Bhattacarya: Vacaspatyam Based on Bhaññàcàrya: Vàcaspatyam (6 Vol). Chaukhamba Sanskrit Series 94, reprint of the 1873-1884 edition. Varanasi : 1962 Input by Cologne Digital Sanskrit Lexicon (CDSL) [GRETIL-Version vom 08.09.2017] LICENSE This file is based on vcp.txt, available at http://www.sanskrit-lexicon.uni-koeln.de/scans/VCPScan/2013/web/webtc/download.html (C) Copyright 2014 The Sanskrit Library and Thomas Malten under the following license: All rights reserved other than those granted under the Creative Commons Attribution Non-Commercial Share Alike license available in full at http://creativecommons.org/licenses/by-nc-sa/3.0/legalcode, and summarized at http://creativecommons.org/licenses/by-nc-sa/3.0/ . Permission is granted to build upon this work non-commercially, as long as credit is explicitly acknowledged exactly as described herein and derivative work is distributed under the same license. (http://www.sanskrit-lexicon.uni-koeln.de/scans/VCPScan/2013/downloads/vcpheader.xml) MARKUP ## %% @@ ADDITIONAL NOTE Consonants doubled after repha (r) have been reduced to single consonants in order to facilitate searchability. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ## ## ## puø avati रक्षति अतति सातत्येत्र तिष्ठतीति वा अव--अत-- वा ड . विष्णौ %% इति . अस्य (विष्णोः) अपत्यम् अत इञ् इः (कामः) अस्य (विष्णोः) पत्नी ङीप् ई (लक्ष्मीः) . ## अव्यश् अव--प्रीणनादौ ड स्वरादिपाठादव्ययत्वम् . अभावे, प्रतिषेघे स्वल्पेऽर्थे अनुकम्पायां, सम्बोधने, अ अनन्त! . अधिक्षेपे, अ पचसि त्वं जाल्म! . %% स्वरादिगणसूत्रे अ इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायाञ्च अ संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम् . %% इत्यमरटीकायां नञादेशोऽयमित्युक्तम् . स च आदेशः नखनमुच्यादिभिन्नशब्दघटके उत्तरपदस्थे हलादौ शब्दे परे भवति . स तु नञर्थे एव स्थानितुल्यार्थकत्वादादेशस्य . नञर्थाश्च तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता . अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः .. इत्युक्तेः षड्विधाः . तत्र अब्राह्मणैत्यादौ ब्राह्मणसादृश्यवत्त्वेन क्षत्त्रियादीनां बोधकता, अघटमित्यादौ घटाभावस्य, अपटैत्यादौ पटभिन्नस्य, अनुदरा कन्येत्यादौ अल्पोदरत्वस्य, अपशवो वै अन्ये गोऽश्वेभ्यैत्यादौ गवाश्वभिन्नपशूनामप्राशस्त्यस्य, असुरः असितैत्यादौ च सुरसित विरोधस्य बोधकता . तत्रायं विशेषः नञः सर्वत्र अभावे भेदे च शक्तिः सादृश्योदौ तु निरूढलक्षणा . तत्र अघटमित्यादौ अव्ययीभावे, अधन इत्यादौ बहुव्रीहौ भाव कृदन्तोत्तरपदके %% नञ्तत्पुरुषे च अभावबोधकता . भावकृदन्तभिन्नोत्तरपदनञ्तत्पुरुषे तु अघट इत्यादौ भिन्नत्वबोधकतेति . अत्रेदं बोध्यम् . समासे हलदौ उत्तरपदे नञः स्थाने अ इत्यादेशविधानेन समासएवास्य नञर्थकस्य ऐत्यस्य प्रयोगः नान्यथा, सम्बोधनाद्यर्थकस्य तु पृथक्प्रयोगः किन्तु %% इति वार्तिकेन तिङन्तपदे परेऽपि नञादेशस्य विधानात् तस्यैव पृथक्प्रयोगः . अधिकं नञ्शब्दार्थावसरे वक्ष्यते . अजीवनिरित्यादौ अधिक्षेपार्थकता अजस्रमित्यादौ उपश् सश् . तस्य च क्रियायोगात् प्रतियेधार्थकता . ## त्रिश् न ऋणी नञ् तश् ऋकारस्यात्र हल्त्वाभ्युपगमात् न नुट् नलोपमात्रम् . ऋणिभिन्ने, ऋणशून्ये, . दिवस्याष्टमे भागे शाकं पचति यो नरः . अऋणी चाप्रवासी च स वारिचर! मोदते इति भारतम् हल्त्वानाश्रयणे नुटि अनृणीत्यपि तत्रैवार्थे . ## विभाजने अदश् चुश् उभश् . अंशयति ते आंशिशत् त . अङ्कापयतीतिवत् आपुकि अंशापयतीत्येके . अच् अंशः u--अंशुः णिनि अंशी क्त अंशितः . ## पुश् अंश--भावेऽच् . विभागे सकृदंशो निपतति सकृत्कन्या प्रदीयते . सकृदाह ददानीति त्रीण्येतानि सकृत् सकृदिति स्मृतिः . कर्मणि अच् . विभाज्ये %% %% च स्मृतिः . संख्यासूचकाङ्कविभाज्ये तथाङ्के, च %% अंशाहतिश्छेदबधेन भक्तेति भजेच्छिदोऽशैरथ तैर्विमिश्रैरिति च लीलाश् . करणे अच् . अवयवे %% यजुश् . अंशुरंशुः सर्वोप्यवयव इति वेददीपः . %% वेदान्तपरिश् . %% शारीरक सूत्रम्, जीवस्य निरवयवब्रह्मावयवत्वाभावमाशङ्क्य भाष्यकृता अंश इवेति व्याख्यातम् . तत्समानार्थकं %% इति गीतावाक्यम् . चतुर्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः अमावास्याष्टमांशे च ततः किल भवेदणुरिति, स्मृतिः . विशेषावयवे, राशिचक्रस्य षष्ट्युत्तरशतत्रयधा विभाजके भागे, राशेस्त्रिंशद्धा विभाजके अवयवे, अक्षस्याशाः समाख्याताः षष्ट्युत्तरशतत्रयमिति क्षेत्रं होरा च द्रेक्वाणं नवांशोद्वादशांशकः . त्रिंशाशश्चेति विज्ञेयः षड्वर्ग इति च ज्योतिषम् नवमितोऽंशः (राशेत्रिंशभागः) नवांशः एवं द्वादशांशादयः . स च अंशः षष्टिकलात्मकः कला तु षष्टिविकलात्मिका . नवमिर्विभक्ते राशेः त्रिंशात्मके नवांशे च . %% इत्युपक्रम्य %% इति, %% इति च व्यवहारचमत्कारः . 6, 1, 203 पाश् सूश् वृषादिषु पाठात् अस्य आद्युदात्तत्वम् . ## त्रिश् अंश--ण्वुल् . विभाजके . स्त्रियाम् अंशिका . ज्ञातौ दायादे पुश् अंश + स्वार्थे कन् . अंशशब्दार्थे %% इत्यभिधीयते इति ज्योतिषम् नवमिते राशित्रिंशभागात्मके नवांशे, %% %% सिंहांशके सा पितृवाससंस्थितेति, च ज्योश् सौरदिने नश् . ## त्रिश् अंश + बलोपाधिके मत्वर्थे लच् . बलवति . अंशं लाति ला + क . अंशग्राहके त्रिश् . ## नश् समानोवर्णः योगवियोगयोग्यता सवर्णः ततः करणार्थे णिचि भावे ल्युट् सवर्णनम् अंशयोः अतुल्यच्छेदयोः राश्योः समच्छेदकरणम् 6 तश् . लीलावत्युक्ते अतुल्यच्छेदराश्योः योगवियोगयोग्यतासम्पादके समच्छेदसाधने क्रियाविशेषे, तत्रादावंशसवर्णनमित्युक्तम्य अन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवमिति लीलावत्यामुक्तम् . ## त्रिश् अंशं हरति हृ--अच् . अंशहारके %% स्मृतिः . अनुद्यमने एव हृञोऽच् इति नियमात् अन्यत्र अण् . भारहारः . ## नश् 6 तश् . भारते आश् पश् 64 अश् उक्ते देवानां स्वस्वभागविशेषेण वासुदेवआदिरूपेण पृथिव्यामाविर्भावेन नरदेहग्रहणरूपे अवतरणे . ## त्रिश् अंश--णिनि . अंशकारके %% इति स्मृतिः अंश + मत्वर्थे इनि . अवयविनि . %% वेदान्तपरिभाषा . ## पुश् अंश--मृगश् कु . किरणे सूत्रे सूक्ष्मांशे प्रकाशे प्रभायां वेगे च %%? इत्युद्भटः %% कुमाश् . तत्र स्वपरप्रकाशकस्य तेजःपदार्थस्य समन्तात् प्रसृतः स्पर्शयोग्यः किञ्चिन्निविडः सूक्ष्मांशविशेषः किरणः, स च प्रायशः सूर्यस्य, तस्य तेजसा प्रदीप्तचन्द्रादेश्च . तदपेक्षया अल्पस्थानप्रसारी किञ्चिद्विरलः स्पर्शायोग्यः तेजःसूक्ष्मांशः प्रभा, सा च रत्नादिवस्तुनः . चन्द्रादेस्तु अन्यापेक्षयाऽधिकप्रसृतत्वात् किरणसम्भवः अतएव तत्र शीतांशुः सितकिरण इत्यादिप्रयोगः . स्पर्शयोग्यः तेजःपदार्थस्य किरणादपि निविडः सूक्ष्मांशः आतपः, किरणापेक्षया अतिविरलप्रसारी स्पर्शायोग्यः परप्रकाशसाधनमतिसूक्ष्मांशविशेषः आलोकः . प्रभायाम् आलोके वा न स्पर्शोऽनुभूयते . तत्र अंशुशब्दस्य किरणवाचित्वे सहस्रांशुः उष्णांशुः शीतांशुरित्यादयः . प्रभापरत्वे रत्नांशुः नखांशुरित्यादयः . %% %% च माघः . सूत्रांशपरत्वे अंशुकं पट्टांशुकं चीनाशुकमित्यादयः . प्रकाशपरत्वे उपांशु उपहृतप्रकाशत्वाच्चास्य गुप्तत्वं प्रतीयते तच्चार्थिकम् . सूक्ष्मविभागपरत्वे प्रांशुः प्रोन्नतावयवत्वा च्चास्य दीर्घत्वं प्रतीयते तच्चार्थिकम् इति . ## नश् अंशवः सूत्राणि विषयोऽस्य अंशु + ऋश्यादिश् क . वस्त्रे . %% कुमारः . सूक्ष्मवस्त्रे उत्तरीयवस्त्रे पत्रे (तेज पात) शुक्लवस्त्रे च . अंशु + स्वार्थे कन् . अंशुशब्दार्थे पुश् . ## पुश् धृ--अच् 6 तश् . सूर्ये अंशुभृदादयोऽप्यत्र किरणादिधारके वेगधारके च त्रिश् . ## नश् अंशुना सूक्ष्मसूत्रेण युक्तं पट्टम् . सूक्ष्मसूत्र घटितपट्टवस्त्रे . %<श्रीफलैरंशुपट्टानामिति>% विष्णुश् . ## पुश् 6 तश् . सूर्ये, तस्य सर्वतेजस्विनां किरणाधायकत्वात् चन्द्रादिग्रहादौ तेजोदायकत्वाच्चास्य तथात्वम् अतएवोक्तं वृहत्सहितायाम् %% इति %% इति वृहज्जातके च . %% %% च श्रुतौ अग्नौ सूर्यांशुप्रवेशाभिधानम् . अत एव माघे तस्य त्विषां पतित्वेन तस्यास्तमये तासामनुमरणार्थं ज्वलनप्रवेश उक्तः . यथा %% . एवं अंशुस्वामी त्विट्पतिप्रभृतयोऽप्यत्र . ## पुश् अंशु + अस्त्यर्थे मतुप् . सूर्ये, अंशुशाल्यादयोप्यत्र . सूर्यवंश्ये असमञ्जःपुत्रे दिलीपजनके राजभेदे तत्कथा ràø àø 43 aø . अंशुमति पदार्थमात्रे त्रिश् . ## स्त्रीश् अंशु सूक्ष्मंपत्रमस्याः अंशु + मतुप् + ङीप् . शालपर्ण्याम् (शालपान्) . ## स्त्रीश् अशुमानिव रक्तं फलं मोचकं यस्याः जातिवाचकत्वेऽपि फलान्ततया न ङीष् अजाश् टाप्, अंशुमानिव समन्तात् प्रसृतं फलतीति फल--अच् वा . कदलीवृक्षे . ## पुश् अंशुभिर्मलते संबध्नाति मल--णिनि 3 ta0, अंशवः मालेव ततः अस्त्यर्थे इनि वा . सूर्ये, द्वादश संख्यायाञ्च . किरणादिजालवति त्रिश् स्त्रियां ङीप् . ## पुश् अंशुंप्रभां बुद्धिप्रतिभां लाति ला--क . चाणक्ये मुनौ, मुनिमात्रे च . अंशुग्राहके त्रिश् . ## पुश् अंशुः किरणोहस्त इव जलाद्याकर्षणसाधनं यस्य . सूर्ये . %<शरैरुस्रैरिवोदीच्यान् उद्धरिष्यन् रसानिवेति>% रघौ सूर्यकिरणानां रसाकर्षकत्वस्य दृष्टान्तविधयोक्तत्वादस्य किरणस्य रसाकर्षकत्वाद्धस्तत्वम् . तस्य च सहस्रांशूनां रसाकर्षकत्वमग्रे सहस्रांशुशब्दे वक्ष्यते . ## पुश् . बश् . स्वरविशेषार्थं पाणिनिगणपाठोक्ते शब्दसमूहे, %% (6, 3, 193 pà0) स च गणः अंशु जन, राजन्, उष्ट्र, खेटक, अजिर, आर्द्रा श्रवण, कृत्तिका अर्धपुर . ## विभाजने अदश् चुश् उभश् अंसयति ते आंसिसत् त . आपुकि अंसापयतीत्येके . वि + विश्लेषकरणे प्रच्यावने च %% भारतम् . अच् अंसः . ## पुं अंस--कर्मभावादौ अच् . अंशशब्दार्थे, स्कन्धे च . %% %% शान्तोऽपि स्कन्धे . ## नश् अंसं स्कन्धं त्रायते त्रै--क . स्कन्धावरके कवचभेदे . ## पुंनश् अंसः कूट इव वृहत्त्वात् . वृहत्स्कन्धे राजन्योच्चांसकूटक्रथनपटुरटद्घोरधारः कुठार इति प्रबोध0 ## पुश् अंसे धृतः भारः शाश् तश् वा अलुक् . स्कन्धधृतभारे . ## त्रिश् अंस(से) भारेण हरति भस्त्राश् ष्ठन् . स्कन्धभारहारके, स्त्रियां ङीष् . ## त्रिश् अंस + बलोपाधिके अस्त्यर्थे लच् . बलवति . ## त्रिश् अंसे भवः अंस + यत् . स्कन्धभवे, %% इति वेदः . अंस--कर्मणि यत् . विभाज्ये त्रिश् . @<[Page 37b]>@ ## भासने अदश् उभश् . अंहयति ते आञ्जिहत् त . ## स्त्रीश् हन्ति दुरितमनया हन--अति, अंहादेशः . दाने . ## नश् अमति गच्छति प्रायश्चित्तेन अम--असुन् हुक् च . पापे %% इति वेदः स्वधर्मत्यागे %% इति भागवते कलिं प्रति परीक्षिद्वाक्यम् अंहः स्वधर्मत्यागः इति श्रीधरस्वामिरघुनन्दनादयः . ## स्त्रीश् अहि--क्तिन् ग्रहादित्वात् इट् . दाने . ## त्रिश् अहि--मृगश् कु . पापकारिणि . %<à वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या>% इति (यश् 8, 7) %% पापकारिणः हननशीलस्येति वेददीपः . ## त्रिश् अहि--मद्गुरादिश् उरच् . गतियुक्ते %% इति वेदः . ## पुश् अंहति गच्छत्यनेन अहि--वङ्क्र्यादिश् क्रिन् . पादे वृक्षादीनां मूले, तेन अंह्रिपो वृक्षः . चतुःसंख्यायाञ्च . ## पुश् अंह्रिणा मूलेन पिबति सिक्ततोयम् पा--क . वृक्षमात्रे . ## पुश् अह्रेः स्कन्धैव . गुल्फे अङ्गुष्ठाङ्गुलिमध्यभागस्य उपरिभागे च . ## वक्रगतौ भ्वाश् पश् घटादि . अकति आकीत् . अकयति . ## नश् न कम् सुखम् गुणवचनस्य नञ्योगे विरोध्यर्थाभिधायिता नश् तश् . दुःखे . नास्ति कं सुखं यस्मात् . पापे . नाकशब्दे अकं दुःखं पापं वा . ## पुश् अकाय दुःखाय चायते चाय--ड . केतुग्रहे तस्य चोदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः केतुशब्दे विस्तरः . उपप्लवाय लोकानां धूमकेतुरिवोत्थित इति कुमाश् . नास्ति कचोयस्य . केशशून्ये (टाकरोगयुक्त) त्रिश् . ## नश् a, क, ड, म, इत्यादिक्रमेण आद्यकोष्ठादौ वर्णसमुदायोऽस्त्यत्र अच् . ग्राह्यगोपालमन्त्रस्य शुगाशुभविचारोपयोगिनि चक्रभेदे . तत्स्वरूपं यथा रुद्रयामले--%% इति . (क्लीववर्णाः ऋ ॠ ऌ ॡ वर्णाः) %% तत्रैवोक्तम् . एतच्च गोपालमन्त्रविषये सिद्धादिचक्रत्वेन व्यवह्रियते . ## नश् a, क, थ, ह, इत्यादिवर्णसंघक्रमेण वर्णसमुदायोऽस्त्यस्मिन् अच् . तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभाशुभविचारोपयोगिनि चक्रभेदे तत्स्वरूपं यथा रुद्रयामले . %% .. एतच्च सर्बमन्त्रेषु सिद्धादिचक्रत्वेन व्यवह्रियते . ## पुश् अके वेदनिन्दारूपे पापे निष्ठाऽस्य . बुद्धे . नश् तश् . कनिष्ठभिन्ने ज्येष्ठे मध्यमादौ च त्रिश् . ## पुश् अकनिष्ठान् बुद्धान् पातीति पा--क . बुद्धाधिपभेदे . नश् तश् . कनिष्ठभिन्नपालके त्रिश् . @<[Page 38b]>@ ## puø कम्पितं बुद्धिवृत्तेश्चालनं तन्नास्ति यस्य . बुद्धभेदे . कपि--कर्तरि क्त नश् तश् . सङ्कल्पितवस्तुभ्योऽनुपरते दृढाध्यवसाये त्रिश् . भावे क्त नश् वश् . कम्पनशून्ये त्रिश् . ## नश् कृ--भावे ल्युट् अर्थाभावे नश् तश् . करणाभावे निवृत्तौ %% मीमांसकादयः . %% इति स्मार्ताः अकरणञ्च न्यायादिमते करणाभावः, मीमांसकवेदान्तिमते निवृत्तिः . अत एव अष्टस्यां मांसं नाश्नीयादित्यादौ सर्वत्र निषेधसमभिव्याहृतक्रियाविषयकनिवृत्तावेव विध्यर्थान्वयः इत्युक्तं मीमांसकैः . शङ्कराचार्येण च %% इति गीता श्लोकभाष्ये महता प्रबन्धेन सत्पदार्थादभावोत्पत्ति निरस्यता निषेधस्य निवृत्तिरूपत्वमुररीकृतम् . निवृत्तिश्च प्रवृत्तिविरोधी भावरूपोधर्मविशेषः . नास्ति करणं देहेन्द्रियादिकमस्य . सर्वकरणशून्ये परात्मनि पुश् . %% श्रुतौ तस्य सर्वकरणशून्यत्वमुक्तम् . ## स्त्रीश् नञ् + कृ--आक्रोशे अनि . करणं मा भूदित्याक्रोशात्मके शापे . %% इति . ## स्त्रीश् अकं दुःखं सेवनात् लोकानां राति गृह्णाति नाशयतीति रा--क . आमलक्याम् . नास्ति करोऽस्य . करशून्ये त्रिश् . न करोति कृ--अच् नश् तश् . कारकभिन्ने करणशीलभिन्ने निवृत्तिपरे च त्रिश् . ## त्रिश् नास्ति करुणा यस्य यत्र वा . दयाशून्ये दैन्यशून्ये च . ## त्रिश् न कर्कशः . कार्कश्यविरोधिमृदुत्ववति कोमले ## त्रिश् नास्ति कर्णोऽस्य . श्रवणेन्द्रियशून्ये %% इति श्रुतिः . सर्पे पुश् तस्य चक्षुषैव श्रवणात्तदिन्द्रियशून्यत्वम् . राधेयः कर्णः तछून्ये त्रिश् . %% भारतम् . ## त्रिश् उच्चस्थं फलं कर्तितुं शीलमस्य कृत--युच् नश् तश् . उच्चविरोधिह्रस्वत्ववति स्वर्वे . कृत--भावे ल्युट् नश् बश् . छेदनाकर्तरि त्रिश् . ## त्रिश् कृ--कर्मादौ तव्य नश् तश् . करणानर्हे निषिद्धे पदार्थे . भावे क्त नश् बश् . क्रियाशून्ये कूटस्थे चैतन्ये नश् . %% गीतायामीश्वरस्य सर्वक्रियानिषेधात् तथात्वम् . ## त्रिश् कर्तृ + नश् तश् . कर्तृभिन्ने कर्तृसदशे कारके %% पाश् . कर्तृभिन्ने, क्रियाशून्ये च %% चेति सांख्यमतम् . ## त्रिश् नास्ति कर्म यस्य बश् कप् . व्याकरणोक्ते कर्मशून्ये धातौ, %% पाश् . %% हरिः . स्त्रियां टापि कापि अतैत्त्वम् अकर्मिका . %% हरिः . ## त्रिश् न कर्मने प्रभवति कर्मन् + यत् नश् तश् . कर्मानर्हे %% तिश् तश् . ## अनुपलम्भादिवत् अर्थाभावे नश् तश् . कर्माभावे %% गीता अकर्मणः अक्रियाया इति तद्भाष्यम् . दुष्टं कर्म अप्राशस्त्ये नश् तश् . दुष्टकार्ये अकर्मादावभिरत इति स्मृतिः . नश् बश् . कार्यशून्ये त्रिश् %% इति वेदः . ## पुश् नास्ति कलाऽवयवोऽस्य . निरंशे परमात्मनि %% त्युक्तेस्तस्य तथात्वम् . गीतादिकलाशून्ये, अवयवशून्ये च त्रिश् . ## त्रिश् कल्कनं दम्भः नश् बश् . दम्भरहिते %% इति गीता . वैद्यकोक्तौषधपाकविशेषः कल्कनं, तच्छून्ये च . नास्ति कल्कोऽस्य बश् कप् . अकल्ककोऽप्यत्र . अत एव गीतायामकल्कक इत्यपि क्वचित् पाठः . ## स्त्रीश् न कल्कः मलोयस्य नश् बश् . निर्मलत्वेन शुभ्रायां ज्योस्नायाम् . मलादिशून्ये त्रिश् . ## त्रिश् कलासु साधुः कला + यत् कल्यः निरामयः नश् तश् . अस्वास्थ्यवति . कल्यते इति कल--यत् कल्यं कल्पनीयं मिथ्याभूतं नश् तश् . सत्ये अपि त्वनीनयदपनीताशेषशल्यमकल्यसन्ध इति दशकुश् . अकल्यसन्धः सत्यसन्ध इत्यर्थः . ## त्रिश् न कव्यते वर्ण्यते कव--à नश् तश् . अवर्णनीये %% वेदः . ## अव्यश् न कस्मात् किञ्चित्कारणाधीनत्वं यत्र अलुक् सश् . कारणानधीने अतर्कितोपनते . %% इति नाटकम् %% इति पक्षधरः . %% हास्याश् . पाश् चार्वादिगणे तथा पाठाच्च न पञ्चम्या लुक् तेन आपतितभवाद्यर्थे ठञि टिलोपे आकस्मिक इति . ## त्रिश् नश् तश् . अनवसरे अनुचितकाले %% कादश् . अस्य निश् एतदन्तत्वमिति केचित् . बश् . स्कन्धशून्ये वृक्षे पुश् . ## त्रिश् न कामयते काम--णिङ्--अच् . इच्छाशून्ये %% स्मृतिः . कामनाविषयफलाननुसन्धायिनि . %% स्मृतिः स्मरविकारशून्ये च . %% शकुश् . ## अश् अकाम + पञ्चम्यास्तसिल् . अनिच्छात इत्यर्थे %% स्मृतिः . ## पुश् नास्ति कायोऽस्य . कायशून्ये राहौ तस्य चामृताहरणकाले विष्णुना च्छिन्नमस्तकत्वेऽपि अमृतप्राशनेन अमरणमित्यनुसन्धेयम् . %% वृहत्सश् . देहशून्ये त्रिश् . परमात्मनि पुश् . निष्कलस्याशरीरिणैत्युक्तेस्तस्य तथात्वम् . ## पुश् अ + स्वरूपार्थे कार . अस्वरूपे वर्णे एवमिकारादयोऽपि तत्तद्वर्णस्वरूपेषु . कारः करणंनश् बश् . क्रियारहिते त्रिश् . ## त्रिश् नास्ति कारणं हेतुरुद्देश्यं वा यस्य . हेतुरहिते उद्देश्यरहिते च %% इति कुमाश् ततोऽकारणवैरी नः %% नैषधम् . निष्प्रयोजने च . नश् तश् . कारणभिन्ने %% इति भाषाश् . ## त्रिश् कृ--णिनि नश् तश् . कर्तृभिन्ने, करणान्निवृत्ते च . ## त्रिश् नास्ति कार्पर्ण्यं यस्य . दैन्यशून्ये, कृपणताशून्ये च . ## नश् अप्रशस्तं कार्यम् अप्राशस्त्य्ये नश् तश् . कुत्सितकार्ये निषिद्धकार्ये च . %% . %% हितोश् . कर्तव्यभिन्ने त्रिश् . ## पुश् अप्राशस्त्ये नश् तश् . अप्रशस्तकाले विहितकर्मसु पर्युदस्तयाऽभिहिते गुरुशुक्राद्यस्तकालादौ, स च मलमास, गुरुशुक्रबाल्यवृद्धत्वास्तमय, सिंहमकरान्यतरगुरुस्थिति, पूर्बराश्यनागतातिचारिगुरुकवत्सर, पूर्बराशिसंक्रमिष्यमाणाति चारिगुरुकपक्षत्रय, वक्रगुरुकाष्टाविंशतिदिवस, भूमिकम्पाद्यद्भुतसप्ताह, सिंहादित्य, गुर्वादित्य, पौषमासचतुष्टयान्यतमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहान्यतमदिनादि, रूपो मलमासतत्त्वाद्युक्तः तत्तद्विहितकर्मसु पर्युदस्ततयाऽभिहितः कालः एतत्प्रमाणानि सप्रति प्रसवं मलमासतत्त्वमुहूर्तचिन्तामण्यादौ द्रष्टव्यानि %% पुश् . अप्राप्तः अनुचितः कालः शाश् तश् . अप्राप्तकाले %% पुराणम् . %% इति रघुः . %% मिति तन्त्रम् . %% इति याज्ञश् . %% मिति, वैद्यश् . %% स्मृतिः अनुचितकाले वृष्टाविति तदर्थः . वरमेकाहुतिः काले नाकाले लक्षकोटयः इति तिश् तश् . नास्ति कालोपाधिजन्यजातमत्र . जन्यशून्ये प्रलये . अकालकालमेघमेदुरेति कादश् . अप्राप्तः कालो यस्य प्रादिभ्यः धातुजस्येति बश् अन्त्यलोपश्च . अप्राप्तकाले अनुचितकाले पदार्थे त्रिश् . कालः कृष्णः नश् तश् . कृष्णविरुद्धशुभ्रवर्णे पुश् . कृष्णविरोधिशुभ्रत्ववति त्रिश् . ## त्रिश् नास्ति किञ्चन यस्य मयूरश् तश् . निर्धने, %% मिति कुमाश् . दरिद्रे, %% इति नैषधम् . ## स्त्रीश् अकिञ्चनस्य भावः तल् . संन्यासाङ्गे सर्वद्रव्यत्यागरूपे यमविशेषे %% इति स्मृतिः ब्रह्म वेदमन्त्रः ईश्वरमननं वेत्यर्थः . निर्धनत्वे च . भावे त्व . तत्रैवार्थे नश् . %% रघुः . ## त्रिश् न किञ्चित् जानाति ज्ञा--क अश्राद्धभोजीतिवत् असमर्थसश् . किञ्चिदनभिज्ञे, किञ्चिद्ज्ञानशून्ये, अल्पज्ञाने, ज्ञानशून्ये च . ## त्रिश् न किञ्चित् करोति कृ--अच् असमर्थ सश् . किञ्चिदकारके क्रियाशून्ये, निष्प्रयोजने च . ## त्रिश् नास्ति कुण्ठा यस्य . प्रतिबन्धशून्ये, कर्म दक्षे च . ## त्रिश् नास्ति कुतोऽपि भयं यस्य मयूश् सश् . कुतश्चिदपि भयशन्ये . @<[Page 40b]>@ ## नश् गुप्यते निस्वताव्यञ्जकतया--लज्जाकरत्वात् गुप--क्यप् निश् कस्य पः कुप्यं रैत्यादि नश् तश् . स्वर्णे, रूप्ये च . ## त्रिश् न कुमारः . अतीतकौमारावस्थे तरुणे . ## त्रिश् अप्रशस्तं कुलमस्य नश् बश् . अप्रशस्तकुले %% मनुः . ## त्रिश् न कुशलं मङ्गलमस्य . मङ्गलविरोध्यमङ्गलयुक्ते . नश् तश् . कुशलविरोधिनि अभद्रे नश् . दक्षभिन्ने त्रिश् . ## पुश् न कूपमृच्छति ç--अण् . वृहत्कच्छपे . न कु पृथ्वीं पिपूर्ति पृ--पालनपूरणयोः अण् बाश् दीर्घः, न कुत्सितं पारं गन्तव्यदेशो यस्य वा, पृश् दीर्घः . महापारे समुद्रे, दूरगामिनि सूर्ये च पुश् . पृश् . अकूवारोऽप्यत्र . ## त्रिश् कृ--कर्मणि क्त नश् तश् . कृतभिन्ने अन्यथाकृते . %% इति याज्ञिकप्रसिद्धिः . %% इति परिभाषा . न कृतो व्यूहः विशेषेण ऊहोयैः विनाशोन्मुखं दृष्ट्वा कृतमपि कार्यं नाशयन्तीति तदर्थः सिश् कौश् . बलपूर्बकृते ऋणलेख्यपत्रादौ च %% मनुः . %% नैषधम् . पुत्रिकात्वेन अकल्पितायां दुहितरि स्त्री . %% स्मृतिः . भावे क्त अभावार्थे नश् तश् . करणाभावे निवृत्तौ %% गीता . ## त्रिश् न कृतं जानाति ज्ञा--क असमश् सश् . कृतोपकारास्मारके, कृतघ्ने, %<आत्मारामाः पूर्णकामाः अकृतज्ञा गुरुद्रुह>% इति भागवतम् . ## त्रिश् कृतमनेन कृत + इनि नश् तश् . कार्याक्षमे क्रियासु पाटवरहिते . ## नश् कृ--क्यप् अप्राशस्त्ये नश् तश् . दुष्टकार्ये चौर्यादिकरणे . न कृत्यमस्य नश् बश् . कर्मरहिते त्रिश् . ## त्रिश् न कृत्रिमः नश् तश् . कृत्रिमभिन्ने स्वभावसिद्धे . %% इति परि%% . ## अश् न कृत्वा न + कृ--क्त्वा . करणानन्तर्ये %% मनुः . ## त्रिश् अकृष्टे क्षेत्रे पच्यते पच--क्यप् 7 तश् . हलाद्यकृष्टक्षेत्रे पच्यमाने नीवारादौ शस्ये . @<[Page 41a]>@ ## puø नास्ति कृष्णः मलो यस्य . निष्कलङ्के चन्द्रे %% इति श्रुतिः . नश् तश् . कृष्णत्वविरोधिशुभ्रत्वे पुश् . तद्वति, शुद्धे च त्रिश् . ## त्रिश् न कृष्णं शुद्धं कर्म यस्य . शुद्धकर्मकारिणि पुण्यशीले . ## पुश् नास्ति केतुश्चिह्नं यस्य . चिह्नरहिते अज्ञाने, %% इति वेदः यश् (29, 37) अकेतवे अज्ञानायेति वेददीपः . चिह्नध्वजाभ्यां रहिते त्रिश् . ## त्रिश् न--कुशलः अकुशलस्ततो भवादौ अण् आद्यचो वा न वृद्धिः . अकुशलभवादौ . आद्यचो वा वृद्धौ आकौशलोऽप्यत्र . कुशलस्य भावः अण् + नश् तश् . असौष्ठवे नश् . ## स्त्री अक--क, अच्यते इत्यक् अन्व--क्विप् गतिः तस्यै कायति कै क वा . मातरि जनन्याम् . ## त्रिश् अज्यते अन्ज--कर्मणि क्त . कृताञ्जने, %% %% च श्रुतिः परिमिते, व्याप्ते, सङ्कुले च . ## पुश् अन्ज--तु निश् . रात्रौ, तदुपलक्षिते तमसि च %% इतिवेदः . ## नश् अन्ज--बाश् क्त्र . वर्मणि . ## त्रिश् अन्चु गतौ रक् . स्थिरे . %% इतिवेदः . ## त्रिश् नास्ति क्रमः परिपाटी पादः क्रमणं वाऽस्य . परिपाटीशून्ये त्यक्तक्रमे एककाले . %% सर्वदश् पादशून्ये आक्रमणशून्ये च . क्रमभावे घञ् अभावार्थे नश् तश् . क्रमणाभावे पुश् . अव्ययीभावः . क्रमाभावे अव्यश् . ## स्त्री न क्रम्यते स्म कण्टकावृतत्वात् क्रम--क्त नश् तश् . वृहत्याम् . क्रान्तभिन्ने विष्णुना क्रान्ते च त्रिश् . ## त्रिश् नास्ति क्रतुर्यज्ञः संकल्पोवा यस्य . यज्ञरहिते संकल्परहिते च परमात्मनि पुश् %% इति वेदः . ## स्त्रीश् अभावार्थे नश् तश् . क्रियाभावे %% %% च स्मृतिः . नश् बश् . कर्मशून्ये गुणादौ च त्रिश् . सर्वकर्मशून्ये परमात्मनि पुश् . ## त्रिश् न क्रूरः . क्रूरभिन्ने सरले, स्वनामप्रसिद्धे वृष्णिवंश्ये क्षत्त्रियभेदे पुश् . ## पुश् न क्रोधः अभावार्थे नश् तश् . क्रोधाभावे यमभेदे अहिंसा क्षान्तिरक्रोधः सत्यास्तेयापरिग्रहा इति पुराणम् . अक्रोधं शिक्षयन्त्यन्ये क्रोधना ये तपीधना इति नैषश् नश् बश् . क्रोधशून्ये त्रिश् . ## पुश् न क्लमः अभावार्थे नश् तश् . श्रमाभावे . नश् बश् . श्रमशून्ये त्रिश् . ## क्लिश--भावे क्तनश् 7 बश् . क्लेशरहिते कर्मादौ . क्लिशकर्तरि क्त नश् तश् . श्रान्तभिन्ने त्रिश् . ## पुश् अभावार्थे नश् तश् . क्लेशाभावे . नश् बश् . क्लेशशून्ये त्रिश् . ## व्याप्तौ संहतौ च भ्वाश् पश् वेट् . अक्षति अक्ष्णोति आक्षीत् आष्टाम् आक्षिष्टाम् आनक्षे . क्त अष्टः क्तिन् अष्टिः शतृ अक्ष्णुवन् इ अक्षि--कनिन् अक्ष . ## नश् अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा अश--स . इन्द्रिये, %% उश् नेत्रे, अधोक्षज इति . तुत्थे (तुंते) सौवर्चले च . ज्योतिषोक्ते राशिचक्रावयवभेदे . %<शङ्कुर्नरोना कथितः सएव स्वार्धाद्रवेर्या विषुवद्दिनार्धे . नतिः पलोऽक्षश्च सएव तज्ज्ञैस्तत्रोन्नतिर्यास्य सएव लम्ब इति>% सिद्धान्तशिरोमणिगणिताध्यायोक्ते विषुवद्दिनार्धे खार्धापेक्षया नतिरूपे पलांशभेदे पुश् . एतद्विवरणम् भास्कराचार्येण प्रमिताक्षरायां स्वयमेव कृतम् . यथा %% . %% इति भास्वती . उदग्दिशं याति यथा यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम् . उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशका इति सिद्धान्त शिश् गोलाध्यायः यदि भूपरिधि (4967) योजनैश्चक्रांशाः (360) लभ्यन्ते तदापसारयोजनैः किमिति, यद्यृक्षपरिधिना (360) भूपरिधिः (4967) लभ्यते तदा अक्षांशैः किमिति, त्रैराशिकेन फलं निरक्षदेशलङ्कास्वदेशयोरन्तरयोजनानि स्युरिति, सुयमेव प्रमिताक्षरायां व्याख्यातम्, तथैव गोलाध्यायोक्तं दर्शितम् . %% . व्यस्तमिति भूपरिधिगुणिता भांशहृता अक्षसंख्या (योजनसंख्या) भवतीति . निरक्षदेशात् क्षितिचतुथांशे किल मेरुस्तत्र नवतिः पलांशाः (अक्षांशाः) इति च तत्रैवोक्तम् . पाशके कर्षपरिमाणे च नश् विभीतकवृक्षे (वयडा) तुषे, आत्मनि रुद्राक्षे सर्पे जातान्धे गरुडे च पुश् . तत्र रुद्राक्षे अक्षमाला . कर्षे अनुभवति धाराभिरक्षमात्राभिरिति, विभीतके %% श्रुतिः . व्यवहारे अक्षदर्शकः . रावणसुतभेदे पुश् . तत्कथा रामाश् सुश् 43 अश् . ## पुश् अक्षैव कायाति कै--क . तिनिशवृक्षे . स्वार्थेकन् . अक्षशब्दार्थे प्रकृतिलिङ्गम् . ## पुश् अक्षस्य चक्षुषः कूटैव . नेत्रतारायां, स्वार्थे कन् . तत्रैव . ## नश् अक्षनिमित्तं क्षेत्रम् शाश् तश् . ज्योतिषोक्तेषु अक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु . तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा . %% क्षेत्राणि दर्शयेत्, तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पातादधो यावांल्लम्बः क्षितिजसमसूत्रपर्यन्तः सा तत्र कोटिः, लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्याल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमप्यक्षक्षेत्रम्, इष्टाहोरात्रवृत्त यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्तिकस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती च प्रत्यक्क्षितिजे अग्राग्रयोर्निवद्धं सूत्रमुदयास्तसूत्रम् अहोरात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा क्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरं सा कुज्या स भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डलसम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः, अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं, तथा कृज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्वं सा कोटिः, उन्मण्डले क्रान्तिज्या स भुजः, समवृत्तशङ्गुः कर्णः, इदमक्षक्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डलशङ्गुः स भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्मण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादिखण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः, शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं स भुझः, कोटिभुजाग्रयोरन्तरसूत्रं सा कुज्या स तत्र कर्णः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्ध्वं खण्डं सा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्ध्वखण्डं स कर्णः, अग्रादिखण्डं स भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथितानि एवमन्यान्यपि भवन्ति . ## नश् अक्षात् इन्द्रियसन्निकर्षात् जायते जन--ड . इन्द्रियविषयसन्निकर्षोत्पन्ने प्रत्यक्षज्ञाने वज्रे अस्थिरूपायवजातत्वात्तस्य तन्नामत्वम् . प्रागुक्ताक्षार्थजाते त्रिश् . ज्योतिषोक्ते अक्षभवे क्षेत्रादौ च . ## त्रिश् न क्षणिकं नश् . स्थिरे निश्चले च . %% माघः . अक्षणिकचक्षुषा स्थिरदृष्ट्या स्तिमितनेत्रयेत्यर्थः इति मल्लिनाथः . ## त्रिश् akùaasyàsti मतुप् मस्य वः . नेत्रयुक्ते %% इति %% इति च वेदः . ## पुश् बश् न क्षताः . अक्षताश्च यवाः प्रोक्ता इति काश् स्मृत्युक्ते यवे . नपुंसकमिति केचित् %% चेति पुराणम् . तण्डुले, %% तन्त्रम् . शस्यमात्रे नश् . क्षययुक्तभिन्ने उत्कर्षान्विते अविदारिते च त्रिश् . %% मनुः . क्षण--भावे क्त नश् तश् . क्षयाभावे नश् . %% इति श्राद्धविप्रसमीपे कृतकर्मणोऽक्षयप्रार्थना . ## पुश् अक्षाणामृणादानादिव्यवहाराणां दर्शकः दृश--ण्वुल् 6 तश् . विवादनिर्णेतरि धर्माधिकरणाध्यक्षे . द्यतदर्शके त्रिश् . ## पुश् अक्षान् व्यवहारान् पश्यति दृश--क्विन् कुत्वम् . अक्षदर्शकशब्दार्थे . अक्षार्थद्रष्टरि त्रिश् . ## त्रिश् अक्षैर्दीव्यति दिव--णिनि 3 तश् . पाशकादिद्यूतक्रीडाकारके . ## त्रिश् अक्षैर्दीव्यति दिव--क्विप् ऊठ् . पाशकादिद्यूतकारके . @<[Page 43a]>@ ## नश् अक्षैर्द्यूतम् 3 तश् . पाशकादिक्रीडायाम् . ## पुश् बश् . %% इति पाणिन्युक्ते ठक्प्रत्ययनिमित्ते शब्दसमूहे . अक्षद्यूत, जानुप्रहृतजङ्घाप्रहृत जङ्घाप्रहत, पादस्वेदन, कण्टकमर्दन, गतानुगत, गतागत--यातोपयात, अनुगत इति . अक्षद्यूतेन र्निवृत्तम् आक्षद्यूतिकं वैरमित्यादि . ## पुश् अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा धरति धृ--अच् 6 तश् . विष्णौ चक्रे शाखोटकवृक्षे च चक्रधारकमात्रे त्रिश् . ## स्त्रीश् अक्षस्य चक्रस्य धूरग्रं भारोवा 6 तश् न अ समाश् . चक्राग्रे चक्रभारे च . ## त्रिश् अक्षे तद्देवने धूर्तः . द्यूतकुशले द्यूतकारिणि च (जुयारि) . ## पुश् अक्षस्य शकटस्य धूर्तिं भारं लाति ला--क . शकटवाहनकर्तरि वृषे . ## नश् अक्ष--बाहुश् कनिन् . नेत्रे दक्षिणेऽक्षन् इति वृहश् उपश् %% इति वेदः . ## नश् अक्ष्णः नेत्रस्य पटलमिवाच्छादकत्वात् . नेत्रस्यावरके कोशभेदे नेत्ररोगभेदे (छानि) च . पटलस्थरोगभेदादि शुश्रुते उक्तं यथा %% इति . अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच् 6 तश् . अक्षदर्शके धर्माध्यक्षे पुश् . ## अव्यश् अक्षेण पाशकेन विपरीतं वृत्तम् . अक्षशलाकेत्यादिना परिणा अव्यश् . पाशकक्रीडायां यथा गुटिकापाते जयोभवति तद्विपरीतपातने . ## पुश् अक्षे व्यवहारे पाटयति दीप्यते पट दीप्तउण्वुल् . व्यवहारनिर्णेतरि धर्माध्यक्षे . ## पुश् अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य . न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्तव्यमिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति पौराणिकी कथा . %% पद्मपुराणम् . ## स्त्रीश् अक्षमिन्द्रियं रसनारूपं पीडयति आस्वादनात् पीड--अच् . यवतिक्तालतायाम् . पीड--भावे अङ् + 6 तश् . इन्द्रियपीडायाम् . ## त्रिश् न क्षमते क्षम--अच् नश् तश् . असमर्थे . क्षम--भावे अङ् अभावार्थे नश् तश् . क्षमाभावे ईर्ष्यायाम् स्त्री . %% भारतम् . नश् बश् . क्षमारहिते त्रिश् . ## स्त्री अक्षाणां रुद्राक्षाणां माला . रुद्राक्ष वीजग्रथितमालायाम् . अकारादिक्षकारान्तः अक्ष स्तत्कृता तत्प्रतिनिधीभूता वा माला शाश् तश् . एकपञ्चाशद्वर्णमालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम् वाह्यमालायाञ्च %<शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष मालमिति>% कादश् . %% माघः . तद्विवरणम् . %% सनत्कुमारीये . %% तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः . अक्षस्य नक्षत्रचक्रस्य मालेव भूषणत्वात् . अरुन्धत्यां, सा हि उत्तरस्यां दिशि गगने सप्तर्षिमण्डलचक्रे वसिष्ठसमीपेमालारूपेण वर्तते सर्वेभ्यश्च उज्वलत्वात्तस्या मालारूपेण स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम् . ## त्रिश् नास्ति क्षयोऽस्य . क्षयरहिते सर्वदा वर्तमाने %% वायुपुराणम् %% स्मृतिः . परमात्मनि पुश् . क्षयोवासः, तच्छून्ये अनिकेतने संन्यासिनि, दरिद्रे च . अक्षयं पुण्यमत्रास्ति अच् . अक्षयपुण्यसाधने तिथिभेदे च %% भविष्यपुराणम् . ## स्त्री कर्मश् . वैशाखशुक्लपक्षतृतीयायाम् . %% . %% च भविष्यपुराणम् . %% स्कन्दपुराणम् . ## त्रिश् क्षेतुं शक्यं क्षि--यत् निश् नश् तश् . क्षयानर्हे . अक्षये च %% वायु0 ## नश् नक्षय्य मक्षय्य मुदकं यत्र श्राद्धे पिण्डदानानन्तरं देये मधुतिलमिश्रिते उदके . %% छन्दोगपश् . ## नश् न क्षरतीति क्षर--चलने अच् नश् तश् . परमब्रह्मणि कूटस्थे चैतन्ये %% गीता . क्रियाशून्ये त्रिश् जीवे परमात्मनि च पुश् . क्षरः सर्वाणि भूतानि कूटस्योऽक्षर उच्यते इति %% च गीता . क्षरणशून्ये स्थिरे त्रिश् . अश्रुते व्याप्नोति वेदादिशास्त्राणि अश--सरन् . अकारादिवर्णे नश् %% गीता . वर्णस्मारकलिपिसन्निवेशे, %% उज्ज्वलश् . उदके मोक्षे च नश् . ## त्रिश् अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चणप् . लेखनाजीवके . @<[Page 44b]>@ ## त्रिश् अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चु(च)ञ्चुप् . लेखनाजीवके . ## नश् अक्षरेण वर्णसंख्यया कृतं छन्दः . वर्णवृत्ते %% छन्दोमश् तस्य च तत्कृतत्वात्तथात्वम् . अक्षरं निश्चलं छन्दोऽभिप्रायोऽस्य बश् . परमेश्वरे पुश् दृढाध्यवसाये त्रिश् . ## स्त्री अक्षराणां जननीव . लेखन्याम् (कलम्) . ## त्रिश् अक्षरेण तल्लिपिलेखनेन जीवति जीवण्वुल् 3 तश् . अक्षरलेखनोपजीवके . ## स्त्री अक्षराणां तल्लिपिलेखानां तूलिकेव साधनत्वात् . लेखन्याम् (कलम्) . ## पुश् अक्षराणि तत्स्मारकाकारविशेषा न्यस्यन्ते अत्र + नि + अस--आधारे घञ् 6 तश् . लिप्याम्, पत्रिकायाम् . भावे घञ् 6 तश् . अक्षरस्मारकरेखाद्याकारविशेषलेखने, हृदयाद्याधारस्पर्शपूर्बकं तत्तदक्षराणां स्मरणोच्चारणरूपे तन्त्रप्रसिद्धे वर्णन्यासे, %% तन्त्रम् . विस्तारः मातृकाशब्दार्थे द्रष्टव्यः . अक्षरविन्यासोऽप्युक्तार्थेषु . ## त्रिश् अक्षरं तल्लिपिलेखनं जीविका वर्तनोपयोऽस्य . लिपिलेखनोपजीविनि . ## त्रिश् अक्षरेण तल्लिपिलेखनेन जीवति जीवणिनि 3 तश् . अक्षरलेखनेन वृत्तिनिर्वाहकारके . स्त्रियां ङीप् . ## त्रिश् अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य . शास्त्राभिज्ञे अक्षराभिज्ञे च 6 तश् . अकाररूपे वर्णेन0 ## अव्यश् अक्षरमक्षरमिति वीप्साथ कारके शस् . प्रत्यक्षरमित्यर्थे, %% गृह्यम् . ## नश् अक्षराणां तत्स्मारकरेखाविशेषाणां संस्थानमत्र बश् . वर्णस्मारक--रेखाविशेषयुक्त--लिप्याम् . %% . ## नश् अक्षराणामङ्गं तत्स्मारकरेखाविशेषाणामवयवः 6 तश् . लिप्याम्, लेखनसाधनद्रव्ये च . ## पुश् अक्षेण तत्क्रीडया राजेव . द्यूतासक्ते . ## स्त्री अश्नुते गगनाभोगं मेघैः अश--सरन् गौश् ङीष् . वर्षायाम् ## स्त्री अक्षा पाशकाः साधनत्वेन विद्यन्तेऽत्र अक्ष + मतुप् मस्य वः ङीप् . द्यूतक्रीडायाम् . ## पुश् अक्षाणां पाशकक्रीडानां वाटः वासस्थानम् . द्यूतस्थाने, पाशकाधारे फलके च . अक्षस्य रथचक्र क्षुण्णस्थानस्येव वाटः . मल्लभूमौ तत्र हि रथचक्रक्षुण्णपांशुसदृशपांशुमत्त्वात् तत्सदृशत्वम् . ## त्रिश् अक्षं पाशकक्रीडां व्यवहारं वा वेत्ति विदक्विप् . अक्षविद्याभिज्ञे व्यवहाराभिज्ञे च अक्षवेत्त्रादयो ऽप्यत्र . स्त्रियाम् अक्षवेत्त्री . ## स्त्री 6 तश् . पाशकादिद्यूतविद्यायाम् . ## नश् अक्षं राशिचक्ररूपं वृत्तं वेष्टनाकारं कोण शून्यं क्षेत्रम् . राशिचक्ररूपे वृत्तक्षेत्रे . अक्षे पाशक क्रीडायां वृत्तः व्यापृतः 7 तश् . पाशकक्रीडासक्ते %% श्रुतिः . ## पुश् अक्षेषु तत्क्रीडायां शौण्डः प्रवीणः 7 तश् . द्यूतक्रीडाकुशले . ## नश् अक्षस्य जपमालायाः सूत्रम् . जपमालाश्रय साधने सूत्रे %% पुराणम् . ## नश् अक्षस्य रथनाभिक्षेत्रस्याग्रनद्धं कीलकम् . 6 तश् . चक्रनाभिक्षेत्राग्रप्रोते कीलके . ## नश् अक्षे चक्रे आनह्यते बध्यते आ + नहक्विप् . चक्रसंबद्धे काष्ठभेदे . %% इति वेदः . ## स्त्रीश् क्षम--क्तिन् विरोध्यर्थे नश् तश् . ईर्ष्यायां, क्रोधे च . नश् बश् . क्षमाशून्ये त्रिश् . ## त्रिश् क्षारेण उषरमृत्तिकया निर्वृत्तं अण् क्षारं कृत्तिमं लवणं नश् तश् . अकृत्रिमलवणे %% मनुः . %% मनुः अक्षारलवणमकृत्रिमलवणमितिप्रायश् रघुश् . क्षारलवणभिन्ने सैन्धवलवणे नश् . नैतस्यां रात्रावन्नं पचेयुस्त्रिरात्रमक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महागुरुष्विति, आश्वनायनगृह्यम् . अक्षारलक्षणं क्षारमृत्तिकादि--कृतलवणभिन्नं सैन्धवं सम्भारि चेति शुश् रघुश् . %% इति स्मृत्युक्ते गोघृतादिद्रव्यगणे च . ## नश् अक्षान् पाशकान् आवपति क्षिपत्यस्मिन् आ + वप--आधारे ल्युट् 6 तश् . पाशकपातनाधारे फलके . ## स्त्री 60 तश् . जपसाधन--रुद्राक्षवीजावलौ जपमालायाम् %% तिकादश् . ## त्रिश् अक्षान् पाशकान् आवपति क्षिपति आ + वप--अण् उपश् सश् . द्यूतकारके, तदध्यक्षे ca . @<[Page 45b]>@ ## नश् अश्नुते विषयान् अश--क्सि . नेत्रे, इन्द्रियमध्ये तस्यैव विषयदेशं प्राप्य विषयग्राहकत्वं सर्ववादिसस्मतमन्येषान्तु सर्वमते न तथात्वमतोऽस्य विषयव्यापकता . एतदन्त बहुव्रीहेः स्वाङ्गपरत्वे षजन्तता पद्माक्षः पद्माक्षी, अस्वाङ्गपरत्वे अजन्तता दीर्घाक्षा वेणुयष्टिः, अव्ययीभावे अजन्तता प्रत्यक्षं समक्षमित्यादि तत्पुरुषे ऽस्वाङ्गपरत्वेऽजन्तता गवाक्षः . इदञ्च शब्दादिषु वाह्येन्द्रियग्राह्यविशेषगुणेषु मध्ये रूपस्यैव ग्राहकतया तैजसं नेत्रगोलकेऽधिष्ठितं किञ्चित् वस्तु . तैजसत्वाच्चास्य सूर्यादिकिरणवदाशुदूरपर्यन्तानुधावनमागमनञ्च . तच्च परमाणुतुल्यमिति नैयायिदयः तदपेक्षया स्थूलमिति सांख्यादयः . उभयमतेऽपि न तस्य प्रत्यक्षयोग्यता . तदाधारगोलके द्वे वाह्ये आन्तरणि च चत्वारि कोशवत् पटलानि, मांसादयः पञ्चांशाः, पक्ष्मादीनि पञ्च मण्डलानि षट् सन्धयश्च सन्ति . तद्विरणं यथा विद्याद्द्व्यङ्कुलबाहुल्यं स्वाद्भुष्ठोदरसम्मितम् . द्व्यङ्कुलं सर्वतः सार्ध्वं भिषग्नयनवुद्बुदम् .. सुवृत्तं गोस्तनाकारं सर्बभूतगुणोद्भवम् . पलं भुवो, 'ग्नितो, रक्तं, वातात् कृष्णं, सितं जलात् .. आकाशादश्रुमार्गाश्च जायन्ते नेत्रवुद्बुदे . दृष्टिञ्चात्र तथा वक्ष्ये यथावादीद्विशारदः .. नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते . कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः .. मण्डलानि च सन्धीर्श्च पटलानि च लोचने . यथाक्रमं विजानीयात् पञ्च षट् च षडेव च .. पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां (5) मण्डलानि तु . अनुपूर्बन्तु तन्मध्याश्चत्वारोऽन्ये यथोत्तरम् .. पक्ष्मवर्त्मगतः सन्धिर्वर्त्म शुक्लगतोऽपरः . शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः .. ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः . द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षणि . जायते तिमिरं येषु व्याधिः परमदारुणः . तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितम् .. मेदस्तृतीयं पटलमाश्रितन्त्वक्षि चापरम् . पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते इति शुश्रुते .. ## पुश् अक्षाय चक्रावयवाय हितम् ठन् . रञ्जनद्रुमे (आतैच) . ## नश् अक्ष्णः कूट इव कन् . नेत्रगोलके नेत्रतारायाञ्च . ## त्रिश् अक्ष्णि गतः सर्वदाभावनावशादक्ष्यसन्निकृष्टोऽपि उपस्थित इव . द्वेष्ये शत्रौ नेत्रगोचरे च . त्वयि किलाक्षिगते नयनैस्त्रिभिरिति नैश् . ## नश् अक्षीव तरति तॄ--अच् . जले निर्मलत्वान्नेत्र तुल्यत्वम् . ## स्त्री अक्ष्णः भूर्विषयः . चक्षुर्गोचरे प्रत्यक्षे, सत्ये नेत्रदृष्टवस्तुन एव सत्यतासंवादितया तस्य सत्यत्वम् . सत्यस्याक्षिभुवो यथा, इति श्रुतिः . ## नश् 6 तश् नेत्ररोगविशेषनिवारके पट्टिकालोध्रवृक्षे . ## नश् भ्रुवौ च अक्षिणी च समाश् द्वश् . राजदन्तादिश् अक्षिशब्दस्य बह्वच्कत्वेऽपि पूर्बनिश् अच्समाश् . भ्रूनेत्रसंघाते %% इति भट्टिः . ## पुश् अक्षि वातिं प्रीणाति अञ्जनेन वा--क . (सजना) शोभाञ्जनवृक्षे सामुद्रलवणे च . ## नश् अक्ष्णः विकूणितं लज्जादिना सम्यक् प्रसाराभावात् सङ्कोचोय त्र . अपाङ्गदर्शने कटाक्ष पाते ## नश् न क्षीवते माद्यति क्षीव--क, क्त वा नश् तश् . शोभाञ्जने (सजना) सामुद्रलवणे च . मत्तभिन्ने त्रिश् . बान्तोयमित्यन्ये . ## नश् अक्ष--u . शीघ्रे . %% इति वेदः . ## त्रिश् अक्षुधे हितम् अक्षुध् + यत् . क्षुधाभावसाधने द्रव्ये . %% वेदः . ## नश् अप्रशस्तं क्षेत्रं नश् तश् . शस्यानुत्पादके क्षेत्रे उपदेशानर्हे शिष्ये, अपात्रे च . %% पुराश् . ## त्रिश् क्षेत्रं देहतत्त्वं तत्त्वतो न जानाति विद--क्विप् असश् सश् . क्षेत्रतत्त्वानभिज्ञे आत्मत्वेन देहाभिमानिनि जीवे . %% इति वेदः . ## पुश् क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा मत्वर्थे इनि नश् तश् . क्षेत्रस्वामिभिन्ने . %% स्मृतिः . ## पुश् अक्ष--ओट् अक्षस्यविभीतकस्येव उटानि पर्णान्यस्य वा . पर्वतीयपीलुभेदे (आस्वरोट) स्वार्थे कन् तत्रैव . ## पुश् अक्ष--ओड अक्षः विभीतक इव ओडति पत्रैः संहन्यते उड--अच् वा . पर्वतीयपीलुवृक्षे (आखरोट) स्वार्थे कन् तत्रैव . ## त्रिश् क्षोभ्यते विचाल्यते क्षुभ--णिच् कर्मणि यत् नश् तश् . भ्रमयितुमशक्ये %% पुराश् . तन्त्रोक्ते द्वितीयविद्यामन्त्रीपासके तद्देवतायाः शिरसि नागरूपेण स्थिते ऋषिभेदे पुश् . अक्षोभ्योऽस्याऋषिः प्रोक्त, इति तन्त्रम् . ## नश् अक्षोभाय हितमक्षोभ्यं कर्मश् . तन्त्रोक्ते कवचभेदे तच्च तन्त्रसारे द्रष्टव्यम् . @<[Page 46b]>@ ## स्त्री ऊहः समूहः संविकल्पकज्ञानं वा सोऽस्यामस्ति इनि, अक्षाणां रथानां सर्वेषामिन्द्रियाणाम् वा ऊहिनी णत्वं वृद्धिश्च . रथगजतुरङ्गपदाति--संख्याविशेषान्विते सेनासमूहे . अक्षौहिण्यामित्यधिकैः सप्तत्या चाष्टभिः शतैः . संयुक्तानि सहस्राणि गजानामेकविंशतिः . एवमेव रथानान्तु संख्यानं कीर्तितं बुधैः . पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु . संख्यातास्तुरगास्तज्ज्ञैर्विना रथ्यतुरङ्गमैः . नॄणां शतसहस्रं तु सहस्राणि न वैवतु . शतानि त्रीणिचान्यानि पञ्चाशच्च पदातय इति . रथाः 21870 . गजाः 21870 . रथवाहकाश्वभिन्नाः अश्वाः 65610 . पदातयः 109350 . ## त्रिश् अश्नुते व्याप्नोति अश--क्स्न . व्यापके अखण्डे काले नश् अक्ष्णया दक्षिणेऽंसे श्रेण्यां श्रेण्यामंसे, इति वेदः . ## पुश् खट्ट--अच् नश् तश् . पियालवृक्षे (पियासाल) ## स्त्री खट्ट--i नश् तश् वा ङीप् . अशिष्ट्व्यवहारे . ## त्रिश् खडि--घञ् नश् तश् . संपूर्णे, सकले %% जातकम् खण्डभिन्ने पुश् नश् . ## पुश् न खण्ड्यते निरवयवत्वात् खडि--ल्युट् नश् तश् खण्डनानर्हे परमात्मनि, पूर्ण त्रिश् . ## त्रिश् खडि--क्त नश् तश् . सम्पूर्णे, खण्डितभिन्ने च . ## पुश् अखण्डितः ऋतुः तत्सम्पत् पुष्पादिप्रसवरूपा यत्र पुष्पादि--सर्वसम्पद्युक्ते ऋतुकाले . ## पुश् न खलः अखलस्तस्य कारः अखल + च्वि--कृ--घञ् . सप्रयोजनताविधाने अखलान्यथासम्पादने . ## पुश् न खेटत्यस्मात् खिट--भये षिकन् . वृक्षमात्रे . ## पुश् नश् खन--क्त नश् तश् . देवखाते, मनुष्याद्यखाते च . खातभिन्ने त्रिश् . %% वेदः . ## त्रिश् खाख--अर्हार्थे ण्यत् नश् तश् . भोजनानर्हे गोमांसादौ, भक्ष्यभिन्ने च . ## त्रिश् खिद--रक् नश् तश् . खेदरहिते %% वेदः . ## त्रिश् खिद--भावे क्त तश् बश् . क्लेशरहिते अनायाससाध्ये कर्मणि खेदरहिते कर्तरि च . कर्तरि क्त नश् तश् . अक्लिष्टे . ## त्रिश् न खिल्यते न कणशआदीयते खिल--क नश् तश् . समग्रे . खिलाभिन्ने कृष्टभूम्यादौ स्त्री . नास्ति खिलमवशिष्टं यस्य शेषशून्ये %% मनुः . तेन सिंहासं पैत्र्यमखिलं चारिमण्डलमिति रघुः . %% नैश् . ## इदित् गतौ भ्वादिश् परश् . अङ्गति . आङ्गीत् . ल्युट् अङ्गनम् असुन् अङ्गः . ## वक्रगतौ भ्वादिश् परश् घटादि . अगति आगीत् . अगयति . ## पुश् न गच्छतीति गम--ड नश् तश् . वृक्षे, पर्वते, च . गमनाकर्तरि शूद्रादौ त्रिश् . न गच्छति वक्रगत्या पश्चिमम् . सूर्ये तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः . %% इत्युक्तेः आर्यभट्ट मते तु पृथिव्याएव गतिमत्त्वेन दिनरात्रिसम्भवात् सूर्यस्य न गतिमत्त्वम् . सप्तसंख्यायाञ्च कुलाचलानां सप्तत्वेन तेषाञ्च प्राधान्यात् %% न्यायात् तथात्वम् . ## पुश् गम--बाश् श नश् तश् . वृक्षे . ## नश् अगात् पर्वतशिलातो जायते जन--ड . शिलाजतुद्रव्ये . पर्वतजातमात्रे त्रिश् . ## त्रिश् गणयितुमशक्यम् गण--शक्यार्थे यत् नश् तश् . गणयितुमशक्ये असंख्ये . %% . अर्हे यत् नश् तश् . गणनानर्हे, अकिञ्चित्करे त्रिश् . ## स्त्री गम--क्तिन् नश् तश् . उपायाभावे . बहुश् . गतिशून्ये, उपायशून्ये च त्रिश् . स्वार्थे कन्, शेषाद्वा कप् तत्रैवार्थे त्रिश् %% शङ्कराचार्यः . ## पुश् नास्ति गदी रोगी यस्मात् 5 बश् . औषधे 6 बश् . %% पुराणम् . रोगशून्ये त्रिश् . गद--भाषणे अच्--नश् तश् . अकथके त्रिश् . ## नीरोगत्वे कण्ड्वाश् परश् . अगद्यति आगद्यीत्--आगदीत् . ## पुश् अगदं करोति अगद + कृ--अण् मुम् च . वैद्ये . ## पुश् न गच्छतीति गम--अच् नश् तश् . वृक्षे . अगन्तरि त्रिश् . ## त्रिश् न--गन्तुमर्हति गम--यत् नश् तश् . गमनानर्हे %% चण्डी . अन्त्यजातिस्त्रियां स्त्री . %% %% च स्मृतिः दुर्बोध्ये %% पुराणम् . ## स्त्री नास्ति गरो विषं यस्याः 5 बश् गौश् ङीष् . मूषिकविषहारिणि देवताडवृक्षे . विषहारिणि द्रव्यमात्रे त्रिश् . ## नश् न गिरति गॄ--u नश् तश् . स्वनामप्रसिद्धे अगुरुचन्दने . %% दुर्गापूजामन्त्रः %% इति पाठान्तरम् . ## त्रिश् नश् तश् . निन्दितभिन्ने शुद्धे, %% स्मृतिः . ## पुश् अगं विन्ध्याचलम् asyati as--ktic शकन्ध्वादिश् . अगस्त्यनामके मुनौ . अगस्त्यस्यापत्यानि बहुषु यञोलुक् . तद्गोत्रापत्येषु बश् वश् . तत्सम्बन्धित्वात् दक्षिण्यां दिशि . अगस्त्यजन्मकथा च . %% पुराणम् . तस्य च विन्ध्याचलस्तम्भनकथा काशीखण्डेऽनुसन्धेया . वृहत्सहिंतायामस्य गगनमण्डले दक्षिणस्यां तारारूपेण स्थितिरुक्ता तच्च अगस्त्यचारशब्दे द्रष्टव्यम् . ## पुश् अगस्तिप्रियः द्रुर्वृक्षः शाकश् तश् . वकवृक्षे . अगस्तिवृक्षादयोप्यत्र . ## पुश् अगं विन्ध्याचलं स्त्यायति स्तभ्राति स्त्यै--क . अगस्त्यनामके मुनौ . अगस्त्यचरितामाशां प्रतस्थे दिग्जिगीषयेति रघुः . यस्काश् यञ् . आगस्त्यस्तदपत्ये . ## स्त्री अगस्त्येन गीता विद्याभेदः . भारते शान्तिपर्वणि प्रसिद्धे विद्याभेदे . ## पुश् अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः शुभाशुभसूचकगत्यादि . वराहसंहितोक्ते अगस्त्यनामकनक्षत्रस्य उदयादौ . यथा %% इत्युपक्रम्य . %% .. इत्युक्त्वान्ते उपसहृतं यथा %% . ## स्त्री अगस्त्यनिर्मिता संहिता . रामचन्द्रविष्णुवामनादिपूजेतिकर्तव्यताबोधके शास्त्रभेदे . ## पुश् अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य उदयः . अगस्त्यनक्षत्रोदये तस्य च नक्षत्रस्य दक्षिणस्थितत्वेन उत्तरदिग्वासिनां सर्वदा दर्शनयोग्यता नास्ति, तस्योदयश्च भाद्रशेषे भवति %% पुराणम् . तद्विवरणम् अगस्त्यचारशब्दे दर्शितम् .. तस्योदयेजलादीनां प्रसन्नत्वं %% रथावुक्तम् . ## त्रिश् गाध--प्रतिष्ठायाम् घञ्--नश् बश् . अतिगभीरे . छिद्रे नश् . गाधः निम्नसीमा स नास्ति यस्येति . नीचसीमारहिते %% पुराश् दुर्बोधे च . %% इत्यमरः . ## पुश् अगाधं जलमत्र . अतिगभीरजले ह्रदे . ## नश् अगम् न गच्छन्तमृच्छति प्राप्नोति अग + çaõ . गृहे . तत्रागारं धनपतिगृहानिति मेघश् . ## पुश् न गीर्यते दुःखेन गॄ--बाश् क नश् तश् . स्वर्गे . ## पुश् अगिरः स्वर्ग ओकोवासस्थानं यस्य . देवे . ## पुश् न गौः किरणोऽस्य . राहुग्रहे सूर्यालोकाभावे तमसि . गोशून्ये त्रिश् . ## पुश् नश् तश् . गुणविरोधिनि दोषे . %% स्मृतिः नश् बश् . गुणरहिते त्रिश् %% इत्युद्धवदूतः . ## नश् न गुरुर्यस्मात् . स्वनामप्रसिद्धे, अगुरुचन्दने %% शिंशपा वृक्षे (शिशु) च . गुरुभिन्ने, उपदेशकशून्ये त्रिश् . गुरुवर्णभिन्ने लघुवर्णे पुश् %% श्रुतबोधः . गौरवरहिते गौरवविपरीतलाघववति त्रिश् . ## स्त्री अगुरुःसारो यस्याः तादृशी शिंशपा मध्यपदलोपितश् . (शिशु) इति प्रसिद्धे शिंशपावृक्षे . ## नश् न गूढो गन्धो यस्य 6 बश् . हिङ्गुद्रव्ये . तन्निर्यासस्योत्कटगन्धत्वात्तथा . अगुह्यसौरभे द्रव्यमात्रे त्रिश् . ## त्रिश् न गृहीतम् छान्दसत्वात् हस्य भः . अगृहीते, जयजय जह्यजामगृभीतगुणामिति, भागश् श्रुश् . ## पुश् अगः पर्वत ओकः स्थानं यस्य . शरभे पशौ पर्वतवासिनि त्रिश् . ## पुश् द्विश् द्वश् आनङ् . एकहविरुद्देश्ययो स्तन्नाम्नोर्देवयोः . तौ देवते अस्य अण् . आग्निमारुतं हविः . ## पुश् द्विश् द्वश् आनङ् . एकहविर्भोक्त्रोस्तन्नामकयोर्देवयोः . ## स्त्री अग्नि + ऐङ्--ङीष् . अग्नेर्योषिति स्वाहा ख्यायाम् . %% भट्टिः . सा च दक्षकन्या तस्याश्चाग्निप्रियताकथा महाभारते %%! वनश् मार्कश् पश् . ## पुश् अङ्गति ऊर्ध्वं गच्छति अगि--नि नलोपः . अग्नौ स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायोरग्निरग्नेरापोद्भ्यः पृथिवी, इति श्रुतिः . तत्र तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च . सूक्ष्मवायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु स्थूलः %% श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम् . पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते . तथा च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्धभागेन उत्पन्नः पञ्चीकृतः . तस्य च पञ्चात्मकत्वेऽपि %% शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः . सोऽयं स्थूलो वह्निः प्रकारान्तरेण त्रिविधः भौमः दिव्यः जाठरश्चेति भेदात् . तत्र पार्थिवकाष्ठादि प्रभवः भौमः महानसाद्यग्निः, जलवाय्वादिभवः दिव्यः विद्युदुल्कावज्रादिः . उभावपि ऊर्ध्वज्वलनस्वभावः . उदरे भवस्तृतीयः . त्रयोऽप्यमी स्वसंयुक्तपाकदाहप्रकाशन समर्थाः . सर्वेऽप्यमी लोके शास्त्रे च वह्न्यादिशब्देन व्यवह्नियन्ते तेषां विशेषगुणाः शब्दस्पर्शरूपाणि %% इति मनुना भूतमध्ये तृतीयस्य तेजसः त्रिगुणत्वमुक्तं व्यक्तमुक्तं महाभारते शब्दः स्पर्शश्च रूपञ्च तेजसोऽथ गुणास्त्रयैति अत एव %% पञ्चदश्यामुक्तम् वह्नेश्च तेजोजलभूम्यात्मकत्वेन लोहितशुक्लरूपत्वम् अत एव छान्दोग्ये त्रिवृत्करणानन्तरम् वह्नेस्त्रिरूपत्वमुक्तं यथा %% विवृतञ्चैतद्भाष्यकृता %% . अत एव तत्तच्छास्त्रकाव्यादिषु वह्नेररुणरूपतया वर्णनं दृश्यते . अग्निमूर्तिध्याने च अरुणरूपत्वमनुपदं दर्शयिष्यते . लोके चारुणत्वेनैव प्रत्यक्षेणासावुपलभ्यते एवञ्च नैयायिकोक्तं तेजसः शुक्लभास्वररूपत्वं प्रत्यक्षवेदविरुद्धत्वादुपेक्ष्यमेव . तत्र भौमदिव्ययोः प्रायशोलोकसिद्धत्वेन दिव्यस्याग्रे दिव्यशब्दे वक्ष्यमाणत्वाच्च जाठरे वह्नौ विशेषोऽभिधीयते . %% इति भाष्यविवरणे आनन्दगिरिः वैद्यकवचनत्वेनोवाच . अत एव तस्य कौक्षेय इति संज्ञा . छान्दोग्ये च %% . व्याख्यातञ्चैतत् भाष्यकृता . %% इति . कथमसौ वाऽदित्यः पिङ्गलो? वर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव, तस्य चान्नरसस्य धात्वन्तरसम्पर्कवशात् वर्णविशेष इत्यानन्दगिरिः . अस्यैवजाठरस्य पिपासाहेतुत्वं छान्दोग्ये उक्तं यथा %% . व्याख्यातञ्च भाष्यकृता द्रवकृतस्याशितस्यान्नस्य नेत्र्यः आपोऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्युः अब्बाहुल्यात्, यदि तेजसा न शोष्येत . नितराञ्च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासुपातुमिच्छा पिपासा पुरुषस्य जायते तदा पुरुषः पिपासति नाम, तदेतदाह %% . तस्य रसपाकप्रकारमाह योगार्णवे . %<आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु, पृथक् किट्टं पृथग् जलम् (किट्टम् अन्नमलभेदम्) . अग्नेरूर्ध्वं च संस्थाप्य तदन्नं च जलोपरि . जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः (धमते संधुक्षयति) वायुना ध्मायमानोऽग्निरत्युष्णं कुरुते जलम् . अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः . द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग् रसम् . रसेन तेन ता नाडीः प्राणः पूरयते पुनः . प्रत्यर्पयन्ति सम्पूर्णारसानि ताः समन्तत इति>% . एवं रसपाकोत्तरं धातुपाकोऽभिहितः पदार्थादर्शे . यथा %% . एतम्मूलमेव %% याज्ञवल्क्यवचनव्याख्यायां मिताक्षराकृता स्पष्टमुक्तम् यथा तस्यात्मनोयानि जरायुजाण्डजादीनि शरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन . तथाहि अन्नरसोजाठरवह्निना पच्यमानी रक्ततां प्रतिपद्यते, रक्तः स्वकोशस्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशस्थानलपरिपक्कं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम्, अस्थ्यापि स्वकोशशिखिपरिपक्कं मज्जत्वम्, मज्जापि स्वकोशपावकपरिपच्यमानं चरमधातुतया परिणमते इति जाठरस्य प्रकारान्तरेण पाचनादिदशविधकर्मकारित्वात् दशविधत्वमुक्तं पदार्थादर्शे यथा %% . वैद्यकेचास्य चतुर्विधकार्यविशेषकारित्वाच्चातुर्विध्यमुक्तम् . विषमश्च समस्तीक्ष्णो मन्दश्चेति चतुर्विधः . कफपित्तान लाधिक्यात् तत्साम्याज्जाठरोऽनलः . विषमो वातजान् रोगान्, तीक्ष्णः पित्तसमुद्भवान्, करोत्यग्निस्तथामग्दो विकारान् कफसम्भवान् . समाः समोऽग्निरशितमात्राः सम्यक् पचत्यसौ इति .. अग्नेरतितीक्ष्णत्वे भस्मकसंज्ञा स हि सम्यगाहाराभावे शोणितादिधातूनपि पाचयित्वा आशु देहं नाशयतीति रक्षितः आहस्म . अघिकं कायशब्दे वक्ष्यते . वाह्यस्य भौमस्याग्नेः कर्मविशेषे नामान्युक्तानि विधानपारिजाते . यथा %% यज्ञादौ तु पञ्च भेदाः %<आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च . अन्वाहार्यो गार्हपत्य इत्येते पञ्च वह्नयः>% इति शाश् राघश् . %% इति श्रुतिः . अग्नेर्ध्येयरूपं यथा %% . इति रुद्रकल्पः . अग्नेर्भौतिकत्वेऽपि कर्माङ्गहोमसाधनतया एवं ध्यातव्यता . अग्न्यभिमानिनि चेतनाधिष्ठिते शरीरादावशि उपचारात् अग्निशब्दप्रयोगः . अग्न्यधिष्ठातरि देवभेदे %% मित्यादौ वेदे तस्यैव आह्वानपूर्वकोपास्यत्वमुक्तम् . तदधिष्ठितदेहभेदेऽपि, स एव विश्वनराज्जन्मासाद्य अग्निलोकाधिपत्यं चकारेति काशीखण्डे उक्तं तत्कथा वैश्वानरशब्दे वक्ष्यते . अग्निदेवताके कृत्तिकानक्षत्रे %% त्यादिना ज्योतिषे कृत्तिकानक्षत्रस्य तत्स्वामिकत्वोक्तेः तद्देवताके प्रतिपत्तिथौ वह्नेस्तदाधिपत्यं तिथिशब्दे वक्ष्यते . तस्य बहुत्वेऽपि वेदत्रयभेदेन दक्षिणाग्निगार्हपत्याहवनीयनामतया प्राधान्येन त्रित्वात् %% न्यायात् तत्संख्यासदृशसंख्याके त्रित्वसंख्यान्विते, स्वोदयात् स्वाग्निलब्धं (30) %% नीलकण्ठः . चित्रकवृक्षे (चिते) स्वर्णे तस्य तत्तेजोजातत्वात्तथा तत् कथा अग्निरेतःशब्दे वक्ष्यते भल्लातकवृक्षे (भेला) निम्बुक वृक्षे (नेवु) पित्ते धातौ तस्य तदुत्पन्नत्वात्तथा यथा च तस्य तदुत्पन्नत्वं तथोक्तं प्राक् . तत्स्वामिके अग्निकोणे च . एवमग्निवाचकाः सर्वेऽपि शब्दाः कृत्तिकानक्षत्रादौ वर्तन्ते . वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे भयमिति तिथितश् . %% अनलविधुशताख्येति ज्योतिषम् . (अनलः कृत्तिका) एवं यथायथमुदाहार्यम् . अग्न्यभिमानिनश्च देवाः कुत उत्पन्नाः? कस्मिन् कस्मिन् . कर्मणि? वा तेषामधिष्ठातृत्वं तदुक्तं भारते . अङ्गिरा उवाच कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः . माञ्च देव! कृरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा .. तच्छ्रुत्वाऽङ्गिरसो वाक्यं जातवेदास्तदाऽकरोत् . राजन्! . वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः . ज्ञात्वा प्रथमजं तन्तु वह्नेराङ्गिरसं सुतम् . उपेत्य देवा पप्रच्छुः कारणं तत्र भारत . स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् . प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा . तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान् . कर्मभिर्बहुभिः ख्यातान्नानार्थान् ब्राह्मणेष्विह . वश् मार्कश् सश् 216 अध्याश् ब्रह्नणो यस्तृतीयस्तु पुत्त्रः कुरुकुलोद्वह! . तस्याभवत् शुभा भार्या प्रजास्तस्याञ्च मे शृणु . वृहत्कीर्तिर्वृहज्ज्योतिर्वृहद्ब्रह्मा वृहन्मनाः . वृहन्मन्त्रो वृहद्भासस्तथा राजन्! वृहस्पतिः . प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत् . देव! भानुमती नाम प्रथमाऽङ्गिरसः सुता . भूतानामिव सर्वेषां तस्यां रागस्तदाऽभवत् . रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता . यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः . तनुत्वात् सा सिनीबाली तृतीयाऽङ्गिरसः सुता . पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती . महामखेष्वाङ्गिरसी दोप्तिमत्सु महामते! . महायतीति विख्याता सप्तमी कथ्यते सुता . यान्तु दृष्ट्वा भगवर्ती जनः कुहुकुहायते . एकानंशेति तामाहुः कुहूमङ्गिरसः सुताम् . 317 अश् वृहस्पतेश्चान्द्रमसी भार्याऽभूद्या यशस्विनी . अग्नीन् साऽजनयत् पुत्रान् षडेकाञ्चापि पुत्त्रिकाम् . आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते . सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाव्रतः . चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः . दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्यवान् . शंयीरप्रतिमा भार्या सत्याऽसत्याऽथ धर्मज! .. अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे . अग्निस्तस्य भरद्वाजः प्रथमः पुत्त्र उच्यते पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुचोद्यतम् . भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः . तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः . मरतस्तु सुतस्तस्य भरत्येका च पुत्त्रिका . भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः . महानत्यर्थमहितस्तथा भरतसत्तमः . भरद्वाजस्य भार्या तु वीरा वीरस्य पिण्डदा . प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः . हविषा यो द्वितीयेन सोमेन सह युज्यते . रथप्रभूरथाध्वानः कुम्भरेताः स उच्यते . सरंय्वां जनयन् सिद्धिं भानु भाभिः समावृणोत् . आग्नेयं मानयन्नित्यमाधाने ह्येष षूयते . यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया . अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् . विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् . विपापोऽग्निः सुतस्तस्य सत्यः समयधर्मकृत् . अक्रोशतां हि भूतानां यः करीति हि निष्कृतिम् . अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः . अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः . तस्य पुत्त्रः स्वनो नाम पावकः स रुजस्करः . यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति . तं प्राहुरध्यात्मविदो विश्वजिन्नामपावकम् . अन्तरग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम् . स जज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत! . ब्रह्मचारी यतात्मा च सततं विपुलव्रताः . ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् . पवित्रा गोतमी नाम नदी यस्याऽभवत् प्रिया . तस्मिन् कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः . वडवाग्निः पिबत्यम्भो योऽसौ परमदारुणः . ऊर्ध्वभागूर्ध्वभाङ् नाम कविः प्राणाश्रितस्तु यः . उदग्धारं हविर्यस्य गृहे नित्यं प्रदीयते . ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः . यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः . क्रुद्धस्य तरसा जज्ञे मन्यन्ती चाथ पुत्त्रिका . स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति . त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्वन अतुल्यत्वात् कृतो देवैर्नाभ्रा कामस्तु पावकः . संहर्षाद्धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः समये नाशयेच्छत्रू नमोघो नाम पावकः . उक्थो नाम महाभाग . त्रिभिरुक्थैरभिष्टुतः . महावाचन्त्वजनयत् समाश्वासं हि यं विदुः . 218 अश् काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः . अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्चकः . अचरत् स तपस्तीव्रं पुत्त्रार्थे बहुवार्षिकम् . पुत्त्रं लभेयं धर्मिष्ठं यशसा ब्रह्मणा समम् . महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ . जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः . समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा . त्वङ्नेत्रे च सुवर्णाभे कृष्णे जद्ध्वे च भारत! . पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः . पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः . दश वर्षसहस्राणि तपस्तत्वा महातपाः . जनयत् पावकं घोरं पितॄणां स प्रजाः सृजत् . वृहद्रथन्तरं मूर्ध्नो वक्त्राद्वा तरसा हरौ . शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् . बाहुभ्यामनुदात्तौ च विश्वाभूतानि चैव ह . एतान् दृष्ट्वा ततः पञ्च पितॄणामसृजत् सुतान् . वृहद्रथस्य प्रणिधिः कश्यपस्य महत्तरः . भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौभरः . प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः . देवान् यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान् . सुमीममतिभीमञ्च भीमं भीमबलाबलम् . एतान् यज्ञमुषः पञ्च देवानां ह्यसृजत्तपः . सुमित्रं मित्रवन्तञ्च मित्रज्ञं मित्रवर्धनम् मित्रधर्माणमित्येतान् देवानभ्यसृजत्तपः . सुरप्रवीरं वीरञ्च सुरेशं सुरवर्चसम् . सुराणामपि हन्तारं पञ्चैतान सृजत्तपः . त्रिविधं संस्रिता ह्येते पञ्च पञ्च पृथक् पृथक् . मुष्णन्त्यत्र श्रिता ह्येते स्वर्गतो यज्ञयाजिनः . तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः . स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च . द्यां वहिर्वै तदादानं कुशलैः संप्रवर्तितम् . तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् . चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां तत् प्रवर्तितम् . मन्त्रैः प्रशमिता ह्येते नष्टं मुष्णन्ति यज्ञियम् . वृहदुकथस्तपसैव पुत्त्रो भूमिमुपाश्रितः . अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते . रथन्तरश्च तपसः पुत्त्रोऽग्निः परिपठ्यते . मित्रविन्दाय वै तस्मै हविरध्वर्यवो विदुः . मुमुदे परमप्रीतः सह पुत्त्रैर्महायशाः . 219 अश् गुरुभिर्नियमैर्जातो भरतो नाम पावकः . अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति . भरत्येष प्रजाः सर्वास्ततो भरत उच्यते . अग्निर्यश्च शिवो नाम शक्तिपूजापरश्च सः . दुःखार्तानाञ्च सर्वेषां शिवकृत् सततं शिवः . तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत् . उद्धर्तुकामो मतिमान् पुत्त्रो जज्ञे पुरन्दरः . ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते . अग्मिश्चापि मनुर्नाम प्राजापत्यमकारयत् . शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः . आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् . ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान् . ततस्तपो ह्यजनयत् पञ्च यज्ञसुतानिह . प्रशान्तोऽग्निर्महाभाग . परिश्रान्तो गवाम्पतिः . असुरान् जनयन् घोरान्मर्त्यांश्चैव पृथखिधान् . तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् . वृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः . भानोर्भार्या सुप्रजा तु वृहद्भासा तु सूर्यजा . असृजेतान्तु षट् पुत्त्रान् शृणु तेषां प्रजाविधिम् . दुर्बलानान्तु भूतानामसून् यः सम्प्रयच्छति . तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् . यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः . अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः . दर्शे च पौर्णमासे च यस्येह हविरुच्यते . विष्णुर्नामेह योऽग्निस्तु धृतिमान् नाम सोऽङ्गिराः . इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् . अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः . चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः . चतुर्भिः सहितः पुत्त्रैर्भानोरेवान्वयस्तु सः . निशा त्वजनयत् कन्यामग्नीषोमावुभौ तथां . भानोरेवाभवद्भार्या सुषुवे पञ्च पावकान् . पूज्यते हविषाग्रेण चातुर्मास्येषु पावकः . पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः . अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते . सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः . ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमस्तु सः . कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता . कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः . प्राणानाश्रित्य यो देहं प्रवर्त यति देहिनाम् . तस्य सन्निहितो नाम शब्दरूपस्य साधनः . शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् . अकल्भषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः . कपिलं परमर्षिञ्च यम्प्राहुर्यतयः सदा . अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः . अग्रं यच्छन्ति भूतानां येन भूतानि नित्यदा . कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते . इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि . अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान् . संस्पृशेयुर्यदाऽन्योऽन्यं कथश्चिद्वायुनाऽग्नयः . इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये . दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल . इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये . यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना . इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये . अग्निं रजस्वला वै स्त्री संस्पृशेदग्निहोत्रिकम् . इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये . मृतः श्रूयेत यो जीवः परेयुः पशवो यदा . इष्टिरष्टाकपालेन कार्या सुरमतेऽग्नये . आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः . इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये . दर्शञ्च पौर्णमासञ्च यस्य तिष्ठेत् प्रतिष्ठितम् . इष्टिरष्टाकपालेन कार्या रतिकृतेऽग्नये . सूतिकाऽग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् . इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये . 220 अध्याश् आपस्य दुहिता भार्या सहस्य परमा प्रिया . भूपतिर्भुवभर्ता चाजनयत् पावकं परम्! भूतानाञ्चापि सर्वेषां यं प्राहुः पावकं पतिम् . आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु . महताञ्चैव भूतानां सर्वेषामिह यः पतिः . भगवान् स महातेजा नित्यं चरति पावकः . अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते . हुतं वहति यो हव्यमस्य लोकस्य पावकः . अपां गर्भो महाभागः सत्त्वभुग्यो महाद्भुतः . भूपतिर्भुवभर्ता च महतः पतिरुच्यते . दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् . अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु . स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः . आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् . देवास्तत्रांधिगच्छन्ति मार्गमाणा यथादिशम् . दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् . देवानां वह हव्यं, त्वमहं वीर! सुदुर्बलः . अथ त्वं गच्छ मध्वक्षं प्रियमेतत् कुरुष्व मे . प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् . मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् . भक्ष्या वै विवधैर्भावैर्भविष्यथ शरीरिणाम् . अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः . अनुनीयमानो हि भृशं देववाक्याद्धि तेन सः . नैच्छद्वोढुं हविः सर्वं शरीरञ्चापि सोऽत्यजत् . स तच्छरीरं सन्त्यज्य प्रविवेश धरान्तदा . भूमिं स्पृष्टाऽसृजद्धातून् पृथक् पृथगतीव हि . पूयात् स गन्धं तेजश्च अस्थिभ्यो देवदारु च . श्लेष्मणः स्फटिकं तस्य पित्तान्मारकतं तथा . यकृत् कृष्णायसं तस्य त्रिभिरेष प्रभुः प्रजाः . नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् . शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप! . एवं त्यक्त्वा शरीरञ्च परमे तपसि स्थितः . भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा . भृशं जज्ज्वाल तेजस्वी तपसाप्यायितः शिखी . दृष्ट्वा ऋषिं भयाच्चापि प्रविवेश महार्णवम् तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् .. अर्चया मासुरेवैनमथर्वाणं सुरादयः . अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् . मिषतां सर्वभूतानामुन्ममाथ महार्णवम् . एवमग्निर्भगवता नष्टः पूर्बमथर्वणा . आहूतः सर्वभूतानां हव्यं वहति सर्वदा . एवं त्वजनयद्धिष्ण्यान् वेदीक्तान् विविधान् बहून् . विचरन् विविधान् देशान् भ्रममाणस्तु तत्र वै . सिन्धुं नदं पञ्चनदं देविकाऽथ सरस्वती . गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया चर्मण्वती सती चैव भेध्या मेधातिथिस्तदा . ताम्रावती वेत्रवती नद्यस्त्रिस्रोऽथ कौशिकी . तमसा नर्मदा चैव नदी गोदावरी तथा . वेण्णीपवेण्णा भीमा च वद्धवा चैव भारत .. भारती सुप्रयोगा च कावेरी मुर्मुरा तथा . तुङ्गवेणा कृष्णवेणा कपिला शोण एव च . एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः . अद्भुतस्य प्रिया भार्या तस्य पुत्त्री विभूरसिः . यावन्तः पावकाः प्रोक्ता सोमास्तावन्त एव तु .. अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः . अत्रिः पुत्त्रान् स्रष्टुकामांस्तानेवात्मन्यधारयत् . तस्य तद्व्रह्मणः कायान्निर्हरन्ति हुताशनाः एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया .. अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः . अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् . तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः . एक एवैष भगवान् विज्ञेयः प्रथमोऽङ्गिराः . बहुधा निःसृतः कायात् ज्योतिष्टोमकतुर्यथा . इत्येष वंशः सुमहानग्नीनां कीर्तितोमया . योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् . भाश् वश् मार्कश् 221 अध्याश् . सास्य देवतेति--ढक् आग्नेयमग्निदेवताके हविरादौ त्रिश् . अग्निना दृष्टं माम ढक् . आग्नेयं साम . आग्नेयी ऋक् त्रिश् . अग्नये हितं ढक् . आग्नेयमौषधम् त्रिश् . लौकिकप्रयोगानुसारेण %% औणादिकसूत्रेण अग्निशब्दस्य व्युत्पत्तिर्दर्शिता वैदिकप्रयोगे तु अग्निशब्दस्य प्रवृत्तिनिमित्तभेदोपयोगिन्यो यास्केन बह्व्यो व्युत्पत्तयोदर्शिताः . यथा %% शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवतीति अग्निमीले इति . अस्यायमर्थः . सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं थतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितमतोऽनुक्रमेण वक्ष्यामः . तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यंते . कस्मात्प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत? इति प्रश्नस्याग्रणीरित्यादिकमुत्तरम् . देवसेनामग्रे स्वयं नयतीत्यग्रणीः . एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम् . तथा च ब्राह्मणान्तरम् . %% . एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति . %% मन्त्रः . %% ब्राह्मणम् . तया तैत्रिरीयाश्चामनन्ति . %% मन्त्रः . %% च . वाजमनोयिनस्त्वेवमामनन्ति . %% . यज्ञेष्वग्निहोत्रेष्टिपशुसोमरूपेष्वग्रं पूर्बदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम् . सन्नममानः सम्यक् स्वयमेव प्रह्वीभगवन्नङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविःपाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम् . स्थूलाष्ठीविनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति . तत्र न क्नोपयतीत्युक्ते न स्नेहयति किन्तु काष्ठादिकं रूक्षयतीत्युक्तं भवति . शाकपूणिनामको निरूक्तकारो धातुत्रयादग्निशब्दनिष्पत्तिं मन्यते . इतः इण् गतौ इति धातुः . अक्तोऽन्जु व्यक्तिम्नक्षणगतिषु इति धातुः . दग्धो दह भस्मीकरणे इति धातुः . नीतो õ㤠प्रापणे इति धातुः . अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते . अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते . यद्वा दहति धातुजन्याद्दग्धशब्दाद्गकारमादत्ते . नीरिति नयतिधातुः स च ह्रस्वो भूत्वा परो भवति . ततो धातुत्रयं मिलित्वाग्निशब्दो भवति . यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविःपाके च प्रेरयतीति समुदायार्थः . तस्या ग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिदर्शनायैषाग्निमीले इत्यृगभतीति ऋग्वेदभाष्ये माधवाचार्यः एतस्य वैश्यनरादिशब्दप्रवृत्तिनिमित्तदर्शनेनानेकास्तुतयो यास्केन दर्शितास्ताश्च तत्तच्छब्दावसरे दर्शयिष्यन्ते . ## पुश् अग्निवत् कायति मकाशते कै--क . इन्द्रगोपकीटे . ## पुश् अग्नेः कणः 6 तश् . अग्निच्युतक्षुद्रांशे . ## नश् अग्नौ कर्म 7 तश् . होमे अग्निहोत्रादौ %% स्मृतिः अग्निकार्यादयोऽप्यत्रं नश् . ## स्त्री 6 तश् अग्नेरवयवभेदे . सा च दशविधा तासाञ्च यादिलान्तवर्णदेवतात्वं यथोक्तं शारदातिलके . %% इति . ## स्त्री अग्निं करोति आषत्ते करणे कर्तृत्वोपचारात् कर्तरि ण्वुल् . अग्न्याधानसाधनेअग्नीध्रायामृचि . सा च अग्निं दूतं पुरोदधे, इत्याद्या यजुर्वेदे एवमन्यवेदेऽप्यनुसन्धेया . ## नश् अग्नेः उद्दीपनं काष्ठम् शाश् तश् . अगुरुकाष्ठे . ## पुश् अग्नेः कुक्कुटैव रक्तवर्णस्फुलिङ्गवत्त्वात् . ज्वलदग्निव्याप्ततृणपुञ्जे (नुडा) इति ख्याते . ## नश् अग्नेराधानार्थं कुण्डम् . अग्न्याधानार्थे स्थानभेदे तत्स्थानविवरणं कुण्डशब्देऽनुसन्धेयम् . ## पुश् 6 तश् . कार्तिकेये तस्याग्निरेतोजातत्वमुक्तं महाभारते वनपर्वणि 223 अध्याये सप्तर्षिपत्नीरूपदर्शनात् जातस्मरविकारस्याग्नेस्तेषां गार्हपत्य--प्रवेशेन अनिशं तद्दर्शनेन जाताधिकविकार तयानिर्वेदपूर्बकं वनगमनमुपक्रम्य, स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा .. सा तस्य छिद्र मन्वैच्छच्चिरात् प्रभृति भाविनी . अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता .. सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपा गतम् . तत्त्वतः कामसन्तप्तं चिन्तयामास भाविनी .. अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् . कामयिष्यामि कामार्ता तासां रूपेण मोहितम् .. एवङ्कृते प्रीति रस्य कामावाप्तिश्च मे भवेत् .. 223 अध्याश् मार्कण्डेय उवाच . शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता . तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप . जगाम पापकाभ्यासं तञ्चोवाच वराङ्गना .. मामग्ने! कामसन्तप्तां त्वं कामयितुमर्हसि . करिष्यसि न चेदेवं मृतां मामुपधारय .. अहमङ्गिरसो भार्या शिवा नाम हुताशन! . शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम् .. अग्निरुवाच . कथं मां त्वं विजानीषे कामार्तमितराः कथम् . यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः .. शिवोवाच . अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव . त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम् .. मैथुनायेह संप्राप्ता कामं प्राप्तुं द्रुतं चर . यातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन! .. मार्कण्डेय उवाच . ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः . प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना .. व्यचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने . ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके .. तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् . वनान्निर्गमनञ्चैव सुखं मम भविष्यति .. मार्कण्डेय उवाच . सुपर्णी सा तदा भूत्वा निर्जगाम महावनात् . अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम् .. दृष्टिविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः . रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः .. सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम् . प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा .. शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम् . पत्नीस्वरूपकं कृत्वा कामयामास पावकम् .. दिव्यं रूपमरुन्धत्याः कर्तुं न शकितं तया . तस्यास्तपः प्रभावेन भर्तृशुश्रूषणेन च .. षट्कृत्वस्तत्र निक्षिप्तमग्नेरेतः कुरूत्तम! . तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा .. तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम् . ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः . षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः . एकग्रीवैकजठरः कुमारः समपद्यत .. वनश् माश् सश् 223 अध्यायः अग्निकुमारत्वेऽपि तस्य रुद्रकुमारत्वं तदप्युक्तं तत्रैव ततो ब्रह्मा सहासेनं प्रजापतिरथाब्रवीत् . अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् .. रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया . हितार्थं सर्वलोकानां जातस्त्वम पराजित! .. उभायीन्याञ्च रुद्रेण शुक्रं सिक्तं महात्मना अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्चिकं ततः .. सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् . सूर्यरश्मिषु चाप्यन्य दन्यच्चैवापतद्भुवि . आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् .. इति 224 अध्याये . अग्नितनयाग्निसुतादयोऽप्यत्र . ## पुश् अग्नेः केतुरिव . धूमे तस्याग्निप्रभवत्वेन तच्चिह्नीभूतत्वम् गगने उद्धूयमानत्वात् तत्पताकत्वञ्च . ## पुश् अग्नेः अग्निदेवताकः कोणः अन्तरालदिक् 6 तश् . अग्निदैवत्ये पूर्बदक्षिणयोर्मध्ये दिग्भागे . %% इत्युक्तेः तस्य पूर्बदक्षिणदिशोर्मध्यदिक्पतित्वम् . उपचारात् तत्स्वामिनोऽग्नेर्वाचका अपि अत्रैव . %% इति ज्योतिषे %<शक्रे हुताशे भयमिति>% च अग्निकोणपरतया पावकादिशब्दः प्रयुक्तः . ## पुश् अग्निरिव जारको गर्भोऽस्य . अग्निजारवृक्षे . अग्निर्गर्भेऽस्य . सूर्यकान्तमणौ (आतसि) तस्य सूर्यकिरणसम्पर्कात् अग्न्युत्थापकत्वात्तथात्वम् . अग्निमन्थन काष्ठरूपारणौ च . अग्निः स्थितो गर्भेऽस्याः . शमीलतायाम् स्त्री . %% रघुः . शम्या गर्भेऽग्निस्थितिकथा भाश् आनुशाश् पश् 85 अध्याये %% ब्रह्मवाक्यानन्तरं कार्तिकेयोत्पत्त्यर्थमन्विमाणस्य कुतश्चित् कारणेन गुप्तस्याग्नेः %% देवैस्तस्यानासादने उक्ते नानास्थानेऽन्वेषणात् परिशेषे शमीगर्भे प्राप्तिरुक्ता, यथा %% . शमीगर्भेचास्य स्थितिं कथयतः शुकस्य जिह्वापरिवृत्तिरूपशापदानमुक्त्वा देवैस्तस्मै वरान् दत्त्वा शमीगर्भे बह्निरलक्ष्य त इत्युक्त्वा च %% इति . अग्नेः सकाशात् गर्भोऽस्याः पृथिव्यां स्त्री . वह्निना गङ्गायामासिक्तगर्भस्य धारयितुमशक्यस्य पृथिव्यां सुमेरौ गङ्गया निक्षेपणमुक्तं तत्रैव . सा वह्निना वार्यमाणा देवैरपि सरिद्वरा . समुत्सर्ज तं गर्भं मेरौ गिरिवरे तदेति, उक्त्वा तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च तत् सर्वं काञ्चनी भूतं समन्तात् प्रत्यदृश्यत . पृथिवी च तदा देवी ख्याता वसुमतीति च स तु गर्भो महातेजाः गाङ्गेयः पावकोद्भवः दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शन इति भाश् आनुश् 85 अश् . अतएव श्रुतौ %% इत्युक्तम् . अग्निरिव गर्भोमध्यभागोऽस्याः . अग्निदीप्तायां महाज्योतिष्मतीलतायाम् स्त्री . ## नश् अग्निकार्यार्थं गृहं शाश् तश् . होमार्थे गृहे 6 तश् . श्रौतस्मार्ताग्निकृत्याधारे गृहे न . अग्न्यगारादयोऽप्यत्र . %% इति रघुः . ## पुश् अग्निप्रतिपादकः ग्रन्थः शाश् तश् . अग्नि होमादि--प्रतिपादके शास्त्रे %% सिश् कौश् अग्निग्रन्थः अग्निप्रतिपादकः ग्रन्थ इति तत्त्वबोश् . एवमेव मत्कृतसरलायामुक्तम् . ## नश् अग्न्युद्दीपनं घृतं शाश् तश् . वैद्यकोक्ते घृतभेदे यथा चक्रदत्तः . %% .. %% इति च . ## पुश् अग्निश्चीयते आधीयते अनेन चि--करणे ल्युट् 6 तश् . अग्न्याधानसाधने मन्त्रभेदे, भावे ल्युट् 6 तश् . अग्न्याधाने नश् . ## त्रिश् अग्निं चितवान् चि--भूतार्थे क्विप् . मन्त्रपूर्बककृतवह्निस्थापने अग्निहोत्रिणि . भावे क्विप् . अग्न्याधाने . ## स्त्री अग्नेश्चित्या चि--भावे क्यप् निश् स्त्रीत्वम् . अग्निचयने अग्न्याधाने %% गृह्यम् . %% चेति पाश् . ## त्रिश् अग्निचित् अग्निचयनमस्त्यस्मिन् मतुप् मस्य वः तान्तत्वान् न पदत्वम् . अग्निचयनयुक्तेषु यज्ञेषु %% भट्टिः स्त्रियां ङीप् . ## पुश् अग्नये अग्न्युद्दीपनाय जायते सेवनात् प्रभवति जन--ड 4 तश् . अग्निजारवृक्षे . अग्नेर्जायते जन--ड 5 तश् . स्वर्णे नश् . कार्तिकेये पुश् . तत्कथाऽग्निकुमारशब्दे द्रष्टव्या . अग्निजातमात्रे त्रिश् %% %% काशीखण्डः . ## पुश् अग्नेर्जन्माऽस्य 5 तश् . कार्तिकेये तद्विवरणम् अग्निकुमारशब्देऽनुसन्धेयम् . स्वर्णे नश् . ## पुश् जारयति जृ--णिच्--कर्तरि अण् अग्निरिव जारः . स्वनामख्याते वृक्षे, औषधभेदे च . रस्य लत्वे अग्निजालोप्यत्र . ## त्रिश् अग्निर्जिह्वास्वादसाधनं यस्य . अग्निमुखे देवे %% श्रुतिः अग्निरेव जिह्वाऽस्य . वराहमूर्तिधारणकाले विष्णोर्वराहरूपे अग्निजिह्वो दर्भरोमेति वराहरूपवर्णने विष्णुः . 6 तश् . अग्निजिह्वायां स्त्री सा च सप्तविधा तासां नामानि यथा %% कथं तासामग्निमुखे स्थितिस्तच्च अग्निशब्दे तद्ध्याने दर्शितम् अग्नेर्जिह्वेव शिखाऽस्याः बश् . लाङ्गलीवृक्षे स्त्री . ## स्त्री अग्नेर्ज्वालेव शिखाऽस्याः . गजपिप्पलीवृक्षे . (विषलाङ्गला) 6 तश् . अग्निशिखायाम् . ## त्रिश् अग्निना तप्यते तप--क्विप् . अग्निना तपस्याकारके परावीरास एतनमर्यास भद्रजानयः . अग्नितपो यथा सथेति, श्रुतिः . ## त्रिश् अग्निभिः सम्मुखस्थसूर्यसहितचतुर्दिक्स्थ पावकैस्तप्यते तप--असुन् 3 तश् . %% इति स्मृत्युक्ततीव्रतपस्याकारके . तपतीति तपाः अग्निरिव तपाः . अग्निसदृशोष्णस्पर्शवति . %% श्रुतिः . ## त्रिश् अग्नेरिब तेजोऽस्य . अग्नितुल्यतेजस्के पदार्थे अग्निलोकेऽग्नितेजस, इति काशीश् . %% श्रुतिः . 6 तश् . अग्नेस्तेजसि नश् . ## नश् त्र्यवयवं त्रयं त्रि + अयट् 6 तश् . यथाविधानेन कृताधाने अग्नित्रितये . पित्रादीन्यपक्रम्य %% विष्णूक्ते गार्हपत्यदक्षिणाग्न्यावहवनीयवह्नित्रयरूपे पित्रादौ च . अस्य वा स्त्रीत्वे ङीप् अग्नित्रयीत्यप्यत्र . ## त्रिश् अग्निं गृहादौं दाहार्थं ददाति दा--क . गृहादौ दाहार्थं वह्निदायके आततायिभेदे %% स्मृतिः . ## त्रिश् अग्निना अग्न्येष्टिविधानेन दग्धः दहकर्मणि क्त . शास्त्रविधानेन संस्कृताग्निना कृतदाहे अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममेति, वायु पुश् . अग्निना कृतदाहे पदार्थमात्रे त्रिश् . %% रामाश् . ## स्त्री अग्निर्दम्यते अनया दम--णिच्--करणे ल्युट् 6 तश् ङीप् . कण्टकारिकातः क्षुद्रे--कण्टकावृते गुच्छस्थक्षुद्रफलवति (गणियारी) इति ख्याते क्षुपभेदे . ## स्त्रीश् अग्निं विधानेन ददाति दा--तृच् . अन्त्येष्टिविधानेन दाहकारके %% इति स्मृतिः . स्त्रियां ङीप् . @<[Page 57a]>@ ## त्रिश् अग्नि जठरस्थानलं दीपयति दीप--णिच्ल्यु 6 तश् . जठरानलोद्दीपके पदार्थमात्रे औषधभेदे नश् . ## स्त्री अग्निर्जठरानलोदीप्तः सेवनात् यस्याः . ज्योतिष्मतीलतायाम् . ## पुश् अग्निर्दूत इव यस्मिन् यस्य वाऽवाहकत्वात् . अग्न्याधानानन्तरमाहूतदेवके यज्ञादौ, यमं ह %% इति वेदः तत्राहूते देवे च अतएव यज्ञे अग्नेर्दूतत्वमग्निस्थापने मन्त्रे अग्निं दूतं पुरोदधे इति %% च श्रुतावुक्तम् . ## स्त्री अग्निर्देवोऽस्याः . कृत्तिकातारायाम् %% ज्योतिषे अश्विन्यादीनां क्रमशोऽश्व्यादिदेवतात्वकथनात् तत्क्रमात् कृत्तिकाया अग्निदैवत्यम् . ## पुश् अग्निं दधाति मन्त्रविधिना स्थापयति धा--क्विप् निश् आलोपः 6 तश् . अग्न्याधानकर्तरि . %% वेदः . ## नश् अग्निर्विधिना धीयतेऽस्मिन् धा--आधारे ल्युट् 6 तश् . अग्निहोत्रगृहे %% इति वेदः . ## नश् 6 तश् . अग्निदैवत्ये कृत्रिकानक्षत्रे अग्नितारावह्नितारकादयोऽप्यत्र . ## नश् अग्नेर्नयनं मन्त्रविधिना संस्कारः नी--भावे ल्युट् 6 तश् . अग्निसंस्काररूपे विधिना अग्निप्रणयने 6 तश् . अग्निनेत्रे नश् . ## अग्नेः जठरानलस्येव दीपको निर्यासोऽस्य . अग्निजारवृक्षे . ## पुश् अग्निर्नेता हुतहविःप्रापयिता यस्य अच् समाश् . देवतामात्रे . %% श्रुतौ हि तस्य देवेभ्यो हव्यवाहकत्वमुक्तम् . 6 तश् . वह्निनयते नश् . ## नश् 6 तश् . अग्न्याधानस्थाने अग्निबोधकशब्दे च . तत्र दीयते इत्यर्थे व्युष्टादित्वात् अणि आग्निपदम् . ## स्त्री अग्नेः परिक्रिया परिचर्या परि + कृभावे श 6 तश् . अग्निचर्यायां होमादिकरणे . ## पुश् अग्निसाधनं पर्वतः . स्वतः अग्निसम्पादके पर्वतभेदे . ## पुश् नश् अग्नेरग्न्याधानस्थानस्य पुच्छ इव . आहिताग्निस्थानात् पृष्ठभागे . %% गृह्यम् . ## नश् अग्निना प्रोक्तं पुराणम् . वेदव्यास प्रणीतेषु अष्टादशसु महापुराणेषु मध्येऽष्टमे वह्निनोक्ते पुराणभेदे तद्विवरणं यथा . %<आग्नेयमष्टमं स्मृतमिति>% भागवते . %% इति ब्रह्मवैवर्ते . तत्राभिधेयसंक्षेपः . भगवतोऽवतारः, सृष्तिप्रकारः, विष्णुपूजा, अग्निपूजा, मुद्रादिलक्षणम्, दीक्षा, अभिषेकः, मण्डपलक्षणम् कुशमार्जनाविधिः, पवित्रारोपः, देवतायतनादिनिर्माणप्रकारः, शालग्रामलक्षण--पूजे, देवप्रतिष्ठानियामकदीक्षा, देवप्रतिष्ठाविधिः, व्रह्माण्डस्वरूपं, गङ्गादितीर्थमाहात्म्यं, द्वीपवर्णनम् ऊर्धाधोलोकवर्णना, ज्योतिश्चक्रस्वरूपम् . युद्धजयोपायषट्कर्मविधानम्, यन्त्रमन्त्रौषधप्रकारः कुब्जिकार्चनाविधिः, कोटिहोमचिधानम्, ब्रह्मचर्यधर्मः, श्राद्धकल्पः ग्रहयज्ञः, वैदिकस्मार्तकर्मणी, प्रायश्चित्तम्, तिथिभेदे व्रतभेदः, वारव्रतनक्षत्रव्रते, मासव्रतम्, दीपदानविधिः, नूतनव्यूहा रम्भादि, नरकनिरूपणम्, दानब्रतम्, नाडीचक्रम्, सन्ध्याविधिः, गायत्र्यर्थः, शिवस्तोत्रं, राज्याभिषेकः, राजधर्मः, राजाध्येयशास्त्रम्, शुभाशुभशकुनादि, मण्डलादि, रणदीक्षाविधिः, श्रीरामनतिः, रत्नलक्षणम्, धनुर्विद्या, व्यवहारविधिः, देवासुरयोर्युद्धम्, आयुर्वेदः, गजादिचिकित्सा, पूजाप्रकारः . शान्तिविधिः, छन्दःशास्त्रम्, साहित्यं, शिष्टानुशासनम्, सृष्ट्यादिप्रलयवर्णने, शारीरकरूपं, नरकवर्णनम्, योगः, व्रह्मज्ञानम्, पुराणमाहात्म्यञ्च .. एते विषयाः संक्षेपेण दर्शिता विस्तरस्तस्त्रैव द्रष्टव्यः .. ## नश् अग्नेः प्रणयनं मन्त्रपूर्बकं संस्कारः प्र + नी--भावे ल्युट् 6 तश् . शास्त्रोक्तविधानेन वह्निसंस्कारभेदे %% गृह्यम् . ## नश् 6 तश् . यथाविधानमग्निकार्यरूपहोमाकरणे प्रजाश्च यौवनं प्राप्य विनशिष्यन्त्यनो! तव . अग्निप्रस्कन्दनपरस्त्वञ्चाप्येवं भविष्यसीति, स्वपुत्रमनुं प्रति ययातिवाक्यम् भारश् आदि पश् . ## पुश् अग्निं प्रस्तृणाति स्तृ--अच् अग्नेर्वा प्रस्तरः . (चक्मकीति) ख्याते वह्युत्थापके प्रस्तरखण्डे . ## पुश् अग्नेर्बाहुरिव दीर्घशिखत्वात् . धूमे . ## नश् अग्निरिव भाति भा--क . स्वर्णे अग्नितुल्यवर्णत्वात्तस्य तथात्वम् . वह्नितुल्यवर्णपदार्थे त्रिश् . भश् नक्षत्रं 6 तश् . अग्निदैवत्ये कृत्रिकानक्षत्रे नश् . ## पुश् अग्नेर्भवति भू--क्विप् . कार्तिकेये अग्निकुमार शब्दे तदुद्भवकथा . अग्निसम्भवे त्रिश् . स्वर्णे नश् हृस्वान्तः . अग्निभवादयोऽप्यत्र . ## पुश् अग्निरिव भूतिः तेजस्वित्वादैश्वर्यमस्य . बौद्वभेदे 6 तश् . पावकविभूत्यां तद्वीर्ये च स्त्री . 6 बश् . वह्निसम्भवे त्रिश् . ## त्रिश् अग्निरिव भ्राजते भ्राज--असुन् . वह्नितुल्यदीप्तियुक्ते . %% वेदः . ## पुश् अग्नेरुत्थापकोमणिः शाश् तश् . सूर्यादितैजसद्रव्यसम्पर्कात् अग्न्युत्थापके सूर्यकान्ताभिधे मणौ (आतसी) (चक्मकीति) ख्याते प्रस्तरे च . ## पुश् अग्निराधानादस्त्यस्य मतुप् . यथाविधानेनाहिताग्निके साग्निके द्विजे %% इति स्मृतिः . ## पुश् अग्निं मथ्नाति अरणिद्वयघर्षणेन निष्पादयति मन्थ--क्विप् नलोपः . अग्न्याधानार्थमरणिद्वयघर्षणेन वह्निसम्पादके याज्ञिके . करणे क्विप् . अग्निमन्थसाधने मन्त्रे, अरणिकाष्ठे च त्रिश् . ## पुश् अग्निर्मथ्यतेऽनेन मन्थ--करण घञ् . गणिकारीवृक्षे (गणियारि) तत्काष्ठयोर्घर्षणे हि आशु बह्निरुद्भाव्यते . तन्मन्थनसाधने मन्त्रे च . करणे ल्युट् 6 तश् . अग्निमन्थनोऽप्युक्तार्थे त्रिश् स्त्रियां ङीप् . ## नश् अग्नेर्जठरानलस्य मान्द्यं पाचनकुण्ठता . धातुवैषम्येण जठरानलस्य पाचनशक्तिराहित्ये %% काशीखण्डः . अग्निमान्द्येऽजीर्णता स्यात् तत्राल्पभोजनं कार्यं यथा . मुहुर्मुहुरजीर्णेऽपि भोज्यमस्योपकल्पयेत् इति चक्रश् . तत्कारणमुक्तम् . स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः . निरूढस्य च कायाग्निर्मन्दो भवति देहिनः .. सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति . अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः .. सचाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते . काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः .. हृतदोषप्रमाणेन सदाहारविधिःस्मृतं इति सुश्रुते . ## अग्निश्च मरुच्च तयोरपत्य वाह्वादेराकृति गणत्वादिञ् ततो वृद्धिः देवताद्वन्द्वे च आनङं बाधित्वा %% इति %% इति द्विपदवृद्धौ पृश् पूर्बपदस्य हुस्वः . अगस्त्ये मुनौ तस्य च कल्पान्तरे ताभ्यामुत्पत्तिरनुसन्धेया . @<[Page 58b]>@ ## puø agnirmukhamiva yasya . deve . हुतद्रव्यं हि देवैरग्निरूपमुखद्वारेणैवाश्यते . %% श्रुतेस्तत्रैव तात्पर्यात् . %% इति %% श्रुतिः . अग्निर्मुखेऽग्रेऽस्य . देवे, %% श्रुतौ वह्ने रेव देवानामग्रोत्पत्तेस्तथात्वम् . यथा चाग्नेर्देवमुखत्वं तदादित्वञ्च तथाऽग्निशब्दे निरुक्तव्याख्याने ऋग्वेदभाष्ये प्राक् दर्शितम् अग्निधिकमग्निहोत्रशब्दे वक्ष्यते . अग्निर्मुखं प्रधानमुपास्यो यस्य . अग्निहोत्रिणि द्विजे . अग्निः दाहकत्वात् शापाग्निर्मुखे यस्य . विप्रे %% इति श्रुतौ तेषां वाग्वज्रत्वकथनात् अग्निमुखत्वम् . अग्निरिव स्पर्शात् दुःखदायकं मुखमग्रमस्य . भल्लातकवृक्षे (भेला) चित्रकवृक्षे च . तन्निर्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्तयोस्तथात्वम् . अग्नेः जठरानलस्य मुखं द्वारम् . वैद्यकोक्ते चूर्णभेदे नश् यथा %% इति चक्रदत्तः . ## स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात् ङीष् . (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला) अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौराश् . गायत्रीमन्त्रे . %% गोभिलः . तस्याश्च %% श्रुतौ . अग्निना समंप्रजापतिमुखजातत्वात् तथात्वम् . अस्मिश्च पक्षे . अग्नेरिव मुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहः गौराश् . गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते . विप्रे तु पुश् . अग्निरिव उत्तप्त मुखं यस्याः गौश् ङीष् . पाकशालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ deve triø . @<[Page 59a]>@ ## नश् अग्निः रक्ष्यतेऽनेनात्र वा रक्ष--ल्युट् . राक्षसादिभ्योऽग्निरक्षाकारके मन्त्रभेदे, अग्निहोत्रे, अग्निहोत्रगृहे च . भावे ल्युट् . अग्न्याधाने . ## पुश् अग्निरिव रज्यते दीप्यते रन्ज् असुन् नलोपः . रक्तवर्णे इन्द्रगोपनामककीटे . 6 तश् . अग्निवीर्ये, स्वर्णे च नश् . ## त्रिश् ग्नेः रहस्यं तदुपासनाद्यङ्गजातमत्र . अनलोपसनाबोधके शास्त्रे अग्निकल्पे . ## स्त्री अग्निरिव रोहति रुह--क . मांसादन्यां तदङ्कुरस्य वह्नितुल्यवर्णतयोत्पन्नत्वात् तथात्वमस्याः . ## त्रिश् अग्नेरिव रूपं वर्णोऽस्य, अग्निरिव रूप्यते ऽसौ रूप--कर्मणि अच् वा . वह्नितुल्यवर्णे अग्निसदृशमान्ये च 6 तश् . अग्नेर्वर्णे अग्निशब्दोक्ते वह्नेर्ध्येयरूपे च नश् . ## नश् 6 तश् . अग्निशुक्रे, तज्जातत्वात् सुवर्णे च तत्कथा च प्रस्कन्नरुद्रशुक्रस्य अग्निसंक्रान्तस्याग्निना देवता प्रार्थनया गङ्गयामाहितस्य तया च वोढुमसमर्थया %% मेरौ पातने कृते तस्य तेजसैव मेरुस्थं सर्वं वस्तु सुवर्णीकृतं यथोक्तमानुशासनिके पश् भाश् . %% इति . अन्ते च %% 86 अध्याये . ## पुश् 6 तश् . अग्न्यधिष्ठिते मेरुशृङ्गाधःस्थे भुवनभेदे . स च . सद्रत्नकाञ्चनमयं शिखरत्रयं च मेरोर्मुरारिकपुरारिपुराणि तेषु . तेषामधःशतमखज्वलनान्तकानां रक्षो ऽम्बुपानिलशशीशपुराणि चाष्टौ इति सिश् शिश् गोलाध्याये दर्शितः . अयमेव पक्षः युक्तियुक्तः . पुराणे तु अन्तरीक्षएव तस्य स्थितिरुक्ता . काशीखण्डे, विमानयानेन गच्छता शिवशर्मणा पृष्टाभ्यां विष्णुदूताभ्यां सूर्यलोकादूर्धं शक्रपुरीवर्णनोत्तरं तद्दक्षिणस्याम् अग्निलोको वर्णितः यथा %% इति . ## त्रिश् अग्निरस्त्यस्य अग्नि + मतुप् वेदे मस्य वः . साग्निके विप्रे, %% इति वेदः . तुल्यार्थे वति . अग्नितुल्यक्रियायादौ अव्यश् . ## स्त्री 6 तश् . स्वाहायाम् दक्षकन्यायाम् . अग्नायीशब्दे विवरणं द्रष्टव्यम् . ## त्रिश् अग्नेर्वर्च इव बर्चो दीप्तिरस्य . अग्नितुल्यदीप्तिमति, %% इति भारश् . 6 तश् . अग्नितेजसि नश् . ## त्रिश् अग्नेर्जठरानलस्य वर्धकः वृध + णिच्-- ण्वुल् . जठराग्न्युद्दीपके औषधभेदे, पथ्याहारे च . ## त्रिश् अग्नेर्वर्ण इव वर्णो रूपं यस्य . अग्नितुल्यवर्णे, %% स्पृतिः . सूर्यवंश्ये नृपतिभेदे पुश् तत्कथा रघौ 19 सश् . 6 तश् . अग्नेः रूपे पुश् . ## पुश् अग्नेर्वल्लभः सुखेन दाह्यत्वात् . सालवृक्षे . अग्निप्रिये त्रिश् . ## नश् अग्निरिव शुद्धं वासो वस्त्रम् . अग्नितुल्यशुद्धे वस्त्रे . 6 बश् . तादृग्वस्त्रवति त्रिश् . ## पुश् अग्निं वाहयति गमयति अनुप्नापयति वा वाहेः अण् . छागे, धूमे च . वह्निवाहकमात्रे त्रिश् . @<[Page 60a]>@ ## नश् 6 तश् . छागे, %% इति पुराणे छागवाहनत्वमुक्तम् . ## पुश् अग्निं विन्दते विन्द--क्विप् . अग्निहोत्रिणि साग्निके . अग्निरहस्यं वेत्तीति विद--क्विप् . अग्निरहस्यशास्त्राभिज्ञे पुश् . ## पुश् अग्नेर्विन्दुरिव . विस्फुलिङ्गे अग्निकणे . ## नश् 6 तश् . अग्नेर्वीजे तद्रेतोजातत्वात् उपचारात् स्वर्णे . %% स्वर्णदानमन्त्रः . तत्कथा अग्निरेतःशब्दे द्रष्टव्या . तन्त्रीक्ते रकारवर्णे %% तन्त्रम् . ## नश् आनेर्वीर्यम् . वह्निरेतसि, तत्पराक्रमे च . तद्वीर्यजातत्वादुपचारात् स्वर्णे . बश् . अग्नितुल्यपरक्रमवति tri0 ## नश् 6 तश् . अग्न्याधानगृहे अग्निहोत्रगृहे . ## त्रिश् अग्निरिव शृणाति तीव्रकोपत्वात् ÷é--manin . तीव्रकोपान्विते . ऋषिभेदे पुश् . वाह्वादिश् इञि आग्निशर्मिः तदपत्ये . नडादिश् फक् . आग्निशर्मायणः तद्गोत्रापत्ये . ## स्त्री अग्नीनां शाला गृहम् . अग्न्याधानस्थाने अस्या वा नपुंसकत्वम् . %% इति वेदः . ## पुश् अग्नेरिव अग्निरिव वा शिखा यस्य . कुङ्कुमवृक्षे, कुसुम्भवृक्षे, अग्नितुल्यशिखे--जाङ्गलीवृक्षे च . अग्नितुल्यजटावति त्रिश् . अग्निशिखेव शिखाऽग्रमस्य . लाङ्गलिकावृक्षे स्त्री (विषलाङ्गला) अग्नितुल्याग्रभागे त्रिश् %% पुराश् . स्वर्णे कुसुम्भपुष्पे च नश् . 6 तश् . अग्निज्वालायां स्त्री शरैरग्निशिखोपमै रिति, भारश् . ## स्त्री 6 तश् . वह्नेः विधानेन सेवोपयोगिनि होमे . ## पुश् अग्निरिव शेखरमग्रं यस्य . कुङ्कुमवृक्षे, कुसुमवृक्षे, जाङ्गलीवृक्षे च . अग्नितुल्याग्रवति त्रिश् . ## पुश् अग्निःस्तूयतेऽत्र स्तु--आधारे क्विप् षत्वम् . अग्निष्टोमस्य विकृतिभूते एकाहसाध्ये यागभेदे . सामसहिताभाष्ये संशयपूर्वकं तच्च कर्मान्तरमिति सायणाक्षार्येण निर्णीतम् यथा . %% .. %%--इत्यस्य सन्निधौ श्रूयते--%% इति . अस्यायमर्थः . प्रकृतौ तृतीयसवने अर्भिव--पवमानस्योपरि यज्ञायज्ञीयं साम गीयते, तेन च साम्ना अग्निष्टोमयागस्य समाप्यमानत्वादग्निष्ठोम सामेत्युच्यते, तच्च प्रकृतौ %% इत्याद्याग्नेयीष्वृक्षु गीयते अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत् साम गातव्यम्, तच्च प्रकृताविवैक विंश--स्तोम--युक्तम् . पशुकामस्य तु %% इत्यादिषु रेवतीष्वृक्षु %% साम गायेदिति, तत्र रेवतीनामृचां वारवन्तीयनामकेन सास्रा यः सम्बन्धः सोऽयं पशु--फलायाग्निष्टुति विधीयते, एतस्यैवेति प्रकृतपरामर्शकेनैतच्छब्देनान्य--व्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् यथा पूर्बाधिकरणे इन्द्रियफलाय प्रकृताग्निहोत्रे दधि--गुणोविहितः तद्वत्, इति प्राप्ते, ब्रूमःविषमो दृष्टान्तः, दध्नोहोम--जनकत्वं न शास्त्रेण बोधनीयं तस्य लोकतोऽवगन्तुं शक्यत्वात् . फल--सम्बन्धः एकएव शास्त्रबोध्यः इति न तत्र वाक्यभेदः, इह तु रेवत्यृगाधारकवारवन्तीय--साम्रोऽग्निष्टुत्--कर्म--साधनत्वं फल साधनत्वं चेत्युभयस्य शास्त्रैक--बोध्यत्वाद् दुर्वारोवाक्य--भेदः तेन पशुफलकं यथोक्तगुण--विशिष्ट--कर्मान्तरमत्र विधीयते . एतच्छद्बः एवकारश्च विधीयमान--कर्मान्तर--विषयतया योजनीयौ इति . %% इति स्मृतिः . ## पुश् अग्निस्तुभ्यतेऽत्र क्विप् षत्वम् . यज्ञभेदे . ## पुश् अग्नेः स्तोमः स्तुतिसाधनं तृचसमुदायोऽवसानेऽत्र . यागविशेषे स च यागः ताण्ड्यमहाब्राह्मणे षष्ठाध्याये %% इत्युपक्रम्य %% इति %% इति चाग्निष्टोमं स्तुत्वा %% इत्यादिना सप्रपञ्चं दर्शितः . अग्निष्टोम शब्दस्य व्युत्पत्तिर्भाष्यकृता सायणाचार्येण दर्शिता यथा %% . तद्विधानपरिपाटी च वौधायनीये केशवस्वामिना दर्शिता तत एव साऽवगन्तव्या . ताण्ड्ये षष्ठाध्याये च %% त्युक्त्वा अष्टमाध्यायपर्यन्तं यानि स्तोत्राणि शस्त्राणि वा प्रयोज्यानि तान्यभिहितानि तानि च तत एवावगन्तव्यानि तेषां स्वरूपादि तत्तच्छब्दार्थे वक्ष्यते तत्र अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं प्रगीतमन्त्रसाध्या तु स्तोत्रमिति तयेर्भेदः . एकाहसाध्ये अग्निष्टुन्नामके यज्ञे च तत् प्रमाणम् अग्निष्टुच्छब्दे . अग्निष्तोमस्य व्याख्यानः कल्पः ठक् . आग्निष्टोमिकः अग्निष्टोमबोधककल्पे . ## नश् अग्निष्टोमे अवसाने विहितं साम गानविशेषः . अग्निष्टोमयज्ञसमापके तृतीयसवने विहिते %% इत्यस्यामाग्न्येय्यामृचि गीयमाने सामवेदे प्रकृतौ (अग्निष्टोमे) तृतीयसवने आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते तेन च साम्ना अग्निष्टोमस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते इति साश् भाश् . %% ताण्ड्यब्राह्मणम् तच्च साम यज्ञायज्ञीयशब्दे वक्ष्यते . ## पुश् अग्नौ स्थातुमर्हति स्था--क षत्वम् . वह्नौ स्थिति योग्ये लौहमये कटाहादिपात्रे . ## पुश् अग्निना संस्कारः मन्त्रपूर्बकदाहः . विधानेन अग्निकृतदाहे . %% इति काशीश् . ## त्रिश् अग्निरिव सङ्काशते काश--दीप्तौ अच् . अग्नितुल्यवर्णे तत्तु ल्यतेजस्के च . ## पुश् अग्निरिव सम्भवति सम् + भू--अच् . अरण्यकुसुम्भे . 5 तश् स्वर्णे नश् . अग्निसम्भूतमात्रे त्रिश् . ## पुश् अग्निना सह अयते अय--अच् 3 तश् . वायौ, धूमे च . अग्निसहायधूमवद्वर्णवत्त्वात् शीघ्रगतित्वाच्च वनकोपते च . ## त्रिश् अग्निःसाक्षी यत्र कप् . वह्निं साक्षीकृत्य कृते कर्मणि . %% रामाश् . ## नश् अग्नौ सारो यस्य अत्यन्तानलोत्तापनेऽपि सारांशादहनात् . रसाञ्जने 6 तश् . वह्निसारे तु अस्त्री . @<[Page 61b]>@ ## puø अग्निः दाहशक्तौ निरुध्यते अनेन . अग्निदाहनशक्तिनिरोधके मन्त्रे, ओषधे च . 6 तश् . अग्नेर्दाहशक्तिप्रतिरोधे पुश् . ## पुश् बश् वश् अग्नितः (श्राद्धीयविप्रकररूपानलात् सुष्ठु आत्तं ग्रहणं येषां à--दा--क्त षत्वमिति बहवः . मरीचिपुत्रे पितृगणविशेषे . %% मनुः . तैत्तिरीयब्राह्मणे तु अन्यथा निरुक्तं यथा %% इति अग्निष्वात्ता अग्निष्वात्तनामकाः पितरः पितृविशेषाः . ते च चातुर्मास्यगतपितृयज्ञब्राह्मणे स्पष्टमभिहिताः, %% इति . मनुष्यजन्मन्यग्निष्टोमादियागमकृत्वा स्मार्तकर्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः . तानग्निष्वात्तान् इति तद्भाष्ये माधवाचार्यः . ## पुश् अग्निं हुतवान् हु--क्विप् 6 तश् . कृताग्निहवने अग्निहोत्रिणि . ## नश् अग्नये हूयतेऽत्र हु--त्र 4 तश् . मन्त्रकरणवह्निस्थापनपूर्बतदुद्देश्यकहोमे . अग्निहोत्रसम्बन्धित्वात् हविषि, वह्नौ पुश् . काञ्चिदाख्यायिकामुपक्रम्य अग्निहोत्रशब्दनिरुक्तिविधानाद्युक्तं तैत्तिरीयब्राह्मणे %% इति पुरा प्रजापतेस्तापं दृष्ट्वा पलायनादुपरतोऽग्निः प्रजापतेस्त्वपक्रम्यागत एव, ततः प्रजापतिस्तस्मिन्नग्नौ पूर्बोक्तं घृतं स्वाहाकारेण यामाहुतिं प्रथममजुहोत् . तदाहुतिसामर्थ्येन पुरुषमसृजत . तथा द्वितीयाद्याहुतिभिः अश्वादीनसृजत . ततः प्रजानां पुनरुत्पत्तेः स्वस्य प्रजापतित्वं सुस्यितम् . तदानीमग्निर्भीतोऽभूत् . तस्यायमभिप्रायः . प्रजापतिः पुनः पुनराहुतिभिरेव मां प्राप्नोति न तु भागं प्रयच्छति . तास्त्वाहुतीर्देवा एव गृह्णन्ति . तस्माद्भागरहितः सेवितुं न शक्नोमीति विचार्य पूर्बवत् पलायनमकृत्वा तस्मिन् प्रजापतावेव प्रविष्टः . स च प्रजायस्वेति पुनः पुनरग्निमब्रवीत् सचाग्निस्तदुदर एव स्थित्वा भागरहितोऽहं क्षुधितः सेवितुं न शक्नोमि भागो मेऽपेक्षितः . किं भागमभिलक्ष्याहमुत्पत्स्य इत्युक्तम् . अग्निना उक्तः प्रजापतिरिदमग्निहोत्रगतं हविस्तुभ्यमेव हूयाता इति भागं दत्तवान् . ततोऽग्निहोत्रहविःस्वरूपं भागधेयमभिलक्ष्याग्निरुत्पन्नः . तस्मादग्नये होत्रं होमोऽस्मिन् कर्मणीति बहुव्रीहिव्युत्पत्त्या अग्निहोत्रमिति कर्मनाम . अग्नये होत्रमिति तत्पुरुषव्युत्पत्त्या हविर्नाम इति तद्भाष्यम् . तत्कालश्च तत्रैवोक्तः %% इति . तद्धविरग्न्यर्थं प्रजापतिना हूयमानं दृष्ट्वा मा हौषीरित्येवमादित्यो निवार यामास . हेतुञ्चैवमवीचत् . योऽयमग्निर्यश्चाहं तयोरुभयोरावयोरेतद्धविः, न त्वेकस्याग्नेः इति . तदानीमुभयोर्भागव्यवस्था जाता . अग्मिना पृष्टा या कालभेदेन व्यवस्था तामुवाच . तस्मादग्नये सायं जुहुयात्, सूर्याय प्रातर्जुहुयात् इति तद्भाष्यम् . तच्च नित्यं काम्यञ्च %% श्रुत्या नित्यस्य %% श्रुत्या च काम्यस्य विधानमुक्तम् . अस्य यजुर्वेदोक्तत्वेऽपि सर्ववेदिभिः कर्तव्यता %% छन्दोगश् पश् कात्याश् . %% चार्वाकमतम् . ## स्त्री अग्निहोत्रोऽग्निः हविर्वा हूयतेऽनया हुकरणे ल्युट् 6 तश् . अग्निहोत्रहविर्ग्रहण्यामृचि . ## पुश् अग्निहोत्रमग्निं जुहोति स्महु--क्विप 6 तश् . कृताग्निहोत्रे %% इति, श्रुतिः . ## पुश् अग्निहोत्र + मत्वर्थे इनि . अग्निस्थापनपूर्बकं प्रातरादिकाले अग्निहोत्रहोमकर्तरि साग्निके . ## पुश् इध्यते इन्ध--भावे क्विप् 6 तश् . अग्न्युद्दीपने %% कात्याश् वाश् . शरणार्थे रणि आग्नीध्रः . कर्तरि क्विप् . अग्न्याधानकर्तरि . ## पुश् अग्निम् आदधाति धृ--क दीर्घः . वह्न्याधानकारके ब्रह्मापरपर्याये ऋत्विग्भेदे . अग्निं धारयत्यस्मै सम्प्रदाने घञर्थे क दीर्घः . अग्निकृत्ये होमादौ puø . @<[Page 62b]>@ ## puø द्विश् द्वन्द्वश् इन्द्रपरत्वान्नात् . एतन्नामकयो रेकहविर्भोक्त्रोर्देवयोः . ## त्रिश् अग्निरिध्यतेऽनेन इन्ध--ल्युट् 6 तश् . मन्त्रभेदे . स्त्रियां टित्त्वात् ङीप् . भावे ल्युटि . अग्नि कृत्ये नश् . ## त्रिश् अग्नेरदूरभवं स्थानादि--उत्कराश् छ . वह्निसन्निकृष्टस्थाने . ## पुश् द्विश् द्वन्द्वश् ईत् . एतयोरेकहविर्भोक्त्रोर्देवयोः . ## पुश् द्विश् द्वन्द्वश् ईत् षत्वञ्च . एतन्नामकयोरेक हविर्भोक्त्रोर्देवयोः . %% श्रुतिः . ## स्त्री अग्नीषोमौ प्रणीयेते संस्क्रियेते अनया अत्र वा प्र + नी--करणे आधारे वा ल्युट् ङीप् . तयोः संस्कारिकायामृचि पात्र्याञ्च . भावे ल्युट् . तयोः संस्कारे नश् . ## त्रिश् अग्नीषोमौ देवते अस्य छ . तद्देवताके पश्वादौ कपालरूपपात्रादिसंस्कृते हविर्भेदे च %% %% च श्रुतिः . ## नश् अग्नेः अग्निहोत्रसंबन्धिवह्नेरगारं 6 तश् . अग्निहोत्रगृहे %% इति रघुः . अग्निगृहादयोप्यत्र . ## नश् अग्नेराधानम् à--धाञ्--ल्युट् 6 तश् . वेदमन्त्रद्वारा वह्निस्थापने . 7 बहुश् . अग्निहोत्रयागे . ## पुश् अग्निराधेयो येन . अग्निहोत्रिणि साग्निके द्विजे तत्प्रकारश्च पुण्यमेवादधीताग्निमित्युपक्रम्य कात्यायनसंहितायां दर्शितः कल्पग्रन्थे च विस्तरी द्रष्टव्यः . ## पुश् अग्नेरालयः आ + ली--आधारे अच् 6 तश् . वेदमन्त्रद्वारा वह्निस्थापनयोग्ये गृहे, तदाधारे--कुण्डे, स्थण्डिले च . ## पुश् अग्निराहितो येन आ + धाञ्--कर्मणि क्त, वा परनिपातः . अग्निहोत्रिणि साग्निके द्विजे . ## पुश् अग्निना दिव्यानलेन कृत उत्पातः (अनिष्टसूचकोपद्रवः) उद् + पत--घञ् 3 तश् . आकाशस्थानल विकारसूचितोपद्रवे, उल्कापातादावशुभसूचके, धूमकेतुकृतविकारे च . स च नाभस उत्पातः उल्कादिरूपः पञ्च विधः धिष्ण्योल्काशनिविद्युत्ताराभेदात् . तेषां लक्षणादिकं फलसहितम् वृहत्संहितायामुक्तं 33 अश् यथा %% .. तत्कारणमुक्तं गर्गसंहितायाम् %% इति . अनिष्टसूचकरूपभेदाश्च वृहत्संहितावाक्ये प्राक् दर्शिताः . तल्लक्षणं काश्यपेन सामान्यत उक्तम् %% . ## पुश् अग्नेःआधनार्थमुद्धारः अरणिमन्थनेन उत्थापनम् . अरणिद्वयघर्षणेनानलोत्पादने . तत्प्रकारस्तु %% इति कात्याश् सश् .. ## नश् अग्निरुपस्थीयतेऽनेन उप + स्था ल्युट् 6 तश् . वह्नेरुपासनमन्त्रे . स्त्रियां ङीप् . भावे ल्युट् 6 तश् . वह्नेरुपासने नश् . ## नश् अङ्ग--रक् नलोपः . उपरिभागे, शेषभागे, आलम्बने पूर्बभागे, उत्कर्षे समूहे च . प्रधाने, अधिके, प्रथमे च त्रिश् . तत्र पूर्बभागे अग्रकायः %% कुमाश् . ऊर्ध्वे %<शृङ्गाणि यस्याग्रसरोरुहाणि इति>% कुश् . आलम्बने, %% मनुः प्रधाने %% इति प्रथमे अग्रहायणेष्टिरिति . पुरोऽर्थे, अग्रसरः . शेषभागे, %% रघुः . %% %% %<आराग्रमात्रोह्यपरोऽपि दृष्टः इति>% च श्रुतिः . अधिके %% . शृङ्गे, %% तन्त्रम् उत्कर्षे, अग्रादग्रं रोहतीति ताश् ब्राश् अग्रमुत्कर्षमिति माधवाचार्यः अधिके %% रामाश् अक्षरूपपलपरिमाणे (ज्योतिषोक्तस्य अक्षरूपपलस्य परिमाणार्थेऽंशभेदे) च . अक्षक्षेत्रसाधनार्थायां सिद्धान्तशिरोमण्युक्तायाम् अक्षक्षेत्रकर्णेन गुणितायां स्वकोट्या हृतायां क्रान्तिज्यायां स्त्री . %% इति सिश् शिश् . %% प्रमिताश् . %% इति सूर्यसिद्धान्तपारिभाषितेऽर्थे च स्त्री . विवृतञ्चैतत् रङ्गनाथेन यथा %% इति . %% इति यथोक्तम् वामनेन, %% . अग्र + भवाद्यर्थे यत् . अग्र्यः . घ अग्रियम् . कुशाग्रमिव छ . कुशाग्रीयः . इवार्थे शाखादिश् य अग्र्यः .. अग्रः ऋषिभेदस्तद्गोत्रापत्ये नडादिश् फक् . आग्रायणः . तत्तदर्थेषु . ## पुश् अग्रः कायः अवयवावयविनोरभेदात् अग्रहस्तवत् कर्मश् . देहपूर्बभागे . ## त्रिश् अग्रे गच्छतीति गस--ड 7 तश् . पुरोगामिनि . ## त्रिश् अग्रे गण्यते गण--यत् 7 तश् . अग्रगणनीये, प्रधाने च . ## त्रिश् अग्रे गच्छति गम--णिनि 7 तश् . पुरोगामिनि . %% पाश् . अत्राणत्वनिर्देशात् अग्रगामिनेत्यादौ न णत्वम् . स्त्रियां ङीप् . ## पुश् अग्रे पुरस्तात् जायते जन--ड . अग्रजाते ज्येष्ठभ्रातरि %% इति माघः . ज्येष्ठभगिन्यां स्त्री . वर्णेषु मध्ये अग्रजातत्वात् विप्रे . ## स्त्री अग्रा जङ्घा अवयवावयविनोरभेदात् कश् सश् . जङ्घाग्रभागे . ## पुश् अग्रे जन्म यस्य जन--मनिन् व्यधिश् बहुश् . ज्येष्ठभ्रातरि, विप्रे च . अग्रजातमात्रे त्रिश् . अग्रात् प्रधानाङ्गात् मुखात् जन्मास्य व्यश् बश् . ब्रह्मणोमुखोत्पन्ने विप्रे, तस्य तन्मुखोत्पत्तिश्च ताण्ड्यमहाब्राह्मणे उक्ता यथा %% इति . व्याख्यातञ्चैतत् भाष्ये %%? सर्वसाधकं यज्ञं सृजे येति स एतमग्निष्टोममपश्यत् तमाहरदित्युक्तस्यैवेदं विवरणं सः प्रजापतिः मुखत आत्मनो मुखादेव त्रिवृतमावृत्तित्रयसाध्यमेतन्नामकंस्तोममसृजत तं त्रिवृतमनु पश्चाद्गायत्रीछन्दः गायत्रं नाम छन्दोऽसृज्यत तदनु अग्निर्देवताऽसृज्यत तमनु मनुष्यी ब्राह्मणोऽसृज्यत तथा तमनु वसन्ताख्यश्च ऋतुरसृज्यत यस्माद्यदेते मुखतएव सृष्टाः तस्मादेते त्रिवृदादुयः स्वस्वजातीयानां मध्ये मुख्या अभवन् त्रिवृदादीनां मुख्यानां मध्ये ब्राह्मणस्य मुख्यत्वप्रयुक्तं वीर्यं लोकसिद्धं दर्शयति तस्मान्मुखसृष्टत्वेन मुख्यत्वात् ब्राह्मणो मुखेनेदानीमपि वीर्यं स्वाध्यायप्रवचनादिजन्यं सामर्थ्यङ्करोति तस्मादित्युक्तं विवृणोति हि यस्माद्ब्राह्मणो मुखतः सृष्टस्तस्मादित्यर्थः .. एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्यंङ्करोति मुखसाध्येन स्वाध्यायप्रवचनादिनैवाभीष्टं साधयति इत्यर्थः इति . %% पुरुषसूक्तम् अत एव विप्रस्य मुखजातत्वेन मुखसाध्यस्वाध्यायाभ्यसने एव वीर्यं भवतीत्यप्युक्तम् अतएव मनुना %% दित्युक्तम् हारीतसंहितायां तु %<षट् कर्माणि, निजान्याहुर्ब्राह्मणस्य महात्मनः . तैरेव सततं यस्तु वर्तयेत् सुखमेधते अध्यापनं चाध्ययनं याजनं यजनं तथा . दानं प्रति ग्रहश्चेति षट् कर्माणीति चोच्यते>% इति वेदञ्चैव सदाभ्यस्येत् शुचौ देशे समाहितः धर्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्धमानसैः वेदवत् पठितव्यञ्च श्रोतव्यञ्च दिवानिशि श्रुतिहीनाय विप्राय स्मृतिहीने तथैव च दानं भोजन सन्यच्च दत्त कुलविनाशनम् . तस्मात् सर्वप्रयत्नेन वेद शास्त्रं पठेत् %% च . सत्त्वप्रधाना वप्राः स्युरिति भारतोक्तेः विप्रस्य सत्वप्रधानतया %% गीतायां सात्विकधर्माएवास्य स्वाभाविका इत्युक्तम् . विवृतञ्चैतत् श्रीधर स्वामिना %% . मुखजातादयोप्यत्र अग्रे प्रथमं जन्म यस्य . चतुर्मुखे ब्रह्मणि, %% %% इति च श्रुतौ परब्रह्मसकाशात् तस्य प्रथमोत्पत्तिरुक्ता, तदुतपत्तिप्रकारस्तु मनुना %% इत्यनेनोक्तः . ## पुश् अग्रे जातः जन--क्त 7 तश् . ज्येष्ठम्रातरि, विप्रे च . ज्येष्ठभगिन्यां स्त्री . पूर्वजातमात्रे त्रिश् . ## पुश् अग्रा श्रेष्ठा जातिर्यस्य, जन--क्तिन् कर्मश् . विप्रे . ## स्त्री अग्रा जिह्वा अग्रहस्तवत् कश् . जिह्वाग्रभागे . ## त्रिश् अग्रे नीयतेऽसौ णी--क्विप् 7 तश् णत्वम् . प्रभौ श्रेष्ठेच . अग्रं नयति देवेभ्य इति . वह्नौ पुश् यथाचास्याग्रणीत्वं तथाग्निशब्दे निरुक्तव्याख्यायामुक्तम् . ## अव्यश् अग्रे अग्राद्वा अग्र + तसिल् . पूर्ववृत्तौ, पूर्वभागावधिके च . ## त्रिश् अग्रतः सरति गच्छति सृ--ट 7 तश् . अग्रगामिनि . स्त्रियां ङीप् . ## पुश् अग्रेदानं उद्देश्यत्वेकास्त्यस्य अग्रदान + इनि प्रेतोद्देशेन यद्दानं दीयते तत्प्रतिग्राहिणि %% ख्याते विप्रे . %% इति पुराश् . ## पुश् अग्रे दानमर्हति छ . अग्रदानिविप्रे . ## पुश् अग्रो नखः अग्रहस्तवत् कश् . नखाग्रे . @<[Page 66a]>@ ## स्त्री अग्रा नासिका अग्रहस्तवत् कश् . नासिकाग्रभागे . ## पुश् नास्ति ग्रन्थिर्वस्त्रग्रन्थिः ससारबन्धग्रन्थिर्वाऽस्य . निर्ग्रन्थिके मुक्तकच्छे जैनभेदे आत्मज्ञे च %% रित्यनेन तस्य संसारग्रन्थिशून्यत्वोक्तेस्तथात्वम् . ग्रन्थिशून्ये त्रिश् . ## स्त्री अग्रे पर्णं यस्याः जातित्वात् ङीप् . (आल्कुशीति) ख्याते वृक्षे . ## स्त्री अग्रे पूजा . प्राथमिकपूजायाम् . %% पुराश् . ## पुश् भज्यते इति भागः एकदेशः भज--घञ् अग्रः पूर्बः भागः कर्मश् . श्राद्धादौ प्रथममुद्धृत्य देये द्रव्ये अवयविनः शेषभागे च . यथा शराग्रभागः . ## त्रिश् अग्रे देवपित्रादिभ्योऽदत्त्वा भुङ्क्ते भुजक्विप् 7 तश् . औदरिके . ## पुश् अग्रे भवति उत्पद्यते भू--क्विप् 7 तश् . पूर्बजाते ज्येष्ठभ्रातरि विप्रे च ज्येष्ठभगिन्यां स्त्री . पूर्बजाते त्रिश् . ## स्त्री कर्मश् . प्रधानस्त्रियाम् . %% इति . ## नश् अग्रं प्रधानं भक्ष्यत्वेन मन्यते मन्--स, दीर्घः कर्मश् . हृदयस्थे पद्माकारे (फुलका) इति नामके मांसे . केचित् व्युक्वाग्रमांसमेकं नामेत्याहुः . (अग्रमास) इति प्रसिद्धे रोगभेदे च . ## नश् अग्रं मुखम् अग्रहस्तवत् कर्मश् . मुखाग्रे . ## नश् अग्रमयनात् उत्तरायणात् णत्वम् शकश् तत्विधा नकालोऽस्य अच् . मार्गे मासि साग्निककर्तव्येनवशस्येष्टिरूपे यज्ञभेदे . निरग्निकर्तव्ये नवान्नश्राद्धे च . %% वर्ज्यान्ने स्मृतिः . %% श्राद्धतत्त्वे रघुनन्दनः . ## नश् अग्रे यानं यस्य या--ल्युट् संज्ञात्वेऽप्यणत्वम् . पुरोगामिनि सैन्ये . अग्रगामिमात्रे त्रिश् . ## त्रिश् अग्रे यास्यति या--णिनि 7 तश् . पुरोगामिनि %% श्रेष्ठेच . ## पुश् अग्रे स्थित्वा युध्यति युध--णिनि 7 तश् . मैन्यानामग्रे स्थित्वा योद्धरि . ## स्त्री अग्रमुपरिभागः लोहितं यस्याः बश् . चिल्लोति प्रसिद्धे शाकभेदे . ## पुश् अग्रं शाखाग्रं वीजमुत्पादकं यस्य . छिन्नाग्रतरुखण्डरूढे (कलम) इतिप्रसिद्धे काण्डजाते कुरण्टकादिवृक्षे . ## स्त्री अग्रे फलोत्पत्तेः प्राक सन्धीयते ज्ञायतेऽबया कार्यं सम् + धा--करणे ल्युट् ङीप् . यमपञ्जिकायाम् . यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभाशुभसूचकं सर्वं लिख्यते सा यमपञ्जिका, . कैश्चित् यमपट्टिकेति सां कथ्यते . अग्रसन्धानकारिणि त्रिश् . ## स्त्री अग्रं सन्ध्यायाः, सर्वोऽप्येकदेशः कालवाचिना समस्यते, इत्युक्तेः एकश् तश् . सन्ध्यापूर्बसमये . अग्रा पूर्बा सन्ध्या इति कर्मश् . प्रातःसन्ध्यायाम् %% शकुन्तला . ## त्रिश् अग्रे सरति गच्छति सृ--ट 7 तश् . अग्रगामिनि . %% स्त्रियां ङीप् . ## स्त्री अग्रं शीर्षमात्रं सारोऽस्याः . फलशून्यशिखायां मञ्जर्याम् . अगात् अगमारभ्य सारोऽस्य . वंशादौ पुश् . ## पुश् ग्रहः परिग्रहः नश् तश् . परिग्रहाभावे . बहुश् . परिग्रहशून्ये सन्यासिप्रभृतौ, ज्ञानशून्ये त्रिश् . ## त्रिश् अग्रे ह्रियते दीयतेऽसौ अग्र--हृ--अच् . अग्रदेये वस्तुनि, भागाग्रे पुश् अग्र--हृ--कर्तरि अच् . अग्रहारिणि त्रिश् %% इति . ## पुश् अग्रश्चासौ हस्तश्चेति गुणगुणिनोरभेदात् कर्मश् . हस्तस्याग्रभागे %% कुश् . ## पुश् अग्रः श्रेष्ठः हायनोव्रीहिरत्र णत्वम् . मार्गशीर्षे मासि . तस्य च %% गीतायां भगबद्विभूतिरूपत्वोक्तेः श्रेष्ठधान्यवत्त्वाच्च तथात्वम् . ## स्त्री अग्रा प्राथमिकी हायननिमित्ता इष्टिः . नवशस्येष्टौ यागभेदे . ## पुश् अग्रं प्रथमं ह्रियते उत्पन्नशस्यादुद्धृत्य स्थाप्यते हृ--कर्मणि घञ् . क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणी द्देशेन स्थाप्ये धान्यादौ गुरुकुलादावृत्तव्रह्मचारिणे देये क्षेत्रादौ, ग्रामभेदे च %% दशकुश् . अग्रं हरति--अण् . अग्रहारके त्रिश् . ## नश् अग्रञ्च तदक्षि नेत्रं चेति गुणगुणिनोरभेदात् कर्मश् स्वाङ्गपरत्वात् नाच्समाश् . नेत्राग्रे अपाङ्गे अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीदिति रामाश् . ## नश् अग्रञ्च तदनीकं चेति गुणगुणिनोरभेदात् कर्मश् णत्वम् . अग्नयायिसैन्ये . %% रामाश् . ## नश् अग्रं श्रेष्ठमयनं ज्ञानं तत्र साधु छ . बौद्धागमसिद्धे प्रवादभेदे %% हेमचन्द्रः . ## नश् अग्रं प्रथमभाग उद्धत्यावलेहितमास्वादितं यस्य . श्राद्धाद्यर्थप्रस्तुतान्नादग्रभागमुद्धत्यास्वादनेन श्राद्धं दानाद्यनर्हताप्रयीजकदोषदुष्टे अन्नादौ %% श्राद्धवर्ज्ये ब्रह्मपुराणम् %% रघुश् . ## नश् अग्रमर्घादिदानात् पूर्बं कल्पितमासनम् . श्राद्धान्नभोजनार्थे अर्घदानादितोऽग्रे कल्पिते विप्रस्योपवेशनार्थे आसने %% मुद्राश् . ## त्रिश् ग्रह--ण्यत्--नश् तश् . ग्रहणायोग्ये शिवनिर्माल्यादौ प्रतिग्रहायोग्ये तिलाश्वादौ च . %% पुराश् . %% . तथा %% . %% इति रघुश् . %% मनुः . तेन कुलटादिद्रव्यम् अग्राहम् . शौचादौ कर्मणि अनुपादेयमृत्तिकायाम् स्त्री . %% इति स्मृतिः . अविचारणीये त्रिश् %% इति स्मृतिः . आवेदनकालेऽनिवेदितः पश्चात् निवेदितोऽपि व्यबहारे न विचारणीयः इति तदर्थः . ## पुश् अग्रे भवः अग्र + डिमच् . ज्येष्ठभ्रातरि . श्रेष्ठे, उत्तमे च त्रिश् . %% पुराश् . ## पुश् अग्रे भवः अग्र + घ . ज्येष्ठभ्रातरि . श्रेष्ठे, उत्तमे, अग्रजातमात्रे च त्रिश् . सन्ध्या अग्रिया भवन्तीति ताश् bàø . @<[Page 67b]>@ ## puø agre भवः अग्र + छ . ज्येष्ठभ्रातरि . श्रेष्ठे, उत्ते च त्रिश् . %% इति वेदः . ## स्त्री अगि--क्रु नलोपः वा ऊङ् . नद्यामङ्गुल्याञ्च . निरुक्ते तन्नाम्नोरेतस्या उक्तेस्तदर्थत्वम् . %% इति वेदः . ## त्रिश् अग्रे गच्छतीति गम--ड अलुक् सश् . पुरोगन्तरि . ## त्रिश् अग्रे गच्छति गम--विट् अलुक् सश् . पुरोगन्तरि . ## त्रिश् अग्रे गच्छतीति गम--डू अलुक् सश् . पुरोगामिनि सेवके . ## पुश् दिधिं धैर्यं स्यति निरस्यति, सो--कू षत्वम् दिधिषूः द्विरूढा पुनर्भूयोषित् अग्रे गणनीया दिधिषूर्यस्य अलुक् सश् कबभावः पृश् वा ह्रस्वः . पुनर्भूविवाहकारिणि . प्रागनूढज्येष्ठभगिन्याः प्रागूढकनिष्ठभगिन्यां स्त्री . ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा . सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृतेति, मनुः एतत्पक्षे च अग्रे ज्येष्ठाविवाहात् पूर्बं दिधिषूः ज्येष्ठाविवाहकाला सहनरूपधैर्यलोपकारिणीति विग्रहः . दीर्घान्त एवायम् . ## पुश् 6 तश् . अनूढज्येष्ठायां भगिन्याम् सत्यां कनिष्थायाभगिन्या वोढरि %% स्मृतिः . ## त्रिश् अग्रे स्थित्वा पाति पा--क्विप् अलुक् सश् . पुरतो भूत्वा पालके %% इति वेदः . ## त्रिश् अग्रे कृत्वा पूयते पू--क्विप् अलुक् सश् . पुरः पवित्रकारके %% इति वेदः . ## वनस्याग्रं--राजश् पूर्बश् . अलुक् सश् णत्वम्, निश् एदन्तत्वम् . वनाग्रभागे . ## त्रिश् अग्रे सरति सृ--ट--अलुक् सश् . पुरोगामिनि . स्त्रियां ङीप् . ## त्रिश् सृ--भावे--अप् अलुक् सश् अग्रे सरे अग्र गतौ प्रसृतः ठन् . पुरोगामि--सेवके . ## त्रिश् अग्रमुपह्रियते यस्मै उप + हृ--सम्प्रदाने अनीयर् . श्राद्धाद्यर्थमुपकल्पितस्यान्नादेरग्रे दानोद्देश्ये वास्तुदेवादौ . अग्रे उपह्रियते कर्मणि अनीयर् . प्रथमदानार्हे द्रव्ये . ## पुश् अग्रेजातः यत् . ज्येष्ठे भ्रातरि . श्रेष्ठे त्रिश् %% गीता . ## इदित् गतौ भ्वादिश् आत्मश् सकश् सेट् . अङ्घते . आङ्घिष्ट . क्रि--आङ्घिः असुन् अङ्घः . ## पापकरणे अदन्तचुराश् उभयश् अकश् . अघयति--ते . आजिघत् त . अच्--अघम् अघः . @<[Page 68a]>@ ## naø curàø agha--भावे अच् . पापे %% इति माघः . कर्तरि अच् . पापकारके त्रिश् %% गीता अघं हेतुत्वेनास्त्यस्य अर्शाश् अच् . व्यसने दुःखे च नश् तयोः पापजन्यत्वात्तत्त्वम् . तत्र व्यसने %% रघु . %% मल्लिनाथः . %% %% च स्मृतिः अघस्य व्यसनस्य इष्टवियोगरूपस्य तज्जन्यदुःखस्य वा अहानि अघाहाइति तदर्थः . दुःखे, %% दुःखौघेनेत्यर्थः %% माघः . परदुःखेन दुःखित्वे एव तत्प्रहरणाय दयालोरिच्छा, ईश्वस्य तु दयालुत्वेऽपि न दुःखस्पर्शः आनन्दस्वरूपत्वादिति, तत्तात्पर्यार्थः स्वयशांसि विक्रमवतामवतां न बधूष्वघानि इति भाश् . अघानि व्यसनानीत्यर्थः . पूतनावकासुरयोर्भ्रातरि असुरभेदे पुश् . %% श्लेषः . एतत्कथा चाघनाशनशब्दे दृश्या . ## त्रिश् अघं पापं सततं करोति कृ--कर्तरि ताच्छीलादिषु वाक्विप् 6 तश् . पापकारिणि, सततपापशीले च . ## त्रिश् नश् तश् . निविडताविरुद्धशैथिल्ययुक्ते . ## त्रिश् अघं नाशयति नश--णिच्--ल्यु . पापनाशके जप्यदानादौ %% स्मृतिः . स्त्रियां ङीप् . अघस्यासुरभेदस्य नाशनः . श्रीकृष्णे, स हि अजगररूपेण जिघांसन्तं तं हतवान् तत्कथा भागवते %% .. इत्थम् अघनामकेऽसुरे स्थिते तदुदरे गोवत्सवत्सपालेषु गतेषु स्वयमपि हरिः प्रविश्य अत्यन्तं स्वदेहवर्धनेन तं हतवान् इत्यप्युक्तम् . %% इति .. %% श्लेषः . ## त्रिश् अघं पापफलकं भुङ्क्ते भुज--णिनि 6 तश् . देवपित्रतिथ्युद्देशामावेन स्वार्थपाचके . %% इति विष्णुः . %% इति गीता . ## नश् अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन कर्माक्षमत्वात् सह्यतेऽनेन मृष--ल्युट् 6 तश् . उत्पन्नपाषनाशार्थं जप्ये मन्त्रभेदे तच्च द्रुपदादिवेत्यादि, ऋतञ्च सत्यञ्चेत्यादि आपोहिष्ठेत्यादि सूक्तञ्च . तच्च अन्तर्जले जप्यम् तत्फलञ्चोक्तं ब्राह्मणसर्वस्वे . यथा बौधायनः %<ऋतञ्च सत्यञ्चाद्यघमर्षणम् त्रिरन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते>% . योगियाज्ञवल्क्यः %% इति . हारीतः %% इति . वृहद्विष्णुः %% इति . योगियाज्ञवल्क्यः %% इति . शङ्खः %% इति . गौतमः %% इति . अत्रिः %% इति . वशिष्ठः %% इति . आपस्तम्बः %% . यथाश्वमेधयज्ञो हि मनुस्तादृशमाह नत् इति . बौधायनः त्रिरात्रं चाप्युपवसन् त्रिरह्नाभ्युपयन्नपः . प्राणानम्बुनि संयम्य त्रिः पठेदघमर्षणम् . %% इति . योगियाज्ञवल्क्यः %% इति . रहस्ये वृहन्मनुः %% . तथा %% . अत्र पापगौरवमाकलय्य संयतेन मास्येकं यावत् जलमवगाह्याघमर्षणसूक्तं त्रिरावर्त्य स्नातव्यम् . तथा च लघुयमः %% इति . वृहद्यमः %% . हारीतश्च %% . वृद्धापस्तम्बः %% . वशिष्ठः %% इति . वृद्धापस्तम्बः %% इति . तापसीमिति तापसीम् ऋचमित्यर्थः शङ्खलिखितौ ब्रह्महा %% इति . याज्ञवल्क्यः त्रिरात्रोपोषितोजप्त्वा ब्रह्महा त्वघमर्षणम् . अन्तर्जले विशुद्ध्येत्तु दत्त्वा गान्तु पयस्विनीम् इति . प्रकाशविषये षौधायनः %% . षडङ्गन्यासं कृत्वा वामहस्ते जलं निधाय दक्षिणहस्तेन जलमाच्छाद्य ह यं रं लं वं इति त्रिरभिमन्त्र्य मूलमुच्चरन् गलितोदकविन्दु भिस्तत्वमुद्रया सप्तधा मूर्धानमभ्युक्ष्य शेषजलं दक्षिणहस्ते समादाय तोजोरूपं ध्यात्वा इडयाकृष्य देहान्तःपापं प्रक्षाल्य कृष्णवर्णं तज्जलं ध्यात्वा पिङ्गलया विरेच्य पुरः कल्पितवज्रशिलायां फडिति मन्त्रेण पापपुरुषस्वरूपं तज्जलं निःक्षिपेदित्यघर्षणम् इति तन्त्रसारे तान्त्रिकाघमर्षणमुक्तम् तत्प्रमाणं तु तत्रैवावगम्यम् . ## त्रिश् अघं मारयति मृ--णिच्--अण् उपश् . पापनाशके देवादौ, %% इति वेदः . ## त्रिश् अघं रोदिति स्वकर्माक्षमतया यस्मात् rudaapàdàne क्विप् 6 तश् . पापापनोदनहेतौ, पापनाशने मन्त्रे . %% इति वेदः . अघे व्यसने रोदिति न तु तत्प्रतीकाराय घटत रुद + कर्तरि क्विप् . रोदनेनैव व्यसनोत्तारके तत्प्रतीकारार्थमनुद्यते त्रिश् . @<[Page 69b]>@ ## puø नश् तश् . उष्मविरोधिशीते तद्वति त्रिश् . %% इति कादश् . ## त्रिश् अघं लाति गृह्णाति नाशयतीति ला--क . पापापनोदके . %<ऋत्योर्ये अघलादूता>% इति वेदः . ## त्रिश् अघमस्त्यस्य मतुप् मस्य वः . पापवति सम्बोधने अघोः--अघवन् . %% मुग्धबोधम् . ## पुश् अघं व्यसनकारि--विषं यस्य . सर्पे . ## पुश् अघमनिष्टं शंसति इच्छति शंस--अण् उपसश् . अनिष्टसंपादके चौरे %% वेदः . भावे अच् 6 तश् . व्यसनसूचने पुश् . ## त्रिश् अघं शंसति सूचयति शंस--णिनि 6 तश् . व्यसनसूचके व्यसनाशंसाकर्तरि वचः क्रूरं मयोक्तमघशंसिनेति . स्त्रियां ङीप् . ## त्रिश् अघं पापं परव्यसनं वा कर्तुमिच्छति अघ + क्यच्--u . पापाचरणेच्छावति, परव्यसनचिकीर्षके च . %% इति यजुश् . परस्याघं कर्तुमिच्छन्तीति वेददीपः . अघमायाति आ + या उ 6 तश् . हिंसानिरते . %% ताश् ब्राश् . ## त्रिश् अघं पापसाधनसायुरस्य . सर्वावस्थासु पापकारके %% गीता . ## त्रिश् अघं व्यसनमृच्छति ç--णिनि . व्यसनयुक्ते स्त्रियां ङीप् . %% इति वेदः . ## पुश् कर्मश् . असुरभेदे अघनाशनशब्दे तत्कथा . ## पुश् अघस्थ व्यसनस्याहः अचसमाश् . व्यसनदिने अशौचदिने %% %% च स्मृतिः . ## त्रिश् न घोरः भयानकः . भयानकभिन्ने सौम्यरूपे या ते रुद्र! %<शिवा तनूरघोरा पापकासिनी>% इति वेदः . %% वेददीपः . नास्ति घोरो यस्मात् . अतिभयानके त्रिश् . रुद्रमूर्तिभेदे पुश् . ईशानाघोरनामानौ, वामदेवस्ततः परम् . सद्योजात इति प्रोक्तः क्रमशोऽर्चनकर्मणीति पुराश् . अघोरः शिव उपास्यत्वेनास्त्यस्याम् अघोर + अच् . भाद्रकृष्णचतुर्दश्यां स्त्री . %% पुराश् . ## पुश् नास्ति घोषोऽस्यात्र वा . वर्णोत्पादनार्थे वाह्य प्रयत्नभेदे तत्प्रयत्नयुक्तेषु वर्णेषु च . ते च वर्णाः खयां यमाः खयः + कंपौ विसर्गः शर एव च . एते श्वासानुप्रदाना अघोषाश्चेत्युक्ताः वेदितव्याः . विवरणं मत्कृतशब्दार्थरत्ने सूचीपत्रे द्रष्टव्यम् . शब्दशून्ये त्रिश् . ## त्रिश् अघोषः वर्णोच्चारणवाह्यप्रयत्नः अस्त्यस्य मतुप् मस्य वः . खयां यमाः--स्वय + कंपौ विसर्गः शरएचेत्युक्तेषु वर्णेषु . ## पुश् न हन्ति सृष्टिकर्तृत्वात् न + हन--यक् निपातनात् साधु . प्रजापतौ . न हन्यते स्त्रीहत्यायाः, %% निषिद्धत्वात् कर्मणि निश् . हननकर्मताशून्यायां स्त्रियां गवि स्त्री . अघ्न्या %% इति वेदः . %% वेदः %% च वेदः . ## त्रिश् न घ्रातुं शक्यः अर्हः वा घ्रा--शक्याद्यर्थे यत् नश् तश् . घ्राणानर्हे दुर्गन्धे वस्तुमात्रे, मद्ये नश् . %% इति स्मृतौ मद्यस्य घ्राणनिषेधात् तस्य तथात्वम् . ## संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादिश् उभश् सकश् सेट् . अङ्कय--ति ते आञ्चिक--t--त . अङ्कापयति ते इति केचित् . %% इत्युद्भटः . %% कामधेनुः . अच् अङ्कः . क्त अङ्कितः ल्युट् अङ्कनम् असुन् अङ्कः . ## पुश् नश् अङ्क--करणे, कर्तरि वा अच् . चिह्ने %% इति कुमाश् . कलङ्के, %% इति कुमाश् . दृश्यकाव्याङ्गभेदे तल्लक्षणं यथा %% इति साश् .. दृश्यकाव्य रूपकभेदे च पुश् . यथा %% इति विभज्य %% . इति लक्षितम् %% आहुः . अन्ये तु %% इति साश् . पर्वते, समीपे, युद्धभूषणे, देहे, अपराधे, स्थाने, चित्रयुद्धे परम्परासम्बद्धे चिह्ने च पुश् . क्रोडे पुश् नश् %% कुमाश् . %% स्मृतिः . %% इति कुमाश् . %% माघः . %% इति मल्लिनाथः . एकत्वादिसंख्याबोधकरेखासन्निवेशे%% लीलाश् . नवसंख्यायाञ्च पुश् . ## नश् अङ्कानामेकादिपरार्धान्तसंख्याबोधकरेखाविशेषाणां प्रतिपादकम् तन्त्रं शास्त्रम् . अङ्कशास्त्रे व्यक्ताव्यक्तरूपे, पाटीगणितवीजगणितादौ . ## पुश् अन्च--गतौं अति कुत्वम् . वाते . पूजनार्थात् कर्मणि अति . ब्रह्मणि, अग्नौ, अग्निहोत्रिणि च . गन्तरि त्रिश् स्त्रियाम् वा ङीप् अङ्कती च . ## नश् 6 तश् . चिह्नधारणे तप्तमुद्रादिवैष्णवचिह्नधारणे च . धृ--णिच् भावे युच् . अङ्कधारणाप्यत्र स्त्री . ## नश् अङ्क--करणे ल्युट् . अङ्कनसाधनद्रव्ये गदा (गनीति) प्रसिद्धे . भावे ल्युट् . चिह्नकरणमात्रे नश् . %% इति स्मृतिः . अङ्कनं त्रिशूलादिचिह्नकरणमिति प्राश् रघुश् . भावे युच् . अङ्कनाष्यत्र स्त्री . ## नश् ब्रतभेदे . ## स्त्री पा--अलि 6 तश् वा ङीप् . क्रोडप्रान्ते . अङ्केन पालयतीति पालि--i 3 तश् . उपमातरि (धाइमा) इति प्रसिद्धायाम् . अङ्कस्य पालिरिव . आलिङ्गने . ## स्त्री अङ्कपालि + ङीप् . अङ्कपालिशब्दार्थे वेदिकाख्यगन्धद्रव्ये ca . @<[Page 71a]>@ ## puø अङ्कः पाश इव बन्धनेनेव पातनहेतुरत्र . लीलावत्युक्ते एकाद्यङ्कानां स्थानविनिमयेन संख्याभेदबोधके, तदैक्यसंख्यासङ्कलनोपयोगिनि च प्रक्रियाभेदे %% . यथा 1, 2, एतयोरङ्कयोः स्थानद्वये, स्थितिः तयाः स्थानविनिमये कति भेदा, भेदभिन्नानाञ्च संख्यैक्यमितिः केति 1 च पृष्टे अनेनैव प्रकरणेन 12, 22, एतौ द्वौ भेदौ ऐक्याङ्कमितिः 33 इत्युत्तरं तच्चानेनैव भवति . %% लीलावती . ## नश् अङ्कयोस्तत्संख्ययोः पूरणं गुणनम् . अङ्कयोर्गुणने . ## पुश् अङ्कस्य बन्धः . क्रोडबन्धे . यथा पर्यङ्कबन्धः . परितोऽङ्कस्य बन्धनम् . ## पुश् अङ्केन लोड्यतेऽसौ लोड--ण्यत् 7 तश् . चिञ्चोडवृक्षे . ## पुश् अङ्कस्य वियोज्यसंख्याया इष्टसंख्यातो लोपः वियोजनम् . इष्टसंख्यातः कस्याश्चित् संख्याया वियोजने यथा नवाङ्कसंख्यातः पञ्चाङ्कसंख्याया वियोजने चतुःसंख्याऽवशिष्यते . एवम् अन्यत्रापि . ## नश् अन्च--असुन् कुत्वम् . चिह्ने, शरीरे च . %% वेदः . ## नश् अङ्कोऽस्मिन्नस्ति अच् . चिह्नयुक्ते . %<श्येनस्येव ध्रजतोऽङ्कसं परीति>% यजुः . अङ्कसं वस्त्रमाप्रपदिकमिति . ## नश् अङ्के मध्ये अङ्काःशतपत्रादिचिह्नानि यस्य . जले %<आपो वै अङ्काङ्काः छन्द>% इति, अङ्काङ्कं छन्द इति च श्रुतिः . ## त्रिश् अङ्क--क्त . चिह्नयुक्तीकृते, %% वह्निध्यानम् . ## त्रिश् अङ्कः आलिङ्गनस्थानत्वेन अस्यास्ति अङ्क + इनि . अङ्केनालिङ्क्य वादनीये मृदङ्गादिवाद्यभेदे, क्रीडविशिष्टे च . %<षाशायामङ्गिनो ये चरन्तीति>% वेदः . ## स्त्री अङ्कानां चिह्नानां समूहः खलादिश् इनि ङीप् . चिह्नसंघाते . अस्त्यर्थे इनि ङीप् . अङ्कयुक्तस्त्रियाम् . ## अस्त्रीश् अङ्क--उरच् . वीजादभिनवोत्पन्ने, मृत्तिकामुद्भिद्य जाते तृणवृक्षादौ %% रघुः . जले, शीघ्रोत्पत्तिसाधर्म्यात् rudhire, lomni ca mukule ca %% iti kumàø . @<[Page 71b]>@ ## puø अङ्क्यते तृणादिना सञ्चीयतेऽसौ अन्च--घुरच् ततः क . पश्वादीनां वासस्थाने (वासा इति) ख्याते . ## त्रिश् अङ्कुरः जातोऽस्य ताश् इतच् . जाताङ्कुरे . ## अस्त्रीश् अङ्क--उशच् . हस्तिचालनोपयोगिनि वक्राग्रे लौहास्त्रभेदे (डाङश) इति ख्याते . %% इति माघः . %% रघुः . प्रतिबन्धे च %% मल्लिनाथः पक्षाश् फक् . आङ्कुशायनः अङ्कुशन्निकृष्टस्थाने त्रिश् . ## पुश् गृह्णातीति ग्रह--अच् 6 तश् . अङ्कुशधारिणि निषादिनि . %% इति माघः . ## पुश् दुःखेन धार्यते व्यवस्थाप्यते दुर्--धारि--खल् ह्रस्वः अङ्कुशेन--दुर्धरः 3 तश् . दुर्दान्तहस्तिनि . ## पुश् अङ्कुशं धारयति धारि--णिनि . हस्तिपालके . ## स्त्री अङ्कुशाकारा मुद्रा . %<ऋज्वीञ्च मध्यमां कृत्वा तम्मध्यपर्वमूलतः . तर्जनीं किञ्चिदाकुञ्चेत् सा मुद्राऽङ्कुशसंज्ञितेति>% तन्त्रोक्ते तीर्थावाहनाद्यर्थं कल्पिते अङ्कुलिसन्निवेश रूपेमुद्राभेदे . ## स्त्री अङ्कुशः चित्तनागरोधनोपायः विवेकः अस्त्यस्याः अच् गौश् . जैनीयदेवीभेदे . ## पुश् अङ्क--खर्जूरादित्वात् ऊरच् . अभिनवोत्पन्ने तृणवृक्षादौ . ## अस्त्रीश् अङ्क--ऊषच् . हस्तित्रालनोपयोगिनि वक्राग्रे लौहमयेऽस्त्रभेदे (डाङश) . ## (ल) पुश् अङ्क्यते लक्ष्यते कीलाकारकण्टैः . अङ्कओट (ओठ) (ओल) वा . पीतवर्णसारे गन्धयुक्तपुष्पे दीर्घकण्टकयुक्ते रक्तवर्णफले (आकोड) इति ख्याते वृक्षे . ## पुश् अङ्कोल + स्वार्थे--क . आकोड इति ख्याते वृक्षे . ## स्त्री वल--अच् निश् संप्रसारणे--उलः अङ्काय तद्दानाय उलः स्वार्थे क . आलिङ्गनक्रियायाम् . ## पुश् अङ्कोलस्य सारः 6 तश् . अङ्कोटवृक्षजाते विषभेदे . ## स्त्री . पृश् साधुः . अङ्कोठवृक्षे . ## पुश् अङ्के क्रोडे स्थापयित्वा वाद्यतेऽसौ यत्, अङ्के साधुः अङ्क + य वा . %% क्रोडेस्थापनपूर्बकं वादनीये मृदङ्गादौ . अङ्कनीये त्रिश् . ## चिह्नयुक्तकरणे अदन्तचुरादि उभयश् सकर्मकः सेट् . अङ्गय--ति ते आञ्जिग--t त . मतान्तरे अङ्गापयति te . @<[Page 72a]>@ ## नश् अस--गत्यादी वाश् गन् . चित्ते (अङ्गजः कामः) %% देहे %% इति कुमाश् . अङ्गशब्दस्य चेष्टावदन्त्यावयविरूपावयविवाचित्वेऽपि तदवयवेऽपि हस्तपादादौ व्यवहारः अवयवत्वसाम्यात् तेषाञ्च प्रत्यङ्गशब्देनापि व्यवहारः . तत्राङ्गशब्दस्य देहार्थत्वे तदीयस्वरूपं तदवयवभेदाश्च सुश्रुते दर्शिताः . यथा शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्छितं गर्भ इत्युच्यते तञ्च चेतनावस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्त्याकाशं विवर्धयति . एवं विवर्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीरमिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो, मध्यं पञ्चमं, पष्ठं शिर इति . %% .. अवयवे %<शेषाङ्गनिर्माणविधौ विधातुरिति>% कुमाश् . अपाङ्ग इति . उपाये, %% %% च माघः . प्रधानोपयोगिनि उपकरणे, %% मीमांसा . %% स्मृतिः . %% सम्बोधने अव्यश् . %% इति नैषधम् . अङ्गमस्त्यस्य अच् . अङ्गवति %% पाश् अङ्गस्याङ्गिन इत्यर्थः अन्तिके च त्रिश् . जन्मादिलग्ने नश् %% जातकम् . देशभेदे पुश् . तस्य विवरणम् अङ्गाधिपशब्दे . %% इति %% च ज्योतिषम् अङ्गानां राजा आङ्गः बह्वर्थे अङ्गाः . अङ्गदेशे भवः अण् . आङ्गः . बह्वर्थे अङ्गाः . अङ्गेन देहेन निर्वृत्तः ठक् . आङ्गिकः . अङ्गदेशस्तद्राजानो वा भक्तिरस्य अण् आङ्गः . अङ्गस्येदम् अङ्गीयः . %% पाणिनिपरिभाषिते प्रत्ययावधिभूते शब्दभेदे, %% पाश् . अङ्गादागतम् अण् . आङ्गः अङ्गनिमित्ते कार्ये %% परिभाश् . उपकारणानि च यथा यथमुह्यानि दिङ्मात्रमत्रोच्यते . तत्र %% %% इत्युक्तानि राज्याङ्गानि . दर्शादौ च प्रयाजादीनि, वैदिककर्मणाञ्च तत्तत्क्रियाकलापाः तत्तद्द्रव्याणि चाङ्गानि %% मीमाश् . वेदस्य व्याकरणादीनि अङ्गानि, %<शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसाञ्चितिः . ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु इति>% . एतेषाञ्च लक्षणादिकमग्रे वक्ष्यते . एतेषां वेदार्थज्ञानोपयोगित्वादङ्गत्वम् अतएव श्रुतौ %% इत्युक्तम् शिक्षायां तेषां वेदार्थज्ञनोपयोगित्वा दङ्गत्वं दर्शितम् यथा %% अतो वेदार्थज्ञानोपयोगितया एतेषां ग्रन्थानां वेदाङ्गत्वम् . %% इत्युपक्रम्य %% इति श्रुतौ व्याकरणादीनामपरविद्यात्वेन कीर्तनं %% भाष्ये उक्तम् . आयुर्वेदादीनामुपवेदत्वं न्यायादीनामुपाङ्गत्वं यथा च तेषां तथात्वं तथा तत्तच्छब्दे दर्शयिष्यते . तथा ज्योतिषस्याङ्गानि नानाविधानि तत्र प्राधान्यात् त्रिविधानि यथोक्तं वराहसहितायाम् . %% इति . नरपतिजयचर्यायान्तु षड्विधान्याङ्गानि समासेनोक्त्वा तेषां विस्तारो दर्शितो यथा %% इति .. गर्गसंहितायां तु चतुविंशतिसंख्यानि अङ्गानि उपाङ्गानि चत्वारिंशदिति ज्योतिरङ्गानि चतुःषष्टिविधान्युक्तानि यथा %% इत्युपक्रम्य गणितज्ञानपूर्बकं तज्ज्ञानमावश्यकमित्युक्त्वा तद्विभागा दर्शिता यथा %% . एवञ्च गणितादित्रयं प्रधानाङ्गत्वात् स्कन्धसंज्ञम् अन्यानि तु अप्रधानान्यङ्गानीति क्वचित् संक्षेपत उक्तानि, क्वचिच्च विस्तरत इति विशेषः . गर्गोक्तविभागाभिप्रायेणैव मुद्राराक्षसे %% इति सूत्रधारवाक्यम् . वृहत्संहितायां तु गर्गोक्तान्येव प्रायशोऽङ्गानि प्रदर्शितानि तेषां स्वरूपादिकं तत्तच्छब्देवक्ष्यते . दृश्यकाव्ये मुखप्रतिगर्भविमर्षोपसंहृतिरूपसन्धिपञ्चकस्य चतुःषष्टिरङ्गानि यथोक्तं साहित्यदर्पणे %% (इति मुखस्य 12) %% (इति प्रतिमुखस्य 13) .. अभूताहरणं मार्गो रूपोदाहरणं क्रमः . संग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तिरेव च .. त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा (इति गर्भस्य 12) . अपवादोऽथ सम्फेटो व्यवसायो द्रवो द्युतिः . शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् .. प्ररोचना विमर्षे स्यादादानं छादनं तथा (इति विमर्षस्य 13) . %% (उपसंहारस्य 14) .. चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः . कुर्यादनियते तस्य सन्धावपि निवेशनम् . रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता . 6 परिच्छेदे ## नश् अङ्गस्य कर्म मर्दनानुलेपनादि परिकर्म . मर्दनादिदेहसंस्कारे व्यापारे . ## पुश् अङ्गस्य रोगादिना ग्रहः 6 तश् . देहवेदनायाम् . ## पुश् अङ्गात् जायते जन--ड . पुत्त्रे दुहितरि स्त्री . %% स्मृतिः . देहजातमात्रे त्रिश् . रुधिरे नश् . रोगे पुश् . लोम्नि नश् . %% भारश् . अङ्गजन्मादयोऽप्युक्तार्थे . अङ्गं मनः तस्मात् जाते कामे पुश् . ## पुश् अङ्गमङ्गम् अधिकृत्य ज्वरः . राजयक्ष्मरोगे . %% वैद्यकम् . ## नश् अगि--गतौ अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र ल्युट् पृश् वा णत्वम् . अजिरे, चत्वरे, (उठान) इति ख्याते स्थाने %% नैषधम् . दन्त्यनान्तत्वमपि . %% कादश् . अङ्गनं चत्वरमङ्गना स्त्री चेति तदथः . करणे ल्युट् . याने . ## पुश् अङ्गति यात्यनेन अगि--करणे अति . वाहने स्त्रीत्वमपीत्येके वा ङीप् . अङ्ग्यते गम्यते सेवादिना कर्मणि अति . ब्रह्मणि, अग्नौ च . कर्तरि अति . अग्निहोत्रिणि पुश् . ## नश् अङ्गं दायति शोधयति दै--क . (ताड, वाजु) इति प्रसिद्धे बाहुभूषणे . बालिपुत्त्रे--वानरे पुश् . सच किस्किन्ध्याधिपस्य वानरराजस्य बालिनस्तारागर्भजः पुत्त्रस्तच्चरितं रामायणे सुन्दरलङ्काकाण्डयोर्विस्तीर्णम् . अङ्गदानकर्तरि त्रिश् . दक्षिणदिग्गजकरिण्यां स्त्रीत्येके . अङ्गं ददाति समर्पयति दा--क . अङ्गदानकर्तरि त्रिश् योषिति स्त्री . ## स्त्री प्रशस्तमङ्गमस्ति अस्याः अङ्ग + न . अङ्गसौठववत्यां योषिति, योषिन्मात्रे च, %% इति हैमोक्तेः वामनदिग्गजयोषिति च . ## पुश् प्री--क 6 तश् . अशोकवृक्षे तत्पुष्पेण हि स्त्रियः स्वाङ्गं भूषयन्तीति लोकसिद्धम् . योषित्प्रियमात्रे तु त्रिश् . दक्षिणदिग्गजे वामने पुश् . ## अङ्गदस्य केयूरस्य निर्यूह इव . केयूरशीर्षस्थे चूडाकारेऽग्रभागे . @<[Page 75b]>@ ## puø अङ्गेषु हृदयादिषु मन्त्रभेदस्य न्यासः . मन्त्रविशेषस्य उच्चारणपूर्बकं करस्पर्शेन कर्तव्ये तन्त्रोक्ते न्यासभेदे %% तन्त्रम् . ## स्त्री अङ्गं पाल्यते सम्बध्यतेऽत्र अङ्ग--पाल--i . आलिङ्गने . ## स्त्री अङ्गं देहं पालयतीति पालि--ण्वुल् 6 तश् . (धाइ मा) इति ख्यातायाम् उपमातरि . अङ्गपालनकारके त्रिश् . ## नश् अङ्गस्य देहस्य शुद्ध्यर्थं प्रायश्चित्तम् . अशौचेषु पञ्चशूनाजन्यदुरितक्षयार्थं कार्ये दशाहात्तु परं सम्यक् विप्रोऽधीयीतं धर्मवत् . %% स्मृत्युक्ते दानरूपे प्रायश्चित्ते . ## पुश् अङ्गात् देहात् मनसो वा भवति भू--क्विप् . पुत्त्रे, मनोजे कामे च देहमनीजातमात्रे त्रिश् . %% इति माघः . नारदस्य तन्मनोजातत्वात् ब्रह्माङ्गभूत्वम् . अङ्गानामङ्गमन्त्राणां भूः . कृताङ्गन्यासे त्रिश् . %% कुमाश् . ## पुश् अङ्गेषु हृदयादिषु षट्सु न्यास्यो मन्त्रः . तन्त्रोक्ते षडदीर्घभाजि मन्त्रभेदे . ## पुश् अङ्गं मर्दयति संवाहयति मृद--णिच् अच् 6 तश् . देहसंवाहके--सेवके . अङ्गमर्दनकारके त्रिश् . भावे घञ् . देहमर्दने पुश् . ## पुश् अङ्गं मर्दयति मृद--णिच्--ण्वुल् 6 तश् . देहसंवाहके--सेवके . देहमर्दनकारके त्रिश् . ## पुश् अङ्गं मर्दयति मृद--णिच्--णिनि 6 तश् . अङ्गमर्दके सेवके . अङ्गमर्दनकारके त्रिश् स्त्रियां ङीप् . ## पुश् अङ्गीभूतः प्रधानयज्ञोपकरणीभूतः यज्ञः . %% त्युक्ते कर्ममात्राङ्गे ग्रहयागादौ, दर्शाद्यङ्गे समिद्यागादौ च ते च समिधो यजति, तनूनपातं यजति, इडो यजति, वर्हिर्यजति, स्वाहाकारं यजति, इत्येवं पञ्चविधाः . एतेषाञ्च सकृदनुष्ठानेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीनामुपकारितेति मीमांसा . अङ्गयागादयोऽप्यत्र . %% भट्टिः . ## नश् युश् अङ्गेऽवयवे रक्तः रन्ज--क्त 7 तश् . कम्पिल्यदेशजाते रक्तवर्णचूर्णवति (गुडारोचना) इति वाणिजेषु वैद्येषु च प्रसिद्धे वृक्षभेदे . 6 बश् रक्ताङ्गमात्रे त्रिश् . ## अङ्गं रक्ष्यतेऽनया रक्ष--करणे ल्युट् 6 तश् ङीप् . लौहजालमये अङ्गरक्षणसाधने वर्मभेदे अङ्गरक्षणसाधनमात्रे त्रिश् . भावे ल्युट् . देहत्राणे नश् . ## पुश् अङ्गं रज्यतेऽनेन रन्ज--करणे घञ् . अङ्गलेपने कुङ्कमादौ . भावे घञ् . अङ्गस्य विलेपने पुश् . ## पुश् अङ्गानां जनपदानां राजा अच् समाश् . अङ्गदेशाधिपे, कर्णे च तत्कथा अङ्गाधिपशब्दे दृश्या . अङ्गनृपादयोऽप्यत्र . ## पुश् अङ्गेषु तन्नामकदेशेषु राजते राज--क्विप् 7 तश् . अङ्गदेशाधिपे कर्णे, तद्देशराजमात्रे च . ## नश् अङ्गे रोहति रुह--क्विप् 7 तश् . देहजे लोमकेशादौ . %% माघः . ## पुश् अङ्गं लिप्यतेऽनेन लिप--करणे घञ् 6 तश् . अङ्गरागद्रव्ये . भावे घञ् 7 तश् . देहे चन्दनाद्यनुलेपने . ## नश् अङ्गे स्वावयवे वाति अन्तर्भवति अतिशोषणात् सङ्कुचिताङ्गमिव भवति वा--ड 7 तश् . शुष्कफले . ## त्रिश् अङ्गेन विकलः . देहव्याकुलतायुक्ते . ## पुश् वि--कृ--क्तिन् अङ्गस्य विकृतिश्चालनादिर्यस्मात् 5 तश् . (मृगीनाडा) इति ख्याते अपस्माररोगे . 6 तश् . अङ्गस्य विकारे स्त्री . ## पुश् वि--क्षिप--घञ् अङ्गस्य विक्षेपः चालनं यत्र बश् . अङ्गुल्यादिविन्यासभेदेन देहचालनरूपे नृत्ये . तद्भेदादि यथा . देहरुच्या प्रतीतो यस्तालमानसमाश्रयः . सविलासोऽङ्गविक्षेपीनृत्यमित्यभिधीयते . ताण्डवञ्च तथा लास्यं द्विविधं नृत्यमुच्यते . पेबलिर्बहुरूपञ्च ताण्डवं द्विविधं मतम् . अङ्गविक्षेप बाहुल्यं तथाभिनयशून्यता . यत्र सा पेवलिस्तस्या देशीति नाम लोकतः . छेदनं भेदनं यत्र बहुरूपा मुखाबली . ताण्डवं बहुरूपन्तत् दारुणात् गलमूर्धतः .छुरितं योवतञ्चेति लास्यं द्विविधमुच्यते . यत्राभिनयभावाद्ये रसैराश्लेषचुम्बनैः . नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत् . मधुरं बद्धलीलाभिर्नठीभिर्यत्र नृत्यते वशीकरणविद्याभं तल्लास्यं यौवतं मतम् . गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः . लयतालसमारब्धं ततोनृत्यंप्रवर्तते इति सङ्गीतदामोदरः . भावे घञ् . अङ्गचालने . ## स्त्री अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या ज्ञानसाधनम् . ज्ञानसम्पादके व्याकरणादिशास्त्रे . प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधके ज्योतिरङ्गे शास्त्रे च . सा च विद्या वृहत्संहितायां दर्शिता यथा अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं च दशना भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत् . सशङ्खं कक्षांसश्रवणगुदसन्धीति पुरुषे, स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखाङ्गुलिचयम् .. जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं जङ्घे नाभिः कर्णपाली कृकाटी . वक्त्रं पृष्ठं जत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं च .. नपुंसकाख्यं च शिरो ललाटम् आश्वाद्यसंज्ञैरपरैश्चिरेण . सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृतैश्च पूर्बैः .. स्पष्टे वा चालिते वापि पादाङ्गुष्ठेऽक्षिरुग् भवेत् . अङ्गुल्यां दुहितुः शोकं शिरोधत्ते नृपाद्भयम् .. विप्रयोगमुरसि स्वगात्रतः कर्पटा हृतिरनर्थदा भवेत् . स्यात्प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः .. पादाङ्गुष्ठेन विलिखेद्भूमिं क्षेत्रोत्थचिन्तया . हस्तेन पादौ कण्डूयेत्तस्य दासीमया च सा .. तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत्कचतुषास्थिभस्मगम् . व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् .. पिप्पलीमरिचशुण्ठिवारिदैर्लोध्रकुष्थवसनाम्बु जीरकैः . गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेण चिन्तनम् . स्त्रीपुरुषदोषपीडितसर्वाध्वसुतार्थधान्यतनयानाम् . द्विचतुःषट्पदक्षितीनां विनाशतः कीर्तितैर्दृष्टैः .. न्यग्रोधमधूकतिन्दु कजम्बूप्लक्षाम्रबदरिजातिफलैः . धनकनकपुरुषलोहांशुकरूप्योदुम्बराप्तिरपि करगैः .. धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्ध्विकरौ . गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् .. पशुहस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत सन्दृष्टैः . अविधननिवसनमलयज कौशेयाभरणमङ्घातम् .. पृच्छा वृद्धश्रावकसुपरिव्राड् दर्शने नृभिर्विहिता . मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता .. शाक्योपाध्यायार्हतनिर्ग्रन्थिनिमित्तनिगमकैवर्तैः . चौरचमूपतिबणिजां दासयोधापणस्थबध्यानाम् .. तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् . हृद्गतं पृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता .. इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते . संयोगकुटुम्बोत्या लाभैश्वर्योद्गता चिन्ता .. निर्दिशेति गदिते जयाध्वगा, प्रत्यवेक्ष्य मम चिन्तितं वद . आशु सर्वजनमध्यग त्वया दृश्यतामिति च बन्धुचौरजा .. अन्तःस्थेऽङ्गे स्वजन उदितो वाह्यजे बाह्य एवं पादाङ्गुष्ठाङ्गलिकलनया दासदासीजनः स्यात् . जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्ये .. मातर जठरे, मूर्ध्नि गुरुं, दक्षिणवामकौ . बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् .. अन्तरङ्गमवमुच्य वाह्यगस्पर्शनं यदि करोति पृच्छकः . श्लेष्ममूत्रशकृतस्त्यजन्नधः पातयेत्करतलस्थवस्तु चेत् .. bhç÷amavanàmitàïgaparimoñanatã'pyathavà, जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् . हृतपतितक्षतास्मृतविनष्टविभग्नगतोन्मुषितमृताद्यनिष्टरवतो लभते न हृतम् .. निगदितमिदं यत्तत् सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समं रुदितक्षुतैः . अवयवमपि स्पृष्टान्तःस्थं दृढं मरुदाहरेद् अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत् .. ललाटस्पर्शनाच्छूकदर्शनाच्छालिजौदनम् . उरःस्पर्शात् षष्टिकान्नं ग्रीवास्पर्शे च यावकम् .. कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः . आस्वादयतश्चौष्ठौ लिहतो मधुरं रसं ज्ञेयम् .. विस्पृक्के स्फोटयेज्जिह्वामम्ले वक्त्रं विकूणयेत् . कटुतिक्तकषायोष्णैर्हिक्केत्, ष्ठीवेच्च सैन्धवे .. श्लेष्मत्यागे शुष्कतिक्तं तदल्पं, श्रुत्वा क्रव्यादं प्रेक्ष्य वा मांसमिश्रम् . भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन्निमित्तम् .. मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं च स्पृष्ट्वा . गजमहिषमेषशूकरगोशशमृगमांससयुग्भुक्तम् .. दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम् . गर्भिण्यागर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्ने .. पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे! तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् .. अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वा स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् . मध्वाज्याद्यैर्हेमरत्नप्रबालैरग्रस्थैर्वा मातृधात्न्यात्मजैश्च .. गर्भयुता जठरे करगे स्याद् दुष्टनिमित्तवशात्तदुदासः . कर्षति तज्जठरं यदि पीठो त्पीडनतः करगे च करेऽपि . घ्राणाया दक्षिणेद्वारे स्पृष्टे मासोत्तरं वदेत् . वामे द्वौ कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने .. वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च . अङ्गुष्ठान्ते पञ्चकं चामुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्नेऽपि कन्याम् .. सव्यासव्योरुसंस्पर्शे सूते कन्यासुतद्वयम् . स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनयान् वदेत् .. शिरोललाटभ्रूकर्णगण्डहनुरदा गलम् . सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् .. उरः कुचं दक्षिणमप्यसव्यं हृत् पार्श्वमेबं जठर कटिश्च . स्फिक् पायुसन्ध्यू रुयुगं च जानू जङ्घे च पदाविति कृत्तिकादौ .. इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् . विपुलमतिरुदारो वेत्ति यः सर्वमेतन्नरपतिजनताभिः पूज्यतेऽसौ सदैव .. इति वृहत्संहितायामङ्गविद्या प्रकरणम् . %% गर्गः . अङ्गविद्याया व्याख्यानो ग्रन्थः ऋगयनाश् अण् . आङ्गविद्यस्तद्व्याख्यानग्रन्थे . ## पुश् अङ्गस्य प्रधानोपकारिणः विधिः विधानम् . गुणविध्यपरपर्याये विधिभेदे . तथाहि इष्टसाधनताकार्यत्वादिबोधकवाक्यं विधिः . स च प्रमाणान्तरैरप्राप्तस्यैव बोधकतयोत्पत्तिविधिः %% इत्युक्तेः . तथा च प्रमाणान्तराप्राप्तकर्मणि इष्टसाधनताकार्यतादिबोधकं वाक्यं प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वात् उत्पत्तिविधिः . यत्र तु प्राप्तस्यैव karmaõã'nuvàdena तस्य द्रव्यदेवतादौ इष्टसाधनतादिकं बोध्यते सोऽयमङ्गविधिः सच स्वविषये प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वात् विधिरेव . किन्तु pradhànavidhividheyakarmaõã'ïgabodhakatayà अङ्गविधिरित्येव विशेषः यथा, अग्निहोत्रं जृहोतीत्युत्पत्तिविधिवाक्येन प्राप्तस्याग्निहोत्रस्य गुणविधानाय प्रवृत्तं दध्ना जुहोतीति वाक्यं प्राप्ताग्निहोत्रानुवादेन दधिकरणत्वमात्रं बोधयत् दध्नि इष्ट साधनताबोधनेन तत्र प्रवर्तयतीति दध्ना जुहोतीति वाक्यं गुणविधिरङ्गविधिरिति च उच्यते . एवमन्यान्युदाहार्याणि . तच्चाङ्गं क्वचित् कालः क्वचित् द्रव्यं क्वचित् देवतादि इति नानाविधम् अतएवोक्तं %% भट्टैः . विवृतञ्चैतत् रघुनन्दनेन प्रमाणान्तरासन्निहितं कर्म प्रथमं बुद्धौ न विषयीभवति प्राथमिकी शब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये विधेये कर्मणि तिथ्यादिर्गुण इति . ## नश् विकृतस्य भावः विकृत + अण् अङ्गेन अङ्गचेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहुश् . आकार इति ख्यातायाम्--हृदयगतभावावेदेकचेष्टायाम् . 6 तश् . अङ्गस्य विकारे नश् . ## नश् अङ्गस्य प्रधानोपकारिणः वैगुण्यमन्यथाकरणम् . प्रधानकर्माङ्गीभूतद्रव्यादेरन्यथाकरणे यद्दोषनिवारणार्थं विष्णुस्मरणं कर्तव्यतया विहितं %% स्मृतिः . अतएव श्राद्धादिपद्धतौ कर्मान्ते यत् किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं करिष्ये इत्यभिलापवाक्यम् . @<[Page 78a]>@ ## स्त्री शुद्ध्यतेऽनया इति शुध--करणे क्तिन् 6 तश् . स्नानादौ देहसंस्कारसाधने . भावे क्तिन् . देहशोधने . ## नश् अनज--असुन् कुत्वञ्च . पक्षिणि इत्युज्ज्वलदत्तः . ## पुश् अङ्गं संस्क्रियतेऽनेन सम्--कृ + करणे घञ् सुट् . देहसंशोधनादिसंस्कारकारणे स्नाने गोधूमचूर्णादिनाङ्गमर्दने च . भावे घञ् 6 तश् . अङ्गस्य संस्कारे विलेपनादौ . अङ्गं सस्करोति सम् + कृ--कर्तरि अण् 6 तश् . देहसंस्कारके नरमात्रे त्रिश् . ## स्त्री 6 तश् . अङ्गसंस्कारे . ## पुश् अङ्गस्य अशौचिदेहस्य इतरैः स्पर्शस्तद्योगता . इतरकर्तृकस्पर्शयोग्यतायाम् . अशौचिनाम् देहस्पर्शनिषेधे %% इति दक्षस्मृतौ चतुर्थदिवसे अशौचिदेहस्य स्पर्शयोग्यताभिधानात् चतुर्थदिवसे देहस्पर्शयोग्यता . एतच्च %% मित्याद्युक्तव्यतिरिक्तविषयं महागुरुनिपाते पुत्रादिभिन्नविषयञ्च तच्चाङ्गास्पृश्यत्वशब्दे वक्ष्यते . ## पुश् अङ्गं ह्रियते चाल्यतेऽत्र हृ--आधारे घञ् 6 तश् . अङ्गुल्यादिविन्यासभेदेन नृत्ये . तच्चाङ्गविक्षेपशब्दे दर्शितम् . भावे घञ् 6 तश् . अङ्गस्य हरणमात्रे पुश् . ## स्त्री अङ्गस्य प्रधानोपकारिणः कर्मणः हानिः प्रधानकर्मोपयोगिनः गुणादेरन्यथा सम्पादनेऽसम्पादने च . %% पुराश् . ## पुश् अङ्गानि ह्रियन्ते अत्र हृ--बाश् णि . अङ्गहारार्थे स्थले रङ्गभूमौ . ## त्रिश् अङ्गेन हीनम् . साधनीभूतद्रव्यकालाद्यङ्गकरणशून्ये कर्मणि %% इति स्मृतिः . %% इति पुराश् . विकले, छिन्नदेहे च त्रिश् . अङ्गेन देहेन हीनः रहितः . कामे पुश् . तस्यानङ्गत्वात्तत्त्वम् . अङ्गं हीनं यथोचितप्रमाणादल्पं यस्य . हस्तपादाद्यववयवस्य यथोचितपरिमाणाभावयुक्ते त्रिश् . %% मनुः . वा परनिपातेऽहीनाङ्गोऽप्यत्रार्थे . अङ्गस्य हीनतायां कारणमुक्तं सुश्रुते . %% इति .. ## पुश् अङ्गस्य अङ्गिनश्च भावः . गौणमुख्यभावे उपकार्योपकारकभावे च यथा दर्शादीन् प्रति प्रयाजादीनामङ्गत्वं, प्रयाजदींश्च प्रति दर्शादीनामङ्गित्वम् . %% इति च मीमाश् . ## पुश् अङ्गस्य देशभेदस्य अधिपः . अङ्गदेशाधिपे प्रसिद्धतया कर्णे तस्य तद्राज्यप्राप्तिः भारते आश् . यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति . तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते .. वैशम्पायन उवाच . ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः . काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः . अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबल इति सच देशः मगधदेशस्थगिरिब्रजात् सन्निकृष्टः पूर्बस्यां दिशि स्थितः . सभापर्वणि मगधदेशवर्णने गिरिव्रजमुपवर्ण्य %% अङ्गवङ्गनृपाणां सन्निकृष्टत्वमुक्तम् . भीमप्राच्यदिग्विजये च %% .. एवञ्च गिरिव्रजात् पूर्बं मोदागिरेः पश्चात् स देशः . वृहत्संहितायान्तु तस्य भारतवर्षे आग्नेय्यां स्थितिरुक्ता . यथा %% इति . अङ्गस्य ज्योतिःशास्त्रोक्तलग्नस्य अधिपः . लग्नाधिपे पुश् . %% ज्योतिश् . @<[Page 79a]>@ ## puø 6 तश् . अङ्गदेशाधिपे कर्णे लग्नाधिपे च %% इति जातकम् . अङ्गाधीश्वरादयोऽप्यत्र . ## अस्त्रीश् अङ्ग--आरन् . अर्धदग्धे--अग्निसंक्रान्ते अग्निशून्ये वा (आङार) इति प्रसिद्धे काष्ठखण्डे . %% %% %% . %% च पुराश् . %% इति chà0ब्राश् . %% इति स्मृतिः . %% इति यजुश् . %% ऐतश् ब्राश् . भौमग्रहे पुश् रक्तवर्णे नश् तद्वति त्रिश् . पाशाश् यत् अङ्गार्या स्त्री तत्सङ्घे . ## अस्त्री अङ्गार + स्वार्थे कन् . अङ्गारे %% पुराश् . %% ज्योतिषम् . %% पुराश् . अस्य चारो यथा %% इति वृहत्संहिता . तस्य भक्तिदेशादि ग्रहभक्त्यध्याये तत्रैवोक्तं यथा %<शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः . निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा .. मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः . उत्तर पाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः .. द्रविडविदेहा न्ध्राश्मकभासापुरकौङ्कणाः समन्त्रिशकाः . कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करजाः .. नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्शगा देशाः . ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् .. नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानाम् . आटविकदुर्गकर्वटबधकनृशंसावलिप्तानाम् .. नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम् . रक्तफलकुसुमविद्रु मचमूपगुडमद्यतीक्ष्णानाम् .. कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् . शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः>% इति . अङ्गारमिव इवार्थेकन् . रक्तवर्णत्वात् कुरण्टकवृक्षे, (भीमराज) इति ख्याते--भृङ्गराजवृक्षे च पुश् . अल्पार्थे कन् . विस्फुलिङ्ग इति विख्याते--अङ्गारक्षुद्रांशे नश् . %% चक्रदत्तवैद्यकोक्ते तैलभेदे नश् . ## त्रिश् अङ्गारं करोति कृ--णिनि . काष्ठं दुग्ध्वा विक्रयार्थमङ्गारकारके . ## पुश् अङ्गारकस्यप्रियः मणिः . प्रबाले तस्य च रक्तवर्णत्वात् तत्प्रियत्वं %% दित्यादिना तत्कृताशुभप्रतीकाराय प्रबालदानोक्तेः तत्प्रियत्वम् . ## पुश् अङ्गारवर्णं कुष्ठमिव कन् . हितावलीनामकौषधिभेदे . ## स्त्री अङ्गाराणि धीयन्तेऽस्याम् धा--आधारे ल्युट् ङीप् . (आङठा) इति ख्याते अङ्गाराधानपात्र्याम् स्वार्थे कन् . अङ्गारधानिकाप्यत्रैव . ## नश् अङ्गारेण (ज्वलदग्निव्याप्तकाष्ठखण्डेन) परिपाच्यते परि + पच--स्वार्थे णिच्--क्त 3 तश् . (कवाव) इति प्रसिद्धे--पक्वमांसादौ . @<[Page 80a]>@ ## नश् अङ्गारमिव पर्णमस्य . वनभेदे . अस्त्यर्थे अच् . तत्स्वामिनि चित्ररथगन्धर्वे पुश् . भारते चैत्ररथे पश् . चित्ररथगन्धर्वस्य अर्जुनादीन् प्रति उक्तिः . %<आरात्तिष्ठत मा मह्यं समीपमुपसर्पत . कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् . अङ्गारपर्णं गन्धर्वं वित्त मां स्ववनाश्रयम् . अहं मानी तथेर्षुश्च कुवेरस्य प्रियः सखा . अङ्गारपर्णमित्येवं ख्यातं चेदं वनं ममेति>% . ## स्त्री 6 तश् अङ्गारधान्याम् (àïñà) iti ख्यातपात्रे . ## पुश् अङ्गारमिव लोहितवर्णं पुष्पं यस्य बश् . (जिंयापुति) इति ख्याते इङ्गुदीवृक्षे . ## स्त्री अङ्गारा रक्तवर्णा मञ्जरी बश् समासान्तकबभावाह्रस्वत्वे संज्ञात्वात् . (करम्चा) इति ख्याते रक्तकरञ्जवृक्षे . ## स्त्री अङ्गारा इव रक्तफलत्वात् रक्तावल्ली कर्मश् . रक्तवर्णफलयत्याम् (कुंच) इति प्रसिद्धायाम् गुञ्जालतायां करञ्जवृक्षे च . स्वार्थे कन् . अङ्गारवल्लिका तत्रैव . ## पुश् अङ्गारवर्णोवेणुः . वंशभेदे . तज्जाते ठक् अनुशतादिश् द्विपदवृद्धिः . आङ्गारवैणुकं, तज्जाते त्रिश् . ## स्त्री शक्नोति वोढुं शकटम्, अल्पं शकटं, शकटी, घष्ट्यादिवत् अल्पार्थे ङीप् अङ्गारस्य शकटी 6 तश् . (àïñà) (धुनाचीति) च प्रसिद्धे अङ्गाराधारे पात्रभेदे . ## नश् अङ्गारमवक्षिप्यतेऽनेन करणे ल्युट् . अङ्गारक्षेपणसाधने पात्रे . भावे ल्युट् . अङ्गारक्षेपणे . ## स्त्री अङ्गार + मत्वर्थे ठन् पृषोदरादित्वात् कलोपः . अङ्गाराधारे (àïñà) iti prasiddhe पात्रभेदे . ## स्त्री अङ्गार विद्यतेऽस्याः अङ्गार + मत्वर्थे ठन् टाप् . (àïñà) iti ख्याते अङ्गारपात्रे . ## स्त्रीश् अङ्गार + मत्वर्थे इनि . अङ्गारधानिकायाम् (àïñà iti) ख्याते पात्रे . अङ्गारवति त्रिश् . ## पुश् अङ्गारमिवाचरतीति अङ्गार + क्विप् ततः कर्तरि क्त . पलाशकलिकायाम् . अङ्गारं करोतीत्यर्थे णिचि कर्मणि क्त, अङ्गार + तारकाश् इतच् वा . दग्धप्राये काष्ठादौ त्रिश् . ## त्रिश् अङ्गारेभ्य एतानि प्रकृतिरूपार्थे अङ्गार + छ . अङ्गारप्रकृतिभूते काष्ठादौ . ## स्त्री अङ्गम् आच्छादयति अङ्ग + इनि--स्वार्थे कन् स्त्रियां टाप् . (आङ्राखा) इति प्रसिद्धे कञ्चुकवस्त्रे . ## त्रिश् अङ्ग + इनि . अवयवविशिष्टे, देहवति च . %% सूत्रस्य %% वृत्तिः . अङ्गिनं नाङ्गबाधेन हन्यादपि कदाचनेति मीमाश् . प्रधाने, %% %% च साहिश् . ## पुश् अङ्गति अगि--गतौ असि इरुट् . ब्रह्मणोमानसपुत्रे स्वनामख्याते मुनिभेदे . भारते वनश् मार्कश् %% इति %% श्रुतौ अग्नेरङ्गिरस्त्वमुक्तं तत्कथा भारते वनश् मार्कश् . %% .. तस्य च यथा अग्निपुत्त्रत्वं येन येन रूपेण च आविर्भावस्तथोक्तमग्निशब्दे . अग्नौ च . %<शिवो भव प्राजापत्यो मानुषीभ्यामङ्गिरः इति यश् अङ्गिरोमिः ऋषिभिः सम्पादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः हे अङ्गिरः! अग्निरूपेति>% वेददीपः . अङ्गिरसः गोत्रापत्यम् शिवाश् अण् . आङ्गिरसः बहुषु लुक् . अङ्गिरसस्तद्गोत्रापत्ये बश् वश् . %% इत्युक्तेः पृश् सलोपे अङ्गिरशब्दोऽप्यत्र, %% इति वेदः . मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिरा इति याज्ञ्यश् %% भारश् . ## पुश् अङ्गिरा अग्निः सहायत्वेन विद्यतेऽस्य मतुप् मस्य वः सान्तत्वात् न पदत्वम् . वायौ %% यजुः . %% वेददीपः . ## पुश् अनङ्गम् अस्वोपकरणं अस्वकीयम् अङ्गं क्रियते अङ्ग + च्वि + कृ--घञ् . स्वीकारे अभ्युपगमे . %% इति %% जगन्नाथः . %% इति पुराश् . ## त्रिश् अङ्गीति च्व्यन्तं तत्पूर्बकात् कृञः क्त . स्वीकृते %% तिचौरपञ्चाशिका . %% नीतिसाश् . ## पुश् अगि--उन् . पाणौ हस्ते %% . ## स्त्री अङ्ग--उलि--रलयोरेकत्र स्मरणात् रत्वम् . (आङ्गुल) इति प्रसिद्धायाम् हस्तपादशाखायाम् वा ङीप् . अत्रैवार्थे %% रघुः . ## नश् अङ्गुरौ भवम् अङ्गुरि + छ बालमूलादित्वात् वा लत्वाभावः . अङ्गुलिभूषणे (आङ्गुटीति) प्रसिद्धे . ## नश् अङ्गुरीय + स्वार्थे कन् . अङ्गुलिभूषणे (आङ्गुटीति) ख्याते भूषणभेदे . ## पुश् अङ्ग--उल . हस्तपदशास्वायाम् (आंगुल) इति ख्यातायाम् . वात्स्यायनमुनौ च . %% भास्कराचार्योक्ते अष्टयवोदरपरिमाणेतु नश् . अङ्गौ पाणौ लीयते वा ड . अङ्गुष्ठे नश् . %% पुराश् . ## स्त्री अङ्ग--उलि . हस्तपदशाखायाम् (आङ्गुल) इति ख्यातायाम् . अङ्गुलिं ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे इति स्मृतिः (हात शुडा) इति ख्याते गजकर्णिकावृक्षे, गजशुण्डाग्रे च . पुंस्त्वमपि %% शकुश् . @<[Page 81b]>@ ## नश् अङ्गुलेः तोरणमिव कृतम् . चन्दनादिद्वारा कृते ललाटस्थार्धचन्द्राकृतितिलके . ## नश् अङ्गुलिं त्रायते त्रै--क 6 तश् . (चामाटीति) प्रसिद्धे ज्याकर्षणकृतखेदवारणार्थम् अङ्गुलिबद्धे चर्मणि %% इति भट्टिः . ## अङ्गुलिस्त्रायतेऽनेन त्रै--क 6 तश् . (चामाटीति) प्रसिद्धे ज्याकषणकृतस्वेदनिवारणार्थम् अङ्गुलिबद्धे चर्मणि . ## स्त्री अङ्गुलेः मुदं राति रा--क 6 तश् . धारयितुर्नामाक्षरमुद्रासहिते (आङ्गुटीति) प्रसिद्धे अङ्गुलीभूषणे . %% शकुश् . ## नश् अङ्गुल्योर्मोटनं मर्दनं यत्र बश् . अङ्गुलि द्वयमर्दनजाते (तुडि) इति प्रसिद्धे शब्दे . ## स्त्री अङ्गुलौ सङ्गो यस्याः षत्वम् 7 बश् . (याउ) इति प्रसिद्धे अङ्गुलिसंलेपकारके यवागूद्रव्ये . ## स्त्री अङ्गुल्या संज्ञा संङ्केतज्ञापनद् . अङ्गुलिचेष्टाभेदेन अभीष्टकर्मणि देये सङ्केतविशेषे %% कुमाश् . ## पुश् अङ्गुल्या अङ्गुलिध्वनिना सन्दिश्यते सम् + दिश--भावे घञ् . अङ्गुलिध्वनिद्वारा संज्ञादाने . ## नश् अङ्गुल्योः स्फोटनं ताडनं यत्र 7 बश् . (तुडि) इति प्रसिद्धे अङ्गुलिद्वयमर्दनजाते शब्दे 6 तश् . अङ्गुलिस्फोटनमात्रे च . ## स्त्री अङ्गुलि + वा ङीप् . अङ्गुलिशब्दार्थे %% शकुश् %% . ## नश् अङ्गुलीनां पञ्चकम् पञ्चसंख्या . हस्तस्थानामङ्गुलीनां समुदाये ताश्च अङ्गुष्ठतर्जनीमध्यमानामिका कनिष्ठाः . ## नश् अङ्गुरीयकवत् वा रत्वाभावः . (आंगुटीति) प्रसिद्धे अङ्गुलिभूषणे . %% शकुश् . इवार्थे कन् . तत्तुल्यपरिणाहवत्त्वात्तत्रैव नश् . ## पुश् अङ्गुल्यां सम्भूतः 7 तश् . नखे . अङ्गुलीसम्भूतमात्रे त्रिश् . ## पुश् 6 तश् . पाणिन्युक्ते इवार्थे विहितकन्प्रत्ययनिमित्ते शब्दगणसमूहे . सच गणः अङ्गुलि भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनिरुह खल उदश्वित् गोणी उरस् कुलिश इति . अङ्गुलीव + कन् अङ्गुलीयकमित्यादिः . ## पुश् अङ्गौ पाणौ प्राधान्येन तिष्ठति स्था--क 7 तश् षत्वम् . वृद्धाङ्गुलौ . %% सूत्रेऽङ्गुशब्दप्रयोगात् अङ्गुशब्दः हस्तवाचीतिज्ञापितम् . %% इति सामुश् . ## त्रिश् अङ्गुष्ठ + परिमाणार्थे मात्रच् . अङ्गुष्ठमध्यपर्वपरिमिते . %% इति श्रुतिः . %% इति भारतम् . %% कात्याश् . ## पुश् अगि--ऊषन् . नकुले वाणे च . ## नश् अङ्घते नरकमनेन अघि--गतौ असुन् . पापे %% veõãø . ## puø ç--iõ 6 taø pçø . दीप्तिशीले . कविरसि %% यजुश् . %% वेददीपः . ## पुश् अघिगतौ--इन् . पादे, वृक्षमूले च . ## पुश् अघि--गतौ करणे क्रिन् . चरणे, वृक्षमूले, अधारि पद्मेषु तदङ्घ्रिणा घृणेति नैश् . अङ्घ्रिपः (पादपः) छन्दसां चतुर्थभागे च . %% वृत्तश् . ## पुश् अङ्घ्रिणा मूलेन पिबति सिक्तजलम् पा--क 3 तश् . वृक्षमात्रे . ## स्त्री अङ्घ्रौ मूले तदारभ्य वा पर्णमस्याः जातौ ङीप् स्वार्थे कन् . सिंहपुच्छाकारपुष्पवति (चाकुलिया) इति ख्याते वृक्षे . काभावे अङ्घ्रिपर्णीत्यपि तत्रैव . ## स्त्री अङ्घ्रेरारभ्य वल्लीव पर्णवत्त्वेन, ततः स्वार्थे के ह्रस्वे टाप् . सिंहपुच्छाकारपुष्पवतिं (चाकुलिया) इति प्रसिद्धे वृक्षे . काभावे .. अङ्घ्रिवल्लीत्यपि तत्रैव . ## अविस्पष्टकथने गतौ च उभयश् भ्वादिश् सकश् सेट् क्त्वा वेट् . अचति ते . आचीत् आचिष्ट . क्त अक्तः क्त्वा अचित्वा--अक्त्वा %% इति कात्याश् . %% इति वेददीपः . ## गतौ पूजायाञ्च पश् सकश् सेट् . तत्र अच इदित् ञोदिच्च (अन्चु) अव्यक्तशब्दे च . अञ्चति आञ्चीत् अन्चु--गतौ अच्यात् पूजायामञ्च्यात् . क्त अक्तः पूजायामुभयोः अञ्चितः अचि--वर्तमाने क्त अञ्चितः . अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा . %% इति साश् टीश् . प्र + प्रकर्षे पूर्बदिक्कालवृत्तौ च प्राञ्चति प्राङ्(पूर्बकालः) प्राची (पूर्बा दिक्) परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, वहिर्भावे च पराञ्चति (परागच्छति) पराङ् (वाह्यः) . अप + अपसरणे अपाञ्चति . सम् + सुन्दरगमने, यथोचितगमने च समञ्चति सम्यङ् . अनु + पश्चाद्गतौ . अन्वञ्चति अन्वङ् . उद् + ऊर्ध्वगमने, उत्तरदिग्वृत्तौ च उदञ्चति (उद्गच्छति) %% उदङ् देशः उदीची (उत्तरा दिक्) . परि + समन्ताद्गतौ . पर्यञ्चति . प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्तित्वे च प्रत्यञ्चति (प्रतीपं गच्छति) . प्रत्यङ्, प्रतीची (पश्चिमा दिक्) . आत्मनि व्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषयव्यापकत्वात् प्रत्यक्त्वम् . नि + न्यूनीभावे न्यञ्चति न्यङ् न्यग्भावः न्यक्कारः . अव + अधोगतौ, दक्षिणदिग्वृत्तौ च . अवाञ्चति अवाङ् (अघोमुखः) अवाची (दक्षिणा दिक्) यथा च उत्तरदक्षिणयोः ऊर्धाघोभावस्तया अवाक्शब्दे वक्ष्यते . ## गतौ पूजायाम् इदित् उभश् सकश् सेठ् क्त्वा वेट् . अञ्चति ते आञ्चीत् आञ्चिष्ट . क्त्वा अङ्क्त्वा--अञ्चित्वा . उपसर्गात् अन्चुवत् . %% इति कविरश् . ## त्रिश् नश् बश् . मन्दनेत्रे, नेत्रहीने च . %% श्रुतिः . नश् तश् . चक्षुर्भिन्ने नश् . ## त्रिश् न सन्ति चत्वारि यत्र निश् अच्समाश् . चतुःसंख्याशून्ये . चतुरोनिपुणः नश् तश् . दक्षभिन्ने अपटौ त्रिश् . ## त्रिश् न चपलः . चापल्यविरोधिस्थैर्ययुक्ते . ## त्रिश् न चरति चलति--चर--अच् नश् तश् . चरत्वविरोधिस्थैर्यवति स्थावरे स्थितिशीले पृथिव्यादौ %% मनुः . चलनशून्ये त्रिश् . ज्योतिषोक्ते मेषकर्कटतुलामकरराशिरूपचरराशिभिन्नेषु स्थिरराशिषु वृषसिंहवृश्चिककुम्भराशिषु नश् . ## त्रिश् नश् तश् . अन्तिमत्वविरोधिमध्यत्वाद्यवस्थावति %% इति पाश् . अचरमं वयः कौमारादि . ## पुश् न चलः .. (गोंज) इति ख्याते शङ्कौ . पर्वते, %% पृथिवीप्रार्थनामन्त्रः . %% इति माघः . पृथिव्यां स्त्री . भूमेरचलत्वादिकमुक्तं सिश् शिश् गोश् %% इति . आर्यभट्टमते तु अस्याश्चलत्वेऽपि अचलाः पर्वताः सन्त्यत्र अस्त्यर्थेऽचि . अचलवत्त्वात् स्वकक्षातो वहिर्गमनाभावाद्वा अचलत्वम् . तेन च तस्याश्चलत्वं दृष्टान्तविधयोक्तं तच्च विस्तरतो भूगोलशब्दे वक्ष्यते . चलनशून्ये त्रिश् %% कलसस्थापनमन्त्रः . %% पुराश् . %% इति पुराश् . न चलति स्वभावात् . शिवे पुश् तस्य स्थाणुत्वात् तथात्वम् . ब्रह्मणि नश् . %% श्रुत्या अस्य सर्वक्रियाशून्यत्वोक्तेरचलत्वम् . आत्मनि पुश् %% इति गीता . ## स्त्री अचलस्य हिमाचलस्य कन्या . पार्वत्यां, सा हि हिमाचलेन मेनायामुत्पादिता . तत्कथा च %% शिवपुराणे प्रपञ्चेन दर्शिता . तन्मूलं कुमारे चोक्तम् %% इति अचलसुतादयोप्यत्र . ## स्त्री अचलाः कीला इव यस्याः . पृथिव्याम् . अचलस्य सुमेरोः कील इव, अचलः कीलैवावष्टम्भकत्वाद्वा . किष्कम्भपर्वतेषु मन्दरादिषु पुश् . ते च सुमेरुमुपवर्ण्य, %% सिश् शिश् गोश् दर्शितास्तेषां स्वरूपादि तत्तच्छब्दे वक्ष्यते . ## स्त्री अचलात् हिमालयात् जायते जन--ड 5 तश् . पार्वत्यां, तत्कथा पूर्बशब्दे उक्ता . पर्वतजातमात्रे त्रिश् अचलजातादयोऽप्यत्र . ## पुश् अचला बहुप्रक्षालनेनापि मालिन्यानपगमात् स्थिरा त्विट् कान्तिर्यस्य . कोकिले . स्थिरकान्तिमति त्रिश् . कर्मधाश् . स्थिरायां कान्तौ स्त्री . ## पुश् अचलेभ्यः द्वेष्टि द्विष--क्विप् 4 तश् . इन्द्रे तस्याचलपक्षच्छेदकत्वात्तथात्वं तत्कथा गोत्रभिच्छब्दे वक्ष्यते . अचलरिप्वादयोऽप्यत्र पुश् . पर्वतजाते त्रिश् . ## पुश् 6 तश् . हिमाचले . यथा तस्य तत्पतित्वं तथाचलराजशब्दे वक्ष्यते . ## पुश् बौद्धभेदे . ## पुश् अचलानां राजा अच् समाश् . हिमाचले %<शैलानां हिमवन्तं च नदीनाञ्चैव सागरम् . गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिरिति>% ब्रह्मपुराणे तस्याचलराजत्वमुक्तम् अचलाधिपादयोप्यत्र . ## नश् चपलस्य भावः अण् नश् तश् . चाञ्चल्यविरोघिस्थिरतायाम् . बश् . चाञ्चल्यशून्ये स्थिरे त्रिश् . ## नश् चपलस्य भावः ष्यञ् नश् तश् . चाञ्चल्य विरोधिस्थिरतायाम् वश् . बश् . चाञ्चल्यशून्ये त्रिश् . ## त्रिश् न चिक्कणः . चिक्कणताविरोधिरूक्षत्ववति . ## त्रिश् नास्ति चित्तं यस्य . चित्तशून्ये चेतना रहिते %% अचित्ताददेशकाला ट्ठगिति च पाश् . स्थावरादीनान्तु न चित्तशून्यत्वं किन्तु विशिष्टचेतनाराहित्यमेवेति अचेतनशब्दे वक्ष्यते . ## त्रिश् चिन्तयितुं अनुमापकहेत्वभावेन तर्कयितुमशक्यः चिति--शक्यार्थे कर्मणि अनीयर् नश् तश् . अनुमापकहेत्वभावेन तर्कयितुमशक्ये . %% रघुश् . तदर्थे यत् . अचिन्त्योऽप्युक्तार्थे त्रिश् %% इति सूर्यश् . ## त्रिश् न चिन्तितः . पूर्बरूपादिकारणानुसान्धानादिकमन्तरेण अतर्किते %% पुराश् . ## नश् न चिरम् . अल्पकाले, अल्पकालस्थायिनि वस्तुमात्रे त्रिश् . अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवमिति पुराश् . अचिरांशुः अचिरप्रभा अचिरद्युतिः . ## स्त्री अचिरा अल्पकालस्थायिनी त्विट् कान्तिरस्याः . विद्युति . अल्पकालकान्तियुक्ते त्रिश् . ## स्त्री अचिरा अल्पकालस्थायिनी द्युतिर्यस्याः . विद्युति . अल्पकालस्थायिद्युतिमति त्रिश् . कर्मश् . अल्पकालस्यायिन्यां कान्तौ स्त्री . @<[Page 84a]>@ ## स्त्री अचिरा अचिरस्थायिनी प्रभा यस्याः . विद्युति . %% भट्टिः . अल्पकालस्थायिप्रभावति त्रिश् . कर्मश् . अचिरायां दीप्तौ स्त्री . ## स्त्री अचिरा अल्पकालस्थायिनी भाः यस्याः . विद्युति . अल्पकालस्थायिदीप्तिमति त्रिश् . ## स्त्री अचिरं रोचिर्यस्याः . विद्युति . अचिरकान्तिमति त्रिश् . कर्मश् . अचिरकान्तौ नश् . ## अव्यश् चिरस्येत्यव्ययेन नश् तश् . स्वल्पकाले . ## स्त्री अचिरा अंशवोऽस्याः . विद्युति . %% पुराश् . अल्पकालस्थायिकिरणवति त्रिश् . कर्मश् . अचिरकिरणे पुश् . ## अव्यश् अचिरम् अततीति क्विप् . शीघ्रे, अविलम्बे च . ## स्त्री अचिरा आभा यस्याः . विद्युति . ## अव्यश् न चिराय . स्वल्पकाले शीघ्रे च . ## अव्यश् चिरेणेत्यव्ययस्य नश् तश् . अल्पकाले शीघ्रे च . ## त्रिश् अच--गतौ बाश् इष्णु(ष्टु)c . गमनशीले . %% यजुश् अचि(ष्टु)ष्णुः सर्वगत इति वेददीपः . ## त्रिश् चेतना ज्ञानम् नश् बश् . चेतनाशून्ये . चितल्यु नश् तश् . ज्ञानविशिष्टभिन्ने . ज्ञानञ्च द्विविधं विषयाकारमनोवृत्तिरूपं तत्फलितचैतन्यरूपञ्च तत्र वृत्तिरूपं ज्ञानं चित्तस्यैव धर्मः %% श्रुतौ तस्य चित्तधर्मत्वावगमात् . द्वितीयं तदुज्ज्वलितचैतन्यमात्मधर्मः . प्रकाशरूपचैतन्यस्य सर्वदा स्थितावपि वृत्तिसहकारेणैव तद्गताज्ञाननिवारणे चैतन्यं समुज्ज्वलति नान्यथा अतएव %% इत्युक्तमिति वेदान्तिनः . सांख्यास्तु विषयोपरक्ता वृत्तिश्चितौ प्रतिविम्बति तेनैव विषयावभासः %% इति मन्यन्ते . नैयायिकास्तु सांख्यवेदान्तिमतसिद्धं यत् वृत्तिरूपं ज्ञानं तत्स्थानीयमात्मनश्चैतन्यमुररीचक्रुः . तादृशवृत्तौ तत्स्थानीयज्ञाने च आत्ममनःसंयोगादयः कारणानि . आभ्यन्तरसुखादिविषयग्रहणे मनःकरणम्, इन्द्रियाणि तु स्वस्वग्राह्यविपयग्रहणे करणानि, %% गौतमसूत्रे %% सांख्यसूत्रे च तथैव स्वस्वविषयेष्विन्द्रियाणां ग्राहकता उक्ता . तच्च तत्तच्छब्दावसरे दर्शयिष्यते . एवञ्च आभ्यन्तरे सुखादौ मन इव, वाह्येषु शब्दादिषु श्रोत्रादीनि असाधारणकारणानि . मनस्तु वाह्येषु सर्वत्र साधारणकारणमिति भेदः . एवञ्च ज्ञानकारणेन्द्रियशून्ये एवाचेतनशब्दस्य प्रवृत्तिः . अतएवोक्तं %% . एवञ्च वृक्षादीनामपि अन्तःकरणादिमत्त्वमस्त्येव . अन्यथा सुखदुःखानुभवो न स्यात् . तेषां हि खकर्मानुसारिदुःखभोगार्थमेव पापेनैव स्थावरत्वप्राप्तिः . अतएव %% इत्युपक्रम्य %% इति याज्ञवल्क्येन चेतनस्यैव पापावशेषभोगार्थं तृणादिरूपेण जन्मोक्तम् %<शरीरजैः कर्मदोषैर्यातिस्थावरतां नर>% इति च सामान्यतः शारीरिकपापात् वृक्षादिरूपस्थावरजन्म तेनैवोक्तमतस्तेषां दुःखभोगर्थमेव वृक्षादिरूपत्वप्राप्तौ इन्द्रियाभावे कथङ्कारं ते दुःखमनुभवेयुरित्यवश्यं तेषु इन्द्रियादिमत्त्वमस्त्येव . अतएव पद्मं सरोऽन्तर गच्छति, शाखा च्छिन्नापि चेतनसंयोगात् पुनः प्ररोहतीत्युपलभ्यते . अतएव च श्रुतौ %% त्युक्तम् . तेन तेषां जीवसंबन्धोऽस्त्येव किन्तु विशिष्टचेतनाशून्यत्वादेव तेषु अचेतनत्वव्यवहार इति भेदः . पदार्थादर्शे %% इति स्थावराणां देहसम्बन्ध उक्तः . %% इति सांङ्ख्ये च चेतनसम्बन्धे एव भोगायतनरूपदेहोत्पत्तिरुक्ता . तेषाञ्च भोगायतनदेहवत्त्वेऽपि सर्वेन्द्रियस्थानगोलकादेरभावात् न दर्शनादि किन्तु त्वाचप्रत्यक्ष घ्राणजप्रत्यक्ष च भवत्येव अतएव अग्न्यादिखरतरकिरणस्पर्शे तेषां शुष्कता, ओषधिविशेषजधूमादिसम्पर्के च तद्घ्राणात् पुष्पफलोत्पत्तिः . अत एव तेषां द्वीन्द्रियत्वेन व्यवहारः यथोक्तम् %% इति . मनसो विद्यमानत्वेऽपि हृदयरूपविशिष्टस्थानाभावात् न स्पष्टमवबोधः . सुश्रुते हि हृदयस्थानमुपवर्ण्य %% तेन तेषां विशिष्टचेतनाश्रयहृदयस्थानशून्यत्वात् विशिष्टचेतनावत्त्वं नास्ति सुखदुःखानुभवमात्रं तु तेषां जायते एवेति विशेषः तेनैव स्वस्वकर्मफलानुरूपदुःखानुभवात् स्वस्वकर्मफलभाक्त्वम् इति सुस्थितम् . चेतनाशून्ये पदार्थमात्रे त्रिश् . %% साश् काश् . तत्तद्विशेषज्ञानशून्ये च . तन्तु दुःखाभिसन्तप्तं विलपन्तमचेतनमिति पुराश् . अत्र दुःखानुतप्तत्वेन तदनुभवस्योक्तेः तथाभूतेऽपि चेतने अचेतनत्वोक्तिः विवेकज्ञानशून्यत्वपरत्वेनैव, एवमन्यत्रापि . %% इत्युक्तिस्तु देहस्य चैतन्यप्रकाशावच्छेदकतया, जागरे स्वप्ने च चैतन्यमुपचर्य सुषुप्तौ अवच्छेद्याहङ्काररूपमनसो लयात् कथमवच्छेदकत्वं? syàdityatã'cetanatvamityevaüparà . अन्यथा %<शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः>% इत्युक्तेः देहे सदा चैतन्याभावस्य सिद्धत्वात् सुषुप्तौ तथात्वकथननर्थकं स्यात् . सुषुप्तावपि इन्द्रियाणां मनसश्च विशिष्टव्यापारराहित्येन लयत्वोपचारः किन्तु आत्मनि तदापि चैतन्यमस्त्येव . %<आनन्दभुक् चेतोमुखः प्राज्ञ>% इति श्रुतेः सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति सुप्तोत्थितस्य परामर्शाच्च आनन्दानुभवस्य तत्रापि सत्त्वात् सुतरां देहस्य तदनुभवज्ञानावच्छेदकत्वमस्त्येवेति विशेषः . विस्तरस्तु सुषुप्तिशब्दे वक्ष्यते . ## त्रिश् न चेतति चित--असुन् नश् तश् . चेतनाशून्ये अचेतने घटादौ, तत्तद्विषयज्ञानरहिते च . %% पुराश् . नास्ति चेतोऽस्य . चित्तरहिते त्रिश् . ## त्रिश् चित--शानच् वेदे न मुक् नश् तश् . चैतन्यरहिते %% वेदः . ## त्रिश् नास्ति चेष्टा यस्य . चेष्टारहिते . चेष्टा च %<आत्मजन्या भवेदिच्छा--इच्छा जन्या भवेत् कृतिः . कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया>% इत्युक्तेः यत्नसाध्या क्रियाजनकव्यापाररूपा . चेतनाधिष्ठितदेहेष्वेव कर्मविशेषः न तदनधिष्ठिते तथा च यस्मिन् देहे आत्मनो यत्नो भवति तद्देहावच्छेदेनैव चेष्टा जायते नान्यस्मिन् सा च उद्यमरूपैव . मनोवायुभिन्नद्रव्यस्य न स्वतःक्रिया सम्भवति किन्तु गुरुद्रव्याद्याघातनोदनादिनैव क्रिया भवति ना यथा . तथा च हस्तादिचालनदर्शनात् तत्कारणीभूतनोदनादिकमनुमीयते तच्च नीदनम् आत्मकर्तृकमेव अन्यस्यानुपलब्धेः . अधिकं चेष्टाशब्दे वक्ष्यते . ## स्त्री अचेष्टस्य भावः . चेष्टाराहित्ये . @<[Page 85b]>@ ## त्रिश् नास्ति चैतन्यं चेतना यस्य . चैतन्यशून्ये . %% . नश् तश् . चैतन्यभिन्ने नश् . ## अव्यश् न च्छ्यति दृष्टिं सम्मुखत्वात् छो--क नश् तश् . आभिमुख्ये . %% वेदः . %% सूत्रे %% व्याकृतम् सिश् कौश् . ## त्रिश् न छ्यति दृष्टिम्, छो--क नश् तश् . स्वच्छे निर्मले . निर्मले हि वस्तुनि दृष्टिः प्रसरति न तु समले आभ्यन्तरपर्यन्तं धावतीति निर्मलस्यैव तदप्रतिबन्धकत्वात्तथात्वम् . %% छा--भक्षणे क नश् तश् . भल्लूके पुश् . अच्छभल्लुकैत्येकं नामेत्यन्ये . ## त्रिश् नास्ति अध्येयत्वेन छन्दोवेदोऽस्य तुक् . वेदाध्ययनशून्ये अनुपनीते बालके, सर्वथा तच्छून्ये शूद्रादौ च . नास्ति छन्दो वृत्तानुसारी, परिमितमात्राक्षरादिसन्निवेशविशेषो यत्र 7 वश् तुक् . छन्दःशून्ये गद्यात्मके, चूर्णके वा शब्दसमूहे . नास्ति छन्दोभिप्रायो यस्य बश् तुक् . अभिप्रायशून्ये . वा कपि . अच्छन्दस्कोऽप्युक्तार्थेषु . ## पुश् अच्छं निर्मलम् अच्छ आभिमुख्येन वा वक्ति शंसति वच--कर्तरि संज्ञायां घञ् (निपातस्य चेति) दीर्घः . शंसनकर्तरि होतृसहकारिणि सोमयागसम्बन्धिनि ऋत्विग्भेदे . स च आश्वलायनेन दर्शितः . प्रागपि सोमेनैके, इत्युपक्रम्य, %% इति . %% माष्यम् . %% ताश् ब्राश् . अच्छावाकशब्दोऽस्त्यत्र छ . अच्छावाकीयम् तच्चब्दयुक्ते सूक्तभेदे, तच्च सूक्तम् अच्छावाक! वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाहेत्यादिना दर्शितम् . अच्छावाकस्येयम् यत् . अच्छावाक्या . अच्छावाकर्त्विक्--पाठ्यायामृचि . %% इति ताश् ब्राश् . %% तद्भाष्यम् . ## नश् अच्छावाकेन गेयं साम . %% %% ताण्ड्यश् ब्राश् . त्रैककुभं ब्रह्मसाम भवति, उद्वंशीयमच्छावाकसामेति, %% तृचे गेयं साम उद्वंशीयमेते सामनी इति तद्भाष्यम् . ## नश् अच्छावाकस्य ऋत्विग्भेदस्य कर्म भावो वा %% इति छ . शंसनरूपे अच्छावाककर्मणि, तद्भावे च . ## त्रिश् न छिद्रं तत्तत्कार्येषु प्रमादादिना स्खलनं, रन्ध्रं वा यत्र . प्रमादादिना स्खलनरहिते . %% इति राश् . %% %% इति च पुराश् . %% भारश् . रन्ध्ररहिते च . ## त्रिश् छिद--भावे क्त नश् बश् . खण्डनरहिते, छेदन रहिते, सन्तते च %% पुराश् . कर्मणि क्त नश् तश् . छिन्नभिन्ने त्रिश् . ## पुश् अच्छिन्नं सन्ततं पत्रमस्य . शाखोटकवृक्षे सन्ततपत्रयुक्तवृक्षमात्रे च . अच्छिन्नपर्णादयोऽप्यत्र . ## त्रिश् छेदनं नार्हति ठन् . छेदनानर्हे . ## त्रिश् न छेत्तुमर्हति छिद--अर्हार्थे कर्मणि यत् . छेदनानर्हे . आत्मनि पुश् %% गीता . आत्मनश्च अवयवाभावात् अवयवद्वैधीकरणरूपच्छेदनानर्हत्वात् तथात्वम् . ## नश् अच्छं निर्मलमुदकं यस्य उदादेशः . हिमालय प्रदेशस्थे कादम्बरी प्रसिद्धे सरोवरभेदे . %<आह्लादनं दृष्टेः, अच्छोदं नाम सरो दृष्टवानिति>% कादश् . नदीभेदे स्त्री . अग्निष्वात्तादीन् प्रक्रम्य, %% इति पुराश् . ## पुश् खरूपसामर्थ्यान्न च्युतो न च्यवते न च्यविष्यते वा च्यु--कालसामान्ये कर्तरि क्त नश् तश् . परमेश्वरे %<शास्वतं शिवमच्युतमिति>% श्रुतिः . %% भगद्वाक्यम् . %% त्यानन्दगिरिः . तदवतारभेदे वासुदेवे %% छन्दोमञ्जरी अच्युतस्य लीला अच्युता अभ्रष्टा लीला च . षड्भावविकाररहिते च %% इति सहस्र नामभाष्ये तथैव व्याख्यातम् . नारायणे च %% कादश् . अच्युतस्य विष्णोः स्थितिः अच्युता अचञ्चला च स्थितिरिति तदर्थः . चलनरहिते अभ्रष्टे स्थिरे त्रिश् . %% वेदः . द्वादशसर्गयुक्ते काव्यभेदे पुश् हेमचन्द्रः . न च्योतति क्षरति च्युत--क नश् तश् . क्षरणशून्ये त्रिश् . ## पुश् अच्युतस्य वासुदेवस्य उपेन्द्रस्य वा अग्रजः 6 तश् . बलदेवे . वसुदेवाज्जन्मकाले बलदेवस्य ततोऽग्रजननात् तथात्वम् . इन्द्रे . कश्यपाज्जन्मकाले च अदित्यामग्रोत्पन्नत्वात् तस्य तथात्वमिति भेदः . तयोश्च तदग्रजत्वं सङ्कर्षणशब्दे इन्द्रावरजशब्दे च वल्यते . ## पुश् अच्युतस्य वासुदेवस्य अङ्गजः . कृष्णपुत्त्रे प्राधान्यात् कामदेवे . ## पुश् 6 तश् कामदेवे . स हि रुक्मिण्यां कृष्णात् जात इति भाश् 10 स्कन्धे . ## पुश् अच्युतेन ओष्यतेऽत्र à--वस--आधारे घञ् 6 तश् . अश्वत्थवृक्षे . %% त्युक्तेस्तस्य तत्रोपस्यत्वात्तदावासत्वम् . ## स्त्री च्यु--क्तिन् नश् तश् . क्षरणाभावे . बहुश् . च्युतिशून्ये त्रिश् . ## षतौ क्षेपणे च भ्वादिश् परश् सकश् सेट् . अजति . अवैषीत्--आजीत् . तृच् अजिता--वेता . घञ् . आजः . %% इति वेदः . ## दीप्तौ इदित् चुरादिश् उभयश् सेट् अकश् . अञ्जयति ते . आञ्जिजत् त . ## पुश् न जायते जन ड नश् तश् . ईश्वरे, %% इति श्रुतेः %% इति भारश् . जीवे च %% इति गीता . %% श्रुतिः . स हि स्वीपाधिभूत बुद्धिनिष्ठकर्मभिरारब्धदेहमधिष्ठाय बुद्धिनिष्ठकर्तृत्वादिकमात्मन्यभिमन्यमानः जीव इति व्यवह्रियते %% इति गीतायां तस्य जन्मादिशून्यत्वमुक्तं तच्च %% यास्कोक्तषड्भावविकाराणामुपलक्षणमाद्यन्तयोः जन्मनाशरूपविकारयो रभावकथनेन तदन्तःपातिनामपि सन्दंशपतितन्यायेन ग्रहणावश्यम्भावात् . स च ब्रह्माभिन्न एवेति वेदान्तिमतम् बुद्धिरूपोपाधीनां नानात्वात् न सर्वव्यवहारसाङ्कर्यम् . बहव इति साङ्ख्यादयः %% पुरुषस्योपाधिभूतबुद्धिभेदेऽपि %% सूत्रेण उपाधिभेदेऽपि उपहितस्यैकत्वेन न भेदः, विशिष्टस्यानतिरिक्ततया न जन्मादिव्यवस्थेति पुरुषबहुत्वमङ्गीचक्रुः कर्तृत्वादिकं बुद्धिगतमपि स्वोपाहितचैतन्ये एव प्रतिविम्बति तेन तदविविक्तचैतन्ये तदवभासात् पुरुषस्य भोगः, %% सूत्रे तथैव प्रतिपादनात् एवञ्च यावत्यः बुद्धिव्यक्तयस्तावन्त एव पुरुषाः स्वस्वोपाधिकृतं कर्मादिकं स्वकर्तृकतया अभिमन्यमानास्तत्प्रयुक्तं सुखदुःखादिकमात्मीयत्वेन अभिमन्यमानाः भोक्तारैति व्यवह्रियन्ते अतएवोक्तम् %% . %% श्रुतेः ज्ञानादिवृत्तीनां मनोजन्यत्वात् मनोधर्मत्वम् सांख्यवेदान्तिनोस्तुल्यम् जीवस्य विभुत्वाङ्गीकारेऽपि स्वोपाधिबुद्ध्यधिष्ठानदेह एव विशेषसंयोगात् तत्रैव आत्मत्वाभिमानः नान्यदेहेषु, तेषां स्वभोगार्थं स्वोपाधिबुद्धिकृतकर्मारब्धत्वाभावात् . एवं सुखदुःखानुसन्धानमपि स्वोपाधिकृतकर्मविशेषादेवेति तत्तद्भेदव्यवस्थेति . ज्ञानकारणमनसाञ्च पुरुषभेदेन भिन्नत्वात् न परानुसन्धानेनापरस्यानुसन्धानप्रसङ्ग इति सांख्यभेदान्तयोस्तुल्यम् . विशिष्टस्यातिरिक्तत्वानतिरिक्त एव तयोर्विसंवादः . नैयायिकवैशेषिकादयस्तु ज्ञानादयो जीवधर्माः जीवाश्च वहवः नित्या विभवश्च कर्तृत्वं भोक्तृत्वञ्च जीवानामेव धर्मः, तेषां विभुत्वेऽपि स्वादृष्टारब्धदेहेष्वेव संयोगविशेषः सएव जन्म, तद्वियोगश्च सरणमित्येव विशेषः न तु स्वतो जन्मनाशाविति स्वीचक्रुः . तेन तन्मतेऽपि न अजत्वव्याघातः . एवं सर्वदर्शनाङ्गीकृतसरणावजत्वम् . माध्वास्तु जीवस्याणुत्वमीश्वरादुत्थितत्वञ्च %% श्रुतेस्तत्रैव तात्पर्यात् %% इत्युक्तेश्च जीवस्याणुत्वम् अणुत्वेऽपि तेषां सर्वदेहगतसुखाद्यनुसन्धानं गुणद्वारैव, यथा गृहैकदेशस्थितं कस्तूरीप्रभृतिसुगन्धि द्रव्यं सौरभेण सर्वं गृहमामोदयति एवं हृदयस्थं विस्फुलिङ्गरूपं चैतन्यं सर्वदेहगतं प्रकाशं कुर्वत् शब्दादीन् विषयांश्चावभासयत् सर्वव्यापीत्युच्यते न तु स्वरूपतः %% श्रुतेः स्वरूपगुणाभ्यां अणुत्वमहत्त्वयोः सम्भवपरतायामेव तात्पर्यात् . अजत्वव्यपदेशस्तु भूतारब्धत्वाभावकृतं गौणमतोऽत्र अजशब्दो भाक्त एव इत्युररीचक्रुः . चार्वाकमते तु आत्मनो नाजत्वं देहाकारपरिणतभूतचतुष्टयस्यैव तेषां मते जीवत्वात् तद्विवरणं चेतनशब्दे वक्ष्यते . सौगतादिमते तु जीवानां संविदनतिरिक्ततया सर्वसंविदनुस्यूतत्वात् जन्मान्तरभाविनः अपवर्गरूपफलादेः स्वीकाराच्च नित्यत्व, नित्यत्वाच्च अजत्वमिति भेदः . %% मित्युक्तेश्च ईश्वरस्यैव खोपाधिमायागतसत्वरजआद्युपाधिभिः जन्मस्थितिनाशनरूपकार्यकरणार्थमायाविर्भावात् अजस्वरूपाननतिरेकात् तेषामजत्वं तेन ब्रह्मणि, विष्णौ, हरे च पुश् . न जायते इत्यजा . सांख्यमतसिद्धप्रधानापरपर्याये साम्यावस्थापन्नसत्वरजस्तमोरूपगुणत्रयात्मके स्त्री . %% श्रुतिः . सत्वादिगुणानुसारेण श्वेतादिरूपयुक्तबहुकार्यस्रष्टृत्वाच्च तस्याः नानावर्णत्वमिति सांख्याः . वेदान्तिनस्तु एतां श्रुतिं तेजोऽबन्नरूपपरतया व्याचक्रुः . तथा हि %% तेजोऽबन्नाभिमानिनीस्तिस्रो देवता अनुप्रविश्येत्युक्तेः प्रक्रान्ततेजोऽबन्नानामेव भौतिकसृष्ट्युपादानत्वावगमात् तासामेव प्रकृतित्वेन अजत्वम्, तासाञ्च लोहितादिरूपाणि तत्प्रकरणशेषे उक्तानि %% . एवञ्चोक्तश्रुत्युक्तलोहितादिरूपाणामेवेह श्रुतौ प्रप्त्वभिज्ञानात् अजाशब्देन तेजोऽबन्नरूपप्रकृतेर्ग्रहणमिति तेन अजामित्यादिश्रुतौ अजाशब्देन तादृशप्रकृतिरेव बोध्यते . तथा च तादृश्यां तेजोबन्नाभिमानिदेवतायां स्त्री . अजाशंब्दीक्ता नानागुणाः सन्त्यस्य अच् . छागे तस्य नानावर्णत्वात्तथात्वम् . छाग्यां स्त्री जातित्वेऽपि अजादित्वात् टाप् . %% ज्योतिषम् . द्वादशधा विभक्तस्य राशिचक्रस्य मेषरूपे प्रथमे राशौ %% ज्योतिषम् तस्य मेषरूपत्वेऽपि मेषस्य अजतुल्याजाधिष्ठितरूपाभ्यां तत्त्वम् . मेषे च अजेन ब्रह्मणा दक्षयज्ञभङ्गसमये मेषरूपधारणेन पलायमानत्वात् अजाधिष्ठितरूपवत्त्वात् मेषस्य उपचारात् अजत्वम् . माक्षिकधातौ पुश् . जननशून्ये गगनादौ त्रिश् . आत् विष्णोर्जायते इति . चन्द्रे कामे, च पुश् . %% श्रुतौ विष्णोर्मनीजन्यत्वाच्चन्द्रस्य अजत्वम् .. कामस्य वासुदेवात् रुक्मिण्यां जातत्वं भागवते प्रसिद्धम् दशरथपितरि रघुराजपुत्त्रे रामचन्द्रस्य पितामहे सूर्यवंश्ये नृपभेदे च . तस्याजत्वञ्च अजरूपब्रह्मणो मूहूर्तजातत्वात् यथोक्तं रघौ %% तच्चरितञ्च तत्रैव पञ्चमाद्यष्टमसर्गान्ते द्रष्टव्यम् . छागतुल्याकारवत्त्वात् औषधिविशेषे स्त्री . तल्लक्षणं %% वैद्यकम् . ऋषिभेदे पुश् . गर्गाश् यञ् . आज्यः तदपत्ये . बहुषु लुक् . अजाः . नडाश् फक् . आजायनः तद्गोत्रापत्ये . उपमानतया पूर्वनिर्देशे तदन्तपादस्य नान्त्यलोपः . अजपादः स्त्रियान्तु कुम्भपश् ङीप् अन्त्यलोपः पदादेशश्च . अजपदीति भेदः . एकादशरुद्रमध्ये प्रथमे रुद्रे पुश् . तद्विवरणम् अजैकपादशब्दे दश्यम् . ## पुश् अजस्य कर्ण इव पर्णं यस्य! छागतुल्य लम्बायमानपत्रयुक्ते (साल) इति ख्याते वृक्षे मरिचवृक्षे च . 6 तश् छागकर्णे . ## पुश् अजकर्ण इव कायति पत्रद्वारा प्रकाशते कै--क . (साल) इति ख्याते वृक्षे . ## अस्त्रीश् अजी विष्णुः को ब्रह्मा तौ वाति त्रिपुरासुरबधद्वारानेन वा + करणे क 6 तश् . शिवधनुषि . शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य बधेन विष्णुं ब्रह्माणं च प्रीणितवान् इति तस्य धनुषोऽजकवत्वम् अजकौ अवतीति . अजकावमप्यत्र . %% शब्दार्णवः . अजकं छागं वाति प्रीणाति वा--क . (वावुइ इति) ख्याते वर्वरीवृक्षे पुश् . तद्भक्षणे तस्य प्रीत्याधिक्यात्तथात्वम् . ## स्त्री अजस्य विकारः अवयवः गलस्तनः पुरीषं वा कन् . अजागलस्थे स्तनाकारे मांसखण्डे, तत्पुरीषे च . ## पुश् 5 तश् . अजकेव जातः . %% वैद्यकोक्ते रोगभेदे . ## नश् अजका अजागलस्तनैव वाति प्रकाशते वा--क . अजागलस्तनाकारकाष्ठावयवयुक्ते मैत्रावरुणे यज्ञीयपात्रभेदे, %% इति वेदः . अजैव अजका तत्पुरीषं वा तद्वत् वाति प्रकाशते वा--क . अजकाजाताख्ये रोगभेदे पुश् . शिवधनुषि नश् . ## नश् अजायाः क्षीरं 6 तश् पुंवद्भावः . छागीस्तन्यदुग्धे %% वैद्यकम् . ## नश् अजं विष्णुं गच्छति शरत्वेन गम--त . शिवधनुषि . अजेन ब्रह्मणा गम्यते गीयते वा कर्मणि गम--ड--गइ--क वा . विष्णौ पुश् . अजेन गच्छति, अजं छागं यज्ञाङ्गत्वेन वा गच्छति गम--ड . वह्नौ पुश् . प्रज्ञाश् स्वार्थे अण् आजगमपि शिवधनुषि स्थाणोर्धनुष्याजगमित्यमरमाला . ## स्त्री अजस्य गन्ध इव गन्धोऽस्याः . (वनजोयान) इति ख्यातायां वनयामान्याम् अजमोदायाम् . ## स्त्री अजस्य गन्ध इव गन्धो यस्याः बश् कप्, कापि अत इत्त्वम्, अजस्य गन्ध इव गन्धः अस्त्यस्य ठन् वा . (वावुइ इति) प्रसिद्धे वर्वरीशाके . ## स्त्री अजस्य मेषस्य गन्धी लेशः एकदेशः शृङ्गमिति यावत् सोऽस्याः फलाकारेणास्तीति अजगन्ध + इनि ङीप् . (गाडरशिङ्गा) इति प्रसिद्धे अजशृङ्गीवृक्षे . ## पुश् अजं छागं गिरति गलति गॄ--अच् . वृहत्सर्पे . अजगरं अगस्त्यशापात् वृहत्सर्पभावापन्नं नहुषमधिकृत्य कृतो ग्रन्थः अण् . आजगरम अजगरकथायाम् नश् . तच्च वनपर्वणि आजगरोपाख्यानरूपम् . ## पुश् अजगो विष्णुः शरत्वेन त्रिपुरासुरबधकालेऽस्यास्ति अजग + अस्त्यर्थे व . शिवधनुषि %<शिवोऽप्यजगवं चापं विधुन्वन् तरसा रणे>% इति पुराश् . ## पुश् अजगं विष्णुमवति अव--अण् उपश् सश् . शिवधनुपि . ## त्रिश् न जघन्यः अधमः नश् तश् . अधमभिन्ने श्रेष्ठे च . %% इति भारश् . ## त्रिश् अजएव क्रयविक्रयादिभ्यां पालनादिना वा जीविका जीवनोपायोऽस्य . छागक्रयविक्रयादिना जीविकावति . ## स्त्री नास्ति जटा शिफा यस्याः . (भुंइआमला) इति प्रसिद्धे शिफारहिते वृक्षभेदे . पृश् . अजडाप्यत्र ## स्त्री अजडयति स्पर्शमात्रादङ्गमर्दनार्थं चालयति अजड + णिच्--ततः अच् . (आल्कुशीति) प्रसिद्धे वृक्षेजडभिन्ने जाड्यविरोधिचाञ्चल्यवति त्रिश् . ## स्त्री अजानां समूहः अज + थ्यन् स्त्रीत्वात् टाप् . अजसमूहे . तद्वन्नानावर्णत्वात् स्वर्णयूथिकायाञ्च . ## स्त्री अजस्य ब्रह्मणोदण्डोऽस्याः 5 बश् गौराश् ङीष् . ब्रह्मदण्डीवृक्षे ब्रह्मणो यज्ञार्थदण्डस्य तदीयकाष्ठेन करणात्तथात्वम् . ## पुश् 6 तश् . छागाधिदेवे वह्नौ %% इति शुश् विष्णुधश् . ## स्त्री न + जन--आक्रोशे अनि . आक्रुश्यमाने जन्माभावे . %% माघः . वा ङीप् अजननीत्यप्यत्र . अर्थाभावे अव्ययीश् . जनन्याअभावे अव्यश् . ## पुश् नास्ति जन्म यत्र . जन्मनिवृत्तौ मोक्षे %% रिति रघुः . 6 तश् . जन्मरहिते त्रिश् . ## स्त्री लौकिकहेतुभिर्न जन्यते जन--णिच्--यत् नश् तश् . शुभाशुभसूचकेदैवकृते भूकम्पादावुत्पाते . जन्यभिन्ने त्रिश् . ## पुश् अस्पष्टं जपति निन्दार्थे नञ्, जप--अच् . कुपाठके अजं पाति रक्षति पा--क 6 तश् . छागपालके त्रिश् . ## पुश् 6 तश् . छागश्रेष्ठे, मेषराशिपतौ मङ्गले च . ## पुश् अजस्य तच्चरणयोग्यः पन्थाः अजेन ब्रह्मणा निर्मितः पन्था वा अप्समाश् . छागचरणयोग्यपथे गगनस्थे पथाकारे सेतौ च (यमनाला) छायापथे . ## त्रिश् अजपथ इव देवपथाश् इवार्थे यत् . सङ्कीर्णपथे नगनसेतुतुल्ये च . ## पुश् अजस्येव पदं चरणोऽस्य . अजैकपान्नामके रुद्रभेदे . ## स्त्री प्रयत्नेन न जप्या अप्रयत्नोच्चारितत्वात् जपकर्मणि अच् . श्वासप्रश्वासयोः वहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपेजपे, स च हंसः, सोहमित्याकारस्यैव, तदाकारमन्त्रे च . %% तन्त्रम् . ## पुश् अजस्य पाद इव पादोऽस्य हस्त्याश् न अन्त्याकारलोपः . रुद्रभेदे तद्देवताकत्वात् पूर्बभाद्रपदनक्षत्रे च . पाच्छब्देन तु समासे अजपादपि उक्तार्थे पुश् . ## त्रिश् अजान् छागान् पालयति पा + णिच्--अण् 6 तश् . छागपालके . ## पुश् अजस्य बन्धुरिव मूर्खत्वात् . अजतुल्यमन्दबुद्धौ . %% . ## पुश् अजैर्भक्ष्यतेऽसौ भक्ष--कर्मणि घञ् 6 तश् . (वावुइ इति) प्रसिद्धे वर्वरीघृक्षे तत्पत्रं हि अजैरतिप्रीतितो भक्ष्यते . ## पुश् अजं मारयति विक्रयार्थं मृ--णिच्--अण् उपश् . (कषाइ) इति अजमांसविक्रयोपजीवे, तत्प्रधानदेशे च . भवादौ कुर्वाश् ण्य . आजमार्यस्तद्भवादौ त्रिश् . ## पुश् अजोमीढः यज्ञे सिक्तः यत्र बश् . (आजमीर) प्रसिद्धे देशे . राजनि अण् . आजमीढः तद्देशाधिपे प्रसिद्धतया युधिष्ठिरे . ## पुश् अजस्य मेषस्य मुखमेव मुखत्वेन कल्पितमस्य . दक्षे प्रजापतौ, तस्य हि शिवद्वेषे मुखेन शिवनिन्दाकरणात् दक्षयज्ञे शिवाज्ञया वीरभद्रेण तस्योत्पाटने कृते पश्चात् शिवप्रसादने पुनरुत्पादनाय वीरभद्रे नियोजिते अजमुखेनैव तन्मुखं कल्पितं तच्च काशीखण्डे विवृतं यथा . %% . ## स्त्री अजस्य मोद इव मोदो गन्धो यस्याः अजं मोदयति आनन्दयति मोदि--अण् वा . अजगन्धवत्यां, वनयमान्याम् यमानीमात्रे च . ## पुश् नास्ति जम्भो दन्तोऽस्य बश् . भेके सूर्ये च . दन्तशून्ये त्रिश् . अजातदन्ते अवस्थाभेदे ca . @<[Page 90a]>@ ## puø वीरभूमिनगरसन्निधाने (अजय) इति नामके नदविशेषे इति कल्पद्रुमः . तन्मूलं मृग्यं संस्कृतशास्त्रे तन्नदस्य कुत्राप्यनुल्लेखात् . अजेन छागेन याति या--क 3 तश् . छागवाहने अग्नौ पुश् . जि--अच् नश् तश् . जयाभावे %% गीता . बश् . जयशून्ये त्रिश् . अव्ययीश् . जयाभावे अव्यश् . नास्ति जयो मादकत्वेनास्याम् . (सिद्धि, भाङ्ग) इति च प्रसिद्धनामिकायाम् विजयायाम् स्त्री . ## त्रिश् जि--शक्यार्थे यत् नश् तश् . जेतुमशक्ये दुर्जये शत्रौ पणे च . %% इति भारश् . %% इति मुग्धश् . ## त्रिश् नास्ति जराऽस्याः . (घृतकुमारी) इति प्रसिद्धे वृक्षे तस्य जराभावात्तत्त्वम् . अव्ययीभावे अच् समाश् अजरसम् जराभावे अव्यश् . नास्ति जरा यस्य, देवे . तेषां षड्भावविकारमध्ये जायतेऽस्ति वर्धते इति तिसृणामेव दशानां सद्भावात् तदुत्तरवर्तिनीनां %% तिसृणामभावादजरत्वम् . जराशून्ये त्रिश् . %% नीतिश् . ब्राह्मणजातौ स्त्री . सा सत्या साऽजरामरेति पुराश् . न जीर्यति क्षीयते जॄ--अच् नश् तश् . परब्रह्मणि नश् . वृद्धदारकनामवृक्षभेदे पुश् . गृहगोधिकायाम् स्त्री . ## नश् न जीर्यति न + जॄ--कर्तरि यत् . सौहार्दे %% भट्टिः . ## नश् अज इव लम्ब्यते गृह्यते कृष्णवर्णत्वात् कर्मणि ल्युट् . स्रोतोऽञ्जने . ## पुश् अजस्य लोमेव लोम (मञ्जरी) यस्य बश् . (शूकशिम्बो) इति ख्याते अजलोमवन्मञ्जरीविशिष्टे वृक्षभेदे . वा डाप् वा ङीप् च . अजलोमा--अजलोमी चेत्यप्यत्र स्त्री . ## पुश् जु--असुन् नश् तश् . वेगशून्ये . %% इति वेदः . ## स्त्री अजस्य बस्तिरिव वस्तिरस्य . ऋषिभेदे . गृष्ट्याश् अपत्यार्थे ढञ् . आजवस्तेयः तदपत्ये पुश् स्त्री . स्त्रियाम् आजवस्तेयी . यस्कादिपाठात् बहुषु लुकि . अजवस्तयः तदपत्येषु . ## पुश् अजं वाहयति यत्र आधारे घञ् 6 तश् . देशभेदे . कच्छादिश् भवाद्यर्थे अण् . आजवाहः तद्देश जातादै त्रिश् . ## स्त्री अजेन ब्रह्मणा निर्मिता वीथी पदं शाश् तश् . गगनसेतुरूपे (यमनाला) इति ख्याते छायापथे . यामारभ्य अगस्त्यस्थानपर्यन्तं पितृयानपथः . %% पुराश् . ## स्त्री अजस्य मेषस्य शृङ्गमिव फलमस्याः वश् . (गाडलशिङ्गा) इति प्रसिद्धे मेषशृङ्गतुल्यफलवत्यां मेषशृङ्ग्याम् . ## नश् अजस्य तुन्दमिव तुन्दमस्मिन् तन्नगरवासिनामित्यर्थात् सुट् . नगरभेदे . %% सिश् कौश् . ## नश् न + जस र . सन्तते विच्छेदरहिते . तथाभूतकालस्थायिनि वस्तुमात्रे त्रिश् . %% माघः %% रघुः . ## स्त्री न जहत् स्वार्थोयाम् हा--शतृ नश् बश् . स्वार्थापरित्यागेन परार्थावबोधिकायां लक्षणायाम् . यथा श्वेतो धावतीत्यादौ श्वेतगुणापरित्यागेन तद्वति लक्षणा . %% इति हरिः . ## पुश् न जहत् लिङ्गं यम् हा--शतृ नश् वश् . नियतलिङ्गके विशेष्यस्यान्यलिङ्गकत्वेऽपि स्वलिङ्गात्यागेन स्वलिङ्गपरे विशेषणशब्दे . तथा चान्यत्र विशेषणस्य विशेष्यानुसारिलिङ्गत्वनियमेऽपि अस्य न तथा नियमः . यथा वेदः श्रुतिर्वा प्रमाणम् . ## स्त्री न जहाति शूकान् . हा--श नश् तश् . (आल्कुशीति) ख्याते वृक्षे . ## पुश् जागरयति जागरः न जागरो यस्मात् 5 बश् . सेवनेन निद्राराहित्यकारके %% तादृशे (भीमराज) इति ख्याते भृङ्गराजे . %% इति रभसवाक्यात् तस्यात्यन्तनिद्राराहित्यकारित्वम् . ## स्त्री अजेन छागेन वीयते गन्धोत्कटत्वात् त्यज्यते अज--इन् वीभावाभावः 6 तश् . सर्वभक्षेणापि छागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्धे जीरके वृक्षे . काकोदुम्बरिकावृक्षे च (पेयारा) .. ## पुश् अजेन तद्रक्षणपोषणादिना तत्क्रयविक्रयादिना वा आजीवति आ + जीव--अच् 3 तश् . छाग पालके तत्क्रयविक्रयाभ्यामाजीविनि च . ## पुश् न जातं ककुदमंसकूटं यस्य न--बश् ककुदशब्दस्यान्त्याकारलोपः . अपूर्णककुदि अल्पवयस्के गवादिवत्से . @<[Page 91a]>@ ## त्रिश् न जातो दन्तोऽस्य, यस्मिन् वयसि वा . दन्तजननशून्ये, अवस्थाभेदे च . %% इति वायुपुराश् . %% इति शुश् कूर्मपुराश् . तत्कालश्च नृणां षण्मासाभ्यन्तरमिति शुद्धितत्त्वे सपञ्चं निरूपितम् . पश्वादीनान्तु प्रधानदन्तोत्पत्त्यभावे एवाजातदन्तत्वव्यवहारः (आदांता) इत्यादि लोके प्रसिद्धिः . स च प्रायेण द्विवर्षोत्तरकालपर्यन्त्तः . ## त्रिश् न जातौ उड्डयनसामर्थ्ययुक्तौ पक्षावस्य . अनुद्भिन्नपक्षके पक्षिणि . अजातपक्षाः शकुना इवाबभुरिदि भारश् . ## पुश् जातस्य जन्तुमात्रस्य न शत्रुः अश्राद्धभोजीत्यादिवत् नञो व्य वहितेन शत्रुशब्देनान्वयात् असमर्थसमासः, न जातः शत्रुरस्य वा . युधिष्ठिरे राजनि . %% वेणीश् . एवमजातारिरपि तत्रैव . %% माघः . ## स्त्री जन--क्तिन् नश् तश् . अनुत्पत्तौ . बश् . जातिशून्ये, न्यायोक्ते--जात्यादौ, नित्ये च त्रिश् . ## स्त्री अजैस्तृप्त्याद्यतेऽसौ अन्येन दुःखस्पर्शत्वेऽपि अजइ--राद्यते इति अद--कर्मणि ल्युट् 6 तश् . दुरालभा इति (विचिति) इति च प्रसिद्धे स्पर्शेन दुःखदायके वृक्षभेदे . ## पुश् 6 तश् . ङीब्बाधकटाब्निमित्ते पाणिन्युक्ते शब्दसमूहे स च गणः . एडका, कोकिला, चटका, अश्वा मूषिका, बाला, होडा, वत्सा, पाका, मन्दा विलाता, पूर्बापहाणा, अपरापहाणा (सम्भस्त्राजिनशणपिण्डेभ्यः फलात्) . (सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्) . (मूलान्नञः) (शूद्रा चामहत्--पूर्वा जातिः) ज्येष्ठा कनिष्ठा मध्यमा (पुंयोगेऽपि) क्रुञ्चा उष्णिहा देवविशा दंष्ट्रा . ## पुश् नास्ति जाया यस्य बश् जायाया निङादेशः जायारहिते . ## त्रिश् अजेन तद्विक्रयपालनादिना आनो जीवनम् अस्त्यस्य ठन् . अजाजीविनि . तस्य कर्म भावो वा पुरोहिताश् यक् . आजानिक्यम् तत्कर्मणि तद्भावे च नश् . ## पुश् अजेऽपि विक्षेपेऽपि आनेयो यथास्थानं प्रापणीय आरोही येन अज--विक्षेपे अप् वीभावाभावः आ + नी--कर्माण यत् ततः 3 बश् . बहुशस्त्रप्रहारप्रतिरोधेऽपि निर्भयेन यथास्थानमारोहिणः प्रापके अश्वे, उत्तमाश्वे च निर्भये त्रिश् . ## स्त्री अजस्यान्त्रमिव अन्त्रं तदाकारवती मञ्जरी अस्याःगौश् ङीष् . नीलवुह्नायाम् (नीलवोना) . ## नश् %% चक्रदत्तोक्ते घृतभेदे नश् . ## त्रिश् अजान् आपालयति आ + पा--णिच् ण्वुल् उपश् . अजपालके, तेनाजीवके च . ## त्रिश् अजति अज--इन् व्यभावः . गतिशीले . पदाजिः . भावे इन् . गतौ, क्षेपे च स्त्रियां वा ङीप् . ## त्रिश् नश् तश् . जितभिन्ने पराजितभिन्ने . जिधातोर्द्विकर्मकत्वात् अनिर्जितशत्रौ, अपराजितदेशादौ चास्य प्रवृत्तिः एकस्य कर्मणोऽविवक्षायामन्यस्य विवक्षायां तत्रैव कर्मणि क्तः . भूरिप्रयोगस्तु अनिर्जितशत्रावेव तथा च %% रित्युक्तेः गौणकर्मणएवाभिधाननियमात् तस्यैव जयकर्मतायां क्तेनाभिधातुं योग्यत्वम् . %% इत्यादौ गौणकर्मणोऽविवक्षयैव जयप्राप्त देशादौ जितशब्दप्रयोगात् ततोगञ्समास इति भेदः . रागादिभिर्जितत्वाभावात् शिवे, विष्णौ, बुद्धे, च पुश् . ## नश् अजति क्षिपति रजआदि, आवरणेन अज--इनच् न व्यादेशः . चर्मणि, चर्मावृतत्वादेव रजआदीनां न देहप्रवेश इत्यतश्चर्मणोरजोविक्षेपसाधनत्वात्तथात्वम् . %% स्मृतिः . %% गृह्यम् . %% %% च कुमाश् . अदूरभवादावर्थे कृशाश् छण् . आजिनीयः तददूरभवादौ त्रिश् . ## (त्रिका) स्त्री अजिनं चर्मेव सुश्लिष्टं पत्रं पक्षो यस्याः बश् . (चाम्चिका) इति प्रसिद्धे पक्षिभेदे गौश् ङीष् (त्री) तत्रार्थे . ततः स्यार्थे के ह्रस्वे यापिपत्रिकापि तत्रार्थे . ## स्त्री अजिनं चर्मविकारत्वात् भस्त्रा इव फलं यस्याः अजिनपूर्बकत्वेन जातिलक्षणं ङीपं बाधित्वा अजाश् टाप् . (टेपारी) इति प्रसिद्धे, भस्त्राकारफले वृक्षभेदे . ## नश् अज--किरन् वीभावाभावः . (उटान) इति ख्याते चत्वरे . शीघ्रगन्तरि त्रिश् . %<श्येना अजिरा इति>% ताश् ब्राश् %% भाष्यम् अत एव क्षिप्रनाम्नि निरुक्ते अजिरमिति पठितम् शीघ्रवेगवत्त्वात् नद्यां स्त्री . निरुक्ते च अजिरेति नदी नाम्निपठितम् ऋषिभेदे पुश् तदपत्यम् शुभ्राश् ढक् . आजिरेयः तदपत्य पुश् स्त्री . उत्कराश् छ . अजिरीयः तत्सम्बन्धिनि त्रिश् . ## बश् पाणिनिना संज्ञायां मतुपि दीर्घविघौ पर्युदस्ते शब्दसमूहे सच गणः अजिर, स्वदिर, पुलिन, हंस, कारण्डव, चक्रवाक इति . अजिरवती . तद्भिन्ने तु अमरावतीति . ## त्रिश् हा--मन् द्वित्वालोपौ ततः नश् तश् . सरले %% पुराश् . ## पुश् अजिह्मं सरलं गच्छति गभ--ड . वाणे . %% . सरलगामिनि त्रिश् . %% iti . ## puø ji--van huk ca जिह्वा रसना सा नास्ति यस्य बश् . भेके . तेषां जिह्वाशून्यत्वमुक्तं भारते आनुश् . %% . जिह्वाशून्ये त्रिश् . ## अज्या शरक्षेपणेन कं ब्रह्माणं वाति प्रीणाति वा--क . शिवधनुषि . ## अज्यै गमनाय गर्तमस्य . सर्पे . वाह्वाश् इञ् . आजीगर्तस्तदपत्ये पुंस्त्री . ## नश् जॄ--भावे क्त नश् तश् . जठरानलमान्द्येन भुक्तान्नादेरपाके, नश् 7 बश् . रोगभेदे . %% चक्रश् . %% वैद्यकम् . कर्तरि क्त जीर्णोवृद्धः . तद्भिन्ने त्रिश् . ## त्रिश् नास्ति जीवो जीवनं वा यस्य . जीवरहिते घटादौ, मृते, जन्तुमात्रे च . ## स्त्री न + जीव--अनि . आक्रुश्यमाने जीवनाभावे निन्दितजोवने च %% इति मुग्धश् . %% . ## त्रिश् अज--कुरच् व्यभावः . वेगशीले बलवति %% वेदः . ## त्रिश् जेतुमशक्ये जि--यत् नश् तश् . जयायोग्ये . अजेयाख्ये घृते नश् . %% वैद्यकम् . ## पुश् अजस्य छागस्य एकः पाद इव पादो यस्य उपमाश् बश् न पादस्यन्त्याकारलोपः . रुद्रविशेषे, तद्देवताके पूर्बभाद्रपदनक्षत्रे च . पाच्छब्देन समासे अजैकपादपि तत्रार्थे . वीरभद्रश्च 1 शम्भुश्च 2 गिरीशश्च 3 महायशाः . %% इत्युक्तेषु एकादशसु रुद्रेषु मध्ये चतुर्थे रुद्रे . अन्यत्र तु अजैकपादर्हिर्बुध्ना 3 विरूपाक्षश्च 4 रेवतः 5 . हरश्च 6 बहुरूपश्च 7! त्र्यम्बकश्च 8 सुरेश्वरः 9 . रुद्रा एकादश प्रोक्ता जयन्त 10 श्चापराजितः 11 इत्येवं तद्भेदाः . एतेषामेव ध्यानानि वक्ष्यन्ते . तेन अज इति नामान्तरं एकपादिति च नामान्तरमिति द्रष्टव्यम् . %% इत्यादि अजस्य ध्यानम् . %% एकपादस्य ध्यानमिति वक्ष्यते ## स्त्री अर्जयति या सा अर्जि--ऊक, पृश् रकारस्य जत्वम् . वेश्यायाम् . नाट्य एवास्य प्रयोगः नान्यत्र . ## स्त्री अजति दोषं क्षिपति अज्--क्विप् झटति संहन्यते झट--अच् ततः कर्मश् पृश् कुत्ववीभावाभावः . (भुंइ आमला) इति प्रसिद्धे वृक्षे . ## नश् अञ्चति क्विप् अक् हलति विलिखति हल--अच् कर्मश् पृश् न कुत्वम् . चर्मादिमये प्रतियोधायुधप्रतिरोधके (ढाल) इति ख्याते फलके . ## त्रिश् न जानाति ज्ञा--क नश् तश् . ज्ञानशून्ये चैतन्यशून्ये, विशेषज्ञानशून्ये, मूर्खे, वेदान्तिमतसिद्धाज्ञानरूपपदार्थवति च . तैहि अहमज्ञ इत्यनुभवस्य अज्ञानविषयत्वं स्वीक्रियते अज्ञानञ्च न ज्ञानाभावः किन्तु पदार्थान्तरं तच्चाज्ञानशब्दे विस्तरेण वक्ष्यते . प्राज्ञः प्रकर्षेणाज्ञः सुषु प्त्यवस्थापन्ने जीवे तदानीं विशेषज्ञानाभावात् प्राज्ञत्वम् . अचेतने, जडे, %% सांख्यकाश् . अल्पज्ञे, किञ्चिज्ज्ञे च . ## त्रिश् न ज्ञातः . ज्ञानाविषयीभूते पदार्थे . %% इति हितोपश् . ## नश् न ज्ञानम् . ज्ञानाभावे, ज्ञानविरोधिनि तदभावे %% वेदान्तिमतसिद्धे पदार्थान्तरे च %% इति गीता . अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकयेति, गुरुनतिः . अज्ञानञ्च ज्ञानाभाव इति नैयायिकाः . पदार्थान्तरमिति वेदान्तिनः . तथाहि अहं न जानामि अहमज्ञ इत्यादिविशिष्टानुभवः सार्वलौकिकः स च ज्ञानाभवविषय इति नैयायिकैर्यदुक्तं तन्न युक्तं विशिष्टबुद्धौ विशेषण ज्ञानस्य हेतुतायाः सर्ववादिसिद्धतया आत्मधिर्मिकज्ञानाभावप्रकारकज्ञाने जनयितव्ये तद्विशिष्टज्ञानाभावघटकज्ञानरूपस्य विशेषणस्य ज्ञानं पूर्बमपेक्षितम् आत्मनि तादृशे ज्ञाने च तदानीं सति कथङ्कारं ज्ञानाभावविशिष्ट बुद्धिः स्यात् यस्मिन् धर्मिणि ज्ञानमस्ति तत्र ज्ञानाभावज्ञानस्य बाधितत्वमेव अभावबुद्धेः प्रतियोगिज्ञानरोधितायाः सर्वमस्मतत्वात् . किञ्च ज्ञानाभावः किं ज्ञानसामान्याभाव उत तत्प्रागभावः अथ तद्ध्वंसो वा तत्र विषयो भवति, नाद्यः पूर्बोक्तयुक्त्या ज्ञानाभावानुभवासम्भवेन प्रत्याख्यातत्वात् . न द्वितीयः प्रागभावस्य सामान्यधर्मानवच्छिन्नप्रतियोगिताकतया तत्तज्ज्ञानप्रागभावस्यैव विषयता वाच्या सा च न सम्भवति सामान्याकारेण ज्ञानाभावस्यैव प्रतीयमानत्वात् अन्यथा ज्ञानवत्यपि पुरुषे तादृशप्रतीतिः स्यात् अग्रे जनिष्यमानानन्तज्ञानप्रागभावानामात्मनि सत्त्वेऽपि तेषाञ्च तत्तज्ज्ञानप्रतियोगिकत्वेन ज्ञानसामान्यविशिष्टबुद्धौ विरोधिताभावात् . नान्त्यः प्रागभावरीत्या तस्यापि प्रत्याख्यातत्वात् . अतस्तादृशानुभवस्य विषयरक्षार्थं ज्ञानाभावातिरिक्तमज्ञानं कल्पनीयम् . तच्चानुमानेनैव . अनुमानञ्चेत्थमुक्तं प्रमेयविवरणोपन्यासे . विवादाध्यासितं ज्ञानं स्वप्रागभावातिरिक्तस्वविषयावरक सविषयकवस्तुपूर्बकं भवितुमर्हति प्रकाशत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति . यथा अन्धकारे प्रथमोत्पन्ना प्रदीपप्रभा स्वविषयस्य घटादेरावरकतमोरूपपदार्थपूर्बिका एवं ज्ञानमपि प्रकाशत्वसाम्यात् स्वविषयस्य घटादेरावरकं कञ्चित् पदार्थं समानविषयकं नियतम् पूर्बमपेक्षते . उत्पन्ने च ज्ञाने प्रदीप्यप्रभया तम इव तन्निवर्तते ज्ञानप्रागभावेन सिद्धसाधनतावारणाय स्वप्रागभावातिरिक्तेति विशेषणम् . तच्च अज्ञानं ज्ञानविरोधि सत्त्वासत्त्वाभ्यामनिर्वचनीयम् . तच्च शुक्तिकाद्यज्ञानं शुक्तौ रजतादिकमिव ब्रह्मणि प्रपञ्चमुत्पादयति . अतएव तद्भावरूपं भावस्यैव भावपदार्थोपदानत्वसम्भवात् . अभावस्य तु अधिकरणस्वरूपत्वाङ्गीकारात् न भावस्याभावोपादानत्वव्याघातः . तस्य भावरूपत्वेऽपि न त्रैकालिकाबाध्यत्वरूपम् सत्त्वं तत्त्वज्ञानेन बाध्यत्वात् नापि प्रातीतिकरजतादिवदसत्त्वम् व्यवहारयोग्यत्वात् . अतः सदसद्भ्यामनिर्वचनीयं व्यवहारिकसत्त्ववत् यत् किञ्चित् भावरूपं पदार्थान्तरमेवाज्ञानमिति सुस्थितम् . अस्य चाज्ञानस्य द्वे शक्ती आवरणं विक्षेपश्च तत्र या कदाचित् स्वविषयमावृणोति (विषयत्वसंप्राप्त्यनर्हं करोति) सा आवरणशक्तिः या तु स्वकार्यबुद्धिवृत्त्या इन्द्रियादिद्वारा विषयदेशं प्राप्य विषयगतं स्वकारणनिष्ठवरणशक्तिं नाशयति सा विक्षेपशक्तिः यथोक्तं %% . यथा च शुक्तिविषयाज्ञानं स्वविषयशुक्ति मावृत्य स्वशक्त्यैव तत्र उत्पादितं रजतं विषयीकृत्य तद्गतमावरणशक्तिं नाशयति एवं ब्रह्मविषयकाज्ञानं स्वशक्त्यैव ब्रह्मणि उत्पादितं प्रपञ्चं विषयीकृत्य तत्तदाकारबुद्धिवृत्तिरूपा विक्षेपशक्तिः तद्गतावरणशक्तिं निवारयतीति दृष्टानुसारिणीयं कल्पना . अधिकमाकरे द्रष्टव्यम् . नास्तिविशिष्टज्ञानमस्य . विशिष्टज्ञानाभाववति अज्ञे त्रिश् . ## स्त्री अजति गच्छति स्वर्गं दानेनानया अजकरणे मनिन् न वीभावः . गवि, इति निरुक्तकारः . ## पुश् नश् अन्च--गतौ कर्तरि अति . वायौ, गन्तरि त्रिश् . ## पुश् अञ्चति प्रान्तम् अन्च--अलच् . वस्त्रप्रान्ते %% इति भूमौ दत्त्वा पदमिह समाधेहि चेलाञ्चलेऽस्मिन्निति च उद्भट्टः . प्रान्तभागे %% उद्भट्टः . ## त्रिश् अन्च--क्त . पूजिते, आकुञ्चिते च . %% नैषश् . %% भट्टिः . %% पुराश् . ग्रथिते च %% इति रघुः . @<[Page 94a]>@ ## नश् अज्यतेऽनेन अन्ज--करणे ल्युट् . कज्जले . %% नैषश् . %% स्मृतिः . %% रघुः . अञ्जनविशेषाश्च सुश्रुते दर्शिता यथा %% इति .. सौवीरे, रसाञ्जने च . अञ्जनवर्णोऽस्त्यस्य . अर्शश् अच् . ज्येष्ठदिग्गजे पुश् उत्तरदिग्गजयोषिति केशरियोषिति वानर्याञ्च स्त्री . %% तन्त्रम् . भावे ल्युट् . मिश्रीकरणे, लेपने व्यक्तिकरणे मालिन्ये च नश् %% निरवद्यं निरञ्जनमिति च श्रुतिः . अञ्जणिच्--युच् . शक्यलक्ष्यार्थातिरिक्तार्थबोधके आलङ्कारिकोक्ते व्यञ्जनावृत्तिरूपे शब्दशक्तिभेदे स्त्रीश् %% काव्यप्रकाशः . तत एव भावे ल्युट् तत्रवार्थे नश् . ## स्त्री अञ्जनमिव केशो यस्याः 5 तश् . केशसंस्कारके हट्टविलासिनीनामके ग्रन्धद्रव्ये . यत्संयोगात् केशस्यातीव कृष्णता स्यात् . ## स्त्री अञ्जनसाधनं शलाका . अञ्जन दानाथ शालाकायाम् %% गुरुनतिः . ## पुश् अञ्जनवर्णो गिरिः किंशुकाश् दीर्घः . नीलपर्वते तद्विवरणं नीलगिरिशब्दे . ## पुश् अञ्जनमिव कृष्णः अद्रिः . नीलपर्वते %% कालीध्यानम् . ## स्त्री अञ्जनादधिका कृष्णत्वात् 5 तश् . (आजनाइ) इति ख्याते कीटभेदे . ## स्त्री अञ्जनं विद्यतेऽस्याः अधिककृष्णवणत्वात् अञ्जन + मतुप् वत्वं दीर्घः . ईशानकीणस्य हस्तिन्याम् . कालाञ्जनवृक्षे पुश् . ## स्त्री अञ्जनवर्णोऽस्त्यस्याः ठन् कापि पूर्बाकारस्य इत्त्वम् . (आजनाइ) इति प्रसिद्धे अञ्जनाख्ये कीटभेदे . अञ्जना स्वार्थे कन् . प्रतीकदिग्गजस्त्रियाम् . पुरोहिश् यक् . आञ्जनिक्यम् तद्भावे नश् . ## स्त्री अज्यते चन्दनकुङ्कुमादिभिरसौ अनज--कर्मणि ल्युट् ङीप् . कुङ्कुमाद्यनुलिप्तायाम् स्त्रियाम् . करणे ल्युट् . कटुकावृक्षे, कालाञ्ज नवृक्षे च . %% इति याज्ञिकाः न्याय्यायां स्त्रियाञ्च . ## puø anja--ali . संयुतकरपुटे, श्रवणञ्जलिपुटपेयमिति वेणीश् . %% उदयनः कुडवपरिमाणे च अञ्जलिपरिमितद्रव्येच %% वेणीश् . ## स्त्री अञ्जलिरिव कायति प्रकाशते कै--क टाप् . बालमूषिकायाम् . @<[Page 95a]>@ ## नश् अनक्ति गच्छति मिश्रयति वाऽनेन अन्जु--गतौ मिश्रणे च असुन् . वेगे, बले, औचित्ये च . %% वार्तिकात् तृतीयायाः अलुक् . अञ्जसाकृतम् . %% इति वेदः . ## त्रिश् अन्ज--असच् . सरले अबक्रे . ## अव्यश् अन्ज--भावे अच् अञ्जं गतिं विलम्बं वा स्यति सो--बाश् का . विलम्बाक्षमे, शैघ्र्ये, याथार्थ्ये च . %% इति वेदः . ## पुश् अज्यतेऽनेन अन्ज--करणे इन् . तिलकादौ चिह्ने %% यश् रोहितो रक्तोऽञ्जिस्तिलकोऽस्येति वेददीपः . %% भवदेवे वेदमन्त्रः . ## पुश् अनक्ति स्वभाभिर्विश्वस् . अन्ज--इष्ठ--(ष्णु)च . सूर्ये . ## स्त्रीश् अञ्जि + वा ङीप् . पेषणयन्त्रे, मङ्गले च . ## पुश् अन्ज--बाश् ईरन् (पेयारा) इति ख्याते वृक्षे . ## गतौ भ्वादिश् सकश् परश् सेट् . अटति आटीत् . %% सिश् कौ . परि + परितो भ्रमणे पर्यटन् . ## गगौ इदित् भ्वाश् आत्मश् सकश् सेट् . àõñate àõñiùña . ## स्त्री अटति मौर्वीम् अट--अनि वा ङीप् . धनुरग्रे गुणारोपणस्थाने . ## पुश् अटति भ्रमति अट--अच् तं रोषति हिनस्ति रुष--क, अटैः अटद्भिर्वा रूष्यते न युज्यते रूष--क वा . (वासक) इति ख्याते वृक्षे . ## स्त्री अटन्ति चरमे वयसि यत्र अट--अवि वा ङीप् . वने . विन्ध्याटवीति काश् विन्ध्यगिरिसन्निकृष्ट प्रसिद्धवनम् . %% रामाश् . ## स्त्री अट--बाश् अङ् . पर्यटने . ## स्त्री अट--यङ्--भावे अ स्त्रीत्वात् टाप् . परिभ्रमणे, वृथागमने च . यङ्लुकि . अटाटाप्यत्र . ## अतिक्रमे बधे च भ्वादिश् आत्मश् सकश् सेट् . अट्टते . आट्टिष्ट . दोपधोऽयं तेन अट्टिटिषते आट्टिटत् . क्विपि अत् . टोपधस्य तु आटिट्टिषते अटिट्टत् क्विप् अट् . ## अनादरे चुरादिश् उभयश् सकश् सेट् . अट्टयति ते! आटिट्टत् . ## पुश् अट्टयति अनाद्रियतेऽन्यद्यत्र अट्ट--आधारे घञ् . प्रासादस्योपरिगृहे, प्राचीरोपरिस्थसैन्यगृहे, च यत्र स्थिता हि नरा अन्यान् हीनतया नाद्रियन्ते, यस्मिन् वसतश्च अन्योत्कर्षेऽनादरः . उच्चे भृशे च त्रिश् अन्ने %% इति भारश् %% नीलकण्ठः शुष्के च नश् . क्षौमवस्त्रे प्रासादे च पुश् %% कादश् . %% रामाश् . गृहशब्दे प्रासादलक्षणादि वक्ष्यते . ## अव्यश् अट्टोऽनादरः अट्टप्रकारः अट्टस्य गुणवाचितया प्रकारे द्वित्वम् शकन्ध्वादिश् पररूपम् . अत्युच्चे, %% चण्डी ## नश् अट्ट्यतेऽनाद्रियते रिपुरनेन अट्ट--करणे ल्युट् . चक्राकारफलकास्त्रे . भावे ल्युट् . अनादरे नश् . ## स्त्री अट्टप्रधाना स्थली शाश् तश् . प्रासादप्रधाने देशभेदे धूमाश् बुञ् . आट्टस्थलकः तद्देशभवे त्रिश् . ## पुश् अट्टेनातिशयेन हासः हस--घञ् 3 तश् . उच्चहासे . ## पुश् अट्टहास इव कायति कै--क . कुन्दवृक्षे तस्य शुभ्रपुष्पत्वात् उच्चहासतुल्यत्वम् . ## पुश् अट्टमुच्चैर्हसति हस--णिनि . शिवे . उच्चहासिनि त्रिश् . ## पुश् अट्टट्टवत् न पररूपम् . अत्युच्चे सर्वोत्कर्षे अनादराधिक्ये . ## पुश् अट्ट इव प्रासादगृहमिव अलति पर्याप्तो भवति अल--अच् . प्रासादोपरिस्थे गृहे . स्वार्थे कन् . तत्रार्थे %% राश् . ## स्त्री अट्टाल + स्यार्थे कन् . इष्टकादिनिर्मिते राजगृहे . ## पुश् अट्टालिकां करोति रचयति कृ--अण् उपश् . (राज) प्रासादकारके %% इत्युक्ते सङ्कीर्णजातिभेदे . ## गतौ भ्वादिश् परश् सकश् सेट् . अठति . आठीत् . ## गतौ इदित् आश् भ्वादिश् सकश् सेट् . अण्ठते . आण्ठिष्ट . ## अद्यमे भ्वादिश् परश् सकश् सेट् . अडति आडीत् . ## व्याप्तौ स्वादिश् परश् अकश् सेट् . येद एवास्य प्रयोगः . अड्णोति . आडीत् . ## अभियोगे, समाधाने च भ्वादिश् परश् सकश् सेट् . अड्डति . आड्डीत् . दोधपधोऽयम् अड्डिडिषति àóóióat . kvip at . óopadhasya tu àóióóiùati àóióóat añ @<[Page 96a]>@ ## शब्दे भ्वादिश् परश् अकश् सेट् . अणति . आणीत् . ## जीवने दिवाश् आत्मश् अकश् सेट् . अण्यते आणिष्ट . ## त्रिश् अणति यथेच्छम् नदति अण--अच् ततः कुत्सायाम् क . अधमे, निन्दिते च . %% . अणक कुलालः सिश् कौश् . दन्त्यमध्यश्चायमित्यन्ये . ## त्रिश् अणोः सूक्ष्मशस्य चीनादिकस्य भवनं क्षेत्रम् अणु + यत् . चीनकादिसमुत्पत्तियोग्ये (सुनाभूभि) क्षेत्रे . ## पुश् स्त्री अणति शब्दायते अण--इन् . (आरा) इति ख्याते रथचक्राग्रस्थिते कीलके, सूच्याद्यग्रभागे च . स्त्रीत्वे वा ङीप् . अत्र आदेर्दीर्घतापीष्यते . तेन आणिः आणी . ## पुश् अणोर्भावः अणु + इमनिच् . सूक्ष्मत्वे सूक्ष्मपरिमाणे, ऐश्वर्यभेदे च यद्वशात् सूक्ष्मीभूय सर्वत्र गन्तुं शक्नोति . ऐश्वर्याणि च . %% इत्युक्तानि . एतेषां स्वरूपाणि ऐश्वर्यपदार्थनिरूपणे वक्ष्यन्ते . %% वेदः . ## त्रिश् अतिशयेन अणु--इष्ठन् . अणुतरे अतिसूक्ष्मे . %% इति छाश् उश् . ## पुश् अणी शूलाग्रं तच्चिह्नितः माण्डव्यः . तन्नामके मुनिभेदे . तस्य तत्प्रोतत्वकथा भारश् आश् पश् . %% इति .. ## त्रिश् अतिशयेन अणुः अणु + ईयसुन् . अणुतरे अतिसूक्ष्मे %% श्रुतिः . स्त्रियां ङीप् . ## त्रिश् अण--उन् . क्षुद्रे, सूक्ष्मपरिमाणवति, द्रव्ये, लेशे च . (चिना, काङनी, श्यामा) प्रभृति सूक्ष्मधान्ये पुश् . %% इति लीलाश् . अणुशब्दोहि परिमाणविशेषवाची . तत्र परिमाणस्य चतस्रोविधा स्थृलसूक्ष्मदीर्घह्रस्वत्वरूपाः %% इत्युपक्रम्य %% श्रुत्या चतुर्विधपरिमाणस्यैव ब्रह्मणि निषेधेन परिमाणचातुर्विध्यलाभः एतन्मूलकमेव शारीरकभाष्ये, वैशेषिकसूत्रे, न्यायकदल्याञ्च उक्तभेदमादायैव परिमाणचातुर्विध्यमुक्तम् . तत्रारम्भकद्रव्यभूयस्त्वाभूयस्त्वाभ्यां स्थूलसूक्ष्मत्वे ह्रस्वदीर्घत्वे तु तत्तच्छब्दे वक्ष्येते . एवञ्च सूक्ष्मपदार्थे आरम्भकाल्पत्वात् अणुत्व यत्र चारम्भकद्रव्यान्तरं नास्ति स तादृशपरिमाणवत्त्वात् परमाणुरित्युच्यते . एवञ्च अणुशब्दस्य शुक्लादिशब्दवत् अणुत्वपरिमाणविशिष्टद्रव्यवाचकत्वम् . अणुत्वञ्च सूक्ष्मत्वम् अतिसूक्ष्मत्वञ्च . तत्र सूक्ष्मपरत्वेन सर्षपचीनकादिद्रव्याणामारम्भकद्रव्याल्पत्वात् तत्र प्रवृत्तिः . तदभिप्रायेणैव %% इति लीलाश् . श्रुतौ च %% निर्देशः . अतिसूक्ष्मपरत्वे च %% भाषाश् तस्य नित्यत्वञ्च आरम्भकावयवा भावात् %% भाषापरिच्छेदेऽवयवयोगेनैवानित्यत्वकथनात् परमाणोस्तदभावेनैव नित्यत्वं भङ्क्योक्तमिति नैयायिकाः . वेदान्तिनस्तु सूक्ष्मभूतानामपि ब्रह्मण उत्पत्तिमुररीचक्रुः . यथा च एतन्मतयीः युक्तायुक्तत्वे तथा आरम्भवादशब्दे वक्ष्यते . सूक्ष्मार्थग्राहित्वेन अणुबुद्धिरित्यादौ, अणुर्जीव इत्यादौ च दुर्ज्ञेयत्वेन तत्रैतस्य भाक्तत्वम् . एवञ्च अणुत्वपरिमाणरूपगुणमादाय तद्वत्येवास्य प्रवृत्तिः तेन तत्र त्रिश् स्त्रियान्तु गुणवचनतया वा ङीप् . अण्वी . अण्व्योमात्राविनाशिन्यो दशार्धानाञ्च यः स्मृता इति मनुः . %% श्रुतिः अत्र नञ्तत्पुरुष समासनिष्पन्नस्य अनणुशब्दस्य %% पाणिन्युक्तेः परवल्लिङ्गत्वेन अणुशब्दस्यापि नपुंसकत्व मित्यवसीयते . अधिकं परमाणुशब्दे वक्ष्यते . ## त्रिश् अणुप्रकारः अणु--स्थूलाश् कन् . अणुप्रकारे स्वार्थे कन् . अणुशब्दार्थे चीनकादिधान्ये पुश् . ## नश् अणोर्भावः . अणुपरिमाणे . ## पुश् अणुः सूक्ष्मो दुर्विज्ञेयो धर्मः . दुर्बोधे धर्मे %% पुराश् . ## स्त्री अण्वी सूक्ष्मा भा दीप्तिर्यस्याः बश् . विद्युति . ## त्रिश् अणुः परिमाणमस्य अणु + मात्रच् . अल्पपरिमाणे %% इति शारीरकभाश् . ## स्त्री अणुः सूक्ष्मा रेवती तारेव . दन्तिवृक्षे . ## नश् अणुः सूक्ष्मो वीक्ष्यतेऽनेन करणे ल्युट् . सूक्ष्मपदार्थदर्शनसाधने यन्त्रभेदे, भावे ल्युट् . सूक्ष्मपदार्थालोचने नश् . ## पुश् कर्मश् . सूक्ष्मधान्ये श्यामादौ चीनकादौ च . ## नश् अमन्ति संप्रयोगं यान्ति अनेन अम--ड टवर्गादित्वेऽपि डस्य नेत्त्वम् . पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे, %% मनुः . %% वीरश् . वीर्ये च . स्वार्थे कन् . तत्रैव . अस्मिन् कुक्कुट्यादीनां पुंवत् . कुक्कुटाण्डम् . ## नश् अण्डं ब्रह्माण्डं कटाहमिव प्राणिजातकृतकर्मपाकसाधनत्वात् . शुभाशुभकर्मपाकसाधने ब्रह्माण्ड गोलके . %% इति सिश् शिश् गोश् . ## स्त्रीश् अण्डमिव कोटरे मध्ये पुष्पं यस्याः जातित्वात् ङीप् . नीलवुह्नावृक्षे . ## पुश् अण्डस्य मुष्कस्य कोष(शः) इवावरकत्वात् . अण्डाकारे चर्मावृते पुंचिह्नभेदे . ## पुश् अण्डात् डिम्बात् जायते जन--ड . अण्डजाते पक्षिणि, सर्पे, मत्स्ये, (कांकलास) इति ख्याते कृकलासे च . अण्डजातमात्रे त्रिश् . मृगनाभिकस्तूर्यान्तु स्त्री %% इत्यादयः सर्व एवाण्डजातत्वात् अण्डजाः . तेषामुत्पत्तिप्रकारः पदार्थादर्शे दर्शितो यथा %% . अण्डजातादयोऽप्यत्र . ## पुश् अण्डः अस्त्यस्य अण्ड + आलुच् . डिम्बविशिष्टे मत्स्ये . ## पुश् अण्डः पुमवयवभेदः अस्यास्तीति अण्ड--ईरन् . विशिष्टसामार्थ्यवति पुरुषे, समर्थे च . ## वन्धने इदित् भ्वाश् परश् सकश् सेट् . अन्तति . आन्तीत् %% वेदः . ## बन्धने भ्वादिश् परश् सकश् सेट् . अतति . आतीत् . ## प्रापणे, सातत्ये, गतौ च भ्वादिश् परश् सकश् सेट् . अतति . आतीत् . क्त अतितः . इन् (पदातिः) %% इति वेदः . ## अव्यश् अत--क्विप् . आश्चर्ये . ऊर्यादिश् . अद्भुतम् . ## पुश् अतति सततं गच्छति अत--कन् . पथिके . ## पुश् तट्यते आहन्यतेऽम्भसा इति तटं जलाधातस्थानं तन्नास्ति यस्य बश् . (आडरीरि) प्रसिद्धे आलम्बनस्थानशून्ये, %% इति . पर्वताद्युच्चस्थाने, भूमेरधोभागे च . ## त्रिश् न तथारूपमुचितं यस्य . यस्य यद्रूपमुचितं तद्विरोधिरूपापन्ने . ## पुश् %% दर्पणोक्ते अर्थालङ्कारभेदे, हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम . गुणगौर! निषण्णोऽपि कथं? नाम न रज्यसीति . अत्रातिरक्तहृदयसंबन्धात् उचितमपि रक्तत्वं न निष्पन्नमिति हेतुसद्भावेऽपि तद्रूपाननुहरणात्तथात्वम् . ## पुश् न तस्य गुणीभूतस्य सम्यक् ज्ञानं यत्र . शाब्दिकोक्ते बहुव्रीहिभेदे . यथा लब्धकर्णमादायेत्यादौ गुणीभूतकर्णादेरपि धर्मिद्वारा आनयनेऽन्वयस्तथा दृष्टसमुद्रमानयेत्यादौ गुणीभूतस्य समुद्रस्य नानयनेऽन्वयः इत्यतः लम्बकर्णैत्यादिस्तद्गुणसंविज्ञानः दृष्टसमुद्र इत्यादिश्च अतद्गुणसंविज्ञानः बहुव्रीहिरिति भेदः . एवमुदाहरणान्तराणि ज्ञेयानि . ## त्रिश् न तन्त्रं कारणं तदधीना विवक्षा वा यस्य . कारणानधीने विवक्षाशून्ये च . %% सिद्धान्तकौश् . ## त्रिश् नास्ति तन्द्रा निद्रा, तत्सदृशम् आलस्यं वा यस्य . निद्रारहिते, अनलसे च . ## त्रिश् तन्द्रा जाताऽस्य तारश् इतच् नश् तश् . अजातनिद्रे अनलसे च %% इति कुमाश् . ## त्रिश् न तप्ता पयोव्रतादिना तनुरस्य . पयोव्रतादिना देहकार्श्यकारके . दीर्घान्तपाठोप्यत्रैव %% इति ताश् ब्राश् . न तप्ता तप्तमुद्रया तनुरस्य . तप्तमुद्रया अकृतचिह्ने त्रिश् %% श्रुति स्तत्परतयैव वैष्णवैर्व्याख्याता . ## त्रिश् तर्क्यतेऽनेन तर्कस्तर्कहेतुः स नास्ति यस्य . निर्हेतुके, तर्कहीने च . ## त्रिश् न तर्कितम् . तर्कहेतुव्यापारानुसन्धानेन हठादागते, अनुमितभिन्ने च . %% पुराश् . ## नश् अस्य भूखण्डस्य तलं पृषोश् इदमोऽत्त्वम् . मप्तपातालमध्ये प्रथमखण्डे भूमेरधोभागे . तल्लोकाश्च सप्त, अतल, वितल, सुतल, तलातल, महातल, रसातल, पातालसंज्ञका अधोधस्तिष्ठन्ति तेषां निवेशस्थानञ्च %% सिश् शि गोश् उक्तम् . विशेषस्तत्तच्छब्दे वक्ष्यते . तलशून्ये त्रिश् नास्ति तलः प्रतिष्ठा यस्य . अप्रतिष्ठे त्रिश् . ## त्रिश् न तलस्याघोभागस्य स्पर्शो यत्र वश् . अतिगभीरे . ## त्रिश् न तले स्पृश्यते कर्मणि क्विन् . अगाधे . ## अव्यश् इदम् + तसिल् . एतद्धेतुकार्थे %% सूत्रे अतःशब्दो हेत्वर्थ इति भाष्यम् . %% जैश् . %% kubhàø . @<[Page 98b]>@ ## puø ata--gatau asac . वाते . सातत्यार्थकात् अतः असच्, आत्मनि . गौरादित्वात् ङीषि अतसी . (तिसि, मसिना) इति ख्याते वृक्षे स्त्री . %% इति माघः . %% दुर्गाध्याने अतसी शण इति स्मार्तोक्तेः शणवृक्षे च . तत्सूत्रजाते क्षौमवस्त्रे नश् . ## अव्यश् अत--i . पूजायाम्, उत्कर्षे, अतिक्रमणे, च . स्वभावोह्यतिरिच्यते %% चण्डीश् . तत्पुरुषपूर्बपदस्थः अतिक्रान्तार्थे %% वाश् . अतिराजी अतिश्वी . उत्कर्षार्थे कुगतिप्रादयश्चेति समासे अतिधनमतिबलमिति . %% गणरत्नोक्तेश्च विक्रमादिषु तत्र, विक्रमे अतिरथः, (रथाधिकविक्रमवान्) अतिक्रमे, अतिमति (बुद्ध्यतिक्रमः) अबुद्धौ अतिगहनम् (बुद्धेरविषयः) भृशे अतितप्तम् (भृशतप्तम्) अतिशये अतिवेगः (अतिशयितो वेगः) एवमन्यान्यप्युदाहार्याणि . अस्य क्रियायोगे उपसर्गता अतिक्रमे पूजायाञ्च कर्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीयादि तत्रातिक्रमे राजानमति, पूजायाम् अतिस्तुतमित्यादौ उपसर्गत्वबाधान्न षत्वम् . ## त्रिश् अतिक्रान्तः कथाम् . कथनायोग्ये, अश्रद्धेये, नष्टे च . ## स्त्री अत्युत्कटा कथा . अत्युत्कटवर्णने, व्यर्थभाषणे च . ## पुश् अतिरिक्तः कन्दः यस्य कप् . हस्तिकन्दनामके वृक्षे . ## त्रिश् अत्यन्तं कर्षति कृष--ल्यु . अत्यन्ततापदायके, अत्यन्ताकर्षके च . ## त्रिश् अतिक्रान्तः कशाम् तत्प्रहारमनादृत्य स्वेच्छानुसारेण प्रवृत्तत्वात् अत्याश् तश् . कशाप्रकारमुल्लङ्घ्य यथेच्छव्यापृते दुर्दान्ते अश्वे . ## त्रिश् अत्युत्कटः कायोऽस्य . विकटदेहे, रावणपुत्रे राक्षसभेदे पुश् तत्कथा लङ्काकाण्डे %% इत्युपक्रम्य %<आच चक्षे महातेजा रामाय रावणानुजः . दशग्रीवो महातेजाः राजा वैश्रवणात्मजः . तस्य पुत्री ह्यसौ वीरो रावणप्रतिमोरणे इति>% तस्य सामर्थ्ये विभीषणेन निवेदिते लक्ष्णणेन सह तस्य युद्धमासीत् तेन च तस्य शिरश्चिच्छिदे इति %% रामाश् लङ्काश् . ## त्रिश् अति + कुल--व--किच्च . अतिलोमशे . ## नश् अतिक्रान्तं कृच्छ्रं प्रजापत्यं तदधिकदुःखसाध्यत्वात् %% सश् . द्वादशरात्रसाध्ये प्रायश्चित्तरूपे व्रतभेदे %% मनुः . %% रघुनन्दनः . प्रजापत्ये हि %% मनुनैव प्रातःकालादौ भक्षणमुक्तं पूर्बवदित्यनेन तद्धर्मातिदेशः . अस्य पुंलिङ्गत्वमपि %% इति विश्वामित्रवचने पुंस्त्वनिर्देशात् . %% मनुः . अतिशयितं कृच्छ्रं प्राश् सश् . अतिकष्टे . तद्वति त्रिश् . ## त्रिश् मर्यादातिक्रमेण कृतम् . मर्यादातिक्रमेण कृते पदार्थे %% इति पुराश् . ## स्त्री अति + कृ--क्तिन् . मर्यातिक्रमेण करणे . अत्याश् सश् . वृत्तरत्नाकरोक्ते %% पञ्चविंशत्यक्षरपादके वर्णवृत्तभेदे . ## पुश् अतिरिक्तानि केशराण्यस्य बश् . कुब्जकवृक्षे . ## पुश् अति--क्रम--घञ् ह्रस्वः . उल्लङ्घने . अतिक्रान्तः क्रममिति अत्याश् सश् . लङ्घितक्रमे त्रिश् . दुर् + अति + क्रम--कर्मणि खल् . दुःखेनातिक्रमणीये त्रिश् . %% इति %% इति च पुराश् . भावे ल्युट् . अतिक्रमणम् अत्रैव नश् . भावे क्तिन् . अतिक्रान्तिरत्रार्थे स्त्री . ## पुश् प्राश् सश् . %% तन्त्रोक्तमन्त्रभेदे . अतिकोपान्विते त्रिश् . ## पुश् प्राश् सश् . %% इति ज्योतिषपरिभाषिते वक्रगत्यापन्ने भौमशनिरूपक्रूरग्रहे . अत्यन्तक्रूरे त्रिश् . %% इति तन्त्रोक्तेमन्त्रभेदे पुश् . ## पुश् अत्याश् सश् %% ज्योतिषपरिभाषिते विष्कुम्भावधि षष्ठेयोगे . %% ज्योश् अतिवृद्धोगण्डोगलः . वृद्धगण्डे पुश् . प्राश् बश् . अतिवृद्धगण्डवति त्रिश् . ## पुश् अतिशयितो गन्धो यस्य बश् . चम्पकवृक्षे . अतिशयितगन्धवति त्रिश् . ## पुश् अतिगन्ध + मत्वर्थे आलुच् . पुत्त्रदातृलता याम् राजनिघश् . ## त्रिश् अत्यन्तं गर्वितः . अत्यन्तगर्वयुक्ते अत्यभिमानिनि गर्वश्च आत्मनि असतो गुणादेरुत्कर्षाभिमानः तस्यात्यन्तत्वमन्यस्मिन् अपकर्षज्ञानपूर्बकत्वम् . ## त्रिश् अतिक्रान्तो गां बुद्ध्या षच्समाश् . अत्यन्तमूर्खे अतिक्रान्तः गां वाचम् . वाक्पथातीते अवर्णनीये च त्रिश् . ## त्रिश् अतिक्रान्तो गह्वरं दुर्बोधत्वेन प्रवेशायोग्यत्वात् अत्याश् सश् . दुर्बोधे अतिगहने . ## पुश् अतिशयितो गुणः . अतिशयविनयदाक्षिण्यादौ . अतिक्रान्तो गुणम् . गुणहीने त्रिश् . अतिशयिती guõã'sya प्राश् बश् . उत्कृष्टगुणवति त्रिश् . ## पुश् अतिशयितो गुरुः पूज्यतमत्वात् प्राश् सश् . %% विष्णूक्ते पित्रादौ . अत्यन्तगुरुत्ववति पारदादौ द्रव्ये त्रिश् . स्त्रियां वा ङीप् . अतिगुर्वी . ## स्त्री अतिक्रान्तो गुहां मध्यावकाशेन . पृश्निपर्ण्याम् . ## त्रिश् अतिशयितः ग्रहो ज्ञानं, स्वस्वकार्यस्य ग्रहणं वा येषाम् . स्वस्वविषयग्राहकेषु नेत्रादिषु ज्ञानेन्द्रियेषु, आदानादिस्वस्वकार्यकारकेषु वागादिषु कर्मेन्त्रियेषु च . अतिक्रान्तो ग्रहम् . अत्यन्तदुर्बोधे त्रिश् . अतिशयितो ग्रहो ज्ञानम् . सर्वथा सम्यग्ज्ञाने पुश् . अतिग्रहणादयोऽप्युक्तार्थेषु . ## स्त्री अतिशयेन हन्ति दुःखं हन--टक् . दुःखासम्भिन्ने सुखावस्थाभेदे . ## स्त्री अतिक्रम्य स्वस्थानं सरोऽन्तरं चरति गच्छति चर--अच् . पद्मिन्याम्, तत्तुल्याकारवत्त्वात् स्थलपद्मिन्यां, पद्मचारिण्यां लतायाञ्च . अतिक्रमणकारिणि त्रिश् . ## पुश् अतिक्रम्य स्वस्वभोगकालमुल्लङ्घ्य चारः राश्यन्तरगमनम् . ज्योतिषोक्ते भौमादिपञ्चकस्य स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमने . अतिचारश्च ग्रहगतिशब्दे वक्ष्यमाणेन %% मित्यादिनोक्तभोगकालभेदोल्लङ्घनेन ग्रहाणां अतिशीघ्रगतया अल्पकालेनैव आक्रान्तराशिमुपभुज्य राश्यन्तरगमनम् . तच्च विस्तरेण ग्रहगतिशब्दे वक्ष्यते . %% %% इति %% इति च ज्योतिषम् . गुरोरतिचारे कालाशुद्धिश्च अकालशब्दे दर्शिता . atikramya gamane ca . @<[Page 100a]>@ ## त्रिश् अति + चर--णिनि . पूर्बोक्तातिचारवति ग्रहे . %% इति ज्योतिषम् . अतिक्रम्य अतिशयेन वा गन्तृमात्रे त्रिश् . ## पुश् अतिक्रान्तश्छत्रम् तुल्याकारेण अत्याश् सश् . (छातिया) इति प्रसिद्धे स्थलतृणविशेषे, (तालमाखना) इति प्रसिद्धे जलतृणभेदे च . स्वार्थे कन् . अतिच्छत्रकोऽप्यत्रार्थे, छत्राकारपत्रपुष्पवति (सूल्फा) इति प्रसिद्धे शाकभेदे तु स्त्री . क्षीरस्वामिमते छत्रा इत्येव नाम . छत्रातिक्रमकारिणि त्रिश् . अतिक्रमेऽव्ययीश् . छत्रातिक्रमे अव्यश् . ## नश् अतिक्रान्तः छन्दः वृत्तानुसारिवर्णविन्यासभेदम् अत्याश् सश् . उक्थादिछन्दोऽतिक्रमेण विन्यस्तेऽक्षरविन्यासभेदे %% इति %% च वेदः . छन्दो वेदोऽभिप्रायो वा . तदतिक्रान्तरि वेदोक्तकर्महीने, अतिक्रान्ताभिप्राये च त्रिश् . ## स्त्री अतिक्रान्ता जगतीं द्वादशाक्षरपादामेकाक्षराधिक्यात् अत्याश् सश् . त्रयोदशाक्षरपादके छन्दोभेदे . जगतीं भुवनमतिक्रान्तवति त्रिश् . पुंसि क्लीवे च ह्रस्वात्तः . ## त्रिश् अतिशयितो जवोयस्य बश् . अतिवेगवति द्रुतगामिनि च . प्राश् सश् . अतिशयितवेगे पुश् . %% इत्युद्भटः . ## पुश् अतिशयितो जागरो निद्राराहित्यं यस्य बश् . नीलवके पक्षिणि तस्य सर्वदा जागरूकत्वात्तत्त्वम् . निद्राराहित्यवति त्रिश् . ## नश् अतिक्रान्तं डीनं गतिभेदं अत्याश् सश् . पक्षिणाम् अतिदीर्घगमने . ## अव्यश् अति + तर(म)p आमु . अत्यन्ते %% इत्युद्भटः . ## त्रिश् अतिशयितस्तारः . मुक्तादेरतिशयशुद्धौ %% कादम्बश् . अत्युच्चशब्दे पुश् तद्वति त्रिश् . ## त्रिश् अतिशयेन तीक्ष्णः कटुरसो यस्य बश् . मरीचादौ (सजना) इति प्रसिद्धे शोभाञ्जने पुश् . अतितिग्मे पुश् . तद्वति त्रिश् . ## पुश् अतति गच्छति न तिष्ठति अत--इथिन् . अध्वयोगेन आगन्तुके गृहागते, %% . नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथेति विष्णु सश् . तस्य च वैश्वदेवबलेः प्रागेव पूज्यता परत्र आहारदानमात्रं यथोक्तं मनुना %% किन्तु तस्याप्यतिथित्वमेव यथोक्तं %% इति स्मृत्या . अतिथिप्रतीक्षणञ्च मुहूर्ताष्टमभागपर्यन्तम् . %<आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् मूहूर्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्>% इति मार्कश् . विषये च तस्य इन्द्रियेषु संसर्गमात्रकाले एव चेतसि स्थितिर्नोत्तरकालमिति गतिरनुमीयते . %% नैषश् . ## स्त्री 6 तश् . गृहस्थकर्तव्यपञ्चयज्ञान्तर्गते नृयज्ञरूपेऽतिथिपूजने अतिथिसत्कारादयोऽप्यत्र . ## नश् अतिशयितं दानम् प्राश् सश् . अत्युत्कटदाने %% इति नीतिश् . ## त्रिश् अति + दिश--क्त . अतिदेशविषये यथा %% वाक्येन प्रकृतीभूतदर्शयागादेरङ्गकार्याणि प्रयाजादीनि विकृतौ पश्वादियागेऽतिदिश्यन्ते . अतिदेशोनाम इतरधर्मस्य इतरस्मिन् प्रयोगाय आदेशः इति मीभांसायां स्थितम् . ## पुश् अतिशयेन दीप्यते अति + दीप--छर्तरि यत् . रक्तचित्रके (लालचिता) इति ख्याते वृक्षे . ## पुश् अतिक्रान्तोदेवान् अत्याश् सश् . सर्वदेवश्रेष्ठे रुद्रे %% वेदः . ## पुश् अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देश उपदेशः अतिदिश्यते वा करणे कर्मणि वा घञ् . %% इत्यधिकरणमालाधृताभियुक्तवाक्योक्ते अन्यत्रप्राप्तेऽन्यधर्मे तत्प्रापके शास्त्रभेदेच . यथा %% स चातिदेशः पञ्चविधः शास्त्रातिदेशः, कार्यातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः, रूपातिदेशश्च . एतस्य उदाहरणादिकमाकरे ज्ञेयम् . अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथा प्रकृतिवत् विकृतिरित्यादि अयञ्च वैदिककर्मणीव व्याकरणादिशास्त्रे, लौकिके व्यवहारे च विद्यते यथा %% %% इत्यादौ, पुंवदित्यादौ च कार्यातिदेशः, णिद्वदित्यादौ निमित्तातिदेशः, व्यपदेशिवद्भावैत्यादौ संज्ञातिदेश इत्येवं प्रकारा अतिदेशाःसन्ति .. लोके च गोसदृशोगवयैत्यादौ रूपातिदेशैत्यादि . अतएवोपमानरूपप्रमाणे अस्यातिदेशवाक्यस्य करणत्वं सहकारिभावोवेत्यादि तत्तच्छास्त्रकारैरङ्गीकृतम् अतिदेशेन निर्वृत्तम् ठक् . आतिदेशिकं त्रिश् . %<आतिदेशिकविधिरनित्य>% इति परिभाषा . ## पुश् अत्युत्कृष्टं धनुर्यस्य प्राश् बश् धनुषोऽनङ् . उत्कुष्टधनुर्युक्ते योधे . धन्वा मरुः अत्याश् सश् . मरुस्थलातिक्रमकारिणि त्रिश् . ## स्त्री अतिक्रान्ता धृतिम् अष्टादशाक्षरपादिकां वृत्तिमेकाक्षराधिक्यात् अत्याश् सश् . ऊनविंशत्यक्षरपादके छन्दोभेदे . धृतिर्धेर्यं सन्तोषो वा . तदतिक्रमकारिणि त्रिश् . ## त्रिश् अतिक्रान्तोनावम् अत्याश् सश् क्लीवे ह्रस्वः . नौकातिक्रमकारिणि . पुंसि स्त्रियां च अतिनौः . ## अव्यश् निद्रा सम्प्रति न युज्यते अव्ययीश् . निद्राया अयोग्यकाले . अतिक्रान्तो निद्राम् अत्याश् सश् . अतिक्रान्तनिद्रे निद्रारहिते त्रिश् . अतिशयिता निद्राऽस्य . दीर्घनिद्रे त्रिश् . प्राश् सश् . दीर्घनिद्रायां स्त्री . ## स्त्री अति + पत--क्तिन् . अतिपतने, अतिक्रमे . %% स्मृतिः . पदक्तिन् पत्तिर्निष्पत्तिः अत्याश् सश् . अनिष्पत्तौ स्त्री . %% पाश् . क्रियातिपत्तिः क्रियाया अनिष्पत्तिरिति वृत्तिः . पत्तिं सेनामतिक्रान्ते त्रिश् . ## पुश् अतिरिक्तं वृहत्पत्रमस्य . हस्तिकन्दवृक्षे . ## पुश् अतिशयितः सुन्दरः पन्थाः प्राश् सश् अतेः पूजार्थत्वात् न समाश् . सत्पथे . अतीतपथे तु समाश् . ## त्रिश् अतिक्रान्तः पदं चरणम् . वर्णवृत्तानुसारिपादातिक्रान्ते %% . ## त्रिश् अति + पद--क्त . अतिक्रान्ते . %% मुहूर्तचिश् . ## त्रिश् अतिक्रान्तम् परोक्षम् . प्रत्यक्षे, तद्विषये च . ## पुश् अतिक्रम्य पातः गतिः अति + पत--घञ् . अतिक्रमे %% इति शकुश् . ## नश् अतिक्रान्तोऽत्यन्तदुष्टत्वेनान्यत् पातकं अत्याश् सश् . पुंसां मातृस्नुषादुहितृगमनजन्ये, स्त्रीणाञ्च पुत्त्रपितृश्वशुरगमनजन्ये पातकविशेषे . %% %% %% इति च विष्णु सश् . %% इति हारीतः . %% विष्णुसश् . पातकमतिक्रान्तवति पुण्यशीले त्रिश् . ## अव्यश् अतिप्रगीयतेऽस्मिन् काले अति + प्र + गइ--के . अत्यन्तप्रातःकाले . %% स्मृतिः . ## त्रिश् अतिक्रान्तः प्रमाणम् अत्याश् सश् . प्रमाणातिक्रान्ते यस्य यत्प्रमाणमुचितं ततोऽधिकप्रमाणवति . प्राश् सश् . अत्यन्तप्रमाणे वृहत्प्रमाणे नश् . ## त्रिश् अत्यन्तं प्रमाणातिरेकेण प्रवृद्धम् . प्रमाणवतिरेकेण वृद्धिमति . अतिप्रवृद्धिश्च नद्यादेर्जलस्य तीराद्यतिक्रमेण, क्षत्त्रियादेः स्वकर्तव्यतामूढतया मर्यादाद्यतिक्रमेण वीर्याधिक्येन वा वृद्धिः %% इति . %% रघुः . ## पुश् अतिक्रम्य मर्यादां प्रश्नः . मर्यादातिक्रमेण प्रश्ने सदुत्तरे जातेऽपि पुनर्जिज्ञासायाम् . यथा वृहदारण्यके याज्ञवल्क्यं प्रति वालाक्यतिप्रश्नः तत्र ब्रह्ममीमांसायाम् तेन कृतायामपि वृथातिप्रश्नकरणात् तस्य मुण्डपतनं सूर्यवरात् जातमिति वृहदारण्यकेऽनुसन्धेयम् . ## स्त्री अति + प्र + सन्ज--क्तिन् . अत्यन्तासक्तौ, प्रमङ्गमतिक्रम्यान्यत्र सम्बन्धे अतिप्रसङ्गे च . लक्ष्येलक्षणसम्बन्धः प्रसङ्गः, अलक्ष्ये तत्सम्बन्धोऽतिप्रसङ्गः . %% जगदीशः . ## पुश् अति + प्र + सन्ज घञ् . अतिप्रसक्तिपदार्थे . प्रसङ्गमतिक्रान्तवति त्रिश् . ## त्रिश् अति + प्र + सिध--क्त . अतिविख्याते सुभूषिते च . ## स्त्री प्रकर्षेण उह्यतेऽत्र प्रौढः विवाहकालः प्राश् बश् अतिशयिता वा प्रौढा वृद्धियुक्ता . विवाहयोग्यकालायाम् अतिशयवृद्धियुक्तायाञ्च स्त्रियाम् स्त्रीणन्तु दशवर्षातीतकाल एव अतिप्रौढकालः . %% स्मृतिः अतिप्रवृद्धे त्रिश् . ## त्रिश् अतिशयितं बलं यस्याः 5 बश् . अत्यन्तबलाधायि कायां पीतवर्णायां (वेडियाला) इति ख्यातायां लतायां, विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च स्त्री . यथा %% . अतिशयितं बलम् प्राश् सश् . अत्यन्ते बले, सामर्थ्ये, सैन्ये च नश् . अतिरिक्तं बलमस्य . अत्यन्तबलयुक्ते त्रिश् %% इति रामाश् . अतिरथे च भारते अतिरथविषयएव, %% इति भीष्मेण भूरिशः प्रयुक्तत्वात् बलकार्यत्वाच्च तस्य तथात्वम् . ## स्त्री अतिक्रान्तो बालं बाल्यावस्थाम् . द्विवर्षवयस्कायाम् %% स्मृत्युक्तायाम् गवि %% स्मृतिः . अत्यन्तबाले त्रिश् . ## पुश् अतिक्रान्तो ब्रह्मचर्यम् अत्याश् सश् . स्त्रीसङ्गमकारिणि ब्रह्मचर्यत्यागिनि . ## पुश् अत्यन्तोभारः गुरुत्वम् स्वकार्यकरणे क्षमताविशेषो वा . अत्यन्तगौरवे अत्यन्तभारे, %% . अतिशये %% इति रघुः . वेगे च . ## पुश् अतिभारेण वेगेन गच्छति गम--ड 3 तश् . खरे अश्वतरे गर्दभाद्वडवाजाते अश्वभेदे . ## स्त्री अतिबिभेत्यस्याः दर्शनात् अति + भी--क्विप् . वज्रज्वालायाम् . तद्दर्शने हि लोकानामतिभीतिर्लोकसिद्धा . ## स्त्री अतिशयिता भूमिर्मर्यादा प्राश् सश् . अतिमर्यादायाम्, आधिक्ये च . %% माघः . अतिक्रमेऽघ्ययीश् . मर्यादातिक्रमेऽव्यश् . भूमिं मर्यादां वाऽतिक्रान्ते त्रिश् . ## नश् अत्यन्तं मर्यादामतिक्रम्य भोजनम् . यस्य यावत् भोजनमुचितं तदतिक्रमेण bhojane . @<[Page 102b]>@ ## puø अतिमङ्गलाय हितम् अतिमङ्गल + यत् . विल्ववृक्षे . प्राश् बश् . अतिमङ्गलहिते त्रिश् . ## अव्यश् . अतिक्रमे अव्ययीश् . मर्यादातिक्रमे . अतिक्रान्तो मर्यादाम् अत्याश् सश् . मर्यादामतिक्रान्तवति . यस्य वस्तुनः यावती सीमा तदतिक्रान्ते निर्मर्यादे त्रिश् . ## त्रिश् अतिक्रान्तो मात्रामल्पं अत्याश् सश् . अतिशयिते, मात्रातिक्रमकर्तरि च . अतिशयिता मात्रा प्रमाणमस्य . भृशार्थे त्रिश् . %% कुमाश् . अतिक्रान्तोमात्रां प्रमाणम् अत्याश् सश् . वृहत्प्रमाणे त्रिश् . ## अव्यश् अतिमात्र + शस् . अतिप्रमाणकारकवृत्तिवीप्सार्थे . ## पुश् अत्यन्तः मानः अभिमानः . अनुचिताभिमाने %% इति चाणक्यः . अतिक्रान्तोमानं प्रमणाम् अत्याश् सश् . प्रमाणाधिके त्रिश् . ## त्रिश् अतिक्रान्तो मानुषचरित्रम् अत्याश् सश् . मनुष्यायोग्ये दिव्ये कर्मादौ . %% पुराश् . तथाभूते रूपादौ च . ## नश् अत्यन्तं परमं मित्रम् . अत्यन्तबान्धवे %% ज्योतिषोक्ते नृणां जन्मतारावधि नवमाष्टादशसप्तविंशात्मके परममित्रतारके च . ## त्रिश् अतिशयेन मुक्तः विदेहकैवल्यं गतः अति + मुच--कर्तरि क्त . निर्वाणमुक्तिमति . अतिक्रान्तो मुक्तां शौभ्र्यात् अत्याश् सश् . माधवीलतायां, तिनिशवृक्षे च पुश् . ## त्रिश् अतिमुक्त + स्वार्थे कन् . निर्वाणमुक्तिमति अतिशयितमुक्ते च . मुचा भावे क्त अतिशयेन मुक्तं बन्घहीनता यस्य कप् . तिन्दुकवृक्षे, तालवृक्षे च पुश् . ## स्त्री अत्यन्ता मुक्तिः . विदेहकैवल्ये तत्त्वज्ञानानन्तरम् %% श्रुतिदर्शिते शरीरत्यागे, अतिमोक्षादयोप्यत्रार्थे पुश् . ## पुश् अतिक्रान्तो मृत्युम् अत्याश् सश् . मोक्षे %% इति श्रुतिः . स्वादृष्टादिभिः शरीरसंबन्धोहि जन्म, तद्वियोगश्च मरणम् तदभिमानिनोजीवस्य . सति च ज्ञाने तन्मूलाज्ञाने निवृत्ते तद्धेतुकशरीरसंबन्वादिकं तन्तुदाहे पटदाहवत् स्वयं निवर्तते अत एव ज्ञानवतो देहादिसंबन्धं श्रुतिर्निरास %% . तथा च देहसंबन्धाभावे कथं मरणसम्भवः . %% गीतावाक्येन तस्य मरणनिषेधात् . %% इति श्रुत्या तत्त्वज्ञानिनः प्राणोत्क्रभणरूपमरणनिषेधेन ज्ञानिनो न मृत्युरिति वेदान्तिसिद्धान्तः . अन्यमते तु एतद्देहात् प्राणोत्क्रान्तावपि न पुनर्देहसम्बन्धोत्तरं पुनर्मरणमिति तद्राहित्यमेव मोक्ष इति भेदः . अतएवोक्तं श्रुत्या %% इति तेन पुनर्मृत्युकारणीभूतादृष्टक्षय एव ज्ञानेन जन्यते %% शास्त्रेण प्रारब्धकर्मारिक्तकर्मक्षयस्यैव ज्ञानेन साध्यतायाः सर्वसम्मतत्वात् विदुषश्च एतद्देहारम्भकादृष्टवत् एतद्देहविगमादृष्टस्यापि प्रारब्धफलकतया न तस्य नाश इति . अधिकमाकरे द्रष्टव्यम् . ## नश् अत्यन्तं स्वशक्तिमतिक्रम्य मैथुनं स्त्रीसङ्गमः . स्वशक्त्यतिक्रमेण स्त्रीसङ्गमे . %% ## स्त्री अतिशयितो मोदोगन्धः यस्याः नश् . नवमल्लिकायाम् . अत्यन्तामोदवति त्रिश् . ## त्रिश् अत्यन्तः रक्तः रक्तवर्णः अनुरागयुक्तो वा . अतिलोहितवर्णे, अत्यन्तानुरक्ते च . अत्यन्तरक्तवर्णे पुश् . ## पुश् अतिक्रान्तो रथं रथिनम् अत्याश् सश् . %% इत्युक्तलक्षणे योधविशेषे . %% इत्युपक्रम्य %% इति %% इत्यादिना बहवोऽतिरथा भाश् उद्योश् रथातिरथासंख्याने दर्शिताः . रथातिक्रमकारके त्रिश् . ## स्त्री अतिशयितो रसो यस्याः बश् . (रास्ना) इति ख्यातायां मूर्वालतायाम् . ## त्रिश् अतिक्रान्तो राजानम् टच् समाश् . अतिक्रान्तनृपे . स्त्रियां ङीप् . ## पुश् अतिशयितः पूजितो राजा न पूजनादिति निषेधात् न टच् . पूज्यनृपतौ . ## पुश् अतिशयिता रात्रिः ततः अस्त्यर्थे अच् . एकरात्रसाध्ये यागभेदे . स च गवामयने प्रथमसंस्थः यथोक्तं ताण्ड्यब्राह्मणे . %% गवाममयनसत्रमुपक्रम्य, %% भाष्ये अवतरणिकां दत्त्वा व्याख्यातं यथा %% . तञ्च स्तुतिपूर्बकं विधित्सन्नाह . %% %% भाष्यम् . इत्थमुपक्रम्य चतुर्थाध्यायप्रथमखण्डपर्यन्ते तत्र विहितानि स्तोत्रशस्त्रादीन्युक्तानि . %% श्रुत्यन्तरम् . षोडशी पात्रभेदः . ## नश् अतिक्रान्तं रायं क्लीवत्वात् ह्रस्वः . धनातिक्रान्ते कुलादौ . तृतीयाद्यचि तु अतिरिणा अतिरिणे इत्येवमेकैकमेव रूपं, न पुंवद्भावः तस्य इगन्ताङ्गत्वाभावात् . पुंसि, स्त्रियाञ्च अतिराः अतिरायावित्यादि . ## त्रिश् अति + रिच्--क्त . अतिशयिते, श्रेष्ठे, भिन्ने, शून्ये च . भावे क्त . अतिशये, आधिक्ये च नश् . तत्र भेदे %% भाषाश् %% कुमाश् . यस्य यावत्प्रमाणं युक्तं ततोऽधिकत्वे %% स्मृतिः . ## पुश् रोचते इति रुक् स्त्रीणामूरुदेशः अतिक्रान्तो रुचम् अत्याश् सश् . जानुदेशे . अतिक्रान्तकान्तिके त्रिश् . प्राश् सश् . अतिशयितकान्तौ स्त्री . ## त्रिश् अतिशयितः रूक्षः प्राश् सश् . अत्यन्तरूक्षे स्नेहशून्ये च . तथाभूते कङ्गुकोदवादिधान्ये पुश् . अतिक्रान्तोरूक्षम् . अतिशयस्निग्धे त्रिश् . ## पुश् अतिक्रान्तो रूपम् . रूपवर्जिते परमेश्वरे . %% श्रुत्या तस्य रूपहीनताप्रतिपादनात्तथात्वम् . शुक्लादिरूपहीने वाय्वादौ त्रिश् . अतिशयितं रूपम् प्राश् सश् . सुन्दररूपे नश् . %% . ## पुश् अति + रिच्--घञ् . अतिशये, भेदे, प्राधान्ये, आधिक्ये च . %% तिथितश् . ## पुश् अतिशयितो रोगः प्राश् सश् . क्षयरोगे प्राश् बश् . अत्यन्तरोगयुक्ते त्रिश् . ## नश् न तिरोधानम् . प्रकाशे, व्यवधानाभावे च . ## पुश् अतिशयितं रोम अतिरोमन् + अस्त्यर्थे श . वनजाते छागे, वृहद्वानरे च . अत्यन्तरोमाढ्ये त्रिश् . ## त्रिश् न तिरोहितः . प्रकाशिते स्फुटेऽर्थे %% प्रमिताश् . avyavahite ca . @<[Page 104a]>@ ## puø atiromavat . वनजाते छागे वृहद्वानरे च . अतिलोमयुक्ते त्रिश् . नीलवुह्नायां स्त्री . ## त्रिश् अति + वच--तृच् . वावदूके, वाचोयुक्तिदक्षे च . ## पुश् प्राश् सश् %% इति ज्योतिषोक्ते सूर्यस्य सप्तमाष्टमस्थितिवशात् पूर्बगतिविपरीतपश्चाद्गतिशालिनि भौमादिग्रहपञ्चके . अत्यन्तकुटिले त्रिश् . ## त्रिश् अतिक्रान्तो वयः कालकृतावस्थां, वयसं पक्षिणं वा . प्राप्तवार्धके, अतिक्रान्तपक्षिणि च . ## पुश् अतिक्रान्तो वर्णानाश्रमिणश्च अत्याश् सश् . ब्राह्मणादिवर्णभिन्ने ब्रह्मचर्याद्याश्रमिभिन्ने च %% दित्याद्युक्तलक्षणे एक्यात्मज्ञानिनि ## नश् अति + वृत--ल्युट् . अतिरेके . अतिक्रम्य दण्डं वर्तन्ते कर्तरि ल्यु . यानसारथ्यादेः, दण्डाभावप्रयोजके छिन्ननस्यादिदशके मनुना %% दण्डाभावकारणानि दश दर्शितानि ज्ञेयानि . अत्याश् सश् . अतीतजीवनोपाये त्रिश् . ## त्रिश् अतीत्य वर्तते अति + वृत--णिनि . अतिशयिनि, अग्रगे च . ## पुश् अतिशयितः वर्तुलः . (वाटुलाकलाइ) इति ख्याते वर्तुलाकारके कलाये . अत्यन्तवर्तुले त्रिश् . ## पुश् अति + वाद--घञ् . अत्युक्तौ, %% इति पुराणम् . %% इति वेदः . कठोरवाक्ये, अप्रियवाक्ये च . ## त्रिश् सर्वानतीत्य वदतीति अति + वद--णिनि . सर्वानतिक्रम्य वदनशीले, सर्वमतखण्डनेन खमतव्यवस्थापके च . %% श्रुतिः . ## पुश् अतीत्य देहमन्यदेहे वाहः प्रापणम् 7 तश् . ऐहिकभोगसाधनादृष्टक्षये सूक्ष्मभूतमात्रासहितसूक्ष्मशरीरावच्छिन्नजीवस्य देहान्तरादिसंयोगाय नयने, अतियापने च . अतिवाहे नियुक्तः ठक् . आतिवाहिकः तत्रनियुक्ते त्रिश् . ## पुश् अतीत्यैतं देहं वाहयति देहान्तरं प्रापयति अति + वह--ण्वुल् . ईश्वरनियोजिते अर्चिराद्यभिमानिदेवभेदे . तथाहि %% श्रुतौ वाक्यशेषे अमानवपुरुषस्य ब्रह्मलोकप्रापकत्वश्रुतेः तत्पूर्वाणामपि अर्चिरादीनां चेतनत्वमिति %<आतिवाहिकास्तल्लिङ्गादिति>% सूत्रे निर्णीतम् . %% गीताव्याख्यायाञ्च अर्चिरादयस्तदभिमानिन्यो देवता इति श्रीधरस्वामिभिरप्युक्तम् युक्तञ्च अवृत्रिकेन्द्रियादिकसूक्ष्मशरीरस्य स्थानान्तरनयनं चेतनकर्तृकं विनाऽनुपन्नमित्यतस्तदानों तस्य स्थानान्तरगमनसिद्धये कल्पितचेतनानामेव प्रेरकत्वमिति . अन्यच्च, %% मित्युक्तस्य भोगसाधनस्य निश्चेष्टस्य सूक्ष्मशरीरस्य तदवच्छिन्नजीवस्य च स्थानान्तरनयनमाश्रयभूतेन विना न सम्भवतीति तदाश्रयभूतं भूतपञ्चकं च कल्प्यते यथोक्तं मनुना %% इत्युक्तम् शारीरकसुत्रे च %% भूतमात्रोपष्टब्धस्यैव संसरणमुक्तं सांख्ये व %% चोक्तम् . अतिवाहप्रकारस्तु उत्क्रमणशब्दे विशेषेण वक्ष्यते . अति + वह--णिच् ण्वुल् अतिवाहकारके, अतियापके च त्रिश् . ## त्रिश् अतिवाहः अस्त्यस्य ठन् . अतिवाहयोग्ये अतिवाहशब्दोक्ते सूक्ष्मशरीरे . ## त्रिश् अति + वह--णिच्--क्त . यापिते, अतिक्रमिते च . ## त्रिश् अति + वह--णिच् कर्मणि--यत् . अतिवाह योग्ये कालादौ . ## पुश् अतिशयेन विकटः . दुष्टहस्तिनि . अतिकराले त्रिश् . ## स्त्री अतिक्रान्ता विषम् अत्याश् सश् . (आतैच्) इति ख्यातायाम् लतायाम् . %% वैद्यकम् . विषातिक्रमकारके त्रिश् . ## त्रिश् अतिक्रम्य वर्तते वृत--क्त . अतिशयिते, अतिक्रान्ते %% nàñaø . @<[Page 105a]>@ ## स्त्री अति + वृत--क्तिन् . अतिक्रमे . वृत्तिर्जीविका तामतिक्रान्ते त्रिश् . ## त्रिश् अत्यन्तं वृद्धः . अत्यन्तवृद्धियुक्ते, अतिजरति च . तृणादिचर्वणासमर्थायां गवि स्त्री . %% स्मृतिः %% रघुश् . चतुःशतं समारभ्य यावद्वर्णसहस्रकम् . अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्जित इति तन्त्रोक्ते मन्त्रभेदे पुश् . ## स्त्री अति + वृष--क्तिन् . अत्यन्तवृष्टौ शस्योपघातकोपद्रवरूपे %% ईतिभेदे %% इति नैषश् . ## पुश् अत्यन्तोयेधः सम्पर्कः . %% इतिस्मृत्युक्ते एकादश्याः दशमीसम्पर्कर्भेदे, %% इति ब्रह्मवैश् जम्भासुरस्य फलदायकं न तु कर्तुः फलदम् तेन निन्दाश्रवणात् सा एकादशी नैवोपास्येति . ## त्रिश् अतिवेगो जातोऽस्य ताराश् इतच् . जाताधिकवेगे %% इति सूर्यश् . ## त्रिश् अतिक्रान्तो वेलां मर्यादाम् कूलं वा अत्याश् सश् . अतिशयिते, निर्मय्यादे, समुद्रादिकूलातिक्रमकारके च . अतिक्रमे अव्ययीश् . वेलातिक्रमे अव्यश् . ## त्रिश् अति + वह--तृच् . अतिवहनकर्तरि प्रापके %% श्रुतिः . स्त्रियां ङीप् . ## नश् अति + व्यथ--णिच्--ल्युट् घटाश् ह्रस्वः . अत्यन्तपीडने, %% इति पाश् . ## स्त्री अत्यन्ता व्यथा . अत्यन्तपीडायाम् . ## त्रिश् अतिशयितोव्ययः . अपरिमितव्यये यस्ययावान् व्ययौचितस्ततोऽधिकव्यये व्ययनियमश्च, %% मार्कश् पुराश् . %% नीतिश् . ## स्त्री अतिशयेन लक्ष्यमलक्ष्यञ्चाविशिष्य व्याप्तिः व्यापनम् . अतिशयव्यापने (लक्ष्यस्येवालक्ष्यस्यापि व्यापने) . तथा च यत्र यस्य स्थितिरुचिता ततोऽन्यत्रापि तस्य सम्बन्धे प्रसक्ते अतिव्याप्तिः . यथा पृथिव्याः गन्धी लक्षणं तत्रैव तस्य स्थितिरुचिता तस्य वाय्वादौ सत्त्वप्रसङ्गे अतिव्याप्तिः . यथा वा धूमे वह्नेर्व्यापकता न तु जले, तत्र प्रसक्तौ अतिव्याप्तिः . एवञ्च पृथिव्या रूपवत्त्वं लक्षणम् जलादावतिव्याप्तम् . %% सिद्धाश् कौश् . ## पुश् अतिक्रान्ता शक्करीमेकाक्षराधिक्यात् . पञ्चदशाक्षरपादके वृत्तभेदे शक्करी सातिपूर्बा स्यादिति, वृत्तश् . ## स्त्री अतिशयिता शक्तिः कर्मसाघनं सामर्थ्यम् देहजं बलम् वा प्राश् सश् . अतिशयिते सामर्थ्ये, अधिकवोर्ये च %% त्यमरः . अतिक्रान्तः शक्तिम् अत्याश् सश् . सामर्थ्यातिक्रमकारके त्रिश् . अतिशयिता शक्तिर्यस्य बश् . अतिशयबलवति त्रिश् . अतिक्रमेऽव्ययीश् . शक्त्यतिक्रमे अव्यश् . ## पुश् अति + शीङ्--अच् . आधिक्ये, अतिरेके च . अतिक्रान्तः शयं हस्तम् अत्याश् सश् . हस्तातिक्रमकारके त्रिश् . अतिशय + अस्त्यर्थे अच् . अतिशयवति . %% कादश् . द्वारे व्यापारे च %% त्युदयनः . ## नश् अति + शी--भावे ल्युट् . अतिरेके अतिशयार्थे . अतिक्रान्तं शयनम् अत्याश् सश् . ## त्रिश् अति + शीङ्--क्त . अधिके, अतिक्रान्ते च . ## त्रिश् अति + शी--इनि . अतिशयान्विते स्त्रियां ङीप् . %% काव्यप्रश् . ## स्त्री अतिशयेन उक्तिर्निर्देशः यत्र . अलङ्कारशास्त्रप्रसिद्धे (साश् 10 परि0) %% त्युक्तलक्षणे अर्थालङ्कारभेदे यथा %% मित्यत्र चेतनगतं मौनित्वमन्यत्, अचेतनगतञ्चान्यदिति द्वयोर्भेदेऽपि अभेदः . %% इत्यत्र लावण्यादेरभेदेऽपि अन्यशब्देन भेएदः इति %% इत्यादौ श्लोके %% दित्यादिना विधातुः स्रष्टृत्वसम्बन्धेऽपि तदसम्बन्धः . %% यदि शब्दबलादाहृतसम्भावनायैव सम्बन्धात् तद्विपर्ययः . %% मित्यत्र कार्यकारणयोः पौर्बापर्याभावः . ## नश् अति--शीङ् ल्युट् %% नित्यादिसूत्रनिर्देशात् निश् दीर्घः . आधिक्ये, प्रकर्षे च . %% कारिका . ## नश् अतिशयितं शीतम् प्राश् सश् . अत्यन्तशीतलस्पर्शे . तद्विशिष्टे त्रिश् . ## पुश् अतिशिष्यते कर्मणि घञ् . स्वल्पावशिष्टे, %% . ## त्रिश् अति + शुभ--ल्यु . अत्यन्तशोभान्विते, श्रेष्ठे च . ## त्रिश् अतिक्रान्तः श्वानं वलेन षच् समाश् . वरा हादौ . सेवायां स्त्री, सेवायाः कुक्कुरवत् पराधीनवृत्तित्वात् तथात्वम् . अतएव मनुना %% सेवायाः कुक्कुरवृत्तित्वेन निषेषः कृतः . ## पुश् अतिशयितः सुन्दरः श्वा अतेः पूजार्थत्वात् न समाश् . उत्तमकक्कुरे तददूरदेशादौ पक्षाश् फक् . आतिश्वायनः तददूरदेशादौ त्रिश् . ## त्रिश् अतीत्य सर्वान् तिष्ठति स्था--क्विप्--षत्वम् . सर्वातीते . %% वृश् उश् . ## पुश् अतीत्य आवश्यककृत्यं सञ्चयः . मधुमक्षिकादीनामिव स्वपरवञ्चनेनातिमात्रसञ्चये . ## त्रिश् अतिक्रान्तः सन्धां सन्धानं मर्यादां वा अत्याश् सश् . सन्धानवर्जिते, अतिक्रान्तमर्यादे च . ## त्रिश् अतिकष्टेन सन्धेयः अनुसन्धेयः संयोज्योवा . कष्टानुसन्धेये, कष्टेन संयोजनीये च . ## स्त्री अत्यासन्ना सन्ध्या यस्याः बश् सश् . पूर्बदिवसीयरात्रिशेषदण्डादिपरदिनसूर्योदयपर्यन्तः, सूर्यास्तात् पूर्बोत्तरदण्डात्मकश्च कालः सन्ध्या . तस्याः आसन्ने काले . %% इति स्मृतिः . ## त्रिश् अतीत्य स्वगतिमुल्लङ्घ्य सरति अति + सृ--अच् . अतिचारिणि, अग्रसरे च यां असावतिसरांश्चकारेति ## पुश् अति + सृज--घञ् . दाने . %% इति रघुः . सर्गं सृष्टिमति क्रान्तरि, नित्ये, मुक्ते च त्रिश् . अतिसृज्यते यथेष्टं कर्म क्रियतैऽनेन . कामचारानुज्ञायाम् यथेच्छं क्रियताभित्याद्यभिलापरूपायाम् %% पाश् . अतिसर्गः कामचारानुज्ञेति वृत्तिः . ## नश् अति + सृज--ल्युट् . दाने, बधे, विप्रलम्भे, अतिशयदाने च . %% कुमाश् . ## त्रिश् अतिक्रान्तः सर्वान् अत्याश् सश् गौणत्वान्न सर्वनामता . सर्वातिगे सर्वातीते . %% मुग्धश् . ## नश् अतिक्रान्तं सान्तपनमधिकदिनसाध्यत्वात् अत्याश् सश् . %% विष्णूक्ते व्रतभेदे . ## स्त्री अत्यन्तं साम्यं मधुनाऽस्याः . मधुयष्टिलतायाम् . प्राश् सश् . अत्यन्तसादृश्ये नश् . ## अव्यश् अत्यासन्नं सायम् यस्य बश् सश् . सायंकालसमीपे काले %% स्मृतिः . ## पुश् अतिसारयति मलम् द्रवीकृत्य अति + सृ--णिच्--अच् वा अतेः दीर्घः . रोगभेदे उदारामये . तस्य निदानादि सुश्रुते उक्तं यथा गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः . विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः . स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः . शीकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्तुपर्ययैः . जलाभिरमणैर्वेगविघातैः कृमिदोषतः . नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते . (तस्य संप्राप्तिः) संशाम्यापां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः . सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति . एकैकशः, 3 सर्वशश्चापि 4 दोषैः शोकेनान्यः 5 षष्ठ आमेन 6 चोक्तः .. (तस्य पूर्बरूपम्) हृन्नाभिपायूदरकुक्षितोद--गात्रावसादानिलसन्निरोधाः . विट्सङ्ग आध्मानमथाऽविपाको भविष्यतस्तस्य पुरःसराणि . (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः . वर्चोमुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन . (पित्तजः) दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् . पित्तात्पीतं नीलमालोहितं वा तृष्णा मूर्छा दाहपाकज्वरार्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः . शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्त भक्तद्वेषी निस्वनं सृष्टरोमा .. (त्रिदोषजः) तन्द्रायुक्ते मोहमादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः . सर्वोद्भूतः सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः .. (शोकजः) तैस्तैर्भावैः शोचतोऽल्पाशनस्य वाष्पो वेगः पक्तिमाविध्यजन्तोः . कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाधस्तात्काकनन्तीप्रकाशम् .. वर्चोमिश्रं निः पुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कोष्ठात् . शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्तः .. (आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् . नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति .. ## त्रिश् अतिसारो रोगोऽस्यास्ति अतिसार + इनि--कुक्--c . अतिसाररोगवति . ## पुश् अत्यन्तं सारयति मलम् अति + सृ--णिनि . अतिसाररोगे . ## त्रिश् अति + सृज--क्यप् . त्याज्ये, सर्जनीये च . ## त्रिश् अति + सृज--क्त . दत्ते, प्रेरिते च . ## पुश् अतिशयितं सौरभमस्य बश् . अत्यन्तामोदवति आम्रे . सौरभान्विते वस्तुमात्रे त्रिश् . प्राश् सश् . अत्यन्तसुरभिगन्धे नश् . ## नश् प्राश् सश् . अत्यन्ततृप्तौ %% स्मृतिः . ## स्त्री अति + स्तु--क्तिन् अतेः पूजार्थत्वादुपसर्गत्व बाधान्न षत्वम् . अविद्यमानगुणानुकीर्तने . ## त्रिश् अतिक्रान्तः स्पर्शं वर्णोच्चारणप्रयत्नभे दं दानं वा . जिह्वाग्रादेः सम्पूर्णस्पर्शाभावेन ईषत्स्पर्शमात्रेण उचार्ये यवरलात्मके वर्णे स्वरवर्णे च %% शिक्षायां तेषामुच्चारणेऽस्पर्शे षत्स्पर्शयोरुक्तेस्तथात्वम् . दानहीने कृपणे अधमे च . %% इति . प्राश् सश् . अत्यन्तस्पर्शे . ## त्रिश् प्राश् सश् . अत्यन्तस्फूर्तिशालिनि, अतिवृद्धे च . ## नश् अति + हस--क्त . उच्चहासे . घञ् . अतिहासोऽप्यत्र पुश् . ## जामधातुः हस्तो निरस्यति हस्तिनाऽतिक्रामति वा अति + हस्त + णि--अतिहस्तयति . ## त्रिश् नश् तश् . तीक्ष्णत्वविरोधिमृदुत्ववति . विषयुद्धलौहरूपतीक्ष्णशब्दार्थभिन्ने नश् . ## त्रिश् अति + इण--क्त . अतिक्रान्ते, भूतकाले च . तद्वृत्तौ आरब्धपरिसमाप्ते पदार्थमात्रे त्रिश् . अतीतश्च वर्तमानध्वंसप्रतियोगी . भवति च अपचदित्यादौ पाकादेर्वर्तमानध्वंसपतियोगित्वम् . स च कालो द्विविधः अद्यतनः अनद्यतनश्च अद्यतनस्तु अतीतायाः रात्रेः पश्चार्धेन, आगामिन्याः पूर्बार्धेन च सहितः कालः . तत्र वृत्तिध्वं स प्रतियोगी अद्यतनातीतः तदरिक्तः अनद्यतनः . तत्रानद्यतने भूते लङ् (अपचत्) %% सूत्रात् तस्यैव वक्तुरपारोक्ष्यविवक्षायां लिट् (पपाच) %% सूत्रात् . भूतसामान्ये लुङ् . अपाक्षीत् . स्मशब्दादियोगे लटोऽपि भूतत्वमर्थः . कालस्तु क्रियान्वयी सर्वत्र, %% हर्युक्तेः . अतीतत्वादिकन्तु सर्वत्र प्रयोगकालमादायैव व्यवह्रियते इत्यादिकमाकरे दृश्यम् . अतीतकाले, %<शीतेऽतीते वसनमशनमिति>% %% %% तत्कालवृत्तौ %% . ## पुश् अतिक्रान्त इन्द्रम् गुणैः अत्याश् . इन्द्रगुणातिगे विष्णौ इन्द्रातिगसात्रे त्रिश् %% पुराश् . ## त्रिश् अतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्याश् सश् . इन्द्रियायोग्ये अप्रत्यक्षे, नेत्रश्रोत्रनासिकारसनात्वक्चेतांसीन्द्रियाणि तैर्ज्ञातुमशक्ये विषये . %% भाषाश् %% गीता . ईश्वरे च तस्य तथात्वम् वाह्येन्द्रियायोग्यत्वेनैव अन्यथा %% इति श्रुतौ ज्ञानविषयत्वमुक्तं विरुध्येत . %% इत्यादिकं तु अशुद्धमनसोऽविषयत्वपरम् . अत एव %% वाक्यान्तरम् . किञ्च वेदान्तिमते ज्ञानं द्विविधं वृत्तिरूपं तदवच्छिन्नमनोवृत्तिप्रतिविम्बितचैतन्यरूपञ्च तत्र वाह्येन्द्रियाणां रूपादिष्वेव ग्राहकत्वमीश्वरस्य रूपादेरभावेन वाह्येन्द्रिययोग्यत्वाभावेऽपि मनोवृत्तिविषयत्वमस्त्येव अतिसूक्ष्मत्वाच्च नाशुद्धमनोविषयत्वमित्येव भेदः . किन्तु मनोवृत्तिविषयत्वेऽपि तदवच्छिन्नचैतन्याविषयत्वात्तस्य मानसाविषयत्वम् अतएवोक्तमभियुक्तैः %% . अन्यथा विषयगताज्ञाननिवृत्तिं प्रति स्वविषयकमनोवृत्तेः कारणतया तदभावे कथंकारं? तद्गताज्ञाननिवृत्तिः स्यात् एतत्पक्षेऽप्यतीन्द्रियत्वं तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वेन द्रष्टव्यम् . ## अव्यश् अत्येव--इवः अवधारणे प्राश् सश् . अवधृतातिशयेऽत्यन्तातिशये च . अतीव विव्यथे इति भारश् . %% . %% कुश् . ## पुश् नास्ति तुला शुभ्रपुष्पतायामस्याः . तिलकवृक्षे तुलारहिते त्रिश् . %% iti ràmàø . @<[Page 108a]>@ ## त्रिश् न तुल्यः . असदृशे असमाने %% इति भट्टिः . ## त्रिश् नास्ति तुषोऽस्य . अवघातादिना निस्तुषीकृते धान्यादौ %% . ## पुश् न तुहिनः अहिम उष्णो रश्मिरस्य . उष्णरश्मौ सूर्ये . नश् तश् . उष्णरश्मौ पुश् . ## पुश् न + तुज--कि द्वित्वदीर्घे . अदातरि . %% ऋश् तूतुजिर्दातेति भाश् . ## त्रिश् न तूर्प्यते तुरी हिंसायाम् क्त ईदित्त्वादिट् न . अहिंसिते . अतूर्तोः राजा श्रव इच्छसान इति ऋश् . अतूर्तः अहिंसित इति भाश् . ## त्रिश् न तृणमत्ति अद--अण्--उपश् नश् तश् . तृणाभक्षके दुग्धमात्रपोष्ये गवादिवत्से . %% वेदः . ## पुश् न तृद्यते बध्यते तृद--किलच् नश् तश् . हन्तुमनर्हे पर्वते . ## स्त्री तृप्तिः सन्तोषः अभावार्थे--नश् तश् . तृप्त्यभावे बश् . तृप्तिरहिते, असन्तोषिणि, लोलुपे च त्रिश् . ## नश् न तेजः विरोधे नश् तश् . तेजोविरोधिनि तमसि छायायाम् . नास्ति तेजोऽस्य वा न कम्प् . तेजोरहिते त्रिश् कपि . अतितेजस्कोऽप्यत्र त्रिश् . ## पुश् अतति सततं विकृतिम् अत--कन कित्त्वम् . शरीरावयवे %% श्रुतिः . अतति सततं गच्छति . पान्थे त्रिश् . ## अव्यश् अद--तुमर्थे तवेङ् . अत्तुमित्यर्थे %% यजुश् . %% वेददीपः . ## स्त्री अतति सततंसम्बध्नाति अत--तक् इडभावः . मातरि, स्त्रियाः--श्वश्र्वाञ्च . स्वार्थेके कापि अत इत्त्वे . अत्तिकाप्यत्र . ## त्रिश् अत्यते सर्वदा सम्बध्यते कर्ग्मणि क्तिन् . मातरि, ज्येष्ठभगिन्यां, स्त्रियाः--श्वश्र्वाञ्च . स्वार्थे कन् . तत्रैवार्थे . ## पुश् अद्--तृच् . परमेश्वरे, %% शारीरकसूत्रम् तस्य अत्तृत्वञ्च %% श्रुतौ सर्वभक्षकत्वेनोक्तेः . अधिकमदितिशब्दे वक्ष्यते भक्षणकर्तृमात्रे त्रिश् स्त्रियां ङीप् . %% भारश् . ## नश् अतति जयपराजयावत्र अत--न . युद्धे . निरु0 ## पुश् अत--नु . वायौ . सततगन्तरि . पथिके त्रिश् . uõà0 ## त्रिश् अतति शीघ्रं गच्छति कर्तरि यत् . शीघ्रगेऽश्वे, %% ताश् ब्राश् . %% वेदः . ## पुश् अतिक्रान्तोऽग्निष्टोममधिकफलदत्वात् अत्याश् सश् . %% गवामयनसंस्थयज्ञभेदे . ## पुश् अतिक्रान्तोऽङ्कुशं तत्पीडनमनादृत्य यथेष्टं प्रवृत्तत्वात् अत्याश् सश् . अङ्कुशाघातानादरेण यथेच्छं प्रवृत्ते उत्कटे दुर्दान्ते गजे . ## त्रिश् अतिक्रान्तोऽङ्गुलिं तत्परिमाणम् अच् समाश् . अङ्गुलिपरिमाणधिके . ## त्रिश् अतिक्रान्तोऽध्वानम् अत्याश् सश् अच् समाश् . अतिक्रान्तपथे प्राश् सश् . अतः पूजनार्थत्वान्न समाश् . अत्यध्वन् . सुपथि पुश् . ## नश् अतिक्रान्तोऽन्तं सीमाम् अत्याश् सश् . अतिशये . तद्युक्ते सर्वपरिच्छेदातिक्रान्ते त्रिश् . अतिक्रमेऽव्ययीश् . परिच्छेदातिक्रमे नाशातिक्रमे च अव्यश् . %% इति रघुश् %% कुमाश् . %% इति गीता . %<शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति>% च पुराश् . अत्यन्ते भवः ठक् आत्यन्तिकः . अत्यन्तभवे वस्तुनि त्रिश् . नाशातिक्रान्ते त्रिश् %% पञ्चदशी . ## त्रिश् अत्यन्तं भृशं कुप्यति अति + कुप--ल्यु . भृशकोपान्विते अतिकोपयुक्ते . ## त्रिश् अत्यन्तम् अन्तात्ययं अति + antaatyaye अव्ययीभावः तद्गच्छति गम--कर्तरि णिनि . आत्यन्तिके अतिशयगमनशीले च . स्त्रियामत्यन्तगामिनी . ## स्त्री अत्यन्ता निवृत्तिः . स्वप्रतियोगिजातीयप्रागभावासमानाधिकरणे ध्वंसे . यस्यां सत्यां स्वप्रतियोगिजातीयस्यान्यस्य पुनरत्पत्तिर्न भवेत् तादृशी निवृत्तिरत्यन्तनिवृत्तिः %% सांख्यसूत्रम् . सा च मोक्षावस्थायामेव, मोक्षे हि विवेकेनाविद्यानिवृत्तौ तत्कार्यस्य दुःस्वादेः सुतरां समूलमुच्छेद इति तत्र न पुनर्दुखोत्पादः अतस्तत्र दुःखात्यन्तनिवृत्तिः . ## पुश् अत्यन्तेन साकल्येन संयोगः संबन्धः व्याप्तिरिति यावत् अन्तमवसानमतिक्रान्तः संयोगो वा . सन्ततसम्बन्धे, व्याप्तौ च . %% इति पाश् . ## पुश् अत्यन्त सुकुमार इति . (काङ्नी) कङ्गनी वृक्षे राजनिश् . @<[Page 109a]>@ ## puø अत्यन्तः अन्तमतिक्रान्तः नित्यः अभावः कर्मश् . नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्ने संसर्गाभावे . यथा न्यायमते भूतले घटाभावः प्रतीयते स च भूतले घटोनास्ति इति वाक्येन अभिलप्यते सोऽयमभावः, न नाशः, नापि प्रागभावः तयोः समवायि देशवृत्तित्वनियमात् भूतलादेश्च तदभावात् . नाशप्रागभावयोस्तु न अत्यन्तता प्रतियोगिकाले तयोरसत्त्वात् . नापि तयोर्नित्यता प्रागभायस्य प्रयोगिनाश्यत्वात् ध्वंसस्य च प्रतियोगिजन्यत्वात् . भेदस्य नित्यत्वेऽपि संसर्गाभावत्वाभावात् न तथात्वम् . अत्यन्ताभावस्य नित्यत्वेऽपि प्रतियोगिसत्त्वकाले न तत्प्रतीतिः अभावप्रत्यक्षे योग्यानुपलब्धेर्हेतुतया योग्यस्य घटादिरूपप्रतियोगिन उपलब्धौ तदनुपलब्धेरभावात् . नापि एकस्मिन् मावाभावयोः सत्त्वं विरुद्धम् एकस्मिन्नपि वृक्षे कपिसंयोगतद्भावयोरवच्छेदभेदेन सत्त्वदर्शनात् तथा च एकस्मिन्नपि भूतलेऽवच्छेदभेदेन तयोः सत्त्वं न विरुध्यते . द्रव्यादौ गुणतदभावयोः कालरूपाववच्छदभेदेन स्थितिरपि न विरुद्धा . तथा च प्रतियोगिसत्त्वकाले द्रव्ये गुणात्यन्ताभावबुद्धिः प्रतिबन्धकसद्भावेन परं नोदेति इत्येव विरोधमात्रम् . अधिकमभावशब्दे वक्ष्यते . %% भाषाश् . ## त्रिश् अत्यन्तं गच्छति अत्यन्त + ठन् . अतिशयितगमनकारिणि . अतिशयितमन्तिकं निकटं प्राश् सश् . अतिनिकटे नश् . तद्वृत्तौ त्रिश् . नाहैवात्यन्तिके नोदूरे तत् स्थापयेदिति . अत्याश् सश् . अतिक्रान्तसामोप्ये दूरे नश् . तद्वृत्तौ त्रिश् . ## त्रिश् अन्तस्यात्ययः अत्यन्तम् अत्यये व्ययीश् अत्यन्तं गामी अत्यन्त + ख . अतिशयितगतिशीले . %% भट्टिः . ## पुश् अतिशयितोऽम्लोरसः फलपत्रादौ यस्य बश् . (तेतुल) इति प्रसिद्धे तिन्तिडीवृक्षे . अत्यन्ताम्लरसवति वस्तुमात्रे त्रिश् . वनवीजपूरे (टावादेवु) इति प्रसिद्धे वृक्षे स्त्री . अम्लरसस्य लक्षणाद्युक्तं सुश्रुते यथा %% अम्लो जरणः पाचनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही वहिःशीतः क्लेदनःप्रायशो हृद्यश्चेति स एवं गुणोऽप्येक एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्यापादयति तथा क्षताभिहतदग्धदष्टभग्नशूलरुग्णप्रच्युताऽवमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयञ्चेति . अम्लद्रव्याणि च तत्र कानिचित् प्राधान्येन दर्शितानि यथा . दाडिमामलकमातुलुङ्गाम्रातक--कपित्थकरमर्दवरकोलप्राचोनामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समासेनाम्लवर्ग इति . ## स्त्री अत्यस्लं पर्णं यस्याः जातित्वात् ङीप् . अत्यम्लपत्रयुक्ते वनवीजपूरे (टावालेवु) इति ख्याते वृक्षे . ## पुश् अति + इण--अच् . अतिक्रमे, अभावे, विनाशे, दोषे, कृच्छ्रे, अतिक्रम्य गमने, कार्यस्यावश्यम्भावाभावे च . %% स्मृतिः . %% पुराश् अत्ययं कालातिक्रमं न सहते ठक् आत्ययिकः . विलम्बाक्षमे कार्ये त्रिश् . %<आत्ययिकेषु कार्येषु सद्य एवाधिवासयेदिति>% पुराणम् . ## नश् अतिक्रान्तमर्थमनुरूपस्वरूपं अत्याश् सश् . अतिशये . तद्वति त्रिश् . अत्यये अव्ययीश् . अर्थाभावे अव्यश् . ## त्रिश् अतिशयितोऽल्पः प्राश् सश् . अत्यन्ताल्पे अणुतरे च . ## नश् अतिशयितमशनम् . अतिभोजने %% . ## स्त्री अतिक्रान्ता अष्टिं षोडशाक्षरपादिकां वृत्तिमेकाक्षराधिक्यात् अत्याश् सश् . सप्तदशाक्षरपादके छन्दोभेदे . ## पुश् अतिशयेन आकारः तिरख्यारः अति + आ + कॄ--घञ् . तिरस्कारे . %<श्लाघात्याकारतदवेतेष्विति>% पाश् अतिशयित आकारो मूर्तिः प्राश् सश् . वृहद्देहे पुश् . अतिशयित आकारो यस्य बश् . तद्विशिष्टे त्रिश् . ## पुश् न त्यागः अभावार्थे नश् तश् . त्यागाभावे %% स्मृतिः . ## त्रिश् त्यज--घिणुन् मन्दार्थे नञ् तश् . कर्मफलाननुसन्धानेन कर्मानुष्ठायिनि, त्यागिभिन्ने च . ## पुश् अत्युत्कट आचारः प्राश् सश् . अनुचिताचरणे . अतिक्रमे अव्ययीश् . अचारातिक्रमे अव्यश् . ## नश् न त्यक्तुं शक्यम् शक्यार्थे ण्यत् न कुत्वम् . त्यागाशक्ये त्यागानर्हे च . ## त्रिश् अतिक्रा तम् आदानम् . आदानातिक्रान्ते अतिशयितसादानम् प्राश् सश् . भृशादाने . @<[Page 110a]>@ ## naø ati + à + धा--ल्युट् . अतिक्रमणे, सम्बन्धमात्रे, उपरिस्थापने च . अत्यये अव्ययीश् . आग्न्याधानातिक्रमे अव्यश् . अतिक्रम्य ज्येष्ठमाधानम् . ज्येष्ठातिक्रमेण अग्न्याधाने नश् . ## पुश् अति + अय--घञ् . अतिक्रमे, प्रजाह तिस्रो %% श्रुतिः . अतिक्रान्तलाभे त्रिश् . प्राश् सश् . अतिशयिते लाभे पुश् . ## नश् अति + आ + या--कु . यज्ञियपात्रभेदे . %% ताश् %% भाष्यम् . ## स्त्री अति + आ + रुह--क्तिन् . आरोहणातिशये . विख्यात्यतिशये अतिप्रसिद्धौ च . ## पुश् अतिशयेन समन्तात् अलति पर्याप्नोति अति + आ + अल--अच् . (लालचिता) इति ख्याते रक्तचित्रकवृक्षे, तस्य अत्यल्पकालेन समन्तात् व्यापनात् तत्त्वम् . ## स्त्री प्राश् सश् . अपूरणीयधनादितृष्णायाम् . अत्याश् सश् . आशातक्रान्ते त्रिश् . ## त्रिश् अतिक्रान्त आश्रमान् तद्विहितधर्मान् अत्याश् सश् . सर्वाश्रमत्यागिनि पञ्चमाश्रमिणि संन्यासिनि . अत्रात्याश्रमिन् इत्यप्यत्र . अतिशयित आश्रमः प्राश् सश् . उत्तमाश्रमे संन्यासे पुश् . ## नश् अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयतेऽस्मिन् आ + धा--आधारे क्त . अत्यन्तभीतौ, प्राणहानिशङ्काकरे अनर्थे च . %% नाटकम् . ## स्त्री अतिशयेन अनौचित्येन वा उक्तिः अति + वचक्तिन् . अतिशयोक्तौ, अन्याय्योक्तौ, निर्गुणस्य जडस्य वा आरोपितगुणेन स्तवने . %% इत्युद्भटः . ## स्त्री उक्ता(क्या) एकाक्षरपादिका वृत्तिः ताम् अतिक्रान्ता अत्याश् सश् . द्व्यक्षरपादके छन्दोभेदे . अत्युक्थस्तु उक्थनामकसामभेदातिक्रान्तरि त्रिश् . ## त्रिश् अत्यन्तमुच्छ्रितः . अत्यन्तोन्नते उन्नतेः परमसीमापन्ने . ## त्रिश् अत्यन्त उक्तटः . अत्यन्तोग्रे . %% इति पुराश् . ## त्रिश् अत्यन्तमुत्कृष्टः . परसीमापन्नोत्कर्षयुते . ## अव्यश् ऊर्यादिगणोक्ते अनुकरणशब्दे हिंसायाद्योतकोऽयमित्यन्ये अत्यूमशाकृत्य . गणरत्ने तु अयं न दृश्यते गणपाठे तु दृश्यते iti vivecyam . @<[Page 110b]>@ ## puø अतिशयेन ऊहते शब्दायते अति + ऊह--अच् . कालकण्ठे (डेओ) इति प्रसिद्धे दात्यूहे पक्षिणि . अतिशयेन ऊहस्तर्कः प्राश् सश् . अतिशयितवितर्के . (नील) इति ख्यातौषधौ नीलिकायां स्त्री . अत्ययेऽव्ययीश् . वितर्काभावे अव्यश् . ## अव्यश् अस्मिन् एतस्मिन् वा इदम् + एतद्--वा सप्तम्यास्त्रल् प्रकृतेरश्भावश्च . अस्मिन् एतस्मिन् वेत्यर्थे . %% माघः . न त्रायते केनापि त्रै--बाश् कर्मणि क . अन्यत्राणायोग्ये क्षत्रिये %% यच्च न त्रायते केनचिदत्रं क्षत्रं प्राप्नीत्यर्थः . ## त्रिश् नास्ति त्रपा यस्य . निर्लज्जे . ## त्रिश् अयमित्यर्थे अत्र %% प्रथमार्थे त्रल् ततः कर्मश् . पूज्ये, %% इति भारश् . ## त्रिश् न त्रस्तः . त्रासरहिते त्रासोपाधिरहिते च %% इति रघुः . त्रासोपाधिमन्तरेणेत्यर्थः मल्लिनाथः . ## पुश् न त्रासः अभावार्थे नंश् तश् . त्रासाभावे नश् बश् . त्रासशून्ये त्रिश् . ## पुश् अद--त्रिन् मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः . ब्रह्मणोमानसाः पुत्रा शिष्ठश्चेति सप्त ते इत्युक्ते सप्तर्षिमध्ये मुनिभेदे . %% . अत्र पक्षे वा तलोपे अत्रिरित्यपि . त्रिभिन्ने त्रिश् बहुवचनान्तः . अस्य उत्तरदिशि तारारूपेणापि स्थितिः वृहत्संहितायामुक्ता यथा %% इति .. अत्रेर्वर्गाश्च तत्रैवोक्ता यथा %% इति . अधिकं सप्तर्षि शब्देदृश्यम् . अद--त्रिनि . अत्रीत्यप्यत्र उणादिश् . ## पुश् अत्रेर्नेत्रात् जातः जन--क्त 5 तश् . चन्द्रे, चन्द्रो हि प्रजासर्गार्थं तपस्य तोऽत्रेर्नेत्रात् जातोयथा . पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः . ब्रह्मणो मानसात् पूर्बं प्रजासर्गं विधित्सतः . तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्वृतः . कर्मणा मनसा वाचा शुभान्येव चचार सः . अहिंस्रः सर्वभूतेषु धर्मात्मा शंसितव्रतः . काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः . अनुत्तरं नाम तपो येन तप्तं महत् पुरा . त्रीणि वर्षसहस्राणि दिव्यानीति ह नः श्रुतम् . तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह . सोमत्वं तनुरापेदे महासत्त्वस्य भारत . ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः . नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः . तं गर्भविधिना हृष्टा दश देव्यो दधुस्तदा . समेत्य धारयामासुर्न च ताः समशक्नुवन् . स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः . पपात भासयन् लोकान् शीतांशुः सर्वभावनः . यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः . ततस्ताभिः सहैवाशु निपतात वसुन्धराम् . पतितं सोममालोक्य ब्रह्मा लोकपितामहः . रथमारोपयामास लोकानां हितकाम्यया . स हि वेदमयस्तात! धर्मात्मा सत्यसङ्गरः . युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम् . तस्मिन्निपतिते देवाः पुत्त्रेऽत्रेः परमात्मनि . तुष्टुवुर्ब्रह्मणः पुत्त्रा मानसाः सप्त ये श्रुताः इति हरिवंशे . ## पुश् अत्रेर्दृशोनेत्राज्जायते जन--ड 5 तश् . चन्द्रे अत्रिनेत्रजादयोऽप्यत्र . तद्विवृतिरत्रिजशब्दे दृश्यम् . ## स्त्री अत्रिभारद्वाजवंशयोः मैथुनम् %% वुन् %% न्नित्यमरोक्तेः स्त्रीत्वम् . तद्वंशजातयोः स्त्रीपुंसयोर्मैथुने . ## स्त्री अत्रेः संहिता स्मृतिः . वर्णाश्रमाचारादिबोधके अत्रिप्रणीते धर्मशास्त्रभेदे . ## स्त्री न त्वरा शीघ्रम् अभावार्थे नश् तश् . त्वराभावे %% स्मृतिः . ## पुश् नास्ति त्सरुरिव मुष्तिबन्धनस्थानं यस्य . मुष्टिबन्धनस्थानशून्ये खड्गाकारे यज्ञियपात्रभेदे चमसे . ## अव्यश् cu0--अर्थ--ड पृषोश् रलोपः . संशये, आरम्भे आनन्तर्ये, प्रश्ने, विकल्पे, प्रकरणे, समुच्चये पक्षान्तरे च . मङ्गलं तु नास्यार्थः किन्तु अर्थान्तरप्रयुक्तोऽप्ययं श्रुत्या मङ्गलसाधनं भवति . %% वित्युक्ते स्तस्य श्रवणेन मङ्गलसाधनत्वम् अतएव शारीरकभाष्ये %% त्युक्तम् . तत्र %% साधनचतुष्टयानन्तर्यार्थे %% इत्यादौ चानन्तर्ये, %% मित्यत्र अधिकाररूपारम्भे %<शब्दोनित्यः अथा नित्य>% इत्यादौ संशये, संशयश्च एकधर्मिकं कोटिद्वयज्ञानं तत्र कोट्युपस्थापनस्य संशयहेतुत्वात् प्रकृते तस्यैव संशयशब्दार्थता विकल्पश्च संशयविशेष एव . %% प्रश्ने, अथ शब्दानुशासनमित्यत्र मङ्गलार्थतयोपादानमर्थस्तु अधिकार एव %% वेण्याम्, अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसीत्यादौ गीतायां च पक्षान्तरे, अथातोधर्मं व्याख्यास्याम इत्यादौ कात्र्स्न्ये, %% इत्यादौ समुच्चये, स्वरादिपाठादस्याव्ययत्वम् . ## अव्यश् अथ + कायतेः कवतेर्वा बाश् डिमि . स्वीकारे . स्वीकारश्चेह नादानं, किन्तु अन्योक्तपदार्थस्य वक्तुः तथात्वेनाभ्युपभात्मकज्ञानम्, तत्र द्योतकत्वमस्य शब्दस्य, यथा कस्यचित् %% प्रश्ने अथकिमित्यादिना पृष्टवस्तुनः यथावृत्तत्वाभ्युपगमः स च वक्तुरेव . ## पुश् अथर्वा तदुक्तविद्याऽस्त्यस्य ज्ञातृत्वात् अच् पृश् न टिलोपः . शिवे, त्रिकाण्डश् . ## पुश् अथर्वणि तदुक्तशान्त्यादौ कुशलः bàø is sittvena भत्वाभावात् न टिलोपः . अथर्ववेदोक्तकर्माभिज्ञे ब्राह्मणे पुरोहिते च मेदिनिः . ## पुश् अथ + ç--वनिप् शकश् . अथर्वनामकमुनिविशेषे, स च कल्पभेदे ब्रह्मणो ज्येष्ठः पुत्रः यथोक्तं मुण्डके . %% त्युपक्रम्य ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तम् %% इति भाष्यम् . %% अथर्वायेत्युक्तेः अथव शब्दोऽदन्तोऽपि %% पृषोश् नलोपः . अथर्वणाऽधीतत्वात् वेदवेदे पुश् . ततः तद्वेदाधीते वा ठक् आथर्वणिकः, अथर्वणा दृष्टं साम अण् आथर्वणम् . तेन प्रोक्तम् अधीयते कृतठको लुक् . अथर्वाणः . तत्प्रोक्ताध्यायिप्रभृतिष्वर्थेषु . @<[Page 112a]>@ ## puø अथर्ववेदं तदुक्तं कर्म वा वेत्ति विद--क्विप् . अथर्ववेदस्य %<शन्नो देवीरभीष्टय>% इत्यादिकस्य, तद्विहिताभिचारादिकर्मणश्च वेत्तरि वशिष्ठादौ . %% इति रघुः . ## पुश् कर्मश् . वेदभेदे तद्विवृतिः %% चरणव्यूहोक्ता . तस्याध्ययनप्रचारभेदादि विष्णुपुराणेऽभिहितं यथा %% .. एतस्य उपनिषदः एकत्रिंशत् तासां नामानि यथा प्रश्नः 1 मुण्डकं 2 माण्डूक्यम् 3 अथर्वशिरः 4 अथर्वशिखा 5 वृहज्जावालिः 6 नृसिंहतापनी 7 नारदपरिव्राजकः 8 सीता 9 शरभः 10 नारायणः 11 रामरहस्यम् 12 रामतापनी 13 शाण्डिल्यः 14 परमहंसपरिव्राजकः 15 अन्नपूर्णा 16 सूर्यात्या 17 पाशुपतम् 18 परब्रह्म 19 त्रिपुरातापनी 20 देवी 21 भावना 22 भस्म 23 जावालिः 24 गणपतिः 25 महावाक्यम् 26 गोपालतापनी 27 कृष्णतापनी 28 हयग्रीवः 29 दत्तात्रेयः 30 गरुडः 31 एताश्च प्रायशः ब्रह्मविद्यातदङ्गोपासनाप्रतिपादिकाः मुक्तिकोश् . ## स्त्री अथर्वणः वेदस्य शिखेव ब्रह्मविद्याप्रतिपादकत्वेन श्रेष्ठत्वात् . तद्वेदीये ब्रह्मप्रतिपादके तन्नामके उपनिषद्भेदे . ## नश् अथर्वणः शिरैव ब्रह्मविद्याप्रतिपादकतया अरेष्ठत्वात् स्वनामख्याते अथर्वोपनिषद्भेदे . @<[Page 112b]>@ ## puø अथर्वा चाङ्गिराश्च निश् अच् . एतयोमुन्योः . उपचारात् तद्दृष्टमन्त्रादिभेदे च %% तच्च . %% . %% सूक्तञ्च .. अथश् 18, 1, 58, 61, ## पुश् 6 तश् . %% बुधे . ## स्त्री न + थुर्व अच् पृश् उलोपः गौश् ङीष् . अहिंसिकायाम् %% वेदः . ## अव्यश् अथेति वायते अथ + वा--का . पक्षान्तरे %% %% च रघुः . %% भाषाश् . ## अव्यश् अर्थ--डो पृषोश् रलोपः . अथशब्दार्थे आरम्भादौ . %% अथशब्दार्थे . ## बन्धने भ्वाश् परश् इदित् सकश् सेट् . अन्दति आन्दीत् . ## भक्षणे च अदाश् परश् सकश् अनिट् . अत्ति अवसत् जघास अत्ता अत्स्यति . सनि जिघत्सति . क्त--ओदनार्थे अन्नम् अन्यत्र जग्धम् घञ् घसः--आदः क्तिन् जग्धिः . %% इति स्मृतिः . %% ÷àø såø . %% iti . ## पुश् नास्ति दंष्ट्रा दशनसाधनदन्तविशेषः यस्य . भग्नाशीदन्ते सर्पे . प्रधानदन्तरहिते त्रिश् . ## त्रिश् विरोधार्थे नश् तश् . दक्षत्वविरोधिमान्द्यवति . ## त्रिश् दक्षिणोऽनुकूलः कुशलश्च विरोधार्थे नश् तश् . दक्षिणत्वविरुद्धनैपुण्यप्रतिकूलत्ववति, वामाङ्गे च . नास्ति दक्षिणा कर्मसमाप्तौ देया यत्र . दक्षिणाशून्ये यज्ञादौ . दक्षिणादानस्य नित्यत्वं दक्षिणाशब्दे वक्ष्यते %% . ## त्रिश् शास्त्रविधिनाग्निना न दग्धः . शास्त्रविधिनाऽकृताग्निसंस्कारे . %% श्राद्धमन्त्रः . दग्धभिन्ने त्रिश् . ## त्रिश् न दण्डमर्हति यत् . दण्डानर्हे %% याज्ञश् . %% मनुः . स्मृत्यादौ कर्मविशेषे दण्डः तदभावश्च उक्तोऽनुसन्धेयः तत्र केचिददण्ड्याः संगृह्यन्ते . %% . यानवाहकदण्डाभावे प्रयोजकमुक्तम् अति वर्तनशब्दे, क्षेत्रे देयप्रावरणविशेषमुक्त्वा तदकरणे दण्डाभावो मनुनोक्तः यथा %% %% इति %% स्मृतिः . ## स्त्री दा--क्त नश् तश् . परिणयार्थमदत्तायां स्त्रियाम् . %% इति स्मृतिः अदत्तमात्रे त्रिश् . अप्राशस्त्ये नश् तश् . अदत्तन्तु भयक्रोधेत्याद्यभिहितलक्षणे दानाभासेनार्पिते दत्त्वापि प्रत्याहर्तुं योग्ये त्रिश् . तच्चोक्तं नारदेन यथा %% . अस्यार्थः भयेन वन्दिग्राहादिभ्यो दत्तम् . क्रोधेन शत्र्वादिवैरनिर्यातनायान्यस्मै दत्तम् . पुत्त्राविहोनतादिनिमित्तशोकाविष्टेन दत्तम् . उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम् . परिहासेनोपहासेन दत्तम् . एकः स्वद्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददादीति दानव्यात्यासः . छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य ददाति . बालेनाप्राप्तषोडशवयस्केन मूढेन, लोकवेदानभिज्ञेन अस्वतन्त्रेण पुत्त्रदासादिना, आर्तेन रोगाभिभूतेन, मत्तेन मदनीयप्रमत्तेन, उन्मत्तेन, वातिकाद्युन्मादग्रस्तेन वा अपवर्जितं दत्तम् . तथाऽयं मदीयमिदं कर्म करिष्यतीति प्रतिलाभेच्छया दत्तम् . अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम् . यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्तमदत्तमित्युच्यते प्रत्याहरणीयत्वात् . आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् . %% इति कात्यायनस्मरणात् . तथेदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् . %% इति . योग उपाधिः . योगेनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे तान् विक्रयादीन् विनिवर्तयेदिति . यः पुनः षोडशप्रकारमप्यदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयोर्दण्डो नारदेनोक्तः . %% इति . मिताक्षराश् . ## त्रिश् अदत्तमादत्ते आ + दा--णिनि 6 तश् . अदत्तस्य ग्राहके %% इति स्मृतिः . ## त्रिश् अद--बाश् अत्रन् . अदनीये %% ऋश् 5, 49, 3, अदत्रया, अदनीयानीति भाश् . ## त्रिश् अमुमञ्चति अदस् + अन्च--क्विप् अद्र्यागमः . अदोगते, स्त्रियाम् अदद्रीची असर्वनामस्थानाद्यचि तु अदद्रीचः इत्यादि . अस्य दस्य वा मत्वोत्त्वे अमुद्र्यङ् अमुमुयङ् इत्यादयोऽप्यत्र . ## पुश् नास्ति दन्तोऽस्य . पूषरूपे आदित्यभेदे वा कप् तत्रैव . %% छन्दोगपश् . तस्यादन्तता च दक्षयज्ञभङ्गसमये वीरभद्रेण कृता यथा भागवते 4 स्कन्धे . %% इति . अतएव तस्यादन्ततया पिष्टवरुभुक्त्वं तदपि तत्रैवोक्तम् प्रह्मप्रसादितेन शिवेन पश्चात् दक्षादि वरदानसमये %% श्रुतावपि %% अदन्तकत्वेन पिष्टकभागित्वमुक्तम् . दन्तहीने, अजातदन्ते च त्रिश् . %% वायुश् . नृणां दन्तजननकालस्तु षण्मास एव शुद्धितत्त्वे निर्णीतः पशूनान्तु %% अङ्गिरोवचने द्विवर्षोत्तरकाले गवां दन्तजन्मकथनं पशुमात्रोपलक्षणम् अत्रैव काले (आदांता) इति लोके प्रसिद्धिः सा च गवामिव महिषाश्वादीनामपि तथैव . अत् अन्ते यस्य बश् . अकारान्तशब्दे पुश् . ## दन्भ--क्त नश् तश् . अहिंसिते %% ऋश् 1, 959, अदब्धैरहिंसितैरिति भाश् . %% इति वेदः . ## पुश् अदब्धेन अहिंसनेन आयौति à--या--ku3 तश् . अहिंसायुक्ते अग्नेऽदब्धायो अशीततमेति यजुश् अदब्धायो . अहिंसित! यजमान इति वेददीपः . ## त्रिश् न दभ्यते कर्मणि बाश् क . अहिंस्ये %% इति ऋश् 5, 86, 5 अदभौ अहिंस्यौ इति भाश् . ## त्रिश् दन्भ--रक् दभ्रमल्पं नश् तश् . अनल्पे %% भारविः . ## पुश् अभावार्थे नश् तश् . दम्भाभावे . नास्तिदम्भो यस्य . दम्भरहिते त्रिश् . %% इतिपुराश् . ## त्रिश् न दम्यतेऽसौ . अदमनीये . गवामेकवर्षपर्यन्त कालेऽदम्यता %% स्मृतिः अप्राप्तकः अप्राप्तदम्यावस्थ इति रघुश् तेन %% इत्येकवाक्यतया एकवर्षकालपर्यन्तकाल एव वत्सानामदम्यत्वं प्रतीयते . ## नश् न दर्शनम् अभावार्थे नश् तश् . दर्शनाभावे लोपे, विनाशे च %% पाश् . नास्ति दर्शनं यस्याः बश् . दर्शनाविषये दृष्टिशून्ये च त्रिश् . ## पुश् दल्यते भिद्यते इति दलं पत्रं दल--कर्मणि घञ् नश् बश् . दलशून्ये (हिजल) इति ख्याते वृक्षे . पत्रशून्ये वृक्षमात्रे त्रिश् . घृतकुमार्यां स्त्री . दलः खण्डः . तच्छून्ये त्रिश् . ## त्रिश् न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया निर्धारणाय पुरोवर्तिन्येवाङ्गुलिनिर्देशः सम्भवति नापुरोवर्तिनि . न + दस्--क्विप् . अपुरोवत्तिनि परोक्षे ज्ञाते वस्तुनि . सर्वनामता . %% नैषधम् . परलोके %% पुराश् . %% विप्रकृष्टे एवास्य प्रयोगः . यच्छब्दाकाङ्क्षिततच्छब्दाप्रयोगेऽस्य तदर्थबोधकता . यथा %<आनन्दयति ते नेत्रे योऽधुनासौ समागत इत्यादौ>% . अतएवोक्तं काव्यप्रकाशे इदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते इत्युक्तम् यच्छब्दस्य तु निकटस्थितत्वे तच्छब्दस्यापि प्रसिद्धपरामर्षितेति वदता च तेन तच्छब्दस्येव इदमदःशब्दयोरपि प्रसिद्धार्थकता तत्रैवोक्ता . यथा %% इत्यादौ प्रसिद्धार्थकता . अन्यथा स इत्यनेन पुनरुक्तत्वापत्तेः अतएव दर्पणकृता %<आनन्दयति ते नेत्रे योऽसौ सुभ्रु! समागत>% इति पद्ये यच्छब्दस्य सन्निकृष्टतया तच्छार्थावाचकत्वमाशङ्क्य आनन्दयति ते नेत्रे योऽधुनासौ समागत इत्येवं पाठःपरिवर्तितः . यच्छब्देनानाकाङ्क्षितत्वेतु न तच्छब्दार्थाभिधायित्वं किन्तु प्रसिद्धाद्यभिधायकता यथा असौ मरुच्चुम्बितचारुकेशर इत्यादौ नात्र तच्छब्दार्थप्रतीतिरिति काव्य प्रकाशे उक्तम् . तथा च यच्छब्देनाकाङ्क्षास्थले एव यच्छब्दस्यासन्निकृष्टतयोपात्तस्यादःशब्दस्य तच्छब्दार्थकता नान्यथेति सुस्थितम् . %% सूत्रनिर्देशात् अनुपदेशे अदसः गतिसंज्ञा तेन अदः कृत्यादः कृतमित्यादौ गतित्वेन समासे ल्यप् . वरं प्रति उपदेशे तु अदः कृत्वा अदः कुरु इत्यादौ न गतित्वम् . अस्य गतिसंज्ञात्वे नाव्ययत्वमपि . तेनाव्ययपूर्बकतया ल्यप् अर्थस्तु अदःशब्दस्येव . ## त्रिश् नश् तश् . दातृभिन्ने %% पुराश् . %% नीतिश् . स्त्रियां ङीप् . ## नश् न दानमभावार्थे नश् तश् . दानाभावे . नास्तिदानं त्यागोमदजलं वा यस्य . दानशून्ये त्रिश् . मदजलशन्ये गजे पुश् . %% इति . ## त्रिश् नश् तश् . इन्द्रियदमनाकारके अविनीते च %% इति पुराश् . ## त्रिश् दम्भ ण्यत् नलोपोपधावृद्धी नश् तश् . अहिंस्ये . यत्ते सोमादाभ्यं नाम जागृवीति यश् 7, 2, हे सोम! ते त्वदीयमहिसितं जागृवि जागरणशीलमिति वेददीपः . ## त्रिश् नास्ति दायो येषाम् . दायानर्हेपतितज्ञात्यादौ . %% इति स्मृतिः . @<[Page 115a]>@ ## त्रिश् दायं पित्रादिधनं सम्बन्धितया अदन्ति भुञ्जते अद--अण् 6 तश् नश् तश् . सम्बन्धिधनाग्राहके पतितादि सपिण्डभेदे अदायादाश्च परिगणितमात्रादिभिन्नाः स्त्रियः, %% इति स्मृतेः . द्वादशविधान् पुत्रानुक्त्वा कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा . स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवा इति मनूक्ताः कानीनादयश्च वेदितव्याः तथा विभागानार्हा अपि क्लीवादयोऽदायादा इत्यवसरे वाच्यम् . सपिण्डभिन्ने च . ## त्रिश् दायमर्हन्ति दाय + ठक्--नश् बश् . दायादशून्ये %% स्मृतिः दायग्राहकपुत्रादिशून्यं तदर्थः . ## त्रिश् न दग्धुमर्हति दह--अर्हार्थे ण्यत् नश् तश् . शास्त्रोक्तविधिना अग्निसंस्कारानर्हे पतितादौ ते च स्मृतौ दर्शिता यथा . %<शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः . आदरात् परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः . नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता . निगृहीतः स्वयं राज्ञा चौर्यदोषेण कुत्रचित् . परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः . असमानैश्च संकीर्णैश्चाण्डालाद्यैश्च विग्रहम् . कृत्वा तैर्निहता ये तु चाण्डालादीन् समाश्रिताः . गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः . क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्वन्धनं जलम् . गिरिवृक्षप्रप्रातञ्च ये कुर्वन्ति नराधमाः . कुशिल्पजीविनश्चैव सूनालङ्कारकारिणः . मुखेभगाश्च ये केचित् क्लीवप्राया नपुंसकाः . ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः . महापातकिनोये च पतितास्ते प्रकीर्तिताः . पतितानां न दाहः स्यान्नान्त्येथिर्नास्थिसञ्चयः . नचाश्रुपातः पिण्डं वा कार्थ्यं श्राद्धादिकं क्वचित् . एतानि पतितानाञ्च यः करोति विमोहितः . तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्नचान्यथा>% इति . दग्धुमशक्ये निरयवत्वात् परमात्मनि . %% इत्युपक्रम्य %% गोतायां तस्यादाह्यत्वोक्तेस्तथात्वम् . ## स्त्री न दीयते खण्ड्यते वृहत्त्वात् दो--क्तिच् नश् तश् . दातुं छेत्तुं न योग्यायां पृथिव्याम् %% ताश् ब्राश् %% भाष्यम् . वाचि निरुक्तश् . दितिर्दनुजमाता विरोधार्थे नश् तश् . तद्विरोधिन्यां देवमातरि %% भारतम् आदिपश् . एता एव कश्यपाय दक्षेण दत्ता यथोक्तं तत्रैव %% अदितिरदीनादेवमातेति निरुश् . तद्देवताके पुनर्वसुनक्षत्रे . अत्ति प्राणिजातम् अद--इतिच् . सर्वनाशके मृत्यौ, पममेश्वरे च पुश् . %% ति बृश् उश् दितिः खण्डनम् . तच्छून्ये अखण्डे . %% यजुश् %% वेददीपः . ## पुश् अदितेर्जायते जन--ड . देवे . %% भारतम् द्वादश आदित्याः शक्रादयः शक्रमुख्याश्च देवाश्चेत्यर्थः . ## पुश् 6 तश् . देवे अदितिसुतादयोऽप्यत्र . ## त्रिश् दी--क्त नश् तश् . अकातरे कातर्यरहिते . ## त्रिश् नश् तश् . स्मृत्युक्तदुरदृष्टसाधनतारूपदोषरहिते . %% इति स्मृतिः दुष्टानि च दुष्टशब्दे वक्षयन्ते . ## नश् नश् तश् . दूरत्वविरोधिसामीप्ये %% इति पुराश् . तद्वति त्रिश् . %% रघुः . ## त्रिश् नश् तश् . दूषितभिन्ने स्मृत्युक्ते दोषानर्हे द्रव्यभेदे च . दूषितञ्च अस्पृश्यस्पर्शवत्त्वेन, पर्युषितत्वेन, विरसत्वेन, दोषजनकादृष्टविशेषहेतुत्वेन च स्मृत्यादौ दुष्टत्वेन कीर्तितम् तस्यैव क्वचिद्विषये प्रतिप्रसवः स्मृतावुक्तस्तादृशपदार्थएवादूषितम् . दूषितविवरणं दुष्टशब्दे वक्ष्यते . ## त्रिश् नास्ति दृक् दृष्टिरस्य . अन्धे चक्षुरिन्द्रियशून्ये . न पश्यति दृश--कर्तरि क्विप् नश् तश् . अदर्शके त्रिश् . ## त्रिश् नश् तश् . दृश्यभिन्ने . न द्रष्टुमर्हति . दर्शनानर्हे, परमेश्वरे च . %% श्रुतिः . ## नश् दृश--क्त नश् तश् . पुण्यापुण्यरूपे भाग्ये इन्द्रियायोग्यत्वात् तस्यादृष्टत्वम् . अदृष्टसत्त्वे प्रमाणञ्च . %% इति %% चेति कुसुश् . अस्याभिप्रायः . इह हि जगति उच्चावच विचित्राः सुखदुःखानुभवरूपा भोगाः प्रत्यात्मवेदनीयाः, ते च न नित्या उत्पत्तिविनाशशालित्वात् अतएव न सदातनाः किन्तु कादाचित्का एव, सति च तेषां कादाचित्कत्वे हेतुसापेक्षत्वमेव तथा हि विमता भोगव्यक्तयः हेतुसापेक्षाः कादाचित्कत्वात् घटवत् . यद्यत् कादाचित्कं तत्तत् हेतुसापेक्षं यथा घटः भवन्ति च भोगव्यक्तयः कादाचित्काः तस्मात् हेतुसापेक्षा इति पञ्चावयवन्यायेन भोगानां हेतुसापेक्षत्वसिद्धिः स च हेतुः न लौकिकप्रत्यक्षादिविषयः कश्चित् सम्भवति तदन्वयव्यतिरेकाभावात् न च कालस्यैव तद्धेतुत्वेनार्थान्तरापातः . कालस्य साधारणकारणतया चिवित्रभोगं प्रत्यनियामकत्वात् अन्यथा कालस्यैकरूपतया सर्बदा सर्वभोगप्रसङ्गः . एतेन तत्तत्कालत्वेन कारणताकल्पनेऽपि न निस्तारः तत्तत्कालव्यक्तीनां पुरुषमात्रसाधारण्येन प्रत्यात्मविचित्रभोगोपपादकत्वानुपपत्तेः . अतो विचित्रभोगान्यथानुपपत्त्या तदाधायकमलौकिकं कारणं यत् कल्पनीयं, तदेवादृष्टम् . एवमनुमानेन आगमप्रामाण्यानभ्युपगन्तॄन् प्रति अलौकिकादृष्टसाधनम् . आगमेन तु तत्सिद्धिरेवमभियुक्तैरभ्युपेता %% वाक्ये समभिव्याहृतस्वर्गसाधनत्वं यागे विधिप्रत्ययेन बोध्यते तच्च न सम्भवति, स्वर्गादेः कालान्तरभावितया आशुविनाशिनो यागादेस्तदानीमसत्त्वेन कारणत्वासम्भवात् अतो विधिबोधितं यागादेरिष्टसाधनत्व फलकालपर्यन्तस्थायिस्वजन्यव्यापारं विनानुपपन्नमित्यनुपपत्तिज्ञानेन द्वारीभूतमपूर्बं कल्प्यते . तदमिप्रायेणैव चिरध्वस्तमित्याद्युक्तम् . अतएव %% शास्त्रान्तरे कार्यजननसामग्र्यां दैवपदाभिधेयापूर्बस्य कीर्तनम् . तच्चादृष्टं द्विविधं पुण्यं पापञ्च विहितानुष्ठानजन्यं पुण्यं, निषिद्धानुष्ठानजन्य पापम्, तदुभयमपि त्रिविधं, प्रारब्धं फलदानोन्मुखं सञ्चित ञ्चेति . देहाद्यारम्भकमदृष्टं प्रारब्धं, बहूनामदृष्टानां चिरसञ्चितानां मध्ये फलविपाकाय उन्मुखं फलदानोन्मुखं, तद्भिन्नं सञ्चितम् . तत्र %% शास्त्रात् %% इत्युक्तेश्च कालस्य सर्वनाशकत्वेऽपि नादृष्टनाशकत्वम् %% शास्त्रान्तरात् किन्तु भोगादेव क्षयः . तथा पुण्यस्य कर्मनाशाजलस्पर्शादितोऽपि नाशः, पापस्य प्रायश्चित्तादिना नाशः . प्रारब्धातिरिक्तपुण्यापुण्यकर्मणां तत्त्वज्ञानात् नाशः . %% गीतादिशास्त्रात् . इदमदृष्टं वेदान्तिभिर्नानुमन्यते तैर्हि कर्मणः सूक्ष्मावस्थापन्नसंस्कारविशेष एवादृष्टस्थानीयतयाङ्गीक्रियते इति भेदः . तच्चानुशयशब्दे विस्तरतो वाच्यम् . तच्चादृष्टमात्मधर्म इति नैयायिका वैशेषिकादयश्चाभ्युपगच्छन्ति . वेदान्तिसाङ्ख्यपातञ्चलास्तु बुद्धिधर्म इति भेदः . तेषां मते हि कर्तृत्वस्य बुद्धिधर्मतया %<शास्त्रदेशितं फलमनुष्ठातरोति>% न्यायांत् तत्रैवादृष्टोत्पत्तेरुचितत्वम् अन्यकृतकर्मणा अन्यस्यादृष्टोत्पत्तौ अतिप्रसङ्गात् %% सूत्रेण च तथैव प्रतिपादितत्वादधिकमाकरे द्रष्टव्यम् . अस्य च अदृष्टशब्दवाच्यत्वे %% जैमिनिसृत्रं मानम् . तस्यायमभिप्रायः %% इति धर्मे वेदैकसमधिगम्यत्वमुपक्षिप्तं तस्य द्रढीकरणार्थमिदं सूत्रं प्रवृत्तम् . %% इति ऋश् भाष्यम् . सूत्रार्थस्तु प्रत्यक्षं चक्षुरादि न तद्ग्रहणे निमित्तं तेषां विद्यमानोपलम्भहेतुत्वात् धर्मस्य च प्राक् अविद्यमानत्वात् . लिङ्गराहित्याच्च नानुमानविषयत्वमप्यस्ति . सुखदुःखयोस्तद्गमकत्वेन लिङ्गत्वसम्भवेऽपि तयोर्लिङ्गत्वज्ञानमपि वेदैकगम्यं, कस्य कर्मणः? किं फल? मित्यध्यवसायस्य वेदैकसमधिगम्यत्वात् सुखदुःखाभ्यां सामान्येन धर्माधर्ममात्रानुमानेऽपि तद्विशेषप्रतिपत्तौ वेदस्यैव साधनत्वादिति प्रतिज्ञातं धर्मस्य नोदनामातप्रमाप्रकत्वं सुस्थितमिति . दृष्टभिन्ने त्रिश् %% स्मृत्यन्तरम् . %% नैषश् . अज्ञातमात्रे त्रिश् . %% . हितोश् . %% स्मृतिः %% रघुश् . अदृष्टहेतुके भयादौ च . दैविकाग्निभयादेरदृष्टसाध्यत्वाददृष्टत्वम् . @<[Page 117a]>@ ## त्रिश् न पूर्वं दृष्टः सह सुपेति सश् परनिश् . पूर्बमदृष्टे . %% गीता . ## स्त्री विरुद्धा दृष्टिः विरोधार्थे अभावार्थे वा नश् तश् . क्रूरदृष्टौ, सरोषवक्रदृष्टौ, दर्शनाभावे च . बश् . दृष्टिशून्ये त्रिश् . ## त्रिश् नश् तश् . देयभिन्ने दानायोग्ये च . दानायोग्यञ्च पुत्त्रादि--%% याज्ञश् %% इत्येवं स्मृतिनिषिद्धदाने वस्तुनि %% तदादानमपि स्मृतौ निषिद्धम् . %% स्मृतिः . ## त्रिश् न देवान् त्रायते प्रीणाति अनेन त्रै--करणे क . देवप्रीणनासाधने अन्नादौ %% श्रुतिः . ## पुश् नश् तश् . देवमातृकदेशभिन्ने नदीवृष्ट्यम्बु सम्पन्नव्रीहिपालितदेशे . %% इति भारश् . ## त्रिश् न देव याति प्राप्नोति या--कु . देवाप्रापके . %% çø 5, 9, 11 . ## puø नश् तश् . गर्हितदेशे अयोग्यदेशे च . %% स्मृतिः . %% इति स्मृतिः . गर्हितदेशाश्च स्मृतौ दर्शिताः केचित् संगृह्यन्ते . %% इति विष्णुश् . %<आनर्तकाङ्गमगधाः सुराष्ट्राः दक्षिणापथः . तपा च सिन्धुः सौवीरा एते सङ्कीर्णयोनय इति>% %% बौधाश् . %% स्मृतिः . इष्टदेशेऽपि केचित् श्राद्धतर्पणादौ विशेषतोवर्ज्याः यथा %% . %% शङ्खलिखितौ . %% एवमन्येऽपि गर्ह्यत्वयोजकाः स्मृत्याद्युक्ता वेदितव्याः . %% रिति सीता . @<[Page 117b]>@ ## नश् दैवं वैश्वदेविकश्राद्धं तन्नास्ति यत्र . वैश्वदेविकश्राद्धशून्ये नित्यश्राद्धे . तस्य पार्वणेतिकर्तव्यतया वैश्वदेव श्राद्धप्राप्तौ %% स्मृतौ पर्युदासा न्नात्र वैश्वदैविकम् धिकं नित्यश्राद्धशब्दे वक्ष्यते . अदैविकमप्यत्र . दैवं भाग्यम् . तच्छून्ये, दुर्भाग्यवति च त्रिश् . ## पुश् दोषः स्मृत्युक्तदुरदृष्टसाधनत्वम् अभावार्थे नश् तश् . स्मृत्युक्तदुरदृष्तसाधनत्वदोषाभावे . नश् बश् . दोषशून्ये त्रिश् . अलङ्कारोक्तदोषशून्ययोः शब्दार्थयोः %% काव्यप्रश् . %% सरस्वतीकश् . ## नश् अद्यते देवैः अद--कर्मणि गन् . पुरोडाशे उज्ज्वलदश् . ## अव्यश् अत्यते अत् तं सन्ततं गमनं ज्ञानं वा दधाति क्विप् . याथार्थ्ये, साक्षात्कारे, स्फुटे, अवधारणे, अतिशये च . %% रघुः . यस्य स्यादद्धा न विचिकित्स्यास्तीति श्रुतिः . अयं स्वरादिः, चादिश्च तेनोभयस्वरता . साक्षादादिषु पाठात् अद्धाकृत्येत्यादौ समासे ल्यप् . ## नश् अततीत्यत् अव्ययमाकस्मिकार्थे तथा भाति भा--डु तच् . आकस्मिके उल्कापातादौ, आलङ्कारिकप्रसिद्धे नवरसान्तर्गतविस्मयस्थायिभावके रसभेदे यथोक्तम् %% . यथा %% इति .. तद्वति त्रिश् . %% ज्योतिश् . अद्भुतस्वरूपविभागादि %% ज्योतिषतत्त्वे आर्थवण वाक्ये . %<आपज्ज्ञानाय भूम्यादीनां पूर्बं स्वभावप्रच्यावः देवकर्तृकोऽद्भुत>% इति रघुश् . तेषां त्रैविध्यादि अग्न्युत्पात शब्दे उक्तम् . %% नैषश् . %% भागश् . ## पुश् अद्भुतः स्वनो यस्य बश् . महादेवे . कर्मश् . आश्चर्यशब्दे . बश् . तथा भूतशब्दवति त्रिश् . @<[Page 118a]>@ ## puø atti सर्वान् अद--मनिन् . अग्नौ . ## त्रिश् अद--कर्तरि क्मरच् . भक्षणशीले . ## अव्यश् अस्मिन्नहनि इदम्शब्दस्य निपातः सप्तम्यर्थे . अस्मिन् दिवसे . कृष्ण! त्वदीयपदपङ्कजपिञ्जरान्ते अद्यैव मे विशतु मानसराजहंस इत्युद्भटः . अद्यत्वे इत्यादिभाष्यप्रयोगात् तद्वृत्तावपि अस्य बोधकता . तेनाधारार्थत्वेऽपि अस्य समासान्तरवटकता %% %% कुमारः . एवञ्च वर्तमाने काले वर्तमानकालवृत्तौ च वृत्तिः %% वेणीश् . ## त्रिश् अद्य भवः अद्य + ट्यु तुडागमश्च . अद्यभवे वस्तुमात्रे . स्त्रियामद्यतनी . अद्यतनश्च अतीतो भविष्यच्चेति द्विधा . तत्र अद्यतनभूते लुङ् अपाक्षीत् . अद्यतनभविष्यति ऌट् . पक्ष्यति . अनद्यतनभूते तु लङ्--अपचत् अनद्यतने भविष्यति लुट् पक्त्वा . ## नश् अद्य तद्वृत्तेर्भावः अद्य + त्व . एतद्दिन वसवृत्तित्वे वर्तमानत्वे . ## स्त्री अद्य श्वः परदिने वा प्रसोष्यते अद्य--श्वस् + ख टिलोपः . आसन्नप्रसवायां प्रौढगव्र्भिण्याम् . %% इति पाश् . ## पुश् अभावार्थे नश् तश् . द्रवाभावे . नश् बश् . द्रवशून्ये त्रिश् %% महाभाष्यश् . ## नश् अप्राशस्त्ये नश् तश् . अप्रशस्तद्रव्ये अयोग्यपदार्थे %% ## पुश् अद--क्रिन् . पर्वते, तदवयवे प्रस्तरे ग्रावणि . वृक्षे, सूर्ये, मेघे, परिमाणभेदे च तद्भेदश्च परिमाणशब्दे वक्ष्यते तत्र ग्रावणि, अद्रिषुतः, मेघे %% कुमाश् . ## स्त्री अद्रिः अद्रिनामिका गिरिर्बालमूषिका तस्याः कर्णः कर्णतुल्यं पुष्पान्तःस्थं पत्रं यस्याः गौरादित्वात् ङीष् . बालमूषिकाकर्णतुल्यपुष्पाभ्यन्तरपत्रायां अपराजितायाम् . ## स्त्री अद्रयः कुलाचलाः पर्वताः कीलाः शङ्कव इव यस्याः बश् . पृथिव्याम् . अद्रेः सुमेरोः कोल इव वा . विष्कुम्भपर्वते पुश् . तद्विवरणं अचलकीलाशब्दे दृश्यम् . ## नश् अद्रौ जायते जन--ड 7 तश् . (शिलाजतु) इति स्वनामप्रसिद्धे गन्धद्रव्ये . (गेरि) इति प्रसिद्धे उपधाताविति केचित् . पार्वत्यां स्त्री . पर्वतभवमात्रे त्रिश् . सइंहलीवृक्षे स्त्री राजनिश् . अद्रिजातादयोऽप्युक्तार्थेषु पर्वतजाते दवानले, सूर्यजे हंसे, रूपे आत्मनि च पुश् . ## स्त्री 6 तश् . पार्वत्यां तद्विवृतिः अचलकन्या शब्दे द्रष्टव्या अद्रिसुतादयोऽप्यत्र . %% इति कुमाश् . ## पुश् अद्रिभ्यः द्वेष्टि द्विष--क्विप् . इन्द्रे . तस्य तद्द्वेष्टृत्रं गोत्रभिच्छब्दे दृश्यम् . ## पुश् अद्रिभिर्ग्रावभिर्दुग्धः अभिषुतः 3 तश् . ग्रावाभिषुते सोमे, %% इति ऋश् . 9, 97, 11, %% इति भाश् . ## स्त्री अद्रेर्द्रोणिरिव . पर्वतभवनद्याम् %% इति दशश् . ## पुश् 6 तश् . हिमाचले तद्विवरणम् अचलराजशब्द . ## त्रिश् अद्रेर्बर्ह इव बर्होऽस्य . अद्रिसारे अतिकठिने %% iti çø 10, 63, 3 . ## puø upamàø baø . atikañhine . %% çø 10, 108, 7, . ## puø अद्रिं भिनत्ति भिद--क्विप् 6 तश् . इन्द्रे . गोत्रभिच्छब्दे तद्भेदेन विवरणम् . ## स्त्री अद्रावपि भवति भू--क्किप् 7 तश् . अपराजिता लतायाम् तस्याः पर्वतेऽप्यतिकठोरभूमिके जायमानत्वात्तथात्वम् . पार्वत्यां स्त्री . पर्वतजातमात्रे त्रिश् . ## पुश् अद्रिर्मेघस्तज्जलं मिमीते मा--तृच् . मेघजलनिर्मातरि %% çø 9, 86, 3 . ## puø अद्रीणां राजा टच्समाश् . हिमाचले . अद्रिषु राजतेक्विप् अद्रिराडपि अत्रैव पुश् . विवणमचलराजशब्दे . ## पुश् अद्रिभिः ग्रावभिः सुतः अभिषुतः 3 तश् षत्वम् . ग्रावाभिषुते some . %% çø 9, 72, 4 अद्रिषुतः ग्रावभिरभिषुत इति भाष्यम् . ## पुश् अद्रिभिः संहतम् अभिषुतम् . ग्रावाभिषुते some %% çø 9, 98, 6, adririva संहतः कठिनः . अतिकठिने त्रिश् . ## पुश् अद्रेः सार इव . लौहे . अद्रेरिव सारोऽस्य अतिकठिने त्रिश् . ## त्रिश् अद्रिसारात्मकः . अत्यन्तकठिने . @<[Page 119a]>@ ## puø अद्रीणाम् अद्रेर्वा ईशः 6 तश् . हिमाचले, शिवे च . ## त्रिश् द्रुह--क्वनिप् नश् तश् . द्रोहाकर्तरि--%% ऋश् 5, 70, 2, %% भाष्यम् . ## त्रिश् द्रुह--घञ् वेदे घत्वम् नश् बश् . droharahite %% çø 3, 32, 6, %% bhàø . नश् तश् . द्रोहाभावे पुश् . ## त्रिश् अद्रोघः अवितो येन . अद्रोहरक्षके . %% इति वेदः . ## पुश् अभावार्थे नश् तश् . द्रोहाभावे %% %% च पुराश् . ## नश् न द्वयम् . द्वित्वाभावे . नास्ति द्वयं द्वित्वं तज्ज्ञानं वा यस्य . सर्वात्मतया आत्मज्ञे ब्रह्मात्मैक्यज्ञे, अभेदे च . %% इति वेश् साश् . ब्रह्माद्वयं पश्यत इति अद्वयं विज्ञानाभेदः पदार्थानामस्त्यस्य वादकत्वेन अस्त्यर्थे अच् . बौद्धभेदे ते हि %% पदार्थानां संविदभिन्नत्वं वदन्ति विवरणं बौद्धशब्दे दृश्यम् . ## पुश् अद्वयं वदति सर्वमेव वस्तु चित्खंरूपं नान्यदतो द्वितीयमस्तीति वदतीति वद--णिनि . अद्वैतवादिनि वैदान्तिके, वाह्यर्थाभावेन ज्ञानात्मकं सर्वं वस्तु स्वीकुर्वति बौद्धे च . ## त्रिश् नास्ति द्वयं द्वित्वमस्य बश् यीगविभागात् असिच् समाश् . द्वित्वरहिते . %% ऋश् 1, 187, 3, %% इति भाष्यम् . ## पुश् नास्ति द्वयं द्वित्वं भेदः तज्ज्ञानं वा यस्य यत्र वा तादृश आनन्दः . ब्रह्मरूपानन्दे अद्वैतानन्दे . %% वेश् साश् . ## त्रिश् अद्वयमस्त्यर्थे विनि छन्दसि दीर्घः देवपितृयानरूपमार्गद्वयरहिते . %% इति ऋश् 1, 4 159, 3, अद्वयाविनः मार्गद्वयरहितस्येति भाष्यम् . ## त्रिश् द्वयं द्विप्रकारोऽस्त्यस्य बाश् उ नश् तश् . द्विप्रकाररूपकापट्यशून्ये अन्तर्वाह्यैकरूपे %% ऋश् 8, 18, 15 . ## नश् निन्दितं द्वारम् . प्रवेशानर्हे गुप्तद्वारे %% %% च पुराश् . नास्ति द्वारमस्य बश् . प्रवेशायोग्ये दुष्प्रवेशे, अगम्ये अनुपाये च त्रिश् . ## त्रिश् द्विधा इतं भेदं गतम् द्वीतम् तस्य भावः द्वैतं तन्नास्ति यस्य बश् . सजातीयादिभेदशून्ये केवले परमात्मनि . वस्त्वद्वितीयमिति माश् %% श्रुतिः . %% पदत्रयेण ब्रह्मणि भेदत्रयराहित्यमुक्तम् . तथाहि भेदस्तावत् त्रिधा स्वगतभेदः सजातीयभेदः विजातीयभेदश्चेति . वृक्षादीनां स्वावयवशाखादिभ्यो भेदः स्वगतभेदः, घटात् घटान्तरस्य भेदः सजातीयभेदः, घटस्य पटादितो भेदः विजातीयभेदः . ब्रह्मणश्च %% इति सूत्रेण स्वकार्यात् घटादितोऽनन्यत्वात् न स्वगतभेदः . घटादेर्व्यवहारिकसत्त्ववत्त्वेन पारमार्थिकसत्त्ववतो ब्रह्मणः विजातीयत्वेऽपि ततोऽभेदएव तद्भिन्नस्याभावात् %% श्रुत्यन्तरात् तत्सजातीयवस्त्वन्तराभावादेव तद्भेदः सिद्धएवेत्यादिकमाकरे दृश्यम् . द्वितीयशून्ये, असहचरे त्रिश् . ## त्रिश् द्वेष्टुं शीलमस्य, द्विष--एण्यन्--किच्च नश् तश् . प्रियरूपे, %% ऋश् 1, 187, 3, अद्वेषिण्यः अद्वेष्यरसः प्रियरस इति भाष्यम् . ## पुश् न द्वेषः अभावार्थे नश् तश् . द्वेषाभावे . बश् . द्वेषरहिते त्रिश् . %% इति ऋश् 1, 24, 4, %% भाष्यम् . एतेन अद्वेषःशब्दे एतन्मन्त्रस्योदाहरणत्वेनोपन्यासः केषाञ्चित् भाष्यादर्शनमूलकः . ## त्रिश् द्विष--असुन् नश् तश् . द्वेषानाश्रये द्वेषाकर्तरि %% ç0, 5, 87, 8, %% इति भाष्यम् . ## नश् द्विधा इतम् द्वीतं तस्य भावः द्वैतं भेदः अभावार्थे नश् तश् . अभेदे, %% उत्तरचरितम् . नास्ति द्वैतं भेदो यत्र . भेदरहिते त्रिश् ब्रह्मणि नश् . %% इति नैषधम् . ## पुश् अद्वैतस्य जगतो ब्रह्माभेदस्य सिद्धिरत्र . स्वनामख्याते वेदान्तप्रकरणभेदे 6 तश् . तत्सिद्धौ स्त्री . ## अव्यश् अथ वेदे %% वर्णव्यत्ययः . अथशब्दार्थे %% इति ऋश् 4, 18, 9, अधा %% भाश् . अधापीषस्य पोषेणेति यश् 12, 8, अधेति अव्ययम् अथार्थे %% पाश् दीर्ष इति वेददीपः . @<[Page 120a]>@ ## puø अधः अधरं कायस्य एकदेशिसश् . नाभेरधःप्रदेशे नेत्यनुवृत्तौ %% स्मृतिः . %% रघुश् . ## पुश् अधरमित्यर्थे अधः तस्य कारः . न्यूनीकरणे, तिरस्कारे, अधरीकरणे च . ## त्रिश् अधोमुखेन क्षिप्तम् क्षिप--क्त शाकश् तश् . अधोमुखतया स्थापिते न्यञ्चिते न्युब्जीकृते, 'धस्तान्निहिते च . ## स्त्री अधोमुखं पुष्पं यस्याः (अनन्तमूल) गोजिह्वायाम् अवाक्पुष्प्याम् (भाटुइ) इति ख्याते वृक्षे इत्यन्ये . ## स्त्री अधोवर्तिनी शय्या वा सत्वम् . खट्वावर्जनेन भूमिशय्यायाम् %% मनुश् . ## त्रिश् नास्ति धनमस्य . धनहीने दरिद्रे स्वातन्त्र्यरहिते च . %% नीतिश् . %% मनुः . %% दायभागः . ## त्रिश् अव--अम--धादेशः . कुत्सिते, हीने च . %% इति . %% ज्योतिषोक्ते नॄणां वित्तज्ञानादिषु अधमत्वसूचके रविचन्द्रयोः स्थितिविशेषरूपे योगभेदे . ## पुश् कर्मश् . %% स्मृत्युक्ते, पञ्चविधशुश्रूषकमध्ये भृतकर्भेदे . ## त्रिश् ऋणं अवश्यदेयम् तत् अधमं शोध्यं यस्य बश् . अवश्यदेयर्णशोधके (खातक) इति प्रसिद्धे ऋणग्रहीतरि . ## त्रिश् अधममृणमवश्यदेयं दातृत्वेनास्त्यस्य ठन् . अधमर्णशब्दार्थे . %% इति याज्ञश् %% मनुः . अस्त्यर्थे इनि . अधमर्णीत्यप्यत्रैव त्रिश् स्त्रियां ङीप् . ## नश् अधमम् अङ्गम् कर्मश् . चरणे . तस्य सर्वाङ्गापेक्षया अधरस्थत्वात् अधमत्वम् . ## नश् अधममर्धम् . नाभेरधोभागे . ततः भवादौ यत् . अधर्माद्ध्यम् तद्भवादौ, तत्सम्बन्धिनि च त्रिश् . ## पुश् न ध्रियते धृङ--अच् नश् तश् . (ठोट) इति ख्याते ऊर्ध्व, नीचे वा ओष्ठे . %% शकुश् . %% इति साश् दर्पश् . %% इति कुमाश् . %% नैषश् . धरणं धरः बश् . तत्सम्बन्धरहिते हीने, 5 बश् . तले नीचे च स्मरमन्दिरे स्त्रीचिह्नभेदे पुश् नश् . हीनवादिनि त्रिश् . अघं सर्वनामकार्यभाक् . तत्रायं विशेषः पूर्वपरावरदक्षिणोत्तरापराघराणि व्यवस्थायामसंज्ञायामिति (पाश् ga0) . इत्युक्तेः व्यवस्थायामेवास्य सर्वनामताव्यवस्था च स्वाभिधेयापेक्षोऽवधिनियमः . अवधित्वञ्च दैशिकं कालिकञ्च तत्र %% भियुक्तोक्तेः केषाञ्चिदेव उभयावधित्वनियमः न सर्वेषाम्, तथाहि पूर्बापरावरपरोत्तरशब्दा मुख्यवृत्त्या दिक्कालयोर्वर्तन्ते तदवच्छिन्नदेशग्रामादौ च . तत्र पूर्बस्यं दिशि वसति, पूर्बस्यादिश आगतः पूर्बदिक्सम्बन्धात् पूर्बा वापी . एवं पूर्बस्मिन् मासे वसति पूर्वस्मात् मासान्निवृत्तः . तत्कालसम्बन्धात् पूर्बो गुरुः पूर्बस्मिन् गुरोरागतः पूर्बस्मात् प्रासादादागत इत्यादि . एवम् अपरावरपरशब्दत्रयस्यापि ते च विनापि दिक्कालसम्बन्धं देशवृत्तिमन्तः इति भेदः . अपरदेशसम्बन्धादपरो ग्रामः अवरो वा . अपरस्मिन् अवरस्मिन् वा पर्वते वसति . सन्निकर्षे विप्रकर्षे च सर्वासु दिक्षु तुल्योऽयं व्यपदेशः . न तु ते दिग्गतसम्बन्धेन तत्तदर्थ बोधकाः एकस्यामेव दिशि स्थितयोर्निकटानिकटयोः परावरादिव्यपदेशप्रवृत्तेः . एतच्छब्दापेक्षया मुख्यवृत्त्या वक्ष्यमाणकारिकायां देशग्रहणम् सार्थकं अन्यस्य तु स्वतो देशवृत्तित्वम् . सन्निकर्षासन्निकर्षयोर्देशवत् कालोऽप्याश्रयः . तेन परः अपरः अवरो वा कालः . अतएव परकालसम्बन्धात् परःपाणिनिः अपरकालसंबन्धादपरः कैयटादिरिति . दक्षिणाधरशब्दौ तु दिशि दिगवच्छिन्ने पर्वतादौ च वर्तेते न तु काले, नापि कालावच्छिन्ने इति भेदः . दक्षिणस्यां वसति, दक्षिणे पर्वते वा वसति, अवरस्यां दिशि वसति अधरदिक्सम्बन्धात् अधरप्रासादे वा वसति इति . तेन %% इति गणरत्ने सर्वेषां कालादिवृत्तित्वोक्तावपि दक्षिणाधरयोस्तु न कालवृत्तित्वमिति तेनैव स्वकृतव्याख्यानरूपे गणरत्नमहोदधौ स्थिरीकृतम् . दक्षिणस्यां दिशि स्त्रीश् दक्षिणदिशश्च भूगोले यथाधरत्वं तथा उदक्शब्दे वक्ष्यते . सर्वनाम्नां वृत्तौ पुंवद्भावात् अधरस्यां भवः अधरतन इत्यादि अधरस्यां वर्तते अधरवृत्तिः अधरा अधरस्याः अधरस्यामित्यर्थे अधरत इत्यादि . ## अव्यश् अधर--तसिल् . प्रथमापञ्चमीसप्तम्यर्थवृत्तौ अधोभागे इत्यर्थे . ## अव्यश् अधर + अस्ताति पृश् . अधरत इत्यर्थे . %% ऋश् 10, 36, 14, ## नश् अधरस्य मध्विव आस्वादातिशयात् . अधररसे . ## अव्यश् अधर + सप्तप्याद्यर्थे अस्ताति . अधरतैत्यर्थे ## त्रिश् अधरां दक्षिणां दिशमञ्चति क्विप् . दक्षिण दिग्गन्तरि . प्राङ् वा उदङ् वाऽधराङ् वा प्रध्मायीताभिनद्धाक्ष इति छाश् उश् . स्त्रियामधराचीति . सा च दक्षिणस्यां दिशि च . ## त्रिश् अधराचि भवः अधराच् + ख . अधःप्रदेशभवे . %% इति ऋश् 2, 17, 5, ## त्रिश् अधरच्यां भवः यत् . दक्षिणदिग्भवे अधोदिग्भवे च . %% वेदः . ## अव्यश् अधर + अस्त्यर्थे आति . अधरतैत्यस्यार्थे . %% ऋश् 6, 9, 9, अधरात् दक्षिणत इत्यर्थः . ## त्रिश् अधरे भवः अधर + ख . अधरभवे . ## अव्यश् अधरस्मिन् देशे, दिशि वा अधर + एनप् . प्रथमासप्तमीवृत्तौ आसन्ने नीचे देशादौ, सन्निकृष्टदक्षिणदिशि च . ## अव्यश् अधरे दिने अधर + एद्युस् . कालवृत्तित्वमुपचारात् . अधरदिवसे . ## नश् अधरञ्च उत्तरञ्च समाश् द्वश् . न्यूनाधिक्यवति निम्नोन्नते . %% मनुः . ## पुश् ध्रियतेऽनेन धृ--मनिन् विरोधे नश् तश् . धर्मविरोधिनि वेदादिनिषिद्धकर्मजन्ये पापे, तद्धेतुभूतप्राणिहिंसादौ च . %% इति सूत्रकारेण निषेधलक्षणोऽनर्थोऽधर्म इति तल्लक्षणं सूचितम् तत्र वेदप्रतिपाद्योऽर्थोघर्मः, तन्निषेधप्रतिपाद्योऽनर्थः अधर्मः . स च निषिद्धकर्माधीनः पापनामा अदृष्टभेदः . अनर्थश्च अनिष्टसाधनम् . तत्सत्त्वयुक्तिस्तु %% . %<शरीरजैः कर्मदोषैर्याति स्था चरतां नर>% इत्यादिना शास्त्रेण कर्मणामाशुविनाशिनां कालान्तरभाविनरकादिजन्मविशेषान् प्रति हेतुत्वोक्तावपि तथात्वं मध्यस्थद्वारीभूतमदृष्टं विना न सम्भवतीति तत् कल्प्यते अतः %% अदृष्टशब्दे दर्शितयुक्तेश्च पापसत्त्वसाधनम् . %% मनुः . %% गीता . अधर्मभेदात्गतिविशेषोक्तेश्चाधर्मसत्त्वम् यथा कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते . येन येन तु भावेन कर्मणा पुरुषो गतिम् . प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम् . अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः . पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते . खरो जीवति वर्षाणि दश पञ्च च भारत! . खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति . बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः . ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः . पतितं याजयित्वा तु कृमियोनौ प्रजायते . तत्र जीवति वर्षाणि दश पञ्च च भारत! . कृमिभावाद्विमुक्तस्तु ततो जायेत गर्दभः . गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः . कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः . श्वा वर्षमेकं भवति ततो जायेत मानवः . उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् . स जीव इह संसारांस्त्रीनाप्नोति न संशयः . प्राक् श्वा भवति राजेन्द्र! ततः क्रव्यात्ततः खरः . ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः . मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत् . स उग्रान् प्रइति संसारानधर्मेणेह चेतसा . श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति . तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते . कृमिभावमनुप्राप्तो वर्षमेकन्तु जीवति . ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते . यदि पुत्त्रसमं शिष्यं गुरुर्हन्यादकारणे . आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते . पितरं मातरञ्चैव यस्तु पुत्त्रोऽवमन्यते . सोऽपि राजन्! मृतो जन्तुः पूर्बं जायेत गर्दभः . गर्दभत्वन्तु सम्प्राप्य दश वर्षाणि जीवति . संवत्सरन्तु कुम्मीरस्ततो जायेत मानवः . पुत्त्रस्य मातापितरौ यस्य रुष्टावुभावपि . गुर्वपध्यानतः सोऽपि मृतो जायेत गर्दभः . खरो जीवति मासांस्तु दश श्वा च चतुर्दश . विडालः सप्त मासांस्तु ततो जायेत मानवः . मातापितरावाक्रुश्य सारिकः सम्प्रजायते . ताडयित्वा तु तावेय जायते कच्छपो नृप! . कच्छपो दशवर्षाणि त्रीणि वर्वाणि शल्लकः . व्यालो भत्वा च षण्मासांस्ततो जायेत मानुषः . भर्तृपिण्डमुपाश्नन् यो राजद्विष्टानि सेवते . सोऽपि मोहसमापन्नो मृतो जायेत वानरः . वानरो दश वर्षाणि पञ्च वर्षाणि मूषिकः . श्वाऽथ भूत्वाऽथ षण्मासांस्ततो जायेत मानुषः . न्यासापहर्ता तु नरो यमस्य विषयं गतः . संसाराणां शतं गत्वा कृमियोनौ प्रजायते . तत्र जीवति वर्षाणि दश पञ्च च भारत! . दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः . असूयको नरश्चापि मृतो जायेत शार्ङ्गकः . विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः . भूत्वा मीनोऽष्ट वर्षाणि मृगो जायेत भारत . मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते . छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः . कीटः प्रजायते जन्तुस्ततो जायेत मानुषः . धान्यान् यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान् . कलायानथ मुद्गांश्च गोधू मानतसीस्तथा . शस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः . स जायते महाराज! मूषिको निरपत्रपः . तत्र प्रेत्यमहाराज! मृगो जायेत शूकरः . शूकरो जातमात्रस्तु रोगेण म्रियते नृप! . श्वा ततो जायते मृढः कर्मणा तेन पार्थिव! . भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः . परदाराभिमर्षन्तु कृत्वा जायेत वै वृकः . श्वा शृगालस्ततो गृध्रो व्यालः कङ्को वकस्तथा . भ्रातुर्भार्यान्तु पापात्मा यो धर्षयति मोहितः . पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप! . सखिभार्यां गुरोर्भार्यां राजभार्यान्तथैव च . धर्षयित्वा तु कामाय मृतो जायेत शूकरः . शूकरः पञ्च वर्षाणि दश वर्षाणि वे वृकः . विडालः पञ्च वर्षाणि दश वर्षाणि कुक्कुटः . पिपीलकस्तु मासांस्त्रीन् कीटः स्यान्मासमेव तु . एतानासाद्य ससारान् कृमियोनौ प्रजायते . तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश . ततोऽधर्मक्षयं कृत्वा पुनर्जा मानवः . उपस्थिते विवाहे तु यज्ञे दानेऽथवा विभो! . मोहात्करोति यो विघ्न स मृतो जायते कृमिः . कृमिर्जीवति वर्षाणि दश पञ्च च भारत! . अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः . पूर्बं दत्त्वा तु यः कन्यां द्विनीये दातुमिच्छति . सोऽपि राजन . मृतो जन्तुः कृमियोनौ प्रजायते . तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर! . अधर्मसङ्खये मुक्तस्ततो जायेत मानुषः . देवकार्यमकृत्वा तु पितृकार्यमथापि वा . अनिर्वाप्य समश्नन् वै मृतो जायेत वायसः . वायसः शतवर्षाणि ततो जायेत कुक्कुटः . जायते व्यालकश्चापि मासं तस्मात्तु मानुषः . ज्येष्ठं पितृसमञ्चापि भ्रातरं योऽवमन्यते . सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते . क्रौञ्चो जीवति मासांस्तु दश द्बौ सप्त पञ्च च . ततो निधनमापन्नो मानुषत्वमुपाश्नुते . वृषलो ब्रह्मणीं गत्वा कृमियोनौ प्रजायते . ततः सम्प्राप्य निधनं जायते शूकरः पुनः . शूकरो जातमात्रस्तु रोगेण म्रियते णृप! . श्वा ततो जायते मूढः कर्मणा तेन पार्थिव! . श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः . तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः . कृतघ्नस्तु मृतो राजन्! यमस्य विषयं गतः . यमस्य पुरुषैः क्रुद्धैर्बधं प्राप्नोति दारुणम् . दण्डं समुद्गरं शूलमग्निकुम्भञ्च दारुणम् . असिपत्रवनं घोरं बालुकां कूटशाल्मलीम् . एताश्चान्याश्च वह्वीः स यमस्य विषयं गतः . यातनाः प्राप्य तत्रोग्रास्ततो बध्यति भारत! . ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ! . संसारचक्रमासाद्य कृमियोनौ प्रजायते . कृभिर्भवति वर्षाणि दश पञ्च च भारत! . ततो गर्भं समासाद्य अत्रैव म्रियते शिशुः . ततो गर्भशतै र्जन्तुर्बहुभिः सम्प्रपद्यते . संसारांश्च बहून् गत्वा ततस्तिर्यक् प्रजायते . ततो दुःखमनुप्राप्य बहुवर्षगणानिह . अपुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते . दधि हृत्वा वकश्चापि प्लवो मत्स्यानसंस्कृतान् . चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते . फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः . चोरयित्वा तु निष्पावं जायते हलगोलकः . पायसं चोरयित्वा तु तित्तिरित्वमवाप्यते . हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते . अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः . कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः . राजतं भाजनं हृत्वा कपोतः संप्रजायते . हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते . पत्रोर्णं चोरयित्वा तु क्रकरत्वं स गच्छति . कौशिकन्तु ततो हृत्वा नरो जायेत वर्तकः . अंशुकं चोरयित्वा तु शुको जायेत मानवः . चोरयित्वा दुकूलन्तु मृतो हंसः प्रजायते . क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः . चोरयित्वा नरः पट्टं त्वाविकञ्चैव भारत! . क्षौमञ्च वस्त्रमादाय शशो जन्तुः प्रजायते सर्णान् हृत्वा तु पुरुषो मृतो जायेत वर्हिणः . हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः . वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः . छुच्छुन्दरित्वमाप्नोति राजन्! लोभपरायणः . तत्र जीवति वर्षाणि ततो दश च पञ्च च . अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः . चोरयित्वा पयश्चापि बलाका सम्प्रजायते . यस्तु चोरयते तैलं नरो मोहसमन्वितः . सोऽपि राजन्! मृतो जन्तुस्तैलपायी प्रजायते . अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः . अर्थार्थी यदि वा वैरी स मृतो जायते खरः . खरो जीवति वर्षे द्वे ततः शस्त्रेण बध्यते . स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजाबत . मृगो बध्यति शस्त्रेण गते संवत्सरे तु सः . हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते . मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते . श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च . ततस्तु निधनं प्राप्य कालपर्यायनीदितः . अधर्मस्य क्षयं कृत्वा ततो जायेत मानुषः . स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः . बहुक्लेशान् समासाद्य संसारांश्चैव विंशतिम् . ततः पश्चान्महाराज! कृमियीनौ प्रजायते . कृमिर्विंशतिवर्षाणि भूत्वा जायेत मानुषः . भोजनं चोरयित्वा तु मक्षिका जायते नरः . मक्षिकासङ्घवशगो बहून् मासान् भवत्युत . ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते . धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते . तथा पिण्याकसंमिश्रमशनं चोरयन्नरः . स जायते वस्तुसमो दारुणो मूषिको महान् . दशन् वै मानुषं नित्यं पापात्मा स प्रजायते . घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते . मत्स्यमांण्मथो हृत्वा काको जायेत दुर्मतिः . लवणं चोरयित्वा तु चौरिकाकः प्रजायते . विश्वासेन तु निक्षिप्तं यो वै निह्नौति मानवः . स गतायुर्नरस्तादृक् मत्स्ययोनौ प्रजायते . मत्स्ययोनिमनुप्राप्य मृतो जायेत मानवः . मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते . पापानि तु नरः कृत्वा तिर्यग् जायेत भारत! . न चात्मनः प्रमाणन्ते धर्मं जानन्ति किञ्चन . ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा . सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत . असंवासाः प्रजायन्ते म्लेच्छा अपि न संशयः . नराः पापसमाचारा लोभमोहसमन्विताः . वर्जयन्ति च पापानि जन्मप्रभृति ये नराः . अरोगा रूपवन्तश्च धनिनश्च भवन्त्युत . स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः . एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः . परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः . एतद्वै लेशमात्रेण कथित ते मयाऽनघ! . अपरान् मल्कथायोगे भूयः श्रोष्यसि भारत! . एतन्मया महाराज! ब्रह्मणो वदतः पुरा . सुरर्षीणां श्रुतं मध्येपृष्टश्चापि यथातथम् . मयाऽपि तच्च कात्र्स्न्येन यथावदनुवर्णितम् . एतच्छ्रुत्वा महाराज! धर्मे कुरु मनः सदा हश् वंश् . %% इति . %<श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् . चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति . कृमिकीटपतङ्गानां विड्भुजाञ्चैव पक्षिणाम् . हिंस्राणाञ्चैव सत्वानां सुरापी ब्राह्मणो व्रजेत् . लूताहिसरटानाञ्च तिरश्चां चाम्बु चारिणाम् . हिंस्राणाञ्च पिशाचानां स्तेनोविप्रःसहस्रशः . तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि . क्रूरकर्मकृताञ्चैव शतशोगुरुतल्पग>% इति . %% . %% . %% इति . %% मिताश् . %% इति अनृतवागुल्वणो, मुहुर्मुहुःसंलग्नवाक् जलोदरी, दारत्यागौ कूटसाक्षीश्लीपदी, उच्छूनजङ्घाचरणो, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगुरणः छिन्नहस्तो, मातृघ्नोऽन्धः, स्नुषागामी, वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर्मशकः, पित्रोर्विवदमानोऽपस्मारी, न्यासापहार्यनपत्यो, रत्नापहार्यत्यन्तदरिद्रोविद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजकोजलप्लवः, अयाज्ययाजकोवराहः, अनिमन्त्रितभोजी वायसः, मिष्टैकभोजी बानरः, यतस्ततोऽश्नन्मार्जारः, कक्षवनदहनात्स्खद्योतः, दारकाचार्योमुखविगन्धिः, पर्युषितभोजी कृभिः, अदत्तादायी बलीवर्दो, मत्सरी भ्रमरः, अग्न्युत्सादी मण्डलकुष्ठी, शूद्राचार्यःश्वपाकः, गोहर्ता सप्र्पः, स्नेहापहारी क्षयी, अन्नापहार्यजीर्णी, ज्ञानापहारी मूर्खः, चण्डालीपुक्वसीगमनेऽजगरः, प्रव्रजितागमने मरुपिशाचः, शूद्रागमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी वलाका, वार्धुषिकोऽङ्गपीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशकोगर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने शृगालः, परद्रव्यापहारी परप्रेष्यः, मत्स्यबधेगर्भवासी इत्येवं नानास्मृति वचनैः गतिविशेषो मिताक्षरायां दर्शितस्तेन तत्कालपर्यन्तस्थायिताऽधर्मस्येति गम्यते . बश् अनिच्समाश् अधर्मा . पुण्यरूपधम्मशून्ये त्रिश् . नास्ति निवृत्तः धर्मो यस्यश् अनिच्समाश् अधर्मा . क्षीणपुण्ये त्रिश् . %% कादश् . गुणाद्यपरपर्यायः अधर्मस्तदुहिते ब्रह्मणि नश् . ## त्रिश् न धर्मं चरति अनुतिष्ठति चर + णिनि 6 तश् नश् तश् . धर्मकृत्याननुष्ठायिनि, पापानुष्ठायिनि च स्त्रियां ङीप् . @<[Page 124b]>@ ## त्रिश् अधर्मेण प्रचुरः प्राचुर्यार्थे मयट् . पापप्रचुरे . स्त्रियां ङीप् . ## त्रिश् अधर्मप्रधानः आत्मा यस्य . प्राधान्येन पापाचारिणि . ## पुश् आर्हतमतसिद्धेषु जीवादिपञ्चकास्तिकायेषु मध्ये स्थितिस्वभावके पदार्थभेदे विवरणमर्हच्छब्दे दृश्यम् . ## त्रिश् अधर्मः पापमस्त्यस्य इनि . पापवति स्त्रियां ङीप् . ## त्रिश् अतिशयेन अधर्मी इष्ठन् भत्वाट्टिलोपः . भृशपापयुक्ते . ## त्रिश् न धर्माय हितं यत् . पापापादके, %% मनुः . ## स्त्री न विद्यमानो धवो भर्ता यस्याः . मृतभर्तृकायां विधवायाम् स्त्रियाम् . ## पुश् अधःखनित्वा चरति अच् . चौरे, अधोभागगन्तरि त्रिश् . ## पुश् अधोभागे खनित्वा चोरयति चुर--अच् स्वार्थे अण् . सन्धिं कृत्वा चौर्यकारके . (सिन्धियाल) . ## नश् अधोवर्ति शिरः सस्य शत्वम् वा . अवाङ्मस्तके . ## अव्यश् अधर + असि अधरशब्दस्थाने अधादेशश्च . पाताले, अधस्थानमात्रे च . तत्रापि अर्थवशात् प्रथमापञ्चमीसप्तम्यर्था उन्नेयाः . तत्र प्रथमार्थे अधोरम्यं, पञ्चम्यर्थे अधोवृक्षात् पतति, सप्तम्यर्थे अधोगृहे शेते इत्यादि . %% कुमाश् . पतत्यधोधाम विसारि सर्वतः, इति माघः . ## त्रिश् अधोभवः अधस् + ट्यु तुट् च . अधोभवे स्त्रियां ङीप् . %% स्मृतिः . %% इति न्यायादिति रघुनन्दनोक्तेः पूर्बतनेऽर्पि . ## अव्यश् अतिशयेन अधः, तर(म)p आमु . अत्यन्ताधरे . द्रव्ये तु नामु . अधस्तरोदेशैत्यादि . ## अव्यश् अधर + अस्ताति अधादेशः . अधःशब्दार्थे . अयञ्च प्रथभापञ्चमीसप्त्यम्यर्थे एव %% 44 साङ्ख्यकाश् . ## नश् अधोवृत्ति पदं वा सत्वम् . निम्नपदे . ## पुश् न धीयते अधाः तादृशं मार्गं वाति वा--क . अपामार्गे इति क्षीरस्वामी . ## त्रिश् धर्मं चरति आसेवते ठक् विरोधार्थे नश् तश् . अधर्मे--स्वारसिकप्रवृत्तिमति %% ठकि तु आधर्मिक इत्यप्यत्र त्रिश् . ## अव्यश् न + धा--कि . अधिकारे, ऐश्वर्ये, स्वत्वे, अधिकृत्येत्यर्थे, उपरि, आधिक्ये, अतिशये च . अस्य ऐश्वर्ये, स्वत्वे च कर्मप्रवचनीयत्वेन तद्योगे सप्तमो, अधि रामे भूः, अधि भुवि राम इति . %% इति गणरत्ने उक्तम् तत्रोपाध्यायादधीते इत्यादावध्ययने, इङोऽध्ययनार्थकत्वस्य अधिर्द्योतकः . ऐश्वर्ये अधिपतिः, वशित्वे अधीनः, अधिगतमिनम् अत्याश् सश् . स्मरणे मातुरध्येति इकः स्मरणार्थत्वमधिर्दोतयति . अधिके, अधिकमिति अधि + कन् . %% पाश् उक्तेः आनर्थक्ये गतित्वाभावात् नोपसर्गत्वं तेन अध्यागच्छति इत्यादौ गतिसंज्ञाबाधात् %% पाश् निघातो न . अतएव अस्य धात्वर्थत्वमात्रद्योतकत्वेऽपि विशिष्टक्रियाद्योतकत्वाभावात् अनर्थकत्वव्यवहारः विशिष्टक्रियायोगाभावाच्च नोपसर्गत्वम् तेन %% रघौ न षत्वम् सति च क्रियाविशेषद्योतकत्वे अधितष्ठावित्यादाविव उपसर्गत्वेन षत्वमिति भेदः . मुग्धबोधे तु %% गत्यर्थद्योतकत्वे नोपसर्गत्वमित्युक्तम् तेन नाकमधितस्थुषीत्यस्य गतवतीत्यर्थकतयोपसर्गत्वाभावान्न षत्वमिति विवेकः . तथा अधिके, %% इति ऋश् 1, 6, 10 %% इति भाष्यम् . उपरि %% ऋश् 1, 19, 6, %% भाष्यम्, अधिकारे %% सिश् कौश् . विभाषा कृञीति पाश् . वा गतित्वमत्र विनियोक्तुरीश्वरत्वं गम्यते अधिकारी विनियोगः . आधिक्ये %% नैषश् अधिगत्येत्यादौ गमेर्विशिष्टज्ञानार्थत्वद्योतकत्वात् उपसर्गत्वम् %% त्युक्तेः विशिष्टज्ञानार्थता, तेन गतिसमासे ल्यप् . %% दायत्वेन लब्धमित्यर्थः . एवमन्यत्रापि विशेषार्थद्योतकता विज्ञेया . आधीयते दुःखमनेनेति आ + धा--कि वा पृश् ह्रस्वः . मनःपीडायाम् पुश् . ## त्रिश् अध्यारूढ एव स्वार्थे कन् उत्तरपदलोपश्च . प्रधाने अतिरिक्ते, %<ऊनं न सत्वेष्वधिको बबाधे>% इति रघुः . आधिक्यं च योग्यपरिमाणातिक्रमः अतिशयवृद्धिश्च . तत्रानुरूपातिक्रमे अकालप्रसवा नार्य इत्युपक्रम्य %% इत्यरिष्टमुक्तमुदाहार्यम् . %% स्मृतिः . %% शकुश् . %% इति पुराश् . असाधरणे च . %% गौतमः ब्राह्मणस्याधिकं लब्धमिति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणम् . क्षत्त्रियस्य विजितमित्यत्राधिकमित्यनुवर्तते क्षत्त्रियस्य विजयदण्डादिलब्धमसाधारणम् . %% . अत्राप्यधिकमित्यनुवर्तते वैश्यस्य कृषिगोरक्षादिलब्धन्निर्विष्टन्तदसाधारणं, शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धन्तदसाधारणम् . एवमनुलोमजानाअतिलोमजानाञ्च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं सूतानामश्वसारथ्यमित्यादि तत्तत् सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतिरूपत्वात् %% त्रिकाण्डीस्मरणात् . तत्तदसाधारणं वेदितव्यम् इति मिताक्षरा . दर्पणोक्ते अर्थालङ्कारभेदे यथा दर्पणे %<आश्रयाश्रयिणोरेकस्याधिक्येऽधिकमुच्यते>% . %% इत्यत्राश्रयस्य . %% इति माघे तु आश्रितस्वाधिक्यम् . भावार्थे ष्यञ्--आधिक्यम् . उचित प्रमाणातिरेके नश् . ## त्रिश् अधिक + तरप् . द्वयोर्मध्ये उत्कृष्टे एकस्मिन्, अत्यन्तोत्कृष्टे च . ## त्रिश् अधिक + तमप् . बहूनां मध्ये एकस्मिन् उत्कृष्टे, अत्यन्तोकृष्टे च . ## पुश् कर्मश् . मलमासे तद्विरणमघिमासशब्दे . ## नश् अधि + कृ--ल्युट् . आधारे, व्याकरणशास्त्रे %% हरिपरिभाषिते अधिकरणसंज्ञके कर्तृकर्मद्वारा क्रियाश्रये कारके, यथा गेहेस्थाल्यामन्नं पचतीत्यादौ गृहस्य कर्तृद्वारा, स्थाल्याश्च कर्मद्वारा, परम्परया पाकक्रियाश्रयत्वात्, गृहादेः . %<आधारोऽधिकरणमिति>% %% पाश् . अधिकरणं च यस्य गुणादेया धर्मी स एव . यथा गुणकर्मजातीनां द्रव्यम्, द्रव्यस्य च संयोगादिसम्बन्धेन द्रव्यान्तरं, तत्राधिकस्यैवाधिकरणत्वं यथा कुण्डादेर्वदरादीनामधिकरणत्वम् गृहादेर्घटादीनां, न तु वैपरीत्ये . द्रव्यादिषु गुणादेरेव, समवायेन तादात्म्येन वा मतभेदेन अधिकरणत्वं नतु गुणादीनां द्रव्याधिकरणत्वमित्येव मन्तव्यम् . क्रियते निर्णयार्थं विचारोऽस्मिन् . पूर्बोत्तरमीमांसाशास्त्रप्रसिद्धे एकार्थप्रतिपादके विषयसंशयपूर्बपक्षसिद्धान्त निर्णयात्मकपञ्चाङ्गबोधकवाक्यसमुदाये न्याये . तथा हि %% सिद्धान्तः शास्त्रेऽधिकरणं स्मृतमिति मीमांसा . तत्र विचारार्हं वाक्यं विषयः, तस्यार्थविषये विशयः इदमित्थं न वेति विकल्पः . तत्र सन्दिह्यमानयोः पक्षयोः असत्पक्षे युक्तिप्रदर्शनवाक्यं पूर्बपक्षवाक्यं, पूर्बपक्षोक्तां युक्तिं खण्ड यित्वा सत्पक्षे युक्तिप्रदर्शनवाक्यम् सिद्धान्तः . ततश्चेत्याद्यभिलापेन सिद्धान्तसिद्धार्थोपसंहारकं वाक्यं निर्णायकवाक्यमिति यथा %% इत्यादिवाक्यं विचारार्थत्वेन विषयः . अत्राध्ययनमक्षरग्रहणमात्रम्? अर्थग्रहणपर्यन्ताध्ययनं? वेति संशयः . तत्र अक्षरग्रहणमात्रमध्ययनमिति पूर्बपक्षः . अर्थज्ञानसहिताक्षरग्रहणमिति सिद्धान्तः . तेन विधिवाक्यस्य सार्थवेदाध्ययनमेव फलितोऽर्थ इति निर्णय इत्थं तत् प्रतिपादकावयवपञ्चात्मकीन्यायोऽत्रावसीयते . एवमन्यदप्युदाहार्यम् . उत्तरमीमांसायामपि एतानि यथायथं योज्यानि विशेषस्त्वयं वेदान्ते पञ्चावयवा अन्वविधा यथोक्तं माधवाचार्येण . %% सङ्गतिश्च %<शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा . शस्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यता>% सित्यनेन सङ्गतित्रैविध्यं तेनैव दर्शितं तद्विवरणं सङतिशब्दे वक्ष्यते . तत्र वेदान्ताधिकरणं यथा अथातो ब्रह्मजिज्ञासेति प्रथमाधिकरणम् %% इति माधवः . व्याख्यातञ्चैतत् स्वेनैव यथा %<आत्मा वा अरे द्रष्टव्यः श्रोतव्य>% इत्यत्र आत्मदर्शनं फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते . श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि तात्पर्यं निर्णेतुमनुकूलोन्यायविचारः तदेतद्विचारविधायकं वाक्य विषयः . न चाय विषयः श्लोकयोर्न संगृहीतः, सन्देहसंग्रहेणैवार्थात् तत् संग्रहप्रतीतेः ब्रह्मविचारात्मकन्यायनिर्णयात्मकशास्त्रमनारम्भणीयमारम्भणीयं वेति सन्देहः . पूर्बोत्तरपक्षयुक्तिद्वय सर्वत्र सन्देहवीजमुन्नेयम् . तत्रानारभ्यमिति तावत्प्राप्तं विषयप्रयोजनयोरभावात् . संदिग्धं हि विचारविषयोभवति ब्रह्मा त्वसन्दिग्धं तथा हि तत् किं ब्रह्माकारेण सन्दिह्येत? आत्माकारेण? वा, नाद्यः %% वाक्येन ब्रह्माकारस्य निश्चयात् . न द्वितीयः अहंप्रत्ययेनात्माकारस्य निश्चयात् . अध्यासात्मविषयत्वेन म्रान्तोऽयं प्रत्यय इति चेत् न अध्यासानिरूप णात् तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिरजतवदन्योन्यतादात्म्याध्यासोन निरूपयितुं शक्यते . तस्मादभ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदिग्धत्वान्न विचारस्य विषयोऽस्ति . नापि प्रयोजनं पश्यामः . उक्तप्रकारेण ब्रह्मात्मनिश्चयेऽपि मुक्त्यदर्शनात् तस्माद्ब्रह्म न विचारमर्हति अतः शास्त्रमनारम्भणीयमिति पूर्बपक्षः . अत्रोच्यते . शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् श्रुत्यहंप्रत्यययोः सन्दिग्धं ब्रह्मात्मवस्तु . %% श्रुतिरसङ्गं ब्रह्मात्मत्वेनोपदिशति . अहंमनुष्यैत्याद्यह बुद्धिर्देहादितादात्म्याध्यासेनात्मानं गृह्णाति, अध्यासस्यदुर्निरूपत्वमलङ्काराय, तस्मात् संदिग्धं वस्तु विषयः तन्निश्चयेन मुक्तिलक्षणं प्रयोजनं श्रुत्या, विद्वदनुभवेन च सिद्धम् . तस्माद्वेदान्तवाक्यविचारमुखेन ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीयमिति सिद्धम् इति . अभेदान्वयिपदार्थबोधकतुल्यविभक्तिकशब्दे ध . %% इति पाश् . समानाधिकरणः अभेदान्वयिपदार्थबोधकतुल्यविभक्तिकपदघटितस्तत्पुरुषः कर्मधारय इत्यर्थः तादृशपदघटितत्वेनान्यपदार्थत्वे समानाधिकरणबहुव्रीहिः पीतमम्बरं यस्येति वाक्ये पीताम्बर इत्यादि . अभेदान्वयिपदार्थबोधकभिन्नपदघटितत्वे व्यधिकरणबहुव्रीहिरिति यथा पद्मं नाभौ यस्येति वाक्ये पद्मनाभः . सुश्रुतोक्तेषु द्वात्रिंशत्तन्त्रयुक्तिषु तत्त्रयुक्तिभेदे च तन्त्रयुक्तिशब्दे तद्विवरणम् . ## पुश् अधिकरणस्य विचालः अन्यथाकरणं वि--चल घञ् 6 तश् . द्रव्यस्य अवस्थान्तरकरणेन संख्यान्तरकरणे, विचालो नाम यदेकमनेकं क्रियते अनेकं वैकं क्रियते इति . एकस्य राशेः पञ्चधा विभागे, पञ्चा त्मकस्य वा एकधा विभागे च अधिकरणस्य संख्याया विचालः . %% pàø . @<[Page 127a]>@ ## puø अधिकरणम् धर्माधिकरणम् आश्रयतयाऽस्त्यस्य ठन् . विचारकरणाय धर्माधिकरणमण्डपे नियुक्ते प्राड्विवाकादौ . तत्र नियुक्तः ठक् . आधिकरणिकोऽप्यत्र पुश् . ## अव्यश् कर्मणि विभक्त्यर्थेऽव्ययीश् वा अच्समाश् . कर्माधिकृत्येत्यर्थे . अधिकं कर्म प्राश् सश् . अधिककर्मणि . नश् बश् . अधिककर्मयुक्ते त्रिश् . ## त्रिश् अधिकं कर्म तत्करोति कृ--आनुलोम्यादौ ट . शुश्रूषकभेदे दासभेदे . क्विप् अधिकर्मकृदप्यत्र त्रिश् . ## त्रिश् अधिकं कर्म अधिकर्म तत् कृतं येन निष्ठान्तस्य परनिश् . %% इति स्मृत्युक्ते शुश्रूषकभेदे . ## पुश् अधिकृत्य हट्टं कर्मणेऽलम् अधिकर्म--ठन् . हट्टाध्यक्षे, हट्टस्थबणिग्भ्यः शुल्कादानकर्मणि नियुक्त . ## नश् अधिकोऽङ्गात् . वर्मधरैर्योधैर्हृदयमध्ये वर्मदार्ट्यार्थं बद्धपट्टिकादौ . बश् . अधिकाङ्गवति त्रिश् . %% इति शाताश् . ## पुश् अधि + कृ--घञ . आरम्भे, यथेष्टं क्रयविक्रया दिकर्तृत्वसम्पादके स्वामित्वे, %% मीमांसोक्ते विहितकर्मफलस्वामित्वे, विनियोज्यपुरुषस्य सम्बन्धे, यथा याजनादिकर्मणि ब्राह्मणादेः, राज्ञां प्रजापालनादौ, वैश्यस्य कृष्यादौ, शूद्रस्य द्विजसेवायाम्, %% इति मिताक्षरा . स्वामित्वे--%% इति स्मृतिः . तत्र च वैदिकादिकर्मसु कर्तव्यताज्ञानाधीनप्रवृत्तिहेतुरधिकारः . यया याजनादौ ब्राह्मणस्येत्यादि . शूद्रस्य नाध्ययनादिष्वधिकारः यथोक्तं %% मनुना . न केवलम् अध्ययने शूद्राणामधिकारः यागादावप्यनधिकारः यथोक्तं जैभिनीयसूत्रभाष्यादौ . %% इत्याशङ्क्य %% इति . वाशब्दः पक्षं व्यावर्तयति, %% अधिकारः स्यात् कुतः? अग्न्याधेये निर्देशात् अग्न्याधेये त्रयाणां निर्देशो भवति, %% इति शूद्रस्य आधाने श्रुतिर्नास्ति इत्यनग्निः शूद्रः असमर्थोऽग्निहोत्रादि निर्वत्तयितुम् . तस्मात् %% इत्येवमादिषु शूद्रस्य प्राषिका श्रुतिर्नास्ति . ब्राह्मणादीन् एवाधिकृत्य सा प्रवर्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शृद्रस्य, अविधानात्, संस्कारशब्दत्वाच्च आहवनीयादीनाम् . तस्मात् अनधिकृतोऽग्निहोत्रादिषु शूद्रः इत्यात्रेयः मन्यते स्म इति भाश् . तथा कर्मप्रतिपादक सर्वशास्त्र विहितकर्मसु मनुष्याणामेवाधिकारः न तिरश्चां न वा देवादीनां यथोक्तं तत्रैव %% इत्याशङ्क्य %% इति सूश् वाशब्दः पक्षं व्यावर्तयति . न चैतदस्ति तिर्यगादीनामपि अधिकारः इति . कस्य तर्हि? . यः समर्थः कृत्स्नं कर्म अभिनिर्वर्तयितुम् . न चैते, शक्नवन्ति तिर्यागादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मात् एषां न सुखस्याभ्युपायः कर्म, कथं यो न शक्यते कर्तुम्, सोऽभ्युपायः स्यात्? इति . न देवानां, देवतान्तराभावात् न हि आत्मानम् उदिश्य त्यागः सम्भवति, त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात् न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम् . अपि च तिर्यञ्चो न कालान्तरफलेन अर्थिनः, आसन्नं हि कामयन्ते . %% इति उच्यते न जन्मान्तरफलार्थिन उपवसन्ति . कथं अवगम्यते? वेदाध्ययनाभावात्, ये वेदमधीयते ते एतद्विदुः, %% न चैते वेदमधीयते, नापि स्मृतिशास्त्राणि, नाप्यन्येभ्यः अवगच्छन्ति, तस्मात् न विदन्ति धर्मम् . अविद्वांसः कथम् अनुतिष्ठेयुः, तस्मात् न धर्माय उपवसन्ति इति . किमर्थश्च तर्ह्येषाम् उपवासः? . उच्यते, रोगात् अरुचिरेषाम् . कथं पुनर्नियते काले रोगो भवति? . उच्यते नियतकाला अपि रोगा भवन्ति यथा तृतीयकाश्चातुर्थकाश्चेति . तस्मात् मनुष्याणाम् अधिकारः इति . न च तिरश्चां द्रव्यपरिग्रहः, न हि एते द्रव्यं स्वेच्छया उपयुञ्जना दृश्यन्ते, तस्मात् अनीशाना धनस्य . यत्तु, देवग्रामो हस्तिग्रामः इति, उपचारमात्नं तत् . तस्मात् अपि न तिरश्चाम् अधिकारः इति . यानि पुनर्लिङ्गानि, %% इत्येवमादीनि, अर्थबादाः ते विधिप्ररोचनार्थाः . विद्यते हि विधिरन्यः तेषु सर्वेषु, न च विधेर्विषिनैक्यवाक्यभावो भवति, वचनव्यक्तिभेदात् . स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत् कृतकृत्या अपि आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्या इति भाश् . ब्रह्मविद्यायान्तु सर्वेषां देवादीनामधिकार इति %% इति शाश् सूत्रेण व्यवस्थापितं, व्याख्यातञ्चैतत् शाङ्कराचार्येण यथा वाढं मनुष्यानधिकारोतु शास्त्रं न तु मनुष्यानेवेतीह ब्रह्मविज्ञाने नियमोऽस्ति तेषां मनुष्याणामुपरिष्टात् ये देवादयस्तानप्यधिकरोति शास्त्रमिति वादरायण आचार्यो मन्यते कस्मात्? सम्भवात् . सम्भवति हि तेषामप्यर्थितत्वाद्यधिकारकारणम् . तत्रार्थित्वं तावत् मोक्षविषयं देवादीनामपि, सम्भवति विकारविषयविभूत्यनित्यतालोचनादिनिमित्तम् . तथा सामर्थ्यमपि तेषां सम्भवति मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् . नच तेषां कश्चित् प्रतिषेधोऽस्ति . नचोपनयनादिशास्त्रेणैषामधिकारो निवर्तितः उपनयनस्य वेदाध्ययनार्थ त्वात् तेषाञ्च स्वयंप्रतिभातवेदत्वात् . अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति %% %% . यदपि कर्मस्वनधिकारकारणमुक्तम्, न देवानां, देवतान्तराभावात् . न ऋषीणामार्षेयान्तराभावादिति . न तद्विद्याखस्ति न हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित् कृत्यमस्ति न च भृग्वादीनां भृग्वादिसगोत्रतया . तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्येत? इति . ततश्च विद्वत्त्व कर्मफलार्थित्व--तत्तत्कर्मकरणसमर्थत्वापर्युदस्तत्वानि अधिकारप्रयोजकानीति सिद्धम् तत्रापि विधानेन सर्वकर्मत्यागरूपे सन्न्यासे विप्रस्यैवाधिकार इति सर्ववादिसम्मतम् द्विजमात्राणामधिकार इति केषाञ्चिन्मतम् . अधिकमाकरे दृश्यम् . क्वचिच्चाधिकृतस्याधिकारः . यथा दर्शाद्यधिकृतस्य प्रयाजादिष्वधिकारः %% न्यायात् . %% हितोश् . %% स्मृतिः . कर्मणि घञ् . कर्तव्ये %% इति मेघश् . प्रकरणे, व्याकरणशास्त्रे पूर्बसूत्रोपात्तपदादेरुत्तरत्र सूत्रेषु अनुवर्तने . %% सिश् कौश् . तत्राधिकारश्च प्रत्ययादिकर्माद्यर्थमुत्तरोत्तरसूत्रेषु पूर्वसूत्रोपात्तशब्दस्यानुवर्तनम् . यथा %% इति सूत्रोपात्तप्रत्ययपरशब्दयोः आ पञ्चमाध्यायसमाप्तेः सर्वत्र सूत्रेषु अनुवर्तनम् . स चाधिकारः त्रिविधः %% इत्युक्तभेदत्रयात् . तदुदाहरणन्तु व्याकरणेऽवगम्यम् . नियोज्यतया विषयीकरणे, %% जैश् सूश् . तदभिप्रायेण %% मिति मनुष्याधिकार त्वाच्छास्त्रस्येति च शश् भाश् . सर्वमधिकरोति कर्मण्युपपदे अण् एवमेव मनुष्याधिकारत्वादित्यत्रापि ## पुश् अधिकारे फलस्वाम्ये विधिर्विधानम् . मीमांसकोक्ते विधिभेदे कर्मजन्यफलभोक्तृताज्ञापके विधौ यथा स्वर्गकामो यजेत इत्यनेन यागजन्यफलभोक्ता स्वर्गकामीति ज्ञाप्यते . तत्र नियोज्यप्रवर्तनाविधिः अधिकारः यथा %% तत्र राजसूये राज्ञ एव नियोज्यतया तत्र प्रवर्तनात्तस्य तथात्वम् स्वस्वकर्मणि नियोगे च . ## स्त्री अधिकारिणो भावः तल् . विद्वत्त्वफलार्थित्वकर्मकरणशक्तिमत्त्वापर्युदस्तत्वप्रयोज्ये अधिकारे %% स्मृतिः . भावार्थे त्व . अधिकारित्वम् अत्रैवार्थे नश् . ## त्रिश् अधिकरोति अधि + कृ--णिनि . स्वामिनि विहितकर्मफलभोक्तरि, शास्त्रेण कर्तव्यतींपदेशेन नियोजिते, कामनाविषयफल--तदुपायोपदेशेन प्रवर्तिते च स्त्रियां ङीप् . वेदान्तमतसिद्धे अनुबन्धचतुष्टयमध्ये अनुबन्धभेदे वेदान्तसारे वेदान्तशास्त्रालोचनहेतुभूतानुबन्धचतुष्टयनिरूपणाय %% त्युक्तम् . स चाधिकारी उत्तममध्यमाधमभेदेन त्रिविधः %% इति %% इति च सांख्यसूत्रभ्यां तथोक्तेः . तत्र उत्तमाधिकारिणः विधानेन विहितसर्वकर्मत्यागपूर्बकं निराकारब्रह्मज्ञानेऽधिकारः मध्यमाधिकारिणः विहितवर्णाश्रमादि कर्मकरणपूर्बकं सोपाधिब्रह्मोपासने, अधमस्य तु वर्णाश्रमविहितकर्मविधानपूर्बकं साकारब्रह्मोपासने %% इत्युक्तेः . अतएवोक्तम् %% इति . अत्र यथोक्तकारिणेइत्यनेन प्राक् ज्ञानोत्पत्तेः वर्णाश्रमविहितं कर्मानुष्ठेयमेवेत्युक्तं शाश् सूत्रकृताऽपि %% इत्युक्तम् गीतायामपि %<आरुरुक्षोर्मुनेर्योगः कर्म कारणमुच्यते . योगारूढस्य तस्यैव शमः कारणमुच्यते>% इत्यनेन आरुरुक्षोः यथोक्तकर्माधिकारः उक्तः %% इत्यनेन कषायशब्दवाच्यचित्तदोषक्षयार्थं कर्मावश्यकतेत्युक्तम् . %% श्रुतावप्यधिकारिभेदात् निराकरसोपाधिकयोः द्वयोर्व्रह्मणोर्वेद्यतोक्ता . गीतायामपि %% अधिकारिभेदात् ज्ञानकर्मणोरधिकार इत्युक्तम् . %% भविश् पुश् . %% रघुश् तेन विद्वत्त्वं तत्तत्कर्मजन्यफलार्थित्वम् तत्तत्कर्मकरणयोग्यत्वम् अपर्युदस्तत्वञ्च अधिकारिताप्रयोजकम् . तत्र फलार्थित्वञ्च सति कामे एव, मुमुक्षुत्वे तु न फलार्थित्वावश्यकतेति भेदः . मार्कण्डेयपुराणे रुचिवाक्येन %% अनेन फलार्थिनं प्रति तत्तत्फलदातृत्वं, तदनर्थिनं मुमुक्षुं प्रति मुक्तिदातृत्वमिति स्पष्टमुक्तम् एवं देवतानामप्यधिकारिभेदेन फलदातृत्वम् . अनभिसंहितेसु अनुद्दिष्टेषु फलेष्वित्यर्थः . अधिकारोऽस्त्यस्य इनि . स्वामित्ववति %% इति स्मृतिः स्त्रियां ङीप् . कृतात्र देवी वचनाधिकारिणीति नैषश् . ## नश् अधिकार्थस्य स्तुतिनिन्दाभ्यामारोपितस्य वस्तुधर्मादतिंरिक्तस्य गुणस्य वचनम् . स्तुत्यर्थवादे, निन्दार्थवादे च . यथा वातच्छेद्यं तृणमित्यत्र दुर्बलत्वेन निन्दा, काकपेया नदीत्यत्र च पूर्णजलत्वेन स्तुतिः गम्यते %% इति पाश् . ## पुश् अधिकः कामः . अत्यन्ताभिलाषे . बश् . तद्वति त्रिश् . कामे विभक्त्यर्थे अव्यश् . काममधिकृत्येत्यर्थे अव्यश् . ## पुश् अधिकं कृच्छ्रं कष्टं साधनतयाऽस्त्यस्य अच् . %% इति (शङ्खस0) उक्ते माससाध्ये व्रतभेदे . प्राश् सश् . अधिककष्टे नश् . तद्वति त्रिश् . ## पुश् अधि + कृ--क्त . आयव्यायाद्यवेक्षके, अध्यक्षे कर्मजन्यफलसम्बन्धिनि नियुक्ते, स्वामित्ववति च त्रिश् . %% रघुः . ## स्त्री अधि + कृ--क्तिन् . अधिकारे . ## पुश् अधि + क्रम--भावे घञ् अमन्तत्वान्न वृद्धिः . आरोहणे . ## त्रिश् अधि + भावे कर्तरि वा क्विप्--तुक् च . परिक्षये, तत्कारिणि च . विशामासामभयानामधिक्षितम् ऋश् 10, 92, 24 . ## त्रिश् अधि + क्षिप--क्त . स्थापिते, निन्दिते, कृताधिक्षेपे, प्रेरिते, तिरस्कृते च . ## पुश् अधि + क्षिप--भावे घञ् . तिरस्कारे, स्थापने, प्रेरणे च . ## त्रिश् अधि + गम कर्मणि--क्त . प्राप्ते, ज्ञाते च . %% रघुः %% कादश् . अधिगताखिलवेदार्थ इति वेश् साश् . ## पुश् अधि + गम--घञ् . ज्ञाने, प्राप्तौ, स्वीकारे च . %% गीता . निध्यादेः प्राप्तौ च . %% गौतश् . %% मिताश् . ## अव्यश् गवि विभक्त्यर्थे अव्ययोश् वेदे अच् समाश् . गवीत्यर्थे %% वेदः . ## पुश् अधिको गुणः प्राश् सश् . अतिशथितविनयोदगुणे . बश् . तद्वति त्रिश् . %% इति नीतिश् . गुणे--विभक्त्यर्थे अव्ययीश् . गुणमधिकृत्येत्यर्थे अव्यश् . अधिगतो गुणो येन . ज्याधिरूढे धनुषि नश् . ## पुश् अधिका जिह्वा यस्य . द्विजिह्वे सर्पे तस्य द्विजिह्वत्वञ्च अमृतास्वादाशया कुशविलेहनात् . यथोक्तं bhàø àø paø . %% iti . @<[Page 130a]>@ ## स्त्री जिह्वेव इवार्थे कन् अधिरूढा जिह्विका वा . (आल्जिभ) उपजिह्वायाम् . ## नश् अध्यारूढा ज्या यत्र प्राश् ba0, अधिगतं ज्यां वा अत्याश् सश् . आरोपितगुणके धनुषि %% इति शकुश् . ## अव्यश् ज्योतिषि विभक्त्यर्थे अव्ययीश् अच् समाश् . सूर्यतारकादिज्योतींष्यधिकृत्येर्थे . ## स्त्री अधि + त्यकन् . पर्वतस्योपरिभूमौ . %<आरूढं स्थलमधित्यकेति>% सिश् कौश् . %% कुमाश् . %% रघुः . ## पुश् अध्यारूढो दन्तम् अत्याश् सश् . दन्तोपरि जातदन्ते (गजंदात) . प्राश् बश् . तद्वति त्रिश् . दन्ते विभक्त्यर्थे अव्ययीश् . दन्तमधिकृत्येत्यर्थे अव्यश् . ## पुश् अधिकृतोदेवः येन गुणातिशयात् प्राश् बश् . सर्वदेवाधिपे परमेश्वरे . देवे विभक्त्यर्थे अव्ययीश् . देवमधिकृत्येत्यर्थे अव्यश् . अधिदेवं भवः ठञ् . अनुशतिकाश् द्विपदवृद्धिः . आधिदैविकं देवेभ्यो जाते दुःखादौ त्रिश् . ## स्त्री अधिष्ठात्री देवता शाश् तश् . अधिष्ठात्र्यां देवतायाम् . देवतानाम् अधिष्ठातृत्वञ्च सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्मसु नियन्तृत्वरूपम् . तच्च साक्षात् परमेश्वरस्यैव यथोक्तम् वृश् उश् अन्तर्यामि ब्राह्मणे . %% इति . तस्यैवांशंविशेषेणाविर्भूतानां दिगाद्यभिमानिदेवानामिन्द्रियाधिष्ठातृत्वं यथा %% इति शारश् . %<शक्तिसामर्थ्याद्विकृतपरमेश्वरादुत्पन्नत्वेनाऽहङ्कारस्य तदुत्पन्नदेवानाञ्च वैकारिकत्वमिति>% राघवभट्टेन व्याख्यातम् . %% इति तद्धृताभियुक्तोक्तिः . तथा च श्रोत्रस्य दिक्, त्वचो वातः, नेत्रस्य अर्कः, रसनायाः वरुणः, घ्राणस्य अश्विनौ, वागिन्द्रियस्य वह्निः, हस्तस्य इन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य (कः) प्रजापतिः, मनसः चन्द्रः, इत्येते एकादशेन्द्रियाणामधिष्ठातृदेवाः . %<ईश्वरं भास्करे विद्यादुमां विद्यान्निशाकरे . स्कन्दमङ्गारके विद्याद्बुधे नारायणं विदुः . गुरौ वेदनिघिं विद्यात् शुक्रे शक्रो विधीयते . शनैश्चरे यमं विद्याद्राहोः कालं तथैव च . चित्रगुप्तोऽधिपः केतोरित्येते ग्रहदेवताः>% इति (मत्स्यपुरा0) उक्ता ग्रहाणमधिदेवाः . एतेषां पुनरधिष्ठातृदेवाश्च प्रत्यधिदेवतात्वेन व्यवह्रियन्ते ते च प्रत्यधिदेवताशब्दे दर्शयिष्यन्ते . अधिदेवताप्यत्रैव . %<आदित्याभिमुखाः सर्वे साधिप्रत्यधिदेवता>% इति मत्स्यपुश् . %<शशाङ्कमूर्तेरधिदेवताकृतिरिति>% भट्टिः . चन्द्राधिदेवता उमा . ## नश् अधिष्ठातृ दैवतम् प्राश् सश् . अधिदेवताशब्दार्थे %<शिवाधिदैवतं ध्यायेत् वह्निप्रत्यधिदैवतमिति>% %% मिति च विष्णुधश् पुश् . दैवते विभक्त्यर्थे अव्ययीभावः . दैवतमधिकृत्येत्यर्थे अव्यश् . %% इति छन्दोश् उश् %% . अधिदैवमप्यत्र अव्यश् . %% गीता . ## पुश् अधिको नाथः प्राश् सश् . अधीश्वरे . %% नैषश् . ## पुश् अधिनीयते वायुना गन्धाधारसूक्ष्मांशनयनद्वारा तत्तत्स्थानं ह्रियतेऽसौ अघि + नी--घञ् . गन्धे . ## पुश् अधिपाति अधि + पा--क . प्रभौ ईश्वरे . %% इति रघुः . %<श्रियः कुरूणामधिपस्येति>% भारश् . ## पुश् अधिकः पतिः, अधि + पा--डति वा . ईश्वरे स्वामिनि %% श्रुतिः . %% इति मनुः . %% कुमाश् . पत्यन्तत्वात् भावादौ यक् आधिपत्यम् . अत्यन्तैश्वर्ये नश् . %<शैलाथिपत्यं स्वयमन्वतिष्ठदिति>% कुमाश् . सपूर्बपदकत्वात् स्त्रियां ङीष् नश्चान्तादेशः . %% दीपः . ## त्रिश् अधिपाति अधि + पा क्विप् अधिपतौ, अधिपालके ca %% çø 7, 88, 2 . ## puø अधिकः उत्तमः पु(पू)रुषः प्राश् सश् . परंमेश्वरे . पु(पू)रुषे विभश् अव्ययीश् . पु(पू)रुषमधिकृत्येत्यर्थे अव्यश् . ## त्रिश् अधिका प्रजा यस्य . बहुप्रजायुक्ते . प्राश् सश् . बहुप्रजायां स्त्री . ## पुश् अभिभवति स्वामीभवति स्वाम्यर्थेऽत्राधिः अधि + भू--क्विप् . प्रभौ . ## अव्यश् भूतेषु विभश् अव्ययीश् . भूतान्यधिकृत्येत्यर्थे %% इत्यर्जुनप्रश्ने %% इति भगवदुत्तरम् इति गीता . %% इति श्रीधरः . अधिभूतं भवः अनुशतिकाश् द्विपदवृद्धिः आधिभौतिकम् . भूतान्यधिकृत्य जाते दुःखादौ त्रिश् . ## नश् अधिकमत्यन्तं भोजनम् प्राश् सश् . अत्यन्तभोजने . भोजनं निरुक्ते धननामसु पठितम् अधिकं धनं मूल्यं यस्य . अतिमूल्यलभ्ये वस्तुनि त्रिश् . दश वस्राधिभोजना इति ऋश् 6, 47, 23 अधिभोजना अधिकं धनं मूल्यं येषां तादृशानि दश वस्त्राणीति भाष्यम् . ## पुश् अधिकं मथ्यतेऽनेन अधि + मन्थ--करणे घञ् . %% इत्युक्ते अरणिकाष्ठमन्थनावयवभेदे . ## नश् अधिकं मांसमत्र . %% वैद्यकोक्ते रोगभेदे . ## पुश् अधिको मांसो यत्र बश् कप् . %% इति वैद्यकोक्ते दन्तरोगविशेषे . ## त्रिश् अधिका मात्रा यस्य, अधिकं प्रमाणमस्य मात्रच् वा . अधिकप्रमाणे . ## पुश् अधिको रविमासादतिरिक्तः शुक्लप्रतिपदादिदर्शान्तश्चान्द्रो मासः प्राश् सश् . मलमासे %% इतिस्मृत्युक्तो रविसंक्रान्तिवर्जितो मासोऽघिमासः . तथा हि %% इत्युक्तदिशा मीनस्थे रवौ यस्य चान्द्रमासस्यारम्भः स चैत्रः एवं मेषस्थरवारब्धो वैशाख इव्येवं स्थिते यस्मिन् चान्द्रमासे रवेः राश्यन्तरसंक्रमो न जातः, तस्य तदुत्तरस्य च चान्द्रमासस्य उभयोर्मेषस्थे रवौ स्वारम्भात् उभयोरपि वैशाखता, तत्राद्योऽधिमासः संक्रान्तिहीनत्वात् द्वितीयः शुद्धः इति स्मृतौ प्रसिद्धम् . यथा मलमासतत्त्वे लघुहारीतः .. %% इत्युक्त्वा %% . %% . ज्योतिषे . %% . %% . गृह्यपरिशिष्टज्योतिःपराशरौ . %% पराशरः . %% . अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मास तत्पूर्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य तन्मासानन्तरसंयोगः, न त्वेकराशिस्थितस्य मासव्यापनमात्रं तथात्वे चतुर्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणेऽपरराशौ, तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगेऽपरस्यापि मलमासता स्यात् . अतएव ज्योतिषे %% . %% . मलमासकारणन्तु ज्योतिषे . %% . %% . मिहिरः . माधवादिषु षट्केषु मासि दर्शद्वयं यदा . द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः . %% . %% . %% . यद्यपि %% इति राजमार्तण्डवचनात्तुलादिषण्मासे तिथिवृद्ध्यभावाद्वर्षे द्वादशवृद्धिरनुपपन्ना तथापि %% इति %% इति तथा च ज्योतिःशास्त्रम् %% . चन्द्र एकः %% इत्यङ्कविदां समयात् व्युत्क्रमेणाङ्का बोध्याः . तेन दिनवृद्धि 5 क्रमसञ्चयाभ्यां 6 मेषादिषट्के एव एकादशतिथिवृद्धिः . एवञ्च %% . इति %% . सिद्धान्तशिरोमणौ तु 4320000000 कल्पप्रमाणवर्षेषु 1593300000 एतन्मिता अधिमासाभवन्तीत्युक्तम् यथा %% . %% इति . तदेवाह . %% 51840000000 %% .. इष्टवर्षेअधिमासानयनं तत्रैवोक्तं यथा %% इति . अत्र वासना कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिंशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः एवन्ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन, यदि कल्पसौरदिनैः कल्पाधिमासा लभ्यन्ते तदैभिः किमिति फलम् गताधिमासाः . तै र्दिनीकृतैः पृथक् स्थितः सौराहर्गणसहितश्चान्द्रो भवति यतः सौरचान्द्रान्तरमधिमासदिनान्येव इति . सूर्यसिद्धान्तेऽप्युक्तम् . %% इति .. सूर्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासः भवन्ति ते चान्द्रमासा रविमासो निताः सन्तः शेषा अवशिष्टा ये चान्द्रमासास्तेऽधिकमासा एव भवन्ति नान्ये . अनेन चान्द्रत्वमघिमासानां स्पष्टीकृतम् . अत्रोपपत्तिः . त्रिंशत्तिथ्यात्मकस्य रवीन्दुयुतिकालरूपदर्शान्तावधेश्चाग्द्रस्य, द्वादशराशिमितेन सूर्येन्द्वन्तरेणैव सिद्धिः कथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्य पुनर्दर्शान्ते सम्भवः . द्वादशराश्यन्तरं त्वेकं भगणान्तरमतो भगणान्तरेण चान्द्रो मासः सिद्धः . सौरमासापेक्षया यदन्तरेण चान्द्रमासानामधिकत्वं त एवाधिमासा इति . ## पुश् अधिकृतोयज्ञो यस्मात् प्राश् बश् . परमेश्वरे . %% त्यर्जुन प्रश्ने . %% इति भगवदुत्तरम् गीतायाम् . %% श्रीधरः . यथा च तस्य सर्वान्तर्यामित्वं तथा अधिदेवताशब्देऽन्तर्यामिब्राह्मणे पुरस्ताद्दर्शितम् . यज्ञे विभश् अव्ययीश् . यज्ञमधिकृत्येत्यर्थे अव्यश् . अधियज्ञं ब्रह्म जपेदिति मनुः, यागे विभश् अव्ययीश् . अधियागमप्युक्तार्थे अव्यश् . अधिकः अधिकाङ्गयागः प्राश् सश् . अधिकाङ्गे यागे पुश् . ## पुश् अधिकोयोगः प्राश् सश् . ज्योतिषप्रसिद्ध यात्रिकशुभयोगे . स च गमनसमयलग्ने--तस्माद्वा चतुर्थे, पञ्चमे, सप्तमे, नवमे, दशमे, वा अत्यतमस्याने बुधजीवभार्गवाणां मध्ये द्वयोः स्थितौ सत्यां भवति . %% मुहूश् . ## पुश् आधिक्येन युध्यति अधि + युध--अच् . अतियोद्धरि . विभश् अव्ययीश् . योधे इत्यर्थे अव्यश् . ## अध्यारूढः रथं रथिनम् अत्याश् सश् . अतिरथे . कर्णपितरि पुश् . %% भाश् आदिश् . तस्यापत्यम् इञ् . आधिरथिः कर्णे पुश् . कर्णपर्वणि भूरिप्रयोगोऽस्य . ## पुश् अधिराजते अधि + राज--क्किप् . साम्राज्यवति, नृपे, सम्पन्ननृपे च %% भागश् . अधिकशोभान्विते त्रिश् . ## पुश् अधिको राजा टच् समाश् . अधीश्वरे साम्रा ज्यवति, नृपे च . %<शैलाधिराजतनया न ययौ न तस्थाविति>% %% इति च कुमाश् . ## नश् अधिकं राज्यं प्राश् सश् . साम्राज्ये . %% . ## नश् अधिकृतं राष्ट्रमत्र प्राश् बश् . राज्ये . विभश् अव्ययीश् . राष्ट्रमधिकृत्येत्यर्थे अव्यश् . ## त्रिश् अधिगतं रुक्ममाभरणं येन प्राश् बश् . अधि गतसुवर्णाभरणे मानवे . अधिरुक्मा विनीयते इति ऋश् 8, 46, 33, अधिरुक्मा अधिकरुक्माभरणेति भाष्यम् . ## त्रिश् अधि + रुह--कर्तरि--क्त . उपरिभागे आरोहणकर्तरि, अतिवृद्धिमति च . ## त्रिश् अधि + रुह--णिच्--पुक् कर्मणि क्त . अतिशयेनारोपिते . ## नश् अधि + रुह भावे--ल्युट् . उपर्यारोहणे . घञ् . अधिरोहोऽप्यत्र पुश् . ## स्त्री अधिरुह्यतेऽनया अधि + रुह--करणे ल्युट् . (मै) इति, (सिडि) इति च प्रसिद्धे काष्ठवंशादिनिर्मिते उच्चस्थानारोहणसाधने सोपानवृन्दे . अधिरोहः साधनत्वेनाख्यस्याः इनि . अधिरोहिणीत्यप्यत्र इति शब्दकल्पद्रुमः तन्मूलं मृग्यम् . रायमुकुटादिभिः ल्युटैवतत्पदसाधनान्नास्य इन्यन्त्यता . ## अव्यश् लोके विभश् अव्ययीश् . लोके इत्यर्थे . ## त्रिश् अधि + वच--तृच् . पक्षपातेन वक्तरि . %% इति ऋश् 1, 100, 10, अधिवक्ता पक्षपातेन वचनयुक्त इति भाश् . स्त्रियां ङीप् . ## नश् अधि + वच--ल्युट् . पक्षपातेन कथने . %% मिति माधवाचार्यः . @<[Page 134a]>@ ## त्रिश् अध्यावृतं वस्त्रं येन प्राश् बश् . उपरिनिहित वस्त्रे . %% ऋश् 8, 2 6, 13, अधिवस्त्रा उपरिनिहितवस्त्रेति भाश् . ## पुश् अधि--वच--घञ् . पक्षपातेन vacane . %% iti çø 8, 15, 5, %% bhàø . ## puø adhi + vasa निवासे--घञ् . निवासे %<श्रीः कैटभारिहृदयैककृताधिवासेति>% देवीमाश् . अधि + वास सुरभीकरणे भावे घञ् . सौरभे %% माघः %% इति रघुः . अधिवासयति देवता अनेन अधि + वस--णिच् करणे घञ् . यज्ञारम्भपूर्बदिवसे देवतास्थापनादिकर्मणि . %% स्मृतिः %% स्मृत्युक्तेस्तस्य पूर्बेद्युर्मध्यरात्रे कर्तव्यता . %<आत्ययिकेषु कार्येषु सद्यएवाधिवासये>% दित्युक्ते र्यागदिनेऽपि क्वचित् कर्तव्यता . गन्धमाल्याद्यैः संस्कारे च . ## नश् अधिवासयति स्थापयति देवता अनेन अधि + वस--णिच् ल्युट् . यागपूर्बदिने देवताद्यावाहनपूर्बकपूजनादिकर्मभेदे . अधिवास्यते सुरभीक्रियते अधि + वास सुरभीकरणी भावे ल्युट् . गन्धमाल्यादिभिः सुरभीकरणरूपसंस्कारभेदे तद्द्रव्याणि च %% इति स्मृत्युक्तानि वेद्यानि . %% पुराश् . ## त्रिश् अधि + वास--सुरभीकरणे कर्मणि क्त . सुरभीकृते गन्धमाल्यादिभिः कृतसंस्कारे . अधि + वासनिवासे णिच् कर्मणि क्त . कृताधिवासने देवादौ . ## नश् अधि + वह--णिच्--ल्युट् . उपरि प्रापणे वाहने, च . विभश् अव्ययोश् . वाहनं यानमधिकृत्येत्यर्थेअव्यश् . ## नश् अधि + वि + कृत--छेदने ल्युट् . अत्यन्तच्छेदने %<आशासनं विशासनमथो अधिविकर्तनमिति>% ऋश् 10, 85, 35 . ## अव्यश् विद्यायां विभक्त्यश् अव्ययीश् . विद्यामधिकृत्येत्यर्थे . %% वाक्यपदीयम् . ## स्त्री अधि + विद--लाभे कर्मणि क्त . कृताधिवेदनायां यस्या उपरि विवाहान्तरं कृतं तस्यां स्त्रियाम् %% मनुः . अधिविन्नस्त्रियै देयमाधिवेदिनकं सममिति याज्ञश् . ## पुश् अधि + विद--लाभे कर्तरि तृच् . विवाहोत्तरं विवाहान्तरकर्तरि . ## अव्यश् वेदे--विभक्त्यश् अव्ययीश् . वेदमधिकृत्येत्यर्थे . अधि + विद--भावे घञ् . विवाहोत्तरं विवाहान्तरकरणे pu0 ## नश् अधि + विद--लाभे भावे ल्युट् . विवाहोपरिविवाहान्तरकरणे . तत्र नियुक्तादि ठक् . आधिवेदनिकम् अधिवेदनविषयनियुक्ते तत्रलब्धे च धनादौ त्रिश् . %% याज्ञश् . %<आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितमिति>% स्मृतिः . अधिवेदनकालनिमित्ते तु मत्कृतबहुविवाहवादे विस्तरत उक्ते ततएवावसेये . ## स्त्री अधि + विद--लाभे कर्मणि--अनीयर् . यद्विवाहोपरि विवाहान्तरकरणयोग्यं तादृश्यां स्त्रियाम् . कर्मणि यत् . अधिवेद्याप्यत्र स्त्री . %% इति मनुः . ## नश् अधि + श्रा--पाके णिच्--पुक् ह्रस्वश्च भावे ल्युट् . पाचने . ## पुश् अधि + श्री--पाके भावे अच् . चूल्ल्यामुपरिस्थापनरूपे विक्लित्तिहेतुभूते व्यापारे, पाके . ## नश् अधि उपरि श्रयणं पाकार्थं स्थापनं श्रीञ्भावे ल्युट् . चूल्ल्या उपरि स्थापने, तत्पूर्बकपाके च . अधिश्रीयते पच्यतेऽत्र, आधारे ल्युट् ङीप् . चूल्ल्याम् (आका) इति, (चूला), इति च ख्यातायाम् स्त्री . ## त्रिश् अधिश्रयणाय पाकाय हितम् छ . पाकसाधनपात्रे . अधिश्रयितुमर्हति अधि + श्री--पाके अर्हार्थे कर्मणि अनीयर् . पाकार्हे वस्तुनि त्रिश् . ## अव्यश् अधि + श्री--पाके वेदे कृत्यार्थे तवै . पचनीये %% वेदः . ## त्रिश् अधिका श्रीर्यस्य . अधिकशोभान्विते अधिकसम्पत्तिमति च %% इति कुमाश् %% रघुः . ## नश् अधिषूयते सोमः यत्र अधि + षू अभिषवे आधारे ल्युट् . सोमाभिषवसाधनचर्मादिपात्रे . %% इति वेदः . भावे ल्युट् . अभिषवे . ## त्रिश् अधिषवणाय हितम् यत् . अभिषवसाषने फलके . %% इति ऋश् 1, 28, 2 अधिषवण्या उभे अधिषवणफलके iti bhàø . @<[Page 135a]>@ ## त्रिश् अधि + स्था--तृच् षत्वम् . अध्यक्षे, नियमितकार्यविशेषाकरणेन कृताकृतावेक्षके, नियन्तरि च . %<आत्मेन्द्रियाद्यधिष्ठातेति>% भाषाश् . अधिदेवे च . %% इति पुराश् . ते च अधिदेवताशब्दे दर्शिताः सर्वाधिष्ठाता तु परमेश्वर एव तदपि तत्रैवान्तर्यामिब्राह्मणेन दर्शितम् . %% सांख्यसूश् . यथायस्कान्तमणेः सान्निध्यमात्रेण शल्यनिष्कर्षकत्वं न सङ्कल्पादिना तथैवादिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्तत्त्वरूपेण परिणमनम् . इदमेव च सोपाधिस्रष्टृत्वमित्यर्थः . तथाचोक्तम् . निरिच्छे संस्थिते रत्ने यथा लोहः प्रवर्तते . सत्तामात्रेण देवस्य तथा चेयं जगज्जनिः . अत आत्मनि कर्तृत्वमकर्तृत्वं च संस्थितम् . %% इति सांश् भाश् . स्त्रियां ङीप् . ## नश् अधि + स्था--ल्युट् . नियमितकार्यविशेषाकरणेन सान्निध्यमात्रेण नियमनाय, स्थितौ, वेदान्तशास्त्रप्रसिद्धे आरोपाधिकरणे च . वेदान्तिनाञ्च अध्यासस्याङ्गमधिष्ठानं यथा तथाऽध्यासशब्दे वक्ष्यते . अधिकरणे ल्युटि . पुरे आधारमात्रे, आश्रये च . %% सांश् सूश् . %% . करणे ल्युटि . चक्रे, प्रभावे च चक्रेण, प्रभावेन च हि प्रवृत्तयुद्धकृत्यादिसम्भवः . अधिष्ठानञ्च नियन्तृत्वं यथोक्तं सांख्ये . %% %% साश् कौश् . भावे ल्युट् . सन्निधिमात्रे . %% आवाहनमन्त्रः . %% इति सांख्यसूश् भोक्तुः प्राणस्याधिष्ठानात् व्यापारादेव भोगायतनस्य शरीरस्य निर्माणं भवति . अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गात् मृतदेहवदित्यर्थः . तथाच रससञ्चारादिव्यापारविशेषैः प्राणो देहस्य निमित्तकारणं धारकत्वादिति भाव इति भाश् . ननु प्राणिनः निर्व्यापारस्याधिष्ठाने प्रयोजनाभाव इति तत्राह . %% इति साश् सूश् . देहनिर्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्यैकान्त्यात् अपेक्षा नास्ति किन्तु प्राणरूपभृत्यद्वारा यथा राज्ञः पुरनिर्माण इत्यर्थः . तथा च प्राणस्याधिष्ठातृत्वं साक्षात्, पुरुषस्याधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम् . कुलालादीनां घटादिनिर्माणेष्वप्येवम् . विशेषस्त्वयं तत्र चेतनस्य बुद्ध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्बकं स्रष्टृत्वादिति . यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं तथापि प्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम् इति भाश् . अधिष्ठीयते कर्मणि ल्युट् . अधिष्ठिते रुन्निधिमात्रेण नियन्त्रिते . %% इति गीता . ## त्रिश् अधि--स्था--कर्मणि क्त . अध्युषिते %% कुमाश् . सन्निविमात्रेण नियोजिते ईश्वराधिष्ठिताः सर्वे स्वं स्वं कार्यं हि कुर्वते इति पुराश् . ## अव्यश् हरौ, विभश् अव्ययीश् . हरिमधिकृत्येत्यर्थे ## पुश् अधि + कृ--घञ् उपसर्गस्य दीर्घत्वम् . अधिकारशब्दार्थे %% इत्युपपातकगणनायां मनुः . %% कुमाश् . ## नश् अधि + इङ--भावे क्त . अध्ययने, कर्मणि क्त . कृताध्ययने अभ्यस्ते च त्रिश् %<ईषदीषदनधीतविद्ययेति>% कुसुश् . %% वेश् साश् . ## स्त्री अधि + इङ् अध्ययने क्तिन् . अध्ययने %% नैषश् . अधि + इक--स्मरणे क्तिन् . स्मरणे %% इति ऋश् 2, 4, 8, %% इति भाप्यम् . ## त्रिश् अधीतमनेन अधीत + इनि . कृताध्ययने . %% कुमाश् . एतदिन्यन्तयोगे च कर्मणि सप्तमी वेदेऽधीतीत्यादि किन्तु कर्माविवक्षया प्रथमं भावे एव क्तः पश्चात् कर्मणा योगः कृतपूर्बी कटमित्यत्रंव . यथोक्तं हरिणा . %% . विस्तरः सत्कृतसरलायां द्रष्टव्यः . ## त्रिश् अधिगतमिनं प्रभुम् अत्याश् सश् . आयत्ते . वित्ताधीन इत्यादौ तु वित्ते अवि--इति वाक्ये समासे अध्युत्तरपदात् ख . %% कुमाश् . %% इति मनुः . %% इति रघुः . ## त्रिश् धीरः धैर्यान्वितः नश् तश् . चञ्चले, %% दशकुश् . कातरे, रोगादिनाकुलचित्ते च . विद्युति, नायिकाभेदे च स्त्री . तल्लक्षणं नायिकाशब्दे वक्ष्यते ## अधि + वस आच्छादने करणे घञ् . सर्वत आवरके महाकञ्चुके वस्त्रभेदे . %% इति कात्याश् 15, 5, 13, उपरि सर्वतः संछाद्यतेऽनेनेत्यधीवासः महाकञ्चुक इति तद्व्याख्या . %% कात्याश् 20, 6, 15, %% इति वेददीपः . ## त्रिश् अधिक ईशः प्राश् सश् . सार्वभौमे अधिपतौ च . %% इति जातश् . ## त्रिश् अधिक ईश्वरः प्राश् सश् . स्त्रियां ङीष् . राजनि %% नैषश् . प्रभौ च . ## नश् अधि + दिवाश् इष--भावे क्त . सत्कारपूर्वकनियोगे, %% पाश् %% इति सिश् कौश् . कर्मणि क्त . सत्कारपूर्वकं नियोजिते त्रिश् . ## अव्यश् अस्मिन् काले इदम्शब्दस्य नश् . संप्रतीत्यर्थे %% विडम्बनेति कुमाश् . अधुना भवार्थे ठञ् . आधुनिकः इदानीन्तने त्रिश् . ## त्रिश् अधुना + भवार्थेड्युल् तुट्च . इदानीम्भवे स्त्रियां ङीप् . ## नास्ति धूः चिन्ता भारो वा यस्य अच्समाश् . भारशून्ये चिन्ताशून्ये च, नश् तश् . अधूः--अभारे अचिन्ते च . अक्षे तु नाच्समाश् . अधूरक्षः इति . ## पुश् नास्ति धूमो यत्र कप् . धूमशून्ये ज्वलदग्नौ . ## पुश् न धृतः . सर्वेषां धारकत्वेन केनापि न धृते परमश्वरे, श्रुतौ %% इति प्रश्ने %% त्युत्तरम् तेनान्याधृतत्वात् स्वप्रतिष्ठत्वाच्च तस्य तथात्वम् . अधृतः स्वधृतः स्वास्य इति विष्णु सहस्रश् . ## स्त्री धृतिर्धारणं धैर्यं वा अभावार्थे नश् तश् . धारणाभावे, धैर्याभावे, च . ## त्रिश् धृष--निर्लज्जत्वे क्त नश् तश् . लज्जाशीले . धृष--अभिभवे क्त नश् तश् . अनभिभूते यन्तं नोमित्रावरुणावधृष्टमिति ऋश् 6, 67, 2, अधृष्टमनभिभूतमिति भाश् . अहिंसिते च . %% इति ऋश् 6, 50, 4, %% इति भाश् . ## त्रिश् न धृष्यः नश् तश् . अनभिभवनीये %% इति रथुः . धृष--निर्लज्जत्वे भावे क्यप् तन्नास्ति यस्य . अप्रगल्भे, लज्जाशीले च त्रिश् . ## स्त्री नश् तश् . दोहनशून्यायां gavi . %% çø 1, 117, 20, %% bhàø . ## नश् अभावार्थे नश् तश् . घैर्याभावे . बश् . धैर्यशून्ये त्रिश् . ## त्रिश् अधः अक्षस्य, अधस्तात् अक्षति अश्नुते वा अक्ष--अच्, अश--स वा वेदे अतोलोपाभावः . अधरस्ताद् व्यापके . %% ऋश् 3 63, 9, %% इति भाश् . ## नश् अधरमंशुकम् अधर + प्रथमार्थे असि अधरस्य अधादेशश्च . परिधानवस्त्रे . ## नश् अधरमक्षं यत्र मार्गे अधर + प्रथमार्थे असि बश् . हविर्धानाक्षाधोमार्गे . %% काश् 12, 4, 14, दक्षिणहविर्धानाक्षाधोगार्गेण प्राङ्मुखा निःसरन्तीति वेददीपः . ## पुश् अक्षात् इन्द्रियात् जायते जन--ड 5 तश् . अक्षजं प्रत्यक्षज्ञानम् अधरं ग्राहकत्वाभावाद्धीनं यस्य अधर--प्रथमार्थे असि अधादेशश्च . इन्द्रियायोग्ये, %% इत्युक्तलक्षणे, वा विष्णौ . %% इति विष्णुसहश् . %% इति भाष्ये तथा च अण्डकपालद्वयमध्ये विराड्रूपेण जातत्वादस्य तथात्वम् . अधोभूते स्वस्वविषयेभ्यो निवर्तनेन प्रत्यक्प्रवांहिते अक्षगणे जायते प्रकाशते इति अधोक्षज इति वा . तत्रैवार्थे . ## स्त्री अधरस्मिन् अधस्तात् नरकादौ गतिः नरकादिगमने %% तन्त्रश् . नरकस्य च पापफलत्वेन पुण्यादधरत्वात् अधरत्वम् %% इति (सिश् शिरो0) और्वस्थाने एव नरकस्थितिरुक्ता और्वस्थिति श्च . %% त्यनेन पातालसन्निकृष्टे तत्रैवोक्ता . अतो नरकानामधःस्थत्वम्, भूगोलशब्दे विवरणं दृश्यम् . जघन्यगुणवृत्तास्तु अधोगच्छन्ति तामसा इत्युक्तेः तामसानामधोगतित्वम् . अधोगतित्वञ्च पापादेव . अधःप्रदेशमात्रे गमने च %% कादश् . अधोऽधस्तात् गतिर्यस्य बश् . नरकगामिनि त्रिश् %% मनुः 8, 39, 41, अधोगतिं नरकगामिनमिति कुल्लूकभट्टः . ## त्रिश् अधरस्मिन् अधः गच्छति गम--णिनि . नरकगामिनि, अधोभागे--गन्तरि च . स्त्रियां ङीप् . ## स्त्री अधरात् अधस्तादारभ्य घण्टेव तदाकारफलवत्त्वात् . अपामार्गे रत्नमाला . ## नश् अधरं जानुनः प्रथमार्थे असि . जानुनोऽधरे ब्राह्मणादीनां प्रमाणविशेषमभिधाय सर्वेषां वाधोजानु इति काश् 21, 4, 18, %% तद्व्याख्या . ## स्त्री अल्पा जिह्वा जिह्विका अल्पार्थे कन् अधोऽधरा जिह्विका कर्मश् . (आलजिभ) इति ख्यातायाम् तालुस्थजिह्विकायाम् . ## नश् अधरं दारु अधर + प्रथमार्थे असि . काष्ठमयद्वारस्याधरकाष्ठे (गोवराट्) . ## स्त्री अधरा दिश् अधर + प्रथमार्थे असि कर्मश् . दक्षिणस्यां दिशि . अस्या अधरत्वञ्चोदक्शब्दे वक्ष्यते . ## त्रिश् अधरस्मिन् अधः दृष्टिरस्य . योगाभ्याससमये नासिकाग्रमात्रदर्शनयुक्ते, तत्प्रकारस्तु %% कुमारे %% इति योगसारे गीतायामपि %% दर्शितः . अधोदर्शनयुक्तमात्रे त्रिश् . %% इति मनुः 4, 196 . कर्मश् . अधस्थदृष्टौ स्त्री . ## अधस् + अधस्तात् सामीप्ये द्वित्वम् . समीपाधोदेशे %% माघः . ## पुश् अधः अधोभागस्य स्मरमन्दिरस्य उपहासः सन्धिश्छान्दसः . स्त्रीणामधोभागस्योपहसने . %% इति वृश् उपश् . वृङ्क्ते आवर्जयतीति भाष्यम् . ## नश् अधरं भक्तं यस्मात् अधर + प्रथमार्थे असि 5 तश् . भक्तभोजनान्ते पीयमानजले . ## अधरोभागः अधर + प्रथमार्थे असि कर्मश् . अधरभागे %% . @<[Page 137b]>@ ## नश् अधरमधः भुवनम् लोकः . सप्तसु पातालेषु . तत्स्थानञ्च भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं प्राहुराचार्यवर्याः अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः .. लवणजलधिरादौ दुग्धसिन्धुश्व तस्मादमृतममृतरश्मिः श्रीश्व यस्माद्बमूव . महितचरणपद्मः पद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र .. दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः . स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानीति सिश् शिश् .. अधिकं भूगोलशब्दे वक्ष्यते . ## त्रिश् अधो मुखं यस्य बश् . ज्योतिषशास्त्रे प्रसिद्धेषु नक्षत्रभेदेषु . यथा %% इति . गोजिह्वाख्यवृक्षे (अनन्तमूल) अवाङ्मुखे स्त्रियां वा ङीष् . %% इति %% इति रघुः . मुद्राभेदे च तत्स्वरूपं मुद्राशब्दे वक्ष्यते . ## पुश् अधोभागे अधस्ताद्भागे रामः शुक्लः दृष्टितर्पकत्वात् तस्य रामत्वम् . अधोभागे शुक्लवर्णे %<आश्विनावधोरामाविति>% यश् 24, 1, %% वेददीपः . ## पुश् अधोऽधरो लोकः कर्मश् . भूमेरधःस्थपाताले . अधोभुवनशब्दे विवरणम् . ## त्रिश् अधोगामि वर्च ज्योतिर्यस्य . अवाचीनज्योतिष्के %% इति वेदः . ## पुश् अधोगामी वायुः शाश् तश् . अपानवायौ पर्दशब्दकारके वाते %% इत्युपक्रम्य %% दित्युक्तं स्मृतौ . ## त्रिश् अधिगतोऽक्षं व्यवहारम् अत्याश् सश् . नृपस्य छत्रधारणादिव्यवहारेष्वधिकृते . अध्यक्ष्णोति व्याप्नोति अधि + अक्ष--अच् . व्यापके . अधिगतं मूलतया अक्षमिन्द्रियम् अत्याश् सश् . प्रत्यक्षज्ञाने . अर्श आदित्वात् अचि . तद्विषये त्रिश् . %% भाषाश् . %% मनुः . अधिष्ठातरि सन्निधिमात्रेण नियन्तरि च %% गीता %% कुमाश् क्षीरिकावृक्षे पुश् शब्दार्णवः . ## अव्यश् अक्षरे--विभश् अव्ययीश् . अक्षरमधिकृत्येत्यर्थे . ## अव्यश् अग्नौ अग्निसमीपे वा विभक्त्यर्थे सामीप्येऽर्थे वा अव्ययीश् . अग्नौ अग्निसमीपे वेत्यर्थे . तत्र स्थाने विवाहादौ स्त्रीभ्यो दत्ते धनादौ नश् . स्मृतिशास्त्रे चास्मिन्नर्थे पारिभाषास्य कृता यथा %% कात्याश् . %% मनुः . पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् . आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्तितमिति याज्ञश् . %% मिताक्षरा . अध्यग्निकृतमित्येकं पदं दत्तमध्यग्न्युपागतमित्येकवाक्यत्वात् कृतं दत्तमित्यर्थः इत्येके . ## त्रिश् अधि + अन्चु--क्विप् . अधिगन्तरि . ## स्त्री अधिकमण्डमिव वीजं यस्याः 6 तश् . अधिक वीजवत्याम् (भुंइ आमला) इति ख्यातायाम् भूम्यामलक्याम् . ## पुश् अधिकोऽधिक्षेपः प्राश् सश् . अत्यन्तनिन्दायामतिशयतिरस्कारे च %% इति . ## त्रिश् आधिक्येन अधीनः . अत्यन्ताधीने गर्भदासे तस्य जन्मावधि दासत्वात् क्रयविक्रयार्हत्वाच्च तथात्वम् . ## पुश् अधि--इङ्--इक् वा भावे अच् . अध्ययने स्मरणे च . ## नश् अधि + इङ--ल्युट् . पठने, गुरुमुखोच्चारणानुसारिणि उच्चारणे च . अध्ययनञ्चाक्षरमात्रपाठ इति वैदिकाः सार्थाक्षरग्रहणमिति मीमांसकाः . %% इति %% इति %<श्रुताध्ययनसम्पन्न>% इति च स्मृतिः अध्ययनं च वेदाध्ययनं तत्र च त्रैवर्णिकानामधिकारः यथोक्तं मनुना . %% इति मनुः . वेदाध्ययनञ्च ब्रह्मयज्ञत्वेनाभिधीयते तच्च ब्रह्मयज्ञशब्दे वक्ष्यते तच्च सार्थाध्ययनमेव प्रशस्तं यथोक्तं ब्राह्मणसर्वस्वे %% . व्यासः %% तथा %% . तथा %% . स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् . अर्थवित् सकलं भद्रमश्रुते नाकमेति ज्ञानविधूत पाष्म्या . व्यासः . %% . व्यासः . %% व्यासः . %% . मनुः %% . व्यासः . %% . वृहद्व्यासः %% इति .. एतच्च स्याध्येयोऽध्येतव्य इति श्रुतौ मीमांसकैः विस्तरतो व्यवस्थापितम् . ## त्रिश् अधिकमर्धं यस्य बश् . स्वार्धेन सहिते वस्तुमात्रे . %% इति मनुः . एकाधिकमंशं द्वावंशाविति यावत् ज्येष्ठपुत्त्रो गृह्णीयात् अधिकर्मद्धं यत्रांशे सार्धमंशं इति कुल्लूश् . अर्धशब्दः रूपकार्धेरूढः तेन सार्धरूपके च . अध्यर्धपूर्बात् क्रीताद्यर्थे %% पाश् अध्यर्धपूर्बात् द्विगोश्चार्हीयस्य टञो लुक् . अध्यर्धकंसम् . %% इति षाश् . खविधान्न लुक् . अध्यर्धविंशतिकीनं %% पाश् . अर्ध्यर्धखारीकम् %% पाश् . अध्यर्धपण्यं अध्यर्धपाद्यम् अध्यर्धमाष्यम् अध्यर्धशत्यम् %<शाणाद्वेति>% पाश् यत् ठञ् तस्य लुक्च वेति अध्यर्धशाण्यम् अध्यर्धशाणम् . इत्यादयः शब्दाः तत्क्रीतार्थे त्रिश् . अध्यृध्नोति यत्र अधि + ऋध--आधारे घञ् . वायौ . %% याज्ञवल्क्यं प्रति शाकल्यप्रश्ने तत्र याज्ञवल्क्येन %% इत्युत्तरं (वृश् u0) दत्तम् तस्य विशेषज्ञानाय %%? इति पुनः शाकल्यप्रश्ने, %% इत्युक्तं तत्र पवत इत्यनेन वायुरुकः . %%? इति . वायोरेकत्वेन अध्यर्धशब्दार्थस्य सार्धत्वस्यासम्भवे पुनराक्षिप्ते %% इत्युत्तरम् तेन अधिकवृद्धिहेतुत्वात् वायोरध्यर्धत्वात् तथात्वम् अधि + ऋध--लङ् अध्यार्ध्नोत् . ## पुश् अधि + अव--सो--घञ् . इदमेवमेवेति विषयपरिच्छेदे निश्चये . स चात्मधर्म इति नैयायिकाः बुद्धिधर्म इति सांख्यादयः . %% इति सांख्यतत्त्वकौमुदीपरिभाषितलक्षणः, %% इत्युक्तलक्षणो वा निश्चयः . प्रतिविषयाध्यवसायो दृष्टमिति सांश् काश् . उत्साहे च . उत्साहश्च कर्मसु सुकरत्वेन ज्ञानात् उद्यमभेदः . ## त्रिश् अध्यवसायो जातोऽस्य ताराश् इतच् . जाताध्यवसाये . ## त्रिश् अधि + अव--सो--णिनि . उत्साहान्विते निश्चयवति च . ## नश् अधि--उपरि अवहननम् . पूर्बावघातेन वितुषीकरणेऽपि पुनरवघाते . तेन च %% नियमपालनम् . ## नश् अधिकमशनम् . %% इति सुश्रुतोक्ते अजीर्णेऽपि अघिकाशने . %% सुश्रुतम् . ## त्रिश् अधि + अस--कर्मणि क्त . कृताध्यासे आरोपिते, अध्यासश्चाग्रे वक्ष्यते तद्विषये मिथ्याभूते पदार्थे . शुक्तौ रजतमध्यस्तम् ब्रह्मणि जगदध्यस्तमित्यादि . ## अव्यश् आत्मानं देहमिन्द्रियादिकं क्षेत्रज्ञं ब्रह्म वाऽधिकृत्य टच् समाश् . देहमिन्द्रियादिकम् आत्मानं ब्रह्म वाधिकृत्येत्यर्थे . तत्र देहाधिकारे %% वृश् उश् अधिदेवताशब्दे दृश्यम्, तत्र प्राणाद्यधिकारेण अन्तर्या- . मित्वमुक्तम् . क्षेत्रज्ञाधिकारे %% . %% इति मनुः . %<आत्मानं ब्रह्माधिकृत्येति>% कुल्लूश् . %% गीता . %% श्रीधश् . %% इति गीता . %% इति श्रीधरः . तेन देहाधिकारेण भोक्तृतया ब्रह्मणोऽंशस्य जीवभवनेऽस्य पारिभाषिकत्वं सूचितम् %% गीता सा च विद्या न्याय वैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्नत्वेन आत्मनः स्वरूपादिप्रतिपादिका . वेदान्तिमते तु ब्रह्माभिन्नत्वेनेति भेदः . सर्वेषां मतेऽप्यात्मतत्त्वज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम् . तत्र नैयायिकवैशेषिकमते आत्मा द्विविधः जीवात्मा परमात्मा च . तत्र जीवात्मानमधिकृत्य उदयनाचार्येण आत्मतत्त्वविवेकरूपप्रकरणं, परमात्मानमधिकृत्य च कुसुमाञ्जलिनामकमपरं प्रकरणं निरमायि . सांख्ये ईश्वरानभ्युपमेन पुरुषस्य प्रकृत्यादिभ्यो विवेकज्ञानाय षडध्यायीरूपं कपिलमुनिना, तन्मूलकमीश्वरकृष्णेन च सांख्यकारिकाः सप्ततिः निरमायिषत, वाचस्पतिना च ता व्याख्याताः ततएव विस्तरोऽवसेयः . पातञ्जले तु जीवानामीश्वरस्य च भेदस्वीकारेऽपि ईश्वरप्रणिधानेन पुरुषस्य प्रकृत्यादिभ्यो भेदसाक्षात्कार इति भेदः . अधिकं तत्तच्छब्दे वक्ष्यते . %% गीता . %% . अध्यात्मं जातः ठञ् . अनुशतिकाश् द्विपदवृद्धिः . आध्यात्मिकं दैहिके मानसिके च दुःखादौ त्रिश् . ## त्रिश् अध्यात्मं पश्यति द्दृश--क्विन् . आत्मज्ञे विषयत्यागेनात्ममात्रदर्शके . ## पुश् आत्मानं क्षेत्रज्ञमधिकृत्य योगः . विषयेभ्यः प्रतिसंहृत्य चेतसआत्मनि समवधाने . %% . ## नश् आत्मानमधिकृत्य कृतं रामस्यायनं यत्र . वाल्मीकिप्रणीते अध्यात्मज्ञानप्रतिपादके प्रसङ्गतो रामचरितज्ञापके स्वनामख्याते ग्रन्थभेदे . ## नश् अध्यात्म प्रतिपादकं शास्त्रम् . आत्मस्वरूपादि प्रतिपादकग्रन्थे . ## पुश् अध्यापयति अधि + इङ् णिच्--ण्वुल् . अध्ययनकारयितरि, उपाध्याये च . %% मनुः . अस्य अकान्तत्वेऽपि याजकादिगणे पाठात् षष्ठीसमासः तेन वेदाध्यापकः न्यायाध्यापक इति . अध्यापकश्च द्विविधः आचार्य उपाध्यायश्च यथोक्तं विष्णुना %% . ## नश् अधि + इङ्--णिच्--भावे ल्युट् . पाठनायाम् . %% मनुः . %% हारीतसंहितोक्तेस्त्रिविधमध्यापनम् अध्यापनप्रकारादि यथा %% .. युचि तु स्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे स्त्री . ## त्रिश् अधि--इङ्--णिच् कर्मणि क्त . पाठिते %% कुमाश् . ## त्रिश् अधि इङ्--णिच्--कर्मणि यत् . पाठनीये अध्यापयितुमर्हे छात्रे %% इति मनुनाध्यपनीयार्हता दर्शिता . ## पुश् अधि + इङ्--घञ् . अध्ययने, कर्मणि घञ . वेदादिशास्त्रस्य एकार्थकविषयसमाप्तिद्योतके विश्रामस्थाने अंशविशेषे, %% इत्युक्तान्यतमप्रकारे च %% मश् सूश् %% इति श्रुतिः . ## त्रिश् अधि + आ + रुह कर्मणि कर्तरि वा क्त . आक्रान्ते, अध्यारोहणकर्तरि उपरिष्टात् अरोहणकर्तरि, समारूढे, अधिके च . ## पुश् अधि + à--रुह--णिच्--पान्तादेशः घञ् अतस्मिन् तद्बुद्धिरारोपः मिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्य तादृशारोपः अध्यारोपः यथा असर्पभूतां रज्जुमधिकृत्य सर्पारोपः तथैव अजगद्रूपे ब्रह्मणि जगद्रूपारोपः . तादृशे मिथ्याज्ञाने . %% इति वृश् उपश् भाष्यम् . ## नश् अधि + रुह--णिच् पान्तादेशः ल्युट् . अतिशयेनारोपणे धान्यादेर्वपने . ## पुश् अधि + आ + वप--षञ् . अधिवपने सस्यानामावापे . आधारे घञ् . तदाधारक्षेत्रे . ## नश् अध्यावाहनं पितृगृहात् भर्तृगृहागमनं तत्काले लब्धम् अधि + आ + वह--ल्युट् ततः लब्धार्थे ठन् . %% स्मृत्युक्तलक्षणे पितृकुलात् भर्तृकुलगमनकाले तेभ्यः प्राप्ते स्त्रीधने . %% स्मृतिः . ## पुश् अधि + अस--क्षेपे घञ् . मिथ्याज्ञाने आह कोऽयमध्यासो? नामेति प्रश्ने %% इति शाश् भाष्यम् . स्मृतेः रूपमिव रूपमस्य संस्कारप्रभवत्वात् . परत्र अन्यस्मिन् स्वभिन्ने स्वाभाववति च पूर्बदृष्टस्य पूर्बानुभूतस्यावभासो ज्ञानम् . यथा शुक्तौ रजतभिन्नायां पूर्बदृष्टस्य रजतस्याभेदज्ञानम्, स्वाभाववति च स्फटिके पूर्बानुभूतस्य लोहितरूपस्य वा ज्ञानम् . तथाभूते मिथ्याभूतज्ञाने . तत्र चाध्यासे अधिष्ठानशुक्त्यादौ इन्द्रियसंप्रयोगे सत्यपि तस्य विशेषरूपेणाज्ञानात् सामान्याकारेण इदन्त्वादिरूपेण ज्ञानं, सादृश्यज्ञानम्, आरोप्यमाणस्य संस्कारश्चेति कारणत्रयं सति च तस्मिन् चाकचक्यादिदोषविशेषात् अधिष्ठानविशेषज्ञानं प्रतिरुध्य, रजतादिसंस्कारे चोद्बोधिते तत्रानिर्वचनीयं रजतादिकं शुक्त्याद्यज्ञानेनोत्पाद्यते तदाकारवृत्तिश्च जन्यते तत्र आविद्यिकरजताद्यनुत्पत्तौ इदं रजतं पश्यामीत्याद्यनुभवानुपपत्तिः नच स्मरणेन तस्योपपत्तिः स्मरणस्य विषयाप्रवर्तकत्वात् तदुत्तरं प्रवर्तते च तत्तद्ग्रहणाय सर्वः . नापि अलौकिकप्रत्यक्षरूपता साक्षात्करोमीत्यनुभवस्य साक्षात्कारविषयत्वात् अन्यथानुमानादीनामपि अलौकिकप्रत्यक्षत्वापत्तेः तत्पूर्बं नियतं तत्तज्ज्ञानस्यावश्यम्भावेन विशिष्टालौकिकप्रत्यक्षापत्तेर्दुनैवारत्वात् अतः तत्तद्ग्रहणाय प्रवर्तकस्य तत्तज्ज्ञानस्य प्रत्यक्षत्वसमर्थनाय अनिर्वचनीयं रजतादिकम् अधिष्ठानाज्ञानेन तत्राधिष्ठाने उत्पद्यते इति कल्प्यं प्रत्यक्षे हि विषयसन्निकर्षः कारणेत्वेन कॢप्तः देशान्तरस्थरजतादिकं तु न इन्द्रियसन्निकृष्टमित्यगत्या तथा कलप्यते . अतएव श्रुतौ %% %% इति च जागरे द्वैतस्य इवशब्देन मिथ्यात्वं सूचितम् . स्वप्न च रथादेः स्पष्टं सृष्टिरुक्ता . तथाच ब्रह्मणि जगदादेरनिर्वचनीयस्य तदज्ञानेनोत्पत्तिः . इयांस्तु विशेषः रजतादेः स्वप्नरथादेश्च प्रतीतिसमकालत्वं, वियदादेस्तु व्यवहारिकत्वम् . देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयादित्युक्तेः व्यवहारकाले वियदादिप्रमेयाणां सत्यत्वं, %% %% श्रुत्या च ब्रह्मभिन्नानां मिथ्यात्वावगमात् . अधिकमाकरे दृश्यम् . ## नश् अधि + आस--उपवेशे ल्युट् . निवासे . विभश् अव्ययीश् . आसने इत्यर्थे अव्यश् . ## त्रिश् अधि + आस आधारस्य कर्मसंज्ञायां कर्मणि क्त . अधिष्ठिते . %% रघुः . ## पुश् अध्यारुह्यते ज्ञानायानुसन्धीयते अधि + आ + हृ--घञ् . आकाङ्क्षाविषयपदानुसन्धाने, ऊहे, तर्के, अपूर्बोत्प्रेक्षणे च . ऊहस्वरूपमूहशब्दे तर्कस्वरूपं च तर्कशब्दे वक्ष्यते . ## त्रिश् अधि + वस--आधारस्य कर्मसंज्ञया कर्मणि क्त . अधिष्ठिते स्थानादौ . ## त्रिश् अधिगतमुष्ट्रं वाहनत्वेन अत्याश् सश् . उष्ट्रवाहनयुक्ते शकटादौ . (उठगाडि) . ## त्रिश् अधि उपरि ऊढः . अवलम्बनत्वेन उपरिभावेण अवलम्बिते . %% इति छाश् उपश् . ऋचमवलम्ब्यैव साम्नो गीयमानतया ऋच्यध्यूढत्वम् . अधिकवृद्धियुक्ते, समृद्धे च . कृतसापत्निकायां प्रथमायां %% तादृश्यां स्त्रियाम् स्त्री . ## स्त्री अधिकमूधोयस्याः अन्ङ् ङीप् च . समृद्धापीनायां धेन्वाम् अध्यूध्नीं होत्रे प्रयच्छतीति श्रुतिः ऊबधाध्यूध्नीवनिष्णुषु समुच्चय इति काश् 1, 8, 81 . ## त्रिश् अधि--इङ कर्मणि क्त . पाठ्ये %% श्रुतिः . अर्हार्थे तव्य . अध्येतुमर्हे %<श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचनेति>% स्मृतिः . ## नश् अधि--इष--प्रेरणे ल्युट् . सत्कारपूर्बकमाचार्यादेः प्रेरणे, प्रवर्तनमात्रे च . युचि टाप् तस्मिन्नेवार्थे स्त्री . अधिका एषणा प्रार्थना . अधिकप्रार्थने स्त्री . @<[Page 141b]>@ ## त्रिश् न--घृ--कि . अधृते . न + धृष--ड्रि, अधृष्ये . ## त्रिश् अध्रि + गम--कू--डिच्च ऊङादेशो वा . अधृतगमने . %% iti çø 8, 22, 11, %% bhàø . ## त्रिश् अध्रिमधृतमधृष्यं वा जनयति जन--अन्तर्भूतण्यर्थे, ड . अधृतजनके अधृष्यजनके च . इति चिन्मन्युमध्रिज इति ऋश् 5, 7, 10 %% इति भाश् . ## त्रिश् नश् तश् . अनिश्चिते, चञ्चले, अस्थिरे च . %% इति हितोश् . ## पुश् %<शोथः स्थूलस्तोददाहप्रकाशी रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्य इति>% सुश्रुतोक्ते विकृतरक्तादिजे ज्वरकारके शोथरोगभेदे . ## पुश् अध्वत् + गम--ड . पथिके अध्वगमनप्रकारश्च विष्णुसंहितायामुक्तः . यथा %% . %% कुमाश् . सूर्ये, उष्ट्रे, च . पथिगामुकमात्रे त्रिश् . गङ्गायां स्त्री अश्वतरे पुश् . ## त्रिश् अध्वानं गच्छति क्विप् . पथिके . ## पुश् अध्वगेन अतिसौलभ्यात् अयत्नलभ्यफलत्वाच्च भोग्यः 3 तश् . (आमडा) इति प्रसिद्धे आम्रातकवृक्षे . अनायासेन तत्फलस्य भोग्यत्वात्तस्य तथात्वम् . ## स्त्री अध्वनि जायते जन--ड 7 तश् . (सोना) इति ख्याते स्वर्णपुष्पीवृक्षे . ## पुश् अत्ति बलम् अद--क्वनिप् धादेशः . पथि, %% इति रघुः . अध्वानमध्वान्तविकारलङ्घ्य इति कुश् . नैकोऽध्वानं गच्छेदिति विष्णु सश् . आकाशे पुश् निरुक्तकारः . अधिकदुरारोहणे च . सर्वभक्षकत्वात् काले, हिंस्रेच . अद्यते खण्डशो भक्ष्यतेऽनेनेति करणे क्वनिप् . अवयवे . प्राश् सश् . उपसर्गपूर्वादच्समाश् . व्यध्वःदुरध्वः (कुपथः) प्राश् बश् . कदादेशः कदध्वा . अवयवश्च वेदस्य शाखाऽपि यथा एवंविशत्यध्वयुक्तमृग्वेदमृषयो विदुः . सहस्राध्वा सामवेदो यजुरेकशताध्वकमिति . ## त्रिश् अध्वानमलं गच्छति अध्वन् + ख . पथिके . पथिगमनक्षमे . ## त्रिश् अध्वानमलं गच्छति अध्वन् + यत् . पथिके . पथि क्षिप्रगभनक्षमे शीघ्रगामिनि . %% भट्टिः . ## त्रिश् 7 तश् . मार्गपालके . सूर्ये पुश् दिवैव पथिकानां गमनात् रात्रौ च %% विष्णुना गमननिषेधात् सूर्यस्य तत्पालकत्वम् अध्वनामध्वपते! प्रसा तिर स्वस्ति मेऽस्मिन् देवयाने पथीति यजुश् . %% इति वेददीशः . ## पुश् अध्वानं सत्पथं राति रा + क . यज्ञे . %% भट्टिः . %% रघुः . आकाशे निरुक्तकारः . अष्टवसुमध्ये द्वितीयवसौ च . नध्वरति कुटिला न भवति ध्वृ--अच् नश् तश् . अकुटिले च . दैव्या होतारा उर्धमध्वरं न इति 27, 18 %% इति यजुश् . 27, 17 अध्वरं %% वेददीपः . सावधाने त्रिश् नडाश् फक् . आध्वरायणः . ## नश् अध्वरएव कर्म . यज्ञरूपकर्मणि . ## स्त्री अध्वरस्य यज्ञस्य कर्तव्यताज्ञानाय मीमांसा विचारः . जैमिनीयप्रोक्ते अथातो धर्मजिज्ञासेत्यादि धर्ममीमांसाख्ये शास्त्रे . ## पुश् अध्वैवंरथो यस्य बश् . पथिप्रज्ञे दूते . अध्वने हितः पर्याप्तो रथो यस्य बश् . पथिगमनोपयुक्ते रथे . चक्रविशिष्टोरथस्तावत् क्रीडार्थः, देवयानार्थः विनयार्थः पथिगमनार्थः गन्त्रीरथचेति भेदात् पञ्चविधः . इति हेमचन्द्रः . ## पुश् अध्वरमिच्छति अध्वर + क्यच्--युच् ततोऽन्त्याकारलोपः . यजुर्वेदज्ञे होमकारिणि ऋत्विजि . %% रिति साश् भाश् . सोमयागे षोडशसु ध्वत्विक्षु चतुर्षु प्रधानेषु मध्ये ऋत्विद्भेदे तद्विवरणम् अच्छावाकशब्दे दृश्यम् . %% सिश् कौश् . %% इति ऋश् 1, 94, 6 . योपधत्वात् स्त्रियां न ङीप् . अध्वर्योर्भावः कर्म उद्गाश् अण् आध्वर्यवम् तद्भावादौ नश् . ## पुश् अध्वनि शल्यमिवाचरतीति क्विप् + अच् . पथिकानां पादवस्त्रादौ शल्यवद्वेधकारके (आपाङ्) इति ख्याते अपामार्गवृक्षे . ## त्रिश् ध्वन्स--मनिन् किच्च नश् तश् . ध्वंसरहिते %% इति ऋश् 2, 24, 5, अध्वस्मभिः ध्वंसरहितैरिति भाश् अध्वस्मानोदिविष्विति çø 13040 . ## puø अध्वानमतति अत इ 6 तश् . पथिके . अद्धा निश्चयमतति अद्धेति दोपदो धान्तः . मेधाविनि निरुक्तश् . ## पुश् अध्वान्तस्य मार्गसीमायाः शात्रव इव . श्चोनाकवृक्षे . 6 तश् . मार्गसीमारिपौ पुश् . ## नश् अध्वनि अयनं गतिः . यात्रायाम् %% दिति विष्णुधश् पुराश् . %% रघुश् . @<[Page 143a]>@ ## जीवने अदाश् परश् अकश् सेट् . अनिति आनीत् . घञ् आनः, अच्नः, ल्युट् अननम् . आनयति अनिनिषति . क्विप् अत् सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे चनेदना ऋश् 430, 3, अना प्राणेनेति भाश् छाश् उपश् यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्? कः प्राण्यात्? इति श्रुतिः %% भट्टिः . प्राद्युपसर्गतोविशेषगत्यर्थता . प्र + प्राग्गतौ, प्राणः अप + अधोगतौ अपानः, उद् + उर्ध्वगतौ उदानः, वि + आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः . %% इति श्रुतिः . जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकः यस्य संयोगात् देहनिर्माणमित्युक्तमधिष्ठानशब्दे . उपसर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्रां . ## जीवने दिवाश् आत्मश् अकश् सेट् . अन्यते आनिष्ट . ## puø à + nã--bàø óa pçø àïã ह्रस्वः अन--बाश् अच् वा . आनयने प्राणने च %% वृश् उपश् . %% भाश् . प्राणे च %% यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्धा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षमिति छाश् उश् %% मुख्यप्राणं प्रष्टारमिव कल्पयित्वा वागादीन् प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह . यदिदं लोकेऽन्नजातं सर्वप्रसिद्धमा श्वभ्य आ श्वभिः सह, आ शकुनिभ्यः सह शकुनिभिः सर्वं प्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति . प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवंप्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाह . तद्वै एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते अनस्य प्राणस्य तदन्नम् bhà0 ## त्रिश् नास्ति अंशोदायग्रहणाधिकारोऽस्य . अंशानधिकारिणि स्मृत्युक्ते क्लीवपतितादौ . ते च %% आपश् . सवर्णाजोप्यगुणवान्नार्हः स्यात् पैतृके धने . तत्पिण्डदाः श्रोत्रिया ये तेषां तदभिधीयते . उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः . अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम् . तया गवा किं क्रियते या न धेनुर्न गर्भिणी . कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः . शास्त्रशौर्यार्थरहितस्तपोविज्ञानवर्जितः . आचारहीनः पुत्त्रस्तु मूत्रोच्चारसमस्तु स इति वृहश् श्राद्धादेः पुत्त्रकर्तृकतया महाफलश्रुतेस्तत्कर्मवेतनं धनसम्बन्धित्वं अतस्तदकुर्वतः कुतो वेतन? मिति दाश् भाश् . अतएवाह मनुः . %% . तथा अनंशौ क्लीवपतिती जात्यन्धबधिरौ तथा . उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः इति . %% इति कात्याश् . देवलः %% इति . बौधायनः . %% . %% नारश् अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते . प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति . अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः . असवर्णप्रसूतश्च क्रमोढायाश्च यो भवेत् . प्रतिलोमप्रसूतोयस्तस्याः पुत्त्रो न रिकथभाक् . ग्रासाच्छादनमात्रं तु देयं तद्बन्धुभिर्मतम् बन्धूनामप्यभावे तु पित्र्यं द्रव्यं तदाप्नुयात् . स्वपित्र्यं तद्धनं प्राप्तं दापनीया न बान्धवा इति कात्याश् . एवं दर्शिताः . अंशः अवयवः . तच्छून्ये निरयवे आकाशादौ, परमेश्वरे च . ## स्त्री न अंशुमत् मोचकाभ्यन्तरस्थत्वात् फलं यस्याः . कदल्याम् जटाधरः . ## पुश् अणकवत् . अधमे, कुत्सिते च . ## त्रिश् न अक्ष्णोति व्याप्नोति विषयमिन्द्रियेण अक्ष--क्विप् नश् तश् . अन्धे चक्षुरिन्द्रियशून्ये . %% ऋश् 2, 15, 7, पूर्बमन्धः अधुना चक्षुर्लाभात् व्यचष्टेति भाश् . ## त्रिश् नास्ति अक्षं चक्रंनेत्रादिकमिन्द्रियं वा यस्य बश् . चक्रशून्ये, चक्षुरादीन्द्रियशून्ये च . %% इति ऋश् 9, 73, 6, अनक्षासश्चक्षुर्वर्जिताः इति भाश् वेदे सौम्यास इति वत् अनक्षास इति . रूपसिद्धिः . ## नश् अप्रशस्तान्यक्षराणि यत्र बश् . सद्गुणस्याक्षेपके दोषोद्घोषकवाक्ये, अवाच्ये निन्दावचने, (गालि) इति प्रमिद्धे दुष्टवचने च . न सन्ति अक्षराणि ज्ञेयत्वेनास्य . अक्षरज्ञानशून्ये मूर्खे त्रिश् . ## पुश् अप्रशस्तं मन्दमक्षि नश् तश् . मन्दनेत्रे . बश् . षच्समासान्तः . तत्र अनक्ष इत्येव . तद्वति . स्त्रियां ङीष् . ## त्रिश् नास्ति अगारमस्य . गृहशून्ये . अनिकेतने . प्रव्रजिते, मुन्यादौ च पुश् . ## त्रिश् न नग्नः . अदिगम्बरे आच्छदनवति च %% इति ऋश् 3, 1, 6, . स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदवति लम्भुको यथा वासो भवत्यनग्नो ह भवतीति छाश् उश् . %% इति भाष्यम् . ## पुश् नास्ति अग्निः श्रौतः स्मार्तो वाऽस्य . श्रोतेन स्मार्तेन वा विधिना अनाहिताग्नौ गृहस्थभेदे, सर्वथा अग्निशून्ये, प्रव्रजिते च . %% इनि मनुः . नश् तश् . अग्निभिन्ने पुश् . %% स्मृतिः . 7 बश् . अग्निचयनरहिते यज्ञे च . अनग्नावुत्तरवेदिम्, कात्याश् 26, 7, 11, %% तद्वाख्या . ## न अग्निं त्रायते रक्षति असमश् सश् . अग्निरक्षणाकरे पापिष्ठे अनग्नित्रा abhyamanta kçùñãþ çø 1, 189, 3, %% iti भाश् . ## त्रिश् न अग्निना दग्धः असश् सश् . श्मशानकर्मणि अग्निसंस्कारहीने %% इति ऋश् 10, 15 24, %% इति भाश् . विप्राणां पितृभेदे %% मनुः . वह्निना अदग्धे च . ## त्रिश् नास्ति अघं पापं दुःखं व्यमनं कालुष्यं वा यस्य . पापशून्ये, दुःखहीने, व्यसनशून्ये, मलशून्ये, स्वच्छे च . विष्णौ पुश् %% विश् सहश् . %% श्रुतौ तस्य पापराहित्योक्तेस्तथात्वम् . तत्र दुःखशून्ये, %% माघः . दोषरहिते %% इत्यमरः . व्यसनरहिते %% रघुः . ## नश् नास्ति अङ्गमाकारो यस्य . आकाशे, चित्ते च . कन्दर्पे पुश् . अङ्गशून्यमात्रे त्रिश् . तत्राकाशस्य निरवयवत्वात्, न्यायवैशेषिकनये चित्तस्याणुत्वेन च निरयवत्वात्तथात्वम् . कामस्य हरनेत्रेण दग्धाङ्गत्वात् अनङ्गत्वम् . तत्कथा च शिवपुराणे %% इति .. %% %% च कुमाश् . अङ्गमुपकरणं नश् तश् . अङ्गभिन्ने . नश् बश् . तच्छून्ये त्रिश् . ## स्त्री अनङ्गेन क्रीडा . कामहेतुकक्रीडायाम् . %% (वृत्त0) उक्ते मात्रावृत्तभेदे च . ## पुश् अनङ्गस्य तद्व्यञ्जको लेखः . कामव्यञ्जकलेखे . %% कुमाश् . ## पुश् क्रमेण लघुगुरुनिवेशवति दण्डकभेदे, छन्दोविशेषे . यथा %% इति छन्दोश् . ## पुश् 6 तश् . शिवे तस्य तद्देहभस्मीकरणात्तत्त्वम् . ## त्रिश् न अच्छः निर्मलः नश् तश् . कलुषे, अप्रसन्ने च . ## नश् न अज्यते लिप्यते अन्ज--कर्मणि ल्युट् नश् तश् . निःसबन्धे, आकाशे, परब्रह्मणि च . %% श्रुत्या तस्य सम्बन्धराहित्योक्तेस्तथात्वम् . अञ्जनं दोषस्तद्रहिते नारायणे पुश् . तथाभूतवन्तुमात्रे त्रिश् . कज्जलशून्ये त्रिश् . %% साश् दश् . ## स्त्री अनडुहोजिह्वेव . गोजिह्वायाम् (अनन्तमूल) . तस्या गोजिह्वाकृतिपत्रत्वात्तथात्वम् . ## पुश् अनः शकटं वहतीति निश् . (एडे) इति प्रसिद्धे गवि . स्त्रियां गवि ङीपि अनडुही, अनड्वाहीति च . ऋश्यादिश् क . अनुडुत्कः अनडुदासन्नदेशादौ त्रिश् . ऋषिभेदे . तद्गोत्रापत्ये गर्गाश् यञ् . आनुडुह्यः तदपत्ये पुश् स्त्री . ## पुश् न अणुः . स्थूलधान्ये %% लीलाश् . अणुभिन्ने स्थूले त्रिश् स्त्रियां ङीप् . ## नश् नश् तश् . अतिक्रमाभावे . ## त्रिश् नश् तश् . अतिक्रमणीयभिन्ने अनुल्लङ्घनीये . ## त्रिश् सर्वाणि अतिक्रम्य न भवति अति--भू--डुतच् नश् तश् पृश् . सर्वातिक्रमेणाभूते यथार्थभूते . %% इति ऋश् 8, 91, 3, अनतिद्भुता सर्वानतिक्रम्य न भवन्ति इन्द्रगुणव्यापकानि यथार्थभूतानीति भाश् . ## त्रिश् अतिप्रश्नमर्हति यत् नश् तश् . अतिप्रश्नानर्हे वस्तुनि . %% वृश् u0 ## त्रिश् नश् . अधिके . न्यायोक्ते स्वानधिकरणवृत्तिभिन्ने च %% गदाश् . ## स्त्री न अतिविलम्बिता अभावार्थे नश् तश् . अतिविलम्बाभावे वाग्गुणभेदे च . वाग्गुणाश्च हेमचन्द्रे दर्शिताः यथा %% इति . ## अव्यश् न अद्धा . अनिश्चवे %% वेदः . नह--क्त नश् तश् . अपरिबद्धे त्रिश् . ## न अद्धा स्वकार्ये निश्चयो यस्य तादृशः पुरुषः . देवपितृकार्यविमुखे . %% इति काश् 16, 3, 13, %% वेददीपः . ## पुश् न अद्यं भक्ष्यम् अप्राशस्त्ये नश् तश् . गौरशर्षपे राजनिघश् . भक्ष्यभिन्ने त्रिश् . ## पुश् न अद्यतनः . अद्यतनभिन्ने भूते भविष्यति च काले %% ति %% च पाश् . अनद्यतने भूते लङ अपचत्, अनद्यतने भविष्यति लुट् पक्तेति %% पाश् पपाच . तत्कालवृत्तौ त्रिश् . अद्यतनश्च %% इति सिश् कौश् तद्भिन्नः कालः . ## पुश् न अधिकारः अभावार्थे नश् तश् . अधिकाराभावे . बश् . अधिकारशून्ये . ## स्त्री अनधिकारस्य चर्चा चिन्ता . यत्र यस्याधिकारो नास्ति तस्य तद्विषये चिन्तायाम् . ## त्रिश् न अधिकारी . अधिकारिभिन्ने . ## त्रिश् न अधिकृतः . अधिकृतभिन्ने . ## त्रिश् नश् तश् . गतभिन्ने, प्राप्तभिन्ने, ज्ञातभिन्ने च अनधिगताबाधितार्थज्ञानत्वेन प्रमाणतमिति वेश् पश् . ## त्रिश् न अधिष्ठितः . अधिष्ठितभिन्ने . ## त्रिश् न अधीनः परस्य . स्वाधीने . संज्ञायाम् कन् . औटतक्षे . स हि कुट्यां वसन् न कस्यचित् अधीनः ## नश् अध्यक्षम् अभावे नश् तश् . प्रत्यक्षाभावे %% इति भाषाश् द्रव्यवत्यक्षं प्रति आश्रयमहत्त्वस्य कारणत्वेन मनसश्च अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते इत्युक्तेः अणुत्वेन ज्ञानादिप्रकारकं अहम्जानामोत्याद्याकारं ज्ञानं प्रत्यक्षं न स्यात् ज्ञानाश्रयत्वेन अभिमतस्य मनसो महत्त्वाभावादिति तदाशयः . बश् . अध्यक्षरहिते त्रिश् . ## पुश् अध्यायोऽध्ययनमभावार्थे नश् तश् . अध्ययनाभावे . न अधीयतेऽस्मिन् काले इति अधिकरणे घञ् . अध्ययनाय निषिद्धे चातुर्मास्यद्वितीयादौ स्मृतिषूक्तानध्यायकाले %% तेत्यादुक्ते काले, %% इत्याद्याकालिकानध्यायकाले च . अनध्यायकालाश्च स्मृतौ दर्शिताः यथा %% इति राजमार्तण्डः . %% भुजबलः . %% . निर्णयामृते %% इति .. निर्णयसिन्धौ प्रजापतिः . %<षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका . प्रदोषे त्वनधीयीत तृतीया नवनाडिका>% .. वृद्धगर्गः . %% इति . अनध्यायास्तु द्विविधा नित्या नैमित्तिकाश्चेति तत्र नित्याः . %<आषाढेफाल्गुने ज्येष्ठे या द्वितीषा विधुक्षये . चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः>% .. गर्गोऽपि .. %% इति .. %% इति उशश् . गौतमः . %% . सोपपदास्तु . %% गर्गोक्ताः . वृहन्मनुः %% इति . मनुः नैमित्तिकानध्यायानाह स्म . %% इति .. तथापस्तम्बः .. %% .. स्मृत्यन्तरे .. %% . व्रतेऽह्नि पूर्बसन्ध्यायां वारिदो यदि गर्जति . तद्दिनं स्यादनध्यायं व्रतं तत्र विवर्जयेत् .. सायं सन्ध्यास्तनिते, प्रातःसन्ध्यास्तनिते अहोरात्रौ, विद्युत्यपररात्रावधि विद्युति, नक्तञ्चापररात्रादिति गौतश् . स्मृतिरत्नावल्याम् %% . तत्राकालवृष्टौ पशुमर्त्यचरणाङ्कितायामेव दोषोनान्यथा उक्तञ्च मुहूर्तचिन्तामणौ %% इति . तत्र दिनसंख्याप्युक्ता तत्रैव . एकैनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् . तृतीयेन तु सप्ताहं दशरात्रमतः परमिति, पौषे दिनत्रयं वर्ज्यं माघे चैव दिनद्वयम् . फाग्लुने दिनमेकन्तु चैत्रेतु घटिकाद्वय मित्यावश्यककार्यविषयम् . अनध्यायस्य पूर्बेद्युस्तस्य चैवापरेऽहनि . व्रतबन्धं विसर्गञ्च विद्यारम्भं न कारयेत्, इति नैमित्तिकानध्यायः . मनुरपि नित्याद्यनध्यायमाह स्म . %% इति . याज्ञवल्क्यस्तु . %% इति . वशिष्ठः . %% इति . शङ्ख्योऽप्याह . अनव्यायेष्वव्ययनं वर्जयेच्च प्रयत्नतः . चतुर्दशीं पञ्चदशीमष्टमीं राहुसूतकम् . उल्कापातं महीकम्पमशौचं ग्रामविप्लवम् . इन्द्रप्रयागं सुरतं घनसंघातनिस्वनम् . वाद्यकोलाहलं युद्धमनध्यायं विवर्जयेत् . नाधीयीताभियुक्तोऽपि प्रयत्नान्न च वेगत इति . %% इत्युक्तेः देवोत्सवादिदिनेऽपि अनध्याय इति केचित् तेन सारस्वतोत्सवेश्रीपञ्चमीदिवसे रथयात्रोसवादौ चानध्यायः . %% हारीतः . एवं नानास्मृत्युक्तेष्वेषु च येन सर्वसंग्रहस्तथाचरणीयम् . ## नश् अन--भावे ल्युट् . जीवने, गतौ च %% इत्यादि वेश् साश् . ## त्रिश् न अनुगतः . अनुगतभिन्ने अनुगतश्च तुल्याकारप्रतीतिप्रयोजको धर्मभेदः यथा षट इति वुद्धौ घटत्वम् एवं पटत्वम् तस्य सर्वत्र एकरूपेण प्रतीयमानत्वात् . अननुगतञ्च तत्तद्यक्तित्वादिकं तस्य सर्वत्र प्रतीत्यभावात् . अपश्चाद्गते, अनधीने च . ## पुश् न अनुगमः अभावार्थे नश् तश् . अनुगमाभावे अनुगमश्च तुल्यप्रतीतिप्रयोजकधर्मानुसरणम् एतस्य न्यायादिदर्शनेषु भूरिप्रयोगः . ## पुश् नास्ति अन्तः गुणानां यस्य बश् . %% इत्युक्तलक्षणे विष्णौ, अनन्त! %% इति भविष्यपुराश् . %% इति विष्णुसश् . मेघे . बहुशीर्ष कत्वादपरिच्छिन्ने शेषनागे, तदवतारे बलभद्रे च . अन्तः परिच्छेदः देशतः कालतः वस्तुतश्च नास्ति यस्य . तस्मिन् परब्रह्मणि नश् %% श्रुतिः . %% पञ्चदशी . आकाशे च . बहुविस्तारवति सिन्दुवारवृक्षे पुश् . अवधिशून्ये, इयत्ताशून्ये वस्तुमात्रे, सकले च त्रिश् %% कुमाश् . जिनभेदे पुश् . ## स्त्री अनन्तस्य विष्णोराधानार्था चतुर्दशी . भाद्रपदशुक्लचतुर्दश्याम् . ## अनन्तानि भूतानि जितवान् जि--क्विप् . सर्वभूतजयिनि वासुदेवे . %% विष्णुसहश् . अनन्तान् चित्तदोषान् जयति . जिनदेवभेदे पुश् . ## पुश् अनन्तानि अनेकानि तीर्थानि शास्त्राणि करोति कृ--क्विप् . जैनभेदे . बहुतीर्थगन्तरि त्रिश् . ## स्त्री %% मित्युपक्रम्य पद्मपुराणे तत्तदन्यतमतिथिषुव्रतविशेषमभिधाय %% इत्यनेन परिभाषितायां भाद्रमार्गवैशाखान्यतममासीयशुक्लतृतीतायाम् हेमाश् व्रतश् . ## पुश् अनन्ता दृष्टयो नेत्राणि यस्य . इन्द्रे परमेश्वरे च . ## पुश् अनन्तो देव इव . शेषनागे, अनन्ते शेषनागे दीव्यति दिव--अच् . शेषशायिनि नारायणे . ## पुश् अनन्तानि मूलान्यस्य . स्वनामख्याते मूलप्रधाने वृक्षभेदे . ## त्रिश् नास्ति अन्तरं व्यवधानं यत्र . अव्यवहिते, व्यवधानञ्च द्विविधं दैशिकं कालिकञ्च . तत्र दैशिके %% रित्यमरः . %% इति मनुः . कालिके . %% कुमाश् . %% रघुः . कालिकमपि द्विविधं पूर्बापरकालकृतव्यवधानभेदात् उत्तरकालकृतमुक्तोदारणे %% पूर्बकालावधिकृतम् . मध्यशून्ये, अवकाशशून्ये, अवधिशून्ये च . %% स यथा %% इति च वृश् उश् . अव्यवहितकाले . %% इति रघुः . तत्र व्याप्तौ द्वितीया . तत्कालवृत्तिसंनहनक्रियाविशेषणतया क्लीवत्वादि . एवमन्यत्र एवञ्च एतस्य क्लीवोक्तिरर्वाचीनानां प्रामादिकी . एतेन अनन्तरस्याभावः अभा वार्थेऽव्ययीभाव इत्याशयेन मान्तत्वकल्पनमपि तत्तदुदाहरणेषु अनन्वयादुपेक्ष्यमेव . उक्तोदाहरणेषु %% %% च रघौ %% च व्यवधानाभावार्थकत्वे समभिव्याहृतपदार्थानां हि नान्वयः तस्य देशकालादिबोधकत्वाभावेन व्याप्त्यर्थे द्वितीयाया अप्यस म्भवः . अतः बहुव्रीहिबलात् कालबोधकतया उक्तोदाहरणादिषु व्याप्त्यर्थे द्वितीयेति बोध्यम् . नश् तश् . अन्तरभिन्ने त्रिश् तस्य अपुरि सर्वनामता . अनन्तरे भवः गहाश् छ . अनन्तरीयः अविलम्बभवे त्रिश् . ## पुश् स्त्री अनन्तरस्याः अनन्तरवर्णायाः जायते जन--ड पुंवद्भावः . क्रमोढाजे पुत्रादौ . अनन्तरं जातः . ज्येष्ठे कनिष्ठे च भ्रातरि . तथाभूतभगिन्यां स्त्री . ## पुश् अन्तरयति दूरीकरोति अन्तर + कृत्यर्थे णि भावे अच् अन्तरयः दूरीकरणम् अभावार्थे नश् तश् . अपरित्यागे . %% çø 4, 1, 6, %% bhàø . ## त्रिश् नास्ति अन्तरायः प्रतिबन्धको यस्य . निष्प्रतिबन्धके निर्विघ्ने %% वृश् उश् . ## पुश् अनन्तस्य आकाशरूपशून्यस्य राशिः . वीजगणितोक्ते शून्यभागहाराद्यर्थं परिकल्पिते राशौ . ## पुश् अनन्तानि रूपाण्यस्य . परमेश्वरे विष्णौ %% विश् सश् . %% इति श्रुत्या तस्य बहुरूप्रत्वप्रतिपादनात्तत्त्वम् . ## अन्तर्गर्भोऽस्य अस्त्यर्थे इनि नश् तश् . अन्तर्गर्भशून्ये पवित्रार्थे कुशे . %% आश् तत्त्वे छन्दोश् पश् . अनन्तर्गर्भिणमन्तर्गर्भशून्य मिति रघुनन्दनः . ## पुश् अनन्तान् विजयतेऽनेन ध्वनिद्वारा . युधिष्ठिरशङ्खे %% इति गीता . ## पुश् . बश् . जैनभेदे . ## नश् अनन्तस्य व्रतमुपासनार्थम् 6 तश् . भाद्रशुक्लचतुर्दश्यां कर्तव्ये स्वनामख्याते व्रते . %% इत्युपक्रम्य %% भविश् पुराश् . ## पुश् अनन्ता अपरिच्छेदा शक्तिरस्य . परमेश्वरे %% इति श्रुतौ तस्य बहुशक्तिश्रवणात् तथात्वम् . ## स्त्री अनन्तानि बहूनि शीर्षाणि यस्याः . वासुकिपत्न्याम् . वासुको परमेश्वरे च पुश् %% इति श्रुत्या तस्य बहुशीर्षत्वोक्तेस्तथात्वम् . ## पुश् अनन्ता अपरिमिता श्रीः परा शक्तिरस्य . परमेश्वरे %% श्रुत्या तस्य बहुशक्तिप्रतिपादनात्तथात्वम् . ## स्त्री नास्ति अन्तोऽस्याः बश् . विशल्यायामोषधौ (अनन्तमूल) इति ख्याते मूलभेदे, पावत्याम्, पृथिव्याम्, दुरालभायां, दूर्वायां, हरितक्यां, आमलक्याम्, गुडूच्याम्, अग्निमन्थवृक्षे, अग्निशिखावृक्षे, श्यामलतायाम्, पिपपल्यां, नीलदूर्वायाम्, श्वेतदूर्वायां, शारिवोषधौ च . ## नश् अनन्तस्येदम् यत् . हिरण्यगर्भपदे . ## त्रिश् न नन्दयति नन्द--णिच्--अच् नश् तश् . आनन्दयितृभिन्ने अनन्दा, नाम ते लोका इति कठश् वश् . ## नश् नश् तश् . अदनीयभिन्ने . %% इति छाश् उश् . ## त्रिश् न अन्यः सर्वनाश् . अन्यभिन्ने स्वम्मिन् %% इति मनुः अनन्यस्मिन् स्वस्मिन् रतिरनुरागोऽस्येति तदर्थः . नास्ति अन्यो यस्य उपास्यत्वेन विषयत्वेन वा . अन्यासेवके %% अनन्यविषये च . %% च गीता . अस्य नञ उत्तरत्र पदान्तरसत्त्वे असमर्थसमासाश्रयणात् तदर्थेनैवान्वयः . यथा %% अन्यत्र दृष्ट्यभावस्य, अनन्यचेता इत्यादौ अन्यत्र चेतोऽभावस्य, अनन्यकाम इत्यादौ अन्यत्र कामाभावस्य च बोधनमेवमन्यत्र . ## त्रिश् नास्ति अन्या गतिरस्य कप् . अन्योपायरहिते तन्मात्राश्रये च . %% इत्युद्भटः . ## पुश् नास्ति अन्यद्यस्मात् सर्ववस्तुभेदानां तदात्मकत्वात् अनन्यो विष्णुः तस्मात् जायते जन--ड 5 तश् . कामदेवे . तस्य कृष्णात् रुक्मिण्यां जन्मेति भागश् 10 मस्कश् %% दशकुश् . ## पुश् न अन्यद्यस्मात् सर्वात्मकत्वात् तादृशोदेवः . परमेश्वरे विष्णौ सर्वदेवमयोहरिरित्युक्तेस्तथात्वम् . ## स्त्री न अन्यः पूर्बो यस्याः सा अन्यपूर्बा न भवति . अन्याभुक्तायां स्त्रियाम् %% रघुः . ## त्रिश् न अन्यम् अन्यां वा भजते भज--ण्वि असश् सश् पुंवद्भावः . अन्यस्यान्यस्या वा सेवनाकारिणि . %% गीताः %% कुमाश् . ## त्रिश् न अन्या विभिन्ना एकरूपा वृत्तिर्मनोवृत्तिरस्य . एकतानचित्ते . न अन्या वृत्तिर्जीवनोपायोऽस्य . एकमात्रजीवने त्रिश् . ## त्रिश् न अन्यस्यान्यधर्मस्य साधारणः सदृशः . अन्यधर्मासदृशे %% कुमाश् . ## त्रि नास्ति अन्वयो यत्र बश् . अन्वयशून्ये . शाब्दबोधे परस्परं संसर्गशून्ये अन्वयश्चान्वयशब्दे वक्ष्यते अर्थालङ्कारभेदे पुश् . तल्लक्षणं यथा %% इति साश् दश् . %% त्यादौ च अनन्वयात् तदलङ्कारत्वं तथा हि उपमानोपमेयभावे सादृश्यज्ञानावाश्यकत्वेन तस्य बोधने नियते तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्व रूपसादृश्यस्य भेदगर्भिततया स्वप्रतियोगिकभेदस्य स्वस्मिन्नसम्भवेनापाततोऽनन्वय एव तात्पर्येण तु इतरसादृश्याभावपरत्वलक्षणयान्वयस्तथा च राजीवं राजीवेतरासदृशमिति बोधात्तस्योत्कर्षो व्यज्यते . एवं %% त्यत्रापि . ## त्रिश् न सन्ति आधिक्येनापो यत्र नञ्पूर्बकत्वेऽपि बहुव्रीहौ अच्समाश् . स्वल्पजले पल्ललादौ . ## नश् अपकर्म अपाकरणं अभावार्थे नश् तश् . त्यागाभावोपलक्षिते दत्तस्य आदाने %% मनुः अपकर्म अपात्रे पात्रबुद्ध्या क्रोधादिना वा दत्तस्यानपकर्म, पुनर्ग्रहणम् . %<ऋणस्यापकर्म चेति>% स्मृतिः . अनपकर्म अपाकरणाभावः अशोधनमित्यर्थः . अनपक्रियाप्यत्र स्त्री . अपाकरणाभावे . %<ऋणानामनपक्रियेति>% स्मृतिः . ## त्रिश् अप + च्यु--भावे क्त नश् बश् . विनाशरहिते %% ऋश् 4, 17, 4, अनपच्युतं विनाशरहितमिति भाश् . ## त्रिश् नास्ति अपत्यं यस्य . अपत्यशून्ये . न हितमपत्यानामिति, पताय पतनाय हितं पत + यत् वा नश् तश् ततः नश् तश् . अपत्याहिते, पतनकारणे च %% भाष्यम् . @<[Page 150a]>@ ## त्रिश् नास्ति अपत्रपा अन्यहेतुका लज्जा यस्य . अन्यहेतुकलज्जाहीने . ## पुश् न अपभ्रंशः नश् तश् . अपभ्रंशभिन्ने व्याकरणप्रतिपाद्यसंस्कारवति साधुशब्दे %% हरिः . ## नश् अपाकर्म अपाकरणम् अभावार्थे नश् तश् . अपाकरणाभावे ऋणादेरशोधने . ## त्रिश् न अपैति अप--इण--णिनि नश् तश् . निश्चले स्थिरे %% कुमाश् . ## त्रिश् अपावर्तनमपावृत् अप + आ + वृत--भावे क्विप् नश् बश् . पुनरावृत्तिशून्ये . इत्था सृजानाह अनपावृदर्थमिति çø 6, 3, 5, %% bhàø . ## त्रिश् न अपिहितमावरणं भावे क्त तन्नास्ति यस्य . आवरणशून्ये . एष वानपिहितस्तस्यैव तदपिधानं यच्छिखेति ब्राश् %% इति रघुश् . ## त्रिश् न अपेक्षते अनुरुध्यते अच् नश् तश् . अपेक्षाशून्ये अननुरोविनि . %% रामाश् . ## त्रिश् न अपेतः वहिर्गतः अपगतो वा . अवहिर्गते अपेतभिन्ने अनुगते . %% इति पाश् %% सिश् कौश् . ## त्रिश् न आप्तः वेदे पृश् ह्रस्वः . आप्तभिन्ने . %% çø 8, 16, 3, %% bhàø . ## त्रिश् नास्ति अप्नो रूपं यस्य . रूपहीने %% ऋश् 2, 3, 9, %% इति भाष्योक्तेः कर्महीने च . ## पुश् (चन्द्रात्) %% दीपिकोक्तेः योगभेदे %% दीपिका . ## त्रिश् न अभिजानाति . अज्ञे ज्ञानशून्ये . ## नश् न अभिधेयः . अवाच्ये . ## पुश् न अभिभवः अभावार्थे नश् तश् . अभिभवाभावे पराजयाभावे . ## त्रिश् न अभिभवनीयः . अपराजेये . ## त्रिश् न अभिभूतः . अपराभूते . @<[Page 150b]>@ ## त्रिश् न अभिमतः . असम्मते, विमते च . ## त्रिश् अभि + म्ला--तन् न अभिम्लातः क्षीणोवर्णो यस्य . दीप्यमाने . %% इति ऋश् 2, 35, 13 अनभिम्लातवर्णः दीप्यमान इति भाश् . शिवाश् अण् . आनभिम्लातः तदपत्ये पुश् स्त्री . ## पुश् न अभिलाषः अभावे नश् तश् . अभिलाषाभावे . नश् बश् . अभिलाषशून्ये त्रिश् . ## त्रिश् न अभिव्यक्तः नश् तश् . अपरिस्फुटे . ## त्रिश् अभि + शन्स--क्त नश् तश् . अनिन्दिते . %% इति ऋश् 9, 88, 7, %% इति भाश् . परिवादाग्रस्ते च . ## त्रिश् अभिशस्तिं निन्दामर्हति अभिशस्त्यः नश् तश् . अनिन्दनीये प्रशस्ये निरुक्तकारः . ## त्रिश् न अभिसंहितः नश् तश् . अभिसन्धिना फलोद्देशेन अकृते %% रुचिश् . ## त्रिश् न अभिहितः . अनुक्ते प्रत्ययादिना उक्तार्थभिन्ने अनभिहिते इति पाश् अस्य उपकादिगणे पाठात् तत्कार्यम् . ## त्रिश् न अभीष्टः . अभीष्टभिन्ने %% काश् दश् . ## स्त्री न अभ्यावृत्तिः अभ्यासः अभावार्थे नश् तश् . अभ्यासाभावे . %% माघः . ## त्रिश् न अभ्यासे निकटे इत्यः इण--कर्मणि क्यप् मुम् . दूरतः परिहर्तव्ये सिश् कौश् . ## त्रिश् नास्ति अमित्रोऽस्य . शत्रुशून्ये %% अर्थश् 12, 1, नृपभेदे पुश् . ## त्रिश् अमीवः रोगः नश् बश् . रोगहोने %% ऋश् 3, 162, 14, अनमीवा %% भाश् %% इति ताश् ब्राश् . %% भाश् . ## पुश् नास्ति अम्बरं कच्छसहितं यस्य . बौद्धभेदेऽस्य मुक्तकच्छतया तथात्वम् दिगम्बरशब्देऽस्य विवरणम् . नग्ने त्रिश् . ## पुश् अयः शुभावहो विधिस्तदन्यः नश् तश् . अशुभदैवे . नयोद्यूते दक्षिणावर्तेन शाराणामिष्टस्थाननयनं विरोधे नश् तश् . (दुगडीति) ख्याते द्यूतभेदे शाराणा वामावर्तेनाभीष्टस्थाननयने पुश् . नयोनीतिः नी--अच् नश् तश् . नयाभावे अनीतौ दुर्नये, दुष्टे, कर्मणि च . %% भारश् . नश् 7 बश् . आपदि %% मनुः . %% इति मनुः %% kulëø . 6 baø . नयहीने त्रिश् . ## पुश् सूर्यवंश्ये नृपभेदे तत्कथा रामाश् उत्तराकाण्डे स रावणेन परिभूतो मृतः . ## पुश् न ईषत्, अर्कोऽभ्युदितो यस्मिन् . ईषदर्कोदयकाले . %% यमः %% इत्यनेनैकवाक्यत्वात् नञ ईषदर्थता . ## त्रिश् नास्ति अर्गलं प्रतिबन्धकं यस्य . अप्रतिबन्धके प्रतिबन्धकशून्ये %% रघुः . ## त्रिश् अर्घो मूल्यं नश् बश् . अमूल्ये . ## नश् राघवचरितख्यापके मुरारिमिश्ररचिते नाटकभेदे . ## त्रिश् न अर्घ्यः पूज्यो यस्य, यस्माद्वा . अन्यपूज्यशून्ये अत्यन्तपूजनीये च %% इति कुमाश् . ## पुश् अर्थः प्रयोजनं विरोधे नश् तश् . अनिष्टे . %% हितोश् . %% इति सूत्रे निषेधलक्षणोऽनर्थोऽधर्म इति भङ्ग्या सूचिते नरकादिसाधनत्वादनिष्टहेतावधर्मे च . %% मनुः . बश् . अभीष्टरहिते विष्णौ पुश् आप्तकामत्वात्तत्त्वम् . अर्थोऽभिधेयः प्रयोजनं वा नास्ति यस्य बश् कप् . अर्थरहितमात्रे त्रिश् . ## नश् अर्थोऽभिधेयोऽप्राशस्त्ये नश् बश् कप्समाश् . समुदायार्थशून्ये प्रलापे, असम्बद्धे वाक्ये च . व्यर्थे त्रिश् . %% . ## त्रिश् दृष्टेनार्थेन अलुप्तः असमश् सश् . दृष्टार्थेनालुप्ते %% कात्याश् 6, 10, 20, . ## तश् अन्योऽर्थः अर्थान्तरं मयूरश् तश् ततः नश् तश् . अभेदे, एकार्थे . ## त्रिश् ç--व अर्वः गतिः शैथिल्यं स नास्ति यस्य . अशिथिले त्रिनाभि cakramajaramanarvamiti çø 1, 164, 2, %% bhàø . ## त्रिश् अर्व--हिंसायां कनिन् %% इति श्रुतेः अर्ला सपत्नः नश् तश् . शत्रुभिन्ने . %% iti çø 1, 136, 5, %% bhàø . अर्वा अश्वः . तच्छून्ये त्रिश् . न त्रादेशः . ## त्रिश् अनसा शकटेन विशति प्राप्नोति विशक्विप् 3 तश् अहराश् रुः, ç--कर्मणि विच् अरं गन्तव्यं प्रति विशति विश--क्विप् वा नश् तश् . शकटेन काष्ठाद्याहरणाय वनप्रवेशिनि, गन्तव्यं स्थलं गन्तुमशक्ते च . %% ऋश् 1, 121, 7, ## त्रिश् अनर्शाय अपापिष्ठाय रातिर्दानं यस्य . अपापिष्ठे दातरि अनर्शरातिं वसुदामुपस्तुहीति ऋश् 8, 99, 4, अनर्शरातिमनश्लीलदानमश्लीलं पापमिति निरुक्त0 ## न अर्हः . अयोग्ये . %% मनुः . ## पुश् नास्ति अलः पर्याप्तिर्यस्य बहुदाह्यदहनेऽपि तृप्तेरभावात् नश् बश् . वह्नौ, %% इति नैषधम् अनलः नलाभावोवह्निश्च अनुपलम्भवदभावार्थे नश् तश् . अव्ययीभावसिद्धत्वे क्लीवता स्यात् . %<ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूतेऽस्य चान्यदनलोऽयमितीदमीयमिति>% %<आवर्जनं तमनु ते ननु साधु नामग्राहं मयानलमुदीरितमेतदत्र>% इति %% च नैषधम् %% स्मृतिः . जठरानलस्य पित्तजातत्वात् देहस्थे पित्तधातौ च . अष्टवसुमध्ये पञ्चमे वसौ, मेदिनिः तच्च %% इति वसुभेदबोधकवचने नलैत्यत्नानलैत्यकारप्रश्लेषभ्रान्त्यैवोक्तं किन्तु वसूनां स्वरूपख्यापके विष्णुधर्मोत्तरवचने %% इति नलनामत्वस्यैव प्रतीतेर्नलएव वसुभेद इत्यवधेयम् . अनलदैवतत्वात् कृत्तिकानक्षत्रे अनलविधिशताख्येति ज्योतिश् . (चिता) इति ख्याते चित्रके वृक्षे, पुश् . तस्य सर्वतः पर्याप्तत्वेऽपि पर्याप्तेः सीमाभावात्तत्त्वम्, (भेला) इति ख्याते भल्लातके वृक्षे च . अन--कलच् . षष्टिवर्षमध्ये पञ्चाशत्संख्याते वर्षे षष्टिवर्षगणननामभेदादि वर्षशब्दे वक्ष्यते . पितृदेवभेदे %% इति वायु पुराश् . अनान् प्राणान् लाति आत्मत्वेन अनलः जीवः . तद्रूपेण सर्वान्तर्यामितया स्थिते विष्णौ णल--गन्धे बन्धे वा न नलति न बध्यते वा अच् . गन्धशून्ये परमेश्वरे विष्णौ %% इति %% च श्रुतेस्तस्य गन्धशून्यत्वात् तथात्वम् . अल पर्याप्तौ अच् नश् तश् . अपर्याप्ते अपरिमिते परमेश्वरे %% इति विश् सहश् . भाष्यकृता च उक्तव्युत्पत्तिः विष्णुविषयत्वे दर्शिता . ## त्रिश् अनलं जठरानलं पित्तधातुवर्धनेन दीपयति वर्धयति दीप--णिच्--ल्यु . जठरानलोद्दीपके %% %% इति च सुश्रुतोक्ते द्रव्यभेदे . ## स्त्री अनलस्य प्रभेव प्रभा यस्य बश् . ज्योतिष्मतीनामिकायां लतायाम् . ## स्त्री 6 तश् . स्वाहाख्यायां दक्षकन्यायाम् वह्निपत्न्याम् . ## पुश् अनिति अन--अच् अनः अलिर्यत्र बश् शकश् . वकवृक्षे तत्पुष्पस्य बहुमधुमत्त्वेन तन्मधुभिर्भ्रमराणां जीवनधारणात्तथात्वम् . ## त्रिश् न अल्पः . प्रचुरे भूयिष्ठे . ## पुश् नश् तश् . अवकाशाभावे . बश् . अवकाश शून्ये त्रिश् . ## त्रिश् अव + गइ--क्त नश् तश् . अनिन्दिते . ## त्रिश् नास्ति अवग्रहो यस्य . प्रतिबन्धशून्ये %% नैषश् . नश् तश् . वृष्टिप्रतिबन्धाभावे . ## त्रिश् न अवद्यं निन्द्यम् . निन्द्यभिन्ने दोषशून्ये च %% नैषश् . %% दायभाश् . %% iti çø 9, 69, 10, %% iti bhàø . %% çø 1, 71, 8 . ## नश् न अवधीयते मनः संयुज्यते कर्तव्यकर्मणि यथावस्थितं प्रवर्त्यतेऽनेन अव + धा--करणे ल्युट् अवधानम् चित्तवृत्तिभेदः अभावे नश् तश् . अवधानाभावे मनःसंयोगविशेषाभावे प्रमादे, नश् बश् . तद्वति त्रिश् . ## स्त्री अवधानं नास्ति यस्य तस्य भावः . प्रमादे . कर्तव्येऽकर्तव्यताबोधेन ततोनिवृत्तिः, अकर्तव्ये कर्तव्यताबोधेन तत्र प्रवृत्तिश्च प्रमादः . %% . ## त्रिश् अव + पृच् संपर्के क्त इडभावादि छान्दसम् नश् तश् . असम्पृक्ते . %% çø 1, 152, 4 . @<[Page 152b]>@ ## puø ava + ब्रू--अच् न वचादेशः नश् तश् . अपवादवर्जिते %% ऋश् 10, 84, 5 . ## त्रिश् न भ्रंशते बाश् ड . अवभ्रंशशून्ये %% इति ऋश् 1, 166, 7 . %% इति भाश् . ## त्रिश् न अवमः . न्यूनताहीने श्रेष्ठे %% रघुः . ## त्रिश् न अवरः . अवरभिन्ने श्रेष्ठे अजघन्ये सोऽयमिन्द्रादनवरो वासुदेवश्च भारतेति भारश् . ## त्रिश् अव + रम + भावे क्त अवरतम् विरामः तन्नास्ति यस्य बश् . निरन्तरे विश्रामशून्ये . ## त्रिश् अवरस्मिन् अर्धे भवः यत् नश् तश् . उत्कृष्टे श्रेष्ठे च शीर्षभागे स्थापनीयतयास्य तत्त्वम् . ## त्रिश् नास्ति अवलम्बो यत्र . आलम्बनहीने . %% नैषश् . ## न अवलुप्यते पुमान् येन अव + लुप--ल्युट् पृश् पस्य भः . गर्भसंस्कारभेदे . %% àø gçø . ## त्रिश् अव--प्रीणनादौ असच् अवसः भोजनं प्रीति करत्वात् नश् बश् . पथ्याशनहीने %% इति ऋश् 6, 66, 7, %% इति भाश् . ## त्रिश् अवसरः उचितः कालः नास्ति यम्य बश् . उचितकालविहीने . अतर्क्यैश्यर्ये त्वय्यनवसरदुःस्थाहतधिय इति महिश् स्तोश् . नश् तश् . अवसराभावे . ## त्रिश् अवसितः समाप्तो निश्चितो वा नश् तश् . अनिश्चिते असमाप्ते च . अनवसितान्यौ भ्गौ गुरुरन्तेइति (वृत्त0) उक्ते छन्दोभेदे स्त्री . ## त्रिश् अवस्क्रियते शोध्यते अव--कॄ--अप् सुडागमः अवस्करो मलः स नास्ति यस्य बश् . मलहीने . ## स्त्री अव + स्था--अङ् अवस्थितिः नश् तश् . अवस्थाभावे, तर्कदोषविशेषे उपपाद्यस्य समर्थनाय उपपादकस्यानुसरणं तर्कः यत्र तर्के उपपाद्योपपादकयोर्विश्रान्ति र्नास्ति तादृशतर्कस्यानवस्थादोषः तत्र स तर्को न ग्राह्यः . अधिकं तर्कशब्दे वक्ष्यते %% जगश् . नास्ति अवस्था यस्य . अवस्थितिशून्ये त्रिश् . %% @<[Page 153a]>@ ## नश् अव + स्था--ल्युट् नश् तश् . अवस्थानाभावे . वश् . वायौ पुश् . चञ्चलमात्रे त्रिश् . ## त्रिश् न अवस्थितः . चञ्चले, अस्थिरे %% कुमाश् . व्यभिचारवति च . %% इति मनुः अनवस्थिताव्यभिचारिणीरिति कुल्लूश् . व्यभिचारिण्याश्च पत्यौ नितान्तावस्थानाभावात् तथात्वम् . अवस्थातु मक्षमे च %% इति रघुः अनवस्थितम् अवस्थातुमक्षममिति मल्लिश् . ## नश् न अवस्थितिः . अभावार्थे नश् तश् . अवस्थानाभावे . ## त्रिश् अव + ह्वृ--कौटिल्ये अच् नश् तश् . अकुटिले sarale %% çø 2, 41, 6 . %% bhàø . ## त्रिश् न अवाप्तः . अप्राप्ते %% गीता . ## त्रिश् अव + इण् वञ् अवायः अवयवः नश् बश् . निरवयने %% इति ऋश् 7, 104, 2 . ## त्रिश् न अवेक्षकः नश् तश् . पर्यालोचना हीने सदसद्विवेकहीने . ## स्त्री न अवेक्षा अपेक्षा अभावार्थे नश् नश् . अपेक्षाभावे . ## अश--ल्युट् नश् तश् . भक्षणाभावे, उपवासे, स च भोजनविषयनिवृत्तिरूपः व्रतभेदः अहोरात्रभोजनाभाव एव तस्य प्रयोगोपाधिता . तेन यत्किञ्चित्क्षणे अभोजनेऽपि न उपवासपदप्रयीगः . त्रिरात्रादिपदसमभिव्यहारे तु भोजनाभावमात्रपरतेति भेदः . नश् बश् . भोजनशून्ये त्रिश् . ## त्रिश् न नश्वरः . नश्वरभिन्ने, स्थायिनि, नित्ये च . ## नश् अनिति शब्दायते अन--असुन् . शकटे %% ऋश् 3, 33, 10 . अनिति जीवत्यनेन करणे ल्युट् . ओदने, ओदनस्थाने, षितरि च मातरि स्त्री . उत्तरपदस्यः अव्ययीश् शरदाश् टच्समाश् . अध्यनसम् तत्पुरुषेऽपि संज्ञायां जातौ च टच्समाश् . उपानसं महानसम् अनोऽत्र भक्तस्थानम् . %% इति ऋश् 4, 30, 10 . ## त्रिश् नास्ति असूया यस्य . परगुणेषु दोषारोपशून्ये %<श्रद्धावाननसूयश्चेति>% गीता %<श्रद्धधानोऽनसूयश्चेति>% मनुः . ## न असूयकः . असूयाशून्ये %% इति मनुः . @<[Page 153b]>@ ## स्त्री असु--कण्ड्वादित्वात् यक्--भावे अङ् असूया गुणेषु दोषारोपः अभावार्थे नश् तश् . %% त्युक्तलक्षणे असूयाभावे . %% %% च मनुः . अत्रिमुनिपत्न्यां च शकुन्तलासहचरीभेदे शकुश् . ## त्रिश् असु--उपतापे kaõùñvàø yak u नश् तश् . असूयाशून्ये %% इतिगीता . ## त्रिश् न अस्तमितः गतः असमश् सश् . अस्तमप्राप्ते . ## पुश् नास्ति अस्थि यस्य बाश् अच्समाश् . अस्थिवर्जिते अवयवे %% इति ऋश् 8, 1, 34, अस्थि अवयवः . तच्छून्ये निरवयवे सांख्यप्रसिद्धे प्रधाने, ईश्वरमायायाञ्च %% çø 1, 164, 4, %% bhàø . समासान्ताभावे अनस्थि . अस्थिशून्ये त्रिश् . ## त्रिश् अनः शकटमस्त्यस्य मतुप् मस्य वः सान्तत्वान्न पदत्वम् . शकटयुक्ते अनस्वन्तः श्रव ऐषन्त पज्वाः çø 1, 126, 5 . ## puø na अहङ्कारः अभावार्थे नश् तश् . अहङ्काराभावे . बश् . तच्छून्ये त्रिश् अहङ्कारश्चाहङ्कारशब्दे वक्ष्यते . ## त्रिश् . अहमिति गर्वं करोति अहम् + कृ णिनि . नश् तश् . गर्वशून्ये . ## त्रिश् अहमिति कृतमहङ्कारः, भावे क्त नश् बश् . अहङ्कारशून्ये %% इति मनुः . ## स्त्री अहमिति क्रियते भावे क्तिन् नश् तश् . अहङ्काराभावे नश् बश् . अहङ्कारशून्ये त्रिश् . ## त्रिश् अहमिति गर्वेण न वदति वद--णिनि, गर्वरहिते %% गीता . ## त्रिश् नास्ति आकारोऽस्य . अवयवहीने आकाशादौ, ईश्वरे च . ## पुश् आ सम्यक् अन्नादिसस्पन्नःकालः आकालः नश् तश् . शश्यादिसस्पन्नकालभिन्ने दुर्भिक्षे काले . ## त्रिश् न आकुलः नश् तश् . अव्यग्रे, एकाग्रे, स्थिरे, असङ्कीर्णवाक्ये च . ## नश् नेत्यनेन कृतः नाकृतः निराकृतः नश् तश् . अनिवारिते %% इति ऋश् 1, 141, 7, %% इति भाश् . ## स्त्री आक्रमितुमयोग्या सर्वतःकण्ठकावृतत्वात् आ + क्रम--क्त नश् तश् . कण्टकारिवृक्षे . आक्रान्तभिन्ने त्रिश् . ## नश् न आक्षारितः अपकृतः . अनपकृते . %% इति कात्यासंश् . %% इति प्राश् विवेकः . ## त्रिश् न आ सम्यग्गच्छति स्वर्गमनेन नागः अधर्मः नश् बश् . पापरहिते %% ऋश् 10, 12, 9, %% इति भाश् . ## त्रिश् न आगतः . भविष्यत्कालवृत्तौ, हेयं दुःखमनागतमिति पाश् सूश् आगतभिन्ने च %% त्यमरः %% हितोश् %% भाषाश् . ## त्रिश् अनागतस्य भविष्यतः अनिष्टस्य विधाता प्रतिविधानकर्ता . आगामिदुःखस्य लिङ्गद्वारानुमानेन तन्निवारणोपायानुष्ठातरि %% हितोश् . ## अनागतः आबाधः दुःखम् . भाविदैहिकादिदुःखे . यदाचरणेन भाविदुःखानुत्पादस्तादृशा उपायाः सुश्रुते दर्शिता यथा %% त्युपक्रम्य . %% .. उद्वर्तनं वातहरं कफमेदोविलापनम् . स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् .. शिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् . उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम्, .. उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः . प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्, .. उद्घर्षणन्तु विज्ञेयं कण्डूकीटानिलापहम् . ऊर्वोः सञ्जनयत्याशु फेनकः स्थैर्यलाघवे कण्डूकीटानिलस्तम्भमलरोगापहश्च सः . तेजनं त्वग्गतस्याग्नेः शिरामुखविरेचनम् .. उद्धर्षणन्त्विष्टिकया कण्डूकीटविनाशनम् . निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम् .. हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविशाघनम् . तन्द्रापापोपशमनं तुष्टिदं पुंस्त्ववर्धनम्, .. रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् . उष्णेन शिरसः स्नानमहितञ्चक्षुषः सदा .. शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् . श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम् .. काममुष्णं शिरःस्नानं भैषर्ज्यार्थं समाचरेत् . अतिशीताम्बुशीते च श्लेष्ममारुतकोपनम् .. अत्युष्णमुष्णकाले च पित्तशोणितवर्धनम् . तच्चातिसारज्वरितकर्णश्लानिलार्तिषु .. आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्, . सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम् .. स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् . स्नानं येषां निषिद्धन्तु तेषामप्यनुलेपनम् . रजोघ्नमथ चौजस्यं सौभाग्यकरमुत्तम्, . सुमनोऽम्बररत्नानां धारणं प्रीतिवर्धनम् .. मुखालेपाद्दढं चक्षुःपीनगण्डं तथाननम् . अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्, .. पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् . नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्, . यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् . देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्, .. आहारः प्रीणनः सद्योबलकृद्देहधारकः . आयुस्तेजःसमुत्साहस्मृत्योजोऽग्निविवर्धनः, .. पादप्रक्षालनं पादमलरोगश्रमापहम् . चक्षुःप्रसादनं वृष्यं रजोघ्नं प्रीतिवर्धनम् .. निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत्, . पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः .. पादरोगहरं वृष्यं रजोघ्नं प्रीतिवर्धनम्, . सुखप्रचारमौजस्यं सदा पादत्रधारणम् .. अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् . पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्, .. पापोपशमनं केशनखरोमापमार्जनम् . हर्षलाघवसौभाग्यकरमुत्साहवर्धनम् .. वाणवारं मृजावर्णतेजोबलविवर्धनम्, . पवित्रं केश्यमुष्णीषं वातातपरजोऽपहम् .. वर्षानिलरजोघर्महिमादीनां निवारणम् .. वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् .. शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्, . श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते .. सत्वोत्साहबलस्थैर्यधैर्यवीर्य विवर्धनम् . अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम्, .. आस्था वर्णकफस्थौल्यसौकुमार्यकरी सुखा, . अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः, . अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः .. यत्तु चंक्रमणं नातिदेहपीडाकरं भवेत्, . तदायुर्बलमेघाग्निप्रदमिन्द्रियबोधनम् .. श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् . सुस्वं शय्यासनं दुःखं विपरीतगुणं मतम्, .. व्यालव्यजनमौजस्यं मक्षिकादीनपोहति . शोषदाहश्रमस्वेदमूर्छाघ्नो व्यजनानिलः, .. प्रोतिनिद्राकरं वृष्यं कफवातश्रमापहम् . संवाहनं मांसरक्तत्वक्प्रसादकरं खम्, . प्रवातं रोक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् . स्वेदमूर्छापिपासाघ्नमप्रवातमतोऽन्यथा, .. सुखं वातं प्रसेवेत ग्रीष्मेशरदि मानवः . निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा, . आतपः पित्ततृष्णाग्निस्वेदमूर्छाभ्रमास्रकृत्, . दाहवैवर्ण्यकारी च छाया चैतानपोहति, . अग्निर्वातकफस्तम्भशीतवेपथुनाशनः . आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः, . पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्त्रिताम् . करोति धातुसाम्यञ्च निद्राकाले निषेविता, . तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्बाभिभाषिणा बन्धुभूतेन भूतानान्तु, गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्थानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्, . न राजद्विष्टपरुधपैशुन्यानृतानि वदेत् न देवब्राह्मणपितृपरिवादांश्च . न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचाचारानुपासीत . वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत् पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसंभ्रमव्यालभुजङ्ग--कीटसेवाग्रामाघातकलहशस्त्रसन्निपाताग्निसंभ्रमव्यालसरीसृपशृङ्गिसन्निर्कषांश्च .. नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेणाभियायात् . न शवमनुयायात् . देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणाञ्च छायां नाक्रमेत् . नास्तं गच्छन्तमुद्यन्तं वादित्यं वीक्षेत . गान्धयन्तीं परशस्यं वा चरन्तीं परस्मै न कस्मैचिदाचक्षीत, न चोल्कापातेन्द्रधनूंषि . नाग्निं मुखेनोपधमेत् . नापो भूमिं वा पाणिपादेनाभिहन्यात् .. न वेगान् घारयेत् . न वहिर्वेर्गान् ग्रामनगरदेवतायतनश्मशान चतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजन्नप्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् .. न भूमिं विलिखेत् . नासंवृतमुखः सदसि जृम्भोद्गारश्वासक्षवथनुत्सृजेत् . न पर्यस्तिकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् . न बालकर्णनासास्रोतोदशनविवराण्यभिकुष्णीयात् . न वीजयेत् केशमुखनखरवस्त्रगात्राणि . न गात्रनखवक्त्रवादित्रं कुर्यात् . न काष्ठलोष्टतृणादीनभिहन्याद्भिन्द्याद्वा . न प्रतिवातातपंसेवेत . न भुक्तमात्रोऽग्निमुपासीत, नोत्कटुकस्तिष्ठेत् . नाल्पकाष्ठासनमध्यासीत . न ग्रोवां विषमं षारयेत् . न विषमकायः क्रियां भजेत् भुञ्जीत वा . न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि . न भारं शिरसा वहेत् . न स्वप्नजागरणशयनासनचङ्कमणयानवाहनप्रधानवनलङ्घनप्लवनप्रत रणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत .. उ चितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत क्रमशो न चैकान्ततः पादहीनात् .. नावाक्शिराः शयीत . न भिन्नपात्रे नाञ्जलिपुटेनापः पिबेत् . काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात् . ग्रामगणगणिकापणिकशत्रुशठपतितभोजनानि परिहरेत् शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसान्यन्यान्येवंगुणान्यपि वा संभूय दत्तानि तान्यपि मक्षिकाबालोपहतानि, . नाप्रक्षालितपाणिपादो भुञ्जीत मूत्रोच्चारपीडितो न सग्ध्ययोर्नापाश्रितो नातीतकालं हीनमतिमात्रञ्चेति न भुञ्जीतोद्धृतस्नेहम् .. नोदके पश्येदात्मानं, न नग्नः प्रविशेज्जलम् . न नक्तं दधि भुञ्जीत न वाप्यघृतशर्करम् .. नामुद्गयूषं नाक्षौद्रं नोष्णैर्नामलकैर्विना . अन्यथा कृष्ठवीसर्पादिं जनयेत् . द्यूतमद्यातिसेवाप्रतिभूसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत . स्रजञ्छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् . ब्राह्मणमग्निं गाञ्च नोच्छिष्टः स्पृशेत् .. भवन्ति चात्र .. सुखमात्रं समासेन सद्वृत्तस्यैतदीरितम् . आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः .. यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् . तेषु तेषु प्रदातव्या रसास्ते ते विजानता .. वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया . वर्षासु चतुरो मासान्मात्रावदुदकं पिबेत् .. उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् . हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः .. शृतशीतं पिबेत् ग्रीष्मे प्रावृट्काले रसं पिबेत् . यूषं यर्षति तस्यान्ते प्रपिबेच्छीतलं जलम् .. स्वस्य एवमतोऽन्यस्तु दोषाहारमतानुगः . स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् .. पिबेदग्निविवृद्ध्यर्थं न च वेगान्विधारयेत् . अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति .. प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत् . कफे प्रच्छर्दनं, पित्ते विरेको, वस्तिरीरणे .. शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः . भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रकुप्यति .. उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः . नेच्छेद्रोगभयात्प्राज्ञः पीडां वा कायमानसीम् .. अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान् . शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः .. अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः . आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः .. स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः . त्रिभिस्त्रिभिरहोभिर्हि समीयात् प्रमदां नरः .. सर्वेष्वृतुषु धर्मेषु पक्षात्पक्षाद् व्रजेत् बुधः . रजस्वलामकामाञ्च मलिनामप्रियां तथा .. वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् . हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसगन्विताम् .. सगोत्रां गुरुपत्नीञ्च तथा प्रवजितामपि . सग्ध्यापर्वस्वगम्याञ्च नोपेयात् प्रमदां नरः .. गोसर्गे चार्धरात्रे च तथामध्यन्दिनेषु च . लज्जासमावहे देशे विवृतेऽशुद्ध एव च .. क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः . वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः .. तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् . दुष्टयोनौ विसर्गन्तु बलवानपि वर्जयेत् .. रेतसश्चातिमात्रन्तु मूर्ध्वावरणमेव च . स्थितावुत्तानशयने विशेषेणैव गर्हितम् .. क्रीडायामपि मेधावी हितार्थी परिवर्जयेत् . रजस्वलां प्राप्तवतो नरस्यानियतात्मनः .. दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् . लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्वसु .. वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः . गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः .. हीनाङ्गीं मलिनां द्वेष्यां कामं बन्ध्यामसंवृते . देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् .. क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः . स्थितस्य हानिं शुक्रस्य वायोः कोपञ्च विन्दति .. अतिप्रसङ्गाद्भवति शोपः शुक्रक्षयावहः . व्याधितस्य रुजा प्लीहा मृत्युर्मूच्छा च जायते . प्रत्यूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः .. तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च . उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः .. उच्चारिते मूत्रिते च रेतसश्च विधारणे . उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु सम्भवः .. सर्वं परिहरेत्तस्मादेतल्लोकद्वये हितम् . शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथञ्चन .. वयोरूपगुणोपेतां तुल्यशीलां गुणान्विताम् . अभिकामोऽभिकामान्तु हृष्टो हृष्टामलंकृताम् .. सेवेत प्रमदां युक्त्या वाजीकरणवृंहितः . भक्ष्याः सशर्कराः क्षीरं ससितं, रस एव च .. स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु इति . एतेषामन्यथाचरणे यथायथं दुःस्रान्युत्पद्यन्ते . ## स्त्री स्त्रीपुष्पविकाशनम् आर्तवम् न आगतमार्तवं यस्याः . स्त्रीधर्मशून्यायां नग्निकायां कन्यायाम् . ## त्रिश् न आगन्धितः आघ्रातः . अनाघ्राते, %% vçø uø bhàø . @<[Page 157b]>@ ## puø नास्ति आगमः स्वत्वहेतुः क्रयादिर्यत्र . स्वत्वहेतुक्रयादिशून्ये %% स्मृतिः अधिकमागमशब्दे वक्ष्यते . ## त्रिश् नास्ति आगोऽपराधः पापं वा यस्य . अपराधशून्ये पापशून्ये च %<आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसीति>% शकुश् . %% नैषश् . अनागसः तमदितिः कृणोतु çø 4, 39, 3, %% bhàø . %% çø 1, 24, 25, %% bhàø . ## puø अप्राशस्त्येऽभावे वा नश् तश् . कदाचारे, आचाराभावे च . %% स्मृतिः . अनाचारोद्विविधः विहितस्यानुष्ठानाभावः निषिद्धस्याचरणञ्च . तत्र आचारशब्दे वक्ष्यमाणा भावाभावरूपाः शास्त्रे कर्तव्यतया ये विहितास्तेषामननुष्ठानम् अनाचारः . निषिद्धशब्दे वक्ष्यमाणानि वर्जनीयतया शास्त्रे यानि उक्तानि तेषामनुष्ठानमप्यनाचारः . तत्रायं विशेषः यत्र देशे परभ्पराप्रसिद्धः योऽनाचारः स, अल्पदोषाधायकः यथोक्तं माधवीये बौधायनेन %% इत्यादिकमभिधाय %% . %% माधवः . देवलः %% . %% स्मृत्यन्तरं वृहस्पतिरपि परम्परासिद्धानानाचारान् देशविशेषेष्वाह स्म . %% एवमन्येप्यनाचारा देशभेदे परम्परागताः तत्तत्स्पृतिषूक्ता वेद्याः . बश् . आचारहीने त्रिश् . ## त्रिश् न आज्ञातः . सम्यग्ज्ञानाविषयीभूते %<आज्ञातं यदानाज्ञातं यज्ञस्य क्रियते मिथ>% इति यजुश् . ## पुश् आ + तप--अच् नश् तश् . आतपस्य रोद्रस्याभावे, छायायां च . अनातपविशोषितमिति वैद्यकम् छायाशुष्कमिति तदर्थः . बश् . आतपशून्ये त्रिश् . ## त्रिश् न आतुरः . आतुरभिन्ने स्वस्थे अरोगे च %% ऋश् 8, 47, 10, %% इति रघुः . ## त्रिश् नास्ति आत्मा स्थिरः यत्र कप् . क्षिणिक विज्ञानमते, स्थिरात्मशून्ये जगति च . नैरात्म्यवादे हि चेतयिता स्थिर आत्मा न स्वीक्रियते किन्तु क्षणिकविज्ञानेनैव सर्वव्यवहारसिद्धिरित्यतः पराभिमतात्मशून्यत्वम् जगतः . विस्तरः क्षस्तिक्तविज्ञानशब्दे दृश्यः . ## त्रिश् आत्मानं यथाखरूपं न जानाति ज्ञा--क जतश् सश् . आत्मस्वरूपानभिज्ञे आत्मचेष्टितानभिज्ञे खपरविवेचनाशून्थे च . ## पुश् न आत्मा अप्राशस्त्ये भेदार्थे च नश् तश् . %% इत्थेवं प्रतिपादिते आत्मभिन्ने अपकृष्टात्मनि देहादौ अनात्मनि देहादौ आत्मेति बा बुद्धिः साऽविद्येति वेश् प्रश् . %% इति श्रुतिः %% पुरा . ## त्रिश् आत्माऽब्धःकरणं वश्यत्वेनास्त्यस्य मतुप् मस्य वः नश् तश् . अजितेन्द्रिये . %% इति सुश्रुतम् . ## नश् आत्मन इदं आत्मन् + यत् आत्म्यम् शरीरं नश् बश् . अशरीरे एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते इति तैश् ब्राश् %% इति भाश् . ## त्रिश् नास्ति नाथः प्रभुरस्य . प्रभुहीने %% ऋश् 10, 10, 11, . विलपन्तमनाथवदिति भारश् . ## पुश् आदुरः गोरवहेतुका सम्मानना विरोधे नश् तश् . परिमवे, तिरस्कारे, अवज्ञायाम् च तेषामादरविरोधिप्त्व्यात्तथात . %% नीतिश् . बश् . आदरशून्ये त्रिश् . @<[Page 158b]>@ ## puø आदिः कारणम् पूर्बकालो वा स नास्ति य स्य परमेश्वरे . नास्ति आदिः प्राथमिकोयस्मात् 5 बश् . हिरण्यगर्भे पुश् तस्य च %% इति श्रुतौ सृष्टेः प्रगुत्पत्त्युक्तेस्तथात्वम् . आदिशून्ये त्रिश् . %% कुमाश् . %% इति हरिः . %% पुराश् . %% विष्णु सश् . %% गीता . ## आदिमत् कार्यं तद्भिन्नः . कार्यभिन्ने . ## त्रिश् न आदिष्टः विशेषरूपेण उपदिष्टः . विशेषरूपेणाकथिते %% मित्यादिरूपेण विशेषतोऽनिर्दिष्टे प्रायश्चित्ते %% इति विश्वामित्रः . ## नश् आदृतम् आदरः भावे क्त अभावार्थे नश् तश् . आदरामावे अवज्ञायाम् . कर्मणि क्त नश् तश् . आदृतभिन्ने अवज्ञाते तिरस्कृते च त्रिश् . ## नश् न आदेयः . स्मृत्यादिषु निषिद्धतया आदानानर्हे वस्तुनि %% मनुः . अप्रतिग्राह्ये च अप्रतिग्राह्यद्रव्याणि च अप्रतिग्राह्यशब्दे वक्ष्यन्ते . ## पुश् न आदेशः अभावे नश् तश् . उपदेशाभावे . %% स्मृतिः . ## त्रिश् न आद्यं भक्ष्यम् . अभक्ष्ये स्मृतिनिषिद्धतया भक्षणानर्हे . %% %% इति च मनुः . अनाद्यानि च अभक्ष्यशब्दे दर्शयिष्यन्ते . आद्यशूत्ये अनादौ त्रिश् . ## त्रिश् नास्ति आवारो यस्य . आश्रयशून्ये %% (भाषा0) उक्तेः न्यायमते नित्यद्रव्यमात्रे, आश्रयशून्यत्वाच्च युक्तमनाधारत्वम् %% रित्यादि शाश् सूत्रेण अम्बरपर्यान्तामां सर्वेषामाधारत्वमीश्वरस्येति नाम्बरादौ अनावारत्वं किन्तु ब्रह्मण एवेति वेदान्तिनः . ## त्रिश् आ + धृष--क्त नश् तश् . अनभिभूत आधर्षणरहिते %% इति णर्वश् 6, 2, 2 . ## त्रिश् न आधृष्टः पराभूतः . अपरिभूते %% इति ऋश् 7, 15, 14, . वार्यमनाधृष्टं रक्षखिना, çø 8, 22, 18 . @<[Page 159a]>@ ## triø à + धृष--कर्मणि क्यप् न आधृष्यः नश् तश् . अनभिभवनीये %% çø 4, 18, 10, %% ràmàø . ## त्रिश् अनुददाति अनु + दा--क नश् तश् पृश् दीर्घः . समानदातृशून्ये अतुल्यदातरि . %% iti çø 2, 21, 4, %% bhàø . ## त्रिश् आप्यते आप--कर्मणि इन् आपिराप्तो बन्धुश्च नश् बश् . आप्तशून्ये . %% çø 10, 39, 6, %% bhàø %% iti çø 8, 21, 13 . ## त्रिश् आप्तो बन्धुः यथार्थज्ञानवान्, प्राप्तश्च, नश् तश् . बन्धुभिन्ने, अप्राप्ते, यस्यानाप्तः सूर्यस्येव ऋश् 1, 100, 2, %% इति भाश् . यथार्थनिश्चयवद्भिन्ने %% मनुः . ## त्रिश् आबिभेति आ + भी--उणाश् इनि नश् तश् . सम्यग्भीतभिन्ने . %% ऋश् 8, 2, 1, . ## त्रिश् आभिमुख्येन भवति आभूः स्तोता नश् तश् . स्तोतृभिन्ने आभिमुख्याप्राप्ते च . %% इति ऋश् 1, 51, 9, . ## नश् अननमनः अनं जीवनम् अमयति रुजति अम-- कनिन् . अर्शोरोगे . नास्ति नामास्य नामशून्ये मलमासे पुश् तस्य वैदिककर्मानर्हतयाऽनामत्वात्तत्त्वम् . नामशून्ये त्रिश् अनामिकायामपि पुश् शब्दरत्नाश् . स्वार्थे कन् . तत्रार्थे . ## पुश् अम--घञ् आमं तापं यात्यनेन या--क आमयो रोगः नश् तश् . रोगाभावे आरोग्ये . %% मनुः . नश् 5 बश् . वाह्याभ्यन्तरपीडानिवारके विष्णौ पुश् %% इति विष्णु सश् . रोगशून्ये त्रिश् . %% गीता . ## अम--णिच्--बाश् इत्नुच् नश् तश् . व्यथकभिन्ने %% ऋश् 10, 137, 7, . ## स्त्री ब्रह्मणः शिरश्छेदनसाधनतया ग्रहणायोग्यत्वात् नास्ति नाम ग्रहणयोग्यं यस्याः, नास्ति अङ्गुष्ठतर्जन्यादिवत् विशेषनामास्य वा मनन्तत्वात् डाप् . स्वनामप्रसिद्धायां मध्यमाकनिष्ठयोः मध्यगायामङ्गुल्याम् . स्वार्थे कन् . अनामिकाप्यत्र . तया हि शिवेन ब्रह्मशिरच्छिन्नमिति पुराणे प्रसिद्ध्वम् तेन तस्या अपवित्रजातीयता अतएव तस्याः पवित्रीकरणार्थं यज्ञादौ पवित्रनामककुशधारणं तत्र क्रियते . %% इति छन्दोश् पश् . ## त्रिश् आमृणाति हिनस्ति आ + मृण--क नश् बश् . हिंसकरहिते . अनामृणः कुविदादस्य ऋश् 1, 331, . ## त्रिश् न आयत्तः . अवशे अनधीने . %% हितोश् . ## नश् न आयनं चालनम् यत्र . एकान्ते हेमश् एकान्तानायनमित्येकं नामेति केचित् . ## पुश् à--यस घञ् अल्पार्थे नश् तश् . प्रयत्नाभावे, अल्पप्रयासे, अक्लेशे च . %<शरीरं पीड्यते येन शुभेनाप्यशुभेन वा . अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते>% अत्रिश् . बश् . प्रयत्नशून्ये त्रिश् . %% शकुश् . ## नश् अनायासेन अल्पप्रयत्नेन कृतं नश् तश् . अल्पायासेन साध्ये फाण्टे क्वाथे . ## नश् आयुषे हितम् आयुस् + यत् नश् तश् . आयुरहितकरे अतिभोजनादौ . %% इति %% च मनुः . %% सुश्रुतम् एवमन्यान्यपि बहूनि अनायुष्याणि तत्र स्थाने स्थाने दर्शितानि . तत एव तानि बोध्यानि . ## नश् आ + रम--क्त आरतं विरतिः अत्यन्ताभावे नश् तश् . सन्तते, अविरामे अविच्छेदे च . %% इति भारश् . बश् . तद्वति त्रिश् . ## अव्यश् आ + रभ--ल्यप् न आरभ्य . किञ्चिदनधिकृत्येत्यर्थे . %% मीमांसा . न आरभ्यः नश् तश् . आरभ्यभिन्ने त्रिश् . अनारभ्यत्वादिति काश् 1, 8, 3, %% इति व्याख्या . %% इति कात्याश् 20, 8, 29, . %% इति व्याख्या . ## त्रिश् न आरभ्य किञ्चित् अधीतः . किञ्चिदनधिकृत्य अधीते, येषां मन्त्राणां कर्मविशेषे विनियोगो नोक्तस्तेषां मन्त्राणामनाराभ्याधीतत्वात् ब्रह्मयज्ञे एव विनियोग इति मीमांसायां स्थिरीकृतम् . %% iti çø bhàø màdhavaþ . @<[Page 160a]>@ ## puø na आरम्भः अमावार्थे नश् तश् . आरम्भाभावे अनुष्ठानाभावे . %% गीता . ## नश् न आरोग्यम् . आरोग्याभावे . नास्ति आरोग्यं यस्मात् 5 बश् . आरोग्यासाधने %% मनुः . ## पुश् ऋजोर्भाव आर्जवं सरलता स्वाच्छन्द्यं वा नश् 7 बश् . रोगे . अभावार्थे अव्ययीश् . ऋजुत्वाभावे अव्यश् . 6 बश् . कुटिले त्रिश् . ## त्रिश् ऋतुरस्य प्राप्तः ऋतु + अण् नश् तश् . स्वकाल रूपे--ऋतौ--अनुत्पन्ने कुमुमादौ . ऋतोः स्त्रीकुसुमस्येदम् विकाशनम् आर्तवं तन्नास्ति यस्याः . अदृष्टरजस्कायां स्त्रियां स्त्री . ## पुश् न आर्यः नश् तश् . आर्यभिन्ने असच्चरिते . %% रामाश् . नश् 7 बश् . आर्यानाश्नये देशे . ## नश् . न आर्यो यत्र देशे तत्र आर्यावर्तादिभिन्ने द्वीपान्तरादौ भवः अनार्य + कन् . अगरुकाष्ठे . ## नश् . अनार्ये देशे जायते जन--ड . अनार्यदेशजाते अगरुकाष्ठे . तद्देशजातमात्रे त्रिश् . ## पुश् अनार्यप्रियस्तिक्तः शाकश् तश् . (चिराता) इति ख्याते भूनिम्बे वृक्षे . ## त्रिश् ऋषिजुष्टत्वादृषिर्वेदस्तत्रोक्तः आर्षः नश् तश् . अवैदिके वेदाप्रयुक्ते . %% इति पाश् . %% इति सिश् कौश् . ऋषिणा दृष्टम् अण् आर्षम् नश् तश् . ऋषिणाऽदृष्टे . %% पाश् . %% सिश् कौश् . ## त्रिश् न आलोचि (डि) तः . अविवेचिते . %% माघः अनिर्लोचितेति वा पाठः . ## त्रिश् न आविलः . प्रसन्ने स्वच्छे कालुष्यरहिते . ## त्रिश् न आविद्धः . अवाधिते . %% ऋश् 6, 75, 1 . ## त्रिश् न आवृत्तः अभ्यस्तः . अपुनर्गते प्रथमगते च . %% स्मृतिः . ## स्त्री न आवृत्तिः पुनर्गमनम् . अभ्यासाभावे, आगमनाभावे ca %% ÷àø såø . %% sàüø såø . baø . tadvati त्रिश् . ## स्त्री आ + वृष--क्तिन् अभावार्थे नश् तश् . %% इत्युक्ते ईतिभेदे %% हितोश् . ## पुश् आ सम्यक् यथेच्छम् आशः अशनम् आ + अश घञ् नश् बश् कप् नश्यति नश--ण्वुल् नश् तश् वा . यथेच्छभोगशून्ये, अनश्वरे च %% श्रुतिः . फलकामनाशून्यत्वेन, भोगाय फलाजनकत्वात् तादृशकर्मणश्च भोगेन क्षयाभावाच्च तथात्वम् . ## न नश्यति अनाशक आत्मा तस्यायनं प्राप्त्युपायः . आत्मज्ञानसाधने ब्रह्मचर्यभेदे, %% इति छाश् उश् . ## त्रिश् आ + शन्तु स्तुतौ--क्त नश् तश् . अस्तुते . %% ऋश् 1, 29, 1, . ## त्रिश् न नश्यति नश--णिनि, कर्मफलमश्नुते अश--णिनि वा नश् तश् . अनश्वरे आत्मनि, ईश्वरे च, %% गीता %% श्रुतेरीश्वरस्य फलभोक्तृत्वाभावात्तथात्वम् . नाशरहिते त्रिश् %% मनुः . ## त्रिश् नश--उण्--अश--व्याप्तौ कर्मणि उण् वा नश् तश् . विनाशरहिते, अव्याप्ने च . %% इति ऋश् 1, 135, 9, अनाशवः विनाशरहिताः अव्याप्ता वा इति भाश् . न आशुः शीघ्रः नश् तश् . क्षिप्रभिन्ने . अविप्रे चिद्वयोदषदनाशुनेति çø 6, 45, 2, %% bhàø . ## puø na आश्रमी नश् तश् . गृहस्थाद्याश्रमशून्ये %% इति स्मृतिः . ## त्रिश् नास्ति आश्रयो यस्य . आलम्बनरहिते . ## त्रिश् अश--भोजने क्वसु निश् . गोगशून्ये उपेयिननाश्वाननूचानश्चेति पाश् %% इति भारविः . ## पुश् अभावार्थे नश् तश् . आस्थाभावे विश्वासाभावे %% vçø uø bhàø . @<[Page 161a]>@ ## त्रिश् आस्यते निरास्यते ष्ठीवनमनेन आ + अस--क्षेपे करणे क्विप् आः मुखं नास्ति तत् साधनत्वेनास्य . आस्यव्यापारशब्दरहिते . %% iti çø 5, 29, 10, %% bhàø . ## त्रिश् नास्ति नासिकाऽस्य . भग्ननासिके विकृत नासिके च . ## स्त्री आ + स्था--अङ् आस्था आदरः अभावार्थे नश् तश् . अनादरे . %% कुमाश् %% नैषश् . नश् बश् . आदररहिते त्रिश् . ## त्रिश् आस्थीयतेऽस्मिन् आ + स्था--आधारे ल्युट् आस्थानोभूप्रदेशः नश् तश् . आस्थानायोग्ये जलादौ . %% इति ऋश् 1, 116, 5 . आस्थानं सभा . तच्छून्ये च . ## आ + स्रु--वेदे घञ् नश् बश् . क्लेशरहिते . लोके तु अप् अनास्रव इति . तेषामसि त्वमुत्तममनास्रावमरोगणमिति अथश् 2, 3, 2 . ## पुश् नह--घञ् नश् तश् . मलादिबन्धाभावोपलक्षितेग्रहणीरोगे . ## नश् à--हन--भावे क्त आहतं छेदो भोगो वा नश् बश् . छेदभोगादिरहिते नवीने वस्त्रे . तन्त्रशास्त्रे प्रसिद्धे हृदयस्थिते सुषुम्णामध्यस्थे द्वादशदलपद्मे शब्दो ब्रह्ममयः, शब्दोऽनाहतो यत्र दृश्यते अनाहताख्यं तत् पद्मं मुनिभिः परिकीर्तितमित्युक्तलक्षणे . नाभिस्थं मणिपूरं चक्रं वर्णयित्वा %% तन्त्रसारे उक्तम् . अस्मिन् पक्षे च आहतमाघातः कण्ठताल्वाद्यभिघातः तन्नास्ति साधनत्वेनास्य तादृशः शब्दः अस्यास्ति अर्श आदित्वात् अच् . अनाहतशब्देन च परा, पश्यन्ती, मध्यमा, वैखरीतिप्रसिद्वानां वाग्वृत्तीनां मध्ये मध्यमा वाक् कथ्यते तस्याश्च हृदयपद्मे कण्ठादिस्थानमनाहत्यैवोत्पन्नत्वादनाहतत्वम्, अधिकं मध्यमाशब्दे वक्ष्यते . बश् . आघातरहिते वस्तुमात्रे त्रिश् . ## पुश् न आहारः अभावार्थे नश् तश् . भोजनाभावे %% हितोश् . %% iti puràø . @<[Page 161b]>@ ## त्रिश् आहार्यः कृत्रिमः आहरणीयश्च नश् तश् . अकृत्रिमे स्वाभाविके, आहरणीयभिन्ने च . ## पुश् न आहितः अग्निर्येन . विधिना अकृताग्न्याधाने निरग्नौ द्विजभेदे . %% रिति मनुः . %% कात्याश् 4, 1, 29, %% इति तद्व्याख्या सा च श्रुतिस्तत्रैव दर्शिता %% %% तद्याख्या . ## पुश् नास्ति निकेतः नियमेन निवासो यस्य बश् . नियतनिवासशून्ये परिव्राजके . %% इति %% च मनुः %% गीता अनिकेतनोऽप्युक्तार्थे . ## नश् न इक्षुः सादृश्ये, अप्राशस्त्ये वा नश् तश् . इक्षुसदृशे गुडहेतौ (नटा) इति ख्याते काशभेदे . ## त्रिश् न निगीर्णः . अनपह्नुतभेदे, %% साश् दश् . (अनिगीर्णस्य) अनपह्नुतभेदस्य (विषयस्य) आरोपविषयस्य आरोप्यमाणस्य, (अन्यस्य) आरोपाश्रयस्य तादात्म्यमभेदस्तत्प्रतीतिकृत् तद्बोधसाधनं वृत्तिः सारोपा लक्षणेति तदर्थः यथा अश्वः श्वेतो धावतीत्यादौ श्वेतगुणवानश्वोऽनपह्नुतभेदः सन् स्वसमवेतश्वेतगुणतादात्म्येन प्रतीयते इत्यतस्तत्र सारोपा लक्षणा . ## स्त्री न इच्छा अभावार्थे नश् तश् . इच्छाभावे स्फुटामनिच्छां विवरीतुमुत्सुकामिति नैषश् . %% मनुः . ## त्रिश् न नित्यः . नश्वरे, जन्ये च . %% भाषाश् . %% हितोश् %% मनुः . अस्थिरे %% मनुः . कृताकृतप्रसङ्गि नित्यं विरोधे नश् तश् . कृताकृतप्रसङ्गशून्येवैकल्पिके, %% पाश् भाश् . यावदाश्रयमवस्थानायोग्ये, %% इति पाश् . अव्यवस्थिते, (यावदाश्रयमदनवस्थिते) %% सुश्रुतम् अतएव %% इति गुणलक्षणे गुणानामुत्प्यदविनाशोक्तिः . सदातनभिन्ने काले च . %% इति मनुः . अनित्यमित्यत्र व्याप्तौ, कालाधिकरणे वा द्वितीया न मान्ताव्ययत्वमस्य तथात्वे प्रमाणाभावात् . सदाकालवृत्तिपरत्वेऽपि धातूपस्थाप्यसाध्यक्रियाविशेषणत्वेन सञ्चारोरतिमन्दिरावधीत्यादिवत् द्वितीयेति बोध्यम् . नित्यम् मान्तमव्ययम् नश् तश् . केचित् . ## स्त्री न निद्रा अभावार्थे नश् तश् . निद्राभावे %% इति सुश्रुतम् . निद्राराहित्ये च रोगविशेष एव कारणम् . नास्ति निद्रा यस्य . निद्रारहिते आलस्यरहिते त्रिश् अनिद्रौ षडहोरात्रं तपोवनमरक्षतामिति %% इति च रामाश् . %% तदर्थः . ## त्रिश् न निन्दितः . निन्दारहिते प्रशस्ते %% मनुः . ## त्रिश् न इन्द्रोयाज्योयस्य . इन्द्रोपासनाशून्ये मामनिन्द्राः कृणवन्ननुक्थाः ऋश् 5, 2, 3, %% इति भाष्यम् . ## त्रिश् न निबद्धः . अनायत्ते, %% इति ऋश् 4, 13, 5 . ग्रथितभिन्ने च . ## त्रिश् नास्ति निबाधः संबाधा यस्य . संबाधरहिते %% इति ऋश् 3, 1, 11, अनिबाधे असंबाधे इति भाश् . ## त्रिश् निभृतः नश् तश् . चञ्चले %% भाश् . %% इति मल्लिश् . ## त्रिश् नि + भ्रन्श क्त निश् नश् तश् . अबाधिते . अनिभृष्टतविषिर्हन्त्योजसा %<ऋश् 2, 25, 4, अनिभृष्टतविषिः अवाधितबल>% इति भाश् . ## पुश् अन--जीवने शब्दे च भावे बाश् इमन् अनिमः जीवनं तेन कायति प्रकाशते कै--क . भेके . तस्य मरणेऽपि पुनरुज्जीवनात्तथात्वम् . कोकिले, भ्रमरे च तयीः मधुरशब्देन प्रकाशमानत्वात्तथात्वम् . अनिमाय जीवनाय कं जलं यस्य . पद्मकेशरे . अनिमाय कं सुखं यस्मात् . मधूके (मौल) वृक्षे मेदिनिः . @<[Page 162b]>@ ## त्रिश् नि + मा--भावे ल्युट् नश् बश् . परिच्छेदरहिते स नो महां अनिमानो धूमकेतुः ऋश् 1, 27, 11 %% इति भाश् . ## नश् न निमित्तम् . निमित्ताभावे कारणाभावे %% इति मनुः नश् वश् . कारणशून्ये त्रिश् . ## त्रिश् नि + मिष--भावे क्विप् स नास्ति यत्र . स्पन्दशून्ये दर्शने %% iti çø 7, 60, 7, %% iti çø 3, 59, 1, अनिमिषा निमिषरहितेनेति भाश् . ## पुश् नास्ति निमि(मे)षः चक्षुःस्पन्दनं यस्य मिष घञ् कुटादिश् न गुणः, मिष--भ्वादि घञ्--वा, . चक्षुःस्पन्दनशून्ये देवे %% नैषधे सुराणां निमेषशून्यत्वमुक्तम् %% इति 2, 27, 9 संक्रन्दनो अनिमिष एकवीर इति च ऋश् 10103, 1 . मत्स्ये च . निमिषो दृष्टिप्रतिबन्धस्तच्छून्ये विष्णौ च . %% इति भागश् अनिमिषः विष्णुः अलुप्तदृष्टित्वात् तस्य क्षेत्रे इति श्रीधरः . न निमिषति चलतीति नि + मिष --क नश् तश् . महाकाले . क्रियाशून्ये वस्तुमात्रे त्रिश् . स्पन्दनशून्ये त्रिश् . %<शतैस्तमक्ष्णामनिमेषवृत्तिभिरिति>% रघुः . ## त्रिश् न नियतः . नियमेनैकरूपशून्ये, अनित्ये अस्थायिनि %% इति साश् दश् . नियतकारणाद्यनपेक्षे च %% ज्योतिश् . अनियन्त्रिते च . ## त्रिश् नि + यन्त्र चुश् क्त नश् तश् . अनियमिते उच्छृङ्खले च . ## पुश् न नियमः अभावार्थे नश् तश् . नियमा भावे . %% इति छन्दोश् . ## स्त्री नास्ति इरा अन्नं यस्याः 5 बश् . अतिवृष्ट्यादौ ईतौ . %% इति यजुश् 11, 47, अनिराः अतिवृष्ट्याद्या इति वेददीपः . न ईरयितुं शक्यते ईर--क पृश् ह्रस्वः नश् तश् . प्रेरयितुमशक्ये . %% इति ऋश् 8, 48, 11, %% इति भाश् . 7 बश् . अन्नरहिते दारिद्र्ये ca %% çø 7, 71, 2, %% bhàø . @<[Page 163a]>@ ## na निराकरणमभावार्थे नश् तश् . निवारणाभावे %% हरिः . ## त्रिश् निष्क्रान्तं उक्तमवयवार्थं निर्बद्धमुक्तमवयवार्थो येन वा निरुक्तं निर्वचनम् नश् तश् . विशेषरूपेण निर्वचनशून्ये %% इति ऐतश् . निर्वचनञ्च निरुक्ते यास्केन दर्शितं यथा %% इति .. तथा प्रकृतिप्रत्ययानपेक्षयैव समुदायेन विशिष्टार्थबोधकमपि निरुक्तं yathoktam çø bhàø माधवेन यथा %% . अनिर्दिष्टे %% इति कात्याश् 22, 5, 7, %% इति तद्व्याख्या . ## पुश् न केनापि युद्धेन निरुद्धः नि + रुध--क्त नश् तश् . कामदेवपुत्रे, उषापतौ, वासुदेवसङ्कर्षणप्रद्युभ्नानिरुद्धाख्यचतुर्व्यूहस्य परमेश्चरस्य कथमप्यनिषेध्यस्य अत्यन्तचलस्य चेतसोऽधिष्ठातरि अनिरुद्धाख्ये अंशे च अनिरुद्धः सुरानन्द इति विष्णुश् सश् . %% इति भाश् %% इति विष्णु सहश् . %% इति भाश् %% रामाश् दर्शश् . विवरणं रामानुजशब्दे वक्ष्यते . अप्रतिरुद्धे त्रिश् . ## नश् न निरुद्धः पन्था यत्र बश् . आकाशे तत्र हि कस्यापि गतिरोधनाभावः . रुद्धवर्त्सभिन्ने त्रिश् . @<[Page 163b]>@ ## स्त्री 6 तश् . उषायां वाणकन्यायां तस्यास्तत्पत्नीभवनकथा च उषापतिशब्दे दृश्या . ## त्रिश् न निर्ज्ञातः निश्चितो प्राप्तो वा . अप्राप्ते अनिश्चिते च %% प्रौश् मनोश् . अनिर्ज्ञातप्राप्त्यर्थं प्रतीक्षणं प्रतीक्षेति कठश् उश् भाश् . प्राप्तं हि यथा स्वरूपं ज्ञातुं शक्यते नाप्ताप्तमित्यतोऽप्राप्तस्यानिर्ज्ञातत्वम् . ## न निर्णयः अभावे नश् तश् . निश्चयाभावे अवधारणाभावे . ## त्रिश् न निर्गतानि दश दिनानि यस्य डच्समाश् . अनपगतदशाहे . %% अनिर्दशञ्च प्रेतान्नमिति, %% %% %% मनुः . अनिर्दशाहमप्यत्र त्रिश् . %% मनुः . ## त्रिश् न निर्देश्यं जातिगुणक्रियासंज्ञाभिर्निर्देष्टुमशक्यम् निर् + दिश्--शक्यार्थे ण्यत् नश् तश् . निर्विशेषे निर्धर्मके परमात्मनि तस्य जातिगुणाद्यभावेन %% निर्देशायोग्यत्वात्तत्त्वम् . %% श्रुतिः . %% इति भागश् 10 म श्रुत्यश् . अनिर्देश्यवपुः श्रीमानिति विष्णु सश् . %% भाष्यम् . ## त्रिश् न निर्धारितः . अवघारितभिन्ने अनिश्चिते . ## स्त्री निर्--मल--ण्यत् नश् तश् . पृक्कान्नामको षधौ शब्दरत्नाश् . ## पुश् निर्वचनं निरुक्तिः लक्षणादिना ज्ञापनम् . एबंरूपतया निर्वक्तुमशक्ये परमात्मनि . सत्त्वासत्त्वाभ्यामेकतररूपेण निर्वक्तुमशक्ये वेदान्तिमते जगति, अज्ञाने च नश् . %% वेश् साश् . ## नश् अनिर्वचनीयं सर्वस्वं यस्य . श्रीहर्षप्रणीते खण्डनखण्डखाद्यापरपर्याये ग्रन्थभेदे तत्र हि सर्वेषां पदार्थानामिदन्तया निर्वक्तुमशक्यता व्यवस्थिता . ## स्त्री न निर्वृतिः स्वाच्छन्द्यमभावार्थे नश् तश् . स्वाच्छन्द्याभावे तद्रूपोपलक्षिते दारिद्र्ये च %% त्युद्भटः . बश् . तद्वति त्रिश् . ## पुश् न निर्वेदः अभावार्थे नश् तश् . निर्वेदाभावे वैराग्याभावे अवैराग्ये, असन्तोषे च अनिर्वेदः श्रियोमूलमनिर्वेदमयं सुखम् %% इति रामाश् . ## पुश् अनित्यनेन अन--इलच् . वायौ, तेनैव सर्वेषां प्राणधारणात्तत्त्वम् . %% इति सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य चेति मनुः . %% इति कुमाश् . अनिलश्च मायासहकृतेन ब्रह्मणा वियदुत्पाद्य तद्रूपाविष्टेन ततोदशांशत उत्पादितः द्रव्यभेदः तस्मादेतस्माद्वा आत्मन आकाशः संभूतः आकाशात् वायुः वायोरग्निरित्यादिश्रुतिः, स च स्वाभाविकशोषस्पर्शगतिवेगाख्यगुणवान् वियत उत्पन्नत्वात् शब्दगुणवांश्च . यथोक्तं पञ्चदश्यां माया सत्येकदेशस्था यथा तत्रैकदेशगम् . वियत्, तत्राप्येकदेशगतो वायुः प्रकल्पितः . शोषस्पर्शोगतिर्वेगो वायुधर्मा इमे मताः . त्रयः स्वभावात् सन्मायाव्योभ्रां ये तेऽपि वायुगाः . वायुरस्तीति सद्भावः, सतोवायौ पृथक्कृते . निस्तत्वरूपो मायायाः स्वभावो वियतोध्वनिरिति %% इति च . तदाविष्टेनैव ब्रह्मणा वह्निरुत्पादित इति वेदान्तिमतम् सांख्यमते सतु स्पर्शतन्मात्रादुत्पन्नः . वैशेषिकनये तु स्पर्श, संख्या, परिमाण, पृथक्त्वसंयोगविभागपरत्वापरत्ववेगगुणकोऽनिलः ईश्वरादेव अदृष्टवशादुत्पद्यते इति भेदः स च स्थूलः सूक्ष्मश्च . तत्र स्थूलः सप्तविधः सप्तस्कन्धाश्रितः यथोक्तं सिद्धान्तशिरमणौ %% . भूवायौ विद्युदादय उत्पद्यन्ते इत्युक्तम् तेषां स्वरूपादि तट्टीकायामुक्तं श्रीपतिवाक्येन . %% इति . तत्र विद्युतः . %% . करकाः .. %% . विद्युत्पातसंभवस्तु . %% . इन्द्रधनुः . सूर्यस्य विविधवर्णाः पवनेन विधट्टिताः कराः साभ्रे . वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः, . परिवेषः . %% . उल्का . %% . अथ रजःसंहतिः . %% . संध्यारागः . %% इति . तदधिष्ठातृदेहोत्पत्तिर्मन्वन्तरभेदेन वामनपुराणादौ दर्शिता यथा पुलस्त्य उवाच . प्रविश्य जठरं शुद्धोदैत्यमातुः पुरन्दरः . ददर्शोर्ध्वमुहं वालं कटिन्यस्तकरं महत् .. तेनैव गर्भं दितिजं वज्जेणं शतपर्वणा . चिच्छेद सप्तधा ब्रह्मन्! स रुरोद सुविस्वरम् . शक्रोऽपि प्राह मा मूढ! रुदस्वेति सघर्घरम् . इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा .. ते जाता मरुतो नाम देवादित्याः शतक्रतोः . मातुरेवापचारेण बलवीर्यपुरस्कृताः इति .. %% नारद्प्रश्ने पुलस्त्योक्तिः . %<श्रूयताम् पूर्बमरुतामुत्पत्तिं कथयामि ते . स्वायम्ब्मुबं समारभ्य यावन्मन्वन्तरं त्विदम् .. स्वावम्भुवस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः . तस्यासीत् सवनो नाम पुत्रस्त्रैलोक्यपूजितः .. खमुत्पपाताथ स कामचारी समं महिष्या वसुमानपुत्र्या . रराम तन्व्या सह कामचारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम् .. पतिभिः समनुज्ञाताः पपुः पुस्करसंस्थितम् . तं शुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम् .. पीतमात्रेण शुक्रेण पार्थिवेन्द्रोभद्भवेन च . ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम् .. सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम् . तेषां रुदितशब्देन सर्वमापूरितं जगत् .. अथाजगाम भगवान् ब्रह्मलोकात् पितामहः . समभ्येत्याब्रवीद्बालान् मा रुदध्वं महाबलाः! .. मरुतो नाम यूयं वै भविष्यध्वं वियच्चराः . इत्येवमुक्त्वा देवेशो ब्रह्मा लोकपितामहः .. तानादाय वियच्चारी मारुतानादिदेश ह . ते चासन् मरुतश्चाद्या मनोः स्वायम्भुवान्तरे>% .. स्वारोचिषे तु मरुतो वक्ष्यामि शृणु नारद! . स्वारोचिषस्य पुत्रश्च श्रीमानासीत् क्रतुध्वजः .. तस्य पुत्राभवन् सप्त सप्तार्चिःप्रतिमा मुने! . तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः .. आराधयन्तो ब्राह्मणं पदमैन्द्रमथेप्सवः . ततो विपश्चिन्नामा स सहस्राक्षो भयातुरः .. पृतनामप्सरोमुख्यां प्राह नारद! वाक्यवित् . यथा हि तपसो विघ्नं तेषां भवति सुन्दरि! .. तथा कुरुष्व मा तेषु, सिद्धिर्भवतु वै यथा . इत्येवमुक्ता शक्रेण पृतना रूपशालिनी .. तत्राजगाम त्वरिता यत्र तप्यन्ति ते तपः . आश्रमस्याविदूरे तु नदीमन्दोदवाहिनी .. तस्यां स्नातुं समायाताः सर्वएव सहोदराः . सा तु स्नातुं सुचार्बङ्गी त्ववतीर्णा महानदीम् .. ददृशुस्ते नृपाः स्नातुं ततश्चक्षुभिरे मुने! . तेषाञ्च प्राच्यवत् शुक्रं, तत् पपौ जलचारिणी .. शङ्खिनी ग्राहमुख्यस्य महाशङ्खस्य वल्लभा . ते वै विनिष्टतपसो जग्मू राज्यन्तु पैतृकम् .. अथो बहुतिथे काले सा ग्राही शङ्खरूपिणी . समुद्धृता महाजालैर्मत्स्यबन्धेन मानिनो .. स तां दृष्ट्वा महाशङ्खि स्थलस्थां मत्स्यजीवनः . निवेदयामास तदा क्रतुध्वजसुतेषु वै .. तथाभ्येत्य महात्मानो योगिनो योगधारिणः . नीत्वा स्वमन्दिरं सर्वे पुरव्याप्यां समुत्सृजन् .. ततः क्रमाच्छङ्क्षिनीसा सुषुवे सप्त वै शिशून् . जातमात्रेषु पुत्रेषु मोक्षभावमगाच्च सा .. अमातृपितृका बाला जलमध्य विचारिणः . स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पितामहः .. मा रुदध्वमिति प्राह मरुतो नाम पुत्त्रकाः! . यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः .. इत्येवमुक्त्वाथादाय सर्वांस्तान् दैवतान् प्रति . नियोज्य च मरुन्मार्गे वैराजभवनं गतः .. एवमासंश्च मरुतो मनोः स्वारोचिषान्तरे . औत्तमे मरुतो ये च तान् शृणुष्व तपोधन! .. औत्तमस्यान्ववाये च राजासीन्निषधाधिपः . वपुष्मानिति विख्यातो वपुषा भास्करोपमः .. तस्य पुत्त्रो गणश्रेष्ठो ज्योतिष्मान् धार्मिकोऽभवत् . स पुत्त्रार्थी तपस्तेपे नदीं मन्दाकिनीमनु .. तस्य भार्या च सुश्रोणी देवाचार्यसुता शुभा . तपश्चरणयुक्तस्य बभूव परिचारिका .. तेजोयुक्ता सुचार्वङ्गी दृष्टा सप्तर्षिभिर्वने . तां तथा चारु सर्वाङ्गीं दृष्ट्वाथ तपसा कृशाम् . पप्रच्छुस्तपसो हेतुन्तस्यास्तद्भर्तुरेव च . साऽब्रवीत्तनयार्थाय आवाभ्यां वै तपः क्रिया .. ते चास्यै वरदा ब्रह्मन्! जाताः सप्त महर्षयः . व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः .. युवयो र्गुणसंयुक्ता महर्षीणां प्रसादतः . इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः .. सोऽपि राजर्षिरगमत् सभार्यो नगरं निजम् . ततो वहुतिथे काले सा राज्ञो महिषी प्रिया .. अवाप गर्भं तन्वङ्गी तस्मात् नृपतिसत्तमात् . गुर्विण्यामथ भार्यायां ममारासौ नराधिपः .. सा चाप्यारोढुमिच्छन्ती भर्तारं वै पतिव्रता . निवारिता तदामात्यैर्न तथापि व्यतिष्ठत .. तं समालिङ्ग्य भर्तारं चितायामारुरोह सा . ततोऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने! .. साम्भसा सुखशीतेन संसिक्ता सप्तधाऽभवत् . तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः .. तामसस्यान्तरे ये च मरुतोऽप्यभवन् पुरा . तानहं कीर्तयिष्यामि गीतनृत्यकलिप्रिय! .. तामसस्य मनोः पुत्त्र ऋतध्वज इति श्रुतः . स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरं तथा .. अस्थीनि रोम केशांश्च स्नायुमज्जायकृद्व्रणम् . शुक्रं च वित्रसो राजा सुतार्थी चेति नः श्रुतम् .. सप्तार्चिर्मध्याच्च ततः शुक्रपातादनन्तरम् . मा मा क्षिपस्वेत्यसरत् शब्दः सोऽपि नृपो मृतः .. ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः . शिशवः समजायन्त ते रुदन्तश्च तन्मुने! .. तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः . समागम्य निवार्याथ स चक्रे मरुतः सुतान् .. ते त्वासन्मरुतो ब्रह्मं स्तामसे देवतागणाः . येऽभवन्रैवते तांश्च शृणुष्व त्वं तपोधन! .. रेवतस्यान्ववाये तु राजासीदिषुजिद्बली . रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतः किल .. स समाराध्य तपसा भास्करं तेजसां निधिम् . अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ .. तस्यां पितृगृहे ब्रह्मन्! वसत्याञ्च पिता मृतः . सापि दुःखपरीताङ्गी स्वां तनुं त्यक्तुमुद्यता .. ततस्तां वारयामासुरृषयः सप्त मानसाः . तस्यामासक्तचित्तास्तु सर्व एव तपोधनाः .. अपारयन्ती तद्दुःखं प्रज्ज्वाल्याग्निं विवेश ह . ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा .. तां मृतां ऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः . प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः .. ते च मात्रा विना भूता रुरुदुस्तान् पितामहः . निवारयित्वा कृतवान् लोकनाथो मरुद्गणान् .. रेवतस्यान्तरे जाता मरुतोऽमी तपोधन! . शृणुष्व कीर्तयिष्यामि चाक्षुषस्यान्तरे मनोः .. आसीन्माङ्कीति विख्यातो तपस्वी सत्यवाक् शुचिः . सप्तसारस्वते तीर्थे सोऽतप्यत महत्तपः .. विघ्नार्थं तस्य तपसो देवाः सम्प्रैषयन् बधूम् . सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी .. ततोऽस्य प्राच्यवच्छुक्रं सप्तसारस्वते जले . तां चैवाप्यशपन्मूढां मुनिर्माङ्कनिको बधूम् .. गच्छालज्जेऽतिमूढे! त्वं पापस्यास्य फलं महत् . विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि .. एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रमम् . स्वरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन् . एते तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे! . येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्माभ्युदयो महान्वै .. अतःपरं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन् ग्रहान् . आवहो निवहश्चैव उद्वहः संवहस्तथा .. विवहः प्रवहश्चैव परिवाहस्तथैव च . अन्तरीक्षे च वाह्ये ते पृथङ्मार्गविचारिणः .. महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्तिताः . सूर्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः .. निर्मथ्य पचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः . अग्नीनां पुत्त्रपौत्त्राश्च चत्वारिंशन्नवैव तु . मरुतामपि सर्वेषां बिज्ञेयाः सप्त सप्तका इति .. तेषां नामान्युक्तानि वह्निपुराणे यथा %% .. एवञ्च अनिलस्य ऊनपञ्चाशद्भेदवत्त्वेन सप्तभेदवत्त्वेन च गणदेवतात्वम् अयञ्चानिलाधिष्ठाता दिक्पालभेदः तस्य च गन्धवतीनामिका पुरी मेरोः शृङ्गेवरुणकुवेरपुरयोर्मध्येऽस्ति . तस्य पूर्बादिदिग्भेदेन वहनभेदेन च शुभाशुभसूचकत्वमुक्तं %% इति वृहत्संहितायाम् .. अथ वेद्यकोक्ता दिग्भववायुगुणाः . %% इति .. तालादिव्यजनवायुगुणाः . मूर्छादाहतृषास्वेदश्रमघ्नो व्यजनानिलः . तालवृन्तमयो वातस्त्रिदोषशमनो लघुः . वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः . बालव्यजनमौजस्यं मक्षिकादीन् व्यपोहति .. मायूरा वस्त्रजा वैत्रा वाता दोषत्रयापहा इति . सूक्ष्मस्तु वायुः शरीरस्थः प्राणादिभेदेन दशविधः दशविधकार्य करणात् . यथोक्तम् वैद्यके प्राणोऽपानः समानश्चोदानव्यानौ च वायवः . नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .. प्राणस्तु प्रथमो वायुर्नराणामधिपः प्रभुः . नित्यमावापयेत् सर्वान् प्राणिनामुरसि स्थितः .. निःश्वासोच्छ्वासकश्चैव प्राणो जीवं समाश्रितः . प्रसाराकुञ्चनो वायुः प्रकाशो धारणस्तथा .. प्राणस्त्वेवंविधं कुर्यात् प्राणिनां प्राणधारकः . प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः . प्राणो हि भगवान् ईशः प्राणो विष्णुः पितामहः . प्राणेन धार्यते लोकः सर्वं प्राणमयं जगत् .. इन्द्रियाणि प्रवर्तन्ते यावत् प्राणानिलो हृदि . नष्टे न दृश्यते सर्वं तस्मात् प्राणन्तु रक्षयेत्, .. रज्जुबद्धो वथा श्येनो गतोऽप्याकृष्यते पुनः . गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते, .. अपानयंस्तथाहारं मनुजानां यतोऽधमः . शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्तितः, .. पीतं भक्षितमाघ्रात रक्तं पित्तकफानिलान् . समं नयति गात्रेषु समानो नाम मारुतः .. समानोऽग्निसमीपस्थः कोष्ठे च वाति सर्वतः . अन्नं गृह्णाति पचति विरेचयति मुञ्चति .. स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोप(नः)णः, . उद्वेजयति मर्माणि उदानो नाम मारुतः .. व्यानोविनामयत्यङ्गं व्यानो व्याधिप्रकोप(नः)णः . प्रीतेर्विनाशकश्चायं वार्धकोत्पादकस्त्रिधा इति .. प्राणादीनां स्थानानि . %<शिरसो नासिकाग्रान्तमुदानस्थानमुच्यते . नाभेः पादतलं यावदपानस्य प्रकीर्तितम् .. शरीरव्यापको व्यानः प्राणः सकलनायकः . उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः .. कृकरः क्षुधिते चैव देवदत्तो विजृम्भिते . धनञ्जयस्थितो मेढ्रे मृतस्यापि न मञ्चति .. भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात् .. उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा . समो मोक्षे गतिमतां वायोः कर्माविकारजम्>% इति सुखबोधः .. प्राणादयश्च पञ्चसूक्ष्मभूतरजोगुणेभ्यः समस्तेभ्य उत्पद्यन्ते इति वेदान्तिमतम् सकलेन्द्रियाणां व्यापार एव प्राणो न पदार्थान्तरमिति सांख्यमतं विवरणं प्राणशब्दे दृश्यम् . उदानादीनां कर्मविशेषा उक्ता यथा उदानो नाम यंस्तूर्ध्वमुपैति पवनोत्तमः . तेन भाषितगीतादिप्रवृत्तिकुपितस्तु सः .. ऊर्ध्वजत्रुगतान् रीगान् विदधाति विशेषतः .. यो वायुः प्राणनामासौ सुखं गच्छति देहघृक् .. सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते . प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान् .. आमपक्काशयचरः समानो वह्निसंगतः . सोऽन्नं पचति तज्जांश्च विशेषान् विविनक्ति हि .. स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि . पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् .. समीरणः शकृन्मूत्रशुक्रगर्भार्तवान्यधः . क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् .. शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान् . कृत्स्नदेहचरो व्यानो रससंव्यूहनो यतः .. स्वेदासृक्स्रावणञ्चापि पञ्चधा चेष्टयत्यपि . गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः .. प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम् . प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम् .. धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः . क्रुद्धः स कुरुते रोगान् प्रायशः सर्वदेहगान् .. युगपत् कुपिता एते देहं भिन्द्युरसंशयम् इति च वैद्यके उक्तम् . तत्र देहस्थस्य वायोर्विकारहेतुलक्षणादिकमुक्तं वैद्यके %% .. विकृतवायुलक्षणम् . %<आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः कण्ठध्वंसावसादौ श्रमकविलपनं श्रंसशूलप्रभेदाः . पारुष्यं कर्णनादो विषमपरिणतिभ्रंसदृष्टिप्रमोहा विस्पन्दोद्घट्टनादिग्लपनमनशनं ताडनं पीडनञ्च .. नामोन्नामौ विषादो भ्रमपरिषदनं जृम्भणं रोमहर्षो विक्षेपाक्षेपशोषग्रहणशुषिरता छेदनं वेष्टनञ्च . वर्णः श्यावोऽरुणो वा तृडपि च महती स्वापविश्लेषसङ्गा विद्यात् कर्माण्यमूनि प्रकुपितपवने स्यात् कषायो रसश्च>% .. किञ्च %% .. तत्प्रशमनकारणम् यथा . %% .. %% .. ऋतुभेदेन विहारादिना च तस्य प्रकोपप्रचयप्रशमाद्युक्तं यथा %% इति .. नरपतिजयचर्योक्तमनिलचक्रन्तु चक्रशब्दे वक्ष्यते . अनाहतचक्रस्थवायुमण्डंलविवरणं तन्त्रोक्तं षट्चक्रशब्दे दृश्यम् . तद्देवताके स्वातिनक्षत्रे, अष्टवसुमध्ये पञ्चमे वसौ च . %% इति विष्णुधर्मोश् पुराश् . विष्णौ, तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम् %% इति विष्णुश् सश् . शरीरस्थे धातुभेदे च . तस्य विवरणमुक्तप्रायम् . %% वैद्यकम् .. दोषधातुमलादीनां नेता शीघ्रः समीरणः .. रजोगुणभयः सूक्ष्मो रूक्षशीतो लघुश्चलः .. उत्साहोच्छासनिःश्वासचेष्टावेगप्रवर्तनैः . सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः .. अनुगृह्णात्यविकृतो हृदयेन्दियचित्तधृक् . स्वरो मृदुर्योगवाही संयोगादुभयार्थकृत् . दाहहृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् .. विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः . पक्काशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम् .. स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः इति . ## पुश् अनिलं वातरोगं हन्ति हन् + क ततः संज्ञायां कन् . (वयडा) इति ख्याते वृक्षे तत्फलस्य हि वातनाशकत्वम् . ## पुश् अनिलस्य वायोः सखा टच् . वह्नौ . अनिल बग्ध्वादयोऽप्यत्र %% ज्योतिश् . ## पुश् अनिलो वातरोगस्तस्यान्तकः अन्तं करोतीति अन्त + णिच्--ण्वुल् . (जीयापुति) इति ख्याते वृक्षे . ## पुश् अनिलकृत आमयः शाकश् तश् . वातरोगे . ## त्रिश् न निवर्तते नि--वृत--णिनि नश् तश् . कार्यान्तमगत्वा अनिवृत्ते . संग्रामेष्वनिवर्तिनामिति रामाश् न निवर्तते कुतश्चेत् अलुप्तशक्तिकत्वात् ईश्वरे, विष्णौ च पुश् संग्रामादनिवर्तित्वात्तथात्वम् %% विष्णुसहस्रनाम . ## त्रिश् न निविशमानः . निवेशनरूपस्थितिशून्ये सर्वदा गन्तरि, %% इति ऋश् 7, 49, 1, अनिविशमानाः सर्वदा गच्छन्त्य इति भाष्यम् . ## त्रिश् निशा तद्धेतुकत्वेनोपचारात् चेष्टाविनाशः सा नास्ति यस्य बश् . अविरते, निरन्तरे, सदाभये वस्तुनि, रात्रिवर्जिते च . %% इत्युद्भटः . ## न निशेतेऽत्र नि + शी--बाश् डमु नश् तश् . सातत्ये स्वरादेराकृतिगणत्वेन तस्य तत्र पाठ इति प्रौश् मश् . ## त्रिश् निर् + शन्सु--क्त नश् तश् . अनिन्दिते %% इति ऋश् 4, 34, 11, %% इति भाश् . ## त्रिश् इष--क्त विरोधे नश् तश् . इष्टस्य सुस्वादेर्विरोधिनि प्रतिकूलवेदनीये दुःखे, तत्साधने--पापे, विषादौ, अपकारेश् च . इष्टनाशादनिष्टाप्तेः करुणाख्यो रसोभवेदिति साश् दश् . %% %% इति अनिष्टं वा प्यानिष्टेषु तं धर्मं न विचालयेदिति मनसानिष्टचिन्तनमिति च मनुः . नागबलायां स्त्री . यज--क्त नश् तश् . अकृतयागे देवादौ . ## त्रिश् न इष्टमनेन यज--भावे क्त ततः इनि नश् तश् . कृतयागभिन्ने . %% इति कात्याश् 151, 2 . ## नश् निःसृतं पत्रं पक्षोऽत्र तादृशं न भवति . अनिसृतपक्षकशरेण वेधनादौ . %% कात्याश् 13, 3, 12, %% इति तद्व्याख्या . ## पुश् नश् अनित्यनेन अन--ईकन् अर्धर्चादि . सैत्ये, तस्य हि जीवनरक्षकत्वम् . न नीयते अपसार्यतेऽस्मात् . नी--क्विप् बश् कप् ह्रस्वाभावः . युद्धे, ततोहि प्रायोमरणान्नपुनरावृत्तिः . %% इति ऋश् 8, 20, 12 अनीकेषु सेनामुखेष्विति भाश् . %% गीता मुखे, तस्य प्राणवायुनिःसारणद्वारत्वात् तथात्वम् %% यजुश् 8, 24, %% वेददीपः . ## त्रिश् अनीके युद्धे तिष्ठति स्था--क . युद्धगते सैन्ये . ## स्त्री अनीकानां संघः अनीकं युद्धं प्रयोजनतया अस्त्यस्याः वा अनीक + इनि . सेनासंघे हस्त्यादिसंख्याविशेषवत्यां सेनायाञ्च तत्संख्या चोक्ता भारते %% . ततश्च हस्तिनः 2187 . रथाः 2187 . अश्वाः 6561 . पदातयः 10935 समुदिताः 21870 . ## पुश् नास्ति ईशो नियन्ता यस्य बश् . सर्वनियन्तरि विष्णौ, स्वामिशून्ये त्रिश् . नश् तश् . ईश्वरभिन्ने %% मनुः . अस्वतन्त्रे, %% व्यास स्मृतिः . ईश--भावे अङ् नश् तश् . दीनभावे स्त्री %% मुश् उश् . दोनभावोऽनीशेति भाश् . ## नश् न ईश्वरः नियन्ता यत्र . नियन्तृशून्ये सवंख्यादिमते जगति %% गीता ईश्वरस्य न भवति असमश् सश् . ईश्वरसम्बन्धिभिन्ने %% मनुः . नियन्तृशून्ये, स्वामिशून्ये च . ## त्रिश् ईह--भावे अङ् नश् बश् . स्पृहाशून्ये, निश्चेष्टे च . ## अव्यश् अन--u . %% गणरत्नोक्तेषु अर्थेषु तत्र वेदे अनुवाक इति . अध्ययने अन्वधीते, अनुष्ठाने, अनुतिष्ठति, सामीप्ये अनुमेघं वर्षति, पश्चाद्भावे तदनु, अनुबन्धने, अनुशेते अनुशयः, साम्ये, अनुकरोति, आभिमुख्ये अनुमातरं वत्सोधावति, हीने अनु हरिं सुराः विसर्गे (प्रवृत्त्यप्रतिबन्धे) अनुजानीते, लक्षणे, अनु वनमशनिर्गतः . %% इति %% इति (सहार्थे) %% इति, लक्षणेत्थम्भूताख्यानभाग वीप्सासु प्रतिपर्यनव इति, च (pà0) उक्तेषु अर्थेषु, तत्र लक्षणे, जपमनुप्रावर्षत् . %% सिश् कौश् सहार्थे, नदीमनु अवसिता सेना, %% सिश् कौश् हीने, हरिमनु सुराः हरेर्हीना इत्यर्थः, लक्षणे वृक्षमनु विद्योतते विद्युत्, तत्र च वृक्षप्रकाशेन विद्युद्विद्योतदेशज्ञापनात् वृक्षो लक्षणमिति प्रौश् मनोश् . (इत्थम्भूतः) कञ्चित् प्रकारं प्राप्तः आख्यायते अनेन, इत्थम्भूताख्यानं प्रकारविशेषनिरूपकं तस्मिन्नर्थे, यथा भक्तोहरिमनु, हरेरित्थम्भूतः, भक्तिविशेषयुक्त इत्यर्थः . भागे भागोऽस्यास्ति अर्शआद्यच् भागस्वामिनि, हरिमनु लक्ष्मीः, हरिस्वामिकभागवतीत्यर्थः . वीप्सायां विषयभूतायां, वृक्षं वृक्षमनु सिञ्चति, यावद्वृक्षव्यापकः सेकः . इयांस्तु भेदः अन्यत्रानुशब्दः तत्तदर्थस्य द्योतकः अत्र तु द्विवचनेनैव व्याप्तिबोधनात् अनोस्तद्विषयत्वमात्रम् . पाणिन्युक्तेष्वेष्वेवार्थेष्वस्य कर्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीया एवं कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञयोर्बाधनात् न षत्वादि न वा अनुव्यचलदित्यादौ गतिर्गतावित्यादिना निघातः . %% %% (pà0) उक्ते सामीप्ये, अनुवनमशनिर्गत इति वनसमीपं गत इत्यर्थः आयामे, अनुगङ्गं वाराणसी, गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षिता वाराणसीत्यर्थः नित्यसमासः योग्यत्वे च . अनुरूपम् . %% सिश् kau0, अनुक्रमम् . क्रमानतिक्रमे अत्रापि नित्यसमासः एतेषामुदारहरणानि शास्त्रान्तरेषु दृश्यानि दिग्मात्रमुदाह्रियते . तत्र पश्चादर्थे %% लीलाश् . %% कुमाश् असौ %% इति रघुः . %% इति कुमाश् अनुष्ठाने, %<शैलाधिपत्यं स्वयमन्वतिष्ठदिति>% कुमाश् सादृश्ये, %% इति कुमाश् . अनुगर्जितं गर्जनसदृशं प्रतिरूपगर्जितमित्यर्थः . अनुगताद्यर्थे नित्यसमासः . तथैव सोऽभूदन्वर्थो %% रघुः . तत्र अन्वर्थः अनुगतोऽर्थो यस्येति प्राश् बश् वा अनित्यसमास उत्तरपदलोपो वा इति तत्र अनुगतार्थोपीति भेदः . एवमेव अनूप इत्यादावपि . उपासने च %% रघुः पश्चादुपवेशनपूर्बकसेवायां धातोर्लक्षणायामुनुर्द्योतकः . एवम् एतद्योगे वसतेः आधारस्य कर्मता अनुवसति ग्रामं देवदत्तः %% मुश् बोश् क्रियासमभिव्याहृतस्यानुशब्दस्य तत्तत्क्रियासदृशतत्तत्क्रियायां लक्षणाद्योतकत्वं तत्र आद्यक्रियाश्रयस्य कर्मत्वम् यथा मातरमनुरोदितीत्यादौ मातूरोदनसदृशरोदनस्य बोधनेन प्रथमरोदनाश्रयस्य मातुः कर्मत्वमेवमन्यत्र . कर्मणि तिङाद्युक्ते तु प्रथमा . ## त्रिश् अनुकामयते अनु + कामतर्यर्थे कन् . कामुके %% पाश् %% कौश् ब्राश् . ## अव्यश् अनुकामयते अनु--कम--क्विप् . वितर्के . चादेरादिकृतिगणत्वात् अस्य चादिगणे पाठः इति प्रौश् मनोश् . ## त्रिश् अनुकम्पते दयते अनु--कम्प--ण्वुल् . दयाकारके . %% इति मनुः . ## त्रिश् अनु + कम्प--युच् . दयाशीले . %% इति रामाश् . भावे ल्युट् . दयायां नश् . ## स्त्री अनु + कम्प--अङ् . दयायाम्, दयया हि दुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयायास्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्मकत्वम् . दया च परदुःखप्रहरणेच्छा अनुपूर्बककम्पतेस्तदर्थपरत्वमित्येके धात्वर्थगृहीतकर्मकत्वेन तत्राकर्मकत्वमिति भेदः . %% स्मृतिः . %% रघुः . किञ्चिच्चलने च . ## त्रिश् अनुकम्पमर्हति अनुकम्प + यत् . तरस्विनि वेगवति . अनुकम्प्यते अर्हार्थे यत् . दयार्हे त्रिश् . %% कुमाश् . ## नश् सावृश्ये अनु + कृ--ल्युट् . सदृशक्रियादिकरणे . तच्च गुणक्रियावयवादिभिः सदृशीकरणम् . अनुक्रियतेऽनेनेति करणे ल्युट् . सदृशीकरणसाधने . यथा पटत्सांप्रभृतिशब्दाः अव्यक्तशब्दानुकरणानि . %% इति पाश् . ## पुश् अनुकृष्यते स्वसंबद्धेन चक्रेण अनु + कृष--घञ् . रथाधःस्थिते चक्रोपरि बद्धे काष्ठे . कर्तरि ल्यु . नान्तोऽप्युक्तार्थे . भावे ल्युट् . पूर्ववाक्योपात्तपदादेरुत्तरत्रान्वयार्थमाकर्षणे, आकर्षणमात्रे च नश् . ## पुश् कल्प्यते विधीयते इति कृप--णिच्--अच् कल्पो विहितः हीनः कल्पो मुख्यकल्पादधमः प्राश् सश् . गौणकल्पे, प्रतिनिधौ . %% इति . %% इति च मनुः %% इति स्मृतिः . %% पैठीनसि स्मृतिः . अनुकल्पश्च मुख्यद्रव्यद्याभावे सुसदृशदव्यान्तरादि प्रतिनिधिरूपम् . यथा यवाद्यभावे गोधूमाः मध्वाद्यभावे गुडादयः . एवं उपवासासामर्थ्ये नक्तं हविष्यान्नादि स्मृतिषूक्तं वेदितव्यम् . अनुगतं कल्पं वेदाङ्गभेदम् अत्याश् सश् . कल्पानुगते ग्रन्थे अनुकल्पप्रतिपादकग्रन्थे च तद्वेत्तरि उक्थादिश् ठक् .. आनुकल्पिकः अनुकल्पग्रन्थवेत्तरि त्रिश् . ## पुश् अनुरूपः कामः प्राश् सश् . योग्याभिलाषे . सदृशं कामस्य सादृश्यार्थे काममनतिक्रम्य याथार्थ्ये वा अव्ययीश् . कामसादृश्ये यथाकामे च अव्यश् . अनुकामं तर्पयेथामिति çø 1, 17, 3, %% çø 8, 48, 8, %% bhàø . अनुकामयते अनु + काम--अच् . अतिकामुके त्रिश् . ## त्रिश् कामस्य अभिलाषस्य सदृशमनुकामं सादृश्येऽव्ययीश् ततः गच्छतीत्यर्थे ख . यथेष्टगमनशीले . %% भट्टिः . ## पुश् अनु--कृ--घञ् . गुणक्रियादिभिः सदृशीकरणे . विवरणमनुकरणशब्दे दृश्यम् ## त्रिश् अनुकरोति अनु + कृ--णिनि स्त्रियां ङीप् . गुणक्रियादिभिः सदृशीकारके . %% इति रामाश् . ## अनुक्रियतेऽसौ अनु + कृ--कर्मणि अर्हार्थे बा ण्यत् . अनुकरणीये सदृशीकरणार्हे पश्चात्करणीये च . %% रामाश् . ## अव्यश् कालस्य योम्यम् याथार्थ्ये अव्ययीश् . कालयोग्यत्वे . %% इति . ## नश् अनु + कृत--णिच्--ल्युट् कीर्तादेशः . कथने %% स्मृतिः . ## त्रिश् कूलमावरणं स्नेहेनानुबन्ध इति यावत् अनुगतस्तम् अत्याश् सश् . सहचरे, सहाये, स्वपक्षपातिनि, %% काश् प्रश् . %% कुमाश् अनुकूलयति अनुकूलं करोतीति नामधातुः . दन्तीवृक्षे स्त्री राजनिश् . अलङ्कारशास्त्रप्रसिद्धे %% रित्युक्ते नायकभेदे %% इति तदर्थः यथा %% इति .. %% इति (साश् da0) इत्युक्तेऽर्थालङ्कारभेदे नश् . यथा %% सर्वेषामात्मत्वेनानुकूले परमेश्वरे पुश् %% विष्णुसश् . सर्वेषामात्मत्वादनुकूलः न हि स्वस्मिन् प्रतिकूलं स्वयमाचरतीति भाश् . ## स्त्री अनु + कृ--क्तिन् . %% इति श्रुतिः . ## अनु + कृष--कर्मणि क्त . कृताकषेणे, अनुवर्तिते च . ## त्रिश् न उक्तः . अनभिहिते अकथिते उक्तिश्च प्रायेण तिङ्कृत्तद्धितसमासैः तत्र तिङा हरिः सेव्यते, कृता चैत्रेण गतः, तद्धितेन, शतेन क्रीतः यत् . शत्यः, समासेन, आरूढो वानरोयमिति वाक्ये आरूढवानरो वृक्षः सर्वत्र कर्मण उक्तत्वात् प्रातिपादिकार्थे प्रथमा . तैरुक्तभिन्ने तु ग्रामं गच्छति, ग्रामं गत, वेदेऽधीती, इत्यादौ %% इति द्वितीयाद्येव एवमन्यकारकेऽप्युदाहार्यम् %% इति रघुश् अनियोजिते च %% कुमाश् . ## त्रिश् नास्ति उक्थं स्तोत्रं यस्य . स्तोत्रशून्ये %% इति ऋश् 5, 2, 3, %% इति भाश् . ## त्रिश् अनुगतः क्रमम् अत्याश् सश् . अनुगतक्रमे क्रमानुल्लङ्घिते, अनुक्रमश्च यस्योत्तरं यस्य पाठः करणं वा उचितं तदनतिक्रमेण तस्यानुष्ठानरूपा परपाटी . %% इति रघुः . क्रमश्च स्थानं तत्स्वरूपादि क्रमशब्दे वक्ष्यते . क्रममनतिक्रम्य यथार्थे अव्ययीश् . क्रमानतिक्रमे अव्यश् . ## स्त्री अनुक्रम्यते यथोत्तरं परिपाट्या आरभ्यतेऽनया अनु + क्रम--करणे ल्युट् स्त्रीत्वात् ङीप् स्वार्थे कनि ह्रस्वः . अनुक्रमज्ञापके, ग्रन्थाद्यंशभेदे उक्तस्य वक्तव्यस्य वार्थसङ्घस्य ग्रन्थशेषे, क्वचिदादौ वा संग्राहके पुराणादेरंशविशेषे . स्वार्थे काभावेऽनुक्रमणीत्यपि, तत्रैव . तत्र आदो यथा %% भारश् आदिश् . अन्ते यथा %% काशीखश् . एवमन्यत्र दृश्यम् . ## पुश् अनुक्रियते अनु--कृ--उणाश् बाश् ई किच्च . साद्यस्क्रक्रतुभेदे, षट् साद्यस्क्रा इत्युपक्रम्य %% इति कात्याश् 22, 2, 19, उक्तम् %% तद्व्याख्या . ## पुश् अनुक्रोशत्यनेन अनु + क्रुश--आह्वाने रोदने च घञ् . दयायाम् . परदुःख प्रहरणेच्छारूपदयया हि परक्रोशं दृष्ट्वा तदनु रोदनं क्रियते इति तस्यास्तथात्वम् . अनुगतः क्रोशं गतिसश् . प्राप्तक्रोशाध्वके त्रिश् . ## नश् वीप्सायाम् अव्ययीश् . प्रतिक्षणे अनवरते, अनुगतं क्षणम् अत्याश् सश् . अजस्रवृत्तौ त्रिश् . ## त्रिश् अनुगच्छति अनु + गम--ड . पश्चाद्गामिनि, %% छिद्रं निवारयेत् सर्वं श्वशूकरमुखानुगमिति प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगमिति च मनुः . सहचरे, आनुलोम्यं गते, सेवके च . %% रघुः . ## अव्यश् गङ्गायाम् विभक्त्यर्थे अव्ययीश् . गङ्गायामित्यर्थे . परिमुखाश् ञ्य . आनुगङ्ग्यम् अनुगङ्गम्भवे त्रिश् . ## त्रिश् अनु + गम--क्त . पश्चाद्गते, सहगते, आनुलोम्यं गते, सामान्यधर्मग्रहणेन संगृहीतेऽखिले विशेषे, अधीने च . %<आगच्छद्यत्र काकुत्स्थः स्वर्गाय समुपस्थितः विमानवरकोटीभिर्देवैरनुगतस्तदेति>% रामाश् . ## स्त्री अनु + गम--क्तिन् . अनुगमने, पश्चाद्गतौ, %% इति %% . ## पुश् अनु + गम--घञ् वृद्ध्यभावः . पश्चाद्गमने, %% शाश् भाश् . सहायीभवने, सामान्यधर्मेण सर्वेषां विशेषरूपाणां संग्रहे च . %% दायश् श्रीकृष्णः . आनुलोम्यकरणे, %% इति स्मृतिः . ## नश् अनु + गम--भावे ल्युट् . पश्चाद्गमने . %<शवानुगमनाशौचं स्नानमात्रेण शुध्यतीति>% स्मृतिः भर्तृशरीरानुगमनमहं करिष्यामीति शुश् तश् रघुश् . ## नश् गोःसदृश आयामः %% इति समासे निश् अच् . गवायामतुल्यायामयुक्ते शकटादौ . ## त्रिश् गोः पश्चात् पर्याप्तं वा गच्छति अनुगु--ख . गोः पश्चाद्गामिनि गोपाले . %% (pà0) उक्तेः पर्याप्तगन्तरि च . ## त्रिश् अनुगदति अनु + गद--णिनि . अनुवादके स्त्रियां ङीप् . अनुगाद्येव स्वार्थे, %% पाश् ठक् आनुगादिकः तदर्थे . ## त्रिश् अनुगच्छति अनु + गम--णिनि . पश्चाद्गन्तरि, सहचरे च . स्त्रियां ङीप् . %% रामाश् . ## त्रिश् अनुकूलो गुणो यस्य . अनुकूले, अनुगते, अनु रूपे च . %% उत्तरचश् . अनुरूपः गुण उपकरणम् . योग्योपकरणे %% साश् दश् . सदृशगुणयुक्ते त्रिश् . %% सुश्रुतम् . अनुगतः गुणं तन्त्रीसूत्रं वा गुणानुरक्ते त्रिश् तन्त्रीयुक्तवीणायां स्त्री %% अनुगुणा वीणेति तदर्थः . गुणे विभक्त्यर्थे, गुणमनतिक्रम्य वा अव्ययीश् . गुणे इत्यर्थे, गुणानतिक्रमे च . तद्बोधकग्रन्थमधीते वसन्तादिश् ठक् . आनुगुणिकस्तदध्येतरि, तद्वेत्तरि च त्रिश् . ## त्रिश् अनु + गुप्--क्त . आच्छादिते . %% गोभिलः %% इति रघुश् . ## त्रिश् अनुग्रह--क्त . कृतानुग्रहे . ## त्रिश् न उग्रः . शान्तस्वभावे असमर्थे, अनुद्धते च . %% ऋश् 7, 38, 6, %% इति भाश् अनुग्रासश्च वृत्रहन् ऋश् 8, 1, 14, अनुग्रा अनुद्गूर्णा इति (bhà0) उक्तेः अनुद्गूर्णेच . ## पुश् अनु + ग्रह--अप् . अभीष्टसम्पादनेच्छारूपे प्रसादे, आनुकूल्ये, अनिष्टनिवारणपूर्बकेष्टसाधनेच्छारूपायामभ्युपन्तो, %% इत्युक्तलक्षणे दरिद्रादिपोषणे च . %% इति तन्त्रम् . %% कुमाश् . %% रघुः . ग्रहो ग्रहणं सूर्यादिग्रहो वा अनुगतस्तम् गति सश् . ग्रहानुगते सूर्यादिग्रहानुगे च त्रिश् . ## त्रिश् अनु + ग्रह--ण्यत् . अनुग्रहार्हे %% %% इति च रामाश् . ## त्रिश् अनुचरति अनु + चर--ट स्त्रियां ङीप् अच् वा स्त्रियां टाप् . सहचरे, पश्चाद्गामिनि, दासादौ, %% %% रघुः . अनुगतश्चरं दूतं गतिसश् . दूतानुगे त्रिश् . सेवके च, %% इति मनुः %% कौश् ब्राश् अप्सरसो महेन्द्रानुचरा दशेति %% भट्टिः . %% इति कात्याश् 20, 1, 12, एतद्व्याख्यायां बहुशः अनुचरीशब्दप्रयोगस्तत्र द्रष्टव्यः पालागली दासपुत्री . ## त्रिश् अनुचरति अनु + चर--ण्वुल् . अनुगन्तरि, सेवके च . तस्य धर्म्यम् अण् . आनुचारिकम् सेवकधर्म्ये कार्ये त्रिश् . ## त्रिश् न--उचितः . अपरिचिते, अयुक्ते च . ## नश् अनु + चिन्ति--ल्युट् . अनुस्मरणे सततचिन्तायाम् द्वादशे मृत्युभावे च वैपरीत्यानुचिन्तनमिति ज्योतिश् . ## स्त्री अनु + चिन्ति--a . सततचिन्तायाम् . ## त्रिश् न उच्चः विरोधे नश् तश् . उच्च ताविरोधिनिम्नत्ववति . ज्योतिषोक्ते ग्रहाणां नीचस्थाने च . तानि स्थानानि उच्चशब्दे वक्ष्यन्ते . ## त्रिश् उद् + शिष--क्त नश् तश् . उच्छिष्टभिन्ने आहार्यद्रव्यस्य भुक्तावशिष्टमुच्छिष्टं तद्भिन्ने . ## त्रिश् अनु पश्चात् जायते अनु + जन--ड . पश्चाज्जाते सहोदरे भ्रातरि . तादृश्यां भगिन्यां स्त्री . एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुज इति मनुः . %% इति रघुः %% इति मनुः . ## पुश् अनु जन्म यस्य . सहोदरे कनिष्टभ्रातरि . %% भारविः . @<[Page 173a]>@ ## त्रिश् अनु + जन--क्त . पश्चाज्जातमात्रे, %% इति ममुः . अनुजाते दन्तजन्मानन्तरं संस्थित इति कुल्लूश् %% इति स्मृतिः . %% इति रघुः . अनन्तरजातत्वात् पुत्त्रस्य तथात्वम् . ## त्रिश् अनुजादप्यवरः . अत्यन्तनिकृष्टे . %% ताश् ब्राश् . अनु पश्चाज्जायते इत्यनुजः कनीयान् सहि निकृष्टः तस्मादप्यवरो निकृष्ट इति भाश् वेदे न स्मैभावः लोके तु अनुजावरस्मै . ## त्रिश् अनुजीवितुमाश्रयितुं शीलमस्य अनु + जीवणिनि . सेवके, आश्रिते च . ## त्रिश् अनुजीव्यतेऽसौ अनु + जीव--ण्यत् . आश्रणीये सेव्ये . ## स्त्री अनु + ज्ञा--अङ् . स्वयंप्रवृत्तस्यान्यस्य प्रवृत्त्यविघातकरणेन प्रवर्तनारूपायामनुमतौ . %%! इति रघुः . %% श्रुतिः . ## त्रिश् अनु + ज्ञा--क्त . कृतानुज्ञे यस्मै करणायानुज्ञा कृता तस्मिन् जने . ## त्रिश् अनुगतो ज्येष्ठम् प्राश् सश् . ज्येष्ठानुगते . ज्येष्ठमनतिक्रग्य याथार्थ्ये अव्ययीश् . ज्येष्ठानुरूपे ज्येष्ठानतिक्रमे च अव्यश् . ## नश् अनुतीर्यतेऽनेन अनु--तॄ--करणे अप् . नदीपारार्थं देये शुक्लादौ, आतरे . ## नश् अनुतृष्यतेऽनेनेदं वा करणे कर्मणि वा घञ् . सुरापानपात्रे, मद्ये च . भावे घञ् . मद्यपाने, अभिलाषे, पानेच्छायाञ्च . %% माघः . ## पुश् अनु + तप--घञ् . इदमनुचितं कृतमिति स्वकृतवस्तुनो दुःखजनकतया ज्ञानेन पश्चात्तापे . %% इति मनुः . %% कुमाश् . ## त्रिश् अनुगतस्तिलम् अत्याश् सश् . तिलानुगते क्षेत्रादौ, तिलै विभक्त्यर्थे अव्ययीश् तत्र भवः परिमुखादिश् ञ्य . आनुतिल्यः तिलभवे त्रिश् . ## नश् तूलेनानुकुष्णाति तृणाद्यग्रं तूलेनानुवट्टयति अनु + तूल + अनुकोषणे णिच्--भावे ल्युट् . तूलेन तृणाग्रादेरनुघट्टने . ## त्रिश् नश् तश् . उत्कण्ठितभिन्ने svasthe . @<[Page 173b]>@ ## puø na उत्कर्षः अभावे नश् तश् . उक्तर्षाभावे बश् . उत्कर्षशून्ये त्रिश् . ## त्रिश् न + उन्द--क्त नसत्तनिषत्तानुत्तेत्यादिना निश् . aklinne %% çø 1, 80, 7, nuda--kta naø taø . anunne aprerite . %% çø 1, 165, 9, %% bhàø . ## नश् न उत्तमोयस्मात् . अत्युत्कृष्टे . काङ्क्षन् गतिमनुत्तमामिति, %% %% च मनुः . ## त्रिश् उत्तरौत्तमः नश् 5 बश् . अत्यन्तश्रेष्ठे . 6 बश् . उत्तरवाक्यरहिते %% नैषश् . नश् तश् . उत्तरदिग्भिन्नायां तद्विरोधिन्यां दक्षिणस्यां दिशि, स्त्री . उत्तमभिन्ने अपकृष्टे त्रिश् . न उत्तरति चलति उद् + तॄ--अच् नश् तश् . स्थिरे त्रिश् . ## त्रिश् न उत्तानः विरोधे नश् तश् . उत्तानभिन्ने अवताने अवाङ्मुखे . ## त्रिश् उद्गतस्तरङ्गो वीचिश्चाञ्चल्यं वा यस्मात् प्राश् बश् नश् तश् . अनुद्गततरङ्गे अचञ्चले च %% कुमाश् शिवपक्षे अचञ्चलमित्यर्थः . ## स्त्री न उत्पत्तिः अभावे नश् तश् . उत्पत्त्यभावे %% स्मृतिः . ## त्रिश् नास्ति उत्पत्तिर्यस्य कप् . उत्पादशून्ये . ## त्रिश् न उत्पन्न नश् तश् . उत्पन्नभिन्ने अजन्ये . ## पुश् न उत्पाद उत्पत्तिः अभावार्थे नश् तश् . उत्त्त्यभावे . बश् . उत्पत्तिशून्ये त्रिश् . ## पुश् न उत्सादः अवसादनम् भावे नश् तश् . अव सादाभावे उच्छेदाभावे . नश् बश् . उच्छेदशून्ये त्रिश् . ## पुश् न उत्साहः अमावे नश् तश् . उत्साहाभावे बश् . उत्साहशून्ये त्रिश् . ## त्रिश् न उत्सिक्तः गर्वितः . अगर्विते गर्वशून्ये . ## त्रिश् नश् तश् . उत्सुक--भिन्ने उत्कण्ठाशून्ये . ## त्रिश् उत्क्रान्तः सूत्रम् अत्याश् सश् नश् तश् . सूत्रानुगते %% माघः . सूत्रं पाणिनीयसूत्रं नीतिशास्त्रञ्चेति विवेकः . ## त्रिश् न नुदति नुद--क नश् तश् . प्रेरकभिन्ने अनुददाति तुल्यं ददाति अनु + दा क . तुल्यरूपदातरि एतस्य उदाहरणम् प्रागुक्त्रे अनानुदशब्दे दृश्यम् . ## त्रिश् नास्ति उदकं यत्र . उदकशून्ये मरुदेशादौ अल्पार्थे नश् तश् . अल्पजले पल्वलादौ %% इति ऋश् 7, 51, 4, उदकदानविशेषशून्ये श्राद्धभेदे %% इति कात्याश् 10, 5, 11, . %% इति तद्व्यख्या . ## न उद्गतमग्रमस्य . मृदौ अतीक्ष्णे उन्नताग्रभिन्ने च नास्ति उदग्रोयस्मात् 5 बश् . अत्युन्नते त्रिश् . ## त्रिश् न उदरं यस्याल्पार्थे नश् बश् . अल्पोदरशालिनि कृशोदरे, अनुदरा कन्येति सिश् कौश् स्त्रियां टाप् . ## अनु + दृश--ल्युट् . अनुचिन्तने, %% मिति गीता . ## नश् न उदात्तः विरोधे नश् तश् . उदात्तस्वरभिन्ने नीचैरुच्चारिते स्वरभेदे . स्वराहि त्रिविधाः उदात्तः अनुदात्तः स्वरित इति भेदात् तत्र %% %% %% इति च पाश् . ताल्वादिषु, सभागेषु स्यानेषूर्ध्वभागे निष्पन्नोजुदात्तः, तत्रैव नीचभागे निष्पन्नोऽच् अनुदात्तः . %% पाश् . यस्यादितोऽर्धसुदात्तमन्त्यमनुदात्तं तादृशः स्वरः स्वरितः इति %% अस्यैव निघात नीचादि संज्ञा उदात्तानुदात्तत्वादिकं स्वरवर्णस्यैव न तु व्यञ्जनानां, यथोक्तम् शिक्षायाम् %% . %% शब्देन्दुश् . %% इति आश्वश् गृह्यम् . ## नश् न उदारः . अतिदातृभिन्ने, अमहति च . नास्ति उदारो यस्मात् 5 बश् . अतिमात्र दातरि, अति महति च . अनुगतो दारान् अत्याश् सश् . दारानुगते . यस्मिन् प्रसीदसि पुनः स भवत्युदारोऽनुदारश्चेति काश् प्रश् . उदारत्वानुदारत्वयोरापाततो विरोधः . उदारत्वानुगतदारत्वाभ्यां तत्परिहारः . ## पुश् उद् + इण् + क्त ईषदर्थे नश् 7 बश् . किरणमात्रेण . ईषदुदितसूर्ये प्रविरलतारके काले . उदितेऽनुदिते चैवेति मनुः नश् तश् . उदितभिन्ने त्रिश् . व्रद--क्त नश् तश् . अकथिते त्रिश् . @<[Page 174b]>@ ## अव्यश् वीप्सार्थे अव्ययीश् . प्रतिदिने %% रित्युद्भटः . अनुदिवसादयोप्यत्र . ## स्त्री अनुगता अनुकूला वा दृष्टिः प्राश् सश् . अनुगतदृष्टौ, अनुकूलदृष्टौ च . बश् . तथादृष्टिमति त्रिश् . तथाभूतस्त्रियाः अपत्यं कल्याण्याश् ढक् इनङ् च . आनुदृष्टिनेयः तदपत्ये पुंस्त्रीश् . अनुदृष्टेः पुंसोऽपत्यम् शुभ्राश् ढक् . आनुदृष्टेयः तदपत्ये पुंस्त्रीश् . ## पुश् अनु + दिश--घञ् . यथाक्रमोच्चारणे, उपदेशे च %% पाश् . अनुदिश्यते कर्मणि घञ् . उपदेश्ये %% कात्याश् 18, 6, 15 . ## पुश् न उद्देशः अभावार्थे नश् तश् . उद्देशाभावे . ## त्रिश् न उद्धतः विरोधे नश् तश् . विनययुक्ते . ## नश् न उद्धरणम् अभावार्थे नश् तश् . उद्धाराभावे ## पुश् न उद्धारः अभावार्थे नश् तश् . उद्धाराभावे . न उद्धारः विभाज्यविशेषस्योत्थापनं यत्र . विंशोद्धारशून्ये विभागे त्रिश् . अनुद्धारोविभागः स्यादिति स्मृतिः . ## त्रिश् न उद्धृतमुत्थापितम् . अनुत्थापिते %% हविष्यविषये स्मृतिः . ## त्रिश् न उद्भटः विरोधे नश् तश् . अप्रल्भे मृदौ . ## पुश् न उद्यमः अभावे नश् तश् . उद्यमाभावे . नश् बश् . उद्यमशून्ये त्रिश् . ## नश् अनु + दिव--क्त . द्यूतस्य पश्चात् पुर्नद्यूते . तदधिकृत्य कृतग्रन्थतयोक्तमनुद्यूतपर्व सभापर्वणि दृश्यम् . ## पुश् न उद्योगः अभावे, नश् तश् . उद्योगाभावे बश् . उद्यमशून्ये त्रिश् . ## त्रिश् अनु + द्रु--क्त . अनुगते धनुर्धरै राजसुतैरनुद्रुतमिति रघुः %% माघः . %% मात्राचतुर्थभागकाले तालभेदे नश् . ## पुश् न उद्वाहः अभावार्थे नश् तश् . विवाहाभावे नश् तश् . तच्छून्ये त्रिश् . ## त्रिश् न उद्विग्नः विरोधे नश् तश् . उद्विग्नभिन्ने अव्याकुलचित्ते . ## पुश् न उद्वेगः अभावार्थे नश् तश् . उद्वेगाभावे नश् बश् . तच्छून्ये त्रिश् %% नीतिश् . @<[Page 175a]>@ ## नश् अनु + धाव--ल्युट् . पश्चाद्गमने, तत्त्वनिश्चयायानुसरणे, अनुसन्धाने च . ## स्त्री अनु + ध्यै--अङ् . शुभानुचिन्तने, अनुग्रहे, आसक्तौ च . ## नश् अनु + ध्यै--ल्युट् . अनुक्षणचिन्तने %% कुमाश् . ## पुश् अनु + ध्यै--कर्तरि घञ् . अनुचिन्तके शुभानुचिन्तके . %% प्राश् तश् स्मृतिः . ## त्रिश् अनु + ध्यै--कर्मणि यत् . अनुग्राह्ये यदीयशुभानुचिन्तनं क्रियते तस्मिन् . %% रघुः . ## पुश् अनु + नी + अच् . विनये, प्रणिपाते, प्रार्थने, सान्त्वने च . %% रघुः . ## पुश् अनुरूपोःनादः प्राश् सश् . प्रतिध्वनौ प्रतिशब्दे अनुरूपशब्दे . ## त्रिश् अनु + नदति अनु + नद--णिनि . प्रतिरूप शब्दकारके %% रामाश् . ## स्त्री अनुगता नायिकाम् . नायिकानुगतायाम् %% इत्युक्तदास्यादो . ## पुश् अनु + नश--घञ् . अनुमरणे . अदूरदेशादावर्थे सङ्काशादिश् ण्य आनुनाश्यः तददूरदेशादौ त्रिश् . ## त्रिश् अनुगतो नासिकाम् अत्याश् सश् . नासिकया सह स्वस्वस्थानेनोच्चार्यमाणेषु वर्णभेदेष . ते च %% इति शिक्षायां दर्शिताः हकाररकारभिन्नाः अम्प्रत्यहरान्तर्गताः वर्णाः . %% इति पाणिन्युक्तेस्तेषां तत्तत्स्थानसहितनासिकयोच्चार्यमाणत्वात्तत्त्वम् %% इति पाश् . अम्प्रत्याहारमध्ये रभिन्ना यबलाः निरनुनासिकाः सानुनासिकाश्च तत्रानुनासिकस्थाने उत्पन्नयवलामेव सानुनासिकत्वम् %% इत्यभियुक्तोक्तेः यथा यय्यंम्यते विद्वाल्लिंखति, सर्वत्सरः अन्ये निरनुनासिकाः . वेत्यनुवृत्तौ %% इति पाणित्युक्तेरप्रगृह्या एवाणोऽनुनासिकाः . ## त्रिश् अनु + नी--क्त . कृतानुनये यस्य सान्त्वनार्थं विनयादिकं क्रियते तस्मिन् . %% भारतम् . @<[Page 175b]>@ ## त्रिश् अनु + नी--कर्मणि यत् . अनुनयकरणार्हे, अनुनेतुं योग्ये च . ## पुश् न उपकारः अभावार्थे नश् तश् . उपकाराभावे विरोधे नश् तश् . अपकारे . ## त्रिश् न उपकारी विरोधे नश् तश् . अपकारिणि स्त्रियां ङीप् . ## त्रिश् उप + क्षि--क्त वेदे निष्ठातस्य न नत्वम् नश् तश् . अनुपक्षीणे . सुवीर्यं वर्षिष्ठमनुपक्षितम् ऋश् 3, 13, 7 अनुपक्षितम् %% भाश् . लोके तु अनुपक्षीणः त्रिश् . ## नश् अनु + पठ--भावे क्त . गुरुमुखपाठानुसारिपाठे अनुपठितमनेन इष्टादिश् इनि . अनुपठिती कृतानुपाठे त्रिश् स्त्रियां ङीप् . ## नश् अनु + पत--ल्युट् . अनुकूलपतने, अनुरूपपतने च . ## अव्यश् पत्युः सामीप्यम् अव्ययीश् . पतिसमीपे . %% इति कात्याश् 12, 2, 16, दीक्षाकर्ता पतिसमीपे तत्पत्नीः दीक्षयतीति तद्व्याख्या . ## पुश् अनुकूलः पन्थाः अच् समाश् . अनुकूलमार्गे %% इति ऋश् 5, 52, 10, अनुपथाः अनुकूलमार्गा इति भाश् . पथःसमीपे पथि वा अव्ययीश् . पथिसमीपे पथीत्यर्थे वा अव्यश् . परिमुखाश् ञ्य . आनुपथ्यम् पथिभवादौ त्रिश् . ## नश् अनुरूपं पदम् प्राश् समाश् . अनकूलपदे अनुरूपस्थाने %<आशिषामनुपदमिति>% %% इति च रघुः . पदस्य पश्चात् अव्ययीश् . पदस्य पश्चादित्यर्थे पश्चाद्गमने च . भवादौ परिमुखाश् ञ्य आनुपद्यः तत्र भवादौ त्रिश् . सुप्तिङन्तं पदं तत्सदृशं ग्रन्थमधीते वेत्ति वा उक्थाश् ठक् . आनुपदिकः तदध्येतरि तद्वेत्तरि च त्रिश् . ## नश् अनुपद्यते प्रतिदिनं लभ्यते अनु + पद--क्विप् . प्रतिदिनलभ्येऽन्ने . %% यश् 15, 8, %% वेददीपः . ## त्रिश् अनुपदमस्त्यस्य गन्तृत्वेन ठन् . पश्चाद्गते ## अनुपदमन्वेष्टा अनुपद + इनि . अनुपदम् अन्वेष्टरि (अन्वेषणकर्तरि) %% पाश् %% इति भट्टिः . ## त्रिश् उप + दिश--क्त नश् तश् . उपदेशाकर्मणि . ## स्त्री अनु, पदस्य आयामतुल्यायामः आयामेऽव्ययीश् अनुपदं बद्धेत्यर्थे ख . पादतुल्यायामवत्यां पादबद्धायां पादुकायाम् (मोजा) इत्यादि ख्यातायाम् . @<[Page 176a]>@ ## त्रिश् नास्ति उपधिश्छलं यत्र . निष्कपटे सरलव्यवहारे . ## पुश् न उपनीतः नश् तश् . अकृतोपनयनसंस्कारे ज्ञानलक्षणाधीनज्ञानाविषयीभूते त्रिश् . ## त्रिश् न उपन्यासः अभावे नश् तश् . उपन्यासाभावे कथनाभावे . नश् बश् . कथनशून्येवागारम्भशून्ये त्रिश् . ## स्त्री उप + पद--क्तिन् उपपत्तिर्युक्तिः नश् तश् . युक्त्यभावे, असङ्गतौ च . %% इति भाषाश् . उपपत्तिश्च न्यायादिमते व्यतिरेकव्याप्तिज्ञानाधीनानुमितिः आपादकज्ञानाधीना आपाद्यनिश्चयरूपा 'नुभूतिर्वा . यथा पीनोदेवदत्तो दिवा न भुङ्क्ते इत्युक्ते दिवाऽभोजिनः पीनत्वं रात्रिभोजनं विनानुपपन्नमिति अभोक्तुः पीनत्वासम्भवेन रात्रिभोजनं निश्चीयते तथा हि पीनत्वस्य भोजनव्याप्यतया पीनत्वाभावस्य च रात्रिभोजित्वाभावव्याप्यतानिश्चयेन पीनत्वेन रात्रिभोजनमनुमीयते सा चानुमितिः अर्थापत्तित्वेन व्यवह्रियते इति नैयायिकाः . मीमांसकवेदान्तिभिस्तु कल्पयामि अर्थापयामीति विलक्षणानुभवात् अनुमितिभिन्नैव सेति स्वीक्रियते . अधिकमर्थापपत्तिशब्दे वक्ष्यते . ## त्रिश् उप + पद--क्त नश् तश् . उपपत्तिशून्ये . ## त्रिश् नास्ति उपबाधा प्रतिबन्धोऽस्य . प्रतिबन्धशून्ये . ## त्रिश् नास्ति उपमा यस्य . अतुल्ये अन्यसादृश्यरहिते अत्युत्कृष्टे . बलं प्रमाणं शक्तिश्च परैरनुपमं ममेति राश् . कुमुददिग्गजयोषिति स्त्रीत्यमरः . सुप्रतीकदिग्गजस्त्रियां स्त्रीति मेदिनिः . ## त्रिश् केनापि न उपमीयतेऽसौ उप + मि--कर्मणि यत् नश् तश् . अन्यैरतुल्ये, अन्यसाद्दृश्यरहिते . ## न उपयुक्तम् उचितं भुक्तं वा नश् तश् . समुचितभिन्ने अननुरूपे भुक्तभिन्ने च . ## पुश् न उपयोगः आनुकूल्यं भोजनं वा नश् तश् . आनुकूल्याभावे, भोजनाभावे च . नश् बश् . आनुकूल्यशून्ये, भोजनशून्ये च त्रिश् . ## त्रिश् उपरतः निवृत्तः नश् तश् . अनिवृत्ते विषयरागनिवृत्तिशून्ये . ## स्त्री न उपरतिः विषयरागः अभावे नश् तश् . विषयरागाभावे . ## त्रिश् न उपलक्षितः विशेषेण ज्ञातः . विशेषेणाज्ञाते अतर्किते . ## स्त्री न उपलब्धिः अभावे नश् तश् . लाभाभावे प्रत्यक्षाद्यभावे च . तत्र अनुपलब्धिश्च न केवलं इन्द्रियादिसन्निकर्षाभावमात्रेण, किन्तु तत्सन्निकर्षेऽपि कारणान्तरादपि भवति यथोक्तं सांख्यसूत्रे . %% . तदेव कारिकायां विवृतम् अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् . सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहारादिति %% . योग्यपदार्थस्यानुपलब्धिश्च अभावज्ञानसामग्री . तद्विवरणं योग्यानुपलब्धिशब्दे दृश्यम् . ## पुश् न उपवीतं यज्ञसूत्रं विधिना जातमस्य . अनुपनीते मानवके . उपवीतरूपयज्ञसूत्रशून्ये च . ## पुश् न उपशमः शान्तिः निवृत्तिर्वा अभावे तश् तश् . शान्त्यभावे, निवृत्त्यभावे च . ## पुश् न्यायमते परिभाषिते दुष्टहेतुविशेषे . स च अन्वये व्यतिरेके च दृष्टान्तरहितत्वेन दुष्टोहेतुः . यथा सर्वमनित्यं प्रमेयत्वादित्यनुमाने सर्वस्यापि पक्षत्वेन अन्वये दृष्टान्तो नास्ति नापि व्यतिरेके दृष्टान्तः, सर्वस्यापि प्रमेयतया तदभावस्य कुत्राप्यसिद्धेः . %% इति . %<आद्यः साधारणस्तु स्यादन्योऽसाधारणो मतः . तथैवानुपसंहारी त्रिधा नैकान्तिको मत>% इति च भाषाश् मुक्तावल्यान्तु सर्वमभिधेयं प्रमेयत्वादित्यादिकं तदुदाहरणत्वेनोपन्यस्तं केवलान्वयिपक्षक इत्यस्य च केवलान्वयिसाध्यक इत्येतत् परतया व्याख्यातञ्च . यथा केवलान्वयिधर्मावच्छिन्नपक्षक इत्यर्थः . सर्बमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव पक्षत्वात् सामान्याधिकरण्यग्रहस्थलान्तराभावान्नानुमितिः इदन्तु न सम्यक् . पक्षैकदेशे घटसहचाराग्रहेऽपि क्षतेरभावात् अस्तु वा सहचारग्रहस्तावतापि पक्षे अज्ञानरूपासिद्धिरेव न तुहेत्वाभासत्वं तस्य, तथापि केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम् . उपसंहाराकारके त्रिश् . ## त्रिश् नास्ति उपसेचनं व्यञ्जनं यत्र . दध्यादिव्यञ्जनशून्ये अन्ने %% त्युपक्रम्य %% इति उक्तम्, अथश् 11, 3, 4 . ## त्रिश् उप + कृ--प्रतियत्ने क्त सुट् नश् तश् . अकृतपाकादिसंस्कारे अविकृते च %% मनुः अनुपस्कृतं पाकोपस्काररहितमिति रघुश् . %% कुल्लूश् . अपरिष्कृते %% मनुः . दृष्टप्रयोजनानपेक्षे, %% इति मनुः %% इति कुल्लूश् . अनिन्दिते च %% इति मनुः अनुपस्कृतः अविर्हित इति कुल्लूश् . ## नश् न उपस्थानम् अभावे नश् तश् . उपस्थानाभावे नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् न उपस्थाप्यः . अस्मरणीये . प्रथमान्तपदानुपस्थाप्यत्वादिति जगश् . ## स्त्री न उपस्थितिः अभावे नश् तश् . उपस्थित्यभावे, स्मृत्यभावे च . ## नश् न उपहतः भोगच्छेदादिना . सदशे नवे अभुक्ते वस्त्रे %% कादश् . उपघात शून्ये त्रिश् . ## त्रिश् उप--à--कृ--क्त नश् तश् . मन्त्रैर्यज्ञे पशोरर्चनादिसंस्कार उपाकरणं तद्रहिते . ## पुश् अनुरूपः त्रैराशिकेन पातः . पाटीगणितोक्तेन त्रैराशिकेन युक्तसंख्यापाते . %% सिश् शिश् .. %% इति प्रमिश् . तदानयनञ्च %% दित्युक्त त्रैराशिकरीत्या अन्तरयोजनसंख्याङ्केन राशिचक्रसंख्या360 'ङ्के गुणिते पुरान्तरयोजनाङ्केन विभक्ते लब्धं परिधिमानसंख्या . पश्चात्पतने च . अनुगतः पातं राहुंरूपग्रहभेदम् . पातग्रहानुगते . अनु + पत--णिच् णमुल् . पश्चाद्पातयित्वेत्यर्थे अव्यश् . किन्तु कर्मोपपदेन सह %% पाश् नित्यसमासः %% भट्टिः . ## नश् अनुपातयति नरकं गमयति पत--णिच्ण्वुल् पातकं ब्रह्महत्यादि तत्सदृशम् प्राश् सश् . ब्रह्महत्यादिमहापातकसदृशे वेदनिन्दादिजन्ये पापविशेषे तानि च पञ्चत्रिंशत्प्रकारहेतूद्भवत्वेन तावत्संख्यातानि अनुरत्र सादृश्ये तेन पतनहेतुमहापातकतुल्यत्वादस्य अनुपातकत्वमिति प्राश् विश् . तानि च विष्णुना दर्शितानि यथा %% .. नरकाण्यभिधाय एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्थायेण कल्पं पच्यन्ते, मन्वन्तरं तु महापातकिनः, अनुपातकिनश्च, उपपातकिनश्चतुर्युगमिति विष्णुश् सश् . तथा च महापातक सदृशान्येतानि पातकानि . अन्यान्यपि मनुना संक्षिप्य दर्शितानि यथा %% .. ## त्रिश् अनुपातकमस्त्यस्य इनि स्त्रियां ङीप् . अनुपातकयुक्ते %% स्मृश् . ## त्रिश् अनुपतति अनुगच्छति अनु + गम--णिनि अनुगामिनि . ## नश् अनु भेषजेन सह पश्चाद्वा पीयते कर्मणि ल्युट् . औषधेन सह, तत्पश्चाद्वा पेये मधुगुडादौ . पानस्य जलस्य समीपे अव्ययीश् . जलसामीप्ये अव्यश् . ## त्रिश् न उपावृत्तः . अपरावृत्तं . ## पुश् अनुगतं पुष्पं तद्विकाशम् अत्याश् सश् . शरवृक्षे तस्य पुष्पेणैव प्रकाशात्तथात्वम् . ## त्रिश् अनुगतं पूर्बं परिपाटीं गतिसश् . यथाक्रमप्राप्ते यथाहान्यनुपूर्बं भवति ऋश् 10, 18, 5 %% इति वर्णानामनुपूर्बश इति च मनुः . अनुपूर्ब + शस् . अनुपूर्बशः . %% इति कुमाश् %% भारविः पूर्वमनुगतौ गीपुच्छाकाराविति मल्लिश् अनुगतः पूर्बम् . पश्चाद्गामिनि त्रिश् . आग्नेयः प्रथमो गच्छत्यन्वारब्धोऽनुपूर्बा इतरे, कात्याश् 8, 8, 29 %% व्याश् निकृष्टप्रमाणे च %% कात्याश् 8, 8, 20, %% व्याख्या . अनुपूर्ब + भावादौ ष्यञ् . आनुपूर्ब्यं तद्भावे षित्त्वात् चातुरीवत् वा स्त्री %% जगश् . वेदे पृश् पूर्बपदह्रस्वः . अनुपूर्बी आनुपूर्ब्ये स्त्रो . %% कात्याश् 16, 1, 9, %% इति व्याख्या . ## त्रिश् अनुपृष्ठं बध्यते अनुपृष्ठ + यत् . पृष्ठमध्ये बध्यपाशादौ %% कात्याश् 16, 8, 5 . ## त्रिश् न उपेतः . उपगतभिन्ने . उपगमनञ्च उपनयनार्थं गुरुसमीपगमनम्, तच्छून्ये च . न स्त्री जुहुयान्नानुपेत इति स्मृतिः %% इति रघुश् . %% भागश् अत्रापि शुकस्य विद्वत्त्वेन कृत्यसामान्याभावेन अनुपनीततयैव प्रव्रज्योक्तिः . ## नश् अनुप्रदीयते वर्णविशेषरूपता आधीयते अनेन अन + प्र + दा--करणे ल्युट् . वर्णोत्पादनवाह्यप्रयत्नभेदे %% इति सिश् कौश् . श्वासः अनुप्रदानं वाह्यप्रयत्नो येषामिति तत्त्वबोश् . %% शिक्षा . ## नश् अनुरूपं गुरुमुखोच्चारितानुरूपं प्रवचनम् . गुरूच्चारितानुवचने . तत्प्रयोजनमस्य छ . अनुप्रवचनीयः तथाभूत ध्ययनप्रयोजनयुक्ते त्रिश् . ## पुश् 6 तश् . पाणिन्युक्ते तदस्य प्रयोजनमित्यर्थे विहितप्रत्ययनिमित्ते प्रकृतिभूते शब्दसमूहे . अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, अनुप्रवेशन, अनुवादन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण, आरम्भण, आरोहण . ## पुश् अनु + प्र + विश + भावे घञ् . अनुरूपप्रवेशे %% इति रघुः . अमावास्यायाञ्चन्द्रार्कयोः एकराश्यवस्थितत्वेन सूर्यमण्डलादधः स्थितत्वाच्चार्काच्चन्द्रस्यान्तरगतौ सूर्यरश्मेरिन्दौ प्रवेशः तदुत्तरञ्च क्रमशः प्रवेशाधिक्यम् %% वृहत्सश् . यथा च तस्याधस्थःत्वं तथा इन्दुशब्दे वक्ष्यते . तथाहि यावद्यावच्च सूर्यात् चन्द्रमाः पूर्बं गच्छति तावत्तावदेव व्यवधानानुरूपेण सूर्यरश्मेस्तत्र क्रमशःप्रवेशः . ## पुश् अनुगतः रसाद्यनुगुणं प्रकृष्टमासं वर्णन्यासं समवर्णरचनां समवर्णोच्चारणं वा गतसश् . अलङ्कारप्रसिद्धे स्वरवैषम्येऽपि समवर्णानां तुल्यरचनारूपे अनुप्रासः शब्दसाम्यं वैषस्येऽपि स्वरस्य यत् (साश् da0) उक्ते शब्दालङ्कारभेदे . स च पञ्चधा ते च सोदाहरणमुक्ता दर्पणे यथा %% . छेकश्छेकानुप्रासः . अनेकधेति स्वरूपतः क्रमतश्च . रसः सर इत्यादिक्रमभेदेन सादृश्यं नास्यालङ्कारस्य विषयः . यथा %<आदाय वकुलगन्धानन्धीकुर्वन् पदे पदे भ्रमरान् . अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः>% .. अत्र गन्धानन्धीति संयुक्तयोः, कावेरीवारीत्यसंयुक्तयोः . पावनः पवन इति बहूनां व्यञ्जनानां सकृदावृत्तिः . छेको विदग्धः तत्प्रयोज्यत्वादेष छेकानुप्रासः . %% .. एकधा स्वरूपत एव न तु क्रमतोऽपि . अनेकधा स्वरूपतः क्रमतश्च . सकृदपीत्यपिशब्दादसकृदपि . यथा %% . अत्र रसोल्लासैरमी इति रसयोरेकधैव साग्यम् . न तु तेनैव क्रमेणापि . द्वितीये पादे तु कलयोरसकृत् तेनैव क्रमेण च . प्रथमे एकस्य तकारस्य सकृत् . रसविषयव्यापारवती वर्णरचना वृत्तिस्तदनुगतत्वेन प्रकर्षेण व्यसनाद्धत्त्यनुप्रासः . %% .. यथा %% .. अत्र %% %% %% अत्र जकारयकारयोरेकत्र स्थाने तालौ उच्चार्यत्वात् सादृश्यम् . एव दन्त्यकण्ठ्यानानप्युदाहार्यम् . एष च सहृदयानामतीव श्रुतिसुखावहत्वाच्छ्रुत्यनुप्रासः . %% .. %% यथा सम्भवमनुस्वारविसर्गस्वरसंयुक्ताक्षरविशिष्टम् . एष च प्रायेण पादस्य पदस्य चान्ते प्रयोज्यः . पादान्तगो यथा %% .. पदान्तगो यथा . मन्दं हसन्तः पुलकं वहन्त इत्यादि . %<शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः . लाटानुप्रास इत्युक्तोऽनुप्रासः पञ्चधा ततः>% इति . यथा स्मेरराजीवनयने! नयने किं निमीलिते? . पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम् .. अत्र विभक्त्यर्थस्यापौनरुक्त्येऽपि मुख्यतरस्य प्रातिपदिकांशद्यीत्यधर्मिरूपस्याभिन्नार्थत्वाल्लाटानुप्रासत्वमेव . %% अत्र द्वितीय नयनशब्दो भाग्यवत्तादिगुणविशिष्टत्वरूपतात्पर्यमात्रेण भिन्नार्थः . यथा वा . %% .. अत्रानेकपदानां पौनरुक्यम् . एष च प्रायेण लाटजनप्रियत्वाल्लाटानुप्रास इति . ## पुश् अनु--प्लु--अच् . सहाये, अनुचरे, दासे च . %% रघुः . ## पुश् अनु + बन्ध--यथायथं भावादौ घञ् . बन्धने, इच्छापूर्वकदोषविशेषाभ्यासे, %% स्मृतिः . %% इति रघुश् . शास्त्रस्यादौ वक्तव्येषु अधिकारिविषयप्रयोजसम्बन्धेषु, %% इति %% वेदाश् साश् %% इत्युक्तेः विषयप्रयोजनादीनामारम्भप्रयोजकत्वात् तद्धेतुत्वम् . अस्मिन् पक्षे च अनुबध्यते अनेनेति करणे घञ् . मुख्यानुयायिनि अप्रधाने, बालकादौ प्रकृतस्यानुवर्तने, संबन्धे, वातपित्तादिदोषाणामप्राधान्ये, प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्ध्यादिकार्यविशेषार्थमनुबन्धनीये परिनिष्पन्नपदकालेषु अश्रूयमाणतया नश्वरे इत्संज्ञतया कृतलोपे वर्णादौ, %% कविकल्पद्रुमः . फलसाधने पुनःपुनरनुष्ठानाभ्यासे, %% मनुः . वन्धेऽपि मेदिनिः . आरम्भे, शब्दरत्नाश् . अनुसरणे शान्तज्वरोऽपि शोध्यः स्वादनुबन्धभयान्नर इति सुश्रुतम् . सन्ततसम्बन्धे (अविच्छेदे) %% इति रघुः . अनुवध्यते अनुरुध्यते कर्मणि घञ् . पश्चाद्भाविनि शुभाशुमे . %% इति गीता पश्चात्सम्बन्धेच . %% इति गीता . ## त्रिश् अनुबघ्नगात अनु + बन्ध--णिनि . महचरे अनुगते, अनुरोधिनि, व्यापके च . स्त्रियां ङीप् . %% इति रवुः . %% इति गीता . %% %% इति च सुश्रुतम् . ## स्त्री अनुबध्यतेऽतिश्वासेन व्याप्रियतेऽनया अनु-- बन्ध--घञ् गौराश् ङीष् . हिक्कारोगे, तृष्णायाञ्च . ## त्रिश् बधार्थं बन्धोऽनुबन्धः अनु + बन्ध--कर्मणि ण्ठत् . बधार्थं बध्ये गवादौ . %% इति स्मृतिः . ## पुश् अनु + वुध--णिच्--घञ् . पूर्वलिप्तचन्दनादेर्गन्धोद्दीपनार्थं पुनर्मर्दनादौ, पश्चाद्बोधे च . ## नश् ब्राह्मणं मन्त्रेतरवेदभागस्तत्सदृशम् . ब्राह्मण सदृशे ग्रन्थे . तदधीते वेद वा इनि . अनुब्राह्मणी ब्राह्मणसदृशग्रन्थाध्यायिनि, तद्वेत्तरि च त्रिश् स्त्रियां ङीप् . ## पुश् अनु + भू--अप् . स्मृतिभिन्ने ज्ञाने . विषयानुरूपभवनाच्च वुद्धिवृत्तेरनुभवत्वम् . %% पातश् सूत्रे, विषयानुरूपत्वं चित्तवृत्तेरभिहितम् . तथाहि यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्या कारेण परिणमते एवमेव इन्द्रियादिप्रणाल्याऽन्तःकरणं वहिर्निसृत्य विषयाकारेण परिणमते तादृशपरिणामरूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य विषयरूपानुरूपभवनात् अनुभवत्वम् . स्मृतौ तु विषयसन्निकर्षाभावात् न विषयाकारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवास्य प्रयोगोपाधिता इति सांख्यबेदान्तिमतम् . अनुभवस्य प्रत्यक्षाणुमानोपमाशाब्दभेदेन चतस्रो विधाः इति नैयायिकादयः . वेदान्तिनो मीमांसकाश्च अर्थापत्त्यनुपलब्धिरूपमधिकं तद्भेदद्वयमुररीचक्रुः . वैशेषिकाः सौगताश्च प्रत्यक्षानुमारूपमेव अनुभवद्वयं स्वीचक्रुः अन्येषां सर्वेषामनयोरन्तर्भावात् . सांख्यादयः प्रत्यक्षानुमाशाब्दा एवेति भेदत्रयीमङ्गीचक्रुः . चार्वाकाः प्रत्यक्षमात्रमिति भेदः . %% नैषश् . ## पुश् अनुभावयति उद्बोधयत्यनेन अनु + भू--णिच्करणे--घञ् . कोषदण्डादिजाते राज्ञां तेजोविशेषे . सामर्थ्ये च . कर्तरि अच् . अलङ्कारशास्त्रप्रसिद्धे रसव्यञ्जके %% इति ख्याताः, इत्युक्तलक्षणे भ्रूभङ्गादौ . %% साश् दश् . अनुभावस्य लक्षणभेदादिकमुक्त्वा दर्पणे . उद्बुद्धं कारणैः स्वैःस्वैर्वहिर्भावं प्रकाशयन् . लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः .. यः खलु लोके सीतादिवन्द्रादिभिः स्वैःस्वैरालम्बनोद्दोपनकारणैरामादेरन्तरुद्बुद्धं रत्यादिकं वहिः प्रकाशयन् कार्य मित्युच्यते स काव्यनाट्ययोः पुनरनुभावः . कः पुनरसावित्याह . %% .. तद्रूपा अनुभावस्वरूपाः . तत्र च यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने तत्र तत्र दर्शितः . तत्र सात्त्विकाः . %% . सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनाऽऽन्तरो धर्मः . %% .. गोबलीवर्दन्यायेन इति शेषः . के ते इत्याह . स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः . वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः .. तत्र . स्तम्भश्चेष्टाप्रतीघातो भयहर्षामयादिभिः . वपुर्जलोद्गमः स्वेदो रतिघर्मश्वमादिभिः .. हर्पाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया . मदसंमदपीडाद्यैर्वैस्वर्यं गद्गदं विदुः .. रागद्वेषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः . विषादमदरोपाद्यैर्वर्णान्यत्वं विवर्णता .. अश्रु नेत्रोद्भवं वारि क्रोधदुःखप्रहर्षजम् . प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः इति .. %% रघुः . तेजसि च . गुरुभिरभिनिविष्टं लोकपालानुभावैरिति रघुः . माहात्म्ये, %% रघुः . ## त्रिश् अनुभावयति बोधयति अनु--भू--णिच्ण्वुल् . बोधके %% भाषाश् . %% सिद्धान्तमुक्तावली . ## त्रिश् अनुभवति अनु + भू--णिनि . साक्षात्कारादिकारके . %% मनुः . मनुपश्चात् भवति . पश्चाज्जाते कनिष्टादौ . %% आपश् स्मृतिः . अनुपश्चाद्भवनोति अनुभाविनः कनिष्ठा इति रत्नाकरः %% इति शुश् तश् रघुश् . ## नश् अनु सहितं भाषणम् . सहभाषणे . ## स्त्री अनु + भू--क्विप् . अनुभवरूपे ज्ञानभेदे %% वृश् उपश् . %% श्रुत्या ब्रह्मणोज्ञानरूपत्वात् सर्वज्ञानरूपत्वम् . ## त्रिश् अनु + भू--कर्मणि क्त . अनुभवविषयीभूते पदार्थे अनु + भू--कर्तरि क्त . पश्चाज्जाते त्रिश् . ## स्त्री अनु + भू--क्तिन् . अनुभवे तद्विवरणमनुभवशब्दे दृश्यम् . %% इति भाषाश् . ## पुश् अनुभूतेरनुभवस्य वेदान्तश्रवणजन्यस्य प्रकाशार्थं माधवाचार्यप्रणीते उपनिषत्तात्पर्यज्ञापके प्रकरणभेदे ## त्रिश् अनु + मन--क्त . स्वयंप्रवृत्ते इदं क्रियतामिति प्रोत्साहनार्थमनुज्ञाते . अनुमोदिते च %% वेणीश् . %% इति मनुः . %% च रघुः . %% स्मृतिः . ## स्त्री अनु + मन--क्तिन् . अनुज्ञायाम् . %% स्मृतिः . अनुमन्यते कलाहीनत्वेऽपि पृर्णिमाविहितयागादिकरणायानुज्ञायते ऽस्याम् अधिकरणे क्तिन् . कलाहोनचन्द्रवत्यां शुक्लचतुर्दशीयुतपूर्णिमातिथौ . अनुमतो राकेति देवपत्न्याविति नैरुक्ताः पौर्णमास्याविति याज्ञिका या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राकेति विज्ञायते .. अनुमतिरनुमननात् . %% इति काश् 18, 6, 21, कुह्वै %% मनुः . ## त्रिश् अनु + मन--तृच् . स्वयमुदासीने कार्यादौ प्रवृत्तस्यान्यस्यीत्साहवर्धनार्थमनुज्ञाकर्तरि . %% मनुः %% इति गीता . %% इति श्रीधरः . ## पुश् अनु मन्त्रोच्चारणात् पश्चात् मन्त्रणम् मन्त्रेण संस्कारादिकरणम् . मन्त्रोच्चारपूर्वके यागादिषु संस्कारभेदे %% कात्याश् 3, 3, 2 . ## नश् अनु + मृ--ल्युट् . भर्तरि मृते तद्देहाप्राप्तौ तत्पादुकादिग्रहणेन पृथक्चितारोहणेन स्त्रीणां देहत्यागे . %% इति स्मृतिः अनुपूर्बकमरणस्य मरणसदृशमरणार्थकत्वेन सकर्मकत्वम् अतएव %% इति रघौ कर्मणि क्तप्रयोगः . अनुमरणं च भर्तुः देशान्तरादिमरणे देहाद्यलाभे एव %% स्मृतिः . तत्र क्षत्रियादीनामेवाधिकारो न विप्रायाः, यथोक्तम् . %% शुश् तश् स्मृतौ . ## स्त्री अनु + मा--अङ् . परामर्शज्ञानाधीने (व्याप्तधूमादिलिङ्गविशिष्टज्ञानाधीने) ज्ञानभेदे यथा %% तथाहि धूमादिहेतौ महानसादौ प्राक् भूयःसहचारदर्शनात् धूमत्ववह्नित्वसामान्यधर्मेण सकलवह्निधूमादिव्याप्तिनिश्चयः अनन्तरं देशान्तरं गतवतो वह्न्यर्थिनः पर्वतादौ धूमदर्शने सति तत्र वह्निव्याप्तिस्मृतिर्जायते एकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकताया नियमेन, धूमदर्शनात् धूमगताया वह्नेर्व्याप्तेः स्मरणसम्भवात् . ततस्तादृशधूमवान् अयं पर्वत इति निश्चयरूपपरामर्शेन तत्र वह्निमानयमिति निश्चिनोति सोऽयं निश्चयः अनुमितिरूपः अनुभवभेद इति . तत्र च धूमादिलिङ्गज्ञानमेव करणं नतु ज्ञायमानलिङ्गं करणमिति नव्यनैयायिकसिद्धान्तः प्राचीनमते ज्ञायमानलिङ्गमेवेति भेदः %% भाषाश् . %% शश् शश् प्रश् . ## त्रिश् अनु + मा--तृच् . अनुमानकर्तरि %% इति वाचस्पतिः . ## नश् अनु--मि--मा--वा भावादौ ल्युट् . व्याप्यस्य ज्ञानेन व्यापकस्य निश्चये, यथा वह्निर्धूमस्य व्यापक इति धूमस्तस्य व्याप्त इत्येवं तयोः भूयः सहचारं पाकस्थानादौ दृष्ट्वा पश्चात् पर्वतादौ उद्धूयमानशिखस्य धूमस्य दर्शने तत्र वह्निरस्तीति निश्चीयते . करणे ल्युटि . तद्धेतुभूते धूमादौ . %% चित्तामणिः . श्रुतेरेच स्वतः प्रामाण्यं, यत्र श्रुतिः साक्षात् न श्रूयते तत्र स्मृतिवाक्यात् श्रुतिवाक्यमनुभीयते इति श्रुत्यनुमापकं स्मृतिवाक्यमप्यनुमानपदेनाभिधीयते इति मीमांसकाः . विरोधे त्वनपेक्षमसति ह्यनुमानमिति जैश् मूश् . इयं स्मृतिः वेदमूलिका आप्तवाक्यत्वादित्येवमनुमानाकारः इति . दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमाणसिद्धत्वादिति साश् काश् . %% सांख्यश् सूश् %% इति वाचश् प्रत्यक्षमनुमानं च शास्त्रञ्च विविधागममिति मनुः . %% चिन्ताश् नानुमानं रसादीनामिति साश् दश् %% चिन्तामणिदीधितिः . ## पुश् गङ्गेशोपाध्यायकृते न्यायशास्त्रस्यानुमानतत्त्वज्ञापके प्रकरणभेदे . तत्र च आदौ अनुमितिस्वरूपादिनिरूपणं ततस्तत्कारणव्याप्तिज्ञानार्थं व्याप्तिनिरूपणम् ततोव्याप्तिग्रहोपायनिरूपणम् ततो व्याप्तिग्रहानुकूलतर्कनिरूपणम्, उक्तासु बह्वीषु व्याप्तिषु कथङ्कारं तासामनुगमस्तन्निरूपणम् ततः व्याप्तिज्ञानोपायतया सामान्यलक्षणानिरूपणम् ततो हेतोः परिशुड्विज्ञानार्थमुपाधिनिरूपणम् . ततोऽनुमित्यङ्गपक्षतानिरूपणम् परार्थानुमानस्य पञ्चावयवन्यायसाध्यतया तन्निरूपणम् . अनुमितौ परामर्शस्य (साध्यव्याप्तिमद्धेतुविशिष्टज्ञानात्मकस्य) स्वरूपादिनिरूपणम् .. ततोहेतुत्रैविध्यस्य (केवलान्वयि केवलव्यतिरेक्यन्वयव्यतिरेकित्वरूपस्य) निरूपणम् ततो वर्जनीयतया हेतोर्दोषाणां (हेत्वाभासानाम्) निरूपणम् तत्रादौ सासान्यतोहेत्वाभासलक्षणम् ततः सव्यभिचारस्य, साधारणस्य, असाधारणस्य, अनुरूपसंहारिणः, असिद्धेश्च क्रमशः, ततो बाधस्य निरूपणम् इत्येतत्पर्यन्तं सपरिकरमनुमानं हेयतया तद्दोषांश्च निरूप्य तादृशानुमानेन ईश्वरस्य सिद्धिर्दर्शिता तस्याराधनसहकृतेन षोडशपदार्थ तत्त्वज्ञानेनात्यन्तिकदुःखनिवृत्तिरूपापवर्गसिद्धिरित्येते पदार्थाः तत्रत्या अवधेयाः . ## स्त्री अनुमानरूपचिन्तामणेर्दीधितिरिव . रघुनाथशिरोमणिकृतायामनुमानचिन्तामणिव्याख्यायाम् . ## अव्यश् मार्गे विभक्त्यर्थे याथार्थ्ये, पश्चादर्थे वा अव्ययीश् . मार्गे इत्यर्थे, मार्गानुरूपे, मार्गस्य पश्चादर्थे च . %% कादश् . ## अव्यश् माषे विभक्त्यर्थे अव्ययीश् . माषे इत्यर्थे . परिमुखाश् ञ्य . आनुमाष्यः तद्भवादौ त्रिश् . ## अव्यश् वीप्सार्थे अव्ययीश् . प्रतिमासे, अनुमासे भवः ठञ् . आनुमासिकः प्रतिमासभवे %% इति मनुः . ## त्रिश् अनु + मि--कर्मणि क्त . कृतानुमाने अनुमानविषयीभूते . %% इति नैषश् . ## स्त्री अनु--मा--क्तिन् . अनुमाने व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानाधीने अनुभवभेदे %% भाषाश् . अनुमितिश्च द्विविधा स्वार्था परार्था च तत्र हेतौ व्याप्तिनिश्चये सति तस्य च पक्षे वृत्तित्वज्ञानात् उपादेयपदार्थग्रहणाय प्रवर्तिका यानुमितिः सा स्वार्था . विवदमानं प्रति कञ्चित्पदार्थं साधयितुं मध्यस्थाद्यवलम्बनेन प्रतिज्ञाहेतूदाहरणोपनयननिगमनरूपपञ्चावयवन्यायसाध्या परार्था . ## स्त्री अनु + मि--सन्--भावे अ . अनुमातुमिच्छायाम् सिषाधयिषायाम् . अनुमित्सायां हि सिद्धिसत्त्वेप्यनुमितिरुदेति तदभावे साध्यवत्तानिश्चययरूपसिद्धि सत्त्वे नानुमितिः . तत्रायं विशेषः सामाथिकरण्येन सिद्धिसत्त्वेऽपि अवच्छेदावच्छेदेनानुमितिर्भवत्येव न तत्रानुमित्सापेक्षा तथा च अवच्छेदावच्छेदेन सिद्धिरेव अवच्छेदावच्छेदेन सामानाधिकरण्येन चानुमितिं प्रतिवध्नाति एवञ्च तत्रैव इच्छापेक्षेति . अतएव वाचस्पतिना %% इत्युक्तम् . ## त्रिश् अनु पश्चात् शोकादिना मृतः . शोकादिना मृतस्य पश्चात् मृते . अनु + मृ--कर्मणि क्त . यस्य पश्चात् म्नियते तस्मिन् %% इति रघुः . ## त्रिश् अनुमीयतेऽसौ अनु + मि--कर्मणि यत् . अनुमित्यर्हे, अनुमातुं योग्ये %% कुमाश् . %% इति रघुः . ## पुश् अनु + मुद--णिच्--घञ् . प्रकृतकर्मणि प्रवृत्तिविघाताक्लरणेनान्यवोत्साहानुकूलव्यापारे . त्वया यत् कृतं तन्मोनुमतमित्याद्यभिलापव्यङ्ग्ये . भावेल्युट् . तत्रैवार्थे नश् . ## त्रिश् अनु + नुद--णिच्--कर्मणि क्त . कृतानुमोदने स्वानुमतत्वज्ञापनेन प्रोत्साहिते भवता यद्व्यवसितं तन्मेसाध्वसुमोदितम् . प्रार्थ्यमानोऽर्थिना यत्र ह्यर्थो नैव विघातितः . दानकालेऽथवा तूष्णीं स्थितः, सोऽर्थोऽनुमोदित इति (प्राश् vi0) उक्तेऽर्थे च . ## अव्यश् यवे विभक्त्यर्थे अव्ययीश् . यवे इत्यर्थे . परिमुखाश् भवादौ ञ्य . आनुयव्यम् तत्रभवे पदार्थे त्रिश् . ## पुश् अनु + यज--घञ् यज्ञाङ्गत्वात् कुत्वाभावः . दर्शपौर्णमासाङ्गेषु प्रयाजादिषु पञ्चसु यागेषु . %% इति श्रुतिः . %% ऋश् 10, 51, 9, अनुयाजानुमन्त्रणम् काश् 3, 5, 14 . ## त्रिश् अनु या--कर्तरि क्तः . पश्चाद्गन्तरि, रुहगन्तरि च कर्मणिश् क्तयस्य पश्चाद्गम्यते तादृशे जने . ## अव्यश् यात्रायां विभक्त्यर्थे पश्चादर्थे वा अव्ययीश् . यात्रायामित्यर्थे, यात्रायाः पश्चाद्भावे च . अनुगता अनुरूपीकृता यात्रा येन प्राश् बश् . अनुयायिवर्गे . %% रामाश् अनुगता यात्रा प्राश् सश् . पश्चाद्यात्रायां स्त्री . तत्प्रयोजनमस्येत्यर्थे ठक् . आनुयात्रिकः अनुचरे सेवके त्रिश् . ## त्रिश् अनुयात्रा पश्चाद् यात्रा अनुगमनमस्त्यस्य ठन् . पश्चाद्गन्तरि अनुचरे %% शकुश् . ## त्रिश् अनुयाति पश्चात् गच्छति अनु + या--णिनि स्त्रियां ङीप् . पश्चाद्गन्तरि, सेवके, अनुचरे %% इति रघुः सदृशे, मुख्यस्यानुगन्तरि शिशौ च . ## त्रिश् अनु + युज--क्त . जिज्ञासिते पदार्थे . कृतप्रश्ने, यं प्रति कस्यचित् पदार्थस्य जिज्ञासार्थं प्रश्नः क्रियते तस्मिंश्च . स चानुयुक्तो व्याचष्टामिति खण्डनखाद्यम् . ## अव्यश् युगे विभश् अव्ययीश् . युग इत्यर्थे . तत्र भवः परिमुखाश् ञ्य . आनुवुग्यः अनुयुगभवे त्रिश् . ## अव्यश् यूपे विभश् अव्ययीश् . यूप इत्यर्थे . तत्र भवः परिमुखाश् ञ्य . आनुयूप्यः यूपभवे त्रिश् . ## त्रिश् अनु + युज--तृच् स्त्रियां ङीप् . प्रश्नकारके . भृतकाध्यापके च . ## पुश् अनुयुज्यते कथनाय नियुज्यते अनु + युजघञ् . प्रश्ने . सति हि प्रश्ने, पृष्टः कथनाय प्रवर्तते . %% पाश् . अनुपूर्बात् युजेः प्रश्नार्थकता . तेन %% इति रघौ प्रश्नार्थकतया निर्देशः . ## पुश् अनुयोगं प्रश्नविषयसंशयं कृन्तति कृत छेदने क्विप् . आचार्ये . कृ--क्विप् . पृच्छके त्रिश् . @<[Page 183a]>@ ## त्रिश् अनुयुङ्क्ते अनु + युज--घिनुण् . प्रश्नकारके . ## त्रिश् अनुयुज्यते नियुज्यते अनु + युज--शक्यार्थे आवश्यकार्थे वा ण्यत् . प्रश्नार्हे अवश्यनियोज्ये, त्वया कथमित्थं कृतमित्याक्षेपेण कृतप्रश्ने, आज्ञाकारके, दासादौ च %% शकुश् . ## त्रिश् अनु + रन्ज क्त . अनुरागयुक्ते, अनुगतः रक्तं रागम् अत्याश् सश् . प्राप्तरक्तवर्णे . ## स्त्री अनु + रन्ज--क्तिन् . अनुरागे . ## त्रिश् अनुरञ्जयति अनुरक्तं करोति अनु + रन्जणिच्--ण्वुल् . अनुरागयुक्तकारके . ## नश् अनु + रन्ज--णिच्--भावे ल्युट् . अनुरागयुक्त करणे %% रामाश् . कर्तरि ल्यु . अनुरञ्जके त्रिश् . ## त्रिश् अनु + रन्ज--णिच्--कर्मणि क्त . यस्य अनुरागः कृतः तस्मिन्, अनुरक्तीकृते जने . ## अनु + रण--ल्युट् . घण्टादिशब्दज प्रतिध्वन्यात्मके शब्दसन्ताने व्यञ्जनरूपशब्दशक्तिभेदे, ध्वनिभेदे च . ## त्रिश् अनु + रम--कर्तरि क्त . अनुरक्ते, अभिरते च . ## स्त्री अनु + रम--भावे क्तिन् . अनुरागे . ## त्रिश् अनुगतो रसम् . माधुर्यादिरसानुगते %% इति %% च सुश्रुतम् . ## त्रिश् अनुगतं रहः अत्याश् सश् अच्समाश् . निर्जनदेशानुगते . ## पुश् अनु + रन्ज + घञ् . अत्यन्तप्रीतौ, स्नेहे च . अनुरूपो रागः प्राश् सश् . अनुरूपरागे . %% माघः %% इत्यमरः . %% रघुः . अनुगतो रःगं गतिसश् . प्राप्तलौहित्यवर्णे त्रिश् . ## त्रिश् अनु + रन्ज--घिनुण् कुत्वम् . अनुरागयुक्ते स्त्रियां ङीप् . %% साश् da0 ## अव्यश् रात्रौ विभश् अव्ययीश् अच्समाश् . रात्रावित्यर्थे, प्रतिरात्रे च . %% इति श्रुतिः . अनुगतो रात्रिम् . रात्र्यनुगते त्रिश् . ## स्त्रीश् अनुगता राधां विशाखाम् अत्याश् सश् . सप्तविंशतिधाविभक्तस्य राशिचक्रस्य सप्तदशभागात्मके नक्षत्रभेदे %% ज्योतिश् . %% श्रुतिः . %<शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसुपक्षाः . विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः . भूतशतपक्षवसवो द्वात्रिंशच्चेति तारकामानम् . क्रमशोऽश्विन्यादीनां कालस्ताराप्रमाणेन . नक्षत्रजमुद्वाहे फलमब्दैन्तारकामितैः सदसत् . दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः>% इति वृश् उक्तेस्तस्याः चतुस्तारात्मकत्वम् . अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः . योन्य र्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च . शक्रो निरृतिस्तोयं विश्वे देवा हरिर्वसुर्वरुणः . अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् इति वृहत्संहितोक्तेस्तस्या मित्रदेवताकत्वम् . तस्य च योगतारा %% इति सूर्यसिश् उक्तेर्मध्यमा तारा . तत्र भवः अणो लुक् %% पाश् स्त्रीप्रत्ययस्य लुक् . अनुराधस्तज्जाते त्रिश् . नक्षत्रेण युक्तः काल इत्यणस्तु लुप् %% पाश् अनुराधा अनुराधानक्षत्रयुक्तकाले ततः सप्तम्यर्थे तृतीयेति भेदः . पृश् दीर्घः . अनूराधाप्यत्र . ## त्रि अनु + रुध--कर्मणि क्त . अपेक्षिते . ## त्रिश् अनु + रुध--क्विप् . अनुरोद्धरि अपेक्षके . कर्मणि क्विपि वेदे उपसर्गदीर्घः . अनुरुद्धे . आक्षित्पूर्वास्वपरा anårud çø 3, 55, 5, %% bhàø . ## अव्यश् रूपस्य सादृश्ये योग्यत्वे वा अव्ययीश् . रूपस्य सादृश्ये, योग्यतायाञ्च . अर्श आद्यचि . तद्वति त्रिश् . %% कुमाश् . %% गीता . द्वादशाहसाध्ये यागे वहिष्यवमानगतानां त्रयाणां तृचानां मध्ये मध्यमे तृचे . %% इति ताश् ब्राश् . प्राकृतानां वहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रियः, अनुरूपः, पर्यासश्चेति त्रीणि नामानीति भाश् . ## पुश् अनु + रुध--घञ् . अनुसरणे, आराध्यादेरिष्टसम्पादनेच्छायाञ्च . %% %% इति च मनुः . ## त्रिश् अनु + रुध--णिनि . अपेक्षके . स्त्रियां ङीप् . %% रामाश् . ## पुश् अनुर्वीप्सायां वारंवारं लप्यते लप--वञ् . मुहुर्भाषणे . ## त्रिश् अनु + लिप--क्त . गन्धादिना कृतानुलेपे %% पुराश् . ## पुश् अनु + लिप--भावे घञ् . चन्दनादिमर्दने . करणे घञ् . अनुलेपसाधाने चन्दनादौ . ## त्रिश् अनुलिम्पति अनु + लिप--ण्वुल् . चन्दनादिभिः स्वदेहदेवार्चाद्यनुलेपकारके . स्त्रियां टाप् . तस्याः धर्म्यं महिष्याश् अण् . आनुलेपिकम् तद्धर्म्ये त्रिश् . ## नश् अनु + लिप--भावे ल्युट् . चन्दनादिमर्दने %% पुराश् . करणे ल्युट् . अनुलेपसाधने चन्दनादौ द्रव्ये . ## त्रिश् अनु + लिप--णिच्--कर्मणि क्त . अनुलिप्तीकृते ## त्रिश् अनुलिम्पति अनु + लिप--णिनि . अनुलेपके ## पुश् यथाक्रमे अव्ययीश् अच्समाश् . यथाक्रमे . अनुलोमविलोमाभ्यां मातृकार्णान् जपेद्बुध इति तन्त्रश् %% सुश्रुतम् अनुगतः लोम आनुरूप्यम् रोम वा प्राश् सश् . आनुरूप्यप्राप्ते, यथाक्रमप्राप्ते च त्रिश् %% इति विष्णुसश् अनुलोमं कृष्टं क्षेत्रं प्रतिलोलं कर्षति सिश् कौश् . अनुगतरोमे च . %% इति . ## पुश् स्त्रीश् अनुलोमेन यथाक्रमेण जातः जन--ड . परिणीतक्षत्रियादिस्त्रीषु विप्रादिभ्य उत्कृष्टेभ्यो वर्णेभ्यो जाते मूर्धावसिक्तादौ सङ्कीर्णवर्णे . अनुलोमजाश्च %% %% इति च याज्ञश् सश् . ## पुश् स्त्रीश् अनुलोमं पितृवर्णानुक्रमेण जन्म यस्य . अनुलोमजाते मूर्धावसिक्तादौ . स्त्रियां डाप् . %% काशीश् . ## अव्यश् वंशे विभक्त्यर्थे अव्ययीश् . वंशे इत्यर्थे तत्र भवः परिमुखाश् ञ्य . आनुवश्यस्तत्र भवे त्रिश् . ## त्रिश् अनुवक्ति गुरुमुखात् श्रुत्वा तदनुरूपं वदति अनु + वच--तृच् . गुरुमुखोच्चारितानुरूपपाठके . स्त्रियां ङीप् . ## त्रिश् अनुक्रमेण वक्रः . अतिवक्रे %% इति मुश्रुतम् अतिवक्रत्वञ्च ग्रहाणाम् %% इति सूर्याक्रान्तराश्यपेक्षया सप्ताष्टमस्थानस्थितौ bhavati . @<[Page 184b]>@ ## नश् अनुरूपं वचनम् प्राश् सश् . अनुरूपकथने %% इति %% च श्रुतिः . ## पुश् अनुकूलो वत्सरो दानादिविशेषाय . %<शकाङ्क्षात् पञ्चभिः शेषात् ममाद्यादिषु वत्सराः . सम्परीदानुपूर्बाश्च तथोदापूर्बका मता>% इत्युक्ते वत्सरभेदे . %% विष्णुश् धश् वुराश् . अनुवर्षादयोप्यत्र . ## नश् अनु + वृत--ल्युट् . अनुगमने, अनुसरणे, व्याकरणादौ पूर्बसूत्रश्रुतशब्दस्योत्तरसूत्रेऽन्वयार्थमनुसरणे च . ## त्रिश् अनु + वृत--णिनि . पाश्चद्गामिनि अनुयायिनि च स्त्रिर्या ङीप् . %% इति रामाश् . ## पुश् अनूच्यते अनु + वच--घञ् कुत्वम् . गानशून्ये ऋग्विशेषे, ऋग्यजुःसमूहे, शस्त्रनाम्ना ख्याते वेदांशे . %% कात्याश् 14, 5, 26, %% वेददीपः . %% पाश् विमुक्तशब्दोऽस्त्यस्य अण् तस्य वा लुक् . वैमुक्तो विमुक्तो वा अध्यायः अनुवाको वा . ## स्त्री अनु + वच--ण्यत् कुत्वम् . ऋत्विग्भेदः प्रशास्ता तत्पाठ्यायां देवताह्वानसाधने ऋचि . %% यजुश् %% वेददीपः . %% वृश् उपश् . पुरोऽनुवाक्या प्राक्प्रयोगकालाद् याः प्रयुज्यन्ते ऋचः सा ऋग्जातिः पुरोऽनुवाक्येत्युच्यते इति भाश् . ## पुश् अनुवाचयति अनु + वच--णिच्--क्विप् . अनुवाचके अध्यापके . ## नश् अनु + वच--णिच्--ल्युट् . अध्यापने . तत्प्रयोजनमस्य अनुप्रवश् छ . अनुवाचनीयः अध्यापके त्रिश् . ## पुश् अनुगतो वातः शिष्यादिदेशात् गुर्वादिदेशगन्तरि वायौ %% मनुः . ## पुश् अनु + वद--घञ् . विधिप्राप्तस्य वाक्यान्तरेण कथने यथा अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य होमस्यु दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्वमात्रं तत्र विधेयम् . तत्र होमस्यानुवादः एवमन्यत्राप्यूह्यम् अनुवादः पूर्बस्येति काश् 4, 3, 18, य इष्ट्येत्यनेन वाक्येन पौर्णमास्याममावस्यायां वा विकृतीनामनुष्ठानमुच्यते तच्च प्रकृतितः प्राप्तमेव अतः कारणात् य इष्ट्येत्यनुवाद इति तद्व्याश् . अनुवादश्च त्रिविध भूतार्थानुवादः स्तुत्यर्थानुवादः गुणानुवादश्चेति . तत्र सदेव सौम्येदमग्र आसीदित्यादौ भूतार्थानुवादः . वायुर्वैक्षिपिष्ठा देवतेत्यादौ, स्तुत्यर्थानुवादः . वायव्यं श्वेतं छागनालभतेत्यादौ, प्राप्ताया वायुदेवतायाः स्तुत्यर्यत्वात् तस्य स्तुन्यर्यानुवादत्वम् . अग्निहोत्रं जुहोतीति प्राप्तस्याग्निहोत्रहोमस्य गुणविधानार्थं प्रवृत्तं दध्ना जुहोतीत्यादि गुणानुवादः . एवसन्यान्यप्युदाहार्याणि . अनुक्षणकथने . %% भागश् सिद्धोपदेशे च %% पाश् . %% इति सिश् कौश् . ## त्रिश् अनुवदति अनु + वद--ण्वुल् . अनुवादकारके अनुवदनशीले च . ## त्रिश् अनुवदति अनु + वद--णिनि . अनुवादकारके, अनुवदनशीले, युक्तगीतानुवादिनि च स्त्रियां ङीप् . ## त्रिश् अनु + वद--ण्यत् . उद्देश्ये प्राप्तावपि किञ्चिद्विधानार्थमनुकीर्तनीये . अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेदिति वृद्धाः तथा च . पर्वतो वह्निमानित्येव प्रयोक्तव्यं व वैपरीत्येन, तथा प्रयोगे तु आलङ्कारिकैः वाक्यगतविधेया विमर्शदोषो भवतोति प्रतिपादितम् यथा %% इति वाक्ये अयमेव न्यक्कार इति प्रयोक्तव्ये तद्वैपरीत्येन प्रयोगात्तथात्वम् . अतएव %% इति पाश् सूत्रे आदैच् वृद्धिसंज्ञः स्यादित्यर्थके वृद्धेर्विधेयत्वेन पूर्बनिर्वेशावश्यम्भावेऽपि वृद्धिशब्दस्य मङ्गलार्थत्वेन प्राक्प्रयोगो भाष्यादौ समर्थितः यथा %% संज्ञी परोच्चारितः संज्ञेत्याक्षिप्य %% . %% भाश् उद्योश् . @<[Page 185b]>@ ## नश् अनु + वास--सोरभ्ये ल्युट् . धूपादिभिः सुरभीकरणे, वैद्यौकोक्ते स्नेहाद्यैः वस्तिकर्मणि च . %% इति वैद्यकम् . अनुवसति, अनुवासरं दीयते वा पृश् . सुश्रुतोक्ते अनुवासनद्रव्ये पुश् . तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवासनः पादावकृष्टः . अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः . तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्रावस्तिरिति . %% इति . %% इति च सुश्रुतम् . अजादिवस्तिचर्मधनवस्त्रादिनिर्मितेन (पिच्कारीति) प्रसिद्धयन्त्रेण धातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा दीयमानं स्नेहादिद्रव्यमनुवासन इति वैद्यकप्रसिद्धिः . अधिकं वस्तिकर्मशब्दे वक्ष्यते . अनुवासनं प्रयोजनमस्य अनुप्रवचश् छ . अनुवासनीयः अनुवासनहेतौ त्रिश् . ## त्रिश् अनु--वास--क्त . सुरभीकृते, वस्तिकर्मणा चिकित्सिते च . ## त्रिश् अनु + वरु--कर्मणि यत् . सुरभीकार्ये वस्तिकर्मणा चिकित्स्ये च . %% सुश्रुतम् . ## त्रिश् अनु + विधत्ते अनु + वि + धा--णिनि . पश्चाद्विधायिनि, अनुगते च . %% साश् दश् . ## त्रिश् अनु + व्यध--क्त . संसृष्टे . %% इति वाक्यपश् . %% इति साश् दश् . ## पुश् अवन्तिदेशीये नृपतिभेदे %% bhàø bhãø paø . @<[Page 186a]>@ ## त्रिश् अनु पश्चात् वर्तते अनु + वृत--क्विप् . पश्चाद्वर्तिनि पश्चाद्भाविनि अनुगते च %% इति ताश् ब्राश् . ## त्रिश् अनु + वृत--क्त . अनुगते, पूर्वसूत्रादपरसूत्रे आकाङ्क्षापूरणार्थम् अन्विते पदादौ, अनुक्रमेण वृत्तताप्राप्ते क्रमशः वर्तुलाकारे . अनुगतो वृत्तं शीलम् अत्याश् सश् . शीलानुगते त्रिश् . ## स्त्री अनु + वृत--क्तिन् . अनुसरणे, सेवने, पूर्बसूत्रादुत्तरसूत्रे आकाङ्क्षापूरणार्थमनुसरणे च . %% नारदः . %% रषुश् . %% देवीश् तत्सत्त्वे तत्सत्त्वरूपे अन्वये, समन्वये च . एवं व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति छाश् उपश् भाश् . %% भागवश् . %% श्रीघरः नह्यवबुद्धस्वभावा भिषजः स्वस्थानुवृत्तिं रोगनिग्रहणञ्च कर्तुं समर्था इति सुश्रुतम् %% साश् दश् . दोषः दोषा च तदनुवृत्तिः मेवा अनुसरणञ्चेति तदर्थः . ## पुश् अनु + विध--घञ् . संसर्गे . %% इति साश् दश् . ## नश् वीप्सार्थे अव्ययीश् . प्रतिसमये अनुक्षणे %% इति रघुः . अर्शआदिश् अस्त्यर्थे अच् . तद्वृत्तौ त्रिश् . ## नश् अनु + वेल्ल--क्त . सुश्रुतोक्ते ब्रणलेपनबन्धभेदे . बन्धाच्च %% इति सुश्रुतोक्ताः वेदितव्याः . तत्र अनुवेल्लितं तु शाखासु इति वैद्यकप्रसिद्धिः . ## पुश् अनु + विश--घञ् . ज्येष्ठातिक्रमेण कनिष्ठस्य विवाहे %% इति भारश् . ## त्रिश् अनुक्रमेण वेशमहति यत् . प्रतिवेश्यानन्तरवासिनि . %% इति मनुः . अनुवेश्यः प्रातिवेश्यानन्तरगृहवासीति कुल्लूश् . ## त्रिश् अनुव्ययति अनुगच्छति अनु + व्ये--क . अनुगते ततो देवा अनुव्यमिवासुः काश् 1, 2, 5, अनुव्यम् अनुगमनं न्यग्भूतिं प्राप्ता इव बभूवुरिति तद्व्याश् . ## तश् अनुरूपं व्याख्यानम् प्राश् सश् . मन्त्रादीनामनुरूपार्थप्रकाशके व्याख्याने . ## पुश् अनु + वि + आ + हृ--घञ् . अनुवादे, सहकथने च . ## नश् अनु + व्रज + भावे ल्युट् . अनुगमने अनुव्रजनं च गच्छतोऽतिस्निग्धादेः जलसमीपपर्यन्तानुधावनम् तथैवोपमाविधया वर्णितं नैषधे %% . ## स्त्री अनु + व्रज--क्यप् . अनुसरणादिरूपे सेवने . %% मनुः . ## त्रिश् अनुकूलं व्रतं कर्म यस्य . अनुकूलकर्मयुक्ते . अनुव्रताय रन्धयन्नपव्रतायेति ऋश् 1, 5, 9, अनुव्रताय अनुकूलकर्म्यणे इति भाश् . वैश्याः क्षत्रमनुव्रताः रामा0 ## नश् 6 बश् पाणिनीयगणपाठोक्ते ञिति णिति किति च तद्धिते परे द्विपदयोराद्यचोवृद्धिनिमित्तीभूते शब्दसमूहे, सच गणः . अनुशतिक, अनुहोड, अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहत्य, अस्यहेति, बध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरुपञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूति, प्रयोग, परस्त्री, (राजपुरुषात् ष्यञि) सूत्रनड, आकृतिगणोयम् . तेनाभिगम, अधिभूत, अधिदेव, चतुर्विद्या, इत्यादयोऽन्येऽपि . ## पुश् अनु + शीङ्--अच् . अत्यन्तद्वेषे, पश्चात्तापे, पूर्बवैरे च . अनुगतः शयं हस्तं गतिसश् हस्तानुगते त्रिश् . तत्र क्रीतादिपदार्थविशेषेणानुशयस्वरूपादि नारदेनोक्तम् . %% . तत्र च यस्मिन्नहनि पण्यं क्रीतन्तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् . %% . द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः . %% . परतोऽनुशयो न कर्तव्य इत्यर्थः . एतच्च वीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् . वीजादिक्रये पुनरन्य एव प्रत्यर्पणेऽवधिरित्याह . %% . वीजं व्रीह्यादिवीजम् . अयो लौहम् . वाह्यो बलीवर्दादिः . रत्नं मुक्ताप्रबालादि . स्त्रींदासी . दोह्यं महिष्यादि . पुमान् दासः . एषां वीजादीनां यथाक्रमेण दशाहादेकः परीक्षाकालो विज्ञेयः . परीक्ष्यमाणे च वीजादौ यद्यसम्यग्बुद्ध्याऽनुशयो भवति तदा दशाहाभ्यन्तर एव क्रयनिवृक्षिः . न पुनरूर्ध्वमित्युपदेशप्रयोजनम् . यत्तु मनुवचनम् . %% . तदुक्तलोहादिव्यतिरिक्तोपभोगादिविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् . सर्वञ्चैतदपरीक्षितक्रीतविषयम् . यत् पुनः परीक्षितन्न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्दिकेत्रे न प्रत्यर्पणीयम् तदुक्तम् . %% मिताश् . ततश्च क्रीतस्य, विक्रीतस्य, अन्यथा वा कृतस्य वस्तुनः, असमीचीनत्वबुद्ध्या यः पश्चात्तापः सोऽनुशय इति बोध्यम् . भुक्तकर्मणोऽवशेषे ca %% ÷àø såø स्वर्गार्थकर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथा हि स्नेहभाण्डं विरिच्यमानं न सर्वात्मना विरिच्यते भाण्डानुसार्येव कश्चित् स्नेहशेषोऽवतिष्ठते तथानुशयोऽपीति भाश् . तत्र दृष्टं प्रत्यक्षं श्रुतिः सा हि सानुशयानामेवावरोहं दर्शयति यथा %% . चरणशब्दे नानुशयः (शेषः) सूच्यते . दृष्टश्चायं जन्मनैव प्राण्युच्चावचरूपउपभोगः गविभज्यमान आकस्मिकत्वासम्भवात् अनुशयसडायं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुप्कृतहेतुकत्वस्य सामान्यतः शास्त्रेणावगमितत्वादिति च शाश् भाश् . ## स्त्री अनु + शीङ--शानत्त् . परकीयनायिकाभेदे . तद्विवरणं नायिकाशब्दे दृश्यम् . अनुतापकर्तरि त्रिश् . ## पुश् अनु + शीङ्--इनि . यावत्कर्मक्षयं चन्द्रलोके स्थित्वा सावशेषे एव कर्मणि पश्चात्तापान्विततया भूमिलोके जन्मग्रहणायागन्तुं प्रवृत्ते जीवे . %% छाश् भाश् . तस्य रेतःसिगाकृत्याः पूर्बसम्मूतत्वात् तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीति आनन्दश् . पश्चात्तापयुते त्रिश् . पुण्षस्य अनुशयत एव भुक्तभोगायाः प्रकृतेस्त्यागः श्रुतावप्युक्तः . अजामेकां लोहितशक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपाः . अजोह्येको जुषमाणोऽनुशेते जरात्येनां भुक्तभोगामजोऽन्य इति %% भागश् . ## स्त्री अनुशय्यते पश्चात्तप्यतेऽस्याम् . अनु + शीङधिकरणे अच् गौराश् ङीष् . पादरोगभेदे, %% भावप्रकाशः . ## पुश् अनुशृणाति अनु + शॄ--कर्तरि--अच् . राक्षसे . ## नश् अनुशिष्यते याथार्थ्येन निरूप्यते अनु + शास-- भावे ल्युट् . याथार्थ्यज्ञापने, निरूपणे, कर्तव्योपदेशे च . %<ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति . अपह्नुते तद्द्विगुणं तन्मनोरनुशासनमिति>% मनुः अनुशासनविरोधादिति वृद्धाः . करणे ल्युट् . तत्प्रतिपादके शास्त्रे यथा %% . अनुशिष्यन्तेऽसाधुशब्देभ्यो विविच्य बोध्यन्तेऽनेनेति करणल्युडन्ततया शास्त्रपदेन सामानाधिकरण्यमिति भाष्यप्रदीपोद्द्योतः . %% . %% पातञ्जलसूत्रम् योगोऽनुशिष्यतेऽनेन तादृशं शास्त्रमधिकृतमिति तदर्थः उभयत्र अथशब्दस्याधिकारार्थं त्वात्तथात्वम् %% अनुशासनं धमानरूपणं प्रयोजनमस्य ठक् आनुशासनिकम् . महाभारतान्तर्गतानुशासनपर्वणि . ## त्रिश् अनुशास्ति याथार्थ्येन कर्तव्यमुपदिशति अनु + शास--तृच् . कर्तव्योपदेशके . स्त्रियां ङीप् . औणाश् तृन् . अनुशास्तापि तत्रार्थे त्रिश् स्त्रियां ङीप् . ## त्रिश् अनु + शास--णिनि . कर्तव्योपदेशके दण्ड यितरि च %% विक्रश् . ## त्रिश् अनु + शास--कर्मणि क्त . कृतानुशासने, यस्य हितोपदेशः क्रियते तस्मिन्, दण्डिते च . ## अव्यश् शीते विभश् अव्ययीश् . शीते इत्यर्थे, पारमुखाश् भवादौ ञ्य . आनुशीत्यः तद्भवादौ त्रिश् . ## नश् अनुक्षणं शीलनं प्राश् सश् . सतताभ्यासं अनुक्षणाचरणे %<आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्त सेति>% भक्तिरसाश् कृष्णस्यतद्गुणकीर्तनस्यानुशीलनं तदर्थः @<[Page 188a]>@ ## puø anu + शुच--घञ् . पश्चाच्छोके अनुशोचने . ## नश् अन + शुच--ल्युट् . अनुशोके . %% इति शुश् तश् देवलः . अनुशोचनं धनव्ययेन पश्चात्ताप इति रघुनन्दनः . स्वार्थे णिचि युच् . अनुशोचना तत्रैवार्थे स्त्री . ## त्रिश् अनुशुच्यते अनु + शुच--कर्मणि अनीयर् . अनुशोचनार्हे यमुद्दिश्य शोक क्रियते तस्मिन् . ## नश् अनु + शुच--भावे क्त उदुपधत्वात् वा न कित्त्वम् . अनुशोचने . अनुशोचितुमारब्धः आरम्भार्थे क्त वा गुणः . कृतशोचनारम्भे त्रिश् . ## नश् अनुश्लोक्यते गीयते अनु + श्लोक--कर्मणि अच् . महाव्रते गेये सामभेदे, %<श्लोकेन स्तुवते पुरस्तात् सदसः, अनुश्लोकेन पश्चादिति>% ताश् ब्राश् . तच्च वेगानग्रन्थे 112 प्रपाश् आद्यम् सास . ## त्रिश् अनु + सन्ज--क्त . संलग्ने . %% इति सिश् कौश् . ## पुश् अनु + सन्ज--घञ् . दयायां दयया हि अन्यदुःखेनान्यदुःखसम्बन्धात्तथात्वम् . प्रसङ्गे, प्रसङ्गश्च अन्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः यथा विप्रबधप्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरदण्डनिपातनप्रायश्चित्तसिद्धिः . %% प्राश् तश् आपश् स्मृश् . अनुषङ्गेण फलं यस्या इति तदर्थः . एकत्र वाक्ये श्रुतस्य शब्दस्यान्यत्र वाक्येऽन्वयार्थमाकर्षणे . यथा %% इति वाक्ये पूर्ववाक्योपात्तस्य मन्वते इति क्रियापदस्यान्वयार्थमाकर्षणम् . तथा पञ्चावयवन्यायवाक्येषु उपनयवाक्यस्थस्य अयमिति पदस्य निगमनकाक्येऽन्वयार्थमाकर्षणम् . यथा वह्निव्याप्यो धूमो धमावांश्चायमिति उपनयवाक्यस्थस्य अयमिति शब्दस्य तस्माद्वह्निमानिति वाक्येऽन्वयेन अयं वह्निमानिति बोधः . अतएव शास्त्रकारैः पूर्बत्र श्रुतशब्दस्योत्तरत्रानुकर्षणबोघनाय एतत्पदमनुषञ्जनीयमित्युक्तम् . ## त्रिश् अनुक्षणं सजते अनु + सन्ज घिनुण् . अनुक्षणं प्रसक्ते . %% इति मनुः . अनुषङ्गिणः प्रायेणावस्थितस्येति कुल्लूश् . व्यापके च . विभुतानुषङ्गि भयमेति जन इति %% तट्टीकायां मल्लिनाथः . ## अव्यश् अनु + सन्ज--क्विप् . आनुपूर्बो . स्वरादेराकृतिगणत्वादय तद्गणीयः इति मनोश् . पृश् दीर्घः . आनुषगप्यत्रार्थे अव्यश् . ## त्रिश् अनु + सिच--क्त . सततसिक्ते पश्चात्सिक्ते च . ## नश् अनु + सिच--भावे ल्युट् . अनुक्षणसेचने पश्चात्सेचने च . ## स्त्री अनु + स्तु--क्तिन् . अनुक्रमेण स्तुतौ यः पूर्ब्यमनुष्ठुतिमीशे इति ऋश् 8, 68, अनुष्टुतिम् अनुक्रमेण क्रियमाणां स्तुतिमिति भाष्यम् . ## स्त्री 6 बश् . %<आद्यः पञ्चाक्षरः>% पादः उत्तरेऽष्टाक्षरास्त्रयः अनुष्टुब्गर्भैव सोष्णिक्सेत्युक्तलक्षणे छन्दोभेदे . %% इति काश् सर्वा0 ## अव्यश् षण्डः पद्मसमूहस्तत्र विभश् अव्ययीश् . षण्डे इत्यर्थे . तत्र जातादि कच्छादिश् अण् . आनुषण्डस्तज्जाते त्रिश् . ## स्त्री अनु + स्तुन्भ--क्विप् षत्वम् . सरस्वत्याम्, अष्टाक्षरपादके, छन्दोभेदे वाचि च . अनुष्टुप्छन्द इति यश् 15, 5, %% वागेव संस्तुप् छन्दः %% इति श्रुतेरिति वेददीश् . %% ब्राह्मणे निरुक्तिः . गायत्र्युष्णिगनुष्टुप् चेति वृत्तश् . अनुष्टुप् च द्विविधा यथा katha¤cidaaùñàkùarapàdikà जातिः, विशेषसन्निवेशयुक्ताक्षरं छन्दश्च . तत्र जातेः 256 भेदाः . %% इति छन्दोमञ्जर्युक्तलक्षणं द्वितीयम् . तस्य च पञ्चमलघुत्वं व्यभिचरति च %% इति माघः . तस्य च मात्रावृत्तरूपत्वं यथा प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्तलक्षणम् . लोकेऽनुष्टुबिति ख्यातम् तस्याष्टाक्षरता कृतेति छन्दोमश् . अतएव वृत्तरताकरे %% वक्त्रनामतोक्ता . वर्णवृत्तस्य तु वितानमिति नाम यथोक्तं वृत्तरत्नाकरे %% आभ्यां समानिकाप्रमाणिकाभ्यामन्यत् सर्वमित्यर्थः . अथ छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टु बित्याद्युपक्रम्य चतुर्विशत्यक्षरादीनि चतुरुत्तराणि, ऊनाधिकेनैकेन निचृद्भूरिजौ, द्वाभ्यां विराट्स्वराजौ, पादपूरणार्थं तु क्षिप्रसंयोगैकाक्षरीभावात् व्यूहेदिति %% च कात्याश् सर्वानुक्रश् %<शुचिमनुष्णिहा प्राणमनुष्टुभेति>% यजुश् . ## त्रिश् अनुक्रमेण तिष्ठति अनु + स्था--क षत्वम् . अनुक्रमेण स्थातरि हिता विश्वा अनुष्ठा प्रवणेषु जिघ्नते इति ऋश् 1, 54, 10, अनुष्ठाः अनुक्रमेण तिष्ठन्तीरिति भाष्यम् . भावे अङ् टाप् . अनुष्ठाने स्त्री . ## त्रिश् अनु + स्था--तृच् स्त्रियां ङीप् . विधानकर्तरि %<शास्त्रदेशितं फलमनुष्ठातरीति>% न्यायवाक्यम् . ## नश् अनु + स्था--भावे ल्युट् षत्वम् . विहितकर्मादिकरणे . अलब्धलाभादिकमभिधाय %% इति मनुराह स्म %% शकुश् . ## त्रिश् अनु + स्था--कर्मणि क्त . विधानेन कृते धर्मकार्यादो %% भाश् वश् पश् . ## अव्यश् अनु + स्था--कु . सम्यगित्यर्थे पांर्थिवानामृतून् प्रासासद्विदधावनुष्ठु इति ऋश् 1, 95, 3, अनुष्ठु इत्येतदव्ययं सम्यकसमानार्थं सुष्ठु यथेति भाश् . ## त्रिश् अनु + स्था--कर्मणि यत् . विधेये . %% भाश् वश् पश् . ## त्रिश् न उष्णः नश् तश् . उष्णभिन्ने शीतपदार्थे %% मनुः . न उष्णः विरोधे नश् तश् . अलसे . अलसो हि शीतबाधाभावेऽपि शीतबाधामभिनयन् कर्तव्यकर्न्मणि जड इव भवति दक्षस्तु शीतेऽपि तदगणयित्वा कर्तव्यकरणाव अजड इव सन् व्याप्तियते इति तयोरुष्णानुष्णता . अत्र कारिण्यर्थे कनि अनुष्णकोऽपि . उत्पले नश् . उष्णभिन्ने शीतले स्पर्शे पुश् %% इति भाषाश् . अनुष्णः स्पर्शश्च पृथिवीसमीरणयोः, तयोरौष्ण्योपलब्धिस्तु तेजःसंयोगविशेषादिति बोध्यम् . ## पुश् अनुष्णाः शीतला गावः किरणाः अस्य . चन्द्रे अनुष्णकिरणादयोऽप्यत्र पुश् . ## स्त्री अनुष्णा शीतला वल्लीव इवार्थे कनि टापि अत इत्त्वम् . नीलदूर्वायाम् . ## अव्यश् संवत्सरे विभक्तश् वीष्मायां वा अव्ययोश् . वत्सरे इत्यर्थे, प्रतिवर्षे च . तत्र भवादौ ठञ्, अनुशतिकाश् उभयपदवृद्धिः . आनुसावतसरिकः प्रतिवर्षभवे त्रिश् . ## नश् अनु + सम् + वृ--ल्युट् . अनुक्रमेण गोपने . अनुसंवरणाय हितम् ठण् अनुशतिकाश् द्विपदवृद्धिः . आनुसांवरणिकः तद्भवादो त्रिश् . ## त्रिश् अनु + सम् + धा--कर्मणि क्त . कृतानुसन्धाने यस्य ज्ञानार्थमन्वेषणादिकम् क्रियते तस्मिन् . संहितायां विभश् अव्ययीश् . संहितायामित्यर्थे . अथैके प्राहुरनुसंहितमिति ऋग्वेदप्रातिणाख्यम् . ## स्त्री अनुक्रमेण सन्ततिः . अविच्छेदधारायाम् %% माघः . ## नश् अनु + सम् + घाञ्--ल्युट . अग्नेषणे, चिन्तने च ## त्रिश् अनु + सम् + धा कर्मणि अहाद्यर्थे वा यत् . अन्सन्धातुं योग्ये, अनुसन्धातव्ये च . ## त्रिश् अनुसरति पश्चाद् गच्छति . अनु + सृ--ट स्त्रियां ङीप् . अनुचरे सहगन्तरि च . ## नश् अनु + सृ--ल्युट् . अनुगमने, सदृशीकरणे च . ## अव्यश् सवनस्य पश्चात् अव्ययीश् . सवनस्य (स्नानस्य) पश्चात् सवने, अनुसवनमेनमालभेरन्निति काश् 25, 13, 26, एनं ज्वराछभिभूतं दीक्षितं सर्वे ऋत्विजः सवनान्तेषु स्पुशेयुरिति तदव्याख्या . ## अव्यश् साये विभश् अव्ययीश् . सायाह्ने इत्यर्थे तत्रभवः पारिमुखाश् ञ्य . आनुसाय्यः तत्रभवे त्रिश् . ## पुश् अनु + सृ--घञ् . अनुसरणे, %% इति याश् स्मृतिः . %% मनुः . ## स्त्री अनु + सृ + णिच्--युच् सारणा अनुगत्य सारणा चालना . अनुधावने, अपसारणायाम्, भीतिहेतोरनुधावने हि भीतस्य चालना भवतीति तस्य सरणाहेतुत्वम् %% भाश् शाश् पश् . ## त्रिश् अनुसरति पश्चाद् गच्छति अनु + ç--णिनि . अनुगलरि . %% मिति शकुश् . %% पुराश् . ## स्त्री अनुसूयते अनु + सू--क्यप् . शकुन्तलासहचरीभेदे शकुश् . अनुसूयेत्येके . ## स्त्री अनु + सृ--क्तिन् . अनुसरणे . अनुसरति वुलान्तरं कर्चारि संज्ञायां क्तिच् . कुलटायां स्त्रियां, स्त्री . तस्याः अपत्यं मतान्तरे कल्याण्यादिश् ढक् इनङ् च . आनुसृतिनेयः तदपत्ये पुश् स्त्रीश् . ## स्त्री अनु + सृज--क्तिन् . अनुसर्जने . कर्तरि संज्ञायां क्तिच् . प्रत्युत्पन्नमतौ स्त्रियां स्त्री . तस्याः अपत्यम् कल्याण्यादिश् ढक् इनङ् च . आनुसृष्टिनेयः तदपत्ये पुश् स्त्रीश् . ## त्रिश् अनुक्षणं सैवते अनु + सेव--णिनि स्त्रियां ङीप् . सततसेविनि %% रामाश् . ## त्रिश् अनुस्तीर्त्यते अनु + स्तॄ--क्वरणे ल्युट् . आच्छादने चर्मादौ स्त्रियां ङीप् . %% ताश् ब्राश् . तत्साधने स्त्रीगव्यां स्त्री . %% श्रुतिः . %% इति तन्निरुक्तब्राह्मणम् . अनुतीर्यते वैतरणी नदी अनया अनु + तॄ--करणे ल्युट् पृश् सुट् . वैतरणीनद्युत्तारिकायां गवि स्त्री . %% श्रुतिः . ## स्त्री अनु + स्मृ--क्तिन् . अनु रूपचिन्तने आलम्बनसदृशतया cintane %% ÷àø såø . प्रादेशमात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रप्रत्ययवत्त्वाय . एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति वादरिराचार्योमन्यते इति भाश् . प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्रश्रवणमनुस्मृत्यर्थमित्यत्र तत्तात्पर्यम् . ## त्रिश् anu + siva--kta åñ . grathite, सततसंबन्धे च . %% तिश् तश् रघुनन्दनः . ## पुश् अनु + सम् + आ + हृ--घञ् . अनुसन्धाने %% इति भाष्ये व्याख्यानात्तथात्तम् . ## पुश् स्वृ--अप् उदात्तादिस्वरवत्त्वात् स्वराः स्वरवर्णाएव स्वाराः अनुगतः स्वारान् अत्याश् सश् . स्वराश्रयेण उच्चार्यमाणे विन्दरेखया व्यज्यमानेऽनुनासिके वर्णभेदे . अनुस्वारो विसर्गश्चेंत्युपक्रस्य %<आश्रयस्थानभागिन>% इत्युक्तेस्तस्य तयात्वम् . सानुस्वारो विसर्गी च दीर्घश्चैव गुरुर्भवेत् छन्दोमश् . %% इति शिक्षा . ## नश् अनु + हृ--ल्युट् . देशभाषाचेष्टादिना सदृशीकरणे, सादृश्यधर्माविष्करणे च . ## पुश् अनु + हृ--षञ् . अनुकरणे पश्चाद्धरणे च . ## त्रिश् अनु + हृ--ण्यत् . सदृशीकार्ये . @<[Page 190b]>@ ## त्रिश् अनु + हृ--क . अनकृते सदृशीकृते . ## त्रिश् होडे विभक्त्यश् अव्ययीश् . हाडे इत्यर्थे . तत्र भवादौ ठक् अनुशतिकाश् द्विपदवृद्धिः . आनुहोडिकः . होडभवे त्रिश् . ## पुश् अनु + उच--समवाये क निश् कुत्वम् . गतजन्मनि . सुशीले नश् . वङ्क्र्याधारे पृष्ठास्थिभेदे पुश् . यन्न शीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोरिति शतश् 3, 8, 3, 27, भाष्यकृता तथैव व्याख्यातम . चयनसाधने यज्ञिये इष्टकोपधायकपात्रभेदे नश् . %% इति कात्याश् 16, 7, 22 . अयुग्मो य इष्टका गणः तासां मध्यमाऽनूके उपधेया इति . %% कात्याश् 16, 7, 23 . यांचैकेष्टका साप्यनूक एव . अभितो युग्माः 24, अनूकमभितो युग्मा अर्धार्धिकया इति तद्व्याश् . %% वृहत्संहितोक्तेपुरुषलक्षणभेदे नश् . ## पुश् अनु + काश--घञ् उपश् दीर्घः . अधस्तनदेहादिप्रकाशे %% यश् 25, 2 %% वेददीपः . ## पुश् अनु + वच--कान निश् . शिक्षादिषडङ्गसहितवेदाध्ययनकारिणि, वेदार्थानुवचनसमर्थे च . %% इति कुमाश् %% छाश् उपश् . %% छाश् उश् . ## त्रिश् अनूच्यते अनु + वच--क्यप् . अनुवाच्येते पाठ्ये %% %% च काश् 18, 4, 20, 24 . ## त्रिश् अनु + वह--क्त . अविवाहिते . %% दित्यमरः . स्त्रियां ङीप् . ## स्त्री वे--क्तिन् अभावे नश् तश् . गमनाभावे . %% iti çø 6, 29, 6 . %% bhàø . ## त्रिश् अनु + वद--क्त . यस्य तुल्यार्थकमाषान्तरेणानुवादः कृतः, तस्मिन् पदार्थे अनुवादविषये च . ## अव्यश् अनु + वद--ल्यप् . अनुवादं कृत्वेत्यर्थे . अनु + वद--क्यप् . अनूच्ये अनुवादार्हे . ## त्रिश् न ऊन þ नश् तश् . परिपूर्णे, समग्रे, अहीने च . %% रघुः . नूनं निश्चितं नश् तश् . अनिश्चिते . स्वार्थे कन् तत्रैवार्थे . @<[Page 191a]>@ ## त्रिश् अनुगता आपो यत्र 7 बश् अच्मासश् अतौत्वम् . जलप्ताये स्थाने . %<शकटः शाकिनी गावो जालमस्पन्दनं वनम् . अनूपं पशवो राजा दुर्भिक्षे नव वृत्तय>% इति आह्निश् तश् छागलेयः . तत्स्थले सर्वदावासिनि महिषे पुश् . %% इत्युक्ते %% इति प्रसिद्धे देशभेदे पुश् . %% रघुः . ## नश् अनूपे जलप्राये देशे जायते जन--ड 7 तश् . (आदा) इति ख्याते आर्द्रके, तस्य जलप्रायीद्भवत्वात्तथाअम् . तत्स्थानजातमात्रे त्रिश् . ## त्रिश् अनूपदेशे भवः यत् . अनुगतजलदेशभवे %<शन्न आपो धन्वन्याः शमनः सन्त्वबूप्या>% इति स्नानमात्रः . ## त्रिश् अनु + बन्ध--ण्यत् उपसश् दीर्घः . बधार्थं बन्धनीये यज्ञिये पशौ, %% इति शतश् 2, 4, 4, 14, %% आश्वश् . ## पुश् अनु + यज घञ् उपसर्गस्य वा दीर्घः . अनुयाजार्थे . ## पुश् न स्त ऊरू यस्य बश् . सूर्यसारथौ विनताज्येष्ठपुत्रे अरुणे . तस्य अपूर्णे एव गर्भे मात्रा अण्डस्य स्थोटनादूरुप्रभृतृद्भावकलत्वम् गत्कथा भाश् आदिपश् . यथा %% . %% माघः . ## पुश् अनूरुः सारथिः रथनियन्ता यस्य . सूर्ये तत्कथाऽनुपदमुक्ता . ## त्रिश् अनु + राध--षञ् उपसश् दीश् . अनुराधनीये %% इति अथश् 19, 15, 2 . ## पुश् नास्ति अभ्यस्ततया ऋक् यस्य अच् समासान्तः . ऋक्थून्ये अनुपनीते बालके . %% सिश् कौश् . %% मनुः . %% कुल्लूश् . %% मुग्धबोधम् . समासान्तविधेरनित्यत्वात् क्वचित् न अच् . %% %% च मनुः . समासान्तपक्षे अनृचे इति विवक्षया सप्तमी, तदभावपक्षे चतुर्थीति भेदः . अध्येतरीत्युक्तेः %% सिश् कौश् . अजभावपक्षे विभाषया कप् . अनृक्कः ऋक्शून्ये त्रिश् . ## त्रिश् न ऋजुः . शठे वक्रे कुटिले च . %% रति मनुः . %% ऋश् 4, 3, 13 . %% मुहूर्तचिश् . ऋजुर्मार्गगामी पूर्बगतिः, अनृजुः वक्री पश्चाद्गतिरिति तदर्थः . ## त्रिश् न ऋणं यस्य . ऋणशून्ये . ऋणञ्च अवश्यदेयम् तच्च उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम् . तच्चावश्यं शोध्यं तदशोधने ऋणानामनपक्रियेत्युक्तेरुपपातकं भवति . अवश्यशोध्यत्वेन तत्सदृशम् वेदाध्ययनादिकमपि ऋणशब्देन व्यवह्रियते %% इति श्रुतिः एवञ्च वेदाध्ययनादिना ऋष्यादीनामृणशोधने अनृणो भवतीति स्मृत्यादौ प्रसिद्धम् . एवञ्च %<ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदिति>% ऋणशून्यस्यैव मोक्षाधिकारः . अतएव मनुना %% इति अनृणस्यैव संन्यासोऽभिहितः . %% मनुः . %% श्रुतिः . कृतोपकारस्य प्रत्युपकारोऽपि ऋणत्वेन स्वीक्रियते . तदभिप्रायेणैव %% रघौ वर्णितम् . ## त्रिश् न ऋणी स्त्रियां ङीप् . ऋणिभिन्ने दिवस्याष्टमे भागे शाकं पचति यो नरः . अनृणी चाप्रवासी च स वारिचर! मोदते, इति भाश् वश् पश् . %% पुश् . ## नश् न ऋतम् . सत्यभिन्ने मिथ्याभूते . %% ऋश् 1, 23, 22 . %% इति मनुना मिथ्याभूतं प्रियवाक्यमपि निषिद्धं तत्र साक्ष्यनृतभाषणस्यातीवनिन्द्यता यथा %% %% च मनुः . %% याश् . ब्रूहि साक्षित्! ययातत्त्वं लम्बन्ते पितरस्तव . तव वाक्यमुदीक्ष्यैवमुत्पतन्ति पतन्ति च .. भग्नो मुण्डः कपाली च भिक्षार्थं क्षुत्पिपासितः . अन्धशत्रुकले गच्छेद् यस्तु साक्ष्यनृतं वदेत् .. पञ्च कन्यानृते हन्ति दश हन्ति गवानृते . शतमश्वानृ हन्ति, सहस्रं पुरुषानृते .. वशिश् सश् . क्वचिद्विपये तदपवादः . %% याश् . प्राणात्यये सर्वधनापहारे विप्रस्य चार्थे ह्यनृतं वदेच्च . विवाहकाले रतिसंप्रयोगे पञ्चानृतान्याहुरपातकानि भाश् कश् पश् . कृषिकर्मणि नश् मेश् . ## त्रिश् अनते प्रसृतः कन् . असत्यकयनरते %%! भाश् भीश् पश् . ## त्रिश् अनृतं वदति वद--णिनि . मिथ्यावादिनि ## पुश् न ऋतुः वर्षादिकालः . स्वस्वयोग्यवर्षर्तुभिन्ने काले %% इति मनुः . नास्ति ऋतुः स्त्रीपुष्पविकाशो यस्मिन् काले . स्त्रीपुष्पविकाशशून्ये काले पुश् . %% मनुः . ## त्रिश् न नृशंसः विरोधे नश् तश् . अहिंस्रे दयालौ . तस्य भावः युवादिश् अण्नृशंसम्, ब्राह्मणाश् ष्यञ् आनृशंस्यञ्च दयायाम् . ## त्रिश् न एकः एकभिन्नतया उत्सर्गतः बहुवचनान्तता . बहुसंख्यकेषु . %% मिति मनुः . %% इति माघः %% श्यामास्त्रोत्रम् . एकशब्दस्य सर्वनामत्वेन नञ्तत्पुरुषे तद्भिन्नवाचकतया गौणत्वेऽपि अतच्छब्दवत् सर्वनामकार्यं तेन अनेके इति, अनेकेषामिति, अनेकत्रेत्यादि . एवञ्च एकशब्दस्य समाहारद्विगुत्वनिषेधादनेकशब्दस्य बहुसंख्यावाचकत्वेऽपि न समाहारः . तेन अनेकराजन्यरथाश्वसङ्कुलमिति किराश् समाहारे अनेकराजन्यरथाश्वीति स्यात् . %% परिभाश् सिश् कौश् . %% याज्ञश् . %% %% च गीता नास्ति एकः %% इतिवत् एकत्वं यत्रेति बहुव्रीहौ अनेकशब्दस्य एकवचनान्ततापीष्यते . %% इति पाश् सूश् . आकाशमेकं हि यथा घटादिषु पृथग्भवेत् %% याज्ञश् . %% साश् काश् . %% इत्युक्तेष्वर्थेषु एकशब्दस्य वृत्तेः तदुक्तार्थभिन्ने त्रिश् . तत्र च संख्यान्यर्थे एव बहुवचनान्ततान्यत्र यथेष्टतेति मनोश् . उत्करादिश् भवार्थे छ . अनेकीयः तद्भवे त्रिश् . भावे व्राश् . ष्यञ् . अनैक्यं बहुत्वे नश् . ## पुश् अनेकवारं जायते जन--ड वृत्तौ संख्यावाचकस्य सुजर्थता . द्विवारं जाते पक्षिणि, तस्य गर्भाण्डाभ्यां जातत्वेन द्विवारजाततया द्विजत्वादनेकजत्वम् . 5 तश् . बहुभ्यो जाते त्रिश् . ## अव्यश् अनेक + प्रकारे धाच् . बहुप्रकारे %% स्मृतिः . %% गीता . ## पुश् अनेकाभ्यां मुखशुण्डाभ्यां पिबति पा--क . द्विपे हस्तिनि . %% दश् कुश् . ## पुश् अनेका लोकानामनुग्रहाय अवतारेषु नानाविधा मूर्तयोऽस्य . परमेश्वरे %% इति विष्णुसहश् . ## पुश् अनेकानि रूपाण्यस्य . बहुरूपे परमेश्वरे %% श्रुतौ तस्य बहुरूपत्वोक्तेस्तथात्वम् . नानाविधरूपयुक्तमात्रे पटादौ त्रिश् . ## पुश् अनेकानि लोचनानि यस्य . इन्द्रे, परमेश्वरे च %% श्रुतौ अनेकवा हूदरवक्त्रनेत्रमिति गीतायाञ्च तस्य अनेकनेत्रत्वोक्तेस्तथात्वम् ## नश् अनेकवर्णाः अज्ञातविशेषसंख्यकानेकराशयः समीक्रियन्ते ज्ञातसंख्यकसमतया क्रियन्ते यत्र . वीजभेदे यथोक्तं भास्करवीजगणिते %% %<आद्यं वर्णं शोधयेदन्यपक्षादन्यान् रूपाण्यन्यतश्चाद्यभक्ते . पक्षेऽन्यस्मिन्नाद्यवर्णोन्मितिः स्याद्वर्णस्यैकस्योन्मितीनां बहुत्वे .. समीकृतच्छेदगमे तु ताभ्यस्तदन्यवर्णोन्मितयः प्रसाध्याः . अन्त्योन्मितौ कुट्टविधेर्गुणाप्ती ते भाज्यतद्भाजकवर्णमाने .. अन्येऽपि भाज्ये यदि सन्ति वर्णास्तन्मानमिष्टं परिकल्प्य साध्यम् . विलोमलोत्थापनतोऽन्यवर्णमानानि भिन्नं यदि मानमेवम् .. भूयः कार्यः कुट्टको ऽत्रान्त्यवर्णं तेनोत्थाप्योत्थापयेद्व्यस्तमानात्>% . %% तद्व्याख्या . उदाहरणं तत्रैव दृश्यम् . ## त्रिश् अनेका विधा प्रकारा यत्र . बहुप्रकारे %% इति परिश् . ## अव्यश् अनेक + वीप्सार्थे कारके शस् . अनेकवारार्थे %% भट्टिः . ## त्रिश् न एकाग्रः . शून्यहृदये एकाग्रताशून्ये ## त्रिश् न एकान्तो नियमो अव्यभिचारो यत्र . अनियमे, अनिश्चितफलके च . व्यभिचारवति दुष्टहेतौ पुश् . %% भाषाश् . सच त्रिविधः %<आद्यः साधारणस्तु स्यादन्योऽसाधारणो मतः . तथैवानुपसंहारी त्रिधाऽनैकान्तिको मत>% इति भाषाश् . एकान्तोऽस्त्यस्य प्रज्ञाश् ण . ऐकान्तः नश् तश् अनैकान्तोप्यत्र क्वचित् %% पाठः . तथा च साधारणादित्रितयान्यान्यत्वमनेकान्तत्वम् . ## पुश् अस्ति नास्ति वेत्येकान्तं न वदति वद--णिनि 6 तश् . बौद्धभेदे . तस्य अस्तिनास्तिकायवादित्वेन तथात्वं विवरणमर्हच्छब्दे दृश्यम् . ## त्रिश् अनेके अर्था अभिधेया यस्य . नानार्थे शब्दे . यथा गवादय अक्षादयश्च . %% साश् दश् . अयमाशयः %% इति हर्युक्तेरनेकार्थशब्दानां सर्वत्र शक्तौ समानायां सत्यां, संयोगाद्यैरितरार्थबोधप्रतिरोधनेन विशेषार्थ एव स्मार्यते . तद्भिन्नार्थस्य तु व्यञ्जनया बोधः इत्यलङ्कारिकाणां मतम् . तथाच संयोगादयः शक्त्या अन्यार्थोपस्थितौ प्रतिबन्धकाः . व्यञ्जना वृत्त्या तदुपस्थापने तु न . %% रसगङ्गाधरः . नैयायिकादयस्तु अनेकार्थशब्दानां शक्यताच्छेदकलाघवलाभे तत्रैव शक्तिरन्यत्र लक्षणा तत्र संयोगादयः अन्यार्थबोधनं नैव प्रतिवघ्नन्ति . तथा च संयोगादयः सति तात्पर्ये, तद्विषयीभूतार्थविषयस्मृतिं तज्जन्यान्वयबुद्धिं वा न प्रतिवध्नन्ति किन्तु तात्पर्यमात्रोन्नायका इत्यलं व्यञ्जनावृत्त्येति स्वीचक्रुरिति भेदः . अनेके अर्थाः प्रयोजनानि यत्र यस्य वा . अनेकप्रयोजनवति त्रिश् %% इति स्मृतिः . कर्मश् . वहुप्रयोजने पुश् बश् वश् . ## पुश् अनेकेषु आश्रितः 7 तश् . वैशेषिकनये संयोगादिषु, सामान्येषु च . %% इति भाषाश् %% मुक्ताश् . एकस्या एव व्यक्तेर्नानाव्यक्तिनिष्ठत्वेऽस्य प्रयोगोपाधिता . भवन्ति च संयोगादयः सामान्यं च तथा . रूपादेर्नानाव्यक्तिषु सत्त्वेऽपि नैकव्यक्तेरिति न तस्य तथात्वमिति भेदः . ## नश् न एजत् . सर्ब्धदैकरूपे ब्रह्मणि . %% इति ईशोपश् . %% भाश् . कम्पनशून्ये त्रिश् स्त्रियां ङीप् . ## त्रिश् एडो बधिरो मूको वाक्शक्तिरहितश्च नास्ति यस्मात् 5 बश् . (काला, वोवा) इति ख्याते श्रवणवचनशक्तिरहिते, शठे च . ## त्रिश् निदि कुत्सने क्यप् निश् नलोपगुणौ नश् तश् . प्रशस्ते प्रधाने निरुक्तकारः . ## त्रिश् नास्ति व्यसनमधर्मो वा यस्य . व्यसनपापादिरहिते %% इति व्यवश् तश् मन्वादिस्मृश् . %% इति ऋश् 6, 66, 7 . %% भाष्यम् %% इति 7, 86, 4 . %% इति भाष्यम् . ## पुश् नी--मनिन् नश् तश् . प्रशस्ये निरुक्तकारः . ## पुश् न हन्यते हन--असि प्रकृतेरेहादेशः . काले . सौ अनङ् . अनेहा %% त्यमरः . न हन्यते कर्मणि असि . अहिंसनीये त्रिश् . %<शम्भुवं मन्त्रं देवा anehasamiti>% çø 1, 40, 6 . %% bhàø . %% çø 1, 40, 4 . %% çø 6, 503 . ## नश् एकाग्रस्य भावः ष्यञ् अभावे नश् तश् . ऐकाग्र्याभावे . नश् बश् . ऐकाग्र्यशून्ये त्रिश् . %<आचाराणामनैकाग्र्यं सर्वेषामुपलक्षणादिति>% भागश् . ## पुश् अनेकान्तशब्दार्थे . तत्रैव व्युत्पत्तिर्दर्शिता %% भाषाश् पाठान्तरम् . @<[Page 194b]>@ ## puø एकान्तं नियतं व्याप्नोति एकान्त + ठक् एकान्तो नियमो व्याप्तिरस्त्यस्य ठन् स्वार्थे अण् वा नश् तश् . अनेकान्तशब्दार्थे अनेकान्तशब्देऽधिकं दृश्यम् %% भाषाश् . ऐकान्तिको निश्चितरूपस्तद्भिन्ने tri0 ## नश् न ऐक्यम् अभावे नश् तश् . ऐक्याभावे . ## त्रिश् न ऐतिह्यं यत्र . परम्पराश्रवणरूपैतिह्य प्रमाणशून्ये . %%? भाश् शाश् पश् . ## नश् अनिपुणस्य भावः अण् आद्यचो वा वृद्धिः . अनिपुणत्वे . ष्यञ् a(à)नैपुण्यमप्यत्र नश् . ## नश् अनीश्वरस्य भावः आद्यचो वा वृद्धिः . अनीश्वरत्वे अधीनत्वे . नास्ति ऐश्वर्यं यस्य . अनैश्वर्यः ऐश्वर्यशून्ये त्रिश् . ## अव्यश् न + नी--डो . अभावार्थे . %% त्यमरे अनो इत्येकं नामेति नीलकण्ठः . अन्ये तु अ इति, नो इति, च छित्त्वा नामद्वयमित्याहुः . ## पुश् अनसः शकटस्याकं गतिं हन्ति प्रतिरोधं करोति हन--ड 6 तश् . वृक्षे . %% अनोकहाकम्पितपुष्पगन्धीति च रघुः . %% माघः . ## त्रिश् नास्ति ओदनरूपं भक्ष्यं यत्र . अन्नवर्जनयुक्ते व्रते . %% इति स्मृतिः . ## त्रिश् न ओङ्कारमुच्चार्य कृतः ओम् + कृ--क्त नश् तश् . ओङ्कारोच्चारणाभावेन कृते . %% मनुः . ओमिति स्वीकारे तथा कृतम् . अङ्गीकृते त्रिश् . ## व्य क्तौ चुश् उभश् सकश् सेट् . अञ्चयति--ते आञ्चिचत्त कर्मणि अञ्च्यते . णिजभावे अच्यते इति भेदः %% इति श्रुतिः . ## गतौ अचिवत् 82 पृश् दृश्यम् . ## गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधाश् वर्तमाने क्त ऊदित् वेट् परश् . अनक्ति . सिचि परस्मैपदे नित्यमिट् . आञ्जीत्--आनञ्ज . अञ्जिता--अङ्क्ता . अञ्जिष्यति--ङ्क्ष्यति . क्त अक्तः . क्तिन् अक्तिः . क्त्वा--अक्त्वा अञ्जित्वा . वि + प्रकाशने . व्यनक्ति व्यज्यते %% माघः . घञ् व्यङ्गः . ण्यत् व्यङ्ग्यः . %% . णिच् . व्यञ्जयति ल्युट् . व्यञ्जनम् . %% काश् प्रश् . कर्तरि ल्यु . व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रयेति साश् दश् . ## नश् अम--तन् . स्वरूपे, स्वभावे च . शेषे पुश् नश् . नाशे, सीमायां, निश्चये, शेषावयवे च पुश् . निकटे, मनोहरे च त्रिश् . तत्र स्वरूपे %% माघः . नाशे पतत्यविरतं वारि नृत्यन्ति शिखिनो मुदा . %% उद्भटः . %% रामाश् . सीमायां %% नैषश् . %% इति श्रुतिः . सीमाऽवधिः स च दैशिकः कालिकश्च . तत्र दैशिक उक्तोदाहरणे कालिकस्तु . %% ज्योतिश् . %% स्मृतिः शेषसीमायाम् %% माघः . %% इति भामिनीश् . %% रघुः . शेषावयवे %% इति वेदान्त इत्यादि . निश्चये . %% गीता . उभयोः सदसतोरित्यर्थः . निकटे अन्तपालः . स्मभावे शुद्धान्तः . शेषे निशान्तः . ## नश् कृ--करणे ल्युट् अन्तरभ्यन्तरस्थं करणं, कर्म0, तद्वृत्तिपदार्थानां सुखादीनां करणं ज्ञानसाधनं 6 तश् वा . ज्ञानसुखादिसाधने आभ्यन्तरे मनोबुद्धिचित्तादिपदाभिलप्यमाने इन्द्रिये . तच्चान्तःकरणम् वेदान्तिमते चतुर्विधम् . %% इत्युक्तकार्यभेदात् . अन्यत्र व्यक्तमुक्तम् %% . एतदनुसारेणैव शारादायामुक्तम् %% . तस्य च ज्ञानादिप्रत्यक्षकरणत्वादन्तःकरणत्वम् . तत्साधकमनुमानञ्चेत्थम् ज्ञानसुखादिप्रत्यक्षं स्वग्राहकेन्द्रियसापेक्षं प्रत्यक्षत्वात् रूपादिप्रत्यक्षवत् . नच चक्षुरादीनां तत्करणत्वं सम्भवति रूपादित्वाभावादित्यन्तःकरणसिद्धिरिति नैयायिकादयः . सांख्यादयस्तु महत्तत्त्वापरपर्यायमेवान्तःकरणमङ्गीचक्रुः . पञ्चतन्मात्रेभ्यो भूतेभ्यश्चाहङ्काररूपद्रव्यसिद्धिमुक्त्वा %% सांश् सूश् तत्सिद्धिरुक्ता तदनुमाने च भाष्ये एवं प्रयोगादिकं दर्शितम् . अहङ्कारद्रव्यं निश्चयवृत्तिमद्द्रव्योपादानकं निश्चयकार्यद्रव्यत्वात् यन्नैवं तन्नैवं यथा पुरुषादिरिति . अत्राप्ययं तर्कः, सर्वोऽपि लोकः पदार्थमादौ स्वरूपतो निश्चित्य पश्चादभिमन्यते अयमहं, मयेदं कर्तव्यमित्यादिरूपेणेति, तावत् सिद्धमेव . तत्राहङ्कारद्रव्यकारणाकाङ्क्षायां वृत्त्योः कार्यकारणभावेन तदाश्रययोरेव कार्यकारणभावो लाघवात् कल्प्यते कारेणस्य वृत्तिलाभेन कार्यवृत्तिलाभस्यौत्सर्गिकत्वादिति . यद्यपि अन्तःकरणमेकं तथापि वंशपर्वस्विवान्तरभेदमाश्रित्यान्तःकरणत्रये क्रमः, कार्यकारणभावश्चोक्तः योगोपयोगिश्रुतिस्मृतिपरिभाषानुसारादिति मन्तव्यम् . तदुक्तं वाशिष्ठे . %% इति . अहमर्थोऽग्तःकरणसामान्यम् . अत्र वाक्ये बीजाङ्कुरन्यायेनैकस्यैवान्तःकरणवृक्षस्य वृत्तिमात्ररूपेण चित्ताद्यवस्थाभेदाः क्रमिकास्त्रिविधाः परिणामा उक्ता इति . साङ्ख्यशास्त्रे च चिन्तनावृत्तिकस्य चित्तस्य बुद्धावेवान्तर्भावः . अहङ्कारस्य चात्र वाक्ये बुद्धावन्तर्भावः इति .. कारिकायामपि %% त्रैविध्यमुक्त्वा %% तत्त्रयस्यैव प्राधान्यमुक्तम् . एवञ्च पुरुषस्य सन्निधिमात्रादधिष्ठातृत्वं गौणं मुख्यमधिष्ठातृत्वन्तु अन्तःकरणस्यैव यथोक्तम् %% सांश् सूश् .. %% साश् प्रश् भाश् . अन्तःकरणस्य च वृत्तयस्त्रिधा %<शान्ताघोरास्तथामूढा मनसो वृत्तयस्त्रिधा . वैराग्यं क्षन्तिरौदार्यमित्याद्याः शान्तवृत्तयः . तृष्णा स्नेहोरागलोभावित्याद्या घोरवृत्तयः . सम्मोहोभयमित्याद्या कथिता मूढवृत्तयः>% इति तास्वेव वृत्तिषु ज्ञानत्वोपचारात् तत्साधनत्वमिन्द्रियाणाम् %% पञ्चपादिकाविवरणम् . शान्तादीनामेव सात्विक्यादिरूपेण व्यवहारः . ताश्च वृत्तयः क्रमशोऽक्रमशश्च वृत्तय इति सांश् सूश् उक्तेः युगपदपि भवन्तीति सांख्यादयः . नैयायिकादयस्तु %% मित्युक्तेः क्रमिकत्वमेवाङ्गीचक्रुः . तच्चान्तःकरणमणुपरिमाणमिति नैयायिकादयः . यावद्देहकार्य कारित्वात् जलावगाहे एकदैव सर्वदेहगतशैत्याद्युपलब्धेर्मध्यपरिमाणमिति सांख्यादयः . तेषां च चतुर्णां चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातारोदेवा इति . ## पुश् अन्तर्मध्ये कुटिलः . वक्राकारमध्यावयववति शङ्खे . वक्रान्तःकरणे त्रिश् . ## पुश् अन्तरभ्यन्तरे कृमिर्यस्य . (गुटि) इति ख्याते कृमिकोषफले . मध्यस्थकृमियुक्ते फलादौ त्रिश् . ## स्त्री अन्तःकोटरे अभ्यन्तरे पुष्पं यस्याः जातित्वात् ङीप् . अन्तःकोटरपुष्पवत्यां नीलवुह्नायाम् . ## स्त्री 7 तश् . सुषुम्णामध्यगते पथि . ## पुश् अन्तःग्राममध्ये पशवो यत्र . ग्राममध्ये पशुस्थितिकाले प्राह्णे, सायाह्ने च %% कात्याश् 4, 15, 14 . %% तद्व्याश् . ## पुश् अन्तर्मध्ये पततीति पत--कर्तरि ण . सन्धिस्थाने . भावे घञ् . madhyapatane . @<[Page 196b]>@ ## त्रिश् अन्तःपतति पत--णिनि 6 तश् . मध्यप्रविष्टे . स्त्रियां ङीप् . ## पुश् अन्तर्मध्ये पात्यते पत--णिच्--आधारे यत् . मध्ये पातनाधारे देशे %% कात्याश् 15, 6, 22, %% वेददीपः . ## नश् अन्तरभ्यन्तरं पुरं गृहं कर्मश् . (अन्दर) इति प्रसिद्धे राज्ञां स्त्रीणां स्थानयोग्ये गृहे . %% इत्युद्भटः %% भुक्तवान् विहरेच्चैव स्त्रींभिरन्तःपुरे सहेति . %% च मनुः . तत्र स्थितत्वात् राजमहिलायामपि . %% शकुश् . पुर्शब्दसमासे अचि स्त्रीत्वात् ङीप् . अन्तःपुरीत्यपि स्त्री . ## पुश् अन्तःपुरे चरति चर--ट 7 तश् . राजन्तःपुरचारिणि कञ्चुक्यादौ . अन्तःपुरस्थस्त्रियाम् स्त्री ङीप् . ## पुश् अन्तःपुरे सहायः . राज्ञामन्तःपुरसहचरे विदूषकादौ . ## पुश् 6 तश् . %% इति नरपत्युक्तलक्षणेऽन्तःपुराधिवृते . अन्येऽपि पञ्च तथा, %% वृहत्संहितोक्तलक्षणादिभेदपञ्चकात् . ## त्रिश् अन्तःपुरे नियुक्तः ठक् संज्ञापूर्बकविधेरनित्यत्वान्नवृद्धिः . अन्तःपुराध्यक्षे कञ्चुक्यादौ %% चण्डकौश् . ## नश् अन्तर्गतं पुष्पं स्त्रीरजः . द्वादशवर्षादूर्धमभ्यन्तरजाते स्त्रीणां रजसि . %% . इति काश्यपसंहिता . ## स्त्री अन्तर्वर्तिनी प्रकृतिः राज्याङ्गम् . राज्ञां सन्निकृष्टप्रकृतौ अमात्यादौ . %% नीतिश् . ## त्रिश् अन्तःस्था प्रत्यक्तत्त्वविषयिणी प्रज्ञा यस्य . आत्मानुसन्धानपरे . ## त्रिश् अन्तःकरणे, मध्ये वा प्रविष्टः . हृदयगते, अभ्यन्तरगते च . %% कादश् .. ## नश् अन्तः स्थूलदेहमध्यस्थं शरीरम् . स्थूलदेहमध्यवर्तिनि वेदान्तमतसिद्धे सूक्ष्मशरीरे . तच्च %% मित्युक्तं सप्तदशावयवं भोगसाधनं सूक्ष्ममङ्गम् . शरीरस्य मध्ये अव्ययीश् . देहमध्ये इत्यर्थे अव्यश् . अन्तर्देहादयोऽप्युक्तार्थयोः . अन्तरेव देहः . मनोरूपदेहे नश् . ## नश् अन्तःकरणस्य शल्यमिव पीडकत्वात् . मनसो दुःखदायके . ## त्रिश् अन्तः अभ्यन्तरवर्तिनी कथनायोग्यत्वात् अप्रकाश्या संज्ञा चेतना यस्य . वृक्षादौ . ते च मनुना दर्शिता यथा %% इति . ## स्त्री अन्तरभ्यन्तरे गर्भे सत्त्वं प्राणि सारो वा यस्याः यस्य वा 6 बश् . गर्भिण्यां स्त्रियाम् . अन्तःसारे त्रिश् . @<[Page 197b]>@ ## त्रिश् अन्तरात्मनि तदनुसन्धाने एव सुखं यस्य . आत्मानुसन्धानमात्रसुखे वाह्यसुखशून्ये . %% गीता . ## पुश् अन्तःस्वेदो मदस्यन्दनं मदजलं यस्य 6 बश् . मदस्राविणि हस्तिनि . ## पुश् अन्तयति अन्तं करोति अन्त + णिच्--ण्वुल् . मृत्यौ %% नारश् पुश् . देहिनां स्वस्वकर्मानुसारेण विनाशनाय ईश्वरनियुक्ते यमाख्ये देवभेदे %<ऋषिप्रभावान्मयि nàntakã'pi प्रभुः प्रहर्तुं किमुतान्यहिंस्रा>% इति रघुः . विनाशकमात्रे त्रिश् %% वेणीश् . परमेश्वरे पुश् तस्य सर्वभूतानां प्रलये संहर्तृत्वात्तथात्वम्, %% इति विष्णुसहश् . ## त्रिश् अन्तं नाशं करोति कृ--ट उपश् सश् . नाशकारके . %% इति भट्टिः . स्त्रियां ङीप् . ## त्रिश् अन्तं करोति नन्द्याश् ल्यु . नाशकारके . %% मनुः . भावे ल्युट् . नाशने नश् . ## नश् अन्तस्य नाशस्य परिच्छेदस्य वा कर्म उत्पादनम् . नाशने . %<षो अन्तकर्मणि इति>% पाश् धातुश् . स्यतेर्नाशनार्थत्वात् सकर्मकत्वम् तेन %% इत्यादौ वारणस्य कर्मता स्येति स्यतेर्लीटो मध्यमैकवचनान्तरूपम् . परिच्छेदकरणे अवासासीच्च वैयासकीमित्यादि . ## त्रिश् अन्तं करोति कृ--णिनि 6 तश् . अन्तकारके विनाशके . स्त्रियां ङीप् . ण्वुल् . अन्तंकारकोऽप्युक्तार्थे त्रिश् . ## पुश् 6 तश् . मृत्युकाले, %% गीता . ## त्रिश् अन्तं करोति कृ--क्विप् 6 तश् . विनाशके . ## त्रिश् अन्तं गच्छति गम--ड उपश् सश् . कार्यान्तगामिनि, निरवशेषकार्यकारके, पारगामिनि, च %% मनुः . ## त्रिश् अन्ते शेषावधौ चरति चर--ट . कार्यादिशेषगामिनि . ## अव्यश् अन्त + सार्वविभक्तिकस्तसि . अन्तेन अन्ते अन्तादित्याद्यर्थे . तत्र तृतीयार्थे . %% इति मनुः . %<शुध्येत स्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्तत>% इति याश् . सप्तम्यर्थे %% इति मनुः . अन्ततः उपस्पृश्य शुचिरिति गोभिश् . अन्ततः अन्तावच्छेदे इत्यर्थः तामन्ततोऽपक्रम्येत्यादौ तु पञ्चम्यर्थे . अपेक्षायां, सम्भावनायाञ्च . अवयवे, शासने च विश्वश् . ## त्रिश् अन्तिक + तमप् %% वेदे तिकशब्दलोपः . अन्तिकतमे अत्यन्तुनिकटस्थिते . शिक्षा antumasyeti çø 1, 27, 5, %% çø 6, 46, 10, . भाष्यकृतोक्तार्थतयैव व्याख्यातम् . ## त्रिश् पुश् अन्तं समीपदेशं द्वारं पालयति . द्वारप्राले . %% भाश् शाश् पश् . ## अव्यश् अम--अरन् तुडागमश्च . madhye, %% iti tantram . %% çø 1, 23, 20 %% iti çø 1, 23, 19, %% मनुः %% इति %% च वेणीश् . सर्वमध्यस्थे परमेश्वरे देहमध्यस्थे जीवे च अन्तःप्रज्ञः अन्तर्ज्योतिरित्यादि . चित्ते अन्तर्गता मदनवह्निशिखावली येत्युद्भटः %% रघुः . प्राप्ते, स्वीकारे च . अस्य च मध्यार्थेऽव्ययीभावः . अन्तर्जलधि अन्तुर्गृहमित्यत्यादि अव्यश् . ## नश् अन्तं राति ददाति रा--क . अवकाशे, अवधौ, परिधानांशुके अन्तर्धाने, भेदे, परस्परवैलक्ष्यण्यरूपे विशेषे, तादर्थ्ये, छिद्रे, आत्मीये, विनार्थे, वहिरर्थे, व्यवधाने, मध्ये, सदृशे च . आसन्ने त्रिश् . %% bhàø %% çø 1, 31, 13, %% bhàø %% çø 2, 41, 8, %% bhàø निकटस्थे %% 8, 18, 19, अन्तरः अन्तिके वर्तमान इति भाश् . अन्तरयति दूरीकरोति अन्तर--णिच् + अच् . अपसारणे . अन्तर्गते त्रिश् . %% çø 7, 101, 5 %% bhàø . vçø उपश् अन्तर्यामिब्राह्मणे अन्तर्गते बहुशः प्रयुक्तः तच्च (130) पृष्ठे दृश्यम् . यो अन्तुरोमित्रमहो वनुष्यात् ऋश् 6, 5, 4, अन्तरः अभ्यन्तुरवर्तीति भाश् . पुरोहितोऽन्तरोयासिदूत्यम् ऋश् 1, 44, 12, %% इति भाश् . अवकाशे, %% कुमाश् . %% माघः . मध्ये, %% रघुः . %<आवयोरन्तरे जाताः पर्वताः सरितो द्रुमा>% इति रामाश् . व्यवधाने गिरिर्वा व्यवधायकः . महानद्यन्तरं यत्र तद्देशान्तरमुच्यते वृश् मनुः . %% कुमाश् निरन्तरमव्यवधानम् इत्यर्थः . %% मनुः . भेदे %% साश् काश् . %<शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति>% हितोश् . %% रामाश् . व्यसने . %% . वहिर्योगे %% इति . उपसंव्याने (उत्तरीयवस्त्रे,) अन्तरं परिदधाति . सदृशे, %% इति पाश् अन्तरशब्दस्य पुरीभिन्ने एव विशेष्ये सर्वनामकार्यम् %% इति सिश् kau0, मुश् बोश् . पुर्यान्तु न, अन्तरायै नगर्यै . तत्रापि वहिर्योगे उपसंव्याने एव सर्वनामता . मयूरव्यंसादित्वात् नञादेशान्तरशब्दस्य स्वजातीयभिन्ने वृत्तिः शब्दस्वाभावात् %% रघुः . अन्यो राजा मयूश् %% मल्लिनाश् %% स्मृतिः स्वमेव मूर्त्यन्तरमष्टमूर्तिरिति %% इति च कुमाश् . अन्तरस्य भावः ब्राह्माश् ष्यञ् . आन्तर्यंसादृश्ये नश् %% इति परिश् सिश् कौश् . अन्तरे भवः अण् आन्तरः तद्भवे त्रिश् . %% साश् दश् . %% वेदाश् व्यवकलने (वियोजने) %% लीलाश् . ## पुश् अन्तर्वर्ती अग्निः . जठरानले %% इति %<शाम्यन्ति चायं चिरमन्तरग्नेरिति>% %% इति च सुश्रुतम् . अग्नेर्मध्ये अव्यश् . अग्निमध्ये अव्यश् . ## पुश् अन्तरं सदृशमङ्गं यस्य . अत्यन्तप्रिये, %% छाश् उपश् भाश् . %% इति . वहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तभूतानि अङ्गानि निमित्तानि यस्य . व्याकरणोक्ते परनित्यवहिरङ्गबाधके नैमित्तिककार्यभेदे, तद्बोधकशास्त्रे च . यथा ग्रामणिनी कुले इत्यादौ %% पाश् नित्यप्राप्त नुमं बाधित्वा %% इति पाश् ह्रस्वः . पूर्बं कृते तु नुमि अजन्तत्वाभावात् ह्रस्वो न स्यात् . ततश्च नुम्रूपकार्यं प्रत्ययस्थाज्रूपं निमित्तमपेक्षतेइति तद्वहिरङ्ग, ह्रस्वस्तु प्रकृतिमात्रसापेक्षत्वात् अन्तरङ्ग इति तस्य वहिरङ्गनिमित्तककार्यबाधकत्वे वीजम् . %% %% इति च परिश् सिश् कोश् . एतन्मूलिकैव %% कारिका . अन्तः आसन्नमङ्गं कर्मश् . आरादुपकारके नश् यथा ब्रह्मसाक्षात्कारे श्रवणमनन निदिध्यासनानि, संप्रज्ञातसमाघौ च धारणादीनि त्रीणि अन्तरङ्गाणि . यमादयस्तु पञ्च वहिरङ्गाणि . तथा हि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयैत्यष्टौ संप्रज्ञातसमाधेरङ्गानि तत्र यमादयः वहिरङ्गाणि, प्रतिबन्धकस्य चित्तकायप्राणेन्द्रियमलस्य निवर्तनेन परम्परया उपकारकत्वात्, धारणादयस्तु संप्रज्ञातसमाधेः समानविषयतया साक्षात्स्वरूपोपकारकत्वादन्तरङ्गाणीति अत एव धारणादित्रयमभिधाय %% इति पातश् सूत्रे धारणादित्रयस्यान्तरङ्गत्वमुक्तम् . धारणादिस्वरूपादि तत्तच्छब्दे वक्ष्यते . असंप्रज्ञातसमाधौ तु सर्वाण्येव वहिरङ्काणि असमानविषयत्वादिति बोध्यम् . ## नश् अन्तरं मध्यवर्ति चक्रम् . तन्त्रोक्तेषु देहस्थसुषुम्णामध्यस्थेषु मूलाधारादिषु षट्सु पद्माकारचक्रेषु . विवरण षट्चक्रशब्दे दृश्यम् . 6 तश् . आत्मीयसमूहे नश् . ## त्रिश् अन्तरं भेदं विशेषं जानाति ज्ञा--क 6 तश् . विशेषज्ञे %% इति किराश् . ## नश् अन्तरं व्यवहितं करोति अन्तर + णिच्--भावे ल्युट् . अन्तरितकरणे व्यवधापने, %% इति कात्याश् 25, 5, 15, %% तद्व्याश् . ## त्रिश् अतिशयेन अन्तरः सदृशः, अत्यन्तसदृशे %% इति पाश् . सादृश्यञ्च %% पाश् सूत्रोपात्त स्थानादिसाम्यम्, यथा कका रादीनां ङकारादिषु तुल्यस्थानप्रयत्नवत्त्वेन साम्यम् एवं सकारस्य थकारे . आत्मीयतमे च . ## अव्यश् सप्तम्यर्थे तसि . मध्ये इत्याद्यर्थे . %% इति रामाश् . ## पुश् अन्तरे दृग् यस्य . अन्तरज्ञे परमात्मानुसन्धा यिनि . अन्तरंभेदं पश्यति दृश--क्विप् 6 तश् . विभेदज्ञे त्रिश् . ## पुश् कर्मश् . मध्यदेशे तद्विवरणं मध्यदेशशब्दे दृश्यम् ## पुश् अन्तरः मध्यवर्ती पुरुषः वा दीर्घः . अन्तयामिनि परमेश्वरे . मन्यन्ते च पापकृतो %% . तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुष इति मनुः . ## स्त्री 7 तश् तन्त्रोक्ते मनःकल्पितोपचारेण पूजायाम् तत्प्रकारस्तु अन्तर्यागशब्दे वक्ष्यते . ## पुश् अन्तरेभ्यो भिन्नवर्णमातृपितृभ्यः प्रभवति प्र + भू--अच् 5 तश् . सङ्कीर्णवर्णे मूर्धावसिक्तादौ . अन्तरप्रभवाश्च द्विविधाः अनुलोमजाः, प्रतिलोमजाश्च तत्रोत्कृष्टवर्णात् अपकृष्टवर्णायां स्त्रियां जाताः मूर्धावसिक्तादयः अनुलोमजाः, अपकृष्टवर्णात् उत्कृष्टवर्णायां स्त्रियां जाताः प्रतिलोमजाः सूतादयः . %% मनुः . एतेषां भिन्नवर्णजातत्वात् अन्तरनामत्वमपि मनुना हि अनुलोमजान् प्रतिलोमजांश्च उक्त्वा %% इत्युक्तम् . अधिकं वर्णसङ्करशब्दे वक्ष्यते . ## पुश् अन्तर्मध्ये अयः गमनम् इण्--अच् . मध्यगतौ व्यवधाने . ल्युडन्तमप्यत्र नश् . अन्तरं याति या--क . देहमध्यस्थचित्तगते त्रिश् . ## पुश् अन्तरे शेते शी + णिनि . चित्तस्थे जीवे . तस्य तत्र प्रतिविम्बरूपेण स्थितत्वात्तथात्वम् . ## पुश् अन्तरे देहमध्ये तिष्ठति स्था--क 7 तश् . देहमध्यस्थचित्तस्थे जीवे . ## अव्यश् अन्तरेति इण्--डा . निकटे, मध्ये, विनार्थे च . तत्र मध्ये %% याश् . %% इति स्मृतिः . %% मनुः . %% इति रघुः . अक्षेत्रे वीजमुत्सृष्टमन्तरैव विनश्यति इति मनुः . द्वयोर्मध्ये %% पाश् उक्तेः एतत्सम्बन्धिपदात् द्वितीया . अन्तरा त्वां मां हरिरिति सिश् कौश् . वर्जने निकटे च मेदिनिः . ## पुश् कर्मश् . जीवात्मनि . %% साश् दश् . ## स्त्री अन्तरे गर्भमध्येऽपत्यं यस्याः . गर्भवत्यां स्त्रियाम् . ## त्रिश् अन्तरं व्यवधानमयते अय--अच् . व्यवधानकारके . %% शकुश् . विघ्ने च %% रघुः . %% इति साश् दश् समाध्यन्तरा याश्च लयादयः वेदान्तसारे दर्शिताः यथा . अस्याङ्गिनोनिर्विकल्पकस्य लयविक्षेपकषायरसास्वादलक्षणाश्चत्वारोविघ्नाः सम्भवन्ति . लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा . अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः . लयविक्षेपणाभावेऽपि चित्तवृत्ते रागादिवासनया स्तब्धीमावादखण्डवस्त्वनवलम्बनं कषायः . अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पानन्दास्वादनं रसासास्वादः, समाध्यारम्भसमये सविकल्पानन्दास्वादनं वा . अनेन विघ्नचतुष्टयेन रहितं चित्तं निर्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा, तदा निर्विकल्पकसमाधिरित्युच्यते . तदुक्तम् . %% इति . योगशास्त्रोक्ताः प्रधानपुरुषसाक्षात्कारात् प्राम्भवाः प्रातिभादयः सिद्धयः विवेकसाक्षात्कारस्योपसर्गापरपर्याया अन्तरायाः यथोक्तं पातञ्जलसूत्रे %% इत्यनेन प्रातिभादिसिद्धीरुक्त्वा %% अयमर्थः . योगजशुक्लधर्मानुगृहीतेन मनोमात्रेण सर्वगोचरज्ञानं प्रातिभसिद्धिः . दिव्यानां शब्दस्पर्शरूपरसगन्धानां ग्रहणे योगजधर्मानुगृहीतानि श्रवणादीनि यथाक्रमं समर्थानि यदा भवन्ति तदा श्रावणवेदनादर्शास्वादवार्ताख्याः सिद्धयः . तथा च दिव्यशब्दग्रहणे यदा योगिनः श्रवणं समर्थं भवति तदा श्रावणमिति संज्ञा एवं दिव्यस्पर्शग्रहणसमर्था त्वक् वेदनासंज्ञा, दिव्यरूपग्रहणे समर्थं नेत्रं दर्शसंज्ञम् . दिव्यरसास्वादे समर्था रसना आस्वादसंज्ञा, दिव्यगन्धग्रहणे समर्थं घ्राणं वार्तासंज्ञा . ते प्रातिभादयः निःश्रेयसफले समाधौ तस्य योगिनः व्युत्थानसमये योगविरामकाले जायमानाः उपसर्गा भवन्ति . अतो मोक्षार्थी तानुपेक्षेतेति उपदेशप्रयोजनम् नह्यात्मसाक्षात्कारं विना सिद्धिकोट्यापि कृतकृत्यता भवतीति . ## पुश् अन्तरे सर्वाभ्यन्तरेऽतिसूक्ष्मत्वात् आत्मनि आरमते क्रीडति आ + रम कर्तरि घञ् . आत्माभिरते . %% इति गीता . ## नश् अन्तरं व्यवधानसीमामाराति गृह्णाति आ + राक रस्य लत्वम् . मध्ये अभ्यन्तरे . %% इति भट्टिः . %% इति मुहूश् दिङ्नामान्यन्तराले पाश् . सङ्कीर्णवर्णे च . %% मनुः . तद्वर्तिनि त्रिश् स्वार्थे अणि आन्तरालमप्यत्र नश् . ## स्त्री अन्तराला दिक् . दिशो मध्यायां विदिशि ऐशान्यादौ कोणे . ## स्त्री अन्तरा मध्यस्था वेदिः वा ङीप् . गजयोर्यु व्यमानयोर्मध्यस्थायां मृण्मयवेद्याम् . %% रघुः . अन्तरेति पृथक्पदमिति मल्लिश् . %% त्रिकाश् . ## नश् अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते ईक्ष--कर्मणि घञ्, अन्तः ऋक्षाणि अस्य वा पृषोश् पक्षे ह्रस्वः ऋकारस्य रित्वं वा . पक्षिमेघसञ्चारयोग्ये भूलोकस्वर्गमध्यवर्तिनि आकाशप्रदेशे . %% इति छाश् उपश् . %% मनुः . %% अथश् . %% çø 1, 89, 10 . %% bhàø . %% çø 1, 52, 13 . अन्तरिक्षमन्तरिक्षान्तं द्यावापृथिव्योर्मध्ये वर्तमानमाकाशं विश्वं सर्वमिति भाश् . %% सन्ध्यामन्त्रः . ततश्च द्यावापृथिवीमध्यस्थाकाशस्यैव भुवर्लोकरूपस्यान्तरिक्षत्वम् . %% यश् 14, 5 . अन्तरिक्षस्य भुवर्लोकस्य धर्त्रीमिति वेददीपः . अत्र अन्तरीक्षमपि . अस्यचान्तरीक्षनिरुक्तिः श्रुतौ . %% तस्मादन्तरीक्षमिति . ## त्रिश् अन्तरिक्षं प्राति पूरयति प्रा--पूरणे विच् . अन्तरिक्षपूरके %% çø 1, 15, 2 . %% vic, bhàø . ## त्रिश् अन्तरिक्षं प्रवते प्रुङ्गतौ क्विप् . अन्तरिक्षचरे %% ऋश् 1, 116, 3 . ## त्रिश् अन्तरिक्षे सीदति सञ्चरति सद--गतौ क्विप् . आकाशचारिणि . हंसः शुचिषद्वसुसदन्तरिक्षसदिति çø 4, 40, 5 . %% bhàø . ## त्रिश् अन्तरिक्षे सद्यम् सदनं सद--भावे यत् . अरिक्षसदने . %% कौश् ब्राह्मश् . ## त्रिश् अन्तरिक्षे भवः यत् . अन्तरिक्षभवे . पवतामन्तरिक्ष्या iti çø 9, 36, 5 . ## triø antar--इण--कर्तरि क्त 2 तश् . अन्तर्गते अन्तरं व्यवधानं करोतीति णिचि कर्मणि क्त . व्यवघानी गते, व्यवधापिते, तिरस्कृते आच्छादिते, %% किराश् . अपसारिते, %% लीलावत्यामन्तरशब्दस्य वियोजने प्रयोगात् तत्प्रकृतिकतया वियोजिते च . ## नश् कर्मश् . अन्तःकरणे . ## नश् अन्तरिक्षवत्सर्वम् . ## नश् अन्तरीक्षात् पतितंजलम् शाश् तश् . दिव्योदके आकाशात्पतितजले ## पुश् अन्तर्मध्ये गता आपोऽस्य बश् अच् समाश् आतईत्त्वम् . द्वीपभेदे . द्वीपस्य हि जलमध्यस्थत्वात् अन्तर्गतजलत्वात्तथात्वम् इयांस्तु भेदः चतुर्दिक्षु जलसत्त्वे तस्य अन्तरीपत्वम् द्वयोर्दिशोर्जलसत्त्वे द्वीपत्वमित्यनयोर्भेदः . काकाक्षिगोलकन्यायात् द्वीपोऽस्त्रियामन्तरीपमित्यत्रापि अस्त्रियामित्यस्य अन्वय इति तेनायं पुंस्त्रीश् इति केचित् . ## नश् अन्तरे भवं गहादित्वात् छ . %% रित्येवंलक्षणे परिधाने वस्त्रे . भवाद्यर्थे धूमाश् वुञ् . आन्तरीयकः तद्भवे त्रिश् . @<[Page 201b]>@ ## avyaø antareti iõ--vic . madhye . %<आनन्देऽथान्तरेऽन्तरा, अन्तरेण च मध्ये स्युरित्यमरः>% . ## अव्यश् अन्तरेति इण्--ण टवर्गादित्वेऽपि णस्य नेत्त्वम् . विनार्थे, मध्यार्थे च . तत्र विनार्थे %% रामायणम् . मध्ये %% कौश् ब्राश् . %% स्मृतिः . तत्र विनार्थे, द्वितीयातृतीये पर्यायेण, %<श्रीर्नेशेन विना शम्भुनान्तरेणाच्युतं सुखमिति>% मुश् बोश् . उभयोर्मध्येऽर्थे द्वितीया %% कौश् ब्राश् . ## त्रिश् अन्तर्मध्ये गडुरिव निरर्थकः . ग्रीवाप्रदेशे जातस्य गलमांसपिण्डस्य गडोर्यथा निरर्थकत्वम् तद्वन्निरर्थके . किमनेनान्तर्गडुनेति सर्वदर्शन संश् . %% मेदिनिः . ## त्रिश् अन्तःअन्तकरणे गतः . अन्तःकरणस्थे देहस्थे च %% इति रघुः . %% पुराश् %% उद्भटः . अभ्यन्तरस्थे च %% . %% इति च मनुः . अन्तर्गतफलारम्भाः शस्यानामिव सम्पदः इति रघुः . ## त्रिश् अन्तरभ्यन्तरस्थो गर्भोऽस्य . अभ्यन्तरस्थगर्भयुक्ते . %% कात्याश् 2, 3, 31 . गर्भस्य मध्यम् अव्ययीश् . गर्भमध्ये अव्यश् . ## त्रिश् अन्तर्मध्ये गर्भोऽस्त्यस्य इनि . मध्यस्थगर्भयुक्ते . %% पवित्रलक्षणे कात्यायन स्मृतिः . ## नश् अन्तःस्थं गृहम् . वाराणसीस्थे सप्तावरणवति स्थानविशेषे %% .. काशीमाश् अन्तर्गेहमप्यत्र %% %% च काशीश् . मध्यस्थगृहे च . गृहस्य मध्यम् अव्ययीश् गृहस्य मध्ये अव्यश् . ## पुश् अन्तर्हन्यते क्रोडीभवत्यस्मिन् अन्तर् + हन--अप् निश् घादेशः णत्वम् . द्वारमतिक्रम्य स्थिते सावकाशे देशे %% इति भट्टिः . ## अव्यश् जठरस्य मध्यम् अव्ययीश् . जठरस्य मध्ये, उपचारात् तत्स्थकोष्ठे नश् . ## त्रिश् अन्तर्देहमध्ये जातः . देहाभ्यन्तरजाते . ## अव्यश् जानुनोर्मध्यम् अव्ययीश् . जानुनोर्मध्ये %% याश् %% रघुश् . ## नश् अन्तर्गतं ज्योतिःप्रकाशकत्वात् चैतन्यम् . सर्वान्तर्यामिनि परब्रह्मरूपचैतन्ये तस्य सर्वान्तर्यामित्वात्तथात्वम् . ## नश् अन्तः देहान्तरस्य ज्वलनम् . रोगकृते देहान्तर्दाहे . अन्तःस्थो ज्वलनः . जठरानले पुश् . ## नश् अन्तर्दध्यते आधीयते मादकताऽनेन दधकरणे ल्यट् . किणुप्रभृतौ मद्यवीजे . ## स्त्री अन्तर्गता दशा आधिपत्यकालः . ज्योतिषोक्ते महादशान्तर्गते ग्रहाणां स्वाधिपत्ययुक्तकालभेदे . दशा च नानाविधा ताश्च दशाशब्दे वक्ष्यन्ते . तत्राष्टोत्तरीयदशायामन्तर्दशाऽभिधीयते वङ्गे च तस्या एव प्रचलितत्वम् . %<षट्सूर्यस्य दशा ज्ञेयाः शशिनोदश पञ्च च . अष्टावङ्गारके ज्ञेया बुधे सप्तदश स्मृताः . शनैश्चरे दश प्रोक्ता गुरोरेकोनविंशतिः . राहोर्द्वादश वर्षाणि भृगोरप्येकविंशति>% रित्युपक्रम्य सत्याचार्यः %% .. अन्तर्दशाज्ञानं यथा . %% ज्योश् तश् . विंशोत्तरीये तु . आचं कुराजीशबुकेशुपूर्बा वह्न्यादितो भात्क्रमशस्त्रिवारम् . मानं रसाशानगदन्तिचन्द्रकलाङ्कचन्द्राद्रिरसाद्रिविंशा इत्युक्तेः कृत्तिकादिक्रमेण रव्यादीनां त्रिवारं रसादिमिता वर्षा महादशा . यथा कृत्तिकायां जातौ रवेः षट्वर्षाः, रोहिण्यां जातौ चन्द्रस्य 10 वर्षाः, मृगे, कुजस्य 7 वर्षाः, आर्द्रायां राहोः 18 वर्षाः, पुनर्वसौ जीवस्य 16 वर्षाः, पुष्ये जातौ शनेः 19 वर्षाः, अश्लेषायां बुधस्य 17 वर्षाः, मघायां केतोः 7 वर्षाः, पूर्बफाल्मुन्यां जातस्य शुक्रस्य 20 वर्षाः, एवमुत्तरफाल्गन्यादिषु नवसु उत्तराषाढादिषु नवसु च रव्यादीनां यथाक्रमं षडादिवर्षाः . तदन्तर्दशा तु %% विशेषः . ततश्च उभयोर्दशयोरनुपातेनान्तर्दशामानमुन्नेयम् यथा यदि 108 वर्षैः 6 वर्षाः तदा 6 वर्षैः किमिति इत्यादिक्रमेण त्रैराशिकेन तत्तन्मानम् एवं 120 वर्षैः यदि 6 वर्षाः तदा 6 वर्षैः किमित्यादिक्रमेण त्रैराशिकेन तत्तन्मानसिद्धिः . एवं योगिन्यादिदशायामपि अन्तर्दशामानमुन्नेयम् . ## अव्यश् दशाहस्य मध्यम् अव्ययीश् . दशाहाभ्यन्तरे %% इति मनुः दशाहपदं स्वस्वजात्युक्ताशौचदिनपरमु . ## नश् अन्तरभ्यन्तरे दहनम् . रोगकृते देहाभ्यन्तरदाहे . अन्तःस्थः दहनः . जठरानले पुश् . ## पुश् अन्तर्मध्ये दाहः . देहाभ्यरसन्तापे . ## त्रिश् अन्तः अन्तःकरणे दुष्टः . दुष्टान्तःकरणे . ## नश् अन्तर्गतं द्वारम् . गृहमध्यस्थे गुप्तद्वारे . जालद्वारे क्षीरस्वामी (खिड्की) द्वारे शवरः . ## स्त्री अन्तर् + धा स्त्रियां भावेऽङ् . अन्तर्धाने तिरोधाने %% इति माघः . ## नश् अन्तर् + धा--ल्युट् . तिरोधाने दृश्यपदार्थस्य दर्शनायोग्यस्थाने स्थितौ, मुन्यादीनां शरीरत्यागे च . %% रामायणम् . ## पुश् अन्तर् + धा--कि . आच्छादने, व्यवधाने, अन्तर्धाने च %% पाश् . ## नश् नगरस्य मध्यम् अव्ययीश् . नगरमध्ये अन्तःस्थं नगरम् कर्मश् . अन्तःपुरे . %% ràmàø . @<[Page 203a]>@ ## puø antarmadhye भावः प्रवेशः . मध्यप्रवेशे समुदायमध्यपाते . %<आत्मानमात्मना बिभ्रदस्तोति व्यवदिश्यते अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मक>% इति हरिकाश् स्वविषयकज्ञानविषयत्वे च भवति च वह्निमह्नोधविषयत्वाद्वह्नेर्वह्निमदन्तर्भावः . अन्तःस्थोभावः . चित्तवृत्तिभेदे . ## स्त्री अन्तःस्था व्यञ्जकचेष्टाकारादिरहिता भावना . व्यञ्जकचेष्टादिशून्ये चिन्तने . ## त्रिश् अन्तर् + भू--णिच्--क्त . मध्यप्रवेशिते समुदायान्तर्भूतीकृते . %% इति खण्डनखण्डखाद्यम् . अव्यवहितपूर्बवर्तितया कारणस्य यत् सत्त्वसुररीक्रियते तस्य सत्त्वमस्ति न वा तस्य सत्त्वस्वीकारे पुनस्तत्सत्त्वस्य सत्त्वस्वीकारेऽनवस्थापातः ततश्च उत्तरत्र एकस्य सत्त्वमनङ्गीकृत्यैव अनवस्था वारणीया तथाच कारणसत्त्वेऽपि कुतः तथा नाङ्गीक्रियते . एवं च विनापि सत्त्वं, तदङ्गीकृत्य कारणतास्वीकारे न कोऽपि दोषोऽस्ति इति तदाशयः . ## त्रिश् अन्तर्मध्ये भूतः भू + क्त . मध्यस्थिते, अन्तर्गते च . %% इति हरिकाश् %% इति पुराश् . ## त्रिश् अन्तर्गतं वाह्यव्यापारशून्यतया अन्तरेव स्थितं मनो यस्य . व्याकुलचित्ते, समाहितमनस्के च . दुःखितस्य हि वाह्येतदितरव्यापारशून्यतया तत्प्रती कारचिन्तनायान्तरेव मनसः स्थितत्वात् तथात्वम् समाधिस्थस्य तु वाह्यविषयपरिहारेण ध्येयात्ममात्रगीचरमनस्कतया तथात्वमिति भेदः . ## त्रिश् अन्तःपरमात्मा मुखं प्रवेशद्वारं यस्य . वाह्यवस्तुपरिहारेण परमात्मविषयकतया प्रवेशयुक्ते चित्तादौ . अन्तरभ्यन्तरे मुखं यस्य . सुश्रुतोक्ते व्रणस्रावणसाधने शस्त्र भेदे नश् . %% इति सुश्रुतम् . अन्तःकरणं अविद्यावृत्तिरूपं द्वारं सुखानुभवे यस्य . स्वरूपसुखानुभवहेतुना अविद्यावृत्तिरूपान्तःकरणेन सुषुप्तौ आनन्दानुभवकारके प्राज्ञाख्ये जीवभेदे %<आनन्दभुक् चेतोमुखः प्राज्ञः>% इति श्रुतौ प्राज्ञस्य आनन्दभोगे चेतोमुस्वत्वोक्त्या तथात्वम् . मुखस्य मध्यम् अव्ययीश् . मुखस्य मध्ये इत्यर्थे अव्यश् . ## स्त्री अन्तःस्था षट्चक्रस्था मातृका अकारादिवर्णाः . तन्त्रोक्तेषु षट्पद्मस्थेषु अकारादिषु वर्णेषु . ते च वर्णा अन्तर्मातृकान्यासशब्देऽनुपदं वक्ष्यन्ते . ## पुश् अन्तःस्थाया मातृकाया न्यासः उच्चारणपूर्बकं तत्तत्स्थानेषु न्यासः . अन्तस्थमातृकावर्णानां स्मरणपूर्बकं तत्तत्स्थानेषु न्यासे . यथा %% इत्युपक्रम्य %% इति तन्त्रसारः . ## पुश् स्त्री अन्तर्गर्भाशये मृतः . गर्भाशये मृते बालकादौ %% इति सुश्रुतम् . ## त्रिश् अन्तरे भवः दिगाश् य . मध्यभवे . ## पुश् अन्तरन्तःकरणेन मनसा कल्पितोपचारैर्यागः पूजा होमश्च . तन्त्रोक्ते मानसोपचारैः पूजने, होमभेदे च . %% . तन्मयेति तदेकत्वज्ञानं सोहमिति, %% . विषयपुष्पाणि यथा . अमायामनहङ्कारमरागमगदं तथा . अमोहकमदम्भञ्च अनिन्दाऽक्षोभकौ तथा . अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः . अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः . दया पुष्पंक्षमा पुष्पं ज्ञानं पुष्पञ्च पञ्चमम् . इत्यष्टसप्तभिः 15 पुष्पैः पूजयेत् परदेवताम् . अथ होमः . %<आत्मानमपरिच्छिन्नं विभाव्यात्मानमन्तरा परमात्मज्ञानमेकस्वरूपं संविभाव्य च . चतुरस्रं तु चित्कुण्डमानन्दमेखलायुतम् . अर्धमात्राकृतिर्योनिस्तया चैव विभूषितम् . नाभौ ध्यात्वा तन्मयस्थज्ञानाग्नौ जुहुयात् यथा . मूलान्ते नाभिचैतन्यरूपाग्नौ हविषा स्रुचा . ज्ञानप्रदीपिते नित्यमक्षवृत्तीर्जुहोम्यहम्>% . (स्वाहा इति प्रथमाहुतिः, मूलान्ते) घर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा . सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहीम्महम् . (स्वाहेति द्वितीयाहुतिः, मूलान्ते) %% . (स्वाहेति तृतीयाहुतिं जुहुयात् . ततो मूलान्ते) . %% . %% . %% इति तश् साश् %% तन्त्रम् . ## पुश् अन्तर्यामो यस्मात् . ग्रहरूपे सामापराख्ये पात्रभेदे . त्रिष्टुभः स्वारं स्वारादन्तर्यामः %% इति यजुश् 13, 55 स्वारात् साभ्नोऽन्तर्यामं ग्रहं निरमिमीतेति श्रुतेरिति वेददीपः . तच्च यज्ञियं पात्रभेदः . %% श्रुतिः %% खरोत्तरपूर्बार्धे उपांश्वन्तर्यामयोः कात्याश् 9, 1, 2, खरस्य उत्तरपूर्बार्धेईशानकोणे, उपांश्वन्तर्यामयोः पात्रयो र्योजयति सादयतीति वा तद्व्याश् . ## पुश् अन्तर्मध्येऽनुप्रविश्य यमयति स्वस्वकर्मणि इन्द्रियादीनि जीवं वा व्यापारयति यम + णिच्--णिनि . %% दित्युक्ते ईश्वरे %% वृहदारण्यकान्तर्यामिब्राह्मणोक्तेस्तस्य तथात्वम् . आत्मकेतुभिः निजव्यापारैः प्राणादिवृत्तिभिरित्यर्थः . वायौ च तस्य सर्वप्राणिषु अध्यात्मवायुरूपेण स्थितत्वात्तथात्वम् . अन्तर्गतवस्तुज्ञातरि त्रिश् . ## नश् अन्तर्यामिन ईश्वरस्य ज्ञापकम् ब्राह्मणं मन्त्रेतरवेदभागः . वृहदाण्यकान्तर्गते अन्तर्यामिनः ईश्वरस्य ज्ञापके ब्राह्मणे . तच्च 130 पृष्टे दर्शितम् . ## नश् अन्तर्गतमाच्छाद्यं लोम अच् समाश् . आच्छाद्ये लोम्नि . ## त्रिश् अन्तर्वंशे राज्ञामाभ्यन्तरगृहे नियुक्तः नियुक्तार्थे ठक् संज्ञापूर्बकविधेरनित्यत्वान्न वृद्धिः, अन्तर्वंशः नियोज्यतयाऽस्त्यस्य ठन् वा . राज्ञामन्तःपुरे रक्षणार्थं नियुक्ते कुब्जवामनादौ . ## अव्यश् वनस्य मध्यम् णत्वम् . वनसध्ये इत्यर्थे . ## अन्तरस्त्यस्य गर्भ इति वाक्ये %% पाश् अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्तिसामानाधिकरण्याभावात् अप्राप्तौ मतुप् अदुपपत्वे मस्य वः नुक् च . गर्भवत्याम् स्त्रियाम् . %% रघुः . अन्तःशब्दस्य तत्स्थलक्षणया अस्त्यर्थे मतुप् मस्य वः . अन्तःस्थपदार्थवति त्रिश् . %% अथश् 9, 4, 3, . ## पुश् अन्तःस्थित एव वाणयति उद्गारशब्दं कारयति वण--शब्दे इन् णस्य मत्वम् . (ढेकुर) इतिख्यातस्योद्गारशब्दस्य कारके अजीर्णनामके रोगभेदे . ## त्रिश् अन्तः मध्ये वर्तते वृत--णिनि . मध्यवर्तिनि . %% सिश् कौश् . ## त्रिश् अन्तः अन्तरङ्गभावम् अन्तःकरणंवा वाति गच्छति स्निग्धत्वेन वा--गतिगन्धनयोः विच् . पुत्रपश्वादिषु . ## त्रिश् अन्तर्गता अन्तःकरणे स्थिता शास्त्रवाक्यात्मिका वाणी यस्य बश् समासान्तविधेरनित्यत्वान्न कप् ह्रस्वश्च . बहुशास्त्रवाक्याभिज्ञे पण्डिते . ## त्रिश् अन्तर्वाः पुत्रादिरस्त्यस्मिन् मतुप् मस्य वः . पुत्रादिमति %% iti çø 1, 40, 7, %% bhàø . ## त्रिश् अन्तर्गतं वाष्पम् . वाह्याप्रकाशिते कण्ठपथाप्राप्ते रोदनजन्यजलकणे . बश् . तद्युक्तपदार्थे त्रिश् . %% इति . ## पुश् अन्तर्भूत्वा विगाहः . मध्यप्रवेशं . ल्युट् . अन्तर्विगाहनमप्यत्र नश् हेमश् . ## पुश् अन्तर्गता वेदिर्यत्र देशे . ब्रह्मावर्तदेशे, स च देशः आ प्रयागात् हरिर्द्वारपर्यन्तो गङ्गायमुनयोर्मध्यदेशः . वेद्या मध्यम् अव्ययीश् . वेदिमध्ये अव्यश् . श्रपणस्य पश्चादुपविशत्यन्तर्वेदि वा कात्याश् 2, 5, 11, %% तद्व्याश् %% कात्याश् 13, 3, 3 . अन्तर्वेदि विहितं कर्न्म ठन् . अन्तर्वेदिकम् अन्तर्वेदिविहिते इष्ट्यादौ कर्मणि %% मनुबचने ऐष्टिकमन्तर्वेदिकमिति कूल्लूश् . ## स्त्री पृथिव्या मध्यस्थितत्वादन्तर्वेदीव . हरिद्वारावधिप्रयागपर्यन्ते शशस्थलीति ब्रह्मावर्त इति च ख्याते देशे ## त्रिश् अन्तर्वेशे अन्तःपुरे नियुक्तः ठक् संज्ञा पूर्बकविधेरनित्यत्वात् न वृद्धिः . अन्तःपुररक्षणाय नियुक्ते कञ्चुक्यादौ . अन्तर्वेश्मिकादयोऽप्यत्र . ## अव्यश् अन्तर् + हन--ल्यप् . मध्ये हत्वेत्यर्थे %% पाश् अपरिग्रह एवास्य गतित्वेन समासः परिग्रहे तु न, %% सिश् कौश् . ## पुश् अन्तरप्रकाशो हासः . गूढहास्ये, 6 तश् . तद्वति त्रिश् . ## त्रिश् अन्तर् + धा--क्त . गुप्ते, तिरोहिते च . %% इति सिश् कौश् . ## त्रिश् अन्तो नाशः परिच्छेदो वाऽस्य मतुप् मस्य वः . अवश्यनश्वरे %% इति गीता . परिच्छेदयुक्ते सीमावति च . %% वृश् उश् . %% भाश् . स्त्रियां ङीप् . ## पुश् अन्ते समीपे वस्तुं शीलमस्य वस--णिनि सप्तम्या वा अलुक् . शिष्ये . स्त्रियां ङीप् . समीपस्थिते त्रिश् . ## स्त्री अन्तस्था वेलाऽवधिः कालो वा 6 तश् . शेषसीमायाम्, नाशसमये च . ## स्त्री शयनं शय्या शीङ्--भावे क्यप् अन्तस्य नाशार्थं शय्या चतुर्थ्यर्थे 6 तश् . मरणार्थं भूमिशय्यायाम्, तद्धेतुत्वात् श्मशाने च . अन्त एव शय्या निर्व्यापारत्वसादृश्यात् कर्मश् . मरणे . ## पुश् अन्ते निकटे सीदति सद--क्विप् . अन्तेवासिनि शिष्ये . %% इति किराश् . समीपगे त्रिश् . ## नश् अन्तरप्रकाशं सलिलम् . भूमिमध्यस्थे जले %% इति रघुश् . सत्वाभावपक्षे अन्तःसलिलमप्यत्र . अन्तर्गतं सलिलं यस्याः . अप्रकाशितजलायां सरखतीनद्यां स्त्री . सलिलस्य मध्यम् अव्ययीश् . जलमध्ये अव्यश् . अन्तःसलिलमवगाहेतेति स्मृतिः . ## पुश् अन्तःस्थितः तापः . चित्ततापे, देहमध्यतापे च . ## पुश् अन्तः स्पर्शोष्मणोर्वर्णयोर्मध्ये तिष्ठतीति स्थाक्विप् . यरलवाख्येषु वर्णेषु ते हि कादिमावमानस्पर्शानां शषसहरूपोष्यणश्चमध्यस्थाः . वा विसर्गलोपेऽन्तस्था अपि . %% पाश् शिश् . स्था--क . अन्तःस्थोऽप्यत्र मध्यस्थितमात्रे त्रिश् . भवादौ गहाश् छ . अन्तःस्थीयः मध्यस्थभवे त्रिश् . ## त्रिश् आदिश्च अन्तश्च द्वश् राजश् वा परनिपातः . आद्यन्तयोः . %% पाश् . ## पुश् अन्तस्य प्रलयस्यानलोवह्निः . प्रलयानले, अन्त्येष्टिकर्माङ्गवह्नौ च . ## पुश् अन्तं वनपर्यन्तदेशमृच्छति ç--अण् उपश् . %% भारतोक्ते पशुपालके . ## पुश् अन्ते पर्यन्तदेशेऽवशेते अव + शी--णिनि . चाण्डालादौ तस्य ग्रामान्तस्थत्वात्तथात्वम् . ## पुश् नखकेशानामन्तमवसातुं छेत्तुं शीलमस्य अव + सो--णिनि युक् च . नापिते . अन्ते वृद्धे वयसि अवस्यति निश्चिनोति तत्त्वम् . मुनिभेदे . अन्ताय स्वतोषार्थं जन्तुनाशाय अवस्यति . प्राणिहिंसके चाण्डालादौ . ## (का) स्त्री अन्त्यते संबध्यते अन्त--i . नटाभिनयनकाले तदुक्तौ ज्येष्ठभगिन्याम् . स्वार्थेके टापि अन्तिकेत्यपि . सामीप्यार्थे अव्यश् %% भागश् %% iti çø 1, 79, 11, %% bhàø . %% çø 1, 167, 9 . asya सामीप्यार्थत्वात् पदान्तरेण अव्ययीभावे . तत्तदर्थसामीप्ये वृषणावन्तिदेवगिति ऋश् 1, 180, 7 . ## त्रिश् अन्त्यते संबध्यते सामीप्येन, अन्त--घञ् सोस्यास्तीति मत्वर्थीयः ठन् . सामीप्यवति . %% %<शनैः पिण्डान्तिके पुनरिति>% %% इति च मनुः . %% रघुः . स्वार्थे ठनि सामीप्ये नश् . चूल्ल्याम नश् . ओषधिभेदे स्त्री . अन्तं शेषसीमां व्याप्नोति अन्त + कन् . पर्यन्तव्यापके त्रिश् . %% इति %<षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् . तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वेति>% च मनुः . %% साश् दश् . ## त्रिश् अतिशयेनान्तिकः अतिशायने तमप् . अत्यासन्ने वेदे तु %% तिकलोपे अन्तमोऽप्युक्तार्थे . ## पुश् अन्तिकं समीपम् आश्रयते आ + श्री--अच् . निकटस्थे, अवलम्बनस्थाने च . ## अव्यश् अन्तिक + तसिल् कलोपः अन्तिशब्दाद्वा tasil . antike ityarthe %% çø 2, 27, 13, %% bhàø . ## त्रिश् अन्ते भवः अन्त + डिमच् . अन्तभवे, चरमे च . %% हितोश् . ## त्रिश् अन्ति अन्तिके वामं वननीयं धनमस्य . निकटस्थधने %% iti çø 7, 77, 4 . %% bhàø . ## puø ante निकटे बिद्याग्रहणाय वसति वस--शतृ 7 तश् अलुक्समाश् . शिष्ये अन्तेशब्दस्य पृथक्स्थितावपि तत्सभभिव्याहारमात्रेण तदर्थता . %% किराश् . ## पुश् अन्ते निकटे विद्याग्रहणाय वसति वसणिनि 7 तश् अलुक्समाश् . शिष्ये %% मनुः %% %<आचार्योपसर्जनान्तश्चान्तेवासीति>% च पाश् . %% दशकुश् . ग्रामादेरन्तेवासिनि चाण्डालादौ त्रिश् . ## नश् अन्ते उदात्तः स्वरो यस्य . अन्तोदात्तस्वरयुक्ते पदे %% पाश् सूत्रे %% सिश् कौश् . अन्ते अन्ता वयवे उदात्तः . यादृशसमुदायस्य अन्त उदात्तः तादृशे समुदाये %% इत्यधिकारे विहिते अन्तोदात्तस्वरे, कार्षःपाक इत्यादि . %% पाश् अन्तोदात्तः . %% इति सिश् कौश् . %% इत्यधिकारे शान्तनवाचार्यप्रणीतसूत्रैः प्रातिपदिकस्यान्त उदात्तः . तानि च सूत्राणि सिश् कौश् उत्तरार्धे 551, पृष्ठादौ उपात्तानि . तादृशसूत्रोत्पात्तानां प्रातिपादिकानामन्तोदात्तता बोध्या . ## त्रिश् अन्ते पर्यन्ते वसतीति अन्त + यत् . चाण्डाले . %% मनुः %% इति कुल्लूश् . भ्लेच्छे, चण्डांलान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति नर्क्षवृक्षनदीनाभ्नीं नान्त्यपर्वतनामिकामिति %% इति च मनुः . %% %% च कुल्लूश् . म्लेच्छानां सर्वापकर्षान्तभवत्वात्तथात्वम् . अवसानभवे, %% मनुः %% कात्याश् 2, 4, 10, %% इति %% च रघुः %% कुमाश् . अवसानञ्च दैशिकं कालिकञ्च उक्तोदाहरणे यथायथं बोध्यम् अन्ताय परिच्छेदाय हितः यत् . परिच्छेदकारके वैशिषिकोक्ते विशेषपदार्थे %% इति भाषाश् प्रलये परमाणूनां गगनादीनाञ्च अन्यस्य विशेषकारकस्याभावात् विशेषस्यैव परिच्छेदकरत्वमिति तस्यान्त्यत्वम् . सुस्तायाम् स्त्री . अन्तिमे वस्तुनि त्रिश् . यथा नक्षत्राणां मध्ये रेवती, राशीनां मध्ये मीनः, वर्णानां मध्ये हकार इत्यादि . संख्याभेदे नश् %% ति भास्कृराचार्योक्ते परार्धशतभागे . गणितशास्त्रोक्ते सर्वस्य वामस्थिताङ्के %% इति लीलाश् . लग्नावघिद्वादशराशौ पुश् षष्ठेऽष्टमेऽन्त्ये भुविचेन्थिहेश इति नीलश् ताश् . %% ज्योतिश् . अन्तेभवः दिगाश् यत् . सिद्धान्तशिरोमण्युक्तायां चरजीवया युतोनायां त्रिज्यायाम् स्त्री . यथा %% . %% प्रमिताश् . ## नश् अन्ते नाशे भवं कर्म . अन्त्येष्टिक्रियायाम् . %% %% इति %% च मनुः . %% इति छाश् उपश् अग्नयेऽग्न्यर्थमृत्विजोहरन्ति पुत्त्रा वान्त्यकर्मणि इति छाश् उपश् भाश् . ## पुश् स्त्रीश् अन्त्यः सन् जायते जन--ड . शूद्रे तस्थ वर्णमध्ये शेषभवत्वात्तथात्वम् . %% इति मनुः . %% इति कुल्लूश् . शेषजातमात्रे त्रिश् . अन्त्यश्चाण्डाल इव जायते जनड . रजकादिषु सप्तषु जातिषु पुश् स्त्रीश् %% अत्रिसंहिता . %% %% च मनुः . ## पुश् स्त्रीश् अन्त्यं जन्म यस्य . शूद्रे, %% इति मनुः . शेषजातमात्रे त्रिश् . ## पुश् स्त्रीश् अन्त्या जातिर्यस्य . शूद्रे . %<शरीरजैः कर्मदोषैर्याति स्थावरतां नरः . वाचिकैः पक्षिमृगतां मानसैरन्त्यजातितामिति>% मनुः . चण्डालादौ च . %% आपश् . ## नश् कर्मश् . मीनराशौ, रेवतीनक्षत्रे च तयीः राशि चक्रस्यान्ते स्थितत्वात्तथात्वम् . ## पुश् स्त्रीश् अन्त्या योनिरुत्पत्तिर्यस्य . शूद्रे, चण्डालादौ च %<शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनय>% इति मनुः . @<[Page 207b]>@ ## puø strãø कर्मश् . शूद्रे . पदवाक्यादेरवसानस्थिताक्षरे पुश् . ## पुश् कर्मश् . शब्दालङ्काररूपे अनुप्रासभेदे (178) पृष्ठेऽस्य विवरणम् . ## पुश् स्त्रीश् %% इति मनूक्ते निषादस्त्रियां चण्डालजाते (मुरदाफरास) इति ख्याते सङ्कीर्णवर्णे स्त्रियां ङीप् . %% इत्यङ्गिरसोक्तचाण्डादिषु च . %% इति अङ्गिरःस्मृतिः . ## पुंनश् कर्मश् . चतुर्थाश्रमे भिक्षुरूपशेषाश्रमे . ## पुश् अन्त्याश्रमोऽस्त्यस्य इनि . चतुर्थाश्रमयुक्ते . ## स्त्री कर्मश् . अन्त्येष्टौ साग्निकस्य मृतस्य देहसंस्कारके यज्ञभेदे %% इति भट्टिः . ## स्त्री अन्ति अन्तिकस्य वा ऊतिः रक्षणम् अव--क्विप् कलोपः . आसन्नरक्षणे %% ऋश् 1, 138, 1 . ## स्त्री अन्तेभवा इष्टिः . साग्निकस्य मृतस्य देहसंस्कारार्थमिष्टिभेदे तत्समत्वात् निरग्नेर्दाहमात्रसंस्कारे च . %% इति शुश् तश् स्मृतिः . ## नश् अन्त्यते देहो बध्यतेऽनेन अति--बन्धने करणे ष्ट्रन् . देहबंन्धने--%% . इति वैद्यकोक्तपरिमाणवति नाडीभेदे . %% सुश्रुतम् . %% %% सुश्रुतम् . ## पुश् अन्त्रस्य कूजः शब्दभेदः . अन्त्रविकूजने %% सुश्रुतम् . ## अन्त्रस्थं दोषं पाचयति . त्वचिसारे निर्यासविषे औषधिभेदे %% इत्युपक्रम्य . दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयमित्यभिधाय %% इति विशेषतः स्थावरस्य स्थानमुक्त्वा %% 252 पृश् सुश्रुते उक्तम् . विवरणं विषशब्दे दृश्यम् . ## नश् आन्त्रिकं छिद्रमार्गेण धौतं निर्मलधारिणा . तस्य खण्डान् संविधाय वेसवार (वेसम) युतान् पचेत् . निःसारं विरसोद्गारमन्त्रमांसमुदाहतमिति वैद्यकोक्ते पक्वमांसभेदे आन्त्रिके . ## पुश् अन्त्रनिमित्ता वृद्धिः . सुश्रुतोक्ते रोगभेदे स च रोगः मुश् 289 पृश् सुश्रुते दर्शितो यथा %% इति . %<षण्मासानुपयुज्यैतमन्त्रवृद्धिं व्यपोहति>% सुश्रुतम् . ## स्त्री अदि + बन्धने ण्वुल् . नाट्योक्तौ ज्येष्ठभगिन्यामित्यमरटीकायां नीलकण्ठः . ## स्त्री अन्द्यते बध्यतेऽनेन अदि + कू . निगडे स्त्रीपादभूषणभेदे च . स्वार्थे कन् %% ह्रस्वः . अन्दुकोऽप्यत्र स्वार्थिकप्रत्ययस्य प्रकृतितो लिङ्गवचनातिक्रमस्य देवताशब्दादौ दर्शनात् पुंस्त्वम् . ## दोलने अदश् चुश् उभश् सकश् सेट् . a(à)न्दोसयति ते आन्दुदोलत्--त . ल्युट् . a(à)न्दोलनम् %% त्युद्भटः . a(à)न्दोलितः . चुरादेराकृतिगणत्वनायमुत्प्रेक्षितः स च दीर्घादिः . आन्दोलत् क दोलने इति कविकल्पद्रुमोक्तेः ह्रस्वान्त इत्यन्ये तन्मूलं मृग्यम् . ## दृष्टिविघाते अदश् चुश् उभश् धात्वर्थगृहीतकर्मकत्वादकर्मकः सेट् . अन्धयति--ते आन्दिधत्--त . अन्धयन् अन्धितः . %% साश् दश् . दृष्टिरत्र नेत्रेन्द्रियजं प्रत्यक्षं विवेकज्ञानञ्च तद्विघाताश्रयस्य कर्तृत्वम् . ## त्रिश् अन्ध--अच् . नेत्रद्वयशून्ये एकचक्षुर्हीने तु नास्य प्रयोगः अनुपहतनेत्रान्तरेण तस्य दर्शनसम्भवात् . अन्धश्च द्विविधः जन्मान्धः, उत्पत्तौ नेत्रद्वयवानपि रोगादिना उपहतनेत्रद्वयश्च उभयत्रैव तत्प्रयोगात् . %% %% च मनुः . %% %% तथेति स्मृत्यन्तरम् %% व्युश् गदाश् %% इति साश् दश् . चक्षुःसत्त्वेऽपि आलोकादि सहकारिकारणान्तराभावेन दृष्टिराहित्येऽपि अस्य प्रयोगः . यथा %% इति देवीश् . तत्र पेचकानां दर्शने आलोकाभावस्यैव सहकारितया तेषां दिवान्धत्वम् . कपोतादीनां तु सूर्यालोकाभावेऽपि दीपाद्यालोकान्तरसद्भावे रात्रावन्धता . मनुष्याणान्तु दिवा सूर्यालोकात्, रात्रौ दीपाद्यालोकात् उभयत्र दृष्टिमत्त्वान्नान्धत्वम् . विवेकज्ञानशून्ये %% वेणोश् %% गङ्गास्तोत्रम् . %% साश् दश् %% गुरुनतिः . परिव्राजकभेदे, तस्य %% त्यादि श्रुत्या वाह्यवस्तुदर्शनशून्यचक्षुःशून्यत्वोक्तेरन्धत्वम् अतएव %% इत्यनेन तस्यान्धत्वं परिभाषितम् . नष्टद्रवलाभालाभोपयोगितया ज्योतिषपरिभाषिते राशिभेदे च . %% इति तथा च मेषादिषु दिवा नष्टद्रव्यस्य लाभः तत्र ग्रहीतुश्चौरस्य दिवान्धत्वात् . मिथुनादिषु तु रात्रौ नष्टद्रव्यस्य लाभः तत्र ग्रहीतुश्चौरस्य रात्रावन्धत्वात् अन्यत्र नष्टस्य न लाभ इत्येतत्परतया तत्रान्धत्वम् भाक्तम् . अन्धयतीत्यन्धम् अन्ध--चुश् प्रेरणे णिच्--अच्, अन्ध--करणे अच् वा . तमसि अन्धकारे %% श्रुतिः . यथार्थ ज्ञानावरके वेदान्तिमतसिद्धे अज्ञाने च %<आसीदिदं तमोभूतमिति>% मनौ %% %% च पुराणे तमःशब्देनाज्ञानस्यैवाभिधानात्तथात्वम् . जले नश् मेदिश् . तस्य मनुष्याणामन्धकारित्वात्तथात्वम् तेषां हि जलमध्ये उन्मीलितनेत्राणामपि न दर्शनमित्यनुभवसिद्धम् . ## पुश् अन्ध--ण्वुल् . दैत्यभेदे स च दैत्यः दितौ कश्यपादुत्पन्नः तस्य वरेण महादेवैरबध्यतामापेदे यथोक्तं हरिवंशे 145 अश् %% इति %% कादश् . अन्ध एव अन्धकः स्वार्थे कन् . मुनिभेदे स च वृहस्पतिज्येष्ठभ्रातुः उतथ्यात् ममतायामुत्पन्नः वृहस्पतिशापादन्धत्वमापेदे . तस्य जात्यन्धत्वात् दीर्घतमा इति नामान्तरं तत्कथा bhàø àø paø 104 aø %% iti . यादवभेदे च %% . इति हरिवंशे 38 अश् . %% हरिवंशः . ## पुश् 6 तश् . महादेवे तस्य तन्नाशकत्वात्तथात्वम् यथा हरिवंशे 146 अश् %% . अन्धकहन्त्रादयोऽप्यत्र . अन्धकस्यान्धकारस्य रिपुरपसारकत्वात् . सूर्ये; चन्द्रे, वह्नौ, च पुश् . ## पुश् अन्धक इव वर्तते वृत--अच् . पर्वतभेदे गहाश् छ . अन्धकवर्तीयस्तद्भवे त्रिश् . ## पुंनश् अन्धं करीति कृ--अण् उपश् सश् . तमसि तच्च तेजोद्रव्यसामान्याभावरूपमिति नैयायिकाः . नीलं तमोधावतीति प्रयोगात् नीलरूपवत् धावनादिक्रियावच्च द्रव्यान्तरम्, आलोकस्य अन्यत्र चाक्षुषप्रत्यक्षे सहकारित्वेऽपि तत्प्रत्यक्षे पेचकप्रत्यक्षैव न सहकारिता वस्तुस्वाभाव्यादिति भेद इति मीमांसकादयः . %% कुमाश् %% मृच्छश् %% रघुः . अन्धकारस्य दृष्टिविघातकत्वं मनुष्याणामेव तेषामेवालोकसहकारेण दर्शनोदयात् उन्दुरादीनान्तु तदभावेऽपि दृष्टेरुदयात् . ततश्च आलोकरूपसहकारिविघटनेनास्य दृष्टिरोधकत्वमवसेयम् . यथार्थज्ञानविरोधिनि वेदान्तिमतसिद्धे अज्ञाने च . ## त्रिश् अन्धकार + प्राचुर्ये मयट् . प्रचुरान्धकारे . ## पुश् अन्धकः तदाख्यस्यासुरस्यारिः 6 तश् . शिवे अन्धकरिपुशब्देऽस्य विवृतिः . ## पुश् अन्धकस्य असून् हरति हृ--क्विप् तुक् च, अन्धकस्यासुरस्य असुहृत् रिपुर्वा 6 तश् . महादेवे . ## पुश् अन्धयतीत्यन्धः स चासौ कूपः . सान्धकारे कूपे . अन्धः कूपो यत्र 7 बश् . नरकभेदे यथा यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथोव्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति .. तत्रह्यसौ तैस्तैर्जन्तुभिः पशुमृगपंक्षिसरीसृपैर्मशकयूकमत्कुणमक्षिकादिभिः, ये के चाभिद्रुग्धास्तैश्च सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ईति भागश् 5 स्कश् . अन्धस्य दृष्ट्यभावस्य कूप इव . मोहे . सहि सर्वदृष्ट्यभावस्याकरः इति तस्य तथात्वम् . ## नश् अन्धःक्रियतेऽनेन च्व्यर्थे कृ--करणे ख्युन् . अन्धकरणसाधने . ## नश् अन्धयति अन्ध + अच् ताम्यति अनेनेति तम--करणे--असि कर्मश् अच् समासान्तः . निविडान्धकारे, तद्युक्ते नरकभेदे च . ## नश् तम एव तामसं प्रज्ञाश् स्वार्थेअण् अन्धयतोति अन्धं कर्मश् . निविडान्धकारे . ## नश् तमिस्रा तमस्ततिः तमिस्रैव तामिस्रम् अन्धवतीत्यन्धम् कर्मश् . निविडान्धकारे . अन्धम् अन्धकारकं तामिस्रं यत्र 7 बश् . नरकविशेषे पुश् नश् . %% मनुना गणितेषु एकविंशतिनरकभेदेषु द्वितीये नरले तत्स्वरूपम् . यस्तु परवित्तापत्यकलत्राण्यशहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकै स्तामिस्रे नरके बलान्निपात्यते .. अनशनानिपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादितएकदैक मूर्छामुपयाति तासिस्रप्राये .. एवमेव अन्धतामिस्रे . यस्तु वञ्चित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमार्नमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति इति भागश् 5 स्कश् .. सांख्यशास्त्र प्रसिद्धे भयविशेषविषयकेऽभिनिवेशे पुश् . तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः इति साश् काश् . अभिनिवेशस्त्रासः दिव्यादिव्यशब्दविषयत्वेन दशविषयकत्वात् अणिमाद्यष्टविधैश्वर्यविषयत्वाच्चाष्टादशधा . तथा हि देवाः खल्वणिमादिकमष्टविधमैश्वर्यमामाद्य दश शब्दादीन् भुञ्जानाः %<शब्दादयो भोग्यास्तदुपायाश्चाणिमादयोऽस्माकं असुरादिभि र्मास्म उपघानिषतेति बिभ्यति तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयत्वादष्टादशधेति>% साश् कौश् . वेदान्तिमतसिद्धे %% रूपे अज्ञाने च . ## नश् अन्धस्य भावः . नेत्रघाते चक्षुषः स्वग्राह्यासामर्थ्ये %% इत्यादि साश् काश् (49) व्याख्याने कौमुद्याम् बाधिर्यं कुष्ठितान्धत्वजडताऽजिघ्रता तथा . मूकता कौण्यपङ्गुत्वक्लैव्योदावर्तमन्दता इत्यादिना श्रीत्रादीनां क्रमेण इन्द्रियाणां घातोदर्शितः . ## स्त्री 384 सुश्रुतोक्ते बालग्रहभेदे %% त्युद्दिश्य . %% तल्लक्षणमुक्तम् . ## स्त्री अन्धं दृष्ट्यभावं मुष्णाति मुष--ण्वुल् दीर्घः . देवताडवृक्षे तत्सेवने हि चक्षुष्मत्ता भवतीति वैद्यकप्रसिद्धम् . ## त्रिश् अनन्धोऽन्धोभवति भू--च्व्यर्थे स्विष्णुच् . अन्धीभवितरि . ## त्रिश् अन्ध च्व्यर्थे भू--खुकञ् . अन्धीभवितरि ## नश् अद्यते अद--असुन् नुम् धश्च . ओदने . अमृतान्धसोदेवाः . %% किराश् %% यजुश् 19, 75 . ## पुश् अन्धोऽहिरिव . (कुचिया) इति प्रसिद्धे मत्स्ये . ## पुश् अन्धं सूर्यप्रकाशरहितत्वादप्रकाशं वर्त्म यत्र . वायोः सप्तमे स्कन्धे . %% पुराश् . ## नश् कर्मश् अन्येभ्योऽपीति दीर्घः . निविडान्धकारे . रजन्यान्तु स्त्री . ## स्त्री अन्धयति अन्ध--प्रेरणे णिच् ण्वुल् . द्यूतक्रीडायाम् तया हि जनः अन्धैव विवेकशून्यः क्रियते . सर्षप्याञ्च तस्याश्चात्यन्तसेवनात् दृष्टिक्षयः वैद्यकप्रसिद्धः . ## पुश् अन्ध--कु . कूपे . कूपतुल्यच्छिद्रवत्त्वात् पुंचिह्ने च . %% इति शाश् तिश् . अन्धुर्लिङ्गमिति शब्दाश् चिश् . ## पुश् अन्ध--उलच् . शिरीषवृक्षे . तत्पुष्पदर्शनात् वियोगिनामन्धत्वात्तथात्वम् . ## पुश् अन्ध--रन् . देशभेदे स च देशः . %% .. वैदेहेन कारावरस्य स्त्रियामुत्पादिते अन्त्यजभेदे च . व्याधभेदे इति काश्यपः . ## नश् अनित्यनेन अन--नन्, अद्यते इति अद--क्त वा %% पाश् निर्देशात् अन्नार्थतया न जग्धिः . ओदने, स्विन्नान्ने, %<शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यनुच्यते . आमं तु वितुषं ज्ञेयं स्विन्नमन्नमुदाहृतम्>% इति वसिश् स्मृश् . अन्नमूलं हि जीवनमित्युक्तेः तेषां प्राणहेतुत्वात्तथात्वम् . तत्रामान्नेऽपि अन्नशब्दप्रयोगः %<आमान्नं हरये दत्त्वा पक्वं कृत्वाथ खादयेत् . षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिरिति>% पुराणे %% इति विष्णुसूत्रे, आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा इति मानवे च तत्र प्रयोगात् स्विन्नमन्नमुदाहृतमिति वशिष्ठोक्तिस्तु परिभाषार्था न तु तन्मात्रस्यैवान्नताबोधनार्था . अतएव %% इत्यादिनिषेघे आमान्नभक्षणस्यापि ग्रहणम् अन्नानि च विविधानि %%! इत्युपक्रम्य अष्टादशविधानि धान्यान्यभिधाय %% दित्यनेन पद्मपुराणे अन्नबर्जनव्रते तेषां वर्जनीयत्वाभिधानात् अष्टादश धान्यानि च धान्यशब्दे वक्ष्यन्ते %% इति श्रुत्या %% श्रुत्यन्तरोक्तं मनसोऽन्नमयत्वं यत् समर्थितं तत् सर्वप्रकारान्नविकारत्वेनैव . ततश्च %% इत्यादौ निषिद्धतापि सर्वेषाभेव . %<शूद्रेषु दासगोपालकुलमितार्धसीरिणः . भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदये>% दित्यादावपि दासादेर्भोज्यान्नताप्रतिप्रसवः अष्टादशान्नविषयएव दासादयश्च संकीर्णजातिभेदाः पराशरोक्ता वेदितव्यास्ते च तत्तच्छब्दे दर्शयिष्यन्ते . %% संवर्तवचनन्तु आपदि शूद्रान्ननिवृत्तानामपि भक्ष्यतार्थम् . %% हारीतवचने अशूद्रान्नभुजामिति विशेषणात्तथावगतेः एवमेव प्राश् विश् . %% इति श्रुतौ अन्नस्य सर्वौषधिरूपत्वोक्तेः सर्वेषांव्रीह्याद्योषधीनामन्नत्वं व्यक्तमुक्तं %% श्रुतौ च ओषधिजमात्रस्य अन्नत्वमुक्तम् %% इति तन्निरुक्तिरपि श्रुतौ दर्शिता . पृथिव्यां, तस्याश्च अन्नहेतुत्वादन्नशब्दवाच्यता . %% %% छाश् उपश् श्रुतेश्च . अत एव भाष्यकृता %% इति श्रुतौ इदमा तेजोबन्नात्मिकाया देवतायाः परामर्शः इत्युक्तम् . उदके च निरुक्तश् तस्य च %% मनुना अन्नहेतुत्वोक्तेस्तथात्वम् . तथाऽनिति प्राणित्यनेनेति व्युत्पत्तेः उदकस्य प्राणहेतुत्वादन्नत्वम् %<आपोमयः प्राण>% इत्युक्त्वा तत्समर्थनाय आपः पीतास्त्रेधा विधीयन्ते तासां यःस्थविष्ठोधातुस्तन्मूत्रं योमध्यमः तल्लोहितं योऽणिष्ठः स प्राण इति छान्दोग्येऽपां प्राणहेतुत्वमुक्तम् . तथा %<षोडशकलो वा असौ पुरुषः>% इत्युपक्रग्य %% इति तत्रैव जलपानाभावे प्राणविच्छेद उक्तः . प्राणानन्दहेतुत्वाद्वा अन्नस्य तथात्वम् यथा आपो वा अन्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयत्ते प्राणाः अन्नं कणीयो भविष्यतीति अथ यदा सुसुष्टिर्भवति आनन्दिनः प्राणाः भवन्ति अन्नं बहु भविष्यतीति छाश् उपश् . सूर्ये पुश् सिश् कौश् तस्य अन्नहेतुवृष्टिहेत्वात्तथात्वम् %<आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा>% इति मनुना तद्धेतुत्वोक्तेस्तथात्वम् भोगसाधने उपकरणे, नश् %% मनुः . भक्ष्यद्रव्ये च %% मनुना जङ्गमस्याप्यन्नत्वोक्तेः . ## नश् 6 तश् . अन्नपाकशब्दे वक्ष्यमाणे अन्नमलभेदे . ## पुश् अन्नस्य ब्रीह्यादेः स्वल्पं कोष्ठमिव अल्पार्थे कन् . (कुटी) इति ख्याते धान्यादेः स्थापनस्थाने . ## त्रिश् अन्नं ददाति दा--क . अन्नदातरि %% इति मनुः . अन्नपूर्णाख्यदेवीभेदे स्त्री तत्पूजादि अन्नदाकल्पग्रन्थे दृश्यम् . ## पुश् अन्नेन पालितो दासः . अन्नमात्रलाभेन प्राप्तदासत्वे भक्तदासे (पेटभाता) अन्नस्य दासमात्रे च, %% इति भारते पुरुषस्य अन्नहेतुनैव दांसत्वोक्तेः . ## पुश् अन्नस्य भोजनप्रतिग्रहादिकृतः दोषः पापविशेषः धातुवैषम्यं वा . अभक्ष्यान्नभक्षणजनिते अग्राह्या न्नपतिग्रहजनिते च पापहेतौ अपथ्यभोजनजधातुवैषम्यकृते च दोषभेदे %<आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति>% मनुः . अभक्ष्याण्यन्नानि द्विविधानि स्मृत्यादौ निषिद्धतया उक्तानि, तानि च अभक्ष्यशब्दे वक्ष्यन्ते . वैद्यके रोगनिदानतया उक्तानि च, तानि धातुवैषम्यसम्पादनद्वारा रोगनिदानतया वैद्यके प्रसिद्धानि यथा मन्दाग्नेः गुर्वन्नादीनि . ## पुश् 6 तश् . अन्नस्य ब्रीह्यादेर्लौकिकदहनेन विक्लित्त्यनुकूलव्यापाररूपे पचने, भुक्तान्नस्य जठरानलेन रसरक्तादिरूपालरापादने च तत्र लौकिकपाकः चूल्ल्युपरिस्थापनपूर्बाधःसन्तापनादिर्लोकसिद्धः . जाठरपाको यथा पदार्थादर्शे योगार्णवे . %<आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु पृथक् किट्टं पृथग्जलम् . अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि . जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः . वायुना ध्मायमानोऽग्निरत्युष्णं कुरुते जलम् . अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः . द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग्जलम् . रसेन तेन ता नाडीः प्राणः पूरयते पुनः . प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः . रसः स नाडीमध्यस्थः शरीरे चोष्मणा भृशम् . पच्यते पच्यमानस्तु भवेत् पाकद्वयं पुनः . चर्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते>% इति त्वगादिधातुपाकस्तु 49 पृष्ठे उक्तः . ## नश् अन्नस्य अभ्यवहार्यमात्रस्य पानमुगभोगः . यावददनीयादिभक्षणे, %% इति प्रतिज्ञाय %% सुश्रुते उक्तत्वात् सर्वेषामन्नपानत्वम् . ## अन्नं पूर्णं यया . देवीभेदे अन्नपूर्णे! सदापूर्णे! शड्कर प्राणबल्लमे! . ज्ञानवैराग्यसिर्ध्यथं भिक्षां मे देहि पार्वतीति, शङ्कराचार्यः . एषा च काशीश्वरगृहिणी काशीखण्डे एतस्याभूरिशो वर्णनम् . ## स्त्री भैरवीभेदे, तन्त्रसारेऽस्या विवरणम् . अन्नपूर्णायामपि %% शङ्कराचार्यः . ## नश् प्रकृष्टं विधानेन प्रथममाशनं प्राशनं 6 तश् . षष्ठाष्टममासादौ वालकादेर्विधानेन प्रथममन्नभोजने . %<षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले>% इति मनुः . ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि . %% इति स्मृत्यन्तरम् . षष्ठ इति मुख्यकल्प इति रघुश् . तत्रायं विशेषः कृत्यचिन्तामणौ . %% मुनिः . तत्र विहिततिथ्यादि यथा पष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे . प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरैराग्नेयाप्पतिपैत्र्यभैश्च नितरामन्नादिभक्षः शुभ इति, भुजश् भीश् . प्राजेशादयश्च रोहिण्यादयः 4, 5, 7, 8, 27, 1, 22, 23, 13, 14, 15, 16, 17, 18, 12, 21, 26, 3, 20, 10, . तथाचैतन्मितानि नक्षत्राणि तत्र . विहितानि . तत्र वर्ज्यानि . द्वादशीसप्तमीनन्दारिक्ताषु पञ्चपर्वसु . बलमायुर्यशोहन्यात् शिशूनामन्नभक्षणम् . कृत्यचिश् . %% दित्युक्तेर्नक्षत्रवेधस्यापि तत्र वर्ज्यता . ## त्रिश् अन्नार्थं भक्तः दासः . अन्नमात्रदानेन प्रतिपादिते दासभेदे भक्तदासे विवृतिरस्य दासशब्दे दृश्या . ## पुश् अन्नस्य विकारः अन्न + विकरार्थे मयट् . स्थूलशरीरे . स्थूलशरीरस्य अन्नविकारत्वादन्नमयत्वम् अतएवोक्तम्, %% वृद्धोक्तिः %% इति श्रुतौ अन्नरसत्वोक्तेस्तस्य अन्नमयत्वम् . %% इति श्रुतौ च देहस्यान्नषयत्वे प्रकारोदर्शितः .. अन्नविकृतिमात्रे त्रिश् . %% इति श्रुतिः विवरणं कोशशब्दे . अन्नप्रकृतमुच्यतेऽस्मिन् %% पाश् मयट् . अन्नप्रचुरे यज्ञादौ %% इति सिश् कौश् . ## नश् पुश् अन्नस्य मलः किट्टः . निस्सारितरसभागभेदें (सिटि) इति ख्यातेऽन्नकिट्टे %% इति सिश् कौश् . सुरायाञ्च %% प्राश् विश् स्मृतिः . ## पुश् अन्नस्य रसः सारांशः स्वादो वा . भुक्तस्य अन्नस्य सारांशे %% इति श्रुतिः अपथ्यैः सह संभुङ्क्ते व्याधिरन्नरसे यथेति वैश् . रसस्तु जठरानलेनान्नस्य परिपाकात् कश्चित् सारांशः . अन्नपाकशब्दे तद्विवरणम् . अन्नस्यास्वादे च . ## पुश् अन्नस्य विकारः . शोणितादिषु सप्तसु धातुषु %% न्यायात् चरमधातावेवास्य प्रयोगोपाधित्वात् चरमे धातौ शुक्रे राश् निश् . शुक्रोत्पत्त्यर्यमेव हि क्रमशःशोणितादिपाकात्तस्य प्राधान्यम् . अत एव %% इति श्रुतौ अन्नतो रेतस उत्पत्तिर्दर्शिता सा च परम्परयैव . ## त्रिश् अन्नमत्तुं शक्नोति अद--अण् उपश् . अन्नभोजनसामर्थ्यवति दीप्ताग्नौ . अन्नवानन्नादोभवति य एवं विद्वानिति छाश् उपश् . %% शाश् भाश् . %% इति कात्याश् 3, 3, 5 . अन्नभक्षके त्रिश् %<टिड्ढाणञित्यादि>% पाश् सूत्रे आद्यन्तयोस्तद्धितसाहचर्यात् तद्धिताणन्तादेव ङीप् अन्यतोन, तेनातः स्त्रियां टाप् . ## त्रिश् अन्नमत्ति अद--णिनि 6 तश् . अन्नभक्षके . %% मनुः स्त्रियां ङीप् . ## नश् अन्नरूपमाद्यं भक्ष्यम् . अन्नरूपभक्ष्ये . %% यश् 3, 5, . अन्नमाद्यं यस्य . अन्नप्रभृतौ त्रिश् %% दन्तधावनमन्त्रः . %% इति मनुः . ## त्रिश् अन्नमायुर्जीवनसाधनमस्य . अन्नजीवने %% ऐश् उपश् . अन्नायुरन्ननिबन्धनायुरन्नजीवन इत्यर्थः . ## त्रिश् अन्नं वर्धतेऽनेन वृध--करणे क्विप् 6 तश् पूर्बपददीर्घः . अन्नवर्धके . अत उत्वा पितुभृतोजनित्रीरन्नावृघं praticarantyannairiti çø 10, 1, 4, . @<[Page 213b]>@ ## नश् अन्नस्य विधानेन आशनम् . अन्नप्राशनार्थे . ## त्रिश् अन--अघ्न्यादिश् य . भिन्ने, सदृशे च . %% रघुः . %<शरीरेण समं नाशं सर्वमन्यद्धि गच्छति>% हितोश् . %% माघः धन्यास्तागुणरत्नरोहणभुवोधन्यामृदन्यैव सेति साश् दश् सदृशे अन्योक्तिः मुख्यत्वेऽस्य सर्वनामता . %% याश् . %% भाषाश् . वृत्रहन्नन्येषां या शतक्रतोरिति ऋश् 8, 33, 14, अत्यस्मित् यूपे, निदधाति . रेत इति ऋश् 3, 55, 17 . द्वन्द्वेऽन्त्यस्य न तत्कार्यम्, %% इति मुश् बोश् जसि तु वा साध्यन्ये--साध्वन्याः . तस्येदमित्यर्थे छ दुक् . अन्यदीयः . ## प्रश् अन्यत् करोति कृ--उण् स्वार्थे कन् कारुकः . पुरीषकिट्टे हाराश् . अन्यस्य कारके त्रिश् . ## नश् अन्यदिव स्वव्यापराक्षमं चित्तं कर्मश् . विषयालोचनासमर्थे चित्ते . 6 तश् . अन्यमनस्के त्रिश् . ## अव्यश् . अन--बाश् यति . अन्यार्थे . %% इति गणश् महोश् स्वरादिपाठादव्ययत्वम् . ## त्रिश् अन्य + डतमैति, मुग्धबोधम् . बहूनां मध्ये निर्धारिते एकस्मिन् . न्यायमते अनेकभेदावच्छिन्नप्रतियोगिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् . यथा धटपटगृहान्यतम इत्यादौ घटादिभेदत्रयभेदो घटपटगृहेष्वेव, तद्भिन्नेषु सर्वत्र तत्त्रयभेदसत्त्वात् . अनेकत्वञ्च अपेक्षाबोधविषयत्वं तथा च यावन्तः पदार्थाः अन्यतमघटकप्रथमभेदप्रतियोगितया विवक्षितास्तावन्तएव भेदा ग्राह्यास्तथा च तावत्पदार्थभिन्नभेदवत्त्वमेवान्यतमशब्दार्थः . %% कैयटः . तेनान्यतमस्य न सर्वनामकार्यम् %% पाश् किंयत्तद्भ्योऽन्यत्र डतरादिविधानाभावान्न डतमान्तत्वम् अतोऽव्युत्पन्नत्वम् . इति भाश् प्रश् उश् . अतएव सर्वनामसंज्ञासूत्रे डतरडतमान्तयोरुक्तत्वेऽपि अन्यतरशब्दस्य पृथग्ग्रहणम् . %% सारमञ्जरी %% इति सुश्रुतम् . ## त्रिश् अन्य + डतर मुश् बोश् . द्वयोर्मध्ये निर्धारिते एकस्मिन् . न्यायमते मेदद्वयादिच्छन्नप्रतियोगिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वमधिकमन्यतमशब्दे दृश्यम् अव्युत्पन्नत्वेऽपि अस्य स्वशब्देनोपात्तत्वात् सर्वनामकर्यम् . किंयत्तद्भ्योऽन्यत्र डतराद्यभावात् अव्युत्पन्नत्वमिति भाष्यश् प्रश् उद्योतश् . शुभ्रादिश् अपत्ये ठक् . आन्यतरेयस्तदपत्ये पुंस्त्रीश् . ## अव्यश् अन्यतरस्मिन्नहनि एद्युस् . अन्यतरदिवसे . ## अव्यश् अन्य + सप्तम्याद्यर्थे तसिल् . अन्यत्र अन्यंस्मादित्याद्यर्थे . तत्र सप्तम्यर्थे %% नैश् %% नीतिश् %% इति मनुः . पञ्चम्यर्थे तु %% मनुः . ## त्रिश् अन्यतोऽन्यस्मिन् स्वेतरपक्षे भवः अन्यतस् + त्यप् . सपत्ने . %% श्रुतिः . ## त्रिश् अन्यस्य कारकः 6 तश् दुक् च . अन्यस्यकारके . ## अव्यश् अन्यस्मिन् + अन्य + त्रल् . अन्यस्मिन्नित्यर्थे . %% भाषाश् न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं निदर्शनमपेक्षते इति अन्यत्र प्रजापतिव्रतादिभ्यः इति च शारीश् भाश् . प्रकरणबलाच्च कालो देशो वा विशेष्यः तत्र कालः . %% निधनकालभिन्ने काले इत्यर्थः . उक्तोदाहरणे तु देश इति . %% पाश् उक्तेः तत्रभवानित्यादिवत् प्रथमार्थे त्रल् . प्रथमार्थे %% कौश् ब्राश् . अन्यत्र अन्ये इत्यर्थः %% कठश् उपश् . धर्मादन्यैत्यर्थः . ## अव्यश् अन्य + प्रकारार्थेथाच् . अन्यप्रकारे %% हितोश् . %% कुमाश् . निष्कारणे मेदिश् अभावार्थे च %% . ## अव्यश् अन्यथा + कृ + णमुल् . अन्यप्रकारेण कृत्वेत्यर्थे यस्य यथाकरणमुचितं ततोन्यरूपेण कृत्वेत्यर्थे . ## स्त्री अन्यथा अन्यरूपेण ख्यातिर्ज्ञानम् . यस्य यद्धर्मवत्त्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञाने . यथा ह्रदो वह्निमानित्यादिज्ञानम् तच्च भ्रमात्मकं तदभाव वति तत्प्रकारकत्वात् . तच्च विशिष्टमेकं ज्ञानं तस्यैव प्रवर्तकत्वात् तथा च शुक्तौ रजतत्वभ्रमात् रजतार्थिनस्तद्ग्रहणे प्रवृत्तिरुपजायते इति नैयायिकादयः . मीमांसकादयस्तु तत्र ज्ञानद्वयम् वह्निज्ञानं ह्रदज्ञानञ्च असंसर्गाग्रहवशाच्च तयोः विशिष्टज्ञानकार्यकारिता सति च ह्रदे वह्नेरसंसर्गज्ञाने तत्र न प्रवृत्तिरित्यतोऽसंसर्गाग्रह एव तत् प्रवर्तकः अप्रवृत्तिस्तु तदभावे इत्याहुः . वेदान्तिनस्तु धर्मिणोऽसन्निकुष्टस्थले नान्यथाख्यातिः किन्तु अलौकिकपदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते यथा इदं रजतमिति ज्ञानं तद्विवरणमध्यासशब्दे 140 पृष्ठे उक्तम् . अतोऽसत एव तत्र ख्यातिरित्यसत्ख्यातिः धर्मिसन्निकर्षस्थले तु जपासन्निकृष्टस्फटिकादौ अन्यथा ख्यातिरिति भेद इत्यङ्गीचक्रुः . ## स्त्री अन्यथा अभावे न उपपत्तिःअसम्भवः स्वाभावप्रयोज्यासम्भवे, अर्थापपत्तिप्रमाणे च तथा हि पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ दिवाऽभोक्तुर्देवदत्तस्य पीनत्वं रात्रिभोजनं विनाऽनुपपन्नम् (असम्भवि) इति ज्ञानात् रात्रिभोजनाकर्तृवृत्तिपीनत्वेन रात्रिभोजनं कलप्यते तथा च भोजनस्य पीनत्वव्यापकतया व्यापकाभावस्य च व्याप्या भावव्याप्यतया साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानात् अनुमितिरूपार्थापत्तिरुदेति . सेयमर्थापत्तिः मीमांसकमते प्रमाणान्तरं नैयायिकानां मते व्यतिरेकव्यप्तिज्ञानहेतुकानुमितिरिति भेदः . ## पुश् अन्यथा अन्यरूपेण भावः . यस्य यथारूपमुचितं तस्य ततोऽन्यथारूपेण भवने . अन्यरूपाशये च . %% छाश् उपश् भौश् ज्ञातेऽपि विषये तवानुक्तिरित्येवं रूपो भाव इत्यर्थः . ## त्रिश् अन्यथा अन्यप्रकारेण भूतः . प्रकारान्तरतां प्राप्ते . %% मुश् बोश् . ## स्त्री अन्यथाऽन्यरूपेण वृत्तिः . चित्तादेः अन्यप्रकारेण वृत्तौ, (परिणामे) अन्यथास्थितौ च . ## त्रिश् अन्यथा अन्यप्रकारेण सिद्धः . अन्यप्रकारेण सिद्धे पदार्थे, न्यायादिमते अन्यथासिद्धिरूपाणां कारणताप्रतिबन्धकानां दोषाणामाश्रये वस्तुनि च . अन्यथासिद्धानि च पञ्च तत्र घटादौ दण्डत्वादिकमाद्यम् दण्डादिरूपं द्वितीयं, कुलालजनकः तृतीयः, गगनादि चतुर्थम् रासभादि पञ्चमम्, यथोक्तं भाषायाम् %% इति .. ## स्त्री अन्यथा अन्यप्रकारेण सिद्धिः . अन्यप्रकारेण सिद्धौ न्यायाद्युक्तकारणताप्रतिबन्धकरूपे पञ्चविधे दोषे च . ## पुश् अन्योऽर्थः कर्मश् दुक् . भिन्नार्थे . 6 तश् 3 तश् वा अन्यार्थः अन्यस्यान्येन वाऽर्थे पुश् . अन्यः अर्थोयस्य अन्यार्थः भिन्नार्थके त्रिश् . %% ## अव्यश् अन्यस्मिन् काले दा . अन्यस्मिन् काले इत्यर्थे %% माघः ## स्त्री अन्या आशा दुक् . भिन्नप्रार्थने . अन्यस्वाशा 6 तश् . अन्यस्य वाञ्छायाम् अन्यलाभाशये . ## स्त्री अन्या आशीः दुक् . अन्याशीर्वादे अन्यस्य अन्येन वाशीरिति 6 तश् 3 तश् वा . अन्याशीरित्येव . अन्यस्य अन्येन वाऽशास्यप्रार्थने . ## स्त्री अन्यस्मिन् आस्था दुक् . अन्यस्मिन्नास्थायाम् अन्यस्यास्था 6 तश् . अन्यास्थेत्येव अन्यस्यास्थायाम् . ## त्रिश् अन्यमास्थितः दुक् . अन्यरूपास्थिते 3 तश् . अन्यास्थित इत्येव अन्येनास्थिते . ## त्रिश् अन्यस्यायम् गहाश् छ दुक् च . अन्यसम्बन्धिनि ## त्रिश् अन्यस्मिन् उत्सुकः दुक् . अन्यविषयोत्कण्ठिते . अन्येन उत्सुकः 3 तश् . अन्योत्सुक इत्येव तत्रैवार्थे त्रिश् . ## स्त्री अन्या ऊतिः दुक् . अन्यरक्षणे . अन्यस्य ऊतिः 6 तश् . अन्योतिरित्येव अन्यस्य रक्षणे . ## पुश् अन्यस्मिन् रागः दुक् . अन्यविषयरागे . अन्येन अन्यस्य वा रागः 3 तश् 6 तश् वा . अन्यराग इत्येव अन्यकरणके अन्यसम्बन्धिनि च रागे . ## पुंस्त्रीश् अन्यया नातृभिन्नया पुष्टः सर्वनाम्नो वृत्तौ पुंवद्भावः . कोकिले %% कुमाश् . %% माघः . ## स्त्री अन्यः पूर्वो यस्याः . पूर्वपतिमरणादौ पश्चात् कृततद्भिन्नपतिकायां पुनर्भूस्त्रियाम् . अन्यपूर्वा च सप्तविधाः यथोक्तं नारदेन %% . (उत्पन्नसाहसा उत्पन्नव्यभिचारा) . %% . स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति . कामार्थमाश्रयेदन्यम्प्रथमा स्वैरिणी तु सा . कौमारम्पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता . पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता . मृते भर्तरि तु प्राप्तान् देवरादीनपास्य या . उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता . प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा तु या . तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता इति . अन्या अपि सप्तविधाः कात्यायनेन दर्शिता यथा %% इति . अन्यपूर्बावेदनञ्च युगान्तरविषयमिति माधवाचार्यादयः नष्टे मृते प्रव्रजिते क्लीवे वा पतिते पतौ . पञ्चस्वापत्सु नारीणां पतिरन्योविधीयते पराशरवाक्यस्य तेन युगान्तरविषयकत्वस्य व्यवस्थाप्रनात् . कलियुगेऽपि तत्कर्तव्यतेति आधुनिकामन्यन्ते तत्र बलाबले तत्तद्ग्रन्थे एवावगन्तव्ये . अन्यस्वामिकमात्रेऽपि मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः . तथाप्यनन्यपूर्बेव तस्मिन्नासीत् वसुन्धरेति रघुः . ततः अर्शआदित्वादच्, अन्या पूर्वा यस्य वा . तत्परिणेतरि पुनर्भूपतौ पुश् . ## पुश् अन्यरूपो भावः . अन्यरूपभवने अन्यरूपचित्तभावे च . ब्राश् ष्यञ् . आन्यभाव्यं तद्भावे नश् . ## पुंस्त्रीश् अन्यया भ्रियते भृ--कर्मणि क्विप् . कोकिले . ## पुंस्त्रीश् अन्यया भृतः पुष्टः . कोकिले . %% रघुः . अन्यपुष्टमात्रे त्रिश् . ## त्रिश् अन्यस्मिन् मनोयस्य . स्वग्राह्यविषयपरिहारेण उत्कण्ठया व्याकुलीभावेन अन्यत्रासक्तचित्ते . वा कप् . अन्यमनस्कोऽप्यत्र त्रिश् . ## पुश् अन्यस्या मातुर्जायते जन ड 5 तश् पुंवद् . सापत्ने भ्रातरि %% इति याज्ञश् तादृशभगिन्यां स्त्री . ## पुश् अन्यस्य स्वविशेष्यस्य लिङ्गमिव लिङ्गमस्य . विशेष्यलिङ्गानुसारिलिङ्गके शब्दे . वा कप् . अन्यलिङ्गकोऽप्युक्तार्थे %% इत्यमरः . ## पुंस्त्री अन्यो वर्णः यस्य . सविजातीयवर्णे यथा ब्राह्मणस्य क्षत्रियः क्षत्रियस्य वैश्यजातिरित्यादि . ## पुश् अन्यथा प्रतिज्ञातार्थादन्यथा वदति वदणिनि . हीनप्रतिज्ञे वादिनि--प्रतिवादिनि च . %% इति नारदसंहिता . ## पुंस्त्रीश् अन्यया स्वमातृभिन्नया विवर्धितः पुंवत् . कोकिले . परवर्धितमात्रे त्रिश् . ## त्रिश् अन्यत् वैदिकाद्भिन्नं व्रतं कर्म यस्य . श्रुतिस्मृति--विहितव्यतिरिक्तकर्मकारके असुरादौ यथेष्टाचारिमानुषे च . अपद्वेषो अपह्वरोऽन्यव्रतस्य ऋश् 5, 202, अकर्मा दस्युरभि नो अमन्तुरन्यव्रतोऽमानुषः çø 10, 22, 8, . ## puø अन्या स्वाध्यायभिन्ना शाखा वेदभागभेदो यस्य . स्वाध्वायवेदशाखाभिन्नशाखाध्यायिनि %% इति दत्तकश् चश् स्मृतिः . वा--कप् . अन्यशाखकोऽप्युक्तार्थे . स्वशाखामुत्सृज्य अन्यशाखामध्येतरि च . स्वार्थे कन् . शाखारण्डे . ## त्रिश् अन्येन साधारणः . अन्येन सदृशे, %% कुश् अन्यस्य साधारण्यवति स्वपरस्वत्वास्पदीभूते साधारणे वित्तादौ . ## त्रिश् अन्य इव पश्यति अन्य + दृश--%% पाश् उक्तेः कर्मकर्तरि क्स, कर्मणि सक् इति मुश् बोश् . अन्यादृशे . क्विन् . अन्यादृगप्यत्र स्त्रियां ङीप् . कञ् . अन्यादृशस्तत्रार्थे %% इति छाश् उपश् . स्त्रियां ङीप् . ## पुश् न्यायो विचारः, सङ्गतिःऔचित्यं, प्रतिज्ञादिपञ्चकप्रतिपादकवाक्यञ्च अभावार्थे नश् तश् . विचाराभावे, सङ्गत्यमावे, अनौचित्ये, पञ्चाङ्गन्यायाभावे च न्यायशब्दार्थे त्वधिकं वक्ष्यते . नश् बश् . विचारशून्ये, औचित्यशून्ये, असङ्गते, प्रतिज्ञादिपञ्चकवाक्यशून्ये च त्रिश् . %% इति स्मृतिः . %% नारदसश् . ## त्रिश् न न्याय्यः . न्यायादनपेतभिन्ने अनुचिते . ## पुश् अन्योऽर्थः वा दुगभावः . भिन्नार्थे . अन्योर्थःअभिधेयं प्रयोजनं तास्य . भिन्नाभिधेयवाचके शब्दे भिन्नप्रयोजनके पदार्थे च त्रिश् . ## त्रिश् न न्यूनम् . हीनभिन्ने व्याप्यभिन्ने च . %% न्यायप्रकरणम् . ## त्रिश् न न्यूनं नाप्यधिकम् . समानभावप्राप्ते न्यूनाधिकतारहिते . ## त्रिश् अन्यूनः अहीनः अनतिरिक्तः नाधिकः विशेषणयीरप्येकस्य विशेष्यताविवक्षया कश् . समाने . %% स्मृतिः . अन्यूनानतिरिक्तवृत्तित्वमिति न्याश् प्रश् . ## त्रिश् अन्येद्युः अन्यस्मिन्नहनि भवः कन् उदु पधत्वात् षत्वम् . अन्यदिवसभवे . %% सुश्रुतम् . ## अव्यश् अन्यस्मिन्नहनि अन्य + एद्युस् . अन्यदिवसे इत्यर्थे %% भट्टिः %% रघुः . ## स्त्री अन्येन उढा . परकीयनायिकायाम् %% साश् दश् . ## पुश् अन्यस्मिन् स्वमातृभिन्ने उदरे गर्मे भवः उदर + यत् . एकपितृके भिन्नमातृके वैमात्रेये भ्रातरि . अन्योदर्यस्तु संसृष्टो नान्योदर्यीधनं हरेरिति याज्ञश् स्मृतिः . तथाभगिग्यां स्त्री . अन्योदरजातमत्रे त्रिश् अतएव दायभागे द्विचनव्याख्याने भ्रातृपुत्त्रादीनामपि अत्योदर्यपदार्थतया दायाधिकार उक्तः . ## त्रिश् अन्य + कर्मव्यतिहारे (एकजातीयक्रियाकरणे) द्वित्वम् पूर्बपदे सुश्च . परस्परार्थे . %% %% %% इति %% च कुमाश् कृतद्वित्वस्यापि सर्वनामता तेनान्योऽन्यस्मै इत्यादि . %% ÷àrãø bhàø . %% iti vçø uø अन्योन्यस्या एवैतच्छ्रिया प्रतिष्ठमानाय इति कौश् व्राश् %% त्युक्तलक्षणे अर्थालङ्कारभेदे नश् . %% साश् दश् . ## पुश् अन्योन्यस्मिन् अन्योन्यतादात्मस्याध्यासः आरोपः . वेदान्तिमतसिद्धे परस्परतादात्मारोपे यथा अन्तःकरणे चेतनाध्यासः, चेतने वा अन्तःकरण तादात्माध्यासः %% इति वृद्धाः . ## पुश् अन्योन्यस्मिन् अन्योऽन्यस्य अभावः . भेदे . भेदो हि यथा घटे पटस्य, तथा पटे घटस्य सदाऽस्ति, संसर्गाभावस्तु नैवं, घटे भूतलस्याभाचेऽपि भूतले घटस्य कदाचित् सत्त्वसंभवेन सदाभावाभावात् . %% इति भाषाश् तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वम् अन्योन्याभावत्वमिति मुक्ताश् . तच्च अखण्डोपाधिरिति नान्योन्याश्रयः इति तु नव्याः . ## त्रिश् अन्योन्यमाश्रयतीति आ + श्रि--अच् . परस्परसापेक्षे . न्यायमते तर्कविशेषे पुश् . स च एकस्य ज्ञानादिजननाय यथाऽन्यज्ञानाद्यपेक्षा तथातस्य ज्ञानादि जननायेतरस्य ज्ञानापेद्यक्षेति स्वापेक्षापेक्षित्वनिमित्तकोऽनिष्टः प्रसङ्गः . अपेक्षा च ज्ञप्तौ, उत्पत्तौ, स्थितौ च ग्राह्या तत्र ज्ञप्तौ घटोऽयम् यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्घटभिन्नः स्यात् तत्र स्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत स्वापेक्षापेक्षिज्ञानत्वात् स्वापेक्षित्घटज्ञानरूपविषयस्य तज्जनकज्ञानविषयाद्भेदरूपमनिष्टञ्च सज्येत अतोघटस्य घटभेदप्रसङ्गोऽनिष्टः . उत्पत्तौ यथा घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदैतद्घटभिन्नः स्यादित्यादि . एतद्घटस्य उत्पत्तौ एतद्घटजन्यसापेक्षत्वे कारणस्य कार्याद्भेदनियतया एतद्घटस्य एतद्घटभेदरूपोऽनिष्टःप्रसङ्गः . स्थितौ यथा घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तदा तथात्वेनोपलभ्येत न च तथा उपलभ्यते तथात्वे च घटस्य घटवृत्तित्वापक्षिरनिष्टा प्रसज्येत . एतेषु ज्ञप्तिविपयतयैव प्रायशोऽनिष्टप्रसङ्गः . सर्वत्र तन्मूलकमेव स्वग्रहसापेक्षग्रह सापेक्षग्रहकत्वमन्योन्याश्रयत्वं तत्र तत्र व्यवह्रियते . अतएव परस्परज्ञानसापेक्षज्ञानाश्रयोऽन्योन्याश्रय इति स्मार्तैरुक्तम् . एवञ्च अन्योन्यपदस्य तज्ज्ञाने, तदुत्पत्तौ, त्तस्थितौ च लक्षणा तदाश्रयः अन्योन्याश्रय इति त्रितयसाधारणः विग्रहः . @<[Page 217b]>@ ## त्रिश् अनुगतमक्षमिन्द्रियं गतिसश् . प्रत्यक्षे, अनुपदे, अनुगते च . अक्ष्णः ममीपम् अव्ययीश् टच्समाश् . चक्षुर्निकटे अव्यश् . ## पुश् अनूचोभावः . पश्चाद्गन्तृत्वे, आनुगत्ये . ## त्रिश् अनु + अन्च--क्विन् . अनुगामिनि, स्त्रियां ङीप् . %% ऋश् 1, 113, 2, अनूची अन्वञ्चन्त्याविति भाश् . %% शश् ब्राश् . पशुश्चान्वक् कात्याश् 6, 5, 6 . अनु पश्चादञ्चतीति तद्व्याश् . अनुपदे नश् अव्यश् अमरः . %% रघुः अनुपदं यथावित्यर्थः स्वरादेराकृतिगणत्वेन तद्गणीयः अनुमाने अव्यश् प्रोश् मनोश् . ## त्रिश् अन--वनिप् . अनुगन्तरि . %% ताश् ब्राश् स्त्रियां ङीप् . भाष्यकृता तु अनुपूर्बाद्वातेरेतद्रूपमित्युक्तम् . तेन अनु + वा--क पृश् रूपसिद्धिः . स्त्रियां टाप् . ## पुश् अनु + इण्--भावे अच् . सन्ततौ, अनुगतौ, %% भागश् . वृत्तौ, आनुकूल्ये, कार्ये--कारणस्यानुसरणे, कार्यसत्तापादकस्वसत्ताकस्य कारणस्य कार्ये स्थितौ, स्वसत्तानियतसत्तावत्कार्यसंबन्धे, च . कर्तरि अच् . वंशे तस्य पूर्बपुरुषदेहावयवानुगमनात्तथात्वम् . %% इति %% इति %% इति %% च रघुः पदानां, स्वोपस्थाप्यपदार्थानां वा परस्परसंबन्धे . %% इति साश् दश् %% इति सिश् कौश् . %% इति साश् दश् . तत्सत्त्वे तत्सत्त्वरूपे %% साश् दश् . अन्वेति इन्द्रियम् कर्तरि अच् . प्रत्यक्षे, %% मनुः . अनुगतमात्रे त्रिश् . %% इति भट्टिः अनुगतजनशून्ये इत्यर्थः . ## पुश् एकपदार्थे धर्मिणि अपरपदार्थस्य अन्वयं सम्बन्धं बोधयति आकाङ्क्षादिना, बुध--णिच्--अण् उपश् सश् . शब्दज्ञानजन्ये शाब्दबोधरूपानुभवभेदे . स च बोधः न प्रत्यक्षं नाप्यनुमेति नैयायिकाः . किन्तु ततोविलक्षणकारणकत्वाद्भिन्न इति यथोक्तं प्रकाशिकायाम् . शब्दो यदि स्वार्थस्यानुभवे भवेद्धेतुस्तर्हि प्रात्यक्षिकएवौपनायिके, तत्र नाकाङ्क्षाद्युपयोगः, तद्भिन्ने चेदानुमानिक एव न च तत्र सद्यः, साकाङ्क्षत्वादिधीमात्रेण, व्याप्तिबोधस्याप्यधिकस्यापेक्षणादित्याशङ्काममनेतुमन्वयवोधनामकमनुभवातरं दर्शयति . %% . शाब्दधियः प्रत्यक्षत्वाभ्युपगमे प्रत्यक्षादिसामान्यं प्रति शाब्दसामग्र्याः प्रतिबन्धकत्वासम्भवात्, शाब्दान्यप्रत्यक्षत्वाद्यवच्छिन्नं प्रति तस्यास्तथात्वमपेक्ष्य शाब्दधियः प्रत्यक्षाद्भिन्नत्वकल्पनायामेव लाघवाच्च . लिङ्गजन्यत्वेनान्वयबुद्धेरनुमितित्वसिद्धावनायत्त्या शाब्दान्यानुमित्यां तत्सामग्र्याः प्रतिबन्धकत्वं वाच्यमतो लिङ्गजत्वमेव शाब्दधियः खण्डयति . %% . गवादावस्तित्वादेरनुभवार्थं न तावदस्तित्वबाधविरहरूपं लिङ्गं बाधनिश्चयाभावेनान्यथासिद्धस्य योग्यतानिश्चयस्यानावश्यकत्वात् योग्यतामात्रलिङ्गकसंसर्गानुमानस्यान्वय बुद्धित्वे घटः कर्मत्वमित्यादिस्थलीयस्यापि तस्य तथात्वापाताच्च . योग्यतायाः संशयस्थलेऽप्यग्वयबुद्धेरानुभविकत्वात् . गवादावस्तित्वादेरन्वयबोधानुकूलानुपूर्बीपर्यवसिता त्वाकाङ्क्षा खयमसिद्धा कथमस्तित्वाद्यन्वयबोधं साधयेत् तत्र गवास्तित्वादेर्योग्यताविशिष्टमप्याकाड्क्षावत्त्वं न तदन्वयस्य नुमापकप्रसिद्धेरित्यादि . ## त्रिश् अन्वेति अनु--इण--णिनि . शाब्दबोधोपयोगि संबन्धवति अनुगते च अन्वयः वंशादिः अस्त्यस्य इनि . प्रागुक्तान्वयवति स्त्रियां ङीप् . न्यायनये अन्वयव्याप्तियुक्ते हेतौ पुश् %% . ## त्रिश् अनुगतोऽर्थम् अत्याश् सश् . अर्थानुगते व्युत्पत्तियुक्ते शब्दे %% रघुः . ## पुश् अनु + अव + सृज--घञ् अनुगतोऽवसर्गमिच्छानुरूपप्रचारम्, अत्याश् sa0, अनुरूपं स्वेच्छानुरूपतया अवसृज्यते न प्रतिरुध्यते अनेन इति वा अनु + अव + सृज--घञ् . यर्थष्ट क्रियतामित्येवं रूपायामनुज्ञायाम् कामाचारानुज्ञाने, %% पाश् अपि सिञ्च अपि स्तुहि इत्यादौ यथेष्टं कुर्या इत्याद्यर्थोऽपिना द्योत्यते न तु कुत्रापि अनुज्ञया प्रतिरोधः क्रियते इति तस्य तथात्वम् . ## पुश् अन्ववाय्यते उत्पत्त्यानुसंबध्यते अनु + अव + अय--घञ्, इण्--अच् वा अनुन्ववेति अनुगच्छति देहावयवम् अनु + अव + इण्--कर्तरि अच् वा . वंशे, सन्ताने च . ## त्रिश् अन्वयव्यतिरेकौ स्तोऽस्यश् इनि . साध्यसाधके हेतुविशेषे, यथा वह्निसाधने धूमः . स हि वह्निमति महानसादौ, वह्न्यभाववति जलादौ च भावाभावाभ्यां वह्नेररन्वयव्याप्तेः व्यतिरेकव्याप्तेश्च तथेति न्यायमते प्रसिद्धम् . अन्वयोऽन्वयव्याप्तिर्व्यतिरेको व्यतिरेकव्याप्तिस्तौ विद्येते अस्य इनि . अन्वयव्याप्तिमति व्यतिरेकव्याप्तिमति च हेतौ . यथा वह्नौ साध्ये धूमस्य अन्वयव्यतिरेकव्याप्तिकत्वम् . तत्र च धूमसत्त्वे वह्नि सत्त्वरूपान्वयव्याप्तिः वह्निव्यतिरेके च धूमाभावः व्यतिरेकव्याप्तिरित्युभयव्याप्तिसत्त्वात्तथात्वम् . ## स्त्री अन्वयेन व्याप्तिर्व्यापनं नियततया स्थितिः 3 तश् . यत्र धूमस्तत्र वह्निरित्येवं रूपायां व्याप्तौ . अन्वयेन तस्य सत्त्वेन व्याप्तिः इतरान्वयस्य साध्यस्यान्वयः व्यापकता . यथा धूमसत्त्वेन वह्निसत्ता इत्यतोधूमसत्त्वेन वह्नेर्व्यापकता . सा च साध्यसामानाधिकरण्यरूपा . ## त्रिश् अन्वयात् वंशपरम्परायाः आगतः . दायप्राप्ते धनादौ %<श्रुतं शौर्यं तपःकन्याशिष्ययाज्यान्वयागतम् धनं सप्तविधं शुद्धमिति>% नारसश् . ## स्त्री अनु + अव + ईक्ष--अङ् . अपेक्षायामनुरोधे . ## स्त्री अनुगतोऽष्टकाम् . श्राद्धकालभेदे स च अग्रहायण्या ऊर्ध्वं तिस्रः कृष्णाष्टम्यः अष्टकाः, तदुत्तरवर्तिन्यस्तिस्रः कृष्णनवम्यः तद्रूपः . ताश्च साग्निकस्य मात्रादिश्राद्धकालः . तथाहि %% गोभिश् . %% ब्रह्मपुश् . आश्वलायनगृह्ये तु ताश्चतस्र इत्युक्तम् यथा . हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति . %% विकल्पश्रंवणात् सामर्थ्यभेदेन एकस्यां तिसृषु चतुर्षु वा अष्टकाश्राद्धम् अन्वष्टकाश्राद्धं च कार्यमिति गम्यते . तत्र पशुकल्पस्थालीपाकाद्यङ्गजातमुक्त्वा %% सूत्रेण तदुत्तरवर्तिकृष्णनवमीसु तद्विहितम् तच्च मात्रादिभ्योऽपि देयम् %% तत्रैवोक्तेः मनुनाऽपि %% चेत्युक्तम् अत्र पितृपदमष्टकापक्षे स्वपरम्, अन्वकापक्षे %% इत्येकशेषेण मातृपितामहीप्रपितामहीसहितपित्रादिपरम् . एवञ्च आश्वलायनगृह्ये मनुवचने च पित्रादेरपि देवतात्वश्रवणात् मात्रादिमात्रदैवत्यं रघुनन्दनोक्तं चिन्त्यं वस्तुतः शाखिभेदेन सपत्नीकपितृश्राद्धं मात्रादिदेवताकं वा तच्छाद्धमिति व्यवस्था . %% शङ्खवचनन्तु तासां वृथक्श्राद्धविधानार्थम् . एतच्च अन्वष्टकाश्राद्धं साग्निकमात्रेण कर्तव्यम् . तथा च विष्णुः . %% इति . अत्र होमत्वदेवाग्निप्राप्तेरग्निग्रहणं तन्नियमार्थम् . न चाग्नौकरणहोमे विप्रपाण्यादे र्विधानादत्रापि तथेति वाच्यम् प्रकृतिभूतश्राद्धविध्युक्तस्याधारान्तरस्य विकृतीभूतश्राद्धे विशेषविहिताधारेण बाधात् . न वा लौकिकाग्नौ होमः %% इति मनुवचनेन निषेधात् . श्राद्धचिन्तामणावप्येवम् . श्राश् तश् रघुनन्दनः . ## अव्यश् अष्टमीं दिशमनुलक्ष्यीकृत्य अव्ययीश् अच्समाश् . पश्चिमोत्तरयोर्दिशोरष्टमाभिमुखीकृतदिग्भागे . स च वायुकोणः तस्य च पश्चिमोत्तरयोर्वामावर्तदक्षिणावर्ताभ्यामष्टमभागत्वात्तथात्वम् %% आश् तश् सांख्याश् गृश् . अन्वष्टमदिशमिति उभयदिगष्टमभागमिति रघुश् . ## अव्यश् अह्रि अह्रि वीप्सार्थेऽव्ययीश् अच् समाश् . प्रत्यहमित्यर्थे . ## नश् अनु + आ + ख्या--ल्युट् . तात्पर्यावधाराणार्थं व्याख्याने तत्प्रतिपादने च %% आत्मस्वरूपान्वाथ्यानपरेष्विति च वृश् उश् bhà0 ## पुश् प्रधानस्य पश्चादन्यः आचीयते बोध्यते यत्न अनु + आ + चि + अच् . उद्देश्यसिद्ध्यानुद्देश्यसिद्ध्यर्थोपदेशे . यथा भिक्षां गच्छ यदि गां पश्येस्ताञ्चानय, अत्र भिक्षायामेव उद्देशः न गवानवने, तत्सिद्ध्युमुरं गवानयनमनुद्दिष्टमपि साध्यतया निर्दिष्टम् . %% इत्यमरः . %% पाश् सूत्रे %% इति सिश् कौश् . ## अव्यश् अनु--आजयत्यनेन अनु + आ + जि--डे . दुर्बलस्य बलाधाने . बलस्य हि जयहेतुत्वं प्रसिद्धम् . सप्तम्यन्तप्रतिरूपकोऽयम् . %% पाश् वा उपपदसमासे अन्वाजेकृत्येत्यादौ ल्यप् . पक्षे अन्वाजेकृत्वा . ## पुश् अनु + आ + दिश--घञ् . पूर्बोपात्तस्य किञ्चित्कार्यान्तरं विधातुं पुनरुपदेशे . यथा अनेन व्याकरणमधीतं न्यायमेनं प्रपाठयेति न्यायपाटनार्थं पुनरुपदेशः . कथितकथते, अनुवादार्थे च . %% इति पाश् . ## नश् वह्निस्थापनस्य पश्चात् आधानम् . आहित वह्नौ--द्वयोः तिसृणां वा समिधामाधाने . स्थण्डिलादिकरणानन्तरम् %% àø gçø सूत्रे हि अग्न्याधानोत्तरं तदाधानमुक्तम् . %% वेति कात्याश् 2, 1, 2 . ## पुश् पश्चात् आधीयते अनु + आ + धा--कि . स्वसमीपे आहितस्य वस्तुनः स्वामिने दानाय परत्राधाने तद्विषये धने च %% कात्याश् सश् . सन्तत आविः . सन्ततमानसव्याथायाम् . ## नश् विवाहस्य पश्चात् आधेयम् दत्तम् . अनु + आ + धा--यत् . विवाहात् परम् पित्रादिभिः स्त्रीभ्यो दत्तधने स्त्रीधनभेदे विवाहात् परतोयत्तु लब्धं भर्तृकुलात् स्त्रिया अन्वाधेयं तदुक्तं तु लब्धं बन्धुकुलात्तथेति नाश् सश् . %% याश् . ## अव्यश् आयतनस्य मध्यम् अव्यश् . गृहमध्ये इत्यर्थे अनुगतमायतनम् अत्याश् सश् . गृहानुगते त्रिश् . ## त्रिश् अनु + यत--क्त . अनुगते %% %% इति च छाश् उपश् . ## त्रिश् अनु + आ + लभ--कर्तरि क्त लस्य रः . कृतस्पर्शे %% काश् 6, 3, 12, %% वेददोपः . कर्मणि क्त . पश्चाद्भागे--स्पृष्टे, पश्चाल्लग्ने च . %% आश् तश् याश् . %% रघुश् . %% इति बौश् सूश् . ## त्रिश् सह आलभ्यः लस्य रः . सहस्पृश्ये . ## नश् पश्चात् आलम्भः लस्य रः . स्पर्शे अनुपूर्बकलभेर्हि स्पर्शार्थत्वम् . %% इति यजुश् 35, 13 स्पर्शार्थे प्रयोगात् . %% इति वेददीपः . ## त्रिश् अनु + आ + रुह--क्त . अधिरूढे . पश्चादारूढे च . ## नश् पश्चात् आरोहणम् . पश्चादभर्तरि मृते पश्चात् सह वा स्त्रियाश्चितारोहणेतच्च %% विश् सूत्रे विहितम् विवृतमनुमरणशब्दे . ## नश् अनु + आस--ल्यट् . अनूपवेशनेन सेवने . ## त्रिश् अनु + आस--कर्मणि क्त . पश्चादुपवेशनादिना सेविते %% रघुः . ## नश् मासि मासि आह्रियते अनु + आ + हृ-- कर्मणि ण्यत् . %% कात्यायनपरिभाषिते नान्दीमुखश्राद्धे, अमावास्यायां मासि मासि कर्तव्ये श्राद्धे, दक्षिणायाञ्च पितृणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधा इति मनुः . %% गोभिश् . अन्वाहार्यं नान्दीमुखश्राद्धम् दक्षिणा च तदुभयवन्ति . स्वार्थे कन् तत्रैव . %% मनुः मासिमासिकर्तव्यश्राद्धस्यानुमासमाह्रियमाणत्वात् नान्दीमुखस्य संस्कारादौ आह्रियमाणत्वात्, दक्षिणायाः कर्मणां पश्चात् आह्रियमाणत्वाच्च तथात्वम् . ## पुश् अन्वाहार्यं तदर्थान्नं पच्यतेऽनेन पच + ल्युट् . दक्षिणाग्नौ ऋग्वेदविधिना स्थापितेऽग्नौ . %% भाश् . %% आनश् गिश् . %% इति शतश् ब्राश् तस्य निरुक्तिर्दर्शिता . ## त्रिश् अनु + आ + धा--क्त . कृतान्वाधाने, वह्नौप्रक्षिप्तसमिद्विशेषे अन्वारोपिते आधेःस्वामिनोदानार्थमपरस्य हस्ते निक्षिप्ते च . अन्वाहितं याचितकमित्यादि याश् . ## स्त्री अनु + इष--a निश् . अन्वेषणे . @<[Page 220b]>@ ## त्रिश् अनु + इण + क्त . अनुगते, युक्ते, सहसम्बद्धे, शाब्दबोधे विशेष्यताप्राप्ते च %% न्यायः . ## त्रिश् अनु + इष्--क्त . अन्वेषिते कृतान्वेषणे . %% रिति कुमाश् . कृतानुसन्धाने च %% इति शाश् भाश् . ## त्रिश् इण--क्तिन् नमस्कारेण अनुकूला इतिः यस्य . नत्या अनुकूलताप्राप्ते %% ताश् ब्राश् . %% भाश् . ## स्त्री पश्चात् ईक्षा पर्यालोचना प्राश् सश् . वेदवाक्यश्रवणस्य पश्चात् तदर्थनिश्चयार्थं तदर्थपर्यालोचने, अन्वीक्षायै हिता ठक् . आन्वीक्षिकी तर्कविद्या . %<आन्वीक्षिकी कौशलानामिति>% गीता . ल्युट् . अन्वीक्षणमप्यत्र नश् . ## त्रिश् अनु + ã--गतौ कर्तरि क्त . अनुगते अन्वितशब्दार्थे ## त्रिश् अनुगता आपो यत्र स्थानादौ अच्समाश् अचि आत ईत् . अनुगतजले स्थाने, देशे वाच्ये तु %<ऊदनोर्देशे>% इति पाश् ऊत्, अनूपोदेशः . ## अव्यश् ऋचि विभश् अव्ययीश् अच् समाश् . ऋचीत्यर्थे . %% शतश् ब्राश् . ## पुश् अनु + इष--भावे घञ् . अन्वेषणे अनुसन्धाने गवेषणे %% शकुश् . ## नश् अनु + इष--भावे ल्युट् . अनुसन्धाने गवेषणे नष्टद्रव्यस्य दर्शनाय लाभाय वा व्यापारभेदे . %% रघुः . ## स्त्री अनुगता एषणा %% पाश् युच् टाप् . तत्त्वानुसन्धाने तर्कादिना ज्ञातपदार्थस्य शुद्ध्यर्थं युक्त्यादिना समर्थने गवेषणे च . ## त्रिश् अनु + एषृ--गतौ--इष--स्वार्थे णिच्--कर्मणि वा क्त . गवेषिते, कृतानुसन्धाने च . ## अनु + इष--णिनि . गवेषणकर्तरि %% रघुः . स्त्रियां ङीप् . ## त्रिश् अनु + इष--कर्मणि तव्य . अनुसन्धेये सोऽन्वेष्ट व्यः स विजिज्ञासितव्य इति श्रुतिः %% इति शाश् भाश् . ## त्रिश् अनु + इष--शीलार्थे तृच् वा इडभावः . गवेषण शीले तत्कर्तरि च %% पाश् . इट्पक्षे अन्वेषिताप्यत्र . उभययतः स्त्रियां ङीप् . ## स्त्री बश् वश् . आप--क्विप् ह्रस्वश्च . जले . %% भट्टिः . %% स्मृतिः अग्नेरापः, अद्भ्योन्नमिति श्रुतिः %% मनुः . समासान्ते अच् समासान्तः . %% इत्युद्भटः . कृतसमासान्तस्य उपसर्ग द्व्यन्तःपरस्य आतईत्त्वम् . समीपंप्रेपम् द्वीपः अन्तरीपम् . अनुपूर्बात्तु देशे वाच्ये ऊत् . अनूपोदेशः अन्यत्र अन्वीपोग्राम इत्यादि . पूजार्थकसुपूर्बात् न अच् . स्वाम्पि नगराणि . अपां विकारः मयट् . अम्मयः वा ष्यञ् . आप्यम् . स्वार्थे चातुश् ष्यञ् . आप्यं जले नश् . ## अव्यश् न पाति पा--ड . वियोगे विकृतौ, विपरीते, निदर्शने, आनन्दे, वर्जने, चौर्ये च . %% इति गश् मश् . वियोगे अपयाति %% पाश् भाश् . %% विपरीते, अपशब्दः %% इति हर्युक्तेः साधुशब्दानां वैपरीत्येनीच्चारणएवापशब्दत्वस्य परिभाषितत्वादस्य विपरीतशब्दत्वम् . निदर्शने निदेशे अपदिशति . आनन्दे अपहसति, वर्जने %% इति पाश् उक्तेः कर्मप्रवचनीयसंज्ञा तद्योगे पञ्चमी . अप त्रिगर्तात् वृष्टोदेवः . चौर्ये अपहरति . वारणेअपवर्तयति %% लीलाश् . अपकर्षे अपकर्म . अधः प्रदेशे, च अपाङ अपानः . अधोगतिमानित्यर्थः . ## नश् अपकृष्टं कर्म प्राश् सश् . दुष्टाचरणे . अपाकरणे च %<ऋणस्यानपकर्म चेति>% दत्तस्यानपकर्म चेति स्मृतिः प्राश् वश् . दुष्टाचरणवति त्रिश् . स्त्रियां वा ङीप् . ## त्रिश् अप + कृ--तृच् स्त्रियां ङीप् . अपकारकारके . ## पुश् अप + कृष--भावे घञ् . उचितधर्मापेक्षातो हीनतायां, %% यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेणेति च सुश्रुतः %% मनुः . उत्कर्षापकर्षविहीनोमध्यः सिश् कौश् . स्वकर्तव्यकालात् पूर्बकालकरणे, परसूत्रपदानामन्वयार्थं पूर्बसूत्रे आकर्षणे आकर्षणमात्रे च . अपकृष्यते कर्मणि घञ् . स्वकालतः पूर्बं कर्तव्ये यथा अपकर्षससिण्डनम् . तथा च %% स्मृतौ मरणोत्तरं मृताहे मासि मासि कर्तव्यानां मृहाहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च कर्तव्यत्वोक्तेः सर्वापकर्षः . तथाऽपकर्षे च हेतव एकपुत्रत्वादयः . %<आनन्त्यात् कुलधर्माणां पुत्रस्य चायुषः क्षयात् . अस्थितेश्च शरीरस्य द्वादशाहे प्रशस्यते इति>% स्मृत्युक्ताः . तत्र पाश्चात्त्यानां कुलधर्मात् द्वादशाह एव कर्तव्यतायाः कुलपरम्पराचारः . वङ्गीयानान्तु एकपुत्रस्यैव आयुषःक्षयसम्भावनायामिति भेदः . अयमेव सर्वापकर्षः, आवश्यकवृद्ध्यारम्भकाले तु न सर्वापकर्षः . किन्तु पश्चाद्भाविनामेवापकर्ष इति भेदः . एवं नवममासादिष्वप्यपकर्षणे न सर्वाप्रकर्ष इति बोध्यम् . ## त्रिश् अपकर्षति अप + कृष--कर्तरि ण्वुल् . अपकर्षकारके %% इति %% इति च साश् दश् . ## त्रिश् अपकर्षति अपहरति कर्तरि ल्यु . अपहारके %% %% इति सुश्रुश् भावे ल्युट् . आकर्षणे नश् . %% रामाश् . ## त्रिश् अपगतः कामो यस्य यत्र यस्माद्वा प्राश् बश् . अपगतकामे वा उत्तरपदलोपाभावे अपगतकामोऽप्युक्तार्थे %% अथश् 313, 3, . काभस्यात्ययः अत्यये अव्ययीश् . कामात्यवे अव्यश् %<शत्रोरकामं कृणोति dhanvaneti>% çø 6, 75, 2, %% bhàø . ## puø apa + kç--भावे घञ् . अनिष्टसम्पादने तद्धेतौ द्रोहे च %% सिश् कौश् . %% माघः . %% त्युक्तेरनिष्टं भूयादिति चिन्तने च ततो जातास्त्विमा धोरा नानारूपा महाविषाः अपकाराय बर्तन्ते इति सुश्रुतः . ## स्त्री अपकारेण द्वेषेण गीर्यते गॄ--क्विप् . भर्त्सनवाक्ये . %% इत्यमरः . ## त्रिश् अप + कृ--कर्तरि णिनि . अपकारकारके, अनिष्टचिन्तके द्रोग्धरि च . %% माघः स्ववीर्येणैव तान् शिष्यान्मानवानपकारिण इति मनुः . ## त्रिश् अप + कृ--कर्मणि क्त . यस्यानिष्टं कृतं तस्मिन् कृतद्रोहे %% . भावे क्त . अपकारे नश् . %% इति मनुः . ## स्त्री अप + कृ--भावे क्तिन् . अपकारे, अनिष्टचिन्तने, द्रोहे च . ## नश् अपकृष्टं कृत्यम् प्राश् सश् . अपकृष्टकर्मणि . अप + कृ--भावे क्यप् . अपकारे नश् . भावे स्त्रियां क्यप् . अपकृत्या अपकारे स्त्री . ## त्रिश् अप + कृष--क्त . अधमे, हीने, स्वकालात् पूर्वकाले कृते, परसूत्रादन्वषार्थं पूर्बसूत्रे आकृष्टे, आकृष्टमात्रे च %% इति सूर्यसिद्धान्तः . ## स्त्री न पक्तिः अभावार्थे नश् तश् . पाकाभावे . ## पुश् अप + क्रम--भावे घञ् . अपयाने . अपक्रमादुहैवैषामेतद्बिभयाञ्चकार शतश् ब्राश् 4, 3, 3, 11 . अपक्रम्यते यस्मात् अपादाने घञ् . अपयानावधिस्थाने %% सूश् सिश् . %% रङ्गनाथः . अपगतः क्रमःपरिपाटी यस्मात् प्राश् सश् . क्रमविहीने अक्रमे त्रिश् वा उत्तरपदलोपाभावे अपगतक्रमोऽप्युक्तार्थे त्रिश् . क्रमस्यात्ययः अव्ययीश् . क्रमात्यये अव्यश् . क्त्वि वेट्कत्वात् वा वृद्धिः . अपक्रामोऽप्युक्तार्थे . %% इति ऐश् व्राश् . ## त्रिश् अप + क्रम--भावे ल्युट् . अपयाने पलायने च . %% इति रामाश् . %% शतश् व्राश् . ## त्रिश् अप + क्रम--कर्तरि णिनि वेट्कामन्तत्वात् वा ह्रस्वः . अपयानकर्तरि %% शतश् ब्राश् वृद्धौ अपक्रामीत्यपि स्त्रियां ङीप् . ## स्त्री अप + कृ--मावे स्त्रियां श . द्रोहे, अपकारे च . चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रियेति माघः . %% किराश् . ## पुश् अप + क्रुश--घञ् . निन्दने . उपक्रोशोऽप्यत्र . भावे ल्युट् . अपक्रोशनमप्यत्र नश् . @<[Page 222b]>@ ## त्रिश् न पक्वः . अपरिणते अपक्वयोगी अपरिणतयोगी यथा योगाभ्यास उचितः तथाभ्यासशून्यः इत्यर्थः . आमे तण्डुलफलादौ च . %% स्मृतिः . ## त्रिश् नास्ति पक्षो गरुत् यस्य . पक्षशून्ये उड्डयनशक्तिशून्ये च . पक्षः सहायः . तच्छून्ये . ## पुश् पक्षे सहायतायां पातः आनुकूल्यम् अभावार्थे नश् तश् . पक्षपाताभावे सहायताऽकरणे . %% नीतिश् . ## त्रिश् पक्षे सहायतायां पतति पत--णिनि 70 तश् ततः नश् तश् . पक्षपातिमिन्ने यथार्थवादिनि . ## नश् अप--क्षिप--ल्युट् . अधःस्थानसंयोगहेतौ क्रियाविशेषे, अधःपातने च . अवक्षेपणमम्यत्रार्थे . उत्क्षेपणं तथापक्षेपणमाकुञ्चनं तथा प्रसारणञ्च गमनं कर्माण्येतानि पञ्च चेति भाषाश् अवक्षेपणमिति वा पाठः . ## पुश् गण्डोवृद्धो वैपरीत्यार्थकेनापशब्देन प्राश् सश् . अतिबाले अपोगण्ड इति हैमश् . अपोगण्डशब्दे विवरणं दृश्यम् . ## त्रिश् अप + गम--कर्तरि क्त . अपयाते पलायिते च . भावे घञ् . तत्रार्थे पुश् . ## पुश् अप + गम--भावे घञ् न वृद्धिः . अपयाने अपसरणे . %% इति साश् दश् %% रघुः . ## पुश् अप + निन्दार्थे गॄ--भावे अप् . निन्दने . अन्यदन्तर्वेदीत्युपक्रम्य %% कात्याश् 13, 3, 3, %% तद्व्याश् . ## स्त्री अपगच्छति निष्यन्दते अप + गम--ड . आपगायाम् नद्याम् . अपयानकर्तरि त्रिश् . ## अव्यश् अप + गुरी--उद्यमने णमुल् एच आच्च वा . उद्यम्येत्यर्थे %% सिश् कौश् . ## पुश् अप + गुह--घञ् . तरोधाने गोपने च . %% ऋश् 2, 15, 7, %% भाष्यम् . ## पुश् अपहन्यते संहत्य कर्म कृत्वा वियुज्यते अप + hanaap घनादेशः . शरीरे, हस्ताद्यवयवे च . शरीरादि हि पुरुषोपभोगाय प्रथमं संहत्य तत्तत्कर्म निष्पाद्य भोगादृष्टक्षये पुनर्वियुज्यते इति तस्य तथात्वम् . देहादेः संहत्य कारित्वं च पातञ्जलादौ दर्शितं यथा . %% पातश् . इतरसाहित्येनार्थक्रियाकारित्वं संहत्यकारिता, संहननञ्च आरम्भकसंयोगभेदः . तथा च देहादिकं परार्थं (स्वेतरस्य भोगापवर्गफलकम्,) संहतत्वात् शय्यासनादिवदित्यनुमानप्रयोगः . अतएव सांख्यसूत्रे %% संहन्तृसिद्धिरुक्ता . संहतानां देहा दीनां स्वेतरस्य भोगादिफलकत्वात् संघातातिरिक्तः पुरुषोऽनुमीयते नहि अचेतनानां देहादीनां स्वतः संघातः सम्भवति अतः संघातसिद्धये पुरुषसिद्धिरिति समुदितार्थः . %% इत्युक्तेः संयोगभेदरूपसंहननस्यावश्यं वियोगान्तत्वात् देहादीनां तदवयवानाञ्च क्रमेणारम्भकसंयोगनाशेन परस्परवियोग इत्यतोऽङ्गादेरवश्यवियोगवत्त्वात् तथात्वम् अतएव %% इति गीतायामारम्भकसंयोगनाशपूर्बकपरस्परवियोगेन नाश उक्तः . %% भट्टिः . अपगतोघनोमेघो यस्मात् प्राश् बश् वा गतलोपः . मेघावरणशून्ये त्रिश् वा गतलोपाभावे अपगतघनोऽप्युक्तार्थे . ## पुश् अप--हन--भावे घञ् . अपकृष्टहनने दुष्टहेतुकमरणे च . ## पुश् अपहन्ति अप + हन--ण्वुल् . विनाशके . %% साश् काश् पाठान्तरम् . ## त्रिश् अप + हन--कर्तरि णिनि . अपहननकर्तरि स्त्रियां ङीप् . ## पुश् न पक्तुं शक्तः पच--%% पाश् . अच् . पक्तुमशक्ते . %% इति सिश् कौश् . ## पुश् अप + चि भावे अच् . हानौ, अपहरणे, व्यये च . ## नश् अपकृष्टं चरितं प्राश् सश् . अपकृष्टचरिते सदोषाचरणे, %<आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामिति>% शकुश् . ## पुश् अप + चर--भावे घञ् . अहिताचरणे अपथ्यसेवने %% माघः . %% मल्लिश् . %% वैद्यश् . वैपरीत्यादिहेतुकदोषे %% इति माघः . %% मल्लिश् . विनाशे च %% इति किराश् . %% इति मल्लिश् . %% मीमांसा . अपकर्मणि ca %% bhàø àø paø 111 aø . ## त्रिश् अप + चर--तच्छीलार्थे कर्तरि घिनुण् . अपकर्मकरणशीले स्त्रियां ङीप् . %% मनुः . %% कुल्लूकभट्टः . ## स्त्री अपकर्तुमिच्छा अप + कृ--सन्--भावे स्त्रियाम् अ . अपकर्तुमिच्छायाम् . ## त्रिश् अपकर्तुमिच्छुः अप + कृ--सन्--u . अपकारकरणेच्छावति . ## त्रिश् अप + चि--क्विप् . अपचयकारके . %% अथश् 6, 25, 1 . ## त्रिश् अपचाय्यते आनन्देन पूज्यते चाय--पूजनादौ क्त चायतेश्चिः अपशब्दस्यानन्दपूर्बकत्वम् . आनन्देन पूजिते . पूजितो हि आनन्दपूर्बकं पूज्यते . अप + चिक्त . जातापचये अवयवाद्यपचययुक्ते, हीने, व्ययिते च . %% सुश्रुतः . ## स्त्रीश् अप + चाय--क्तिन् चायतेश्चिः . पूजायाम् %% इति माघः . अप + चि--क्तिन् . अपचये हीनतायाम्, अपक्षयरूपभावविकारभेदे च . ## स्त्री अपकृष्टं पच्यतेऽसौ पच--कर्मकर्तरि अच् अप्राशन्त्ये नश् तश् गौश् ङीष् . गण्डमालोपरिजाते रोगभेदे %% इत्युपक्रम्य %% इति सुश्रुते तल्लक्षणमुक्तम् . %% वैश् %% अपचीं गण्डमालां च ग्रहणीं शोथमेव वेति चसुश्रुतः . ## त्रिश् अप + चि--कर्मकर्तरि शानच् . अपक्षीयमाणे . ## पुश् अपगता देहच्छाया कान्तिर्वास्य प्राश् बश् वा गतलोपश्च . देवे देहच्छायाशून्यत्वात्तेषामपच्छायत्वम् . अतएव %% इति नैषधे देवानां छायाराहित्यं लक्षणत्वेन वर्णितम् . अपगतकान्तौ त्रिश् . ## पुश् अप + च्युङ्--गतौ भावे अप् . अपसरणे nirgamane %% iti çø 1, 28, 3 %% bhàø . apa--cyu--क्षरणे, अप् . अपक्षरणे . ## त्रिश् अप + च्यु--कर्तरि क्त . अपक्षयप्राप्ते नष्टप्रायेक्षरिते च . ## त्रिश् अप + गॄ--यङ् लक्--ताच्छील्ये चानश् . आच्छादनादिमोचन शीले %% इति ऋश् 5, 29, 4, . ## त्रिश् अपञ्चात्मकः पञ्चात्मकः कृतः नश् तश् . पञ्चात्मकतामनासादिते सूक्ष्मभूते, पञ्चीकारप्रकारस्तु पञ्चीकरणशब्दे वक्ष्यते %% वेदाश् पश् . ## पुश् अप + जि--भावे अच् . पराजये . ## त्रिश् पटेन तिरस्करिण्या अन्तरमत्र नश् तश् . अव्यवहिते, आसन्ने, संसक्ते च . अपदान्तरमित्यप्यत्रैवार्थे . ## स्त्री अल्पः पटः पटी नश् तश् . (कानात्) इति ख्याते काण्डपटे वस्त्रप्रावरणे स च %% इति मल्लिनाथः . ## त्रिश् नास्ति पटी यस्य कप् . प्रावरशपटशून्ये, अपगता टीकाव्याख्याग्रन्थोयस्य . टीकाज्ञानशून्ये %% इत्युद्भटः . ## पुश् अपट्याः काण्डपटस्य क्षेपः . प्रावरणपटक्षेपे . नाट्यै हि प्रावरणपटे अन्यैराक्षिप्ते एव पात्रप्रवेशोऽभिनयसम्प्रदायस्तमुल्लङ्घ्य पात्रेण यत्र काण्डपटं स्वयं क्षिप्त्वा प्रविश्यते तेन चाकस्मिकत्वं तत्प्रवेशस्य गम्यते . एतत्प्रयोगश्च भरिशो नाटकेषु . ## त्रिश् पटुर्दक्षः नश् तश् . रोगिणि, दक्षतारहिते, कार्याक्षमे, दक्षताविरोघिमन्दत्वे च . भावे त्व अपटुत्वम् . अपाटवे . तल् . अपटुताप्यत्रैव त्वान्तं नश् तलन्तं स्त्री . गुणवचनत्वात् इमनिच् . अपटिमा तत्रैव पुश् . ## त्रिश् न पण्यः विक्रेयः अप्राशस्त्ये नश् तश् . स्मृत्यादिनिषिद्धविक्रये पदार्थे . प्रायश्चित्तसहितानि अपण्यानि च प्रायश्चित्तविवेके दर्शितानि यथा विष्णुः . कृष्णवस्त्ररङ्गरत्नगुडगन्धमधुरसोर्णाविक्रयी त्रिरात्रमुपवसेत् . रङ्गः सिन्दूरकुसुम्भादि . एतत् सकृद्विक्रये पैठीनसिः . %% . तथाच्यवनः दघिमधूच्छिपिष्टसर्पिःपक्वान्नतिलतक्रक्षीररसविषतिलाश्वनीलीकौषैयवासोलाक्षारसलवणविक्रये प्राजापत्यञ्चरेत् . एतच्चाभ्यासविषयं तत्र धेनुरेका दातव्या . हारीतः . %% तथा शातातपः . %<आममांस सुरासोमलाक्षालवणसर्पिर्षाम् . विक्रये सर्वपण्यानां द्विजश्चान्द्रायणञ्चरेत्>% . ऐतच्चात्यन्ताभ्यासे चान्द्रायणे चाष्टधेनवः . भविष्यपुराणे . %% . एतद्वारत्रयाभ्यासे सान्तपने धेनुद्वयम् . हारीतः %% . आरामादिनिखिलविक्रये ह्योतदितिधर्मप्रदीपः . तथा %% . अत्र च कामाकामसकृदभ्यासापेक्षयावैषम्यदोषः समर्थनीयः . हीनमानोन्मानमापनं तुलादीनाङ्करसङ्कीर्णत्वं द्रव्यस्याद्रव्येण . विष्णुः %% . विदलः पाचितवंशादिनिर्मितः . तथा %<श्लेष्म जतुमधूच्छ्विष्टशङ्गश्रुक्तित्रपुशीशककृष्णलोहोडुम्बरखड्गपात्रविक्रयी महासान्तपनम्>% . श्लेष्मा चर्मविकारः वरुडेति यस्य पर्यायः . महासान्तपने धेनुद्वयम्, सुमन्तुः देवर्षिसोमचैत्र्यान्नापत्यकूपोदपानदारात्मनां विक्रये कृच्छ्रद्वयम् . घृततिलतैलरक्तवस्त्रपक्वान्नानां प्राजापत्यंचरेत् . गोविक्रयनिन्दामाह यमः . %% .. यच्च मनुनोक्तं सद्यः पतति मांसेन लाक्षया लवणेन च . त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयीति, तन्निन्दातिशयार्थम् . गौतमः . %% अस्यार्थः यत्र विक्रीताः सन्तः पशवोहिंस्यन्ते तत्र तेषामप्यपण्यत्वम् . यानि चान्यानि गुरुतरप्रायश्चित्तबोधकवचनानि तानि वहुतरकालाभ्यासे समूह्यानि शूद्रस्य त्वत्यन्तापदि दोषाभावमाह पराशरः . %% .. कालिकापुराणे . %% . एतदप्यापदि, दोषापवादमाह गौतमः . %% . पशूनां समानजातीयैरसमानजातीयैर्वा पशुभिरेव परिवर्तो न तु द्रव्यान्तरेण . पक्वान्नस्य चामेन तण्डुलादिना तावत्परिमितेनेत्यर्थः . अत्र समशब्दादत्यद्रव्यपरिवर्ते न नियमः . मनुः %% .. वशिष्ठः %% . नारदः . %% .. एतेन %% मनुवचनम् तिलविनिमयपरम् .. ## पुश् अपगतं तन्त्रं भिषजामधीनता यत्र कप् . वातरोगभेदे %% सुश्रुते 255 पृश् तल्लक्षणमुक्तम् . %% सुश्रुतः . ## नश् अप + तृप--भावे ल्युट् . रोगादौ--उपवासे, तृप्त्यभावे च . अपगतं तर्पणं यस्य वा गतलोपः तपणशून्ये त्रिश् %% सुश्रुतः . ## पुश् अपक्रम्य अन्तरान्तरा तनुते तन कर्तरि--ण्वुल् . वातरोगभेदे %% मुश् 254 पृश् कृता %% इति तत्रैव तस्यासाध्यतोक्ता %% सुश्रुश् . @<[Page 225b]>@ ## स्त्री नास्ति पतिर्यस्याः %% पाश् वा न ङीप् च . पतिरहितायां स्त्रियाम् . पक्षे अपतिरित्यपि कपि तु अपतिकेचेव तत्रैवार्थे . ## पुश् नास्ति सन्निकर्षे कर्मयोग्या, मृत्या वा पत्नी यस्य कप् . असन्निकृष्टपत्नीके, कर्मायोग्यपत्नीके, मृतपत्नीके च . %% कात्याश् 2, 5, 18 . अपत्नीकस्य रजोदोषप्रसवप्रवासादिना असन्निहितपत्रीकस्य तच्छ्रापिण आहवनीयश्रापिणः आहवनीये हविःश्रपणं कुर्बतो यजमानस्य %<आहवनीये आज्यमधिश्रयती>% त्युक्तेः . आहवनोयश्रापिणोऽपि सन्निहितायां पत्न्यां गार्हपत्य एवाज्यमधिश्रयति, शाखान्तरे चैवं श्रूयते %% . केचित् अपत्नीको मृतपत्नीक इत्याहुः तस्याप्येकाकिन एवाघानं श्रूयते आश्वलायनब्राह्मणे, %% तथा त्रिकाण्डे मण्डनः %% .. कात्यायनः (कर्मप्रदीपे) %% . तद्व्याश् (उपाधिना स्वर्णादितत्प्रतिमूर्त्या) . नास्ति पत्नीसहिता यस्य कप् . पत्नीस्यहित्यरहिते . %% . %% कात्याश् 5, 7, 5 . पितृयज्ञो भवति केबलस्यैकाकिनो यजमानस्यैवाधिकारो न तु पत्नीसहितस्य . अतोऽत्र पत्न्याः प्रतिषेधात् %% तद्व्याश् . ## नश् न पतन्ति पितरोऽनेन पत--वा करणे यत् नश् तश् . पुत्रदुहितृरूपे संताने . नापुत्रस्य लोकोऽस्तीति श्रुतेः पुत्राभावे स्वर्गादिलोकानुत्पत्तेः %% याश् स्मृतेश्च तदुत्पादेने स्वर्गलोकलाभोक्तेः %% इति स्मृत्या नरकनिस्तारकत्वस्य श्रुतेश्च सुतादीनां पतनाहेतुत्वात् तथात्वम् पौत्रादीनामपि पतनाहेतुत्वात् अपत्यत्वम् . अतएव %% पाश् सूत्रे पौत्रादीनामप्यपत्यशब्दपाच्यतोक्ता . पौत्रादीनां तुगोत्रसंज्ञापीति विशेषः . %% सिश् कौश् काश् . %% रघुः . %% अपत्यलाभात् या तु स्त्रीति, %% च मनुः . ## स्त्रीश् अपत्यं तद्धेतुं गर्भं ददाति . सेवनेन गर्भदायके ओषधिविशेषे गर्भदायिविद्यादौ च . अपत्यदायिमात्रे मन्त्रादौ त्रिश् . ## पुश् अपत्यस्य गर्भात् तन्निसारणस्य तदुत्पत्तेश्च पन्थाः अच् समाश् . पुत्रनिःसारणद्वारे स्त्रीणां गुह्यस्थानभेदे %% स्त्रीणान्तु विंशतिरधिका, दश तासां स्तनयोरैककस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः . अपत्यपथे चतस्र इति . %% च सुश्रुतः . ## स्त्री अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः . कर्कट्याम् सा हि गर्भेऽपत्यजनने तन्निःसारणसमये गर्भस्फोटनान्मियते इति लोकप्रसिद्धेः स्वनाशाय कर्कटी गर्भं धत्त इत्युक्तेश्च तथात्वम्! 6 तश् . अपत्यनाशके, कर्कटे सर्पे च . ## पुंस्त्रीश् अपत्यैः सचते संबध्यते सच--वेदे--ण्वि . apatyasamavete . %% çø 1, 117, 23 . ## puø नास्ति पत्रं दलं पक्षोवास्य . वंशकरीरे (कोढ) अङ्कुरे च तदवस्थायां तयोः पत्रशून्यतयोत्पत्तेस्तथात्वम् . गलितपत्रे वृक्षे, गलितपक्षे विहगे च . ## त्रिश् अपगता त्रपा लज्जा यस्मात् प्राश् बश् वा गतलोपः . लज्जाहीने लोपाभावे apagatatrapã'pyuktàrthe . ## स्त्री अपरम् अपेक्ष्य त्रपा, अप + त्रप--भावे स्त्रियाम् अ वा . अन्यहेतुकलज्जायाम् लज्जामात्रे च . %% नैषधम् . ## त्रिश् अप + त्रप--शीलार्थे इष्णुच् . स्वभावतो लज्जाशीले . ## नश् न पन्थाः अप्राशस्त्ये नश् तश् . %% पुश् नश् पाश् . %% पाश् वा अच् समाश् . अपकृष्टपथे निन्दितपथे कुपथे . %% इति नैश् . %% इति प्रबोधश् . %% शतश् ब्राश् . नास्ति पन्थाः सुन्दरमार्गो यत्र बश् अच् समाश् . सुन्दरपथशून्ये ग्रामादौ त्रिश् . पथोऽभावः अव्ययीश् अच् समाश् . मार्गाभावे अव्यश् . ## पुश् न पन्थाः अप्राशस्त्ये नश् तश् वा अजभावः . अपकृष्टपथे . ## नश् पथ्ये वैद्यकोक्तभोजनादिनियमाय नीत्युक्ताचाराय वा हितम् यत् नश् तश् . वैद्यकोक्तिमुल्लङ्घ्य, अनिष्टे मोजनादौ अहिताचारे च %% रामाश् . %% इति वैश् . पथ्यापथ्ये च सुश्रुते दर्शिते यथा %% केचिदाचार्या ब्रुवते तत्तु न सम्यक् . इह खलु यस्माद् द्रव्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति . तत्रैकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि . एकान्ताहितानि दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि . संयोगादपराणि विषतुल्यानि भवन्ति . हिताऽहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमित्यतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते . तद्यथा रक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः . एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्तिकादीनां मांसानि . मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः . चिल्लीवास्तूकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः . गव्यं घृतं सैन्धवदाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः . तथा ब्रह्मचर्या-निवातशयनोष्णोदकनिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः . एकान्तहितान्येकान्ताहितानि प्रागुपदिष्टानि .. हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति .. संयोगतस्त्वपराणि विषतुल्यानि भवन्ति . तद्यथा . वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्क शाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा . रोगं सात्म्यञ्च देशञ्च कालं देहञ्चबुद्धिमान् . अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् . अवस्थान्तरबाहुल्याद्रोगादीनां व्यवस्थितम् . द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे . द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः . दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् .. एवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु . एकान्तहिततां विद्धि वत्स! सुश्रुत! नान्यथा .. अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः .. न च विरूढधान्यैर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपोदकपिशितादीनि चाभ्यवहरेत् . न पयोमधुभ्यां रोहिणीशाकं जातु शाकं वाश्नीयात् . बलाकां वारुणीकुल्माषाभ्याम् . काकमाचीं पिप्पलीमरिचाभ्यां, नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यम् . मधु चोष्णोदकानुपानं पित्तेन वा मांसानि . सुराकृशरपायसांश्च नैकध्यम् . सौवीरकेण सह तिलशष्कुलीम् . मत्स्येः सहेक्षुविकारान् .. गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं, मधुना च सह विरुद्धम् . क्षीरेण मूलकम् . आम्रजाम्बवश्वाविच्छूकरसगोधाश्च सर्वांश्चमत्स्यान्विशेषेण चिलिचिमं पयसा . कदलीफलं तालफलेन, पयसा, दध्ना, तक्रेण वा . लकुचफलं पयसा, दध्ना, माषसूपेन वा मधुना, घृतेन च प्राक् पयसः पयसोऽन्ते वा . अतः कर्मविरुद्धान् वक्ष्यामः .. कपोतान् सर्षपतैलभृष्टान्नाद्यात् . कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्वग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् . कांस्यभाजने दशरात्रपर्युषितं सर्पिर्मधु चोष्णैरुष्णे वा . मत्स्यपरिपचने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीम् . तिलकल्कसिद्धमुपोदिकाशाकम् . नारिकेलेन वराहवसापरिभृष्टां बलाकाम् . भासमङ्गारशूल्यं नाश्नीयादिति .. अतो मानविरुद्धान् वक्ष्यामः .. मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नोयात् . स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ . अत ऊर्ध्वंरसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः . तत्र मधुराम्लौ रसवीर्यंविरुद्धौ मधुरलवणौ च मधुरकटुकौच सर्वतः . मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ चाम्ललवणौं रसतः . अम्लकटुकौ रसविपाकाभ्यामम्लतिक्तावम्लकषायौ च सर्वतः . लवणकटुकौ रसविपाकाम्यां लवणतिक्तौ लवणकषायौ च सर्वतः . कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ तिक्तकषायौ च रसतः . तरतमयोगयुक्तांश्च भावानतिरुक्षानतिस्निग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् . भवन्ति चात्र .. विरुद्धान्येवमादीनि रसवीर्यविपाकतः . तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् .. व्याधिमिन्द्रियदौर्बल्यं मरणञ्चाधिगच्छति . विरुद्धरसवीर्यादीन् भुञ्जानोऽनात्मवान्नरः .. यत्किञ्चिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् . रसादिष्वयथार्थं वा तद्विकाराय कल्पते .. विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् . वमनं शमनं वापि पूर्बं वा हितसेवनम् .. सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च . स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् .. व्यायामशोलो बलवान् शिशुश्च स्निग्धोऽग्निमांश्चापि महाशनश्च . आप्नोति रोगान्न विरुद्धजातानभ्यासतो वाऽल्पतया च जन्तुः . अथ वातगुणान् वक्ष्यामः .. पूर्बः समधुरः स्निग्धो लवणश्चैव मारुतः . गुरुविदाहजननो रक्तपित्ताभिवर्धंनः .. क्षतानां विषजुष्टानां बलिनः श्लेष्मलाश्च ये . तेषामेव विशेषेण सदा रोगविवर्धनः .. वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् . तेषामेव विशेषेण व्रणक्लेदविवर्धनः .. मधुरश्चाविदाही च कषायानुरसोलघुः . दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः . रक्तपित्तप्रशमनो न च वातप्रकोपणः .. विषदो रूक्षपरुषः स्वरः स्नेहबलापहः . पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः . सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् .. उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च . कषायानुरसः शीतो दोषाणामप्रकोपणः .. तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः . क्षीणक्षयविषार्तानां विशेषेणतु पूजितः इति पृश् 1, 20 . ## त्रिश् न पद्यते ज्ञायते पद--कर्मणि क्विप् नश् तश् . अज्ञेये . %% इति शतश् ब्राश् 14, 8, 15, 10 . नास्ति पादोऽस्याः पादोऽन्त्यलोपः कुम्भश् ङीप् पादः पच्च . पादशून्यायांस्त्रियाम् . पुंसि तु अन्त्यलोपो न ङीप् . अपाद् . %<आपादशीर्षा गूहमान>% iti çø 4 1, 11 . %% çø 1, 32, 7 . %% शतश् ब्राश् . %% श्रुतिः . ## नश् न पदम् अप्राशस्त्ये नश् तश् . अप्रकृष्टस्थाने सुप्तिङन्तभिन्ने च नापदं शास्त्रे प्रयुञ्जीतेति वृद्धाः . ## नश् अपदायति परिशुध्यति येन कर्मणा अप + दैपशोधने करणे ल्युट् . परिशुद्धाचरणे येन कर्मणा सर्वैः परिशुद्धत्वेन ज्ञायते तस्मिन् कर्मणि . ## त्रिश् न पदान्तरं व्यवधानं यत्र . अव्यवहिते सन्निकृष्टे, संसक्ते ca . @<[Page 228a]>@ ## अव्यश् दिशयोर्मध्ये अप + दिशा + अव्ययीश् . दिशोमध्ये विदिक् इति कोण इति च ख्याते . दिक्शब्देन समासे तु शरदाश् टच् इति भेदः . ## त्रिश् अप + दिश--कर्मणि क्त . कथिते प्रयुक्ते . %% भाषाश् . ## पुश् अप + दिश--घञ् . लक्ष्ये, स्वरूपाच्छादनरूपे, छले, निमित्ते स्थाने च . %% रघुः . %% . %% . %<शौर्यकर्मापदेशेनेति>% %% च मनुः . उपदेशे च . %% कात्याश् 22, 122 . अपदेश उपदेश इत्यर्थः . अपकृष्टोदेशः प्राश् बश् वा कृष्टपदलोपः . अपकृष्टदेशे, अनुचितस्थाने च . ## त्रिश् अप + दिश--कर्मणि यत् . छलेन कथनीये . अपदेशे अनुचितस्थाने भवः दिगाश् यत् . अनुचितस्थानभवे त्रिश् . %% मनुः . यत्र यस्य दानमुचितं ततोऽन्यत्र स्थाने दानस्यानुचितत्वात् तथात्वम् . ## नश् अपकृष्टं द्रव्यम् प्राश् बश् वा कृष्टभागलोपः . अपकृष्टद्रव्ये %% मानव व्याख्यायाम् %% इति कुल्लकः . ## नश् अपकृष्टं द्वारं प्राश् बश् वा कृष्टलोपः . अपकृष्टद्वारे %% सुश्रुतः . ## स्त्री अप + वारणे धा--भावे स्त्रियाम् अङ् . वारणार्थं nirodhe, %% iti çø 2, 12, 3 . %% bhàø . ## नश् अपकृष्टं ध्यानम् प्राश् सश् . अनिष्टचिन्तने . वैपरोत्यचिन्तने च . ## पुश् अप + ध्वन्स--भावे घञ् . नाशे, यस्य यथारूपमुचितं ततः प्रच्यवे च . %% इति अथश् 1, 3, 5 . ## पुंस्त्री अपध्वस्यतेऽनेन अपध्वंसः वर्णानां भिन्नरूपतासंमादकः सङ्करस्तस्माज्जायते जन--ड 5 तश् . भिन्नवर्णसङ्गमजाते करणादौ सङ्कीर्णवर्णे . %<शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृता>% इति मनुः %% इति च मनुः . तेषां पित्रीः समवर्णत्वाप्राप्तेः स्वरूपप्रच्यवेन जातत्वात् तथात्वम् . @<[Page 228b]>@ ## त्रिश् अपध्वंसयति अप + ध्वन्स--णिच्--णिनि . नाशके . %% मनुः ## त्रिश् अप + ध्वन्स--क्त . निन्दिते, परित्यक्ते अवचूर्णिते च . ## नश् अपकृष्टं ध्वान्तं ध्वनितम् ध्वन--क्त वेदे निश् स्वनार्थेऽपि इडभावः . भिन्नकांस्यस्वरसमे शब्दे %% छाश् उपश् . वार्हस्पत्यं तदपध्वान्त भिन्नकांस्यस्वरसममिति भाश् . ## पुश् अप + नी--अच् . दूरीकरणे स्थानान्तरनयने च . %% कात्याश् 25, 9, 2 . %% कात्याश् 25, 44, 3 . अपनयतेर्दूरीकरणार्थत्वात्तथात्वम् अतएव %% इति शङ्कराचार्येण दूरीकरणार्थतया प्रयुक्तम् . अपकृष्टो नयो वैपरीत्ये प्राश् सश् वा . निन्दितनीतौ दुष्टनीतौ च . अपकारे %% माघः . ## नश् अप + नी--ल्युट् . दूरीकरणे, खण्डने च . अपनीयतेऽनेन अप + नी--करणे ल्युट् . अपकारसाधने . अपगतं नयनं यस्य . नेत्रहीने त्रिश् . ## त्रिश् अपगता नासिका यस्य प्राश् बश् नसादेशश्च . अपगतनासिके . %% भट्टिः . ## त्रिश् अप + नी--क्त . खण्डिते, दूरीकृते, अपसारिते च . ## स्त्री अप + नुद--क्तिन् . स्वण्डने दूरीकरणे . %% इति छाश् उपश् . %% %% इति च मनुः . ## त्रिश् अप + नुद--क . दूरीकारके, खण्डके, शोधके च . ## पुश् अप + नुद--भावे घञ् . स्वण्डने, दूरीकरणे, अपसारणे च . %% रघुः . %% इति मनुः . ## नश् अप + नुद--ल्युट् . अपसारणे खण्डने च %% मनुः . कर्तरि ल्यु . दूरीकारके त्रिश् . %% इति . %% इति च मनुः . ## त्रिश् पत--क्त निश् बश् तश् . अपतिते . %<आशवोऽपन्नगृहस्येति>% यजुश् 6, 24 . न पन्नं पतितं गृहं यस्येति वेददोषः . पन्नग इत्यत्र हि पन्नशब्दस्य पतितार्थकत्वं दृष्टम् .. @<[Page 229a]>@ ## puø अपकृष्टः पाठः . यथा यस्य पाठः समुचितः ततोऽन्यथा पाठे अपकृष्टपाठे %% सिश् कौश् . ## त्रिश् अपकृष्टं पात्रं भोजनपात्रं यस्य . चण्डालौ तेषां हि भोजने पात्राणामप्रकृष्टत्वं तत्रान्यैर्भोजनानर्हत्वात्तेषां तथात्वम् %% मनुः . ## त्रिश् अपगतं बर्हिर्यत्र प्राश् बश् वा गतलोपः . बर्हिर्होमरहिते %% इति श्रुतिः . %% . शतश् व्राश् . अपबर्हिष इति पृथक्पदमित्येके . ## त्रिश् अपगतं भयं यस्य प्राश् बश् वा गतलोपः . गतभये भोतिशून्ये . लोपाभावे अपगतभयोऽप्युक्तार्थे त्रिश् . ## पुश् अपकृष्टोभर्ता प्राश् सश् . अपकृष्टभर्तरि ## त्रिश् अपगता भीरस्य प्राश् बश् वा गतलोपः . भीतिशन्ये अपभीतिरप्यत्र स्त्री . ## स्त्री अपकृष्टा भूतिः प्राश् सश् . अपवृष्टविभूतौ %% इति श्रुतिः . ## पुश् अप + भ्रन्श--घञ् . अपक्षरणे अधःपतने %% शकश् . %% अप + भ्रन्श--कर्तरि अच् . साधुशब्दस्य शक्तिवेफल्यपयुक्तान्यथाच्चारणयुक्ते अपशब्दे . %% इति हरिणा साधुशब्दानामेवान्यथोच्चारणेऽपशब्दतोक्तेः तस्य स्वभावतो भ्रंशात् तथात्वम् . %% हरिः . %<आभीरादिगिरः काव्येष्वपभ्रंशगिरः स्मृताः . शास्त्रेषु संस्मृतादन्यदपभ्रंशतथोदितमिति>% दण्डी . ## त्रिश् अपकृष्टं मीयते अप + मा--बाश् क . अपकृष्टतया ज्ञाते %% . çø 10, 39, 3 . %% bhàø . अपकृष्यभूगोलादुपरि मीयते . भूगीलानाच्छादितान्तरिक्षमागे ज्योतिषपरिभाषितायां सूर्यादिगत्यर्थतिर्यग्रेखायाम् क्रान्तौ यथा . %% इति सिश् शिश् . क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तिर्यगन्तरम् अपमः क्रान्तिः . अथ विमण्डले यत् ग्रहस्थानं तस्य क्रान्तिवृत्तात् यत् तिर्यगन्तरं स विक्षेपः अथ विमण्डलस्य प्राक् च नाडीवृत्तात् यत् तिर्यगन्तरम् सः अपमः स्फुटा क्रान्तिः ग्रहस्य उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्भागम् . प्रमिश् %% इति . सिश् शिश् . ## स्त्री अपमस्य धनुराकृतिक्षेत्रस्य ज्येव . क्रान्तिवृत्ताख्यजीवायाम् . विवरणम् क्रान्तिज्याशब्दे दृश्यम् . ## नश् अपक्रान्तं मण्डलात् भूमण्डलात् निराश् तश् . सिद्धान्तशिरोमण्युक्ते क्रान्तिवृत्ते . यथा %% %% प्रमिताश् . %% सिश् शिश् . ## पुश् अप + मृद--घञ् . विमर्दने %% रामाश् . ## पुश् अपकृष्टं मीयतेऽनेन अप + मा--करणे ल्युठ् . अनादरे %% इति नीतिः . %% रिति गीता . वेदस्य ब्राह्मणानाञ्च अपमानादधोगतिः पुराश् अपकृष्टो मानो यस्मात् अप + मन--करणे घञ् वा . अनादरे पुश् . नापमानः प्रयोक्तव्यः कामक्रोधकृतः क्वचिदिति रामाश् . %% कुमाश् . ## त्रिश् अपमानं जातमस्य तारश् इतच् . यस्यापमानं कृतं तस्मिन् कृतापमाने अनादृते . ## पुश् अपकृष्टो मार्गः प्राश् सश् वा कृष्टलोपः . कुत्सितवर्त्मनि . ## नश् अप + मृज--भावे ल्युट् वृद्धिः . संशोधने . %% सुश्रुतः अधस्तान्मार्जने च . अपमार्जनप्रोक्षिताभ्यामपमृष्ट इति कात्याश् 9, 10, 4 . %% तद्व्याश् . ## त्रिश् अप--मा--क्त . अवज्ञाते अनादृते . ## नश् अपमित्य अपमानमङ्गीकृत्य गृह्यते कन् . ऋणे ## नश् अपगतं पराभूतं मुखम् प्राश् तश् . परावृत्ते वदने प्राश् बश् गतलोपः . परावृत्तवदनवति पदार्थे त्रिश् . ## त्रिश् अपगतो मूर्धा यस्य . शिरःशून्ये कबन्धे . ## पुश् अपकृष्टः दुष्टहेतुजन्यत्वेन मृत्युर्मरणम् . विषोद्बन्धनादिहेतुके मृत्यौ . अपमृत्युहेतवश्च शुद्धिपत्त्वे कौर्मे दर्शिता यथा %<शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः . आदरात् परिहर्तव्यः कुर्वन् क्रीडां मृतस्तु यः . नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता . निगृहीतः स्वयंराज्ञा चौर्यदोषेण कुत्रचित् . परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः . असमानैश्च सङ्कीर्णैश्चाण्डालाद्यैश्च विग्रहम् . कृत्वा तैर्निहतास्तांस्तु चाण्डालादीन् समाश्रिताः . गवाग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः . क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् . गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमा>% इति . ## त्रिश् नश् अप + मृष--क्त वाक्ये वाच्ये निश् . क्षान्ते वाक्ये . अन्यत्र अपमृष्टमित्येव सोढे क्षान्ते परामृष्टे च . ## नश् अपकृष्टं यशः . यशोविपरीतायामकीर्तौ %% इतिनीतिः . अपगतं यशो यस्य . कीर्तिशून्ये त्रिश् . ## त्रिश् न यशस्करः कृ--हेतौ ट विरोधे नश् . अकीर्तिहेतौ . ## नश् अप + या--भावे ल्युट् . अपक्रम्य पलायने %% इति रामाश् . ## नश् न पूर्यते यतः पृ--अपादाने, अप् . गजस्य पश्चाद्भागे . %% माघः . परितो बद्धः अपरः पश्चिमग्रादोयैरिति मल्लिश् . न पृणाति सन्तोषयति पृ--अच् . शत्रौ, भिन्ने त्रिश् . %% इति मनुः %% नैषश् पश्चिमायां दिशि स्त्री %% माघः परकालवृत्तौ त्रिश् . %% मनुः . पश्चाद्वृत्तौ त्रिश् %% कुमाश् . ऋग्वेदादिविद्यायां स्त्री . %% çø bhàø dhçnà श्रुतिः . अस्य च कालदेशादिनियमे सर्वनामकार्यम् . तत्र %% पाश् वा तत्कर्म . अपरत्वञ्च दैशिकं कालिकं च द्विविधं, तत्र स्वापेक्षया उदयाचलविप्रकृष्टत्वम् दैशिकमपरत्वम् स्वापेक्षयाधिकसूर्यस्पन्दनवत्त्वं कालिकम् . उक्तोदाहृतौ दैशिकम् कालिकन्तु . %% इति गीता . अल्पदेशवृत्तिरूपे व्याप्ये त्रिश् %% भाषाश् . द्रव्यत्वादेः घटत्वाद्यपेक्षया अधिकदेशवृत्तित्वात् परत्वं सत्तापेक्षयाअल्पदेशवृत्तित्वात् अपरत्वमिति मुक्ताश् . %% इति भाषाश् . %% इति अपरकालिका भिन्ना वा इत्यर्थः . निकृष्टे . %% गीता . तत्र भूम्यादीनामितरपदार्थ्यकृतित्वेऽपि जडत्वात् संहत्य कारित्वात् स्वयमसमर्थत्वेन जीवस्य भोगाद्यर्थमेव प्रवृत्तिमत्त्वाच्च निकृष्टत्वम् . जीवस्य तु तदपेक्षया परत्वम् .. उत्तरकालिकत्वात् तद्धिकारलक्षणे कार्ये %% वृहश् उपश् . नास्ति अपरं कार्यं यस्येति भाश् . वस्तुतः स्वरूपप्रच्यवाभावेन कूटस्थस्य न कार्यकारित्वमत एव %% गीतायाम् तस्याकर्तृत्वमुक्तं कर्तृत्वन्तु अज्ञानोपहितेश्वरस्येति न विरोधः . समुदायिनः शेषभागे अपररात्रः अपराह्णः एकदेशि सश् . अस्य पूर्बपदस्थस्य पश्चादेशः पश्चार्धम् नश् शेषार्धे . अपरस्मिन् भवः डिमच् पश्चिमः शेषभवे . प्रथमापञ्चम्यादिदेशकालवृत्ते रपरशब्दात् प्रथमाद्यर्थे अति . पश्चात् . अधिकमधःशब्दे दृश्यम् . अस्य दिग्वाचकत्वात् तेन समासे देशवाचिनः णिदादि तद्धिते उत्तरपदस्यैव वृद्धिः अपरपाञ्चालक इत्यादि . ## त्रिश् अपगतो रक्तः शोणितो यस्मात् . अपगतरक्तवर्णे अप + रग्ज--क्त . विरक्ते अनुरागशून्ये च त्रिश् . ## पुश् अपरस्मिन् काले जायते जन--ड 7 तश् . रुद्रभेदे %% चेति यजुश् 16, 32 . ## स्त्री अप + रम--भावे क्तिन् . अविरतौ . ## अव्यश् अपरस्मिन् कालादौ . अपरस्मिन् देशे . काले वा . ## नश् अपरस्य भावः त्व . अपरभावे तच्च वैशेषिकोक्तो गुणभेदः . तदपि द्विविधं दैशिकं कालिकञ्च तत्स्वरूपमपरशब्दे उक्तम् . तत्र च कारणमपेक्षाबुद्धिविशेषः तस्य नाशाच्च परत्वापरत्वयोर्नाशः . %% %% इति च भाषाश् . तत्र दैशिकापरत्वं अल्पसूर्यसंयोगज्ञानजन्यं, कालिकं तु अल्पसूर्यपरिस्पन्दज्ञानजन्यभिति भेदः . कालिके कालोहेतुः दैशिके तु दिगिति भेदः . %% इति भाषाश् . ## अव्यश् अपरा च दक्षिणा च %% पाश् सूत्रं बाधित्वा तिष्ठद्गुप्रभृतिपाठात् अव्ययीश् . पश्चिमदक्षिणयोरन्तराले नैरृते कोणे . तद्गणपाठाच्च नैतस्य समासान्तरघटकतेति विशेषः . ## पुश् अपरः शेषः पक्षः . कृष्णपक्षे स हि चन्द्रस्य वृद्धिह्रासपक्षयोर्मध्ये शेषः, चैत्रशुक्लप्रतिपद्येव वर्षारम्भणात् शुक्लस्य पूर्बत्वम् सुतरां कृष्णस्यापरत्वम् . %% श्रुतिः . %% इति मनुः %% स्मृतिः अश्वयुक्कृष्णपक्षस्य प्रेतपक्षत्वेन अपरपक्षत्वव्यवहारः . %% स्मृतिः कचित् प्रेतपक्षेत्येव पाठः . %% इति सूर्यसिद्धान्तोक्तेः षडशीतिमुखावशिष्टानां षोडशानां दिनानां श्राद्धप्रशस्तकालत्वादपरपक्षत्वम् अथ वा नास्ति परो यस्मात् तादृशः पक्षः . ताथाचाक्षयपुण्यदत्वेन अत्युत्कृष्टत्वात्तथात्वम् . पञ्चादशाहस्यैव पक्षत्वेऽपि षोडशानां दिनानां किञ्चिदधिकपक्षत्वात् पक्षत्वम् तेषां सौरत्वेऽपि चान्द्रे पक्षे व्यवहारस्य गौणतेति भेदः . विकल्प्यमानयोः पक्षयोर्मध्ये शेषपक्षे च . ## पुश् अपरं रात्रेः एकदेश् तश् अच् समाश् . रात्रिशेषे %% कात्याश् 7, 4, 30, %% सिश् कौश् . ## पुश् अपकृष्टोरवः प्राश् तश् . अकीर्तौ अपयशास . ## नश् %% इति वृत्तरत्नाकरोक्ते अर्धसमे मात्रावृत्तमेदे वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः . पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथेति वृश् रश् . अपरवक्त्रा स्त्रियामिति केचिदाहुः . ## नश् कर्मश् . पातञ्जलोक्ते वैराग्यभेदे . यथा %% यतमानव्यतिरेकैकेन्द्रियवशीकारसंज्ञाश्चतस्रः तत्र रागादीनां चित्तस्थानां कषायाणां विषयेष्विन्द्रियप्रवर्तकानां पाकाय प्रयत्नो यतमानसंज्ञं वैराग्यं ततः पक्वानां केषाञ्चित्कषायाणां वक्ष्यमाणेभ्यो विरागावधारणं व्यतिरेकसंज्ञं वैराग्यं, ततः पक्वानां सर्वेषामिन्द्रियप्रवर्तनाऽशक्तानां मनस्यैत्सुक्यरूपेणावस्थानमेकेन्द्रियसंज्ञं वैराग्यम्, स्त्रियोन्नपानमित्यादिषु दृष्टेषु, गुरूच्चारणमनु श्रुवः श्रवणं यस्य सोऽनुश्रवो वेदः तदुक्तेष्वानुश्राविकेषु स्वर्गादिदिव्यविषयेषु मर्त्येषु च विनाशपरितापसातिशयत्वासूयादिदोषाणामभ्यासेन साक्षात्काराद्वितृष्णस्योपेक्षाबुद्धिः वंशीकारसंज्ञं वैराग्यमित्यर्थः . एतानि च संप्रज्ञातसमाधेरन्तरङ्गाणि असंप्रज्ञातसंसाधेस्तु बहिरङ्गाणि इति पाश् वृश् . ## नश् अपरश्च परश्च क्रियासातत्ये द्वित्वं सुश्च . क्रियासातत्ये . क्रियावतां सातत्ये तु त्रिश् . अपरास्पराः पुंमांसः, योषितो वा गच्छन्ति अपरस्पराणि कुलानि यान्ति . सततमविच्छेदेन गच्छन्तीत्यर्थः . %% सिश् कौश् . ## त्रिश् अपरहेमन्ते भवः अपरहेमन्त + भवार्थे अण् तलोपः उत्तरपदवृद्धिः . हेमन्तशेषभवे . एवं पूर्बहैमनः हेमन्तपूर्वभवे त्रिश् . ## स्त्री अपसृत्य राति गृह्णाति जन्म यस्याः रा--अपादाने बाश् ड . जरायौ ततोऽपयानादेव गर्भान्निस्मरणाज्जन्मेति तस्यास्तथात्वम् . अधिकमपरशब्दे दृश्यम् . ## पुश् अप + रन्ज--घञ् नलोपकुत्वे . अननुरागे विरागे %% मनुः . ## पुश् द्विवश् कर्मश् . गार्हपत्यदक्षिणाग्न्योः, %% कात्याश् 4, 13, 12, %% इति तद्व्याश् . अन्तिमाग्नौ अन्त्येष्टिकर्माङ्गवह्नौ पुश् एकव0 ## नश् अपरस्य रसादेरङ्गम् . गुणीभूतव्यङ्ग्ये काव्यभेदे . %% काव्यश् प्रश् . अपरस्य रसादेः वाक्यार्थीभूतस्य वा वाच्यस्याङ्गम् यथा %% . अत्र शृङ्गारस्य करुणाङ्गत्वात्तथात्वम् वाच्याङ्गव्यङ्ग्यं तत्र दृश्यम् . ## त्रिश् न पराङ्मुखः नश् तश् . अनिवृत्ते कर्तव्यकर्मणोऽसोढतया ततोनिवृत्तिरहिते स्त्रियां ङीप् . ## त्रिश् न पराञ्चति परावर्तते परा + अञ्च--क्विन् नश् तश् . अनिवृत्ते परावृत्तभिन्ने स्त्रियां ङीप् . ## पुश् परा + जि--क्त नश् तश् . शिवे, विष्णौ, तयोः केनाप्यपराजितत्वात्तथात्वम् ऋषिभेदे च . पराजितभिन्ने त्रिश् . दूर्वायां, शेफालिकायां, जयन्तीवृक्षे, असनवृक्षे, शङ्क्षिनीवृक्षे, हपुषावृक्षे असनपर्ण्याम्, ऐशान्यां दिशि %% इति मनुः %% कुल्लूश् . चतुवृशाक्षरपादके %% वृश् रश् उके छन्दोभेदे, दुर्गायां देव्यां %% दुर्गास्तोत्रम् नास्ति पराजितं शत्रोः पराजयो यस्याः 5 तश् . विजयदशम्याम् पूजनेन अपराजयदातृदुर्गामूर्तिभेदे . सा च आश्विनशुक्लदशम्यां श्रवणयुतायामपराह्णे सन्ध्यायां वा पूज्या यथा हेमाद्रौ व्रतखण्डे %<आश्विनशुक्लपक्षमुपक्रम्य>% %% स्कान्दम् . %<आश्विने शुक्लपक्षे तु दशम्यां पूजयेन्नरः . एकादश्यां न कुर्वीत पूजनञ्चापराजितमिति>% निर्णयसिन्धौ स्कान्दम् . %% हेमाद्रौ काश्यपः . %% इति निर्णयसिन्धुः . तस्याश्च अपराह्णपूज्यता हेमाद्रौ दर्शिता ततएव तदगवन्तव्यम् . %% तत्पूजायाः फलत्वेन अपराजयस्योक्तेस्तस्यास्तथात्वम् . तत्पूजाङ्गदशम्या अपि अपराजयहेतुत्वात् विजयहेतुत्वाच्च अपराजितेति विजयेति च नाम अतएव %% मित्युकमपराजितामधिकृत्यकृतत्वात् पूजनस्यापराजितत्वम् तत्र पूजनप्रकारस्तु हेमाद्रौ व्रतखण्डे अपराजितदशमोप्रकरणे दृश्यः . योगिनीभेदे तत्स्वरूपं ध्यानशब्दे नक्ष्यते . अःविष्णः पराजितः तुल्यवर्णतया यया . विष्णुक्रान्तायां स्वनामख्यातायां लतायां च स्त्री . अधिकं विजयदशम्यां वक्ष्यते . ## त्रिश् अप + राध--कर्तरि क्त . अपराधिनि, स्वोचितकार्याकारके, स्खलिते च %% माघः भावे क्त . अंपराधे . ## पुश् अपराद्धो लक्ष्यात् च्युतः पृषत्को वाणो यस्य . लक्ष्याग्राहिसायके धानुष्के . ## त्रिश् अप + राध--तृच् . अपराधकर्तरि स्वोचितकार्याकारके स्त्रियां ङीप् . ## पुश् अप + राध--घञ् . स्वोचितकर्माकरणे आगसि %% साश् दश् . दण्डयोग्यकर्मकरणे . %% रघुः . देवविषये अपराधश्च शास्त्रविध्युल्लङ्घनेन, निषिद्धसेवनेन च जातदुरितविशेषः . तत्र निगमे द्वात्रिंशद् अपराधा दर्शिता यथा %% .. आह्निकतत्त्वे तु वाराहमूलका अन्यविधा द्वात्रिंशत् दर्शिता यथा . %% एतदुपलक्षणम् %% मन्त्रलिङ्गात् %% इति नरसिंहपुराश् . ## त्रिश् अपराधं याति या--ड . अपराधप्राप्ते . ब्राह्मश् भावे कर्मणि च ष्यञ् आपराधय्यं तस्य भावे तत्कर्मणि च नश् . ## त्रिश् अप + राध--णिनि . कृतागसि अपराधकारके, स्त्रियां ङीप् . ## पुश् अपरस्याः पश्चिमायाः अन्तः सीमाभूतोदेशः . देशभेदेऽस्य पश्चिमदिशः सीमाभूतत्वात्तथात्वम् स च देशः कतम इति तावन्निर्णीयते %% रघुः . तेनास्य सह्यपर्वत सन्निकृष्टत्वम् . %% रघुः तेनार्णवसन्निकृष्टत्वं च प्रतीयते . तत्रैव देशे रघो %% इति त्रिकूट पर्वतवर्णनात् त्रिकूटयुक्तत्वञ्च तस्य प्रतीयते . पारसीकांस्ततोजेतुमित्यनन्तरोक्तेश्च पारसीकदेशात् पूर्बत्वं प्रतीयते पारसीकदेशश्च पाश्चात्त्यः %% तेषां पाश्चात्त्यत्वस्य तत्रैव वर्णनात् . वृहत्संहितायाञ्च %% इत्युपक्रम्य %% इत्यादिना मध्यस्थानात्तस्य पश्चिमदिक्स्थत्वमुक्तम् तत्र च मुरला नाम नदी . %% रधौ तत्र तस्या वर्णनात् तदवान्तरदेशः केरलः . %% रघौ तथा वर्णनात् . जनपदवाचित्वात् तद्धिताणोलुकि तद्देशभवे तद्राजनि च बश् वश् . %% माघः . ## पुश् स्मृतिसंग्रहभेदे . ## पुश् न परार्धम् . परार्धभिन्ने . अपरमर्धमिति वाक्ये तु अपरस्य पश्चादेशे पश्चार्धमित्येव . ## त्रिश् न परावर्तते परा + वृत--णिनि नश् तश् . अपराङ्मुखे कार्यसमाप्तिमकृत्वाऽनिवर्तिनि स्त्रियां ङीप् . ## पुश् अपरमह्न एकश् तश् टच् अह्नादेशः . दिनशेषभागे स च द्विधा विभक्तस्य, त्रिधा विभक्तस्य च दिनस्थ शेषमागः . %% श्रुतौ द्विधा विभजनात् पूर्बाह्णोवै देवानां मध्यन्दिनं मनुष्याणामपराह्णः पितॄणामिति श्रुतौ त्रिधा विभजनाच्च तयोस्तेषु वा शेषस्य तथात्वम् . तथा च द्विधा विभक्तस्य दिनस्य शेषार्धम्, त्रिधा विभक्तस्य तृतीयार्धं च अपराह्णः . %% स्मृतिः . %% मनुः . पञ्चधा विभक्तस्य तु चतुर्थभागे च तस्य च कर्मयोग्येतरापेक्षयाऽपरत्वात् तथात्वम् . अन्तिमत्रिमुहूर्तस्य तु राक्षसवेलात्वेन कर्मानर्हत्वात् कर्मयोग्यशेषभागत्वाभावान्नापराह्णत्वम् . तथा च %% त्रित्रिमुहूर्तात्मकतया पञ्चधा विभक्तदिनस्य चतुर्थे भागे कर्मार्हापराह्णत्वेन परिभाषणात्तथात्वम् . लौकिके तु मध्याह्नात्परतः, सूर्यास्तात् प्राक्कालोऽपराह्णत्वेन व्यवह्रियते इति भेदः . ततः भवार्थे वा वुन् अपराह्णकः तद्भवे त्रिश् . पक्षे तदर्थे ठञापराह्णिकः . तद्भवे त्रिश् . श्राद्धे चैवापराह्णिक इति स्मृतिः . स्त्रियां ङीप् . %% स्मृतिः . ## त्रिश् अपराह्णे भवः ट्युल् तुट् च . अपराह्णभवे त्रिश् स्त्रियां ङीप् . %% पाश् सप्तस्या वा अलुकि अपराहणेतनोऽप्युक्तार्थेत्रिश् . ## त्रिश् न परिकलितः नश् तश् . अज्ञाते, अदृष्टे, अश्रुते च . ## त्रिश् नास्ति परिक्रमः उद्योगोयस्य . अनुद्युक्ते . %% स्मृतिः . परितः क्रमः क्रमणम् अभावार्थे नश् तश् . परितः क्रमणाभावे पुश् . परिगतः क्रमम् नश् तश् . क्रमापरिगते अपरपाटीके त्रिश् . ## त्रिश् क्लिश भावे क्त न परिक्लिष्टं क्लेशोयत्र . अनायाससाध्ये . कर्तरि क्त नश् तश् . क्लेशयुक्तभिन्ने त्रिश् . ## त्रिश् नश् तश् . ज्ञातभिन्ने, अप्राप्ते च . ## त्रिश् नश् तश् . अस्वीकृते, अगृहीते, अज्ञाते च ## पुश् अभावे नश् तश् . परिग्रहाभावे, पातञ्जलोक्ते यमभेदे च यथा %% सूश् तत्रापरिग्रही नाम देहयात्रानिर्वाहकातिरिक्तभोगसाधनधनाद्यनङ्गीकारः . तस्य फलमपि तत्रैव दर्शितम् यथा %% अपरिग्रहशीलस्य तत्स्थैर्ये सति किंरूपं जन्म किंप्रकारकं, किंहेतुकं, किंफलकम्, किमवसानमिति शरीरस्यापि परिग्रहविरोधिनी जिज्ञासा भवति शरीरस्यापि परिग्राह्यत्वाविशेषात्कथं तत्परिग्रहो न स्यादिति जिज्ञासावश्यम्भावात् . ततः कार्यकरणसंबन्धात् पुरुषस्याज्ञस्य जन्म देवनरतिर्यकत्वप्रकारम् . क्लेशकर्महेतुकं, दुःखैकफलकम्, पुरुषतत्त्वावसानमित्याचार्यादागमतश्च निश्चित्य अदेहः सन्नपरिग्रहयमस्य परमां काष्ठामनुभवतीत्यर्थः इति तद्वृश् . %% इति प्रश् चश् . नास्ति देहयात्रानिर्वाहकव्यतिरिक्तस्य परिग्रहः संग्रहो यस्य . परिव्राजके %% इति गीता . तस्य च कौपीनादिपरिग्रहणेऽपि तस्य शरीरयात्रानिर्वाहकत्वान्न क्षतिः %% स्मृतौ तत्परिग्रहविधानात् . ## त्रिश् परि + चि--क्त नश् तश् . अनुशीलितभिन्ने, पूर्बमज्ञाते च . ## त्रिश् न परिच्छदोयस्य अप्राशस्त्ये नश् बश् . अपकृष्टवस्त्राद्युपकरणयुक्ते दरिद्रे . ## त्रिश् परिच्छन्नः परिष्कृतः नश् तश् . अपरिप्कृते, मार्जनशुद्ध्यादिरहिते . ## नश् न परिच्छिन्नः . इयत्तारहिते निःसीमनि कूटस्थे चैतन्यात्मके ब्रह्मणि तदेतद्ब्रह्मापूर्बमनपरमनन्तमिति वृश् उश् श्रुत्या तस्यान्तराहित्योक्तेस्तथात्वम् इयत्तारहितमात्रे त्रिश् %% माघव्याख्यायामपर्याप्तः अपरिच्छन्न इति मल्लिश् . ## पुश् अभावार्थे na0! परिच्छेदाभावे इयत्ताभावे . नश् बश् . इयत्ताशून्ये त्रिश् . ## नश् अभावे नश् तश् . तत्त्वविवकाभावे . नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् परि + नम--क्त नश् तश् . अपरिपक्वे . यस्य यथा परिणाम उचितस्तथात्वमप्राप्ते अन्यरूपतामप्राप्ते च . ## पुश् परिणयो विवाहः अभावे नश् तश् . विवाहाभावे . ## त्रिश् परि + नी--क्त नश् तश् . विवाहसंस्कारहीने कौमारावस्थायुक्ते . ## पुश् अभावे नश् तश् . सन्तोषाभावे . ## त्रिश् नश् तश् . परिपक्वभिन्ने यस्य यथा परिणतिरुचिता तथारूपतामप्राप्ते, %% . विक्लित्तिप्राप्तिशून्ये आमे तण्डुलफलादौ च . ## नश् अभावे नश् तश् . परिमाणाभावे इयत्ताराहित्ये नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् नश् तश् . इयत्ताशून्ये परिमाणशून्ये . ## त्रिश् परिमातुं योग्यः नश् तश् . परिमातुमयोग्ये इयत्तारहिते . ## पुश् न परिम्लायति कर्तरि क्त . रक्तवर्णे (आयला) ख्याते महासहावृक्षे राश् निश् . तस्य बहुमर्दनेऽपि म्लानिराहित्यात् तथात्वम् . म्लानिवर्जिते त्रिश् . ## त्रिश् परि + विष--कर्मणिक्त नश् तश् . वेष्टनशून्ये अव्याप्ते . %<ऊर्जयन्त्या अपरिविष्टमास्यमिति>% ऋश् 2, 13, 8 . अपरिविष्टं मलादिभिरव्याप्तमिति भाश् . विष्टमाहारार्थमुपहृतं नश् तश् . परिवेषनशून्ये भोंजपरिनार्थमनुपढौकिते त्रिश् . ## त्रिश् न परिवृतः . अनाच्छादिते . परितोवेष्टनरहिते अनावृते क्षेत्रादौ %% मनुः क्षेत्राद्यावरणप्रकारोऽपि तेन दर्शितः %% तेन तादृशच्छिद्रहीनवरणशून्येऽपि अपरिवृतत्वम् असंस्पृष्टे च %% ऋश् 2, 10, 3, अपरीवृतोऽसंस्पृष्टः इति भाश् वेदेदीर्घः . ## पुश् अभावे नश् तश् . परिशेषाभावे इयत्ताराहित्ये . नश् बश् . इयत्ताशून्ये त्रिश् . @<[Page 235a]>@ ## puø अभावे नश् तश् . मार्जनादिशोधनसंस्काराभावे . नश् बश् . तच्छून्ये त्रिश् . ## स्त्री अप + वैपरीत्ये रिष--हिंसायाम् क्तिन् . पूजायाम् हेमश् . पूजायाश्च हिंसाहेतुकद्वेषशून्यत्वात् तथात्वम् . ## स्त्री अभावे नश् तश् . इयत्ताभावे समाप्त्यभावे च . नश् बश् . तच्छून्ये त्रिश् . ## पुश् अभावे नश् तश् . विस्ताराभावे प्रचाराभावे च नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् न परिहर्तुं शक्यते हृ--शक्याद्यर्थे कर्मणि अनीयर् . परिहर्तुमशक्ये, परिहर्तुमयोग्ये च . ## त्रिश् न परिहर्तुमर्हति शक्यते वा हृ--ण्यत् . परिहर्तुमयोग्ये, परिहर्तुमशक्ये च . ## त्रिश् नश् तश् . रूपवर्णपरिमाणादिना यथार्थ तत्त्वानुसन्धानशून्ये %% मिताक्षरा परीक्षिते तु %% तद्धृता स्मृतिः . ## त्रिश् नश् तश् . परितोऽव्याप्ते अनभिगते च %<शवसाऽपरीता>% इति ऋश् 1, 100, 3, %% इति भाश् . अपरिगते, अपर्याप्ते ca %% iti çø 8, 24, 9, %% bhàø . ## त्रिश् अपगता रुट् यस्य . विगतक्रोधे %% रघुः . ## नश् अप आनन्दे आश्चर्ये वा प्राश् सश् . आश्चर्यरूपे आनन्दहेतुप्रशंसितरूपे च . %% अथश् 1 2, 4, 9, अपकृष्टरूपे च . प्राश् बश् . तद्वति त्रिश् . ## अव्यश् अपरस्मिन् अहनि एद्युस् . अपरदिने इत्यर्थे %% इति स्मृतिः . ## अव्यश् न परोऽक्षम् इन्द्रियासन्निकृष्टम् . प्रत्यक्षे विषयेन्द्रियसन्निकर्षोत्पन्ने ज्ञाने %% इति वृद्धाः . फलं ज्ञाततामिति भाट्टाः चितिबुद्धेः प्रतिविम्बमिति सांख्याः बुद्धौ चितः प्रतिविम्बमिति वेदान्तिनः . संस्कारम् विषयताविशेषं वेति तार्किकादयः . तथा हि प्रथममिन्द्रियेण विषयः संबध्यते ततो विषयालोचनारूपं विनिर्विकल्पकस्थानीयं सामान्याकारं ज्ञानं जायते ततः विषयावरणरूपप्रतिबन्धनाशात् चित्प्रतिविम्बरूपं फलं जनयज्ज्ञानमपरोक्षमित्युच्यते इति वेदान्तिनः . नैयायिकास्तु विषयेन्द्रियसन्निकर्षात् प्रथमं निर्विकल्पकरूपं विशेष्यविशेषणयोः संसर्गानवगाहि ज्ञानं जायते तदुत्तरं विषयप्रत्यक्षमित्यङ्गीचक्रः . सांख्यादयस्तु विषयेन्द्रियसन्निकर्षात् बुद्धेस्तत्तद्विषयकारेण परिणामे जाते ततश्चेतनाशक्तौ बुद्धेः प्रतिविम्बरूपं फलमुत्पद्यते तत्रैव ज्ञानत्वव्यवहारोमुख्यः बुद्धिवृत्तौ तु गौण इति मन्यन्ते . %% सांश् सूश् . ब्रह्मणस्तु अज्ञानरूपावरणाभावात् सर्वदा प्रकाशमानत्वात् नेन्द्रियादिसन्निकर्षापेक्षेति तस्य सर्वदा प्रत्यक्षरूपत्वम् %% श्रुतिः अपरोक्षादपरोक्षमित्यर्थः . अर्शाश् अस्त्यर्थे अच् . तद्विषये त्रिश् . ## पुश् अपरोक्षा प्रत्यक्षा अनुभूतिर्यस्मात् . वेदान्तप्रकरणभेदे . कर्मश् . प्रत्यक्षरूपे ज्ञाने स्त्री . ## पुश् अप + रुध--भावे घञ् . %% कात्याश् 24, 3, 31 . ## स्त्री नास्ति पर्णान्यपि वृत्तिसाधनानि यस्याः . शैलराजदुहितरि उमायां सा हि शिवप्राप्त्यर्थं व्रतकाले पर्णान्यपि त्यक्तवती यथोक्तं कुमारे %% इति %% शिश् पुश् . ## त्रिश् अपगत ऋतुर्यस्य . वसन्ताद्यृतुविगमयुक्ते . %% अथश् 3, 28, 1, अपगतऋतुः स्त्रीपुष्पं यस्याः . निवृत्तरजस्कायां स्त्रियां स्त्री . ## त्रिश् नास्ति पर्यन्तोमर्यादा यस्य . निःसीमनि इयत्तारहिते %% राश् . ## त्रिश् परि + आप--क्त नश् तश् . असमर्थे, असम्पूर्णे, स्वकार्याक्षमे च परिभुक्तमवज्ञातमपर्याप्तमसंस्कृतम् यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठतीति अपर्याप्तं स्वकार्याक्षममिति शुश् तश् रघुश् . अपरिच्छिन्ने इयत्तारहिते %% माघः %% इति मल्लिश् . ## स्त्री न पर्याप्तिः अभावार्थे नश् तश् . अपरिच्छेदे असामर्थ्ये च . %% स्मृतिः . नश् बश् . परिच्छेदशून्ये त्रिश् . ## पुश् न पर्यायः परिपटी अभावे नश् तश् . पक्रमाभावे . नश् बश् . क्रमशून्ये त्रिश् . @<[Page 236a]>@ ## त्रिश् न पर्युषितः . अभिनवे सद्योभवे पुष्पादौ . %% नरश् पुश् . ## पुश् अपर्वा दण्ड इव . रामतृणाख्यशरभेदे तस्येतरशरस्येव ग्रन्थियुक्तत्वाभावात्तथात्वम् . ## त्रिश् नास्ति पर्व ग्रन्थिः ग्रन्थप्रकरणपरिच्छेदो वा यस्य . ग्रन्थिशून्ये दण्डादौ विच्छेदशून्ये ग्रन्थादौ च . वा कप् . अपर्वकोऽप्यत्र त्रिश् . %% शतश् ब्राश् . %% भाश् . ## नश् अपक्रमनिवृत्त्यै लाति गृह्णात्यत्र ला--बाश् आधारे क . कोलके शब्दश् माश् . तद्बन्धने हि अपक्रमनिवृत्तेस्तथात्वम् . नास्ति पलं मांसं यस्य . मांसशून्ये त्रिश् . ## पुश् अप + लप--घञ . सतोऽप्यसत्त्वेन कथनरूपे अपह्नवे, %% अप + आनन्दे लप्यत्यनेन लप--करणे घञ् . स्नेहे मेदिनिः . स्नेहेनैवानन्दभाषणात्तथात्वम् . ## स्त्री लष इच्छायां पर्याये ण्वुच् लाषिका पर्यायेण इच्छा अप वैपरीत्ये प्राश् सश् . अपर्यायेच्छारूपायां तृष्णायामतिशयलालसायाम् हेमश् . अत्रार्थे अपलासिकेति पाष्ठकल्पनं प्रामादिकं लसतेरिच्छार्थत्वाभावात् . ## त्रिश् अप + अपकर्षे लष--ताच्छील्यादौ घिनुण् . अनुचितधनादितृष्णाशीले . स्त्रियां ङीप् . ## त्रिश् अप + अनुचितत्वात् अपकर्षे लष--ताच्छील्यादौ बाश् उकञ् . अनुचितधनादितृष्णाशीले . ## नश् न पल्यूलनं शोधनम् अभावे नश् तश् . स्नानमार्जनक्षारसंयोगादिना शोधनाभावे . यदिदं स्नातवस्यं निहितमपल्यूलनकृतं भवतीति शतश् ब्राश् . %% भाश् . अत्रासमर्थसमासात् करणे नञर्थान्वय इति भेदः . तथा च रजकाधौतमिति तदर्थः . कर्मकाले रजकधौतवस्त्र परिधानस्य स्मृतौ निषेधात् तथोक्तम् . ## त्रिश् अपः कर्म तदस्त्यस्य मतुप् वेदे सस्य लोपः . कर्मयुक्ते . %% अथश् 18, 4, 24 . ## नश् अपकृष्टं कृत्तिमत्वात् स्वल्पत्वाच्च वनम् प्राश् तश् . उपवेने कृत्रिमवने हेमश् . ## नश् apa + vriyate apa + vç--kç¤àø संज्ञायां वुन् . अन्तर्गृहे वासगृहे . ## नश् अप + वृ--भावे ल्युट् . अनावरणे आवरणापाकरणे च . ## पुश् अपवृज्यते संसारोऽत्र अप + वृज--घञ्कुत्वम् . मोक्षे . %% इति कुसुमाश् . %% इति %<ऋणत्रयापाकरणान्नास्त्यपवर्गः>% इति च न्यायसूश् . अपवर्गप्रकारस्तु मोक्षशब्दे वक्ष्यते . भावे घञ् . दाने, त्यागे च %% किराश् . अपवृज्यते विरज्यते यस्मात् अपादाने घञ् . फलप्राप्तौ तद्धे तुके कर्मसमापने च %% पाश् . %% नैषधम् %% ताश् ब्राश् . %% किराश् %% मल्लिश् . ## नश् अप + वृज--ल्युट् . दानादावपवर्गार्थे . %% मिताक्षरा . ## त्रिश् अप + वर्ज--क्त . परिहृते, त्यक्ते, दत्ते च . ## नश् अप + वृत--णिच्--ल्युट् . परिवर्तने, वक्रीकरणे अङ्कशास्त्रे प्रसिद्धे भाज्यभाजकयोरुभयोरपि तुल्यरूपेण केनचिदङ्केन विभाजने . %% लीलाश् . अपहरणे च %% मनुः . भावे अच् अपवर्तोऽप्यत्र पुश् . ## पुश् अप + वद--भावे घञ् . निन्दायाम् अपकीर्तौ %% %% इति च रामाश् . मिथ्यावादे %% सांश् सूश् %% भाश् . कुत्सितवादे तत्रैव %% इति व्याख्यान्तरम् . अपोद्यते सामान्यशास्त्रं स्वविषयात् सङ्कोच्यतेऽनेन करणे घञ् . विशेषशास्त्रे . तद्धि स्वविषयं परिहृत्य सामान्यशास्त्रं विषयान्तरे व्यवस्थाप यतीति तस्य सङ्कोचकं भवति यथा %% श्रुतौ हिंसानिषेधस्य सर्वभूतविषयकत्वेऽपि %% शास्त्रं वायव्यच्छागहिंसाविषयकत्वेन विरोधात् स्वविषयात् सङ्कोचयत् तस्येतरविषयकतां व्यवस्थापयति %% कुमारः %% इति %% इति च व्याश् परिश् . %% इति पाश् भाश् . अपोद्यते अपवाह्यते मिथ्याभूतमनेन अप + वद--करणे घञ् . वेदान्तमतसिद्धे मिथ्याभूतपदार्थनिवारणार्थमुपदेशभेदे . स च रज्जुविवर्तस्य मिथ्याभूतसर्पस्य रज्जुमात्रत्ववत् वस्तुभूतब्रह्मणो विवर्तस्य प्रपञ्चादेः वस्तुभूतरूपतोपदेशः . अध्यारोपापवादाभ्यां वस्तुतत्त्वविनिश्चय, इति वेदाश् प्रश् . भावे घञ् . विश्वासे, प्रणये च . करणे घञ् . बाघनसाधने वस्तुमात्रे . कर्मणि घञ् . कुत्सितवाद्ये %% माघः %% मल्लिश् . भावे घञ् . आदेशे %% किराश् . %% मल्लिश् . निरासने च . ## त्रिश् अपसार्य स्वविषयात्, वदति शास्त्रान्तरम् व्यवः यति वद--ण्वुल् . स्वविषयं परिहृत्य सामान्यशास्त्रस्येतरत्र व्यवस्थापके विशेषशास्त्रे . अप + वद--ण्वुल् . अकीर्तिकरे निन्दके निरासके च त्रिश् . ## त्रिश् अप + वद--णिनि . अपवादकर्तरि स्त्रियां ङीप् . ## त्रिश् अपवारयति आच्छादयति अप + वृ--णिच् नन्द्याश् ल्यु . व्यवधायके . भावे ल्युट् . व्यवधाने नश् आधारे ल्युट् . अन्तर्धौ सति तु व्यवधाने अन्तर्धानं भवत्येवेति तस्य तथात्वम् . ## त्रिश् अप + वृ--णिच्--कर्मणि क्त . आच्छादिते व्यवधापिते च . भावे क्त . अपवारणे, अप्रकाशे नश् . %% इति साश् दश् उक्ते परावृत्त्यान्यस्य रहस्यकथने नश् परावृत्त्यान्यस्य रहस्यकथनमपवारितमिति तदर्थः . ## नश् अपवारितं अपवारणम् अप्रकाशमेव स्वार्थे कन् . अप्रकाशे %% नाटकम् . अप्रकाश्याच्छोदयतीत्यर्थः . ## पुश् अप + वृ--बश् . उकञ् . प्रस्तरे . ## अव्यश् अप + वृ--णिच्--ल्यप् . आच्छाद्येत्यर्थे %% साश् दश् . ## पुश् अपसृत्य वासः स्थितिः . अपसरणे %% अथश् 3, 7, 7 . ## पुश् अपसार्य वाहः स्थानान्तरनयनम् . इतरस्थानादपसार्य स्थानान्तरप्रापणे . %% कौटिल्यः %% वृश् रश् उक्ते वर्णवृत्तभेदे . ## नश् अप + वह--णिच्--ल्युट् . परदेशस्थजनानां स्वदेशप्रापणे %% हितोश् . ## त्रिश् अप + वह--कर्मणि ण्यत् . दूरीकार्ये . अप + वह--णिच्--ल्यप् . अपसार्येत्यर्थे अव्यश् . @<[Page 237b]>@ ## त्रिश् अपगतो विघ्नो यस्मात् . विघ्नशून्ये %<शतं क्रतूनामपविघ्नमाप स>% इति रघुः . ## पुश् न पवित्रः कृतशौचादिः . अकृतशौचादौ, %% स्मृतिः . ## त्रिश् अप + व्यध--क्त . त्यक्ते %% इति कुश् . %% दशकुश् . प्रत्याख्याते, निरस्ते च %% रघुः %% इति मनूक्ते द्वादशपुत्रान्तर्गते पुत्रभेदे पुश् . ## स्त्री अप विरोधे प्राश् तश् . विद्याविरोधिन्यां वेदान्तादिप्रसिद्धायामविद्यायाम् %% किराश् . अपकृष्टा विद्या . वौद्धाद्यागमविद्यायाम् . ## स्त्री अपगतं विषं यस्याः . निर्विषतृणभेदे राजश् निश् . अपगतविष मात्रे त्रिश् . ## त्रिश् अपवर्तते अप + वृत--कर्तरि क्त . समाप्ते, %% गोभिलः . %% संस्कारतत्त्वे रघुनन्दनः . ## पुश् अपकृष्टः अस्थानकृतत्वात् वेधः प्राश् तश् . मणीनामस्थानकृते वेधने %% मनुः . ## पुश् अपकृष्टः शास्त्रादिमर्यादामुल्लङ्घ्यास्थाने कृतत्वात् व्ययः प्राश् तश् . द्यूतवेश्यादावस्थाने कृते व्यये . अपगतः व्ययःक्षयोऽस्य . अविनश्वरे त्रिश् . ## त्रिश् अप + वि + अय--शानच् . अपलाप कर्तरि . %% मनुः . अपव्ययमानमपलपन्तमिति दिश् तश् रघुश् . अपव्ययकर्तरि त्रिश् . ## त्रिश् अपगतं व्रतं श्रौतादि कर्म यस्य . अपगत विहितकर्मणि %% ऋश् 1, 51, 9, अपव्रतान् %% iti bhàø . %% çø 50, 4, 6, 1, apagatavratamasya . नष्टव्रते गृहीतव्रतत्यागिनि त्रिश् . प्राश् तश् . अपकृष्टे व्रते na0 ## त्रिश् अपगता शङ्कास्य प्राश् बश् . निःशङ्के शङ्कारहिते . ## त्रिश् अप + शद--कर्तरि अच् . नीचे इति केचित् . तच्च सदधातुघटिततया दन्त्यमध्यमिति बहवः . ## पुश् अपवैपरीत्ये प्राश् तश् . शक्तिवैकल्यप्रमादादिना साधुशब्दस्यान्यथोच्चारणसाध्ये अपभ्रंशशब्दे %% इति हरिः %% इति श्रुतिः . ## त्रिश् पशवे हितः यत्, विरोधे नश् तश् . पशुवृद्धिविघातके %% इति ताश् ब्राश् %% भाश् . ## पुश् न पशुः अप्राशस्त्ये नश् तश् . गोऽश्वभिन्ने पशौ . %% %% च शतश् ब्राश् . नास्ति पशुर्यस्य . पशुशून्ये %% . शतश् ब्राश् . ## त्रिश् अपगता शुक् शोकोयस्य प्राश् बश् . अपगत शोके . सर्वदाऽपेतशोके आत्मनि पुश् . %% भागवते पाठं प्रकल्प्य श्रीधरेण अपशुगात्मेतिव्याख्यातम् तस्य हननञ्च यथार्थ्येनाज्ञानं %% मनुना आत्मनोऽन्यथारूपज्ञानेनैव स्वात्महन्तृत्वोक्तेः . %% इति श्रुतिभाष्येऽपि तथैवात्माज्ञाने आत्महननमुक्तम् . अपशोकादयोऽप्यत्र त्रिश् . ## त्रिश् न पश्चिमः विरोधे नश् तश् . अग्रिमे %% इति रामाश् नास्ति पश्चिमः शेषभवोयस्य . शेर्षशून्ये, इयत्ताशून्ये च %% रामाश् . ## त्रिश् दृश--वेदे बाश् श नश् तश् . अद्रष्टरि अदर्शके %% इति ऋश् 1, 148, 5, %% इति भाश् लोके तु अदर्शीत्येव . ## पुश् अप + श्रि--अच् . उपाश्रये %% अथश् 15, 3, 8, . ## त्रिश् अपगताश्रीर्यस्मात् श्रीःशोभादिः . शोभादिहीने . ## त्रिश् अप + श्लिष--क्त . श्लेषशून्ये, संसर्गहीने, वियुक्ते च . ## नश् अप + स्था--क अम्बाश् षत्वम् . अङ्कुशाग्रे हेमश् . अपक्रम्य स्थातरि त्रिश् . ## अव्यश् अप + स्था--सुषामादिश् षत्वम् . निर्दोषे, शोभने, विपरीते, च . %% इति नैषश् . प्रतिकूले, विरुद्धार्थे च त्रिश् . काले पुश् . ## त्रिश् अप + स्था--कुरच् वा लत्वम् . प्रतिकूले हेमश् . विपरीते त्रिकाश् . @<[Page 238b]>@ ## नश् आप--असुन् हृस्वश्च . कम्माण निरुश् . तद्वति च . %% ऋश् 1, 54, 8, अपः karma tadghantoveti bhàø %% tàø bràø . %% çø 7, 71, 3 %% iti भाश् . प्राप्ते त्रिश् . माध्याम कर्मापसा नवेन ऋश् 1, 31, 8, अपसा प्राप्तेनेति भाश् . ## त्रिश् अपकृष्ट इवसीदति सद--अच् अधमे, नीचे च . %% इति वेरश् . %% मनूक्ते अनुलोमवर्णस्त्रीजाते वर्णसङ्करभेदे मूर्धावसिक्तादौ पुंस्त्रीश् . %% इति मनुः ## अव्यश् समाया अत्ययः अव्ययीश् . वत्सरात्यये तिष्ठस्तद्गुगणपाठान्नैतस्य समासान्तरघटकता . ## पुश् अप + सृ--भावे अच् . अपयाने, अपसरत्यस्मात् स्वत्वम् अपादाने अच् . प्रतिग्रहक्रयादौ . %% मनुः . %% कुल्लूकभट्टः . ## नश् अप + सृ--भावे ल्युट् . अपयाने %% नाटकम् %% इति दिवमेवाग्रे अथेदमन्तरिक्षमथेतोऽनपसरणात् सपत्नाननुदन्त इति च शतश् ब्राश् 1, 9, 111 . ## नश् अप + सृज--भावे ल्युट् . त्यागे, वर्जने च . घञ् . अपसर्गोऽप्युक्तार्थे पुश् . ## पुश् अप + सृप--कर्तरि अच् . गुप्तचरे . %% रघुः . %% इति दशकुश् . भावे घञ् . अपसरणे . ## नश् अप + सृप--भावे ल्युट् . अपयाने पृष्ठतो गमने . ## त्रिश् अप + सल--कर्तरि अच् . अपसव्यताप्राप्ते . %% शुश् तश् बौधाश् . अपसलानि अपसव्यानीति शुद्धितत्त्व रघुनन्दनः . ## अव्यश् अप + सल--बाश् अवि . तर्जन्यङ्गुष्ठमध्यस्थानरूपे पितृतीर्थे %% शुश् तश् गृह्यम् . %% गोभिलः . @<[Page 239a]>@ ## नश् अपक्रान्तं सव्यात् निराश् तश् . 1 देहदक्षिणभागे %% 2 गृह्यपरिभाषिते पितृतीर्थे च . अपगतं मग्नतया भूमौपातितत्वात् सव्यं यत्र . भूमौ पातनेन भग्नप्रायवामाङ्गे अप वैपरीत्ये सू--भावे यत् सव्यं गतिः . विपरीते त्रिश् . %% याज्ञश् . %% इति श्राश् तश् रघुश् . आभ्युदयिके हि %% श्राश् तश् वशिष्ठोक्तेः भूमौ पातितवाम्जानूकरणाभावः . अतएव %% इत्यादिना अप सव्यकरणनिषेधः सूपपन्नः . पितृतीर्थञ्च %% स्मृतेः . दक्षिणहस्त एव . %% इति मनुः . ## पुश् अप + सृ--णिच्--अच् . 1 दूरीकरणे 2 वहिष्करणे, 3 अपनयने 3 च . ल्युट् . अपसारणमप्यत्र नश् . ## त्रिश् अप + सृ--णिच्--क्त . 1 उत्सारिते 2 दूरीकृते च ## पुश् अपक्रान्तः सिद्धान्तात् निराश् तश् . 1 स्वीकृतसिद्धान्तात् स्खलनरूपे दोषभेदे, %% गौश् सूश् . सिद्धान्तं किञ्चिच्छास्त्रकाराभ्युपगतमर्थमभ्युपेत्य स्वीकृत्यानियमात् तन्नियमोल्लङ्घनात् कयायां प्रसङ्गः स्वीकृतसिद्धान्तप्रच्यवोऽपसिद्धान्त इति तदर्थः . यथा सांख्यमतेनाहं वदिष्यामीत्यभ्युपेत्य कयायामारब्धायाम् आविर्भावस्याविर्भावाङ्गीकारेऽनवस्थेति दूषणे वादिनोद्भाविते प्रतिवादी यदा तद्दोषोद्धारणाय आविर्भावस्यासतोऽपि समुत्पत्तिमभ्युपैति तदा सत्कार्यवादिसांख्यमतविरुद्धाभिधायित्वेन स्वाभ्युपगतनियमातिक्रमात् स्वीकृतसिद्धान्तप्रच्यवरूपो दोषो भवति सएवापसिद्धान्तः एवमन्योऽप्युदाहार्यः . वितण्डावादिनः बौद्धभेदाश्च नापसिद्धान्तं दोषमङ्गीचक्रुः तेषां कस्यचित् सिद्धान्तस्यानङ्गीकारात् . ## पुश् अपक्रान्तः अतिक्रान्तः सोपानमाकारेण अत्याश् सश् . 1 हस्तिनखे . ## पुश् अप + कॄ--अप् रथाङ्गे निश् सुट् . 1 चक्रभिन्ने रथारम्भके अवयवभेदे . %% पाश् . कूवरञ्च रथस्यासीद्वासुकिर्भजगोत्तमः . अपस्करमधिष्ठने हिमावान् विन्ध्यपर्वत इति भाश् कश् पश् उक्तेः क्लीवमपि . @<[Page 239b]>@ ## त्रिश् अपकृष्टं अमङ्गलार्थत्वात् स्नातः . 1 मृतमुद्दिश्य स्नाते जने . 2 स्नानसंस्काराय स्थापिते मृते पु स्त्रीश् क्षीर0 ## त्रिश् अपक्रान्तः स्नानात् निराश् सश् . 1 स्नानावशिष्टे जले %% इति मनुः . ## त्रिश् अपगतः स्पशोगूढचरोयतः . 1 गूढचरशून्ये . %<शब्दविद्येव नोभाति राजनीतिरपस्पशेति>% माघः . शब्दविद्यापक्षे पस्पशा पातञ्जलभाष्यस्य नवाह्निकं 2 तच्छून्येत्यर्थः . ## पुश् अपस्मारयति स्मरणं विलोपयति अप + स्मृणिच्--कर्तरि अच्, अपगतः स्मारः स्मरणंयतो वा . 1 रोगभेदे . स च सुश्रुते दर्शितो यथा %% इति .. %% शाताश् कर्मश् . %% घटुकस्तोत्रम् . ## त्रिश् अपस्मार + अस्त्यर्थे इनि . 1 अपस्माररोग युक्ते . स्त्रियां ङीप् . ## त्रिश् अपसि कम्मणि साधुः अपस् + यत् . 1 साधुकर्मकारिणि %% इति %% वेश् दीश् . %% काश् 17, 6, 2, अपस्यास्तत्संज्ञका इष्टकाभेदा इति वेददीश् . ## त्रिश् अपः कर्मैच्छति अपस् + क्यच्--u . 1 कर्मेच्छौ %% इति ऋश् 9, 14, 2 ## त्रिश् अप + हन--%% पाश् ड . 1 अपघातकर्तरि . क्लेशापहः पुत्रः तमोऽपहः सूर्यः . योगविभागादन्यत्रापि %% मनुः ## त्रिश् अप + हन--क्त . 1 विनाशिते %% श्रुतिः . ## स्त्री अप + हन--क्तिन् . 1 नाशने . %% छाश् उश् . ## त्रिश् अप + हृ--कर्तरि अच् . 1 अपहरणकर्तरि %% इति हेमाश् भविश् पुश् . ## नश् अप + हृ--ल्युट् . 1 स्तेये साधारणस्य परकीयस्य वा धनादिचौर्ये . %% %% %% इति च मनुः स्तेयस्वरूपञ्च स्मृतौ दर्शितं यथा %% इति नारश् . %% मनुः . %% मिताक्षरा . तच्च साधारणस्य परकीयस्य वा हरणम् %% याज्ञश् उक्तेः . तथाच परकीये साधारणे वा द्रव्ये स्वत्व हेतुभूतलौकिकक्रयप्रतिग्रहादिकमन्तरेण स्वलम्पादनं हरणम् तदेव बलपूर्बकं साहसमिति भेद इति मिताक्षरादिमतम् दायभागमते तु साधारणद्रव्यस्य नापहरणं परमात्र स्वत्ववद्द्रव्यस्यैवापहरणमिति तत्रोक्तेरिति विशेषः . 2 बलादपकर्षणे च . %% देवी माश् . ## त्रिश् अपहर्तुमर्हति अप + हृ--अनीयर् . 1 अपहरणयोग्ये तानि वस्तूनि च स्मृतौ दर्शितानि . %% मनुः . %% %% च मनुः . %% याज्ञश् . %% गौश् . 2 अपनेतव्ये च . ## त्रिश् अप + हृ--तृच् स्त्रियां ङीप् . 1 अपहारके . %% मनुः . तृणि तु नलोकेत्यादिना पाश् षष्ठीनिषेधात् कर्मणि द्वितीया . ## पुश् अपसारणार्थः हस्तः . 1 गलहस्ते अपसारणायोद्यतः हस्तोयस्य . 2 गलहस्तेन अपसारिते त्रिश् . ## त्रिश् हस्तेन अपसार्यते अप + हस्त + णिच्कर्मणि क्त . 1 गलहस्तादिना निरस्ते अपसारिते . ## पुश् अप + हृ--घञ् . 1 चौर्ये 2 अपहरणे, 3 अपनयने . %% रामाश् स्वाम्यनुपकारिधनव्यये %% स्मृतिः . %% दायभागः . 4 अपचये, 5 हानौ, 6 सङ्गोपने च . ## त्रिश् अप + हृ--ण्वुल् . 1 चौर्यकर्तरि 2 अपसारण कर्तरि 3 सङ्गोपक 4 स्थानान्तरापकर्षके च . %% इति हितोश् . अपहारकभेदाश्च मनुना दर्शिताः द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् . प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः . प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः . प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः . उत्कोचकाश्चउपधिकावञ्चकाः कितवास्तथा . मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह . असम्यक्कारिणश्चैव महात्राश्चिकित्सकाः . शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः . एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान्! %% iti . @<[Page 241a]>@ ## त्रिश् अप + हृ--णिनि स्त्रियां ङीप् . 1 अपहर्तरि 2 अपनायके च %% इति मनुः %% इति मनुः ## पुश् अप + हस--घञ् . 1 अकारणहास्ये हेमचन्द्रः . ## पुश् अप + ह्नु--अप् . 1 सतोऽपि वस्तुनोऽसत्त्वेन कथनरूपेऽपलापे, . अपह्नवश्च द्विविघः शब्दतः अर्थतोवा मिथ्यैतदिति शब्दतः, नाभिजानाम्यहं, तत्र तदा न मम स्थितिरित्येवमर्थतोऽपह्नव इति . 2 प्रेम्णि च . ## त्रिश् अप + ह्नु--क्त . 1 कृतापहारे वस्तुनि यस्य चौर्यं कृतं तस्मिन्, 2 स्थानान्तरं नीते, 3 अपसारिते च . ## स्त्री अप + ह्नु--क्तिन् . 1 अपह्नवे %% साश् दश् उक्ते 2 अर्थालङ्कारभेदे च . सा च द्विधा अपह्नवपूर्बकः अन्यारोपः, अन्यारोपपूर्बकः अपह्नवश्च यथा %% .. %% .. %% . इत्याद्याकारेण प्रकृतनिषेधो बोद्धव्यः . %% साश् दश् तत्र श्लेषेण यथा .. %% .. अत्रापतितयेत्यत्र पतिं विनेत्युक्त्वा पतनाभावेनेत्यन्यथाकृतम् . अश्लेषेण यथा . %% इति .. ## त्रिश् अप + ह्नु--शानच् . 1 चोरयति 2 अपनयति 3 संगोपयति च %% नैष0 ## त्रिश् अप + ह्नु--कर्मणि शानच् . 1 अपनीयमाने 2 स्थानान्तरमपसार्यमाणे 3 चौर्यमाणे च . ## त्रिश् अप + हृ--कर्मणि शानच् . 1 चौर्यमाणे . 2 अपाकृष्यमाणे च . ## पुश् 6 तश् अलुक् सश् . 1 नेत्रे . अश्रुजलधरत्वात्तथात्वम् अपांक्षये चक्षुषि, त्वां सादयामि %% श्रुतिः यजुर्वेददीपः . पदद्वयमित्येके . ## नश् 6 तश् अलुक्सश् . 1 विद्युत्सुता हि अप्सु क्षियन्ति %% %% श्रुतिः वेश् दीश् पदद्वयमित्येके ## पुश् न पातयति पत--णिच्--क्विप् नश् तश् %% पाश् प्रकृतिभावः अलुक्सश् . 1 यज्ञ देवताभेदे . %% सिश् कौश् . %% प्रैष्यः . ## त्रिश् अपांनपात् देवताऽस्य घ, छ वा . 1 अपांनपाद्देवताके हविरादौ . ## पुश् 6 तश् अलुक् सश् . 1 समुद्रे . ## पुश् निधीयतेऽस्मिन् नि + धा--आधारे कि 6 तश् अलुक्सश् . 1 समुद्रे, 2 विष्णौ च %% विष्णुसहश् . %% इति गीतोक्तेस्तस्य तथात्वम् . ## पुश् पा--डति 6 तश् अलुक् सश् . 1 समुद्रे, 2 वरुणे च . ## नश् पाथः सारः 6 तश् अलुक्सश् . 1 अन्ने तस्य वृष्टिप्रभवत्वात्तथात्वम् %% गीतायां तथोक्तेः . %% %% इति श्रुतिः वेश् दीश् . पदद्वयमित्येके . ## नश् 6 तश् वा अलुक् सश् . 1 अग्नौ, तस्य जलहेतुत्वात् तत्पित्तत्वम् %<आकाशाद्वायुर्द्वायोरग्निरग्नेराप>% इति श्रुतौ तस्य तथात्वावगतेः . वा लुकि अप्पित्तम प्यत्र . ## नश् पुरीषं मलः 6 तश् अलुक्सश् . 1 सिकतासु, तासां जलमलरूपत्वात्तथात्वम् अपांपुरोषे सितकासु त्वां सादयामि %% वेददी0 ## स्त्री 6 तश् अलुक्समाश् . 1 समुद्रे %% इति वेददीश् %% शतश् ब्राश् पदद्वयमित्येके . ## स्त्री पांश(स)वोव्यभिचारदोषाः सन्ति यस्याः सिधाश् लच् पांशु(सु)ला स्वैरिणी नश् तश् . 1 पतिव्रतायां स्त्रियाम् %% रघुः . ## नश् अलुक्सश् . 1 दिवि %% शतश् ब्राश् . भिन्नं पदमित्येके . ## पुश् 6 तश् अलुक्सश् . 1 अन्तरिक्षे %% वेददीश् %% शतश् ब्राश् . भिन्नं पदमित्येके . ## नश् 6 तश् अलुक्सश् . 1 श्रोत्रे %% वेददोश् . %<श्रोत्रं वा अपांसधिरिति>% शतश् bràø . @<[Page 242a]>@ ## puø समुद्रः सदनम् 6 तश् अलुक्सश् . 1 मनसि %% इति शतश् ब्राश् . ## पुश् पच--घञ् नश् तश् . 1 पाकाभावे, भुक्तान्नादेरग्निमा द्यादिना 2 पाकाभावे च . 7 बश् . तत्साधने 3 अजीर्णतारोगे . 6 बश् . पाकरहिते आमे त्रिश् . 4 मूर्खः पाकः 5 तद्भिन्ने, प्राज्ञे %% इति ऋश् 1, 1102, अपाकाः! पक्तव्यप्रज्ञाःअपरिपक्वज्ञाना इति भाश् . %% भाश् %<à यस्मिन् त्वेःस्वपाके यजत्रा>% ऋश् 6, 12, 2, %% इति भाश् %% इति निरुश् . पाकश्च द्विविधः लौकिकः अलौकिकश्च तत्र लौकिकः दहनादिसाध्यः अलौकिकस्तु द्विविधः कालकृतपरिणतिभेदः जटराग्निसाध्यश्च तत्र तण्डुलादेः पाकः लौकिकः, आम्रफलादेः कालकृतः, भुक्तान्नादेः जठराग्निकृतः वैद्यकप्रसिद्धः . स च सुश्रुते दर्शितः %% कस्मात्? सम्यङ्मिथ्याविपाकत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यग्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति . तत्राहुरन्ये प्रतिरसं पाक इति . केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यग्भूतगुणादागमाच्चाम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् . यद्येवं लवणोऽप्यत्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुर्दृष्टान्तं परिदिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति . केचिद्वदन्त्यबलवन्तोबलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त एषः . आगमे हि द्विविध एव पाकोमधुरः कटुकश्च तयोर्मधुराख्योगुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि, तस्माद्द्विविध एव पाक इति . भवन्ति चात्र . द्रव्येषु पच्यमातेषु येष्वम्बु पृथिवीगुणाः . निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते .. तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु . निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते .. पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः . चतुर्णामपि सामर्यमिच्छन्त्यत्र विपश्चितः .. तद्द्रव्यमात्मना किञ्चित् किञ्चिद्वीर्येण सेवितम् . किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा .. पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् . रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम् .. जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम् . अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः .. वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः . रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः .. द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः . श्रेष्टं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः .. अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः . आगमेनोपयोज्यानि भेषजानि विचक्षणैः इति .. तदुभयाभावः अपाकः . वैद्यकोक्तापाकलक्षणमुक्तं निदाने %% . गात्रप्रदेशे क्वचिदेव दोषाः संमूर्छिता मांसमसृक् प्रदुष्य, वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकमिति माधवः . पाकः अल्पः 6 तद्भिन्ने त्रिश् . %% इति ऋश् 8 . 75 . 7 . %% इति भाश् . अधिकं पाकशब्दे वक्ष्यते . ## त्रिश् न पाकाज्जायते जन--ड नश् तश् . 1 पाकजभिन्ने %% इति भाषाश् . ## नश् अप + आ + कृ--ल्युट् . 1 निराकरणे . %% प्रश्नश् उश् भाश् . %<ऋणत्रयापाकरणान्नास्त्यपवर्ग इति>% गौश् सूश् अपसारणे, दूरीकरणे च . %% काश् 412 . 35 . ## त्रिश् अप + आ + कृ--बाश् इष्णुच् . 1 दूरीकरणशीले 2 अपसारणशीले . ## अव्यश् अप + आ + कृ--कृत्यार्थे तोसुन् . 1 अपाकर्तव्ये तस्य च भावलक्षणत्वमौपाधिकम् . ## नश् अप + आ + कृ मनिन् निरासे . ## पुश् न पच्यते शाको यस्य . 1 आर्द्रके . तस्य मूलमेव भोजनार्थं पच्यते न शाकः . ## त्रिश् न पाकोऽस्त्यस्य इनि .. 1 पाकशून्ये अपाके . ## त्रिश् अप + आ + कृ--क्त . 1 निवारिते 2 दूरीकृते %% रघुः . ## स्त्री अप + आ + कृ--भावे क्तिन् . 1 दूरीकरणे . 2 अपसारणे च . ## अव्यश् अप + आ + कृ--ल्यप् . 1 निराकृत्येत्यर्थे %<ऋणत्रयमपाकृत्य मनोमोक्षे निवेशयेदिति>% मनुः . ## स्त्री अप + आ + कृ--भावे श . 1 अपाकरणे 2 अपसारणे %<ऋणानाम नपाक्रियेति>% उपपातकगणनयां स्मृतिः @<[Page 243a]>@ ## अव्यश् अपाची अवाची प्रतीची वा बाश् तातिल् 1 अवाच्याः 2 प्रतीच्या वा इत्यर्थे प्राक्तादपाक्तादधरादुदक्तादभि ऋश् 7, 104 . 19 . अपाक्तात् प्रतीच्या इति भाश् . ## नश् अपनतमनुगतमक्षमिन्द्रियम् अत्याश् सश् . 1 इन्द्रियसन्निकर्षजे प्रत्यक्षे 2 तद्विषये त्रिश् त्रिकाश् . ## त्रिश् सद्भिः सह भोजने पङ्क्तिमर्हति अर्हार्थे ढक् नश् तश् . 1 सद्भिः सह एकपङक्तौ भोजनानर्हे स्तेनपतितादौ . अत्र ष्यञि अपाङ्क्त्य इत्यपि . ते च मनौ दर्शिताः यथा %% इति .. ## त्रिश् न पङ्क्तिमर्हति ञ्य नश् तश् . 1 अपाङ्क्तेये . %% मनुः . ## पुश् अपाङ्गति तिर्यक् चलति नेत्रं यत्र अप + अङ्ग घञ् . 1 नेत्रप्रान्ते, %% इति नैषश् 2 तिलके च . अपगतमङ्गं यस्य प्राश् वश् . 3 अङ्गहीने त्रिश् स्त्रियां ङीप् . ## पुश् अपकृष्टमङ्गंयस्यवा कप् . (आपाङ्) इति ख्याते अपामार्गे . स्वार्थेकन् 1 नेत्रान्ते पुश् . 2 अपगताङ्गे त्रिश् . ## नश् अपाङ्गेन नेत्रान्तेन दर्शनं 3 तश् . 1 कटाक्षे ## नश् अपाङ्गं देशं व्याप्य नेत्रम् . 1 दीर्घनेत्रे . ## त्रिश् अपाञ्चति अप + अन्च--क्विप् . 1 अपगमनकर्तरि 2 अप्रकाशार्थे च . स्त्रियां ङीप् . सा च 3 दक्षिणस्यां दिशि, 4 प्रतीच्यामिति वेदभाष्ये माधवः . प्राक्तादपाक्तादधरादिति ऋश् 7, 104, 19 %% इति तेन व्याख्यानात् . तत्र पदान्तरेण दक्षिणप्रतीतेरपाक्शब्दस्य प्रतीच्यां लक्षणैव न तत्रशक्तिरिति तु युक्तम् . ## त्रिश् अपाच्यां दक्षिणस्यां भवः ख . 1 दक्षिणदिग्भवे 2 अप्रकाशमाने ca . %% çø 7, 6, 4, %% bhàø . ## त्रिश् अपाच्यां भवः %% पाश् यत् . 1 दक्षिणदिग्भवे पदार्थे %% ऐतश् व्राश् . ## नश् पाटवं पटुता पटु + भावेऽण् नास्ति तद्यत्रं . 1 रोगे . नश् तश् . 2 पटुताभावे %% इति स्मृतिः . 6 बश् . 3 पटुताशून्येत्रि0 ## त्रिश् अप + आ + दा--क्त . 1 प्राप्ते . %% वृश् उश् . %% भाश् . ## नश् पात्रंश्राद्धमोजनदानादियोग्यं नश् तश् . 1 विद्यादिहीनेऽनाचारे, 2 दानादियोग्यताहीने कुपात्रे, नटादौ च . दानादिपात्रञ्च पात्रशब्दे दर्शयिष्यते . %% गीता %% स्मृतिः %% इति मिताक्षरायां नारदः . @<[Page 244a]>@ ## नश् अपात्रं श्राद्धभोजनाद्ययोग्यं क्रियतेऽनेन . 1 निन्दितप्रतिग्रहादिजनिते %% मिति मनूक्ते पापभेदे 2 तद्धेतुभूते निन्दितधनादानादौ च . ## त्रिश् नास्ति पादोऽस्य अन्त्यलोपः समाश् . 1 पादशून्ये %% श्रुतिः . ## नश् अपगमाय आदीयतेऽवधित्वेन अप + आ + दाल्युट् . %% 1 व्याकरणपरिभाषि कारकभेदे . यथोक्तं हरिणा %% पत तोध्रुव एवाश्चो यस्मादश्वात् पततत्यसौ . तस्याप्यश्वस्य प्रतने कुड्यादि ध्रुवमुच्यते . मेषान्तरक्रियापेक्षमवधित्वंपृथक्पृथक् . मेषयोः स्वक्रियापेक्षं कर्तॄत्वञ्च पृथक् पृथक् इति तच्चापादानं त्रिविधम् . %% इति हर्युक्तेः . निर्दिष्टः श्रूयमाणो विषयो यस्य तत्, स्वापेक्षितश्रूयमाणक्रियमित्यर्थः यथा वृक्षात् पत्रं पततीत्यादौ, अपादानविषयीभूतं पतनं हि तत्रश्रूयमाणम् . द्वितीयम् उपात्तः गृहीतः धात्वन्तरार्थघटकीभूत इति यावत् विषयो यस्येति व्युत्पत्त्या स्वविषयक्रियाघटितश्रूयमाणक्रियान्तरमित्यर्थः यथा मेघात् विद्योतते विद्युदित्यादौ निःसरणपूर्बकविद्योतनार्थविद्योततियोगे मेघादेस्तदेकदेशे निःसरणेऽपादानत्वम् . अपेक्षितक्रियं तृयीयं यया कुतो भवानिति प्रश्नवाक्ये, पाटलिपुत्रादित्युत्तरवाक्ये च कुत इति पाटलिपुत्रादित्यनयोरपेक्षितगत्यादिक्रियापेक्षत्वात् अपेक्षितक्रियापादानत्वम् . अपादाने पञ्चमीति पाश् . ## पुश् अपानयति अपसारयति मूत्रादि अप + आ + नीड अपसारयति अधोऽनिति गच्छति वा अप + अन--अच् वा 1 मूत्रादेरधो नयनशीले, गुह्यदेशस्थे, %% तित्युक्तलक्षणे %% इत्युक्तलक्षणे च वायौ . %% इति वृश् %% इति माश् %% इति छाश् उश् . %% इति भाश् %% छाश् उश् . %% भाश् . पदार्थादर्शे तु पूर्बोक्तैव निरुक्तिर्दर्शिता यथा अपानयत्यपानोऽयमाहारं च मलार्पितम् . %<शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः . इन्द्रगोपप्रभाकाशः सन्ध्याजलदसन्निभः .. स च मेढ्रे च पायौ च ऊरुवङ्क्षण जानुषु . जङ्घोदरे कृकाट्याञ्च नाभिमूले च तिष्ठती>% ति योगार्णवः . %% महाश् भाश् %% विति गीता . अप + अन--भावे घञ् . 2 अपानक्रियायाम् वहिर्गतायाः 3 प्राणवृत्तेरन्तः प्रवेशने पुश् %% ताश् ब्राश् . अपानः वहिर्गतायाः प्राणवृत्तेरन्तःप्रवेशनमपाननं तेन हि वायुः शरीरे नीयते अपानेन, यतः %% श्रुत्यन्तरमिति ताश् भाश् . आधारे घञ् 4 गुह्यस्थाने पुश् . ## नश् अप + अन--भावे ल्युट् . 1 अपश्वसने, मुखनासिकाभ्यां वहिर्निस्सारिप्राणवायोस्ताभ्यामेव मार्गाभ्यामन्तराकर्षणे 2 सूत्रपुरीषादेरधोनयने च अपानशब्दे ताश् ब्राश् udà0 ## पुश् अपगतमान्तरं तमो यस्य . 1 वेदार्थप्रकाशके देवसुतभेदे . %% हरिवश् 263 a0 ## त्रिश् नास्ति पापं पापकारणं वा यस्य . 1 पापजनकाचारशून्ये 2 निष्पापे च %% रामाश् . ## पुश् अपमृज्यते व्याधिरनेन मृज्--करणे घञ् कुत्वदीर्घौ . (आपाङ्) इति 1 ख्याते वृक्षे! %% अथश् 4, 18, 7 . %% अथश् 4, 17, 9, 7 . ## नश् %% इति चक्रदत्तोक्ते 1 तैलभेदे . ## नश् %% चक्रदतोक्ते 1 कृमिघ्नतैलभेदे . ## पुश् अप + इण्--अच् . 1 विश्लेषजनकक्रियायाम् %% पाश् . %% सिश् कौश् . %% हरिश् . 2 नाशे 3 अपगमने च . ## त्रिश् अप + इण--णिनि . 1 अपाययुक्ते 2 वियोगिनि 2 नश्वरे च %% गीता . %% कुश् . ## त्रिश् नास्ति पारं यस्य . 1 पारशूत्ये 2 दुःखेनोत्तार्ये 3 दीर्घमर्यादे . %% ऋश् 3, 30, 9 4 अगाधे अन्तरपार ऊर्वे अनृतं दहनोः ऋश् 3, 1, 14 . %% इति भाश् . 5 दूरपारे रजसी अपारे çø 1, 42, 46 . ime cidindra . rodasã apàre iti çø 3, 305 . %% iti bhàø . 6 sãmàrahite %% çø 9, 68, 3 . %% iti bhàø . 7 adhike %% iti çø 5, 87, 6 . %% iti bhàø . %% mahàbhàø . %% ràmàø . 8 अनुत्तार्ये %% रामाश् . तस्याः पारमपारञ्च व्रजन्ति विजयैषिण इति भाश् कश् पश् 19 अश् . 9 नद्यादेरर्वाक्पारे नश् . 10 पृथिव्यां स्त्री निरुश् . ## नश् अप + अर्द--क्तनिश् न . 1 अभ्यर्णे समीपे निरुश् . 2 समीपवर्तिनि त्रिश् . ## त्रिश् apagatã'rtho यस्य . 1 निरर्थके 2 व्यर्थे 3 निष्प्रयेजते %% वनपश् 214 अश् . 4 अभिधेयशून्ये, %% इति सुश्रुतम् . वा कप् . अपार्थकोऽप्यत्र . अतो यदन्यद्विब्रूयुर्धर्मार्यंतदपार्थकमिति मनुः . तच्च योग्यतासत्त्याकाङ्क्षाशून्यं वाक्यंयथोक्तं गौतमेन %% पौर्वापर्यं कार्यकारणभावस्तस्याऽयोगादसम्भवात् शाब्दबोधजनकाकाङ्क्षाज्ञानाद्यसम्भवात् अप्रतिबन्धः असम्बद्धोऽर्थः प्रयोजनं शाब्दबोधरूपं यत्र . तथाचाभिमतबाक्यार्थबोधानुकूलाकाङ्क्षादिशून्यबोधजनकत्वं तत्त्वमिति तदर्थः . ## त्रिश् नास्ति पालः पालको यस्य . 1 पालकशून्ये पश्वादौ . 2 ब्रह्मवादिन्यामत्रिसुतायां स्त्री . %% ऋश् 8, 9, 17 . अपालामेतन्नामिकामत्रिमुतां ब्रह्मवादिनीमिति भाश् . ## पुश् अपकृष्यालम्बते अप + à--लम्ब घञ् . 1 शकटपश्चाद्भागे %% शतश् ब्राश् 3, 3, 4, 12, %% भाश् . ## नश् अप + आ + वृत--ल्युट् . 1 उल्लुण्ठने भूम्यादौ पतित्वा लुण्ठने, 2 अपाकरणे च . ## त्रिश् अप + आ + वृ--क्त . 1 अनावृते 2 उद्वाटिते 3 अपसारितावरणे च %% गीता . %% रामाश् 4 आवृते, 5 पिहिते स्वतन्त्रे च इति मेदिनिः . ## स्त्री अप + आ + वृ--क्तिन् . 1 आवरणनिवारणे उद्घाटने 2 आवरणापसारणे च . %% ऋश् . ## त्रिश् अप + आ + वृत--क्त . 1 अन्तरिते 2 परावृत्ते, 3 निवृत्ते च %% महाश् भाश् %% रामाश् . ## स्त्री अप + आ + वृत--क्तिन् . 1 उद्वर्तने 2 नि वृत्तौ च . ## पुश् अप + आ + श्रि--अच् . 1 मध्ये %% इति कादश् . 2 अङ्गणावरणे चन्द्रातपादौ हेमश् अपगत आश्रयो यस्य . 3 आश्रयविहीने त्रिश् . ## त्रिश् अप + आ + स्था--क अम्बाश् षत्वम् . 1 अपास्थिते %<शल्याद्विषं निरवचं प्राञ्जनादुत पर्णधेः . अपाष्ठाच्छुङ्गादिति>% अथश् 4, 6, 5 . ## पुश् अप + आ + सन्ज--घञ् कुत्वम् . 1 तूणे इषुधौ . ## नश् अप + अस--ल्युट् . 1 मारणे बधे 2 अपक्षेपणे, 3 दूरीकरणे च . ## त्रिश् . अप + अस + णिच्--क्त . 1 अपसारिते . ## त्रिश् अप + आ + सृ--क्त . 1 दूरीभूते 2 पलायिते . ## त्रिश् अप + अस + क्त . 1 क्षिप्ते 2 निरस्ते 3 दूरीकृते 4 अपसारिते च %% मालश् %% माघः . ## अव्यश् अप + अस--ल्यप् . 1 निरस्येत्यर्थे . %% इति कुमाश् . ## अव्यश् न पियति गच्छति . पि गतौ क्विप् न तुक . अशक्यकरणायोद्यमरूपायां, 1 शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायाञ्च सम्भावनायां, 2 सन्देहे, 3 निन्दायां, 4 प्रश्ने, 5 समुच्चये, 6 अल्पपदार्थे, 7 कामचारानुज्ञायाम्, 8 अवधारणे, 9 पुनरर्थे च . क्रियायोगेऽस्य उपसर्गसंज्ञा %% पाश् उक्तार्थेषु कर्मप्रवचनीयसंज्ञा तदर्थेषु न तु उपसर्गत्वम् तेन न षत्वादि तत्र %% सिश् कौश् सम्भावने अपि स्तुयाद्विष्णुम् सम्भावनं शक्त्युत्कर्षमाविष्कर्तुभत्युक्तिः . अन्ववसर्गः कामचारानुज्ञा अपि स्तुहि . गर्हायाम् धिग्देवदत्तमपि स्तुयाद्वृषलम् . समुच्चये अपि सिञ्च अपि स्तुहि . गणरत्ने तु सम्भवगर्हाशीर्मृतिभूषाससुच्चयेष्वित्युक्तं तेन तेऽपि अपिशब्दार्थाः तत्र 10 सम्भवे योजनमस्ति, गर्हायाम् अपि पापिन्! 11 आशीर्वादे भद्रमपि, 12 मृतौ मरणमपि, 13 भूषायाम् अपि नह्यति हारम्, समुच्चये तदपीत्युदाहृतञ्च . समुच्चये %% कुमाश् . प्रश्ने %% रघुः अस्य क्रियायोगभेदे अकारलोपो वा %% रित्युक्तेः . अपिधानं पिधानं अपिनद्धः पिनद्ध इति %% भट्टिः . ## अव्यश् कक्षे विभक्त्यर्थे अव्ययीश् . 1 कक्षप्रदेशे इत्यर्थे %% ऋश् 4, 40, 4 . ## त्रिश् अपिकक्षं सन्धानम् यत् . 1 कक्षप्रदेशेन संधानभूते प्रवर्ग्यविद्यारूपे rahasye . %% çø 1, 117 22 . %% bhàø . ## नश् अपिगतः कर्णम् अत्याश् सश् . 1 समीपे . 2 तद्वर्तिनि त्रिश् . नु ते अपिकर्ण आघृणे ऋश् 6, 48, 16, अपिकर्णे कर्णसमीपगते समीपे स्थितः इति भाश् . ## त्रिश् अपि + गॄ--क्त . 1 कथिते 2 वर्णिते 3 स्तुते च . ## त्रिश् अपि + ग्रह--वेदे--क्यप् लोके ण्यत् . 1 प्रतिग्राह्ये . @<[Page 246b]>@ ## अव्यश् द्वश् . 1 किञ्चेत्यर्थे पदद्वयमिति बहवः . ## त्रिश् नश् तश् . 1 पिच्छिलविरोधिनि गाढे 2 अपङ्किले च . %% निदाश् . ## त्रिश् अपि अप्सु जायते जन--ड अलुक्समाश् वेदे अप्शब्दस्यैकत्वम् . 1 ज्यैष्ठेमासि तस्य जलक्रीडारतिसाधनत्वात्तथात्वम् . %% यजुश् 18, 28 . %% वेददीपः . ## स्त्री आप इतोगता यस्याः वेदे न जश् . 1 जलरहितायां नद्याम् %% çø 7, 82, 3 %% bhàø %% iti तद्धृता श्रुतिः . ## अव्यश् अपि + तु + द्वश् . 1 यद्यर्थे त्रिकाश् . 2 किन्तु इत्यर्थे भूरिप्रयोगः . ## नश् अपित्वरतेऽस्मै अपि + त्वर--बाश् ड . 1 भागे भागिनो हि विभक्तधनाद्यादानाय त्वरन्ते इति तस्य तथात्वम् . %% इति शतश् ब्राश् . ## त्रिश् अपित्वं भागोऽस्यास्ति इनि स्त्रियां ङीप् . 1 भागवति सभागे . %% इति शतश् ब्राश् . ## नश् अपि + धा--ल्युट् . 1 आच्छादने . करणे ल्युट् . 2 तत्साघने त्रिश् . %% भोजनान्त जलपानमन्त्रः %% अथश् 11, 3, 1 . साधने आच्छादनत्वोपचारात् सामानाधिकरण्यम् . अपेरतो वा लोपे पिधानमप्यत्र %% श्राद्धमन्त्रः %% शतश् ब्राश् . ## पुश् अपिधीयते तृप्तिपर्यन्तं दीयते अपि + धा--कि . 1 तृप्तिपर्यन्तदत्ते . %% çø 1, 127, 7, %% bhàø . ## त्रिश् अपि + नह--क्त . 1 परिहिते, अतोवालोपे पिनद्धश्च तत्रार्थे . ## त्रिश् अपि + प्र + अन--अच् स्त्रियां गौश् ङीष् . 1 सर्वदा चेष्टमाने %% iti çø . 1, 186, 11 . %% bhàø . ## त्रिश् अपिः संसर्गेसंसृष्टं व्रतं, कर्म, भोजनं वापरय . 1 दायाद्येनाविभक्ते 2 संसृष्टधने 3 गोत्रजे 4 संसृष्टभोजने च . %% काश् 8, 6, 36 . %% पितृभूतिः अपिव्रता गोत्रजा इति कर्कभाश् अपिः संसर्गेसंसृष्टं व्रतं कर्मयेषामिति अपिव्रता अविभक्ता दायादाः तेह्येकेनापि कृष्यादि कर्म कृतं सर्व उपजीवन्तीति हरिस्वामी, %% इति माधवः . ## त्रिश् अपिः प्रादुर्भावे अव्ययीश् बाश् अच् समाश् . 1 शर्वरीमुखसमये प्रदोषकाले, %% इति ऋश् 3, 9, 7, . %% इति भाश् . ## पुश् अपिशलते अपि + शल--अच् . 1 मुनिभेदे तस्यापत्यम् इञ् . आपिशलिः . शाब्दिकभेदे . %% कश् कश् %% इति पाश् . ## त्रिश् अपि + धा--क्त . 1 आवृते %% इति श्रुतिः . अतोलोपे पिहितोऽप्यत्र %% रघुः . ## त्रिश् अपिच्यवते सौन्दर्याद्धीयते अपि + च्यु--ड अतोलोप उपसर्गदीर्घः नश् तश् . 1 अतिसुन्दरे %% वृहश् %% यममूर्तिलक्षणम्, अपि + अन्च--क्विप् अप्यङ् तत्र साधु यत् अञ्चतेरतोलोपे पूर्ब दीर्घः . 2 अन्तर्हिते . %% ऋश् 8, 47, 13, अपीच्यमन्तर्हितम् भाश् 3 guhye %% çø 8, 39, 6, %% bhàø . ## त्रिश् अपि + जव--क्विप्--ऊठ् . 1 प्रेरके . %% ऋश् 2, 31, 5 . %% इति वेदे उवङ् माश् . ## त्रिश् अपि + इण--क्त . 1 विलयप्राप्ते विलीने, %% शाश् भाश् धृता श्रुतिः . भावे क्त . 1 विलये 2 अपगमने नश् . पीतवर्णभिन्ने पुश् तद्वति त्रिश् . पीतं पानकर्म 3 तद्भिन्ने त्रिश् . ## स्त्री अपि + इण--ktin . 1 vilaye 2 apagame 3 pralaye ca . %% ÷àø såø . àdhàre ktin . 4 saügràme . %% iti çø 1, 121, 10 . %% bhàø . ## puø अपीनाय अपीनत्वाय सीयते कल्पते सो कर्मकर्तरि क . 1 पीनसरोगे तद्विवरणं पीनसशब्दे . ## पुश् न पुमान् नश् तश् . 1 नपुंसके क्लीवे . %% मनुः . ## स्त्री नास्ति पुमान् यस्याः उरःप्रभृतित्वात् कप् . 1 पतिशून्यस्त्रियाम् . %% भट्टिः . ## स्त्री नास्ति पुच्छमग्रं यस्याः . 1 शिखरहीने शिंशपावृक्षे . 2 पुच्छहीने त्रिश् . ## नश् न पुण्यं विरोधे नश् तश् . 1 पापे . नश् बश् . 2 पुण्यशून्ये त्रिश् . ## त्रिश् पुण्यं न करोति अपुण्यं पापं वा करोति . ताच्छीन्ये क्विप् 1 पुण्याकर्तरि 2 पापकारिणि च . %% आपश् स्मृतिः . ## पुंस्त्री नास्ति पुत्रोयस्य . 1 अजातपुत्रे 2 मृतपुत्रे च . %% स्मृतिः %% श्रुतिः . %% वृहन्मनुः . %% स्मृतिः पुत्रपदञ्च पुत्रपौत्रप्रपौत्रपरमिति दायभागादयः वा कप् . अपुत्रकोऽप्युक्तार्थे . ## अव्यश् न पुनः नश् तश् . पुनर्वारभिन्ने सकृदर्थे %% ऋश् 10, 68, 10 . ## स्त्री न पुनः आवृत्तिः संसारगतिर्यतः 5 बश् . निर्वाणमुक्तौ %% इति श्रुतेस्तयात्वम् . 6 बश् . पुनर्गमनशून्ये त्रिश् . अर्थाभावे अव्ययीश् . पुनरावृत्त्यभावे अव्यश् . ## पुश् न पुनर्भवति संसारं भजतेऽस्मिन् भू--आधारे अप् . 1 मोक्षे . करणे अप् नश् तश् . 2 पुनर्भवाभाव हेतौ तत्त्वज्ञाने अभावार्थे नश् तश् . पुनरुत्पत्त्यभावे पुश् 3 प्रशमने निवारणे, %% वैद्यकम् . नास्ति पुनर्भवः पुनरुत्पत्तिरस्य 4 पुनर्जन्मशून्ये तत्त्वज्ञानवति मुक्ते . ## त्रिश् विरोधे नश् तश् . 1 पुराणभिन्ने नवीने . ## त्रिश् पुष--कर्मणि क्त नश् तश् . 1 अकृतपोषणे यस्य पुष्टिर्न कृता तस्मिन् . ## स्त्री अपुष्टस्य भावः तल् . अपुष्टदुष्क्रमग्राम्यव्याहताश्लीलकष्टता इत्यादिना साश् दश् उक्ते काव्ये प्रकृतार्थापोषणाकारित्वरूपे अर्थदोषभेदे . यथा %% इत्यत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते इति तस्य तत्पोषानुपकारित्वात्तथात्वम् अपुटस्य भावः त्व . अपुष्टत्वमप्यत्र नश् . %% साश् दश् . ## अव्यश् पुष्पस्याभावः अव्ययीश् . पुष्पाभावे . %% रित्यमरः अपुष्पादित्यत्र पञ्चम्या नाम्भावः . ## पुश् अपुष्पं पुष्पाभावेऽपि फलं ददाति दा--क . 1 पुष्पं विना फलदे पनसे तथाभूते उदुम्बरादौ च . उपचारात् 2 अहेतुकफलदातरि कर्तरि त्रिश् . ## स्त्री अभावादो नश् तश् . 1 पूजाभावे 2 आदराभावे 3 सम्मानाभावे 4 कुत्सितपूजायाम् 5 अविधानेनार्चने च . ## त्रिश् नश् तश् . 1 पूजितभिन्ने 2 अनादृते 3 अवज्ञाते च ## त्रिश् नश् तश् . 1 पवित्रभिन्ने 2 अशुचौ %% इति शतश् ब्राश् %% कात्याश् 22, 4, 29 . 3 संस्कारहीने व्रात्ये च %% मनुः . ## पुश् न पूयते विशीर्यति पू--प नश् तश् . 1 गोधूमादिचूर्णपिष्टके 1 पुरोडाशे havirbhede %% çø 10, 45, 9 . %% bhàø . %% मनुः . प्राचुर्ये मयट् . अपूपमयं पर्व अपूपमयो यज्ञः . अपूपाय हितम् %% पाश् यत् . अपूप्यम् %% पाश् अपूपीयं च पिष्टकहिते यवगोधूमचूर्णादौ . तत् पण्यमस्य ठक् . आपूपिकः . अपूपविक्रेतरि त्रिश् . ## पुश् 6 बश् . पाणिन्युक्ते हितार्थे छयतोः प्रकृति भूते शब्दसमूहे . स च गणः अपूप तण्डुल, अभ्यूष, अभ्योष, अबोष, अत्येष, पृथुक, ओदन, सूप, पूप, किण्व, प्रदीप, मुसल, कटक, कर्णवेष्टक . ## स्त्री अपूपसाधनाष्टका . पौष्या ऊर्ध्वं 1 कृष्णाष्टम्यां 2 तत्र विहिते श्राद्धे च . ## स्त्री न पूर्यते सर्वतः कण्टकावृततया दुरारोहत्वात् पूर--कर्मणि ल्युट् ङीप् नश् तश् . शाल्मलिवृक्षे . करणे ल्युट् . संख्यापूरणसाधनार्थकप्रत्ययमिन्ने च . ## त्रिश् न पूर्णम् . ऊने . %% रघुः . भावे क्त . पूरणाभावे %% काश् 4, 1, 5, 7, अपूर्णं यथा शृतेन चरुणा स्थाल्याः पूरणं न भवतीति तथा श्रपयित्वेति तद्घ्याश् . ## त्रिश् न पूर्णः कालोयस्य . यस्य यत्काले पूरणं युक्तं तत्कालाप्राप्ते . ## त्रिश् न पूर्बं दृष्टम् . 1 अविदिते 2 आश्चर्ये %% इति %% इति च उद्भटः . पूर्बः पूर्बवर्ती नश् बश् . 3 हेतुशून्ये त्रिश् . नश् तश् . 4 पूर्बकालादिभिन्ने त्रिश् . पूर्बशब्दस्य दिग्देशकालवाचित्वे सर्वनामतया ततो नञ्तत्पुरुषेऽपि अस्य सर्वनामता तेन तत्कार्यम् अपूर्बे अपूर्बर्स्मै ङिङस्योस्तु वा वृत्तौ पुंवद्भावश्च %% इति पाश् 5 परब्रह्मणि पुश् . %% शतश् ब्राश् . 6 प्रमाणान्तराप्राप्ते %% वेदाश् साश् 7 वैधनिषिद्धक्रियाजन्ययोः कालान्तरभाविनोः सुखदुःखयोर्हेतुभूतयोः पुण्यपापयोः नश् . अदृष्टसिद्धिवत् अपूर्बसिद्धिरुन्नेया . सा च 117 पृष्ठे दृश्या . स्वर्गकामोयजेतत्यादौ लिङा हि यागादौ इष्टसाधनत्वं बोध्यते इति नैयायिकाः कार्यत्वेनापूर्बं बोध्यते इति प्राभाकरामन्यन्ते . तत्रोभयमतेऽपि, आशुविनाशिनः कालान्तरभाविफलजनकत्वे फलसमयपर्यन्तस्थायिव्यापारजनकत्वं प्रयोजकमिति तथा हि अव्यवहितपूर्बस्थायिन एव कारणत्वेन यागस्य कालान्तरभाविस्वर्गस्य च मध्ये व्यापाररूपमपूर्बं प्रकल्प्यते साक्षादसाधनस्य यागस्य स्वर्गसाधनता व्यापारमन्तरेणानुपद्यमाना स्वर्गनिर्वाहकं व्यापारमपूर्बं कल्पयतीति . तच्चापूर्बं किंनिष्ठं कथं वा तस्यैव व्यापारत्वमित्याशङ्क्य शब्दचिन्तामणौ निर्णीतं यथा तथापि ध्वंस एव व्यापारोऽस्तु तव सहभावनिरूपकस्यापि कारणत्वात् तस्यानन्तत्वेऽपि स्वभावात् सावधेः फलजनकत्वम् . यत्र ध्वंसोहेतुस्तत्र तत्प्रागभावोऽपीति चेत् न दुग्धध्वंसजन्यदध्नि, मिथ्याधीध्वंससाध्यमुक्तौ च व्यभिचारात् . प्रतिबन्धकाभावत्वेन हेतुत्वे, तथाभायाच्च ध्वंसेनानुपपत्तिः कथं तेनैव समाधातव्येति चेन्न ध्वंसे सति तद्व्यापारत्वज्ञानं विनानुपपत्तेस्तद्व्यापारत्वकल्पनया शान्तेरिति मैवं प्रतियोगिध्वंसयोरेकत्राजनकत्वात् न हि नियमतोध्वंसे सति यद्भवति तत्तत्र कारणम् न च संसर्गाभावत्वेन हेतुत्वे तथेति वाच्यं व्यभिचाराभावेन तस्यापि प्रयोजकत्वात् . अथ शब्दाद्यागकारणता, व्यापारं विना तदनुपपत्तेः न च तज्जन्यध्वंसस्य कारणत्वकल्पनमित्युभयमपि जनकम् अन्यत्र तु मानाभावान्न तथेति वाच्यं यागध्वंसस्य यागजन्यस्वर्गं प्रति जनकत्वस्य प्रमाणान्तरविरोधेनार्थापत्त्यकल्पनात् . अस्तु देवताप्रीतिरेव व्यापार इति चेन्न यागस्य देवताप्रीतिहेतुत्वे मानाभावात् गङ्गास्नानादौ देवताविरहेण तदभावात् . न च तत्रापि तत्प्रीतिः, तस्य तत्प्रीतिहेतुत्वे मानाभावात् लाघवेन कर्तृगतव्यापारकल्पनाच्च ननु नायं नियमः, पुत्रगतश्राद्धादिना पितरि, पितॄगतजातेट्या पुत्रे चादृष्टोत्पत्तेश्च अथ तत्रापि कर्तर्येवादृष्टं, विहितक्रियाया यागस्येव कर्तृगतादृष्ट जनकत्वात् . न च मुक्ते पुत्रे तददृष्टनाशात् पितरिस्वर्गःस्यादिति वाच्यम् अदृष्टस्य फलनाश्यतया पितरि स्वर्गाभावेनादृष्टानाशात् स्वपृत्तियागजन्यादृष्टस्य मुक्तिविरोधित्वात् न तु पितृगतमदृष्टं जन्यते मुक्ते पितरि दोषाभावेन योगिनामिव विहितक्रियायाः, पित्रदृष्टजनकचात् तथात्वे च साङ्गमपि श्राद्धादिकं निःफलं स्यादिति तद्विधेरप्रामाण्यापत्ति पुत्रगतादृष्टेन च मुक्तपितरि सुखोत्पत्तौ न विरोधः योगिनामिव सुखोत्पत्तौ दोषस्याहेतुत्वात् अथ पितृसुखं पितृपुण्यजन्यमिति पितरि न पुण्यं तेन विना तदभावात्, न, पुत्रे तत्फलप्रसङ्गात् . पितृस्वर्गकामनाजन्यक्रिया पितृपुण्यहेतुरिति पुत्रक्रियापि तज्जनिकेति चेत् एवं पितृक्रियापितृपुण्यजनिकेति न तं विना पितरि पुण्यं, पुत्रक्रिया च पुत्रपुण्यजनिकेति पुत्रेपुण्यं, पितृस्वर्गकामनाजन्यपुण्यत्वेन पितृस्वर्गहेतुरस्तु तत्पुण्यं पितृवृत्ति तत्सुखहेतुत्वात् न च पुत्रवृत्ति, तत्सुखाहेतुत्वादिति न, तत्पुण्यं न पितृवृत्ति तत्कृत्यजन्यपुण्यत्वात् पुत्रवृत्ति वा तत्कृतिजन्य पुण्यत्वात् तत्कृतपुण्यवत् तस्मात् पितृस्वर्गकामनाजन्य पुण्यस्वेन पितृस्वर्गहेतुतेति पुत्रएव तत्पुण्यमिति, मैवं स्वर्गोपपादकं ह्यपूर्बं स्वर्गाश्रये कल्पते प्रधवोपस्थितिकत्वेन लाघवात् कल्पनायाः साक्षादुपपादकविषयत्वाच्च . न च स्वर्गहेतुकामनाश्रये, स्वर्गकामनाजन्यब्रियाकर्तरि वा, विलम्बोपस्थितिकत्वात् गौरवात् परम्परया स्वर्गोपपादकवाच्च वदि च पुत्रकृतपुण्येन मुक्तस्य शरीराद्युत्पत्तिः सुखं वा श्यात्, तदा साक्षिविषयाऽसत्याभिधानादि पुत्रक्रिंयाजन्यपापेन %% इत्यादिबोधितं नरकभागितादि मुक्तस्य पितुः स्यात् तथा च पुत्रकृततथाविधशङ्कया न कश्चिन्मोक्षार्थी व्रह्मचर्यादिदुःखेनात्मानमवसादयेत् %% %% इति श्रुतिविरोधश्च तथा च मुक्तस्य सुखदुःख शरीरादिकञ्च भवतीत्यपदर्शनम् . मुक्ते च पितरि श्राद्धादिना दोषाभावादेव नादृष्टमुत्पद्यते न चैवं साङ्गश्राद्धस्यापि नित्यफलत्वम् अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैगुण्यात्, यथा विव्नहेतुदुरितशून्ये न कृतं मङ्गलं न पापध्वंसं जनयति स्वरूपसतः पापस्याङ्गस्याभावादिति एवञ्च यागस्यापि व्यधिकरणव्यापारोभविष्यतीति .. उच्यते विहितक्रियया कर्तृगतव्यापारद्वारा कालान्तरे फलं जन्यत इत्युत्सर्गः स च बलवता बाधकेनापोद्यते प्रकृते च बाधकं नास्ति यथा शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्गः सुतकृतगयाश्राद्धस्य पितृस्वर्गं प्रति, पितृकृतजातेदेः पुत्रपूतत्वादिकं प्रति हेतुत्वस्य शास्त्रेण बेधनात् नन्वयंनियमएव पितृयज्ञजानेष्ट्यादौ परम्परासम्बन्धेन कर्तृगतमेव फलं, न हि यस्य कस्यापि पितरिपुत्रे वा फलं किन्तु स्वपितृपुत्रयोः तथा च स्वपितृगतत्वं स्वर्गभागि पितृकत्वं परम्परासम्बन्धः फलेन पुत्रस्य, एवं पूतत्वादिकं पितृगतमेव . न च फलस्य कर्तृगतत्वं साक्षात्सम्बन्धेनै वेति वाच्यं ग्रामपशुभूमिहिरण्यादीनां परम्परया कर्तृगतत्वमिति व्यभिचारात् न हि ग्रामादयः कर्तरि साक्षात्संबद्धाः . एवं फलस्य साक्षात्कर्तृगामित्वबोधने शास्त्रस्योत्सर्गो न तु फलस्य कर्तृगामिताबोधने यत्तु स्वर्गभागिपितृकत्वं न फलं तत्कामनाया अधिकारिविशेषणत्वाभावात् %% इत्यादि श्रुतेः स्वतश्च तथा कामनया प्रवृत्तौ फलकामनाविरहेण प्रयोगेऽङ्गवैगुण्टात् फलाभावप्रसङ्गः . किञ्च स्वर्गभागिपितृकत्वं विशिष्टं तत्र विशेष्यं तत्पितृकत्वं न काम्यम् न वा फलं, सिद्धत्वात् तदसाध्यत्वाच्च, किन्तु विशेषणं पितृगतः स्वर्ग इति सएव फलमिति तन्न न हि स्वर्गभागिपितृकत्वं फलम् अपि तु स्वर्गेण समं पुत्रस्य परम्परासम्बन्धरूपं तदुक्तमिति . उच्यते परम्परासम्बन्धेन यदि पुत्रगतत्वं पितृस्वर्गस्य, तदा संयुक्तसमवायेन तत्पुत्रधनस्यापि फलावं स्यात् . सम्बन्थः शास्त्रेण बोध्यत इति चेत् तदा स्वर्गमागिपितृकत्यमपि न तथा, शास्त्रेण बोधितत्वाभावात् ग्रामादिपिशुत्तिरण्यादीनाञ्च सिद्धत्वेन न काम्यत्यं किन्तु तद्विषयकं खत्वं काम्यं फलमपि कार्म्य तदेव, तच्च साक्षात्कर्तृगतमिति कर्तगतत्वेन फलस्य साक्षात्सम्बन्धोऽपि नियत एव तत्स्वत्वेन फले कामनात् . तस्मात् यथागममेव शास्त्रदेशितं फलम् अतएव कामनाविषयः स्वगत एव स्वर्गः फलं यागादेः, स्वर्गपूतचादेश्च पितृपुत्रगतत्वेन काम्यत्वमिति श्राद्धजातेष्ट्यादेः पितृपुत्रगतमेव फलम् एवञ्च मातापित्रांदिगतस्वर्गकामनया पुत्रादिना कृतं पुष्करिणीमहादानादिकं पित्रादिस्वर्गजनकमेव कामनाविषयस्वर्गसाधनत्वेन तेषां श्रुतत्वात् न हि स्वगतस्वर्गकामस्य कर्तव्यतां पुष्करिण्यादेर्विधिर्बोधयति किन्तु स्वर्गकामस्य स्वर्गः स्वगतः परगतो वेति स्वर्गकामत्वमविशिष्टम् . यजेतेत्यात्मनेपदमपि कर्त्रभिप्रेतक्रियाफलमात्रजनकत्वे . न च स्वर्गकामोयजेतेत्यादौ स्वगतस्वर्गकामनाया अन्तरङ्गत्वादौत्सर्गिकत्वाच्च स्वर्गकामत्वेन स्वगतस्वर्गकाम एवीच्यते . सामान्ये बाधकं विना विशेषपरत्वे मानाभावात् . केचित्तु सम्यग्गृहस्थाश्रमपरिपालनस्य ब्रह्मलोकावाप्तिः फलं श्रूयते इति जातेष्टिपितृयज्ञयोरपि गृहस्थकर्मत्वेन तदेव फलमिति फलस्य कर्तृगामित्वेनियमएव प्रातिस्विकफलाभिप्रायेणोत्सर्गः इत्याहुः ननु यावन्नित्यपरिपालनस्य तत् फलं न तु काम्यश्राद्धादेः काम्यान्तर्भावे मानाभावात् यावत्काम्यानुष्ठानाशक्तेश्च, यावच्छक्यानुष्ठानस्यापि नान्तर्भावः कामनाविरहादिनाप्यकरणात् यावन्नित्यानुष्ठाने तत्फलाभावप्रसङ्गान्नित्यस्यैवावश्यकत्वेनोपस्थित्यान्वयाच्च . अपि च तैः कर्मभिः प्रत्येकमुत्पत्त्यपूर्बंतैश्च परमापूर्बं जन्यत इति न गौरवा त्मानाभावाच्च कित्त्वन्तिमक्रियया परिपालनरूपक्रियान्तरेण वेति न सर्वं कर्म ब्रह्मलोकावाप्तिफलकमिति मैवं भगबदुद्देशेन कृतस्य नित्यस्य यस्य कस्यापि पालनात् ब्रह्मलोकप्राप्तिः फलं श्रूयत इति जातेष्टिपितृयज्ञयोरपि तथा कृतयोस्तदेव फलं तथा च श्रीभगवद्गीता %% इति तच्च कर्म यज्ञार्थतया प्रत्येकमेव तत्फलसमर्थं फलसम्बन्धे, संवलनन्तु मङ्गलवदुपयुज्यते अन्यथैकप्रयोगस्य व्यवधानादसम्भवः . परिपालनन्तु कर्तव्यमित्येव करणं तदुक्तं %% यत्तु निषिद्धासम्बन्धएव सम्यक्त्वम् न तु विहितसात्रानुष्ठानमिति, तन्न वत्किञ्चिन्निषिद्धासम्बन्धस्याभावात्, सर्वनिषिद्धासम्बन्धस्य सर्वत्र सुलभत्वादिति सम्प्रदायः . अत्र ब्रूमः भगवदुद्देशेन कृतं किञ्चिदेव कर्म, सर्वं वा, काम्यं वा सर्वं, नित्यं वा सर्वमिति नाद्यः एकेनैव काम्येन नित्येन वा स्नानेन तथा कृतेन तत्फलसिद्धौ बहुवित्तादिसाध्ये श्राद्धादावप्रवृत्त्यापत्तेः नापरौ अशक्यत्वात् न तुर्यः जातेष्ठ्यादेर्नित्यत्वाभावात् तस्मात् सम्यग्गृहस्थाश्रमपालनस्य न तत्फलं सम्यक्त्वञ्च सामस्त्यमेव अतो न श्राद्धादेः ब्रह्मलोकावाप्तिरिति साधूक्तं शास्त्रदेशितं फलमनुष्ठातरीत्युत्सर्ग इति तच्च फलं क्वचिद्विधिवाक्यश्रुतं क्वविच्चार्थवादिकमिति . इदन्त्ववधेयं कर्मध्वंसेनापूर्बप्रत्याख्याने ज्ञानाग्निः सर्वकर्माणीत्यादि शास्त्रबोधितस्य तत्त्वज्ञाननाश्यत्वस्य बाधः ध्वंसस्य नाश्यत्वाभावात् न्यायमते तु कर्मपदेन तज्जन्यापूर्बलक्षणया तेषां क्षयसम्भव इति . अस्य च कार्यमात्रं प्रति कारण तेति नैयायिकादयः . कर्मण एव फलमिति मीमांसकाः . ईश्वराधिष्ठितादेव सूक्ष्मवस्थापन्नात् कर्मणः फलमिति वेदान्तिनः तथा hi %% ÷àø såø भाष्ये %% इत्याशङ्क्य . तदपि नोपपद्यते अपूर्बस्याचेतनस्य काष्ठलोष्टसमस्य चेतनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः तदस्तित्वे च प्रमाणाभावात् अर्थापत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयादिति अपूर्बं निराकृत्य . %% ÷àø såø . जैमिनिमतं धर्मस्यैव फलहेतुत्वं पूर्बपक्षीकृत्य . %% ÷àø såø निराकृतम् . व्याख्यातञ्चैतत् भाष्यकृता शङ्कराचार्येण . नन्वनुक्षणविनाशिनः कर्मणः फलं नोपपद्यते इति परित्यक्तोऽयं पक्षः नैष दोषः श्रुतिप्रामाण्यात् श्रुतिश्चेत् प्रमाणं यथायं कर्मफलसम्बन्धः श्रुत एव उपपद्यते तथा कल्पयितव्यः न चानुत्पाद्य किप्यपूर्बं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोतीति अतः कर्मणो वा काचिदुत्तरावस्था फलस्य वा पूर्बावस्थाऽपूर्बं नामास्तीति च तर्क्यते . उपपद्यते चायमर्थ उक्तेन प्रकारेण ईश्वरस्तु फलं ददातीत्यनुपपन्नम् . अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनिर्घृण्यप्रसङ्गादनुष्ठानवैयर्थ्यापत्तेश्च तथा च धर्मत एव फलमिति %% वादारायणस्तु आचार्यः पूर्बोक्तमेवेश्वरं फलहेतुं मन्यते केवलात् कर्मणोऽपूर्बाद्वा केवलात् फलमित्ययंपक्षः तुशब्देन व्यावर्त्यते कर्मापेक्षाद्वाऽपूर्बापेक्षाद्वा यथा तथा वा ईश्वरात् फलमिति सिद्धान्तः %% धर्माधर्मयोरपि कारयितृत्वेनेश्वरोहेत्तुर्व्यपदिश्यते फलदातृतया च . %% इति स्मर्यते चायमर्थो गीतासु . %% . विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते इति . एतेन नमस्तत् कर्मभ्योविधिरपि न येभ्यः प्रभवतीत्युक्तिस्तु प्रामादिकीत्यवसेयम् एवञ्च ईश्वराधिष्ठितकर्मभ्य एव तत्तत्फलोत्पत्तिरिति सुस्थम् . कर्मणामाशुविनाशिनामपि सूक्ष्मरूपेणैव स्वकारणेऽन्तः करणे सत्त्वात् %% इत्याद्युक्तिः सङ्गच्छते तज्जन्यापूर्बस्वीकारे तु तत्र तज्जन्ये लक्षणेति भेदः . अतएव %% इति वेदान्तिमते युक्तिरूहनीया . %<आत्मान्तरगुणानामात्मान्तरेऽकारणत्वादिति>% वैश् सूश् आत्मान्तरस्य गुणानां पुण्यपापानामात्मान्तरेऽकारणत्वात् स्वर्गफलस्येति शेषः . %<शास्त्रदेशितं फलममुष्ठातरीति>% जैश् सूश् . %<आत्मान्तरे यौ दुखदुःखगुणौ तयोरकारणत्वात् प्रत्यात्मनिष्ठाभ्यामेव धर्माधर्माभ्यां सुखदुःखे, न व्यधिकरणाभ्याम् . अन्यथा येन यागहिंसादिकं न कृतं तस्य तत्फलं स्यादिति कृतहानिरकृताभ्यागमश्च प्रसज्येतेति>% एतच्च सामान्यशास्त्रं विशेषणास्त्रेणापोद्यते तेन पितृयज्ञादेः पुत्रपूतत्वादिहेतुत्वमिति वैश् सूश् उपस्करः . तच्चापूर्बं त्रिविधं प्रधानापूर्बमङ्गापूर्बं कलिकापूर्बञ्चेति मीमांसकाः . तत्र दर्शपौर्णमासाद्यपूर्बं प्रधानापूर्बं तदेव परमापूर्बं, प्रयाजाद्यङ्गजन्यापूर्बमङ्गापूर्बं, तदवान्तरक्रियाकूटजन्यमपूर्बं कलिकापूर्बं तच्च व्रीहिप्रोक्षणाभ्युक्षणादिजन्य द्रव्यनिष्टमिति मीमांसवाः तज्जन्यसंस्कारविशेष एव कलिकापूर्बतया व्यवहियते स चात्मनिष्ठ इति नैयायिकाः विस्तरस्तु कुसुमाञ्चलौ 1 स्ताके दृश्यः . कलिकापूर्बञ्च परमापूर्बं जनयित्वा नश्यति . अङ्गापूर्बैस्तु परमापूर्बे विशेष आधीयते इति भेदः तथा च अङ्गापूर्बसहितं परमापूर्बं विशिष्टफलं जनयति तद्विहीनन्तु स्वल्पं फलम् . अत एव प्रधानकरणे दैवात् शक्याङ्गाकरणे न प्रधानस्य वैफल्यं किन्तु अल्पफलत्वमेवेति सिद्धान्तः . केवलाङ्गापूर्बाणां तु न फल जनकत्वम् प्रधानासिद्धेः फलाभावात् . अतएव %% छन्दोगपरिशिष्टे तथा व्यवस्थापितम् . इदञ्च परमापूर्बं फलनाश्यं तत्त्वज्ञाननाश्यं कर्मनाशाजलस्पर्शादिनाश्यञ्च . %% %% च शास्त्रात् %% गीतावाक्याच्च . सर्वकर्मपदेन च प्रारब्धकर्मातिरिक्तकर्माण्येबोच्यन्ते तेन प्रारब्धकर्मणां भोगादेव क्षय इत्यनुपदं वक्ष्यते . परमापूर्बञ्च नित्यकर्मणि पण्डापूर्बत्वेन मीमांसकैः व्यवह्रियते सन्ध्याबन्धनस्य किञ्चित्फलाजनकत्वात् . अर्थवादोपस्थापितब्रह्मलोकादि प्राप्तिरूपफलजननात् न तत्रापूर्बस्य फलाजनकत्वेन पण्डत्वमिति नैयायिकाः . अत एव चिन्तामणौ यत्रार्थवादिकं फलं न श्रूयते तत्र तत्त्वज्ञामसाधनत्वं गीतादिवाक्येन व्यवस्थापितं तच्च पूर्बं दर्शितम् . न कलञ्जं भक्षयेदित्यादि निषेधस्यापि पण्डापूर्बजनकत्वमिति मीमांसकाः . तत्रापि प्रत्ययाभावरूपफलाङ्गीकारान्न पण्डत्वमिति तत्त्वज्ञानप्रतिबन्धकाभावत्वेन तस्यापीष्टत्वादिति नैयायिकाः . अपूर्बस्यापूर्बशब्दवाच्यत्वे हेतुर्जैमिनिना दर्शितः . %% सूत्रेण व्याख्यातञ्चैतत् अदृष्टशब्दे 116 पृष्ठे ततश्च पूर्बमविद्यमानत्वात् अपूर्बशब्दवाच्यतेति . वेदान्तिनस्तु कर्मणः सूक्ष्मावस्था, फलस्य पूर्बावस्था वाऽपूर्वमिति स्वीचक्रुः तच्चानुपदं दर्शितम् . तत्त्वज्ञानेन कर्मक्षये कश्चिद्विशेषोऽभिधीयते . %% ÷àø såø भाष्ये अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रजायते ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न वा क्षीयत इति संशयः किन्तावत् प्राप्तं फलहेतुत्वात् कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः . फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता यदि तदन्तरेणैव फलोपभोगमुपमृद्येत, श्रुतिः कदर्थिता स्यात् . स्मरन्ति च %% इति . नन्वेवं सति प्रायश्चित्तोपदेशोनिरर्थकः प्राप्नोति . नैष दोषः प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहेष्ट्यादिवत् . अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थता नत्वेवं ब्रह्मविद्यायाविघानमस्ति . नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये, तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् . नेत्युच्यते . देशकालनिमित्तापेक्षोमोक्षः कर्मफल वद्भविष्यति . तस्मान्न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः . तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्बाघयोरश्लेषविनाशौ भवतः उत्तरस्याश्लेषः पूर्बस्य विनाशः . कस्मात्? तद्व्यपदेशात् . तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्यागामिनो दुरितस्यानभिसम्बन्धं विदुषोव्यपदिशति श्रुतौ %% इति . तथा विनाशमपिश् पूर्बोपचितस्य दुरितस्य व्यपदिशति %% इति . अयमपरः कर्मक्षयव्यपदेशो भवति . %% इति . यदुक्तमनुपमुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रकदर्यनं स्यादिति . नैष दोषः न हि वयं कर्मणः फलदायिनींशक्तिमवजानीमहे विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः . शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियेत न प्रतिबन्धाभावेऽपि . %% इत्येतदपि स्मरणमौत्सर्गिकं न भोगादृते कर्म क्षीयते तदर्थत्वादिति इष्यत एव प्रायश्चित्तादिना तस्य क्षयः . %% नापि भविष्यति काल इति ब्रह्मविदवगच्छति . एवमेव च मोक्ष उपपद्यते अन्यथा ह्यनादिकालप्रवृत्तातां कर्मणां क्षयाभावे मोक्षाभावः स्यात् . न च देशकालनिमित्तापेक्षोमोक्षः कर्मफल वद्भवितुमर्हति अनित्यवप्रसङ्गात् परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य . तस्माद्ब्रह्माधिगमे दुरितक्षय iti sthitam .. %% ÷àø såø .. पूर्बस्मिन्नधिकरणे बन्धहेतोरघस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ धर्मस्य पुनः शास्त्रीयत्वाच्छास्त्रीयइण ज्ञानेन विरोध इत्याशङ्क्य तन्निराकरणाय पूर्बाधिकरणन्यायातिदेशः क्रियते . इतरस्यापि पुण्यस्य कर्मण एवमघवद संश्लेषोविनाशश्च ज्ञानवतो भवतः . कुतः? तस्यापि स्वफलहेतुत्वे ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् %% श्रुतिषु च दुष्कृतवत् सुकृतस्यापि प्रणाशव्यपदेशात् अकर्त्रात्मबोधनिमित्तस्य कर्मक्षयस्य सुकृत दुष्कृतयीस्तुल्यत्वात् . क्षीयन्ते चास्य कर्माणि इति चा' विशेषश्रुतेः . यत्रापि केवलएव पाप्मशब्दः पठ्यते तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यं ज्ञानापेक्षयानिकृष्टफलत्वात् . अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः %% इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य %% इत्यविशेषेणैव प्रततेषु पाप्मशब्दप्रयोगात् . पाते त्विति . तुशब्दोऽवघारणार्थः . एवं धर्माधर्मयोबन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धेरवश्यं भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति अनारव्वकर्ये एव तु पूर्बे तदवधेः ÷àø såø .. %% %% श्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारव्वकार्ये एव त्विति . अप्रवृत्तिफले एव पूर्बजन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् च ज्ञानोत्पत्तेः सञ्चिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते न त्वारब्धकार्ये सामिभुक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतन जन्म निर्मितम् . कुत एतत्? %% इति भाश् . ## स्त्री अपूर्बस्य अन्यतोऽप्राप्तस्य भावः तल् . 1 प्रमाणान्तरागम्यत्वे उपक्रमोपसंहारावभ्यासोऽपूर्बता फलम् अर्थवादोपपत्तिश्च हेतुस्तात्पर्यनिर्णये 2 इत्युक्ते तात्पर्यावधारणहेतुभेदे च यथा छन्दोग्ये तन्त्वौपनिषदं वेदेति ब्रह्मणो मानान्तरागम्यत्वमुक्तम् . ## स्त्री न पूर्बः पतिर्यस्याः . कुमार्याम् . %% सिश् कौश् . ## पुश् अपूर्बमषिकृत्य वादः तत्त्वबुभुत्सोः कथा . गङ्गेशोपाध्यायकृते शब्दचिन्तामण्यन्तर्गते ग्रन्थभेदे . ## पुश् अपूर्बे प्रमाणान्तरेणाप्राप्ते विधिर्विधानम् वि + धा--कि . अप्राप्तप्रापके लिङादिपदवेदनोये शब्दविशेषे . यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यं प्रमाणान्तरेणाप्राप्तस्य स्वर्गसाधनत्वस्य यागे बोधयत् तथा . अपूर्बविधिरपि चतुर्विधः कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधिश्चेति . तत्र अग्निहोत्रं जुहोति इत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः, कृतिसाध्यताया, भावनाया वा मतभेदेन बोधनात् कर्मविधित्वम् . द्रव्यदेवतादिविघायकविधिर्गुणविधिः . यथा दध्ना जुहोत्यादिवाक्यं प्राप्तस्याग्निहोत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेर्विधानात् . ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्यादि ऐन्द्र्या ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः . एवं कृत्वा एवं कुर्यादित्यादि प्रयोगज्ञापकोविधिः प्रयोगविधिः, . यथा अधीत्य स्नायादित्यादि उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोत्यादि च अयञ्च विशिष्टविधिरिति भेदः . ## त्रिश् न पूर्बमर्हति यत् नश् तश् . पूर्बानर्हे %% ऋश् 1, 134, 6 . ## त्रिश् पृच--क्त नश् तश् . 1 असंबद्धे अपृक्त एकाल् इति पाणि न्युक्ते वर्णान्तरायुक्ते 2 एकवर्णे वेरपृक्तस्य pà0 ## अव्यश् न पृथक् . सहयोगे फूर्बापरयोरेकादेशरूपे सम्भूयभवने पृथक्साहित्यमपृथक्साहित्यञ्चेति साहित्यं द्विविधमिति वृद्धाः . @<[Page 253b]>@ ## त्रिश् अप + ईक्ष--कर्मणि अनीयर् . 1 अनुरोद्धव्ये अपेक्षाकर्मणि 2 प्रतिपाल्ये च %<आत्मा यत्नेन रक्ष्योरणशिरसि पुनः सोऽपि नापेक्षणीय>% इति नीतिश् . ## स्त्री अप + ईक्ष--भावे अ . 1 आकाङ्क्षायां, सा च शाब्दबोधजनिका यत्पदेन विना यस्यानुभावकता भवेदित्युक्ता तत्पदे पदवत्त्वरूपा . अपेक्षायाञ्च प्रायशोवृत्तिर्नेष्यते %% यथा प्रवीर पुत्रकाम्यति ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः . %% इति भाष्योक्तेः देवदत्तस्य गुरुकुलसमित्यादौ समासः इति भेदः . 1 प्रयोजकावे तच्च ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानुरोधित्वम् ज्ञानादिकार्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधः तस्य तदपेक्षा . अतएव तर्कग्रन्थे जगदीशेन %% स्वापेक्षापेक्षितत्वे उदाहृतम् . अनतिदूरे च %% त्युक्तम् . तेन साक्षात् परम्परया वा स्वज्ञानादिप्रयोजकतैवापेक्षेति निष्कर्षः . स्वग्रहसापेक्ष ग्रहसापेक्षग्रहकत्वमन्योन्याश्रयलक्षणम् . 3 अनुरोधे %% रघुः . 4 स्पृहायाञ्च %% %% च मनुः . %% कुल्लूकभट्टः . ## स्त्री अयमेकः अयमेक इत्याकारिकायाम् अनेकैकत्वविषयिण्यां अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरिष्यते भाषाश् परिभाषितायाम् बुद्धौ . ## त्रिश् अपेक्षाबुद्धितो जायते जन--ड 5 तश् . न्यायोक्ते द्वित्वादिपरार्धान्ते संख्याभेदे . %% इति भाषाश् . अत्रायमभिसन्धिः . यद्यपि द्वित्वादि समवायः प्रत्येकं घटादावस्ति तथापि एकोद्वाविति ज्ञानाभावात् एको न द्वावितिज्ञानाच्च द्वित्वादीनां पर्याप्तिस्वरूपः कश्चित् संबन्धोऽनेकाश्रयोऽङ्गीक्रियते पर्याप्तिसंबन्धेन च प्रत्येकं घटादौ न द्वित्वादि . तादृशसम्बन्धश्च अपेक्षाबुद्धिसापेक्षस्तेन तत्सत्त्वे तथा ज्ञानं, तदसत्वे न तथाज्ञानम् . तत्र प्रथमम् अयमेकः अयमेक इत्याकारिका अपेक्षाबुद्धिस्ततोद्वित्वोत्पत्तिः ततो द्वित्वद्वित्वत्वनिर्विकल्पकं ततोद्वित्वप्रत्यक्षम् . अपेक्षाबुद्धिनाशाच्च ततोद्वित्वनाशः इति . यद्यपि योग्यविभुविशेषगुणानां स्वोत्तरवर्तिगुणनाश्यत्वेन ज्ञानमात्रस्य द्विक्षणस्थायित्वं तथापि अगत्या अपेक्षाबुद्धेस्त्रिक्ष्णस्थायित्वं स्वीक्रियते अन्यथा निर्विकल्पककाले अपेक्षाबुद्धिनाशे द्वित्वस्य नाशः प्रसज्येत न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् विषयस्य प्रत्यक्षं प्रति कार्यकालवृत्तितयैव कारणत्वोपशमात् तथा च द्वित्वप्रत्यक्षमेवापेक्षाबुद्धिनाशकं नान्यदिति कल्प्यते . कालान्तरे द्वित्वप्रत्यक्षाभावाच्च अपेक्षाबुद्धिनाशात् द्वित्वादिनाशैति कल्प्यतैति सिश् मुश् . ## त्रिश् अप + ईक्ष--कर्मणि क्त . 1 अपेक्षाविषय भूते 2 आकाङ्क्षिते च . %% इति हरिः . ## त्रिश् अप + ईक्ष--णिनि स्त्रियां ङीप् . अपेक्षावति स्वकार्यजननादौ इतरप्रयोजकतानुरोधिनि च . ## त्रिश् अप + ईक्ष--कर्मणि ण्यत् . 1 अपेक्षणीये . भावे ल्यप् . अनुरुध्येत्यर्थे अव्यश् %% इति किराश् . ## त्रिश् अ + इण--कर्तरि क्त . 1 अपगते अपसृते . %% भागश् 3 पलायिते च . ## स्त्री अपेतः राक्षस इव पातकं यस्याः गौश् ङीष् . तुलस्याम् राजनिश् . तस्याः राक्षमतल्यपापादिहरणात्तथात्वम् . %% आश् तश् स्कान्दोक्तेस्तस्याः पापादिहारित्वम् . ## त्रिश् पा अर्हाद्यर्थे यत् नश् तश् . 1 स्मृतौ निपिद्धपाने मद्यादौ %% तिश् तश् उशश् एवमन्यानि अपेयानि स्मृतौ प्रसिद्धानि यथा %% आश् तश् स्मृतिः . %% इति मनुः . %<शुनोच्छिष्टाः स्थिता ह्यापो यदि कश्चित् द्विजः पिबेत् शङ्खपुष्पीविपक्वेन त्र्यहं क्षीरेण वर्तयेदिति>% यमः . स्त्रियोच्छिष्टाः स्थिता आपो यदि कश्चित् पिबेद्द्विजः . शङ्खपुष्पीत्यादिश् शङ्खः शूद्रोच्छिष्टा स्थिताह्यापो यदि कश्चित् पिबेत् द्विजः . कुशमूलविपक्केन त्र्यहं क्षीरेण वर्तयेदिति हारीतः %<शुना संस्पृष्ट भाण्डे तु रेतोमूत्रविदूषिते . जलक्षीरादिकं पीत्वा तप्तकृच्छ्रं समाचरेत्>% लघुबौश् . %% आपश् . %% इति आपश् . %% अङ्गिराः . %% प्राश् बिश् . आममांसादौ न दोषः . %<आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः . म्लेच्छभाण्डस्थिता दुष्टानिष्क्रान्ताः शुचयः स्मृताः>% यमः %% आपश् . जलान्तरालाभे तु तदप्यापदि पातुं शक्यते अन्त्यजैः खानिते कूपे सेतौ वाप्यादिके तथा तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते इति वृद्धशाताश् . %% प्राश् विश् . %% पराश् . उपसर्पति उपसर्पेत् पायश्चित्तमिति शेषः तदेवाह ब्रह्मकूर्चोपेति . %% शाताश् . अत्रापवादः . %% जावाश् . %% शाताश् . घृतादीनामाकरभाण्डस्थितानां न दोषः शङ्खः . %% शङ्खः . %% प्राश् विश् . %% इति यमः . प्रपाजलं, कूपजलाहरण घटस्थजलं द्रोणी सेकपात्रविशेषः तज्जलं, खड्गादि कोषगतं जलञ्च शूद्रासम्बन्धेऽप्यपेयम् %<आपदि तु तदेव जलं भूमिगतं कृत्वा ततः पात्रान्तरेणोद्धृत्य पेयमिति>% प्राश् विश् . एतद्विषये एव . द्रोण्यामायसयुक्तायां छन्ने प्रावर्तके तथा . ग्रामप्रपाजलञ्चैव पीत्वापत्सु न दुष्यतीति लघुहारीतः . तदपि भूमिगतं कृत्वैव पेयं पूर्बवचनैकवाक्यत्वात् . %% प्राश् विश् . %% अङ्गिराः . %% विष्णुः . %% प्राश् विश् . यथोक्तं देवलेन . %% . %% विष्णुः %% प्राश् विश् . %% लघुहाश् . %% देवलः . पीतशेषं पिबेत् विप्रैर्विप्रः स्यादन्यथा पशुरिति भविश् पुश् . %<श्लेष्मोपानहविन्मूत्रं स्त्रीरजो मद्यमेव च . एभिः संदूषिते कूपे तोयं पीत्वा कथं विधिः . एकं द्व्यहं त्र्यहञ्चैव द्विजातीनां विशोधनमिति>% अत्रिः . अत्रापवादमाह स एव %% . प्रागुक्तवचनजातैः चर्मभाण्डस्थितयन्त्रोद्ध्वतयोरपेयत्वेन निषेधे प्राप्ते चर्मभाण्डैरुद्धृतं थन्त्रोद्धृतञ्च सन्ततधारयोद्धृतञ्च एतत्त्रयं यदि महीगतं गोतृप्तिकरं प्रकृतिस्थमविकृतं च तदा शुचीत्यनेन प्रतिप्रसूतम् महत्सु च न दुष्यतीत्यनेन महत्त्वस्यापेक्षाकृतत्वेन अव्यावर्तकतया गोतृप्तिकरत्वेन विशेषणात् तथाभूतं महत्त्वमेव प्रकृते विवक्षितम् . तदपि जलान्तराभावे शुद्धमित्यवधेयं प्रागुक्तवचने आपद्गतस्यैव भूमिगतं कृत्वा तत उद्धृत्य पानविधानेन तदेकवाक्यत्वात् तथैवेह ज्ञेयम् . एतच्च स्वभावतः पेयजलस्यैव--चर्मभाण्डादिस्थितिरूपदोषप्रतिप्रसवार्थम् न तु अपेयम्लेच्छादिखानिततोयस्यापि पेयताविधानार्थं तथात्वे वाक्यभेदापत्तेः न च हिरण्योदकस्पर्शस्य अन्नस्येव सामान्यशास्त्रनिषिद्धापेयजलस्य शुद्ध्यर्थतापरं स्वभावतः पेयस्यैव चर्मभाण्डादिगतत्वेन दोषपरिहारर्थतापरतयैव सर्वसामञ्जस्ये विधिद्वयकल्पनायाः अन्याय्यत्वात् एतेन इदानीन्तनम्लेच्छराजखानितस्थजलस्य यन्त्रोद्धृतत्वेन शुद्धताकीर्तनं साहसमेव तस्य म्लेच्छखानितजलत्वेन स्वभावतोऽपेयत्वात् जलान्तरस्य गङ्गाजलस्य च सन्निकृष्टत्वादापद्विषयत्वाभावात् प्रकृतिस्थविशेषणाच्च तस्य संस्कारविशेषेण विकारविशेषवत्त्वादेतद्वचनस्यापि तत्राप्रवृत्तेश्च . किञ्च %% इति ब्रह्मपुराणेन अमेध्यस्पर्शवत्त्वेन शङ्कितान्नादेर्भोजननिषेधात् म्लेच्छामेध्यादिस्पर्शवत्त्वेन शङ्कि तस्यास्य जलादेरप्यपेयतेति गम्यते . शशिसूर्यकिरणास्पृष्टतया च तस्य व्यापन्नजलतया बैद्यकोक्तदोषाधायकत्वेनापि 'पेयता . %% इत्युक्तेस्तत्रत्यखाते गङ्गाजलानामेवाहृतत्वात्तस्य स्वभावतः शुद्धतेति तु न शङ्क्य %% इति वचनात् तस्य मेघादिजलसम्पर्कशङ्कायाम्लेच्छादिस्पर्शस्य प्रत्यक्षदर्शनाच्च स्वभावतः शुद्धत्वाभावात् . धारायां प्रतिप्रसवमाह बैधायनः अदुष्टा सन्तता धारा वातोद्धूताश्च रेणवः . आकराः शुचयः सर्वे वर्जयित्वा सुराकरमिति %% आश् तश् स्मृतिः . %% . आचमननिषेधात् पानादेः सुतरां निषेधः . %% छन्दोश् पश् . %% मनुः यैः विप्रैः अन्यथा हि कृरुश्रेष्ठ . देवयोनिरपांपतिः . कुशाग्रेणापि कौन्तेय नस्पष्टव्योमहोदधिरिति भाश् बश् पश् स्पर्शनिषेधात् पाननिषेधः . %% मनुः . %% अङ्गिश् . %% यमः . %% शङ्खः %% विष्णुः . पीत्वोपवसेदित्यनुवृत्तिः . सन्धिनी वृषभाक्रान्ता स्यन्दिनी नित्यं प्रस्रवत्पयःस्तना . अमेध्यभुजः मद्यादिभक्षणशोलायाः . यमसूर्वत्सयुग्मं प्रसूता %% हारीतः . तत्राजाक्षीरं दशाहादर्वाक् निषिद्धम् ऊर्ध्वं तत् पेयं सर्ववचनसामञ्चस्यात् गोघ्रातं शकनोच्छिष्टं षदास्पृष्टञ्च कामतः . सन्धिन्यनिर्दशावत्सगोपयः परिवर्जयेत् याज्ञश् . %% याश् . %% शाताश् . %% गौतश् . उद्धतस्नेहं, क्षीरादि विलयनं घृतमलं पिन्याकः खलिः मथितं तक्रादि आंत्तवीर्याणि गृहीतसाराणि .. आत्तवीर्यपदञ्चात्यन्तोद्धृतस्नेहपरं मथितपदं च उदकप्रायतक्रपरञ्च . %% आपश् . %% स्मृतिः . सुश्रुते तु धातुदोषविशेषजनकतयाकानिचिदपेयान्युक्तानि तानि प्रायशः सामान्यतोऽपेयशब्दे 226, 27, पृष्ठे उक्तानि . तत्र विशेषः कश्चित् प्रदर्श्यते वर्षाजले गाङ्गेयत्वसामुद्रत्वपरीक्षणमुक्त्वा वर्णान्यत्वे सिक्यक्लेदे च सामुद्रमिति विद्यात्तन्नोपादेयमित्युक्तम् कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् . तृणपर्णोत्कख्युतं कलुषं विपसं युतम् योऽवगाहेत वर्षासु पिबेद्वापि नवं जलम् . स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु तत्र यत् सैवालपद्मतृणपङ्कप्रमृतिभिरवच्छन्नं शशिसूर्यकिरणैर्नाभिजुष्टं गन्धवर्णरसोपमृष्टञ्च तद्व्यापन्नमिति विद्यात् . तस्य स्पर्शरूपरसगन्धवीर्यविपाकाः दोषाः षट् सम्भवन्ति . व्यापन्नं वर्जयेन्नित्यं तोयं यदप्यनार्तवम् . दोषसञ्जननं ह्येतन्नाददीताहितन्तु तत् . %% नदीविशेषजलस्य दोषकीर्तनेनापेयता च तत्रोक्ता %% प्रशस्यन्ते गुरूदकत्वादिति . सह्यप्रभवाः कुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठ पाण्डुरोगञ्च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्रभवाः हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्याः अपरावन्त्याश्चाशांस्युपजनयन्ति, इति %% च . रोगभेदे शीतलजलस्यापेयताप्युक्ता, %% . तक्रस्यापेयता रोगभेदे तत्रोक्ता %% . द्रव्यान्तरसंयोगादपेयता अपथ्यशब्दे 226, 27, पृष्ठे दर्शिता . विशेषस्त्वेषः . %% रोगभेदेऽनुपाननिषेधेन तत्र जलादीनामपेयता भङ्ग्या तत्रैव दशिता . अनुपानगुणमभिधाय %% सुश्रुते .. ## त्रिश् विरोधे नश् तश् . पेशलत्वविरोधिमान्द्ययुक्ते अदक्षे ## स्त्री अपेहि अपगच्छ कट! इत्युच्यते यस्यां क्रियायाम् मयूश् सश् . कटसम्बोधनकापगतिनिदेशक्रियाविशेषे . एवं मयूश् समासे . अपेहिद्वितीया, अपेहिप्रथमा, अपेहिबाणिजा अपेहिस्वागता एतेऽपि शब्दाः तत्तत्सम्बोधनकागमनक्रियानिदेशे . ## नश् अभावे नश् तश् . 1 पैशुन्याभावे नश् बश् . 2 पैश्रुन्यशून्ये त्रिश् अपैशुन्यमप्युक्तार्थे नश् तद्वति tri0 ## त्रिश् अपसि कर्मणि गण्डः त्याज्यः . विकलाङ्गे %% स्मृत्तेः स हि वैधकर्मसु त्याज्यः . 2 अतिभीरौ सोऽपि हि कर्ममात्रे त्याज्यः . अपसि अगण्डः अवीर इति वा तस्य कर्मणि अवीरत्वात्तथात्वम् . अपोजलमिव भङ्गियुक्तत्वात् गण्ड एकदेशोऽस्य . 3 त्रिबलियुते मध्यभागे बलीनामेव तस्य तरङ्गाकारत्वात् तथात्वम् . अपसि कर्मणि त्याज्यः गण्डः अपटुत्वात् पोगण्डः शिशुः नश् तश् . पोगण्डः पञ्चमादब्दादर्वाक् च दशमाब्दतैत्युक्ते पञ्चाब्दे बाले . पोगण्डभिन्नशिशोरेव तथात्वात् . %% इति नारदोक्तपोगण्डभिन्ने 5 षोडशवर्षातीतवयस्के च %% कात्याश् . ## त्रिश् अप--वह--क्त . 1 निरस्तेत्यक्ते 2 %% सश् दश् . ## त्रिश् अपगतमुदकं सुश्लिष्टत्वात् यस्य . 1 अप्रविष्टोदके तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ऋश् 1, 116, 3 . अपनद्धं फलेषूदकं यस्याः उक्तपुंस्कत्वात् स्त्रियामत इत्त्वं वा . इत्त्वपक्षेऽपोदिकापि (पुइ) पूतिकायाम् तत्फलेषु उदकवत्त्वात्तथात्वम् . अपकृष्टमुदकं यस्मात् 5 बश् . जलापकर्षहेतौ विषादौ यत्र अपोदकं विधं तत्त एतास्वग्रभवम् अथश् 5, 13, 1 ## त्रिश् अपोनपात् देवताऽस्य घ--छ वा निश् . अपोनपाद्देवताके हविरादौ . ## त्रिश् अपः जलं तदात्मकं तद्विकारत्वात् अपस् + मयट् . जलमये . ## पुश् अप + उह गत्यादौ बाश् भावे क . 1 त्यागे 2 अतद्व्यावृत्तौ तद्भिन्नस्य व्यावृत्तेरपि त्यागविशेषरूपत्वात्तथात्वम् . %% इति काव्यप्रश् %% महेश्वरः . ऊहस्तर्कः अपः विपरीत्ये प्राश् सश् . अपरतर्कनिरासाय कृते विपरीततर्के स च सुश्रूषा श्रवणं चैव ग्रहणं धारणा तथा . ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणा इति हेमचन्द्रोक्तः बुद्धिगुणभेदः . %% इति पाश् भाश् . भावे ल्युट् . अपोहनमप्यत्र नश् . %% गीता . ## त्रिश् अप--ऊह--अनीयर् . अपरकृततर्कनिरसनेन तर्कणीये, %<ऋत्विगपोहनीयास्त्रयः>% कात्याश् 22, 6 21 . ## त्रिश् अप--उह गत्यादौ कर्मणि ण्यत् . अपगमनीये %% मनुः अप + वह--ल्यप् . दूरीकृत्येत्यर्थे अव्यश् . ## त्रिश् नास्ति पौरुषमस्य . विक्रमशून्ये . अमावे नश् तश् . पौरुषाभावे नश् . ## त्रिश् अप्सु चरति चर--ट . 1 जलचरे जन्तौ स्त्रियां ङीप् %% इति मनुः त्रीणि दुर्गाणि . ## नश् आप्यते भीगाय जीवेन आप--तुन् ह्रस्वश्च . 1 शरीरे 2 सूक्ष्मरूपसोमे च . अथाप्तवे द्वितीये यामाहुतिं जुहोति शतश् ब्राश् 3, 6, 38, अप्तुः सूक्ष्मरूपः सोमः भाश् . ## पुश् अद्भ्यः जलदानाय तुतोर्ति तुर--वेगे क्विप् . जलदायके इन्द्रेतस्य मेघनायकत्वेन तत्प्रेरकतया जलदातृत्वात्तथात्वम् यज्ञेन गातुमप्तुरो vividrire çø 2, 21, 5, %% bhàø . 2 तद्दायकेऽनलादौ च तत्राग्न्यादेः %% मनूक्तेः जलप्रेरकत्वम् . ## नश् अप्तुरो भावः बाश् वेदे यत् . जलप्रेरकत्वे लोके तु ष्यञ् आप्तुर्यमित्येव . इन्द्राग्न्यी! तविषाणि वां सधस्थानि पयांसि च युनोरप्तुर्यं हितम् 12, 8, अप्तुर्यं वृष्टिप्रेरकत्वम् भाश् युवोर्युवयोरिन्द्राग्न्योः ## पुश् अप्तोर्देहस्य यापकत्वाद्याम इव अलुश् सश् . अग्निष्टोमाङ्गयागभेदे %% श्रुत्या अग्निष्टोमस्य देहव्यापककालकत्वात्तथात्वम् . %% कात्याश् 9, 11, 10, षडुत्तरे अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः कात्याश् 10, 9, 26, . ## त्रिश् अप्तुनि देहे भवः यत् वेदे टिलोपः . 1 अपत्ये निरुश् 2 देहकर्मणि स्थिते च %% ऋश् 1, 124, 5 %% bhà0 ## त्रिश् अप्नसि कर्मणि तिष्ठति अधिकृतत्वात् स्था--क 7 तश् . 1 कर्मण्यधिकृते %% çø 6, 67, 3 . %% bhàø . ## puø अप्नसां कर्मणां राजा प्रेरकत्वात् टच् समाश् वेदे पृश् सलोपः . कर्मप्रेरके . युवं ह्यमराजावसीदतम् çø 101327 . ## puø अप्नसा कर्मणा वानं गतिः सद्गतिरस्य . भृगुवंश्ये, ऋषिभेदे, यमप्नवानो भृगवो विरुरुचुः ऋश् 4, 7, 1, अप्नवानः भृगुसम्बन्धी कश्चिदृषिः, bhàø . %% çø 8, 102, 4, asyaiva वत्सादिगोत्रप्रवरत्वम् %% इति %% इति वा %% इति वा %% इति गोत्रप्रवराश् . वङ्गानामाप्नुवतः प्रवरत्वकल्पनं प्रवराध्यायविरुद्धत्वाद्धेयम् . अप्नसे आदानकर्मणे वानमस्य पृश् सलोपः . बाहौ निरुश् . ## त्रिश् आप--असुन् नुट् ह्रस्वश्च . 1 कर्मणि मिरुश् . %% इत्युक्तेः संयोगहेतुत्वात्तथात्वम् तद्देवेषु चकृषे भद्रमप्नः çø 1, 113, 9 . %% bhàø . vàø अकर्माख्यायामपि असुन् नुट् ह्रस्वश्च . 2 प्राप्तव्ये, %% çø 1, 113, 20 . %% bhàø . ## triø apnas + astyarthe matup masya vaþ striyàü ïãp . karmayukte . %% çø 1, 127, 6 . %% bhàø . ## puø अपां पतिः 6 तश् . 1 वरुणे 2 सुमुद्रे च . %% इति वित्ताप्पत्योर्यमस्य च इति च मनुः . ## नश् अपां पित्तमिव हेतुत्वात् . 1 अग्नौ %% इति श्रुतौ अग्नेर्जलहेतुत्वोक्तेस्तथात्वम् . ## त्रिश् अपामिदम् तत्र साधु संस्कृतं वा यत् . 1 जलसंस्कृते %% çø 9, 86, 45 . %% bhàø jalasambandhini %% çø 2, 38, 7 . %% bhàø . 3 karmaõi sàdhau %% çø 1, 145, 5 . %% bhàø अप्तुं योग्यं वेदे यत् ह्रस्वश्च . 4 प्राप्तुं yogye %% çø 2, 38, 8 . %% bhàø . ## puø apa + इण--भावे अच् . 1 अपगमने 2 नाशे 3 विलये च %% गीता . अपैत्यस्मात् अपादाने अच् . पक्षपुच्छसन्धिषु %% कात्याश् 17, 6, 7, %% वेददीश् . ## त्रिश् न प्रकाशः विरोधे नश् तश् . प्रकाशितमिन्ने गुप्ते . प्रकटाऽपकटा चेति लीला सेयं हरेर्द्विधा पश् pu0 ## पुश् न प्रकम्पः अभावे नश् तश् . 1 चलनाभावे नश् बश् . 2 चलनहीने त्रिश् %% इति पुराश् . ## पुश् न प्रकर्षः विरोधे नश् तश् . 1 अपकर्षे नश् बश् . 2 प्रकर्षशून्ये त्रिश् . ## पुश् न प्रकृष्टः काण्डः स्कन्धोऽस्य . 1 स्कन्धशून्ये झिण्टीप्रभृतिवृक्षे . नश् तश् . 2 प्रकाण्डभिन्ने स्वल्पे tri0 ## पुश् न प्रकाशः अभावे नश् तश् . प्रकाशाभावे गोपने %% प्राश् तश् नाश् . नश् बश् . प्रकाशशून्ये त्रिश् %% मनुः . अप्रकाशचौराश्च अपहर्तृशब्दे मनूक्ताः 154 पृष्ठे दृश्याः . %% इति रघुः . @<[Page 258b]>@ ## त्रिश् प्र + काश--णिच् अर्हार्थे कर्मणि यत् . 1 प्रकाशयितुमनर्हे गोप्ये %% तन्त्रम् . 2 विशेषतो गोप्ये जन्मर्क्षादिनवके च तच्च . %% काश् खश् . ## त्रिश् न प्रकृतः प्रक्रान्तः यथार्थो वा . 1 अप्रक्रान्ते 2 अयथार्थे च . प्रकृतिः स्वभावोऽस्त्यस्य अर्शश् आश् अच् नश् तश् . भयादिना 3 स्वभावहीने . तामसं यच्चाप्रकृतो ददातीति शुश् तश् हारीश् %% रघुनन्दनः . ## स्त्री न प्रकृतिः . प्रकृतिभिन्ने कार्यकारणभिन्ने सांख्यप्रसिद्धे पुरुषे %% इति सांश् काश् उक्तेस्तस्य प्रकृतिभिन्नत्वात्तथात्वम् 2 व्याकरणोक्ते प्रत्ययनिमित्तरूपप्रकृतिभिन्ने प्रत्ययादिशब्दे, मीमांसकोक्तायां 3 प्रकृतिभिन्नायां विकृतौ च . प्रकृतिः स्वभावः नश् बश् . 4 तच्छून्ये त्रिश् वा कप् . अप्रकृतिकोऽप्यत्र . ## त्रिश् प्रकृतौ स्वभावे न तिष्ठति रोगभयादिना ततश्चलति स्था--क 7 तश् नश् तश् . रोगभयादिना स्वभावाच्चलिते . ## त्रिश् न प्रकृष्टः विरोधे नश् तश् . निकृष्टे अपकर्षयुक्ते ## त्रिश् प्र + कृप्--क्त नश् तश् . कॢप्तभिन्ने यदुचितं तद्भिन्ने ऋत्विजां वैकोऽप्रकॢप्तत्वाच्छामित्रे कात्याश् 6, 7, 2 ## त्रिश् प्र + क्षि--भावे क्त %% पाश् उक्तेः भावकर्मणोश्च ण्यदर्थतया तद्भिन्ने दीर्घविधानात् भावस्य च ण्यदर्थतया न दीर्घः तेन न नत्वम् नास्ति प्रक्षितं प्रक्षयो यस्य . प्रक्षयरहिते %% ऋश् 1, 55, 8 . ## त्रिश् न प्रखरः विरोधे नश् तश् . 1 तीक्ष्णत्वविरोधि मृदुत्ववति . ## त्रिश् न प्रकृष्टो गुण उपकरणं कार्यसामर्थ्यं वा यस्य . 1 व्याकुले नश् तश् . 2 अनुगुणभिन्ने च . ## नश् न प्रचेतति प्र + चित--असुन् नश् तश् . अज्ञाने %% çø 1, 120, 1 . ## puø na प्रजायते आत्मजरूपेण प्र + जन--ड नश् तश् . पुत्रादिजननाभावेन अजःते 1 बन्ध्ये %<आत्मा वै जायते पुत्र>% इति श्रुतेः पुत्रजनने आत्मजननात् तच्छून्यस्य तथात्वम् . %% स्मृतिः %% याश् . 2 पुत्ररहितायां स्त्रियां स्त्री %% इति स्मृतिः %% भाश् आश् पश् . ## पुंस्त्री न प्रजा सन्ततिः यस्य असिच् समाश् . प्रजाशून्ये . %% स्मृतिः . %% अथश् 7, 35, 3 . ## स्त्री न प्रजाता कदापि न प्रसूता . 1 अधृतगर्भायां बन्ध्यायां स्त्रियाम् %% भाश् उश् पश् 15 अश् . ## त्रिश् न प्रणीतः वेदविधिना संस्कृतः . 1 वैधसंस्ककारशून्ये अनलादौ 2 अकृते च . ## त्रिश् न प्रतर्क्यः तर्कयितुमशक्यः . लिङ्गाद्यभावेन अनुमानेन ज्ञातुमशक्ये . %% मनुः . ## त्रिश् प्र + ताय--क्विप् नास्ति प्रताः यस्मात् 5 तश् . 1 अतिविस्तीर्णे %% çø 8, 32, 16, %% bhàø धातोरातोलोपात् रूपम् ## त्रिश् नास्ति प्रति प्रतिरूपः प्रतिद्बन्द्वी वा यस्य . 1 अत्युत्कृष्टे %% çø 2, 19 4, %% bhàø 2 pratidvandvirahite yaþ ekaþ idapratirmanyamànaþ çø 5, 32, 3 . %% bhàø . 3 अप्रतिरूपे अनुपमे च ## त्रिश् प्रति वैपरीत्ये कृ--कर्तरि अच् न प्रतिकरः . 1 विपरीतकारिणि विश्वस्ते, जटाश् प्रति + कॄ--भावे अप् प्रतिकरः प्रतिक्षेपः अभावे नश् तश् . 2 प्रतिक्षेपाभावे पुश् नश् बश् 3 प्रतिक्षेपशून्ये त्रिश् . ## पुश् प्रति + कृ--घञ् वा दीर्घः अभावे नश् तश् 1 प्रतीकाराभावे . नश् बश् . 2 प्रतीकारहीने 3 प्रतिकर्तुम शक्ये च त्रिश् . अभावे अभ्ययीश् . 4 प्रतीकाराभावे अव्यश् . ## त्रिश् नास्ति प्रतिकर्म प्रतीकारो यस्य . 1 प्रतिकर्तुमशक्ये . नास्ति प्रति प्रतिरूपं तुल्यं यस्य तादृशं कर्म यस्य . 2 अतुल्यकर्मके त्रिश् स्त्रियां डाप् वा . ## स्त्री प्रतिक्रिया प्रतीकारः अभावे नश् तश् . 1 प्रतीकाराभावे . नश् बश् . 2 प्रतीकारशून्ये 3 प्रतिकर्तुमशक्ये च त्रिश् . ## त्रिश् न प्रतिग्रहीतुं योग्यं स्मृतौ निषेधात् . प्रतिग्रहीतुमयोग्ये स्मृतौ निषिद्धप्रतिग्रहतया उल्लिखिते हिरण्यादौ द्रव्ये, शूद्रादिधनादौ च प्रतिग्रहश्चादृष्टार्थत्यक्तद्रव्याङ्गीकारः . तत्र द्रव्यविशेषे, अपादानविशेषे, कालादिविशेषे च प्रायश्चित्तोत्कीर्तनेन पापजनकत्वात् क्वचित् वस्तुकृता क्वचित् कालादिनिमित्तकृता चाप्रतिग्राह्यता %% मनुः तानि च प्रायश्चित्तविवेके दर्शितानि तत्रादौ प्रतिग्रहे अपादाननियमः यथा %% मनुः . राजशब्दोऽत्र न्यायवर्तिक्षत्रिय नृपतिपरः %% इति %% मनुनान्यराजतस्तंन्निषेधात् देवलेन विशिष्टादेव राज्ञः प्रतिग्रहविधानाच्च %% इति %% व्यासः निन्दितप्रतिग्रहश्च अपात्रीकरणम् %% मनूक्तेः चाण्डालादिप्रतिग्रहस्तु पातित्यहेतुः %% मनूक्तेः तेन प्रायश्चित्ताधिक्यम् रजकादीनुक्त्वा %% मनूक्तेः %% वृहश् %<शौकरिकव्याधनिषादरजकवरुडचर्मकारां न भोज्यान्ना अप्रतिग्राह्यास्तदन्नाशनप्रतिग्रहयोश्चान्द्रायणं चरेत्>% सुमश् %% यमः अत्रापवादः %<शय्यां गृहं कुशान् गन्धान् पत्रं पुष्पं फलं दधि . धानामत्स्यान् पयोमांसं शाकञ्चैव न निर्णुदेदिति>% मनुः न निर्णुदेत् न त्यजेत् %% इति सुमन्तुः तेषाञ्च उपढौकितानामेवादाने न दोष इति प्राश् विश् . %% याश् स्मृत्येकवाक्यत्वात् . व्यक्तमुक्तम् %% काश् खश् . तेनैषामेवायाचिताहृतानां ग्राह्यता नान्येषाम् . एवञ्च चण्डालादितोऽपि शय्यादिभिन्नानामुपढौकितानामपि अप्रतिग्राह्यता . शूद्रादिप्रतिग्रहनिषेधस्तु अनापद्येव, आपदि तु तस्य कर्तव्यता %% इति %% इति मनुना तस्याभ्यनुज्ञानात् . तत्र स्तेनात् द्रव्यं कथञ्चिदपि न प्रतिग्राह्यम् %% थाश् उक्तेः आपदि शूद्रधनस्य ग्राह्यत्वेऽपि यज्ञार्थतया नग्राह्यता %% मनुनाकर्हिविदत्यनेन आपद्यपि तस्य निषेधात् %% इति मनूक्तेश्च . तत्र द्रव्यविशेषे प्रतिग्रहनिषेधः . %% पुराश् . %<शस्त्रं विस्तं सुरा चाप्रतिग्राह्या ब्राह्मणानामन्येषाञ्च>% वशिश् . विस्तंसुवर्णम् %% तिश् तश् उशश् . %% हारीश् %% मनुः . अविद्वानित्युक्तेः विदुषो न दोषाय . किं करिष्यत्यसौ मूढोगृह्णन्नुभयतोमुखीम् . सहस्रं वारुणाः पाशाः क्षुरधारासमन्विताः पूर्णे वर्षसहस्रे तु पाश एकः प्रमुच्यते . एतामवस्थां प्राप्नौति गृह्णन्नुभवतोमुखीमिति मश् पुश् . एतस्व विद्वदविद्वद्विषये निषिद्धता कृष्णाजिनादीनां तु अग्राह्यशब्दे 67 पृष्ठे उक्ता . देशकालाविशेषे च प्रतिग्राह्य णामप्य प्रतिग्राह्यता न तीर्थे प्रतिगृह्णीयात् पुण्येव्वायतनेषु च . निमित्तेषु च सर्वेषु अप्रमत्तोद्भवेद्विजः %% इतिप्राश् तश् पुश् . %% इति काश् खश् . %% मित्यनेन ज्येष्टपुत्रदानप्रतिग्रहयोर्निषेधेन तस्याप्यप्रतिग्राह्यता . तथा %% स्मृतेः भर्त्रनुज्ञामन्तरेण स्त्रियाः पुत्रस्याप्रतिग्राह्यता . परितोषार्थ विसृष्टग्रहणे तु न दोषः . न प्रतिग्राह्यं यस्मात् 5 तश् . प्रतिग्राह्यद्रव्यादानान वधौ शौकरिकादौ चण्डालादौ च पुश् . %% इति प्रागुक्तसुमन्तुवाक्यम् . %% इति प्राश् विश् . ## त्रिश् नास्ति प्रतिघः प्रतिघातकोऽस्य . 1 प्रतिघातक शून्ये अप्रतिवद्धे यस्तु दुःखसमायुक्तमप्रीतिकरमात्मनः . तद्रजोऽप्रतिघं विद्यात् सततं हारि देहिनामिति मनुः . ## त्रिश् प्रतिगतः द्वन्द्वं विरोधं स्पर्धां वा अत्याश् सश् नश् तश् . 1 प्रतिस्पर्धाशून्ये %% रामाश् . प्रतिद्वन्द्वः सहचरः . 2 तच्छून्ये च %% इति रामाश् . ## त्रिश् नास्ति प्रतिपक्षः विपक्षः सदृशो वा यस्य . 1 विपक्षहीने 2 असदृशे च . ## स्त्री प्रतिपत्तिः कर्तव्यतानिश्चयः अभावे नश् तश् . इतिकर्तव्यतानिश्चयाभावे %% कादश् . 2 निश्चयाभावे 3 अस्वीकारे 4 अग्रहणे 5 स्थूर्त्यभावे %% गौश् सूश् . नश् बश् . 6 तच्छुन्ये त्रिश् . ## त्रिश् प्रतिपद्यते जानाति प्रति + पद--क्विप् नश् तश् . विकले %% यश् 30, 8 . %% वेददीश् . ## त्रिश् नश् तश् . 1 अज्ञाते 2 अनङ्गीकृते च . ## त्रिश् न प्रतिबद्धः निरुद्धः नश् तश् . अनिरुद्धे उद्दामे . ## त्रिश् नास्ति प्रतिबलः प्रतिपक्षो यस्य . 1 अतिप्रबले 2 विपक्षहीने च . ## त्रिश् नास्ति प्रतिभा यस्य . 1 प्रतिभाशून्ये 2 अप्रगल्भे 3 स्फूर्तिशून्ये 4 प्रत्युत्पत्तिमतिशून्ये 5 अधृष्टे 6 लज्जिते च . ## स्त्री अभावे नश् तश् . वादिप्रतिवादिनोर्वादे प्रवृत्ते वादिनोद्भावितदोषोद्धारणोपायज्ञानेऽपि तत्कालं प्रतिवादिनः 1 स्फूर्त्यभावरूपे निग्रहस्थानभेदे %% गौश् सूश् . 2 प्रगल्भताभावे ca . @<[Page 261a]>@ ## त्रिश् नास्ति प्रतिमा उपमा यस्य . अतुल्ये अनुपमे%% इति रामायणम् . ## त्रिश् नास्ति प्रतियोगी तुल्यरूपः यस्य . स्त्रियां ङीप् . 1 अनुपमे . प्रतियोगी अभावसंबन्धी नश् तश् . 2 अभावसम्बन्धिभिन्ने . %% भाषाश् . यस्याभावः स एव प्रतियोगीति वृद्धाः . ## पुश् नास्ति प्रतिरथः प्रतियोद्धा यस्य . 1 प्रतियोधशून्ये . नास्ति प्रतिरथः तुल्यः मङ्गलार्थत्वेनास्य . 2 यात्रा मङ्गलार्थे सामभेदे . %% %% इति च शतश् brà0 ## त्रिश् न प्रतिकूलो रवः प्रतिरवः स नास्ति यत्न . समेदं द्रव्यं त्वया न भोक्तव्यमित्यादि प्रतिषेघकवचनशून्ये भोगे . %% मिताश् . ## त्रिश् नास्ति प्रतिरूपस्तुल्यरूपो यस्य . असदृशे . ## स्त्री नास्ति प्रतिरूपा प्रत्युत्तरीभूता कथा यस्याः . उत्तरवाक्यरहितायां वाचि . ## त्रिश् न प्रतिरुद्धं वीर्यं यस्य . अन्यैरनिरोध्यपराक्रमे . ## त्रिश् न प्रतिषिद्धम् . अनिषिद्धे %% न्यायः सौवर्णराजतौम्बरखड्गमणिमयपात्राणामन्यतमेषु अप्रतिषिद्धषु वेति श्राश् तश् गोभिलः %% रघुश् . ## त्रिश् प्रति + स्कु--क्त नश् तश् वेदे षत्वम् . 1 अप्रतिशब्दिते %% çø 7, 32, 6, %% bhàø 2 apratigate ca . ## नश् नास्ति प्रतिष्ठा यस्य . 1 अन्याधारशून्ये स्वधामप्रतिष्ठिते ब्रह्मणि . %% श्रुतेस्थस्यान्याधारशून्यत्वात्तथात्वम् . 2 अनाश्रये 3 निष्फले . %% मनुः 4 प्रशंसाशून्ये च त्रिश् . अभावे नश् तश् . 5 प्रशंसाभावे स्त्री . अप्रतिष्ठितमप्यत्र . स च विष्णौ पुश् . %% इति विष्णु सहश् . ## त्रिश् न प्रतीता संख्या यस्य उत्तरपदलोपः . अयमेकः अयमेक इत्याकारापेक्षाबुद्ध्यभावेन 1 प्रत्येकसंख्याग्रहणाभावादनुपलब्धसंख्याके वस्तुनि . प्रतिसंख्या वुद्धिविशेषः . अभावे नश् तश् . 2 विशेषबुद्ध्यभावे स्त्री . @<[Page 261b]>@ ## puø na प्रतिसंख्यया बुद्ध्या निरोधः . 1 बौद्धविशेषकल्पिते अबुद्धिपूर्बके भावविनाशे . तद्विशेषः बौद्धशब्दे वक्ष्वते . सोऽयम् प्रतिसंख्यानिरोधः %% ÷àø såø प्रत्याख्यातः . %% तदपि त्रयं प्रतिसंख्याऽप्रतिसंख्यानिरोधावाकाशञ्चेत्याचक्षते . त्रयमपिचैतदवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते बुद्धिपूर्बकः किल विनाशोभावानां प्रतिसंख्यानिरोधोनाम भाष्यते तद्विपरीतोऽप्रतिसंख्यानिरोधः आवरणाभावमात्रमाकाशमिति प्रतिसंख्याऽप्रतिसंख्यानिरोधयोरप्राप्तिरसम्भ इत्यर्थः . कस्मात्? अविच्छेदात् तौ हि प्रतिसंख्याऽप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्याताम् भावगोचरौ वा . न तावत् सन्तानगोचरौ सम्भवतः, सर्वेष्वपि सन्तानेषु (ज्ञानप्रवाहेषु) सन्तानिनामविच्छिन्नफलहेतुभावेन सन्तान विच्छेदस्यासम्भवात् नापि भावगोचरौ, नहि निराश्रयो निरुपाख्योविनाशः सम्भवति सर्वास्ववस्थासु pratyabhij¤àbalenaanvayàvicchedadar÷anàt अदृष्टप्रत्यभिज्ञास्ववस्थासु क्वचिद्दृष्टे नान्वयाविच्छेदेन अन्यत्रापि तदनुमानात् . तस्मात् परकल्पितस्य निरोधद्वयस्यानुपपत्तिरिति शङ्करभाष्यम् . ## त्रिश् नश् तश् . अनङ्गीकृते दातव्यत्वेनास्वीकृते . ## त्रिश् न प्रतिहतोऽभिभूतः प्रतिरुद्धो वा नश् तश् . अन्यैरनभिभूते 2 अप्रतिरुद्धे च . ## त्रिश् नास्ति प्रतीकमेकदेशो यस्य . 1 सम्पूर्णे 2 निरवयवे ब्रह्मणि नश् . ## स्त्री न प्रतीक्षा अपेक्षया कालयापनम् अभावे नश् तश् . 1 प्रतीक्षाभावे कार्यजननाय इतरापेक्षंया कालयापनाभावे 2 इतरानपेक्षया त्वरितकरणे . नश् बश् . 3 प्रतीक्षाशून्ये %% शतश् ब्राश् . ## त्रिश् प्रति + इण--क्त प्रतीतः परिज्ञातः प्रतिगतश्च नश् तश् . 1 प्रतिगतभिन्ने सहस्रसां वाजिनमप्रतीतम् çø 1, 117, 9, . %% bhàø %% çø . 5, 42, 6, %% pratigatasya bhàø 2 aparij¤àte %% çø 3, 46, 3, %% bhàø 3 अपलायिते च . ## नश् अभावे नश् तश् . ज्ञानाभावे %% सांश् सूश् . ## तिश् प्रति + दा--क्त प्रतीत्तं प्रतिदत्तं नश् तश् . प्रतिदत्तभिन्ने %% इति अथर्ववेदः 6, 117, 1, ## त्रिश् विरोधे नश् तश् . प्रतीपभिन्ने अनुकूले . ## पुश् न प्रत्ययः विश्वासोज्ञानं वा अभावे नश् तश् . 1 विश्वासाभावे %% सिह्लनः नश् बश् . 2 विश्वासशून्ये . %% शकुश् . 3 ज्ञानाभावे पुश् . नश् बश् . 4 ज्ञानशून्ये त्रिश् . प्रत्ययःप्रकृतिनिमित्तकः अर्थबोधकः सुबादिशब्दभेदः नश् तश् . 5 सुबादिशब्दभिन्ने सार्थके प्रकृतिरूपे शब्दे %% पाश् . ## त्रिश् नश् तश् . अपरिहार्ये त्यक्तुमशक्ये . ## नश् न प्रधानम् . 1 प्रधानभिन्ने मुख्यभिन्ने गौणे . %% हरिः कर्मणोऽप्रधानत्वञ्च अप्रधानक्रियाफलाश्रयत्वम् . %% भाट्टाः 2 अनुत्कृष्टे अस्य त्रिलिङ्गत्वमपीष्यते . %% नीतिश् . 3 प्रधानकर्माङ्गे नश् %% कात्याश् 1, 7, 15, अयमर्थः . %% kàtyàø vyàø . @<[Page 262b]>@ ## त्रिश् न प्रधर्षितुं शक्यः . 1 अतिक्रान्तुमशक्ये 2 धर्षितुमशक्ये च . %% भाश् आश् पश् . ## त्रिश् नश् तश् . 1 प्राप्तभिन्ने, 2 अनागते, 3 अज्ञाते च ## त्रिश् न प्रबलः . प्रबलभिन्ने हीनबले . ## पुश् न प्रभावः अभावे नश् तश् . 1 प्रभावाभावे नश् बश् . 2 प्रभावशून्ये त्रिश् . ## त्रिश् न प्रभूतः नश् तश् . प्रचुरभिन्ने स्वल्पे . ## त्रिश् प्र + मद--क्त प्रमादवान् विरोधे नश् तश् . सावधाने %% इति स्मृतिः . %% %% इति च मनुः 2 विष्णौ पुश् %% विष्णुसहश् %% इति भाश् . 2 मद्यादिना प्रमत्तभिन्ने त्रिश् . ## पुश् न प्रमीयते प्र + मि--अच् वेदे नात्त्वम् . अप्रमेये %% शतश् व्राश् %% भाश् . ## नश् न प्रमाणं विरोधे नश् . प्रमाज्ञानभिन्नभ्रमादिजनके वाक्यादौ . तानि च %% स्मृत्युक्तवेदादिप्रमाण भिन्नानि चार्वाकादिवचनानि %% च . एवं पित्तादि दुष्टानि इन्द्रियाणि आभासकलितानि लिङ्गानि च . %% इत्यादि मीमांसा . ## पुश् न प्रमादः अभावार्थे नश् तश् . 1 प्रमादाभावे %% इति %% इति च रामाश् . नश् बश् 2 प्रमादशून्ये त्रिश् %% रामाश् %% मञ्जूषादयः . ## त्रिश् न प्रमाद्यति प्र + मद--णिनि नश् तश् . प्रमादहीने स्त्रियां ङीप् . ## त्रिश् प्र + मि + उण् आत्त्वे युच् स्वार्थे कन् नश् तश् . अपरिच्छेदके . %% अथश् 19, 44, 3 . @<[Page 263a]>@ ## त्रिश् न प्रमितः नश् तश् . 1 अपरिमिते 2 अनुपलब्धे च . ## त्रिश् प्र + मा--बाश् कर्मणि शश् नश् तश् . अप्रमेये . %% श्रुतिः . ## त्रिश् प्र + मूर्छा--क्विप् प्रमूः मूर्छा अस्त्यर्थे कुञ्जादिश् र नश् तश् . 1 मूर्छायुक्तभिन्ने अमूर्छिते . ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः çø 1, 90, 2, %% bhàø . ## त्रिश् प्र + मृष--क्त नश् तश् . 1 असोढे अक्षान्ते . प्र + मृज--क्त नश् तश् . 2 अघृष्टे 3 अप्रोञ्छेते प्र + मृश --क्त नश् तश् . 4 अज्ञाते च . ## त्रिश् न प्रमृष्यः प्र + मृष--क्यप् नश् तश् . 1 वाधितुमशक्ये . %% çø 6, 20, 7 . %% bhàø . ## त्रिश् प्रमातुं ज्ञातुं परिच्छेत्तुं वा योग्यं नश् तश् 1 अपरिच्छेद्ये 2 बहुसंख्यकवीर्यवति 3 इदमित्थमिति निश्चेतुमशक्ये %% मनुः %% कुल्लूश् . %% मनुः . 4 ब्रह्मणि नश् केनापि प्रमाणेन तस्य प्रमातुमशक्यत्वात् . वेदान्तिमते हि प्रमाणानि षट् प्रत्यक्षानुमानशब्दोपमानार्थापत्तियोग्यानुपलब्धिभेदात् तत्र परब्रह्मणः न प्रत्यक्षप्रमाणचक्षुरादिगम्यता रूपाद्यभावात् %% श्रुतौ तस्य रूपाद्यभावस्योक्तेः . नापि अनुमानगम्यता व्याप्तिलिङ्गाद्यभावात् %% इति श्रुत्या तस्य सर्वसङ्गशून्यतोक्तेः नाप्युपमानगम्यता निर्धर्मकत्वेन, तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वलक्षणस्य सादृश्यस्य तत्राभावात् . न वार्थापत्तिगम्यत्वम् किञ्चिद्वस्तु विना अनुपपद्यमानस्यैवार्थस्यार्थापत्तिप्रमाणवेद्यवया तद्भिन्नवस्त्वभावेन तत्र तदसम्भवात् . न्यायमते च अर्थापत्तेर्व्यतिरेकव्याप्तिहेतुकानुमानेष्वन्तर्भावेण तल्लिङ्गस्य तत्राभावात् . योग्यानुलब्धेश्चाभावमात्रप्रमाणत्वांत् परब्रह्मणश्च सदात्मकत्वेनाभाव रूपत्वाभावात् . नापि शब्दप्रमाणवेद्यत्वम् तत्र शाब्दबोधोपायशक्त्यादेरभावात् अतएव %% इति श्रुत्याऽस्य वाग्विषयत्वं निराकृतम् . न च लक्षणया तद्वोधः, शक्यसम्बन्धरूपलक्षणायाः निस्मम्बन्धे तस्मिन्नप्रवृत्तेः . अतएव %% इति भागवते गुणवृत्तिश्रुतिगोचरताशून्यत्वमस्योक्तम् . न च प्रमाणागोचरत्वे तस्य कथं सिद्धिः? कथं वा %% श्रुतौ %<शास्त्रयोनित्वादिति>% शाश् सूत्रे च तस्य उपनिषद्वेद्यत्वमुक्तं संगच्छताम्? शास्त्रजनितबुद्ध्यैव तस्य विषयीकरणात् तथात्वसङ्गतेः . तथा च शास्त्रजन्यान्तःकरणविषयत्वमेव तस्य न तु तदवच्छिन्नचैतन्यविषयतापि यथोक्तं %% फलति प्रतिविम्बति बुद्धिवृत्तौ फलं चिदाभासस्तद्व्याप्यत्वं तद्विषयत्वं तेन यथा घटपटादीनां तदाकारबुद्धिवृत्ति प्रतिफलितेन चिदाभासेनैव प्रकाश्यता, न तथा, ब्रह्मणः स्वप्रकाशतया तस्य इतराप्रकाश्यत्वात् किन्तु स्पयं प्रकाश्यता न तु तत्रान्यापेक्षास्ति . परन्तु स्वाज्ञाननाशायैव बुद्धिवृत्तेरपेक्षामात्रं सा च शब्द जनितेति उपनिषद्वेद्यता इत्थमुभयश्रुतिसामञ्जस्यम् . वाचस्पतिमते तु शब्दादपि अखण्डाकारा काचित् दशमस्त्वमसीत्यादिवत् मनोवृत्तिरुदेति तद्विषयत्वादस्य शास्त्रवेद्यता . %% श्रुतेस्तस्य मनोमात्रवेद्यत्वेऽपि %% शास्त्रात् मनःसस्कारे च शास्त्रापेक्षणात् शास्त्रवृत्तिवेद्यता . न च मनोवृत्तिवेद्यत्वेऽप्रमेयत्वहानिः . असंस्कृतमनोविषयत्वाभावेनैव तथात्वात् %% वाक्यस्यापि तत्रैव तात्पर्यात् . मनोविषयत्वोक्तिरपि अज्ञाननाशार्थमनोवृत्तिमात्रवेद्यताभिप्रायेण, तदवच्छिन्नचिदाभासविषयत्वाभावाच्चाप्रमेयता %% इति श्रुतेस्तथार्थत्वात् . जगत्कर्तृत्वेन ईश्वरस्यानुमानेऽपि कूटस्थस्य तदनुमानगम्यत्वाभावात् ईश्वरस्यैव श्रुतिप्रमाणकत्वेन उपनिषद्वेद्यतोक्तिः . तदुत्तरं मननादिना श्रुतिवाक्यतात्पर्यावधारणेनाखण्डब्रह्माकारा चित्तवृत्तिरुदेति इति न काचिदनुपपत्तिः . नैयायिकादिमते तु तद्गुणगणस्य परिमातुमशक्यत्वात् दुष्टाशगावेद्यत्वाच्च अप्रमेयत्वमिति . प्र + मि + क्षेपे यत् नश् तश् . अपरिक्षेप्ये %% bhàø àø paø . ## puø प्रकृष्टो यत्नः प्रयत्नः प्रयासः अभावे नश् तश् . 1 प्रयत्नाभावे प्रयासाभावे . नश् बश् . 2 प्रयासशून्ये त्रिश् . %% मनुः . @<[Page 264a]>@ ## त्रिश् प्र + यु--मिश्रणे अमिश्रणे च क्त नश् तश् . 1 अपृथग्भूततया युते 2 पृथग्भूततया, युते च . ## त्रिश् प्र + यु--पृथग्भावे ड्निप् नश् तश् . अपृथग्भूते %% çø 6, 48, 10, %% bhàø . ## नश् प्र + लम्ब--घञ् अभावे नश् तश् . 1 विलम्बा भावे शोघ्रे 2 तद्वति त्रिश् हलायुधः . ## त्रिश् न प्रवर्तितुं शीलमस्य ताच्छील्ये इनि . 1 प्रवृत्तिशीलशून्ये 2 सन्तते 3 विच्छेदरहिते स्त्रियां ङीप् 4 अनुच्छित्तौ %% वृश् उश् . %% इति छाश् उश् . %% भाश् . ## त्रिश् प्र + वी--प्रजननादिषु क्त नश् तश् 1 अजाते . गर्भधारणेन गतसारभिन्नायां 2 अकामितायां च स्त्रियां स्त्री . %% कात्याश् 7, 6, 14, अप्रवीता वीगतिजननकान्त्यादिषु अत्र प्रजननार्थः प्रशब्दात् वाक्यशेषाच्च प्रजाता हि गतसारा भवति नोपभोगमात्रेण . तस्मादप्रवीताऽप्रजातेति हरिस्वासी . अकामितेति कर्कभाश् 4 अयातयामायां स्त्रियाम् %% शतश् ब्राश् 5 अनुपगते त्रिश् %% çø 4, 7, 9, %% bhàø . ## त्रिश् न प्रवृत्तः विरोधे नश् तश् . प्रवृत्तिमद्भिन्ने निवृत्ते . ## त्रिश् नास्ति प्रवेदः लाभोयस्य . 1 दुर्लभे . %% शतश् ब्राश् %% इति भाश् . ## त्रिश् न प्रशस्तम् विरोधे नश् तश् . 1 प्रशस्तभिन्ने अपकृष्टे 2 दुष्टे %% मनुः . 3 निन्दिते च %% पराश् . 4 क्षीणे %% çø 1, 167, 8, %% bhàø . यावत्पदार्थस्य यत्न उचितत्वम् ततोन्यूनत्वे अस्य प्रवृत्तिः . ## त्रिश् न प्रसक्तः अभिनिवेशयुक्तः संबद्धो वा . 1 अभिनिवेशशून्ये, आग्रहरहिते 2 प्रसङ्गरहिते च अपसक्तनिषेधानुपत्तेरिति मीमांसा . 3 असंबद्धे . ## स्त्री अभावे नश् तश् . प्रसङ्गाभावे नश् बश् . प्रसङ्गशून्ये त्रिश् प्रसक्तिराग्रहः प्राप्तिश्च . ## पुश् अभावे नश् तश् . 1 सम्बन्धाभावे . नश् बश् . 2 सम्बन्धशून्ये त्रिश् . प्रसङ्गः उत्तराभिधाने सङ्गतिभेदः अभावे नश् तश् . 3 सङ्गत्यभावे . नश् बश् . 4 तच्छून्ये त्रिश् %% वृद्धाः . ## त्रिश् नश् तश् . 1 प्रसादशून्ये 2 अस्वच्छे 3 चित्तप्रसादशून्ये 4 स्फूर्तिहीने 5 असन्तुष्टे च . ## त्रिश् न प्रसादयितुं योग्यम् . 1 प्रसादयितुम योग्ये तीव्रकोपयुते . ## पुश् न प्रसह्यतेऽभिभूयते प्र + सह--कर्मणि घञ् . 1 अनिष्टादिना अनभिभूयमाने %% छाश् उश् . %% भाश् . ## त्रिश् नश् तश् . 1 अनिष्पन्ने 2 अविख्याते च %% कुमाश् . ## त्रिश् म प्रसृतः . 1 विस्तारशून्ये प्रसरशून्ये . ## त्रिश् न प्रस्तुतः . 1 अनिष्पन्ने 2 कार्यसाधनायानुद्युक्ते 3 अप्रक्रान्ते 4 असंस्तुते च . ## स्त्री साश् दश् उक्ते अर्यालङ्कारभेदे तल्लक्षणादि %% . %% .. अत्रास्मदपेक्षया रजोऽपि वरमिति विशेषे प्रस्तुते सामान्यमभिहितम् . %% .. अत्रेश्वरेच्छया क्वचिदहितकारिणोऽपि हितकारित्वं, हितकारिणोऽप्यहितकारित्वमिति सामान्ये प्रस्तुते विशेषोऽभिहितः . एवञ्चात्राप्रस्तुतप्रशंसामूलोऽर्थान्तरन्यासः . दृष्टान्ते प्रसिद्धमेव वस्तु प्रतिविग्वत्वेनोपादीयते . इह नु विषामृतयोरमृतविषीभावस्याप्रसिद्धेर्न तस्य सद्भावः .. %% अत्र संभाव्यमानेभ्य इन्द्वादिगताञ्जनलिप्तत्वादिभ्यः कार्येभ्यो वदनादिगतसौन्दर्यविशेषरूपं प्रस्तुतं कारणं प्रतीयते . %% अत्र कस्यचिदगमनरूपे कार्ये कारणमभिहितम् . तुल्येऽप्रस्तुते तुल्याभिधाने च द्विधा श्लेषमूला सादृश्यमात्रमूला च . श्लेशमूलापि समासोक्तिवद्विशेषणमात्रश्लेषे, श्लेषवद्विशेष्पस्यापि श्लेषे भवतीति द्विधा . क्रमेण यथा .. %% .. अत्र विशेषणमात्रश्लेषवशादप्रस्तुतात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः %% .. अत्र पुरुषोत्तमपदेन विशेष्येणापि श्लिष्टेन प्रचुरप्रसिद्ध्या प्रथमं विष्णुरेव बोध्यते . तेन वर्णनीयः कश्चित्पुरुषः प्रतीयते . सादृश्यमात्रमूला यथा . %% .. अत्र कपोतादप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते . इयं क्वचित् वैधर्म्येणापि भवति . यथा %% .. अत्र वाता धम्या अहमधन्या इति वैधर्म्येण प्रस्तुता प्रतीयते . वाच्यस्य सम्भवासम्भवोभयरूपतया त्रिप्रकारेयम् . तत्र सम्भवे उक्तोदाहरणान्येव . असम्भवे यथा . %% .. अत्र काककोकिलयोर्वाकोवाक्यम् प्रस्तुताध्यारोपणं विनाऽसम्भवि . उभयरूपत्वे यथा . %% .. अत्र प्रस्तुतस्य कस्यचिदध्यारोपणम् विना कमलनालान्तञ्छिद्राणाम् गुणभङ्गुरीकरणे हेतुत्वमसम्भवि अन्वेषान्तु सम्भवीत्युभयरूपत्वम् . ## त्रिश् न प्रहन्यते स्म प्र + हन--क्त नश् तश् . अक्षुण्णे (खिल) इति ख्याते अकृष्टमूम्यादौ . %<ईषद्धौतं नवं श्वेतं सदशं यत्रधारितम् निर्णेजकाक्षालितञ्चाप्रहतं वासौच्यते>% इति विधाश् पाश् उक्ते वासोभेदे अहतमिति पाठान्तरम् . ## त्रिश् न प्रहन्ति प्र + हन्--क्विप् नश् तश् स्त्रियां ङीप् . कार्यानाशके तदनुग्राहके %% çø 6, 44, 4 . %% bhàø . ## त्रिश् प्रकृतेरागतम् अण् प्राकृतम् नश् तश् . 1 प्रकृतिकार्यभिन्ने ईश्वरलीलादौ . प्रकृतेः स्वभावस्य अयम् अण् नश् तश् . 2 स्वभावसम्बन्धिभिन्ने असामान्ये मनुष्यादौ च . ## त्रिश् न प्राग्र्यः प्रधानः विरोधे नश् तश् . श्रेष्ठभिन्ने अधमे . ## त्रिश् नास्ति देहादुक्रान्तत्वात् प्राणो यस्य . 1 मृते शवे . सर्वथा प्राणशून्ये 2 ईश्वरे पुश् अप्राणोह्यमनो बुद्धिरिति श्रुतिः . ## त्रिश् न प्राप्तः प्रमाणान्तरावगतः . 1 प्रमाणान्तरानवगते %% %% इति च मीमांसा . 2 अनागते च . ## त्रिश् न प्राप्तः कालोऽस्य . अप्राप्तसमये . %% गौश् सूश् उक्ते 2 सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानरूपे वादिदीषभेदे च . प्रतिज्ञाहेतूदाहरणादीनां यथाक्रमं विन्यासे हि वादसमयः . तेषां व्युत्क्रमकघने वादिनो निग्रहः . ## पुश् अप्राप्तं प्रापयति बोधयति प्र + आपणिच्--ण्वुल् 6 तश् . प्रमाणान्तरेणानवगतस्य यागादीनामिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधके लिङादौ शब्दे . तथा च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वं तत्त्वम् भवति च स्वर्गकामोयजेतेत्यादौ लिङयुक्तं वाक्यं, यागे इष्टसाधनताम् कृतिसाध्यतां वा बोधयत् प्रेरकत्वात्तथा . अप्राप्ता दम्यावस्था यस्य ततः स्वार्थे कन् देवकवत् उत्तरपदलोपः . 2 अप्राप्तदम्यावस्थे वत्से %% स्मृतिः %% इति रघुश् . ## त्रिश् न प्राप्तः व्यवहारयोग्यः कालोऽस्य . %% इति दक्षोक्ते अपूर्णषोडशवर्षवयस्के बाले %% नारदः . %% कात्याश् स्मृतिः . ## स्त्री न प्राप्तः विवाहप्रशस्तकालोऽस्याः पृश् उत्तरपद लोपः . अप्राप्तविवाहप्रशस्तकालायां कुमार्याम . %% मनुः %% उश् तश् रघुनन्दनः . ## स्त्री अभावे नश् तश् . 1 लाभाभावे %% काश् प्रश् 2 प्रमाणान्तरतोज्ञानाभावे %% mãmàüø 3 asambhave %% ÷àø såø . %% iti bhàø . 4 anupapattau ca %% ÷àø såø . समुदायाप्राप्तिः समुदयभावानुपपत्तिः भाश् . नश् बश् . 5 लाभशून्ये त्रिश् . ## त्रिश् प्रमाणेन सिद्धः, प्रमाणं वेद वा ठञ् नश् तश् . 1 प्रमाणासिद्धे 2 प्रमाणानभिज्ञे च स्त्रियां ङीप् . %% सांश् भाश् . ## नश् अभावे नश् तश् . 1 यथार्थबोधकत्वाभावे %% पदाश् अप्रामाण्यहेतुकानुष्ठानाभावे च %% सांश् सूश् . ## त्रिश् प्रकर्षेण अम्यते हिंस्यतेऽसौ प्र + अम--णिच्कर्मणि इन् नश् तश् . अहिंसिते, %% . çø 8, 60, 4, %% bhàø . ## triø pra + iõa--uõ naø taø . agantari, %% çø 1, 89, 1, %% bhàø . ## त्रिश् न प्रकृष्टं0020प्रगतं वाऽऽयुर्यस्य . 1 प्रकृष्टायुर्भिन्ने 2 गतायुर्भिन्ने च . नक्तयः सुदर्शतरोदिवातरादप्रायुषः ऋश् 1, 127, 5 . ## नश् विरोधे नश् तश् . प्रियभिन्ने इष्टभिन्ने स्वभातोद्विष्टे दुःखे %% श्रुतिः %% इति मनुः . 2 तत्साधने वचनादौ त्रिश् %% %% इति च मनुः . (सिङि) शृङ्गीमत्स्ये स्त्री शब्द रश् . प्रियहेतुत्वाभावात्तस्यास्तथात्वम् . ## त्रिश् विरोधे नश् तश् . कटुवाक्यवादिनि उद्वेजकवाक्यप्रयोक्तरि ## त्रिश् अप्रियं वदति वद--णिनि 6 तश् स्त्रियां ङीप् . . कटुवाक्यवादिनि उद्वेजकवाक्यकथके %% चाणक्यः . ## स्त्री अभावे नश् तश् . 1 सन्तोषाभावे, 2 दुखे, %% इति सांश् काश् . %% इति सांश् तश् कौश् . ## स्त्री न प्रेता प्राप्ता राक्षसीम् अत्याश् सश् नश् तश् . तुलस्याम्, अपेतराक्षसीशब्दे 254 पृष्ठे विस्तरः . ## पुश् न प्रेम विरोधे नश् तश् . स्नेहविरोधिनि द्वेषे . ## त्रिश् न प्रौढः नश् तश् . 1 अप्रवृद्धे 2 अपटौ च . ## त्रिश् आप--बाश् व पृश् ह्रस्वः . प्राप्ये %% ऋश् 10, 103, 12, %% अथश् 9, 8, 9 ## त्रिश् अपः सनोति सन--ड . 1 अपां विशेषगुणीभूते रसे %% यश् 14, 4 . %% इति वेददीश् . आप इव निर्मलतया सन्यते संबध्यते सन--बाश् ड . 2 रूपे निरुश् . ## पुश् 6 तश् . 1 इन्द्रे अप्सरापतिरप्यत्र . ## स्त्री बश् वश् अद्भ्यः सरन्ति उद्गच्छन्ति सृ--अमुन् . समुद्रान्निस्सृतायां स्वर्वेश्यायाम् %% इत्युक्तेस्तासां तथात्वम् . %% रघुः %<आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः>% इति माघः . तासां च नाट्यकर्म वृत्तिः . ताश्च प्रधानतया द्वादश वह्निपुराणे दर्शिताः %% इति गणभेदनामाध्याये . अत्र शुभा इति विशेषणात् अन्या अपि . ताश्च %% इति माश् पुश् %% इति कश्यपपत्नीरभिधाय . %% इति गन्धर्ववंशमभिधाय च %% इत्युक्तम् भाश् आश् पश् . एतासाञ्च चतुर्दशोत्पत्ति स्थानानि क दम्बर्यां वर्णितानि %% एतन्मूलं तु विस्तरभयान्नोक्तम् . 2 दिशि 3 उपदिशि च तयोर्जलहेतुत्वात्तथात्वम् %% यश् 15, 15, %% इति वेददीश् . %% श्रुतेस्तथात्वम् . %% भाष्यप्रयोगात् अप्सरसाविति श्रुति निर्देशाच्च नित्यबहुवचनान्ततेद्युत्सर्गः क्वचिदेकवचनान्तताऽपि ## त्रिश् 6 तश् . 1 तीर्थभेदे . ## स्त्री अप्सं रूपमस्त्यस्याः प्राशस्त्ये कुञ्जाश् र . दिव्यरूपवत्यां स्वर्वेश्यायाम् %% अश् 4, 38, 1 . ## स्त्री अप्सरस इवाचरति देहसौन्दर्यादिना अप्सरस + क्यङ्--सलोपः कर्तरि शानच् . अप्सरस्तुल्य सौन्दर्यवत्यां स्त्रियाम् . ## त्रिश् अप्सं जलरसं वाति हिनस्ति वा--क 6 तश् . जलरसशून्ये समुद्रे तस्य लवणजलत्वात्तथात्वम् . %% çø 10, 65, 3 . ## puø अप्सुभवः %% वार्तिश् सप्तम्या अलुक्, यच्च . जलभवे . ## त्रिश् अप्सु अप्साधने तेजसि सस्ति स्वपिति ससक्विप् 7 तश् . 1 रूपे तस्य तेजोहेतुत्वात् तथात्वम् 2 रूपवति च . %<शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्नं शून् बभस्ति हरितेभिरप्सभिः>% aø 6, 49, 2, %% çø 1, 124, 7 . ## त्रिश् अपोजलानि सनति ददाति सन--विट् . जलटातरि %<आषाढं युत्सु पृतनासु पप्रिं स्वर्षामप्सामिति>% çø 1, 91, 21, %% bhàø . %% çø 9, 84 . ## त्रिश् नास्ति प्सु रूपम् (निरुक्तोक्तम्) यस्य . रूपरहिते %% ऋश् 7, 4, 6, अप्सवः रूपरहिताः भाश् . अप्राशस्त्ये नश् बश् . अप्रशस्तरूपे असुरे, %% अप्सुजिच्छब्दे दृश्यम् . ## त्रिश् अप्सु जलाधारे अन्तरिक्षे क्षियति निवसति--क्षि--क्विप् अलुक्सश् . अन्तरिक्षवासिनि देवादौ ये देवासो दिव्येकादश स्थ पृथिव्यामेकादश स्थ अप्सुक्षितो महिनैकादश ऋश् 1, 139, 11, यश् 18, 9, च %% भाश् . ## त्रिश् अप्सु चरतीति चर--ट अलुकूसमाश् स्त्रियां ङीप् . जलचरे . ## त्रिश् अप्सुजले तद्धेतौ अन्तरिक्षे वा जायते जन--ड अलुक्सश् . 1 जलजाते 2 अन्तरिक्षजाते %% इति ऋश् 8, 43, 28, %% इति भाश् . ## पुश् अप्सु--जायते जन + विट् अलुक्सश् . अश्वे %% इत्युक्तेस्तस्य बाष्पजातत्वात्तथात्वम् %% यश् 23, 14, %% इति वेददीश् . 2 वेतसे तस्य जलसमीपजातत्वात् तथात्वम् %% इति शतश् ब्राश् . 3 जलजातमात्रे त्रिश् . ## त्रिश् अप्सून् असुरान् जयति जि--क्विप् अलुक्समाश् . अन्तरिक्षस्थासुरजेतरि %% çø 8, 13, 2, %% bhàø . ## त्रिश् अप्सु आपः जलानि सन्त्यस्य %% वार्तिश् सप्तम्या मतुप् अलुक्सश् च . 1 जलसंपृक्ते आधारज्यभागे . %% सिश् कौश् . 2 यथेष्टं ऊललब्धरि च %% आनन्दगिरिः . ## पुश् 7 तश् अलुक्समाश् . जलेषु योगे . %% अथश् 10, 7, 5 . ## त्रिश् अप्सु योनिरुत्पत्तिरस्य अलुकुसमाश् . 1 जलभवे 2 अश्वे पुश् %% इति शतश् ब्राश् . जलजत्वमश्वस्य अप्सुजाशब्दे उक्तम् . ## त्रिश् अप्सु जले कारणत्वेन सीदति सद--क्विप् वेदे षत्वम् . jalasthe agnau %% çø 6, 3, 5 . ## puø apsu अद्भिः सोम इव पवित्रत्वात् %% पाश् व्यत्ययेन सप्तमी अलुक्समाश् वेदे षत्वम् . जलपूर्णे चमसः भेदे %% इति ताश् ब्राश् द्राह्यायणसूत्रम् . %% शतश् ब्राश् . ## पुश् अद्भ्यः संशितः विश् व्यश् अलुक्समाश् जलनिमित्तभूते विष्णुक्रमेऽन्तरीक्षे %% अथश् 10, 5, 33, . ## त्रिश् नास्ति फलं पुष्पप्रभवं धर्मप्रभवं सुखादिकं वा यस्य . 1 बन्ध्ये फलकाले फलशून्ये (रांडावृक्षे) 2 धर्मकार्यसुखादिशून्ये 3 निष्फले च . %% मनुः . अफलं दानमाह ममुः %% हारीतः . %% . एतैर्दानोपसर्गैरुपसृष्टं दानमप्रशस्तमस्वर्ग्यमयशस्यमध्रुवफलं भवत्यल्पफलं वा रघुश् (झाउ) . 4 झावुकवृक्षे पुश् तस्य फलशून्यत्वात्तथात्वम् . नास्ति फलमिव वृषणावस्य . 5 इन्द्रे! स हि गौतमशापात् वृषणशून्योमेषवृषणश्चासीत् यथोक्तं रामायणे %% इत्युपृक्रम्यः .. %% इत्युक्त्वा . %% रामाश् .. 6 मेषे च तस्य वृषणेन शक्रवृषणकरणात्तस्य तथात्वम् नास्ति फलं यस्याः जातित्वेऽपि %% इति पाश् गश् अजादित्वात् टाप् . 7 घृतकुमार्याम् 8 भूम्याकल्याञ्च स्त्री तयोः फलशून्यत्वात्तथात्वम् . फलं प्रयोजनम् 9 तच्छून्ये त्रिश् . %% सुश्रुश् . %% मनुः . ## त्रिश् न फलं कर्मफलमाकाङ्क्षते आ + काङ्क्षणिनि 6 तश् नश् तश् स्त्रियां ङीप् . कर्मफलाकाङ्क्षाशून्ये . %% गीता . ## त्रिश् फलं जातमस्य तारकाश् इतच् नश् तश् . फलितभिन्ने बन्ध्ये अफले वृक्षे . ## त्रिश् विरोधे नश् तश् . फल्गुभिन्ने सारे . ## त्रिश् नश् तश् . फुल्लभिन्ने मुकुलिते . ## त्रिश् नास्ति फेनं यस्य . 1 फेनशून्ये दुग्धादौ . निन्दितं फेनं निर्यासोऽस्य (आफिङ्) ख्याते अहिफेने तस्य निर्यासस्य बहुसेवने प्राणनाशनात् निन्दितफेनत्वम् . ## शब्दे इदित् भ्वादिश् आत्मश् सकश् सेट् . अम्बते आम्बिष्ट अम्बा अम्बाला अम्बिका अम्बरम् अम्बष्ठः . ## त्रिश् बन्ध--क्त नश् तश् . 1 असंबद्धे 2 अन्वयबोधयोग्यताशून्ये परम्परविरुद्धे वाक्ये च यथा %% इत्यादि वाक्यम् . 3 बद्धभिन्ने मुक्ते च . ## त्रिश् न बद्धं यथेच्छवादितया अप्रतिरुद्धं मुखमास्यक्रिया यस्य स्त्रियां वा ङीप् . अप्रियवादिनि %% मनुनाऽप्रियवचनकथनस्य निषेधेऽपि तदुल्लङ्घनेन अप्रियवाक्यप्रयोक्तृत्वेन तस्य तथात्वम् . ## पुश् न बधस्ताडनं देहे आघातः प्राणवियोजनं वा अभावे नश् तश् . ताडनाभावे . %<शिष्यशिष्टिरबधेनाशक्तौ वेणुदलेनेति>% मिताश् स्मृतिः . 1 प्राणवियोजनाभावे च . ## स्त्री न बध्यतेऽस्यते लम्बेन . लीलावत्युक्ते त्रिकोणादि क्षेत्रे लम्बोभयपार्श्वस्थे भूमिखण्डे . न, बाध्यते आबाध्यते वा, अवाधा आवाधाऽप्यत्र . तदानयनञ्च %% लीलाश् . %% इति लीलाश् अबधोद्देशकः . ## त्रिश् बधमर्हति यत् नश् तश् . 1 बधानर्हे प्राणवियोग फलकव्यापारो हिंसात्र बधः . %% स्मृतिः . 2 बधदण्डानर्हे ब्राह्मणे च %% मिताश् स्मृतिः . %% मनुः बन्ध--बाश् क्यप् . 3 अयोग्यवाक्ये हेश् मेश् च . ## नश् बध्यते स्वधनमितरत्र आधीयते बन्ध आधीयमानद्रव्यं स नास्ति यत्र कप् . 1 आधिशून्ये ऋणादाने . %% याश् %% मिताश् %% याश् व्याख्यायाम् %% विज्ञाश् . अस्य पाश् उपकादिगणपाठात् %% पाश् सूत्रेण गोत्रप्रत्ययस्य बहुत्वे लुग्विधानात् कस्मिश्चित् 2 गोत्रप्रवर्तके ऋषावपि अस्य रूढिः . ## त्रिश् नश् तश् . 1 उन्नतानतभिन्ने 2 शोभनभिन्ने 3 विधुरबन्धुरबन्धुरमैक्षतेति माघः . ## त्रिश् बन्ध्यः अफलः . 1 सफले, %% स्मृतिः 2 अफलभिन्ने फलकाले फलयुक्ते वृक्षे पुश् . ## नश् न बलं सामर्थ्यमुत्कर्षोवाऽभावे नश् तश् . 1 बलाभावे %% स्मृतिः . %% मनुः . बलमुत्कर्षमबलमनुत्कर्षम् इति कुल्लूश् . नास्ति बलं यस्य . 2 बलहीने दुर्बले त्रिश् %% नैषश् . 3 नार्यां स्त्री %% रघुः . %% इत्युद्वटः . 5 बश् . 4 वरुणवृक्षे पुश् . ## पुश् बलस्य भावः इमनिच् विरोधे नश् तश् . रोगदिनिमित्ते देहस्य कृशीभावे . ## पुश् अभावे नश् तश् . 1 बाधाभावे 2 प्रतिबन्धाभावे . नास्ति बाधो यस्य . 3 बाधशून्ये त्रिश् . बाधश्च असत्त्वं स चानुमापकहेतौ दोषभेदः वह्यभाववध्रदत्वं हि बाध दोषः यत्सत्त्वेऽनुमितेः प्रतिबन्धः तस्य हेतुदूषकत्वमिति नैयाश् . नास्ति बाधा पीडायस्य . 4 पीडाशून्ये त्रिश् . ## त्रिश् नश् तश् . 1 बाधकभिन्ने अनुगुणे . नास्ति . बाधो यस्य वा कप् . 2 बाधशून्ये त्रिश् . ## त्रिश् न बाधितः . बाधितभिन्ने यथार्थे %% वृद्धाः . तद्वति तत्प्रकारकं ज्ञानं हि प्रमा तच्च तदभाववति तत्प्रकारकज्ञानेन प्रतिबध्यते तथा च तदभाववति तत्प्रकारकताशून्यत्वेन ज्ञानस्ययाथार्थ्यं, तादृशज्ञानविषयत्वात् विषयस्याबाधितत्वम् . ## त्रिश् न बाध्यते अपोद्यते बाध--ण्यत् नश् तश् . अप्रतिरोध्ये . ## त्रिश् नश् तश् . 1 बालभिन्ने पूर्णे चन्द्रादौ 2 तरुणे च . ## पुश् आप एव इन्धनमुद्दीपनसाधनमस्य . बाडवाग्नौ %% रघुः . @<[Page 270a]>@ ## त्रिश् बुध--कर्तरि कर्मणि वा क्त नश् तश् . 1 बोधानाश्रये 2 बोधाविषये च . ## स्त्री अभावे नश् तश् . 1 ज्ञानाभावे यस्य यद्रूपेण ज्ञानमुचितं 2 तथाज्ञानाभावे . ## त्रिश् अबुद्धिः पूर्बा यस्य . यथार्थबुद्धिपूर्वकभिन्ने . %% स्मृतिः यदि गां गवयबुद्ध्या हन्ति, गवयं वा गोभ्रान्त्या हन्ति, सर्वथाऽबुद्धिपूर्बकत्वम्--एवसन्यार्थक्षिप्ननाराचादिना हणनेऽपि तथात्वम् . इयं गौरिमां हन्मीत्युदेशेनैव हनने बुद्धिपूर्बकत्वम् . ## पुश् विरोधे अप्राशस्त्ये वा नश् तश् . 1 बुधभिन्ने मूर्खे 2 अल्पज्ञाने च . ## त्रिश् बुध बाश् वेदे क्यप् लोके तु ण्यत् . ज्ञातुमशक्येऽर्थे %% çø 4, 18, 3, %% bhàø . ## नश् नास्ति बुध्नं मूलमस्य . 1 मूलशून्ये अन्तरिक्षे %% çø 1, 24, 7, %% bhàø . 2 मूलशून्यमात्रे करकादौ त्रिश् . ## पुश् अभावे नश् तश् . 1 बोधाभावे अज्ञाने %% किराश् . नश् . बश् . 2 बोधरहिते त्रिश् . ## त्रिश् बोधेन गम्यः विषयीकार्यः नश् तश् . ज्ञानेनाविषयीकार्ये ज्ञातुमशक्ये . ## नश् अप्सु जायते जन--ड 7 तश् . 1 पद्मे 2 शङ्खे पुंनश् . 3 निचुलवृक्षे तस्य जलप्रायभवत्वात् तथात्वम् 1 चन्द्रे 5 धन्वन्तरौ च पुश् तयोः समुद्रजातत्वात् तथात्वम् %% इति %% इति च भाश् आश् पश् . चन्द्रनामकत्वात् 6 कर्पूरे पुश् . %% लीलावत्युक्तदशार्वुदसंख्यायां 7 शतकोटिसंखायां 8 तत्संख्येये च नश् . 9 जलजातमात्रे त्रिश् %% इति %% इति रामाश् . ## स्त्री अब्जस्य कर्णिका कर्णाभरणभेदैव तुल्याकारत्वात् . पद्ममध्यस्थसवर्तिकाख्ये पद्मावयवभेदे पद्मकर्णिकादयोऽप्यत्र . ## पुश् अब्जात् विष्णोर्नाभिकमलात् जायते जन--ड . चतुर्मुखे ब्रह्मणि तस्य विष्णुनाभिकमलजातत्वात्तथात्वम् %% . इत्युपक्रम्य ततस्तस्मिन्महातोये हविषो हरिरच्युतः . स्वपन् क्रीडंश्च विविधं मोदते वैस पावकिः पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः . सहस्रपर्णं विरजो भास्कराभं हिरण्मयम् . अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम् . स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम् . तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते . इति समुत्पादितवानित्याकर्षः अनतिदूरे चं कस्त्वं पुष्करमध्यस्थः सोतोष्णीषश्चतुर्मुखः . आवां न गणयेर्गोहादास्मे त्वं विगतज्वरः . एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव! . इति तेन तस्य विष्णुनाभिकमलज त्वं तद्स्थृत्वञ्च हरिश् पौश् पश् . %% ज्योतिषोक्ते 2 यात्रायोगभेदे च . ## पुश् अब्जानां बान्धबैव प्रकाशकत्वात् . कमलप्रकाशके सूर्ये तस्योदये हि कमलं विकाशते इति कविसम्प्रदायप्रसिद्धिः . एवं कमलबान्धवादयोऽप्यत्र . ## पुश् अब्जस्य शङ्खस्य भोगः अवयवैव भोगोयस्य . शङ्खावयवतुल्यावयवे वराटके . भुज्यते भुज--कर्मणि घञ् भोगः भोज्यम् . अब्जस्य भोज्यांशे पद्मकन्दे शालूके तस्य लोकैर्भुज्यमानत्वात् तथात्वम् कमलभोगादयोऽप्यत्र . ## पुश् अब्जं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानं यस्य . चतुर्मुखे ब्रह्मणि . विस्तरोऽब्जजशब्दे दृश्यः . ## पुश् अब्जस्य चन्द्रस्य वाहनं धारणं येन अब्जं शङ्क्ष इव शुभ्रं वाहनं वृषरूपं यस्य वा . 1 चन्द्रमौलौ शिवे . अब्जं कमलं वाहनमिवाधारो यस्याः . 2 पद्मासनस्थायां लक्ष्म्याम् %% तद्ध्याने उक्तेः तस्या अब्जवाहनत्वम् कमलादि वाहनाप्यत्र . ## नश् आप्यते जन्मतः आप--असुन् जुट्--ह्रस्वश्च . सूपे उश् दश् . तस्य जन्मावधिप्राप्तत्वेन तथात्वम् . ## पुश् . अब्जे विष्णुनाभिकभले स्थितः स्था--क . चतुर्मुखे ब्रह्मणि स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः देवी अधिकमब्जजशब्दे दृश्यम् . ## पुश् अब्जं पद्मं हस्ते यस्य . सूर्ये %% इति तद्ध्यानोक्तेस्तथात्वम् . ## त्रिश् अप्सु जायते जन--विट् 7 तश् . जलजातमात्रे %% çø 7, 34, 16, %% bhàø . ## स्त्री अब्जानां समूहः अब्ज + इनि--ङीप् . पद्मसमूहे . अब्जानां देशःपुष्कराश् इनि . 2 पद्मलतायाम् च . ## पुश् अब्जिन्याः पद्मसमूहस्य पतिःपकाशकत्वात् . कमलप्रकाशके सुर्ये . पद्मिनीनाथतत्पत्यादयोःप्यत्र . ## पुश् अवति रक्षति सीमानं दन् . 1 पर्वतभेदे स च वर्षपर्वत एव तद्भेदः वर्षपर्वतशब्दे वक्ष्यते . अपोददाति दा--क 6 तश् . 2 मेघे 3 मुस्तायां च तस्याश्चात्यन्तशीतवीर्यत्वेन वैद्यकोक्तेः जलमयमूलत्वाच्च तथात्वम् . आप्यन्ते व्याप्यन्ते ऋतुमासपक्षतिथिनक्षत्रयोगकरणवारादयो येन आप--दन् ह्रस्वश्च %% उश् निश् . 4 वत्सरे . स च नवविधः . %% सूश् सिश् उक्तेः तत्र ब्राह्माब्दमानम् %% परमायुः शतं तस्य तयाहोरात्रसंख्यया इति च सूश् सि . तथाच सौरैः (43200000000) एतावद्वर्षैस्तस्याहस्तावद्भिश्च रात्रिः तेन द्विगुणितैस्तैः 360 गुणितैर्ब्राह्माब्दमानम् . अथ दिव्यम् %% इति तत्रोक्तेः 360 सौरवर्षैर्दिव्याब्दमानम् मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र द्युनिशोर्भेद इति तत्रोक्तम् मन्वन्तरमानमेव प्राजापत्याब्दमानम् तच्च %% इत्युक्तम् तेन 71 गुणितैः 31104000 सौरवर्षैः प्राजापत्यम् . पित्र्यं तु %% इत्युक्तेः चान्द्रमास एव पित्र्यमहोरात्रं तच्च 360 गुणितं तद्वर्षमानम् तथाच 10800 चान्द्रदिनैः पित्र्यवर्षमानमितिफलितम् . वार्हस्पत्यन्तु %% सूश् सिश् यया पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति तथेति समुच्चयार्थकम् . वृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः . चकारः पौर्णमासीसम्बन्धात् समुच्चयार्थकः . योगो दिननक्षत्रसम्बन्धः कार्तिकादीनि द्वादश वर्षाणि भवन्ति . वैशाखकृष्णपक्षपञ्चदश्याममारूपायां वृहस्पतेरस्ते उदये वा जाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्तिकसंज्ञम् . एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुनचैत्रामासु क्रमशो मृगपुष्यमघापूर्ब- फाल्गुनीचित्राविशाखाज्येष्ठापूर्वाषाढाश्रवणापूर्बभाद्राश्विनीनक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति . अत्रापि नक्षत्रद्वयत्रयसम्बन्धः चान्द्रमासवत् बोध्यः . तच्च मासशब्दे दृश्यम् तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पपर्यम् . मेषादिसंक्रान्तीरुक्त्वा %% इति %% चोक्तेः 360 सौरदिवसैः सौरवर्षमानम् . सावनन्तु %% मित्युक्तम् . %% इति सिश् शिश् उक्तेः 365, दिनानि 15, 30, 22, 30, दण्डादिसहितानि सावनदिनानि %% इति सिश् शिश् उक्तदिशा तन्मासादयोज्ञेयाः . %% प्रागुक्तं चान्द्रमानम् तच्च %% इति सिश् शिश् उक्तेः 31 . 50 दण्डादियुतैरेकोनत्रिंशत्कुदिनैश्चान्द्रमासः द्वादशगुणिते च तस्मिन् 354 . 18 कुदिनैश्चान्द्रबर्षमानम् चान्द्रमासविशेषाः मासशब्देवक्ष्यन्ते . नाक्षत्रं यथा %% सूश् सिश् नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रससूहस्य प्रवहवायुकृतः परिभ्रमः नाक्षत्रं नक्षत्रसंवन्धि दिनम् . एवं0020नवसु ब्राह्मादिषु वर्षेषु दर्शितेषु चतुर्णामेव व्यवहारोपयोगिता यथोक्तं %% इति सूश् सिश् . तत्र कस्य कुत्रोपयोगस्तदप्युक्तं तत्रैव . %% इति %% इति %% सूश् सिश् . चान्द्रेण तु मासवर्षादिगणनापि %% इति मश् तश् ब्रश् पुश् . %% iti nãø tàø . @<[Page 272a]>@ ## puø अब्दं पाति पा--क . 1 वर्षाधिपे तदानयनप्रकारश्च सिश् शिश् दर्शितः यथा %% अत्रोपपत्तिः . एकस्मिन् रविवर्षे सावनाहाः प्राक् प्रतिपादिताः 365 . 15 . 30 . 22 . 30 एतदष्टभिः सवर्णितं कार्यम् . ततोऽनुपातः . यद्यष्टभिर्वर्षैरेतावद्दिनाद्यं तदा कल्पगतैः किमिति . फलं दिनाद्यम् . तदनष्टं संस्थाप्यम् . ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तद्युकम् . यतः पञ्चषष्ट्यधिकशतत्रये मप्तभिर्भक्ते एकोऽवशिष्यते . अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिप्ता . तस्मिन् सप्ततष्टेऽर्काद्योऽब्दपतिः . यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् . ताजिकोक्ते 2 वर्षाधिपतौ च तदानयनप्रकःरश्च जन्मलग्नपतिवर्षलग्नाषिपतिमुन्यहाधिपतित्रिराशिपतीनां दिवासूर्याक्रान्तराशिपतेः रात्रौ चन्द्राक्रान्तराशिपतेश्चैषां पञ्चाधिकःरिणां मध्ये द्वादशवर्गीबलेन पञ्चवर्गीबलेन वीपेतः लम्नदर्शी वर्षाधिपतिः . बलसाम्ये दृष्ट्यतिरेकात्, तत्रापि साम्ये वृष्ट्यभावे च मुथहेश्वरः, वर्षाधिपः . %% नीश् ताश् . अब्दपत्यादयोऽप्यत्र . ## पुश् अब्दस्य मुस्तायाः सारः मूलनिर्यासः . कर्पूरेतस्य मुस्तामृलसारजत्वात्तथात्वम् घनसारमेघसारादयोऽप्यत्र . ## पुश् अब्दोमेघोवाहनमस्य . इन्द्रे . ## त्रिश् अपां दानमब्दिः दाश् बाश् भावे कि 6 तश् ततः अस्त्यर्थे मतुप् . जलदानवति %% ऋश् 5, 42, 14, %% इति भाश् . ## अद्भिर्वेष्टितं दुर्गं शाश् तश् . सर्वतोवेष्टितेनोदकेनोपलक्षिते दुर्गे (गड) %% मनुः . ## त्रिश् आपोदैवतान्यस्य . 1 जलदेवताके मन्त्रभेदे %% मनुः %% इति याश् . स च मन्त्रः %<आपोहि ष्ठा मयोभुव>% इत्यादिस्तृचात्मकः . यश् 11, 50, 51, 52 . 2 जलदेवताके पूर्बाषाढानक्षत्रे च . ## पुश् आपो धीयन्तेऽस्मिन् धा--आधारे कि उपश् सश् . 1 सरोवरे 2 समुद्रे च स च जम्बूद्वीपपूर्बापरादिवर्तिता भेदेन चतुर्विधः यथोक्तं भागवते %% अत एव ततसंख्यातुल्यसंख्याकचतुःसंख्याबोधकताऽस्य . %% . खाष्टाब्दयो (480)'ष्टाक्षगजेषुदिग्द्विपद्विपाब्धयः 488105858, इति च सिश् शिश् . सप्तद्वीपान्तरालस्थ लवणादिभेदात् सप्तविधोऽपि यथोक्तं सिश् शिश् %% . तेषाञ्च द्वीपद्वयान्तरालस्थितिमूलम् अब्धद्वीपाशब्दे दृश्यम् तेन तत्संख्यातुल्यसप्तसंख्यकेऽप्यस्य क्वचित् प्रवृत्तिः अतएव सप्तद्वीपेत्यर्थे अब्दिद्वीपेति प्रयुक्तम् . %% वाग्भटालङ्कारः . ## पुश् अब्धेः समुद्रस्य कफ इव . समुद्रफेने . ## 00 अब्धौ जायते जन--ड 7 तश् . 1 चन्द्रे 2 शङ्खे 3 समुद्रजातमात्रे त्रिश् 4 लक्ष्म्यां स्त्री . 5 अश्विनीकुमारयोः द्विश् वश् . एतेषाञ्च समुद्रजातत्वात्तथात्वम् . ## स्त्री अब्धिसंख्याता लवणादिसप्तसंख्याता द्वोपा अस्याः . जम्बूप्रभृतिसप्तद्वीपवत्याम् पृथिव्याम् . %<शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेदकपुषकरे च . द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति>% सिश् शिश् . ## स्त्री अब्धी तत्समीपे नगरी . द्वारकायां तस्याः समुद्रसन्निकृष्टत्यात् समुद्रोत्सृष्टभूमौ रचितत्वाच्च तथात्वम् यथा %% त्युपक्रम्य %% . इति हरिवंशः . ## पुश् अब्धेर्तवतीतमिव कायति प्रकाशते कै--क . चन्द्रे--गश् रश् तस्य क्षीरसारतुल्यत्वात् तथात्वम् . ## पुश् 6 तश् . समुद्रफेने . ## स्त्री अब्धिं मण्डयति मण्ड--ऊक गौराश् ङीष् 6 तश् . मुक्तासाधने शुक्तौ . ## पुश् अब्धौ शेते शी--अच् 7 तश् . समुद्रस्थवटपत्रशय्यायाम् अहौ वा शय्यायां शायिनि विष्णौ . खण्डप्रलयमुपक्रम्य %% इत्युपक्रम्य .. ततः कदाचित् पश्यामि तस्मिन् सलिलसञ्चये . न्यग्रोधं सुमहान्तंवै विशालं पृथिवीपते! . शाखायां तस्य वृक्षस्य विस्तोर्णायां नराधिप! . पर्यङ्के पृयिवीपाल! विस्मयः सुमहानभूत् . कयं त्वयं शिशुःशेते लोके नाशमुपागते भाश् वश् मार्कश् पश् 1883 देवीमाहात्म्ये तु %% इत्यहिशयनत्वमुक्तम् . ## पुश् अब्धौ स्थितोऽग्निः . वडवानले तत्कथा और्वशब्दे दृश्या . अब्धिदहनादयोऽप्यत्र . ## पुश् अपो भक्षयति भक्ष--अण् उपश् सश् . 1 सर्पभेदे 2 जलमात्राहारे त्रिश् . %% इति पुराश् . ## नश् अपोबिभर्तिक अभ्र गतौ-अच् वा वा द्वित्वम् . 1 मेघे %% माघः . 2 मेघनामायां मुस्तायाम्, (आभ) 3 धातुभेदे च . मेघनुल्याकारत्वात्तस्य तथात्वम् . 4 मेघाधारे आकाशे नश् . ## पुश् अब्भ्रं(भ्रं) लेढि स्पृशति लिह--खश् मुम् च . उच्चशिखरे %% भट्टिः . %% माघः . ## पुश् अब्भ्र(भ्र)मिव कायति राजते कै--क . (आम) घातुभेदे . मेघतुल्याकरत्वात्तस्य तथात्वम् . ## त्रिश् a(ब्भ्रं)भ्रं मेघं कषति शोषयति कष--खच् मुम् च . 1 वायौ . 2 अत्युच्चे त्रिश् . ## नश् अबभ्र(भ्र)स्य पुष्पमिष शुभ्रत्वात् कार्यत्वाच्च . 1 जले . अबभ्र(भ्र)मिव पुष्पमस्य बश् . 2 वेतसवृक्षे पुश् . ## पुश् अबभ्रा(भ्रा)धिपः मातङ्गः शाश् तश् . ऐरावते गजे तस्य मेघनायकत्वात्तथात्वम् . ## स्त्री अब्भ्रे(भ्रे) अब्भ्रा(भ्रा)धिपे ऐरावते माति मा--डु . ऐरावतस्य योषिति पूर्बदिग्धस्तिन्याम् . ## पुश् अब्भ्र(भ्र)मोः वल्लभः 6 तश् . ऐरावते गजे . अब्भ्र(भ्र)--मुपत्यादयोऽप्यत्र . ## पुश् अब्भ्रा(भ्रा)t तच्छब्दात् रोहति ruhaasun . वैदूर्यमणौ तस्य हि मेघशब्दादुद्भव इति प्रसिद्धम् %% कुश् वर्णितम् ## नश् a(वभ्र)भ्रात् तन्निघर्षणादुत्तिष्ठति उद् + स्था--क . 1 वज्रे 2 विद्युदग्नौ पुश् a(भ्र)ब्भ्रजादयोऽप्यत्र . ## स्त्री अभ्र गतौ इन् वा द्वित्वम् . काष्ठवुद्दाले नौकामलापकर्षके काष्ठमये कुद्दाले . ## त्रिश् अब्भ्रे(भ्रे)भवः व . मेघभवे . ## नश् विरोधे नश् तश् . 1 ब्रह्मचर्यविरोघिनि स्त्रीसंभोगादौ ब्रह्मचर्यं च स्त्रीस्मरणादि तच्च ब्रह्मचर्यशब्दे वक्ष्यते . नश् बश् . 2 ब्रह्मचर्यरहिते त्रिश् . ## नश् ब्रमणि ब्राह्मणोचितकर्मणि अहिंसादौ साधु यत् विरोधे नश् तश् . 1 ब्रह्मकर्मण्यसाधौ 2 हिंसादौ तथात्वेन नोदनविषये 3 वचने च तथा हि %% इति कयने हिन हिंस्यते . हिंसा च ब्रह्मकर्मणि न साधुः इत्यतस्तस्य तथात्वम् एतच्च प्रायेण नाट्योक्तावेव प्रयुज्यते %% नाटकम् . क्वचिदन्यत्रापि %% वृहत्कथासारः . ## पुश् अप्राशस्त्ये नश् तश् . 1 अप्रशस्तब्राह्मणे %% इति पुराश् अब्राह्मणाश्च षट् स्मृतौ दर्शिताः . %% आश् तश् शाताश् . एवमन्येऽषि स्मृत्युक्तावेदितव्याः . 2 ब्राह्मणसदृशे क्षत्रियादौ भट्टदैवज्ञादौ च %% मनुः . भेदे नश् तश् 3 ब्राह्मणभिन्ने शूदादौ च %% इति छाश् उश् . ## नश् न ब्रुवे कृतम् . 1 कथनाय प्रतिरोधके सनिष्ठीवे अम्बूकृते अब्रूकृतमाह नद्धं दुष्टम् इति श्रुतिः . ## त्रिश् अपां लिङ्गं बोधनसामर्थ्यं यत्र . जलरूपार्थ प्रकाशसामर्थ्ययुक्ते यश् पठिते 11, 50 51, 52 अपोहिष्ठा इत्यादिके तृचे अब्दैवते मन्त्रे %% पञ्चदशर्चात्मके च तच्च ऋश् 1 मण्डले चतुर्विशम् सूक्तम् . ## त्रिश् भज--सेवायां विभागे च कर्तरि कर्मणि वा क्त नश् तश् . 1 असेवके . %% इति ऋश् 1, 127, 5 . 2 अपृथक्कृते च . ## स्त्री अभावे नश् तश् . 1 भक्त्यभावे . नश् वश् . 2 भक्तिहीने त्रिश् . ## नश् अभावे नश् तश् . 1 भक्षणाभावे 2 भक्षणनिवृत्तौ च . %% मश् तश् . ## त्रिश् भक्षितुमयोग्यं स्मृतिनिषिद्धित्वात् . 1 स्मृतिनिषिद्धभक्षणे लशुनादौ अभक्ष्यत्वञ्च वस्तुस्वभावकृतं, कालकृतं, देशादिनिमित्तकृतं, द्रव्यान्तरयोगकृतं, स्वामिविशेषकृतं, चण्डालाद्रिस्पर्शदर्शनादिदोषकृतम्, पात्रविशेषपाकादिकृतम्, अधिकारिविशेषकृतञ्चेति तत्तदुपाधिकृतम्, तत्र केषाञ्चित् नञादिना केषाञ्चिच्च तत्तद्भक्षणे प्रायश्चित्तोपदेशेना भक्ष्यत्वं स्मृत्यादाबुक्तम् . अभक्ष्याणि च श्रुत्यादौ दर्शितानि न कलञ्जं भक्षयेन्न लशुनं न पलाण्डुमिति श्रुतिः %% मनुः . . कवकानि छत्राकाः अमेध्यप्रभवानि विष्ठादिजातानि . पलाण्डुसदृशं यत तु गन्धवर्णरसादिभिः . अभोज्यं तद्भवेत् सर्वमिति %% इति च देवश् . %% शङ्खः %% मनुः शेलुं बहुवारफलं गोसम्बन्धि पेयूषं नवप्रसूतायाः गोः अग्निसंयोगात् कठिनीभूतं क्षीरम् . %% मनुः . वृथा देवताद्यनुद्देशेन आत्मार्थं यत् पच्यते तत् . %% इति छाश् पश् उक्तः कृशरः, संयावः घृतक्षीरगुडगोधूमचूर्णमयः पिष्टकभेदः . अनुपाकृतानि मन्त्रैरसंस्कृतपशुमांसानि . देवान्नानि देवार्थं कल्पितानि प्राक् होमात् नाद्यानि . %% स्मृतिः %% शङ्खलिश् . %% छागश् . अस्यापवादः %% देवलः, %% वृहश् . मनुरपि %% अन्यत्र दोषमाह स एव अतोऽन्यथा तु योऽश्नीयात् विधिं हित्वा पिशाचवत् . यावन्ति पशुरोमाणि तावत् प्राप्नोति सान्वयम् . प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया यथाविघि नियुक्तन्तु प्राणानामेव चात्यये इति च मनुः . ब्रह्मणकाम्यया तु सकृदेव भक्ष्यम् %% यमोक्तेः नियमः मांसभोजननिवृत्तिसंकल्पः स च व्रतभेदः . %% छाश् उपश् इत्यादिकः . अतएव विहित मांसविवर्जने एव मनुना फलाधिक्यं दर्शितम् %% इति वर्षे वर्षेऽश्चमेधेन यो यजेत शतं समाः . मांसानिश् च न खादेद्यस्तयोः पुण्यफलं समम् .. फलमूलाशनै र्मेच्यैर्मुन्यन्नानाञ्च भोजनैः न तत् फलमवाप्नोति यन्मांस परिवर्जनात् . अतएव मनुना न मांसभक्षणे दोषो न मद्ये न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला इत्यनिषिद्धमांसवर्जनस्य महाफलतोक्ता . मांसभक्षणे न दोषैत्यादिकं तु दैवादिकर्मादौ अनुज्ञातमांसादिदोषाभावपरम् न तु निन्दितमांसभोजनेऽपि दोषाभावपरं तस्य स्वेनैव दुष्टत्वाभिधानात् तथा च स्वोक्तविहितमांसभक्षणे %% श्रुत्युक्ते मद्यपाने, %% श्रुत्युक्ते भैथुने च न दोषः . तेषामेव त्यागे महाफलत्वम् . अत एव %% त्यनेन सति सङ्गे (यज्ञादिफलकामनायाम्) पिष्टपशुनैव तं सम्पादयेदिति तेनैवोक्तम् अधिकं पिष्टपशुशब्दे वक्ष्यते . रोगिणा भक्षणेऽपि विशेषः %% ब्रह्मपुश् . अगम्यागमने चैव मद्यगोमांसभक्षणे शुद्ध्यै चान्द्रायणं कुर्यात् पराशश् %% शङ्खः . पञ्चनखाश्च शशादिभिन्नाः . शशकः शल्वकी गोधा खड्गी कूर्मश्च पञ्चमः . भक्ष्यान् पञ्चनखेष्वाहुरिति मनूक्तेः . %% विष्णुः हंसं मद्गूं च काकोलं काकं वा खञ्चरीटकम् . मत्स्यादांश्च तथा मत्स्यान् बलाकां शुकसारिके . चक्रवाकं प्लवं कौलं मण्डूकं भुजगं तथा . मासमेकं व्रतं कुर्यात् भूयश्च तन्न भक्षयेदिति शङ्खः . मत्स्यादः पाठीनव्यतिरिक्तः %% मनुना तस्य विधानात् . %% विष्णुः . %% मनुः . सूना बध्यस्थानं तत्र भवत् सौनम् वल्लूरं शुष्कमांसम् . %% इति मनुः . मत्स्यभेदे दैवादाववादमाह मनुः %% %% चेति विष्णुः . %% हारीश् %% हारीश् केशमक्षिकारुधिरप्राशने आममांसकृमिभक्षणे इत्युपक्रम्य %% शङ्खलिश् . %% हारीश् . %% बुधः %% बौधाश् भक्ष्यमांसकस्यापि क्वचिदंशे निषिद्धता पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा . भूमेरन्तर्गतं कृत्वा मृद्भिश्चागालितं च यत् . पक्वं मांसमृजीषन्तु प्रयत्नान्न च भक्षयेत् . प्रमादभक्षितैरेभिर्वने वासं वसेदहः ब्रश् पुश् . ऋजीषं पिष्टपचनभाण्डं तत्र पक्वम् . व्यक्तिविशेषे सर्वमांसानामभक्ष्यता %% ब्रश् पुश् . स्त्रीणान्तु सर्वथा मांसनिषधमाह भागवतम् %% इति . कार्तिकादौ तु सर्वथा मांसादिनिषेधः . %% आश् तश् नाश् पुश् . %% इत्युपक्रम्य वर्जितव्या तथा हिंसा मांसभक्षणमेव च ब्रह्मपुश् . %% मश् तश् ब्रह्म पुश् . निष्पावः श्वेत शिम्बी . कदम्बानि कदम्बफलानीति कलम्बीति वा मश् तश् रघुश् . तिथिविशेषेषु मांसादीनामभक्ष्यता %% इति विश् पुश् . %<षष्ठ्यष्टभी पञ्चदशी उभे पक्षे चतुर्दशी . अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे>% स्मृतिः %% मनुः . %% इत्युक्त्वा सत्रादौ यदन्नं दीयते तत् . गणान्नं बहुभिर्मिलित्वा यद्भोज्यं क्रियते तत . दीक्षितस्य दीक्षणीययागानन्तरमा यज्ञसमाप्तेः अन्नमभक्ष्यम् . बद्धस्य रज्वादिना . निगडस्य अर्शश् आश् अच् निगडवतः निगडबद्ध्वस्येत्यर्थः . सूतिकान्नं सूतिकाभक्षणमुद्दिश्य यत् पक्वं तत्कुलजैरपि न भक्ष्यम् . पर्याचान्तम् एकपङ्क्तिस्थेषु बहुषु भुञ्जानेषु यदि कश्चिदाचमनं करोति तदा तत्पङ्क्त्युपविष्टानां तदन्नमभक्ष्यम् . अनिर्दशं जननाशौचिनोऽन्नं तेनानिर्दशाहं प्रेतान्नमित्यनेन न पौनरुक्त्यम् . %% शङ्खः . एतच्चोभयाशौचपरम् श्रुक्तं यन्मधुरं कालवशादम्लतां गतमम्ल ञ्चात्यन्ताम्लताम् . शुक्तेषुंदधि तज्जातञ्च भक्ष्यम् %% मनूक्तेः . तदपि गुडादिद्रव्यमिश्रणेऽभक्ष्यमेव %% यमोक्तेः . %% स्मृतेश्च %% विष्णुः . केवलानि च शुक्तानि तथा पर्युषितानि च . ऋजीषपक्वं भुक्त्वा तु त्रिरात्रं तुव्रती भवेत् शङ्खः . चुक्रुषा व्यञ्जनभेदः . अपूपाश्च करम्भाश्च धाना वटकशक्तवः . शाकं मांसमपूपञ्च सूपं कृषरमेव च . यवागूं पायसञ्चैव यच्चान्यत् स्नेहसंयुतम् सर्वं पर्युषितं भक्षेत् शुक्तं तु परिवर्जयेदिति यमः . %% पर्युषितं रात्र्यन्तरितम् स्नेहाक्तं चेद्भक्ष्यं यथाह मनुः . यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् तत्पर्युषितमप्याद्यं हविः शेषञ्च यद्भवेदिति %% च अनर्चितं निन्दयाधरीकृतम् . अवीराया निःसम्बन्धायाः पतिपुत्रहीनायाः सम्बन्धित्यास्तु पित्रामह्यादेर्न दोषः . नगर्यन्नं नगरिणो नगराधिपस्यान्नम् %% ब्रश् पुश् ऐकवाक्यात् . अवक्षुतं क्षवथुसहितम् . %% इति आश् पुश् उक्तः शैलूषः . तुन्नवायकः सूचीकर्मकृत्, निषादः प्रतिलोमजवर्णसङ्करभेदः . रङ्गावतारकः नृत्यस्थाने गीतवाद्यादिना तदनुगुणतायां प्रसङ्गी . वेणः वंशविकारपात्रादिकर्ता . श्ववान् मृगयाद्यर्थं कुक्कुरपोषणकृत् . शौण्डिकादयश्च तत्तद्धृत्तिभाजो द्विजाः अन्त्यजानां गुरुप्रायश्चित्तश्रवणात् प्राश् विश् . शूद्रान्न>% शूद्रगृहे न भक्ष्यम् . %<शूद्रवेश्मनि विप्रेणक्षीरं वा यदि वा दधि . निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्>% . %% आश् तश् रघुश् %% अत्रिः . तेन स्वगृहागतस्यैव शुद्धत्वं तद्गृहगतस्य शूद्रान्नत्वमिति भेदः . %% वृहश् नाश् . शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः . स वै खरत्वमुष्ट्रत्वं शूद्रत्वं वाऽधिगच्छति . %<शूद्रान्नं ब्राह्मणोभुक्त्वा तथा रङ्गावतारिणः . चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनः . चण्डालान्नं भूमिपान्नमजजीव्यश्वजीविनाम् . शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासव्रती भवेदिति, शङ्खः . शूद्रस्याऽपि भोज्यविशेषस्य भक्ष्यतामाह सुमन्तुः गोरसञ्चैव शक्तूंश्च तैलं पिण्याकमेव च . अपूपान् भक्षयेच्छूद्रात् यच्चान्यत् पयसा कृतम् . कन्दुपक्वं तैलपक्कं पायसं दधि शक्तवः एतान्यशूद्रान्नभुजां भोज्यानि मनुरब्रवीदिति>% हारीतः . %% संवर्तः %% सुमश् . %% वृहश् %% वसिश् . %% उशश् . %% हारोतः चाक्रिको वृषादिचक्रेण तैलनिष्पादनवृत्तिः . घाण्ठिकः देवघण्टावादकः . %% हारीतः . ध्वजी शौण्डिकवृत्तिः बणिक् शिल्पोपजीवी . किरीटी बणिग्भेदः . %% हारीश् . भगवृत्तिर्मेथुनशुल्केन यस्य वृत्तिः गरदो विषदाता व्याधिजनकौषधदाता च %% मनुः . अजाविकोऽजाविभ्यां वृत्तिमान् . माहिषिकः महिषेण वृत्तिमान् . कूटः अन्यन्मनसि अन्यद्वचसीत्यादिरूपकपटव्यवहारी %% . उशश् उक्ता तस्याः शूद्रायाश्च पतिः विष्णुः %% . %% शाताश् . हिरण्योदकस्पर्शस्येवान्नस्य, तापनादेः घृतादीनां शुद्धिकरत्वमाह सएव %% उशनाः %% आपश् . %% अङ्गिश् . %% अङ्गिश् . %% शङ्खः . अमेध्यं मद्यभाण्डविण्मूत्ररेतन्यादि . पुक्कशः क्षत्त्रियायां शूद्राज्जातः प्रतिलोमजः वर्णसङ्करः . कुणिः स्वभावतः पाणिविकलः . %% ब्रश् पुश् . %% ब्रश् पुश् पतितादिस्पर्शे अकृतस्नानावामन्नमात्रस्याभक्ष्यता %% पैठश् . %% जावाश् . स्त्री भिन्नजातिस्त्री . केशकीटाद्युपहतस्य प्रोक्षणादिकं कृत्वा भक्ष्यमेव . %% यमः चण्डालपतितामेध्यैः कुणपैः कुष्टिना तथा . ब्रह्मध्नसूतिकीदक्याकौलेयककुटुस्वभिः . दृष्टं वा केशकीटाक्तं भृद्भस्मकनकाम्बुभिः शुद्धमद्यात् सहृल्लेखं प्रभूतं व्युष्टतेव च ब्रह्मपुश् . कौलेयकः कुक्कुरः कुटुम्बी कुक्कुटादि प्राणिभेदः तस्यबहुकुटुम्बवत्त्वात् . व्युष्टं पर्युषितम् . एतच्च चुरतरमभ्युक्ष्य भक्ष्यम् अत्यन्तोपहतस्य तु त्यज्यतैव प्राश् विश् %% देवश् . तन्मात्रमुद्धृतं शुद्ध्येत् कठिनन्तु पयोदधि . %% शाताश् %% मनुः . अश्रोयोऽनधीतवेदः तेन हुतयज्ञे अन्नमभक्ष्यम् . ग्रामयाजी ग्रामजनानां श्राद्धपूजाकारयिता ऋत्विग्भावेन होमस्वस्त्ययनकर्ता च स च होता यत्र यज्ञे तदन्नमभक्ष्यम् . श्राद्धविशेषान्नस्याभक्ष्यता चान्द्रायणं नवश्राद्धे पराकोमासिके मतः . पक्षश्राद्धेऽतिकृच्छ्रः स्यात् षाण्मासे कृच्छ्रएव च . आब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके अङ्गिःश् . पक्षश्राद्धं त्रैपक्षिक श्राद्धम् . नवश्राद्धमेकादशाहादिश्राद्धम् . हस्तादिदत्त द्रव्यविशेषस्याभक्ष्यता . %% भविश् पुश् . %% यमः . %% स्मृतिः . %% शङ्खः . शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने . अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति सबश् . भिन्नभाजनं कांस्यपरं %% बौधाश् कांस्यत्वेन विशेषणात् . आपोशनाकरणेभोजनस्य निषेधात् तदकृतवता द्रव्यमात्रस्याभक्ष्यता . %<आपोशानमकृत्वा तु भुङ्क्तेयोऽनापदि द्विजः . भुञ्जानश्चयदा व्रूयात् गायत्र्यष्टशतं जपेत्>% . अनाचान्तस्य द्रव्यमात्रस्याभक्ष्यता . %% जावाश् . %% लघुबौश् अनाचान्तः कषायकटुताम्बूलेक्षुव्यतिरिक्तद्रव्यं सकृद्भक्षयित्वा दुग्धमधुनारिकेलजलादिकञ्च सकृत् पीत्वा अष्टोत्तरसहस्रावृत्तां गायत्रीं जपेत् प्राश् विश् . यज्ञोपवीतरहितानामन्नमात्रस्याभक्ष्यता . %% लघुहाश् . अमेध्यदूषितफलानामभक्ष्यता . मृद्वारिकुसुमादींश्च फलकन्देक्षुमूलकान् . विण्मूत्रदूषितान् प्राश्य कृच्छ्र तु पादतश्चरेत् सन्निकृष्टेऽर्धमेव स्यात् संवश् . मृदादेरभक्ष्यता . %% वायुपुश् . %% यमः . मृल्लोष्ट्रखादने अहोरात्रमभोजनाच्छुद्धिः श्राश् तश् रघुश् . नैकोमिष्टान्नमश्नीयात् वञ्चयित्वा गृही सुतान् . दारान् भृत्यातिथींश्चैव तथासम्बन्धिबान्धवान् इत्युपक्रम्य %% यमः . %% %% इति . %% इति च काश् खश् . %% मनुः न दध्युद्धृतसारञ्च भक्षयेद्दधि नो निशि . नाद्यादातृप्ति रात्रिषु काशीश् खश् %<श्राद्धं कृत्वा परश्राद्धे योऽश्नीयात् ज्ञानवर्जितः . दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग् भवेत्>% यत् वेष्टितशिराभुङ्क्ते यत् भुङ्क्ते दक्षिणामुखः सोपानात्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते, इति काश् खश् . %% काश् खश् . %% काश् खश् %% तिश् तश् पुश् . %% काश् खश् . नारिकेलोदकं कांस्येताम्रपात्रे गुडस्तथा . सुरातुल्यं भवेदेतत् ताम्रे गव्यं घृतं विनेति आश् तश् पुराश् . %% ब्रश् पुश् . सदा विप्रैरिति विधानपाश् पाठः . %% हारीश् दधित्थः कपित्थः . कालान्तरेऽपि द्रव्यान्तर निषेधः %<आमिषं चुक्रशाकञ्च योभुङ्क्ते च रवेर्दिने सप्तजन्म भवेत् कष्ठी दरिद्रश्चोपजायते . स्त्रीतैलमांससंभोगी पर्वस्वेतेषु वै पुमान् . विण्मूत्रभोजनं नाम नरकं प्रतिपद्यते>% विश् पुश् . अथ तिथिविशेषे द्रव्यविशेषाभक्ष्यतामाह स्मृतौ %% षट् त्रिश् . तत्र सप्तम्यामेव तालनिषेधादन्यत्र भक्षणं प्राप्तम् . अतः %% . इत्यनेन तालमपि श्वेतं निषिद्धं साहचर्येण श्वेतानुष्ठङ्गात् . %% तिश् तश् पुश् यदपि %% शाताश् . गुरुः पित्रादिः . %%, आपश् मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणः>% ब्रश् पुश् . स्वमुच्छिष्टन्तु यो भुङ्क्ते यो भुङ्क्तेत्यक्तभाजने एवं वैवस्वतः प्राह भुक्त्वा चान्द्रायणं चरेत् चतुरृषिमतम् . %% मनुना स्त्रिया सह भोजननिषेधेऽपि अध्वनि ब्राह्मण्या स्त्रिया सह भोक्तुंशक्यते . %% ब्रश् पुश् . एतद्विषय एव %% अङ्गिराः . विडालाद्युच्छिष्टस्याभक्ष्यता . %% मनुः . %% मनुः अत्रापवादः . %% यमः . संस्कारश्च %% यमः . %% विष्णुः . कुत्सितशूद्रादिपङ्क्तिभोजननिषेधात्तत्रान्नमात्रस्याभक्ष्यता %% अङ्गिश् . अपाङ्क्तेयब्राह्मणोपवेशनेन कुत्सितासु . जलादिना पङ्क्तिभेदनमन्तरेणेत्याचारः प्राश् विश् . %% विष्णुः . अनिन्दितपङ्क्तिष्वपि सहभोजने एकस्योत्थाने तदन्नस्याभक्ष्यता %% शङ्खः . कालविशेषे द्रव्यमात्रस्य अभक्ष्यता . %% वृद्धश् गौश् . %% माश् पुश् . अधि ऊर्धम् . %% वशिश् . %% व्यासः . %% गर्गः . सायं सन्ध्यायां सूर्ये ग्रस्तास्ते, पूर्बेऽह्नि रात्रौ च न भोक्तव्य, प्रातः सन्ध्यायां चन्द्रे पस्तास्ते पूर्बरात्रावपरेऽह्नि च न भोक्तव्यमित्यर्थः निश् सिश् . बालवृद्धातुरैर्विनेत्युक्तेस्तेषा विशेषः . %% माश् पुश् उक्तः>% . एतच्च बालादिविषयमिति निश् सिश् . %% हेमाश् षट्त्रिश् . %% स्मृतेः ग्रासकाले पक्वान्नादेरभक्षपता . अत्रापवादः . %<आरनालं पयस्तक्रं दघि स्नेहाज्यपाचितम् . मणिकस्थोदकं चैव न दुष्ये द्राहुसूतके>% मेधाश् . %% स्मृतिः 1 पुंसवनाद्यन्नस्याभक्ष्यता . %% आपश् . संग्रहे स्त्रीणामेव व्यभिचारादिदीषार्थप्रायश्चित्तेन संग्रहे! ब्रह्मौदने आपोवसयज्ञाङ्गकर्मविशेषे प्राश् विश् . %% अङ्गिश् . %% व्यासः . भोजनकाले मूत्राद्युत्सर्गेऽन्नमात्रस्याभक्ष्यता . %% शाताश् . भोजनकाले सूतकाद्यशौचे भक्ष्यमाणान्नस्याभक्ष्यता %% शाताश् . %% प्राश् विश् . तैलाभ्यङ्गादिना स्नानार्हस्याकृतस्नानस्यान्नमात्रस्याभक्ष्यता . %% संबश् . स्नाने तैलाभ्यङ्गक्षौरादिनिमित्ते स्नाने प्राप्ते प्राश् बिश् . नीलीवस्त्रपारिधाने द्रव्यमात्रस्याप्यभक्ष्यता . %% शङ्खः . %% याश् . विड्जानि अमेध्योद्भवानि . अमेध्य देशोद्भवानान्तु न दुष्टता %% बौधाश् उक्तेः . अतिथ्यादिष्वभुक्तवत्सु गृहस्थस्यान्नमात्रस्याभक्ष्यता %% इति मार्कश् पुश् . असंतर्प्य पितॄन् देवान्नाद्यादन्नं नवं क्कचित् . पक्कान्नं चापि नो मांसमिति काश् खश् भक्ष्येष्वपि देवायानिवेदितमभक्ष्यमेव %% आश् तश् पुश् . %% गीता ब्रह्मचारिणोऽभक्ष्याणि . मासिकान्नन्तु योऽश्नीयादसमावर्तकोद्विजः . स त्रीण्यहान्युपवसेद् मनुः . %% देवलः . %% संवश् . मांसं च शिष्टभक्ष्यमांसपरम् %% वशिश् उक्तेः . अस्यापवादः %% बौधाश् . अस्य पात्रविशेषे द्रव्यमात्रस्याभक्ष्यता . %<आमिषस्य तु यो भाण्डे पक्वमश्नीत सुव्रतः (ब्रह्मचारी) . कुशमूलविपक्केन त्र्यहं क्षीरेण वर्तयेत्>% लघुहारीतः . सर्वापर्वापवादः . %% स्मृताः . भक्ष्याभक्ष्येषुनोदुष्येद्यावन्नैवोपनीयते काश् खश् एवमन्यान्यपि स्मृतौ निषिद्धानिद्रष्टव्यानि वैद्यकोक्तदोषादपि कानिचिदभक्ष्याणि तानि चापथ्यशब्दे 226 पृष्ठेप्रायशोदर्शितानि विशेषतः कानिचित् प्रदर्श्यन्ते %% आह्निकतत्त्वे वैद्यकम् . ## पुश् नश् तश् . 1 भङ्गाभावे 2 पलायनाभावे च नश् बश् . भङ्गरहिते त्रिश् . 3 अभङ्गाख्ये %% इति साश् दश् उक्ते श्लेषे शब्दालङ्कारभेदे पुश् . यथा %% . अन्धकेत्यत्राभङ्गः श्लेषः . ## त्रिश् न भङ्गुरः . भङ्गुरभिन्ने स्थिरे %% रसगङ्गाधरः . ## नश् विरोधे नश् तश् . सुखभिन्ने दुःखे 1 नश् बश् . 2 मङ्गलभिन्ने अमङ्गले च 3 तत्साधने 4 तदाश्रये च त्रिश् . ## नश् अभावे नश् तश् . 1 भयाभावे . %% मनुः . %% श्रुतिः . %% गीता 6 तश् . 2 भयशून्ये त्रिश् . न भयमस्मात् 5 बश् . 3 परमात्मनि, 4 तज्ज्ञाने च . 5 हरितक्याम् 6 दुर्गामूर्तिभेदे च स्त्री 7 वीरणमूले उशीरे नश् 8 सर्वपरिग्रहशून्ये, शास्त्रोपदिष्टेर्थेऽसन्देहेनानुष्ठातरि 9 आत्मनिष्ठे पुश् . %% इति %% च ज्योतिषोक्ते 10 यात्रिकयोगभेदे पुश् . न भयं यस्मात् 5 तश् . माभैषीरित्युक्त्वा 11 उत्तोलित दक्षिणहस्तप्रसारभेदे %% श्यामाध्यानम् . 12 त्राणे च नश् . ## क्तिश् अभयं त्राणं करोति कृ--क्विप् 6 तश् . 1 त्राणकर्तरि . न भयकृत् विरोधे नश् तश् . भयङ्करभिन्ने 2 सौम्ये . अभयकारकादयोऽप्युक्तार्थे . ## त्रिश् न भयङ्करः विरोधे नश् तश् . भयङ्करभिन्ने सौम्ये . ## स्त्री द्विवश् अभयं कुरुतः क्विप् वेदे पृश् मुम् . द्यावापृथिव्योः द्यावापृथिव्यावित्युपक्रम्य ऊरू गव्यूती अभयङ्कृताविति %% शतश् ब्राश् . ## पुश् अभयाय जातः . गर्गादिगणमध्ये मुनिभेदे तस्यापत्यं यञ् . आभयजात्यः तदपत्ये पुंस्त्रीश् स्त्रियां ङीप् यलोपश्च आभयजाती . पुंसि बहुषु लुक् . अभयजाताः . यूनि आभयजातायनः . ## पुश् अभयाय स्वयोधभयाभावाय डिण्डिमः स्वमैन्यप्रोत्साहनार्थं वादनीये रणढक्कादौ वाद्यभेदे . ## त्रिश् अभयं भयाभावं ददाति तदर्थं वचनं प्रयुज्यरक्षति दा--क 6 तश् . मा भैषीरित्यादिवचनमुक्त्वा भीत2 त्राणकर्तरि %% किराश् अभयप्रदयोऽप्यत्र . यानशय्याप्रदोभार्यामैश्वर्यमभयप्रदः 2 विष्णुः . ## स्त्री अभये त्राणे त्रातेन देया दक्षिणा . त्रातेन रक्षितरि देयदक्षिणायाम् . %% काश् खश् %% मनुः . अभयं दक्षिणेव देयत्वात् . अभयरूपदेये %% मत्स्य पुश् . अभयदक्षिणामभयदानम् रघुश् . ## स्त्री अभयार्था मुद्रा . 1 तन्त्रोक्ते मुद्राभेदे मुद्राशब्दे विवरणम् . ## स्त्री अभयार्था वाक् . 1 अभयदानार्थे मा भैषीरित्यादिवाक्ये . ## पुश् अभया हरितकी आद्या यस्य . 1 वैद्यकोक्ते मोदकभेदे . स च %% चक्रदत्तोक्तः . ## पुश् भव उत्पत्तिः अभावे नश् तश् . 1 भवाभावे जन्माभावे %% गीता . 2 विनाशे %% रामाश् . 7 बश् . 3 मोक्षे %% किराश् शिवभिन्ने pu0 ## नश् न भव्यम् अप्राशस्त्ये नश् तश् . 1 अमङ्गले, 2 दुष्टभाग्ये च नश् बश् . 3 दुर्भाग्यवति त्रिश् . %% किराश् . ## पुश् न भागः अभावे नश् तश् . 1 भागाभावे . भागश्च एकदेशः दायादग्राह्यघनाद्यञ्च 7 बश् . तच्छूत्ये पूर्णे र्निटाये च त्रिश् . %% मनुः %% शतश् ब्राश् . ## त्रिश् न भागी स्त्रियां ङीप् . 1 अधिकारानर्हे क्लीवपतितादो . 2 भागोभाग्यम् . तच्छून्ये च . %% इति कट उश् . ## नश् अप्राशस्त्ये नश् तश् . 1 दुष्टमाग्ये . नश् बश् . 2 दुष्टभाग्यवति त्रिश् . ## नश् नश् तश् . अनाधारे %% काश् प्रश् . ## पुश् नास्ति भार्या तत्सम्बन्धो वा यस्य . 1 भार्याहीने 2 शास्त्रनिषिद्धभार्यासम्बन्धे नैष्ठिकब्रह्मचारिप्रभृतौ च . %% नृपस्य च उश् तश् छाश् पश् . %% रघु0 ## पुश् न भावः . भावभिन्ने सत्त्वेन प्रतीत्यनर्हेवैशेषिकोक्ते सप्तमपदार्थे भावभिन्नत्वमभावत्वमिति बहवः . भावभेदाअयरूपत्वस्य तल्लक्षणस्य अभावविशेषघटितत्वेन अन्योन्याश्रयदोषग्रस्ततया अभावत्वमखण्डोपाधिरिति नव्याः . अभावश्च भावाभावसाधारणाश्रयः घटाभावस्य पटे पटाभावदो च सत्त्वात् स च भावातिरिक्तः कश्चित् पदार्थ इत्याधुनिका वैशेषिका नैयायिकाश्च उररीचक्रुः . सूत्रकृता तु %% इति षडेव पदार्थाः कण्ठत उक्ताः . अत एव %% इति सांख्यसूत्रे षट्पदार्थीस्वीकारस्तेषां सूचितः . आधुनिकास्तु घटोनास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या पदार्था न्तरम्भावं कल्पयन्ति . प्राभाकरास्तु अभावस्याधिकरणस्व रूपत्वसङ्गीचक्रुः . तेषामयमाशयः मानाधीना मेयसिद्धिरित्युक्तेः अभावस्यातिरिक्तस्य सिद्धौ प्रमाणं वक्तव्यम् न तावत् प्रत्यक्षम्, अभावस्य रूपाद्यभावेन इन्द्रियसन्निकर्षाभावात् तदयोग्यत्वात् न च इन्द्रियसंयुक्तविशेषणता तत्सन्निकर्षः भूतलादौ चक्षुरादिसन्निकर्षसत्त्वेऽपि तत् स्वरूपविशेषणताया अव्यावर्तकत्वात् अन्यथा घटाभाव प्रत्यक्षकाले षटाद्यमावप्रत्यक्षस्य दुर्वारत्वात् भूतलादिस्वरूपस्यानुगमात् तुल्यै सन्निकर्षरूपे विशैषणता सम्बन्धे विमिगमनाभावेन नियामकत्वाभावात् . अथ ज्ञानलक्षणया यस्य ज्ञानं तस्यैवाभावस्य प्रत्यक्षमिति कल्पनादस्ति नियम इति चेत् ज्ञानलक्षणया घटादेरुपनये तद्विशिष्टबुद्धेरेवोदयप्रसङ्गात् विशिष्टबुद्धौ विशेषणज्ञानस्यहेतुत्वेन तज्ज्ञानसामग्र्याः समवधानात् अथ अभावज्ञानसामग्र्याः प्रतिबन्धकत्वेन न तद्बोघ इति चेत् अभावबोधसामग्र्याः अनियतत्वेन तस्या अप्रतिबन्धकत्वात् इन्द्रियसन्निकृष्टविशेषणतात्मकस्य स्वरूपसम्बन्धस्य भूतलादिस्वरूपत्वानतिवृत्तेः भूतलादिस्वरूपस्य कदाचिदप्यनपायेन प्रतिबन्धकत्वायोगात् अन्यथा भूतलादौ कदापि घटादेर्ज्ञानलक्षणया विशिष्टज्ञानस्यानुत्पत्त्यापत्तेः %% इति दीधितिकृदुक्तेरादौ प्रतियोगिज्ञानस्यापेक्षितत्वेन अभावांशे प्रतियोगिज्ञानवत् धर्म्यंशे तद्भानस्य दुष्परिहारत्वात् . एतेन योग्यानुपल्ब्धेस्तत्र हेतुत्वकल्पनेऽपि न निस्तारः . घटादीनामिव पटादेरपि योग्यतया तदुपलब्धेरभावस्य सत्त्वेन सर्वेषां योग्यानामभावप्रत्यक्षप्रसङ्गात् . नाप्यनुमानं तत्र प्रमाणं, तत्र व्याप्तिलिङ्गादेरभावात् . तस्यैवाज्ञाने तद्व्याप्यताग्रहासम्भवाच्च किञ्चातिरिक्ताभाववादिभिः भूतले घटोनास्तीति प्रतीतिः सविषया प्रतीतित्वात् यत्तज्ज्ञानं तत्तत् सविषयकं यथा घटादिज्ञानमित्यनुमानप्रयोगः स्वीकार्यः . तत्र तदनुमानेन सविषयकत्वसिद्धावपि अधिकरणस्वरूपेणैव तद्विषयकत्वसम्भवेन उद्देश्यासिद्धेः नापि लक्षणात्तत्सिद्धिः अभावस्य निर्वक्तुमशक्यतया तल्लक्षणस्यैवाभावात् . तथा हि अभावशब्दस्य व्युत्पाद्यमानस्य भावभिन्नत्ववाचितया भावभिन्नत्वमभावस्य लक्षण बाच्यं तच्च भेदरूपाभावज्ञानसापेक्षत्वेनान्योन्याश्रयदोषकवलितत्वेन दुर्ज्ञेयम् . किञ्च भावभिन्नत्वस्य अभावलक्षणत्वे भावरूपविशेषणज्ञानशून्यकाले घटोनास्तीति प्रत्ययानुपपत्तिः विशिष्टवुद्धेर्विशेषणज्ञानाधीनत्वात्, अभावो न भाव इति वाक्यात् शाब्दबोधानुपपत्तिश्च उद्देश्यतावच्छेदकविधेययोरैक्ये घटोघटः इत्यादाविव शाब्दबोधाभावस्य सर्वसम्मतत्वात् . एतेन अभावत्वम् समवाय सामनाधिकरण्यान्यतरसम्बन्धावच्छिन्नप्रतियोगिताकसत्त्वाभाववत्त्वमित्युक्तावपि न निस्तारः तथात्वे अभावो न भाव इति शाब्दबोधोपपत्तावपि तदज्ञानकाले घटोनास्तीति प्रत्ययस्यानुपपत्तेरन्योन्याश्रयदोषस्य दुष्परिहरत्वाच्च . घटाभावाभावादेर्घटरूपतयाऽङ्गीकारेण तत्र समवायेन सत्तावत्त्वेन निरुक्ताभावबत्त्वाभावात् घटाभावाभावोऽभाव इति बुद्धेरनुत्पत्त्यापत्तेश्च . अथ अभाववत् अभावत्वमप्यतिरिक्तः पदार्यः तर्थाचाभावत्वं न भावभिन्नत्वादि किन्तु स्वरूपसम्बन्धविशेषः अखण्डोपाघिर्वेति मतम् तत्रेदमुच्यते कोऽयंस्वरूपसम्बन्धः? किं स्वरूपमेव संबन्धः? स्वरूपस्य वा सम्बन्धः? तत्राद्ये यदि अधिकरणस्वरूपस्यैव सम्बन्धत्वम् आयातं तर्हि अभाबस्याधिकरणस्वरूपत्वेन, स्वरूप स्यैवाभावाधिकरणसम्बन्धत्वेन भवताऽपि स्वीकारात् . अन्त्ये कस्य स्वरूपस्य सम्बन्धः? यदि अधिकरणस्य तदा जितं प्राभाकरैः अन्यस्य तथाबिधत्वेऽपसिद्धान्तापत्तेः भूतले तदाधारतानुपपत्तेश्च . अखण्डोपाधरपि अभाववत् प्रमाणसापेक्षतया तद्दोषतादवस्थ्यम् प्रमाणाधीनतयैव पदार्थस्य सिद्धेः सर्वसम्मतत्वात् असति प्रमाणे कथं तत्सिद्धिः? . किञ्च अखण्डोपाधित्वग्य भवन्मते कारणतादावपि सत्त्वेनाभावेतरभेदासाधकतया तल्लक्षणत्वायोगः भिन्नभिन्नास्वण्डोपाधिस्वीकारे च तस्यापि लक्षणसापेक्षतया तस्य च निर्वक्तुमशक्यतया न तस्याभावलक्षणत्वम् . न च नञ्पदशक्यतावच्छेदकतया तत्सिद्धिः तथाहि अभावस्य अधिकरणस्वरूपत्वे स्वरूपसंबन्धविशेषस्यैव नञ्पदशक्यतावच्छेदकत्वं वाच्यं तदपेक्षया अभावत्वरूपाखण्डोपाधेरेव तथात्वकल्पने लाघवम् इति वाच्यम् कम्बुग्रीवादिमानित्यादौ गुरुधर्मेऽपि शक्यतावच्छदकत्वस्वीकारात् अन्यथा घटः कम्बुग्रीवादिमानित्यादि वाक्यात् शाब्दबोधानुपपत्तिः . उपेयते च सर्वैः गुरुधर्मेऽपि शक्यतावच्छेदकत्वम् . अथ शब्दएव अभावे प्रामाणमिति चेत् शब्दवेद्यस्य ब ध्यापुत्रादेरपि, अतिरिक्ततया कल्पनापत्तेः अथाप्तशब्दएव प्रमाणमिति चेन्न अभावस्य पदार्थान्तरत्वे आप्तवाक्याभावात् भवतां सूत्रकृताऽपि अभावस्य षट्पदार्थातिरिक्ततया क्वाप्यनुक्तेः अभावशब्दमात्रप्रयोगेऽपि तस्याधिकरणस्वरूपत्वेनोपक्षीणत्वात् . एवमतिरिक्ताभावकल्पनपक्षे निरस्तेऽपि स्वपक्षदोषोद्धारमित्थं चक्रुः . अभावस्याधारस्वरूपत्वे भूतले घटोनास्तीत्यादावधिकरणताप्रतीतिः कथं संगच्छतामिति चेत् परेषामिव अत्यन्ताभावस्य नित्यत्वेऽपि घटसत्त्वे घटाभावबुद्धेरनुत्पादे तत्तत्कालीन भूतलादिसम्बन्धस्य नियामकतावत् तत्तत्कालीनभूतलस्वरूपस्यैव अभावपदार्थतया तथाप्रतीतिसम्भवात् तत्तत्कालीनभूतलस्वरूपस्य घटाद्यनवेच्छद्यकालसम्बन्धरूपतया तस्य च भूतले स्वरूपमित्यादिवदाधारताऽक्षतेः . एतेनानन्तसम्बन्धस्वरूपकल्पनापेक्षया एकाभावकल्पने लाघवमित्यपास्तं कॢप्ततया कालस्य तत्सम्बन्धस्य च सर्ववादिसम्मततया अधिकस्याकल्पनात् . भवतामभाव इव तत्रैव सम्बन्धे घटादेः प्रतियोगितयान्वयः कल्प्यते अतो नाधिककल्पना . घटो न पट इत्यादौ पटनिष्ठमेय तत्तत्कालीनतादात्म्यं भेदशब्दार्थस्तत्रैव पटतादात्म्यानुपहिकस्य तादात्म्यस्याधिकरणे घटादिस्वरूपे भेदे तादृशसम्बन्धे वा पटादेः प्रतियोगितयान्वये सर्वसामञ्ज स्यम् . अतएव %% इत्युक्तेः सर्वत्रबुद्धौ कालावभास इत्यभिपुक्तोक्तिः . भक्तामभावभेदबुद्ध्योर्यधा नियमः मन्मतेऽषि तथा . वाय्वादौ रूपाद्यभावचाक्षुषत्वाद्यनुपपत्तिरिष्टैव त च तत्र दृढतरं किञ्चित् प्रमाणमस्तियैन तत्स्वीकारावश्यकतेति . अभावभेदबुद्ध्योर्नियमाश्च नञशब्दे प्रदर्शयिष्यन्ते . भोऽयमभावः बौद्धः शून्यतया आकाशतया निरावरणतया निरुपाख्यतया च व्यवह्रियते तच्च तन्मतावसरे वक्ष्यते . %% इति हरिः . नाभावौपलब्धेः ÷àüø såø . %% iti गीता . यथा च अभावान्न भावोत्पत्तिस्तथा उत्पत्तिशब्दे वक्ष्यते . न्यायादिमते स चाभावः द्विविधः संसर्गाभावः अन्योन्याभावश्चेति भेदात् संसर्गवावश्च ध्वंसप्रागभावात्यन्याभावभेदात् त्रिविधः . %% इति भाषाश् . प्रागभावश्च उत्पत्तेः प्राक् कारणस्य सूक्ष्मावस्था, उतपत्तिराविर्भावः, ध्वंसस्तिरोभाव इति सांख्यादयः . 2 मरणे, मरणञ्च स्वादृष्टारब्धशरोरेणसह जीवस्य विभागः, पूर्बसंयोगनागो बा, प्राणवायोरुत्क्रमणं वा बोध्यम् . भावः आलङ्कारिकोक्तरत्यादिस्थायिभावः 3 तच्छून्ये त्रिश् . आन्तरः भावः स्नेहापरपर्यायः अनुरागः . 4 तद्धीने त्रिश् . सचानुरागः देवविषयो भक्तिः पुत्रादिविषयः स्नेहः, पत्यादिविषयः प्रेमेति भेदः . मीमांसकाद्युक्ते अभावग्राहके 6 योग्यानुपलब्धि रूपे प्रमाणे 7 असत्त्वे, अविद्यमानत्वे च . वास्ति भावः सत्त्वं यस्य . 8 मिथ्याभूते त्रिश् . ## तिश् नश् तश् . 1 चिन्तयितुमशक्ये 2 उत्पादयितुमशक्ये च . ## स्त्री अभावस्य मिथ्याभूतस्य सम्पत्तिः . 1 मिथ्याभूतपदार्थज्ञाने अध्यासे यथा शुक्तिकायां रजतज्ञानं तत्र च यथा मिथ्याभूतस्यैव ज्ञानं तथोक्तमध्यासशब्दे . ## नश् अभावे नश् तश् . भाषणाभावे मौनभावे . ## अव्यश् न भाति भा--बाश् कि . 1 कञ्चित्प्रकारं प्राप्तस्य द्योतने, 2 आभिमुख्ये, 3 अभिलाषे, 4 बीप्सायाम्, 5 लक्षणे, 6 समन्तादर्थे . 7 धर्षणे दुर्गाश् . %% गणरत्नोक्ते 8 पूजादौ च तत्र पूजायाम् अभिवन्दते अभिवादयते . भृशार्थे अभियुक्तः अभिनिवेशः . इच्छायाम् अभिलासः अभिकः . सौम्यं माधुर्यम् तत्र अभिजातः %% कुमाश् . आभिमुख्ये अभिमुखम् अभ्यग्नि शलभाः पतन्ति %% माघः सौरूप्ये अभिरूपम् . वचने, अभिधानम् %% इति काव्यश् प्रश् . आहारे अभ्यवहारः . स्वाध्याये अभ्यस्यति %% स्मृतिः . स्वाध्याय इत्युपलक्षणम् अन्यस्यापि पौनःपुन्यमात्रेऽस्य प्रवृत्तिः %% कुश् . एतस्य च तत्तर्थद्योतकतामात्रं समभिव्यवहृतशब्दस्यैव तत्तदर्थे लक्षणेति सिद्धान्तः अस्य क्रियायोगे उपसर्गता बोप्सेत्थम्भावचिह्नेषु तु कर्भप्रवचनीयता . वृक्षंवृक्षमभि सिञ्चति . हरिमभि वर्तते . भक्तोहरिमभि, अग्निमभि शलभाः patantiityàdudàhàryamç शब्दपरत्वेपुश् %% पाश् . ## त्रिश् अभिकामयते अभि + कन् . 1 अनुकाभिकाभीकाः कमितेति पाश् निश् . कामुके सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत् समाः रघुः . ## स्त्री अभि + काङ्क्ष--भावे अ . अभिलापे %<शीताभिकाङ्क्षा मुखतिक्तता च>% सुश्रुश् . ## त्रिश् अभि + काङ्क्ष--कर्मणि क्त . अभिलषिते . ## त्रिश् अभि + काङ्क्ष--णिनि . अभिलाषवतिस्त्रियां ङीप् . ## त्रिश् अभिकामयते अभि + कम--णिङ्--अच् . 1 कामयमाने %% भाश् आश् पश् . मावे घञ् . अभिलाषे पुश् मनमाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर! भाश् बश् पश् अभिकामादागतः ठञ् आभिकामिकः अभिलाषात् प्राप्ते त्रिश् स्त्रियां ङीप् . %% भाश् शाश् पश् . ## पुश् अभि + क्रम--भावे घञ् अवृद्धिः . 1 आरम्भे, 2 आरोहणे 3 यद्धाय, शत्रुसंम्मुखयाने च . कर्मणि घञ् . 4 आरब्धे %% गीता . आधार घञ् . 5 युद्धे . ## त्रिश् अभि + कृ--ङवनिप् स्त्रियां ङीप् वनो रश्च . आभिमुख्येन कारिणि . अपेयं रात्र्य च्छत्वपोछन्त्वभिकृत्वरोः अथश् 2, 8, 2 . ## त्रिश् अभि + कृप--क्त रोलः . 1 सम्पन्ने 2 नियते 3 अभिप्रकाशिते च %% कठ उपश् . ## पुश् आभिमुख्येन kraturyuddhakarma yasya . balavati . %% çø 3, 34, 10 . %% bhàø . ## स्त्री अभि + क्रम--क्तिन् . 1 अभिक्रमे 2 उपक्रमे %% श्रुतिः . ## त्रिश् अभिक्रान्तमनेन इष्टादिश् इनि . उपक्रमकर्तरि %% श्रुतिः . ## अव्यश् अभि + क्रस--वीप्साभीक्ष्ण्ययोः णमुल् . आक्रम्य, आरभ्य, आभिमुख्येन गत्वेत्यर्थे . पूर्बं पूर्बमेवाभिक्रामम् कात्याश् 3, 2, 21 . ## पुश् अभि + क्रुश--भावे घञ् . 1 आक्रोशे 2 निन्दायाम् . ## त्रिश् अभि + क्रुश--ण्वुल् . 1 निन्दके 2 अपवादके च ## त्रिश् अभि + क्षद--तृच् स्त्रियां ङीप् . हिंसके %% çø 7 . 21 . 8 . %% bhàø . ## त्रिश् अभि + क्षद--हिंसायाम् अच् . हिंसके . %% ऋश् 6, 50, 1 . अभिक्षदां हिंसकं छान्दसत्वात् आत्त्वम् . ## स्त्री अभि + ख्या--अङ् . 1 अभिधाने, 2 शोभायां काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः रघुः . 3 कीर्तौ 4 अभितः ख्यातौ, 5 माहात्म्ये %% çø 1, 148, 5 %% bhàø . kartari kvip . 6 aübhito gantari 7 prasiddhe ca %% çø 8, 23, 5 %% bhàø धातोरातोलोपात् रूपम् . 8 प्रज्ञायां निरुश् . ## त्रिश् अभि + ख्या--तृच् स्त्रियां ङीप् . 1 कथके अभिगन्तरि 3 अभिद्रष्टरि च . %<आपिरभिख्यनतामर्डिता सोम्यानाम्>% çø 4 17, 17 %% bhàø . ## त्रिश् अभि + गम--क्त . 1 आनुकूल्येन प्राप्ते 2 सेविते 3 आभिमुख्येन गते च . ## त्रिश् अभि + गम--तव्य . अभिगम्ये सेव्ये च %% वशिश् . ## त्रिश् अभि + गम--तृच् स्त्रियां ङीप् . युद्धार्थम् आभिमुख्येन 1 गन्तरि 2 आनुकूल्येन गन्तरि च . %% शतश् बाश् . ## पुश् अभि + आभिमुख्ये आनुकूल्येवा गम--घञ् . आभि मुख्येन गमने %% रघुः आनुकूल्येन 2 गमने %% मीमांसा . भावे ल्युट . अभिगमनं तत्रैव नश् . %% रघुः . %% स्मृतिः . ## त्रिश् अभिगन्तुं शक्यते सौम्याकारत्वात् . आभिमुख्येन गन्तुं शक्ये %% कुमाश् . सोऽभिगम्यश्च पूज्यश्च कर्तव्यश्च प्रदक्षिणम् रामाश् . %% रघुः . अभि + गम--ल्यप् . आभिमुख्येन गत्वेत्यर्थे अव्यश् %% इति मनुः . ## पुश् अभि + गॄ--स्तुतौ अप् . 1 अभितः स्तवे . %% इति यजुश् 8, 47 . ## त्रिश् अभिगच्छति अभि + गम--णिनि अभिगन्तरि . %<ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा>% मनुः . %% yà0 ## त्रिश् आनुकूल्येन गीतः . 1 आनुकूल्यार्थं स्तुते 2 अभितोगीते च . ## स्त्री अभि + गुप्--क्तिन् . 1 अभिरक्षणे %% शश् ब्राश् . ## त्रिश् अभि + गुर--क्त वेदे नत्वाभावः . 1 उक्ते %% यजुश् 25, 37, %% वेश् दीश् लोके तु अभिगूर्णैत्येव अभ्युद्यते त्रिश् . ## स्त्री अभि + सातत्ये गुर--क्तिन् . सततसङ्कल्पे %% çø 1, 162, 6 . %% bhàø 2 abhita udyame ca %% çø 1, 162, 12, %% उद्यमः भाश् . ## त्रिश् आनुकूल्यार्थं गृहीतः पाणिर्येन . आनुकूल्यार्थं कृताञ्जलौ . ## त्रिश् अभि + गइ--इष्ण . अभितो गायके %% श्रुतिः . @<[Page 285b]>@ ## त्रिश् अभितो गोपायति अभि + गुप--तृच् स्त्रियां ङीप् . अभिरक्षके . ## त्रिश् अभि + ग्रस--क्त . 1 आक्रान्ते 2 कवलीकृते च ## पुश् अभि + ग्रह--अप् . (लुट) इति ख्याते प्रकाश हरणे, 2 अभियोगे, 3 आभिमुख्येनोद्यमे, 4 गौरवे 5 युद्धे च . ल्युटि अभिग्रहणमप्यत्र नश् . ## नश् अभि + घृष--भावे ल्युट् . परस्परसंयोगेन 1 घर्षणे, 2 मर्दने च . ## पुश् अभि + हन--भावे घञ् . 1 निःशेषहनने समूलनाशने %% सांश् काश् . 2 ताडने . %% कुमाश् . अभिहन्यतेऽस्मै फलाय उद्दिश्यार्थे बाश् घञ् . द्रव्यान्तरक्रियया उत्पादितद्रव्यान्तरसंयोगे, वैशेषिकोक्ते शब्दहेतौ, संयोगिनोर्मिथोविभागजनकक्रियाहेतौ च 3 संयोगभेदे . यथोक्तं नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्मेति वैश् सूश् . %% शश् उपम्करः . %<आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म, तथा हस्तसंयोगाच्च मुषले, अभिघातजे मुषले कर्मणि व्यतिरेकादकारणं हस्तसंयोगः>% बैश् सूश् तथात्मसंयोगात् हस्तकर्मणि, अभिघातान्मुषलसंयोगाच्च हस्ते कर्म %<आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत् क्रिये>% त्युक्तिममुसृत्याह आत्ससंयोगप्रयत्नाभ्यां हस्तेसमवाथिकारणे कर्म, तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायि कारणं प्रयत्नस्तु निमित्तकारणम् प्रयत्नवदात्मसंयोगासमवायि कारणिका च क्रियैव चेष्टा . तथा उत्क्षेपबद्धस्तसंयोगात् मुषले उत्क्षेपणं कर्म जायते . तथाच प्रयत्नवदात्मसंयुक्तेन हस्तेन यो मुषलस्य संयोगः स तत्रासमायिकारणम् मुषलं समवायिकारणमिति . उदूखलाभिहतस्य मुषलस्य कर्मयदुत्पपतनं जायते तत्र कारणमाह . मुषलादौ उत्पतन कर्मणि अभिघात एव हेतुः, न तु हस्तसंयोगः तस्य तं प्रति कारणत्वेनान्ययासिद्धत्वात् तद्व्यतिरेकेऽपि अभिघातमात्रेण अभिहतप्रधानगुरुद्रव्य संयोगेनैव उत्पतनदर्शनात् यथा भूम्यादौ हस्तेन वेगक्षिप्तलोष्टादेर्हस्तयोगं विनाऽपि उत्पत्ति र्दृश्यतेऽत उत्पतने अभिघात एव असमनायिकारणम् %% वैश् सूश् अभिघातात् अभिघातजनितसंस्कारजनितात् हस्तमुषलसंयोगात् हस्ते उत्पतनं कर्म तत्र मुषलसंयोगोऽसमायिकारणम् . तीव्रवेगप्रयुक्तक्रियाजनितः संयोगः शब्दहेतुः . %% शब्दोध्वनिश्च वर्णश्च मृदङ्गादिभवोध्वनिः . %% इति च भाषाश् अतएवोक्तम् %% इति वृद्धैः . शिक्षायामप्युक्तम् %<आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया . मनः कामाग्निमाहन्ति स प्रेरयति मारुतम् . सो दीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः वर्णान् जनयते>% इति . स उदीर्णः सन्धिः पादपूरणार्थः . मृदङ्गादौ तीव्रवेगेन काष्ठादिताडनसंयोगे शब्दोजन्यते इति लौके प्रसिद्धिः . वृक्षादौ प्रवलतरवायुसंयोगाच्चशब्दो ध्वन्यात्मक एव . मृदुवेगेन क्रियया संयोगे नोदनरूपे न शब्दः इति तस्यं शब्दाहेतुत्वमुक्तम् अधिकं नोदनशब्दे वक्ष्यते . अभिघातोऽस्त्यस्य अर्शश् अच् . अभिघातयुक्ते त्रिश् %% इति केरलोक्ते वर्णभेदे, नश् शब्दकल्पद्रुमः . ## त्रिश् अभि + हन--ण्वुल् . 1 शत्रौ रिपौ 2 अभिघातसंयोगकारके 3 समूलनाशके च . %% सांश् काश् . ## पुश् अभिघातयति अभि--हन--स्वार्थे णिच्--इन् . रिपौ . ## त्रिश् अभि + हन--णिनि स्त्रियां ङीप् . 1 शत्रौ 2 नाशके 3 अभिघातसंयोगकारके च . ## पुश् अभिघार्यते समन्तादग्नौ सिच्यते अभि + घृक्षरणे णिच्--भावे घञ् . अग्नौ समन्तात् घृतादेः 1 सेचने 2 घृतादिसंस्कारभेदे च . %% इत्युक्तेः अभिघार्यमाणे 3 घृतादौ च निरुश् . ## नश् अभितोघारणम् जलादिभिः विधिना मेचनम् . अभि + घृ--णिच्--भावे ल्युट् . घतादेः संस्कारभेदे %% कात्याश् 3, 3, 9, %% कर्क0 ## अभि--चक्ष--ल्यु . 1 सर्वतोविचक्षणे कर्मकुशले %% अथश् 6, 127, 2, विषूचीर्यावतीराशा अभिचक्षणादिवः अथश् 9, 2, 21 . ## त्रिश् अभितः आभिमुख्येनानुकूल्यार्थं चरति चर--ट . 1 भृत्ये 2 अभितो गते च स्त्रियां ङीप् . ## नश् अभि + चर--ल्युट् . 1 शत्रघाताय विहितश्येनयागादौ . ## त्रिश् अभिचरणमर्हति छ . 1 अभिचाराहे वैरिणि %% शतश् ब्राश् . ## पुश् अभि--आभिमुख्येन कृत्याजननार्थं चारः अभि + चर--भावे घञ् . 1 शत्रुबघोत्पादककृत्याजनके मूलकर्मणि %<श्येनेनाभिचरन् यजेतेति>% विहिते श्येनयागादौ . %% %% इति च मनुः %% कादश् . अभिचाराय हितं स प्रयोजनमस्य बा ठञ् . आभिचारिकः . 1 तत्रहितकर्मादौ 2 तत्रत्यमन्त्रादौ च त्रिश् स्त्रियां ङीप् . ## पुश् अभिचारसाधनं कल्पोरहस्यज्ञापकग्रन्थः . 1 अथर्ववेदान्तर्गते ग्रन्थभेदे अथर्ववेदशब्दे विवरणम् . ## त्रिश् अभिचरति अभि + चर--णिनि स्त्रियां ङीप् . 1 अभिचारकर्तरि %% अथश् 10, 1, 9 . ## त्रिश् अभिगतश्छायाम् अत्याश् sa0, अभिमुखीभूता छाया यस्य वा . 1 छायाप्राप्ते 2 छायामिमुखप्राप्ते च . छायाया अभिमुखम् अव्ययीश् . 3 छायाभिमुख्ये अव्यश् . %% अथश् 13, 1, 57 . ## पुश् अभिजायतेऽस्मिन् जन + आधारे--घञ् अवृद्धिः . 1 कुले, %% कादश् . %% मनुः . 2 जन्मभूमौ, अभिमतः पित्रादीनां जनोजन्मस्थानम् . 3 पित्रादिभिरध्युषिते स्थाने %% पाश् %% भाष्यम् . अभिमतोजनः श्रेष्ठत्वात् प्राश् सश् . 4 कलश्रेष्ठे अभि + जन--भावे घञ् . उत्कृष्टस्थानजतया 5 अभिमतोत्पत्तौ %<श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति>% मनुः ब्रह्ममुखोद्भवत्वेनाभिजनेन श्रेष्ठतया कुल्लूश् . अभिजायते सत्पुरुषोभवति येन करणे घञ् . 6 कार्तौ %% इत्युक्तेः कीर्त्यैव सफलजन्मत्वात्तस्यास्तथात्वम् . अभिजनादागतः अण् . आभिजनः वंशसंबन्धादागते, त्रिश् %% कुश् . ## त्रिश् अभिमतं प्रशस्तं जातं जन्म यस्य . 1 कुलीने, %% %% च रघुः . 2 पण्डिते, 3 श्रेष्ठे %% वृद्धाः . 4 मनोहरे . %% कुश् . अभिजातस्य भावः ष्मञ . आभिजात्यं कौलीन्येनश् . ## स्त्री प्रशस्ता जातिः जननं प्राश् सश् . प्रशस्तवंशजनने . ## त्रिश् अभिमुखीभूय जयति शत्रून् अभि + जि--क्विप् . 1 अभिमुखीभूय शत्रुजयिनि . अभितो जयत्यनेन करणे क्विप् . 2 सर्वतोजयसाधने %% यश् 15, 7, %% वेददीश् . %% ताश् ब्राश् %% भाश् . अभिजयति ऊर्धाधःस्थित्या अपराणि नक्षत्राणि कर्तरि क्विप् . %% श्रुत्युक्ते 3 नक्षत्रभेदे इतरनक्षत्राणां स्वकक्षामात्रस्थितेस्तस्य च ऊर्ध्वाधःस्थित्या इतरनक्षजयित्वात् तथात्वम् . अतएव भागवते %% रित्युक्तम् . नक्षत्रचक्रस्य अश्विन्यादिसप्तविंशतिनक्षत्रात्मकतया ज्योतिषे प्रसिद्धत्वेऽपि श्रुत्युक्तेराषाढोपरिश्रवणाधःस्थाने अभिजिन्नामकं नक्षत्रचक्रानन्तर्गतमपि कर्मविशेषे फलविशेषार्थं ज्योतिषादौ स्वीकृतम् यथा सप्त सप्त विलिखेत्तु रेखिकास्तिर्यगूर्ध्वमथ कृत्तिकादिकम् . लेखयेदभिजिता समन्वितं चैकरेखकगखगेन बिध्यते . वैश्वस्य चतुर्थांशे श्रवणादौ लिप्ति काचतुष्के च . अभिजित् तत्स्थे खेटे विज्ञेया रोहिणी बिद्धा . ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकक इति दीपिका ततश्च आषाढोपरिश्रवणाधोभागे तस्य स्थितावापि ऊनविंशकलात्मकत्वं कर्मविशेषार्थं कल्पितम् तत्र ग्रहस्थित्या सप्तशलाकादिवेधवशात् विवाहादौ वर्ज्यता अनिष्टफलदायकत्वात् . श्रुतौ स्थानविशेषोक्तिस्तु तस्य स्थिति स्थानज्ञापनार्था अतएव सूर्यसिद्धान्ते %<आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिरित्युक्तं व्याख्यातञ्चैतत् रङ्गनाथेन आप्यस्य पूर्बाषाढाया अवसाने, धनूराशौ विंशतिकलोनसप्तविंशतिभागे 26, 40 अभिजिद्योगतारा>% इति एवञ्च दीपिकोक्ता ऊनविंशतिकलात्मकता कर्मविशेषार्था अतएव अष्टाविंशतिनक्षत्राभिप्रायेणैव वृहत्संहितायामष्टाविसंशतिर्नक्षत्राधीश्वरा उक्ताः %% .. तथा चाभिजितोब्रह्माधीश्वरः . अभिजयति इतरश्राद्धकालान् पाशस्त्येन, आभिमुख्येन पश्चिमावस्थितां छायां जयति प्राग्वर्तिनीं करोति वा क्विप् . पश्चिमवर्तिच्छायायाः पूर्बवर्तित्वसम्पादके पञ्चदशघाविभक्तदिनस्याष्टमे कुतपाह्वये श्राद्धप्रशस्ते 3 मुहूर्ते . %% matø puø उक्तेस्तस्येतरापेक्षयाऽक्षयफलदातृत्वात्तथात्वम् . %% स्मृतेः %<आरभ्य कुतपे श्राद्धं कुर्यादारोहिणं बुधः>% इत्युक्तेश्च तन्मूहूर्तस्यारम्भकालतया प्रशस्तत्वाच्च तथात्वम् . अभिजयति शत्रून् गमनेनात्र आधारे क्विप् . %% इति ज्योतिषोक्ते 4 यात्रालग्नभेदे च . यद्यपि %% इत्यादिना दिनार्धपूर्बापरस्थघटीत्र्यंसात्मक--20 पलस्य सर्वत्र वर्ज्यता तथापि यात्रायां विशिष्याभिधानात्तदपवादः . %% रामाश् . अग्निष्टोमयागाङ्गे गवामयनिके 5 यागभेदे अभिजिदग्निष्टोम इति कात्याश् . अग्निष्टोमग्रहणादभिजिदन्तरं तत्संज्ञकं गवामयनिकमेतत् कर्कश् . संवत्सरसाध्येगवामयने 3 षष्ठमासीयपञ्चविंशतितमदिने यथोक्तम् ताश् भाष्ये %% इति . अभिजिन्मुहूर्तस्य च किञ्चिदूनदिनार्धप्रवत्तेः तत्साम्यात् पञ्चविंशतिदिनाधिकपञ्चममासस्य किञ्चिदूनदैवदिवसार्धतुल्यतयास्याभिजिच्छब्दवाच्यता 6 तद्दिन्नकर्तव्ये 7 अतिरात्रयागादौ च उपचारात् अतएव ताण्ड्यभाष्ये %<षष्ठे मासि त्रीनभिप्लवान् एकं पृष्ठ्यञ्च कृत्वाऽभिजिदनुष्ठेयः>% इत्युक्तम् विवरणं गवामयनशब्दे दृश्यम् . %% इति शतश् ब्राश् . %% इति भाश् . ## पुश् अमिजीयादन्यान् संज्ञायामाशोर्वादे देवरातादिवत् क्तच् . अर्धरात्रसम्बन्धिनि मुहूर्ते %% . मुहूर्तेऽभिजिते प्राप्ते सार्ध्वरात्रे विभूषिते देवक्यजनयद्विष्णुं यशोदा तान्तु कन्यकाम् विष्णु पुंश् . ## स्त्री अभि + जि--भावे क्तिन् . अभिजये %% शतश् ब्राश् . ## त्रिश् अमिजानाति अभि + ज्ञा--क . 1 निपुणे, 2 पण्डिते 3 ज्ञातरि चेतने %% भागश् . अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः कुमाश् %<शङ्खस्वनाभिज्ञतया निवृत्ताः>% रघुः . ## स्त्री अभि--ज्ञा--अङ् . 1 प्रथममुत्पन्ने ज्ञाने . 2 संस्कारसहकृते इन्द्रियसन्निकर्षजन्ये प्रत्य्भिज्ञारूपे ज्ञाने च . ## त्रिश् अभिज्ञायतेस्म अभि + ज्ञा--कर्मणि क्त . कालान्तरे पुनःर्दृष्ट्या जातेन सोयमित्याकारकज्ञानेन विषयीकृते पूर्बदृष्टे पदार्थे . ## नश् अभिज्ञायतेऽनेन अभि + ज्ञा--करणे ल्युट् . सोऽयमिति ज्ञानसाधने 1 चिह्ने . %% %% इति च रामाश् . भावे ल्युट् . तदिदमित्याकारके 2 ज्ञाने च . तच्च संस्कारसहकृतं पुरोवर्तिनि इन्द्रियसन्निकर्षजन्यं प्रत्यक्षविलक्षणं स्मृतिविलक्षणञ्च ज्ञानम् . %% रामाश् . ## स्त्री अभिज्ञायते कर्मणि ल्युट् तथा भूतां शकुन्तलामधिकृत्य कृताख्यायिका %% पाश् अण् आख्यायिकायां तस्य वा लुपि व्यक्तिवचनतेति स्त्रीत्वम् . कालिदासकृतौ दुष्यन्तेम गान्धर्वविधिना कृतोपयमां कण्वकन्यां शकुन्तुलामधिकृत्य कृते नाटकभेदे तस्याश्च दुर्वासःशापात् प्रथमं दुष्मन्तेनानभिज्ञानात् पश्चाच्च स्वदत्ताङ्गुरीयकरूपाभिज्ञानदर्शनेन प्रत्यभिज्ञातत्वात् तामधिकृत्याख्यायिकारूपत्वान्नाटकस्य तथात्वम् . %% लुबभावे आभिज्ञानशकुन्तलम् नश् . %% शकुश् . ## त्रि अभिगते आभिमुख्येन स्थापिते जानुनी येन वेदे बाश् ज्ञु 1 आभिमुख्येनावस्थापितजानुयुक्ते . %% ऋश् 1, 72, 5 . ## अव्यश् अभि + प्रकर्षे--तरप् आमु . 1 आभिमुख्यातिशये 2 शनैःशनैरामिमुख्ये च %% शतश् ब्राश् . %% भाश् . ## अव्यश् अभि + तसिल् . सामीष्ये, आभिमुख्ये, उभयतोऽर्थे, शीघ्रतायाञ्च . एतद्योशे द्वितीया %% इत्युक्तेः . %% भट्विः %% किराश् %% गीता 3 साकल्ये च . %% पाश् सर्वोभयार्थाभ्यामेव बाश् उक्तेः सर्वोभयार्थयोरेवास्य साधुता . ## पुश् अभि + तप--घञ् . भृश सन्तापे . ## पुश् भृशं ताम्रं प्राश् सश् . 1 अत्यन्तताम्र वर्णे 2 तद्वति त्रिश् %% रघुः . ## त्रिश् अभितः मुखमस्य . 1 सर्वदिम्मुखे . ## नश् आभिमुख्येन दर्शनम् अभि + दृश--भावे ल्युट् . आभिमुख्येन दर्शने, %% ममुः . ## स्त्री अभि + द्रा--अङ् . 1 पलायने, 2 अभिध्यायाम् स्मृतौ च . ## त्रिश् अभि + दम्भ--सन् उ वेदे नदस्य धः . 1 अभिभवनेच्छावति %% iti çø 2, 23, 13 . %% bhà0 @<[Page 289a]>@ ## नश् अभि + द्रु--ल्युठ् . 1 वेगेन गमने . अप् . अभिद्रवोप्युक्तार्थे पुश् . ## त्रिश् अभिद्रुह्यति अभि + द्रुः क्विप् . 1 अपकारके ## पुश् अभि + द्रुह--घञ् . 1 आक्रोशे 2 अनिष्टचिन्तने, 3 अपकारे च . %% . मनुः %% काश् kha0 ## नश् आभिमुख्येन धर्षणम् . 1 निष्पीडने 2 आस्फालने 3 भूतादेरावेशे च . कर्तरि ल्यु . 4 राक्षसे पुश् . ## स्त्री अभि + घाञ्--भावे अङ् . 1 कथने, 2 शब्दनिष्ठे अर्थबोधजनकताशक्तिभेदे च . अभिधीयतेऽनेनेति करणे अङ् . 3 वाचकशब्दे भट्टमते फलजनकव्यापाररूपायां शब्दनिष्ठायां 4 भावनायाञ्च . अभिधा च सङ्केतितार्थस्य बोधिका शब्दनिष्ठा शक्तिरिति आलङ्कारिका %% ता अभिधाद्याः . %% साश् दश् . भाट्टास्तु प्रवृत्तिजनने विधिव्यापारीभूता विधि समवेता भावनापरनामाऽतिरिक्तपदार्थविशेषोऽभिधा तस्या एव ज्ञानं प्रवर्तकं तत्रैव च भावनात्वरूपेण विधिशक्तिः सा च जन्यत्वसम्बन्धेन एकपदोपात्तत्वप्रत्यासत्त्या वा आख्यातसामान्यशक्तिबललभ्या कृतिरूपव्यापारविधेरर्थान्तरे विशेषणतयाऽन्वेति प्रकृत्यर्थोऽपि विषयितया व्यापारे विशेषणं तया च यागविषयकभावनाजन्यव्यपारवान् पुरुष इत्यन्वयबोधः नचैतादृशबुद्धावपि प्रयोजनाज्ञाने कुतः प्रवृत्तिः प्रयोजनस्याहेतुत्वे विश्वजिदादौ फलकल्पनानुपपत्तेरिति वाच्यम् यागविषयकव्यापारेऽभिधाजन्यत्वस्यान्वये व्यापारनिष्ठेष्टसाधनत्वस्यान्वयप्रयोजकरूपतया योग्यतात्वेन योग्यताबलादेव व्यापारे तद्भानात् . यद्वा विधित एव स्वर्गादिसाधनत्वग्रहस्तच्च प्रवृत्तिरूपव्यापारे आख्यातार्थेऽन्वेति प्रवृत्ताविष्टसाधनताज्ञानमेव प्रवर्तकम् . न चैवं न्यायमताविशेषः इष्टसाधनत्वेन विध्यर्थत्वस्वीकारादिति वाच्यं क्रियागतं साघनत्वं न विध्यर्थः अपि तु प्रवृत्तिगतमिति विशेषात् अभिधाभ्युपमानभ्युपगमाभ्यामपि विशेषसम्भवाच्च न चैवं तादृशाभिधायां मानाभाव इति वाच्यं विधिः प्रवृत्तिजनकधर्मसमवायिकारणं तज्जनकद्रव्यत्वादात्मवदित्यनुमानादेव तत्सिद्धेः भट्टमते शब्दस्य द्रव्यत्वान्नासिद्धिः . न च प्रवृत्तिजनकशरीरे व्यभिचारः, तस्य शरीर प्राणसंयोगोपादानत्वात् न च विधिर्न प्रवृत्तौ कारणं प्रवृत्तिसामान्ये व्यभिचारात् इति वाच्यं वैघजन्यप्रवृत्तौ तद्धेतुत्वात् ज्ञानवत् प्रवृत्तावपि वैलक्षण्यसम्भवाच्च तच्च जातिरूपमखण्डोपाधिरूपं स्वरूपं वेत्यन्यदेतत् . नन्वस्त्वभिधा तथापि तद्धीर्न प्रवृत्तिहेतुः प्रवृत्तिसामान्ये तस्य व्यभिचारात् प्रत्यक्षादिना इष्टसाधनत्वग्रहेऽपि प्रवृत्तेः, नापि, यागादिविषयिकायां, यागकृतिः स्वर्गसाधनमित्याप्तवाक्यादितोपि प्रवृत्तेः . नापि बिधिजन्यायां, तज्जन्यताबच्छेदकस्यैब दुष्परिचयात् . नापि जातिबिशेषबिशिष्टायां, गुणगतजात्यनभ्युपगमात् इति चेन्न विधिजन्यतावच्छेदकाखण्डोपाध्यबच्छेदेनैब तद्धेतुत्वात् न च भावनादिपदादपि तादृशप्रवृत्त्यापत्तिरिति बाच्यं बिधिजन्यभावनाज्ञानस्यैव विलक्षणशक्तिमत्त्वेन तादृशप्रवृत्तिविशेषे हेतुत्वादित्याहुः . तामेतामभिधारूपभावनां प्रभाकरान मन्यन्ते . एवं हि तस्यानिरासस्तैः कृतः अभिधासंकल्प्याऽपूर्बभावनाज्ञानं न प्रवर्तकं तस्मिन् सत्यप्यप्रवृत्तेः असत्यपि प्रवृत्तेश्च किन्तु कार्यत्वज्ञानमेव प्रवर्तकमिति तथा हि ज्ञानस्य कृतौ जनयितव्याया चिकीर्षातिरिक्तं न कर्तव्यमस्ति यत्सत्त्वे कृतिविलम्बोहेत्वन्तराभावात् . चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयकेच्छा पाकं कृत्या साधयामीति तदनुभवात् सा च स्वकृतिसाध्यज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनियमात् इति . यथा चास्यैव प्रवर्तकत्वं तथा विधि शब्दे वक्ष्यते . सा चाभिधाशक्तिः कुत्रार्थे कस्येति व्याकरणादितोज्ञायते तदुक्तमभियुक्तैः %<शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्यात् व्यवहारतश्च . वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धा>% इति व्याख्यायेदमुदाहृतमस्माभिः शब्दार्थरत्ने . यथा तत्र सर्वेषां शब्द नां प्रथमतो व्यवहारादेव प्रायशः शक्तिग्रहः . तथा हि केनचित् वृद्धेन व्युत्पन्नं पुरुषं प्रति गामानयेत्युपदिष्टे तत् शृण्वन् व्युत्पन्नो गवानयने प्रवर्तते . तच्चेष्टादर्मनेन तत्प्रवृत्तिमनुमाय व्युत्पित्सुर्बालो व्युत्पन्नपुरुषीयप्रवृत्त्यन्यथानुपपत्त्या तद्धेतुभूतकर्तव्यतादिज्ञानादिकं तत्रानुमिनुतेऽनुमिनुते चापरकारणानुपस्थितेः श्रुतस्यैव समुदितवाक्यस्य तद्धीजनकत्वम् . ततश्च वाक्यस्य तद्धीजनकत्वेन तत्सम्बन्धित्वमवसीयते इत्यतो व्यवहारस्यैव शक्तिग्राहकत्वमित्येवमवसीयते शास्त्रकारः . पश्चाच्च पदानामन्वयव्यतिरेकाध्यां प्रत्येकपदशक्तिग्रहः तथा हि पुनश्च गां बधान घटमानयेत्यादिवाक्यश्रर्वणे नियोज्यस्य पूर्बापेक्षया विशेषकार्यप्रवृत्तिदर्शनेन गवादिपदश्रवणसत्त्वे तत्कार्यकरणं तदभावे च तत्कार्याकरणमित्यन्वयव्य तिरेकाभ्यां तत्तत्पदानां विशेषार्थवाचकत्वावधारणमिति द्रष्टव्यम् . व्याकरणमपि तथा, तद्धि कर्मणि द्वितीयेत्यादिना द्वितीयादीनामर्थविशेषे प्रयोगनियमाय प्रवृत्तं द्वितीयादीनामर्थमप्यबगमयति तथा हि कर्मण्येब द्वितीया शक्ता न करणादौ, कर्मणि द्वितीयैव शक्ता न तृतीयेत्येवं द्विविधनियमपरतया प्रवृत्तं शास्त्रं निममतदतिक्रमयोः पुण्यापुण्यफले दर्शयत् तत्तच्छब्दानां तत्तदर्थेष्वेव साधुतोक्त्या शक्तिमवगमयति . तदुक्तं भाष्यकारैः %% . उपमानमपि शक्तिग्राहकम् . यथा गोसदृशो गवय इत्युपदेशवाक्यं श्रुतवतोग्रामस्थपुरुषस्य वनगमनादनन्तरं गोसदृशपिण्डदर्शनेउपदिष्टं वाक्यं स्मरतश्च ईदृक् पिण्डो गवयपदवाच्य इति भवति मतिरित्युपमानरूपोपदेशवाक्यस्य गवयपदशक्तिग्राहकत्वम् . तत्र च व्याकरणादीनामप्रवृत्तेः प्रकृतिप्रत्ययाधीनोपस्थिटतविषये एव व्याकरणस्य, रूढिविषये च कोषस्योपयोगात्तदभावाच्च तस्यैव तत्र तथात्वम् . कोषोऽपि अनपेक्ष्यैव प्रकृतिप्रत्ययादिविभागं केषाञ्चित् पदजातानां रूढिज्ञानाय प्रवर्तमानो मण्डपघटादिशब्दानां शक्तिमवगमयति . आप्तवाक्यमपि तथा, व्याकरणादिशक्तिधीहेत्वज्ञानेऽपि यथार्थज्ञानवतामुपदेशेन तत्तच्छब्दानां तत्तदर्थेषु शक्तिग्रहः . व्यवहारतस्तु दर्शितः . वाक्यशेषोऽपि तद्ग्रहे हेतुः यथा स्वर्गकामोयजतेत्यादौ श्रुतस्वर्गपदस्य अर्थविशेषमजानतामधिकारिणां तच्छक्तिबोधनाय प्रवृत्तेन %% वाक्यशेषब्राह्मणेन दुःखासंभिन्नत्वादिमति सुखविशेषे एव स्वर्गपदस्य शक्तिग्रहः . व्याख्यानरूपा टीकादिपदाभिधेया विवृतिरपि तत्तच्छब्दनां तत्तदर्थेषु शक्तिं ग्राहयति यथा पचतिपदस्य पाकं करोतीति व्याख्या पाककर्तर्येवमन्यत्रापि . प्रसिद्धपदसामानाधिकरण्यमपि तद्ग्रहे हेतुः . पिकादिशब्दार्थमविदुषामुपदेशाय प्रवृत्तेन सहकारतरौ मधुरं रौति पिक इति वाक्येन प्रत्येकशक्त्या ज्ञातशक्तिकपदोपस्थापितार्थे मधुरशब्दकारके पिकशब्दस्य शक्तिग्रहः . एवं कोषादावपि %% इत्यादौ प्रसिद्धपदोपस्थापितार्थे सत्कार पूर्बकालङ्कृतकन्यादातरि कूकुदपदस्य शक्तिग्रहः . अत्र च प्रसिद्धपदसान्निध्यं नाम अर्थविशेषे निश्चितशक्तिकपदसामानाधिकरण्यम् सामानधिकरण्यञ्च स्वबोध्यार्थेऽभेदेनान्वयबोधजनकत्वम् . वैयाकरणमते चाख्यातप्रथमान्तार्थयोरप्यभेदेनान्वयस्वीकारः . अतोमधुरं रौति, कन्यां ददातीत्यादावाख्यातान्तस्य प्रथमान्तसामानाधिकरण्यं सुलभमेव . अतएव च भाष्ये %% इति सूत्रे अप्रथमासमानाधिकरणे इति निर्देशादन्यत्र लटः प्रथमान्तसामानाधिकरण्यमुपपादितमुपपादितञ्च %<आदेशे सामानाधिकरण्यं दृष्ट्वाऽनुमानाद्गन्तव्यं स्थानिनः सामानाधिकरण्यमित्यादिना>% लटः स्थानिलकारसामान्यस्य प्रथमान्तसमाधिकरण्यम् . एतेन ददानः कूकुदः स्मृत इत्यादि पाठकल्पनमपि परेषामनादेयमेवेति . ## नश् अभि + धा--भावेल्युट् . 1 कथने . करणे ल्युट् 1 नामनि, 2 शब्दार्थप्रतिपादके निघण्टुकोषादिनामके ग्रन्थे च . तथा च शब्दादानामर्थविशेषे शक्तिग्राहकं कोषादिकमेव अभिधानशब्दवाच्यम् तच्चामरादिनांना कोषादिकम् . तत्र च प्रायेण एकार्थवाचकानां पर्याय शब्दानां क्वचिच्च नानार्थानामपि शब्दानां संघ उपदिष्टः तेषां शक्तिग्राहकत्वञ्च अभिधाशब्दे दर्शितम् . ## स्त्री आभिधीयते आभिमुख्येन धीयते बन्धेनानया अभि + धा--करणे ल्युट् . 1 रज्वौ तया हि बन्धनेन बध्यमाभिमुख्येन स्थाप्यते . %% इति तैश् ब्राश् . %% भाश् %% अथश् 8, 10, 12 . %% कात्याश् 3, 4 . ## स्त्री अभिधा मूलं यस्याः . आलङ्कारिकोक्तेव्यञ्जनाभेदे . अभिधाश्रयाप्यत्र अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया आद्यशब्दाद्विप्रयोषादयः . उक्तं हि %% इति यथा सशङ्खचक्रो हरिः इत्यत्र शङ्खचक्रसंयोगेन हरिशब्दोविष्णुमेवाभिघात्ते . अशङ्खचक्रो हरिः इति वियोगेन तमेव . भीमार्जुनौ इति अर्जुनः पार्थः . कर्णार्जुनौ इति कर्णः सूतपुत्रः . स्थाणुं वन्दे इति स्थाणुः शिवः सर्वं जानाति देवः इति देवोभवान् . कुपितोमकरध्वजः इति मकरध्वजः कामः . देवः पुरारिः इति पुरारिः शिवः . मधुना मत्तः पिकः इति मधुर्वसन्तः . पातु वोदयितामुखमिति साम्मुख्यम् . विभाति गगने चन्द्रः इति चन्द्रः शशी . निशि चित्रभानुः इति चित्रभानुर्वह्निः . भाति रथाङ्गम् इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् . स्वरस्तु वेदे एव विशेषप्रतीतिकृत् न काव्यादौ तस्य विषयोऽतोनोदाहृत इति, यथा . दुर्गालङ्घितविग्रहो मनसिजं सम्मीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतो भोगिभिः . नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिविमूषिततनू राजत्युमाल्लभः . अत्र प्रकरणेनाभिधया उभावल्लभशब्दस्योमानाम्नी महादेवी तद्बल्लभभानुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरोवल्लभरूपोऽर्थो बोध्यते साश् दश् . ## त्रिश् अभि + धा--ण्वुल् . वाचकशब्दे लिङ्गान्तरा नभिधायकत्वं नित्यस्त्रीत्वमिति काश् वृत्तिः 2 तत्तच्छब्दोच्चारके च . ## त्रिश् अभिधत्तेकययति अभि + धा--णिनि स्त्रियां ङीप् . 1 कयके 2 शब्दप्रयोक्तरि . त्वं मुग्धाक्षि! विनैव कञ्चुलिकया धत्से मनोहरिणीं लक्ष्मीमित्यभिघायिनि प्रिय तमे तद्वीटिकां संस्पॄशीति अमरुशतकम् वाचकशब्दे च प्रत्यक्षादिप्रमासिद्ध विरुद्धार्थाभिधायिनः वेदान्ता यदिशास्त्राणि बौद्धैः किमपराध्यते इति . ## त्रिश् आभिमुख्येन धावति अभि + धाव--ण्वुल् . आभिमुख्येन वेगेन गन्तरि . ## स्त्री अभिधातुमिच्छा अभि + धा--सन--a . कथयितुमिच्छायां विवक्षायाम् ## त्रिश् अभि + धृष--क्नु . अत्यन्तधर्षके . %% शतश् ब्राश् . ## त्रिश् अभिधीयते अभिधावृत्त्या बोध्यते अभि + धा--कर्मणियत् . वाच्यार्थे सङ्क्षेतवति शब्दार्थे . आविष्करातिशयोभिधेयवत् प्रतीयते साश् दश् %% %% इति मुग्धबोधम् एतेनाभिधेयञ्च दर्शितम् साश् दश् . ## स्त्री अभि + ध्यै--अङ् . 1 परधनस्याजिहीर्षायां, 2 जिघृक्षायां, 3 विषयप्रार्थनायां 4 चिन्तने, च . अभिध्यायतेश्चिन्तनार्थंत्वात् तथात्वम् %% मनुना आलोचने अभिध्यायतेः प्रयोगात् तस्यास्तथार्थत्वम् . %% ÷àø såø . ## त्रिश् अभि + ध्या--तव्य . सततचीन्तनीये . %% श्रुत्या %% शाश् भाश् . ## नश् अधि + ध्यै--भावे ल्युट् . 1 अभिध्याशब्दार्थे 2 अभितोध्याने च तच्च भिन्नजातीयप्रत्ययानन्तरितोऽविच्छिन्न एकमात्रविषयप्रत्ययसन्तानः . %% ÷àüø såø . ## त्रिश् अभितो नद्धः बद्धः अभि + नह--क्त . सर्वतो बद्धे %% छाश् उश् %% भाश् %% माघः . ## पुश् अभि + नन्द--घञ् . 1 सन्तोषे, 2 प्रतिपाद्यगुणकथनादिनाऽऽनन्दे 3 प्रशंसायाम् 4 अल्पसुखे च योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दाः विस्फुलिङ्गाः छाश् उश् %% भाश् . अभिनन्दयति . अभि + नन्द--णिच्--अच् . 5 सन्तोषके 6 प्रोत्साहनेन प्रवर्तके च त्रिश् . अभितो नन्दत्यत्र आधारे घञ . अज्ञस्य स्वकलत्रादि गुणप्रशंसनप्रवर्तक भ्रान्तिभेदे . तत्र हि स सुखायते . अभितोनन्दः . आ 7 नन्दमये परमात्मनि इति वेदान्तिमते . नैयायिकादिमते तु अभितोनन्दः दुःखाभावो यत्र 7 बश् . परमात्मनि, सर्वदुःखशून्यत्वात्तस्य तथात्वम् . भारादिदुःखापनयेऽपि भारादिवाहकानाम् अहं सुखी संवृत्तः इति प्रतींते र्दुःस्वाभावेऽपि सुखत्वोपचारदर्शनात् ईश्वरस्य सदा दुःखाभावाच्च तथात्वम् . ## नश् अभि + नन्द--भावे ल्युट् . 1 सन्तोषे . णिच्--ल्युट् . सन्तोषार्थं 2 प्रशंसने . कर्तरि ल्यु . 3 सन्तोषके प्रोत्साहनार्थं 4 प्रवर्तके 5 प्रशंसके च त्रिश् . 6 बुद्धभेदे पुश् . ## त्रिश् अभिनन्द्यते प्रशस्यत आभ + नन्द--णिच् कर्मणि अनीयर् . 1 प्रशंसनीये 2 प्रोत्साहनेन प्रवर्तनीये च . ## त्रिश् अभि + नन्द--णिच्--क्त . 1 प्रशंसिते 2 अनुमोदनेन प्रोत्साहिते च . ## त्रिश् अभिनन्दति णिनि . 1 सन्तोषिणि . अभिनन्दयति णिनि . 2 अनुमोदनेन प्रोत्साहके . स्त्रि यामुभयत्र ङीप् . @<[Page 292a]>@ ## त्रिश् अभिनन्द्यतेप्रशस्यते अभि + नन्द--णिच्--यत् . 1 प्रशंसनीये %% रघुः अभि + नन्द--णिच् ल्यप् . प्रशस्येत्यर्थे अनुमोदनेन प्रोत्साहय्येत्यर्थे अव्यश् . ## त्रिश् अभिमुखं नम्रः प्राश् सश् . आभिमुख्येन नम्रे नते %% रघुः . ## पुश् अभि--नी--करणे अच् . 1 हृद्गतभावव्यञ्जके शरीरचेष्टादौ . भावे अच् . 2 अभिनेयपदार्थस्य शरीरचेष्टाभाषणादिभिरनुकरणे %% नटै रङ्गादिभिः रामयुधिष्ठिरादीनामवस्थानुकरोऽभिनयः साश् दश् . नर्तकीरभिनयातिलङ्घिनीति रघुः . नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः साश् दश् तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः माघः . अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रकाशयेदित्युक्तदिशा व्यञ्जकचेष्टामतनुतेत्यर्थः . %<शौरिरित्यभिनयादिवोच्चकैः>% माघः . अभिनयति बोधयत्यर्थमत्र आधारे अच् . शरीरचेष्टादिभिर्दृश्यपदार्थज्ञापके 3 रूपकादौ दृश्यकाव्ये . ## पुश् अभि + नु--भावे अप् . आनुकूल्यार्थस्तवे . अभि नतः प्रशस्तः नवः प्राश् सश् . प्रथमोद्भूते नवीने त्रिश् . %% माघः . %% रघुः . ## नश् %% इति वृत्तश् उक्तेद्वादशाक्षरपादके 1 वृत्तभेदे . 2 नूतनपद्मे च . ## पुश् अभिनवमुद्भिद्य जायते उद् + भिद्क्विप् क वा . अङ्कुरे . ## नश् अभि + नह--भावे ल्युट् . 1 अभितो बन्धनेदृढबन्धने च . ## त्रिश् अभिगतं निधनम् अत्याश् सश् . 1 नाशाभिमुखतां प्राप्ते नाशोन्मुखे . निधनस्य समाप्तेर्वाभिमुख्यम् अव्ययीश् . 2 नाशावसनयोराभिमुख्ये अव्यश् तत्र पाठ्ये 3 सामभेदे ca0964 %<आभीकमभिनिधनमामीष्णवानि>% कात्याश् 25, 14, 15, %<आभीकाद्यानि सामानीति>% कर्कश् . ## अभि + धा--भावे ल्युट् . 1 आभिमुख्येन स्थापने . %% कात्याश् 5, 1, 31 . ## पुश् अभितः सर्वतः सायन्तनकर्मणा निर्मुक्तः . 1 सूर्यास्तकाले निद्रावशात् त्यक्ततत्कालकर्तव्यकर्मणि . सूर्येण ह्यमिनिर्मुक्तः शयानोऽभ्युदितश्च यः प्रायश्चित्तमकुर्वाणोयुक्तः स्यान्महतैनसा मनुः एतद्वचनस्य ब्रह्मचारिप्रकरणत्वात् ब्रह्मचारिण्येवम्भूतेऽस्य रूढिः . ## नश् अभिलक्ष्य रिपून् निर्याणम् युद्धार्थं निष्क्रमः . रिपुजिगीषया सैन्यैः सह निष्क्रमणे . ## त्रिश् अभि + निर् + वृत--क्त . 1 निष्पन्ने . ## स्त्रीश् अभि + निर् + वृत--क्तिन् . 1 निष्पत्तौ . ## पुश् अभि + नि + वृत--भावे घञ् . 1 अभितोनिवृत्तौ . णमुल् . अभिनिघर्तम् . पुनः पुमर्निवृत्येत्यर्थ्ये अव्यश् . %% शतश् ब्राश् . ## त्रिश् अभि + नि + विश--कर्तरि क्त . 1 अभिनिवेशयुक्ते 2 चिन्तयाव्यग्रे 3 चिन्तनाय प्रवृत्ते च %% साश् दश् . ## पुश् अभितोनिवेशः घञ् . अवश्यमिदं कर्तव्यमित्याग्रहसमन्विते मनःसंयोगभेदे योगशास्त्रप्रसिद्धे मरणमीतिजनके अज्ञानविशेषे, अनित्यैरपि देहादिभिर्वियोगो मा भूदिति मरणनिवारणार्थे आग्रहे च . योगशास्त्रे हि अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः दर्शिताः क्लिश्यन्ति कर्मतत्फलप्रवर्तकाः सन्तः पुरुषं दुःखाकुर्वन्ति क्लेशाः पञ्च . उत्तरेषामविद्याप्रसवत्वमपि तत्रोक्तम्! %% पाश् सूश् उत्तरेषामस्मितादीनामविद्या क्षेत्रंप्रसवभूमिः तेषाञ्च अप्रसुत्या विवेकख्यात्यभावेनादग्धतया शक्तिरूपेणावस्थानात् अतएव ते पुनरुद्भवन्ति ते च क्रियायोगिनां तनवः, विषयसङ्गिनां विच्छिन्ना उदाराश्च भवन्ति . यथा यत्र रागस्तत्र क्रोधो विच्छिन्नः सुरतां राग उदारः . एवं यत्र क्रोष उदारस्तत्र रागोविच्छिन्न एवं रागादयः विच्छिन्नोदाराभूत्वा पुरुषपशुं क्लेशयन्ति एवं च क्लेशा अविद्यामूलाः अविद्यायाः पुरुषविवेकख्यात्यानिवृत्तौ निवर्तन्ते . एवं सामान्यतः क्लेशानुक्त्वाऽभिनिवेश उक्तः %% इति . विदुषोमूर्खस्य वा जन्तुमात्रस्य यो मरणत्रासः मोऽभिनिवेशः यथा मूर्खस्य अहं सदा भूयासं न मृषीयेति रूढः त्रासस्तया विदुषोऽपि दृश्यते यतः स्वरसवाही सः, पूर्बजन्मसु असकृन्मरणदुःखानुभवजन्यवासनासंघः स्वरसः तेन वहति प्रवहतीति स्वरसवाही . ते चाविद्यादयः पञ्च क्रमेण तमोमोहमहामहतामिस्रान्धतामिस्रसंज्ञाः . सांख्यकारिकायाम् पञ्च विपर्ययभेदानुपक्रम्य . %% .. अन्धतामिस्रः अभिनिवेशस्त्रासः तथेत्यनेनाष्टादशधेत्यनुषज्यते . देवाः खल्वणिमादिकमष्टविधमैश्वर्यमासाद्य दश शब्दादीन् भुञ्जानाः शब्दादयोभोग्यास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्मा स्म उपधानिषतेपि बिभ्यति . तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयित्वात् अष्टादशधेति साश् कौश् . 2 आसक्तौ च %% कुमाश् . ## त्रिश् अभि + नि + विश--णिनि स्त्रियां ङीप् . 1 आग्रहवति 2 अनुरागवति च . ## त्रिश् अभि + निस् + कृ--णिनि स्त्रियां ङीप् . अभितोनिःशेषेण कारिणि %% अथश् 10, 1, 31 . ## पुश् अभि + निस् + क्रम--घञ् . आभिमुख्येन निर्गतौ ल्युट् . अभिनिषक्रमणमप्यत्र नश् . ## त्रिश् अभि + निस् + क्रम--कर्तरि क्त . अभिनिर्गते . ## पुश् अभि + स्तन--घञ् शब्दसंज्ञाया षत्वम् . 1 विसर्जनीये . %% गृह्यसूत्रम् . 2 अक्षरमात्रे च शब्दमात्रे तु न षत्वम् . अभिनिस्तान इत्येव . ## नश् अभि + निस् + पत--ल्युट् . आभिमुख्येन निर्गमे . ## स्त्री अभि + निस् + पद--क्तिन् . 1 सम्पत्तौ सिद्धौ यस्य यथारूपमुचितं तथारूपेण तस्य भवने 2 उत्पत्तौ च . ## त्रिश् अभि + निस्--पद--क्त . 1 सम्पन्ने 2 सिद्धे च . ## त्रिश् अभिनीयते स्म अभि--नी क्त . न्याय्ये, 1 युक्ते %% भाश् शाश् पश् . 2 भूषिते 3 अतिसंस्कृते 4 पूजिते 5 क्रोधने, यस्याभिनयः रूपाद्यपुकरणं चेष्टादिभिः कृतस्तस्मिन् 6 आभिमुख्येन 7 प्रापिते च %% रामाश् . ## स्त्री आनुकूल्यार्था युक्तिः . 1 प्रियवाक्यादियुक्तयुक्तौ . %% किराश् . 2 अभितः प्रापणे च रूपादेर्देहादिना 3 अनुकरणे च . नीतेरामिमुख्यम् अव्ययीश् . 4 नीत्याभिमुख्ये अव्यश् . ## त्रिश् अभि + नी--कर्मणि तव्य . देहचेष्टादिना 1 अनुकार्ये आभिमुख्येन 2 प्रापणीये च . भावे तव्य . आवश्यकाभिनये नश् . ## त्रिश् अभि + नी--तृच् स्त्रियां ङीप् . नाटके देहादेरनुकरणकर्तरि नटादौ . @<[Page 293b]>@ ## त्रिश् अभि + नी--कर्मणि यत् . 1 देहादिचेष्टादिना 1 अनुकार्ये अभिमुखं 2 प्रापणीये च . ## त्रिश् न भिन्नः . 1 एकरूपताप्राप्ते 2 अविदलिते 3 अविदारिते ca %% çø 6, 28, 2 %% bhàø . %% ityupakramya %% शतश् ब्राश् . 4 अभग्ने दृढे, %% कात्याश् 26, 7, 48 %% कर्क0 ## पुश् अभिन्नं न विदलितं पुटं यस्य . नवपल्लवे %% रघुः . ## पुश् अभिन्यस्यते अन्तःस्थ ऊष्मा वहिष्करणेन अभि + नि--अस--करणे घञ् . ज्वरमुपक्रम्य, %<श्वसन् निपतितः शेते प्रलापोपद्रवायुतः . तमभिन्यासमित्याहुर्हतौजसमथापरे>% सुश्रुतोक्ते ज्वरभेदे %% सुश्रुतः . ## स्त्री अभि + पद--क्तिन् . निष्पत्तौ . ## त्रिश् अभि + पद--क्त . 1 अपराधवति, 2 आपद्गते, 3 स्वीकृते, 4 आभिमुख्येन गते च . ## नश् अभि + पा--भावे कित्वन् . 1 अभिपतने 2 आगमनकाले %% यश् 33, 34, %% वेददीश् . 3 अभिमतप्राप्तौ %% çø 4, 16, 1, %% bhàø . 4 abhitaþ pràptau %% çø 1, 83, 6, %% bhàø कुहाभिपित्वं करतः कुहोषतुः ऋश् 10, 40, 2, इमामेव ऋचमभिप्रेत्य %% इति यास्केन अभिप्राप्तिपरत्वमस्य सूचितम् . कर्मणि कित्वन् . 5 अभिपतनीये, %% 1, 186, 1, %% भाश् 6 abhigantavye, %% çø 1, 186, 6, %% bhàø 7 abhipràpne %% çø 7, 18, 9, %% çø 8, 5, 21, abhipitve abhipràpte bhàø . 8 àsannakàle %% çø 01, 126, 3 %% bhàø 9 abhipràptakàle %% çø 1, 189, 7 %% bhàø . @<[Page 294a]>@ ## puø अभितः पुष्पमस्य . 1 सर्वतः पुष्पवति वृक्षे . ## नश् अभ्यासेन अभितो वा पूरणम् प्राश् सश् . अभ्यासेन सर्वतः पूरणे %% कात्याश् 24, 3, 33, . ## स्त्री अभितः सततं प्रज्ञा चिन्तनम् . सततचिन्तने %% ऐश् भाश् अभिप्रजानोहि चिन्तयेति व्याख्यानात्तस्यास्तथार्थत्वम् . ## नश् अभितः सर्वतः प्रणयनं संस्कारः . वेदविधिना अग्न्यादेः संस्कारे . ## पुश् अभितः प्रणीतः . सर्वतः वेदविधिना संस्कृते वह्न्यादौ %% भट्टिः . ## स्त्री अभिप्रमूर्छति आहुतिदानेन वह्निरनया . 1 अभि + प्र + मूर्छ करणे क्विप् . जुह्वाम् . ## नश् अभितः प्रवर्तनम् . 1 सर्वतः प्रवृत्तौ 2 सर्वतः प्रवृत्तिसम्पादने च %% सुश्रुतः ## अव्यश् अत्यन्तं प्रातः . 1 अतिप्रत्यूषे %% शतश् ब्राश् . ## स्त्री आभिमुख्येन प्राप्तिः प्राश् सश् . 1 आभिमुख्येन प्राप्तौ अभिपित्वशब्दे उदाहृतं निरुक्तवाक्यम् . ## पुश् अभि + प्र + इण--भावे अच् . 1 आशये . %% मनुः . सर्वानभिप्रायकृतान् भार्यालभत कौरव भाश् उश् पश् अभिप्रइति कर्तरि पचाश् अच् . 2 अभिगामिनि %% पाश् कर्त्रभिगामिनीति व्यख्याकारः मणिकृता तु एतत्सूत्रं कर्त्रुद्देश्यकतापरतया व्यख्यातम् तच्चापूर्बशब्दे 250 पृष्ठे दर्शितम् . अभिप्रेयते पुरुषार्थक ङ्क्षिभिः आभिमुख्येन प्रलयेऽभिप्रइति जगदस्मिन् वा कर्मणि आधारे वा अच् . 3विष्णौ %% इति बिश् सहश् . ## त्रिश् अभिप्रीणाति अभि + प्री--क्विप् . 1 सर्वतस्तर्पके %% ऋश् 9, 31, 3 ## त्रिश् अभि + प्र + इण--क्त . 1 अभिलषिते अभिप्रेतार्थसिद्धिर्मङ्गलम् %% भविश् पुश् . ## अव्यश् अभि + प्र + इण--ल्यप् . 1 उद्दिश्येत्यर्थ . %% व्याकरणान्तरम् @<[Page 294b]>@ ## त्रिश् अभि + प्र + आप--सन--u . प्राप्तुमिच्छौ %% %% इति च मनुः . ## नश् अभितः प्रोक्षणं संस्कृरभेदः . 1 जलादिना सर्वतः सेचनरूपे र्वधे संस्कारे . ## पुश् अभिप्लवन्ते स्वर्गमभिगच्छन्ति अभि + प्लु--गतौ अच् . 1 प्राजापये आदित्ये . %% शतश् ब्राश् . वर्षसाध्ये गवामयने प्रत्येकमासीयचतुर्विंशतिदिवसेषु चतुःषट्कात्मकेषु चतुर्षु षडहेषु विशेषः गवामयनशब्दे वक्ष्यते . %% इति शतश् ब्राश् . %% च शतश् ब्राश् . 3 षडहसाध्ये स्तोमादिफुष्ठसाधनक गवामयनाङ्गयागभेदे च . 4 उपप्लवे--उपद्रवे 5 सर्बतः प्लवने च . अभिप्लवे विहितः ठक् . आभिप्लविकः उक्तषडहेषु विहिते सामादौ . ## त्रिश् अभि + प्लुत--क्त . 1 सर्वतोव्याप्ते 2 अभितः सिक्ते च . ## त्रिश् अभितोभङ्गोयस्मात् . 1 भङ्गहेतौ %% ऋश् 2, 21, 2, अभितोभङ्गः . 2 सर्वतोभङ्गे पुश् . अभिमतोभङ्गो यस्य . 3 भङ्गर्शीले त्रिश् . ## पुश् अभि + भू--अप् . पराजये, तिरस्कारे, अनादरे, च . %% रघुः %% कुश् %% गीता . रोगादिना गात्रादिजडीभावे %% षट् पञ्चाशिका . ## नश् अभि + भू--ल्युट् . 1 अभिभवे रोगादिनाज्ञानरोधे %% मनुः ## स्त्री अभि + भा--aï . 1 abhibhave %% çø 2, 42, 1 . %% bhàø . ## त्रिश् अभिर्भृशार्थे अतिशयितो भारो यस्य . अतिभावान्विते %% शतश् bràø . @<[Page 295a]>@ ## त्रिश् अभि + भू--ण्वुल् . 1 अभिभवकर्तरि 2 तिरस्कारके 3 पराजेतरि 4 जडीभावकारके च . ## त्रिश् अभिभवति अभि + भू--णिनि स्त्रियां ङीप् . 1 तिरस्कारके 2 पराजेतरि %% रघुः . तृच् . अभिभविताप्यत्र . ## त्रिश् अभि + भू--उकञ् . 1 तिरस्कारके 2 पराजेतरि 3 जडीभावकारके च . ## नश् आभिमुख्येन भाषणम् प्राश् सश् . 1 आभिमुख्येन कथने . ## त्रिश् आभिमुख्येन भाषते अभि + भाष--णिनि स्त्रियां ङीप् . आभिमुख्येन भाषिणि . %% रघुः . ## त्रिश् अभिभवति अभि + भू--क्विप् . 1 अभिभावके 2 तिरस्कारके %% çø 2, 21, 2, %% bhàø . ## त्रिश् अभि + भू--क्त . 1 किं कर्तव्यमिति ज्ञानशून्ये, 2 पराभूते, 3 व्याकुले च . %% इति ज्योश् . ## स्त्री अभि + भू--क्तिन् . 1 पराभवे 2 अवज्ञायाञ्च अभिभवति कर्तरि क्तिच् . 3 अभिभावके त्रिश् . %% kàtyàø 252 . %% çø 4, 21, 1 . अभिभूति अभिभावुकं वलम् भाश् . अतः संगृभ्याभिभूत आभर çø 1, 5, 3, 3 . %% bhàø . ## नश् अभि + भू--भावे %% पाश् क्यप् . अभितोभावे %% अथश् 19, 37, 3 . अभि + भू--ल्यप् . तिरस्कृत्येर्थे अव्यश् . ## त्रिश् अभि + भू--ङ्वनिप् स्त्रियां ङीप् रश्च . अभिभावके %% ऋश् 10, 159, 9 . ## त्रिश् अभि + मन--कर्मणि क्त . 1 अभिमानविषयीभूते ममेदमिदमित्याकारमिथ्याज्ञानविषये 2 सम्मते 3 आदृते 4 अभीष्टे च %% भट्टिः . भावे क्त . 5 अभिमाने मिथ्याज्ञाने नश् . ## स्त्री अभि + मन--क्तिन् . 1 अभिमाने, मिथ्याज्ञाने 2 आदरे, 3 सम्माने, 4 अभिलाषे च . ## त्रिश् अभिमुखं मनो यस्य . कर्तव्यप्रवणमनस्के . भृशाश् क्यङ् सलोपश्च अभिमनायते . %% भट्टिः . ## त्रिश् अभि + मन--कर्मणि तव्य . ज्ञातव्ये %% पुराश् . 2 अभिमानेन विषयीकर्तव्ये च . ## त्रिश् अभि + मन--तृच् स्त्रियां ङीप् . 1 अभिमानिनि %% मनुः . 2 सम्मानकर्तरि च . ## अव्यश् अभि + मन--तोसुन् . अभिमन्तुमभिमानेन विषयीकर्तुमित्यर्थे %% शतश् ब्राश् . ## नश् अभि + मन्त्र--भावे अच् . 1 %% मीमांसोक्ते मन्त्रपाठपूर्वकेक्षणादिसंस्कारभेदे . ल्युट् . अभिमन्त्रणमप्यत्र नश् %% कात्याश् 6, 1, 19, %% कात्याश् 9, 8, 21 . ## अव्यश् अभि + मन्त्र + ल्यप् . 1 अभिमन्त्रणं कृत्येत्यर्थे ## पुश् अभि(धि)मथ्नाति नेत्रम् . %% इति माधवोक्ते 1 नेत्ररोगभेदे भावे घञ् . 2 भृशमन्थने . अव्ययीश् . मन्थदण्डस्याभिमुख्येऽव्यश् . ## पुश् कृष्णस्वसृसुभद्रागर्भजाते अर्जुनपुत्रे . स च युद्धे षड्भिः महारथैः परिवृत्य हतः . तत्कथा . %% इति %% भाश् द्रोश् पश् .. ## पुश् आभिमुख्येन म्रियतेऽत्र अभि + मृ--आधारे अप् . 1 युद्धे . करणे अप् . 2 भये, अभिम्रियते यस्मात् अपादाने अप् . 3 मारणव्यापारे बधे 4 बन्धने च अभिमुखीभूय म्रियते कर्तरि अच् . 5 स्वसैन्ये 6 धनाशया प्राणनिरपेक्षतया हस्तिनं व्याघ्रं वाऽभियोद्धुमुद्यते च . ## पुश् अभि + मृद--भावे घञ् . 1 चूर्णीकरणे 2 निष्पीडने च . आधारे घञ् . 3 युद्धे, 4 मद्ये च . कर्तरि अच् . 5 मर्दनकर्तरि त्रिश् . ## नश् अभि + मृद--भावे ल्युट् . 1 आरम्भकषंयोगनाशनेम चूर्णीकरणे 2 निष्पीडने च ## पुश् अभि + मृश(ष) भावे घञ् . 1 स्पर्शे धर्षणे च %% कुमाश् . %% शकुश् . %% मनुः . ## त्रिश् अभि + मृश(ष) ण्वुल् . 1 स्पर्शकर्तरि 2 धर्षणकर्तरिच %% रामाश् . ## नश् अभि + मृश(ष)--भावे ल्युट् . 1 स्पर्शे %% याश् . %% मिताश् . सदोऽभिमर्शनम्(र्षणम्) कात्याश् 9, 8, 19, %% कात्याश् 26, 1, 27 धर्षण्णे च %% स्मृतिः . ## त्रिश् अभि--मेङ् कर्तरि क्तिन् न इत्त्वम् . घातके . %% यजुश् 12, 5, %% वेददीश् . 2 शत्रौ पुश् हेमश् . %% यश् 9, 37, अभिमातिः शत्रुरुच्यते स्त्रीत्वमार्षम् अभिमातीन् शत्रून् वेददीश् . ## पुश् अभिमातमनेन अभि + मेङ--भावे क्त वेदे पृश् न इत्त्वम् इष्टाश् इन् . शत्रौ . %% çø 1, 85, 3 %% bhàø . ## त्रिश् अभिमातिं रिपुं सहते सह--ण्विवेदे षत्वम् . रिपुजयिनि तद्वीरासो अभिमातिषाहः ऋश् 6, 7, 3, %% bhà0 ## त्रिश् अभिमातिं रिपुं सहते सह--अण् उपश् सश् वेदे षत्वम् . रिपुजयिनि . %% अथश् 5, 20, 11 . ## पुश् अभि + मन--घञ् . 1 आत्मन्युत्ककर्षारोपे, 2 मिथ्यागर्ष्वे--बलादिदर्पे, 3 प्रणये, 4 हिंसायाम् . 5 गर्वमात्रे %% कुमाश् 6 स्वरूपज्ञाने . %% कात्याश् 9, 5, 12 %% कर्कश् . 7 मिथ्याज्ञाने %% भाश् शाश् पश् . उत्साहादिसमुद्बोधः साधारण्याभिमानतः साश् दश् . मिथ्याज्ञानञ्च तदभावति तत्प्रकारकं ज्ञानं यथा देहे आत्मत्वबुद्धिः आत्मनि च असतोऽप्युत्कर्षस्य ज्ञानम् . शुक्तिकायां रजतज्ञानम् मूर्खस्य पाण्डित्याभिमान इत्यादि . अभिमानश्चात्मघर्म इति वैशेषिकादयः . अन्तःकरणधर्म इति पातञ्जलादयो वेदान्तिनश्च . तत्र विपर्यासज्ञानमविद्या सा च बुद्धिधर्मः गर्वात्मकज्ञानम् अहङ्कारस्य वृत्तिभेदः . अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यम् सांश् प्रश् भाश् . अभिमानोऽहङ्कारः sàø såø %% sàø kàø अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधिकृतः शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽमिमानः सोऽसाघारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धिरध्यवस्यति कर्तव्यमेतन्मयेति तश् कौश् . अन्तःकरणञ्च वृत्तिभेदात् त्रिविधमिति साङ्ख्यादयः %% इति चतुर्विधवृत्तिमत्त्वेन चदुर्विधं वेदान्तिनः स्वीचक्रुः . %% शाश् भाश् . अभितोमानः . 8 शृङ्गाररसावस्थाभेदे . %% साश् दश् अधिकं मानशब्दे . 9 वैरर्नियातने, %% किराश् . अभिमानेन निर्वृत्तः ठक् . आभिभानिक अभिमानसाध्ये त्रिश् . ## त्रिश् अभिमानोगर्वोजातोऽस्य इतच् . जातगर्वे 1 जाताभिमाने अभि + मन + णिच्--आधारे क्त . 2 अभिमानसाधने मैथुने सुरते नश् . ## त्रिश् अभि + मन--णिनि स्त्रियां ङीप् . 1 गर्वयुक्ते 2 प्रणयकोपादियुक्ते च सोत्यस्य मनोः 3 पुत्रभेदे पुश् . तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा . तेजस्वी सबलश्चैव सौत्यस्यैते मनोः सुताः, हश् वंश् . 4 मिथ्याज्ञानयुक्ते त्रिश् . %% ÷àø såø . %% ÷àø bhàø . ## त्रिश् अभि + मन--बाश् उकञ् . अभिमानशीले अभिमानश्च प्रागुक्तः बाधितु शक्ते च . %% शतश् ब्राश् . %% भाश् . ## त्रिश् अभिगतोमायामविद्याम् अत्याश् सश् . इति कर्तव्यविमूढे अज्ञानेनैव लोकानां कर्तव्याकर्तव्येषु मोहः इति तद्गतत्वान्मूढत्वम् . ## त्रिश् अभि + मिह--बाश् वेदे क्यप् लोके ण्यत् . यस्याभिमुखं मेहनं मलमूत्रत्यागः क्रियते तस्मिन् %% शतश् ब्राश् . ## त्रिश् अभिगतोमुखम् अत्याश् सश् . 1 सम्मुस्यतां गते %% कुमाश् . %% रामाश् . %% . मुखशब्दस्य स्वाङ्गपरत्वे स्त्रियां वा ङीप् . अभिमुखीप्रतिमा अस्वाङ्गपरत्वे टावेव अभिमुखा शाला . अभिगतं मुखं यस्य . तत्तत्कर्मकरणाय 2 प्रेरितमुखे उद्यते . %% %% इति च रघुः . %% कुश् . मुख मभिलक्षीकृत्य अव्यश् . 3 आभिमुख्ये अव्यश् . %% अमरुशतकम् . ## नश् न अमिमुखः अभिमुखः क्रियते अनेन अभिमुख + च्वि--कृ--करणे ल्युट् . व्याकरणोक्ते सम्बोघने . कृते हि सम्बोधनपदाद्युच्चारणे श्रोता अभिमुखी भवति इति तस्य तथात्वम् . %% इति हर्युक्तदिशा अभिमतक्रियाप्रवर्तनाविषयबोधनस्यैव सम्बोधनपदार्थत्वात् प्रवर्तयितव्यस्य तत्राभिमुखीभावस्यावश्यकत्वाच्च तथात्वम् . ## पुश् अनभिमुखस्य अभिमुखतया भावः . 1 आभिमुख्ये 2 कार्यानुकूलतायाम् 3 तत्तत्क्रियोद्यमे च . ## त्रिश् अभि + मृश--मृष--वा क्त . 1 स्मृष्टे 2 धर्षिते 3 मिलिते 4 संसृष्टे च . मृज--क्त . कृतमार्जने त्रिश् . ## त्रिश् अभि + मिथ--ण्वुल् . सर्वप्राप्तिवाधने वाक्यभेदे . स्त्रियां तु टापि अत इत्त्वम् . %% शतश् ब्राश् . ## त्रिश् अभि + म्ला--तन् . सर्वतोम्लाने . नश् तश् . अनभिम्लातः तस्यापत्यम् . शिवाश् अण् . आनभिम्लातः अनभिम्नात इत्यपि नमध्यपाठः . ## नश् अभि + याच + ल्युट् . अभिमुणप्रार्थने . ## पुश् अभिमुखं युद्धार्थं याति या--क्तिच् . 1 रिपौ भावे क्तिन् . 2 युद्धार्थमभिगमने स्त्री . ## पुश् अभियातमनेन अभि + या--भावे क्त इष्टाश् इनि . शत्रौ . ## पुश् अभिमुखं याति युद्धार्थम् अभि + या--तृच् . 1 शत्रौ, 2 अभिमुखगन्तृमात्रे त्रिश् . स्त्रियां ङीप् . ## त्रिश् अभिमुखं याति या--णिनि . अभिमुखनन्तरि . %% रघुः . ## त्रिश् अभि + युज--क्त . 1 परैः रुद्धे, 2 आसक्ते व्यवहारविषये 3 प्रतिवादिनि च . %% नारश् . %% याश् . 4 पराक्रान्ते %% माघः . 5 आप्ते वृद्धतमे . ## त्रिश् अभि + युज--ङ्वनिपं वेदे पृश् कुत्वम . अभियोक्तरि %% ऋश् 6, 45 15 लोके तु अभियुज्वा . स्त्रियां ङीप् वनीरश्च . ## त्रिश् अभिमुखं युनक्ति अभि + युज--किप् . अभि योक्तरि %<आभिर्विश्वा अभियुजो विषूचीः>% ऋश् 6, 25, 2 . ## त्रिश् अभि + युज--तव्य . निषेध्ये %% मनुः . व्यवहारे यं प्रति अभियोगः कर्तुं शक्यते 2 तस्मिन् प्रतिवादिनि अभिमुखं 3 योजनीये च . ## त्रिश् अभि + युज--तृच् . 1 व्यवहारे--अपराधयोजनकर्तरि वादिनि, स्त्रियां ङीप् %% . %% इति च मनुः 2 युद्धार्थमाक्रामिणि च . ## पुश् अभि + युज--घञ् . अन्यकृतस्य निजधर्षणस्य नृपाय 1 विज्ञापने, (नालिश) अभियोगी द्विविधः %% नारदोक्तेः . %% याश् 3 युद्धार्थमाक्रमे, 4 शपथे, 5 उद्योगे, 6 आग्रहे सन्तः स्वयं परहितेषु कृताभि योगाः नीतिश् 7 अपचिकीर्षयाक्रमणे, %% कुमाश् 8 अमिनिवेशे %% रामाश् 9 अपचिकीर्षयानिरोधे . %% किराश् . ## त्रिश् अभि + युज--घिनुण् . 1 अभियोगकर्तरि वादिनि %% याश् . 2 आक्रमकर्तरि, 3 आग्रहयुक्ते, 4 अभिनिविष्टे, 5 योजनकर्तरि च . ## नश् भृशं योजनम् . योजितस्य दाढार्थ्यं पुनर्योजने %% माधश् . ## नश् अभितो रक्षणम् . मन्त्रादिना सर्वतः श्वेत सर्षपादिविक्षेपैः यातुधानादिभ्यो 1 रक्षणे 2 सर्द्वतो रक्षणे चाभावे अ . अभिरक्षाप्यत्र स्त्री . %% किराश् . ## त्रिश् अभितोरक्षितः . सर्वतोरक्षिते . ## त्रिश् अभितोरक्षति तृच् स्त्रियां ङीप् . सर्वतो रक्षके %% मनुः ## त्रिश् अभिमुस्वतया भृशं वा रतः . 1 अत्यान्तासक्ते 2 अभिमुखतया रते च . ## स्त्री अभितो रतिः प्राश् सश् . आसक्तौ %% रघुः . ## त्रिश् अभिरमते भृशं रमतेऽत्र आघारे yat . manorame . @<[Page 298b]>@ ## त्रिश् अभितो राजते अभि + राज + क्विप् . 1 अधिकदीप्तिशीले 2 अधीश्वरे च . ## त्रिश् अभि + राध--क्त . सेविते . ## पुश् अभिरम्यतेऽस्मिन् रम + आधारे घञ् . 1 सुन्दरे 2 प्रिये, 3 मनोहरे च . %<श्रोत्राभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः>% श्रोत्राभिरामध्वनिना रथेन %% इति च रघुः ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्वन्दने दत्तदृष्टिः शकुश् . %% रघुः . ## पुश् भृशा अत्यन्ता रुचिः प्राश् सश् . 1 अत्यन्तरुचौ ## त्रिश् अभिरूपयति सर्वं स्वात्मकं करोति चुश् råpaac . 1 शिवे, 2 विष्णौ च . अभिरूपयति निरूपयति . 3 पण्डिते . उत्कृष्टं रूपं यस्य . 4 कन्दर्पे, 5 चन्द्रे च . 6 मनोहरे त्रिश् . %% मनुः . %% शकुश् 7 अनुरूपे त्रिश् %% शकुश् . अभिरूपस्य भावः मनोज्ञाश् वुञ् आभिरूपकम् ष्यञ् आभिरूप्यञ्च सौन्दर्यादौ नश् . %% तिश् तश् पुश् . ## त्रिश् अभिलक्ष्यते उद्दिश्यते अभि + लक्ष ण्यत् . 1 उद्देश्ये . लक्ष्यस्य शरव्यस्याभिमुख्यम् अव्ययीश् . 2 शरव्याभिमुख्ये अव्यश् . %<शब्दं प्रतिगजप्रेप्सुरभिलक्ष्यमपातयम्>% रघुः . ल्यप् . 3 लक्ष्यीकृत्येत्यर्थे अव्यश् . ## नश् अभि + लघि--भावे ल्युट् . उल्लङ्घने . %% रामाश् . ## त्रिश् अभि + लष--कर्मणि अनीयर् . काम्ये . एष्टव्ये . तव्य . अभिलषितव्योऽप्यत्र त्रिश् . ## त्रिश् अभि + लष--कर्मणि क्त . 1 इष्टे अभिलाषविषये . भावे क्त . 2 अभिलाषे इच्छायाम् नश् . ## पुश् अभिलप्यते मनःसंकल्पोऽनेन . 1 मनःसंकल्पावेदके अहमिदं करिष्ये इत्यादिरूपे वाक्ये काम्ये हि कामाभिलापसहितक्रुशजलतिलत्यागरूपः सङ्कल्पः कार्य इति प्राश् तश् प्रक्रमाधिकरणम् . 2 आत्मीयज्ञानाकारोल्लेखिवाक्ये च यथा भूतलं घटाभाववदिति ज्ञानावेदकं घटोनास्तीति वाक्यं यथा च अयं घट इति ज्ञानोत्तरमनुव्यवसायात्मकज्ञानस्यावेदकं घटमहं जानामीति वाक्यम् %% साश् दश् . kathane ca %% ÷àø såø . ## puø abhi + lå--घञ् . छेदने . ## पुश् अभि + लष(स)--घञ् . 1 इच्छायां, 2 लोभे च . अभेरिच्छाद्योतकत्वात् तदुपसृष्टलसेरिच्छार्थत्वम् . %% इति रघुः मानुषामनुजव्याघ्र! साभिलाषाः सुतान् प्रति देवीमाश् . %% शकुश् . ## त्रिश् अभि + लष--ण्वुल् . 1 अभिलाषयुक्ते . ## त्रिश् अभि + लष--णिनि स्त्रियां ङीप् . अभिलाषशीले %% %% इति च रघुः %% शकुश् . ## त्रिश् अभि + लष--उकञ् . अभिलाषशीले, %% किराश् . ## मश् अभिरानुकूल्ये अनुकूलं वदनं कथनम् . 1 आनुकूल्यार्थकथने अभिवादने . वदनस्य मुखस्याभिमुख्यम् अव्ययीश् . 2 मुखस्याभिमुख्ये अव्यश् . ## नश् अभितः सर्वतोऽभिमुखे वा वन्दनम् . 1 सर्वतोनतिकरणे 2 अभिमुखप्रणामे च . %% रामाश् . ## त्रिश् अभिमतं श्रेष्ठं वयोऽस्य प्राश् बश् . प्रकृष्टवयस्के %% ऋश् 10, 160, 1 . ## त्रिश् आभिमुख्येन वर्तते अभि + वृत--णिनि स्त्रियां ङीप् . 1 अभिमुखे वर्तमाने %% रामाश् . ## त्रिश् अभितोवर्षकः . 1 सर्वतोवर्षणकर्तरि . ## नश् अभितोवर्षणम् . सर्वतोवर्षणे . ## अभितोर्वर्षति अभि + वृष--णिनि स्त्रियां ङीप् . सर्वतोवर्षके . ## त्रिश् आभिमुख्येन वाति गच्छति वा--शतृ स्त्रियां ङीप् . 1 अनुचरे, 2 %% शतश् ब्राश् . ## पुश् अभि + चुश् वद--भावे अच् . 1 अभितः प्रणामे%% इति %% इति च मनुः ## त्रिश् अभि + चुश् वद--ण्वुल् . 1 आभिमुख्येन नतिकारके . आयुष्मान् भव सौम्येति वाच्योविप्रोऽभिवादकः (ने) मनुः . @<[Page 299b]>@ ## नश् अभिमुखीकरणाय वादनं वदनम् cu0--वदल्युट्, अभिमुखं वाद्यते आशीरनेन वद--णिच्--ल्युट् वा . 1 नामग्रहणपूर्बकनतौ 2 पादग्रहणेन वाचा वा नतौ . तत् प्रकारो यथा %<ऊर्ध्वं प्राणाह्युत्क्रामन्ति यूनः स्थविर आयति . प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते .. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः . चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् .. अभिवादात् परं विप्रो ज्यायांसमभिवादयन् . असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् .. नामधेयस्य ये केचिदभिवादं न जानते . तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैवच .. भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने . नाम्नां स्वरूपभावोहि भोमाव ऋषिभिः स्मृतः .. आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादकः (ने) . अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्बाक्षरप्लुतः .. यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् .. नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः .. ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् . वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च .. अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् . भोभवत्पूर्बकं त्वेनमभिभाषेत धर्मवित् .. परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः . तां ब्रूयाद्भवतीत्येवं सुभगे! भगिनीति च .. मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् . असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः .. मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा . संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया .. भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि . विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषितः .. पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्यपि मातृवद्वृत्तिमातिष्ठेत् माता ताभ्यां गरीयसी .. दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् . त्र्यब्दपूर्बं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु .. ब्राह्मणं दशवर्षन्तु शतवर्षन्तु भूमिपम् . पितापुत्त्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता .. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी . एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् .. पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च . यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः .. चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः . स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च .. तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ . राजस्नातकयोश्चैव स्नातको नृपमानभाक्>% इति मनुः %% विष्णुः . %% गौतश् . अनभिवाद्याश्च %% बौधायनः . %% लघुहारीतः . अन्यत्रापि . %% च . ## त्रिश् अभिवादयितुमर्हः यत् . 1 अभिबादनार्हे अभिवाद्याश्चाभिवादनशब्दे उक्ताः . %% मनुः . ल्युप् . 2 अभिप्रणम्येत्यर्थे अव्यश् . ## त्रिश् अभि + वन--संभक्तौ कर्मणि ण्यत् . संभजनीये . %% श्रुतिः . ## अव्यश् वासस उपरि अव्ययीश् . परिहितवस्त्रस्योपरिभाने स वा अभिवासः संनह्यति शतश् ब्राश् . %% भाश् . ## अभि + वह--ण्यत् . 1 अभिती वहनीये . भावे ण्यत् . 2 वहने नश् %% इति अनुः . ## पुश् अभितो विधिर्व्याप्तिः . 1 व्याप्तौ, मय्यादायां हि अवघिभूतं विहाय तत्तत्कार्यान्वयः अभिविधौ तु अवघि सहिते कार्यान्वय इति तस्य व्यापकता अतएवोक्तम् मर्यादाभिविधिसन्देहे कार्यान्वितत्वादभिविधेर्ग्रणमित्यभि युक्तैः . %<आङ् मर्यादाभिविध्योः>% पाश् . %% पाश् %% मुश् बोश् . ## पुश् परमात्मनि, %% इति छाश् उश् . एतस्य निरुक्तिः शाश् भाष्ये दर्शिता . प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इति अभिविमानः . अभिगतो वाऽयं प्रत्यगात्मत्वात्, विमानश्च मानवियोगादित्यर्भिविमानः . अभिविमीते वा सर्वं जगत्कारणत्वादित्यभिविमानः इति . ## स्त्री अभि + वृत्--क्तिन् . अभिगमने %% ताश् ब्राश् %% bhà0 ## त्रिश् अभि + वि + अन्ज--कर्मणि क्त . 1 अभिव्यक्तियुक्ते 2 सांख्यादिम--सिद्धार्विर्भावयुक्ते %% रघु0 ## स्त्री अभि + वि--अन्ज--क्तिन् . 1 प्रकाशे सूक्ष्मरूपेण स्थितस्य (कारणात्मना स्थितस्य) कारणस्य 2 कार्यरूपेणाविर्भावे . साङ्ख्यपातञ्जलादिमते हि उत्पत्तेः प्राक् कार्यं सत् कारणाव्यापारेण व्यर्ज्यते यथोक्तम् . सांख्यसूत्रे . %% . %% प्रश् भाश् .. %% सूश् .. नरशृङ्गतुल्यस्यासत उत्पादोऽपि न सम्भवतीत्यर्थः .. %% सूश् .. मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवं कार्याणामुपादानकारणं प्रति नियमोऽस्ति . स न सम्भवति उत्पत्तेः प्राक् कार्यासत्तायां हि न कोऽपि कारणे विशेषोऽस्ति येन कञ्चिदेवासन्तं जनयेन्नेतरमिति . विशेषाङ्गीकारे च भावत्वापत्तेर्गतमसत्तया . स एव च विशेषोऽस्माभिः कार्यस्यानागतावस्थेत्युच्यत इति . एतेन यद्वैशेषिकाः प्रागभावमेव कार्योत्पत्तिनियामकं कल्पयन्ति तदप्यपास्तम् . अभावकल्पनापेक्षया भावकल्प्यने लाघवात् . भावानां दृष्टचादन्यानपेक्षत्वाच्च . किञ्चाभावेषु स्वतो विशेषे भावत्वापत्तिः . प्रतियोगिविशेषश्च प्रतियोग्यसत्ताकाले नास्ति . अतोऽभावानामविशिष्टतया न कार्योत्पत्तौ नियामकत्वं युक्तमिति .. %<शक्तस्य शक्यकरणात्>% सूश् .. कार्यशक्तिमत्त्वमेवोपादानकारणत्वम् अन्यस्य दुर्वचत्वात् लाघवाच्च . सा शक्तिः कार्यस्यानागतावस्थैवेत्यतः शक्तस्य शक्यकार्यकरणान्नासत उत्पाद इत्यर्थः .. %% सूश् उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्च सत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः . कार्यस्यासत्त्वे हि सदसतोरभेदानुपपत्तिरिति . उत्पत्तेः प्राक् कार्याणां कारणाभेदे च श्रुतयः . तद्धेदं तर्ह्यव्याकृतमासीत् . सदेव सौम्येदमग्र आसीत् . आत्मैवेदंमग्र आसीत् . आप एवेदमग्र आसुरित्याद्याः .. %% सूश् .. मन्वेवं कार्यस्य नित्यत्वे सति भावरूपे कार्ये भावयोग उत्पत्तिवोगो न सम्भवति असतः सत्त्व एवोत्पत्तिव्यवहारादिति चेदित्यर्थः .. %% सूश् .. कार्योत्पत्तेर्व्यवहाराव्यवहारौ कार्याभिव्यक्तिनिमित्तकौ . अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यमावाच्चोत्पत्तिव्यवहाराभावः न त्यसतः सत्तयेत्यर्थः . अभिव्यक्तिश्च न ज्ञानं किन्तु वर्तमानावस्था . कारणव्यापारोऽपि कार्यस्य वर्तमानलक्षणपरिणाममेव जनयति . सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्रं लोकेऽपि दृश्यते . यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारेणाभिव्यक्तिमात्रं तिलस्थतैलस्य च निष्पीडनेन, धान्यस्थतण्डुलस्य चावघातेनेति . तदुक्तं वाशिष्ठे . %% .. एतेषामिवास्माकमप्यनागतावस्थायाः प्रागभावाख्याया अभिव्यक्तिहेतुत्वाच्चेति . नन्वतीतमप्यस्तीत्यत्र किंप्रमाणं? न ह्यनागतसत्तायामिव श्रुत्यादयोऽतीतसत्तायामपि स्फुटमुपलभ्यन्त इति . मैवम् . योगिप्रत्यक्षत्वान्यथानुपपत्त्यानागतातीतयोरुभयोरेव सत्त्वसिद्धेः प्रत्यक्षसामान्ये विषयस्य हेतुत्वात् . अन्यथा वर्तमानस्यापि प्रत्यक्षेणासिद्ध्यापत्तेः तस्माद्धियामौत्सर्गिकप्रामाण्येनासति बाधके योगिप्रत्यक्षेणातीतमप्यस्तीति सिद्ध्यति योगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकं प्रमाणं योगवार्तिके प्रपञ्चितमिति . नन्वभिव्यक्तिरपि पूर्बं सती वाऽसती वा . आद्ये कारणव्यापारात् प्रागपि कार्यस्यामिव्यक्त्या स्वकार्यजनकत्वापत्तिः कारणव्यापारश्च विफलः . अन्त्ये चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिः असत्या एवाभिव्यक्तेरभिव्यक्त्यङ्गीकारादिति अत्रोच्यते . कारणव्यपारात् प्राक् सर्वकार्याणां सदासत्त्वाभ्युपगमेनोक्तविकल्पानवकाशाद्वटवत् तदभिव्यक्तेरपि वर्तमानावस्थया प्रागसत्त्वेन तदसत्तानिवृत्त्यर्थं कारणव्यापारापेक्षणात् . अनागतावस्थया च सत्कार्यसिद्धान्तस्याक्षतेः . नन्वेकदा सदसत्त्वयोर्विरोध इति चेत् . प्रकारभेदस्योक्तत्वात् . नन्वेवमपि प्रागभावामङ्गीकारेण प्रागसत्त्वमेब कार्याणां दुर्वचमिति . मैवम् . अवस्थानामेव परस्पराभावरूपत्वादिति .. ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तेरप्यभिव्यक्तिरेष्टव्येत्यत आह . %% सूश् .. पारम्पर्यतः परम्परारूपेणेवाभिव्यक्तेरनुधावनं कर्तव्यम् वीजाङ्कुरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः . वीजाङ्कुराभ्यां चात्रायमेव विशेषो यद्वीजाङ्कुरस्थले क्रमिकपरम्परयानवस्था, आभिव्यक्तौ चैककालीनपरम्परयेति . प्रामाणिकृत्वन्तु तुल्यमेवेति . सर्वकार्याणां स्वरूपतो नित्यत्वमवस्थाभिर्विनाशित्वं चेति पातञ्जलभाष्ये वदद्भिर्व्यासदेवैरपीयमनवस्था प्रामाणिकत्वेन स्वीकृतेति . %% सूश् .. यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभिरसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्तेरप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात् . अत उत्पत्ताविवाभिव्यक्तावपि नानवस्थादोष इत्यर्थः . अथैवमभिव्यक्तेरभिव्यक्त्यनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सत्त्वानुपपत्त्या सत्कार्यवादक्षतिरिति चेन्न . अस्मिन् पक्षे सत एवाभिव्यक्तिरित्येव सत्कार्यसिद्धान्त इत्याशयात् . अभिव्यक्तेश्चाभिव्यक्त्यभावेन तस्याः प्रागसत्त्वेऽपि नासत्कार्यवादत्वापत्तिः . नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतां किमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न . तद्धेदं तर्ह्यव्याकृतमासीदित्यादि श्रुतिभिरव्यक्तावस्थायाः सतामेव कार्याणां सिद्धेः तथाप्यभिव्यक्तेः प्रागभावादिस्वीकारापत्तिरिति चेन्न . तिसृणामनागताद्यवस्थानामन्योऽन्यस्याभावरूपतयोक्तत्वात् तादृशाभावनिवृत्तय एव च कारणव्यापारसाफल्यादिसम्भवात् . अयमेव हि सत्कार्यवादिनामसत्कार्यवादिभ्यो विशेषो यत् तैरुच्यमानौ प्रागभावध्वंसौ सत्कार्यवादिभिः कार्यस्यानागतातीतावस्थे भावरूपे प्रोच्येते . वर्तमानताख्या चाभिव्यक्त्यवस्था घटाद्व्यतिरिक्तेति धटादेरवस्थात्रयवत्त्वानुभवादिति . अन्यत् तु सर्वं समानम् . अतो नास्त्यस्मास्वधिकशङ्कावकाश इति सांश् प्रश् भाश् . %% वृश् भाश् . 3 अन्यथा स्थितस्य अन्यरूपेण प्रकाशे %% ÷àø såø . अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् अभिव्यज्यते किल प्रादेशपरिमाणः परमेश्वर उपासकानां कृते, प्रदेशेषु वा हृदयादिषु प्राणविढ्यास्थानेषु विशेषेणाभिव्यज्यते ततः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्योमन्यते इति भाश् . ## त्रिश् अभिव्यञ्जयति प्रकाशयति अभि + वि + अन्ज--णिच्--ण्वुल् . प्रकाशके आलङ्कारिकप्रसिद्धव्यञ्जनया वृत्त्या प्रकाशके च गुणाभिव्यञ्जकौ शब्दार्थो %% इति च साश् दश् . ## त्रिश् अभि + वि + आप--ण्वुल् . अभितोव्यापके सर्वावयवावच्छेदेन व्यापकेयथा वृक्षादेराकाशसंयोगः, कपि संयोगादिस्तु नैवं तस्य स्वाधिकुरणे वृक्ष एव मूलावच्छेदेनासंत्त्वात् . वैयाकरणोक्ते सर्बथा व्यापकतावति आधारभेदे %% सिश् कौश् . यथा सर्बस्मिन् ब्रह्मास्ति . ## स्त्री अभि + वि + आप--भावे क्तिन् . 1 अभितोव्याप्तौ सवांवयवावच्छेदेन व्याप्तौ . व्याप्तिशब्दे विस्तरः . ## त्रिश् अभि + वि + आप--कर्मणि ण्यत् . 1 सर्वावयवच्छेदेन 1 व्याप्ये . ल्यप् . 2 सर्वतो व्याप्येत्यर्थे अव्यश् . %% इति सुश्रुश् . ## पुश् अभि + वि + आ + हृ--घञ् . 1 प्रशस्तोक्तौ 2 अभितः कथने व्याङुपसर्गयुक्तस्य हरतेः कथनार्थत्वादभियोगात्तस्यैव सम्यक्त्वार्थता . अतएव %<ऋचं वा यजुर्वा साम वाऽभिव्याहरतीति>% शतश् ब्राश् %% मनौ च तथार्थे एव अभिव्याहरतेः प्रयोगः . समुपसर्गयोगे तु साहित्येऽस्य रूढिः . ## पुश् अभि + व्लगि--गतौ घञ् . अभिगमने यासां तिस्रः पञ्चाशतोभिव्लङ्गैरपायव ऋश् 1, 113, 4 . अभिव्लङ्गैरभिगमनैः व्लङ्गतिर्गतिकर्मेति भाश् . ## नश् आभिमुख्येन शंसनमाक्रोशवचनं वारोप्यापवादश्च . समक्षमाकोशरूपे पारुष्यकथने 1 अयं चौर इत्यादिना 2 मिथ्यापवादे च %<शतं ब्राह्मणमाक्रुश्ये>% त्युपक्रम्य पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने इति वाक्पारुष्ये अभिशंसनप्रयेगात्तयोस्तुल्यार्थत्वम् %% याश् व्याख्यायां स्वभार्याभिशंसनमिति विज्ञानेश्वरेणोक्तम् . 3 आभिमुख्येन कथनमात्रे च %<शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्याभिशंसने>% इति याज्ञश् . ## त्रिश् अभि + शन्स--णिनि . 1 समक्षमाक्रोशके 2 अपवादवाक्यप्रयोक्तरि च %% इति याश् . ## स्त्री अभि + शङ्क--भावे अ . 1 सर्वथा शङ्कने 2 संशये 3 भ्रमे च . %% किराश् %% मल्लिश् . संशयस्य स्थाणुर्वानरोवेति उभयकोटिज्ञानरूपत्वेऽपि तदीयायथार्थकोटिविषयत्वेन भ्रमस्य तदीयैकतरकोटिविषयकत्वात् तथात्वम् . अयञ्च मिथ्याभूतकोटिमेवावगाहते इति विशेषः . कर्तरि अच् . 2 सर्वतः शङ्किते त्रिश् . ## त्रिश् स्पभि + शङ्क--क्त . 1 सन्दिग्धे 2 भ्रान्ते च . ## त्रिश् अभि + शप--क्त . इदं तेऽनिष्टं भूयादित्येवं रूपस्य गुरुविप्राद्यभिशापस्य उद्देश्ये . %% इति षुराश् . ## त्रिश् आभिमुख्येन शब्दितः . 1 समक्षमाहूते 2 समक्षकथिते च . ## त्रिश् अभि + शन्स--क्विप् . अभिशंसनकर्तरि %% ऋश् 10, 164, 3 . ## त्रिश् अभि + शन्स--क्त . अयं परस्त्रियं गच्छतीत्यादिना मिथ्यावाक्येन मैथुनविषयकदोषारोपो यस्मिन् जने कृतः तस्मिन् . %% याश् . %% स्मृतिः . अभि + शस--बधे क्त . 3 हिंसिते 2 आक्रान्ते च त्रिश् . %<आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः>% मनुः . %% प्राश् तश् रघुश् . उभयतः भावे--क्त 4 आकोशे, 5 अपवादकथने 6 हिंसने 7 अभिशापे च नश् . %% ! भाश् शाश् पश् . ## त्रिश् अभिशस्ते अभिशापे भवः कन् . वैद्यकोक्ते अभिशापजज्वरादौ %% सुश्रुतः . ## स्त्री अभि + शन्स--क्तिन् . 1 अभिशापे %% ऋश् 1, 91, 15 . अभिशस्तेरभिशापरूपान्निन्दनात् भाश् . 2 अपवादे %% हश् वंश् . अभि + शस बधे भावे क्तिन् . 3 हिंसायां %% çø 3, 30, 1 . %% bhàø . शस्यते हिंस्यतेऽनेन करणे क्तिन् . 4 हिंसाहेतौ, %% çø 1, 71, 10 %% bhàø . आभिमुख्येन शस्तिर्याचनम् . 5 प्रार्थनायाम् . ## त्रिश् अभिशस्तिमर्हति यत् . 1 हिंसार्हे 2 आक्रोशार्हे च ## पुश् अभि + शप--घञ् वा दीर्घः . 1 मिथ्यापवादकथने 2 आरोपितदोषकथने 3 अनिष्टं ते भूयादित्याक्रोशे च %% हश् वंश् . ## त्रिश् शिरसोभिमुखमग्रं यस्य . 1 ऊर्ध मूलाघोग्रे %% गोश् . अभिशिरोग्राः ऊर्धमूलाधोग्राः संश् तश् रघुनन्दनः . ## पुश् अभिलक्ष्य शोकः . कञ्चिदभिलक्षीकृत्य कृते शोके . शुच--ल्युट् . अभिशोचनमप्यत्र नश् . ## पुश् अभि + श्रु--अप् वेदे घञ् . अभितः श्रवणे %<ऋतं दिवे तदवोचं पृथिव्यामभिश्रावाय>% श्रुतिः . ## त्रिश् अभितः श्वैत्यं शुद्धचारित्र्यादस्य . शुद्धचरिते %% भाश् द्रोश् pa0 ## पुश् अभि + सन्ज--घञ् . 1 पराभवे, 2 अक्रोशे, 3 शपथे, 4 व्यसने च %% रघुः %% कुमाश् %% %% %% इति च रघुः %% मल्लिश् . 5 आसक्तौ %% माघः 6 भूताद्यावेशे अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः माधवनिदानम् . ## पुश् अभि + सू--अप् . 1 यज्ञाङ्गस्नाने, 2 निष्पीडने, 3 सुरोत्पादनादिव्यापारे, 4 सोमलतापाने, 5 तत्कण्डने च %% कात्याश् 10, 1, 4 . %% इति कर्कश् . %<आप्यायनाभिषवाश्वदाभ्येषु च>% कात्याश् 7, 6, 28 . सर्वजित् महाव्रतः संवत्सरदीक्षः सप्ताहाभिषवस्तिस्र उपसदः कात्याश् %% कर्कश् . 6 स्नाने . %% किराश् . करणे अप् . 7 अङ्गुल्यामिति निरुश् सोमकण्डनसाधनत्वात् तथात्वम् . आधारे अप् . 8 यज्ञे . ## नश् अभि + सु--ल्युट् . अभिषवशब्दार्थे स्नानमात्रे %<शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जटाः>% किराश् करणे ल्युट् स्त्रियां ङीप् . अभिषवसाधने %<शूर्पं पवित्रं तुषा ऋजीषाभिषवनीरापः>% अथश् . ## त्रिश् अभितः सह्यः . 1 सोढुं शक्ये . ल्यप् . 2 प्रसह्येत्यर्थे अव्यश् %% . मनुः . ## त्रिश् अभि + सच--ण्वि--खार्थे णिच्--क्विप् वा . 1 आभिमुख्येन सम्बन्धुं समर्थे 2 अभिभावुके च %% ऋश् 6, 63, 9 . ## त्रिश् अभि + सह--ण्वि णिच्--क्विप् वा षत्वम् वा दीर्घः . 1 शत्रुजयिनि 2 सहनशीले च . ## त्रिश् अभि + सिच--क्त . 1 कृताभिषेके राजादौ %% साश् दश् . %% पराश् . %% भाश् वश् पश् 2 स्नाते च . अभिषिक्तेन निर्वृत्तम् सङ्कलाश् अण् . आभिषिक्तः अभिषिक्तनिर्वृत्ते कूपे पुंश् . ## त्रिश् अभि + सु--क्त . 1 निष्पीडिते 2 कृताभिषवे सोमादौ च 3 काञ्जिके नश् . ## पुश् अभि + सिच--घञ् . 1 विधिना शान्त्यर्थं, सेचने, 2 अधिकारप्राप्त्यर्थं स्नाने, यथा %% रघुः . मन्त्रादिना शिरसि जलप्रक्षेपमात्रेण 3 मार्जने . 4 स्नानमात्रे च . %% कुमाश् . %% माघः %% . %% रतः तत्राभिषेकं कुर्बीत नागतीर्थे नराधिप . भाश् वश् पश् . 5 कर्मान्ते शान्त्यर्थं स्नाने च . सुरास्त्वामभिषिञ्चन्तु इत्यादिमन्त्रैर्स्नाने तच्च मत्कृततुलादानादिपड्वतौ 206 पृष्ठे दृश्यम् . 6 प्रतिष्ठादौ देवादेः स्नपने च . करणे घञ् . 7 जले . ## त्रिश् अभि + सिच--तृच् . अभिषेक्तरिस्त्रियां ङीप् . ## त्रिश् अभिषेक्तुमर्हति अभि + सिच--ण्यत् कुत्वम् . अभिषेकयोग्ये %% कात्याश् 20, 2, 17 %% कर्कश् . ## नश् अभि + सिच--भावे ल्युट् . अभिषेकशब्दार्थे अभिषेचने हितम् ठञ् . आभिषेचनिकम् . अभिषेक द्रव्यमन्त्रादौ त्रिश् . करणे ल्युट् . अभिषेकद्रव्ये नश् . ## त्रिश् अभि + सिच--कर्मणि अनीयर् . अभिअभिषेकार्हे %% शतश् ब्राश् . साध्वर्थेछ . 2 अभिषेकद्रव्ये त्रिश् %% कात्याश् 18, 6, 15, %% कर्कश् %% शतश् ब्राश् . ## नश् सह इनेन सेना तयाभिमुखं याति शत्रोः अभि + सेना + णिच्--ल्युट् षत्वम् . युद्धार्थं शत्रोरभिमुखं सेनया सह जिगीषोर्गमने . ## पुश् अभि + स्तन अप् षत्वम् . सिंहनादे %% çø 1, 8014, %% bhàø . ## त्रिश् अभि + यज--इष वाक्तिन् वेदे पृश् एकाश् . 1 अभियष्टव्ये %% यश् 20, 48 अभिष्टिमभिलाषं करोतीत्यभिष्टिकृत् मनोरथप्रदः इति वेददीश् . ## त्रिश् अभि + स्तु--क्त . 1 वर्णिते, 2 स्तुते, च . ## पुश् अभि + स्यन्द--भावे घञ् अप्राणि कर्तरि वा षत्वम् . 1 अतिवृत्तौ 2 स्रवणे 3 जलादिक्षरणे च . कर्तरि घञ् . 4 अधिके . %% कुमाश् . %% कौटिश् . आधारे घञ् . 5 नेत्ररोगहेतौ . %% . तस्मादंभिष्यन्दमुदीर्यामाणमुपाचदेदाशु हिताय धीमान् सुश्रुश् . उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च . स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च प्रसक्तसंरोदनशोककोपाच्छिरोभिघातादतिमद्यपानात् . तथा ऋतूनाञ्च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च . वाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः . स च चतुर्विधः यथा . वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः . प्रायेण जायते घोरः सर्व नेत्रामयाकरः . सुश्रुश् . ## नश् अभिष्यन्देन प्रधाननगरातिवृद्ध्या तदतिवाहेन कृतं नगरम् . शाखानगरे अमिष्यन्दरमणमित्यपि पाठः . रलणं रतिस्नानं 6 तश् . तत्रार्थे . ## त्रिश् अभिष्यन्दते अभि + स्यन्द--णिनि अप्राणिकर्तरि वा सत्वम् 1 सर्वतः स्रुते . %% सुश्रुश् . ## पुश् अभि + स्वन्ज--घञ् . 1 उत्कटरागे 2 अनात्मन्यहंबुद्धौ च %% गीता ## त्रिश् अभि + सम् + रभ--क्त . 1 क्रुद्धे . ## स्त्री अभि + सम् + वृत--क्तिन् . 1 व्यवहारे 2 अभिनिष्पन्ने च ## चश् अभितः संश्रयः . 1 सर्वत आश्रये %% रामाश् . ## अव्यश् संसारस्याभिमुख्यम् अव्ययीश् . संसाराभिमुख्ये . अभि + सम् + सृ--बीप्सायां णमुल् . अभिनावोप्साद्योतनात् न द्वित्वम् . अभिसंसारम् अभिगम्याभिगम्येत्यर्थे . %% शश् brà0 @<[Page 305a]>@ ## त्रिश् अभि + सम् + धा--कर्मणि कर्तरि वा क्त . 1 फलोद्देशेन कृते 2 अभिसन्धिविषयभूते 3 अभिसन्धिकर्तरि च %% रुचिस्तवः . ## पुश् अभिसन्ताप्यतेऽनेन अभि + सम् + तप--णिच्करणे अच् . 1 अभिशापे . तप--भावे घञ् . 2 अभितः सन्तापे . तप--आधारे . घञ् . 3 युद्धे . ## त्रिश् अभि + सम् + धा--क--स्वार्थे कन् . 1 परगुणासहनेन आक्षेपके, %% . %% कूल्लूश् . ## स्त्री अभि + सम् + धा--भावे अङ् . 1 अभिसन्धौ 2 फलोद्देशे 3 वञ्चने च . ## नश् अभि + सम् + धा--ल्युट् . 1 परवञ्चने . %% रघुः . %% कादश् 2 फलोद्देशे 3 अभिसन्धौ च . %% पुराश् . ## पुश् अभि + सम् + धा--भावे घञ् . 1 अभिसन्धौ फलाद्युदुशे . ल्यप् . 3 फलाद्युद्दिश्येत्यर्थे अव्यश् . %% गीता . ## पुश् अभि + सम् + वा--भावे कि . 1 फलाद्युदेशे . %% कुमाश् . %% रुचिस्तवः . ## त्रिश् अभिसन्धा जाताऽस्य तारश् इतव् . 1 जाताभिसन्धौ अभिसन्धिविषये . ## त्रिश् अभि + सम् + पद--क्तिन् . 1 अभितः सम्पत्तौ अन्यरूपस्यान्यथाभवने, %% कात्याश् 18, 6, 35 . आहवनीय एव चित्याभिसम्पत्ति श्रवणात् %% इतिश्रुतिः एकवारं चित्यस्योपरि निधानेनाहवनीयाग्नेरेव सर्वदा चित्यात्मकतासम्पन्ना कर्कश् . ## स्त्री अधिका सम्पद् प्राश् सश् . 1 अधिकसम्पत्तौ . अभिलक्ष्य संख्यां सम्पद् . तत्तत्संख्यादिसाम्येन सम्पन्नतायाम् %% शतश् ब्राश् . %% भाश् . सम्पदमभिलक्ष्य अव्ययीश् टच् समाश् . अमिसम्पदम् सम्पदमभिलक्ष्यीकृत्येत्यर्थे अव्यश् . ## पुश् अभि + सम् + पत--आधारे घञ् . 1 युद्धे . भावे घञ् . 2 पतने . करणे घञ् . 3 अभिशापे लोकप्रसिद्धिः . ## पुश् अभि + सम् + बन्ध--घञ् . 1 अभितः सम्बन्धे %% %% जैश् सूश् %% मनुः 2 वाक्यादौ आकाङ्क्षितपदान्वये च पदानामन्वयश्च पदार्थायन्वयोग्यत्वएव . ## त्रिश् अभितःसरति सृ + ट स्त्रियां ङीप् . 1 सहाये 2 अनुचरे . %% भाश् उश् पश् . %% माघः . ## नश् अभि + सृ--ल्युट् . 1 अभिगमने 2 नायकयोरेकतरेण रागेण सङ्केतस्थानगमने च . ## नश् अभि + सृज--भावे घञ् . 1 दाने 2 बधे 3 उत्सृष्टे च ## अव्यश् आभिमुख्ये अव्ययोश् . सायाह्नाभिमुख्ये . %<श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम्>% माघः . ## पुश् अभि + सृ--आधारादौ घञ् . 1 युद्धे, 2 साहाय्ये, 3 साघने 4 स्त्रियाः पुंसो वा संभोगार्थं निर्जनसङ्केतस्थानशमने च . %<आरब्धे रभसान्मया प्रियसखि! क्रीडाभिसारोत्सवे>% . अभिसारप्रकारश्च . %% . अवगुण्ठनसंवीता कुलजाऽभिसरेद्यदि . विचित्रोज्ज्वलवेशा तु वलन्नूपुरनिस्वना प्रमोदस्मेरवदना स्याद्वेश्याऽभिसरेद्यदि . मदस्खलितसंलापा विभ्रमीत्पुल्ललोचना . आविद्धगतिसञ्चारा स्वात् प्रेष्याऽभिसरेद्यदि .. क्षेत्र वाटी भग्नदेवालयो दूतीगृहं वनम् . मालयञ्ज श्मशानञ्च नद्यादीनां तटी तथा एवं कृताभिसाराणां पुश्चलीनां विनोदने, स्थानान्यष्टौ तथा ध्वान्तच्छन्नेषु क्वचिदाश्रये इति साश् दश् . कर्तरि घञ् अनुचरेपुश् %% भाश् बश् पश् . ## स्त्री अभिसरति अभिसारयति वा कान्तं सङ्केतस्थान अभि + सृ--णिच्--बा ण्वुल् . 1 %% साश् दश् उक्ते नायिकाभेदे %% कुमाश् %% रघुः . ## त्रिश् अभिसरति णिनि . 1 आभिमुख्येन गन्तरि 2 अनुचरे च स्त्रियां ङीप् . %<षष्ठ त्रिष्टुपे त्रैष्टुभपदा द्वौ तु जागतौ यस्याः सा जागते जगती, त्रैष्टुभे त्रिष्टुप् . वैराजौ जागतौ चाभिसारिणी>% अनुश् क्रश् उक्ते वैदिकच्छन्दोभेदे स्त्री यम्याः वैराजौ द्वौ पादौ द्वौ च पादौ जागतौ साऽभिसारिणीति तदर्थः . ## पुश् अभि + सृज--क्त . 1 दत्ते, 2 उत्सृष्टे, 3 त्यक्ते च ## नश् स्वृ--भावे--विच् स्वः अभितः स्वः स्वरणं शब्दो बा यस्य . अभितः स्वरयुक्तेस्तोत्रभेदे %% ऋश् 2, 21, 5 अभितः स्वः स्वरः शब्दनं वा यस्य तेन स्तोत्रेण bhàø . %% çø 8, 97, 12 %% bhàø . ## puø abhi + svç--ap . आभिमुख्येन प्रेरणे %% श्रुतिः . ## त्रिश् अभि + हन--क्त . 1 अभिवातसंयोगवति . %% शिक्षा . 2 ता डिते %% पुश् . 3 गुणिते च . %% लीलाश् . ## नश् अभि + हृ--ल्युट् . 1 आभिमुखाहरणे %% रघुः . 2 विवाहादौ यौतकदाने च . ## पुश् अभिहूयते अभि + ह्वे--अप् संप्रसारणञ्च . आभिमुख्येनाह्वाने हु--अप् . 2 सर्वतोहोमे . ## त्रिश् अभि + हस--यत् . उपहसनोये %% अथश् 6, 30, 2, ल्यप् . 2 उपहस्येत्यर्थे अव्यश् . ## पुश् अभि + हृ--घञ् . 1 अपचिकीर्षया अभिगम्याक्रमणे, 2 साक्षाच्चौर्ये, 3 अभियोगे, 4 कवचादिधारणे 5 संश्लेषणे 6 मेलने च . %% सांश् काश् . %% साश् कौश् . ## त्रिश् अभि + वा--क्त . 1 अभिधया वृत्त्या बोधिते 2 उक्ते . %% वाश् . अभिधानञ्च प्रायेण्ण तिङ् कृत्तद्धितसमासैः क्कचिदव्ययेन . तत्तद्गतसंख्याया अभिहितत्वे कर्तृकर्मणोरभिहितत्वमिति नैयायिकाः भवति च ग्रामं गच्छति चैत्रः ग्रामो गम्यते चैत्रेणेत्यादौ कर्तृकर्मगतसंख्याया आख्यातेनाभिधानमतस्तत्र प्रथमोपपत्तिः . तथाचास्व्यातार्थसंख्यावत्त्वेन कर्तृकर्मणोः अभिहितत्वम् . वैयाकरणमते कर्तृकर्मणोरेव आख्यातेनाभिधानमिति भेदः . %% पाश् अनभिहिते इत्यधिकाये कर्मादौ द्वितीयादि %% कुश् अस्य वच्यर्थकतया गौणे कर्मणि क्त . वचनोद्देश्यत्वेन तस्याः कर्मत्वादुक्तता . गौणकर्मणोऽप्रयोगे तु मुख्यकर्मणोवचनादेरुक्तता . %% भाश् उश् पश् . ## अभिहितानामन्वयः . अभिभावृत्त्या(शक्त्या)उप स्थापितानामर्थानां परस्परसंबन्धे . तथा हि अभिधावृत्त्या पदार्थबोधने द्विधा प्रकारः . अन्विताभिधानम् अभिहितान्वयश्च तत्र मोमांसका एवमाहुः %% . अभिहितान्वयवादिनस्तु नैयायिकादयस्तेषामयमाशयः . इतरान्वितपदार्थज्ञानोपस्थितौ पदार्थज्ञानं विशेष्यमिति तदुपस्थितौ पदार्थस्य विषयत्वात् विशिष्टज्ञानस्य विशेष्यविषयत्वनियमादिति तत्रैब शक्तिः कल्प्यते लाघवात् natva'nvayàü÷e'pi गौरबात् अस्तु वा प्रथममितरान्विते शक्ति ग्रहोऽग्रे तस्य त्यागः आकाङ्क्षायोग्यतादिलभ्यत्वप्रतिसन्धानात् अनन्यलभ्यस्यैव शब्दार्थत्वात् प्रथम गृहीतत्वमात्रस्याकिञ्चित्करत्वात् तथा च घटशक्तत्वेनज्ञातं पदं स्वार्थस्मरणद्वाराकाङ्क्षादिसहकारिवशात् समभिव्याहृतपदार्थेन सहस्वार्थस्यान्वयमनुभावयति स्वभावादित्यन्यथैवान्वयज्ञानोदयात् किं तत्र शक्त्या, अन्वयमात्रशक्तावपि अन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् तैरेव सहकारिभिरन्वयविशेषावगमसम्भवात् . क्रियाकारकपदयोः प्रत्येकमितरान्वितस्वार्थबोधकत्वेऽवान्तरवाक्यार्थद्वयबोधप्रसङ्गात् . न चैकमेव पदमन्विताभिधायकमितरत्तु अन्वयप्रतियोगिस्मारकमिति वाच्यम् अविशेषात् कस्याभिधायकत्वमित्यनिर्णयात् . किञ्च किमशक्ययोरेवान्वये शक्तिः? उत शक्ययोः? आद्ये यस्य कस्यापि अन्वयबोधकत्वापत्तेरतिप्रसङ्गः स्यात् तथा च शक्यान्वयाभिधायकत्वं वाच्यं एवं च शक्ये शक्यान्वये च द्विधा शक्तिः कल्पनीयेति गौरवम् . अथ अन्वयतात्पर्यकतया तत्प्रतिपादकं पदमित्युभयसस्मतम् तात्पर्यनिर्वाहिका च वृत्तिः सा च न गौणी न वा लक्षणेति अगत्या शक्तिः स्वीकार्योति चेत् वृत्तिं विनापि तात्पर्यनिर्वाहात् किं वृत्त्या, पदानामुक्तक्रमेणान्वयबोधकत्वसम्भवात् अन्यथा शक्त्यैव तात्पर्यनिर्वाहावश्यम्भावे लक्षणोच्छेदः स्यात् . अथ घटमानयेत्यादौ प्रत्येकमन्वये सत्येव विशेषान्वयसामान्ये जिज्ञासा भवति न च सामान्यानवगमे विशेषे सा स्थादित्यतस्तत्र शक्तिरिति चेन्न कारकेण क्रियायाः क्रियया च कारकस्य सामान्यत आक्षेपात् दृष्टे फले तदीयरसजिज्ञासावत् तदुपपत्तेः ततश्च पदार्थे एव शक्तिः न पदार्थान्वयांशे तस्मात् पदज्ञानं करणं पदार्थस्मरणं व्यापारः आकाङ्क्षादिसहकारात् स्मारितपदार्थान्वयानुभवः फलमिति . ## स्त्री अभि + ह्वे--क्तिन् . आभिमुख्येनाह्वाने . ## त्रिश् अभि + हृ--कर्मणि अति वेदे पृश् न गुणः . आभिमुख्येन ह्रियमाणे . %% çø 1, 128, 5 %% bhàø . ## त्रिश् अभि + ह्वृ--विच् . 1 कुटिलगन्तरि %% अथश् 6, 76, 3 अभि + ह्वृकर्मणि अप् . अभिह्वरः उपह्वरे गन्तव्यदेशादौ . ## त्रिश् ह्वृ कौटिल्ये कर्तरि अति पृश् . आभिमुख्येन कुटिलं kurbati %% çø 1, 189, 6, %% bhàø . ## स्त्री अभि + ह्वृ--क्तिच् वेदे पृश् . कुटिलस्वभावे . %<शतभुजिभिस्तमभिह्वुतेरघाते>% çø 1, 166, 8 %% bhàø . ## त्रिश् नास्ति भीर्यस्य . भयशून्ये . कप् . अभीकोऽप्यत्र ## त्रिश् अभि + कन् %% पाश् निश् . 1 कामयमाने %% माघः . 2 क्रूरे 3 उत्सुके च . आभिमुख्येन कायति प्रकाशते दीर्घः . 4 समीपे %% çø 1, 118, 5, %% bhàø . 4 abhi + इण + कक् . 5 अभिगते त्रिश् %% çø 7, 86, 1, %% bhàø . 6 kavau 7 स्वामिनि च त्रिश् . ## त्रिश् अभि + क्ष्णु--तेजने बाश् ड पृश् दीर्घः अभिगतः क्षणं बा पृश् . 1 सन्तते 2 भृशे च . 3 क्रियापौनःपुन्ये नश् . %% रामाश् . अभीक्ष्णस्य भावः ष्यञ् . आभीक्ष्ण्यम् सन्ततभावे %% पाश् %<आभीक्ष्णये>% इति सिश् कौश् . ## अव्यश् अभि + क्ष्णु--बाश् डमु पृश् दोर्घः . पौनःपुन्येस्वरादि . %% माघः . ## त्रिश् अभि + इण--क्त नश् तश् . 1 अभिगते . न भीतः विरोधे नश् तश् . 2 भीतभिन्ने उत्साहान्विते त्रिश् . ## स्त्री अभावे नश् तश् . 1 भयाभावे 2 तद्दानार्थायाम् अभयमुद्रायाञ्च . %% शिवध्यानम् . 6 तश् . 3 भीतिशून्ये त्रिश् . अभि + इणक्तिन् . abhigamane 4 %% iti çø 7, 21, 9 . %% bhàø . कर्मणि क्तिन् . 5 समीपे . ## त्रिश् अभि + पत--क्विप् दीर्घः . अभिगमनकर्तरि . अभीपतोवृष्टिभिस्तर्पयन्तम् çø 1, 164, 52, %% bhàø . ## त्रिश् अभि + आप + सन--क्त . 1 अभीष्टे अभिलषिते . ## त्रिश् अभि + आप + सन्--u . अभिलाषुके . ## त्रिश् विरोधे नश् तश् . 1 भयानकमिन्ने सौम्ये . ## पुश् अभि + मन--क्विप् वा दीर्घः . अभिमानशब्दार्थे ## पुश् अभिमुखीकृत्य ईरयति गाः अभि + ईरः अच् . गीपे जातिवाचकादन्तशब्दत्वेन ततः स्त्रियां ङीप् . ## त्रिश् नश् तश् . 1 भीरु(लु)भिन्ने युद्धादाबुत्साहान्वित . %% मनुः %% ऋश् 1, 87, 6 . 2 वटुकभैरवे पुश् %% वटुकस्तवः 7 तश् . युद्धस्थाने नश् . शतमूल्यां स्त्री असङ्कुचितपत्रत्वात्तथात्वम् . वा ऊङ् . अभीरूः शतमूल्याम् . %% सुश्रुतः . ## अभि + रु--बाश् उनन् दीर्घः . 1 अभिमुखे %% श्रुतिः . ## स्त्री न भीरूणि असंकुचितत्वात् पत्राण्यस्याः जातौ ङीप् . शतमूल्याम् . ## नश् अभि + ईर--अच् रस्य लः . 1 कष्टे 2 भयानके 3 तद्वति . tri0 ## पुश् अभि + लप--भावे षञ् दीर्घः . अभिमुखकथनरूपे शब्दे . %<आलापाश्च प्रलापाश्चाभीलापलपश्च ये>% अथश् 11, 8, 25 लप् लपनं भावे क्विप् ततोद्वन्द्वः . तेन लपनालापप्रलापाभीलापाश्चत्वार इह उक्ताः . अभीलापलप् इति शब्दकल्पनं भ्रमविजृम्भितम् . ## पुश् अभि + वृज--आधारे घञ् . अभिमुखसंघे %% अथश् 3, 5, 20 . ## पुश् अभिवर्तन्ते गच्छन्ति स्वर्गमनेन अभि + वृत--करणे घञ् . 1 ब्रह्मसामनि तच्च उदञ्चमृतीषाहमित्यस्यां योना वुत्पन्नं ब्राह्मणाच्छंसिनऋत्विगभेदस्य पृष्ठ्यस्त्रोत्रम् . %% ताश् ब्राश् . %% भाश् . तदभीवर्तस्याभीवर्तत्वमिति सांख्यायनसूश् . एतदभोवर्ताख्यं सान पूर्बस्मिन् पक्षसि विद्यमानानामाभिप्लविकानामह्नां स्वरसान्नां च माध्यन्दिने सवने यजमानान्वारब्धेन ब्रह्मणा पृष्ठस्त्रोत्रतया कर्तव्यं, तथा उत्तरस्मिन् पक्षसि %% त्येक एव प्रगाथः ब्रह्मसामाश्रयः कर्तव्यः . प्रत्यहं च तस्मिन् प्रगाथे अन्यदन्यत्साम ब्रह्मणा पृष्ठ्यस्त्रोत्रार्थं कर्तव्यम् इति ताश् ब्राश् भाश् . 2 संवत्सरे . %% यजुश् 14, 23 . अभिवर्त्यते आबर्त्यत इत्यभोवर्तः सामावृत्तिरूपः स विंशः स्तोमः यद्वा अभिवर्तयत्यावत्त यति सर्वाणि भूतानीत्यभीवर्तः सवत्सरः उपसर्गस्य घञ्यमनुष्ये बहुलमिति पाश् दीर्घः . द्वादशमाससप्तर्तुसंवत्सररूपविंशतिसङ्ख्यया सहितः सविंशः . य एष सविंशस्तोमः तमुपदधातीत्यर्थः %% श्रुतिः वेश् दीश् . 3 अभीवर्तेनेत्यादिके सूक्ते %% आश्वश् गृश् . 4 अभिवृत्तिसाधने havirbhede ca . %% çø 10, 174, 1 . ## puø abhi + a÷a--un pçø ata ittvam . 1 वाहौ %% निरुश् . 2 अश्वरज्जौ . %% ऋश् 1, 138, 12, . 3 किरणे %% माघः %% ऋश् 5, 44, 4, अभीशुभिः रश्मिभिः bhàø . 4 %% çø bhàø उक्तेः . ## पुश् अभीशवः किरणा बाहुल्येन सन्त्यस्य मतुप् . सूर्ये %% माघः . ## पुश् अभि + सन्ज--घञ् दीर्घः . अभिषङ्गशब्दार्थे . ## पुश् अभि + इष + कु . 1 किरणे (लागाम) इति ख्याते 2 प्रग्रहे, 3 कामे, 4 अनुरागे च . सर्वे कोषकारा मूर्ध न्यान्ततया पेठुः लोकवेदयोस्तु तालव्यान्तप्रयोगः मल्लिश् . ## त्रिश् अभि + इष--क्त . 1 वाञ्छिते, 2 दयिते, 3 हृद्ये च %% माघः . %<आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये>% वेश् साश् . ## त्रिश् भुज--कर्मणि क्त नश् तश् . 1 अभक्षिते अन्नादौ 2 अकृतभोगे पुण्यादौ च . %% पुराश् . भोगश्च भोजनीयद्रव्याहारः कर्मकृतसुखदुः स्वानुभवश्च .. भुक्तं भोजनं भावे क्त अर्शाश् अच् नश् तश् . 3 भुक्तवद्भिन्ने %% पाश् भाष्यम् . मुग्धबोधे तु कर्तरि क्त इत्युक्तम् . %% स्मृतिः %% वैद्यश् . ## नश् %% इति नारश् . %% वशिश् ज्येष्ठान्त्यघटिकार्धञ्च मूलादौ घटिकार्धकम् . तयोरन्तर्गता नाडी ह्यभुक्तमूलमुच्यते इति वृहश् पश् उक्ते ज्येष्ठामूलानक्षत्रयोराद्यन्तघटिकाविशेषे . @<[Page 309a]>@ ## त्रिश् न भुङ्क्ते भुज--क्विप् नश् तश् . अभक्षके . %% ऋश् 10, 95, 11 . ## त्रिश् न भूतः . भूतशब्दार्थभिन्ने . %% माघः . 2 मिध्याभूते 3 अविद्यमाने च ## पुश् अभूतस्य प्रकृतिरूपेणानाविर्भूतस्य तेन रूपेण भावः . यः कश्चित् पदार्थः येन रूपेण प्रागभूतस्तेन रूपेण तस्याविर्भावे . यथा मृत्तिका घटीभवति . %% पाश् %% वाश् . ## पुश् अभूतेऽसत्येऽभिनिवेशः . असत्ये सत्यत्वाभिमाने . ## स्त्री अभावे नश् तश् . 1 भवनाभावे %% शतश् ब्राश् . %% भाश् 3 सम्पत्त्यभावे %% भाश् शश् पश् . नश् बश् . भूतिशून्ये त्रिश् . ## पुश् विरोधे नश् तश् . 1 भूरिभिन्ने स्वल्पे . ## स्त्री नश् तश् . 1 अनाश्रमे अविषये %% माघः %% शकुश् %% नैषश् . %% इति शकुश् . अप्राशस्त्ये नश् तश् . अप्रशस्तभूमौ . नश् बश् . भूमिशून्ये त्रिश् . ## त्रिश् नश् तश् . 1 भूमिजभिन्ने आकाशजे जलादौ 2 अप्रशस्तभूमौ उत्पन्ने धान्यादौ च . %% सुश्रुतः . ## त्रिश् विरोधे नश् तश् . भूरिभिन्ने अल्पे . ## त्रिश् विरोधे नश् तश् . भूषितभिन्ने अपरिष्कृते ## त्रिश् न भृतः . 1 अप्राप्तवेतने . गोस्वाम्यनुमते भृत्यः %% मनुः 2 अपुष्टे च . ## त्रिश् नश् तश् . 1 भृशभिन्ने मन्दे अल्पेश् . ## पुश् अभावे नश् तश् . भेदाभावे ऐक्ये %% माघः %% पुराश् %% आलङ्कारिकाः %% इति सांख्यादयः . अभेदश्च भेदाभाव इति बहवः . तादात्म्यमिति तु साङ्ख्यादयः . तादात्म्यञ्च तत्सत्त्वनियतसत्ताकत्वं तेन गुणगुणिनोः क्रियाक्रियावतोरपि तादात्म्य गुणक्रिययोर्द्रव्यनियतसत्ताकत्वात् अतएव वेदान्तपरिभाषायोम सत्यैक्ये मिथोभेदस्त दात्म्यमित्युक्तं द्रव्यगुणयोर्मिथोभेदसत्त्वेऽपि तत्सत्त्वनियतसत्ताकत्वात् तथात्वम् . ## त्रिश् भेत्तुं शक्यते भिद--शक्यार्थे ण्यत् नश् तश् . 1 भेत्तुमशक्ये %% भाश् द्रोश् पश् . 2 हीरके नश् तस्य केनापि धातुना भेत्तुमशक्यत्वात् तथात्वम् . ## त्रिश् न भोक्तुमर्हम् स्मृत्यादिनिषिद्धत्वात् . अभक्ष्ये . तच्चाभक्ष्यशब्दे 274 पृष्ठे दर्शितम् . ## त्रिश् न भोक्ता स्त्रियां ङीप् . भोक्तृभिन्ने . ## पुश् अभावे नश् तश् . 1 भोगाभावे नश् बश् . 2 भोगशून्ये tri0 ## नश् अभावे नश् तश् . भोजनाभावे उपवामे %% %% इति च मनुः . भोजनाभावश्च भोजनविषयकनिवृत्तिरिति मीमांसकाः भोजनात्यन्ताभाव इति नैयायिकाः अत्यन्ताभवस्य क्षैमिकजन्यत्वाङ्गीकाराच्च कृतिसाध्यत्वमिति विवेकः . भोजनाभावश्च भोजने क्वचिद्रागाभावेन रोगेण वा, क्वचिच्च शास्त्रादितो भोजने बलवदनिष्टसाधनत्वज्ञानेन विरोधात् इष्टसाधनताज्ञानानुदयेन, यथा न कलञ्जं भक्षयेदित्यादौ . क्वचिच्च व्रतरूपे भोजनाभावे इष्टसाधनताज्ञानेन . स च भोजननिवृत्तिस्तदन्त्याभावो वेत्युक्तम् . विस्तरस्तु निषेधनिषेधविधिशब्दयोर्दृश्यः . %% इति वैद्यश् . नश् बश् . 2 भोजनशून्ये त्रिश् . ## त्रिश् न भोक्तु शक्यं निषिद्धत्वात् . अभक्ष्ये तत् स्वामिनि उपचारात् %% मनुः अभक्ष्यशब्दे 274 पृष्ठे विवरणम् . ## त्रिश् नश् भोज्यमन्नं यस्य स्मृतिनिषिद्धत्वात् . अभक्ष्यान्नस्वामिनि ते च अभक्ष्यशब्दे 274 पृष्ठे उक्ताः . %% मनुः . ## नश् भूमो भवम् नश् तश् . भौमभिन्ने नाभसजलादौ विररणं जलशब्दे %% इति पुरा0 ## त्रिश् अभि + अन्ज--क्त . 1 कृततैलाद्यभ्यङ्गे 2 अभितोलिप्ते च . ## त्रिश् अभिमुखमग्रं यस्य . आसन्ने निकटे . ## पुश् अभि + अन्ज--घञ् कुत्वम् . तैलादिमर्दने . %% %% इति चवैद्यकोक्ते 2 विशेषाभ्यङ्गे च . %% . %% इति च तिश् तश् स्मृतिः . %% कुमाश् . %% मनुः . %% . %<शिरःश्रवणपादेषु तं विशेषेण शोलयेत्>% वैद्यश् . ## नश् अभि + अन्ज--भावे ल्युट् . अभ्यङ्गशब्दार्थे %% मनुः . %% शुश् तश् प्रचेताः . करणे ल्युट् . 2 नेत्रादौ कज्वलादिदाने . 3 तत्साधने द्रव्ये . अभि + अन्ज--णिच् ल्युट् . अभ्यञ्जनसाधनव्यापारे %% मनुः . ## त्रिश् अभि + अन्ज--कर्मणि अनीयर् . 1 अनुलेप्ये चन्दनादौ 2 मर्दनीये तैलघृतादौ च %% दुर्गोत्सवपूजापद्धतिः . ## त्रिश् भृशमधिकः प्राश् सश् . उत्कृष्टतमे . %% इति वृश् उश् भाष्ये श्रेष्ठः प्रशस्मतमः अध्यधिकैति व्याख्यानात् तथात्वम् . %% गीता . 2 अधिकपरिमाणे %% %% इति . %% इति च मनुः . ## अव्यश् अध्वनोऽभिमुखम् अव्ययीश् अच्समाश् . मार्गाभिमुखे %% कात्याश् 24, 5, 35, %% कर्कः . %% %% तृतीयासप्तम्योर्बहुलम् पाश् वा नाम् ## पुश् स्मभि--अक्ष--अच् पृश् . तिलकल्के . (खलि) ## स्त्रीश् अभि + अनु + ज्ञा--अङ् . अनुज्ञायाम् इदं कुरु इत्यादिना प्रवर्तने %% कुमाश् %% रघुः . ## त्रिश् अभि + अनु + ज्ञा--क्त . इदं कुरु इत्याद्युक्त्वा नियोजिते आभिमुख्येनानुज्ञाते . ## नश् अभि + अनु + ज्ञा--भावे ल्युट् . 1 अनुज्ञायाम् इदं कुरु इत्याद्युक्त्या नियोजनभेदे . %% रामाश् . ## त्रिश् अभि + अनु + वच--क्त . 1 आभिमुख्येन अनूक्ते 2 प्रकाशिते च ## नश् अभिगतमन्तरम् . 1 अन्तराले, मध्यस्थाने . %% कुमाश् . %% %<शमीमिवाभ्यन्तरलीनपावकाम्>% इति च रघुः . %% मनुः . 2 उभयोर्मध्ये 3 अन्तःकरणे च . अभ्यन्तरे भवः अण् आभ्यन्तरम् . अन्तःकरणस्थे त्रिश् %<शौचन्तु द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा . मृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धिस्तथान्तरम् . अशौचाद्धि वरं वाह्यं तस्मादाभ्यन्तरं वरम्>% दक्षः . ## त्रिश् अभ्यन्तरे सर्वाभ्यन्तरे परमात्मनि आरमति कर्तरि घञ् . आत्मारामे आत्मज्ञे योगिनि आत्मनश्च %% इति गीतावाक्येन अन्तर्यामिब्राह्मणेन 120 पृष्ठे दर्शितेन च सर्वाभ्यन्तरवर्तित्वम् . ## नश् अभितः अमनम् अम--गत्यादौ मावे ल्युट् . 1 अभिगमने . चुश् अम--ल्युट् अमन्तत्वात् ह्रस्वः . 2 . रोगे, करणेल्युट् . 3 तत्साधने अहितसेवने च . ## त्रिश् उभि + चुश् + अम--कर्मणि क्त . 1 रुग्णे 2 पीडिते च . वा निश् . अभ्यान्तोऽप्यत्रैव %% भाश् द्रोश् पश् . ## अव्यश् अमित्रस्यामिमुख्यम् अव्ययीश् . अमित्रस्य शत्रोराभिमुख्ये . अमित्रमलंगामीत्यर्थे अलं गामीत्यधिकारे %% पाश् छ अभ्यमित्रीयः चात् खयतौ अभ्यमित्रीणः अभ्यमित्र्यः . सामर्थ्येन शत्रोरभिमुखगामिनि वीरे पुश् . %% %% इति च भट्टिः . ## त्रिश् अभि + चुश् + रोगे--अम--कर्तरि अमन्तत्वात् ह्रस्वः णिनि . 1 रोगयुक्ते 2 आभिमुख्येन पीडके . ## पुश् अभितः सर्वतः अयः निष्क्रमः इण--अच् . 1 अस्तमये %<आदित्याभ्ययेऽहुतायामपि>% कात्याश् 8, 9, 13 %% कर्कः . 2 अपगमे च %% कात्याश् 4, 15, 13 तमसोऽन्धकारस्याभ्ययेऽपगमे कर्कः . ## नश् अभि + अर्च--ल्युट् . 1 समन्तात्पूजने 2 आभिमुख्यार्थं पूजने च . नित्यं--स्नात्वा शुचिः कुर्यादित्युपक्रमे %% मनुः . भावे अ . अभ्यर्चाप्यत्र स्त्री . ## त्रिश् अभि + अर्च--कर्मणि ण्यत् . 1 अभितः पूजनीये %% पुश् . ल्यप् . 2 आभिमुख्येन पूजयित्वेत्यर्थे अव्यश् %% मनुः . ## त्रिश् अभि + अर्द--कर्मणि क्त आविदूर्थे इडभावे निश् नत्वम् . समीपे . %% साश् दश् . %% रघुः . %% प्रतप्तमभ्यर्णतया विवस्वता इति च माघः . ## स्त्री ऐ + अर्थ--भावे युच् . आभिमुस्त्येन प्रार्थने %% कुमाश् . भावे ल्युट् . तत्रैव नश् . ## त्रिश् अभि + अर्थ--गौणे कर्मणि अनीयर् . अभिमुखं याचनीये . ## त्रिश् अभि + अर्थ--गौणे कर्मणि क्त . 1 प्रार्थिते %% रघुः . गौणकर्माविवक्षायां मुख्ये क्त . 2 प्रार्थनाकर्मणि . ## त्रिश् अभि + अर्थ--ण्यत् . प्रार्थनीये . %% रघुः . ल्यप् . अभिमुखं याचयित्वेत्यर्थे अव्यश् . ## त्रिश् अभि + अर्द क्त . भृशपीडिते . ## स्त्री अभि + अर्ह--भावे युच् . 1 पूजायाम् 2 अभिभुखमर्चायाञ्च . भावे ल्युट् . तत्रैव नश् . ## त्रिश् अभि + अर्ह--अनीयर् . पूजनीये . %<शारङ्गो मन्दपालेन जगामाभ्यर्हणीयताम्>% मनुः . ## त्रिश् अभि + अर्ह--कर्मणि क्त . 1 पूज्ये 2 उचिते च . ## नश् अभि + अव + कृष--भावेल्युट् . शल्याद्युद्धारे . ## पुश् अभि + अव + स्कन्द--घञ् . 1 शत्रोराक्रमे, 2 निर्बलीकरणाय शत्रुभिः क्रियमाणे प्रहारे 3 अभ्यवसादने 4 प्रहारमात्रे, 5 आसादने, 6 प्रपाते च . ल्युटि अभ्यवस्कन्दनमप्यत्रार्थे नश् . ## नश् अभि + अव--हृ--ल्युट् . भोजने . ## पुश् अभि + अव + हृ--घञ् . भोजने . %% मनुः . ## त्रिश् अभि + अव + हृ--ल्युट् . भोक्तुंयोग्ये . %% विक्रश् . %% पाश् bha0 ## त्रिश् अभि + अव + हृ--क्त . भक्षिते . @<[Page 311b]>@ ## नश् अभि + अव + इण--ल्युट् . आभिमुख्येनापयाने %% शतश् ब्राश् . ## नश् अभि + अस--ल्युट् . 1 अभ्यासे 2 पौनःपुन्येनैकक्रियाक्ररणे 3 पुनःपुनरावर्तने %% रघुः . %% गीता %% रामाश् %% दक्षः . ## त्रिश् अभि + अस--आवश्यकार्थे अनीयर् . अवश्याभ्यासयोग्ये वेदादौ . ## त्रिश् अभि + असू--उपतापे कण्ड्वाश् यक् ण्वुल् . अत्यन्तासूयाकर्तरि सन्मार्गवर्तिनां गुणेषु दोषारोपके . %% गीता . ## स्त्री अभि + असू--उपतापे कण्ड्वादिश् यक् प्रत्ययान्तत्वात् a, स्त्रीत्वात् टाप् . गुणेषु दोषारोपणे . %% कुमाश् %% %<शक्राभ्यसूयाविनिवृत्तयेयः>% %% इति च रघुः . ## त्रिश् अभि + अस--क्त . पौनःपुन्येनैकजातीयाकिया कर्मणि पुनःपुनरावर्तिते . %<शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणामिति>% रघुः . 2 %% पाश् उक्तयोः कृतद्वित्वयोरुभयोः धातुभागयोः . %% %% पाश् . ## अव्यश् अभि + अस--ल्यप् . पुनःपुनरावर्त्येत्यर्थे . ## नश् अभि + आ + काङ्क्ष--भावे क्त . 1 मिथ्याभियोगे . (मिथ्यानालिश) कर्मणि क्त . 2 ईप्सिते त्रिश् . ## नश् अभि + आ + ख्या--ल्युट् . 1 भिथ्याभियोगे %<शतं मे धारयसीत्यादि>% मिथ्याभियोगे 2 मिथ्योद्भावने च . ## पुश् अभि + आ + गम + क्त . भिन्नग्नामीणे गृहं गतेऽतिथौ %% पुराश् . 2 सम्मुखागतमात्रे त्रिश् . %% माघः . ## आभिमुख्येनागम्यतेऽत्र अभि + आ + गम--अप् . 1 युद्धे . कर्मणि अप् . 2 अन्तिके . करणे अप् . 3 विरोधे . भावे अप् . 4 अभ्युत्थाने 5 अभिघाते 6 अभिमुखगमने %% रघुः . ## नश् अभि + à--गम--ल्युट् . 1 आभिमुख्ये नोद्गमने 2 अभ्युत्थाने च . ## पुश् अभ्यगारे तद्गतकर्मणि व्यापृतः ठन् . 1 गृहवृत्तिपुत्रादिपोषणेषु व्यापृते 2 तेनैव व्याकुले . ## पुश् आ + आ + हन--घञ् . 1 आघाते 2 ताडने च . करणे घञ् . 3 आघातोपदेशे . %% मनुः %% कुल्लूश् . ## त्रिश् अभि + आ + हन--ताच्छील्ये घिनुण् . हिंसाशीले . %% भट्टिः . ## पुश् अभि + आ + चर--घञ् . आभिमुख्येनाचरणे . %% अथश् 10, 3, 2 ## पुश् अभि + आ + ज्ञा--घञ् . अभिज्ञाने पूर्बज्ञातस्य तथात्वरूपेण ज्ञाने %% इति शतश् brà0 ## पुश् अभि + आ + तन--घञ् . अत्यन्तसन्ततौ . ## पुश् अभि + आ + अत + सातत्ये कर्तरि क्त वेदे निश् . 1 सर्वव्यापके परमेश्वरे . %% छाश् उपश् . %% भाश् . अभि + à--दा--क्त . 2 आभिमुख्येन गृहीते त्रिश् . ## नश् अभि + आ + दा--ल्युट् . 1 आभिमुख्येनादाने, 2 आरम्भे च . ## नश् अभित आधानम् . अभितोमन्त्रादिना वह्न्यादेराधाने %% शतश् ब्राश् . ## पुश् अभि + अम--क्त निश् . रोगयुक्ते निष्पीडिते अभ्यमितशब्दे 275 पृष्ठे विवरणम् . ## स्त्री अभि + à--पद--क्तिन् . अभिमुखागमने . ## अभि + आ + मृद--आधारे घञ् . 1 रणे . भावे घञ् . 2 निष्पीडने . ## त्रिश् अभि + आ + यम--कर्मणि बाश् senya . abhito niyantavye . %% çø 1, 34, 1, %% bhàø . ## puø abhi + à + rabha--घञ् मुम् . प्रथमारम्भे ## त्रिश् अभि + आ + रुह--क्त . भृशमारूढे वृद्धे %% शतश् ब्राश् . ## पुश् अभि + आ + रुह--घञ् . 1 अभिमुखारोहणे . आभिमुख्येनारोहति देवभावमनेन करणे घञ् . 2 मन्त्रजपभेदे %% इति वृश् भाश् . %<श्रेयान् वा एषोऽभ्यारोहाद्भवति>% शतश् ब्राश् . ## त्रिश् आभ + आ + रुह--अनीयर् . आभि मुख्येनारोहणीये . ण्यत् . अभ्यारोह्योऽप्यत्र . ## त्रिश् भि + आ + वृत--अच् . 1 पुनः पुनरावर्तमाने %% शतश् ब्राश् . भावे घञ् . 2 भृशमावृत्तौ पुश् . अभि + आ + वृत--णिच् कर्मणि अच् . 2 पुनः पुनरावर्तनीये स्तोत्रादीत्रिश् . %% शतश् ब्राश् . ## त्रिश् भृशमावर्तते अभि + आ + वृत--णिनि . 1 सन्तत वर्तमाने . 2 वेदप्रसिद्धे चयमानराजपुत्रे पुश् . %<शेषोऽभ्यावर्तिने चायमानाय शिक्षन्>% çø 6, 27, 5 . %% çø 6, 27, 8 . ## puø abhi + à + वृत--उपसृष्टत्वात् कर्मणि क्त . आभिमुख्येन आनीते होमशेषद्रव्ये . %% यश् 1, 5 8 . %% वेश् दीश् 3 पुनःपुनरभ्यस्ते त्रिश् . ## स्त्री अभि + आ + वृत--क्तिन् . पौनःपुन्येनाभ्यासे %% पाश् . %% माघः . ## पुश् आभिमुख्येनाश्यते व्याप्यतेऽनेन अशू--व्याप्तौ करणे घञ् . निकटे . निकटस्थस्याभिमुखव्यापनात्तथात्वम् . 2 क्षिप्रे तस्याव्यवहितकालेन व्यापनात्तथात्वम् . %% छाश् उश् . %% भाश् %% . य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् छाश् उश् . ## पुश् आभिमुख्येनास्यते क्षिप्यते असु--क्षेपे कर्मणि घञ् . 1 निकटे . %% कुमाश् . अभेर्बीप्सार्थत्वे . 2 पुनःपुनरनुशीलने पौनःपुन्येन करणे . %% कुमाश् . अभ्यासयोगेन ततो मामिच्छाप्तु धनञ्जय! %% . %% 3 %% इति च गीता 4 वेदादेरावृत्तौ च अभ्यासश्च पञ्चधा . %% दक्षः . 4 ग्रन्थतात्पर्यज्ञापके पौनःपुन्येन कथनरूपे लिङ्गभेदे %% उक्तेः यथा च्छान्दोग्ये षष्ठप्रपाठके %% . %% पाश् . ## पुश् अभ्यासेन सततानुशीलनेन योगः . सततैकविषयचिन्तनेन जाते समाधौ . %% ! %% च गीता . ## नश् अभि + आ + सद--णिच् ल्युट् . 1 शस्त्राद्यैः शत्रोर्निर्बलताकरणे, 2 शत्रोः सम्मुखगमने 3 समीपस्थापने च . ## पुश् अभि + आ + हृ--घञ् . 1 अभिहारार्थे 2 समक्षहरणे 3 आभिमुख्येन आनयने च . %% शतश् brà0 ## त्रिश् अभि + आ + धा--कर्मणि क्त . 1 आभिमुख्येन मन्त्रादिना स्थापिते विधिना कृतसंस्कारे वह्नौ . ## त्रिश् आभिमुख्येनोक्तः . 1 सभक्षमुक्ते 2 प्रकाशिते च ## नश् अभि + उक्ष--सेचने ल्युट् . %% स्मृत्युक्ते अवतानपाणिना सेच्याभिमुख्येन, सेचने 2 सेचनमात्रे %% रघुः अभ्युक्षणं च स्नानकार्ये कात्याश् 22, 6, 14 . कर्तव्यमिति शेषः . अभ्युक्षणादि च द्रव्यादिसंस्कारविशेषः अभ्युक्षितद्रव्याणामेव यागाङ्गत्वात् . स च संस्कारः अदृष्टविशेषरूपः द्रव्यनिष्ठ इति मीमांसकाः तेषामयमाशयः . यो यद्गतफलार्थितया क्रियते स तन्निष्ठफलजनकव्यापारजनक इति नियमेन व्रीह्यादिगतावघातानुकूलशक्तिरूपफलार्थितथा क्रियमाणानां प्रोक्षणाभ्युक्षणादीनां स्वगतावघातादिरूपफलजनकव्यापारत्त्वम् तथा च प्रोक्षिता एव व्रीह्यादयोऽवघातादौ कल्पन्ते प्रोक्षणादिजन्यः कालान्तरभाव्यवघातजनकोव्यापारो व्रीह्यादिनिष्ठ एव कल्प्यते इति .. नैयायिकास्तु %% कुसुमाश् उक्तेः प्रोक्षणादिभिः संस्कारोऽदृष्टं पुंसएव पुंनिष्ठः एव स्वीक्रियते प्रतिव्रीह्यादि नानाशक्तिकल्पनापेक्षया एकस्यैवादृष्टस्यात्मनिष्ठस्य प्रोक्षणादिजन्यस्य लाघवेन कल्पनात् शास्त्रदेशितं फलमनुष्ठातरीतिन्थायेन क्रियाकर्तर्येव प्रधानकलवत्तत्तदवान्तरादृष्टस्यापि तत्रैव कल्पनौचित्यात् अन्यथा अन्यगतादृष्टेन अन्यगतप्रधानापूर्बजनने वैयधिकरण्यात् अतिप्रसङ्गः स्यात् व्रीह्यादेश्च सर्वपुरुषसाधारण्येनानिणमकत्वात् अन्यथा अकृतप्रोक्षणादिसंस्कारस्यापि पुंसः परकृतसंस्कारेण प्रधानापूर्बवत्त्वापत्तेः . यो यद्गतफलार्थितयेत्यादिनियमस्य शत्रुनिष्ठबधाद्युद्देशेन क्रियमाणे श्येनयागादौ व्यभिचारान्नार्थसाधकत्वं तत्र हि शत्रु गतबधफलाद्युद्देशेऽपि अभिचारिपुरुषगतस्यादृष्टविशेषस्य कल्पनावश्यम्भावात् अन्यथा तत्कर्तुः प्रायश्चित्तोपदेशस्यानर्थक्यापत्तेः अभिचारकर्मणश्च उपपातकमध्ये मन्वादिभिर्गणनात् तस्य पापजलकत्वसिद्धिरिति . ## त्रिश् अभि + उक्ष--क्त . कृताभ्युक्षणे यज्ञपात्रादौ ## त्रिश् अभि + उक्ष--अर्हार्थे ण्यत् . अभ्युक्षणार्हे . ल्यप् . अवतानपाणिना सिक्त्वेत्यर्थे अव्यश् %% कात्याश् 22, 6, 13 . तेनोदकेनात्मानं पूजनोपकरणञ्चाभ्युक्ष्येति तश् साश् . ## पुश् अ भि + उद + चि--अच् . 1 वृद्धौ . %% किराश् 2, 19 मल्लिनाथोक्तेः 2 लक्ष्म्यामपि . ## नश् अभि + उत्--स्था--ल्युट् . 1 आदरेणासनादित उत्थाने 2 गौरवेणोत्थानादिना 3 प्रत्युद्गमने, 4 उत्थानमात्रे, 5 उद्यमे, 6 उद्भवे च . %% रघुः %% गीता . ## त्रिश् अभि + उद् + स्था--णिनि . अभ्युत्थान कर्तरि स्त्रियां ङीप् . ## त्रिश् अभि + उद्--स्था--क्त . 1 कृताभ्युत्थामे अभिवादे सम्मानार्थमासनादित् उत्थिते . 2 अभिमुखेनोद्गते च %% रघुः! ## त्रिश् अभि + उद् + स्था--उपसृष्टत्वात् कर्मणि यत् . अभिवाद्ये यस्याभिवादनार्थमासनादित उत्थानं क्रियते तस्मिन् . %% कात्याश् 22, 5, 27 गुर्वादेरभ्युत्थेयस्यापि अभ्युत्थानमिति कर्कश् . ## नश् अभि + उत् + पत--ल्युट् . आभिमुख्येनोत्पतने %% रघुः . ## पुश् अभि + उत् + इण्--अच् . 1 अभीष्टकार्याणां प्रादुर्भावे, 2 वृद्धौ, %% रघुः . अभ्युदीयतेऽनेन करणे अच् . 3 आशास्यमानचूडादिसंस्कारे च . अत एव तदर्थकश्राद्धम् आभ्युदयिकमित्युच्यते . 4 अभ्युदयसाधने इष्टलाभे 5 वृद्धिनिमित्तके श्राद्धे च %% मनुः . %% कुल्लूश् . %% मनुः . भावे अच् . 6 उत्तरोत्तरोत्तरवृद्धौ %% शाश् भाश् %% भविश् पुश् . अभ्युदयः इष्टलाभादि प्रयोजनमस्य ठञ् . अभ्युदयनिमित्ते श्राद्धे . %% गोभिश् अभ्युदयः इष्टलाभः विवाहादि तदर्थं श्राद्धम् आभ्युयिकम् तच्च भूतभविष्यद्भेदेन द्विविधम् भूतं पुत्रजन्मादि भविष्यत् विवाहादि श्राश् तश् रघुनन्दनः . ## नश् अभ्युदयः इष्टलाभादि अर्थो निमित्तं यस्य . अभ्युदयनिमित्ते श्राद्धे %% मार्कश् पुश् . ## नश् अभि + उद् + आ + नी--ल्युट् . अग्नेरभिनुखानयने %% गोश् सूश् अभ्युदानयन् अग्नेरभिमुखमानयन् जपेदिति सश् तश् रघुनन्दनव्याख्यानात् तदुपसृष्टस्य नयतेः तथार्थत्वम् . ## नश् अभि + उद् + आ + हृ--ल्युट् . 1 अभिमुखकयने 2 आभिमुख्येनोर्धमुत्क्षेपणे च . ## त्रिश् अभितः सर्वतः उदितमुत्क्रान्तं प्रातर्विहितं कर्म यस्मात् . सूर्योदयकाले निद्रयाऽकृततत्कालकर्तव्ये 1 ब्रह्मचारिणि . %% मनुः . 2 अभितौदिते, 3 प्रकाशिते च त्रिश् %% मश् तश् पुराश् . ## त्रिश् अभि--उद् + ईर--क्त . अमिसुखमुक्ते . भावे क्त कथने नश् . ## पुश् अभि + उद् + गम--भावे अप् . 1 अभ्युत्थाने 2 उद्भवे च . ल्युट् . अभ्युद्गमनमप्यत्र नश् . ## त्रिश् अभि + उद् + यम--क्त . उढ्युक्ते %% रघुः . 1 अयाचितोपनीते फलादौ, %% मनुः . ## त्रिश् अभि + उद् + हृ--क्त . 1 अयाचितोपनीते 2 अभ्यर्थ्य दत्ते च %% शुश् तश् मनुवचनपाठः अभ्यर्थ्य दत्तमिति व्याख्यातं च रघुनन्दनेन . अभि + उद् + धृ--क्त . 3 आभिमुख्ये नोत्तोलनेन धृते . ## त्रिश् आभिमुख्येन उन्नतः . आभिमुख्येन उन्नते अत्यन्तोन्नते . %% कुमाश् . ## त्रिश् अभि + उप + गम--क्त . 1 स्वीकृते अङ्गीकृते . 2 समीपगते 3 अभिमुखमुपगते च . ## पुश् अभि + उप + गम--अप् . 1 स्वीकारे %% मनुः . 2 समीपगतौ च 1 %% सुश्रुतः . ## स्त्री अभि + उप + पद--क्तिन् . अनिष्टनिवारंणपूर्वकाभीष्टसम्पादनरूपे अनुग्रहे, %% %% %% इति च मनुः अभ्युपपूर्वपद्यतेः सान्त्वनानुग्रहार्थत्वेनैव %% कुश् प्रयोगः . 2 सान्त्वने च ## अव्यश् अभि + उप + पद--तुमुन् . सान्त्वयितुम् अनुग्रहीतुं वेत्यर्थे %% कुमाश् . ## त्रिश् अभि + उप + पद--क्त . अनुगृहीते . ## पुश् अभि + उप + इण्--अच् . 1 स्वीकारे 2 अधिकोपाये च . %% कुमाश् %% मनुः . ## त्रिश् अभि + उप + इण--क्त . 1 अभिमुखसमीपगते 2 अङ्गीकृते 3 अङ्गीकर्तरि च . ## त्रिश् अभि + उप + इण--कर्मणि क्यप् . अभिमुखं समीपगम्ये . ल्युप् . स्वीकृत्वेर्थे अव्यश् . %% नारश् . ## स्त्री अभ्युपेत्य अङ्गीकृत्य अशुश्रुषाऽसेवनम् . अङ्गीकृत्य पश्चात् दास्याकरणरूपे विवादभेदे %% नारश् . %<आज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न सम्पादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यमिति>% मिताक्षरा . ## स्त्री अभि + उप + इण--भावे क्यप् . सेवायाम् . ## त्रिश् अभि + वस--क्त . 1 अभिमुखमुषिते अभिमुखस्थिते सेवकादौ पुश् . ## पुश् अभित u(å)ष्यते अग्निना दह्यते अभि + ऊ (å)ष--बाश् कर्मणि क . 1 यवगोधूमादिचूर्णकृते (रोटि) प्रसिद्धे दग्धान्नभेदे . ऊष भावे कर्मणि वा घञ् . वह्निना ईषद्दग्धेऽन्ने हेमश् भावे घञ् . कलायादेरीषद्दहने अभि + उष--भावादौ घञ् . अभ्योषोऽप्यत्र अभ्यु(भ्यूभ्यो)षायहितं छ यतौ अभ्यू(भ्यु)(भ्यो)षीयम् अभ्यू(भ्यु)(भ्यो)ष्यञ्च . तत्रहिते गोधूमकलायादौ . अपूपादिगणपाठात् निश् अभ्येषशब्दोऽप्युक्तार्थे ततोऽपि छयतौ उक्तार्थे . ## अभि + ऊह--घञ् . स्वबुद्धिमात्रकल्पिते तर्के %% कठ उश् भाष्ये %% उक्तम् . ## त्रिश् अभितः ऊहनीयः . स्वबुद्ध्या तर्कणीये . ## त्रिश् अभितः उह्यः . 1 स्वबुद्धिमात्रेण तर्कणीये . ल्यप् . 2 अभितस्तर्कयित्वेत्यर्थे अव्यश् . ## अतौ भ्वादिश् परश् सकश् सेट् . अभ्रति आभ्रीत् आनभ्र अभ्रम् %% भट्टिः . ## नश् अभ्र--अच् . 1 मेघे 2 मुस्तके 3 आकाशे च अब्भ्रशब्देऽधिकं दृश्यम् . %% मनुः %% भट्टिः . %% रघुः कुर्वादिगणपाठात् तन्नामके ऋषिभेदे पुश् . तस्य अपत्यम् कुर्वादिश् ण्य . अभ्र्यः तदपत्ये पुंस्त्री . अभ्रमिवाचरति क्यङ् अभ्रायते . ## नश् पुश् अभ्र--क्वुन् . क्वचित् पुंस्त्वमप्यस्य . (आव)धातुभेदे एतच्च गौरीरजोजातं यथोक्तम् रस्वेश्वरदर्शने शिववाक्यम् . %% . जारिताभ्रस्यैव पारदमेलनद्वारा मृत्युनाशकत्वमतस्तज्जारणविधिर्दर्शितः श्चक्रदत्ते . %% इति . ## त्रिश् अभ्रं गगनं लेढि स्पृशति अभ्र + लिहखश् मुम् . गगनस्पर्शिनि अत्युच्चे %% रघुः %% भट्टिः . ## त्रिश् अभ्रं गगनं कषति पीडयति उच्चत्वात् अभ्र + कष--ख मुम् . अत्युच्चे . %<आदायाभ्रङ्कषं प्रायान्मलयं फलशालिनम्>% भट्टिः . @<[Page 315b]>@ ## त्रिश् अभ्रात् मेघात् जायते जन--विट् 5 तश् . मेघजाते यो अभ्रजा वातजा यश्च शुष्मोवनस्पतीन्त्सचतां पर्वतांश्च, अथश् 1, 12, 3 जन--ड . अभ्रजोऽप्युक्तार्थे tri0 ## पुश् 6 तश् 1 ऐरावते गजे . ## पुश् 6 तश् अच् समाश् . विमाने गगनमार्गे . ## पुश् अभ्रे गगने पिशाच इव . राहुग्रहे तस्य च्छ्वायात्मकत्वेन नीलवर्णतया पिशाचतुल्यत्वम् . ## पुश् भ्रमोभ्रमणं मिथ्याज्ञानञ्च अभावे नश् तश् . 1 भ्रमाभावे . नश् वश् . 2 भ्रान्तिशून्ये त्रिश् . ## स्त्री अभ्रमिव जटाया मांसमस्य गौश् ङीष् . जटामांस्याम् . ## स्त्री 6 तश् . मेघसमूहे . ## स्त्री 3 तश् ङीप् . 1 अल्पाम्रैर्लिप्तायां दिवि 2 अल्पमुस्तकेन लिप्तायां स्त्रियाञ्च . ## पुश् अभ्रैर्मेघेर्वृष्यते कर्मणि घञ् . 1 मेघैः सिच्यमाने %% ऋश् 9, 88, 6, अभ्रवर्षाः अभ्रैर्वृष्यमाणाः भाश् . भावे घज् . 2 मेघवर्षणे . ## स्त्री अभ्रेण शून्येन वाटो वेष्टनं यस्याः गौश् ङीष् . अम्रातकवृक्षे . तस्याः पत्रशून्यकाले शून्यावृतत्वेन प्रतीतेस्तथात्वम् . ## त्रिश् न भ्राजते भ्राज--अच् नश् तश् . 1 दीप्ति शीलभिन्ने 2 सामगानविशेषद्रष्टरि ऋषिभेदे पुश् . तेन दृष्टं साम अण् . आभ्राजं तद्दृष्टे सामभेदे नश् तच्च %% ताश् ब्राश् भाश् . तदपि ऊहगाने 6 प्रश् दर्शितम् . तस्य च पाठविनियोगः ताश् ब्राश् उक्तः यथा %% इति गबामयने विषुवन्नामाहे तत् पाठ्यम् . ## पुंस्त्री नास्ति भ्राता यस्य वेदे न कप् लोके तु कप् . भ्रातृशून्ये . %% ऋश् 1, 22, 3, कवभावे स्त्रियां ङीप् . %% गृश् . कपि तु अभ्रातृका तत्रार्थे %% मनुः . ## त्रिश् नास्ति भ्रातृव्यः शत्रुर्यस्य . शत्रुरहिते %% शतश् brà0 ## त्रिश् विरोधे नश् तश् . 1 भ्रान्तभिन्ने यथार्थज्ञानयुक्ते 2 भ्रमणशून्ये स्थिरे च . ## स्त्री अभावे नश् तश् . 1 मिथ्यानाभावे 2 भ्रमणाभावे च . नश् बश् . 3 मिथ्याज्ञानशून्ये 4 भ्रमणशून्ये च त्रिश् . ## पुश् अभ्रमेवावकाशः . इतरावरणशून्ये आकाशमात्रावकाशे . @<[Page 316a]>@ ## त्रिश् अभ्रावकाशोस्त्यस्य इनि . गगनमात्रावकाशवति निरावरणे . स्वार्थे कन् . तत्रैव %% मनुः . ## स्त्री अभ्रति मलं यस्मात् अभ्र गतौ अपादाने इन् . 1 नौकामलघर्षणार्थे काष्ठमये कुद्दाले 2 कुद्दालभात्रे च . खनति भेषजमित्युपक्रम्य ! %% अथश् 10, 4, 14 . वा ङीप् . अभ्रीत्यप्यत्र ## त्रिश् अभ्रं मेघोजातमस्य तारश् इतच् . जातमेघे अम्बरादौ %% रघुः . ## त्रिश् अभ्रे मेघे भवः घ . 1 मेघोद्भवे, 2 मुस्तकभवे, 3 गगनभवे च . व्यभ्रिया न द्युतयन्त्यो वृष्टयः ऋश् 2, 34, 2, . यदभ्रियां वाचमुदीरयन्ति çø 1, 168, 8, . ## puø भ्रेष--चलने घञ् नश् तश् . 1 न्याय्ये, उचिते . 2 चलनशून्ये त्रिश् . ## त्रिश् भू--प्राप्तौ क्कन् डिच्च नश् तश् . महति निरुश् . %% iti çø 1, 63, 1 . ## rãge curàø उभयश् सेट् अकश् पीडने सकश् . अमयतिने आमिमत् ta . %% éø 1086, 8 mà ca नः किञ्चनाममत् अथश् 6, 37, 3 . अमितःआन्तः घञादौ कृति अमः--आमः अमी--आमी . ## गतौ भोजने भ्वादिश् सकश् शब्दे च अकश् सेट् पश् . अमति आमीत् . %% 10, 86, 8 वेदे शपोलुकि ईट् . अमतः अमतिः अमनिसः . ## पुश् अम--रोगे घञ् . 1 रोगे अम--गतौ अच् . प्राणे सर्वदागतिमत्त्वातस्य तथात्वम् . बाग्वै सामैषा सा चामश्चेति वृश् उश् अमो नामासि अमा हि सर्वमिदम् छाश् उश् . अमः प्राणः भाश् . अमति सहगच्छति . सेवके %% इभेन यश् 13, 9 . %% वेदीश् 4 अपक्वफलादौ नश् शब्दरश् . प्राणहेतुत्वात् 5 बले %% ऋश् 1, 66, 4, अमं बलम् भाश् . ## अव्यश् चुश् अम--क्विप् स्वरादिश् . 1 अल्पे 2 शीघ्रतायाञ्च ## पुश् नास्ति मङ्गलं प्रयोजनं यतः . एरण्डवृक्षे . 6 वश् . कशलशून्ये त्रिश् . नश् तश् . मङ्गलभिन्ने . अमङ्गलञ्च मङ्गलविरोधिवस्तु . मङ्गलञ्च अभिप्रेतार्थसिद्धिर्मङ्गलमित्युक्त लक्षणं तद्विरोधि अनभिप्रेतार्थसिद्धिः . तथा च अनिष्ट दुःस्वावाप्तिरमङ्गलं मङ्गलस्य हेतोर्विनायकस्तवपाठादेर्मङ्गलत्ववत् अनिष्टप्राप्तिसाधनस्याप्यमङ्गलत्वम् . अमङ्गल साधनं च द्विविधं लौकिकमलौकिकञ्च . लौकिकमिष्टवियोगादि . अलौकिकन्तु अनिष्टसूचकत्वात् अनिष्टसाधनम् न तु कारकम् गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः इत्युक्तेः उत्पातेन ज्ञापिते चेति वार्तिकोक्तेश्च . अलौकिकमपि त्रिविधं भौमं दिव्यमान्तरिक्षञ्च . तानि च उत्पातशब्दे वक्ष्यन्ते . अमङ्गलसूचकानि लिङ्गानि च कानिचित् साधारणानि कानिचिच्चासाधारणानि नेत्रस्पन्दादीनि तत्र साधारणानि कतिचित् संगृह्य दर्श्यन्ते यथा भाश् भीश् पश् . %% इति असाधारणाणि अमङ्गलानि च दर्शितानि यधा %% इति ब्रह्मश् पुश् निश् निएवमन्यान्यपि साधारणासाघारणानि निमित्तानान्युन्नेयानि %% कुमा0 ## त्रिश् अमह्नलाय हितं यत् . अमङ्गलसाधने %% पुष्पदन्तः . ## त्रिश् नास्ति मण्डो भक्तावशिष्टं भूषा वा यस्य . 1 मण्डहीने भक्तादौ 2 भूषणहीने ca . @<[Page 318b]>@ ## puø ama--रागादौ अतच् . 1 मृत्यौ 2 काले 3 रोगे च . 4 रेणौ उज्ज्वलश् . मन--क्त नश् तश् . 5 सम्मतभिन्ने त्रिश् . यस्यामतं तस्य मतमिति श्रुतिः . 6 अज्ञाते च . ## पुश् अम--अति . 1 काले उणाश् . 2 चन्द्रे मेदिश् 3 रूपे स्त्री निरुश् वेदे तु रूपे एव अस्यप्रयोगः %% %% ऋश् 7, 38, 1, 2 अमतिं रूपमिति भाश् आबन्धुरेष्वमतिं दर्शता 1, 64, 9 . दुष्टे त्रिश् शब्दार्णश् . मननं मतिः अभावे नश् तश् . 4 ज्ञानाभावे यथास्वरूपाज्ञाने . %% मनुः कृच्छ्रांस्तु चतुरः कुर्याद्गोबधे बुद्धिपूर्बके अमत्या तु द्वयं कुर्यादिति स्मृतिः 5 अप्रशस्तबुद्धौ च स्त्री नश् बश् . 6 ज्ञानहीने त्रिश् . ## त्रिश् अमतिरप्रशस्ता बुद्धिः तया वनुते वन--क्विप् दीर्घः . अप्रशस्तबुद्धियुक्ते . %% çø 8, 19, 26 . %% bhàø . ## नश् अमत्यन्नमत्र अम--भोजने आधारे अत्रन् . 1 भोजनपात्रे . %% ऋश् 5, %<आसनं वसनं चैव शय्याऽमत्रं कमण्डलुः . आत्मनस्तु शुचीनि स्युर्न परेषां कदाचन>% स्मृतिः . अम--रोगे अत्रन् . 2 शत्रूणामभिभावके . %% çø 3, 36, 4 . %% bhàø ama--gatau kartari atran . 3 गमनशीले त्रिश् . स्वरिरमत्रो ववक्षे रणाय 1, 61, 9 . %% भाश् 4 बले च %%! 6, 24, 9 अमत्रं बलं तद्वन्! भाश् . ## त्रिश् नश् तश् . 1 मत्तभिन्ने मादकद्रव्यादिभिरविकृत चित्ते 2 सावधाने अप्रमत्ते च . ## युश् अभावे नश् तश् . 1 अन्यशुभद्वेषाभावे . नश् बश् . 2 अन्यद्वेषशून्ये त्रिश् . ## त्रिश् नास्ति कार्यक्षमं मनो यस्य . 1 कार्यक्षममनो हीने बालादौ %% छाश् उश् . 2 मनोवृत्तिहीने योगिनि च . सर्बथा मनःशून्ये 3 परात्मनि पुश् %% श्रुतिः . वा कप् . 4 अन्यमनस्के 5 स्नेहशून्ये 6 अनिगृहीतमनस्के च 6 योगग्रन्थभेदे पुश् . ## स्त्री अमति गच्छत्यत्र अम--अनि . पथि . ## पुश् अप्राशस्त्ये नश् तश् . 1 मनुष्योचितकर्तव्यशून्ये जातिमात्रमनुष्ये 2 मनुष्यभिन्ने गन्धर्वादौ च %% कात्याश् 1, 6, 17 . सहस्रसंवत्सरसत्रम् अमनुष्याणां मनुष्यभिन्नानां गन्धर्वादीनां सम्भवात् सहस्रायुष्यं भवति मनुष्याणां तु तदसम्भवात् कर्कश् . ## त्रिश् न मनोगतः . 1 अनभिप्रेते 2 मनसाऽचिन्तिते . ## त्रिश् न मनसा नीतः गृहीतः . 1 मनोवृत्त्या अगृहीते 2 अनभिप्रेते च ## पुश् गनसो योगः विषयेषु सावधानतया संयोजनम् अभावे नश् तश् . अवधानाभावे तत्त्वनिर्णायकमनोवृत्त्यभावे . नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् विरोधे नश् तश् . रम्यभिन्ने कुत्सिते . ## त्रिश् मन्तुर्मन्ता मन--तुन् नश् तश् . अज्ञातरि %% ऋश् 10, 22, 8 1 मन्तुरपराधः नश् वश् . 2 तच्छून्ये tri0 ## त्रिश् नास्ति मन्त्रः पाठ्यो यत्र कर्मणि . 1 मन्त्रशून्ये कर्मादौ %% मनुः नास्ति मन्त्रः मन्त्राध्ययनमस्य . 2 वेदपाठशून्ये %% %% इति च मनुः . वा कप् . अमन्त्रकोऽप्युभयत्र %% अमन्त्रकस्य शूद्रस्य विप्रोमन्त्रेण गृह्यते इति च स्मृतिः . ## त्रिश् विरोधे नश् तश् . 1 मन्दभिन्ने पटौ 2 उत्कृष्टे च . ## त्रिश् नास्ति ममेत्यभिमानः गेहादिषु यस्य . गृहपुत्रादिषु ममेत्यभिमानशून्ये %<शरणेष्वममश्चैव वृक्षमूलनिकेतमः>% मनुः . 2 जिनविशेषे पुश् . अममकारादयोऽत्र ## पुश् मृ--पचाद्यच् नश् तश् . बहुकालस्थायितया मृत्युहीने देवे, %% नैश् %% माघः . त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः मनुः अष्टशाब्दिकमध्ये 2 अमरसिंहनामके शाब्दिके, %% इति कविकश् . स च काण्डत्रययुक्तलिङ्गानुशासनकोषकर्ता विक्रमादित्यसभासदनवरत्नमध्येऽन्यमतमः %% शङ्कुः सुवाग् वररुचिर्मणिरंशुदत्तो जिष्णुस्त्रिलोचनहरी घटकर्पराख्यः . अन्येऽपि सन्ति कवयोऽमरसिंहपूर्वा यस्येह विक्रमनृपस्य सभासदोऽमी इति च ज्योतिर्विदाश् . 3 स्नुहीवृक्षे, स हि छिन्नोऽपि पुनःपुनः प्ररोहति, सहसा न म्रियते . 4 पारदे तस्य वह्न्यादी bahutàpana'pi न ध्वंसः . अपादाने वा अप् . तत्रैव तस्य सेवने हि मृत्यु राहित्यम् रसेश्वरदर्शनशब्दे वक्ष्यते . 5 अस्थिसमुच्चये च स हि बहुकालं भूमौ स्थितोपि न जीर्यति . सश् बश् 6 मरणशून्येत्रिश् . %% हितोश् %% मनुः ज्योतिषोक्ते 7 विवाहयोटकार्थे नक्षत्रगणभेदे %% कृत्यचिन्ताश् अधिकं गणशन्दे दृश्यम् . मरुत्वतीगर्भजाते 8 मरुद्गणभेदे पुश् . %% इत्यादि हरिवंश् 9 गुडूच्याम् 10 दूर्वायां 11 वारुणीवृक्षे 12 महानिलीवृक्षे 13 घृतकुमार्याम् 14 स्नुहीवृक्षे च स्त्री . एतासां छेदनेऽपि पुनः प्ररूढत्वात् यथायथं दूर्मरत्वाच्च तथात्वम् . न म्रियतेऽनया करणे अप् . 15 जरायौ स्त्री . तच्चर्मणा वेष्टनेनैव जठरानलदाहनिवारणात् मरणनिवारकत्वात् तथात्वम् . 16 नाभिनालायाम् राजनिश् 17 स्थूणायां गृहष्वं सनिवारककत्वात्तथा . अमराः सन्त्यस्याम् अर्श आश् अच् . 18 इन्द्रपुर्याममरावत्यां स्त्री ## पुश् अमरेण कृतः कोषः . अमरसिंहकृते लिङ्गानुशासनाख्ये त्रिकाण्डात्मके अभिधानभेदे . ## पुश् अमरः दुर्मर इव जायते जन--ड . दुष्खदिरे कालस्कन्दाख्ये खदिरभेदे दुर्मरत्वेन जातत्वात्तथात्वम् . ## पुश् नश् . अमराणां प्रियं दारु . देवदारुवृक्षे . ## पुश् अमरपूजकः द्विजः शाकश् तश् . देवले (पूजा रीति) ख्याते विप्रे . ## पुश् 60 तश् . देवराज इन्द्र अमरभर्त्रादयोऽप्यत्रार्थे ## पुश् अमरमविशीर्णं पुष्पं यस्य . 1 कल्पवृक्षे 2 इक्षुगन्धायां स्त्री . 3 काशतृणे पुश् रत्नमाश् . ## स्त्री अमरमविशीर्णं पुष्पमस्याः जातित्वात् ङीप् . अवाक्पुष्प्याम् . कप् अत इत्त्वम् . अमरपुष्पिकाप्यत्र . ## पुश् 6 तश् . 1 विष्णौ तस्य सर्वेश्वरत्वात्तथा . 2 शक्रे च ## नश् अमर इव शुद्धं रत्नम् . स्फटिके मणौ . ## पुश् 6 तश् टच् समाश् . देवराजे इन्द्रे . ## पुश् 6 तश् . 1 स्वर्गे . अमराणामिव लोको भुवनं यस्य . 2 प्राप्तदेवलोके धार्मिके त्रिश् . %% मनुः . ## स्त्री अमरा उच्छेदनेऽपि न म्रियमाणा वल्ली . आकाशवल्ल्याम् (आलकलता) अमरलतादयोऽप्यत्र . ## स्त्री 6 तश् . मन्दाकिन्यां गङ्गायाम् . ## स्त्री 6 तश् . अप्सरःसु %% माघः . ## पुश् 6 तश् . सुमेरौ . तत्स्थानञ्च . %% सिश् शिश् . अधिकं मेरुशब्दे भूगोलशब्दे च दृश्यम् . ## पुश् 6 तश् . देवराजे इन्द्रे अमराधीशादयोऽप्यत्र ## स्त्री 6 तश् . गङ्गायाम् . ## पुश् 6 तश् . स्वर्गे %% नैषश् . ## स्त्री अमराविद्यन्तेऽस्यां मतुप् मस्य व दीर्घः . इन्द्रनगर्याम् . सा च मेरुपर्बतोपरिस्था %% सिश् शिश् . एतद्वर्णनं भाश् सश् पश् 7 अध्याये काशीश् खश् 10 अध्याये च दृश्यम् . %% काश् प्रश् . ## त्रिश् मृ--बाश् इष्णुच् नश् तश् . मरणशीलभिन्ने %% çø 10, 94, 11 . ## puø अमरुशतकग्रन्थकारके कविभेदे %% इत्युद्भटः . ## पुश् 6 तश् . देवराजे इन्द्रे अमरेश्वरादयोऽप्युक्तार्थे %% साश् दश् . ## त्रिश् मृ--तच् नश् तश् . मरणधर्मशून्ये %% ऋश् 5, 33, 6, %% bhà0 ## त्रिश् मृतिमर्हति यत् नश् तश् . मरणशून्ये %% çø 1, 44, 1, %% bhàø %% रघुः . ## नश् अमर्त्यानां देवानां भुवनम् . स्वर्गो . ## त्रिश् नास्ति मर्यादा सीमा सम्मानो वा यत्र . 1 सीमारहिते 2 सम्मानरहिते च . ## पुश् मृप--क्षान्तौ घञ् विरोधे नश् तश् . क्षसाविरुद्धे फोपे . %% किराश् तानेव सामर्षतया निजघ्नुः रघुः हर्षामर्षभयोद्वेगैर्वियुक्तः स च मे प्रियः गीता . ## त्रिश् मृष--ल्यु नश् तश् . 1 असहने 2 क्रोधने, च . %% रघुः . अमर्षणोऽनयस्थायी विशालं कायलक्षणम् . अमर्षणः स्वयं जेतुमशक्तः क्षत्रियोरणे भाश् आश् पश् . भावे ल्युट् . क्रोधे नश् . ## त्रिश् मृष--क्त इट् गुणश्च नश् तश् . क्रुद्धे %% भाश् आदिपश् . ## त्रिश् मृष--णिनि नश् तश् . क्रुद्धे स्त्रियां ङीप् . ## नश् अम + कलच् . 1 सातलावृक्षे 2 अभ्रके च नास्तु मलं यस्य . 3 निर्मले, दोषरहिते त्रिश् %% माघः %% %% लीला0 ## पुश् अमलः रागादिदोषरहितत्वात् शुद्ध आत्माअन्तःकरणं यस्य . निवृत्तरागादौ योगिनि . ## पुश् अम--गतिरोगादौ असच् . 1 काले 2 रोगे 3 निर्बोधे च ## त्रिश् विरोधे नश् तश् . 1 मालिन्यशून्ये 2 निर्दोषे च कुलममलिनं नत्वेवाहं न च जीवितम् मालश् . ## त्रिश् विरोधे नश् तश् . चिक्वणभिन्ने रुक्षे . ## अव्यश् न + मा--का . 1 सहार्थे, अमेवानः सुहवाः ऋश् 2, 36, 3 . %% . अमावस्या . 2 निकटे च . न माति परिच्छिनत्ति क्षयोदयविशेषम् मा--क नश् तश् . सर्व कलाव्यापकतया स्थितायां चन्द्रस्य षोडश्यां 3 कलायाम् स्त्री %% इति स्कश् प्रभाश् खश् . व्याख्यात चैतत् कालमाधवीये %% इति . अधिकं तिथिशब्दे वक्ष्यते सूर्यकिरणासंपर्काददीप्तायां, 4 पञ्चदश्यां कलायाम् न मीयते दृश्यते विघुरत्र . 5 अमावस्यायां तिथौ च स्त्री . %% %% इति च प्राश् तश् पुराश् . %% इति सोमोश् . न मीयतेऽसौ मा--कर्मणि क्विप् . 6 आत्मनि पुश् . 7 मानशून्ये त्रिश् . 8 गृहे अव्यश् निरुश् . %% çø 2, 38, 6 . %% bhàø . amyate gamyate चन्द्रलोकात् अत्र अम--आधारे--घञ् वा ह्रस्वः . 9 ihaloke . %% çø 5, 50, 58 . %% bhàø . tatra यावत्सम्पातमुषित्वा %% श्रुतौ चन्द्रलोकादेव इह लोकागमनात्तथात्वम् . ## त्रिश् नास्ति मांसं यस्य . 1 दुर्बले . मांसहीनो हि दुर्बलः . ## पुश् अमा सह वसति त्यक् . मन्त्रिणि . तस्य दण्डनीतौ राजसहचरत्वात्तथात्वम् . %% भट्टिः . %% रघुः . %% इति मनुः %% माघः . अमात्यलक्षणमुक्तं हेमाश् विष्णुधश् पुश् . %% इति . ## पुश् नास्ति मात्रा परिच्छित्तिर्यस्य . 1 इयत्ताशून्ये परमात्मनि तुरीये ब्रह्मणि . वृहत्परिमाणकल्पनेन 2 परिच्छेदशून्ये गगनादौ च त्रिंश् . अमात्रं त्वा धिषणं तविषे çø 1, 102, 7, %% bhàø . ## स्त्री अभावे नश् तश् . आदराभावे नश् बश् . आदरशून्ये त्रिश् . ## नश् मानसे साधु न भवति मानस + यत् नश् तश् . मनः कष्टदायके दुःखे . ## स्त्री अमा सह सूर्येण माः मासो वा चन्द्रमा यस्यां गौराश् ङीष् . अमावस्यायाम् . ## त्रिश् नास्ति माया यस्य . 1 कषटशून्ये 2 अयविद्याशून्ये ब्रह्मणि नश् . मायोमानम् . 3 इयत्ताशून्ये त्रिश् . ## त्रिश् न मन्यतेऽमिमन्यते मन--णिनि नश् तश् . अभिमानशून्ये %% गीता . ## त्रिश् मृज--क्त विरोधे नश् तश् . अपरिष्कृते . ## स्त्री अमा सह वसतश्चन्द्रार्कौ यस्याम् अप् वञ् वा निश् गौराश् ङीष् . अमावास्यायाम् . ## अमा सह वसतश्चर्न्द्रार्कौ यस्याम् निश् . कृष्णपक्षीयपञ्चदशीतिथौ . तथा हि अधः प्रदेशवर्ती शीघ्रगामी चन्द्रः, ऊर्ध्वप्रदेशवर्ती मन्दगामी सूर्यः . तयोर्गतिविशेषात् यत्काले चन्द्रमण्डलमन्यूनमनतिरिक्तं सत् सूर्यमण्डलस्याधोभागे व्यवस्थितम् भवति तदा सूर्यरश्मिभिः साकल्येनाभिभूतत्वात् चन्द्रमण्डलमीषदपि न दृश्यते इति कृष्णपक्षे पञ्चदशकलाक्रियाकूटोपलक्षितःकालः अमावस्येति निष्कर्षः . %% गोभिश् %% मनुः . अमावास्यायांभवः वा क्वुन् अमावास्यकः अण् आमावस्यः . तत्रभवे त्रिश् . %% अथश् 36, 3 ## पुश् आयुपुत्रे ऋषिभेदे %% हश् बंश् . ## त्रिश् न मितः . 1 अपरिच्छिन्ने इयत्ताशून्ये %%? रामाश् . 2 अज्ञाते च . ## पुश् अमिता अपरिच्छिन्ना विक्रमास्त्रयः पादविक्षेपा अस्य, अमितः विक्रमः शौर्यमस्येति वा 1 विष्णौ . %% विश् सश् . बहुशौर्ये त्रिश् . ## पुश् अमितमश्नाति संहारममये अश--ल्यु . सर्वभक्षके परमेश्वरे . %% इति श्रुतेः %% इति शाश् सूत्राच्च तस्य सर्वभक्षकत्वम् . 2 विष्णौ च %% विष्णुसश् . ## त्रिश् अमितमोजो यस्य . अपरिच्छिन्न सामर्थ्ये प्रचुरबले . %% ऋश् 1, 11, 4 . %% मनुः . ## अमश् रोगे इत्र . रिपौ . %% तस्य मित्राण्यमित्रामित्रास्ते इति च माघः %% नैषश् %% मनुः . ## त्रिश् अमित्रं सहते बलाधिक्यात् अच् अण् वा . रिपुजयशीले बलिनि %<शासइत्था महां अस्यमित्र साहः>% . अथश् 1, 20, 4 . ## अव्यश् विरोधे नश् तश् . मिथ्याभिन्ने सत्ये %% रघुः . ## त्रिश् चुश् अम--रोगे ह्रस्वः इनि . रोगिणि . ## त्रिश् मि--क्षेपे बाश् कर्मणि नङ् नश् तश् . अक्षेपणीये अहिंस्ये %% çø 6, 19, 1 . %% bhàø . ## त्रिश् नश् तश् . संकीर्णभिन्ने पृथग्भूते . %% शतश् ब्राश् . ## त्रिश् नश् तश् . मिश्रितभिन्ने पृथग्भूते . ## नश् अम--भोगे कर्मणि इषन् . 1 लौकिकसुखे नास्ति मिषश्छलं यत्र . 2 व्याजशून्ये त्रिश् . ## त्रिश् मी--बधे कर्मणि क्त नश् तश् . अहिंसिते . %% çø 4, 51, 9, %% bhàø . ## triø ama--van निश् ईडागमः . 1 रोगे %% 9, 16 . अमीवाः व्याधीन् सुपांसुः वेश् dãø . %% çø 1, 35, 9 %% bhàø %% çø 10, 27, 7 %% bhàø . %%! çø 7, 55, 1 %% bhàø . 2 पापे, 3 दुःखे, च नश् . उज्ज्वलदत्तस्तु m㤠हिंसायां वन् मीवः उदरक्रमिरित्येवनिपातः न तु अमीवः इत्याह . ## त्रिश् अमीवं रोगं चातयति चत--याचने णिच्--ल्यु . रोगहिंसके %% ऋश् 1, 12, 7 अमीवानां हिंसकानां शत्रूणां रोगाणां वा चातनं घातकम् भाश् स्त्रियां गौश् ङीष् . आप इद्ध उ भेषजीरापो अमीवचातनीः çø 10, 137, 6 . ## triø adas + टेरकच् उत्त्वमत्वे . अदःशब्दार्थे %% %% च yà0 ## त्रिश् न मुक्तः विरोधे नश् तश् . मुक्तभिन्ने 1 बद्धे %% मनुः . 2 ससंसारबन्धयुक्ते च न मुच्यते सर्वदा योधैः . हातछुरी) . 3 छुरिकाभेदे na0 ## स्त्री अभावे नश् तश् . 1 मुक्त्यभावे मुक्तिर्मोचनं रज्ज्वादिबन्धननिवृत्तिः संसारबन्ध्निवृत्तिरूपोमोक्षश्च . नश् बश् 2 मुक्तिशून्ये त्रिश् . ## त्रिश् मुख्यम् विरोधे नश् तश् . मुख्यभिन्ने प्रधानभिन्ने गौणे . ## त्रिश् न मुग्धः 1 मुग्धभिन्ने . मुग्धः मोहान्वितः मनोहरश्च . 2 मुग्धावस्थातीतप्रौढायां स्त्रियां स्त्री . ## अव्यश् अमुष्मात् अदस + तसिल् उत्त्वभत्वे . 1 अमुष्मा दित्यर्थे 2 परलोकादित्यर्थे च इतआजातोऽमुतः कुतश्चित् çø 1, 179 4 . ## avyaø amuùmin adas tral uttvamattve . 1 अमुष्मिन्नित्यर्थे 2 परलोके इत्यर्थे च %% मनुः . ## नश् अमुत्र भवनम् भू--भावे क्यप् . परलोकभवने %% श्रुतिः . ## अव्यश् अमुना प्रकारेण थाल् . अमुनाप्रकारेणेत्यर्थे %% शतश् व्राश् . ## त्रिश् अमुमञ्चति अदस + अन्च क्विप् अद्र्या गमः उत्त्वमत्वे . 1 अदः शब्दार्थप्राप्ते 2 तत्पूजके च . शसादौ अमुद्रीचः . पूजार्थे अमुद्र्यञ्चः . स्त्रियां ङीप् . ## त्रिश् अमुमञ्चति अदस् अन्च--क्विप् गतौ न लोपः अद्र्यादेशः अद्रेरपि उत्त्वमत्वे . 1 अदः शब्दार्थं गते तत्पूजके च शसादौ अमुमु ईचः अमुमुञ्चः स्त्रियां ङीप् . ## अव्यश् अमुष्येव वति वेदे उत्त्वमत्वे . अमुष्येवेत्यर्थे %% कात्याश् 3, 2, 7 . ## नश् 6 तश् निश् अलुक् . प्रसिद्धकुले . मनोज्ञाश् वुञ् आमुष्यकुलकम् तद्भावे कौलीन्ये नश् . @<[Page 323a]>@ ## puø 6 तश् निश् अलुक् . प्रख्यातवंशे कुलीने तस्य भावः मनोज्ञाश् वुञ् आमुष्यकम् . कौलीन्ये नश् . ## पुश् अमुष्य अपत्यम् फ (फञ्) अलुक् . विख्यातकुलोत्पन्ने अपत्ये अमुष्यापत्ये च . ## त्रिश् अमुष्येव दर्शनमस्य अदस् + दृश--क्स आति ऊत्त्वमत्वे . अदःशब्दार्थसदृशे . कञ् . अमूदृशः क्विन् अमूदृक् कुत्वम् . उक्तार्थे . कञ् प्रत्यये स्त्रियां ङीप् %% नैश् . ## स्त्री अमूः मूच्छाभावः कुञ्जाश् अस्त्यर्थेरश् . मूढभिन्ने मोहशून्ये %% ऋश् 1 68 4, %% मूढशब्दस्य रूपमाह तत्र पृश् साधुत्वम् . ## त्रिश् नश् तश् . मूर्तभिन्ने अवयवशून्ये अपरिच्छिन्नपरि माणे %% भाषाश् %% सिश् मुक्ताश् तड्वीने गगनादौ . %% शतश् ब्राश् . ## पुश् 6 तश् . वैशेषिकोक्ते अमूर्ताकाशादेर्गुणविशेषे %% भाषाश् . ## त्रिश् नास्ति मूर्तिरस्य . 1 अवयवशून्ये गगनादौ 2 विष्णौ पुश् %% विष्णुसश् %% भाश् . ## त्रिश् नश् तश् . 1 मूर्तिमद्भिन्ने गगनादौ 2 विष्णौ पुश् %% विश् सश् . ## त्रिश् नास्ति मूलं यस्य . 1 आदिकारणशून्ये %% साश् सूश् . %% प्रश् भश् . इयं वा इदं जीवनं %% शतश् ब्राश् . मूलि च अमूलञ्चान्नाद्य प्रतिष्ठितम् शतश् ब्राश् . 2 मूलवृक्षादिशिफा तच्छून्ये त्रिश् मूलान्नञ . पाश् अजादि टाप् . सा च 3 अग्निशिस्वावृक्षे . कप् . अमूलकोऽत्युक्तार्थे मूलग्रन्थेषु--अदृष्टे च %% भूरिलोकप्रसिद्धिः . ## त्रिश् मृज--शोधालङ्कारयोः वेदे न षत्वम् नश् तश् . 1 अशोधिते अनिर्णिक्ते %% भश् ऋश् 9, 69, 5 लोके तु अमृष्टः . तत्रार्थे धातूनामनेकर्थत्वात् 2 अहिंसिते . %% çø 7, 37, 1 . %% bhàø . ## saø सादृश्ये नश् तश् . मृणालसदृशे वीरणमूले . ## त्रिश् न मृतः . 1 मरणशून्ये जीविते %% अमरः %% इति श्रुतिः मरणञ्चात्र %<आभूतसंप्लवस्थानममृतत्वं हि भाष्यते इति>% विष्णु पुश् उक्तम् महाकल्पावस्थायित्वं, देवानामपि तथैवामृतत्वम् %% ÷àø såø कार्यब्रह्मणा सह सर्वेषां लयाभिधानात् . न मृतं मरणं यस्मात् . 2 पीयूषे तत्सेवने हि अमृतत्वं भारतादौ प्रसिद्धम् . तच्च प्रथमं पृथूपदिष्टैर्दैर्वरिन्द्रं वत्सं कृत्वा गोरूपधरायाः पृथ्वा दुग्धम् पश्चाच्च दुर्वासःशापात् समुद्रमध्यं गतम् ततो देवासुरैः समुद्रे मथिते पुनरुत्पन्नमिति पौराणिकी कथानुसन्धेया %% किराश् न वै देवा अश्नन्ति पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति चाश् उश् . %% नैषधम् . 3 जले तस्य प्राणहेतुत्वात् अमृतत्वम् . %% इत्युपक्रम्य षोडशकलः सौम्य! पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो न पिबतो विच्छेत्स्यते छाश् उश् . जलपानाभावे प्राणविच्छेदौक्तेः तत्पाने च प्राणवृद्धेः जलस्य मरणाहेतुत्वम् . %% %% आपोशनमन्त्रः . 4 घृते तस्य, %<आयुर्वै घृत>% मित्युक्तेरायुर्जनकत्वात् मरणाहेतुत्वात्तथात्वम् . %% माघः . 5 पारदे तस्य च रसायनादिना पाने %% इत्युक्तेः बहुकालजीवनहेतुत्वात् तथात्वम् रसेश्वरनर्शने विवरणम् . 6 यज्ञशिष्टे द्रव्ये %% मित्युक्तेस्तथात्वम् . 7 अयाचिते वस्तुनि %% मनूक्तेस्तस्य मरणरूपापमानहेतुयाचनशून्यत्वात् तथात्वम् . %<ऋतामृताभ्यां जीवेत>% मनुः . 8 दुग्धे तस्य देहधारकत्वेन मरणाहेतुत्वात् तथात्वम् . 9 अन्ने %% मित्युक्तेस्तथात्वम् . न म्रियते क्षीयते . 10 स्वर्णे . %% याश् उक्तेस्तस्य वह्नौ बहुतापनेऽपि अक्षीणत्वात्तथात्वम् अतएव तस्य तैजसत्वं %% सिश् मुश् साधितम् . एवदभिप्रायेणैव अमृतं वै हिरण्यमित्युक्तमा शतश् ब्राश् . 11 भक्षणीयद्रव्यमात्रे, तस्यान्नवत्तथात्वम् 12 स्वादुद्रव्ये अमृततुल्यस्वादवत्त्वात् . 13 तत्साधने द्रव्येत्रिश् %<आदित्योवै देवमधु>% इत्यादि मधुविद्यायाम् %% छाश् उश् पञ्चकृत्वः पाठः . 14 हृद्ये अमृतवदाह्लादकत्वात् तथात्वम् 15 विषे 16 वत्सनाभे विषे तयोः वैद्यकोक्तदिशा शोधने अमरणहेतुत्वात्तथा . अतएव %% रघुः 17 मोक्षे %% इति श्रुतिः क्षयशून्यत्वात्तथा %% श्रुतिः %% अमरः . 18 अमृततुल्ये आनन्दकरत्वात्तथा . %% हितोश् . %<आप्यायितोऽसौ वचनामृतेन उद्भटः>% . अमृतमस्त्यस्य स्वामित्वेन भक्षकत्वेन वा अर्शश् अच् . 19 धन्वन्तरौ सहि समुद्रमथा नसमये अमृतं बिभ्रदुत्थितः इति पुराणे प्रसिद्धम् . 20 देवे तद्भक्षत्वेन तथात्वम् . देवानाञ्चामृतदर्शनेनैव तृप्तत्वम् %% छाश् उश् उक्तेः %% यश् 33, 40 अमृतं देवादिकमिति वेश् दीश् . न स्रियते स्म कर्तरि क्त . 21 वाराहीकन्देषु तस्य बहुच्छेदनेऽपि पुनःप्ररूढत्वात्तथा 22 वनमुद्गे च तस्य ओषधितया फलपाकान्तत्वेऽपि छिन्नप्ररूढत्वात्तथात्वम् . 23 शुडूच्याम् . 24 इन्द्रवारुण्यां 25 ज्योतिष्मन्याम् 26 गोरक्षदुग्धायाम् 27 अतिविषायां 28 रक्तत्रिवृति 29 दूर्वायाम् 30 आमलक्यां 31 हरीतक्यां 32 तुलस्यां 33 पिप्पल्यां 34 स्थूलमांसहरीतक्याञ्च स्त्री . एतासां यथायथं रोगनिवारकत्वेन तथात्वम् . अमृतेन सहोत्पन्नत्वात् अमृततुल्यास्वादवत्त्वाच्च 35 सुरायां स्त्री . 36 सूर्यरश्मिभेदे स्त्री %% मल्लिश् यादवः . तासाञ्चामृतस्य जलस्य दायित्वात्तथा . %% रघुः . 37 मरणशूग्ये विष्णौ पुश् %% विश् सश् . नास्ति मृतं मरणं यस्मात् . 38 अजरमरत्वप्रदे त्रिश् . %% यजुश् 19, 72, 73, 74, 75 . अमृतमजरा मृत्युप्रदत्वात् आनन्दकरम् अमृततुल्यम् वेश् दीश् नन्दा भौमार्कयोर्भद्रा शुक्रेन्द्वोश्च जया बुधे . शुभयोगा गुरौ रिक्ता पूर्णा मन्देऽमृताह्वया . %<आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः जया ज्ञोस्याद् गुरौ रिक्ता पूर्णार्के चामृता शुभेति>% इति ज्योतिषोक्ते 39 तिथिवारयोगरूपे योगभेदे %% राज माश् उक्ते आदित्यहस्ता गुरुपुष्ययुक्ता बुधानुराधा शनिरोहिणी च . सोमे च विष्णुः कुजरेवती च शुक्राश्विनी चामृतयोगवर्गाः . उक्ते च 40 वारनक्षत्रयोगजे योगभेदे %% ज्योतिश् . 41 ब्रह्मणि नश् . ## स्त्री यदि दशमं गुरु विहितं विशिखमितं सुक विहितम् . अमृतगतिः फणिकथिता दलयतिका नृप! कथिता इत्युक्तलक्षण छन्दोभेदे . ## पुश् अमृतं ब्रह्म गर्भेऽभ्यन्तरे यस्य . 1 जोवे तस्य ब्रह्मात्मकत्वात् ब्रह्मणा चान्तर्यामितया तदन्तःस्थितत्वात् तथात्वम् . %% अथश् 6, 46, 1 %% श्रुतेः सुषुप्त्यवस्थायां सकलानर्थानवभासनेन तच्छून्यतया जीवस्य ब्रह्मरूपापत्त्या तथात्वम् अधिकं सुषुप्तिशब्दे दृश्यम् अमृतस्य मोक्षस्य गभे आधारः . 2 ब्रैह्मणि ## स्त्री अमृतमिव स्वादुर्जटा यस्याः . जटामांस्याम् ## नश् अमृतस्यामरणस्य भावः त्व . 1 मोक्षे . %% श्रुतिः %% कश् उश् . अमृतत्वममरणधर्मत्वम् भाश् %% इति मनुः %<आभूतसंप्लवस्थानममृतत्वं हि भाष्यते>% इति विष्णुश् पुश् उक्ते 2 महाकल्पावस्थायित्वे च . ## स्त्री अमृतस्य सुधाया तुषारस्य तरङ्गिणी नदीव . ज्योत्स्नायाम् राजश् निश् . ## स्त्री नगणपयोधररुचिरा कुसुमविराजितसुकुरा . वसुलघुदीर्घयुगलका भवति सखेऽमृततिलका इत्युक्तलक्षणे दशाक्षरपादके वर्णवृत्तभेदे त्वरितगतिश्च नजनगैरित्युक्तत्वरितगतिलक्षणाक्रान्तत्वात् तस्या एव नामान्तरम् . ## पुश् अमृतमिबाप्यायिका दीधितिरस्य . चन्द्रे %% नैश् . ## पुश् अमृतमिवाप्याधिका द्युतिरस्य . चन्द्रे . ## स्त्री अमृतस्य धारा सन्ततिः . अमृतसन्ततौ . %% वृश् रश् उक्ते1 पदचतुरूर्धपदके 2 छन्दोभेदे . उपरिगतम् %% इत्याद्युक्तलक्षणम् 6 तश् . 2 सुधासन्ततौ च . ## पुश् उपनिषद्भेदे सा च कृष्णयजुर्वेदान्तर्गता उपनिषच्छब्दे विवरणम् . ## स्त्री अमृतस्य स्वादुरसस्य नालीव . कर्पूरनालिकाभेदे पक्वान्नभेदे शब्दश् रश् . ## पुश् अमृतं पाति रक्षति असुरेभ्यः पा--रक्षणे क . 1 विष्णौ सहि अमृतमन्थनसमये असुरैर्ह्रियमाणममृतं मोहिनीरूपं विधाय तान् वञ्चयित्वा देवेभ्योदानात् तत् पालकः इति भागवती कथा . %% इति विश् सश् . अमृतं पिबति पा पाने क . 2 देवे तद्दर्शनेन तृप्तत्वात्तत्पायित्वम् अमृतशब्दे दृश्यम् . 3 अमृततुल्यमध्वादिपातरि त्रिश् . %% माघः . ## पुश् अमृतस्य हिरण्यस्य पक्षः क्षयाकारित्वात् . 1 वह्नौ %% याश् उक्तेः सर्वदाहकस्यापि वह्ने र्न सुवर्णनाशकत्वमित्यतस्तस्य स्वर्णपक्षत्वम् . %% इति शतश् ब्राश् अमतं स्वर्णमिव पीतौ पक्षावस्य . 1 स्वर्णवर्णपक्षे श्येनभेदे %% शतश् ब्राश् . ## नश् अमृतमिव स्वादु फलम् . (नासपातीति) 1 यवनप्रसिद्धे रुचिफले अमृतफलं लघु वृष्यं सुस्वादु त्रीन्हरेद्दोषान् . देशेषु मुद्गलानां बहुलं तल्लभ्यते लैकैः भाश् प्रश् . 60 बश् . 2 आमलक्याम् 3 द्राक्षायाञ्च स्त्री 4 पटोले 5 पारावतवृक्षे च पुश् . ## पुश् अमृतस्य बन्धुः एकस्थानोत्पत्तिकत्वात् सहोदरः . 1 चन्द्रे तस्य अमृतमन्थनसमये समुद्रात् उत्पन्नत्वात् तथात्वम् . %% इति भाश् आश् पश् . अमृतस्य बन्धुरिव ग्राहकत्वात् . 2 देवमात्रे %% ऋश् 10, 72, 5, . ## स्त्री %% चक्रदत्तोक्ते घृतभेदे . ## पुश् अमृतं भुङ्क्ते दृष्ट्वा भोगतुल्यं तृप्तिमश्नुते भुजक्विप् 6 तश् . देवे %% छाश् उश् उक्तेः दर्शनमात्रेण भोजनतृप्तिमत्त्वात्तथात्वम् . अमृतम् अयाचितं यज्ञशिष्टान्नं वा भुङ्क्ते . 2 यज्ञशिष्टान्नभोक्तरि 3 अयाचितान्नभोक्तरि च त्रिश् . ## पुश् अमृताख्योयोगः . ज्योतिषोक्ते . तिथिवारादियोगभेदे स चामृतशब्दे उक्तः . ## पुश् अमृतं रस इव आस्वाद्यम् . 1 अमृतरूपे आस्वाद्ये %% कुमाश् . अमृतस्य रसः सारः . 2 सुधारसे %% माघः . अमृतं मोक्षः रस इव यस्य . 3 परमात्मनि %% श्रुतिः अमृतस्येव रस आस्वादोऽस्याः . 4 कपिलाद्राक्षायां (अन्दरसा) प्रसिद्धे 5 पक्वान्नभेदे च स्त्री . सा च %% इति भाश् प्रश् उक्ता . ## स्त्री अमृतालता . 1 गुडूच्याम् (अमरलता) इति 2 ख्यातायां लतायाञ्च . ## अमृतेनाप्यायितं वपुरस्य . 1 चन्द्रे स हि कृष्णपक्षे वह्न्यादिभिः कलानामेकैकशः भक्षणेऽपि पुनः यज्ञशिष्टरूपामृतेनाप्याय्यते . यथोक्तं कालमाधषीये सोमोत्पत्तिवाक्येन %% इति . यद्यपि ज्योतिषे कृष्णपक्षे सूर्यमण्डले प्रवेश एव उक्तस्तथापि तत्तद्दिवसे चन्द्रकलाभक्षणवत् वह्न्यादीनां तृप्तिरित्येतत्परत्वं सोमोत्पत्तिवाक्यस्य देवानाम् अस्मदादीनामिव भोजनस्यासिद्धेः तृप्तिमात्राधायकत्वेन तद्भोग्यत्वम् %% छाश् उश् उक्तेस्तथावगम्यते इत्यविरोधः . अनश्वरखरूपे विष्णौः %% विष्णुसश् . ## स्त्री अमृता वल्ली . गुडूच्याम् (गुलुञ्च) . ## त्रिश् अमृतमिव वाको वचनं यस्य . 1 अमृततुल्य वचने %% शतश् brà0 ## स्त्री अमृतैव सम्भवति सम् भू + अच् . गुडूच्याम् (गुलुञ्च) . ## नश् अमृतमिव स्वादु संयावम् . पक्वान्नभेदे . पचेत् घृतोत्तमे तप्ते न्यसेत् पक्वं नवे घटे . ततो मरिचचूर्णेन स्वण्डचूर्णावचूर्णितम् . कुर्यात् कर्पूरसंयुक्तं संयाव ममृतोपमम् . संयावममृतस्वादु पित्तघ्नं मधुरं स्मृतमिति भाश् प्रश् . ## पुश् अमृतस्य दुग्धस्य सारः . घृते . चक्रदत्तोक्ते अयःपाकभेदे यथा %% चक्रश् दश् . ## पुश् अमृतादिव स्वादोः सारात् जायते जन--ड 5 तश् . 1 गुडे राश् निश् . ## अमृतं दीधितिरूपमाप्ययनं सूते सू--क्विप् . चन्द्रे . अम्रतान् देवान् सूते . देवमातरि स्त्री . ## अमृतस्य सोदर एकत उत्पन्नत्वात् . उच्चैःश्रवसि अश्व . तस्यामृतमथने समुद्रादुत्पन्नत्वात् तथात्वम् . सुरा देवी समुत्पन्ना तुरगः पाण्डरस्तथा भाश् आश् पश् . तज्जातीयत्वात् घोटकमात्रे राजनिश् . ## स्त्रीश् अमृतमिव स्रवति स्रु--पचाद्यच् . 1 रुदन्तीलतायाम् . भावे अप् 6 तश् . 2 अमृतनिष्यन्दे पुश् . ## पुश् अमृतमिवाप्यायकः अशुंरस्य . चन्द्रे . ## पुश् अमृतांशोश्चन्द्रस्योद्भवो यस्मात् . विष्णौ %% विश् सश् . 5 तश् चन्द्रोद्भवे त्रिश् . ## पुश् अमृतमन्धोऽन्नमिव दर्शनात् तृप्तिकरमस्य . अमृताशने देवे तेषाममृताशनञ्च दर्शनमात्रेण %% श्रुतेः . तेषां तत्पानकथा %% भाश् आश् पश् . ## नश् अमृतायाः फलम् . पटोले द्रव्याभिश् . ## त्रिश् असतमिवाचरति अमृत + क्यङ् शानच् . अमृततुल्ये %% रघुः . ## पुश् अमृतममरणं क्षयाभावमश्नुते अश--व्याप्तौ अण् . विष्णौ %<1 अमृताशोऽमृतवपुः>% विष्णुश् सश् अमृतं सुधामश्नाति अश--भोजने अण् . 2 देवे . ## पुश् अमृतमश्नाति अश--भोजने ल्यु . देवे अमृतान्धःशब्दे विवरणम् ## त्रिश् न म्रियते मृ--तन् नश् तश् जउत नित्यः कर्मश् टच् समाश् . प्रस्तरभेदे जीविप्रस्तरखण्डभेदे . ## पुश् अमृताप्रभृतीनामष्टकं यत्र . गूडूचीन्द्रयवारिवृपटोलं कटुका तथा नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम् %% चक्रदत्तोक्ते कषायभेदे . ## नश् अमृतस्य विषस्येवासङ्गो यत्र . नीलवर्णे तुत्थभेदे हेमश् तस्य विषतुल्यनीलवर्णत्वात् तथात्वम् . ## त्रिश् अमृता अनश्वरा असवो यस्य . अनश्वरप्राणे बहुकालजीविनि . %<आबभूयामृतासुर्वर्धमानः सुजन्मा>% %% इति च अथश् 5, 1, 1, 7 . ## पुश् अमृतमाहरति मातृदास्यनिवारणार्थं स्वर्गात् भूलोकं नयति आ + हृ--ल्युट् . गरुडे तत्कथा भाश् आदि पश् 33 अश् . %% .. तृच् . अमृताहर्ता तत्रैव . %% ध्वजपूजामन्त्रः . ## नश् अमृतमाह्वयते स्पर्धते तुल्यस्वादफलेन आ + ह्वे--क (आराकानदेश) जाते लघुविल्वाकृतौ (नासपाति) नामके रुचिकले वृक्षे . अमृतफलशब्दे विवरणम् . ## पुश् अमृते जले शेते शी--अच् अलुक् सश् . विष्णौ तस्य प्रलये जलशायित्वात् तथात्वम् . ## नश् अमृतं विषमिव उत्पन्नम् नीलवर्णत्वात् . खर्परीतुत्थे राजनिश् . ## स्त्री अमृतमिव स्वादु मधु उत्पन्नं यस्याः 5 तश् . मक्षिकायां राजनिश् . ## नश् अमृतं विषमिव नीलवर्णतया उद्भवति उद् + भू--अच् . खर्परीतुत्थे (तुते) तुत्थभेदे . अमृतं मृत्युञ्जयं शिवमुद्भवते प्राप्नोति स्वसाध्यार्चनावत्त्वात् . विल्ववृक्षे . %% तद्दानमन्त्रः . ## पुश् अभावे नश् . 1 मृत्युविगमे . नास्ति मृत्युर्यस्मात् . 2 मृत्युहेतुभिन्ने त्रिश् . %% çø 6, 48, 12 %% bhàø . मृत्युर्विनाशो नास्त्यस्य . 3 विनाशशून्ये विष्णौ %% विष्णुसहस्रनाम . ## त्रिश् मृधू उन्दने बाश् रक् नश् तश् . केनाप्यहिंस्ये! %% çø 1, 37, 11, %% bhàø . ## अव्यश् नश् तश् . मिथ्याभिन्ने सत्ये . %% शतश् ब्राश् . ## त्रिश् नास्ति मेधा धारणावती बुद्धिर्यस्य असिच् समाश् . श्रवणमात्रेण विस्मारिणि धारणाशून्यबुद्धिमति मूर्खे . ## त्रिश् न मेध्यम् पवित्रम् विरोधे नश् तश् . अपवित्रे . %% %% इति अमेध्यप्रभवानि च इति च मनुः . 2 पुरीषे नश् . ## त्रिश् मि--नि--नश् तश् . परिच्छेदाभावे . %% अथश् 5, 6, 9 . ## त्रिश् न मेयः . 1 परिच्छेत्तुमशक्ये 2 ज्ञातुमशक्ये च %% रघुः 3 %% विष्णुसश् . ## त्रिश् मोघो निष्फलः नश् तश् . 1 सफले, 2 अव्यर्थे च . %% भाश् शाश् पश् . %% कुमाश् धनुष्यमोघं समधत्त सायकम् %% इति च रघुः . 3 नदभेदे पुश् . 4 पटोललतायां, हरितक्यां 5 विडङ्गे च स्त्री . 6 विष्णौ पुश् %% विष्णुश् सश् %% इति श्रुतेः अवितथसङ्कल्पत्वात्तस्य तथात्वम् . ## नश् अमा सह ऊतम् व्ये--क्त . अच्छिन्नदशवस्त्रयुग्मे %% अथश् 9, 5, 14 ## गतौ म्बादिश् परश् सकश् सेट् . अम्बति आम्बीत् आनम्ब अम्बा अम्बालिका अम्बिका अयमिदित् शब्दे इत्येके . ## नश् अम्बति शीघ्रं नक्षत्रस्थानपर्यन्तं गच्छति अम्ब--ण्वुल् . 1 नेत्रे . अम्ब्यते स्नेहेनोपशब्द्यते घञ् स्वार्थे क . 2 पितरि . ## नश् अबि--शब्दे घञ् अम्बः शब्दस्तं राति धत्ते रा--क 6 तश् . 1 शब्दाश्रये आकाशे 2 मर्मरशब्दयुक्ते वस्त्रे, स्वनाम ख्याते 3 गन्धद्रव्ये 4 अभ्रकधातौ च . %% इति रघुः धौतदुकूलवल्कलधवलाम्बर इति कादश् %<आकाशसाम्यं दधुरम्बराणि>% माघः संविव्युरम्बरविकाशि चमूसमुत्थम् माघः . 2 अन्तिके निरुश् . ## पुश् नश् अम्ब्यते पच्यतेऽत्र अम्ब--अरिष निश् वा दीर्घः . (भाजनाखोला) इति ख्याते भर्जनपात्रे . अम्बरीषमपि . %% कात्याश् 4, 7, 16, . अग्निमाहृत्य गार्हपत्यागारे निर्मथ्याभ्यादधीतेति शेषः वैश्यकुलाच्च लौकिकोऽग्निर्हुतोच्छिष्टो वा ग्राह्यः न तु परिगृहीत आवसथ्यादिः . अथवा अम्बरीषात् भ्राष्ट्रात् कन्दुकगृहात् महानसाद्वेति कर्कश् . दीर्घयुक्तस्तु 2 विष्णौ, 3 शिवे, 4 भास्करे 5 बालके आम्रातकटवृक्षे, 7 नरकभेदे, 8 अनुतापे . 9 सूर्यवंश्यनृपभेदे पुश् स च . %% इति हरिवंशोक्तः सूर्यवंश्यभगीरथपौत्रः अम्बरीष! शुकप्रोक्तं नित्यं भागवतं शृणु . पराश् उश् . मगवान् अम्बरीषश्च ब्राह्मण्यानमितौजसे भाश् आवुश् पश् . %% इति प्रातःस्मरणीययेषु पुराश् . ## पुश् अम्बरमोको यस्य . देवेषु तेषां मेरुस्थितत्वेऽपि मेरोः सर्बतः उच्चत्वादस्मदाद्यपेक्षयाम्बरवासित्वम् . तेन आकाशस्य धारणाक्षमत्वेऽपि न क्षतिः . %% कुमाश् . ## आभरणे कण्ड्वाश् . अम्बर्यति . ## पुश् अम्बाय चिकित्सकबब्दाय तत्प्रख्यापनार्थं तिष्ठतेऽभिप्रइति स्था--क पत्वम् . चिकित्सके विप्रात् वैश्यकन्यायां जाते 1 सङ्कीर्णवर्णे, ब्राह्मणाद्वैश्यकन्यायामम्बष्ठोनाम जायते मनुः %% इति मनूक्तेः %% कुल्लूश् उक्तेश्च अम्बष्ठादीनामुपनयनसंस्कारसत्त्वेऽपि इदानीन्तनानां संस्कारलोपेन शूद्रत्वम् अतएव इदानीं क्षत्रियादीनां शुद्रत्वमेवमम्बष्ठादीनामपि इति रघुश् ये तु व्रात्यदोषप्रायश्चित्तमाचरन्ति तेषामुपनयनयोग्यता भवत्येव येषां पित्रादयोप्यनुपनीतास्तेषामापस्तम्बोक्तम् %% मिताश् उक्तेः . %% मनूक्ता तेषां वृत्तिः . 2 देशभेदे, 3 हस्तिपके च . 4 यूथिकायां स्त्री . स्वार्थे कनि ह्रस्वे अत इत्त्वे . अम्बष्ठिकाप्यत्रैव (वामनहाटीति) प्रसिद्धायां 5 ब्राह्मीलतायाञ्च . ## स्त्री अम्बष्ठं कायति आदानार्थमाह्वयति कै--क गौराश् ङीष् . 1 (पटाण्डु) इति स्थातायां 1 लतायां पाठायाम् . ## स्त्री अम्ब्यते शब्द्यते अम्बा तादृशी सती तिष्ठति स्थाक अम्बाश् षत्वम् . (अम्बाडा) इति ख्यातायाम् शठाम्बायाम् (पटांडु) इति हिमगिरिप्रसिद्धायां 1 पाठायाम् . 2 चाङ्गेर्याम् . 3 यूथिकायाञ्च . संज्ञायां कन् अत इत्त्वे . अम्बष्ठिका . (वामन् हाटी) 4 ब्राह्मीलतायाम् . ## स्त्री अम्ब्यते स्नेहेनोपगम्यते अम्ब--कर्मणि घञ् . 1 मातरि, लोके सम्बोधने तदर्थे ह्रस्वः . %% रघुः . वेदे तु %% पाश् निर्देशात् न ह्रस्वः . अम्बे! अम्बिके अम्बालिके! न मानयति कश्चन यश् 23, 18 . नाट्योक्तावपि तत्रैव, 2 अम्बष्ठालतायां, 3 काशीराजकन्यायाञ्च . अथाश्रौषं महाबाहो तिस्रः कन्याः स्वयम्बराः . रूपेणाप्रतिमा लोके काशीराजसुतास्तदा . अम्बां चैवाम्बिकां चैव तथैवाम्बालिकामिति . राजानश्च समाहूताः पृथिव्यां भरतर्षभ! . अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा . अम्बालिका च राजेन्द्र! राजकन्या कनीयसी इत्युपक्रम्य . अम्बाया उपाख्यानं विस्तरेण वर्णितम् भाश् उश् पश् अम्बोख्याने . मया सौभपतिः पूर्वं मनसा हि वृतः पतिः इत्यन्बि योक्ते %% भाश् आश् पश् . ## स्त्री अम्बेति शब्दं लाति धत्ते ला--क . मातरि . ## स्त्री अम्बालैव स्वार्थे के ह्रस्वे अत इत्त्वम् . मातरि, 1 पाण्डुराजमातरि काशीराजकन्यायां विचित्रवीर्यस्य भार्यायाम् . ## स्त्री अम्बैव कन् . 1 मातरि 2 दुर्गायाम् %<आशीर्भिरेधयामासुः पुरः . पाकाभिरम्बिकाम्>% कुमाश् . काशीराजस्य मध्यमकन्यायां विचित्रवीर्यस्य भार्यायां धृतराष्ट्रस्य 2 मातरि . ## पुश् 6 तश् . शिवे . ## पुश् अम्बिकाया अपत्यम् ढ (ठक्) वा . 1 गणेशे 2 धृतराष्ट्रे च . ## नश् अबि शब्दे--उण् . 1 लग्नावधिके चतुर्थस्थाने 2 (बाला) इति ख्यातायामोषधौ 3 जले गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः काश् प्रश् . %% काश् प्रश् विश्वासाय विहङ्गानामालबालाम्बुपायिनाम् . %% इति च रघुः . %% मनुः . तच्च जलम् रसतन्मात्रादुत्पन्नो भूतविशेष इति सांख्याः पञ्चीकृतेभ्य एव पञ्चभ्यो भूतेभ्यः स्थूलतया उत्पन्नमिति वेदान्तिनः जलभूतांशबाहुल्यात् जलत्वव्यवहारः %% शाश् सूत्रात् . तस्य च रूपरसस्पर्शशब्दा विशेषगुणाः %% इति मनुना भूतमध्ये चतुर्थस्य जलस्य चतुर्गुणत्वाभिधानात् %<शब्दस्पर्शौ रूपरसौ सलिलस्य गुणा अमी>% भाश् शाश् पश् उक्तेश्च %% पञ्चदश् . %% इति श्रुतेस्तस्याग्निप्रभवत्वम् यथोक्तं %% छाश् उश् . तेज इति प्रसिद्धं लोके दग्धृपक्तृप्रकाशकं रोहितञ्चेति तत्सृष्टं तेज ऐक्षत . तेजोरूपत्वेन स्थितं सदैक्षतेत्यर्थः . बहु स्यां प्रजायेयेति पूर्बवत्तदपोऽसृजत . आपो द्रवाः स्निग्धाः स्यन्दित्यः शुक्लाश्चेति प्रसिद्धं लोके .. यस्मात्तेजसः कार्यभृता आपस्तस्माद्यत्र क्व च देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषस्तेजस एव तदापोऽघिजायन्ते . ता आप ऐक्षन्तेति पूर्ववदेव आकारसंस्थितं सदैक्षतेत्यर्थः भाश् . तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति %% छाश् उश् .. %% इमा आपः, a'nnamidamiti च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यावहारस्य प्रसिद्धिः प्रयोजनं स्यात् . एवमीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च पिण्डमनुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदंरूप इति तासाञ्च देवतानां गुणप्रथानभावेन त्रिवृतं त्रिवृतमेकैकामंकरोत्कृतवती देवता भाश् . %% छाश् उश् अद्भिः शुङ्गेन तेजो मूलं कार्येण कारणम् अन्विच्छ %% छाश् उश् .. तेजो वाऽद्भ्यो भूयः, तेजसोऽप्कारणत्वात् . कथमप्कारणत्वमित्याह . यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजोवायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति यदा, तदाहुर्लौकिकाः अभिशोचति सन्तपति सामान्येन जगन्ति तपति देहानती वर्षिष्यति वै इति . प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम् .. तेज एव तत्पूर्बमात्मानमुद्भूतं दर्शयित्वाऽथानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्वाद्भूयोऽद्भ्यस्तेजः . किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति . कथं ऊर्धाभिश्चोर्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च तिर्यग्गताभिश्च महाह्रादाः स्तनयनशब्दाश्चरन्ति . तस्मात्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा इत्याद्युक्तार्थमतस्तेज उपास्वेति भाश् . नैयायिकादयस्तु परमाणुविशेषेभ्य एव तस्योत्पत्तिः . तच्च द्विविधं नित्यमनित्यञ्च नित्यं परमाणुरूपमनित्यं द्व्यणुकादि . प्रकारान्तरेण अनित्यमपि त्रिविधं देहेन्द्रियविषयभेदात् . देहः अयोनिजः वरुणचन्द्रलोकयोः श्रुत्यादिप्रसिद्धः इन्द्रियं रसनं शब्दादिषु मध्ये रसमात्रव्यञ्जकत्वात् तस्य जलीयत्वम् . द्वणुकादिकमारभ्य हिम करकसिन्धुपर्यन्तं विषयः उपभोग्यत्वात् . स्पर्शसंख्यापरिमितिसंयोगविभागपरत्वापरत्वानीत्यष्टौ वेगः गुरुत्वं रूपं रसःस्नेहश्च जलस्येते चतुर्दशसमान्यविशेषगुणाः यथोक्त %% . नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः भाषाश् . एवं स्थूलभूतजलस्य उपाधिभेदेन सुश्रुते गुणदोषादिविवेकाय भेदा दर्शिता यथा पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमघ्नं क्लमपिपासामदमूर्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमञ्च तदेवावनौ पतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टी प्रस्रवणोद्भिद्विकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति . तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ल्यमुदकानि सम्भवन्तीत्येके भाषन्ते तत्तु न सम्यक् तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वगुण भूयिष्ठायां भूमावम्लं लवणञ्च . अम्बुगुणभूयिष्ठायां मधुरम् . तेजोगुणभूयिष्ठायां कटुकं तिक्तञ्च . वायुगुणभूयिष्ठायां कषायञ्च . आकाशगुणभूयिष्ठायामव्यक्तरसमव्यक्तं ह्याकाशमित्यतस्तत्प्रधानमव्यक्तरसत्वात् तत्पेयमान्तरीक्षालाभे . तत्रान्तरीक्षं चतुर्विधम् . तद्यथा . धारं कारं तौषारं हैममिति . तेषां धारं प्रधानं लघुत्वात्तत्पुनर्द्विविधं गाङ्गं सामुद्रं चेति . तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे वहिष्कुर्वीत स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्णान्यत्वे सिक्थक्लेदे च सामुद्रमिति विद्यान्नतु तदुपादेयम् . सामुद्रमप्याश्व युजे मासि गृहीतं गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि, शुचिशुक्लविततपटैकदेशच्युतमथ वा हर्म्यतलपरिभ्रष्ट मन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृण्मये वा पात्रे निदध्यात्तत्सर्वकालमुपयुञ्जीत तस्यालाभे भौमम् . तच्चाकाशगुणबहुलं तत्पुनः सप्तविधम् . तद्यथा . कौपं नादेयं सारसं ताडागं प्रास्रवणमौद्भिदं चउण्टमिति तत्र वर्षास्वान्तरीक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वा, वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेष्वेवं प्रावृषि चउण्टमनवमनभिवृष्टं सर्वञ्चेति .. कीटमूत्रपुरीषाण्डशवकोधप्रदूषितम् . तृणपर्णोत्करयुतं कलुषं विषसंयुतम् .. योऽवगाहेत वर्षासु पिबेद्वापि नवं जलम् . स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात्क्षिप्रमेव तु .. तत्र यत् शैवालपङ्कहटतृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसूर्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टञ्च तद्व्यापन्नमिति विद्यात् .. तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति . तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषाः . पङ्कसिकताशेवालबहुवर्णता रूपदोषाः . व्यक्तरसता रसदोषः . अनिष्टगन्धता गन्धदोषः . यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्यदोषः . यदुपयुक्तं चिराद्विपच्यते विष्टभ्राति वा स विपाकदोष इति . त एते आन्तरीक्षे न सन्ति .. व्यापन्नानामग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनञ्च कर्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति .. सौवर्णे राजते ताम्रे कांस्ये मणिमये तथा . पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् .. व्यापन्नं वर्जयेन्नित्यं तोयं यद्वाप्यनार्तवम् . दोषसञ्जननं ह्येतन्नाददीताहितन्तुतत् .. व्यापन्नं सलिलं यस्तु पिबतीहाप्रसादितम् . श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाकताम् .. श्वासकासप्रतिश्यायशूलगुल्मोदराणि च . अन्यान्वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव च .. तत्र सप्त कलुषस्य प्रसादनानि भवन्ति . तद्यथा . कतकगोमेदकविषग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति . पञ्च निक्षेपणानि भवन्ति . तद्यथा . फलकं त्र्यष्टकं मुञ्चकलय उदकमञ्जिका शिक्यञ्चेति .. सप्त शीतीकरणानि भवन्ति प्रवातस्थापनमुदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनञ्चेति ## पुश् 6 तश् . शीकरे जलविन्दौ स्त्रीत्येके . ## पुश् अम्बुनः कण्टकमिव . 1 कुम्भीरे, 2 शृङ्गाटके च . ## पुश् अम्बुनि किरात इव हिंस्रः . कुम्भीरे . ## पुश् अम्बुनि कीशः वानर इव . (शुशक) इति ख्याते शिशुमारे जलजन्तुभेदे . ## पुश् अम्बुनि कूर्म इव . शिशुमारे (शुशक) हेमश् . ## पुश् अम्बुजातः केशरोऽस्य . छोलङ्गवृक्षे रत्नमाश् . ## त्रिश् अम्बुनि चरति चर--ट 7 तश् . जलचरे हंसादौ स्त्रियां ङीप् . ## नश् अम्बुनि चामरमिव . (सेओयाला) इति ख्याते शैवाले . ## त्रिश् अम्बुनि चरति चर--णिनि 7 तश् . जलचरे हंसादौ स्त्रियां ङीप् . %% मनुः . ## नश् अम्बुनि जायते जन + ड . 1 पद्मे 2 सारसपक्षिणि . 3 चन्द्रे 4 कर्पूरे 5 हिजल् इति ख्याते वृक्षे च पुश् . 6 शङ्खे पुश् नश् . 7 वज्रे च . वज्रस्य जलदप्रभवत्वात्तथात्वम् . %%'भुवनेश्वरीध्याने अम्बुजं पद्मं नतु शङ्खमिति तन्त्रसारोक्तेः अस्य शङ्खवाचकतापीति ज्ञायते . ## नश् अम्बुनो जन्मास्य जन्मोत्तर पदत्वाद्व्यधिकरणो बहुव्रीहिः . 1 पद्मे 2 सारसविहङ्गे 3 शङ्खे पुश् च . ## स्त्री अम्बुजमासनम् यस्याः . 1 लक्ष्म्याम् . 2 जलोद्भवे त्रिश् . ## पुश् अम्बुनि तालयति प्रतितिष्ठति चुश् तल--प्रतिष्ठायाम् अच् . शैवाले (सेओयाला) . ## पुश् अम्बु ददाति दा--क . 1 मेघे, %% माघः %% %% इति च रघुः . 2 मुस्तके च . ## पुश् अम्बूनि धरति धृ--अच् . 1 मेघे %<शरत्प्रमृष्टाम्बुधरोपरोधः>% रघुः %% कुमाश् . 2 मुस्तके च . ## पुश् अम्बूनि धीयन्तेऽत्रधा--आधारे कि . 1 समुद्रे . %% माघः 2 उदकाधारे घटादौ अम्बुधिर्घटः सिश् कौश् . 3 चतुः संख्यान्विते ca . @<[Page 331b]>@ ## स्त्री अम्बुधिमिव प्रचुररसं प्रसूते प्र + सूअच् . 1 घृतकुमार्याम् . ## अम्बूनि निधीयन्तेऽस्मिन् अम्बु + नि + धा--आधारं कि . समुद्रे . %% किराश् . %% माघः . ## पु अम्बूनि पाति पिवति वा पा--रुक्षणे--पाने वा क . 1 जलेश्वरे वरुणे %% सिश् शिश् . 2 समुद्रे च 3 जलपायिनि त्रिश् . ## स्त्री अम्बूनि पत्रे यस्याः . उच्चटावृत्ते . अम्बुयुक्तं पत्रमस्याः गौराश् ङीष् . अम्बुपत्रीत्यप्यत्र . ## पुश् अम्बूनि प्रसादयति प्र + सद--णिच्--अण् उपश् सश् . कतककवृक्षे (निर्माल्यि) . ## नश् अम्बूनि प्रसादयति प्र + सद + णिच्--ल्यु 6 तश् . कतकतफले %% मनुः . जलप्रसादकारके त्रिश् तानि 330 पृष्ठे दृश्यानि . ## पुश् अम्बु बिभर्ति--भृ--क्विप् 6 तश् . 1 मेघे 2 सुस्तके 3 समुद्रे च . 4 जलाधारमात्रे त्रिश् . ## त्रिश् अम्बूनिवाहूल्येन सन्त्यस्मिन् . 1 बहूदकेदेशादो स्त्रियां ङीप् . सा च 2 नदीभेदे . ततोऽम्बुमत्या धर्मज्ञ! सुतीर्थञ्चाप्यनुत्तमम् भाश् बश् पश् . ## पुश् अम्बुमात्रे अल्पजले जायते जन--ड 7 तश् . शम्बूके, (शामुक) हेमश् . ## पुश् अम्बूनि मुञ्चति मुच--क्विप् 6 तश् . 1 मेघे 2 सुस्तके च . ## पुश् अम्ब--बाश् उरन् . द्वाराधःकाष्ठे (गोवराट) हेम0 ## पुश् अम्बूनां राशयो यत्र . समुद्रे . %% साश् दश् %% माघः %<शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः>% रघुः . ## नश् अम्बुनि रोहति रुह--क्विप् 7 तश् 1 पद्मे %% माघः . 2 सारसविहगे च ## पुश् अम्बुनि--रोहति रुह--क 7 तश् . 1 पद्मे . %% . %% इति च रामाश् . अम्बुरुहं पद्ममिव पुष्पमस्याः अर्शश् अच् . स्थल पद्मिन्यांस्त्री ## स्त्री अम्बुरुहाणां समूहः सन्निकृष्टदेशोवा इनि . 1 पद्मसमूहे 2 पद्मलतायाञ्च . ## नश् अम्बुनि रोहति रुह--णिनि . 1 पद्मे 2 सारसे च . ## स्त्री अम्बु तद्वर्षणं वाचयति सूचयति बच--णिच्--अण् उपश् सश् ङीप् . आर्द्राद्यपादस्थरविकालिकभूमौ %<आर्द्राद्यादि विशाखान्तं रविचारेण वर्षति>% इत्युक्तेस्तस्या वृष्टिसूचकत्वम् . तत्काले हि भूमेरन्तर्गतरजोयोगैत्यतस्तस्यास्तथात्वम् . यथोक्तम् %% ज्योतिश् . मिथुनराशिर्हि मृगशिरःशेषार्धार्द्रापादचतुष्क पुनर्वसुपादत्रयात्मकः . तत्र मृगशिरसि भुक्ते यदा आर्द्रायाः प्रथमप्रादोपभोगार्थंरविर्गच्छति तदा पृथ्वी ऋतुमती भवति तच्चमिथुने 6 . 40 चत्वारिंशत्कलाधिकषडंशानतीत्य आर्द्राद्यपादावधि यावत्तिष्ठति तावत् . यथोक्तं राजमाश् . %% इत्युपक्रम्य . %% इति . तत्र च वर्ज्र्यानि %% राजमाश् . %% ज्योश् . यदा र्द्रर्क्षं समादाय भानोर्मन्मथगामिता . पुनस्तत्स्थेनमादाय यजनं त्रिदिनं त्यजेत् . काम्यं नैमित्तिकं चैव यात्रां मन्त्रक्रियां तथा . ऋतुमत्यां न कुर्वीत पूर्वसङ्कल्पितादृते . न कुर्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि! . मत्स्य सूश् . %% विष्णुरहस्यम् . ## त्रिश् अम्बुप्रधाने देशे वसति वस--णिनि ङीप् . 1 पाटलावृक्षे . 2 जलवासिमात्रे त्रिश् . ## स्त्री अम्बु प्रधाने देशे वासो यस्याः गौराश् ङीष् . पाटलावृक्षे . ## पुश् अम्बूनि वहति वह--अण् उपश् सश् . 1 जलधरे मेघे . %% %% इति च माघः . 2 मुस्तके . ण्वि अम्बुवाडुभयत्र . ## त्रिश् अम्बूनि वहति घारयति वह--णिनि 6 तश् . 1 जलधारके त्रिश् 2 मेघे 3 मुस्ते च पुश् . ## स्त्री अम्बूनि वहति स्थानान्तरं नयति वह--णिनि 6 तश् ङीप् . 1 नौकाजलसेचनार्थे काष्ठनिर्मिते पात्रभेदे 2 जलवाहिकायां स्त्रियाञ्च . ## पुश् 7 तश् . जलक्रीडायाम् सन्तरणादौ %% माघः . ## स्त्री अम्बूनि विस्रवति वि + स्रु--अच् . पत्रान्तर्बहूदकायां घृतकुमार्याम् . @<[Page 332b]>@ ## puø अम्बुजातोवेतसः शाकश् तश् . जलवेतसे . ## स्त्री अल्पः शिरीषः अल्पार्थे कन् स्त्रीत्वम् जलशिरीषे . ## स्त्री अम्बुनि सर्पति सृप--णिनि 7 तश् . (जोंक) इति ख्यातायां जलौकायाम् . ## स्त्री अम्बूनि सिच्यन्ते नौकातः अनया सिचकरणे ल्युट् 6 तश् ङीप् . नौकादेर्जलसेचनीपात्रे . ## नश् अनम्बु अम्बु कृतं अम्बु श्लेष्मात्मकाम्बु उपचारात्तद्युक्तं ततः च्वि + कृ--क्त . निष्ठीवनयुक्ते वचसि . ## पुश् अबि--शब्देक्ल निश् न इट् . 1 अम्लरसे 2 तद्वति त्रिश् . ## ध्वनौ भ्वाश् आश् अकश् सेट् . अम्भते आम्भिष्ट आनम्भे आनभे अयम् इदित्येके तेन आनम्भे इत्येव . अम्भः ## नश् आप्यते आप--असुन् %% उणाश् अम्भ--शब्दे असुन् वा . 1 जले %%? . %% इति च माघः . %% किराश् . %% कुमाश् %% इति मेघश् . 2 देवे, जलहेतुत्वात् तथात्वम् 3 पितृलोके, तेषां जलमयचन्द्रलोके स्थितत्वात् अम्मयदेहत्वाच्च तत्त्वम् . 4 मनुष्ये %% छाश् उश् उक्तेः . पुरुषाणां जलमयत्वात् तथात्वं पञ्चाग्निविद्यापब्देप्रपञ्चः . 5 असुरे, युद्धे देवस्पर्धया शब्दायमानत्वात्तथा . %% इति श्रुतिः . 6 बालनामोषधौ . ज्योतिषोक्ते 7 लग्नाच्चतुर्थस्थाने . योगशास्त्रोक्तासु नवविधतुष्टिषु मध्ये प्रकृत्याख्यायां 8 आध्यात्मिकतुष्टौ च . यथा आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्यख्याः . वाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः साश् काश् . प्रकृ तिव्यतिरिक्तआत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयोभवन्ति प्रकृतिव्यतिरिक्तात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ताः, इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः . तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः %% . सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भ इत्युच्यते तश् कौश् . अस्य अम्भःशब्दवाच्यत्वे हेतुस्तद्व्याख्याने दर्शितोऽस्माभिः यथा %% . द्व्यावापृघिव्योः द्विश् बश् निरुश् . ## नश् अम्भसां सारं वा सत्वम् . मुक्तायां राश् निश् . ## पुश् अम्भांसि सूते सू--क्विप् वा सत्वम् . धूमे हेश् . ## पुश् 6 सश् अलुक् सश् . समुद्रे %<शिखाभिराश्लिष्ट इवाम्भसां निधिः>% माघः . ## पुश् भ्रण--शब्दे यङ् लुक् अच् वेदे निश् . 1 महति निरुश् . 2 भयङ्करशब्दकारके %% çø 1, 1 33, 5, %% bhàø . %% yaø 19, 27 . ## नश् अम्भसि जायते जन--ड 7 तश् . 1 पद्मे %% नैषश् . %% काश् प्रश् . 2 सारसे 3 चन्द्रे %% भागश् . चन्द्रादेवामृतच्युति सम्भवः 4 कर्पूरे च पुश् . 5 शङ्खे पुश् नश् . 6 जलजातमात्रे त्रिश् . ## नश् अम्भोजानां समूहः (ख)षण्डच् . पद्मसमूहे %% माघः . ## पुश् अम्भोजाज्जन्म यस्य जन्माद्युत्तरपदोव्यधिकरणोऽपि साधु वामनः . चतुर्मुखे हरिनाभिपद्मजे ब्रह्मणि अब्जजशब्दे विवरणम् . %% भागश् अम्भोजजन्मनः हिरण्यगर्भस्य जनिरुत्पत्तिर्यस्मात् तथाविधो विष्णुरित्यर्थः . ## पुश् अम्भोजं हरिनाभिपद्मं योनिः उत्पत्तिस्यानं यस्य . विधातरि . अब्जजशब्दे विवरणम् . %% प्रबोश् . ## स्त्री अम्भोज + समूहार्थे, तद्वति देशे वा पुस्कराश् इनि . 1 पद्मसमूहे, 2 लतारूपे पद्मयुक्तदेशे च . ## पुश् अम्भो ददाति दा--क . 1 मेघे, 2 मुस्तके च . 3 जलदानकर्तरि त्रिश् . ## पुश् अम्भोधरति धृञ्--धारणे अच् . 1 मेघे . 2 मुस्तके 3 समुद्रे, च . ## पुश् अम्भांसि धीयन्ते यत्र धा--आधारे कि . समुद्रे . %% . %% %% इति च माघः . @<[Page 333b]>@ ## puø 6 तश् . प्रबाले राजनिश् . ## पुश् अम्भांसि निधीयन्तेऽत्र अम्भस्--नि + धा--कि . 1 समुद्रे . %% कुश् %% चौश् पश् . ## चश् अम्भसां राशिरिव एकत्रोपचितत्वात् . समुद्रे . ## नश् अम्भसि रोहति रुह--क . 1 पद्मे 2 सारसे च 3 जलजातमात्रे त्रिश् %% कुमाश् . ## त्रिश् अपां विकारादि अप् + मयट् . 1 जलविकारे 2 जलप्रचुरे च %% रघुः . %% भागश् . ## पुश् अमति सौरभेण दूरं गच्छति अम--रन् . आम्रवृक्षे . फलपत्रादौ नश् . एवं प्रायः सर्वत्र वृक्षवाचकेषु . ## पुश् अम्लं रसं सर्वत्र पत्रपुष्पादौ अतति व्याप्नोति अत--अण् वा रस्य लत्वम् . (आमडा) आम्रातकवृक्षे . स्वार्थे कन् अम्रा(म्ला)तकोऽपि . ## नश् अम--क्ल . (घोल) 1 तक्रे . (टक)रसभेदे पुश् . 3 तद्वति त्रिश् %% गीता . अम्लरसद्रव्याणि च सुश्रुते दर्शितानि यथा . दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द वदरकोलप्राचीनामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकघान्याम्लप्रभृतीनि समासेनाम्लोवर्गः . ## पुश् अल्पोऽम्लः अल्पार्थे कन् . (मान्दार) लकुचवृक्षे . ## नश् अम्लं काण्डं यस्य . लवणतृणे राजनिश् . ## पुश् अम्लः केशरोऽस्य . वीजपूरे (गोंडानेवु) . ## पुश् अम्ला चूडा शिखाऽस्य . अम्लशाके . ## पुश् अम्लो जम्बीरः . (गोंडानेवु) जम्बीरवृक्षे . ## पुश् अम्लं रसं नयति नी--ण्वुल् . अम्लवेतसे . ## स्त्री अम्लरसे निःशेषेण शेते शीङ् ड . शठीवृक्षे ## त्रिश् %% जम्बीरं नागरङ्गञ्च तथाम्लवेतसं पुमः . तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतमिति चोक्ते फलपञ्चके . ## पुश् अस्लं पत्रं यस्य . अश्मन्तकवृक्षे . ## स्त्री अम्लं पत्रं यस्याः ङीप् . पलाशीलतयाम् . ## पुश् अम्लः पनसः कर्स्मश् . (मान्दार) लकुचवृक्षे . ## त्रिश् अम्लाय पित्तम् . रोगभेदे यत्र भुक्तं सर्वं वस्तुमात्रं पित्तदोषेणाम्लरसतां नीयते तस्मिन् रोगभेदे . ## नश् अम्लेन अम्लरसेन पूर्यते पूर--कर्मणि घञ् 6 तश् . वृक्षाम्ने (तेतुल) राजनिश् . ## पुश् अम्नं फलं यस्य . (तेतुल) इति ख्याते वृक्षाम्ले . ## स्त्री बन्ध--कर्मणि ण्यत् . अम्लसम्बद्धे कन्दभेदे . ## पुश् अम्लार्थं भिद्यतेऽसौ कर्मणि ल्युट् . अम्लवेतसे ## पुश् अम्लो रसः . अम्ले रसे . 2 तद्वति त्रिश् . ## स्त्री अम्लाय रोहति रुह--क . मालवजनागबल्ल्याम् ## स्त्री अम्नं रसं लाति गृह्णाति अम्ललः तमूनयति अत्युग्राम्लत्वात् हीनयति ऊन--ण्वुल् पृश् णत्वम् . (आमरुल) इति ख्याते लताभेदे . अम्लोनीप्यत्र . ## स्त्री अम्लो रसो विद्यतेऽस्याः अम्ल + रसाश् मतुप् मस्यवत्वम् . (आमरुल) ख्याते लताभेदे . ## पुश् अम्लरसप्रधानानां वर्गः . सुश्रुतोक्त्वे अम्लरसप्रधानद्रव्ये . तच्च अम्लशब्दे 333 पृष्ठे दृश्यम् . ## स्त्री अम्लरसवती वल्ली . त्रिपर्णिकानामकन्दभेदे ## स्त्री अम्लस्य वाटिका स्थानमिव . नागवल्ली भेदे . पित्तरक्तप्रकोपकरत्वेन तत्स्थानत्वात् तथात्वम् . ## पुश् अम्लरसान्वितो वास्तूकः शाकभेदः . (चुकपालङ्ग) इति ख्याते चुक्रे . ## नश् अम्लस्य वीजं कारणम् . (तेतुल) वृक्षाम्ले . ## नश् अम्लरसोवृक्षे यस्य . (तेतुल) वृक्षाम्ले ## पुश् अम्लावेतस इव नम्रश्च . (चुका) ख्याते चुक्रे ## पुश् अम्लः शाको यस्य . (चुका) इति 1 ख्याते चुक्रे . 2 अम्लप्रधाने शाकाम्ले पुश् . ## पुश् अम्लोरमएव सारः प्रधानं यस्य . 1 चुक्रे 2 निम्बुके, 3 हिन्ताले च . 4 काञ्चिके नश् . ## स्त्री अम्लरसान्विता हरिद्रा . (आमहरिद्रा) ख्याते वृक्षे ## स्त्री अम्लो विद्यतेऽस्या अर्श आद्यच् . तिन्तिड्याम् . ## पुश् अम्लम् अङ्कुशाकारमग्रं यस्य . चुक्रे . ## पुश् न म्लायति म्लै--तन् नश् तश् . अम्लवेतसे . ## पुश् अद्यते अद--कर्मणि ल्युट् कर्मश् . कुरण्टकवृक्षे . ## पुश् म्लै--क्त नश् तश् . आव्ला इति ख्याते महासहावृक्षे . 2 म्लानभिन्ने त्रिश् . %% देवीश् . 3 पद्मे नश् . ## स्त्री अम्लानानां पद्मानां समूहः इनि . पद्मिन्याम् . ## स्त्री अम्नैवस्वार्थे कन् . 1 तिन्तिड्याम् . अत्राम्लीकेत्यपि सा च 2 पलाशीलतायां 3 श्वेताम्लिकायां 4 क्षुद्राम्लिकायाञ्च राजनिश् . अम्लोस्त्यत्र उद्गारे वा ठन् . 1 अम्लोद्गारे मेदिश् . ## पुश् अम्लिकाया वटकः . भावप्रकाशोक्ते (अम्ल वडी) इति ख्याते वटकभेदे यथा %% भाश् प्रश् . ## स्त्री अम्ल + गौश् ङीष् . चाङ्गेर्याम् (आमरुल) . ## पुश् अम्लम् उठं पत्रं यस्य . (अम्लकुचा) इति अश्मन्तकवृक्षे . ## पुश् अम्लस्य उद्गारः . अम्लररसूचके उद्गारे . ## गतौ भ्वाश् आश् सकश् सेट् . अयते आयिष्ट अयाम्बभूव अयामास अयाञ्चक्रे . अस्य परस्मैपदित्वमपि अय मुदयति मुद्राभञ्जनः पद्मिनीनामित्युद्भटः शुचोदयन् दीधितिमुक्थशासः यजुश् 19 69 . %% माघः . ## पुश् एति सुखमनेन इण्--करणे अच् . 1 प्राक्तने शुभकर्मणि, 2 शुभदायके--दैवे %% रघुः %% नैश् 3 विधाने च . अयते जयमनेन . 4 कपर्दकरूपे एकाद्यङ्कयुक्ते द्यूतसाधने 5 पाशके च %% इति शतश् ब्राश् . अक्षा नाम कपर्दकाः सुवर्णनिर्मिता, विभीतफलामि सौवर्णानि वा . ते चाक्षा द्यूतकाले निवपनीयाः . तेषां चतुर्णामङ्कानां कृतसंज्ञा पञ्चानां कलिसंज्ञा तथा च शाखान्तरे स्तोमसंस्थायां कृतादिव्यवहारः कृतः %% अथ ये पञ्च कलिः इति यदा पञ्चाप्यक्षा उत्ताना भवन्ति तदो देवितुर्जयोभवति पञ्चसु त्वेकरूपासु जय एव भविष्यतीव्यत्यत्रोक्तम् . अयशब्दः अक्षवाची इति भाश् . चतुरङ्कान्विते 6 पाशकभागे च . %% छाश् उश् %% भाश् . %% आनन्दगिरिः . यन्ति शाराः अस्मिन् इण--आधारे अच् . द्यूते सर्वशारगन्तव्ये 7 स्थलभेदे अयानयशब्दे विवरणम् . अयते अच् . 8 गन्तरि त्रिश् . चिदया आ नाम ऋश् 6, 66, 5 . ## नश् अयः द्रवीभूतं तप्तलौहं पीयतेऽत्र ल्युट् . नरकभेदे यथा भागश् 5 स्कन्धे तामिस्रादिनरकगणनायाम् वीचिरयः पानमित्युक्त्वा तद्विवरणं सहेतुकं तत्रैवोक्तं %% इति . ## नश् अय एव शूलम् उपतापकम् . 1 तीव्रे उपतापे, 2 लौहकृतास्त्रभेदे च . वा सत्वम्, अयश्शूलमप्यत्र . ## त्रिश् नास्ति यक्ष्मा रोगोयस्य वेदे निश् अच् समाश् . 1 नीरोगे रोगशून्ये यथा नः सर्वमिज्जगदयक्ष्मं सुमना असतः यजुश् 16, 4 अयक्ष्मं नीरोगम् वेददीश् . 5 वश् . 2 उपद्रवासाधने %% यजुश् 16, 11, %% वेद dã0 ## त्रिश् नास्ति यज्ञो यस्य . अकृतयज्ञे . %% अयज्ञ अवृधा अयज्ञान् ऋश् 7, 6, 3, . ## त्रिश् न यज्ञाय हितः यज्ञ--घ नश् तश् . 1 यज्ञकर्मणि दातुमनर्हे 1 माषादौ %% श्रुतिः यज्ञक्राले ऽनुच्चार्येऽपशब्दे च अयज्ञियवाग्वचने भश् भश् 3 यज्ञं कर्तुमनर्हे असंस्कृतेऽनुपनीतादौ %% शतश् ब्राश् . ## त्रिश् यज--वाश् उ निश् युट् नश् तश् . 1 यष्टृभिन्ने 2 यज्ञविघातके च शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते! çø 1, 131, 4 %% çø 2, 26, 1 ## puø विधिनेष्टवान् यज्वा नश् तश् . अकृतयज्ञे . %% भाश् द्रोश् पश् षोडशधा पाठः . %% %% मनुः . ## त्रिश् न यम्यते यम--क्त नश् तश् . 1 अकृतयमे अकृतेन्द्रियनिग्रहे . यतते यत--अच् नश् तश् . 2 यत्नशूत्ये . ## पुश् अभावे नश् तश् . 1 यत्नाभावे आयासाभावे %% मनुः . नश् बश् . 2 प्रयासशून्ये त्रिश् %% रघुः . ## त्रिश् न यत्नवान् . 1 यत्नशून्ये %% %% पाश् वा वति . 2 यत्नशून्य तुल्यक्रियादौ 3 यत्नशून्यस्य समाने च अव्यश् . ## अव्यश् यथा योग्यत्वे नश् तश् . यस्य यथा विधानमुचितं 1 तथा करणाभावे 2 अनुचितकरणे 3 मिथ्याभूते च नास्ति यथा योग्यत्वं यत्र . 4 अयोग्ये 5 अयत्ने च त्रिश् . %% çø 10, 18, 15 %% bhàø . ## त्रिश् यथा योग्यं तया न भवति %% पाश् निर्देशात् निश् सश् . 1 अयथार्थे यत् यर्दथं क्रियते तस्मिन् तदर्थमभूते च . %% मनुः . यत् कर्म यदर्थं क्रियते तन्न साधयति कुल्लूश् तस्य भावः ष्यञ् वा पूर्वपदवृद्धिः आयातथ्यम् अयाथातथ्यञ्च तद्भावे नश् . ## त्रिश् विरोधे नश् तश् . यथार्थभिन्ने मिथ्याभूते यथा अयथार्थानुभवः . स च तदभाववति तत्प्रकारकं ज्ञानं तच्च त्रिविधम् संशयभ्रमारोपरूपतर्कज्ञानभेदात् . तेषां सर्वेषाम् तदभाववति तत्प्रकारकज्ञानरूपत्वात्तथात्वम् ## अव्यश् अयोग्यरूपमर्हति अर्हार्थे वति . अननुरूपे यथोचितभिन्ने . ## अव्यश् नश् तश् . 1 इच्छानुरूप्याभावे . अर्श आद्यच् 2 स्वल्पे त्रिश् . ## नश् अय--भावे ल्युट् . 1 गतौ, दक्षिणत उत्तरस्याम्, उत्तरतश्च दक्षिणस्यां सूर्यस्य चन्द्रस्य च 2 गतौ, तथाहि द्वादशराश्यात्मकस्य राशिचक्रस्यार्धं मकरावधिमिथुनपर्यन्तम् राशिषट्कं क्रमेण उत्तरावनतं तत्र स्थितोऽर्कश्चन्द्रो वा स्वगत्या प्राचीं गच्छन्नपि किञ्चित् किञ्चित्तिर्यग्गत्या उत्तरामभिक्रामति, एवं कर्कटावधिधनुःपर्यन्तं राशिषट्कं क्रेमेण दक्षिणावनतं तत्र स्थितोऽर्कश्चन्द्रो वा प्राग्वत् दक्षिणामेवाभिक्रामति सेयं गतिरयनशब्देन ज्योतिषे व्यवह्रियते तत्र सूर्यस्यायनं सौरैः षड्भिर्मांसैरेकं भवतीति च तत्रैव प्रसिड्वम् . %% इत्युक्तेः 3 अयनाख्यसंक्रान्तौ सा हि परिभाषिकायनशब्दवाच्या . नभोमण्डले प्रवहानिलेन पश्चाद्गत्या बंभ्रम्यमाणस्य राशिचक्रस्य निराधारतया दोलायमानत्वेन सप्तविंशांशपर्यन्तं प्राक् पश्चाच्च गतिर्भवति . क्रान्तिस्थानञ्च अष्टमासाधिक 66.8 षट्षष्टिवर्षैरेकैकमंशमतीत्य प्राक्, पश्चाद्वा चलतीति 1800 अष्टदशशतवर्षैः सप्तविंशांशपर्यन्तं प्राक्गत्वा पुनः पश्चात्, पश्चाद्गत्वा च पुनः प्रागवलम्बते . यदा चैवं राशिचक्रस्यायनस्थानं प्राक् गच्छति तदा राशिचक्रनिर्दिष्टमेषादिस्थानात् उक्तकालभेदेनेकैकांशातिक्रमेण क्रमशः प्राचि, प्राक्तरे, प्राक्तने, वा स्थाने रव्यादिग्रहाणां प्रभापुञ्जसञ्चारः . यदा तु पश्चादवलम्बते तदा निर्दिष्टमेषादिस्यानात् तथैव परे, परतरे, परतमे, च स्थाने ग्रहाणां प्रभापुञ्जसञ्चार इति भेदः . इदानीञ्च पश्चिमायनं तेन राशिस्थानात् पश्चादेव ग्रहप्रभापुञ्जसञ्चारः . तथाच ज्योतिघोक्तगणितरीत्या मीनान्तात् पश्चादेकविंशांशे एवेदानी विषुवादिसंक्रान्तिर्भवति एवं विष्णुपद्यादीनामपि तत्तदंश एव ग्रहप्रभापुञ्जसञ्चारः . अयञ्चायनानुसारेण ग्रहप्रभापुञ्जसञ्चारस्वीकारः दिनमानविशेषस्य लग्नपरिमाणस्य छायापदविशेषस्य, च बोधार्थमिति सिद्धान्ते प्रसिद्धम् . करणे ल्युटि . 4 उक्तायनज्ञानसाधने शास्त्रे, %% 5 सैन्यनिवेशविशेषरूपव्यूहप्रवेशमार्गे च %% इति गीता . आधारे ल्युट् . 6 पथि, 7 गृहे, 8 आश्रये, 9 स्थाने, %% मनुः . प्रागुक्तराशिचक्रस्य क्रान्तिवृत्ता रम्भस्थानविशेषे 10 अंशादौ च %% नीलकण्टः . तथाहि मीनान्तो हि युगादौ अयनांशप्रथम स्थानं ततःप्राग्गत्या कियदंशपर्यन्तचलनेन परावृत्य पश्चाद्गत्या पूर्वराशेः कियदंशपर्यन्तं गत्वा पुनःप्राग्गत्या प्राथमिकचलन स्थानप्राप्तौ अयनस्यैकोविलक्षणो भगणो भवति इत्येवं स्थिते तद्भगणपूरणकालादिज्ञापनाय किञ्चिदभिधीयते . सूर्य सिद्धान्ते . %% इति .. भानां चक्रं राशीनां वृत्तं क्रान्तिवृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणैर्युक्तमित्यर्थः . युगे महायुगे प्राक् पूर्बविभागे त्रिंशत कृत्यस्त्रिंशत्सङ्ख्यका कृयः र्विंशतयः षट्शतमित्यर्थः . परिलम्बते ध्रुवाधारभगोलस्थानात् तद्दूरमवलम्बते . अत्र परिलम्बत इत्यनेन भचक्रपूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसङ्गेन मध्याधिकार एवैतदुक्तं स्यात् . तथा च तद्दूरमवलम्बनोक्त्या परावृर्त्य यथास्थितं भवतीत्यागतं यथापि स्वस्थानात् तथैव पश्चिमतोऽप्यवलम्बत इति सूचितम् . एवञ्च भचक्रं पश्चिमत ईश्वरेच्छया प्रथमतः कतिचिद्भागैश्चलति ततः परावृत्य यथास्थितं भवति ततोऽपि तद्भागैः क्रमेण पूर्बतश्चलति ततोऽपि परावृत्य यथावस्थानंस्थितमित्येको विलक्षणो भगणः . तेन प्रागित्युपलक्षणम् . पश्चिमावलम्बनानुक्तिस्तु संवादकाले तदभावात् . अत्र त्रिंशत्कृत्व इति पाठः प्रामादिकः . %% इति सोमसिद्धान्तविरोधात् . %% ब्रह्मसिद्धान्तोक्तेश्च . अहर्गणात् तद्गुणात् षट्शतगुणिताद् भूदिनैर्युगीयसूर्यसावनदिनैर्भक्ताद्यत् फलं भगणादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुजः कार्यस्तस्माद्दशाप्तांशा दशभिर्भजनेनाप्तभागास्त्रिगुणिता अयनसंज्ञका ज्ञेयाः . भुजांशास्त्रिगुणिता दशभक्ताः फलमयनांशा इति तात्पर्यार्थः . तत्संस्कृतात् तैरयनांशैर्भचक्रपूर्बापरचलनवशाद्युतहीनाद्ग्रहात् पूर्बापरभचक्रचलनावगमस्त्वयनग्रहस्य षद्भान्तर्गतानन्तर्गतत्वक्रमेण क्रान्तिच्छायाचरदलादिकं साध्यम् . न केवलात्, बिशेषोक्तेः . छाया वक्ष्यमाणा चरदलं चरं पूर्बाधिकारोक्तम् . आदिशब्दादयनवलनमायनदृक्कर्म सङ्गृह्यते . यद्यपि तत्संस्कृताद्ग्रहात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद्ग्रहणं व्यर्थं तथापि क्रान्तिरित्युक्त्या केवलक्रान्तिज्ञानार्थं तत्संस्कृतग्रहात् क्रान्तिः साध्या . पदार्थान्तरोपजीव्यायाः क्रान्तेः साधनं तु केवलादित्यस्य वारणार्थं क्रान्तिमात्रं तत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम् . ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमतः सप्तविंशत्यंशैः क्रमोपचितैश्चलितं ततः परावृत्य स्वस्थान आगत्य तत्स्थानात् पूर्बतः सप्तविंशत्यंशैश्चलितम् . तथा च सृष्ट्यादिभूतक्रान्तिविषुवद्दृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यामन्नः प्रागानीतग्रहभोगावधिरूपः स्वस्थानात् पूर्बमपरत्र वा क्रान्तिवृत्तमार्गे गतः . विषुवद्वृत्ते तु तद्भागस्य वा पश्चिमभागः पूर्वभागो वा गतः . सम्पाते तद्वृत्तयोर्याम्योत्तरान्तराभावात् क्रान्त्यभावः . पूर्बसम्पातप्रदेशे तु तयोर्याम्योत्तरान्तरत्वात् क्रान्तिरुत्पन्नातो यथास्थितग्रहभोगात् क्रान्तिरसङ्गतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्ता तत्र सम्पातावधिकग्रहभोगज्ञानार्थं पूर्बसम्पातावधिकः पूर्बाधिकारोक्तो ग्रहमोगो वर्तमानसम्पातपूर्बसम्पाताश्रितक्रान्तिवृत्तप्रदेशयोरन्तरभागैरयनांशाख्यैः पूर्वसम्पातप्रदेशस्य पूर्बपश्चिमाव्स्थानक्रमेण युतहीनो भवति . क्रान्त्यु पजींव्याः पदार्था अपि वर्तमानसम्पातादुत्पन्ना इति तत्साधनमपि तत्संस्कृतग्रहात् . अथायनांशज्ञानं तु षट्शतभगणेभ्यः पूर्बानुपातरीत्याहर्गणाद्ग्रहभोगो भगणादिकस्तत्र गतभगणमितं परपूर्बभचक्रावलम्बनं गतम् . वर्तमानं त्वारम्भे पश्चिमावलम्बनाद्राशिषट्कान्तर्गते राश्यादिके पश्चिमावलम्बनमनन्तर्गते पूर्ब्धावलम्बनम् . तत्रापि त्रिभान्तर्गगतानन्तर्गतत्वक्रमेण चलनं परावर्तनमिति भुजः साधितस्ततो नवत्यंशैर्यदि सप्तविंशतिमागास्तदा भुजांशैः कि मित्यनुपातेनं गुणहरौ नवभिरपवर्त्य भुजांशास्त्रिगुणिता दशभक्ता इति सर्वमुपपन्नम् रङ्गश् .. %% सूश् सिश् . %% . रङ्गनाथः .. एवमयनस्य प्रकृतस्थानात् चलने स्थिते सौरागमे %% मित्युक्तेः सोमसिद्धान्ते %% इत्युक्तेश्च 4320000 वर्षमिते युगे षट्शतैर्विभाजिते लब्धैः 7200 वर्षैरेकोऽयनस्य भगणी भवतीति गम्यते . एवञ्चोक्तदिशा युगादितः प्रथमं मीनान्तात् मेषसप्तविंशतिपर्यन्तं प्राक् गत्वा ततः परिवृत्य मीनशेषपर्यन्तं सप्तविंशत्यशैरागत्य ततोऽपि पश्चाद्गत्या सप्तविंशत्यंशैः मीनचतुर्थांशपर्यन्तमागत्य परावृत्य प्राग्गत्या पुनः सप्तविंत्यंशैः मीनशेषपर्यन्तं धावति इत्येवं चतुर्भिः सप्तविंशत्यंशैः अष्टोत्तरशतांशैः प्राग्पश्चाद्गतिभेदेन एकोऽयनभगणोभवतीति प्रागुक्तैः 7200 वर्षैः यदि 108 अंशाः तदा एकांशे किमित्यनुपातेन 66 . 8 अष्टमासाघिकषट्षष्टिवर्षैरेकेकांशायनचलनम् इति प्रतिभाति ततश्च यदि 66 . 8 वर्षादिभिः 60 कलात्मकोऽंशस्तदा एकवर्षेण किमित्यनुपाते 54 विकलाः प्रतिवर्षमयन स्थानचलन मायाति अत्र प्रागित्युक्तेः सृष्ट्यादौ युगादौ च प्रथमं प्रागेव गतिर्न तु पश्चिमतः तथात्वे इदानीन्तनांशवैषम्यापत्तेः . तथा हि 4320000 युगे यदि षट्शतानि अयनभगणास्तदा 1728000 कृतयुगे किमित्यनुपातेन 240 भगणाः 1296000 त्रेतायुगे 180 भगणाः 864000 द्वापरे 120 भगणाः इत्येवं त्रिपुगे 540 भगणा गता इदानीं कलियुगस्य वर्षागता 4973 यदि 7200 वर्षेषु 108 अंशात्मकीभगणस्तदा 4973 वर्षेषु किमिति त्रैराशिके 74 अंशाः 35 कलाः 44 विकलाः लब्धा तथा च 108 अंशात्मकायनभगणमध्ये एतावदंशादयो गता इति लभ्यते . तत्र यदि प्रथमं पश्चाद्गत्या भगणारम्भस्तदा मीनान्तात् चतुर्थांशं यावत् पश्चाद्गत्या परावृत्य मीनपर्यन्तगमने 54 अंशाः गताः तत प्राग्गत्या मेषसप्तविं शत्यं शैर्गतिस्वीकारे इदानीं मेषस्य 20 . 35 . 44 अयनांशादिः स्यात् . नच तत् छायादिसंवादि प्रथमं प्राग्गति स्वीकारे तु प्राग्गत्या प्रथमं मीनान्तात् मेषस्य सप्तविंशत्यं शपर्यन्तं गत्वा पश्चाद्गत्या सप्तविंशत्यंशैः मीनान्तगमने 54 अंशाः गताः ततः पश्चाद्गत्या मीनस्य एते 20 . 35 . 44 अंशादयोगतास्तथा च पश्चाद्गत्या मीनस्य नवमांशे इदानीमयनांशादिरिति सर्वज्योतिर्वित्सम्पदायः . अतएव एतदयनांशमादायैव ग्रहस्पष्टादिकं ग्रहणं साध्यते दिनमानादिकञ्चानीयते . इदीन्तनाः ज्योतिविदांशिरोमणयः सर्वगणकावतंसाः पण्डितोत्तमाः श्रीमन्तोवापुदेवशास्त्रिणः अयनचलनस्य राहुदृष्टान्तेन सर्वथा विलोमगतितयायनभगणम् यदुरीचक्रुः तत्र विरोधादिकं प्रदर्शयिष्यते तद्दृष्ट्वा विद्वद्भिस्तस्य प्रमादोऽप्रमादो वा वगन्तव्यः . तथा हि छायादिना अयनभोगस्य प्रतिबर्षं 54 विकलाः इदानीं पश्चादयनस्थानचलनं च सर्वज्योतिर्वित्प्रसिद्धम् . तत्र केवलं पश्चाद्गत्याऽयनस्थानचलनेन भचक्रस्य भ्रमणाङ्गीकारे . यदि 54 विकलाभिः एको वर्षस्तदा 1296000 विकलात्मकभचक्रभ्रमणे कति वर्षा इत्यनुपातेन 24000 वर्षेष्वेको भगणो भवति यदि 24000 वर्षैः एकोभगणः तदा 432000 वर्षात्मके महायुगे कति भगणाभवन्ति इत्यनुपातेन 180 भगणाभवन्ति . ततश्च सौरसोमसिद्धान्तोक्तषट्शतसंख्याविरोधः इदानीं मीननवांशे अयनस्थानेविरोधश्च . तथा हि तन्मते राशिचक्रस्य केवलं विलोमगत्यायनभगणस्वीकारेण प्रागुक्तटिशा 24000 वर्षैरेकोभगणः तदा 1728000 वर्षात्मके कृतंयुगे कतीत्यनुपातेन 72 भगणाः . 1296000 वर्धात्मकत्रेतायाम् 54, 864000 द्वापरे 36 इत्येवं त्रियुगे 162 भगणाः गताः इदानीं कलेः 4973 गताब्देषु किमिति जिज्ञासायाम् यदि 54 विकलाभिरेको वर्षस्तदा 4973 वर्षेषु किमित्यनुपाते 74 . 35 . 44 अंशादयोगताः इत्यायाति तन्मते च मीनान्तात् सर्वथा पश्चाद्गत्या भगणपूरणस्वीकारेण मीनान्तात् 74 . 35 . 44 अंशादितः पूर्बमयनस्थानापत्तिः तथाच मीनान्तात् तावद्भिरंशैः पूर्वं मकरस्य पञ्चदशांशे अयनांशादि स्यात् . न च तथा प्रत्यक्षादिभिरवगम्यते नापि ज्योतिर्विदां केषाञ्चित्सम्मतम् अतोऽयनस्थानेन केवलविलोमगत्या भचक्रस्य भ्रमणोक्तिः साहसमेव . किञ्च अतिचिरन्तनकालैः संवादनीये प्राग्गतित्वे पश्चाद्गतित्वे वा आर्ष ज्ञानं विना निर्णयासम्भवः अतः सौराद्यागमोक्तं प्राग्गतित्वमनादृत्य प्रथमं पश्चाद्गतिस्वीकारः केवलपश्चाद्गतिस्वीकारः अयनचलनस्य तद्भगणसंख्यातो विषमकल्पनञ्चार्वाग्दृशां आगसविरोधात् वचनमात्रेण न श्रद्धाय प्रभवति . किञ्च सौरागमाद्युक्तं प्राग्गतित्वंमनादृत्य केवलं पश्चाद्गतित्वं यत् स्वीकृतं तत् सर्वव्ययहारलोपकम् तिथ्यादिसाधनाङ्गायनांशादिविलोपकञ्च . एतेन इंलण्डिया अपि ज्योतिर्वेत्तारः सृष्टिकालस्य षट्सहस्रकालमात्रपरिमितिवादिनोऽपि परास्ताः . तैरपि प्रतिवर्षं 54 विकलाः अयनांशभोगाः स्वीकृताः स्वीकृतश्च षटषष्टिवर्षैरकांशभोगः तथा च 66 . 8 वर्षादिभिर्यदि एकोऽंशः पश्चाद्गच्छति तदा तदुक्तसृष्टिकाले 6000 कतीत्यनुपाते 90 अंशाः समायान्ति तेन मीनान्तात् 90 अंशान्तरे पश्चाद्गत्या धनुःशेषांशेऽयनारम्भः स्यात् तदेतद्दृष्टविरुद्धत्वादपेक्ष्यमेवंमीनान्तं विहाय अन्यत्र कान्तिवृत्तारम्भस्थानतश्चलनकल्पने न विनिगमकममस्ति इति विजातीयज्योतिर्विदाम्मतमसङ्गतमेव तैरपि तदवधिक्रान्तिवृत्तारम्भांशचलनस्वीकारात् . इदानीं च संवाद्ययनानुसारेण मीनान्तात् 20 . 35 . 44 तत्रानुपातेप्रायेण 1370 वर्षा आयान्ति तत्रैव सृष्टिकल्पनन्तु नैव सम्भवति ख्रीष्टाब्द 1873 कालस्यततोऽधिकत्वेन तत्पूर्बं सृष्टेरुचितत्वात् . पुनर्भगणान्तरस्वीकारे तु 24000 वर्षास्ततोऽधिकाः स्युस्तेन 2535 वर्षाः सृष्टि कालाः अन्ततः स्युः तावतिथेच काले सर्वग्रहाणां मेषादौ स्थित्यसम्भव एव इति सर्वथा तन्मतमनादरयणीयमेव . प्राग्दर्शितसरणौ प्रीचीनसम्मतिरपि यथा . %% तिथिश् तश् . अधिकमयनसंक्रान्तिशब्दे वक्ष्यते . एति सूर्योदक्षिणामुत्तरां वाऽत्र आधारे ल्युट् . पूर्वोक्तरीत्या सूर्यस्योत्तरदक्षिणागत्याधारे 11 काले तथा च . %% इति श्रुतौ %% गीतायाञ्च षण्मासानामेव अयनत्वेनाभिधानात् . 12 अयनाभिमानिदेवेषु %<आतिवाहिकास्तल्लिङ्गात्>% ÷àø såø . अर्चिरादीनां तदमिमानदेवतापरत्वव्यवस्थापनात् %% छाश् उश् श्रुतौ ब्रह्मगमयितृत्वोक्तेः तेषां चेतनपरत्वौचित्यम् . अयते याति अनेन ऋतुत्रयेण सूर्योदक्षिणाशामुत्तराशां वेति ऋतुत्रयमयन तथा च वाजसनेयिनः पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गयोः समामनन्ति . %% तथा छन्दोगा अधीयते . %% तैत्तिरीयाः क्रतु ग्रहब्राह्मणेपठन्ति %% एवंचादित्यगतिमुपजीव्यायननिष्पत्तेः सौरमेवैतत् अत एव विष्णु धर्मोत्तरे सौरमानमधिकृत्योक्तम् %<ऋतुत्रयं चायनंस्यादिति>% केचित्तु चान्द्रमानेनायनद्वयमभ्युपगच्छन्ति मार्गमासादिकैस्त्रिभिः ऋतुभिः कल्पितः कालः षण्मासात्मकमुत्तरायणं ज्यैष्ठमासादिकैः दक्षिणायनमिति तत्र प्रमाणं ज्योतिः शास्त्रादौ मृग्यं श्रौतस्मार्तकर्मानुष्ठाने तु मकरकर्कटसंक्रान्त्यादिक एवायनद्वयकाल इति यथोक्तश्रुतिस्मृतिभ्यामवगन्तव्यम् उत्तरायणस्य यागकर्माङ्गचं कण्वा अधीयते %% . चौलादीनामुत्तरायणकर्तव्यता गृह्यस्मृतिषु प्रसिद्धा . सत्यव्रतश्च देवताप्रतिष्ठादीनामुत्तरायणदक्षिणायनयोर्विधिनिषेधावाह %% उग्नदेवतानां प्रतिष्ठा दक्षिणायने कर्तव्या तथा च वैखानससंहितायामभिहितम् %% कालमाधवीये माधवः . %% . सूश् सिश् उक्तेः अयनं सौरमानेनैवेत्यवगम्यते . कान्तिवृत्तारम्भस्थानचलनं च सर्वेषां राशीनां स्वस्वस्थानात् प्राक् पश्चाद्वा अयनांशानुसारेणान्यत्र स्थाने भवति . तस्य स्फुटानयनमयनसंक्रान्तिशब्दे वक्ष्यते . %% काश् माश् स्मृतिः . एति समृद्धिमनेनकरणे ल्युट् . 12 सत्रविशेषे यथा गवामयनम् तद्विवरणं गवामयनशब्दे . अयनेननिर्वृत्तम् अयनस्येदंवा अण् . आयनम् अयनसाध्ये अयनसम्बन्धिनि च त्रिश् . %% आयनं वलनमस्फुटेषुणा सङ्गुणं द्युगणभाजितं हतम् . पूर्णपूर्णधृतिभिर्गृहाश्रितव्यक्षभोदयहृदायनाः कलाः %% इति च सिश् शिश् . अयने भवः ठञ् . आयनिकः अयनभवे त्रिश् स्त्रियां ङीप् . ## पुश् अयधारः कालः . अयनांशाधारे काले ## नश् 6 तश् . अयनांशस्य प्राक् पश्चाद्वा स्थानान्तरचलने . ## पुश् अयनात् राशीनां स्वस्वस्थानचलनात् जायते जन--ड . अयनांशजाते मासादौ . ## पुश् अयनज्ञापको मागः . अयनांशे . ## पुश् अयनकृतः मासः . अयनांशानुसारेण दिनमानादिज्ञानार्थे कल्पिते मासे . ## पुश् अयनांशानुसारेण संक्रमः . मेषादिषु राशिषु अयनांशानुसारेण ग्रहाणां प्रभापुञ्जसञ्चारे अयनसंक्रान्तिशब्दे विवरणम् . ## स्त्री अयनेन राशिचक्रस्य पश्चात्, प्राग्वागत्या कृता संक्रान्तिर्ग्रहाणां प्रभापुञ्जस्य सञ्चारः सम् + क्रम--क्तिन् . चलसंक्रान्तौ, संक्रान्तिस्त्रिविधा मध्याचला अचला चेति भेदात् मध्यानुपदं बक्ष्यते मेषादिभिर्द्वादशभिः स्थानैर्विभक्तस्य निराधारतया स्थितस्य राशिचक्रस्य दोलायमानतया प्राक् पश्चाद्वा निर्दिष्टमेषादिस्थानात् पश्चात् पूर्बं वा राश्यन्तरे मण्डलगतिं विनापि ग्रहाणां प्रभापुञ्जमात्रसंचारः चलसंक्रान्तिः अनियतस्थानतया चलत्वात् . निर्दिष्टराशिस्थानेषु ग्रहाणां मण्डलसञ्चारः अचलसंक्रान्तिः राशिसंक्रान्तिरिति चोच्यते तस्या नियतमेकस्थानएव जायमानत्वादचलत्वम् . अनयैव संक्रान्त्या यथा मासादिव्यवहारे न दोषः चलसंक्रान्त्या तु बहवों दोषास्तथा निरूप्यते तथा हि ग्रहाणामाक्रान्तराशितो राश्यन्तरक्रमण संक्रान्तिरित्युच्यते सा च द्विधा मध्यमा स्पष्टा च . षट्कर्मसंस्कृतो मध्यग्रहो यदा राश्यन्तरं संक्रांमति तदा मध्यसंक्रान्तिरित्युच्यते यदा तु स्पष्टीकृतसंस्कारो ग्रहो राश्यन्तरं गच्छति सा स्पष्टसंक्रान्तिरित्युच्यते तत्र मध्यसंक्रमस्य स्पष्टीकरणार्थत्वादेव तज्जनितसंक्रान्तेः स्पष्टीकार एवोपयोगात् लोकशास्त्रयोर्व्यवहारे न तस्य उपयोगः किन्तु %% इति कालमाधवीयधृतस्मृतेः मध्यसंक्रान्तेरपि अधिवत्सरोपयोगिता तदन्यत्र तु तस्यानोपयोगः इति स्पष्टसंक्रान्तेरेव लोकशास्त्रोपयोगः . स्पष्टसंक्रान्तिरपि द्विविधा सायनांशा निरयनांशा चेति भेदात् यदा सिद्वान्तगणनयायनांशसंस्कृतो ग्रहोराश्यन्तरं गच्छति सा सायनांशा संक्रान्तिः . यदा तु अयनांशसंस्काररहितः राश्यन्तरं गच्छति सा निरयनांशा संक्रान्तिरुच्यते . संक्रान्तिश्च %% इत्युक्तसूक्ष्मकालरूपा एतच्च क्रियैव काल इति मते अन्यमतेतु संक्रान्त्युपलक्षितस्तादृशसूक्ष्मकालैति भेदः . तादृश सूक्ष्मकालस्य संक्रान्तिशब्दार्थत्वे संक्रान्तिशब्दे वक्ष्यमाणदानाद्यङ्गत्वासम्भवेन %% इति न्यायेन गौणकालस्याप्यदर्तव्यता स्नानाद्यङ्गत्वान्ययानुपपत्त्या च तथा कल्प्यत्वे स्मृत्याद्युक्तंकालविशेष एव तदङ्गत्वेन कल्पाते यथोक्तं कालमाधवीये स्नानदानाद्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुकल्पएवादर्तव्यः यथाहं देवलः %% इति देशव्यवधानराहित्येनात्यन्तसंश्लिष्टयोः पूर्बोत्तरराश्योर्मध्ये सूर्यः पूर्बराशिं परित्यज्य यावता कालेनोत्तरराशिं प्रविशति स कालः योगदृष्टिं बिना मांसदृष्ट्या दुर्लक्ष्यः अतोऽनुष्ठाने मुख्यसंक्रान्तिकालग्रहणासंभवात् संक्रान्तिसम्बन्धिनौ पूर्बोत्तरकालौ ग्रहीतव्यौ संक्रान्तेः पूर्बोत्तरयोरेकैकस्मिंस्त्रिंशद्वटिकाः पुण्या इति सामान्यत उक्तमिति . तत्र अचलसंक्रान्तेरिव चलसंक्रान्तेरपि पुण्यकालतास्ति यथोक्तं तत्रैव मेषादिसंक्रान्तयो यस्मिन्दिने भवन्ति तस्माद्दिनात् पूर्वेभ्य एकादशदिनेभ्यः प्राचीने दिने मेषायनमेवं वृषभायनभित्येयं तनामाङ्कितस्यवति तत्काले तस्मिन्नयते स्नानादिषु पुण्यकालमाह जावालिः %% मकरव्यतिरिक्तैकादशसंक्रान्तिसम्बन्धिष्वयनेषु तत्तत्संकान्तिवत् पुण्यकालोऽवगन्तव्यः मकरसंक्रान्तिसंम्बन्धिनि त्वयने संक्रान्तिवैलक्षण्यं, तद्यथा मकरमिन्ने प्राचीना विंशतिषटिकाः पुण्याः मकरसंक्रान्तौ तु पाश्चात्त्या विंशतिघटिकाः पुण्या इति . न केवलमादित्यस्यैव संक्रान्तिष्वयने पुण्यकालः किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे पुण्यकालो भवति इयांस्तु विशेषोरवेरेव राशिसंक्रमे पुण्यकालः अयनसंक्रमे तु चन्द्रादीनामपि कालविशेषे पुण्यता यथाह तत्रैव ल्योतिःशास्त्रे %% . अयमर्थः आदित्यस्य राशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्यकालः तथा चन्द्रस्यापि घटिकैका पलानि च त्रयोदशार्वाक्परतश्वपुण्यकालः . एवं मङ्गलस्य चतस्रो घटिकाः पलमेकं च पुण्यकालः तथा बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि च पुण्यकालः वृहस्पतेरपि सार्धचतस्रो घटिकाः सप्न पलानि च पुण्यकालः . शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः शनैश्चरस्य द्व्यशीतिघटिकाः पलानि च सप्न पुण्यकालः . पीयूषघारायां तु जैमिनिवचनत्वेन एतद्वचनमुपन्यस्तम् . मेषायनादिषु संक्रान्तिस्फुटीकरणञ्च मुहूर्तचिन्तामणौ %% . यथा राशिसंक्रमाः बहुपुण्य दास्तथा चलसंक्रमा अपीति द्योतनाय तथाशब्दः . अयनांशाः षष्ठ्या गुण्या स्पष्टया सूर्यगत्या विहृताः लब्धैर्दिनाद्यैः दिनघटीपलैः कलां कृत्वा मेषादिद्वादशराशिसंक्रमणकालात् प्राक्चलसंक्रमाश्चल संक्रान्तयः चलसंक्रमदाने ब्राह्मणेभ्यो दक्षिणादाने जपादौ जपश्राद्वहोमादौ बहुपुण्यदा भवन्ति तदुक्तं वशिष्ठसिद्धान्ते चलसंक्रमयुङ्मासे संक्रमोयः स संक्रमः अजागलस्तन इव राशिसंक्रान्तिरुच्यते पुलस्त्यः %% इति रत्नमालायाम् %% अयनोशानयनञ्च अयनशब्दे दर्शितम् . तत्तद्राश्यादिमार्गेषु सूर्यादि तेजःपुञ्जसञ्चारश्चलसंक्रमोमण्डलमध्यसंपर्कश्च राशिसंक्रम इतिविषयवियेकः तद्यथा रथ्यायां प्राक् पश्चाद्वा नीयमानस्य दीपस्याग्रेदीपप्रभा यस्मिन्प्रदेशे गच्छति तस्मिन्नेव प्रदेशे क्षणान्तरेण दीपोऽपि गच्छति एवं सर्वेषामपि ग्रहाणां चससंक्रमा द्रष्टव्याः नन्वेवं चलसंक्रमस्य मुख्यत्वे तेनैव मानेन पञ्चाङ्गगणना स्यात् इति चेत् न अश्विन्यादिभानां विसंवादात् तथाहि सूर्याक्रान्तराशितश्चतुर्दशनत्रस्यैव सन्ध्याकाले प्रथममुदयोज्योतिषे प्रसिद्धः सर्वसम्मतश्च . तत्र यदि अयनांशशोधनमन्तरेणैव सूर्यस्य तत्तद्राशिघटकनक्षत्रस्थितिस्वीकारस्तदा इदानीमयनांशानुसारेण 20, 35, 44, एतदं शादितः पूर्बं रवेर्मेषादौ गत्यावश्यकत्वात् तस्य च तद्घटकनक्षत्रस्थितेस्ततश्चतुर्दशनक्षत्रस्य सन्ध्यायां प्रथमोदयापत्तिर्न च तथा दृश्यते तथा यस्मिन् दिने इदानीममापूर्णिमादयो दृश्यन्ते ततः पूर्वं 20, 35, 44 सूर्यचन्द्रयोरेकराशिस्थत्वेन अमावस्यापत्तिस्ततः पञ्चदशेऽहनि पूर्णिमापत्तिश्च नचैतत् प्रत्यक्षसंवादीति . अयनांशशोधतेन निरयनांशसंक्रमादितस्तु सर्वं प्रत्यक्ष संवादि . किं च सायनसंक्रमरहितस्य चान्द्रमासस्याऽधिमासत्वव्यवहारप्रसङ्गः संक्रान्तिद्वययुतस्य तस्य क्षयसासत्वव्यवहारप्रसङ्गश्च . एवं च बहुविप्लवात् चलसंक्रान्तेः मुख्यत्वेऽपि तेनैव मासवर्षगणनादिशङ्का न कार्या प्राग्प्रदर्शितपुलस्थ वचनेन, अयनशब्दे दर्शितेन सौरागमवाक्येन, %% अतः सकलकर्माणि इति, सिद्वान्तशिरोमणिवाक्येन च स्मार्तकर्मविशेषे, लग्नज्ञानादिकर्मस्वेव तस्य मुख्यत्वाभिधानात् न तेन सर्वव्यवहारः अन्यथा तत्तद्विशेषोपादानं व्यर्थं स्यात् . एकान्तेन राशिसंक्रमानङ्गीकारे प्रागुक्तवचनजाते राशिसंक्रान्तिवत् पुण्यकालतामिघानानुपत्तिः तथा च यथा मासवत्सराणामनेकविधत्वेऽपि क्रियाविशेषे तेषां ग्राह्यता एवं चलस्थिरसंक्रान्त्योरपि विषयविशेषेऽपि ग्राह्यता . किञ्च सायनसंक्रममात्रेण सर्वव्यवहारे अनेके विसंवादा पीयूष धारायां दर्शिताः . तेऽप्यत्रोपदर्श्यन्ते . सायनगणनया त्वयोग्येऽपि काले ग्रहःकदाचिदेकनक्षत्रान्तरे नक्षत्रयोरन्तरे वोपलभ्येत सूर्यचन्द्रयोस्तु तेजोबहुत्वान्नक्षत्रतेजः परिभबान्न नक्षत्रसंनिधावुपलम्भो यद्यपि . तथापि कदाचित् क्षीणचन्द्रस्याप्युपलम्भोदृश्यत एव गोचरादिविषयक दुष्टफलानि एकराशिस्थितग्रहयोगफलानि च विरुध्येरन् ग्रहणादिविसंवादश्च . तस्मान्निरयनगणनयैव सर्वोऽपि व्यव हारो युक्तः यत्तु अजागलस्तनैवेत्यादि प्रागुक्तवचनम् पुण्यत्वंराशिसंक्रान्तेः केचिदाहुर्मनीषिणः नैतन्मम मतमित्यादिवशिष्ठवाक्यञ्च तत् चलसंक्रान्तेः स्तुतिपरम् %% न्यायात् अन्यथा संक्रान्तिशब्दे दर्शयिष्यमाणानां राशिसंक्रान्तिपुण्यकालताबोधकवचनानां बहूर्ना विप्लवापत्तेः %% वशिष्ठस्यैव वचनान्तरेण विरोधः स्यात् अयनसंक्रान्तिषु तु अन्थविधस्यैव तेन पुण्यकालतीक्तेस्ततो विलक्षणविषयत्वौचित्यं तादृशवचनानाम् . ## पुश् अयनस्य अंशः तज्जः . प्राथमिकक्रान्ति वृत्तारम्भस्थानातिक्रमेण जाते मासे %% ज्योश् तत्त्वश् . ## पुश् अल्पोयवस्तुत्तुल्योवा . 1 पुरीषजे कृमिभेदे कृमिशब्दे विवरणम् नास्ति यवः यज्ञसाधनं यत्र . अङ्गतया यवहीने तिलसाधने 2 पितृकृत्यादौ . युमिश्रणेकर्तरि अच् नश् तश् . 3 असम्बद्धे शत्रौ 4 रबिचन्द्रयोर्वियोजके कृष्णपक्षे च %% इति शतव्राश् . ## पुश् न युतः पृथग्भूतौ चन्द्रसूर्यौ यत्र यु--असुन् नश् तश् . अर्धमासे पक्षे . %% यजुश् 1274 यवाश्चायवाश्चार्धमासाश्चोच्यन्ते वेश् दीश् . ## विरोधे नश् तश् . यशोविरोधिनि अपवादे . अयशो%% मनुः . %% रघुः . नश् बश् . कीर्तिशून्ये त्रिश् वा कप् अयशस्कः तत्रैव . ## त्रिश् अयशः करोति कृ--ताच्छील्यादौ ट स्त्रियां ङीप् . अपवादकरे . ## नश् यशसे हितम् यत् यशस्यम् विरोधे नश् तश् . अपवादकरे %% सुश्रुश् . ## नश् 6 तश् . %<शकृद्रसं तुरङ्गस्य सुशुषकं भावयेदति . निःक्वाथेन विडङ्गानां चूर्णं प्रधमनन्तु तत् . अयश्चूर्णान्यनेनैव विधिना यौजयेद्भिषक्>% सुश्रुतोक्ते लौहचूर्णघटितौषधभेदे . ## नश् एति चलति अयस्कान्तसान्निध्यात् इण--असुन् . लौहे धातुभेदे तस्य स्थिरत्वेऽपि अयस्कान्तसान्निध्याच्चणनात्तथात्वम् . %% %% इति च रघुः %% अयः कांस्यपलानाञ्च द्वादशाहमपान्नता इति च मनुः . अयसः पाकादि अमृतसारशब्दे 326 पृष्ठे दृश्यम् . अधिकं लीहशब्दे वक्ष्यते . उपचारात् 2 अयोनिर्स्मिते शस्त्रादावपि . %% भाश् . हिरण्यशृङ्गोऽयो अस्यपादाः ऋश् 1, 163, 9 भावे असुन् . 3 गमने नश् . ज्योतिरकारि हरिती नाऽयसे çø 1, 57, 3 %% bhàø अयसानिर्मितम् अण् . आयसम् लौहमये कठाहादौ अयसोविकारः अण् आयसः . लौहविकारे %% रघुः आयसेन तु पात्रेणेत्यादि 278 पृष्ठे दर्शितम् . मयट् अयोमयः . वेदे तु अयस्मयादिश् निश् अयस्सयः . लोहविकारे त्रिश् स्त्रियां ङीप् . चतुरर्थ्यां छण् . आयसीयः अयस्मन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . एति यज्ञस्थानम् इण असुन् . 3 वह्नौ पुश् . %% यजुश् . 4 हिरण्ये निरुश् रक्षोहा विचर्षणिरमियोनिमयोहतम् अभ्यनूषतायोहतम् ऋश् 9, 1, 2, 80, अय इति हिरण्यनामेति भाश् %% भाश् . ## पुश् नश् . अयोविकारः कंसं पात्रंसत्वम् . लौहनिर्मिते पानपात्रे . ## स्त्री अय इव कर्णावस्य गौश् ङीष् . लौहतुल्यकठिनकर्णयुक्तायां स्त्रियाम् . ## पुश् अयस्सु कान्तः रमणीयः कस्कादित्वात् सत्वम् . (कान्तिलौह) इति ख्याते 1 लौहभेदे . अयसां कान्तः इष्टः सन्निधिमात्रेणाकर्षकत्वात् . सन्निधिमात्रेण लौहाकर्षके (चुम्वक) इति ख्याते 2 प्रस्तरभेदे . %<शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्>% कुमाश् %% रघुः . अयस्कान्तेनाकर्षणीयशल्यापनयनार्थे 3 व्रणचिकित्साभेदे यथोक्तं सुश्रुते %% . ## त्रिश् अयः कामयते कम--अण् उपश् सश् सत्वम् . लौहाभिलाषिणि . ## त्रिश् अयोविकारं करोति कृ--अण् उपश् सश् सत्वम् . लौहकारे (कामार) . ## पुश् अयोविकारः कुम्भः सत्वम् . लौहमये घटे . ## स्त्री अयःसहिता कुशा शाकश् तश् सत्वम् . लौहसहितकुशायाम् . ## स्त्री अयसा कृतिः चिकित्साप्रक्तिया सत्वम् . सुश्रुतोक्तेमहाकुष्ठचिकित्साभेदे अथ ऊर्ध्वमयस्कृतीर्वक्ष्यामः . तीक्ष्णलोहपत्राणि तनूनि लवणवर्गप्रदिग्धानि गोमयाग्निप्रतप्रानि त्रिफलाशालसारादिकषायेण निर्वापयेत् षोडशवारांस्ततः स्वदिराङ्गारतप्तान्युपशान्ततापानि सूक्ष्मचूर्णानि कारयेद्गाढतान्तवपरिस्नावितानि ततो यथाबलं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत . जीर्णेयथाव्याध्यनम्लमलवणमाहारं कुर्वीत . तुलामुपयुज्य कुष्ठमेहमेदः श्वयथुपाण्डुरोगोन्मादापस्मारानपहृत्य वर्षशतं जीवति तुलायां तुलायां वर्षशतगुणोत्कर्षः . एतेन सर्वलौहेष्वयस्कृतयो व्याख्याताः . ## पुश् अयोनिर्मितः स्थूणः वा विसर्गलोपः . लोहमये 1 गृहस्थूणे 6 बश् . तथाविधगृहस्थूणयुक्ते 2 गृहस्थे . %% शतव्राश् अयस्थूणा गृहपतयस्तेपामिति तेषाम् हीनद्रव्यकत्वादाक्षेपः भाश् . 7 तश् 3 अयोमयाक्षे रथादौ त्रिश् . %% ऋश् 5, 62, 8, अयस्थूणमयोमयशङ्कुं गर्तं रथं वेति भाश् . 4ऋषिभेदे पुश् तस्य गोत्रम् अण् आयस्थूणः तस्य बहुषु लुक् . अयस्थूणाः . गौश् पाटात् ङीष् अयस्थूणी . ## नश् अयोमयं पात्रं सत्वस् . लौहमये पात्रे . ## त्रिश् अयोविकारः अयस् + मयट् वेदे निश् . भत्वम् स्त्रियां ङीप् . अयोमये लौहमये %% शतव्राश् . %% अथश् 5, 28, 9, शतमृष्टिरयस्मयीः अथश् 4, 37, 8, छन्दसीति प्रायिक तेन लोकेऽपि %% भाश् आश् पश् ततः शक्तिं गृहीत्वा तु रुक्मदण्डमयस्मयीम् भाश् द्रोश् पश् . ## पुश् 6 तश् %% पाश् उक्ते भत्वादिकार्यार्थे निपाताङ्गे अकृतिगणभेदे . ## नश् याच + क्त नश् तश् . 1 अमृताख्यवृत्तौ %% मिति मनुः . 1 अप्रार्थिते त्रिश् . %% %% स्मृतिः %% क्त . यस्य सकाशे न याच्यते 3 तस्मिन् जने च . ## त्रिश् न याजयितुमर्हः यज--णिच्--कर्मणि यत् नश् तश् . पतितादौ स्मृतिनिषिद्धयाजने . ते च स्मृतौ दर्शिताः यथा देवलः पतितेन सहोषित्वा जानन् संवत्सरं नरः मिश्रित स्तेन सोऽब्दान्ते स्वयञ्च पतितो भवेत् . याजनं योनिसम्बन्धं साध्यायं सहभोजनन् . कृत्वा सद्यः पतत्येष पतितेन न संशयः . बौधाश् %% . मनुविष्णू . %% पैठौनसिः %% . पतितानभिधायाह सुमन्तुः . %% इयात् कुर्यात् द्बादशवार्षिकमित्यर्थः मौखं मुखसाध्यमध्यापनं स्त्रौवं स्रुवसाध्यं याजनमित्यर्थः अत्र याजनादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते प्राश् विश् . हारीतः . %% वृहस्पतिः . %<षाण्मासिके तु संयोगे याजनाध्यापनादिना . एकत्रासनशय्याभिः प्रायश्चित्तार्धमाचरेत्>% . याजनादिकं लघुगुरुभेदेन द्विविधं भवति तत्र गुरुणाज्ञानकृतेन याजनादिना एकैकेन सद्यःपातः तेनैवाज्ञानकृतेन वारद्वयाभ्यासात् . लघुनि याजनादावज्ञानकृते संवत्सरेण पतति तस्मिन्नेव ज्ञानकृते वत्सरार्धेनेति व्यवस्था . तथाहि याजनं योनिसम्बन्धमित्यत्र देवलवचने पतितेन सहोषित्वा जानन्निति पूर्ववचनस्थस्य जानन्निति पदस्य सम्बन्धात् ज्ञानकृतत्वे गुरुत्वं दर्शितं गुरुयाजनाध्यापनादिकमाह देबलः . %<आचार्याद्व्रतनियमशुश्रूषादिभिस्त्रयोविद्योपादानमध्ययनम् . तस्य चाचारान्वयप्रक्रमसामर्य भक्तिशीलशुश्रूषोपनताय शिष्याय प्रदानमध्यापनं, पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिभिः खदिर पलाशाश्वत्थन्यग्रोधोदुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमुषलकुठारखनित्रयूपदारुचर्मदर्भग्रावपवित्रभाजनादिभिर्द्रव्योपकरणैः प्रोत्साहिहोत्रध्वर्युब्रह्मादिभिः ऋत्विग्भिः काम्यनैमित्तिकाणां पक्षादिपूर्बकाणां यथोक्तदक्षिणानां यज्ञानां समापनं यजनम् एतेन याजनं व्याख्यातम्>% . तथा च ज्योतिष्टोमादियज्ञानां याजनं गुरु, पूर्तादिकर्मणा याजनं लघु . कौर्मम् %% . यमः . %% . बमिष्ठः . श्रद्दधानस्यभोक्तव्यञ्चौरस्य च विशेषतः . न त्वेव बहुयाज्यस्य यश्चो पनयते बहून् . बौधायनः . %% . वशिष्ठः . %% दक्षिणात्यागाच्च पूताभवन्तीति विज्ञायते %% प्राश् विश् . तत्रैव शूद्रपुरोहितयाजकाध्यापकाद्यनुवृत्तौ यमः . %% इति . फलं लब्धं धनं नागह्रदे गजमज्जनयोग्यह्रदे अविभावितम् अभुक्तम् . यन्त्रान्ते व्रतान्ते . ## नश् अयाज्यस्य याजनम् . अयाज्यस्य पतितादेर्याजने . याजनं च लघुगुरुभेदेन द्विधेत्तुक्तमयाज्यशब्दे . %% मनुः . ## नश् सम् + यज--णिच्--भावे यत् 6 तश् . अयाज्यस्य पतितादेर्याजने %% इति मनुः . ## पुश् न यातोयामः समयोऽस्य . 1 अपर्युषिते 2 अनतिक्रान्तकाले 3 विगतदोषे च . %% इति शतश् ब्राश् . %% भामश् . %% श्रीधरः . ## पुश् भीमो भीमसेनवत् यातुर्यातुधानः नश् तश् . 1 राक्षसभिन्ने 2 अहिंसके च योमायातुं यातुधानेत्याह ऋश् 7, 104, 16, अयातुमराक्षसम् भाश् . ह्वयामि देवां अयातुरग्ने! ऋश् 7, 34, 8 अयातुः अहिंसकः भाश् . ## नश् तश् . मिथ्यात्वे . अयथातथशब्दे विवृतिः . ## नश् न यानं चलनं यस्य . 1 स्वभावे निसर्गे यथा जले . शैत्यं अग्नेरुष्णता न हि तत् कदापि चलतीति तस्य तथात्वम् अभावे नश् तश् . 2 गमनाभावे . यानं गममं वाहनञ्च नश् बश् . 3 यानशून्ये त्रिश् . ## पुश् द्यूते सर्व शारगन्तव्यशेषसोमाभूते शीर्षस्थाने व्युत्पत्तिविवरणम् मत्कृतसरलायाम् यथा आनीयन्ते शारा अस्मिन् इत्यानयः अयेन दक्षिणावर्तेनापसव्यगमनेनानयः अयानयः शीर्षस्थानम् . तत् नेयः ख . द्यूतविशेषे हि चतस्रोवीथयः प्रत्येकं द्वादशकोष्ठोपेताः शारास्तु त्रिंशत् ते च एकैककितवेन पञ्चुदशशो ग्राह्याः स्ववामपार्श्वस्थप्रथमकोष्ठपर्यन्तमारभ्यान्तिमकोष्ठरूपंशीर्षस्थानरूपमयानयं दक्षिणावर्तेनापसव्यगत्या सर्वेऽपि शारा नेया अतस्ते अयानयीना इत्युच्यन्ते तत्रायं प्रकारः ससहायस्य शारस्य परैर्नाक्रम्यते पदम् . असहायस्तु शारेण परकीयेण हन्यते इत्युक्तदिशावसेयः . परैः परकीयैः नाक्रम्यते द्व्यादिशाराश्रितकोष्ठं नाक्रम्यते परकीयशारेण तत्स्थानाक्रमणेन प्रतिरोधात् . असहायस्तु हन्यते इत्यतः प्रतिरोधाजनकः %% पाश् %% सिश् कौ . ## त्रिश् अयमश्नाति नाशयति अश--u--6 तश् . शुभावहविधिलोपके यातुधानभेदे %% अथश् 8, 6, 15 . ## त्रिश् यस--णिच्--शक्यार्थे यत् नश् तश् . 1 उपक्षपयितुमशक्ये %% çø 8, 62, 2, %% bhàø . यासः प्रयत्नस्तत्साध्यः यत् नश् तश् . 2 युद्धरूपसाधनैः साधयितुमशक्ये शत्रौ . आस्यादयते निर्गच्छति अच् पृश् पदव्यत्ययः . 3 मुखेन निर्गमनवृत्तिके प्राणवायौ उपचारात 4 तदुपासके अङ्गिरसि ऋषिभेदे . %% ऋश् 1, 62, 7, अयास्यः यासः प्रयत्नः तत्साध्यो यास्यः न यास्योऽयास्यः . युद्धरूपैः प्रयत्नैः साधयितुमशक्य इत्यर्थः यद्वा अयास्यः पञ्चवृत्तिर्मुख्यः प्राणः . स ह्यास्यान्मुखादयते गच्छति निष्क्रामति . तदुपासकोऽप्यङ्गिगिरा उपचारादयास्य उच्यते . तथा च छन्दोगैराम्नातम् %% . अथवा अयमास्ये मुखे वर्तत इत्ययास्यः तथा च वाजसनेयकम् %% . पूर्ववदुपासकोऽप्ययास्थः भाश् . ## अव्यश् इण--इन् . 1 प्रश्ने, 2 अनुनये, 3 संबोधने, 4 अनुरागे ca %% %% iti ca kumàø . %% mçchaø . @<[Page 344b]>@ ## puø अयुग्माः सप्त सप्त छदा अस्य . सप्तपर्णे वृक्षे तस्य हि प्रत्येकपल्लवे सप्त सप्त पर्णानि विद्यन्ते . %% माघः . अयुक्पत्रादयोऽप्यत्र . ## त्रिश् युज--क्त नश् तश् . 1 विषयान्तरासक्ततया कर्तव्येष्यनवहिते, 2 अनुचिते, 3 आपद्गते 4 असंयुक्ते च %% अयुक्तः अनविहित इति आश् तश् रघुश् . %% गीता 5 अयोग्ये %% कुमाश् . अयुक्तं शपथं कुर्वन्नयोग्योयोग्यकर्मकृत् . 6 बहिर्मुखे %% %% मश् तश् रघुश् . युक्तियुक्तं युक्तम् नश् तश् 7 युक्तिशून्ये त्रिश् . %% इति दुर्गादासः 8 अनियीजिते च . अयुक्तचारप्राणधिः नीतिश् . ## स्त्री अभावे नश् तश् . 1 युक्त्यभावे . नश् बश् . 2 युक्तिशून्ये 3 योजनशून्ये च त्रिश् . ## नश् तश् . युग्मभिन्ने (विजोड) विषमे . %% माघः अयुगनेत्रः त्रिनेत्रः अयुगेषुः पञ्चशरः 1 अयुगलादयोऽप्यत्र . नश् बश् . 2 युगशून्ये त्रिश् . 3 भग्नयुगे रथादौ ## अव्यश् नश् तश् . युगपद्भिन्ने क्रमिकभवने . ## स्त्री eti bandhyatvam iõ--un अयुर्गीयते गइ--कू . काकबन्ध्यायां स्त्रियाम् . %% कात्याश् स्मृतिः . ## नश् नश् तश् . युग्मभिन्ने (विजोड) 1 विषमे . यथा संख्यायामेकत्रिपञ्चसप्तादयः . नश् बश् . 2 तत् संख्यान्विते त्रिश् . %% इति कुमाश् . अयुग्मशरः पञ्चवाणः . अयुग्मच्छदः सप्तच्छदः अयुग्मवाहः सप्ताश्वः . %% उश् तश् पुश् %% मनुः . %% श्लोके प्रथमतृतीयचरणयोः . ## पुश् अयुग्मानि नेत्राण्यस्य . त्रिनेत्रे महादेवे %% कुश् . अयुग्मलोचनादयोऽप्यत्र . ## पुश् अयुग्माः सप्त सप्त च्छदा अस्य . सप्तच्छदे (च्छातिम्) वृक्षे अयुग्मपत्रादयोऽप्यत्र . ## पुश् अयुग्माः सप्त वाहा अस्य . सप्ताश्वे सूर्ये . अयुग्माश्वादयोऽप्यत्र . @<[Page 345a]>@ ## puø अयुग्माः पञ्च शरा अस्य . पञ्चवाणे कामदेवे अयुग्मवाणादयोऽप्यत्र . वाणपञ्चकं च पञ्चवाणशब्देवक्ष्यते . ## त्रिश् न युज्यते सजातीयेन, युज--क्विन् नश् तश् . अयुग्मे (विजोड) विषमे %% %% गोभिश् . %% संश् तश् रघुश् %% मनुः . %% माघः . ## त्रिश् न युतः संयुक्तः सम्बद्धो वा . 1 असंयुक्ते 2 असम्बद्धेच 3 दशसहस्रसंख्यायाम् नश् %% सूश् सिश् . स विज्ञेयः परः धर्मोनाज्ञानामुदितोऽयुतैः मनुः . 4 तत्संख्यान्निते च . ## पुश् अयुतं पुरुषमेधानामयुतं नीतवान् जिभूते णिनि . पुरुवंश्ये महाभौमपुत्रे राजभेदे . %% इत्युपक्रम्य %% भाश् आश् पश् . ## अव्यश् अयुतमयुतम् वीप्सार्थे कारकात् शस . अयुतमयुतमित्यर्थे . ## त्रिश् युतः पृथग्भूतः सन् सिद्धो न भवति नश् तश् . कारणकपालादेरपृथग्भूततया सिद्धे 1 कार्यद्रव्ये घटादौ तथाभूते वैशेषिकोक्तेद्रव्याश्रिते 2 गुणे 3 कर्मणि च तदेतदयुतसिद्धत्वं कार्यद्रव्यगुणकर्मणां वेदान्तिभिर्नाङ्गीक्रियते यथा शाश् भाश् . गुणकर्मादीनां कारणद्रव्यात्मकतां व्यवस्थास्य द्रव्यगुणादेरयुतसिद्धत्वनिरासायोक्तम् गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् अपृथक्कालत्वं वा अपृथक्खभावत्वं वा . सर्वथापि नोपपद्यते . अपृथग्देशत्वे तावत् स्वाभ्युपगमोविरुध्येत कथं तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते नतु पटदेशः प्रटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः तथाचाहुः . %% . तन्तबो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्च गुणाः शुक्लत्वादयः कार्यद्रव्ये पटे शुक्लत्वादि गुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति . सोऽभ्युपगमोद्रव्यगुणयोरपृथगदेशत्वेऽभ्युपगम्यमाने बाध्येत . अयापृथक्कालत्वमयुतसिद्वत्वमुच्येत सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत . अथापृथक्स्यभावत्वे त्वयुतसिद्धत्वे न द्रव्यगुणयोरात्मभेदः सम्भवति तस्य तादात्म्येनैव प्रतीयमानत्वात् . युतांसद्धयोः सम्बन्धः संयोगः अयुतसिद्धयोस्तु समवाय इत्ययमभ्युपगमोमृषैव . तेषां प्राक्सिद्धस्य कार्यात् कारणस्यायुतसिद्धत्वानुपपत्तेः अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन सम्बन्धोनोपपद्यते द्वयायत्तत्वात् सम्बन्धस्य . सिद्धं भूत्वा सम्बध्येत इति चेत् प्राक्कारणसम्बन्धात् कार्यस्य सिद्धावभ्युपगम्यमानायाम् युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्यते इतीदमुक्तं दुरुक्तं स्यात् . यथा चोत्पन्नमात्रस्वाक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिद्रव्यान्तरैः सम्बन्धः संयोग एवाम्युपम्यते न समवायः एवं कारणद्रव्येणापि सम्बन्धः संयोग एवस्यान्न समवायः . नापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्बम्बिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति . सम्बन्धि शब्दप्रत्ययव्यतिरेकेण संयोगसभवायशब्दप्रत्यदर्शनात्तयोरस्तित्वमिति चेन्न एकत्वेऽपि स्वरूपबाह्यरूपापेक्षयाऽनेकशब्दप्रत्ययदर्शनात् . यथैकोऽपि सन् देवदत्तोलोके स्वरूपं सम्बन्धिरूपञ्चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति मनुष्योब्राह्मणः श्रोत्रियोवदान्योबालो युवा स्थविरः पितापुत्रः पौत्रोभ्राताजामातेति . तथा चैकापि सती रेखास्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तंवस्त्वस्तित्वेनेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावोवस्त्वन्तरस्य . नापि सम्बन्धिविषयत्वे सम्बन्धशब्दपत्यययोः सततभावपसङ्गः स्वरूपवाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् . तथैवाऽण्वात्ममनसामप्रदेशत्वान्न संयोगः सम्भवति प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेणसंयोगदर्शनात् . कल्पिताः प्रदेशाअण्वात्ममनसाम्भविष्यन्तीतिचेन्न अविद्यमानार्थस्य कल्पनायां सर्वार्थसिद्धि प्रसङ्गात् इयानेवाविद्यमानोविरुद्धोऽविरुद्धोवार्थः कल्पनीयोनातोऽधिकैति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात् प्रभूतत्वसम्भवाच्च . नच वैशेषिकैः कल्पितेभ्यः पड्भ्योऽर्थेभ्योऽभ्यधिकाः शतं सहस्रं वार्थान कल्पयितव्या इति निवारकोहेतुरस्ति . तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत् सिध्येत् . कश्विद्दयालुः प्राणिनां दुःखबहुलः संसार एवमा भूदिति कल्पयेत् अन्योवाव्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् कस्तयोर्निवारकः स्यात् . किञ्चान्यत् द्वाभ्यामणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः नह्याकाशस्य पृथिव्यादीनाञ्च जतुकाष्ठवत् संश्लेषोऽस्ति . कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यते पूत्यवश्यकल्प्यः समवायैति चेन्न इतरेतराश्रयत्वात् . कार्यकार णयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभाव सिद्धौच तयोर्भेदसिद्धिः कुण्डवदरवदितरेतराश्रयता स्यात् . नहि कार्यकारणयोर्भेदः आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् . किञ्चान्यत् परमाणूनां परिच्छिन्नत्वात् यावत्योदिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमोबाध्येत . यांस्त्वं digbhedabhedinã'vayavàn कल्पयसि तएव भम परमाणव इति चेन्न स्थूलसूक्ष्मतारतम्यक्रमेणा परप्रकारत्वेन नाशोपपत्तेः . यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति ततःसूक्ष्मं सूक्ष्मतरञ्च पृथिव्येकजातीयकं विनश्यति ततोद्व्यणुकं तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः . विनश्यन्तोऽवयवविभागेनैव विनश्यत्तीतिचेन्नायं दोषः यदोघृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम . यथाहि घृतसुवर्णादीनामविभ ज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशोभवति एवं परमाणुनामपि परमकारणभावापत्त्याविनाशोमविष्यति . तथा कार्यारम्भोऽपि नावयवयवसंयोगेनैव केवलेन भवति क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दघिहिमादिकार्यारम्भदर्शनात् . वृश् उश् भाश् सत्कार्यव्यवस्थापनोद्देशे %% . %% आनन्दगिरिः . %% भाश् 5, 38, वाख्यायां मल्लिनाथः द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् द्रव्यसमवेतत्वाच्च द्रव्याधी नसत्ताकेषु सत्स्वपीति . ## स्त्री यु--अमिश्रणे क्त युतः पृथग्रूपेण स्थितः तथाभूतयोः सिद्धिः अभावे नश् तश् . पृथग्भायेमासिद्धौ . यथा अवयवावयविनोः, द्रव्यगुणयोः, द्रव्यक्रिययोस्तयासिद्धिः ते हि स्वस्वकारणे अपृयग्भूततया सिद्धाः . अतएवोक्तं %% वैश् सूश् . %% इति उपश् वृत्तिः . अयमाशयः %% इति . ## पुश् अयुतं जितवान् जि--भूते क्विप् दीर्घः उश् पश् सश् . यदुवंश्ये नृपभेदे . %% हरिश् पश् . ## नश् अभावे नश् तश् . 1 युद्धाभावे नश् बश् . 2 युद्धशून्ये त्रिश् . ## त्रिश् न यौति यु--बाश् कश् . असंसृष्टे %% ऐतश् व्राश् . ## पुश् स्त्रीश् न युवा विरोधे नश् तश् . वृद्धे--स्त्रियां ङीप् . ## त्रिश् यूपे साधु यत् नश् ta0! यूपासाधने निम्बजम्बीरादौ वृक्षे %% यजुश् वेदश् दीश् . ## अव्यश् इण्--एच् . 1 कोपे, 2 विषादे, 3 संभ्रमे, 4 स्मृतौ, 5 अबुद्धौ च . %% शकुश् %%! सांश् दश् . ## पुश् युज्--घञ् अभावे नश् तश् . 1 योगाभावे, अप्राशस्त्ये नश् तश् . ज्योतिषोक्ते तिथिवारादीनां दुष्टे 2 योगे %% इति राजमाश् . %% %% किञ्चित् क्रियते शुभसंज्ञकम् तत्र तेषामयोगानां प्रभावाज्जायते फलम् इति च मुहूश् चिश् . नश् बश् . 3 विधुरे, 4 कूटे, 5 कठिनोदये सुश्रुतोक्ते वमनापशमनीये 6 रोगभेदे च . %% . अयोगाहास्तु वक्ष्यामि व्यापदः सचिकित्सिताः . अनुष्णोऽल्पौषधी हीनो वस्तिनति प्रयोजितः विष्टम्भानशूलैशृ तमयोगं प्रचक्षते इति च सुश्रुतः . @<[Page 347a]>@ ## puø aya iva कठिना गौर्वाणी यस्य निश् अच् . अयोगं दुष्टयोगं वाति वा--क वा . शूद्रादयोगवःक्षत्ता चाण्डालश्चाधमोनृणाम् . वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः इति मनूक्ते शूद्रात् वैश्यायां जाते प्रतिलोमजे सङ्कीर्णवर्णे . प्रसाधनोपचारज्ञमदासं दासजीवनम् सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे, मनुः . अयोगवस्यायम् अण् . आयोगवः तज्जातिसम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% मनुः . ## पुश् अक्षरसमाम्नायसूत्रेषु %% इत्यादिषु चतुर्दशसु नास्ति योगः पाठादिरूपः संबन्धो येषां ते तथापि वाहयन्ति षत्वणत्वादिकार्यादिकं निष्पादयन्ति वाहेः अच् कर्मधाश् . %% इति शिक्षाकृदुपदिष्टेषु अनुस्वारविसर्गादिषु ## पुश् गुलः गोलाकारः अयसा निर्मितोगुलः . (गोलीति (ख्याते लौहगुटिकायाम् . बा लस्य डः . ## पुश् अयोलोहविकारं गच्छति कर्तृत्वेन गम--लाश् डू . अयोगन्तरि अयस्कारे %% . पुरुषमेधे यजुश् 305 अयोगूमयोगन्तारम् . वेद दीश् . ## त्रिश् नश् तश् . 1 योग्यभिन्ने अनर्हे 2 अनुचिते च . ## नश् अयोऽग्रे मुखे यस्य . मुषले तस्य मुखे लौहावस्थित्या तथात्पम् . ## पुश् अयांसि हन्यन्तेऽनेन हन अप पादेशश्च निश् . (हातुडीति) ख्याते लौहमुद्गरे . %% .. रघुः . ## नश् अयोविकारः जालम् . 1 लौहमये जाले अय इव दुर्भेद्यं जालं मायाऽस्य . 2 दुर्भेद्यकपटे असुरादौ त्रिश् %% अथश् 1, 19, 66 . ## त्रिश् अयोमयी दंष्ट्रा चक्राग्रधारा अस्य . लौहमयधारे रथादौ . %% çø 1, 88, 6, %% bhàø . ## त्रिश् अयैव कटिनो दन्तोयस्य संज्ञायां दत्रादेशः . लीहवत्कठिनदन्तयुक्ते राक्षसादौ स्त्रियां ङीप् . ## त्रिश् योद्धुमशक्यः युध--ण्यत् नश् तश् . योद्धुमशक्ये %% अथश् 10, 2, 31, इक्ष्वाकुवंश्यनृपाणां राजधान्यां खी सा च सरयू तीरसन्निकृष्टा सेवनादौ मोक्षदा च . %% पुराश् %% भट्टिः . ## नश् अयोध्यायास्तत्रत्यवृत्तान्तवर्णनस्य काण्डम् . रामायणान्तर्गते अयोध्यावर्णनात्मके ग्रन्थे . ## स्त्री नश् तश् . 1 योनिभिन्नस्थाने . %% मनुः . नास्ति योनिरुत्पत्तिस्थानं यस्य! 2 अजन्ये नित्ये . %% कुश् . ## त्रिश् न आभ्नाता योनिरस्य कप् . अनाम्नात योनिकेषु ग्रहरूपयज्ञपात्रादौ %% कात्याश् 9, 5, 23, अयोनिकेषु यत्र %% इत्यस्याम्नानं न भवति तत्र %% इत्यनेनासादनं भवति %% कात्याश् 9, 5, 27 %% कर्कश् . ## नश् योनेर्न जायते जन--ड . योनितोऽनुत्पन्नेशुक्रशोणितसन्निपातानुत्पन्ने जरायुजभिन्ने कृमिदंशादौ तथाहि %<शरीरं द्विविधं योनिजमयोनिजञ्च>% वैश् सूश् . तत्र पार्थिवादिशरोरेषु मध्ये पार्थिवं शरीरं द्विविधं योनिजमयोनिजञ्चेति आप्यतैजसवायवीयशरीराणां वरुणादित्यवायुलोकेषु प्रसिद्धानामयोनिजत्वमेव शुक्रशो णिससन्निपातानपेक्षत्वात् . अयोनिजञ्च देवानामृषीणाञ्च श्रूयते हि %% इति . कारणमन्तरेण कथं कार्यमिति चेत् योनेः शरीरत्वावच्छेदेनाकारणत्वात् ऊष्मजकृमिमशकादिशरोरे व्यभिचारात् संस्थानविशेषवत्त्वस्य चासिद्धेः देवर्षिशरीरापेक्षयाऽस्मदादिशरीराणामन्यादृशत्वात्, योनिजमपि द्विविधं जरायुजमण्डजञ्च, जरायुजं मानुषपशुमृगाणां, गर्भाशयस्य जरायुत्वात्, पक्षिसरीसृपाणामण्डजं परितः सर्पणशीलत्वात् सर्पकीटमत्स्यादयोऽपि सरीसृपा एव यद्यपि वृक्षादयोऽपि शरीरभेदा एव भोगाधिष्ठानत्वात् न खलु भोगाधिष्ठानत्वमन्तरेण जीवन--मरण--स्वप्र--जागरणभेषज--प्रयोग--वीजसजातीयानुबन्धानुकूलोपगम--प्रतिकूलापगमादयः सम्भवन्ति वृहिलतमगृमंरोहणे च भोगोयपादके स्फुटे एव, आगमोऽप्यस्ति . %% . %<श्मशाने जायते वृक्षः कङ्कगृध्रादिसेवितः>%, इत्यादिश्च तथापि चेष्टावत्त्वमिन्द्रियवत्त्वञ्च नोद्भिदां स्फुटतरगतो न शरीरत्यवहारः उश् वृश् .. वृक्षादीनामयोनिजशरीरसत्त्वे प्रमाणान्तरमस्ति %<शरीरजैः कर्मदोषैर्याति स्थावरतां नरः>% मनुना कर्मविशेषैर्नराणां तद्भावप्राप्तिरुक्ता . %% इत्यादि वचनेन . अयोनिजशरीरोत्पत्तिकारणमाह . %% वैश् सूश् . %% %% अनियतदिग्देशाः परामणबोधर्मविशेषजनितकर्माणस्तत्पूर्बकत्वात् अयोनिजशरीराणाम् ननु परमाणूनां कर्म विना कथं द्रव्यासमवायिकारणं संयोगमन्तरेण द्रव्योत्पत्तिरत आह . अदृष्टवदात्मसंयोगादेव सर्गादौ परमाणूनां कर्म तेन च कर्म्भणा सम्भूय परमाणवो द्व्यणुकादिक्रमेण अयोनिजं देवर्षीणां शरीरमारभन्ते इत्यर्थः, उपलक्षणञ्चैतत् अधर्मविशेषाच्च क्षुद्रजन्तूनामूष्मजानां यातनामयानि शरीराण्युत्पद्यन्ते इत्यपि द्रष्टव्यम् देवर्षीणामयोनिजे शरीरे प्रमाणान्तरमाह . समाख्या अन्वर्था संज्ञा श्रुतिस्मृतीतिहासपुराणादिषु संज्ञायाआदित्वात् प्रसिद्धा तथाहि दुर्वासःप्रभृतयो मानसाः %% इत्यादिका, तथाऽपि ज्ञायते सन्त्ययोनिजानि शरीराणि देवर्षीणामिति प्रमाणान्तरमाह . सर्गादौ या ब्रह्मादिसंज्ञा आदिभृता प्राथमिकी तया ज्ञायते अस्त्ययोनिजं शरीरमिति नहि तदा ब्रह्मणो मातापितरौ स्तः याभ्यां ब्रह्मादिसंज्ञा कृता स्यादिति भावः उप्रसंहरति . %% %% शरीरविशेषा इति शेषः उपसंहृतेऽतिदार्द्यार्थं प्रमाणान्तरमाह . वेदो मन्त्रः स च लिङ्ग्यते ज्ञाप्यतेऽनेनेति वेदलिङ्गं ब्राह्मणम्, ततोऽप्ययोनिजं शरीरं प्रतिपद्यते इत्यर्थः . तथाहि ब्राह्मणम् %% इति, वेदोऽपि %% इत्यादिः, पवं योनिजमयोनिजञ्च पार्थिवशरीरमुक्तम्, आय्यं तैजमं वायवीयञ्चायोनिजमेव %% इति उपश् वृत्तिः . %% भापाश् छाश् उश् तद्भाप्ये च त्रैविध्यमुक्त यथा %% छाश् उश् तेषां जीवाविष्टानां खल्वेषु पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्देशान्नतु तेजः प्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करणे प्रत्यक्षनिर्देशानुपपत्तिः . देवताशब्दप्रयोगाच्च तेजः प्रभृतिषु इमास्तिस्रोदेवता इति . तस्मात्तेषां खल्वेषां भूतानां पशुपक्षिस्थावरादीनां त्रीण्येव नातिरिक्तानि वीजानि कारणानि भवन्ति . कानि तानीत्युच्यन्ते . आण्डजमण्डाज्जातं अण्डजमेवाण्डज पक्ष्यादि . पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते . ते च पक्षिणां वोजम् . सर्पः सर्पाणां वीजम् . तथाऽन्यदप्यण्डाज्जांतं तज्जातीयानां वीजमित्यर्थः भाश् . 2 अयोनिजदेहवति नरादौ च त्रिश् %% रघुः 3 विष्णौ पुश् . %% इति विश् सहश् . ## त्रिश् विकारे मयट् स्त्रियां ङीप् . लौहविकारे अस्त्रशस्त्रादौ . %% गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये इति च मनुः . ## नश् अयसो मलमिव . (लौहगू) इतिख्याते लौहभले तत्किट्टे %<शताब्दमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम्>% अधमं षष्ठिवर्षीयं ततो हीनं विषोपमम् यल्लौहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणमिति राजनिश् . ## नश् अयोविकाररूपं मुखं यस्य . 1 लाङ्गलादौ %% 2 अग्रलौहयुक्ते त्रिश् भेत्स्यत्यजः %% रघुः . अय इव कठिनं मुख यस्य . 3 लौहतुल्यकठिनमुखे विहगादौ अयोमुखाः सूचीमुखाः अयोविकृतिमुखाः पिशाची क्रव्यादो वातरंहसः अथश् 11, 10, 3 . श्वानो भीषणकाया अयोमुखानि वयांसि जले गृध्रपक्षिणाञ्च सङ्घाः भाश् शाश् पश् . 4 असुरभेदे पुश् . शङ्कुकर्णो विराषश्च गवेष्ठी दुन्धुभिस्तथा अयोमुखः शम्बरश्च कपिलोवामनस्तथा हरिवंश् . अयःसुवर्णं मुखमाद्यं यस्य . सुवर्णादिधातौ अयोमुखैश्च विपुलः पर्वतो धातुभिर्युतः इति हरिवंश् तत्र भवः स्रुघ्नादिश् छ . अयोमुखीयः तद्भवे त्रिश् . ## पुश् 6 तश् . लौहमले . ताप्यमानाल्लोहात् यत् पृथग् भवति तस्मिन् सर्बायोरसाश्मचूर्णैः रुद्राः संसृज्ये कात्याश् 15, 5, 9, अयोरसः लोहसिङ्घानः किट्ट इति यः प्रसिद्धः कर्कश् %% शश् ब्राश् . ## त्रिश् अय इव कठिनं हृदयमस्य . कठिनचित्ते दयाशून्यचित्ते . सुहृदयोहृदयः प्रतिगतर्जताम् रघुः . ## त्रिश् अय--मनिन् . 1 गन्तरि 2 गमनसन्धने च %% ताश् ब्राश् %% माश् . ## पुश् इयर्ति गच्छत्यनेन ç--अच् . 1 चक्रस्य 2 नाभिनेम्योर्मध्यस्थे काष्ठे 3 शीघ्रे च 4 शीघ्रतादिगुणवति त्रिश् . %% माघः उदरा उन्नता अराश्चक्रशलाका इति मल्लिश् विभुररान्न नेमिः परिभूरजायथाः ç01 14, 9 %% श्रुतिः %% अथश् 3, 30, 6, %% शतश् ब्राश् . एवमस्य पुंस्येव प्रयोगात् %% 6 . 7 पृष्ठे दर्शितात् पाश् सूत्राच्च पुंस्त्वे स्थिते मेदिनीकरोक्तं क्लीवत्वं शीघ्रतायामेवान्वितं न तु चक्राङ्गेऽपि . %% भाश् आश् पश् . द्वादश मासा अराइव यस्य तदर्थः . %% ऋश् 1, 164, 13 पञ्चारे पञ्चर्तुरूपैररैर्युक्ते हेमन्तशिशिरयोरेकत्वाभिप्रायेण पञ्चर्तुता भाश् 4 कोणे %% श्यामास्तवः . संज्ञायां कन् . 5 शैवाले %% ख्याते 6 पर्पटे च पुश् . ## त्रिश् नास्ति रक्षो रक्षस्तुल्यं बाधकं यस्य . बाधकरहिते . %% çø 2, 10, 5 . %% bhàø . ## त्रिश् न रक्षितः . रक्षितभिन्ने . %% स्मृतिः . ## पुश् पृश् ह्रस्वः . आरग्वधवृक्षे (शुंधालो) . ## पुश् अरं शिघ्रं घट्ट्यते चाल्यतेऽसौ . 1 महाकूपे, 2 कूपोपरिनिबद्धजलोत्तोलनकाष्ठे च . %% . %% च पञ्चतश् स्वार्थे कन् . तत्रैव . ## त्रिश् अलं करोति अलम् + कृ--क्विय लस्य रः . 1 अलङ्कारिणि %% çø 2 1, 6, 0 %% bhàø haviùyanto araïkçtaþ çø 1, 14, 5, bhàø अलङ्कृतःअलङ्कुर्वतः %% लस्य रः भाश् . 2 पर्याप्तकारिणि च उरुधाराभरङ्कृतम् çø 8, 1, 10, %% bhàø . ## त्रिश् अलं क्रियते स्म अलम् + कृ + क्त लो रः . अलङ्कृते भूषिते %% ऋश् 10, 14, 13, अरङ्कृतः बहुभिर्द्रव्यैरलङ्काररूपैर्युक्तः भाश् . ## स्त्री अलम् + कृ + क्तिन लस्य रः . अलङ्कारे भूषायाम् %% çø 7, 29, 3 . %% bhàø . ## puø अलं पर्याप्तं गमोगतिः लस्य रः . पर्याप्त gamane %% çø 6, 42, 1, %% bhàø . ## triø ran¤a asun नलोपः नश् बश् . 1 रजोगुणकार्यकामक्रोधादिशून्ये . %% इति शतश् व्राश् वा कप् . अरजस्कोऽप्यत्र . 2 अनार्तवायां नग्निकायां स्त्री . भृशाश् अभूततद्भावे क्यङ् सलोपश्च, अरजायते . ## नश् नास्ति रज्जुर्बन्धनसाधनं यत्र . 1बन्धनागारे रज्जुहीनत्वेऽपि बन्धनहेतुत्वात् तथात्वम् . %% çø 2, 13, 9, %% bhàø 2 rajjurahite रोगादौ च सेतुभिः रज्जुभिः सिनीथः, 7, 81, 2, रज्जुरहितैः रोगादिभिः भाश् . ## पुश् अरं शीघ्रमटति अट--अल वा उन् शकश् . (शोना) वृक्षे इति ख्याते ऋश्यादिश् क . डलयोरैक्यात् अरडुकः तद्भवे त्रिश् . ## पुश् न रटति रट--वन् नश् तश् . पृथुश्रवोनृपतिमन्त्रिभेदे %% सुकृत्तराय सुक्रतुः çø 9, 45, 17 arañve अक्षे नहुषे सुकृत्वनि च एते तस्य राज्ञोऽध्यक्षाः भाश् . ## त्रिश् नास्ति रणं युद्धं यस्य . 1 युद्धशून्ये %% भट्टिः नास्ति रणः शब्दो येन . वाक्सङ्गरहिते 2 रिपौ %% यजुश् 16, 2, %% वेददीश् . 3 अरममाणे पृश् साधुः . %% ऋश् 6, 75, 29 %% इति भाश् . 4 दुःखिते %% çø 8, 1, 13, %% bhàø . ## puø ç--ani . 1 सूर्ये %% ख्याते 2 वृक्षे . ऋच्छति प्रापयत्यग्निम् . 3 अग्निमन्थनकाष्ठे द्विश् . स्त्रियां ङीप् . %% श्रुतिः %<आत्मानमरणिं कृत्वा>% पुराश् अग्न्युद्धारशब्दे 63 पृष्ठे विवरणम् %% भाश् वश् पश् . %% इति हरिवंश् %% हरिवश् . अरणीमधिकृत्य कृतोग्रन्थः ढक् . आरणेयम् भारतवनपर्वान्तर्गते अरणीहरणाधिकारेण व्यासकृतेऽवान्तरपर्वभेदे . ## पुश् अरणये अग्निमन्थनकाष्ठाय साधु ठन् . अग्निमन्थनकाष्ठसाधने अग्निमन्थनवृक्षे . ## पुश् अणणी केतुरस्य . अग्निमन्थनवृक्षे राजनिश् . ## पुश् 3 तश् . शुकदेवे %% . अरणीसहिते गृह्य ममन्थाग्निविर्कीर्षया . अथ रूपं परं राजन् बिभ्रतीं स्वेन तेजसा . घृताचीन्नामाप्सरसमपश्यद्भगवानृषिः . ऋषिरप्सरसं दृष्ट्वां सहसा काममोहितः . अभवद्भगवान् व्यासो वने तस्सिन् युधिष्ठिर! . सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् . शुकीभूत्वा महाराज! घृताची समुपागमत् . स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् . शरीरजेनानुगतः सर्वगात्रातिगेन ह . स तु धैर्येण महता निगृह्णन् हृच्छयं मुनिः . न शशाक नियन्तुन्तत् व्यासः प्रविसृतं मनः . भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः . यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया . अरण्यामेव सहसा तस्य शुक्रमवापतत् . सोऽविशङ्केन भनसा तथैव द्विज सत्तमः . अरणों ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृपः . शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः . परमर्षिर्महायोगी अरणीगर्भसम्भवः . यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् . तथारूपः शुको जज्ञ प्रज्वलन्निव तेजसा भाश् शाश् पश् . ## पुश् नश् अर्यते शेषे वयस्यत्र ç--अन्य . 1 वने, अर्धर्चादि . %% चाणक्यः . %% मनुः . %% मनुना अन्त्ये वयस्येव अरण्यवासविधानात्तस्य तथात्वम् . स्वार्थे कन् तत्रैव . %% याश् स्मृश् . 2 कट्फलवृक्षे पुश् . उत्करादिश् चतुरर्थ्यां छ . अरण्यीयः अरण्यसन्निकृष्टदेशादौ त्रिश् . अरण्येऽध्येयः बुञ् . आरण्यकं वनपाठ्ये अनुवाक्भेदे %<आरण्यकमधीत्य च>% मनुः . अरण्यमधिकृत्य कृतः ग्रन्थः आरण्यम् रामायणान्तर्गतारण्यकाण्डे . ## स्त्री अरण्यस्थैव कदली . गिरिकदल्यां तस्या ग्रामादावनुत्पत्तेस्तथात्वम् . ## नश् रामायणान्तर्गते रामस्य वनगमनवर्णनात्मकेग्रन्थभेदे . ## स्त्री अरण्ये कार्पासी . (वनकापास) इति ख्यातायां वनकार्पास्याम् . ## स्त्री अरण्यस्य कुलत्थिका . (वनकुलधीति) ख्यातायाम् वनकुलत्थिकायाम् . ## पुश् 6 तश् . वनकुसुम्भे! ## पुश् अरण्यस्थो गजः . दुर्दान्तगजे . ## नश् अरण्येगीयते कर्मणि ल्युट् . सामवेदान्तर्गते अरण्ये गेये गानभेदे . ## स्त्री अरण्यजा घोली . वनघोल्यां पत्रशाकभेदे राजनिश् . ## पुश् 6 तश् . वनचटके . ## अरण्ये चन्द्रिकेव निष्फला द्रष्टुरभावात् . निष्फलभूषणे . लोके हि चन्द्रिका उन्मीलितनेत्रपङ्क्तिभिरालोक्यते अरण्ये तु लोकाभावेन दर्शकाभावात् दर्शनेन प्रीतिजनिका न भवतीति तस्याः यथा निष्कला शोभा एवमन्यस्यापि तथा, अतएव %% इति कुमाश् व्याख्यायां मल्लिनाथेन %% . ## त्रिश् अरण्ये चरति चर--ट 7 तश् वा अलुक्सश् . वनचरे व्याधादौ . ## त्रिश् अरण्ये जायते जन--ड उपश् सश् . वनजाते . ## नश् अरण्ये जायते जन--ड कर्मश् . (वन आदा) इति ख्याते वनार्द्रके . @<[Page 351a]>@ ## puø . 6 तश् . वनजीरके . ## त्रिश् अरण्येन तद्भवफलादिना जीवति जीव--क . वनस्थफलादिना जीविकावति वानप्रस्थादौ . ## पुश् अरण्ये आचरणीयो धर्मः . वानप्रस्थधर्मे . स च धर्मः %% मनुः 6 अश् . ## नश् 6 तश् . नीवारादौ वनधान्ये . ## पति पुश् अरण्यानां तत्रस्थानां चौराणां पतिः वा अलुक् समाश् . चौराधिष्ठातरि 1 रुद्रे %% यजुश् 16, 20, %% वेश् दीश् . तस्य सर्वनियन्तृत्वेन चौराणामपि पतित्वं युक्तमेव %% इति श्रुत्या तस्य साध्वसाधुकर्मनियन्तृत्वस्योक्तेः पूर्वकृतकर्मसापेक्षत्वेन च न वैषम्यनैर्घृण्ये इत्याकरे व्यक्तम् . 2 अरण्यचरव्याधपतौ च . ## त्रिश् अरण्ये भवति भू--अच् . वनभवे . ## स्त्री 6 तश् . (डाश) इदि ख्याते दंशे . ## पुश् अरण्ये मार्जारः . वनविडाले . ## पुश् 6 तश् . वनमुद्गे . ## नश् अरण्ये यानम् . अयोम्यकाले वनगमने %% इति भट्टिः . ## पुश् अरण्ये रक्षकः . वनरक्षके वनेषु लोकरक्षार्थ राज्ञा niyuktasainyabhede . @<[Page 352a]>@ ## अरण्यसंज्ञको राशिः . %% ज्योतिषोक्ते सिंहादिराशौ . ## नश् अरण्ये रुदितं रोदनम् सप्तम्या वा अलुक् . शान्त्युपायकारकश्रोतृशून्ये निष्फले 1 रोदने 2 तत्तुल्ये निष्फले वस्तुमात्रे च . लोके हि रोदने तद्रोदनशान्त्युपायोदयालुभिः क्रियते अरण्ये रोदने तु न कश्चित् तस्य शमयितेति तस्य निष्फलत्वम् . ## पुश् 6 तश् . (दांडकाक) इतिख्याते द्रोणकाके . ## पुश् अरण्ये वासः . वनवासे . ## त्रिश् अरण्ये वसति वस--णिनि . वनवासिनि 1 मुन्यादौ %% इति शकुश् . स्त्रियां ङीप् . सा च 2 अत्यम्लपर्णीलतायां राजनिश् . ## पुश् 6 तश् . (वनवेतो) इति ख्याते बनवास्तूके . ## पुश् अरण्यभवः शालिः . वनभवे नीवारादौ . ## पुश् अरण्यस्य शूकरः . वनवराहे . ## पुश् शाश् तश् . वनभवे (ओल) इति ख्याते शूरणे . ## पुश् अरण्ये श्वेव हिंस्रः . वृके . ## स्त्री अरण्याय गन्तुं षष्ठी . ज्यैष्ठशुक्लषष्ठ्याम् . %% इतिः राजमाश् . ## पुश् अरण्यरक्षणादौ अध्यक्षः . वनेषु लोकरक्षणार्थं राजनियुक्ते सैन्यपतिभेदे . ## स्त्री महदरण्यं निश् ङीप् आनुक् च . महारण्ये . %% शतश् ब्राश् . ## नश् अरण्येऽयनं वानप्रस्थधर्मस्तदिवाचरणमस्त्यस्य अच् . %% श्रुत्युक्ते ब्रह्मचर्ये . तदरश्च ण्यश्चार्णवावित्यादिना तत्रैव व्युत्पत्तिर्दर्शिता . ## पुश् सप्तम्या अलुक् . वनतिलभेदे . ## त्रिश् अरण्ये अनूच्यः नियतपाठ्योमन्त्रो यस्य अलुक समाश् 1 अरण्यमात्रपाट्यमन्त्रेण संस्कृते पुराडाशादौ %% 18, 4, 20 . %% इति कर्कश् . 7 तश् अलुक्सश् . 2 अरण्येऽनूच्ये (पाठ्ये) मन्त्रभेदे पुश् . स च %% इति कर्कश् . %% ताश् ब्राश् . %% भाश् . अयमेव पक्षः श्रेयान् कर्कमते बहुव्रीह्या श्रयणे सप्तम्या लुक् न स्यात् अलुक्समासस्य तत्पुरुषै कविषयत्वात् अत उपचारात् तत्सम्बन्धवाचकत्वं युक्तम् %% शतश् व्राश् . ## पुश् अरण्ये विधानेनओकोयस्य . 1 मुन्यादौ 2 वानप्रस्थे %% शकु0 ## त्रिश् न रतः . 1 अननुरक्ते 2 विरते च . ## पुश् अरता विरता त्रपा यस्य . 1, कुक्कुरे 2 लज्जाहीने त्रिश् . ## पुश् ç--अति . 1 क्रोधे . रम--क्तिन् नश् तश् . 2 अनवस्थितचित्ततायाम्, 3 रागाभावे, %% सुश्रुतः . 4 रतिविरहे, 5 उद्वेगे, %% इत्येवंरूपे 6 इष्टवियोगान्मनसोव्याकुलीभावे 7 असन्तोषे %% इति . किराश् स्मरकृते 8 नायकदशाभेदे च स्त्री . %% मल्लिश् . सा च विषयविद्वेष करोति . नश् बश् . 9 रागहीने त्रिश् . ## पुश् ç--कत्नि रत्निः बद्धमुष्टिकरः स नास्ति यत्र . 1 विस्तृतकनिष्ठे बद्वमुष्टिहस्ते, 2 कफोणिमारभ्य कनिष्ठाङ्गुलिपर्यन्तपरिमाणे . अतस्ततः प्रमाणे मात्रच् . तत्परिमिते त्रिश् . %% भवदेवः . %% गृह्यसूश् . %% सुश्रुश् . 3 कफोणौ (कुनो) बाहोरवयवे . %% भट्टिः . %% शतश् ब्राश् . 4 बाहौ बाहुर्वा अरत्निः बाहुना वीर्यं क्रियते शतश् ब्राश् . वा कप् . अरत्निकोऽप्युक्तार्थे . ## पुश् ऋच्छ्वति रथिना सह युद्धभूमिम् ç--रथिन् सारथिः नश् तश् . सारथिभिन्ने! %% ऋश् 6, 66, 7, रथिः सारथिः न रथिअरथिः छाश् दीर्घः भाश् . ## पुश् न जातोरदोयस्य . अजातदन्तावस्थे बाले 2 भग्नदन्ते वृद्धे च ## त्रिश् राध--हिंसने, कर्मणि रन् ह्रस्वश्च नश् तश् . शत्रु%% ऋश् 6, 18, 4, राध--सिद्धौ रन्--ह्रस्वः भाश् . 2 समृद्धे च %% ऋश् 6, 62, 3, अरध्रम् समृद्धम् भाश् . ## नश् कुरुक्षेत्रान्तर्गतसमन्तपञ्चकसीमाभूते स्थानभेदे . %% इति भाश् वश् पश् . ## नश् अभावे नश् तश् . पाकाभावे स च सिंहसंक्रान्तौ कन्यासंक्रान्तौ च विधेयः %% . इत्याचारमार्तण्डोक्तेः तस्मिन् पर्युषितान्न भोजनविधानेन पाकाभावो गम्यते . ## त्रिश् नास्ति रन्ध्रं छिद्रं यस्य . निविडे छिद्ररहिते ## त्रिश् नास्ति रपोदुरितं यस्य . पापशून्ये %<शंयोररपोदधातन>% çø 10, 15, 4, %% çø 10, 37, 11 . ## अव्यश् अल--अम् वा लस्य रत्वम् . 1 वक्ष्यमाणेऽलमर्थे 2 शीघ्रतायाञ्च . अरङ्कृतशब्दे अरङ्कृतिशब्दे च उदाश् . 3 अत्यर्थे च . %% यश् 11, 52 अरमिषे स्तवामहे मील्हुषे अरंगमाय जग्मये ऋश् 8, 46, 17 . ## त्रिश् न रम्यतेऽत्र आधारे घञ् . अधमे . ## स्त्री अरात्यर्था पर्याप्ता वा मतिः . 1 पर्याप्तबुड्वौ 2 दीप्तौ च . स्यादस्मे अरमतिर्वसूयुः çø 7, 34, 21 . %% chàø uø . ## triø ç--aran . 1 कवाटे . %% वीरश् चश् . 2 अपिधाने 3 वंशकोषेविश्वः 4 ऋषिभेदे पुश् . गर्गाश् यञ् . आरर्यस्तदपत्ये पुंस्त्री0 ## पुश् नश् ऋच्छति ऋ + विटरमियर्तिऋ--इन् . कपाटे ## नश् रा--कि द्विश्च ररिर्दाता नास्त्यन्योररिरस्य पिपासोपशमस्य अररिं पिपासोपशमं ददाति दा--ख मुम् . जले निरुश् . %% ऋश् 1. 29 . 10 . भाष्ये प्रागुक्ता अत्या च व्युत्पत्तिर्दर्शिता . यद्वाअररिरितश्चेतश्च गमनं औणादिकोऽरिप्रत्ययः . आतोऽनुपसर्गे कः पृषोदरादित्वादभिमतरूपस्वरसिद्धिः . तद्ददतीत्यररिन्दान्युदकानि चेष्टाप्रदानीत्यर्थः . %<आपोमयाः प्राणा>% इति श्रुतेः . यद्वा ररिर्दानं न विद्यते तौदृशं दानमितरमृतुषु तदररि अन्यैरदेयं लोकोपकारि भोगं ददतीत्यर्थः इति . ## त्रिश् रा--क्कसुः ररिवान् नश् तश् . अदातरि . %% çø 1, 147, 4 . ## puø ç--aru . 1 शत्रौ सिश् कौश् . 2 आयुधे उज्ज्वलदश् 3 गमनस्वभावे त्रिश् अररुं, शूर मर्त्यं परिवृणक्षि मर्त्यं çø 1, 129, 3, %% bhàø . ## puø ç--arus . अर्तेररुः इति सूत्रं सान्तमिति माधवः . उपद्रवकर्तुमागते शत्रौ %% çø 1, 18, 3, . %% bhàø . ## अव्यश् अरं शीघ्रं राति रा--के . शीघ्रं प्रत्युत्तर लाभेच्छया कृते अतिव्यग्रतया संबोधने . तच्च नीचं प्रत्येव ## पुश् अरं लाति ला--कु--ç अरु कपिलकाश् रस्य लः वा . (शोना) श्योनाकवृक्षे . %% सुश्रुश् . स्यार्थे कन् %% इति सुश्रुश् . ## पुश् अभावे नश् तश् . 1 रवाभावे प्रतिषेधार्थक शब्दाभावे नश् बश् . 2 तच्छून्ये त्रिश् . ## नश् अरान् चक्राङ्गानीव पत्राग्राणि विन्दते विदश . पद्मे %% %% माघः %% माघः 2 सारसपक्षिणि 3 नीलीत्पले, 4 रक्तकमले 5 ताम्रे च . ## पुश् अरविन्दं नाभौ यस्य अच् समाश् . पद्मनाभे विष्णौ . ## त्रिश् अरविन्दमिव मनोहरमक्षि यस्य षच् समाश् स्त्रियां ङीष् . 1 पद्मसदृशगनेत्रे 2 पुण्डरीकाक्षे विष्णौ पुश् . %% विष्णु सहश् . ## स्त्री अरविन्दस्य सन्निकृष्टदेशादि इनि ङीप् . 1 पद्मयुक्ते देशे 2 पद्मलतायाञ्च . तेषां संघः इनि . 3 पद्मसमूहे . ## त्रिश् नास्ति रश्मिरस्य वेदे बाश् अनिच्समाश् . प्रग्रहरज्जुरहिते रथादौ %% çø 9, 6, 7, 2, 0 . %% bhàø . ## puø अभावे नश् तश् . 1 आस्वादाभावे . रस्यते आस्वाद्यते कर्मणि अच् . आस्वाद्यं मधुरादि नश् तश् . 2 मघुरादिरसभिन्ने 3 अप्रकृष्टरसे . नश् बश् . 4 रसशून्ये त्रिश् %% श्रुतिः 5 असारे त्रिश् . %% ऋश् 1, 191, 16, %% . रसं वेत्ति अच् नश् तश् . रसज्ञभिन्ने . %% नैषश् . @<[Page 354a]>@ ## त्रिश् रसं वेत्ति रस + ठन् नश् तश् . रसानभिज्ञे %% इत्युद्भटः . ## पुश् अभावे नश् . 1 अनुरागाभावे रञ्जनाभावे च नश् बश् . 2 रागशून्ये त्रिश् . %% वेणी0 ## त्रिश् न रागी नश् तश् . विरक्ते स्त्रियां ङीप् . ## त्रिश् नास्ति राजा यत्र कप् . राजशून्ये देशादौ %% मनुः . ## पुश् नश् तश् . क्षत्रियभिन्ने %% मनुः . ## त्रिश् राजा अधिष्ठातृत्वेनास्त्यस्य ब्रीह्याश् इनि नश् तश् . 1 राजानधिष्ठिते %% ऋश् 1, 7, 23 . अराजिनः राज्ञा केनचित्स्वामिना 'नघिष्ठिताः भाश् . न राजते राज--इनि . 2 दीप्तिशून्ये त्रिश् स्त्रियामुभयतो ङीप् . ## पुश् अरम् चक्राङ्गं तत्साधनम् आजीवति आ + जोव अन् उपश् सश् . 1 रथकारे . राजीवं पद्मम् नश् बश् . 3 पद्मशून्ये जलादौ त्रिश् . ## पुश् न राति ददाति सुखं रा + क्तिच् नश् तश् . 1 शत्रौ . %% वेणीश् अरिशब्दे विवृतिः . ज्योतिषोक्ते 2 षष्ठस्थाने . %<आरतिव्रणयोः षष्ठे अष्टमे मृत्युरन्ध्रयोः>% इत्यक्तेः षष्ठस्थाने अरिकृतशुभाशुभचिन्तनीययत्वात्तथात्वम् कामादिष्वान्तररिपुषु 4 षट्संख्यायां कामादीनामान्तररिपूणां संख्यासाम्यात् . 5 अभिगमनशीले च %% ऋश् 7, 83, 5, . विश्वा अग्नौ अरातीः ऋश् 8, 49, 2, अरातीः अभिगमनशीलाः शत्रवोवा भाश् भावे क्तिन् अभावे नश् तश् . 6 दानामावे स्त्री %% çø 2, 7, 2 . %% bhàø . अरातिरिवाचरति . आत्मनः अरमिच्छति क्यच् अरातीयति . शत्रुतुल्यमचरति तदिच्छति येत्यर्थे . %% शतश् व्राश् . योऽस्मभ्यमरातीयात् यजुश् 11, 80 . ## त्रिश् अरातिरिव आचरति अराति + क्यच्--u . अथश् 10, 6, 1 . शत्रुतुल्याचारशीले %% ## त्रिश् अरातिमिच्छति वेदे मत्वर्थोयोवनिप् पूर्वपददीर्घश्च . शत्रुतुल्याचारवति . %% çø 1, 147, 4 . @<[Page 354b]>@ ## त्रिश् राधः धननाम निरुश् . तन्नास्ति yasya . dhanarahite %% çø 1, 84, 8, %% bhàø पदा पणीं रराधसो निबाधस्वं çø 8, 61, 2 %% bhàø . ## त्रिश् नास्ति रा धनं यस्य वेदे षच्समाश् . 1 धनशून्ये स्त्रियां ङीष् .. %% अयश् 4, 18, 8 रा + भावे घञ् रायोयज्ञादौदानम् नश् बश् . 2 तच्छून्ये त्रिश् . %% çø 8 . 61 . 11, %% bhàø %% athaø 8, 2, 20 . ## puø ç--vic अरमालाति आ + ला--क . 1 सर्जरसे 2 मत्तहस्तिनि . 3 कुटिले त्रिश् . %% नैषश् %% रघुः %% कुमाश् . 4 वेश्यायां स्त्री ## त्रिश् रा--वनिप् नश् तश् . अदातरि . %% çø 8, 8, 4, pàhidhårteraràvõaþ, çø 1, 36, 15 स्त्रियां ङीप् वनोरश्च . अरावरी . ## puø ç--in . 1 शत्रौ 2 रथाङ्गे, चक्रे, 3 विट्खदिरे, 4 कामक्रोधलोभमोहमदमात्सर्येषु षट्सु, तत्संख्यासाम्यात् 5 षट्संख्यायां, 6 ज्योतिषप्रसिद्धे लग्नावधिके षष्ठस्थाने 7 ईश्वरे च . तत्र शत्रौ %% %% रघुः . %% काश् प्रश् %% लीलाश् . %% मनुः . चक्रे %% विष्णुध्यानम् . कामादौ %% किराश् . ईश्वरे अरिधामश् शब्दे उश् विट्खरि अरिमेदः . %% इति ज्योतिषोक्तेषु रव्यादीनां 8 शुक्रमन्दादिषु . यथा रवेः शुक्रशनी, कुजस्य बुधः, बुधस्य शशी, गुरोः बुधशुक्रौ शुक्रस्य रविचन्द्रौ शनेः रविचन्द्रभौमाः . %% ज्योतिश् एते च नैसर्गिका अरयः तात्कालिकास्तु %% ज्योतिषोक्तेः तत्काले तत्तद्राशिस्थग्रहापेक्षया 2, 3, 4, 10, 11, 12 स्थानभिन्नेषु 1, 5, 6, 7, 8, 9 स्थानेषु स्थिताः ग्रहाः तथाहि कर्मकाले ये ग्रहा यत्र राशौ तिष्ठन्ति तेषां यदपेक्षया 1, 5, 6, 7, 8, 9, स्थान स्था ग्रहास्ते तेषां तत्कालिकारयो भवन्ति तएव ग्रहा यदि नैसर्गिकरिपवस्तदा अधिशत्रवः नैसर्गिकसमाश्चेत् रिपवः, इति भेदः . यथोक्तं हितसमरिपुसंज्ञा ये निसर्गे निरुक्ताः अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः . रिपुसमसुहृदाख्या ये निसर्गोपदिष्टा अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीया इतिराजभाश् . निसर्गसमाश्च %% इत्युक्ताः यथारवेः बुधः, चन्द्रस्य कुजगुरुशुक्रशनयः . कुजस्य शुक्रशनी, बुधस्य कुजगुरुशनयः . गुरोः शनिः, शुक्रस्य कुजगुरू शनेः गुरुः, एतेषां क्रमेणैते समास्त एव समा अपि तात्कालिकरिपवश्चेत् रिपव इति अवगन्तव्यम् . एतेषां वलज्ञानार्थं तत्तत् संज्ञा तयाहि अधिमित्रगृहे 22 . 30 कला बलम मित्रगृहे15 कलाः, समगृहे 11 . 45 कलाः शत्रुगेहे 7 . 3 कलाः अधिशत्र गृहे 3 . 45 कलाबलम् . मूलं जातकादौ दृश्यम् . नैसर्गिकरिगुता तु सर्वकार्यमात्रे इति भेदः . एतच्च जातोक्तग्रहादिबलज्ञानोपयोगि . ताजके तु %% (60 कलाः) इति दृष्टिविशेषमभिधाय पश्यन्मित्रदृशा (3, 5, 9, 11,) सुहृत्, रिपुदृशा (1, 4, 7, 10) शत्रः . समस्त्वन्यथा 2, 6, 8, 12, इति नीलश् उक्तदिशातात्कालिकमित्रादि . तेन स्वापेक्षप्या 1, 4, 7, 10, स्थानस्था ग्रहाः रिपवः . तत्र %% नीलश् . राहोनिसर्गरिपवस्तु %% इत्युक्ता ज्ञेयाः . तत्कालिकास्तुप्रागुक्तदिशा ज्ञेयाः केतोस्तु %<शुक्रशनी विपक्षौ>% इत्युक्तौ ज्ञेयौ . जातके षष्ठस्थाने %<षष्ठे च क्षतविद्विषौ>% इत्युक्तौ चिन्तनीयौ . ताजके तु %% इति नीलश् ताजकोक्ताः चिन्तनीयाः . 8 तन्त्रोक्ते मन्त्रभेदे . तथाहि षोडशकोष्ठात्मके सिद्धादिचक्रे चतुश्चतुःकाष्ठादिक्रमेण सिद्धः, साध्यः सुसिद्धः अरिरिति संज्ञा . तत्रापि तेषु चतुःकोष्ठात्मकेषु प्रत्येकं चतुर्थं कोष्ठमपि अरिसंज्ञं तथा च पञ्चमकोष्ठं सप्तमकोष्ठं त्रयोदशकोष्ठं एकादशंकोष्ठम् द्वादशं पञ्चदशं कोष्ठंषोडशं चेति सप्तकमरिसंज्ञं तस्यारिसंज्ञकत्वात् तत्रस्थवर्णा अप्यरिसंज्ञाः . षोडशकोष्ठस्थवर्णेषु मध्ये साधकनामाक्षरं यत्र तिष्ठति तस्यइंवादित्वं प्रकल्प्य दक्षिणावर्तेन सर्बत्र चतुर्षु चतुःकोष्ठात्मकेषु गणना तथा च प्रथमादिकोष्ठस्थाक्षरादिको मन्त्रः सिद्धादिनामभाक् . यथा आद्यकोष्ठचतुष्टये प्रथमे 1 सिद्धसिद्धः 2 द्वितीये सिद्धसाध्यः . तृतीये 3 सिद्धसुसिद्धः 4 चतुर्थे सिद्धारिः . द्वितीयकोष्ठचतुष्के आद्ये साध्यसिद्धः द्बितीये साध्यसाध्यः . तृतोये साध्यसुसिद्धः चतुर्थे साध्यारिः . तृतीयकोष्ठचतुष्टये आद्ये सुसिद्धसिद्धः द्वितीयेसुसिद्धसाध्यः . तृतीवे सुसिद्धसुसिद्धः चतुर्थे सुसिद्धारिः . चतुर्थकोष्ठचतुष्के आद्ये अरिसिद्धः . द्वितीये अरिमाध्यः तृतीये अरिसुसिद्धः चतुर्थे अर्य्वरिरिति गणना . एतच्च प्रदर्शनमात्रमुक्तम् किन्तु सर्बत्र यत्र कोष्ठे साधकनामाक्षरं तदारभ्यैव गणना तथाच साधकनाभाक्षरं यत्र तिष्ठति तत्कोष्ठस्यैवादित्वं प्रकल्प्य दक्षिणाबर्तेन गणने मन्त्राक्षरं यत्र तिष्ठति तत्पर्यन्तगणनायां सिद्धादिषोडशसंज्ञा तथा च 38 पृष्ठे दर्शिताऽकथहचक्रानुसारेण प्रथमादिसंज्ञा साधकनामाक्षारादिकल्पनयैव . ततश्च सिद्धादिचक्रस्थकोष्ठानां प्रथमादिसंख्या या उक्ता सा न नियता अकथहचक्रशब्दे तन्मूलं दृश्यम् . %% तन्त्रम . राज्ञो विषयानन्तरस्थे 9 नृपतौ . स च द्वादशराजचक्रमध्ये आदिमूतः यथोक्तं माघ 2, 81 श्लोकव्याख्यायां मल्लिश् . %% पञ्चेतिशेषः %% पार्ष्णिग्राहासारः आक्रन्दासारश्चेति चत्वार इति शेषः एवं नव भवन्ति विजिगीषुर्दशमः %% इति मध्यमोदासीनाभ्यां सह द्वादश इति . अरये साधु तस्मै हितं वा यत् . अराय्यं तत्र साध्वादौ त्रिश् %% अथश् 2, 14, 3, . 10 प्रेरके त्रिश् अरिष्टुतशब्दे उदाश् . ## त्रिश् रिकथ पित्रादिदायं न भजते भज--ण्वि असश् सश् . दायाग्राहिणि अनंशे क्लीवपतिताढौ अनंशशब्दे 143 पृष्ठेऽस्य विवरणम् . @<[Page 356a]>@ ## puø araye तद्धननाय गूर्तः उद्युक्तः गुरी उद्यमे क्त तस्य न वेदे नत्वम् . शक्रुबधायोद्युक्ते पर्षदरि गूर्तः सूरिः ऋश् 1, 186, 3 लोके तु अरिगूर्ण इत्वेव . ## स्त्री अरेर्भावः तल् . शत्रुतायामनिष्टसम्पादने . ## पुश् ç--अन्तर्भूतण्यर्थे तृच् वेदे इट् . नाविके कर्णधारे %% ऋश् 9, 95, 2, 2, 42, 1, लोके तु नेट् अर्ता गन्तरि स्त्रियां ङीप् . ## नश् ऋच्छत्यनेन ç--इत्र . (हालि( इति ख्याते 1 नौकाचालनकाष्ठे . %% माघः %% शतश् ब्राश् . 2 गमनसाधने वाहनादौ ca %% çø 1, 46, 8, %% bhàø . %<शतारित्रां नावमातस्थिवांसम्>% ऋश् 1, 116 . 5, %<शतारित्रां बह्वरित्रां यैः काष्ठैः पार्श्वतोबद्धैर्जलालोडने सतिनौः शीघ्रं गच्छति तान्यरित्राणि>% भाश् . अरितः पापादितस्त्रायते त्रै--क . पापादितो 3 रक्षके त्रिश् . %% çø 2, 18, 1, %% bhàø . kà÷yàø ष्ठञ्ञिठौ . तत्सम्बन्धिनि आरत्रिकः तद्भवादौ च त्रिश् ञिष्ठ स्त्रियां ङीष् . ## पुश् अरिर्दान्तोयेन निष्ठान्तत्वात् विशेष्यस्यापि परनिपातः . यदुवंश्ये क्षत्त्रियभेदे . %% . इति हरिवंश् . ## त्रिश् अरिभिरीश्वरेः धार्यते धा--असुन् पृश् युट् च . ईश्वरधार्ये . %% ऋश् 1, 126, 5, अरिधायसः %% भाश् . ## त्रिश् अरीन् शत्रून् नन्दयति तोषयति नन्दणिच्--ल्यु उपश् सश् . शत्रुसन्तोषके अकृतेन्द्रियजये व्यसनासक्ते . ## त्रिश् अरीन् शत्रून् कामादीन् वा दाम्यति दमयति दम--अन्तर्भूतण्यर्थे खच् मुम् उपश् सश् . परामिभावके 1 शत्रुतापके 2 जितकामादौ च . काश्याश् ष्ठञ्ञिठौ आरिन्दमिकः . तत्सम्बन्धिनि त्रिश् ष्ठञि स्त्रियां ङीष् . ## त्रिश् रिप्रमिति निरुक्ते पापनाम तन्नास्ति यस्य . पाप rahite %% çø 8, 8, 9, %% bhàø . %% . çø 7, 47, 1, %% bhàø . ## puø अरिं रोगरूपं शत्रुं मृद्गाति मृद--अण् उश् सश् 1 कासमर्दवृक्षे . 2 शत्रुतापके त्रिश् . ## त्रिश् अरिं मृद्नाति मृद--ल्यु--उपश् सश् . 1 शत्रुतापके गान्दिनीपुत्रे अक्रूरसोदरे श्वफल्कस्य पुत्रे यदुवंश्ये क्षत्त्रियभेदे %<श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत . गान्दिनीं नाम तस्यार्थे गाः सदा प्रददौ पिता . तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः . अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः . उपमद्गुस्तथा मद्गुर्मुदरश्चारिमर्दनः . अरिक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः . धर्मधृग्यतिधर्मा च गृध्रमोजान्तकस्तथा आवाहाप्रतिवाहौ च सुन्दरी च वराङ्गना>% हरिवंश् . ## पुश् अरिमेजयति कम्पयति एज--णिच्--खश् मुम् उश् सश् . शत्रुतापके अक्रूरसोदरे यदुवंश्ये क्षत्त्रियभेदे अरिमर्दनशब्दे विवृतिः . ## पुश् अरेर्विट्स्वदिरस्येव मेदः सारः स्यन्दोऽस्य . (गुइयावावला) 1 वृक्षभेदे . अरिरिव मेद्यति रूक्षक्षत्वात् अल्पं स्निह्यति मिद--अच् . 2 विट्खदिरे . संज्ञायां कन् . 3 कृमिभेदे तद्गणनायाम् %% सुश्रुश् . ## स्त्री %<षोडशकले विलासिनि! छन्दसि प्रतिपदमन्ते यमकविलासिनि . अरिला नाम पयोधरधारिणि! शेषे नियतलघुद्वयधारिणि>% इत्युक्तलक्षणे मात्रावृत्तभेदे . ## पुश् न इयर्ति मलं यस्मात् ç--किषन् नश् तश् . 1 अपानमांसजे रोगभेदे . न रिष्यति विच्छिद्यते रिष--क नश् तश् . 2 अविच्छिन्नधारावर्षणे नश् . ## नश् षट् च अष्टौ च द्वश् ततः परिमाणार्ये कन् षडष्टकम् अरिस्वामिकं षडष्टकं शाकश् तश् . विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परस्परराश्यपेक्षया परस्परस्य राशेः षष्ठत्वेऽष्टमत्वे वा अशुर्भ तयोः राश्योर्मित्रस्वामिकत्वे पुनर्न दोषः शत्रुस्वामिकत्वेऽतीव दोषः . यथोक्तं %% ज्योश् तश् . तत्र प्रतिप्रसवः . %% भुजश् भीश् . अत्यन्तापद्विषये व्यासः . %% . तत्रदानमुक्तम् तत्रैव . %<षडष्टके गोमिसुनं प्रदेयमिति>% . ## पुश् षण्णां वर्गः समुदायः षड्वर्गः अरीणां कामक्रोधलोभमोहमदमात्सर्यरूपाणामन्तःशत्रूणां षड्वर्गः देवीभागवतवत् विष्णुभागवतवच्च सापेक्षत्वेऽपि गमकतया सश् . कामादिषु षट्स्वान्तरेष रिपुषु %% किराश् . ## त्रिश् न रिषति हिनस्ति रिष हिंसायाम् अन्यक् नश् तश् . अहिंसके %<श्वानेव नौ अरिषण्या तनूनाम्>% çø 2, 39, 4, %% bhàø . ## puø रिष--हिसाय कर्तरि--क्त नश् तश् . 1 लशुने 2 निम्बे . सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च ब्रणि रक्षायां सुश्रुतः . %% विद्रधिचिकित्सायां सुश्रुतः . 3 लङ्कानिकटवर्तिपर्वतभेदे 4 काके 5 कङ्के (रीठा) इति ख्याते 6 फेनिलफलकवृक्षे . %% वैद्यश् . 7 कृष्णहतेऽसुरभेदे . %% हरिवश् . 8 अशुभे . 9 तक्रे . 10 सूतिकागृहे . %% रघुः तत्करणप्रकारस्तु %% सुश्रुश् . तत्र प्रवेशे %% निश् सिश् तारा उक्ता . एतच्च सम्भवे %% वशिष्ठोक्तेः . तच्च नैरृत्यां वास्तुभूमौकार्यम् %% वशिष्ठोक्तेः %% विष्णश् पुश् 11 अनिष्टसूचके उत्पाते भूमिकम्पादा अरिष्टे त्रिविधोत्पाते इतिज्योश् 12 अनिष्टस्थानस्थेषु रव्यादिग्रहेषु . 13 पानेनारिष्टकारके मद्ये . %% माघः . %% वैद्यश् . मद्ये पुस्त्वमपि भावप्रश् . नास्ति रिष्टंयतोऽधिकम् 5 बश् . 14 मरणचिह्ने . %% इति पुराश् . नश् तश् . 15 शुभे नश् 5 वश् . 16 शुभदायके विधाने 17 अविनाशिनि च त्रिश् . 18 वलिपुत्रे दैत्यभेदे पुश् %% हरिवंश् (कट्की) ख्यातायां 19 कटुकायां 20 कश्यपपत्नीभेदे च स्त्री %% इत्युपक्रम्य %% हरिवश् रिष्टं हिंसा विरोधे नश् तश् . 21 सुखेनावस्थाने नश् %% ताश् ब्राश् . %% भाश् . स्वार्थे कन् . निम्बादौ . ## अरिष्टं हिंसितं गच्छति गम--तुन् निश् आदन्तादेशः . अहिंसितगमने . %% çø 5, 44, 3, %% bhàø . ## अरिष्टस्य करः वेदे अरिष्ट + तातिल् . सुखकरणे %% ऋश् 10, 60, 8, %% यजुश् . लोके तु तायक्तिन् . अरिवृविस्तारे %% वीरचश् . क्वचिद्वेदेऽपि तथा अरिष्टशब्दे दृश्यम् . ## त्रिश् अरिष्टेन मरणसूचकनिमित्तेन दुष्टा धीरस्य . आसन्नमरणसूचक--निमित्तेन दुष्टमतौ ## पुश् 6 तश् कश्यपपुत्रे विनतायाः पुत्रभेदे %% ह्नरिवश् 2 तीर्थकरे जिनभेदे च . ## स्त्री न रिष्टिः हिंसा अभावे नश् तश् . हिंसाभावे . पोषं रयीणामरिष्टिं तनूनाम् çø 2, 21, 6, . %% bhàø . ## त्रिश् अरिभिः प्रेरयितृभिः स्तुतं वेदे षत्वम् . प्रेरयितृभिः स्तुते प्रशस्ते रासते विश्वगूर्तो अरिष्टुतः ऋश् 8, 1, 22 . लोके तु न षत्वम् . ## त्रिश् अरये तिष्ठते स्था--क वेदे षत्वम् . शत्रनाशायस्थातरि . ## त्रिश् अरीन् हन्ति हन--ड . 1 शत्रुनाशके %% रघुः %% अवाचीनोऽपि वैदर्भीमपरामुपयेमे मर्यदां नाम तस्यामस्य जज्ञे अरिहः, अरिहः खल्वङ्गामुपयेमे भाश् आश् पश् . ## त्रिश् न रोढः लीढः न आस्वादितः लस्य रः . 1 अनास्वादिते . ऋग्वेदे तु ढस्य लहः अरील्हः इत्येब . %% ऋश् 4, 18, 10 . अरील्हं शत्रुभिरनभिभूतमानम् भाष्योक्ते 2 अर्थे च . ## पुश् अरिं हन्ति हन--अच् पूर्वदीर्घः . नृपभेदे अरीहणेन निर्वृत्तम् वुञ् . आरीहणकम् . चतुरर्थ्याम् उत्कराश् छ . अरीहणीयः तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् अरीहण आदिर्यस्य . निर्वृत्तार्थे विहितवुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे . स च गणः अरीहण, द्रुघण, द्रुहण, भगल, उलन्द, किरण, सांपरायण क्रौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायण भास्रायण, वैमतायन . गौमतायन, सौमतायन . सौसायन, धौमतायन, सौमायन, ऐन्द्रायण, . कौन्द्रायण खाडायन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश . उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, कशकृत्स्न, जाम्बवत शिंशपा, रैवत, विल्व, सुयज्ञ, शिरीष, बधिर जम्बु खदिर सुशर्मन्, दलतृ, भलन्दन, खण्डु, कनल यज्ञदत्त, अरीहणादिः . ## अरूंषि मर्मस्थानान्यधिकृत्य जाता ठन् pç0, मुम् . क्षुद्ररोगभेदे . %% .. अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्धनि . कफासृक् कृमिकोप्रेन नृणां विद्यादरुंषिकाम् %% इति च सुश्रुतः . ## त्रिश् रुग्णः विरोधे नश् तश् . स्वस्थे रोगशून्ये %% ऋश् 6, 39, 2 . ## त्रिश् नास्ति रुक् कान्तिर्यस्य . प्रकाशहीने मलीमसे %% çø 6, 39, 4 .. ## puø na ruciryatra . सत्यप्यभिलाषे 1 भोजनायोग्यता सम्पादके 1 रोगभेदे . न रुचिः सन्तोषः नश् तश् . 2 सन्तोषाभावे %% जगदीशः . पूर्वोद्भावितदोषस्य शिथिलत्वशङ्कया सन्तोषाभावादित्यर्थः . भोजनादौ 3 अभिलाषाभावे च %% %% इति च सुश्रुतः . ## त्रिश् नास्ति रुक् रोगो यस्य . 1 रोगशून्ये 2 अनुत्पन्नरोगे च कोऽरुक् कोऽरुक्कोऽरुक् %% घृतभुगमितभुगशाकभुक् सोऽरुगित्यद्भटः %% सुश्रुतः . ## पुश् न रुजति रुज--क . (सोंदाल) इति ख्याते 1 वृक्षे . नास्ति रुजा यस्मात् 5 बश् . 2 रोगाभावसाधने त्रिश् %% सुश्रुतः . 3 दानवभेदे पुश् दानवगणनायां हरिवंश् %% . 6 तश् . 4 रोगशून्येनीरोगे च त्रिश् . %% सुश्रुतः . %% सुश्रुश् . ## पुश् ç--उनन् . 1 सूर्ये, 2 सूर्यसारथौ, 3 गुडे, 4 सन्ध्यारागे 5 निःशब्दे, 6 दानवभेदे 7 कुष्ठभेदे, 8 पुन्नागवृक्षे . 9 अव्यक्तरागे 10 कृष्णमिश्रितरक्तवर्णे च 11 तद्वति त्रिश् . 12 कुङ्कुमे, 13 सिन्दूरे च नश् . 14 मञ्जिष्ठायाम् 15 श्यामाकायाम्, 16 अतिविषायाम् 17 नदीभेदे 18 कदम्बपुष्पायाञ्च स्त्री . 19 त्रिवृतायां मेदिश् 20 इन्द्रवारुण्याम् 21 गुञ्जायां राजनिश् 22 मुण्डतिक्तायाम् च स्त्री . तत्र अनूरौ विभावरी यद्यरुणाय कल्पते कुमाश् %% रघुः . %% हरिश् %% हरिवश् . %% 191 उक्ता . सूर्ये %% रघुः %% कुमाश् . वर्णे तद्वति च %% कुमाश् %% शतश् ब्राश् . %% माघः . द्वादशादित्यमध्ये माघमासाधिपे 23 आदित्यभेदे %% आदित्यहृदयम् विवरणमादित्यशब्दे . 24 देशभेदे पुश् . धूमादिश् वुञ् . आरुणकः तद्भवे त्रिश् गुणवचनात् भावे इमनिच् अरुणिमा पुश् ष्यञ् आरण्यम् नश् . तल् अरुणता स्त्री त्व अरुणत्वम् नश् . रक्तादिवर्णे . अपत्ये इञ् . आरुणिः जटायौ सूर्यपुत्रेमन्दे यमे कर्णेवैवस्वतमनौ सुग्रीवे ऋषिभेदे च . अश्विनाकुमारयोः द्विश् वश् यमुनायां तपत्यां च स्त्री गुणवचनात् भृशाश् अभूतत्द्भावेक्यङ् अरुणायते अरुणायमानः . गौराश् ङीष् . 25 अरुणवर्णायां गवि स्त्री . %% निरुक्तोक्तायाम् 26 ऊषायामपि स्त्री . 27 मन्दरगिरिस्थे सरोवरे तस्य चारुणजलत्वात्तथात्वम् %% सिश् शिश् . %% गुडकुङ्कुमसिन्दूरादीनाञ्चारुणवर्णत्वात्तथात्वम् . ## नश् कृष्णसर्पवत् नित्यकर्मधाश् . रक्तोत्पले ## स्त्री कृष्णसर्पवत् नित्यसमासः . रक्तदूर्बाभेदे, %% शतश् व्राश् . ## स्त्री अरुणस्य प्रिया . सूर्यभार्यायाम् 1 संज्ञायाम् 2 छायायाञ्च अरुणभार्यादयोऽप्यत्र %% इति . %% . इति हरिवंश् . 3 प्रधाकन्याभेदे च . %% . अनुवन्द्या मनूकाञ्च अनूनामरुणप्रियाम् अनुगां सुभगाञ्चैव हरिवंश् अरुणवर्णं पुष्पादि प्रियमस्य . 4 रक्तवर्णपुष्पप्रिये सूर्ये पुश् 5 तद्वर्णपुष्पप्रियमात्रे त्रिश् . ## त्रिश् अरुणः प्सुः रूपं (निरु0) यस्य . रक्तवर्णरूपे %<ऋतावरीमरुणप्सुं विभातीम्>% çø 5, 80, 1, %% bhàø . ## puø अरुणे रक्ते लोचने यस्य . 1 पारावतपक्षिणि 2 रक्तनेत्रयुक्ते tri0 ## पुश् अरुणः गरुडाग्रजः सारथिरस्य . सूर्ये विवरणमनूरुशब्दे . ## पुश् 6 तश् . 1 जटायौ पक्षिणि . 2 सूर्यपुत्रे मन्दे 3 सावर्णे मनौ 4 कर्णे 5 सुग्रीवे 6 यमे च 7 अश्विनोकुमारयोः द्विश् वश् 9 यमुनयां तपत्यां च स्त्री . %% . संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि . %% . इति सावर्णः शनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायां सवर्णायां जातौ हरिवंश् . वडवारूपधरिण्यां संज्ञायाञ्च अश्विनीकुमारौ जातौ यथा तत्रैव . %% . तपतीशब्दे तदुत्पत्तिः कर्णोत्प्रत्तिः यथा %% . भाश् आश् पश् . सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या . ## पुश् अरुणस्यानुजः . गरुडे तस्य ततोऽनुजातकथानूरुशब्दे दृश्या . ## पुश् 6 तश् . गरुडे %% हरिवंश् . ## त्रिश् अरुणं क्रियते स्म अरुण + कृत्यर्थे णिच्--कर्मणि क्त, तारकादिश् इतच् वा . 1 रक्तवर्णीकृते 2 जातलोहितवर्णे च . %% कुमाश् . ## नश् अरुणमुदकं यस्य . 1 सरोवरभेदे . उदकस्य वा उदादेशे अरुणोदमप्यत्र . तच्च सरः मन्दरगिरिरूपविष्कम्भपर्वतस्थम् बिश् पुश् . 2 नदीभेदे स्त्री सा च %% इति भागवतोक्तस्थलस्था . ## पुश् अरुणस्यार्कस्य तत्किरणस्योदयो यत्र . %% इत्युक्ते सूर्योदयात् प्राचि चतुर्दण्डात्मके काले . ## स्त्री अरुणोदयकाले विद्धा . अरुणोदयकाले दशम्या विद्धायामेकादश्याम् . %% हेमाश् भविश् पुश् %% एश् तश् रघुनन्दनः . ## स्त्री अरुणोदयकाले पुण्यविशेषसाधनं सप्तमी . माघशुक्लसप्तम्याम् . %% तिश् तश् भविष्य पुश् . ## पुश् अरुण उपलः . (चुनीति) ख्याते पद्मरागे . ## त्रिश् अरूंषि मर्माणि तुदति तुद--खश् मुम् च . मर्मपीडके दुःखदायके %% इति रघुः %% मनुः . ## स्त्री न रुन्धती . 1 रोधनाकारिकायां स्त्रियाम् 2 वसिष्ठपत्न्याम् संज्ञात्वादव्युत्पन्नः %% रघुः %<आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति>% %% इति च कुमाश् . सा च कर्दमप्रजापतेराकूत्यामुत्पन्ना भागश् तपसा सिद्धा नक्षत्ररूपेण सप्तर्षिस्थाने स्थिता . 3 तन्नामके नक्षत्रभेदे तत्स्थितिस्थानञ्च %% वृश् संश् .. विवाहकाले सैव पत्न्यै पत्या दर्श्यते %% गोभिश् . %% संश् तश् रघुश् . अरुन्धती यथा पत्यौ अनुरक्ता एवमेवं त्वं मयि इत्यभिप्रायेण तद्दर्शनम् . आसन्नमृत्यवश्च तां न पश्यन्ति यथोक्तम् सुश्रुते . %% ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषे 4 दक्षकन्यारूपे धर्मस्य पत्नीभेदे . %% इत्युपक्रम्य %% इति चोक्त्वा . %% %% हरिवश् . 5 जिह्वायाञ्च %% इत्युक्त्वा तत्रारुन्धत्यादिशब्दानां पारिभाषिकत्वं दर्शितं यथा %% काशीखण्डश् . ## पुश् अरुन्धती जाया यस्य निङ् समाश् . वसिष्ठे मुनौ ## पुश् अरुन्धत्यादर्शनमिव दर्शनं यस्य तत् सूचको न्यायः . प्रथमस्थूलदर्शनेन सूक्ष्मदर्शनरूपे न्याये %% शाश् भाश् . ## पुश् 6 तश् . वसिष्ठे मुनौ तत्पत्यादयोऽप्यत्र . @<[Page 361a]>@ ## त्रिश् न रोषति क्रुध्यति रुष--क नश् तश् . 1 अक्रोधने . %% यजुश् 23, 5 %% इति श्रुतिः . विरोधे नश् तश् . 2 रोचमाने . %<श्वेतं सज्ञानमरुषं सहिता>% çø 3, 1, 4, %% bhàø . ç--gatau--उषन् . 3 गमनशीले अश्वादौ वेदे स्त्रियां ङीप् . %% ऋश् 1, 14, 12, अरुषीर्गमनशीला वडवाः भाश् . रुषा हिंसा नश् बश् . 4 हिंसारहिते %% çø 3, 7, 5, . %% bhàø . ## त्रिश् नास्ति रुट् यस्य . 1 अक्रोधे . गौश् ङीष् . 2 उषसि स्त्री निरुश् . ## पुश् अरुर्मर्मस्थानं कायति पीडयति कै--क . स्पर्शमात्रेण व्रणकारकफलरसे (भेला) भल्लातकवृक्षे . ## पुश् अरुः करोति ट उपश् सश् षत्वम् . स्पर्शमात्रेणव्रणकारकफलरसे 1 भल्लातके (भेला) 2 व्रणकारके त्रिश् %<शुष्कोह्यपार्घकोऽरुषकरश्च>% सुश्रुश् . स्त्रियां ङीप् . ## पुश् ç--उसि . 1 अर्के, 2 रक्तखदिरे च . 3 मर्मणि नश् . 4 व्रणे, 5 क्षते च पुश् नश् . %% पाश् . %% शतश् ब्राश् . %% अथश् 5, 5, 4 . %% शतश् ब्राश् उक्ते 6 नेत्रे च . अरुस् + अभूतद्भावे च्वि अन्तलोपः दीर्घः अरूकरोति . ## स्त्री न किञ्चिन्म्लमाश्रित्य रोहति रुह + क . भूम्यामलक्याम् राजनिश् . कृशाश् छण् . आरुहीयम् तत्सन्निकृष्टदेशादौ त्रिश् . ## त्रिश् विरोधे नश् तश् . स्निग्धे मसृणे, %%, शतश् ब्राश् . ## त्रिश् न रूक्षितः विरोधे नश् तश् . स्निग्धे मसृणे, %% ऋश् 4, 11, 1, अरूक्षितं स्निग्धम् भाश् . ## त्रिश् रूक्ष + नन् विरोधे नश् तश् . स्निग्धे . %% अथश् 8, 2, 16 . ## त्रिश् नास्ति रूपमस्य . 1 रूपशून्ये 2 सांख्योक्ते प्रधाने वेदान्तोक्ते 3 ब्रह्मणि नश् %% कटश् उश् . कुत्सितार्थे नश् तश् . 3 कुत्सितरूपे नश् . ## त्रिश् रूपेण न हार्यः वशीकार्यः असश् सश् . सौन्दर्यादिना अवशीकार्ये %% kumàø . @<[Page 361b]>@ ## puø ç--ऊषन् . 1 सर्पविशेषे 2 सूर्ये च सिश् कौश् . ## अव्यश् ç--e . 1 रोषाह्वाने, 2 नीचसंबोधने %<आत्मा वा अरे द्रष्टव्यः श्रोतव्य इति>% न वा अरे पत्युः कामायास्याः पतिः प्रियो भवति शतश् ब्राश् बहुकृत्वः पाठः . तच्च याज्ञवल्क्येन मैत्रेयीनामकपत्नीं प्रति सम्बोधनायोक्तं तस्याश्च स्वापेक्षया न्यूनत्वात् नीचसम्बोधनम् . 3 अपकृतौ, 4 असूयायाञ्च . ## त्रिश् नास्ति रेपः पापं निरुक्तोक्तं यस्य 1 निष्पापे %% इति माघः 2 निर्मले च %% ऋश् 1, 124, 5, अरेपसाऽपापया निर्मलया वा भाश् . ## अव्यश् अरे + वीप्सायां द्विरुक्तिः . नीचसंबोधनादौ . 2 सक्रोधसम्बोधने च %% अरेरे वाचाट! वृथाशस्त्रग्रहणदुर्विदग्ध! वटो इति च वेणीसंहारः . ## त्रिश् रुच--दीप्तौ घञ् रोकश्छिद्रं दीप्तिश्च नश् बश् . 1 छिद्रशून्ये 2 दीप्तिशून्ये च . %% पाश् बहुव्रीहौ एतत्पूर्वकदन्तस्य दतृ . अरोकदन् अरोकदन्तः . निविडदन्ते दत्रादेशे स्त्रियां ङीप् . ## त्रिश् नास्ति रोगोऽस्य . रोगशून्ये %% सुश्रुश् . %% मनुः तस्य भावः ष्यञ् . आरोग्यम् . रोगाभावे नश् %<आयुरायोग्यविजयं देहि देवि! नमोऽस्तु ते>% दुर्गास्तवः %<आरोग्यं वित्तसम्पत्तिर्गङ्गास्मरणजं फलमिति>% पुराश् तल् अरोगता स्त्री त्व अरोग्यत्वम् तत्रैव नश् . ## त्रिश् रोगोऽस्त्यस्य बाश् मत्वर्थेन नश् तश् . रोगशून्य %% अथश् 2, 3, 2 . ## त्रिश् न रोगी विरोधे नश् तश् . रोगशून्ये %% पुराश् स्त्रियां ङीप् . %% स्मृतिः . ## पुश् न रोचयति प्रीणयति ऋच + णिच्--ण्वुल् नश् तश् . रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशे रोगे स च सुश्रुतोक्तः . दोषैः पृथक् सहजचित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम् . नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति . हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु . हृद्दाहशोषबहुता मुखतिक्तता च मूर्छा सतृड् भवति पित्तकृते तथैव . कण्डू गुरुत्वकफसंस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु . सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति . संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृते भवति सोऽशुचिदर्शनाच्च इति . %% इति सुश्रुतः . ## नश् अभावे नश् तश् . 1 रोदनाभावे . बश् . 2 क्रन्दनशून्ये त्रिश् . ## नश् अभावे नश् तश् . 1 रोधाभावे 2 आवरणाभावे 3 गतिरोधके व्यापारे . नश् बश् . 4 तच्छून्ये त्रिश् . ## त्रिश् न रोध्यः . रोद्धुमशक्ये . ## नश् अभावे नश् तश् . 1 रोपणाभावे नश् बश् . 2 रोपणशून्ये त्रिश् . ## पुश् अभावे नश् तश् . 1 क्रोधाभावे . नश् बश् . 2 क्रोधशून्ये त्रिश् . ## त्रिश् न रौद्रः विरोधे नश् तश् . 1 भीषणभिन्ने सौम्याकृतौ 2 रागद्वेषादिशून्ये विष्णौ पुश् . %% विष्णुसश् %% भाश् . ## तापे, स्तुतौ च चुराश् उभश् सकश् सेट् . अर्कयति ते आर्चिकत् त . अर्कयामास अर्कितः अर्कयितुम् . ## पुश् अर्च--कर्मणि घञ् कुत्वम् . 1 सूर्ये, 2 इन्द्रे, 3 ताम्रे, 4 स्फटिके, 5 विष्णौ, 6 पण्डिते, (आकन्द,) इति ख्याते 7 वृक्षे, (आरख) इति ख्याते 8 क्वाथविशेषे च . 9 अर्चनीये त्रिश् . %<à सूर्यो न भानुमद्भिरर्कैः>% çø 6, 5, 6 %% bhàø %% bhàø 10 ज्येष्ठे पुश् . लक्षणया 11 अर्काधिपे वारे 12 सप्तमीतिथौ 13 उत्तरफल्गुनीनक्षत्रे 14 द्वादशसंख्या याञ्च तत्र विष्णौ . %% विश् सहश् अर्कवृक्षे अर्कः पलाशःखदिरः इति विष्णुधश् . सूर्ये %% सूर्यसिश् %% माघः %% माघः इन्द्रे अर्कसोदरशब्दे उदाश् . अर्कस्यापत्यम् इञ् . आर्किः सूर्यपुत्रे यमादौ, यमुनायां, तपत्याञ्च स्त्री अरुणात्मजशब्दे विवृतिः . ## स्त्री 6 तश् . शारदातिलके सूर्यस्य उपास्यत्वेनोक्ते द्वादशसंख्याके पीतवर्णे कादिडान्तवर्णभूषिते कलाभेदे . ताश्च 1 %% %% शारश् तिश् . ## स्त्री अर्कोऽर्ककिरणः कान्तोऽनुकूलो यस्याः कमक्त . (हुढुडिया) इति ख्याते 1 वृक्षे 6 बश् . 2 सूर्यप्रियायाम् 3 संज्ञायां छायायाञ्च अरुणप्रियाशब्दे विवृतिः . ## नश् 6 तश् %% ज्योतिषोक्ते सूर्यस्वामिके सिंहराशौ . ## पुश् अर्कस्य प्रियःचन्दनः शाकश् तश् . रक्तचन्दने ## पुश् अर्काज्यायते जन--ड 5 तश् . 1 यमादौ 2 तपत्यां 3 यमुनायां च स्त्री 4 अश्विनीकुमारयोः द्विश् बश् . 5 सुग्रीवे 6 कर्णे च . अरुणात्मजशब्दे विवृतिः . ## पुश् 6 तश् . राधासुते 1 कर्णे 2 यमादौ च . अरुणात्मजशब्दे विवृतिः ## नश् अर्कस्य वृक्षस्य दुग्धमिव निर्यासः . अर्कवृक्षनिर्यासे श्वेतत्वेन दुग्धाकारे पदार्थे . ## पुश् अर्कोनयनं यस्य . विराट्पुरुषे . %% पुराश् अनन्तबाहुं शशिसूर्यनेत्रम् गीता अर्कैव दुर्दर्शं नयनमस्य . 2 दुर्द शलोचने त्रिश् . ## पुश् अर्कं नामयति अनुकूलयति नम--णिच् कनि . रक्तार्के वृक्षे . ## पुश् अर्कः सूर्यैव तीक्ष्णं पत्रं यस्य . 1 अर्कवृक्षे . अर्कपर्णोऽप्यत्र . 2 सुनन्दायाम् 3 अर्कमूलायां स्त्री . 6 तश् . 4 अर्कवृक्षस्य पत्रे नश् %% भाश् आश् पश् %% विदश् मुश् . सप्त वदरपत्राणि सप्तार्कपत्राणि च शिरसि निधायेति, साघसप्तस्यां स्नाने कृश् तश् रघुश् . ## त्रिश् अर्क इश रक्तं पर्णमस्य . 1 मन्दारे . 6 तश् 2 अर्कवृक्षपत्रे नश् . ## पुश् अर्कः अर्कवृक्षैव तीक्ष्णः पादपः . 1 निम्बे . कर्मधाश् . (आकन्द) 2 वृक्षभेदे . ## स्त्री अर्कस्यार्कवृक्षस्य पुष्पमिव पुष्पमस्याः जातित्वात् ङीप् . 2 कटुम्बिनीवृक्षे . वा कप् . अत इत्त्वे अर्कपुष्पिकाप्यत्र . ## स्त्री अर्कं प्रीणाति प्री--क . जवायाम् . 6 तश् . 1 सूर्यप्रियायां, 2 संज्ञादौ अरुणप्रियाशब्दे विवृतिः . @<[Page 363a]>@ ## puø arkasya bandhuriva . 1 gotame सूर्यवंश्ये बौद्धभेदे . तस्य तत्कुलोत्पन्नत्वात्तद्बन्धुत्वम् . अर्कस्य बन्धुरिव प्रकाश्य त्वात् . 2 पद्मे . अर्कबान्धवोऽप्युभयत्र . ## नश् अर्काक्रान्तं भं नक्षत्रं शाश् तश् . 1 सूर्याक्रान्ते नक्षत्रे 6 तश् . तत्स्वामिके 2 सिंहराशौ 3 उत्तरफल्नीनक्षत्रे, च . ## स्त्री अर्कस्य भक्ता (हुडहुडिया) इति ख्यातायां लतायाम् . तत्किरणसंपर्के एव हि तस्याः सौन्दर्यम् . ## पुश् अर्कैव सर्पाणां दुष्प्रसहं मूलं यस्याः . (इशेरमूल) इति ख्यातायां लतायाम् . ## पुश् अर्कैव रूष उग्रः रस्य लः . ऋषिभेदे विदाश् अञ् . आर्कलूषः तदपत्ये पुंस्त्रीश् . स्त्रियां ङीप् . ## पुश् अर्कस्य वल्लभः समानवर्णपुष्पत्वात् . रक्तपुष्प त्वेन अर्कतुल्यपुष्पे वन्धूकवृक्षे . बश् . 2 पद्मे . ## पुश् अर्कवृक्षस्य कन्यात्वेन प्रकल्पनेन विवाहः . तृतीयविवाहसिद्ध्यर्थमर्कवृक्षस्य कन्यात्वकल्पनेन विहिते विवाहभेदे . चतुर्थादिविवाहार्थं तृतोयेऽर्कंसमुद्वहेत् . %<आदित्यदिवसे वापि हस्तर्क्षे वा शनैश्चरे . शुभे दिने वा पूर्बाह्णे कुर्यादर्कविवाहकम्>% कश्यश् . %% शौनकः . तत्प्रकारस्तु विधानपारिजाते तृतीयविवाहप्रकरणे दृश्यः . ## पुश् अर्कस्य वृक्षस्येव वेधोऽत्र . तालीशपत्रे वृक्षे . ## पुश् अर्कस्याराधनार्थं व्रतम् . माघशुक्लसप्तम्यादौ कर्तव्ये अर्काराधनार्थे 1 व्रते . अर्कस्येव व्रतम् नियमः . %% इत्युक्तेर्यथा रविणा लोकवृद्ध्यर्थं रसस्य ग्रहणमेवं प्रजापालनार्थमेव राज्ञा प्रजाभ्यो यत् कर्स्य ग्रहणं क्रियते तादृशे %% मनूक्ते राज्ञः 2 करादानभेदे . ## पुश् 6 तश् . 1 यमे 2 शनैश्चरे 3 सुग्रीवे 4 कर्णे 5 श्राद्धदेवे 6 अश्विनोकुमारयोः द्विश् वश् . 7 यमुनायां 8 तपत्याञ्च स्त्री ## पुश् अर्कस्य इन्द्रस्य सोदर इवोपकारकत्वात् . 1 ऐरावते हस्तिनि 2 अर्कतुल्ये दुर्दर्शेच . ## स्त्री 6 तश् . 1 अर्कभक्तायां (हुढुडुडिया) लतायाम् 2 सूर्यहितकरे त्रिश् . ## पुश् अर्कस्य अनुगतः, अश्मा . सूर्यकान्तमणौ, स हि सूर्यरश्मिसंपर्कादुज्ज्वलति ततस्तस्यार्कसम्बन्धित्वम् . अर्कैव रक्तः अश्मा . (चुनी) 2 अरुणोपले . ## त्रिश् अर्च्यंतेऽनेन मन्त्रेण अर्कोऽर्चनहेतुमन्त्रः सोऽस्यास्ति इनि . अर्चनसाधनमन्त्रयुक्ते . %% çø 1, 7, 1, %% bhàø गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः . ऋश् 1, 10, 1, . अर्कोऽर्चनमस्त्यस्य इनि . 2 अर्चनयुक्ते त्रिश् . %% ऋश् 1, 38, 15 . अर्किणम् अर्चनोपेतम् भाश् . ## पुश् अर्कः इन्दुश्च सङ्गच्छेते यत्र . अमावास्यायां तिथौ तद्दिने हि सूर्याचन्द्रमसोरेकराश्येकावच्छेदेन उपर्यधोभावेन स्थितिः ज्योतिषप्रसिद्धा सूर्याचन्द्रमसोर्यः परः सन्निर्कर्षः साऽमावास्येति गोभिलेन तस्यास्तथाविधत्वकीर्तनात् तथात्वम् . ## पुश् अर्कस्यानुगतौपलः . 1 सूर्यकान्तमणौ (चुनी) पद्मरागे च . ## त्रिश् अर्च--कर्मणि ण्यत् कुत्वम् . 1 अर्चनीये . अर्कस्यायम् यङ् . अर्क्यः अर्कमम्बन्धिनि . %% शतश् व्राश् . ## स्त्रीनश् अर्ज--कलच् न्यङ्क्वाश् कुत्वम् . 1 कपाटमध्यस्थेरोधके 1 काष्ठादिदण्डे, %% काश् प्रश् . %% रघुः, %% रघुः . सप्नशतीस्तोत्रस्यादौ पाठ्ये 2 स्तोत्रविशेषे %% मत्स्यसूक्तम् . 3 कल्लोले, 4 कपाटे च नश् 5 क्षुद्रार्गले स्त्री . गौराश् ङीष् स्वार्थेकन् . अर्गलिकाप्यत्रार्थे . 6 विष्कम्भमात्रे रोघकमात्रे स्त्रीनश् .. वार्यर्गलाभङ्ग इव प्रवृत्तः रघुः . अनुगतनयमार्गामर्गलां दुर्नयस्य माघः . ## पुश् आरग्बधः पृश् . आरग्वधे (सिं धालि) वृक्षे ## मूल्ये भ्वादिश् परश् सकश् सेट् . अर्घति आर्घीत् . आनर्घ . अर्घः . अर्घ्यः . ## पुश् अर्घ--घञ् . क्रेयवस्तुग्रहणार्यं देये तुल्यरूपे रजतादिद्रव्यरूपे 1 मूल्ये . %% %% च मनुः अर्ह--करणे घञ् न्यङ्क्वादित्वात् कुत्वम् . 2 पूजोपचारे दूर्वाक्षतादौ . सामगैरयं सयकारः क्लीवलिङ्गश्च प्रयोक्तव्यः अन्यैः पुंलिङ्गोनिर्यकारश्च . अघाय देयम् यत् . अर्घ्यम् पूजार्थे देवे जलादो अर्घद्रव्याणि च %<आपः क्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डुलम् . यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्तितः>% काशीखण्डम् . %% माघः %% %% च रघुः . ## पुश् अर्घोऽस्त्यस्य इनि देयत्वेन तेषु ईशः . सर्वदेवेषु पूज्यतमे महादेवे . ## त्रिश् अर्ह्यते पूज्यते अर्ह--ण्यत्--न्यङ्काश् कुत्वमर्घमर्हति अर्घ + यत् वा . 1 पूजनीये %% . अर्घाय देयं यत् . 2 पूजार्थं देये जलादौ . %% कुमाश् . %% कुमाश् . अर्घं मूल्यमधिकमर्हति यत् . 3 जरुत्कारतपोवनवृक्षोद्भवे मधुनि नश् तस्य बहुमूल्यत्वात्तथात्वम् . ## पूजायाम् उभश् भ्वादिश् सकश् सेट् . अर्चति ते आर्चीत् आर्चिष्ट . आनर्च--र्चे %% मनुः . %% मनुः . %% रघुः %% %% . %<आर्चीत् द्विजातीन् परमार्थविन्दान्>% %% %% इति च भट्टिः अर्चिः अर्चकः अर्चितः अर्चितवान् अर्चितुम् अर्चित्वा . ## पूजायां चुराश् उभश् सकश् सेट् . अर्चयति ते आर्चिचत् त . अर्चयामास . दूरस्थमार्चयेदेनम् मनुः . %% कुमाश् . ## त्रिश् अर्चति अर्च--ण्वुल् . पूजके %% मनुः स्त्रियां टाप् अत इत्त्वम् . ## त्रिश् अर्च--वेदे बाश् अत्रि . अर्चनीये . %% çø 6, 66, 10 . %% bhàø . ## त्रिश् अर्च--भावे--अत्रि अर्चत्रिमर्चनमर्हति--यत् . पूजनीये . %% çø 6, 24, 1 . %% bhàø . ## नश् अर्च--भावे ल्युट् . पूजने . अरिष्टं नाशयेत् सर्वं ग्रहविप्रसुरार्चनम् पुराश् . ## स्त्री चुश् अर्च--युच् . पूजायाम् . देवार्चनायां निरतः पुराश् . ## त्रिश् अर्च + अनीयर् . पूजनीये . %% भट्टिः . @<[Page 364b]>@ ## स्त्री अर्च--आधारे अङ् . 1 प्रतिमायाम् %<आभिरूप्येण चार्चाया देवः सान्निध्यमृच्छति>% तिश् तश् पुराश् . %% आश् तश् . भावेऽङ्, . 2 पूजायाम् %% . शतश् ब्राश् . ## स्त्री अर्च--इन् . वह्न्यादिशिखायाम् . %% çø 1, 48, 13, %% çø 8, 44, 17 . ## त्रिश् अर्च--क्त . 1 पूजिते %% कुमाश् 2 विष्णौ पुश् %% विश् सश् . %% भाश् . ## पुश् अर्चिरादिभिस्तदभिमानिदेवैः उपलक्षितो मार्गः . देवयाने पथि उत्तरमार्गे . %% छाश् उश् . %<आतिवाहिकास्तल्लिङ्गात्>% शाश् सूत्रे तेषां तदभिमानिदेवतापरतेत्युक्तम् %% गीता . ## त्रिश् अर्चिरस्त्यस्य मतुप् वेदे मस्य वः . दीप्तियुक्ते . %% çø 7, 8, 91, 2, %% çø 9, 67, 24 . loke tu अर्चिमान् . स्त्रियां ङीप् . ## पुश् अर्चिर्विद्यतेऽस्य मतुप् . 1 सूर्ये, 2 वह्नौ 3 उपदेवभेदे च %% हरिवंश् 4 दीप्ते त्रिश् . स्त्रियां ङीप् . सा च 5 अग्निपुर्याम् . इन्द्रलोकमुपवर्ण्य %% काशीखश् विवरणमग्निलोकशब्दे . 5 विष्णौ पुश् अर्चितशव्दे उदाश् . ## नश् अर्च--इसि . 1 वह्न्यादेः शिखायां %% %% %<आसीदासन्ननिर्वाणप्रदीपार्चिरिवोषसि>% इति च रघुः 2 मयूखे 3 वह्नौ च पुश् %% छाश् उश् %% इति गीतावाक्यैकवाक्यत्वात् अर्चिरत्र वह्निः 4 दीप्तिमात्रे नश् %% कुमाश् . ## त्रिश् ऋच--स्तुतौ ण्यत् न कुत्वम् चुश् अर्च--यत् वा . पूजनीये प्रानर्चुरर्च्यं जगदर्चनीयम् भट्टिः . ## प्रतियत्ने भ्वादिश् परश् सकश् सेट् . अर्जति, आर्जीत् आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्य अर्जन् . अर्जकोद्व्यंशमाहारेत् . दायश् स्मृश् %% मनुः . %<आनर्जुर्नृभुजोऽस्त्राणि>% भट्टिः . ## संस्कारे चुराश् उभश् सकश् सेट् . अर्जयति ते आर्जिजत् त . %% स्मृतिः %% भट्टिः . अर्जयितुम् अर्जयित्वा . ## पुश् अर्जयति रज्जुम् अर्ज--ण्वुल् . (वावुइ) इति ख्याते वृक्षे, तत्त्वक्तन्तुना हि रज्जुर्निर्मीयते . अर्जनकर्तरि त्रिश् . %% स्मृतिः . ## नश् अर्ज--ल्युट् . 1 सम्पादने स्वामित्वसम्पादके 2 व्यापारभेदे च . स्वामित्वहेतवश्च %% स्मृत्युक्ताः %% गोश् उक्ताश्च रिक्थादयः साधारणाः सर्ववर्णेषु . तत्राप्रतिबन्धोदायोरिक्थंयथा पित्रादिवने पुत्रादेः . अप्रतिबन्धोदायोविभागो यथा पत्नीप्रभृतेः . लब्धं प्रतिग्रहः ब्राह्मणस्य तदसाधारणं %% श्रुत्या ब्राह्मणकर्तृकार्जनस्य याजनादिकरणकत्वनियमनात् . क्षत्रियस्य विजितं विज यलब्धमसाधारणम् . निर्विष्टं भृतिः तच्च वैश्यस्य कृषिगोरक्षादिलब्धम् शूद्रस्य शुश्रूया वेतनं चेति तयोरसाधारणम् . एवञ्च मनुना %% इत्यादि यदुक्तं तत् सर्वं तेषामसाधारणं तदपि निविष्टशब्दाभिधेयम् मिताश् शूद्रवत् वर्णसङ्करा इति स्मृतेः %<शूद्राणान्तु, सधर्माणः सर्वेऽपध्वंसजा स्मृताः>% मनूक्तेश्च तेषां शूद्रधर्मातिदेशात्तथा . तच्चार्जनं पुरुषार्थं न यज्ञार्थं तेन यद्यस्य वर्णस्योचितं तदतिरेकेणार्जितेनापि धनेन क्रतुसिद्धिः पुरुषस्य परं नियमातिक्रमे दोषः इति जैमिनीये लिप्तासूत्रे स्थितम् . मिताक्षराकृता तस्य चायमर्थ एवं विवृतः . %% इति . एवञ्च प्रतिग्रहाद्युपायकं स्वत्वं लौकिकमेव अतएब %% इत्यनेन तेषां धर्महेतुत्वमात्रमुक्तं न तु भृतिप्रभृतीनां तत्रानुक्तानां स्वत्वाहेतुत्वमपि %% दायभाश् . %% मिताश् . %% मनुः . %% नीतिश् अर्जधातोः प्रतियत्नार्थकतया विद्यमानपदार्थस्यैव स्वत्वसम्पादनार्थकत्वेन तस्य तथात्वम् . ## पुश् अर्ज--उनन् . स्वनामख्याते 1 वृक्षे, %% इति हरिवंश् . %% ऋतुश् . 2 मध्यमपाण्डवे शुद्धचरितत्वान्मध्यमपाण्डवस्यार्जुनत्वम् . %% भाश् विश् पश् उत्तरं प्रति तस्य स्वनामव्युत्पत्तिकथनम् . स च पाण्डोः क्षेत्रे कुन्त्यां शक्रेण जनितः %% . भाश् आश् पश् . %% लीलाश् 3 हैहयाधिपे कार्तवीर्ये %% . हरिवंश् 4 करवीरे, 5 मयूरे, %% 6 तृणे 7 धवले . 8 शुभ्रतागुणवति त्रिश् . %% ऋश् 6, 9, 1, अर्जुनं सौरेण तेजसा शुक्लवर्णम् bhàø . %% çø 10, 21, 3 %% bhàø %% माघः . (आजनि) इति ख्याते 9 नेत्ररोगभेदे %% माधवः . एफस्यामातुरेकस्मिन् 10 पुत्रे मेदिश् 11 इन्द्रे %% शतश् व्राश् . अर्जुनस्यापत्यम् इञ् . आर्जुनिः आभिमन्यौ . ## पुं नश् 6 तश् . हनूमति . विवरणं कपिध्वजशब्दे . ## स्त्री अर्जुनः श्वेतः पाकः फलादिः यस्याः ङीप् . श्वेतपाक्यां लताभेदे हरितक्यादित्वात् फले जातस्याणोलुप् लुपि प्रकृतिव्यक्तिवचने . अर्जुनपाकी तत्फले स्त्री . ## स्त्री गौराश् ङीष् . 1 ऊषायां, 2 वाहुदायां, नद्याम् 3 स्त्रियां गवि, 4 कुट्टिन्थाञ्च . ## पुश् अर्जुनः स्वनामख्यातः वृक्ष उपमा यस्य . (सेगुन) इति ख्याते 1 शाकद्रुमे, 2 महापत्राख्यवृक्षे च . ## पुश् ç--न . अकारादौ 1 वर्णे %% तन्त्रम् . 2 गमनस्वभावे त्रिश् . %<ऋणोरपो अनवद्यार्णाः>% çø 1, 174, 2 %% bhàø %% çø 5, 32, 8 %% bhàø . 3 jale maø %% çø 3, 22, 3 . %% bhàø . अर्णं jalamastyasyaar÷aø अच् . 4 नद्याम् स्त्री . %% ऋश् 5, 41, 14 . अर्णाःनद्यः, भाश् . अभि + अर्द--क्त इडभावादि . अभ्यर्णम् . नि + न्थर्णम् वि + व्यर्णम् सम् + समर्णम् अभ्यासादौ नश् तद्वर्तिनि त्रिश् . %% इति साश् दश् . %% माघः . ## पुश् अर्णांसि सन्त्यस्मिन् अर्णस् + व सलोपः . 1 समुद्रे . %% रघुः %% माघः 2 उदकयुक्ते त्रिश् %% सन्ध्यामन्त्रः %% çø 1, 19, 7 . %% bhàø . अर्णांसि दातृवेनास्त्यस्य मतुप् सलोपः . जलदातरि 3 सूर्ये 4 इन्द्रे च %<आदित्याज्जायते वृष्टिः>% गीतोक्तेः सूर्यस्य पर्जन्याघिपत्वाच्च शक्रस्य जलदातृत्वात्तथात्वम् . %% ऋश् 3, 51, 2 %<शतक्रतुमर्णवं शाकियं नरम्>% 3, 3, 5, 1, 2, अर्णवं पर्जन्यात्मनोदकवन्तम् भाश् . 5 सजले च . %% ऋश् 10, 66, 11 . %% ऐश् ब्राश् . अस्य समुद्रावाचित्वेन क्षीरार्णवः जलार्णवः लवणार्णवः इत्यादौ आधारतामात्रबोधः . ## पुश् अर्णवात् जायते जन--ड 5 तश् . 1 समुद्रफेने रत्नमाश् . 2 समुद्रजातमात्रे त्रिश् . अर्णवजातादयोऽप्यत्र . ## पुश् अर्णवः मन्दिरमिव यस्य . वरुणे ## पुश् उद्भवत्यस्मात् उद + भू--अपादाने अप् अर्णव उद्भवोऽस्य . 1 अग्निजारवृक्षे 2 चन्द्रे च 3 अमृते नश् . 4 श्रियां स्त्री . ## नश् ऋच्छति ç--असुन् उदके नुट् चेति, नुट् . जले . %% माघः . %% çø 9, 107, 12 . ## puø अर्णोऽस्त्यस्य अर्शश् अच् . 1 समुद्रे 2 जलवति त्रिश् . ## युश् अर्णांसि सन्त्यस्मिन् मतुप् मस्य वः 1 समुद्रे 2 जलवति त्रिश् . ## पुश् अर्णांसि ददाति दा--क . 1 मेघे 2 मुस्तके त्त जलदातरि त्रिश् . ## पुश् अर्णसि जले भवति भू--अच् 7 तश् . 1 शङ्खे 2 जलोद्भवमात्रे त्रिश् . ## पुश् आर्तैव गलति गल--अच् पृषोश् वा ह्रखः . नीलझिण्टिकायाम् . ह्रस्वाभावे आर्तगलश्च . ## नश् ऋत--ल्युट् पक्षे इयङभावः . निन्दायाम् . ## स्त्री अर्द--क्तिन् . 1 पीडायाम् . करणेक्तिन् . 2 धनुष्कोट्याम् . %% सुश्रुतः . ## स्त्री . ऋत--ण्वुल् . नाट्योक्तौ ज्येष्ठभगिन्याम् . ## त्रिश् ऋत--बाश् उकञ् . स्पर्धके . %% शतश् ब्राश् . ## याचने अदश् चुश् आत्मश् द्विकश् सेट् . अर्थयते आर्तिथत . अर्थयामास . अर्थकः अर्थी अर्थितः अर्थ्यः अर्थनीयः अर्थयितुम् अर्थनम् अर्थना . अर्थयित्वा अर्थयिता %% कुमाश् . %% रघुः %% कामधेनूक्तेः पुक्--दीर्घश्च अर्थापयते . सम् + समर्थने सममर्थयते समर्थनञ्च प्रमाणेन व्यवस्थापनम् . कु पीडने कदादेशः कदर्थयते . अभि + आभिमुख्येन प्रार्थने अभ्यर्थनीयः . %% कुमाश् . प्रति + प्रतिकूलाचरणे प्रत्यर्थी . %% कुमाश् . ## पुश् अर्थ भावकर्मादौ ययायथम् अच् . 1 अभिधेये 2 शब्दशक्त्या वोध्येपदार्थे च %% काश् प्रश् आलङ्कारिकमते स च अर्थस्त्रिविधः वाच्यो लक्ष्योव्यङ्ग्यश्चेति भेदात् . %% साश् दश् . ताश्च तत्तच्छब्दे वक्ष्यन्ते . अन्यमते %% . इति तात्पर्य प्रतिपाद्योऽप्यपरः अर्थभेदः . स च अभिहितान्वयशब्दे विवृतः . 3 धने . तस्य सर्वैरर्थनीयत्वात्तथात्वम् %% %% नीतिश् . सचार्थस्त्रिविधः शुक्लः शवलः कृष्णश्चेति भेदात् यथा %% विष्णुश् सूश् .. 4 प्रयो जने इष्टे . प्रयोजनञ्च इच्छाविषयः . तच्च गौणमुख्यभे देन द्विविधम् यत्र अन्येच्छानधीनेच्छा जायते तत् मुख्यं यथा सुखं दुःखाभावश्च तयोरिच्छाया अन्येच्छानधीनत्वात् . साक्षात् परम्परया वा तत्साधनं तु गौणं तत्र सुखदुःखाभावेच्छयैव इच्छोदयात् गौणत्वम् . प्रबोजनञ्च यद्यपि नानाविधम् तथापि शास्त्रकारैः प्राधान्येन धर्मार्थकाममोक्षरूपाणि चत्वार्येवाङ्गीकृतानि तत्रैव सर्वप्रयोजनानामन्तर्भावात् . तएव चत्वारः षुरुषार्थाः पुरुषेणेष्यमाणत्वात् . मांख्यास्त सर्गापवर्गात्मकं द्विविधं पुरुषार्थमाहुःपुरुषस्य प्रयोजनमुद्दिश्य प्रकृतेः प्रवर्तनात् . एवं चतुर्विधे द्विविधे वा पुरुषार्थे मतभेदेन स्थिते तेषु मध्ये मोक्षएव परमपुरुषार्थः %% साश् सृश् . %% वेश् पश् . दुःखात्यन्तनिवृत्तिरूपमुख्यप्रयोजनस्य अन्येच्छानधीनेच्छाविषयत्वात् प्राधान्यम् . धर्मार्थकामास्तु तत्साधनानि तत्रापि धर्मोऽर्थसाधनम् अर्थः कामस्य साधनमित्यवान्तरभेदः %<ईक्ष्वाकूणां दुरापेऽर्थे तदधीनाहि सिद्धयः>% रघुः . %% इत्यत्रार्थपदेनाभिधेयप्रयो जनयोर्ग्रहणम् %% %% रघुः . 5 निमित्ते %% मनुः अर्थाथेतोः कुल्लूश् %% कुमाश् %% मल्लिश् . निमित्तञ्च कारणनुद्देश्यञ्च तत्र निमित्तार्थेन %% वार्तिकोक्तेः नित्यश्चतुर्थीसमासः . द्विजार्थं पयः . द्विजार्था यवागूः . यूपार्थं दारु . भाष्यकृता तु यूपार्थं दारु इत्यादौ वहुव्रीहिरपि माधुः स्वरे विशेष इत्युक्तम् %% गीता %% गीता %% नैषश् . %% %% इति च मनुः . कर्मणि--अच् . 6 विषये शब्दादौ . %% %% कश् उश् . 7 ज्ञेयवस्तुनि %% गौश् सूश् . अत्रार्थः घटादिवस्तुमात्रम् . राज्ञ उपाये 8 तन्त्रावापादौ अर्थचिन्ताशब्दे उदाश् 9 वस्तुस्वभावे यथार्थम् . 10 निवर्तनीये मशकार्थोधूमः . ज्योतिषोक्ते 11 लग्नावघिद्वितीयभवने 12 प्रकारे . भावे अच् 13 अभिलाषे 14 प्रार्थ ने च कर्मणि यत् 15 अर्थ नीये विष्णौ पुश् %% विश् सश् सुखरूपतया सव्वै रर्थ्यत इत्यर्थः . भाश् 16 फले . अर्थाय साधुः अर्थादनपेतो वा यत् अर्थ्यः . अर्थादनपेते अर्थसाधने च त्रिश् . %% रघुः . %% कुमाश् . ## त्रिश् अर्थं करोति कृ--हेत्वादौ ट . अर्थ हेतु कर्मकारके स्त्रियां ङीप् . अर्थकरी दण्डनीत्यादिविद्या . ## नश् अर्थ विषये कृच्छ्रम् . अर्थस्य प्रयोजनस्य कृच्छ्रतायाम् कष्टसाध्यत्व एव तस्य तधात्वम् . ## त्रिश् अर्थं करोति--कृ--क्विप् . अर्थकारके . ## पुश् 6 तश् क्रमनिर्णयाय श्रुतशब्दक्रमातिक्रमेणाश्रयणीये प्रयोजनानुसारिक्रमे यथा पाठक्रममनादृत्याग्निहोत्रसाधनतया यवागूपाकः प्राक्क्रियते अग्निहोत्ररूपप्रयोजनादेः यवागूसाध्यत्वात्तथात्वम् यथोक्तं मीमांश् यत्र प्रयोजनवशेन क्रमनिर्णयः स अर्थक्रमः . यथा अग्निहोत्रं जुहोतियवागूंपचतीत्यग्निहोत्नहोमयबागूपाकयोः . यवाग्वा वहोमसाधनत्वेन तत्पाकः प्रयोजनवशेन पूर्बमनुष्ठीयते . स चायं पाठक्रमाद्वलवान् . यथापाठं ह्यनुष्टाने क्रमस्य प्रयोजनबाधेऽदृष्टार्थत्वं स्यात् . नहि होमानन्तरं क्रियमाणस्य पाकस्य किञ्चिद् दृष्टं प्रयोजनमस्ति येनार्थक्रमबाधेन पाठक्र मस्तत्रादिद्रियेत . ## त्रिश् अर्थं गतः . 1 अर्थनिष्ठे अर्थाश्रये अलङ्कारोक्ते 2 दोषभेदे पुश् अर्थदोषशब्दे विवरणम् . गतोऽर्थोऽस्य आहिताश् वा परनिश् . 3 गतार्थे त्रिश् . ## नश् 6 तश् स्वल्पशब्दस्यापि अर्थस्य गौरवम् . %% उद्भटः . ## त्रिश् अर्थं हन्ति ताच्छील्यादौ ट स्त्रियां ङीप् . अर्थनाशके %% मनुः . ## स्त्री अर्थानां तन्त्रावापादीनां चिन्ता . राज्याङ्ग तन्त्रावापादीनां चिन्तने . %% साश् दश् . अर्थचिन्तनमप्यत्र नश् %% इति . साश् दश् अन्यमतम् . ## नश् अर्थानां जातम् 6 तश् . 1 अर्थ समूहे . अर्थोजातोऽस्य . 2 जातधने त्रिश् . ## त्रिश् अर्थं जानाति ज्ञा--क . प्रयोजनाभिज्ञे . ## अव्यश् अर्थ + तसिल् . 1 अर्थादित्यर्थे 2 अर्थानुसारणत्यर्थे 3 वस्तुस्वभावादित्यर्थे च . %% वेश् साश् . ## त्रिश् अर्थान् थनानि ददाति दा--क . 1 धददे धनदानेम तोषकेऽध्याप्ये 2 शिष्यभेदे पुश् . %<आचार्यपुत्र शुश्रूषुर्ज्ञानदोधार्मिकः शुचिः . आप्तः शक्तोऽर्थदः साधुरध्याप्या दश धर्मतः>% इति मनुः . 3 कुवेरे पुश् . ## नश् अर्थानां दूषणं नाशनम् . क्रोधजव्यसनमध्ये अतिशयेनासत्कर्मणि विनियोगेन कष्टदायके धननाशनरूपे व्यसनभेदे . पैशुन्यं साहसं द्रोहईर्ष्यासूयार्थ दूषणम् . वाग्दण्डजञ्च पारष्यं क्रोधजोऽपि गणोऽष्टकः इति %% मनुः . %% मश् तश् रघुनन्दनः . ## स्त्री अर्थ--युच् . याचने . %% ku0 ## पुश् अर्थानां पतिः 6 तश् . 1 नृपे, . %% सनैषधस्यार्थपतेः सुतायाम् %% . %% इति च रघुः . 2 कुवेरे च . ## स्त्री अर्थानां प्रयोजनानां प्रकृतिः कारणम् . 1 प्रयोजनहेतौ . %% साश् दश् उक्ते नाटकाङ्गे 2 कार्यंवीजरूपपञ्चके च . ## पुश् अर्थानां धननां प्रयोगः नियोगः . ऋणदानादिवृत्तौ 1 ऋणदानवाणिज्यादिरूपे धनवृद्ध्यर्थके व्यवहारे . अर्थास्तन्द्रावापादयः 6 तश् . 2 यथायथं तन्द्रावापादेर्विनियोगे च . %% इति अमात्यलक्षणम् . ## पुश् अर्थतः वाचकशब्दाप्रयोगेऽपि तात्पर्यवशतः प्राप्तः . वाचकशब्दानुच्चारणेऽपि तात्पर्यवशात्ज्ञाते %% vçø uø bhàø . ## puø अर्थैः विषयैः शब्दादिभिर्बन्धः . 1 जीवस्य शब्दादिभिः श्रोत्रसम्बन्धरूपे बन्धे 2 धनकृतबन्धे च . ## स्त्री अर्थनिष्ठा भावना भावयितुर्व्यापार उत्पादना . भट्टमतोक्तायामर्थनिष्ठायां यागसाधनिकायां स्वर्गाद्युत्पादनायां स्वर्गादीष्टं यागेन साधयेदित्येवंरूपायाम् . मावना च द्विधा शाब्दी आर्थी च विवरणं भावनाशब्दे . ## स्त्री अर्थस्य कारणस्य मर्यादा इतरसहकारेण सामग्रीसमवधानम् . सामग्रीसमवधाने, सामग्रीसमवघाने हि कार्योत्पत्तिरर्थप्राप्तेति तदुत्पादस्यार्थमर्यादाधीनत्वम् . ## नश् अर्थ एव मयूरश् अवधारणाद्यर्थमात्रशब्देननित्यसश् . 1 अवधारितेऽर्थे . %% इति वृश् भाश् . अल्पार्थमात्रा शब्देन 6 तश् . 2 अल्पधनांशे स्त्री वृहत्त्वार्थे च मात्राशब्देन . 6 तश् . 3 धनवाहुल्ये . कथं मयास्येयमर्थमात्राहर्तव्या महती धनमात्रेत्यर्थः . ## त्रिश् अर्थोऽस्त्यस्य असन्निहतः मतुप् मस्यवः . 1 अर्थयुक्ते 2 सार्थके %% पाश् . 3 प्रयोजनयुक्ते 3 फलयुक्ते च अपसव्य उपेतश्चे दाहिताग्न्यावृतार्थवत् . याश् स्मृश् %% मनुः 4 असन्नितधनवति त्रिश् . सन्निहिते तु इनि अर्थीत्येव . स च व्यवहारे वादिनि रूढः %% याश् स्मृश् . स्त्रियामुभयत्र ङीप् . 5 पुरुषे पुश् राजनिश् . अर्थमर्हति अर्थेन तुल्यंक्रिया, अर्थे इव वा वति . 6 अर्थार्हे 7 अर्थतुल्यक्रियायाम् 8 अर्थसदृशे आश्रये च अव्यश् . ## पुश् अर्थस्य लक्षणया स्तुत्यर्थस्य, निन्दार्थस्य वा वादः बद--करणे घञ् . 1 प्रशंसानीयगुणवाचके, 2 निन्द्रनीयदोषवाचके च शब्दविशेषे . भावे घञि . 3 तत्कथने . अभिधया गौण्या वा वृत्त्या भूतमर्थं वदन् स्वाध्यायविध्यापादित प्रयोजनवत्त्वलाभाय विधिमाकाङ्क्षनर्थवादः अर्थवादेन हि र्कचिद्विधिशक्तिरवसीदन्ती विध्यर्थे शीघ्रं प्रवर्तयितुमुत्तभ्यते . सच चतुर्विधः %% गीश् सूत्रोक्तेः . तत्र स्तुतिः साक्षाद्विध्यर्थस्य प्रशंसार्थकं वाक्यं यथा %% . अनिष्टसाधनताद्वारा विध्यर्थ्यवर्तकं वाक्यम् निन्दा . यथा %% . पुरुषविशेषनिष्ठतया कयनं परकृतिः परक्रिया, यथा %% ऐहिह्यमात्रचरिततया कीर्तनं पुराकल्पः . एवमन्येऽपि अर्थवादा ब्राह्मणरूपाः सामसंहिताभाष्ये माधवाचार्येंण दर्शिताः यथा %% इति %% इति हेतुः %% निर्वचनम् . %% इति निन्दा %% प्रशंसा %% संशयः %% विधिः %% इति परकृतिः %% इति पुराकल्पः . यावतोऽंशान् प्रतिगृह्लीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपे दितिं विशेषावघारणकल्पनेत्युदाहृतं च तत्रैव . लौगाक्षिणा तु त्रैविध्यमुक्तम् अर्थवादश्च त्रिविधः गुणवादोऽनुवादोभूतार्थवादश्चेति तदुक्तम् .. %% .. गुणवादश्च %% इत्यादौ माणवके सिंहाभेदस्य विरोधेन तद्गतदशाभेदोवोध्यते तेन समर्थत्वादिरूपं तद्वृत्तिगुणमनुवदति प्रतिपादयतीति गुणवादः अन्ये तु %% इत्यादौ प्रत्यक्षादिभिरवघारितेऽर्थे तमेवार्थमनुवदतीत्यनुवादः यथा वह्निर्हिमस्य भेषजं, %% इत्याहुः . तद्धानादेतदुभयार्थकत्वाभावात् तथा चैतदुभयभिन्नं भूतं सिद्धार्थं वदतीति भूतार्थवादः इति . अयञ्चानेकविघः क्वचिदुक्तः, स्तुत्यर्थ वादः फलार्थवादः सिद्धार्थवादः निन्दार्थ वादः परकृतिः पुराकल्पः मन्त्रश्चेति . तत्र स्तुत्यर्थ वादो यथा %% इत्यादि .. फलार्थ यादो यथा तरति गृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेतेत्यादिं . %% च यद्यप्येतस्य परकृतावेव पर्यसावनं तथापि फलस्य विशेष्यतया' नभिधानात्ताद्रूप्येण पृथगुपन्यासः .. सिद्धार्थवादो यथा . %% .. निन्दार्थवादो यथा %% इत्यादि .. परकृतिः परकृत्यभिधानं परक्रियोक्तिः . एवञ्च लौगाक्षिभास्करोक्तस्य विरोधेनानुवादः स्यादित्यादि कारिकोक्तस्य त्रैविध्यस्य मध्ये स्तुत्यर्थवादस्यैवावान्तरभेदेन तस्य सप्तविधत्वमिति भेदः . 3 ग्रन्थतात्पर्यावधारणार्थे लिङ्गषट्कान्तर्गते लिङ्गभेदे च . उपक्रमोपसंहारावभ्यासोऽपूर्बता फलम् . अर्थवादोपपत्ती च हेतुस्तात्पर्यनिर्णये इति वेश् साश् यथा %% येनाश्रुतं श्रुतम् . इत्यादिनाऽद्वितीयवस्तुनः प्रशंसनम् छाश् उश् भाश् उक्तम् . ## नश् 6 तश् शुश्रूषाद्यष्टविधायुक्तधीगुणान्तर्गते गुणभेदे हेश् . ## त्रिश् अर्थं कार्यं वेत्ति विट--क्विप् . कार्याभिज्ञे %% माघः . ## पुश् अर्थस्य अर्थबोधस्य विप्रकर्षः बोधनस्य विलम्बेनोत्पादनम् . पूर्वपूर्वमपेक्ष्य उत्तरोत्तरस्य विलम्बेनार्थबोधने श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् जैश् सूश् . तयाहि अनपेक्षरवरूपायाः द्वितीयादिश्रुतेः अर्थप्रकाशनसामर्थ्यरूपलिङ्गापेक्षया शीघ्रार्थबोधकत्वम् इति तस्याः सर्वतः प्राब ल्यम् एवं लिङ्कस्य वाक्याद्यपेक्षया शीर्घार्थोपस्थापकतया बलवत्त्वम् . विवृतिः बलाबलाधिकरणशब्दे . ## त्रिश् अर्थस्य धनस्य व्ययं तत्प्रकारं जानाति ज्ञा--क . किं धनं, कथं, कुत्र, कियत्, कस्मै वा व्ययितव्यमिति विशेषाभिज्ञे . ## पुश् अर्थस्य प्रयोजनस्य व्यपाश्रयः . 1 प्रयोजनसम्बन्धे 2 अमिधेयाश्रये . बश् . 3 सप्रयोजने त्रिश् . ## नश् अर्थस्य भूमिधनादेः प्रापकं शास्त्रं शाकश् तश् . 1 नीतिशास्त्रे, अभिचारादिकर्मप्रतिपादके 2 शास्त्रे च . %% याश् स्मृश् विवृतमेतन्मिताक्षरायाम् यद्यपि समानकर्तृकतया अर्थशास्त्रधर्म शास्त्रयोः स्वरूपगतो विशेषोनास्ति तथापि प्रमेयस्य धर्मस्य प्राष्टान्यादर्थस्य चाप्राधान्याड्वर्मशास्त्रं बलवदित्यभिप्रायः धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितन्तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्य वाध एव . %% तथा %<आततायिन मायान्तमपि वेदान्तगं रणे . जिघांसन्तञ्जिघांसीयान्न तेन व्रक्ष्महा भवेत्>% इत्याद्यर्थशास्त्रम् . %% इत्यादि धर्मशास्त्रन्तयोर्विरोघे धर्मशास्त्रं बलवदिति युक्त मित्यन्यमतमुक्त्वा . %% इत्यर्थ शास्त्रम् . %% इति धर्मशास्त्रम् . तयोः क्वचिद्विषये विरोधो भवति यथा चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे धर्मानुमरणम् न मित्रलाभः . अन्यस्य तु जये मित्रलब्धिर्नधर्म--शास्त्रमनुसृतम्भवति तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् अतएव %% प्रायश्चित्तस्य गुरुत्वन्दर्शितमापस्तवेन इति . ## अर्थानां तदुपायानां शौचम् तदर्जने शुद्धिः . अन्यायेन धनोपार्जनपरिहारेण अर्थार्जनशुद्धौ %% मनुः . ## पुश् 6 तश् . धनसञ्चये . ## नश् अर्थानां धनानां संस्थानं स्थितिर्यस्मात् सम् + स्था--अपादाने ल्युट् वा . 1 धनोपार्जनसाधन प्रतिग्रहादौ . 2 भवे ल्युट् 6 तश् . 1 अर्थस्थितौ . ## पुश् अर्थानां धनानां सञ्चयः संग्रहः समुदायश्च . 1 धनसंग्रहे . %% इति नीतिश् . 2 धनसमूहे च . ## पुश् अर्थानां कारणानां वा समाजः समूहः . 1 बहुविधार्थसमूहे 2 कारणसमूहे च . %% गदाश् . तथाहि घटत्वं दण्डादेः कार्यतावच्छेदकम् . नीलत्वन्तु नीलकपालस्येति भिन्नभिन्नकारणस्यैव तत्तत्कार्यतावच्छेदकम् तथाच नीलघटत्वं न कस्याप्येकस्य कारणस्य कार्यतावच्छेदकम् नीलघटत्वस्य नाना कारणस्यैव कार्यतावच्छेदकत्वात् एवञ्च तस्य कारणसमाजग्रस्तत्वात् न कस्यापि कार्यतावच्छेदकत्वम् . एवमन्यदप्युदाहार्यम् . 3 धनसमूहे च . ## पुश् 6 तश् . 1 धनसंग्रहे सम्यगुपायेनार्जने ते च उपायाः %% स्मृत्युक्ताः साधारणाः ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः गौश् उक्ताः याजनाध्यापनप्रतिग्रहैर्ब्राह्मणोधनमर्जयेदितिश्रुत्युक्ताश्च ब्राह्मणादेः यथायथम् असाधारणाः ज्ञेयाः . 2 धनसमूहे च . ## पुश् अर्थस्य धनस्य वाच्याद्यर्थस्य वा सम्बन्धः . 1 धनसम्बन्धे वाच्याद्यर्थसम्बन्धे . 2 धनसम्बन्धप्रयोजकाश्च अपतितपुत्रत्वादयः शास्त्रीयाः क्रयादयश्च लौकिकाः . ## अर्थात् अर्थान्वयविशेषात् सिद्धः . शब्दादिनाऽबोधनेऽपि अन्वयवललभ्ये पदार्थे यथा घटमानयेति वाक्ये घटस्य छिद्रेतरत्वमन्वयबललभ्यं न च तत्र शब्दशक्त्याद्यपेक्षा . तथा च शाब्दबोधे योग्यताज्ञानस्य हेतुतया छिद्रेत रघटएव जलाहरणप्रयोजकत्वावधारणेन तत्रैव प्रवृत्तिर्ने तरघटादौ एवमन्यत्रापि . अर्थः प्रयोजनं धनं वा सिद्धोऽस्य परनिश् . 2 सिद्धार्थे सिद्धप्रयोजने 3 स्वतः सिद्धधने च त्रिश् . @<[Page 371a]>@ ## स्त्री अर्थतः योग्यान्वयवशात् सिद्धिः . 1 अपदा र्थस्य तात्पर्यविधया सिद्धौ . 6 तश् . 2 धनसिद्ध्वौ . ## त्रिश् अर्थान् धनानि हरति ताच्छील्यादौ ट स्त्रियां ङीप् . परकीयघनहरणशीले चौरादौ . ## त्रिश् अर्थेन धनेन हीनः . 1 धनहीने दरिद्रे . 2 वाच्यार्थहीने च . ## पुश् अर्थस्य आगमः . 1 आये . अर्थागमोनित्यमरोगिता च नीतिश् . अर्थ आगमम्यतेऽनेन करणे घञ् . 2 धनार्जनोपाये क्रयादौ . 3 वाच्याद्यर्थापतने च %% साश् दश् . ## नश् अन्योऽर्थः अर्थान्तरं मयूरश् तश् . 1 अन्यार्थे, %% सांख्यम् . न्यायमते उद्देश्यसिद्ध्यर्थं प्रयुक्ते शब्दसामर्यादनुद्देश्यसिद्ध्यनुकूले 2 वाक्ये . तस्य प्रतिवादिनोद्भावने वादिनिग्रहः . %% गौश् सूत्रेण निग्रहस्थानान्यक्त्वा %% लक्षितम् . प्रकृतात् प्रकृतोपयुक्तात् ल्यल्लोपे पञ्चमी तेन प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बन्धार्थाभिधानमर्थान्तरं प्रकृतानाकाङ्क्षिताभिधानमिति फलितार्थः यथा शब्दोऽनित्यः कृतकत्वात् इत्युक्त्वा शब्दोगुणः स चाकाशस्येत्याद्युक्तिः न्याश् वृत्तिः . शब्दस्यानित्यत्वसाधने प्रवृत्तेतस्य गुणत्वस्याकाशवृत्तित्वस्यचसाधने प्रकृतोपयोगित्वं नास्तीति तस्य तथात्वम् . विवरणं निग्रहस्थानशब्दे . अर्थशब्दस्य कारणपरत्वे 3 कारणान्तरे %% कुमाश् %% इति मल्लिश् . ## पुश् अर्थान्तरं न्यास्यतेऽत्र . अर्थालङ्कारभेदे %% . क्रमेणोदाहरणानि . %% .. अत्र द्वितीयार्धगतः सामान्योऽर्थः सोपपत्तिकः क्रियते . %% अत्र सामान्येन विशेषसमर्थनम् . %% अत्राततज्याकरणं पृथ्वीस्थैर्यादेः कार्यस्य समर्थकम् . %% इत्यादौ सम्पद्वरणं कार्यं सहसा विधानाभावस्य विमृष्यकारित्वरूपस्य कारणस्य समर्थकम् . एतानि साधर्म्ये उदाहरणानि वैधर्म्ये यथा %% .. अत्र समान्यं विशेषस्य समर्थकम् . %% अत्र सहसा विधानाभावस्यापत्पदत्वं विरुद्धं कार्यं समर्थकम् साश् दश् . ## स्त्री अर्थस्य अनुक्तार्थस्य आपत्तिः सिद्धिः . शब्देनानुपस्थापितार्थस्यसिद्धिरूपे मीमांसकोक्ते 1 प्रमितिभेदे . यथा पीनोदेवदत्तोदिवा न भुङ्ङ्क्ते इत्यादौ पीनत्वविशिष्टस्य देवदत्तस्य रात्रिभोजित्वरूपार्थस्य शब्दानुक्तस्यापि सिद्धिः . अर्थस्यापत्तिर्यतः . 2 तत्साधने च यथोक्तं वेश् पश् . %% . %% खश् खाश् . सांख्यादिभिश्चनेयं प्रमाणान्तरमपि तु अनुमानेऽन्तर्भवतीत्युक्तम् यथा %% सां कौश् . व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा व्यापकस्य देशविशेषेऽस्थितावपि देशान्तरे सत्त्वमवगम्यते इत्याह व्यापकः सन्नित्यादि . सन् सत्त्वाश्रयः . व्यापकः सत्त्वव्यापकः, तथा च . सन् चैत्रो वहिरस्ति गृहेऽस्थितत्वात्स्वएरीरवदित्यनुमानादेवार्थापत्ति--विषय--सिद्धिरिति भावः . सत्त्वाश्रयस्य सतः पक्षीकरणात् सत्त्वासत्त्वयोश्व विरोधितया सत्त्वप्रतिरुद्धः कथं गृहेऽसत्त्वरूपो हितुस्तिष्ठेत् तथाच स्वरूपासिद्धहेतुना कथं बहिःसत्त्वरूपसाध्यसिद्धिरिति आशङ्क्य समाधत्ते न च चैत्रस्येत्यादिना . गृहाभावः गृहासत्त्वम् बहिर्भावः बहिःसत्त्वम् . ननु गृहेऽसत्त्ववतः कथं सत्त्वाश्रयता सत्त्वासत्त्वयोर्विरोधित्वात्तथा चाश्नयासिद्धिरित्याशङ्क्य समाधत्ते न च मृहाभावेनैति गृहासत्त्वेमेत्यर्थः . गृहासत्त्वस्य गृहसत्त्वं प्रत्येव विरोधिता न तु सत्त्वसामान्यं प्रतीति समर्थयितुं विकल्पयति तथाहि चैत्रस्थेति . ननु सत्त्वमाश्रयमामान्यमाक्षिपत् देशमामान्यमेवाक्षिपति देशसामान्यमाक्षिपता च तेन तन्मध्यवर्तिनोगृहरूपदेशस्यापि समाक्षेपात् मृहस्यापि पाक्षिकसत्त्वलाभेन तेन सह गृहासत्त्वस्य विरोघित्वात् पुनः स्वरूपासिद्धिरित्याशङ्कते देशसामान्येनेति आक्षिप्यमाणेनेत्यादिस्तघाच सामान्यदेशाक्षेपेणैवविशेषदेशस्याप्याक्षेपैति भावः . परिहरिति नेति . पाक्षिकतया पक्षे प्राप्ततया . सांशयिकेन संशयमापन्नेन . सामान्यविषयं सत्तावाक्यं %% संशयमात्रलब्धेनगृहसत्त्वेन प्रतिक्षेपायोगात् तस्थ दुर्बलतया प्रतिबन्धकत्वानौचित्यात् . प्रमाणनिश्चितस्य प्रात्यक्षिकस्य गृहासत्त्वस्य गृहसत्त्वं प्रत्येव प्रतिबन्धकत्वं न तु सत्त्वसामान्यं प्रतीति व्यवस्थापयन्नाह नापि प्रमाणेति . अस्य चैत्रस्य . प्रतिक्षिपन् प्रतिरुन्घन् . प्रतिक्षेप्तुं प्रतिरोद्धुमर्हतीत्यग्रेणान्वयः . सांशयिकत्वं संशयमापन्नत्वम् . एतस्य च सत्त्वमात्रस्येत्यादिः . अपनेतुमपवारयितुम् . विषयविशेषे एव विरोधित्वमित्युपसंहरति युक्तमित्यादिना एतावता प्रबन्धेन व्यवस्थापिवमर्थं निगमयन्नाह तस्मादिति . गृहासत्त्वप्रमाणं प्रत्यक्षं, सत्त्वसामान्यप्रमाणमनुमानमेतयोर्विषयविशेषे व्यवस्थापनेनाविरोधापादनम् समावेशनमित्येवार्थापत्तेः फलं तत् निरस्यति एतेनेति . वक्ष्यमाणहेतुनेत्यर्थः परास्तमित्यग्रेणास्यान्वयः . विरोधाभावे हेतुं वदन् निरसनहेतुं द्योतयति अवच्छिन्नेत्यादि गृहावच्छिन्नसत्त्वं प्रत्यक्षविषयः, गृहानवच्छिन्नसत्त्वमनुमानविषय इत्येकविषयत्वाभावेन--विरोधाभावात् विरोधस्यैब तत्रासद्भावात् अर्थापत्त्या किं समाधास्यते इति भावः . 3 अर्थालङ्कारभेदे %% साश् दश् . %% इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवति इत्येष न्यायो दण्डापूपिका . अत्र च क्वचित् प्राकरणिकादर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थात् प्राकरणिकार्थस्येति द्वौ भेदौ . क्रमेणोदाहरणे . %% . विललाप सवाष्पगद्गदं सहजामप्यवहाय धीरताम् . अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् .. %% इति सुश्रुतोक्ते 4 तन्त्रयुक्तिभेदे च . ## पुश् अर्थयते इत्यर्थी याचकः कुत्सितार्थी कन् . निद्रागतनृपादेर्जागरणार्थं नियुक्ते स्तुतिपाठकादौ . ## त्रिश् अर्थ--गौणे कर्मणि क्त . 1 याचिते यस्य सकाशात् याच्यते स्म तस्मिन् . %% रघुः . तस्याविवक्षायां मुख्ये कर्मणि क्त . याचनाकर्मणि 2 पदार्थे यद्वस्तु कस्यचित् समीपे याच्यतेस्म तस्मिन् . अर्थिनो याचकस्य भावः तल् . 3 याच्ञायां स्त्री . %% रघुः . याच्ञायास्तु व्याघातः याच्ञाफलालाभ एव भवति . %% मनुः . 4 कामनायाञ्च . ## त्रिश् अर्थ + अस्त्यर्थे इनि . 1 याचके, 2 सेवके, असन्निहितधने 3 धनस्वामिनि . %% %<शात्रवादिव पराङ्मुखोऽर्थिन>% इति च माघः %% %% इति च रघुः . 4 कार्यार्थिनि %% याश् स्मृश् . %% रघुः स्त्रियां ङीप् . %% इत्यमरः सन्निहितधने तु अर्थवानित्येव . ## अव्यश् अर्थिभ्योदेयमधीनं करोति अर्थिन् + साति . याचकाधीनतया कृते देये . %% नैषधम् . कृभ्वस्त्यादियोगएवास्य साधुता . ## अव्य0--के . साक्षाश् . अर्येकृत्य अर्थेकृत्वा इत्यर्थे असार्थकं सार्थकं साम्पाद्येत्यर्थेगणरत्ने तु %% इत्युक्तम् . तथाच 2 अर्थशब्दार्थे च . ## स्त्री अर्थेन नतु शब्देन उक्ता उपमा . लुप्तोमा भेदे . विवरणमुपमाशब्दे . ## पुश् अर्थान् प्रयोजनानि उपक्षिपति उप + क्षिपण्वुल् . नाटकाङ्गभेदे विष्कम्भकादिपञ्चके %% साश् दश् . ## त्रिश् अर्थात् प्रयोजनादनपेतः यत् . सार्थके सप्रयोजने %% कुमाश् . %% रघुः . %% रघुः . 2 पण्डिते पुश् . अर्थस्य भावः यत् . 3 वस्तुस्वभावे . अर्थादागतः . 4 न्याय्ये . अर्थ--कर्मणि यत् . 5 याचनाकर्मणि अर्थनीये . अर्थाय साधुः यत् . 6 अर्थसाधने त्रिश् . ## पीडने भ्वादिश् उभश् सकश् सेट् . अर्दति ते आर्दीत् आर्दिष्ट . %% रघुः . आनर्द अर्दकः अर्दी अर्दित्वा अर्दितः . अति--अतिपीडने . अत्यर्दितः अभि + आभिमुखेन पीडने . %% पाश् उक्तेः सामीप्ये च अभ्यर्णः समीपवर्ती %% साश् दश् . अन्यत्र अभ्यद्दितः . निस् + निर् + वा--भृशपीडने . %% शतश् व्राश् . वि + विशेषेण पीडने %% शतश् व्राश् . सम् + समर्णः नि + न्यर्णः वि + व्यर्णः . ## याचने, गतौ, सकश् पीडायां अकश् भ्वादिश् परश् सेट् . अर्दति आर्दीत् . याचने %<शरद्घनं नार्दति चातकोऽपीति>% रघुः . ## बधे चुराश् उभयश् सकश् सेट् . अर्दयति ते आर्दिदत् त . %% भट्टिः . %% भट्टिः . सम् + सम्यक्पीडने %% भाश् वश् पश् प्रति + प्रतिरूपपीडने यस्य यत्कर्तृकं पीडनं तेनैव पुनस्तस्य पीडने %% रामाश् . ## नश् अर्द--ल्युट् . 1 गतौ 2 पीडायां 3 बधे 4 वाचने च . ## स्त्री चुश् अर्द--भावे युच् . 1 हिंसायां बधे . ## त्रिश् अर्द--क्त . 1 पीडिते, 2 गते, 3 याचिते च . 4 रोगभेदेनश् %% . इति सुश्रुश् . %% . %% इति च सुश्रु0! ## त्रिश् अर्दितमस्त्यस्य इनि . नेत्रादिरोगभेदयुक्ते %% सुश्रुश् . ## पुश् ऋध--वृद्धौ भावादौ धञ् . 1 वृद्धौ . आधारे घञ् . 2 गृहादौ . %<आतून इन्द्र! वृत्रहन्नस्माकमर्धमागहि>% यजुश् 33, 65 . %% वेश् दीश् . अधि + ऋध--अच् . वृद्धिप्राप्त्याधारे 2 वायौ . %% प्रश्ने %% इत्युत्तरं दत्त्वा %% इति प्रश्नेउत्तरम् . %% इति छाश् उश् . करणे घञ् . 4 अवयवरूपे खण्डे अवयवेनेवोपचयात् अवयविनो वृद्धिरिति तस्य तथात्वम् . समखण्डवाचित्वे तु नश् . %% पाश् सूत्रेतथैवोक्तेः . 5 समीपे अर्धदेवशब्दे उदाश् समांसवाचिनस्तु एकदेशिसमासः . अर्धर्चः अर्धकायम् अर्धपिप्पली क्षचित् षष्ठीसमासः %% तन्त्रम् . एतत् पूर्वकनौशब्दान्ततत्पुरुषात् अच् अर्धनावम् खार्यास्तु वा अर्धखारम् अर्धखारो . खण्डमात्रवाचित्वे षष्ठीसमासः . %% रघुः . अवयवावयविनोर्भेदात् क्वचित् धर्मिपरता . अर्ध्यते वर्ध्यते ऋध्--णिच्--कर्मणि अच् . 6 खण्डिते त्रिश् जसि अर्धाः अर्धे . ## त्रिश् अर्धं कृतम् . असम्पूर्णकृते यस्य यथा करणे क्रियासमाप्तिस्ततोऽर्धे कृते . ## त्रिश् अर्धकुडवपरिमाणमर्हति ठञ् उत्तर पदस्य वृद्धिःपूर्वस्य वा . अर्धकुडवपरिमाणार्हे स्त्रियां ङीप् . ## स्त्री अर्धं खार्याः एकश् तश् वा अच् . खारीपरि माणार्धांशे . अत्र वा अच् . अर्धखारम् तत्रैव नश् . ## स्त्री अर्धं गङ्गायाः एकदेशितश् . स्नानादौ गङ्गास्नानादेरर्धफलदायिन्यां कावेरीनद्याम् . ## त्रिश् अर्धे वत्सरस्यार्धेभार्गादौ पौषादौ वाब्रह्माण्डस्यार्धे गगने वा गर्भं गर्भस्थानीयमुदकं यस्य . सूर्यरश्मिभेदे ते हि मार्गादौ पौषादौ च भूमिस्थम् उदकमाकृष्य गर्भरूपेण गगने धारयन्ति इति ज्योतिषप्रसिद्धम् तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने इत्यादिना 324 पृष्ठ दर्शितेन यादववाक्येनं तेषां मध्ये शतत्रयेश गर्भधारण स्योक्तेस्तथात्वम् गर्भधारणकालश्च वृश् सश् उक्तम् यथा . %% iti . %% çø 1, 164, 36 . %% bhàø . ## puø . अर्धः चन्द्रसमः गुच्छः . 1 चतुर्विंशतिलतिके हारभेदे ## स्त्री अर्धं गुञ्जायाः . गुञ्जायास्तुल्यार्धपरिमाणे %% लीलाश् उक्तेः यवद्वयार्धे एकयवरूपे तत्परिमाणे . तदर्हति ठञ् . उत्तरपदस्य वृद्धिः पूर्बस्य वा .. a(à)र्ध गौञ्जिकः तत्परिमाणार्हे त्रिश् . स्त्रियां ङीप् . ## पुश् अर्धं चन्द्रस्य एकश् तश् . 1 चन्द्रस्यार्धे, तदाकारे2 नखक्षते, 3 गलहस्ते, 4 वाणभेदे, %% महानाश् %% कुमाश् %% रघुः %<शृगालाः सर्वे गलेऽर्ध चन्द्रं दत्त्वा निस्सारिताः>% . %% इति च पञ्चश् तश् . गलहस्तस्तु तर्जन्यङ्गुष्ठविस्ताररूपा हस्तसन्निवेशविशेषमुद्रा . (तेओडीति) ख्यातायां 5 त्रिवृति स्त्रीणां 6 तिलकभेदे च . स्त्री . स्वार्थे कन् . ह्रस्वे अतैत्त्वे . अर्धचन्द्रिका 1 कर्णस्फोटलतायां 2 चित्रपर्ण्याञ्च . ## पुश् अर्धचन्द्र इव कायति कै--क . 1 मयूरपिच्छ्वस्थार्धचन्द्राकारे पदार्थे . ## पुश् अर्धचन्द्रस्याकृतिरिवाकृतिर्यस्य . गलहस्ते तर्जुन्यङ्गुष्ठविस्ताररूपे गले हस्तसन्निवेशविशेषे . ## नश् अर्धं चोलस्य एकदेश तश् संज्ञायां क्वन् . (काच्चुलीति) ख्याते कुर्पासकवस्त्रे . ## पुश् अर्धा जरतीव इवार्थे कन् . अर्धवृद्धातुल्ये न्यायभेदे स च अर्धं कुक्कुट्याः पाकाय अर्धं प्रसवाय यथा न प्रभवति एवमेकभागस्यान्यपरत्वमन्यभागस्यान्यपरत्वं न युक्तमित्येवं परः न्यायः . %% वृश् उश् भाश् . यथा न जागर्ति न स्वपितीति विषयग्रहणमिति अन्तरालेऽवस्थानं दुर्घटं यथा चार्धं कुक्कुट्याः पाकार्थमर्धञ्च प्रसवायेतिकौशलं नोपलभ्यते आश् गिश् . जरत्या एव पाकः युवत्यास्तु प्रसवार्थत्वं नत्वेकस्या एव द्विविधकार्य करत्वमित्यर्थः %% छाश् भाश् . ## स्त्री अर्धगङ्गावत् . कावेर्यां नद्याम् . ## अर्धः असम्पूर्णस्तिक्तः . नेपालनिम्बे . ## अर्धं दिनस्य . दिनस्य तुल्याऽंशे सार्धसप्तमुहूर्तात्मके काले . @<[Page 375a]>@ ## puø ardhe समीपे तद्वर्ती देवानाम् . देवसमीपे वर्तमाने . %% %% ऋश् 1, 43, 8, 9 . %% bhà0 ## त्रिश् अर्धद्रोणमर्हति ठञ् . उत्तरपदस्य वृद्धिः पूर्वस्य वा . अर्धद्रोणपरिमाणार्हे वस्तुनि स्त्रियां ङीप् . ## नश् अर्धे धाराऽस्य . सुश्रुतोक्ते विंशतिशस्त्रमध्ये शस्त्रभेदे %% इति . %% सुश्रुश् . ## नश् अर्धमर्धमितं स्थानं यस्य तादृशोनारा यणो यत्र %% इत्युक्ते गङ्गायाः प्रवाहावधिहस्तचतुष्टयात्मके नारायणस्वामिके स्थाने . ## पुश् अर्धाङ्गे या नारी तस्या ईश्वरः . हरगौरीरूपे शिवमूर्तिभेदे तद्रूपादि ध्यानशन्दे वक्ष्यते . ## नश् अर्धं नावः अच् समाश् . नौकायास्तुल्यांशे . ## स्त्री अर्धं निशायाः एकदेशितश् . अर्धरात्रे . ## पुश् अर्धं पणस्य . %% इत्युक्तपणस्यार्धे काकिणीद्वये . ## नश् अर्धंपथः अच् समाश् . मार्गस्य तुल्यांशे प्रदेशे . ## पुश् अर्धपञ्चाले भवः टण् उत्तरपदवृद्धिः . अर्धपञ्चालदेशभवे . ## त्रिश् अर्धपादं तच्छेदमर्हति ठञ् . पूर्वपदस्य वा वृद्धिः . अर्धपादच्छेदार्हे . %% मनुः अर्धपद मर्हति ठञ् उत्तरपदस्य वृद्धिः पूर्बपदस्यवा . अर्धपदप्रमाणार्हे उभयत्र स्त्रियां ङीप् . ## पुश् अर्धेन अङ्गेन पारावत इव . चित्रकण्ठक . पोते (तित्तिरीति) ख्याते पक्षिणि . ## नश् %<शतार्धार्धक्रमादूनैर्मण्डलायितवल्गितैः . उन्मुखस्याश्वमुख्यस्य गतिरर्धपुलायितमिति>% परिमाषिते अश्वगतिभेदे . ## त्रिश् अर्धप्रस्थमर्हति ठञ् %% पाश् नोत्तर पदस्य वृद्धिः पूर्वस्य तु वा . अर्धप्रस्थप्रमाणार्हे स्त्रियां ङीप् . ## पुश् अर्धं भागस्य . भागस्यार्धे %% कुमाश् . अर्धभागमर्हति ठञ् वा पूर्व पदवृद्धिः . a(à)र्धभागिकः . अर्धभागार्हे त्रिश् %% याश् स्मृतिः . ## त्रिश् भज्--ण्वि उपश् सश् . अर्धांशहरे निधीनां तुपुराणां च धातूनामेव च क्षितौ . %% मनुः . ## नश् अर्धात् भ्रमोभ्रमणं यत्र . आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदीति सरश् कण्ठाश् उक्ते शब्दालङ्कारभेदे यथा %% किराश् अग्निपुराणे तु %% इति कान्ततयापठित्वा %% इति तल्लक्षणमुक्तम् . अयमर्थः तिर्य ग्गताः पञ्चरेखाः ऊर्ध्वगताश्च नव रेखालेख्या एवं द्वात्रिंशत् कोष्ठानि भवन्ति तत्र प्रथमादिपङ्क्तिक्रमेण एकैककोष्ठगैकैकाक्षरकाश्चत्वारः पादाः क्रमेण पङ्क्तिचतुष्के लेख्याः एवं लेखने द्वात्रिंशद्वर्णा एकैककोष्ठगा भवन्ति . तत्र प्रथमपादार्धगता आद्याश्चत्वारोवर्णाः क्रमशोऽधोवर्तिनीषु प्रथमादिपङ्क्तिषु यथा भवन्ति यथा च तस्यापरार्धगताश्चत्वारो वर्णा अन्तिमादिपङ्क्तिषु उर्धोर्धक्रमेण अन्त्य कोष्ठगा भवन्ति तथा वर्णाः श्लोके निवेश्याः . एवं द्वितीयपादार्धगा आद्याश्चत्वारो वर्णा अधोऽधःक्रमेण प्रथमादिपङ्क्तिद्वितीयकोष्ठगाः अपरार्धघटकाश्चत्वारश्च वर्णा ऊर्ध्वोर्ध्वक्रमेण अन्तिमादिपङ्क्तिषु सप्तमकोष्ठगाः . तृतीयपादार्धगाः आद्याश्चत्वारो वर्णाः प्रथमादिपङ्क्तिषु अधोऽधःक्रमेण तृतीयकोष्ठगा उत्तरार्धगाश्चत्वारो वर्णाश्च ऊर्ध्वोर्ध्वक्रमेण अन्तिमादिषु षष्ठकोष्ठगाः चतुर्थपादार्धगा आद्याश्चत्वारोवर्णाः अधोधःक्रमेण प्रथमादिषु पङ्क्तिषु चतुर्थकोष्ठगाः उत्तरार्धगता श्चत्वारो वर्णाश्च ऊर्धार्धक्रमेण अन्तिमादिषु पञ्चमकोष्ठगाः यथा भवेयुस्तथा वर्णविन्यासो विधेयः . एवं सति यथा प्रथमादिपङ्क्तिक्रमेण चत्वारः पादाः पठितुं शक्यन्ते एवमुक्तप्रकारेण अधोधःक्रमेण च प्रथमादिकोष्ठगवर्णग्रहणेन एवं अन्तिमादिषु, ऊर्ध्वोर्ध्वक्रमेण अन्तिमकोष्ठस्थवर्णग्रहणेन, उक्तरीत्या प्रथमादिपङ्क्तिषु द्वितीयादिकोष्ठस्थवर्णग्रहणेन अन्तिमादिषु उपान्तिमकोष्ठगवर्णग्रहणेन च उक्तदिशा पाठे द्वितीयादिपादा भवन्ति . सर्वतोभद्रस्येवास्य सर्वतो ऽनुलोमविलोमपाठासम्भवेन अर्धभ्रमत्वम् अयञ्च वन्धः अनुष्टुप्छन्दस्येव नान्यत्र छन्दसीति ज्ञेयम् . एवम् %% माघश्लोकेऽपि ज्ञेयः . ## पुश् अर्धं माणवकस्य . द्वादशलतिके हारभेदे माणवकरारस्यचतुर्विंशतिलतिकत्वात्तस्यार्धमानतयास्य तथात्वम् . ## स्त्री अर्धं मात्रायाः . विन्द्वर्धचन्द्राकारव्यज्यायां 2 ब्रह्मरूपायाम् वाचि 2 तद्वाच्यायां देव्याञ्च . %% देवीमाश् %% देवीपुराश् . अर्धमात्रा उच्चारणकालोऽस्य . 3 हलवर्णे त्रिश् %% मित्युक्तेस्तथात्वम् . ## पुश् अर्धं मासस्य एकदेश् तश् . पञ्चदशाहात्मके मास स्यार्धरूप्रे पक्षात्मके काले %% मनुः %% इति शतश् ब्राश् . %% इत्युक्तेर्मासस्य त्रिंश त्तिथ्यात्मकतया तदर्धस्यपञ्चदशत्वम् %% सुश्रुतः . ## पुश् अर्धं यामस्य प्रहरस्य . दिनरात्रयोः अष्टधा विभक्ते काले यावद्दिनमानं रात्रिमानं वा तस्याष्टधाविभागे यः कालस्तस्मिन् . तस्यैव वारवेलाकालवेलासंज्ञा तस्य च वारविशेषेषु वर्ज्यता ज्योतिषोक्ता . %% . ज्योश् तश् तथाच रवौ चतुर्थोऽर्धयामः वारवेला एवं चन्द्रे सप्तमः . कुजे द्वितीयः, बुधे पञ्चमः, गुरौ अष्टमः, भृगौ तृतीयः, शनौ षष्ठः वारवेला . %% ज्योश् तश् . यथा दिने रवौ पञ्चमः कालवेला एवं चन्द्रे द्वितीयः, कुजे षष्ठः, बुधे तृतीयः, . गुरौ सप्तमः, भृगौ चतुर्थः, शनौ अष्टमः आद्यश्च .. रात्रौ रवौ षष्ठः कालवेला . एवं चन्द्रे चतुर्थः . कुजे द्वितीयः . बुधे सप्तमः, गुरौ पञ्चमः भृगौ तृतीयः, शनौ आद्यः अष्टमश्च कालवेला .. एवं दिने वारवेलाकालवेलाद्वयसमावेशेन द्वयीर्वर्ज्यता यथोक्तं %% .. एवञ्च रात्रौ न वारवेला किन्तु कालवेलैव . तद्दोषोऽप्युक्तः %% ज्योश् तश् . दिनविशेषे तदीशविशेषोऽपि ज्योश् तश् उक्तः . %% अयमर्थः यस्मिन् दियसे यो वारेशः सएव प्रथमयामार्धाधिपः . ततो द्वितीयेशस्तु रात्रौ वारेशापेक्षया पञ्चमः, पुनस्तदपेक्षया पञ्चमस्तृतीयेश एवं व्रमेण ज्ञेयः . दिने तु वारेश एव आद्याधिपः द्वितीयेशस्तु वारेशापेक्षया षष्ठस्तदपेक्षया पुन षष्ठस्तृतीयेश इत्येवंक्रमेण ज्ञेयः .. एतच्च पताकीवेधे पापस्वामिकस्य रिष्टसूचकताविवेचनार्थम् अन्यत्र शुभकर्मसु वर्जनार्थञ्च . ## पुश् रथोऽस्त्यस्य अच् रथः रथी अर्धः असंपूर्णोरथः . असम्पूर्णे रथिनि . %% इति भाश् उश् पश् . ## अर्धं रात्रेः अच्समाश् . रात्रेस्तुल्यार्धभागे यामद्वयपूर्तिकाले %% %% %% च देवी पुश् . %% गर्गः . %% . अर्धरात्रे तु संपूर्णेयदा संक्रमते रविः भुश् भीश् . %% शाताश् जावाश् . %% भविप्य पुराश् . %% रघुः %% मनुः . ## पुश् नश् अर्धम् ऋचः एकदेशितश् अच् समाश् . ऋचोऽर्धभागे %% शतश् ब्राश् . %<ऋचः पादं मात्रया कल्पयन्तोऽर्धर्चेन>% अथश् 9, 10, 19, अस्य परिमाणवाचकत्वात् वोप्सायां शष् . अद्धर्चशः . अर्धर्चमर्धर्चमिति वीप्सावृत्तौ कारकभूते अर्धर्चे %% कात्याश् 17, 1, 18, %% शतश् ब्राश् %% शतश् ब्राश् . ## पुश् 6 तश् . %% पाणिन्युक्ते पुंनपुंसकलिङ्गानुशासननिमित्ते शब्दसमहे सच गणः 13, 14 पृष्ठे दर्शितः . ## अर्धं लक्ष्म्या आकारेऽस्य तादृशो हरिः . लक्ष्मोनारायणात्मके विष्णोर्मूर्तिभेदे तद्रूपं यथा %% ## पुश् अर्धं विसर्गस्य तद्व्यञ्जकत्वादुपचारः . विसर्ग सदृशाकारार्धरेखया व्यञ्जनीये कखयोःपरत जिह्वामूलीयाख्ये पफयोःपरतः उपाध्मानीयाख्ये च वर्णभेदे अर्धविसर्जनीयादयोऽप्यत्र . ## नश् अर्धमसंपूर्णं वीक्षणम् . कटाक्षदर्शने . ## पुश् अर्धोऽसम्पूर्णः वैनाशिकः बौद्धभेदः . वैशेषिकशास्त्रकारे तस्य च सर्वस्य क्षणिकतावादितया वैनाशिकसमयवत् परिणामभेदेन देहादेराशुविनाशस्वीकारेण आत्मनस्तु स्थायित्वाङ्गीकारेण च ततो बैलक्षण्यात् अर्धवैनाशिकत्वम् इति वेदान्तिनो वदन्ति . वैशेषिकादयस्तु वेदान्तिनोऽर्धवैंनाशिकत्वं कल्पयन्ति तैर्हि वेनाशिकवत् सर्वेषां पदार्थानां चिद्रूपज्ञानमात्रात्मकतया स्वीकारेण चितश्च स्थायित्वाङ्गीकारमात्रेण ततो वैलक्षण्यमित्यर्धवैनाशिकत्वमिति . यथा च नैषां तथात्वं तथा विवरणप्रमेयोपन्यासे प्रपञ्चितम् विद्यारण्येन . ## नश् अर्धस्य वैशसं वघः . अर्धबधे विधिना कृतमर्धवैशसम् %% इति श्रुतेस्तस्य नाशे पत्न्या अर्धनाशोयुक्त इति तथोक्तम् . ## नश् अर्धं शतस्य एकदेश् तश् . 1 पञ्चाशत्संख्यायां 2 तत्संख्यान्विते च . %% मनुः . क्षचित् 6 तश् . तत्रैवार्थे नश् एतच्छतार्धमावर्त्य लैलोक्यविजयी भवेत् तन्त्रम् . ## एकदेशितश् शकश् . अर्धभोजने रत्नावलीश् अर्धाशनमप्यत्र . ## पुश् अर्धः शफरः . (दाडका) इति ख्याते मत्स्यभेदे ## पुश् अर्धं श्लोकस्य एकदेशितश् . श्लोकस्यार्धे प्रथम पादद्वये ## त्रिश् अर्धेन समः . 1 अर्धेन तुल्ये पदार्थे %% वृत्तरत्नाकरोक्ते 2 वृत्तभेदे नश् यथा %% एवमुपचितादीनि . ## पुश् अर्धं सीरस्यहलकृष्टशस्यादिफलस्य सोऽस्यास्ति इनि 1 हलसाध्यकलशस्यस्यार्धभाजि . %<शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः . भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयत्>% याश् स्मृतिः अत्र निरुक्तार्थपरत्वम् मिताक्षराकृतोक्तं पराशरेण तु तस्य पारिभाषिकत्वम् दर्शितं यथा दासनापितगोपालकुलामित्रार्धसीरिणः एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् इत्युक्त्वा %% इत्युक्तम् तेन वैश्यागर्भजो ब्राह्मणेनोत्पादितः संस्कारवान् वर्णसङ्करभेदः अर्धिकः अर्धसीरीति . तेन 2 तदर्थेऽपि . ## पुश् ऋध--वृद्धौ अच् अर्धः सम्पन्नः हारः . चतुः षष्टिलतिके हारमेदे . ## पुश् एकदेशितश् . अंशस्य सजातीयोचितभागस्य 1 तुल्यार्धभागे 2 सर्वद्रव्यस्यार्धभागे च . ## पुश् अर्धम् अर्धस्य तुल्यांशस्य एकश् तश् . तुल्यभागरूप स्यांशस्य तुल्ये अर्धभागे चतुर्थांशे . %% रघुः . %% . कात्याश् स्पृश् . ## नश् अर्धमासनस्य . आसनस्यार्धभागे %% शकुश् . %% रघुः . %% भट्टिः . अर्धं सम्पन्नमसनं त्यागः विक्षेपश्च . 2 स्नेहेन दाने 3 अकुत्सने च धरणिः . ## त्रिश् अर्धमर्हति टिठन् स्त्रियां ङीप् . 1 अर्धभागार्हे %% मनुः 2 अर्धसोरिशब्दार्थे च उदाश् तत्रैव . ## त्रिश् अर्धं ग्रहीतृत्वेनास्त्यस्य इनि . अर्धग्रहणार्हे %% . गोशतमागे स्मृतिः! ## त्रिश् ऋध--बाश् उकञ् . सम्पन्ने वृद्धिशीले %% शतश् ब्राश् . ## पुश् अर्धुमिन्दोः एकदेश् तश् . 1 चन्द्रतुल्यांशे %% दुर्गाध्यानम् . तदाकारत्वात् 2 नखक्षते 3 तर्जन्यङ्गुष्ठविस्ताररूपे गलहस्तमुद्रा भेदे 4 अर्धचन्द्राकारे वाणे च . ## नश् अर्धमुक्तम् वच--भावे क्त . अर्धकथने . %%! इति वीरचरिते कञ्चुकिवाक्यम् . ## न अर्धदेहव्यापकमुदकम् शाकश् तश् . देहार्ध व्यापके उदके . %% अग्निपुश् . %% प्राश् तश् रघुनन्दनः . ## पुश् अर्ध स्य समृद्धस्य पुण्यस्य उदयो यत्र . तिथिनक्षत्रादियोगविशेषे %% निर्णयाश् . %% स्कश् पुश् . %% वृहन्नारदीयम् . ## मश् अर्धस्य देहस्य उदयेन ऊर्धक्षेपेणासनम् %% रुद्रयाश् उक्ते आसनभेदे . ## पुश् अर्धेन्दुर्मौलावस्य . चन्द्रशेखरे शिवे . ## नश् 0 अर्धमूरोः अर्धोरु तत्र काशते काश--ड . 1 ऊर्वोरधरपर्यन्ताङ्गाच्छादने वस्त्रे, उत्तमस्त्रीणामर्धोरुपर्यन्ते चोलकाकारे 2 परिधेयवस्त्रे च . ## त्रिश् अर्धस्येदम् तुत्र भवो वा वा यत् 1 अर्धसम्बन्धिनि 2 अर्धभवेच . ऋष--णिच्--यत् . प्रवर्धनार्हे विदुषाचिदर्धः स्तोमः . ऋश् 1, 156, 1, अर्ध्यं वर्धनार्हम्, भाश् %<शविष्ठं वाजं विदुषा चिदर्ध्यम्>% ऋश् 5, 44, 10 . ## नश् ç--णिच्--पुक् ल्युट् . 1 निक्षेपे, 2 सत्वत्यागानुकूल व्यापारे 3 निवेशने च . %% %% %% इति च रघुः %% %% च गीता करणे ल्युट् . 4 मन्त्रादौ 5 जूहूप्रभृतौ स्त्री . संप्रदाने ल्युटि . 6 देवादिषु . अधिकरणे ल्युट् . त्यागाधिकरणे 7 वह्न्यादौ . कर्मंणि ल्युटि . 8 हविरादौ त्याज्यद्रव्ये ## त्रिश् ç--णिच्--पुक् च क्त . 1 दत्ते 2 निक्षिप्ते 3 निवेशिते %% कुमाश् . %% गीता अनर्पितचरीं चिरात् करुणयावततीर्णः कलाविति हरिभश् %% इति कुमाश् . ## पुश् ç--णिच् पुक् च इसन् . 1 हृदये, अग्रमांसे च . ## त्रिश् ç--णिच्--पुक यत् . 1 निवेशनीये 2 देवे 3 त्याज्ये च . ## हिंसने भ्वादिश् परश् सकश् सेट् . अर्ब(र्व)ति आर्बी(र्वी)t आन(र्ब)र्ब . ## नश् अर्ब (र्व) विच् तस्मै उदेति उद् + इण्--ड . (आव् इति) ख्याते 1 मांसपिण्डाकारे रोगभेदे, स च सुश्रुतोक्तवर्त्माश्रयेषुएकविंशतिरोगेषु मध्येरोगभेदः %% इत्युपक्रम्य उत्सर्दिनोप्रभृतीन् एकविंशति भेदान् उक्त्वा तेषां प्रत्येकलक्षणान्युक्तानि तत्रश् %% इत्यर्वुदलक्ष्मोक्तम् अर्बुदञ्च नानाविधं मांसार्वुदर्शोणितार्वुदादिभेदात् . %% एवं मेदोऽर्बुदादयोऽषि तत्रोक्ता रोगभेदा ज्ञेयाः . 2 दशकोटिसंख्यायां 3 तत्संख्यातेषुम एकादिकोटिसंख्या दशगृणोत्तरा उक्त्वा अर्बुदमवजं खर्वनिखर्वमहापद्मशङ्क्षवस्तस्मात् लीलाश् इमा मेऽग्न! इष्टका धेनवःसन्त्वेका च दश च दश च शतं च शतं चेत्युपक्रम्य अर्बुदं चन्यर्बुदञ्च इति यजुश् 17, 2 . 4 parvatabhede 5 asurabhede ca puø . %% çø 1, 51, 4, 6 काद्रवेये सर्पभेदे पुश् pa¤came'hanãtyupa'kramya %% इति शतश् ब्राश् . अम्बूनि ददाति दा--क वेदे मस्य रः . 7 मेघे न्यर्बुदं वावृधानो अगुः çø 2, 11, 20, %% bhàø अर्बुदाकारत्वात् गर्भस्य 8 मांसपिण्डभेदे %% सुश्रुश् द्वितीयमासिकगर्भमात्रे नश् %% याश् स्मृश् %% मिताश् . ## पुश् अर्बुदमिवाचरति अर्बुद + क्विप् इन् . सर्वव्यापके ईशाने . %% अथश् 11, 9, 4 . ## पुश् ç--भ 1 बालके . 2 अल्पे च . नार्भादीषते न महोविभाती . çø 1, 124, 6, %% bhàø . %% çø 1, 7 . 5 . arbhe svalpe'pi dhane nimittabhåte bhàø . %% çø 8, 47, 8, %% bhàø . ## puø arbhaeva स्वार्थे कन् . 1 बालके, %% ऋश् 1, 27, 13 . %% माघः %% ऋश् 8, 69, 15 . 2 मूर्खे च 3 कृशे, 4 अल्पे, नमो %% यजुश् 16, 26 . त्रिश् %% ÷àø såø . arbhakamalpam भाश् %% भाश् 5 सदृशे च tri0 ## त्रिश् अर्भमल्पं गायति गइ शब्दे च . बालके . %% çø 1, 116, 1 . ## naø ç--san . चिरन्तनग्रामनगरादौ %% पाश् गुप्तार्मंकुक्कुटार्मं अवर्णंकिम् वृहदर्मं द्व्यच् त्र्यच् किम् कज्जलार्मम् अमहन्नवमित्येव . महानवार्मम् . नेत्ररोगभेदे पुश् नश् . स च पञ्चविधः प्रस्तार्यर्मशुक्लार्मरक्तार्ममांसार्मस्नाय्वर्मभेदात् . तल्लक्षणं नान्तार्मशब्दे वक्ष्यते सुश्रुते तु नान्ततया पठितम् . अर्यते गम्यते कर्मणि मन् . 3 गन्तव्यदेशे . कुत्सितेकन् . अर्मकः अरणीये कुत्सितस्थाने 4 श्मशानादौ %% çø 1, 133, 3 . %% bhàø . ## puø ç--bàø man . वैद्यकाक्त द्रोणपरिमाणं . ## नश् ऋ + मनिन् . नेत्ररोगभेदे %% . अर्मवन्मण्डलाग्रेण वडिशेनावलम्बिना . अर्माणि पिडकां हन्यात्सिराजालानि तेन वै इति च सुश्रुश् . ## त्रिश् ç--यत् . 1 स्वामिनि 2 वैश्ये पुं स्त्री . स्त्रियां टाप् . अर्या वैश्यजातिस्त्रियां स्वामिन्याञ्च . पत्न्यान्तु ङीप् . अर्यी . वैश्यपत्न्याम् तत्र आनुक् ङीप् चार्याणीत्यपि %% पाश् %% वार्तिश् . अर्याणी अर्या स्वामिनी वैश्या वा पुंयीगे तु ङीप् सिश् कौश् . 3 श्रेष्ठे त्रिश् . प्र तत्ते अद्य शिपिविष्ट नामार्यः ऋश् 7, 100, 5, %% 8, 1, 34, अर्यते पूज्यते बाश् यत् . 4 पूजनीये . %% çø 1, 123, 1 . %% bhàø . ## puø अर्यं श्रेष्ठं मिमीते मा--कनिन् . 1 सूर्ये, तद्देवताके 2 उत्तरफल्गुनीनक्षत्रे, 3 अर्कदृक्षे, 4 पितॄणां राजनि %% गीता . द्वादशादित्यमध्ये 5 आदित्यभेदे च . धातार्यमा च मित्रश्च वरुणोऽंशुर्भगस्तया . इन्द्रोविवस्वान् पूषा च पर्जुन्योदशमः स्मृतः . ततस्त्वष्टा ततो विष्णुरजघन्योज धन्यजः इति विष्णुधश् पुश् एत एव कश्यपाददित्यां जाताः . भारते तु %% . कल्पभेदान्नामभेद इत्यविरोधः . तद्रूपम् ध्यानशब्दे वक्ष्यते . %% ऋश् 554, 8 . अर्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्यमणं करोति शतश् ब्राश् . ## पुश् अनुकम्पितः दत्तः अर्यमदत्तः अनुकम्पायाम् ठन् %<शेवलमुपरिविशालवरुणार्यमादीनां तृतोयात्>% पाश् अन्त्यलोपः . अनुकम्पिते अर्यमदत्ते . ## पुश् अर्यमैव स्वार्थे वेदे यत् . सूर्ये %% çø 5, 85, 7 . ## puø ç--vanip . 1 घोटके, 2 इन्द्रे, 3 गोकर्णपरिमाणे च . स्त्रियामर्वती सा च 4 बडवायां 5 कुट्टिन्यामपि . अस्य सुभिन्ने त्रादेशः अर्वन्तौ अर्वतः . %<श्लथीकृतप्रग्रहमर्वतां ब्रजाः>% माघः सौ तु अर्वा इत्येव लोकएव त्रादेश इति भाष्यम् वेदे तु अर्वाणौ इत्येव . 4 गमनशीले त्रिश् स्त्रियां ङीप् वनोरश्च . अर्वरी . ## त्रिश् अवरमकति गच्छति अक--वक्रगतौ अण् पृश् अवरस्यार्वादेशः . समीपे %% çø 8, 9, 15 %% bhàø . ## puø अर्वाक् अवरः कालः . अवरकाले तत्रभवः ठञ् न वृद्धिः अर्वाक्कालिकः अवरकालभवे त्रिश् %% मनुः . ## पुश् अर्वाक् अधोगामि स्रोतोरेतोयस्य . ऊर्ध्वरोतोभिन्ने इन्द्रियप्रसक्ते . ## पुश् अर्वाक् विलमस्य . चमसे . %% . शतश् ब्राश् . ## अव्यश् अवरे काले देशे वा अञ्चति अनच्--क्विन् पृषोश् अर्वादेशः . 1 पश्चात्काले 2 मध्यकाले %% भुजश् 4 तत्कालवर्तिनि त्रिश् %% छाश् उश् . %% किराश् स्त्रियां ङीप् अर्वाची उर्मीदर्वा %% शत व्राश् . 3 विपर्यस्ते अर्वाच् + असि तस्य लुक् . 4 अवरकालादौ 5 मध्येच अव्यश् . ततोभवार्थे ट्युल् तुट् च अर्वाक्तनः . तद्भवे त्रिश् स्त्रियां ङीप् . ## अर्वाक् अभ्यन्तरे अर्वाचीनं वसु वृष्टिहेतूदकं गर्भो यस्य . पर्जन्ये मेघे . ## त्रिश् अर्वाग्भवः स्व . अवरकालभवे . %% ऋश् 1, 84, 3, %% शतव्राश् . ## tri0, अवरकालोऽस्त्यस्य मतुप् पृश् अर्वामेशः दीर्घः मस्य वः . अर्वाचीने . %% çø 3, 408, . %% bhàø . ## puø देवानां हीतृविशेषे %% अर्वावसुर्ताम देवानां होता तस्यैव सदने सींदति शतश् ब्राश् %% भाश् . ## पुश् अर्व--हिंसने बाश् उकञ् . आटविके दक्षिणदेश स्थेनृपभेदे ते च सहदेवेन जिताः %% भाश् सश् पश् सहदेवदिग्विजये . ## त्रिश् ऋश + अच् . अश्लीले पापिष्ठे अनर्शरात्रिशब्दे 151 पृष्ठे उदाश् . 2 अर्शोरोगे नश् . ## पुश् अर्शआदिर्येषाम् . अस्त्यर्थे अच्प्रत्ययनिमित्त भूते %% पाणिन्युक्ते शब्दसमूहे . सच गणः अर्शस् उषस् तुन्द--चतुर पलित, जटा घाटा अघ, कर्दम अम्ल, लवण, (स्वाङ्गाद्धीनात्) (वर्णात्) आकृतिगणोऽयम् . ## नश् ç--असुन् शुठ् (सुठ् दन्तादिरित्यन्ये) . बलिकाकारे गुह्यस्थरोगभेदे यथाह सुश्रुतः %<षडर्शंसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति .. तत्रानात्मवतां यथोक्तैः प्रकोपणैर्ब्धिरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्विशेषैः प्रकु पिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याऽधोगत्वा गुदमागम्य प्रदुष्य बलीर्मांसप्ररोहान् जनयन्ति विशेषतोमन्दाग्नेस्तथा तृणकाष्ठोपललोष्ट्रवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति तान्यर्शांसीत्याचक्षते .. तत्र स्थूलान्द्रप्रतिबद्धमर्ध पञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्धाङ्गुलान्तरभूताः प्रवाहणी विसर्जनी संवरणी चेति . चतुरङ्गुलायताः सर्वास्तिर्यगेकाङ्गुलोच्छ्रिताः .. शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः . गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्तिताः .. रोमान्तेभ्यो यवाध्यर्धं गुदौष्ठः परिकीर्तितः .. प्रथमा तु गुदौष्ठादङ्गुलमात्रे . तेषान्तु भविष्यतां पूर्वरूपाणि, अन्ने न श्रद्धा कृच्छ्रात्पक्तिरम्लीका सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोश्च श्वयथुरन्द्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगग्रहणी दोषशोषणं कासश्वासौभ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यञ्च . जातेष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति .. तत्र मारुतात्परिशुष्कारुणवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुखसूचीमुखाकृतीनि च भवन्ति . तैरुपहतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्व मेढ्रगुदनाभिप्रदेशेषु चास्य वेदना गुल्माष्ठोलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति . पित्तान्नीलाग्राणि तनूनि विसप्र्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपहतः सरुधिरमतिसार्यते ज्वरदाहपिपासासूर्छाश्चोपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति . श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति तैरुपहतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्येत शोफशीत ज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्नस्वनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति .. रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च यदावगाढपुरीषप्रपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति तस्यैवातिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति .. सन्निपातजानि सर्वदोषलक्षणयुक्तानि .. सहजानि दुष्टशोणितशुक्रनिमित्तानि तेषां दोषत एव प्रसाधनं कर्तव्य विशेषतश्चात्र दुर्दर्शनानि परुषाणि पाण्डूनि दारुणान्यन्तर्मुखानि तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजःक्षीण रेताः क्षामस्वरः क्रोधनोऽल्पाग्निर्ध्राणशिरोऽक्षिश्रवणरोगवान् सततमन्द्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते ..>% %% . शाताश् स्मृश् . पृषोश् सलोपः . अर्शमप्यत्र नश् . ## त्रिश् अर्शस्--अस्त्यर्थेऽच् . बलिकाकारगुह्यव्याधियुक्ते . %% मनुः . ## त्रिश् ऋश--असानच् सुट् च . बाधके हिंसके %% çø 2, 206 %% bhàø न्वर्शसानामोषति ऋश् 10130, 8 2 मन्देहासुरे इन्द्रः सूर्यस्य रश्मिर्न्यर्शसानमोषति 8, 129, %% भाश् . ## त्रिश् अर्शमस्त्यस्य इनि . अर्शोरोगयुक्ते स्त्रियां ङीप् . ## पुश् अर्शो हन्ति हन--ट . (ओल) 1 शूरणे, 2 भल्लातके च 1 अमनुष्यकर्तृकार्शोहननकारकमात्रे त्रिश् अर्शोघ्न कारभं मूत्रं मानुषन्तु विषापहम् %% इति च सुश्रुतः . स्त्रियां ङीप् . सा च तालमूल्याम् मेदि0 ## पुश् अर्शसि हितः सेवनेन तन्नाशकत्वात् 7 तश् . 1 भल्लातके . 2 अर्शोरोगहितकारकमात्रे त्रिश् अहित इति च्छेदे . 3 तत्राहितकरे त्रिश् . ## नश् ऋष--गतौ मावे ल्युट् . 1 गमने करणे ल्युट् . 2 गमनसाधने स्त्रियां ङीप् . याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षणीः अथश् 9, 18, 13 . ## योग्यत्वे भ्वाश् परश् अकश् सेट् . अर्हति आर्हीत् आनर्ह लोके, वेदे तु आनर्हे . प्राप्तियोग्यतार्थे गतौ च सकश् . अर्ही अर्हितः अर्हितुम् अर्हित्वा अर्हणम् अर्हन् %% रघुः . %% मनुः . %% स्मृतिः %% गीता . क्वचिदस्यात्मनेपदित्वम् व्यत्ययेन . %% %% इति च रामायणम् . ## पूजने चुराश् उभश् सकश् सेट् . अर्हयति ते आर्जिहत् त . %% भट्टिः . अर्हयामास . अर्हणा अर्हयन् अर्हयितुम् अर्हयित्वा . %% मनुः . पूजनं च स्तुतिनतिप्रभृतिभिः सस्माननम् . अभि + आभिमुख्येन सम्मानने . %% काश् वार्तिश् . ## पुश् अर्ह्यते चुश् अर्ह--कर्मणि यत् . पूजास्तुत्यादिभिराराध्ये 1 ईश्वरे 2 शक्रे च . 3 पूजनीये त्रिश् %% मनुः 4 विष्णौ पुश् . %% विष्णुसश् . %% भाश् . भावे घञ् . 5 पूजने . अर्हति म्बाश् अर्ह--कर्तरि अच् . 6 योम्ये त्रिश् . %% गीता . %% रामाश् . %% मनुः आर्षत्वात् कर्मणि न षष्ठी %% गीतायान्तु %% अण् उपश् सश् . भावे घञ् . 7 गतौ 8 योग्यत्वे धातूनामनेकार्थत्वात् द्रव्यक्रययोग्यत्वात्त अर्ह--कर्मणि घञ् 9मूल्ये %% कुमाश् %% इति मल्लिश् . ## नश् अर्ह--भावे ल्युट् . 1 पूजने . %<शिष्यवर्गपरिकल्पितार्हणम्>% रघुः अर्ह्यतेऽनेनकरणे ल्युट् . सम्मानसाधने द्रव्ये . %% मनुः भावे युच् . अर्हणा पूजायां स्त्री . %% रघुः पूर्बेदेवरिपुरर्हणां हरिः माघः . ## त्रिश् चुश् अर्ह--कर्मणि अनीयर् . 1 पूजनीये . अर्हतेऽनेन करणे अनोयर् अर्हणे साधु छ वा . पूजासाधनद्रव्ये %% भवदेवः . ## त्रिश् अर्हः प्रशंसायां कर्मणि शतृ . 4 पूज्ये %% द्वित्राण्यहान्यर्हसि सोढुमर्हन् इनि च रघुः %% इत्युक्तलक्षणे जैनदेवे पुश् . तन्मतं सर्वदर्शनसंग्रहात् संगृह्यते . ननु न कश्चित् पुरुषविशेषः सर्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भात् तथाचोक्तं तोतातितैः %% .. अत्र प्रतिविधीयते यदभ्यधायि सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तदयुक्तं तत्सद्भावावेदकस्यानुमानादेः सद्भावात् . तथा हि कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्नहर्णस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यत् यद्ग्रहणखभाभवत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षत्कारि . तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थसाक्षात्कारीति . तावदशेषार्थग्रहणस्वभावत्वमात्मनः सिद्धं चोदनाबलान्निखिलार्थज्ञानात् नाप्यन्यथानुपपत्त्या सर्वमनैकान्तात्मकं सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च . चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयतीत्येवं जातीयकैरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणानिबन्धनं सकलार्थविषयकज्ञानं प्रतिपद्यमानैः सकलार्थग्रहणस्वभावकत्वसात्मनोऽभ्युपगतम् . न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः सम्यग्दर्शनादित्रयलक्षण स्यावरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतींतत्वात् अनया पुनरन्येऽपि क्षुद्रोपद्रवा विद्राव्याः . नन्वावरणप्रक्षयवशादशेषविषयं विज्ञाजं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं तस्य सर्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्न अनादिमुक्तत्वस्यैवासिद्धेः सर्वज्ञोऽनादिमुक्तः मुक्तत्वादितरमुक्तवत् बद्धापेक्षया च मुक्तव्यपदेशः तद्रहिते चास्याप्यभावः स्यादाकाशवत् . नन्वनादेः क्षित्यादिक्रार्यपरम्परायाः कर्तृत्वेन तत्सिद्धिः तथाहि क्षित्यादिकं सकर्तृकं कार्त्यत्वाद्बटवदिति तदप्यसमीचीनं कार्यत्वस्यैवासिद्धेः . न च सावयबत्वेन तत्साधनमित्यभिधातव्यं यस्मादिदं विकल्पजालमवतरति . सावयवत्वं, समवेतद्रव्यत्वं, किमवयवसंयोगित्वं अवयवसमवायित्वम् अवयवजन्यत्वम् 3 समवेतद्रव्यत्वम् समवेतवबुद्धिविषयत्वं वा . न प्रथमः, आकाशादावनैकान्त्यात् . न द्वितीयः सामान्यादौ व्यभिचारात् . न तृतीयः साध्याविशिष्ट त्वात् . न चतुर्थः विकल्पयुगलार्गलग्रहगलत्वात् समवायसम्बन्धवत्त्वे सति द्रव्यत्वं समवेतद्रव्यत्वम्, अन्यत्र समवेतद्रव्यत्वं वा विवक्षितं हेतूक्रियते . आद्ये गगनादौ व्यभिचारः तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः सम्भवात् . द्वितीये साध्याविशिष्टता अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेषु समवायस्य साधनीयत्वात् . अभ्युपगग्यैतदभाणि वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभावात् . नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्य सावयवबुद्धिविषयत्वेऽपि कार्यत्वाभावात् . न च निरवयवत्वेऽप्यस्य सावयव वार्थसम्बन्धेन सावयवबुद्धिविषपयत्वमौपचारिकमित्येष्टव्यं निरवयवत्वे व्यापित्वविरोधात् परमाणुवत् . किञ्च किमेकः कर्ता साध्यते किं वा स्वतन्त्रः प्रथमे प्रासादादौ व्यभिचारः स्थपत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भादनेनैव सकलजगज्जननोत्पत्तावितरवैयर्थ्यञ्च . तदु क्तं वीतरागस्तुतौ %% .. अन्यत्रापि . %% तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्वज्ञ्यं युक्तम् . न चास्योपदेष्ट्रन्तराभावात् सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयं पूर्वसर्वज्ञप्रणीतागमप्रभवत्वादमुष्याशेषार्थज्ञानस्य . नचान्योन्याश्रयतादिदोषः आगमसर्वज्ञपरम्पराया वीजाङ्कुरवदनादित्वाङ्गीकारादित्यलम् . रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररूपितं %% इति . विवृतञ्च योगदेवेन येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थेविपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानं सम्यग्दर्शनं तथा च तत्त्वार्थसूत्रम्, %% . अन्यदपि %% .. परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधिगमः . येन स्वभावेन जीवादयः पदार्थाः व्यवस्थिताः तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम् . यथोक्तम् %% इति .. तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्यायकेवलभेदेन . तदुक्तम् %% . अस्यार्थः ज्ञानावरणक्षयोपशमे सति इन्द्रियमनसी पुरस्कत्य व्यापृतः सन् ययार्थं मनुते सा मतिः . ज्ञानवरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम् . असम्यग्दर्शनादिगणजनितक्षयोपशमनिमित्तम् अवच्छिन्नविषयं ज्ञानमवधिः . ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्याथेस्य स्फुटं परिच्छेदकं ज्ञानं मनः पर्यायः . तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंस्पृष्टं केवलम् . तत्राद्यं परोक्षं प्रत्यक्षमन्यत् . तदुक्तम् %% .. अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः . संसरणकर्मोच्छित्तावुद्यतस्य श्रद्धदानस्य ज्ञानवतः पापगमनकारणक्रियानिवृत्तिः सम्यक् चारित्रम् . तदेतत् सप्रपञ्चमुक्तमर्हता %% .. भावनापञ्चकप्रपच्चनञ्च प्ररूपितम् %% मित्यादिना .. एतानि सम्यग्ददर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकं यथा रसायनज्ञानं श्रद्धानाचरणानि सम्भूय रसायनफलं साधयन्ति न प्रत्येकम् . अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्वजीवः . तदुक्तं पद्मनन्दिना %% .. सहजचिद्रूपपरिणतिं स्वीकुर्वाणस्य ज्ञानदर्शने उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात् कर्मणैकीभूतस्यात्मनोऽन्यत्वप्रतिपत्तिकारणं भवति . सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकक्षयात्मकक्षयौपशमिकभावेन कर्मोदयवशात् कलुषान्याकारेण च परिणतजीवपर्यायजीवविवक्षायां स्वरूपं भवति यदवोचद्वाचकाचार्यः %% . अनुदयप्राप्तिरूपे कर्मण उपशमे सति जीवस्योत्पद्यमानो भावः औपशमिकः यथा पङ्के कलुषतां कुर्वति कतकादिद्रव्यसम्बन्धादधः पतिते जलस्य स्वच्छता . कर्मणः क्षयोपशमे सति जायमानो भावः क्षायिकः यथा मोक्षः . उभयात्म भावो मिश्रः यथा जलस्यार्धस्वच्छता . कर्मोदये सति भवन् भाव औदयिकः . कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः . तदेतत् सत्त्वं यथासम्भवं भव्यस्याभव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः . तद्क्तम् स्वरूपसम्बीधने %% इति .. ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैवावास्तवत्वादुभयात्मकत्वमयुक्तमिति चेत्तदयुक्तं बाधे प्रमाणाभावात् अनुपलम्भो हि बाधकं प्रमाणं न सोऽस्ति समस्तेषु वस्तुष्वनेकरसात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम् . अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते जीवाकाशधर्माधर्मपुद्गलास्तिकायमेदान् . एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया स्थितिव्यपदेशः अनेकप्रदेशत्वेन शरीरवत् कायव्यपदेशः . तत्र जीवा द्विविधाः संसारिणोमुक्ताश्च . भवाद् भवान्तरप्राप्तिमन्तः संसारिणः . ते च द्विविधाः समनस्काअमनस्काश्च तत्र संज्ञिनः समनस्काः शिक्षाक्रियाकलापग्रहणरूपा संज्ञा तद्विधुरास्त्वमनस्काः . ते चामनस्का द्विविधाः त्रसस्थावरभेदात् तत्र द्वीन्द्रियादयः शङ्क्षगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः . तत्न मार्गगतधूलिः पृथिवी इष्टकादिः पृथिवीकायः पृथिवीकायत्वेन येन गृहीता स पृथिवीकायकः पृथिवीं कायत्वेत यो ग्रहीष्यति स पृथिवीजीवः . एवमबादिष्वपि भेदचतुष्टयं योज्यम् . तत्र पृथिव्यादिकायत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां जीवत्वात् . ते च स्थावराः स्पर्शनैकेन्द्रियाश्च . भवान्तरप्राप्तिबिधुरा सुक्ताः धर्माधर्माकाशास्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च द्रव्यस्य देशान्तरप्राप्तिहेतवः . तत्र धर्माधर्मौ प्रसिद्धौ आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये सर्वत्रावस्थितिगतिस्थित्युपग्रहो धर्माधर्मयोरुषकारः अतएव धर्मास्तिकायः प्रवृत्त्यनुमेयः अधर्मास्तिकायः स्थित्यनुमेयः अन्यवस्तुप्रदेशमध्येऽन्यम्य वस्तुनः प्रवेशोऽवगाहः तदाकाशकृत्यम् . स्पर्शरसवर्णवन्तः पुद्गलाः ते च द्विविधाः अणवः स्कन्धाश्च भोक्तुमशक्या अणवः द्व्यणुकादयः स्कन्धाः . तत्र द्व्यणुकादिस्कन्धभेदादण्वादिरुत्पद्यते अण्वादिसंघातात् द्व्यणुकादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः . अत एव प्रयन्ति गलन्तीति पुद्गलाः . कालस्यानेकप्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि द्रव्यत्वमस्ति तल्लक्षणयोगात् तदुक्तं गुणपर्योयवद्द्रव्यमिति . द्रव्याश्रया निर्गुणाः गुणा यथा जीवस्य ज्ञानत्वादिसामान्यरूपाः पुद्गलस्य रूपत्वादिसामान्यस्वभावाः धर्माधर्माकाशकायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादिसामान्यानि गुणाः . तस्य द्रव्यस्योक्तरूपेण भवनमुत्पादः तद्भावः परिणामः पर्यायः इति पर्यायाः यथा %% . तत्र जीवाजीवौ निरूपितौ आस्रवो निरूप्यते औदारिकादिकायादि चलनद्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः यथा सलिलावगाहिद्वारं नद्यास्रवणं कारणत्वादास्रव इति निगद्यते तथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः . यथा आर्द्रं वस्त्रं समन्ताद्वा नीतं रेणुजातमुपादत्ते तथा कषायजलार्द्र आत्मा योगानीतं कर्म सर्वप्रदेशैर्गृह्णाति यथा वा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद् गृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म समन्तादादत्ते . कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायःक्रोधो मानो माया लोभश्च . स द्विविधः शुभाशुभभेदात् तत्राहिंसादिः शुभः काययोगः सत्यमितहितभाषणादिः शुभो वाम्योगः . तदेतदास्रवभेदप्रभेदजातं कायवाङ्मनःकर्मयोगः स आस्रवः शुभः पुण्डस्य, अशुभः पापत्येत्यादिना सूत्रसन्दर्भेण ससंरम्भमभाणि . अपरे त्वेवं मेनिरे आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरास्रवः, इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति . मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तान्तप्रदेशानां पुद्गलानां कर्स्पबन्घयोग्यानामादानमुपश्लेपणं यत् करोति स बन्धः . तदुक्तं %% इति . तत्र कषायग्रहणं सर्वबन्धहेतूपलक्षणार्थम् . बन्धहेतून् पपाठ वाचकार्यः %% इति . मिथ्यादर्सनं द्विविधं मिथ्याकर्मोदयात् परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम् अपरं परोपदेशजम् . पृथिव्यादिषट्कापादानकं षडिन्द्रियासंयमनञ्च अविरतिः .. पञ्चसभितिगुप्तिष्वनुत्साहः प्रमादः . कषायः क्रोधादिः . तत्र कषायान्ताः स्थित्यनुभावबन्धहेतवः प्रकृतिप्रदेशबन्धहेतुर्योग इति विभागः . बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थित्यनुभावप्रदेशास्तु तद्विधय इति यथा निम्बगुडादेस्तिक्तत्वमघुरत्वादिस्वभावः एवमावरणीयस्य ज्ञानदर्शनावरणत्वमादित्यप्रभोच्छेदकाम्भोधरवत् प्रदीपप्रभातिरीधायककुम्भवच्च सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्दर्शनमोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्जनसङ्गवच्चारित्रे मीहनीयस्यासंयमहेतुत्वं मद्यमदवदायुषो देहबन्धकर्तृत्वं जलवत् नाम्नो विचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्चनीचकारित्वं कुम्भकारवद्दानादोनां विघ्ननिदानत्वमन्तरायस्य स्वभावः कोशाध्यक्षवत् . सोऽयं प्रकृतिवन्धोऽष्टविधः द्रव्यकर्मावान्तरभेदमूलप्रकृतिवेदनीयः . तथावोचदुमास्वातिवाचकाचार्यः %<आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तराया>% इति तद्भेदञ्च समगृह्णात् पञ्चनवाष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चदशभेदा यथाक्रममिति . एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तू यते . यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्यस्वभावादप्रच्युतिस्थितिः तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिरित्याद्युक्तं कालदुर्धानवत् स्वोयस्वभावादप्रच्युतिस्थितिः . यथा अजागोमहिष्यादिक्षीराणां तीब्रमन्दादिभावेन स्वकार्यकारणे सामर्थ्यविशेषोऽनुभावः . तथा कर्मपुद्गलानां कार्यकरणे सामर्थ्य विशेषोऽनुभावः कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानाम् आत्मप्रदेशानुप्रवेशः प्रदेशबन्धः . आस्रवनिरोधः संवरः येनात्मनि प्रविशत् कर्म प्रतिषिध्यते स गुप्ति समित्यादिः संवरः . संसारकारणाद्योगादात्मनोगोपनं गुप्तिः . सा त्रिविधा कायवाङ्मनोनिग्रहभेदात् . प्राणिपीडापरिहारेण सम्यगयनं समितिः सा ईर्ष्याभाषादिभेदात् पञ्चधा . प्रपञ्चितञ्च हेमचन्द्राचार्यैः लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः . जन्तुरक्षार्थमालोक्य गतिरोर्ष्या मता सताम् .. आपद्य रागतः सर्वजनीनं मितभाषणम् . प्रिया वाचंयमानां सा भाषासमितिरुच्यते .. द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् . मुनिर्यदन्नमादत्ते सैषणासमितिर्मता .. आसनादीनि संवीक्ष्य प्रतिलङ्घ्य च यत्नतः . गृह्णीयान्निक्षिपेद्ध्यायेत् सा दानसमितिः स्मृता .. कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले . %% .. अत एव, %<आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः>% इति निराहुः तदुक्तमभियुक्तैः %<आस्रवो भवहेतुः स्यात् स्वंवरो मोक्षकारणम् . इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्>% .. अर्जितस्य कर्मणस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वं चिरकालप्रवृत्तकषायकलापं पुण्यं सूखदुःखे च देहेन जरयति नाशयति केशोल्लुञ्चनादिकं तप उच्यते . सा निर्जरा द्विविधा यथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन् काले यत् कर्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानाद्भवन्ती निर्जरा कामादिपाकजेति च सा गोयते . यत् कर्म तपोबलात् स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत् कर्म निर्जरा . यदाह %% . मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभिनवकर्माभावात् निर्जराहेतुसन्निधानेनार्जितस्य कर्मणो निरसबादात्यन्तिककर्ममोक्षणं सोक्षः बन्धहेतुभवहेतुनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्ष इति तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं कुलालचक्रमुपरतेऽपि तस्मिन् तद्बलादेवासंस्कारक्षयं भ्रमति तथा भवस्थेनात्ममा अपवर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं मुक्तस्य तदमावेऽपि पूर्बसंस्कारादालोकान्तं गमनमुपपद्यते यथा वा मृत्तिकालेपकृतमलावूद्रव्यं जलेऽधःपतति पुनरपेतमृत्तिकाबन्धमूर्ध्वं गच्छति तथा कर्मरहित आत्मा असङ्गत्वादूर्ध्वं गच्छति बन्धच्छेदादेरण्डवीजवच्चोर्ध्वगतिस्वभावाच्चाग्निशिस्वावत् . अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः परस्परप्राप्तिमात्रं सङ्गः . तदुक्तं %% . अतएव पठन्ति %% इति .. अन्ये तु गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिरित्यास्थिषत . एवमुक्तानि सुखदुःखसाघनाभ्यां पुण्यपांपाभ्यां सहितानि नव पदार्थान् केचनाङ्गीचक्रुः . तदुक्तं सिद्धान्ते %% . सङ्ग्रहेप्रवृत्ता वयमुपरताः स्म . अत्र सर्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः %% . तत्सर्वमनन्तवीर्यः प्रत्यपीपदत् %% . स्याच्छब्दः स्वल्वयं निपातः तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः . यथोक्त्रम् %% इति .. यदि पुनरेकान्तद्योतकः स्याच्छब्दोऽयं स्यात्तदा स्यादस्तोति वाक्ये स्यात्पदमनर्थकं स्यात् अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्स्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यते इति नानर्थक्यम् . तदाह %% .. यदि वस्त्वल्येकान्ततः सर्वथा सर्वत्र सर्वात्मनास्तीति न उपादित्साजिहासाभ्यां क्वचित् कदा केनचित्प्रवत्तेत निवर्तेत वा प्राप्तप्रापणीयत्वहेयहानानुपपत्तेश्च . अनेकान्तपक्षे तु कथञ्चित् केनचित् सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्येते . किञ्च वस्तुनः सत्त्व स्वभावः असत्त्वं येत्यादि प्रष्टव्यं न तावदस्तित्वं वस्तुनः स्वभाव इति समस्ति षटोऽस्तीत्यनयोः पर्यायतया युगपत्प्रयोगायोगात् नास्तीति प्रयोगविरोधाच्च एवमन्यत्रापि योज्यम् . यथोक्तम् %% तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्ब्धचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः पुनरप्यनिर्ब्धचनीयमतेनामिश्रितानि सदसदादिमतानीति त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादिपर्यनुयोगे कथञ्चिदस्तेत्वादिप्रतिवचनसम्भवेन ते वादिनः सर्बे निर्विण्णाः सन्तः तूणीमासत इति सम्पूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकुर्वतस्तत्र तत्र विजय इति सर्वमुपपन्नम् . यदवोचदाचार्यः स्याद्वादमञ्जर्याम् . अनेकान्तात्मकं वस्तु गोचरः मर्वसंविदाम् . एकदेशविशिष्टोऽर्षो न यस्य विषयो मतः .. न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि . सम्पूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यते %% इति .. जिनदत्तसूरिणा जैनं मतमित्थमुक्तम् . %% .. ## पुश् अर्ह--बाश् झ . जैनदेवे अर्हति . ## स्त्री अर्हतः पूज्यस्य भावः ष्यञ् नुम् ङीष् यलोपः . पूज्यतायाम्--%<श्रौत्रार्हन्तोचणैर्गुण्यैः>% सिश् कौश् . ## स्त्री चुश् अर्ह--अङ् . पूजायाम् . युच् क्तिनएव बाधकः ## त्रिश् अर्ह--क्त . पूजिते . %% काश् và0 ## त्रिश् चुश् अर्ह--कर्मणि ण्यत् . 1 प्राप्तुंयोग्ये 2 स्तोतुं योग्ये च . चुश् अर्ह--यत् . 3 पूज्ये . ## भूषणे, वारणे, भ्वाश् उभश् सकश् पर्याप्तौ अकश् सेट् . अलति ते आलीत् आलिष्ट . ## नश् अल--अच् . 1 वृश्चिकपुच्छस्थे कण्टकाकारे पदार्थे . हेमश् . 2 हरिताले रत्नमाश् . ## पुश् अलति भूषयति मुखम् अल--क्कुन् . 1 ललाटस्थे छिन्नाग्रे कुटिलकेशे, %% माघः %% कुमाश् %% %% इति च रघः . %% च . क्षिपकादित्वात् कापि नेत्त्वम् . अलका . अष्टवर्षावघिदशवर्षपर्यन्तवयस्कायां 3 कन्यायां 4 कुवे रपूर्याञ्च स्त्री . साच पुरी मेरुशिखरोपरिस्थेति अग्निलोकशब्दे दर्शितम् . तस्याः स्वरूपमुम् %% भाश् सश् पश् . गन्धवतीं नाम वायुपुरीं वर्णयित्वा काशीश् खश् ततःपरं कुवेरस्य श्रीमत्येषालका पुरीत्युक्तम् . %% कुमाश् . ## स्त्री अलति पर्याप्तोति क्वुन् अलका नन्दयतीति अच् नन्दा कर्मंश् . 1 गङ्गायाम् . %% सिश् शिश् . %% भाश् 5 स्कश् . अलकैर्नन्दति अच् . 2 कन्यायाम् . सा हि अलकैस्तुष्यति . ## स्त्री अलका पर्याप्ता प्रभा यस्वाः . कुवेरपुर्यामलकाख्ययाम् . ## पुश् अलकान् प्रीणाति चिक्कणीकरोति प्री--क . (पियासाल) पीतसालवृक्षे . ## पुश् अलकाया अधिपः 6 तश् . कुवेरे . अलकेश्वरादयोऽप्यत्र . %% रघुः . ## पुश् न रक्नोऽस्मात् 5 बश् रस्य लत्वम् . 1 लाक्षारसे, स्वार्थे कन् . अलक्तकोऽप्यत्र 2 तद्धेतौ लाक्षायाञ्च . %% कुमाश् रघुश्च . %% कुमाश् गोरचनालक्तककुङ्कुमेनेति तन्त्रम् . ## नश् लक्षणमनुमापकं सुचिह्नं नश् तश् . 1 अननुमापके, सुचिह्नभिन्ने 2 दुर्लक्षणे च . लक्षणञ्च इतरभेदानुमापकं लिङ्गम् यथा पृथिव्यागन्धवत्त्वम् जलस्य स्नेह्वत्त्वम् . शुभसूचकं चिह्नविशेषश्च लक्षणं तच्च लक्षणशब्दे यक्ष्यते . तदुभयभिन्नमलक्षणम् %<आचाराद्धनमक्षय्यमाचारोहन्त्यलक्षणम्>% मनुः . नास्ति लक्षणं अनुमापकोऽव्यभिचारिहेतुः अशुभसूचकहेतुश्च यस्य . 3 तद्वति त्रिश् %<आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्>% मनुः . %% रघुः . %% शतश् ब्राश् . %% कात्याश् 17, 24, 23 . ## त्रिश् लक्ष--क्त नश् तश् . 1 अज्ञाते 2 लक्षणेनाननुमिते %% रघुः वपुर्विरूपाक्ष मलक्षिता जनिः काव्यश् प्रश् . 3 अकृतचिह्ने च . %% कात्याश् . 7, 6, 14, %% कर्कश् . ## स्त्री विरोधार्थे नञ् तश् . लक्ष्मीविरुद्धायां निरृतौ %<आलक्ष्मीति>% ख्यातायाम् . %% पुराश् %% सुश्रुतः . ## त्रिश् न लक्ष्यते लक्ष--कर्मणि यत् नश् तश् . 1 अज्ञेये 2 दुर्ज्ञेये . %% कुमाश् . न लक्ष्या लक्षणया बोध्या . 3 लक्षणाबोध्यभिन्ने %% इत्यस्य व्याख्याने %<आदिशब्दादलक्ष्यत्वादि>% साश् दश् . नास्ति लक्ष्यं व्याजोयस्य . 4 व्याजशून्ये त्रिश् . ## पुश् लगति स्पृशति क्विप् लग् अर्दयति अर्द--अच् अल् स्प्रशन् सन् अर्दो न भवति . 1 विषशून्थे जलव्याले पृषोश् धत्वम् अलः पर्याप्तो गृघ्नोति वा गृध--अच् वा . अलगर्धोऽप्यत्र . दर्वीकरगणनायां सुश्रुतः %% इति . 2 जलायुकाभेदे स्त्री . अथ जलायुका वक्ष्यमे . जलमासामायुरिति जलायुका जलंमासामोक इति जलौकसः . ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः . तत्र सविषाः कृष्णा कर्वुरा अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दनाचेति . %% इति च सुश्रुश् . ## त्रिश् न लग्नः संसृष्टः . लग्नभिन्ने असंमृष्टे %% शतश् ब्राश् %% भाश् . अलग्लमित्यपाठः . भाष्यानुक्तेः . ज्योतिषोक्ते पापाक्रान्तादिदुष्टलम्मे नश् . ## त्रिश् न लघुः विरोधे नश् तश् . लघुवर्णभिन्ने 1 गुरुवर्णे आकारादौ 2 गोरवयुक्ते लाघवशून्ये . %% माघः 2 दीर्घे च %% माघः . स्त्रियां षा ङीप् . ## नश् अलम् + कृ--भावे ल्युट् . 1 भूषायाम् . करणे ल्युट् . 2 वलयादो भूषणे . आवसथोन्मर्दनालङ्करणदन्त प्रक्षालनान्यध्वर्योरदीक्षितस्य कात्याश् 8, 9, 28, . न चालङ्करणं धार्यं क्वचिद्देहेतया पुनः विधवाधर्मे पुराश् . ## त्रिश् अलम् कृ--इष्णुच् . भूषके मण्डनकरणशीले . %% अग्निपुश् . ## त्रिश् अलम् + कृ--तृच् . भूषणर्तरि स्त्रियां ङीप् . ## त्रिश् अल समर्थः कर्मणे ख . कर्मक्षमे . ## पुश् अलम् + कृ--भावे घञ् . 1 भूषायाम् . करणे घञ् . 2 हारादौ भूषणे, साहित्यविषयदोषगुणप्रतिपादके 3 ग्रन्थे, 4 शब्दभूषणे--अनुप्रासादौ, 5 शब्दार्थभूषणे--उपमादौ च . %<शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः . रसादी नुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्>% साश् दश् उक्तम् शब्दार्थयोः शोभाकारित्वम् तल्लक्षणम् . ते च बहवः शब्दनिष्ठा अर्थनिष्ठाः उभयनिष्ठाश्च . तत्रं जात्यादयः शब्दनिष्ठाः उपमादयोऽर्थनिष्ठाः पुनरुक्तवदाभासादय उभयनिष्ठाः तत्तदन्वयव्यतिरेकाभ्यां तथात्वम् शब्दनिष्ठास्तु बहवस्तेषु केचित् तत्तच्छब्दे उक्ताः केचित् वक्तव्याश्च तद्भेदास्तावत् समासेनात्राभिधीयन्ते तत्र जात्यादयश्चतुर्विंशतिः शब्दालङ्काराः सरस्वतीकण्ठाभरणे दर्शिताः यथा %% . %% . तेषां लक्षणादीनि क्रमेण यथा तत्र 1 जातिः %% . तत्र जातिरपि षोढा यथोक्तं तत्रैव . %<शुद्धा साधारणी मिश्रा सङ्कीर्णा रम्यगामिनो . अपभ्रष्टेति साचार्येजातिः षोढा निगद्यते>% . इति जातिः 1 2 गतिः . %% . %% वृश् रश् . %% . गतिः 2 . 3 रीतिः यथा %% . दर्पणे तु %% लक्षिता . %% . रीतिः 3 . 4 वृत्तिः यथा . या विकाशेऽथ विक्षेपे संकोचे विस्तरे तथा . चेतसो वर्तयित्री स्यात् सा वृत्तिः सापि षड्विधा . कौशिक्यारभटी चैव भारती सात्वती परा . मध्यमार भटी चैव तथा मध्यमकौशिकी . सुमुकुरार्थसंदर्भा कौशिकी तासु कथ्यते . यातु प्रौढार्थसंदर्भा वृत्तिरारभटी तु सा . कोमलप्रौढसन्दर्भा कोमलार्था च भारती . प्रौढार्थकोमलप्रौढसंदर्भां सात्वतीं विदुः . कोमलप्रौढसन्दर्भा या सा मध्यमकौशिकी . प्रौढार्थकोमलैर्बन्धैर्मध्यमारभटीष्यते . 4 5 छाया . अन्योक्तीनामनुकृतिश्छाया सापीह षड्विधा . लोकच्छेकार्भकोन्मत्तप्रोढामत्तोक्तिभेदतः . 5 6 मुद्रां . %% . मुद्रा 6 7 उक्तिः . %% . उक्तिः 7 8 युक्तिः . %% . युक्तिः 8 9 भणितिः . %% . भणितिः 9 10 गुम्फना . %% . गुम्फना 10 11 लप्या . %% . लप्या 11 12 पठितिः %% . पठितिः 12 13 यमकम् . %% अग्निपुराणे तु . अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपांदिका . यमकं सा व्यपेत चाव्यापेतेति द्विधा मता . आनन्तर्यादपेता स्यात् व्यपेता व्यवधानतः . द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् . आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः . सर्वथा पूर्वपूर्बेण चेत्यादिनोत्तरोत्तरम् . एकद्वित्रिपदारम्भात्तत्पादात्तद्पदात् परम् . तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् . पादान्तयमकं चैव कोष्ठीयमकमेव च . संसर्गयमकं चैव विक्रान्तयमकं तथा . यमकं चक्रबालं च संदशयमकं तथा . पादादियमकं चैव तत्तु मैत्रीयमेव च . दशधा यमकं श्रेष्ठं तद्भेदाबहवोऽपरे इत्युक्तम् . तत्रास्थानयमकमुक्तं %% . अन्यदग्निपुराणादौ ज्ञेयम् . यमकम् 13 14 श्लेषः %% . 14 श्लेषः 15 अनुप्रासः . %<आवृत्तिर्या तु वण्णानां नातिदूरान्तरस्थिता . अलङ्कारेषु विद्वद्भिरनुप्रासः स दर्श्यते>% %<श्रुतिभिर्वृत्तिभिर्वर्णैः पदैर्नामभिरुक्तिभिः . लाटानामुक्तिभिश्चायं षट्प्रकारः प्रकाशते>% तत्र श्रुत्यनुप्रासः 178 पृष्ठे दर्शितः . स च त्रिविधः ग्राम्योनागर उपनागरश्चेतिभेदात् . ग्राम्योऽपि चतुर्विधः मसृणोऽमसृणो वर्णोत्कटो वर्णानुत्कटश्चेति भेदात् . वृत्त्यादीनां लक्षणानि तत्रैव . %% . तत्र कवर्गेणानुप्रासवती कार्णाटी एवं चवर्गेण कौन्तली, टवर्गेण कौङ्की, तवर्गेण कौङ्कणी, पवर्गेण वानवासिका, यवर्गेण, द्राविडी . शवर्गेण माथुरी, द्वित्रिवर्गानुप्रासवती मात्सी . द्वाभ्यां गर्भिर्तककवर्गानुप्रासवती मागधी . स्वान्त्यसंयोगिकवर्गानुप्रासवती ताम्रलिप्तिका . स्वरूपसंयोगिग्रथिता औड्री . अस्वरूपसंयोगिग्रथिता पौण्ड्री . अन्थे तु %% इत्याहुः . %% . स्थानेस्थाने वर्णस्तवकस्य विन्यासात् स्तवकवान् . नियतविवक्षितस्थानविशेषे विन्यासशाली स्थानी . आवृत्तौ वर्णान्तरायेण गर्भः . स्थानेस्थाने विकाशसङ्कोचायां विव्र्तसंवृतः . चक्रवालवद्दानोपादानाभ्यां गृहीतमुक्तः . क्रमेण द्वित्रवर्णानां संयोगखराणामावृत्तिः क्रमवान् . खरसंयोगवर्णानां क्रमेणावृत्तिश्च क्रमवान् . विपर्ययोपन्यासात् विपर्ययः . आद्यवर्णवर्तिना स्वरेण सह पादमध्यान्तयोरनुप्रासः संपुटम् . अन्तः पादसुपसंहारोपक्रमयोर्विवक्षितस्वरानुप्रासे मिथुनम् . आ वाक्यसमाप्तेः वर्णानुप्रासनिर्वाहो वेणिका . उक्तलक्षणेभ्योऽन्यश्चित्रः . एकवर्णावृत्तेर्वृत्त्यनुप्रासस्थवर्णान्तरवैचित्र्येण विचित्रः . %% %% . असंयुक्त वर्णावृत्तेः पदानुप्रासो मसृणः . संयोगाधिक्ये दन्तुरः . स्वरेण सहावृत्तेः श्लक्ष्णः . पदाव्यवधाने संपुटम् . तेषामावली संपुटावली . रीतेरनिर्वाहात् खिन्नः .. वर्णानुप्रासवत् पदानुप्रासोऽपि स्याने स्थाने निवेशे स्तवकवान् . स्थाननियमात् पदानुप्रासः स्थानी . प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोः निरन्तरमावृत्ति र्मिथुनं तदावली मिथुनावली . चक्रवालवत् पदानुप्रासो गृहीतमुक्तः पदानां पुनः पुनरावर्तने पुनरुक्तिमान् . %% . आदिना निमूलसंभ्रमादि गृह्यते . %% .. अनुप्रासः 15 . 16 चित्रम् %% .. स्वरस्यपृथक् निर्देशात् वर्णा अत्र व्यञ्जनानि एकव्यञ्जनद्विवञ्जनत्रि व्यञ्जनादिभेदात् नानाविधः एवमेकद्वित्रादिस्वरचित्रम् . स्थानचित्रम् . निष्कण्ठ्यनिस्तालव्यादिभेदात् सप्तविधम् आकारचित्रम् पद्माद्याकारेण चित्रम् . तत्राष्टदलपद्म चित्रम् %% प्रकारान्तरं यथा . %% . प्रकारान्तरं यथा . %<आकर्णिकं पुनः पर्णपर्णान्तात् पर्णकर्णिके . प्रतिपत्रं व्रजेद्धीमानिह त्वष्टदलाम्बुजे>% इति चतुर्दलं यथा %% . षोडशदलं यथा %% अष्टपत्रं कविनामाङ्कं यथा निविष्टाष्टदलन्यास मिदं पादार्धभक्तिभिः . अस्पृष्टकर्णिकं कोणैः कविनामाङ्कमम्बुजम् . एतानि चित्राणि अनुष्टुप्छन्दस्येव . चक्रबन्धो यथा %% . अस्योद्धारोदर्शितो माघव्याख्यायां मल्लिनाथेन . दशमण्डलरेखात्मके नवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकविंशति कीष्ठं प्रत्येकं द्व्यक्षरवत् पङ्क्तित्रयं समरेखया लिंखित्वा तत्रैकस्यां पङ्क्तौ वामपार्श्वक्रमेण आद्यपादमालिख्य तथा प्रादाक्षिणेन द्वितीयायां तृतीययां च पङ्क्त्यां द्वितीय तृतीयौ पादौ लिखित्वा नेमिस्थाने वाह्यवलये साक्षरकोष्ठषट्केन सहाष्टादशकोष्ठवति तृतीयकोष्ठान्तवर्तिवर्णमारभ्य प्रादक्षिण्येन तुर्य पादं लिखित्वा तत्रैव समापयेत् . तत्रैव माद्यन्तवर्णैः तुर्यपादोद्वारः तत्रनेमिस्थाने आद्यपादत्रयदशमाक्षरसंवादः . तृतीयान्तकोष्ठे तुर्याद्यन्तवर्णयोः संवादः यथा %% . अत्र तृतीयवलये %% . षष्ठवलये, शिशुपालबधः इति काव्यनामाङ्गयोगः . एवमन्यत्रापि यथायथमूह्यम् गतिचित्रं गत्याविलोमगत्या तुरङ्गादिगत्या वा चित्रं तच्च यमकभेद एव यथोक्तं दण्डिना . %<आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा . यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम्>% तत्र पादगता विलोमा वृत्तिर्यथा %% . रमणारकता तेऽस्तु स्तुते ताकरणामर अर्ड्वगता यथा . %% श्लोकगा यथा . %% .. तथाच पादविलोमावृत्तौ अयुक्पादयोर्गतिः युकपादयोः प्रत्यागतिः . अर्धावृत्तौ प्रथमपादाभ्यां गतिः शेषाभ्यां प्रत्यागतिरिति गतिप्रत्यागतिरूपचित्रमित्यवधेयम् . श्लोकावृत्तौ तु पादचतुष्टयेन गतिः प्रतिगत्या श्लोकान्तरमिति भेदः . इत्येवं गतिचित्रम् . तुरङ्कगतिचित्रं यथा %% सश् कश् . यथा . và1 là30 su9 kà20 la3 và24 là11 sà26 kà16 nti19 là2 la29 ka10 là27 li4 tà23 sa31 svà8 su17 ta14 va21 tã6 sà25 rà12 da18 rpi15 kà32 vra7 ta28 ga13 र्धि22 ta5 अत्र तुरङ्गगत्या बालाललिततीव्रस्वा सुकला रागतर्पिका . सुदन्तिका वर्धिता ता वा सा साला तललासका इति दत्ताङ्कानुसारेण क्रमशोवर्णग्रहणे श्लोकोऽयं जायते . अर्धभ्रमगतिचित्रं सर्वतोभ्रमतिगचित्रञ्च यथा . %<आहुरर्धभ्रमं नाम श्लोचाद्धभ्रमणं यदि . तदिष्टं सर्वतोभद्रं सर्वतोभ्रमणं यदि>% सश् कश् . तत्रार्धभ्रममुक्तं 365 पृष्ठे . सर्वतोभद्रं तु-- दे वा का नि नि का वा दे वा हि का स्व स्व का हि वा का का रे भ भ रे का का नि स्व भ व्य व्य भ स्व नि अत्रार्धभ्रमणवत् सर्वं किन्तु पादानामपि अनुलोमविलोमाभ्यां तथैव सर्वतोभ्रमणेन सर्बतोभद्रम् एवमग्रे दर्शयिष्य माणगोमूत्रिकाबन्धोऽपि गोमूत्रगतिमत्त्वात् गतिचित्रमपि . बन्धेन बन्धविशेषेण चित्रम् बन्धचित्रं तच्च नानाविधं तत्र द्विचतुष्कचक्रबन्धो यथा %% . द्विशृङ्गाटकबन्ध . %<शृङ्गग्रन्थः शृङ्गव्रजेदिति द्विशृङ्गाटकबन्धोऽस्सिन्नेमिः>% . निविडितचक्रबन्धः . %<शिखरादन्यतरस्मात् प्रतिपब्बे भ्रमति रेस्वा चाद्यर्धम् . नेमौ तदितरमर्धे निविडितचक्राभिधे बन्धे>% . सश् कश् एतेषामुद्धारोदाहरणे तत्रैव ज्ञेये . शरपत्रबन्धः %% . यथा na1 ma18 ste3 ja20 ga5 tàü22 gà5 tra24 sa9 dà26 na11 va28 ku13 la30 kùa15 ya32 sa17 ma2 ste19 ja4 sa21 tàü6 nà23 tra8 mu25 dà10 ma27 va12 na29 la14 kùa31 ya16 अत्र तुरङ्गगत्या स एव श्लोकः . व्योमबन्धः . %% मुरजबन्धः . %% . sà1 se10 nà11 ga28 ma29 nà19 ra18 म्भे8 ra9 se2 nà27 so12 da20 nà30 ra7 tà17 tà16 ra26 nà3 da13 ja21 nà6 ma31 tta24 dhã25 ra25 nà14 ga4 ma5 nà22 ma23 yà32 तदुद्धारस्तु मल्लिनाथेन दर्शितः %% .. एकाक्षरमुरजो यथा . %<श्लोकस्यैकस्य पादेषु लिखितेषु चतुर्ष्वपि . त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली>% . मुरजप्रस्तारो यथा . %% . गोमूत्रिकाबन्धः . गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव . गोमूत्रिकेति तत् प्राहुः दुष्करं चित्रवेदिनाम् . सश् कश् तच्च नानाविधं दर्शितम् . %% सश् कश् . अनेकधा वृत्तवर्णविन्यासैः शिल्पकल्पना . तत्तत्प्रसिद्धवस्तूनां चित्रमित्यभिधीयते इति सामन्यतः सर्ववस्त्वाकरकल्पनया चित्रं भवतीत्युक्तम् अग्निपुश् . 16 17 वाकोवाक्यम् %% वाकोवाक्यम् 19 . 18 प्रहेलिका . %% . तत्र चुताक्षरा %% . अत्राहारेणेत्याकारच्युतिः दत्ताक्षरा यथा . %% . शवर इति वक्तव्ये मकारो दत्तः . च्युतदत्ताक्षरा च्युतमन्यत् दत्तञ्चान्यदक्षरं यत्र सा यथा विदग्धः सरसो रागी नितम्बोपरि संस्थितः . तरण्यालिङ्गितः कण्ठे कलं कूजति को, विटः . अत्र घट इति वक्तव्ये घकारस्य च्युतिः विकारस्य दानमिति तथात्वम् . विन्दुमत्यादीनामुदाहरणानि सश् कश् दृश्यानि . प्रहेलिका 18 . 19 गूढम् . क्रियाकारकसम्बन्धपदाभिप्रायवस्तुभिः . गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिभिः . %% . अत्र क्रियापदम् गूढम् . योऽधन उपागतस्तस्मै गवादिकमदुरित्यर्थः . गूढम् 19 20 प्रश्तोचरम् . यस्तु पर्यनुयोनस्य निर्भेदः क्रियते पदैः . विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः अन्तःप्रश्नबहिप्रश्नबहिःरन्तःममाह्वयैः . जातिगोत्रोत्तराभिख्यैः प्रश्नैस्तदपि षड्विधम् . प्रश्नोत्तरम् . 20 21 अध्येयम् %% . अध्येयम् 21 22 श्रव्यम् %<श्रव्यं शास्त्रेतिहासौ च काव्यं शास्त्रं तथैव च . काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम्>% . यथा रघुवंशादि . श्रव्यम् . 22 23 प्रेक्ष्यम् %% . शृङ्गाररसप्रधानत्वे लास्यं वीररसप्रधानत्वे ताण्डवं, शृङ्कारवीररसप्रधानत्वे छलिकमिति किन्वरविषयं छलिकमेव शम्पा . मण्डलेन च यत्स्त्रीणां नृत्यं हल्लीसकं तु तत् . तन्नायको भवेदेको गोपस्त्रीर्णा हरिर्यथा . तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तो रासः . प्रेक्ष्यम् 23 . 24 अभिनयः %% . 24 %% सरश् कण्ठाश् . एतेषामुदाहरणानि विस्तरभयात् न लिखितानि तत एवावगन्तव्यानि . अर्थालङ्कारास्तु मतमेदेन बहवः तथाहि तेषां समष्टिः दण्डिना दर्शिता यथा . %% . सरस्वतीकण्ठाभरणेतु द्वैराश्येन तेषां समष्टिरभिहिता यथा %% . प्रत्यक्षानुमानोपमानार्थापत्त्यभावरूपाणि षट् इति चतुर्विंशतिः . एते तु अर्थमात्रनिष्ठाः . %<शब्देभ्योयः पदार्थेभ्य उपमादिप्रतीयते विशिष्टोऽर्थः कवीनां सा उभयालङ्क्रिया मता . उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः . समाध्युक्तिः समासोक्तिरुत्प्रेक्षाऽप्रस्तुतस्तुतिः . सतुल्ययोगितोलेशः ससहोक्तिः समुच्चयः . आक्षेप्रोऽर्थान्तरन्यासो विशेषोक्तिः परिष्कृतिः . दीपकक्रमपर्याया विषमश्लेषभाविकः संसृष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः>% इत्युक्ता तेषां लक्षणानि सभेदं तत्रेव दर्शितानि चन्द्रालोकदर्पण कृदादिभिश्च सामान्यतोऽगणयित्वा नानाविधा दर्शिताः न संक्षेपतो गणिताः . अथार्थालङ्कारा एकत्र संगृह्य सोदाहरणलक्षणा अकारादिक्रमेण तेषु केचित् दर्शिता अपि क्रमानुरोधात् सर्वएवात्र प्रदर्श्यन्ते . 1 अक्रमातिशयोक्तिः %% चश् . %<आलिङ्गन्ति ससं देव! ज्यां परांश्च शरास्तव>% . 2 अतद्तुणः %% चश् . %% . 3 अतिशयोक्तिः 105 पृष्ठे उक्तलक्षणोदाहरणा . 4 अत्यन्तातिशयोक्तिः %% चश् . %% . ऊर्मिका बलयोऽभवदिन्वयः कृशत्वात्तथात्वम् . 5 अत्युक्तिः %% चश् %% .. याचकानां राजतोधनलाभेन कल्पतरुतुल्यताकथनमौदार्यस्यात्य्युक्तिः . 6 अधिकम् 125 पृष्ठे लक्षणोदाहरणभेदाः उक्ताः . 7 अनन्वयः 149 पृष्ठे उक्तलक्षणोदाहरणः . 8 अनुकूलम् %% चश् . %% . 9 अनुगुणः %% चश् . %% . 10 अनुज्ञा %% चश् . %% . 11 अनुमानम् %% चश् . %% . सश् कश् विशेष उक्तः . यथा %% . तेषु यत्र कारणं दृष्ट्वा कार्यमनुमीपते तत् पूर्ववत् . %% अत्र वर्षर्तोः कारणभूतात् कार्यं विरहिणीमरणमनुमीयते . यत्र कार्यं दृष्ट्वा कारणमनुमीयते तच्छेषवत् . %% . अत्र कार्यभूतथा यावकतिलकपङ्क्त्या कारणं पादपतनमनुमीयते . यदुभयविधभिन्नं तत् सामान्यतो दृष्टम् %% . सेयं विद्युदिव वृष्टेः प्रथममुपलभ्यमाना कामन्दकी अविनाभावेन मालत्यागमनं गमयतीति सामान्यतो दृष्टम् . फलसामर्थ्ययोरुदाहरणानि तत्र दृश्यानि . 12 अन्योन्यम् %% चश् . %% . सश् कश् भेद उक्तः . %% . तत्र वाच्यम् . कण्ठस्य तस्यास्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य . अन्योन्यशोभाजनाद्बभूव साधारणो भूषणभूष्यभावः . प्रतीयमानन्तु अत्रैवान्योन्यपदानुपादाने . अन्योन्यचूलिका अन्योन्यरूपपरिवृत्तिः सा च व्यत्ययेन विनिमयेन च भवति . यथा %% . अत्र वारुण्या यदधररागोऽपहृत्य चक्षुषि निक्षिप्तस्तेन व्यत्ययः . यच्च मुखामोदवासितया तया स्वामोदो विशेषितस्तेन विनिमयः तेन परिवृत्तिविनिमयाख्यावलङ्कारावत्रान्तर्भूताविति द्रष्टव्यम् . 13 अपह्नवातिशयोक्तिः %% चश् %% . 14 अपह्नुतिः 241 पृष्ठे उक्तलक्षणोदाहरणा . सश् कण्ठाश् अन्यथोक्तम् . %% तत्र औपम्यवती यथा न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः . तडिल्लतेयं न चकास्ति चञ्चला पुरःस्मरज्योतिरिदं विजृम्भते तत्र केतकीसूचीनां विधिहासतः प्रतीयमानसादृश्येन तडिल्लतायाः स्मरज्योतिषापह्वुतिः . अनौपम्या यथा %% नचात्र सादृश्यमस्ति . 15 अप्रस्तुतप्रशंसा 264 पृष्ठे उक्तलक्षणोदाहरणा . 16 अभावः . असत्ता या पदार्थानामभावः सोऽभिधीयते . प्रागभावादिमेदेन स षड्विध इहेष्यते . सश् कश् प्रागभावः ध्वंसः अत्यन्ताभाव मिथ्यापदार्थाभाव इतरेतराभावः अभावाभावाश्च तत्र ध्वंसो यथा %% . इतरेतराभावो यथा . %% असत्याभावः यथा %% . सामर्थ्याभावो यथा . %% अन्योदाहरणानि तत्रैव दृश्यानि . 17 अभिदाहेतुः %% . चश् %%! 18 अर्थान्तरन्यासः, 371 पृष्ठे उक्तोदाहरणलक्षणः . 19 अर्थापत्तिः, 372 पृष्ठे उक्तलक्षणोदाहरणा . saø kaõñàø प्रत्यक्षादिप्रतीतोऽर्थोयोऽन्यथा नोपपद्यते . अर्थान्तरञ्च गसयत्यर्थापत्तिं वदन्ति ताम् . सर्वप्रमाणपूर्वत्वा देकशोऽनेकशश्च सा . प्रत्यक्षपूर्वि केत्यादिभेदैः षोढा निगद्यते . प्रत्यक्षपूर्ब्धिका यथा %% . अनुमापूर्विका यथा %% योऽयं कपोलपुलकेनानुमितो मदनज्वरः स प्रिये मनसः निरन्तरासक्तिं विनानुपपद्यमानः अनुरागं कल्पयतीत्यनुमानपूर्विकार्थापत्तिः एवामन्या उदाहार्याः . 20 अल्पम् %% . %% . 21 अवज्ञा %% सा न . %% %% . 22 असङ्गतिः %% चश् . क्रमेणोदाहरणानि . %% . %% 2 . अपगतमरिजातं यस्याः नास्ति पारिजातो यत्रं इति च . गोत्रोद्धारप्रवृत्तोहि गोत्रोद्धारं पुराऽकरोः 3 . गोत्रा पृठ्वी गोत्रः पर्वतश्च . 23 असम्भवः %% चश् %% . 24 आक्षेपः %<आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् 1 . निषेधाभासमाक्षेपं बुधाः केचन मन्वते2 . आक्षेपोऽन्योविधौव्यक्ते निषेधे च तिरोहिते3>% . चश् %% 1 . %% . %% . 3 25 आगमः %% . सश् कश् तत्रोत्तमं विधिरूपं निषेधरूपञ्च . विधिरूपं यथा %% रित्यादौ दाम्यत दत्त दयध्वं इति विधिः . निषेधरूपं यथा %% . तथाच महान्तो नापभाषितव्या इति वाक्यार्थमर्यादया निषेधरूप उपदेशः . तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् . मध्यममपि द्विधा निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकञ्च तत्राद्यं यथा %% अत्र जीवन्नरः पश्यति भद्रमित्यर्थो निर्दिष्टवक्तृकतया निर्दिष्टः तत्र जीवनाय यतितव्यमिति रूपमाप्तवचनम् . %% तदिदमनिर्दिष्टवक्तृकमनादिलोकप्रसिद्धपारम्पर्यमैतिह्यम् . अत्र सर्बवाक्यानां निषेधपर्यवसानात् अक्षं न सेवेत, पिचुमर्दं न निन्देत, वटं न छिन्द्यात्, पद्मं मूर्ध्नि न बिभूयात्, मधूकं न पदा स्पृशेत् इति निषेधचतुष्टयरूपआगमः . जघन्यं द्वेधा काम्यं निषिद्धं च . तत्र निषिद्धविषयबिधिर्यथा %% तदेतन्निषे धरूपम् निषिद्धविषयमाप्तवचनमसतीवचनरूपम् . 26 आशीः %<आशीर्नामाभिलषिते वस्तुन्याशंसनं यया>% . दण्डी %% . 27 उत्तरम् %% चश् . %% . 28 उत्प्रेक्षा %% . चश् %% %% %% . %% %% %% . दर्पणे तु अन्यथा विभज्य उदाहृतम् यथा %% . तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा .. %<ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलोभाति . सपताकः कनकमयोविजयस्तम्भः स्मरस्येव>% .. अत्र विजयस्तम्भस्य जातिवाचकत्वाज्जात्युत्पेक्षा .. %% .. अत्र सप्रसवत्वं गुणः .. %% .. अत्र स्नातीति क्रिया .. %% .. अत्र चन्द्रैत्येकव्यक्तिवाचित्वाद्द्रव्यम् . एते भावाभिमाने च . अभावाभिमाने यथा .. %% .. अत्रापश्यन्ताविति क्रियाया अभावः . एवम न्यत् . निमित्तस्य गुणक्रियारूपत्वे यथा गङ्गाम्भसीत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः . अपश्यन्ताविवेत्यादौ क्षामतागमनरूपं निमित्तं क्रिया एवमन्यत् . प्रतीयमानोत्प्रेक्षा यथा .. %% .. अत्र लज्जयेवेति इवाद्यभावात् प्रतीयमानोत्प्रेक्षा एवमन्यत् . अत्र वाच्योत्प्रेक्षायां षोडण्सु भेदेषु मध्ये विशेषमाह %% तत्रीक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षयोः षोडशभेदास्तेषु जात्यादीनां त्रयाणां ये द्वादशभेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः द्रव्यस्य स्वरूपोत्प्रे क्षणमेव संभवतीति चत्वार इति मिलित्वा चत्वारिंशद्भेदाः . अत्र स्वरूपो त्प्रेज्ञा यथा पूर्वोदाहरणेषु %% इति सप्रसवा इवेत्यादयः जातिगुणरूपाः . फलोत्प्रेक्षा यथा .. %% .. अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम् .. हेतूत्प्रेक्षा यथा .. %% .. अत्र दुष्खरूपोगुणोहेतुत्वेनोत्प्रेक्षितः . एवमन्यत् . %% . तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये येस्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट् पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः . तत्र निमित्तस्योपादाने यथा पूर्वोदाहृते स्नातीवेत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम् . अनुंपादाने यथा %% इत्यत्र तथाविधसौन्दर्याद्यतिशयोनोपात्तः . हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव तथाहि विश्लेषदुष्खादिवेत्यत्र यन्निमित्तं बद्धमौनत्वम्, आख्यातुमिवेत्यत्र च भूप्रवेशस्तयोरनुपादाने असङ्गतमेव वाक्यं स्यात् . प्रतीयमानायाः षीडशसु भेदेषु विशेषमाह %% . यथोदाहृते तन्वङ्ग्यास्तनयुग्मेनेत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः अस्यामपि निमित्तस्यानुपादानं न सम्भवति ईवाद्यनुपादाने निमित्तस्य च कीर्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात् . स्वरूपोत्प्रेक्षाप्यत्र न भवति धर्म्यन्तरतादात्भ्यनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् यथा .. %% इति .. विशेषणाभावे च रूपकस्य, यथा %% इति तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा . %% . ता उत्प्रेक्षाः . उक्तौ यथा .. %<ऊरुः कुरङ्गकदृश>% इति .. अनुक्तौ यथा प्रभावत्याम् .. %% .. अत्राञ्जनेन षटितत्वादेरुत्प्रेक्षणीयस्य विषयो व्याप्तत्वं नोपात्तं यथा वा .. %% .. अत्र तमसोलेपस्य व्यापनरूपोविवयोनोपात्तः अञ्जनवर्षणस्य तमःसंपातः, अनयोरुत्प्रेक्षानिमित्तञ्च तमसोऽतिबहुलत्वं धारावर्षणाधःसंयोगश्च यथासंङ्ख्यम् . केचित्तु अलेपनकर्तृ भूतमपि तमोलेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनञ्च निमित्तम् एवं नभोपि वर्षणक्रियाकर्तृत्वेने त्याहुः . %% तत्र सापह्नवोत्प्रेक्षा यथा . %% . श्लेषहेतुगा यथा . मुक्तोत्करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः . जानी महेऽस्याः कमनीयकम्बुग्रोवाधिवासाद्गुणवत्त्वमाप . अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिबासादिवेति हेतूत्प्रेक्षाया हेतुः . अत्र जानीमहे इत्युत्प्रेक्षावाचकम् एवम् %% . क्वचिदुपमोपक्रमोत्प्रेक्षा यथा . %% . इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा पर्यवसाने तु जलधितीरे शैवालस्थितेः संभवानुपपत्तेः संभावनोत्थानमित्युत्प्रेक्षा एवं विरहवर्णने . %% %% इत्यादौ च ज्ञेयम् . भ्रान्तिमदलङ्कारे मुग्धादुग्धधियेत्यादों भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रि कादेर्ज्ञानं नास्ति तदुपनिबन्धनस्य कविनैव कृतत्वात् . इह तु संभावनाकर्तुर्विषयस्यापि ज्ञानमिति द्वयोर्भेदः . सन्देहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः इह तूत्कटा संभाव्यभूतैका कोटिः . अतिशयोक्तौ विषयिणः प्रतीतस्य पर्यवसानादसत्यता प्रतीयते इह तु प्रतीतिकालएवेति भेदः . %% इत्यत्र तर्वादो तिमिराक्रान्ततारञ्जनादि रूपेण सन्दिह्यतैति सन्देहालङ्कारैति केचिदाहुः . तन्न एकविषये समानबलतयानेककोटिस्फुरणस्यैव सन्देह त्वात् इह तु तर्वादिव्याप्तेः प्रतिसम्बन्धिभेदव्यापनादेर्निग रणेन रञ्जनादेः स्फुरणञ्च . अन्येत्वनिर्धारणरूपविच्छित्त्या श्रयत्वेनैककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारैतिवदन्ति स्प तदप्ययुक्तं निगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भा वना तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्या द्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता अलमट्टष्टसन्देहप्रकारकल्पनया . %% इत्यत्र मन्येशब्दप्रयोगेऽपि उक्तरूपायाः सम्भावनाया अप्रतीतेर्वितर्कमात्रम् नासावपह्नवोत्प्रेक्षा . 29 उदात्तम् %% साश् दश् . %% . %% . 30 उपमा %% साश् दश् . रूपकादिषु साम्यस्य व्यङ्गत्वं व्यतिरेके च वैधर्म्यस्याप्युक्तिः उपमेयोपमायां वाक्यद्वयम् अनन्वये च एकस्यैव साम्योक्तिरित्यस्याभेदः . %% सा उपमा साधारणोधर्मो द्वयोः सादृश्यहेतुर्गु णक्रियामनोज्ञत्वादि, औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमानं चन्द्रादि . %% . यथेववादयः शब्दा उपमानान्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौती उपमा . एवं %% इवार्थे विहितस्य वतेरुपादाने . तुल्यादयस्तु %% उपमेय एव . %%मित्यादावुप्रमान एव %% मित्यादावुभयत्रापि विश्रामन्तीति तत्सद्भावे आर्थी . एवं %% तुल्यार्थे विहितस्य वतेरुपादाने . द्वे श्रौती आर्थीच . उदाहरणम् %% अत्र क्रमेण त्रिविधा श्रौती . %% .. अत्र क्रमेण त्रिविधा आर्थी पूर्णा षडेव तत् . लुप्ता सामान्यधर्मादेरेकस्य यदि वा द्वयोः . त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्ववत्श् .. सालुप्ता . तद्भेदमाह . %% . सा लुप्तोपमा घर्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्णावदिति पूर्वोक्तरीत्या षट्प्रकारा, किन्त्वत्र तद्धिते श्रौथा असम्भवात् पञ्चप्रकारा . उदाहरणम् . %% .. %<आधारकर्मविहिते द्विविधे च क्यचि क्यङि . कर्म कर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः>% .. धर्मलोपे लुप्तेत्यनुषज्यते . क्रमेणोदाहरणम् . %%! .. अत्रान्तःपुरीयसीत्यत्र सुखविहारास्पदत्वस्य %% स्नेहनिर्भरत्वस्य च साधारणधर्मस्य लोपः . एवमन्यत्र इह च यथादि तुल्यादिविरहात् श्रौत्यादिविशेषचिन्ता नास्ति . इदञ्च केचित् औपम्यप्रतिपादकस्य वतेर्लोपे उदाहरन्ति तदयुक्तम् क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् . ननु क्यङादिषु सम्यगौपम्यप्रतितीर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वात् इवादिप्रयोगाभावाच्चेति चेन्न कल्पवादावपि तथा प्रसङ्गात् . न च कल्पवादोनामिवादितुल्यतयौपम्यस्य वाचकत्वं, क्यङादीनान्तु द्योतकत्वम् इवादीनामपि वाचत्वे निश्चयाभावात् . वाचकत्वे वा समुदितं पदं वाचकं %% मतद्वयेऽयि वत्यादिक्यङाद्योः साम्यमेवेति . यच्च केचिदाहुः %% तदपि न . न खलु क्यङादय आचरमात्रार्था अपि तु सदृशाचारार्था इति . तदेवं धर्मलोपे दशप्रकारा लुप्ता . %% . उदाहरणम् . %% . अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः . अत्रैव च %% इत्यत्र मुखं यथेदमिति %% %% पाठे श्रौत्यपि सम्भवतीत्यनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विघत्वसम्भवेऽपि प्राचीनरीत्या द्विप्रकारत्वमेवोक्तम् . %% . %% %% .. अत्र %% औपम्यवाचिनः क्विपो लोपः . न चेह उपमेयस्यापि लोपः . %% अनेनैव निर्देशात् . %% . %% %% स्थाने %% पाठेऽनयोरुदाहरणम् . %% . उदाहरणम् . %% . अत्र %% मनोहरत्वधर्म लोपः . केचित्त्वत्रापि क्विप्प्रत्ययलोपमाहुः . %% अत्र समासगा . %% . %% .. अत्र स सहस्रायुधमिव आत्मानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः . न चेह औपम्यवाचकलोपः उक्तादेव न्यायात् . अत्र केचिदाहुः सहस्रायुधेन सह वर्तत इति ससहस्रायुधः स इवाचरतीति वाक्यात् ससहस्रायुधीयतीति पदसिद्धेः विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोप इति तन्न विचारसहम् . कर्तरि क्यचोऽनुशासनविरुद्धत्वात् . %% यथा %% . अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्मः शुक्लता च लुप्तौ . %% . यथा . %% . अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्मोपमानानां लोपः . %% . पूर्णा षड्विधा लुप्ता चैकविशंशतिविधेति मिलित्वा सप्तविंशतिप्रकारोपमा . एषु चोपोमाभेदेषु मध्ये अलुप्तसाधारणधर्मेषु भेदेषु विशेषः प्रतिपाद्यते %% .. तत्र एकरूपे यथा %% इत्यादि . विम्बप्रतिविम्बो यथा . %% .. अत्र %<श्मश्रुलैरित्यस्य>% %% च दृष्टान्तवत्प्रतिविम्बनम् . शब्दमात्रेण भिन्नत्वे यथा . %% .. अत्र एके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्दभेदेन निर्दिष्टे . %% यथा .. र्नत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः . पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव अत्र नेत्रादोनां उत्पलादिसादृश्यं वाच्यं, सरःश्रीणाञ्चाङ्गनासादृस्यं गम्यम् . %% .. %% .. %% . यथा . %% .. क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वं दृश्यते .. %% .. %% .. अत्रोपमेयभूतविभूतिभिः कल्पवृक्षवैभवा इवेति उपमानभूता विभूतय आक्षिप्यन्त इति आक्षेप्रोपमा . अत्रैव %% %% साश् दश् . %% सश् कण्ठाश् . 31 उपमानम् . %% . सश् कण्ठाश् तत्रानुभूतार्थे यथा सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षस्तत्संङ्घाता द्विघटितदलत्खण्डमुच्चण्डरोचिः . एवं वेगात् कुलिशकरोत् व्योम विद्युत्सहस्रं भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः .. अननुभूते %% .. 32 उपमेयोपमा %% दर्पणे . %% 33 उल्लासः %% . चश् . तत्र गुणे अपि मां पावयेत् साध्वी स्रात्वेतीच्छति जाह्नवी . दोषे, %% . 34 उल्लेखः %% साश् दश् %% . %% . 35 ऊर्जस्वि %<ऊर्जस्वि रूढाहङ्कारम्>% इति %% जातु वाञ्छति एवमुक्त्वा परोयुद्धे निरुद्धोदर्पशालिना . पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्ये वमादिकम् इति च दण्डी . 36 एकावली पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् . स्थाप्यतेऽपोह्यते वाचा स्यात्तथैकावली द्विधा . साश् दश् स्थापने . %% . वर्जने . %% . 37 कारकदीपकम् %% . चश् अत्र कारकः क्रिया कर्तृत्वादिसंज्ञाकारित्वात् %% . 38 कारणमाला %% . साश् दश् %<श्रुतं कृतधियां सङ्गाज्जायते, विनयः श्रुतात् . लोकानुरागो विनयान्न किं लोकानुरागतः>% .. 39 काव्यलिङ्गम् %% . साश् दश् %% अत्र पदार्थस्य हेतुता . वाक्यार्थस्य यथा . %% . अत्र चतुर्थषादार्थे आद्यपादत्रयार्थानां हेतुता .. 40 काव्यार्थापत्तिः %% . चश् %% . 41 कैतवापह्नुतिः %% . चश् %% . इयम् व्याजापह्नुतिरित्यन्ये अपह्नुतिशब्दे विवृतिः . 42 गूढोक्तिः %% . चश् %% . जारोद्देशेन वृषं प्रत्युक्तिः . 43 चपलातिशयोक्तिः चपलातिशयोक्तिस्तत् पौर्वापर्यव्यतिक्रमः . चश् %% .. 44 छेकापह्नुतिः %% . चश् %% 45 तद्गुणः %% . चश् %% .. 46 तुल्ययोगिता %% %% . सा त्रिधा . हिताहिते वृत्तितौल्यादमपरा तुल्यवोगिता . %% . परा श्रेष्ठा भूतिरैश्वर्यं पराभूतिः पराभवश्च %% चश् . %% . यमादिभिरुत्कृष्टैः लोकपालत्वेन समीकृतिरत्र . 47 दीपकम् %% . चश् दर्पणेतु अथ कारकमेकं स्यादनेकासु क्रियासु चेत् . सती च योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि अत्र अनुगमनरूपैकक्रियासम्बन्धः वार्ण्यावर्ण्ययोः . 48 दीपकावृत्तिः %% सश् कश् . %% . अत्र कालुष्यस्य कारणे सत्यपि तज्जनने यदसामर्थ्यं तत्र त्वन्मुखाम्बुज वस्तुनः स्वभावोनिमित्तमतो न विशेषोक्तेरभेदः . शक्तिहानितोयथा . %% .. अत्र दैवगत्या विद्यमानस्यपि समागमसामर्थ्यस्य कुण्ठीकरणात् हेतुशक्तिहानिकृतम् दीपकम् . पदपदार्थोभयावृत्तिभेदात्रैविध्यमुक्तं चन्द्रालोके . यथा . %% 49 दृष्टान्तः दृष्टान्तस्तु सघर्मरः वस्तुनः प्रतिविम्बनम् . साश् दश् स च साधर्म्यवैधर्माभ्यां द्विधा . %% . वैवर्म्ये . त्वयि दृष्टे कुरङ्गाक्ष्याः श्रंसते मदनव्यथा . दृष्टानुदयभा जीन्दौ ग्लानिः कुमुदसंहते . 50 निर्दना %% .. साश् दश् अत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा . %% .. अत्र रवेरीदृशार्यवेदनक्रियायां कर्तृत्वेनान्वयः सम्बवत्येव ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्मवत्त्वात्, स च रवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावं बोधयाते . असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा . तत्रैकवाक्यगा यथा . %% .. अत्रान्यस्य धर्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवत् तल्ललितादिसदृशं ललितादिकमवगमयत् कठाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावं बोधयति यथा वा . %% .. अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्पाते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति . अनेकवाक्यगा यथा . %% अत्र यत्तच्छब्दस्थनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपःक्षमत्वसाधनेच्छा नीलोत्पलपत्रधारया शमीलताच्छेदनेच्छेवेति विम्बप्रतिविम्बभावे पर्यवस्यति . 51 निरुक्तिः %% . %% . दोषाकरस्यरात्रिकरस्य दोषाणामाकरत्वरूपान्यार्थकल्पनमिह . 52 निश्चयः %% . चश् %% . 53 निषेधाभासः . आक्षेपभेदः विध्याभासे 40 पृष्ठे विवृतिः . 54 परिकरः %% . चश् %% . 55 परिकराङ्कुरः %% . चश् %% 56 परिणामः %% . साश् दश् %% अन्यत्र पणौपायने वसनाभरणादिना उपयुज्येते अत्रतु नायकसम्भावनं स्मितमुपायनम् द्यूते च दृढतया आश्लेषरूपपणनम् . अत्र प्रथमार्धे वैयधिकरण्येन द्वितीयार्धे सामानाधिकरण्येनेति भेदः . 57 परिवृत्तिः %% चश् %% %% %% अन्योन्यान्तर्भाविनीति सश् कण्ठाश् . 58 प्ररिसंख्या %% चश् . %% . 59 पर्यस्तापह्नुतिः %% चश् . नायं सुधांशुःकिंतर्हि सुधांशुः प्रेयसीमुखम् . 60 पर्यायः %% साश् दश् क्रमेण यथा . %% .. %% .. %% . %% .. एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च . क्वचिदाधेयमपि यथा %% उदविन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् . %% इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् . 61 पर्यायोक्तम् %% साश् दश् %% . 62 पिहितम् %% चश् . %% . प्रिये गृहागते परनारिकया सह रात्रिजागरणेन प्रातःशयनमुचितमिति ज्ञापनाय कान्तया तल्पकल्पनं साकूतं चेष्टितम् . 63 पुनरुक्तवदाभासः %<आपाततो यदर्थस्य पौनरुक्त्यावभासनम् . पुनरुक्तवदाभासः स भिन्नाकारशब्दगः>% साश् दश् %% .. अत्र भुजङ्गकुण्डल्यादिशब्दानाम् आपातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् . पर्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् . पायादित्यस्यापायादित्यत्र पर्यवसानम् . भुजङ्गकुण्डलीतिशब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् . हरः शिव इत्यत्र द्वितीयस्यैव . शशिशुभ्रांशुपदयोः द्वयोरपि . शब्दपरिवृत्तिसहत्वासहत्वाभ्याम् अस्योभयालङ्कारत्वम् . %% अत्र तु न द्वयोरपीति शब्दालङ्कारत्वमिति भेदः . 64 पूर्वरूपम् %% . चश् %% . %% . 65 प्रतिवस्तूपमा %% साश् दश् %% .. अत्र समाकर्षणमुत्तरलीकरणञ्च क्रिया एकैव पौनरुक्त्यनिरासाय भिन्नरूपतया निर्दिष्टा . इयं मालयापि दृश्यते यथा . %% .. अत्र विमलविशदादिरर्थत एक एव . वैधर्म्येण यथा . %% .. 66 प्रतिषेधः %% . चश् %% . 67 प्रतीपम् %% 5 चश् क्रमेण यथा . %% 1 %% 2 . %% 3 . %% . 4 . %% . 5 . 68 प्रत्यक्षम् . %% . सश् कण्ठाश् . तच्च युगपदेकशोबा तत्र युगपत् यथा . %% एकशो यथा . %% सुण्वादिविषयं मानसं यथा अस्तोकविस्मयमविस्मृत पूर्बवृत्तमुद्भूतनूतनभयज्वरजर्जरं नः . एकक्षणत्रुटित संघटितप्रमोदमानन्दसेकशबलत्वमुपैति चेतः . 69 प्रत्यनीकम् %% चश् %% . 70 प्रस्तुताङ्कुरः %% . चश् किं भृङ्ग! सत्यां मालत्यां केतक्या कण्टकस्थया . 71 प्रहर्षणम् %% चश् . क्रमेण %% 1 %% 2 %% . 3 . 72 प्रेयः %% दण्डी %% इदञ्च दर्पणकारादिभिरनुक्तमपि काव्यादर्शादावुक्तम् . 73 प्रौढोक्तिः %% चश् . %% . 74 भावः . %% तत्र प्रार्थनावेदनाभ्यामुद्भिद्यमानः सोद्भेदो भावोहृद्यमित्युच्यते . %% सश् कण्ठाश् . स भावः भूमिकोन्तरमवस्थान्तरम् . तत्र हृद्यभावयोरुदाहरणे तत्रैव दृश्ये सूक्ष्मस्य सूक्ष्मालङ्कारे वक्ष्यते . 75 भाविकम् %% 2 . साश् दश् तत्र भूतस्य %% . भाविनः %<आसीदञ्जनमत्रेति पश्यामि तव लोचने . भाविभूषणसंभारां साक्षाद् कुर्वे तवाकृतिम्>% . 76 भेदकातिशयोक्तिः %% चश् . अन्यद्देवस्य गाम्भीर्यमन्यर्धैर्यञ्च भूपत! . 77 भ्रान्तापह्नुतिः %% . चश् %% . 78 भ्रान्तिमान् %% साश् दश् %% प्रतिभेतिविशेषणात् स्वरससिद्धे शुक्तिकायां रजतभ्रमे न . साम्यादित्युक्तेः %% इत्यादौ त्रिभुवनवर्तियावद्वस्तुनः साम्याभावान्न भ्रान्तिमान् . अयं भ्रान्तिरित्यन्ये . 79 मालादीपकम् %% साश् दश् . %% अत्रासादनक्रियाधर्मस्य यथोत्तरं सम्बन्धः . 80 मिथ्याध्यवसितिः %% . चश् मिथ्यापह्नुतिस्तु अपह्नुतिभेदः . 81 मींलितम् %% चश् %% . 82 मुद्रा %% . चश् %% . 83 यथासंख्यम् %% चश् शत्रुंमित्रंविपत्तिं च जय रञ्जय भञ्जय . क्रम इत्यन्ये 84 युक्तिः %% चश् . %% . 85 रत्नावली %% चश् . %% . चत्वारि आस्यानि चतुरं निपुणमास्यमास्यव्यापारो वचनं च यस्य . 86 रसवत् . %% दण्डी रसेन पेशल माख्यानमित्यनुषङ्गः रसवत् . %% तत्समर्थनञ्च तत्रैव %% . दण्डी . 87 रूपकम् %% . तत्र %% साश् दश् . तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा . %<आहवे जगदुद्दण्डराजमण्डलराहवे . श्रीनृसिंह! महीपाल! स्वस्त्यस्तु तव बाहवे>% .. अत्र राजमण्डलं नृपसमूह एव चन्द्रविम्ब मित्यारोपो राजबाहोराहुत्वारोपे निमित्तम् . तदेव माला रूपं यथा . %% .. अत्र पद्माया उदय एव पद्मानामुदयः, सतामागतिरेव सदागमनं भूभृतो राजान एव पर्वता इत्याद्यारोपो राज्ञः सूर्यत्वारोपे निमित्तम् . अश्लिष्टशब्दनिबन्धनं केवलं यथा %% . अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम् . अश्लिष्टमालारूपं यथा . %% अत्र मनोजादेराजंत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् . एषु च %% केचित् . %% . तत्र %<आरोप्याणाशेषाणां शाब्दत्वे प्रथमं मतम्>% . प्रथमं समस्तवस्तुविषयं, यथा . %% .. अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वाद्यारोपितत्वम् . %% . कस्यचिदारोप्यमाणस्य . यथा . %% .. अत्र लावण्यादौ मध्वाद्यारोपः शाब्दो मुखे पद्मत्वारोप आर्थः . न चेयमेकदेशविवर्तिन्युपमा विकस्वरत्वधर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्तनात् मुखे चोपचरितत्वात् . %% तत्र मालारूपं निरङ्गं यथा . %% .. केवलं यथा . %% .. %% . चिरन्तनैरुक्ता इति शेषः . क्वचित् परम्परितमप्येकदेशविवर्ति यथा . %% . अत्रार्थः क्षमाया महिषीत्वारोपः स्वड्गे सौविदल्लत्वारोपे हेतुः . अस्य भेदस्य पूर्ववन्मालारूपत्वेऽप्युदाहरणं मृग्यम् . %% . तत्रैकदेशविवर्ति श्लिष्टं यथा . %% समस्तवस्तुविषयं यथा . अत्रैव %% %% पाठे . न चात्र श्लिष्टपरम्परितम् तत्र हि . %% राजादौ पर्वतत्वादिरूपणं विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्वथैव सादृश्यासम्भवादसङ्गतम् . तर्हि कथं %% परम्परितं, राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य सम्भवादिति न वाच्यम् तथा हि राजादेस्तेजस्वितादिहेतुकं सुव्यक्तं सादृश्यं न तु प्रकृते तद्विवक्षितं पद्मोदयादेरेव द्वयोः साधारणधर्मतया विवक्षितत्वात्, इह तु महीधरादेः स्तनादिना सादृश्यं पीनोत्तुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् . कचित् समासाभावेऽपि रूपकं दृश्यते . यथा . %% . क्वचिद्वैयधिकरण्येऽपि . यथा . %% . क्वचिद्वैधर्म्येऽपि यथा . %% .. अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमध्ये गणनम् . एवं वक्ष्यमाणालङ्कारेषु बोद्धव्यम् . %% . तदेवाधिकारूढवैशिष्ट्यसञ्ज्ञरूपकम् . यथा . %% .. कलङ्कराहित्यादिनाघिकम् . 88 रूपकातिशयोक्तिः %% चश् %% 89 ललितम् %% . ललित निर्गते नीरे सेतुमेषा चिकीर्षति चश् . 90 लेशः %% . चश् %% . सश् कश् तु लवत्वेनायमुक्तः . 91 लोकोक्तिः %% कथ्यते चश् . %% . 92 विकल्पः %% चश् . %% . 93 विकस्वरः %% . चश् %% . 94 विचित्रम् विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् चश् . %% . 95 वितर्कः %<ऊहो वितर्कः सन्देहनिर्णयान्तरधिष्ठितः . द्विधासौ निर्णयान्तश्चानिर्णयान्तश्च कीर्त्यते . तत्त्वानु पात्यतत्त्वानुपाती यश्चोभयात्मकः>% सश् कण्ठाश् . तेषु निर्णयान्तस्तत्त्वानुपाती यथा . %% . स एवातत्त्वानुपाती यथा . %% चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपाती निर्णयान्तोवितर्कः . स एव उभयात्मा यथा %% अत्र तत्त्वातत्त्वनुपातित्वादुभयात्मा निर्णयान्तो वितर्कः . अनिर्णयान्तो मिथ्याविषयो यथा . %% . स एवामिथ्यारूपो यथा . %% . स एव उभयात्मा यथा . माया स्विदेषामतिविभ्रमो वा ध्वस्तं नु मे वीर्यमथाहमन्यः . गाण्डीव मुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते . 96 विधिः %% चश् . %% . 97 विध्याभासः वस्तुनोवक्तुमिष्टस्य तु विशेषप्रतिपत्तये . निषेधाभास आक्षेपो वक्ष्यमाणोक्तगोद्विधा . अनिष्टस्य तथार्थस्य विध्याभासः परोमत इति साश् दश् . उदाहरणं तत्र ज्ञेयम् . आक्षेपभेद इत्यन्ये . 98 विनोक्तिः %% . चश् हीनत्वे %% . रम्यत्वे %% . विनार्थगम्यतायामपि साश् दश् . %% . 99 विभावना %% चश् . क्रमेण यथा . %% 1 . %% . 2 . %% . 3 . नरेन्द्रोनृपो गरुडविद्याभिज्ञश्च दंशनप्रतिबन्धकमारुडविद्या सन्निधानेऽपि दंशनोत्पत्तेस्तृतीया विभावना %<शङ्खाद्वी णानिनादोऽयमुदेति महदद्भुतम्>% . 4 . %<शीतांशुकिरणास्तन्वीं हन्त सन्तापयन्ति ताम्>% . 5 . %% . 6 . दर्पणे तु %% इति लक्षयित्वा %% व्यवस्थाप्य उदाहृतम् %% . अत्र वयोरूपं निमित्तमुक्तम् वपुर्भाति नतभ्रुत इति पाठे तदनुक्तमिति भेदः . 100 विरोधः %% . साश् दश् क्रमेण यथा . %% . %% . %% . %% . %% . %% %% श्लोके चतुर्थपादे %% इति पाठे द्रव्ययोर्विरोधः . अत्र %% इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दावानलोष्णहृदयभेदनसूर्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोघो मुखत आभासते . विरहहेतुकत्वेन समाधानम् . अजस्येत्यादौ अजत्वादिगुणस्य जन्मग्रहणादिक्रियाविरोधः . भगवतः प्रभावस्यातिशयितत्वात्तु समाधानम् . %% %% इति विरोधः . त्वद्वाजीत्यादिकविप्रोढोक्त्या तु समाधानम् . स्पष्टमन्यत् . विभावनायां कारणाभावेनोपनिबध्यमानत्वात् कार्यमेव बाध्यत्वेन प्रतीयते . विशेषोक्तौ च कार्याभावेन कारणमेव . इह त्वन्योन्थं द्वयोरपि बाध्यत्वमिति भेदः . 101 विरोधाभासः . आभासत्वं विरोधस्य विरोधाभासैष्यते चन्द्राश् %% नैषधम् . 102 विवृतोक्तिः %% चश् . %% . 103 विशेषः %% . साश् दश् क्रमेण यथा . %% . %% . %% . 104 विशेषोक्तिः %% साश् दश् . तथेत्युक्तानुक्तनिमित्तत्वात् . तत्रोक्तनिमित्ता यथा . %% अत्र महामहिमशालित्वं निमित्तमुक्तम् . अत्रैव चतुर्थपादे %% इति पाठे त्वनुक्तम् . अचिन्त्यनिमित्तत्वं च अनुक्तनिमित्तस्यैव भेद इति पृथग्नोक्तम् यथा %% . अत्र तनुहरणेऽपि बला हरणे निमित्तमचिन्त्यम् . इह च कार्याभावः कार्यविरुद्धसद्भावमुखेनापि साश् दश् . 105 विषमम् . %% . साश् दश् क्रमेण यथा . %% . अत्र कारणरूपासिलतायाः %% इति स्थितेर्विरुद्धा शुक्लयशस उत्पत्तिः . %<आनन्दममन्दमिमं कुवलयदललोचने! ददासि त्वम् . विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे>% . अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः . %% . अत्र केवलं काङ्क्षितधनलाभी नाभूत् प्रत्युत क्षारवारिभिर्वदनपूरणम् . %% . अत्र वनराजश्रियोर्विरूपयोः सङ्घटना . 106 विषादनम् %% चश् . %% . 107 व्यतिरेकः %<आधिक्यमुपमेयस्योपमानान्न्यूनताथवा . व्यतिरेक एक उक्ते हेतौ नोक्ते स च त्रिधा .. चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोऽर्थतः . आक्षेपाच्च द्वादशघा श्लेषेऽपीति त्रिरष्टधा . प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः>% .. साश् दश् उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणञ्च . तयोर्द्वयोरप्युक्तावेकः प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनं शब्देनार्थेनाक्षेपेण चेति द्बादशप्रकारोऽपि श्लेषेऽपिशब्दादश्लेषेऽपि चतुर्बिंशतिप्रकारः . उपमानान्न्यूनतायामनयैव भङ्ग्या चगुर्विंशतिप्रकारतेति मिलित्वाऽष्टचत्वारिंशत्प्रकारो व्यतिरेकः . उदाहरणम् . %% . अत्रोपमेयगतमकलङ्कत्वमुपमानगतञ्च कलङ्कित्वं द्वयमप्युक्तम् . यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम् . अत्रैव %% पाठे आर्थम् %% पाठे तु इवादितुल्यादिपदविरहादाक्षिप्तम् . अत्रैवाकलङ्कपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः द्वयोरनुक्तौ द्वयोरनुक्तिः . श्लेषे यथा . %% . अत्र इवार्थे वतिरिति शाब्दमौपम्यम् उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः . गुणशब्दः श्लिष्टः . अन्येभेदाः पूर्ववदूह्याः . एतानि चीपमेयस्योपमानादाधिक्ये उदाहरणानि . न्यूनत्वे दिङ्मात्रम् . यथा . %% .. अत्रोपमेयभूतयौवनास्थैर्यस्याधिक्यं तेनात्र %% केषाञ्चिल्लक्षणे %% यत् केचिदाहुः तन्न विचारसहम् . तथा ह्यत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते . अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव . अस्तु वात्रोदाहरणे कथञ्चिद्गतिः . %% .. इत्यादिषु का गतिंरिति सुष्ठूक्तं %% . 08 व्याघातः व्याघातः स तु केनापि वस्तु येन यथा कृतम् तेनैव चेदुपायेन कुरुतेन्यस्तदन्यथा 1 . सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि 2 . साश् दश् %% . %% .. अत्र विदेशं जिगमिषुणा नायकेन नायि कायाः मृदुत्वं सहगमनाभावहेत्वेनोक्तं नानिकया तु प्रत्युत सहगमने ततोऽपि सौकर्येण तदेव हेतुतयोक्तम् . 09 व्याजनिन्दा %% चश् . %% . अत्र एकशिरोहर्तृशिवनिन्दाव्याजेन विधेर्निन्दाया व्यक्तिः . 10 व्याजस्तुतिः %% . साश् दश् . निन्दाया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः स्तुत्या निन्दाया गम्यत्ये व्याजरूपा स्तुतिः . क्रमेण यथा . %% .. %% .. 111 व्याजोक्तिः %% चश् . %% . 112 शुद्धापह्नुतिः %<शुद्धापह्नुतिरन्यस्यारोपार्थे धर्मनिह्नवः>% . चश् %% . 113 श्लेषः शाब्दोऽलङ्कारः आर्थश्च शाब्दस्तूक्तः 389 पृष्ठे आर्थो यथा %<शब्दैः स्वभावादेकार्थे श्लेषोऽनेकार्थवाचनम्>% साश् दश् . स्वभावादेकार्थैरिति शब्दश्लेषाद्व्यवच्छेदः . %% . 114 संसृष्टिः %% साश् दश् देवः पायादपायान्नः स्मेरेन्दीवरलोचनः . संसारध्वान्तविध्वंसहंसः कसनिसूदनः . अत्र पायात्पायादिति यमकम् स्मेरेन्द्रीवरेत्यादौ चानुप्रास इति शब्दालङ्कारयोः, संसारध्वान्तेत्यत्र उपमा, हंस इत्यत्र रूपकमित्यर्थालङ्कारयोः, शब्दार्थालङ्कारयोश्च परस्परानपेक्षयैवात्र ससर्गः . 115 सङ्करः %% साश् दश् . तत्राङ्गाङ्गिभावे यथा . %<आकृष्टवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेष्टनयाम्बुराशेः . मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले>% .. अत्र निर्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः . सा च मन्दाकिन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् श्लेषश्च पादमूलवेष्टनमेव चरणमूलवेष्टनमित्यतिशयोक्तेरङ्गम् अतिशयोक्तिश्च %% इत्युत्प्रेक्षाया अङ्गम् . उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम् . यथा वा . %% .. अत्र समासोक्तिर्विशेषोक्तेरङ्गम् . सन्देहसङ्करो यथा . %% .. अत्र किं मुखस्य चन्द्रतयाध्यवसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकं, अथ वा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्माभिसम्बन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकं किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः, यद्वाऽप्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्यभूतचन्द्रवर्णनामुखेन वर्णित इति पर्यायोक्तिरिति बहूनामलङ्काराणां सन्देहात् सन्देहसङ्करः . यथा वा मुखचन्द्रं पश्यामीत्यत्र किं मुखं चन्द्र इवेत्युपमा उत चन्द्र एवेति रूपकमिति सन्देहः साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे पुनर्न सन्देहः . यथा %% इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् . चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम्, %% इत्यत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरित्वेन सम्भवतीति नोपमाबाधकः . %% . अत्र योषित आलिङ्गनं नायकस्य सदृशेनोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यसम्भवादुपमाबाधकं नारायणे सम्भवाद्रूपकम् . %% . अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्रूपकस्य बाधकता . एवं %% इत्यादौ साधारणधर्मप्रयोगे, %% इति वचनादुपमासमासो नं सम्भवतीति उपमाया बाधकः . एवञ्चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव . एकाश्रयानुप्रवेशो यथा . %% .. अत्र %% इत्यत्र छेकानुप्रासस्य %% इत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्य चैकाश्रयेऽनुप्रवेशः . एवं चात्रैवानुप्रासार्थापत्त्यलङ्कारयोः . यथा वा . %% अत्र रवकारवका इत्येकं वकारवकार इत्येकमिति यमकयोः . साश् दश् . 116 सन्देहः %% चश् %% .. 117 समम् %% . साश् दश् %<शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिघिमनरूपं जह्नुकन्याऽवतीर्णा>% . आनुरूप्यञ्च कारणानुरूप्यं तदन्यामुरूप्यम् इष्टपदार्थस्यायत्नसिद्धिहेतुकत्वञ्च . %% चश् उक्तेः तत्राकारणानुरूप्यमुक्तम् कारणानुरूप्यं यथा %% . तृतीयं यथा %% . 118 समाधिः %% चश् . %% . सश् कण्ठाश् तु %% इति लक्षितम् . उदाहरणं मृग्यम् . 119 समासोक्तिः %% साश् दश् .. तत्र समेन कार्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः यथा . %% . अत्र गग्धवाहे हठकामुकव्यवहारसमारोपः . लिङ्गसाम्येन यथा . %% .. अत्र पुंस्त्रीलिङ्गत्वसात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः . विशेषणसाम्यन्तु श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च त्रिघा . तत्र श्लिष्टतया यथा . %% .. अत्र मुखरागादि श्लिष्टता . अन्यदुदाहार्यम् साश् दश् . 120 समुच्चयः %% साश् दश् . यथा . %% .. अत्र दाहे एकस्मिंश्चन्दनभूभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् . अत्र सर्वेषामपि हेतूनां शोभनत्वात् सद्योगः . अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः . सदसद्योगो यथा . %<शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः . प्रभुर्धनपरायणः सततदुर्गतःसज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे>% .. %% .. अत्राद्येऽर्धे गुणयोर्यौगपद्यं द्वितीये क्रिययोः . उभयोर्यौगपद्ये यथा . कलुषञ्च तवाहितेष्वकस्मात् सितपङ्के रुहसोदरश्रि चक्षुः . पतितञ्च महीपतीन्द्रा तेषां वपुषि प्रस्फुटमापदां कटाक्षैः .. %% इत्यादावैकाधिकरण्येऽप्येष दृश्यते . 121 सम्बन्धातिशयोक्तिः %% 2 चश् %% . 1 . %% . 122 सम्भवः %% 4 सश् कश् क्रमेण यथा %% . अत्र उक्तरूपेण दृश्योभविष्यसीति विधेः सम्भाव्यमानत्वादयं विधिरूपसम्भवः अत्रैव पूर्वार्धे सिन्धुप्रवाहस्य पृथुत्व निषेधरूपसम्भवश्च एवंविधिनिवेधतदुभयानात्मकसम्भवयो रुदाहरणे मृग्ये . 123 सम्भावनम् %% चश् . %% . 124 सहोक्तिः %% साश् दश् . अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्यकारणपौर्वापर्यविपर्ययरूपा च . अभेदाध्यवसायमूलापि श्लेषनिमित्ता अन्यथा च क्रमेणोदाहरणम् . %% अत्र रागपदे श्लेषः . %% .. अत्रोल्लासादीनां सम्बन्धिभेदादेव मेदो न तु श्लिष्टतया . 125 सामान्यम् %% . चश् मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः . अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः . 126 साम्यम् %% सश् कश् .. तत्र क्रियानिमित्तम् %% .. इदं पूर्वम् . उत्तरं यथा . %% . अन्यान्युदार्याणि . 127 सारः %% . चश् %% . 128 सूक्ष्मम् %% . साश् दश् सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः . तत्राकारेण यथा . %% अत्र कयाचित् कुङ्कुमभेदेन संलक्षितं कस्याश्चित् पुरुषायितं रतं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् . इङ्गितेन यथा . %% .. अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनिकालभांविना पद्मनिमीलनेन प्रकाशितः . 129 स्तोकोक्तिः %% . चश् %% . 130 स्मरणम् %% . साश् दश् %% . सश् कण्ठाश् तु भेदोदर्शितः . %% . तत्र सदृशवस्तुदर्शन जन्यं स्मरणमुक्तोदाहरणे . अदृष्टहेतुकं यथा %% . अत्र कण्वसुता शकृन्तलाप्रणयस्मृतिविरोधिना अज्ञानेन मम मनो वियुक्तमित्यदृष्टकृतं स्मरणम् न सदृशवस्तुदर्शनजन्यम् . चिन्ताजन्यम् यथा %% . अत्र प्रत्यक्षेषु स्रोतस्तरुवनादिषु चिन्ताजन्यत्वात् चिन्तोद्भूतं स्मरणम् आदिग्रहणात् परप्रयत्नादपि यथा %% . अत्र परप्रयत्नजन्यत्वात्तथात्वम् . प्रत्यभिज्ञानं यथा . %% . अत्र य एव पूर्वानुभूतः स एवैषः इति प्रत्यभिज्ञा स्मरणम् . स्वप्नरूपं यथा . नागानन्दे %% जीमूतवाहनेन विदूषकसमीपे स्वप्नस्य वर्णनम् . स्वप्नप्रत्यभिज्ञयोः पूर्वानुभूतसंस्कारजातत्वात् स्मरणत्वम् . 131 स्वभावोक्तिः %% दण्डी %% . %% . %% . %% . %% . इयं जातिरपि . 132 हेतुः %% . %% 1 . लक्ष्मीविलासोभवतः कटाक्षावेक्षणं प्रभो! 2 . 133 हेत्वपह्नुतिः %% चश् स एव धर्मनिह्नव एव . %% . अत्येऽलङ्काराएष्वेवान्तर्भूताः . देह भूषणानि च शिरस्त्रादीनि तानि च प्राघान्यादष्टौ %<शिरस्यं मृकुटं हारः कुण्डलं चाङ्गदं तथा . कङ्कणं वलयञ्चैव मेखलेत्यष्टधा वरम्>% . वरं प्रधानं तेन अप्रधानानि पादकटकादीन्यपि . तत्र भूषणद्रव्याणि %% . भृगुश् %% युक्ति कश् नवालङ्गारधारणे विहितनक्षत्रादि यथा %% ज्योतिश् अत्रापवादः %% . 6 नायकयोरङ्गजादिभावभेदेषुते च यथा %% . पूर्वे भावादयो धैर्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्वेऽप्यभी नायिकाश्रिता एव विछित्ति विशेषं पुष्णन्ति साश् दश् उक्ताः . एषां लक्षणानि तत्तच्छब्देवक्ष्यन्ते . 7 अन्तगुरौ चतुष्कले .. 'इत्याकारे गणभेदे च .. ## त्रिश् अलंकुमार्यै तद्भरणाय . कुमारीभरणसमर्थे धनादौ . ## त्रिश् अलम् + कृ--कर्मणि क्त . भूषिते मण्डिते . %% साश् दश् %% इत्यमरः . ## स्त्री अलम् + कृ--भावे क्तिन् . 1 भूषणे करणे क्तिन् . 2 भूषणसाधने अलङ्कारशास्त्रोक्ते 3 उपमाद्यलङ्कारे च %% काव्यश् प्रश् %% चन्द्राश् . ## स्त्री अलम् + कृ--भावे श . भूषायाम् . ## त्रिश् अलं पर्याप्तं गच्छति णिनि स्त्रियांङीप् . गमनसमर्थे रिपुं प्रति गन्तरि . ## त्रिश् न लङ्घनीयः . अनति क्रमणीये . %% माघः . @<[Page 409a]>@ ## त्रिश् न लङ्व्यः . अनतिक्रमणीये . %% माघः . ## स्त्री अला पर्याप्ता सती जायते जन--ड गौराश् ङीष् . सुश्रुतोक्ते सन्धिगतरोगभेदे यथा . %% . तल्लक्षणं तत्रैव %% इति . ## स्त्री न लज्जा विरोधे नश् तश् . 1 धार्ष्ट्ये अभावे नश् तश् . 2 लज्जाभावे . नश् बश् . 3 लज्जाशून्ये त्रिश् . ## पुश् अलं सामर्थ्यं जृणाति जृ--अच् पृश् उत् . मणिके अलिञ्जरे बहुजलाधारे(जाला)मृण्मये पात्रे . ## त्रिश् अलं जीविकायै 4 तश् . जीविकापर्प्याप्ते धनादौ . ## त्रिश् अलं जुष्यते कर्मणि बाश् क . भक्षणपर्याप्ते मांसादौ . %% शतश् ब्राश् %% bhà0 ## पुश् अल--वा अतिच् . गीतिमातृकायाम् स्वरसाधनार्थे सारिगामादिस्वरभेदे तदुपक्रमेणैव हि गीतेः प्रारम्भात्तेषां गीतिमातृकात्वम् . ## त्रिश् अलं प्रभूतं धनमस्त्यस्य अच् . पर्याप्तधने समृद्धे . %% मनुः . ## अव्यश् अलम् + अतिशये तरप् आमु . अत्यर्थ पर्याप्त्यादावर्थे . %% माघः . एवं तमप् आमु . अलन्तमाम् तत्रैवार्थे अव्यश् . ## पुश् अलमत्यर्थो धूमः . धूमसमूहे जटाधश् . ## त्रिश् न लब्धः . प्राप्तभिन्ने %% श्रीधरः . ## त्रिश् न लभ्यः . अप्राप्ये . %% कालमाश् मरीश् %% शुश् तश् रघुश् . ## अव्यश् अल--बाश् अमु 1 गूषणे %% अस्व उपपदसंज्ञा अलङ्कृत्य %% मनुः . 2 सामर्थ्ये शक्तो %% सुतः %% इति च माघः %% कुमाश् 3 पर्याप्तौ 4 संपूर्णतायां 6 प्राचर्ये %% ममुः अलमस्त्यस्य धनम् अच् बहुधनैत्यर्थः कुल्लुश् . 7 वारणे, %% कुमाश् %% महानाश् 8 निषेधे %<आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्>% माघः 9 निरर्थकत्वे 10 अस्त्यर्थे 11 अवधारणे 12 अत्यर्थेच गणरश् .. %% किराश् %% मल्लिश् . लस्य वा रः अरम् . तत्रार्थे अरङ्कृतशब्दे उदाश् . ## पुश् अलं यज्ञे निरर्थः पशुः . अप्रशस्ते पशौ %% कात्याश् 19, 1, 4, पशुर्योग्यः सन् यो नाम पशून्नविन्दते सोऽलम्पशुरपशुः कर्कश् . ## पुश् अलं समर्थः पुरुषाय %% पाश् स्वार्थे ख . युद्धादिसमर्थे प्रतिमल्लादौ पुरुषे . ## स्त्री अलम् व्यर्था बाधितविषयत्वात् पर्याप्ता वा बुद्धिः . मिथ्याबुद्धौ, पर्याप्तबुद्धौ च . %% किराश् 12, 39, श्लोकश् व्याश् मल्लिश् . ## पुश् अलं पुष्णाति पुष--क पृश् पस्य बः . 1 वमने छर्दने . 2 प्रहस्ते रावणमन्त्रिराक्षसे 3 घटोत्कचहते राक्षसभेदे च %% इत्युपक्रम्य %% भाश् द्रोश् पश् . अलम्बुषनामानौ च द्वौ राक्षसौ कुरुक्षेत्रयुद्धे समागतौ अयमेको घटोत्कचेन निहतः भीश् पश् अपरोपि निहतः इत्यविरोधः . 4 अप्सरोभेदे तच्छब्दे विवृतिः . 5 मुण्डीर्याम् मेदिश् 6 लज्जालु लतायाम् 7 अन्याप्रवेशार्थं दत्तजलरेखायाञ्च स्त्री राजश् . तस्याः फलम् अण् लुप् तत्फले नश् . %% भाश् द्रोश् पश् . ## त्रिश् अलम् + सामर्थ्ये भू--ग्स्नु . समर्थे %% माघः . ## पुश् न लयः विरोधे नश् तश् . 1 लयविरोधिनि उद्भवे . %<शक्रादिष्वपि लोकेषु श्रूयमाणौ लयालयौ>% रामाश् अभावे नश् तश् . 2 विनाशाभावे . नास्ति लयोयस्या 3 अवस्थानशून्ये भ्रमणशीले %% माघः %% मल्लिश् 4 विनाशशून्ये च त्रिश् . ## पुश् बश् वश् . देशभेदे . ## पुश् अलमर्कतेऽर्च्यते वा अर्क--अच् अर्च--घञ् वा शकश् . 1 श्वेतार्कवृक्षे 2 क्षिप्तकुक्करे 3 कृमिभेदे च स च भाश् शाश् पश् दर्शितः यथा %% . ## नश् न रपः पापम् नश् तश् रस्य लः . अपापे पुण्ये . ## नश् लबमालाति ला--क नश् तश् . वृक्षसेकार्थे वृक्षमूले मृदादिकृते जलाधारे वेष्टने स्वार्थेऽण् . आलबालमप्यत्र . ## त्रिश् न लसति व्याप्रियते लस--अच् . अवश्यकर्तव्येषु शरीरापाटवमभिनीय 1 कृताप्रयासे, %% माघः अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः . 2 क्रियामन्दे च (पाकुंइ) 3 पादरोगभेदे, 4 वृक्षभेदे च पुश् . 5 हंसपदीलतायां स्त्री . पादरोगो यथा %% पादौ सिक्त्वारनालेन लेपनं ह्यलसे हितम् इति च शुश्रुतः . गर्गादिगणपाठात् 4 मुनिभेदे ततः अपत्ये यञ् आलस्यस्तदपत्येलोहिताश् यूनि ष्फ आलस्यायनः . अलसस्य भावः ष्यञ् . आलस्यम् नश् तल् अलसता स्त्री त्व अलसत्वं नश् . क्रियाकरणाय अप्रयत्ने . ## पुश् न लस्यति अनेन लस करणे--बाश् वुन् . 1 रोगभेदे . यथाह सुश्रुतः %% इत्युपक्रम्य %% . तन्निरुक्तिरपि अन्यत्र दर्शिता %% . अलस + स्वार्थे कन् . 2 अलस शब्दार्थे त्रिश् . ## पुश् नश् . ला--क्त नश् तश् . (कोयाला) इति ख्याते (आङ्गार) इति ख्याते च अर्धदग्धकाष्ठे . %% कुमाश् . ## त्रिश् अलमत्यर्थमातृणा आतर्दनाः अलम् + आ + तृद निश् दस्य न मलोपश्च . आतर्दनशीले . %% çø 1, 166, 7, %% bhàø . ## स्त्री न लम्बते न + लबि--u णित् नलोपश्च वृद्धिः . (लाउ), तुम्ब्याम् . वा ऊङि . अलाबूश्चात्र . %% . ## त्रिश् अलाबु + विकारे मयट् . शुष्कालाबुत्वङि निर्मिते पात्रे %% याश् स्मृतिः . ## नश् अलाबूनां रजः अलाबू + रजोऽर्थे कटच् . तुम्बीरजसि . ## पुश् न लाभः अभावे नश् तश् . 1 लाभाभावे %% नैषश् %% गीश् %% स्मृतिः %% मनुः . नश् बश् . 2 लाभशून्ये त्रिश् . ## त्रिश् ç--आय्य--रस्य लः . 1 गमनशीले 2 अभिमुख गन्तरि शत्रौ ca . %% çø 9, 67, 30, %% bhàø . ## नश् अरार्यं ते ç--यङ् लक अच् रस्य लः . कपाटे शब्दरत्नश् . ## पुश् न लस्यति अनेन लस--करणे घञ् नश् तश् . जिह्वागतरोगभेदे यथाह सुश्रुतः . %% इत्युक्त्वा %% .. स तु असाध्यरोगः यथोक्तं तत्रैव . %% इत्युपक्रम्य %% इत्यद्यभिधाय %% ## पुश् अलति दंशे, कूजिते, शब्दिते, वा समर्थो भवति अल--इन् . 1 भ्रमरे, %% माघः . %<श्यामीभूताः कुसुमसमूहेऽलीनाम्>% %% इति च माघः %% कुमाश् . 2 वृश्चिके, 3 काके, 4 कोकिले, 5 वृश्चिकराशौ च स च द्वादशधा विभक्तराशिचक्रस्याष्टमो भागः विशाखाद्यपादामुराघाज्येष्ठारूपः . 6 सुरायां च . ## नश् अल्यते भूष्यते अल--कर्मणि इकन् . ललाटे . %% कादश् . ## पुश् अलिकुलेन सङ्कुलः व्याप्तः . 1 कुब्जवृक्षे राजनिश् . 2 भ्रमरकुलव्याप्ते त्रिश् %% जयदेवः . ## पुश् अलिरिव वृश्चिक इव गृध्नोति गृध--अच् . (आलय) इतिख्याते सर्पभेदे शश् रश् . ## पुश् अलिरिव दुःसहा गौर्वाणी अस्य . गर्गादिगण पठिते ऋषिभेदे . ततः गोत्रे यञ् आलिगव्यः . तदपत्ये पुंस्त्रीश् स्त्रियां तु लोहिताश् ष्फः . आलिगवायनी . ## त्रिश् नास्ति लिङ्गं ज्ञापकहेतुश्चिह्नं वा यस्य . 1 अनुमापकहेतुशून्ये 2 चिह्नशून्ये च . वेदान्तिमतसिद्धे परमात्मनि पुश् . नश् तश् . लिङ्गभिन्ने 3 अननुमापके तच्च सांख्यमते %% साश् काश् उक्तमव्यक्तम् . %% साश् तश् कौश् . तद्धि न कस्यापि लिङ्गम् कार्येण कारणानुमानमिह विवक्षितं तेन संहत्यकारित्वेन परार्थतया तस्य पुरुषानुमाकत्वेऽपि न क्षतिरिति च तत्रानुसन्धेयम् %% वैश् सूश् . %% वैश् सूश् उश् . 4 दुष्टचिह्नेच . ## त्रिश् न लिङ्गी वेशधारो . कपटवेशधारिभिन्ने ब्रह्मचारिप्रभृतौ . ## स्त्री अलिरिवक्षुद्रा जिह्वा . जिह्वामूलस्थायां क्षुद्रं जिह्वायाम् (आलजिभ) स्वार्थे कन् अत इत्त्वम् . तत्रैव . ## पुश् अलनमलिः अल--इन् तं जरयति जृ--अच् पृषोश् मुम् . (जाला) इति ख्याते मृण्मये जलाधारे पात्रभेदे मणिके . %% भाश् वश् पश् . ## स्त्री अलिरिवाकारेण दूर्वा . मालादूर्वायाम् . ## पुश् अलं वृश्चिकपुच्छस्थकण्टकं विद्यतेऽस्य इनि, अल--इनि वा . 1 वृश्चिके, 2 म्रमरे च . %% माघः स्त्रियां ङीप् अलिनी %% माघः . ## त्रिश् अल--बाश् इनन् . पर्याप्ते तपोभिरतिप्रवृद्धे . आ पक्थासोभलानसोभनन्तालिनासो विषाणिनः çø 7 . 18 . 7 . %% bhàø . ## puø alyate भूष्यते अल + कर्मणि किन्दच् . 1 द्वार प्रकोष्ठे 2 बहिर्द्वारवर्तिनि चत्वराकारे प्रदेशे . %% माघः 2 बहिर्द्वारभागमात्रे 3 देशभेदे 4 तद्देशतासिनि 5 तद्राजनि च बश् वश् . %% भाश् उश् पश् जम्ब खण्डविभागे प्राच्यजनपदकथने . गौरादिगणपाठात् स्त्रियां ङीष् . अलिन्दी . ## पुश् कुत्सितवर्णेन लिप्यते लिप--बाश् कर्मणि वुन् . 1 कोकिले 2 भृङ्गे 3 कुक्कुरे च मेदिश् . ## स्त्री अलिर्वृश्चिक इव पत्रमस्याः वा कपि अत इत्त्वम् . वृश्चिकपत्राख्यलतायाम् . अलिपर्ण्यप्यत्र . ## नश् 6 तश् . 1 कोकणदे रत्नोत्पले 2 भ्रमरप्रिये त्रिश् 3 पाटलावृक्षे राजनिश् . ## पुश् अलिरिव मक्कते--मक्क अच् पृश् कलोपः . 1 भेके 2 कोलिले 3 भृङ्गे 4 मधूकवृक्षे 5 पद्मकेशरे च मेदिश् . ## स्त्री अलीन् मोदयति मुद + णिच् अण् . गणिकारीवृक्षे ## पुश् कुत्सितं लिप्यते वर्णेन लिप--बा कर्मणि श नश् तश् संज्ञायां कन् . 1 भृङ्गे 2 कोकिले 3 मधूकवृक्षे 4 भेके 5 पद्मकेशरे ca . @<[Page 412a]>@ ## puø ç--ilac rasya लः . वेदान्तप्रसिद्धे गगनचारिणि पङ्किभेदे--अलिलः पक्षिणः पुत्रो गगनाद्याति भूतलम् . स्वबोधाभावतः, स स्वबोधे यात्यम्बरं पुनः . वेदाश् वाश् . अलिन इति पाठस्तु सम्यक् . ## पुश् 6 तश् . 1 फलेरुहावृक्षे 2 पाटलौ . ## स्त्री अलिं वाहयति गन्धेन वह--णिचणिनि ङीप् . कोङ्कणदेशप्रसिद्धो कवकावृक्षे . ## नश् अल--ईकन् 1 अप्रिये, 2 ललाटे, च . अलति गच्छत्यधोऽनेन . 3 असत्ये . मिथ्याकथने हि नरकपातः . तत्र अप्रिये %% मनुः %% रामाश् . विशेषेण अलीकम् व्यलोकम् अत्यन्ताप्रिये %% कुमाश् . अलीकमस्त्यस्य सुखाश् इनि न ठत् . अलोकोतिद्वति त्रिश् स्त्रियां ङीप् . अलीके भवः दिगाश् यत् अलीक्यः . मिथ्याभूतभवे त्रिश् . ## पुश् %% तत्तु संस्वेदयेद्युक्त्या स्थाल्यामङ्गारकोपरि . ततोनिष्काशितं खण्ड्यं तिलतैलेन भर्जयेत् . अलोकमत्स्यउक्तोऽयं प्रकारः पाकपण्डितैः . तं वृन्ताकं भटित्रेण वास्तूकेन च भक्षयेत् राजनिश् उक्तेपिष्टकनेदे . ## स्त्री अल--उन् . क्षुद्रकलस्याम् . ## पुश् नास्ति विभक्तेः लुक्--यत्र . विभक्तेर्लुक्शून्ये समासे यथा मनसिजः सरसिजमित्यादि . ## त्रिश् न लुब्धः . निर्लोभे लोभशून्ये . ## त्रिश् न रूक्षः वेदे रस्य लः . रूक्षभिन्ने चिक्कणे %% तैत्तिश् उश् . ## त्रिश् नास्ति लेपः संबन्धोयस्य वा कप् . निस्सम्बन्धे परात्मनि पुश् . लिप--ण्वुल् नश् तश् . लेपकभिन्ने त्रिश् . ## पुश् न लोक्यते लोक--कर्मणि घञ् . अस्मदादिभिरदृश्ये 1 पातालादौ 2 अदृश्यमात्रे त्रिश् %% रघुः . लोकालोकशब्दे विवृतिः . 3 लोकशून्ये निर्जने त्रिश् 3 लोकशून्ये रहसि च नश् %% राश् . लोकस्याभावः अभावे अव्ययीश् . 4 लोकाभावे अव्यश् . नास्ति लोकोभोग्यलोको यस्य . 5 अकृतपुण्ये त्रिश् 6 ऋत्विगादौ 7 अलोका ऋत्विजः शतश् ब्राश् तेषां दक्षिणाग्रहणेन पुण्यभगित्वाभावात् च भोग्यलोकशून्यत्वम् . 7 इष्टकाभेदे स्त्री अलोका इष्टका उपदधाति . लोकते कर्तरि अच् . 8 दर्शकभिन्ने . @<[Page 412b]>@ ## त्रिश् लोकाय स्वर्गादिलोकप्राप्तये हितः तत्र साधु वा यत् नश् नश् . स्वर्गादिलोकासाधने . यदलोक्यामग्निचित्याहुरथ किमचैषीरिति %% शतश् ब्राश् %% मनुः . ## पुश् लोभःधनादिष्वतितृष्णा अभावे नश् तश् . धनादिष्वतितृ णाभावे . लोभोहि सत्यास्तेयापरिग्रहविरोधी 1 सति हि लोभे सत्यादयो लुप्यन्ते . %% प्रबो चश् . %% पुराश् अतएव लोभस्य यमादिप्रतिपक्षत्वं पातञ्जले उक्तम् %% एतेषां यमनियमादीनां वितर्कैः हिंसादिसंकल्पैः %% %% %% इत्येवंरूपैः बाधने प्राप्तेसति यमपरः ब्राह्मणः प्रतिपक्षभावनं कुर्यादित्यर्थः . ## त्रिश् अलोभोस्त्यस्य इनि लोभोऽनुपदं व्याख्यातः . तच्छून्ये %% भाश् शाश् पश् . ## त्रिश् न लोलः . 1 अचञ्चले 2 वितृष्णे च . ## त्रिश् नश् तश् . लोभनीयद्रव्यस्येन्द्रियसन्निनेऽपि अविक्रिये लोभशून्ये पुरुषे . ## पुश् पाणिन्युक्ते नडादिगणीये ऋषिभेदे . गोत्रापत्ये नडाश् फक् आलोहायनः . तस्य गोत्रापत्येपुश् स्त्रीश् . ## नश् तश् . 1 लोहितभिन्ने रक्तताशून्ये . नाणि लोहितं यस्मात् . 2 रक्तपद्मे रत्नमाला . ## त्रिश् लोके विदितः ठक् नश् तश् . लोकेषु अविदिते स्त्रियां ङीप् . %% सिश् कौश् . इन्द्रियादिलौकिकसन्निकर्षाभावेऽपि 2 सामान्यलक्षणाद्यवीने प्रत्यक्षे नश् इति नैयायिकाः तथाहि प्रत्यक्षं द्विविधं लौकिकमलौकिकञ्च . आद्यं चक्षुरादिजन्यमन्त्यं तदजन्यम् . तत्र सामान्यलक्षणादिसन्निकर्षजन्यमलौकिकम् ते च सन्निकर्षा अनुपर्द वक्ष्यन्ते . ## पुश् लोकेषु अविदितः सन्निकर्षः . %% इति भाषाश् उक्ते प्रत्यक्षसाधनसन्निकर्षभेदे सामान्यलक्षणादिलक्षणं च तत्तच्छब्दे वक्ष्यते तथाहि यत्किञ्चिद्घटादौ चक्षुःसन्निकर्षे घटत्वसामान्यधर्मज्ञानेन सकलघटादिज्ञानं सामान्यलक्षणाधीनं घटादिज्ञाने न घटादिज्ञानं ज्ञानलक्षणाधीनम्, योगविशेषजनितं सकलघटज्ञानं च एतत्त्रयमलौकिकं प्रत्यक्षं तस्य च अलौकिकत्वात् तदुत्तरं तत्तद्विषये साक्षात्करोमीति नानुव्यवसायः किन्तु जानामीत्येवानुव्यवसाय इति भेदः . ## त्रिश् अल--प . 1 क्षुद्रे, 2 ईषदर्थे, 3 सूक्ष्मे, 4 मरणार्हे . %% छाश् उश् . स्वार्थे कन् अल्पकमप्यत्र . 5 यवासे पुश् . अल्पत्वञ्च यस्य वस्तुनः यावती इयत्ता उचिता ततोन्यूनत्वम् तत्त्वं च परिमाणभेदः अपेक्षाबुद्धिविशेषविषयत्वमपकर्षाघायकधर्मविशेषोवा तेन द्रव्यगुणादिधर्मत्वंतस्य . तच्च जातिगुणक्रियाद्रव्येषु भवति अल्पा नदी अल्पः श्यामः अल्पं ज्ञानं अल्पः पाकः अल्पोऽवकाशः . %% रघुः . %% माघः . %% मनः . अस्य गुणपरतापि %% पाणिन्युक्तेः अल्पान्मुक्तः अल्पतया मुक्त इत्यर्थः . वीप्सार्थे शस् . अल्पशः अव्यश् . %% पाश् . अस्य संख्यावद्गुणवचनत्वात् अतिशायने इष्ठन् ईयसुन् च . अल्पिष्ठः अल्पीयान् स्त्रियां ङीप् . %% वार्तिश् अत्र प्रकृतेर्वा कन् . कनिष्ठः कनीयान् %% स्मृतिः %% स्मृतिः . भावे इमनिच् अल्पिमा पुश् ष्यञ् आल्प्यम् पुश् स्त्री तल् अल्पता . स्त्रीत्व अल्पत्वं नश् क्षुद्रपरिमाणे . ## स्त्री अल्पः केश इव पत्रमस्याः . भूतकेशीवृक्षे . ## नश् अल्पो गन्धोयस्य . 1 रक्तकैरवे . 2 स्वल्पगन्धयुक्त मात्रे त्रिश् . एकान्तसम्बन्धे इच् समाश् . अल्पगन्धिः तत्रैव त्रिश् . ## त्रिश् अल्पा क्षुद्रपरिमाणा तमुः शरीरं यस्य 1 खर्वे, 2 दुर्बले, 3 स्वल्पास्थियुक्ते च . पत्रके 2 वृक्षमात्रे च . ## पुश् अल्पं पत्रं यस्य . 1 क्षुद्रपत्रयुक्ततुलसीभेदे स्वल्प- ## नश् अल्पमसम्पूर्णं पद्मम् . रक्तकमले रत्नमाश् . ## पुश् अल्पं प्रमाणमस्य वा कप् . (तरमुज) (खरमुज) वा इति 1 ख्याते वृक्षे! 2 अल्पप्रमाणयुक्ते त्रिश् . ## पुश् अल्पः प्राणः प्राणनक्रिया यस्मिन् . वर्णभेदे यस्योच्चारणे अल्पप्राणवायोर्व्यापारस्तस्मिन् . स च शिक्षायामुक्तः %% इति तथा च वर्गेषु प्रथमतृतीयपञ्चमवर्णाः यमगाः यवरलाश्च अल्पासवः . कर्मश् . 2 तादृशवर्णोच्चारणवाह्यण्यत्ने . वाह्यप्रयत्नास्तु एकादशपा %% सिश् कौश् . अल्पः पाणः प्राणहेतुकं बलमस्य . 3 अल्पबले त्रिश् . ## पुश् अल्पः मारिषः शाकः कर्मश् . (नटिया) शाके . ## त्रिश् अल्पा मेधाऽस्यं असिच् समाश् . अल्पधारणायुक्तबुद्धौ धारणा च दृढसंस्कारः . ## त्रिश् अल्पं पचति पच--बा ख मुस् उपश् सश् 1 मितम्पचे आत्मम्भरौ कृपण . करणस्य कर्तृत्वविवक्षायाम् . 2 अल्पपाकसाधने पात्रादौ . ## स्त्री कर्मश् . क्षुद्रायां शम्यां शम्याकारे क्षुद्रवृक्षे . ## नश् अल्पं सरः कर्मश् . (डोवा) क्षुद्रजलाशये . ## पुश् अल्पमायुः जीवनकालो यस्य . 1 छागे पशुषु तस्यैवाल्पायुष्कत्वात् तथात्वम् . 2 अल्पजीवन काले त्रिश् . %% मनुः वा कप अल्पायुष्कोऽप्यत्र . कर्मश् . यस्य यावदायुरुचितं ततोऽल्पमिते . जीवनकाले 3 आयुश्च जीवनकालः %<शतायुर्वै पुरुष>% इति श्रुतेः शतवर्षावच्छिन्नजीवनकालोनराणामादुः . एवमन्येषामायुःपरिमाणमायुःशब्दे वक्ष्यते . तत्र विशेषकालतायां ज्योतिषोक्तग्रहयोगस्य सूचकता यथा जातकालङ्कारे . आयुर्मूलं जन्मिनां जीवनं स्यादाजीवानां निर्जराणां सुधेव . एवम्राहुः पूर्बमाचार्यवर्यास्तस्मादायुर्योगजाख्यं प्रवक्ष्ये . लग्नाधीशोऽतिवीर्यो यदि शुभविहगैर्वीक्षितः केन्द्रयातैर्दत्ते ह्यायुः सुदीर्घं गुणगणहितं श्रीयुतं मानवानाम् . सौम्याः स्वीयालयस्था जनुषि च रजनीनायके स्वीयतुङ्गे वीर्याढ्ये लग्ननाथे वपुषि च शरदां षष्टिरायुर्नराणाम् .. सौम्याः केन्द्रालयस्थावपुषि सुरगुरौ लम्बतोवा सुधांशोरायुर्युक्तं न दृष्टं न च गगनगतैः सप्नतिर्वत्सराणाम् . याता मूलत्रिकोणे शुभगगनचराः खीयतुङ्गे सुरेज्ये लग्नाधीशोऽतिवीर्यो गगनवसु 80 समासंख्यमायुर्नराणाम् .. सौम्ये केन्द्रेऽतिवीर्ये यदि निघनपदं खेटहीनं समाः स्युस्त्रिंशत् सौम्येक्षितं चेद्गगनहिमकरैः संयुतोऽथ स्वभे चेत् . स्वल्पांशे चामरेज्ये मुनिनयन 27 मितं स्वर्क्षगो लग्नगो वा चन्द्रोद्यूने शुभश्चेद्गगनरसमिनं 60 कोणगाः सौम्यखेटाः .. कीटे लग्ने सुरेज्ये यदि भवति तदा खाष्ट 80 तुल्यं लवेशे धर्माङ्गेवाङ्गनाये निधनभवनगे क्रूरदृष्टेऽम्बुहस्ताः 24 . लग्नाधी शाष्टनाथौ लयभवनगतौ सप्तविंशत् 27 विलग्ने क्रूरेज्यौ चन्द्रदृष्टौ यदि निधनगतः कश्चनास्ते द्विपक्षाः 22 .. लग्नेदू क्रूरहीनौ वपुषि सुरगुरौ रन्ध्रभं खेटहीनं केन्द्रे सौम्ये खशैलाः 70 सितविबुथपुरू स्याच्छतं 100 केन्द्रगौ चेत् . वागीशे कर्कलग्ने शतमिह भृगुजे केन्द्रगेऽथार्कसूनो धर्माङ्गस्थे सुधांशौ व्ययनवमगते हायनानां शतं स्यात् .. धीकेन्द्रायुर्नवस्था यदि खलखचरा नो गुरोर्भे विलग्ने केन्द्रे काव्ये गुरौ वा शतमथ निधनं सौम्य दृष्टं शतं स्यात् . लग्नादिन्दोर्न खेटा यदि निधनगता वीर्यभाजौ सितेज्यौ पूर्णायुः स्वीयराशौ शुभगगनचराः षष्टिरङ्गोच्चगेज्ये .. कोदण्डान्त्यार्द्वमङ्गं यदि सकलखगाः स्वोच्चगा ज्ञे निजांशे गोस्थे पूर्णं च केन्द्रे सुरगुरुभृगुजो लाभगेऽब्जे परायुः . शुक्रे नीचे तनुस्थे निधनपदगते सोम्यदृष्टे सुधांशौ जीवः केन्द्रे शतं स्यादय तनुगृहपश्छिद्रगः पुष्करेऽब्जे .. वागीशोवीर्यदुक्तो नवमभवनगाः सर्वखेटाःशतायुः कर्केऽङ्गे चन्द्रजीवौ सहजरिपुभगे स्यात् कविज्ञौ च केन्द्रे . केन्द्रे सूर्यारमन्दागुरुनवलबगा वाक्पतो लग्नयाते व्यष्टस्थानेषु शेषाः शरगज 85 कलितं स्यान्नराणां तदायुः .. क्रूराः सौम्यांशयाता उपचयगृहगाः 3, 6, 10, 11, कातराः कण्टक 1, 4, 7, 10 स्थाः सौम्या व्योमार्कसङ्ख्यं 120 यदितपनकुजौ रन्ध्रगो नो परायुः . केन्द्रे लग्नेशजीवौ नवसुतनिलये कण्टके 14, 710, नो ख लाख्याःसम्पूर्णंपापखेटायदि गुरुलबर्गाजीवभागे च सौम्याः . युग्नर्क्षांशे गता वा व्ययधनगृहगाश्चे च्छुभाः शीतमानुः सम्पूर्णो लग्नयायी शतमिह हि नृणामिन्दिरामन्दिरं स्यात् . लग्नेशः सौम्ययुक्तो वपुषि च लयपो रन्धरो नान्यदृष्टो विंशत् केन्द्रें लयेशे बलवियुजि तथा लग्नपे त्रिंशदायुः .. इन्दावापोक्लिमस्थे 3, 6, 9, 12, तदनु तनुपतौ निर्बले पापदृष्टेदन्तैस्तुल्यं 32 ततोऽर्कोऽशुभस्वगविवरेलग्नतोऽब्जात्त्रिसंख्यम् . रिप्फेकेन्द्रे सुरेज्ये गुरुरिपुसहजे स्यात् स वापोऽङ्गनाथो रामाब्दं कर्कलग्ने कुजतुहिनकरौ केन्द्ररन्ध्ने ग्रहो न .. रामाब्दं 3 स्याल्लयेशो वपुपि च निधनं सौम्यहीनं खवेदाः 40 लग्नेशोरन्ध्रयातो वपुषि निधनपः स्यान्नृणां वाणसंख्यम् 5 . नक्रे तिम्मांशुमन्दौ सहजरिपुततौ कण्ठके 1, 4, 7, 10 रन्ध्रनाथः पारावाराब्धिसंख्यं 44 तदनु शुभखगाः स्वांशगास्त्रिंशदायुः .. अङ्गेशे सौम्यदृष्टे यदि शुभविहगावीर्यवन्तस्तदानीम् यातः सौम्ये गणेऽब्जी गुण मुनिगणितं 73 रन्ध्रगैर्मध्यमायुः . स्याच्चन्द्रादह्नि पादै रथ तपनसुते द्व्यङ्गलग्नं प्रयाते रिप्फेशोवायुरीज्यो यदि बलरहितं कङ्कपत्राक्षसंख्यम् 55 .. कर्काङ्गे चण्डधामा खलविहगयुतः पुष्करे ज्ञो द्विजेन्द्रो वागीशोऽनस्तयायी विशिखपवनयुक् 75 स्याच्चतुर्थास्पदस्थः . सौम्यः पीयूष धामान्तिमतनुविलये saüsthitã'sau कवीज्यावेकर्क्षे पुष्कराक्षं 50 व्ययरिपुनिधने मूर्तिपश्चन्द्रयुक्तः .. मन्दांशे लग्ननाथो भुजगशरमितं 58 स्यादथो सौम्यखेटा रन्ध्रे नो देहनाथो व्ययरिपुनिधने पापयुक् षष्टि 60 रायुः . राशीशोलग्ननाथो दिनमणिसहितो मृत्युगोवासवेज्यो नो केन्द्रे षष्टिरायुर्वपुषि दिनकरः शत्रुभौमान्वितश्चेत् .. वागीशोहीनवीर्यो व्ययतनुजगते यामिनीशे खशैला 70 घर्मे सर्वैः परायुः स्वलखगलबगैः केन्द्रयातैरशीतिः 80 . क्रूरैः क्रूरर्क्षयातैः शुभभवनगतैः सौम्यखेटैः सवीय्य लग्नेशे स्यात् परायुः सुतभवनगतैः षष्टिरायुर्नराणाम् .. सारङ्गस्यान्त्यभागे यदि वपुषि गते चाद्यमागे च केन्द्रे सोम्याः खेटाः शतं स्याद्वसु 8 सहज 3 सुखे 4 स्याच्चिरायुः समस्ताः . लग्नात् प्रालेयधाम्नो निधनसदनपोरिप्फकेन्द्रेऽष्टविंशत् 28 केन्द्रे सौम्यग्रहोने यदि मृतिभवने कश्चिदास्ते खरामाः 30 .. क्षीणे प्रालेयभानौ यदि खलखचरो रन्ध्रगोरन्ध्र नेता केन्द्रस्थो लग्ननाथो निजबल रहितः खाश्वि 20 तुल्यं तदायुः . सोम्यैरापोक्लिमस्थै र्दिनमणिजविधू वैरिरन्ध्रालयस्थौ तुल्यं कामाङ्कुशैः 22 स्यादथ धनलयगौ रिप्फगौ पापखेटौ .. हीनौ खर्भानुना वा यदि हिममहसाकाशबाहु 20 प्रमाणं केन्द्रस्थौ सूर्यमन्दो यदि वपुषि कुजः पुष्पवाणाङ्कुशः 25 %% .. %% . सूर्यरिष्टम् . %<षष्ठेऽष्टमे च चन्द्रः सद्योमरणाय पापसंदृष्टः . अष्टाभिश्च शुभैर्दृष्टोवर्षैर्मिश्रैस्तदर्धेन>% . चन्द्ररिष्टम् . %% . पापयुतचन्द्ररिष्टम् . %% . पापमध्यगचन्द्ररिष्टम् . %% . क्षीणचन्द्ररिष्टम् . %% . मेषादीनां त्रिंशांशबिशेषस्थचन्द्ररिष्टम् . %% . त्रिविधभौमरिष्टम् . %% . बुधरिष्टम् . %% वृहस्पतिरिष्टम् . %% . शुक्ररिष्टम् . %% . त्रिविधशनिरिष्टम् . %% . राहुरिष्टम् . %% . केतुतिष्टम् . %% . द्रेक्काणरिष्टम् . %% . लग्नाधिपजन्मपती षष्ठाष्टमरिप्फगौ प्रसवकाले . अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वर्षैः . जन्मपतिर्जन्मराश्यधिपः . लग्नाधिपजन्माधिपरिष्टम् %% . सौम्यग्रहरिष्टम् . %% . पापग्रहरिष्टम् . %% . %% . एवमन्येऽपि अल्पायुर्योगा आकरे दृश्याः . मनुना तु %% इति अन्नदोषादेरपि अल्पायुर्हेतुतोक्ता . अन्नदोषश्च अभक्ष्य भक्षणादि तच्चाभक्ष्यशब्दे उक्तम् आचारश्च आचारशब्दे वक्ष्यते . ## त्रिश् अल्पप्रकारः अतिशयेन वा अल्पः अल्प + प्रकारादौ द्विरुक्तिः . अत्यन्ताल्पे पादादौ %% तिश् तश् स्मृश् . ## स्त्री अल्पा प्रमाणेन कन् . 1 मुद्गपर्ण्याम् . अल्पार्थे कन् . 2 अल्पमात्रायाम् . ## त्रिश् अल्पं क्रियते स्म अल्प + कृत्यर्थे णिच्--कर्मणि क्त . अल्पीकृते %% नैश् . ## त्रिश् अतिशयेन अल्पः इष्ठन् . अतिशयिताल्पे . ## त्रिश् अतिशयेन अल्पःईयसुन् स्त्रियां ङीप् . अति शयिताल्पे . ## स्त्री अल्यते इत्यल् क्विप् अले भूषायै लाति गृह्णाति ला--क 4 तश् . 1 मातरि . अलतीति अल् पर्याप्तः सन् लाति सर्वानत्ति गृह्णाति जानाति वा ला--क . 2 सर्वज्ञायां सर्वभक्षिकायां परमात्मदेवतायाम् सा च अथर्ववेदे अल्लाल्लेत्यादिसूक्ते प्रसिद्धा . ## रक्षणे, गतौ, स्पृहायां, तृप्तौ, शोभायां, श्रबणे, व्याप्तौ आलिङ्गने, प्रार्थने, प्रवेशे, सत्तायां, वृद्धौ, ग्रहणे, बधे, सामर्थ्ये, अवगमे, करणे, इच्छोत्पादने च यथायथं सकश् अकश् च भ्वादिश् सेट् परश् . अवति आवीत् . आव . अघ्यात् . अविता . अवितः अवन् . अविषः . %% उद्भश् . %% नलोदयः . %% . यश् 23, 29, तत्र तर्पणे %% रघुः . रक्षणे %% ऋश् 1, 131, 5, %<आविथ रक्षसि अन्यत्र तर्पयसि>% भाश् गतौ च आनो %% 7, 59, 6, %% भाश् . भक्षणेच %% . 7, 3, 2, %% %% 1, 48, 2, %% भाश् एवमन्यार्थेषूदाहार्यम् . ## अव्यश् अव--अच् . 1 निश्चये, 2 व्याप्तौ, 3 अनादरे, 4 असाकल्ये 5 आलम्बने, 6 शुद्धौ, 7 परिभवे, 8 नियोगे, 9 निम्नतायां च . अयं चादिः प्रादिश्च %% गणश् रश् ज्ञाने अवगतोऽर्थः . अवज्ञायामवजानाति . आलम्बने आलम्ब्य यष्टिं गच्छति शुद्धौ अवदातम् . ईषदर्थे अवहन्ति अल्पं हन्ति, व्याप्तौ अवकीर्णः . परिभवे अवघ्नन्ति . अतियोगे अवघात इत्युदाहृतञ्च . अनादरे %% रघुः अवमानः . व्याप्तौ अवकाशः असत्यां व्याप्तौ न सर्वतः प्रवेशः इति तस्य व्याप्त्यार्थकता . अवगाहते . निश्चये अवस्यति अवसायः अवधारयति . निम्नतायाम् अवनमति अवतरति अवक्षिपति अवाचीनः इत्यादिः . असाकल्य मीषदर्थः . ब्रीहीनवहन्ति अवघातश्च वितुषीकरणार्थ एकदेशमात्रे घातः न तु सर्वावयवे इति असाकल्यद्योतकता पराभवे शत्रून् अवहन्ति पुराभवतीत्यर्थः नियीगे अवक्लप्तिः %% वाश् अनियोगोऽनवक्लप्तिः सिश् कौ अवकल्पते . अस्य वातो लोपः वगाहः . %% वाश् उक्तेः क्रोशार्थेऽपि अवक्रुष्टं कोकिलया अवकोकिलः . ## अव + स्वार्थे कटच् . 1 अवशब्दार्थे अतिशयिताधरे ततः स्वार्थे kan tatraiva . ## ava + kapi kartari--kta . 1 vivalite 2 buddhabhede puø . ## puø ava + ké--ap . 1 upahatau %% ताश् ब्राश् %% भाश् . 2 सम्मार्जन्यादिक्षिप्ते धूल्यादौ . %% 5, 124, मनुव्याश् कुल्लूश् . ## नश् अव + कृष--ल्युट् . बलपूर्बकाकर्षणे स्थानान्तरनयनार्थं बलेनाकर्षणे . ## त्रिश् अव + कल--क्त . 1 वृष्टे 2 ज्ञाते 3 गृहीते च ## स्त्री अव--ग्रहणे कर्मणि क्वुन् क्षिपकाश् न इत्त्वम् . शैवाले %% शतश् ब्राश् %% कात्याश् 17, 4, 28 अवकासु शैवालेषु कर्कश् . %% kàø 1, 2, 10, . @<[Page 416b]>@ ## puø ava + काश--घञ् . अवस्थितियोग्यतासम्पादके काले, देशे च . तत्र कालिकोऽवकाशः क्रियान्तरस्थितियो ग्यतासम्पादकः सचावसर इत्यप्युच्यते, %% इति भट्टिः . द्रव्यान्तरस्थितिप्रवेशयोग्यतासम्पादको दैशिकः स चावकाश इत्येव %% रघुः . ## त्रिश् अव + कॄ--क्त . 1 व्याप्ते %% भावे क्त . 4 %% . अङ्गिश् . ## पुश् अवकीर्णमनेन इष्टाश् इनि . ध्वस्तव्रते ब्रह्मचारिणोयद्व्रतमुक्तं स्त्रीसङ्गमादिवर्जनं तस्य भ्रंसेऽवकीर्णता . %% अङ्गिश् %% मनुः . अवकीर्णिलक्षणञ्च--कामतोरेतसः सेकं ब्रतस्थस्य द्विजन्मनः . अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः %% याश् स्मृश् स्त्रियं विनाऽपि रेतसः स्रावे ब्रतलोपः %% इति वसिष्ठोक्तेः तेन कामतोरेतस उत्सर्गेऽपि अवकीर्णित्वम् . अकामतस्तु नावकार्णित्वं किन्तु प्रायश्चित्ताल्पत्वं यथोक्तं मनुना %% . ## नश् अव + कुञ्च ल्युट् . 1 आकुञ्चने आकुञ्चनञ्च सत् स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयवकौटिल्योत्पादकं च कर्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्मोत प्रत्ययः, तादृशं कर्म वैश् सूश् उश् . करणे ल्युट् %% %% सुश्रुतोक्ते 2 रोगभेदे च . ## अवकोर्णिनो ब्रतम् प्रायश्चित्तम् . %% शातातपोक्ते %% मनूक्ते अवकीर्णिब्रतमुपक्रम्य %% शङ्खलिखितोक्ते च %% अङ्गिरसोक्ते च व्रतभेदे . एतस्य विषयभेदः प्रायश्चित्तविवेकतोज्ञेयः . ## त्रिश् अव + स्वार्थे अतिशये वा कुटारच् अत्यन्तनिम्नादौ 1 अवशब्दार्थे 2 वैरूप्ये नश् . ## त्रिश् अव + कृष--क्त . 1 दूरोकृते 2 अपसारिते, 3 वहिष्कारिते च . अवकृष्टं गृहावकरादेरवकर्षणमस्त्यस्य अर्शश् अच् . 4 गृहावकरमार्जके दासभेदे पुश् . %% मनुः . %% 0 . ## त्रिश् अव + कृष कर्मणि क्यप् . 1 आकषर्णीये 2 दूरीकार्ये अव + कृष ल्यप् . 3 आकृष्येत्यर्थे अव्यश् . ## स्त्री अव + कृप--क्त रोलः . सम्भावनायाम् %% पाश् %% सिश् कौश् %% सिश् कौश् . ## त्रिश् अवच्युतं कं सुखं यस्मात् प्राश् बश् अवकं फलशून्यतामीशितुं शीलमस्य अवक + ईश--णिनि . 1 अफले वृक्षे . अवसन्नाः केशा विद्यन्ते अस्य इनि! 2 अल्पकेशयुक्ते . ## त्रिश् अवक्रुष्टः कीकिलया प्राश् सश् . कोकिलया कुष्टे . ## त्रिश् न वक्तव्यः . 1 वक्तुमनर्हे अश्लीलादौ वाक्ये 2 निषिद्धवचने 3 मिथ्याभूत्ते च . ## त्रिश् नास्ति वक्त्रं यत्र . सुश्रुतोक्ते शोणितादिनिस्मारण मुखशून्ये ब्रणादौ %% . ## त्रिश् विरोधे नश् तश् . वक्रताविरोधिनि सारल्ययुक्ते . ## त्रिश् अव + कृष णिनि पृश् . अकर्षणशींले %% ऋश् 8, 1, 2, अवक्रक्षिणमवकर्षणशीलम् भाश् . ## त्रिश् अव + क्रन्द कर्तरि अच् . 1 नीषैः क्रन्दनशीले %% यश् 227 . भावे घञ् नोचैः 2 क्रन्दने पुश् . भावे ल्युट् अवक्रन्दनमप्यत्र नश् . ## पुश् अव + क्रम--भावे घञ् . अवक्रमणे निम्नगतौ ## पुश् अवक्रीयते प्रतिरूपदानेन स्वाघीनं क्रियतेऽनेन अव + क्री--अच् . ग्राह्यस्य प्रतिरूपत्वेन देये 1 मूल्ये 2 भाटके च माटकञ्च गृहवस्त्रादिवस्तुनः एतावत् उपभोगे धनं ग्राह्य मिति समयेन परायत्तीकरणम् करणेऽच् . 3 तत् साधने द्रव्ये शुक्लादिस्थाने वणिग्भिर्नृपाय देये (मासुल) 4 करे च . ## स्त्री अव + क्रम--क्तिन् . निम्नक्रमणे अधोगमने . ## त्रिश् अव + क्रुश--कर्मणि क्त . कृताक्रोशे यमुद्दिश्य क्रोशः कृतस्तस्मिन् . %% सिश् कौश् . ## त्रिश् अव + क्लिद--क्त . पाकादधस्तात् 1 क्लिन्ने (पचा) 1 फलादौ जलादिना 2 अत्यन्तार्द्रेच . पूर्बं पक्वंततोऽवक्लिन्नं राजश् पूर्वनिश् . अवक्लिन्नपक्वम् . ## पुश् अव + क्लिद--भावे घञ् . पाकोत्तरं क्लेदे (पचा हओया) क्लेदश्च जलविशेषसंयोगेन वस्तुनो नाशजनकः अवयवसंयोगशैथिल्यसंपादको व्यापारः . ## पुश् अव + क्षि--भावे अच् . वृद्ध्युत्तरं नाशोन्मुखायस्थायां भावविकारभेदे . ## नश् अव + क्षि--णिच्--भावे ल्युट् . अवक्षयसाधने व्यापारभेदे . %% शतश् भाश् . ## त्रिश् अव + क्षिप--कर्मणि क्त . कृतावक्षेपे वस्तुनि यस्यावक्षेपः कृतस्तस्मिन् . ## त्रिश् अव + क्षि--क्त . 1 अवक्षयप्राप्ते विनाशोन्मुखे पदार्थे . भावे क्त . 2 अवक्षये नश् . ## त्रिश् अव + क्षु--क्त . उपरि कृतक्षुते . यस्योपरि क्षुतं कृतं तस्मिन् . %% मनुः . ## अव + क्षिप--भावे ल्युट् . अधःसंयोगानुकूलेक्रियाभेदे . %% र्वश् सूश् उश् उक्तं ज्ञेयम् . %% वैसूश् %% भाषाश् . भावे घञ् . अवक्षेपोऽप्यत्रार्थे . करणे ल्युट् ङीप् . 2 बलायामोधषौ स्त्री . ## नश् निम्रः खातः . गभीरगर्ते . @<[Page 418a]>@ ## puø अववज्ञातः निन्दितः खादः खाद्यम् प्राश् सश् . निन्दितखाद्ये %% çø 1, 4 vç, 4 %% bhàø . ## नश् अव + गण--भावेल्युट् . 1 अवज्ञायां 2 निन्दने 3 तिरस्कारे 4 परिभवे च . ## त्रिश् अव + गण--कर्मणि क्त . 1 अवज्ञाते 2 निन्दिते च 3 तिरस्कृते 4 पराभूते च . ## पुश् अव + गम--ड डकारस्य नेत्त्वम् . गण्डस्थव्रणभेदे गण्डोपरिजाते रोगभेदे (गरगण्ड) . ## त्रिश् अव + गम--क्त . 1 निम्रगते, 2 ज्ञाते च . %% इति शाश् भाश् . ## स्त्री अव + गम--मावे क्तिन् . 1 ज्ञाने 2 निश्चयात्मकज्ञाने च %% %% ब्रह्मावगतिस्त्व प्रतिज्ञातेति च शाश् भाश् . ## पुश् अव + गा--कर्तरि थ निश् ह्रस्वः . प्रातःस्नाते उज्ज्वश् . ## त्रिश् अव + गद--कर्मणिक्त . 1 अपवादयुक्ते 2 निन्दिते . ## पुश् अव + गम--भावे घञ् . 1 ज्ञाने 2 निश्चयात्मकज्ञाने %% गीता . ## त्रिश् अव + गाह--क्त . 1 निविडे, 2 अन्तःप्रविष्टे, 3 निमग्ने . यस्मिन् अवगाढः कृतस्तस्मिन् 4 जलादौ 5 विषयभूते पदार्थे च . यथा षटज्ञानेन घटत्वविशिष्टघठस्तत्संसर्गश्च अवगाढः . अस्य वा अतोलोपे वगाढोऽप्युक्तार्थेषु ## पुश् अव + गाह--घञ् . 1 स्नाने, 2 अलःप्रवेशे 3 ज्ञानेन विगयीकरणे च .. आधारे घञ् . 4 स्नानस्थाने . वा अल्लोपे वगाहोप्यत्रार्थे . ल्युटि . अवगाहनमप्यत्र नश् . ## त्रिश् अव + गाह--कर्मणि ण्यत् . 1 अवगाहनादि योग्ये जलादौ 2 अन्तःप्रवेश्ये 3 विषयीकार्ये च . अव + गाह--ल्यप् . 4 अवगाहनं कृत्वेत्यर्थे अव्यश् . ## त्रिश् अव + गइ--क्त . 2 निर्वादे जनापवादे 2 दुष्टे 3 गर्हिते 3 मुहूर्दृष्टे मेदिश् भावे क्त . 4 निन्दायाम् 4 लोकापवादे च नश् . ## पुश् अव + गुण--क . दोषे . परावगुणम् अन्य दोषमिति किराश् 13 . 48 . श्लोकव्याश् मल्लिश् . ## नश् अव + गुण्ठ--ल्युट् . योषितां 2 शिरःप्रावरण क्रियायाम् . करणे ल्युट् . 2 मुखाद्यच्छादने वस्त्रे . %% साश् दश् %% साश् दश् . स्रस्तावगुण्ठपटक्षणललक्ष्यमाणः %% तन्त्रम् . ## स्त्री अवगुण्ठनाय मुद्रा . %% तन्त्रसारोक्ते मुद्राभेदे . ## स्त्री अवगुण्ठयति आवृणोति अव + गुण्ठण्वुल् स्त्रीत्वात् टापि अत इत्त्वम् . स्त्रीणां 1 मुखावरणशाट्याम्, 2 जवनिकायाञ्च . अव--गुण्ठ--धात्वर्थे ण्वुल् . 3 अवगुण्ठनक्रियायाम् . ## त्रिश् अव + गुण्ठ--क्त . 1 कृतावगुण्ठने आवृते %% कुमाश् . 3 चूर्णिते च ## त्रिश् अव + गुन्फ--कर्मणि क्त . ग्रथिते . ## अव्यश् अव + गुरी--उद्यमे ल्यप् . बधार्थं दण्डमुद्यम्येत्यर्थे %% मनुः . ## नश् अव + ग्रह--क्यप् . व्याकरणसिद्धे प्रगृह्यसंज्ञके पदे . पाणिनीये प्रगृह्यमिति संज्ञा प्रातिशाख्येतु अवगृह्यमिति संज्ञा . यस्यावग्रहः विशेषेण ग्रहः विच्छेद वत्त्वेन भवति न सन्धिकार्यं तत् पदं प्रगृह्यमवगृहमिति च भण्यते . यथा हरी एतौ इत्यादि . ## नश् अव + गुर--उद्यमे ल्युट् . बधायास्त्राद्युद्यमे . दण्डनिपातनप्रायश्चित्तेन नान्तरीकतया प्रसङ्गेन अवगोर णनिमित्तप्रायश्चित्तस्य सिद्धिः प्राश् विश् . ## पुश् अव + ग्रह--घ 1 घञ् वा . 1 वृष्टिजलप्रतिबन्धे %% %% . नभोनभस्ययोर्वृष्टिमवग्रहैवान्तरे इति च रघुः 2 अनावृष्टौ च %% कुमाश् . 3 निग्रहे %% माघः . व्याकरणोक्तेर्सन्धिराहित्यरूपे 4 विच्छेदे %% वेददीश् . 5 प्रतिबन्धमात्रे %% नैश् . 6 गजसमूहे हाराश् 7 गजललाटे मेदिश् . 8 स्वभावे त्रिकाश् अवग्राहस्तु 9 शापे . ## नश् अव + ग्रह--भावे ल्युट् . 1 प्रतिरोधे 2 अनादरे मेदिश् 3 ज्ञाने च . ## पुश् अव + घट्ट--आधारे घञ् . भूमिरन्ध्रे 1 छिद्रे त्रिकाश् करणे घञ् . 2 घरट्टे (यांता) पेषणयन्त्रमेदे . भावे घञ् . 3 चालने घट्टनाक्रियायाम् भावे ल्युट् . अवघट्टनं तत्रैवार्थे नश् . %% सुश्रुतः . युच् . तत्रैवार्थे स्त्री . ## त्रिश् अव + घट्ट--कर्मणि क्त . चालिते . ## नश् अव + घृष--ल्युट् . अधःस्थापयित्वा 1 घर्षणे सर्व तो 2 घर्षणे %% सुश्रुतः 3 मार्जने च मलावधर्षणम् पात्रावघर्षणम् सलिलैः शुद्धिरेतेषां गोबालैश्चावघर्षणात् याश् स्मृश् . ## पुश् अव + हन--घञ् . 1 अवहनने तण्डुलादेर्वितुषी करणव्यापारे . अवघातश्च व्रीहिसंस्कारार्थः व्यापारभेदः तदकरणे यज्ञासिद्धिः %% इत्यादौ प्रोक्षणादिजन्यः . कालान्तरभाव्यवघातजनको व्या पारो व्रीहिनिष्ठः कल्प्यते प्रोक्षिता ब्रीहय एवावघाताय कल्पन्ते कुसुश् तथाचावघातजन्यः संस्कारः व्रीहिनि ष्ठ इति मीमांसकाः . नैयायिकास्तु %% कुसुश् उक्तेः पुरुषएव संस्का रोऽदृष्टविमेषो जन्यत इत्याहुः अवघातश्च धर्मिणि सत्येव तदीयवितुषीकरणरूपपरिस्काररूपः 2 हननमात्रे 3 ताडनमात्रे च %% %% साश् दश् . ## त्रिश् तव + हन--णिनि . अवघातके स्त्रियां ङीप् . ## त्रिश् अव + घुष--क्त . घोषणया प्रचारिते . ## नश् अव + घूर्ण--भ्रमणे भावे ल्यु . सर्ब्धतोभ्रमणे . ## अव + घुट--परिवर्तोक्त . सर्वतोवेष्टिते समन्तात् परिवृते . सह %<शिविकया प्रायादवषोटितया स्वनगरमनुप्राप्य>% भाश् वश् पश् . ## नश् अव + घुष--भावे ल्युट् . सर्वजनज्ञानायोच्चैर्घोषणे युच् . अवघोषणाप्यत्र स्त्री ## नश् अव + घ्रा--भावे ल्युट् . आघ्राणे %% काश् 20511 %% का 22, 10, 4 . इदञ्च भोजनानुकल्पतया शिष्टै रुक्तम् . अतएव श्राड्वशेषभोजनस्यावश्यकतया उपवासदिने तदवघ्राणमात्रम् विहितम् %<आघ्राय पितृमेवित मिति>% स्मृतेस्तथाचरणम् . ## त्रिश् अव + चक्ष--ल्यु . निन्दिताख्यानकर्तरि कुत्साभीक्ष्णायोरर्थे एतस्य तिङःपरत्वे अनुदात्तत्वम् . ## मश् न वचनं कुत्सायां नश् तश् 1 निन्दायाम् . अभावे नश् तश् . 2 कथनाभावे %% कात्याश् 20, 7, 21, %% . कात्याश् 22, 1, 2 . नश् बश् . 3 वचनशून्ये त्रिश् %<शकुन्तला साध्वमादवचना तिष्ठति>% . शकुश् . ## त्रिश् वक्तुमनर्हः वच--अर्हार्थे अनीयर् नश् तश् . 1 वक्तुमनर्हे अश्लीलादौ शब्दे %% सनुः 1 वचनीयं निन्द्यम् नश् तश् . 2 निन्द्यभिन्ने त्रिश् . ## पुश् अव + चि--अच् . पुष्पफलाद्यादाने . %% शकुश् . ## पुश् अव + चि %% पाश् अचोवाधको घज् . हस्तेन पुष्पफलाद्यादाने . %% माघः . अव + चि--णमुल् अवचायम् . अभीक्ष्णमवचित्येत्यर्थे अव्यश् . ## त्रिश् अव + चर--णिच्--ल्युट् . 1 प्रचारणेसुश्रुतोक्ते 2 क्षारपाकविधौ च %% %% शुक्रदोषक्षयकरं यथास्वमवचारणम् सुश्रुतः . ## पुश् अवनता चूडाग्रं यस्य वा डोलः . 1 ध्वजाधोबद्धे वस्त्रे . %% %% इति च माघः %% हलाश् उक्तेः 2 ध्वजाषोमुखाङ्गे चामरादौ च . ## नश् सुश्रुतोक्ते 1 व्रणरोगभेदे . %% इत्युपक्रम्य %% इत्युक्त्वा %% . अव + चूर्ण--भावे ल्युट् . 2 पेषणे . चूर्णैरध्वंसते अवचूर्ण यति अव + चूर्ण + अवध्वंसार्थे णिच्--भावे ल्युट् . 3 चूर्णनेनावध्वंसे . ## त्रिश् अव + चूर्ण--पेषे कर्मणि क्त . 1 पिष्टे . अवचूर्णयतेर्नामधातोः क्त . 2 चूर्णनेनावध्वस्ते . ## नश् अवचूडवत् विग्रहः . ध्वजाधःस्थे 1 चामरादौ ध्वजाद्यङ्गे %% कादश् . ## नश् अवचूलमिव इवार्थे कन् संज्ञायां वा कन् . चामरे त्रिकाश् . ## त्रिश् अव + छिद--क्त . अवच्छेदः विशेषणोपाघिना विशेषकरणम् . उपाध्यादिना विशेषिते अवच्छेदकतानिरूपिते च %% चिन्तामणिः . अवच्छेदकता हि स्वरूपसम्बन्धविशेषः अनतिरिक्तवृत्तित्वं वा तन्निरूपितत्वमवच्छिन्नत्वं यथा दण्डादीनां घटकारणतावच्छेदकं दण्डत्वादिकं तस्य तदतिरिक्तदेशेऽवृत्तित्वात् एवं घटादीनामत्यन्ताभावप्रतियोगितायाः तदतिरिक्तदेशेऽवृत्तित्वात् घटत्वादिकमवच्छेदकम् अतः प्रतियोगितायां घटाद्यवच्छिन्नत्वम् . परिमाणादौ च अवच्छिन्नत्वमियत्ताकरणम् यथा द्रोणावच्छिन्नोब्रीहिः द्रीणपरिमाणेन कृतपरिच्छेदोव्रीहिरित्यर्थः . सीमाकरणमप्यवच्छेदः . गृहावच्छिन्न आकाशः गृहाकाशः कर्णशष्कुल्यवच्छिन्नं आकाशः श्रोत्रमित्यादि . एवमन्तःकरणावच्छिन्नं चैतन्यं जीव इति वेदान्तिनः . ## पुश् अवच्छिन्नतया अन्तःकरणावच्छिन्नतया जीवस्य वादोव्यवस्थापनम् . वेदान्तिमतप्रसिद्धे चैतन्यस्य अन्तः करणावच्छिद्वतया व्यवस्थापके मतभेदे . तथाहि तेषां मतद्वैधम् केचित् अन्तःकरणे प्रतिविम्बितं चैतन्यं जीव इति प्रतिपेदिरे केचिच्च तदवच्छिन्नं चैतन्यंजीव इति . तत्र नीरूपस्य चैतन्यस्यान्तःकरणे प्रतिविम्बासम्भवेन प्रतिविम्बस्य च मिथ्यात्वेन जीवस्य सत्यत्वानुपपत्तेः बन्धमोक्षयोः सामानाधिकरण्याभावापत्तेः प्रतिविम्बवादं दूषयित्वाऽवच्छिन्नवादं समर्थयाञ्चक्रिरे . तथा च नैयायिकादीनामेकस्यापि नभसः कर्णशष्कुल्यादिभेदेन उपाधिकृतं नानात्वं न वस्तुकृतमेवमेकस्यापि चैतन्यस्यान्तःकरणोपाधिभेदेनावच्छिन्नतया नानात्वं tena %% ÷àø såø %% इत्युक्तेश्च जीवस्य न स्वत इहलोकपरलोकगामित्वमपि तु बुद्धिरूपाषिभेदन तथाव्यवहारः अतो न बन्धमोक्षव्यवस्थानुपपत्तिः यन्निन्नुपाधौ अज्ञानाधीना संसारप्रवृत्तिस्तस्य जीवभावात्मकतया बन्धः, यत्र च तन्निवृत्तिः न तत्र तथा, किन्तुमोक्षः . विस्तरस्त्वाकरे . ## नश् . अव + छुर--भावे क्त . 1 अट्टहासेस्वार्थे कन् तत्रैव . कर्मणि क्त . 2 मिश्रिते त्रिश् . ## पुश् अव + छिद--भावे घञ् . 1 छेदने 2 सीमाकरणे 3 विशेषकरणे 4 अवधारणे %<शब्दार्थानामवच्छेदे विशेषस्मृति हेतवः>% वाक्य पश् 5 इयत्ताकरणे 6 व्याप्तौ च . अवच्छिद्यते ऽनेन करणे घञ् . इयत्ताकरणसाधने 7 एकदेशे अवयवादौ . यः कश्चित् पदार्थः कस्मिंचिदाधारे एकदेशे तिष्ठति तत्रैव प्रदेशान्तरे चेन्न तिष्ठतीति स अव्याप्यवृत्तिः तस्याव्याप्यवृत्तिताया निरूपकोऽवयवादिः . यथा वृक्षे अग्रदेशे कपिसंवोगः मूलदेशे तदभावः अतः कपिसंयोगः अव्याप्यवृत्तिः तादृशाव्याप्यवृत्तिताया नियामकश्च मूलादिप्रदेशः तत्रावच्छेदशब्देनाभिधीयते . तादृशावच्छेदश्च द्विविधः देशः कालश्च . तत्र देशसत्त्वे काल विशेषे तदभावात् कालएव तत्राव्याप्यवृत्तितायानियामकः . यथा आत्मनि जाग्रदादौ ज्ञानं सुषुप्तौ तदभावः . देशरूपस्तूक्तः . अवच्छेदावच्छेदेन साध्यसिद्ध्वौ सामानाधिरण्यसिद्धिः प्रतिबन्धिका इति शिरोमणिः . अवच्छेदाः यावन्तः साध्यसिद्धौ प्रदेशास्तावतामेवावच्छेदेन साध्यसम्बन्धव्यापकत्वेनेति तदर्थः . ## त्रिश् अवच्छिन्नति अव + छिद--ण्वुल् . 1 छेदके 2 इयत्ताकारके 3 सीमाकारके 4 अवधारके 5 अव्याप्यवृत्ति तानिरूपके च . अवच्छिन्नशब्दे विवृतिः . %% चिन्तामणिः . अबच्छेदकत्वं च अवदके इव तदवच्छेदकेऽपि स्वीक्रियते यथा वह्निमान् पर्वत इति बुद्धौ वह्न्यभाववान् पर्ब्धत इति निश्चयःप्रतिबन्धकः तत्र प्रतिबन्धकतावच्छेदकं निश्चयत्वमिव तत्तद्विषयताऽपि तत्रावच्छेदिका तथा च बह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिज्ञानत्वावच्छिन्नं प्रति वह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिविशेष्यतासमानाधिकरणप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रतिबन्धकत्वे निश्चयत्वस्येव तत्तद्विषयताया अपि तत्प्रतिबन्धकतावच्छेदकत्वं तथा तादृशज्ञानत्वस्येव तत्तद्विषयताया अपि प्रतिबध्यतावच्छेदकत्वम् . इयांस्तुभेदः अनुल्लेख्यमानजातेः स्वरूपतोऽवच्छेदकत्वं न तदवच्छेदकताया अवच्छेदकमस्ति तेन घटवद्भूतलमिति बुद्धौ घटत्वनिष्ठप्रकारतावच्छेदकताया नान्यदवच्छेदकम् तथाच यथा घटनिष्ठप्रकारताया अवच्छेदकम् घटत्वम् एवं घटत्वनिष्ठप्रका रतायानान्यदवच्छेदकमतस्तस्य निरच्छिन्नावच्छेदकता अनुल्लिख्यमानेत्युक्तेरुल्लिख्यमानजातेर्नस्वरूपतोऽवच्छेदकत्वं तेन घटत्ववत्त्वान् देश इत्यादौ घटत्वप्रकारताया अवच्छेदकमस्तीति . अत्राप्ययंविशेषः धर्म्यंशे भाममानधर्मः विशेष्यतावच्छेदकः प्रकारांशे भासमानः प्रकारताच्छेदकएवं सर्वत्र . किन्तु प्रतियोग्यंशे भासमानधर्मस्य न प्रतियोगितावच्छेदकत्वमपि तु अतिप्रसङ्गाद्यनापादकस्यैव घर्मस्य तथात्वं यथा कम्बुग्रीवादिमान्नास्ति इत्याद्यभावबुद्धौ घटत्वस्यैव प्रतियोगितावच्छेदकत्वम् %% दीधित्युक्तेः शक्यतावच्छेदकत्वं विषयतावच्छेदकत्ववत् गुरुधमस्यापि स्वीकृतमाकरे . ## स्त्री रघुनाथशिरोमणिकृते अवच्छेदकतापदार्थनिर्णायके अनुमानखण्डान्तर्गते ग्रन्थभेदे . ## त्रिश् अव + छिद--ण्यत् . 1 छेदनार्हे 2 अवधार्ये विशेषणीये 3 अवच्छेदार्हे च पदार्थे यथा दण्डत्वेनावच्छेद्या घटादिकारणता घटत्वेनावच्छेद्या घटप्रतियोगिता . ## पुश् अव + जि--अच् . पराजये %% रघुः . ## स्त्री अव + ज्ञा--अङ् . %% रघुः . %% मुग्धश् . %% उद्भटः . ## त्रिश् अव--ज्ञा--क्त . 1 अनादृते 2 तिरस्कृते 3 कृतावमाने च ## नश् अव + ज्ञा--भावे ल्युट् . 1 अवमाने 2 तिरस्कारे 3 अनादरे %<ईप्सितं तदवज्ञानात् विद्धि सार्गलमात्मनः>% रघुः ## त्रिश् अव + ज्ञा--कर्मणि यत् . 1 अनादरणीये 2 तिरस्कार्ये %% याश् स्मृश् . ## पुश् अव--अटन् . 1 गर्ते, 2 कूपे, . %% रामाश् . %% सुश्रुश् %% शतश् ब्राश् . 3 देहस्थ निम्नस्थाने कण्ठमूलादौ च %% याश् स्मृश् %<शरीरेयःअवटःकश्चिन्निम्नोदेशः कण्ठमूलकक्षादि>% मिताश् 4 ऐन्द्रजालिकजीविकावति च गर्गाश् यञ् आवट्यः . अवटभवे त्रिश् . ## पुश् अवटे गर्ते निरुध्यतेऽत्र अव + नि + रुध आधारे ल्युट् . नरकभेदे नरकशब्देविवृतिः . ## स्त्री अव + अटि . 1 गर्ते 2 कूपे च वा ङीप् अवटीत्यपि . ## त्रिश् अवनता नासिका प्राश् सश् नतार्थेनासायाः टीटादेशः अर्श आदित्वादच् . (खांदा) नतनासिके जने . ## पुश् अव + टीक--मितद्र्वाश् डु . 1 गर्ते, 2 वृक्षभेदे, 3 कूपे च . 4 ग्रीवापश्चाद्भागे, 5 ग्रीवाया उन्नतभागे च स्त्री 4 देहस्थे निम्नदेशे %% इति याश् स्मृश् पाठान्तरम् %% सुश्रुश् . नश् तश् 5 वटुभिन्ने पुश् . ## पुश् अवटौजायते जन--ड 7 तश् . शिरःस्थचरमकेशे घाटास्थकेशे %% माघः . ## स्त्री नश् तश् अवटस्य कूपस्योदकमिव उदकमस्याः उदादेशः . भारतवर्षीये नदीभेदे . @<[Page 421b]>@ ## puø avagato डङ्कः शब्दं यस्मात् . हट्टस्थाने जटाश् . ## नश् अव + डी--भावे क्त . अवरोहणरूपे पक्षिगतिभेदे . ## पुश् अव--अटच् वेदे पृश् टस्य तः . अवटरूपे कूपादौ निरुश् %% çø 1, 130, 2 %% bhàø %% çø 4, 17, 16 . ## puø नश् अव--तन्स--घञ् . 1 कर्णपूरे, 2 शिरोभूषाभेदे च . %% %% %% इति च कुमाश् . ## त्रिश् अव + तन्स--क्त . भूषिते %% माघः . वा अल्लोपे वतंसितोप्यत्र . ## नश् अवततं व्याप्तं तमः प्राश् सश् अच् समाश् . व्याप्तान्धकारे . %% माघः . ## अव + तॄ--भावे ल्युट् . तीरादिप्रदेशात् 1 जलाद्यवगाहाद्यर्थमवरोहणे . 2 अन्यरूपेण प्रादुर्भावे %% भाश् आश् पश् . वस्तुमात्रस्य स्वस्थानात् 3 अवरोहणे (नामा) %% सुश्रुश् . अवतीर्यते येन करणे ल्युट् . नद्यादेः सोपानादौ 4 तीर्थे . ## स्त्री अवतरति ग्रन्थोऽनया अवतॄ करणे ल्युट् . ग्रन्थप्रस्तावार्थं प्रथममुपोद्घातरूपायां सङ्गतौ (आभास) इत्याख्यायां 2 परिपाट्याञ्च स्वार्थेकन् अवतरणिकाप्यत्र . ## पुश् अव + तन--घञ् कर्मणि घञ् . 1 सन्ताने 2 अधोमुखे 3 लताप्रताने च %% रामाश् . ## पुश् अव + तृ करणे घञ् . 1 तीर्थे, (पुष्करिण्यादेः सोपानपद्धतौ) %% माघः . भावे घञ् . 2 प्रादुर्भावे %% मा भूत्परीवादनवावतारः इति च रघुः 3 देवानामंशावेशवशेन प्रादुर्भावे च . %% इत्युक्तेः तेषां बहुत्वेऽपि प्राधान्याद्दशैव विष्णोरवतारा शास्त्रप्रसिद्धाः यथा मत्स्य %% पुराश् मुण्डमालायां तु प्रकृतेरेव एते अवताराउक्ताः %% . भागवते 1 स्कश् तु प्राधान्यतः अन्येऽप्यवतारा उक्ताः यथा %% इत्युपक्रम्य . %% . %% . इति प्रश्ने . कृतं त्रेता द्वापरञ्च कलिरित्येषु केशवः . नानावर्णाभिघाकारो नानैव विधिनेज्यते . कृते शुक्लश्चतुर्बाहुर्जटिलोवल्कलाम्बरः . कृष्णाजिनोपवीताक्षान् विभ्रद्दण्डं कमण्डलुम् . मनुष्यास्तु तदा शान्ता निर्वैराःसुहृदः समाः . यजन्ति तपसा देवं शमेन च दमेन च . हंसः सुपर्णो वैकुण्ठोधर्मोयोगेश्वरोऽमलः . ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते . त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्तु मेखलः . हिरण्यकेशस्त्वव्यक्तः स्रुक्स्रुवाद्युपलक्षणः . तं तदा मनुजा देवं सर्वदेवमयं हरिम् . यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः . विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः . वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते . द्वापरे भगवान् श्यामः पीतवासा निजायुधः . श्रीवत्सादिभिरक्षोभ्यलक्षणैरुपलक्षितः . तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् . यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप! . नमस्ते वासुदेवाय नमःसङ्कर्षणाय च . प्रदा म्रायानिरुद्धाय तुभ्यं भगवते नमः . नारायणाय ऋषये पुरुषाय महात्मने . विश्वेश्वराय विश्वाय सर्ब्धभूतात्मने नमः . इति द्वापर उव्वींश स्तुवन्ति जगदीश्वरम् . नाना तन्त्रविधानेन कलावपि यथा शृणु . कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् . यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधसः . ध्येयं सदापरिभवघ्नमभीष्टदोहं तीर्थास्पदंशिवविरिञ्चिनुतं शरण्यम् . भूत्यार्तिहं प्रणतपालभवाब्धिपोतंवन्दे महापुरुष! ते चरस्मारविन्दम् भाश् 11 स्कन्दश् . अन्यत्र अवतारभेदस्तत्रैवोक्तः %% . सुरासुराद्यंशावतारा भारते आदिपर्वणि दर्शिताः यथा %% . इत्युपक्रम्य %% इत्युपक्रम्य च %% . इति सामान्यत उक्त्वा . %% इति . %% . सूर्यस्य कर्णरूपेणावतारः यथा %% . %% . %% इति . भाश् वश् पश् रामावतारकथने . %% इति . एवमन्येप्यवताराः पुराणादौ ज्ञेयाः . अवतरत्यनेन रूपेण करणे घञ् . येन रूपेणाविर्भूतस्तस्मिन् 4 रूपे %% शङ्करः . @<[Page 426b]>@ ## naø ava + té--णिच्--ल्युट् . भूतादीनामावेशनेन 1 प्रादुर्भावने, (भूतनामान) 2 अवरोपणे, 3 ग्रन्थप्रस्तावने च करणे ल्युट् स्त्री . अवतारण्यप्यत्र . ## त्रिश् अव + तॄ--णिच् क्त . अवरोपिते %% रघुः . ## त्रिश् अव + तॄ--कर्तरि क्त . 1 कृतावगाहने 2 कृतावरोहणे %% माघः 3 अन्यरूपेण प्रादुर्भावे च %% भाश् वश् पश् . ## नश् तूलैरवकुष्णाति तूलेन तृणाग्रमवघट्टयति अव + तूल + अवघट्टनार्थे णिच्--भावे ल्युट् . तूलेन तूलाग्रावघट्टने . ## स्त्री अवपतित तोकमस्याः प्राश् बश् . स्रवत्गर्मायां स्त्रियाम् . ## त्रिश् अव + दो--खण्डने कर्मणि क्त . खण्डिते %% शतश् ब्राश् . ## त्रिश् अवत्तमनेन इष्टाश् इनि . कृतखण्डने जने %% आश्वश् gç0 ## पुश् ऋषिभेदे सहि %% इति ç05, 44, 10, उक्तः . ## पुश् अवदश्यते पानरुच्यर्थम् अव + दन्श--कर्मणि घञ् . मद्यपानादिप्रोत्साहनसाघने भ्रष्टचर्वणद्रव्ये %% सुश्रुश् . ## नश् अव + दृ--भावे ल्युट् . विदारे %% %% इति च सुश्रुश् . ## पुश् अव + दह भावे घञ् न्यङ्क्वाश् हस्य घः . निदाघे . ## पुश् अव + दै--क्त . 1 शुभ्रे, 2 पीते च वर्णे . 3 तद्वति 4 विशुद्धे %% कादश् . 5 मनोज्ञे च त्रिश् . ## नश् अव + दो--ल्युट् . 1 खण्डने, 2 पराक्रमे 3 अतिक्रमे 4 शुद्धिकरणे, च अवद्यति रोगमनेन करणे ल्युट् . 5 वीरणमूले नश् . ## त्रिश् अवदारयति अव + दृ--णिच्--ण्वुल् . 1 विदारके अवयवविभागकारके . 2 खनित्रे पुश् . ## नश् अव + दॄ--णिच्--भावे ल्युट् . 1 विदारणे अवयवविभाजने . करणे ल्युट् . 2 खनित्रे . ## त्रिश् अव + दॄ णिच् कर्मणि क्त . विदारिते विभाजिते . ## नश् अवसादितोदाहो येन प्राश् बश् . वीरणमूले तस्य सेवने हि तापनिवृत्तिर्वैद्यके प्रसिद्धा अव + दह--भावे घञ् . 2 ज्वरादिहेतुके दाहे . ## नश् अवदाहे ज्वरादिहेतुके देहतापे तन्निवारणाय इष्टम् . वीरणमूले उशीरे (वेणार मूल) ## नश् अवदाहे तन्निवारणाय इष्टकापथं सोपानमिव . वीरणमूले (खस्खस्) . ## त्रिश् अव + दॄ--क्त . 1 द्वैधीभूते 2 विभक्ते च . ## पुश् अवदुह्यते अव + दुह--कर्मणि घञ् . 1 दुग्धे त्रिकाश् . भावे घञ् . 2 दोहने आकर्षणपूर्बकान्तःस्थित द्रवद्रव्यनिस्मारणरूपे व्यापारे . ## त्रिश् वद--यत् नश् तश् . 1 अघमे, 2 पापिनि, 3 निन्द्ये, 4 दोषे 5 कथनायोग्ये च . %% दायभाश् . %<ऋष्यमूकेऽनवद्योऽस्तिं>% भट्टिः . ## नश् अव + द्युत--णिच्--भावे ल्युट् . प्रकाशने . ## नश् अव + धा--भावे--तव्य . 1 अवधाने %% प्रबोधचश् . कर्मणितव्य . 2 अवधेये tri0 ## नश् अव + धा--ल्युट् . मनोयोगविशेषे, यद्वशात् विषयान्तरतो मनोनिवर्तते . %% कुमाश् %% ta0 ## पुश् अव + धृ--णिच्--भावे अच् . निश्चये तदभावाप्रकारकत्वे सति तत्प्रकारके ज्ञाने %% इति भाषाश् . %% सुश्रुश् . ## नश् अव + धृ--णिच्--ल्युट् . 1 इयत्तापरिच्छेदे, अयमित्थमेवेति विषयपरिच्छेदके 2 निश्चये च . संख्यादिना 3 इयत्ताकरणे %% पाश् . 4 अन्यतोव्यावर्तने च . ## त्रिश् अव + धृ--णिच्--कर्मणि अनीयर् . ईदृक्तया निश्चेतुं योग्ये . %% रघुः . ## त्रिश् अव + धृ--णिच्--क्त . यस्य संख्यारूपादिना निश्चयःकृतः 1 तस्मिन् अन्यतः कृतव्यावृत्तियुते 2 पदार्थे च . ## त्रिश् अव + धृ--णिच्--कर्मणियत् . निश्चेतुं शक्ये इदमित्थमेवेति 1 निर्णेये अव + धृ--णिच्--ल्यप् . 2 निश्चित्येत्यर्थे अव्यश् . ## पुश् अव + धा--कि . 1 सीमायां, 2 काले %% रघुः . %% मल्लिश् . 3 चिताभिनिवेशे च . अपादाने कि . 4 अपादाने . %% भर्तृश् आधारे कि . 5 विले गर्ते . सीमा च द्विविधा पूर्बा परा च तत्र %% पूर्वा %% प्रकारान्तरेण सा त्रिविधा कालकृता देशकृता बुद्धिकल्पिता च . पूर्बोक्ते दैशिकी . ग्रासावधि विमीक्षान्तमित्यादौ पूर्वा %% इत्यादौ परा कालिकी %% . अवधित्वञ्च स्वाभिधेयापेक्षया विभागाश्रयत्वम् . तच्च पञ्चम्याऽपि बोध्यते नद्यावनमित्यादौ वनस्य नद्यपेक्षविभागाश्रयत्वात् तथात्वम् . एवं मासात् पूर्वं घट इत्यादौ मासतोविभागाश्रयत्वात् घटादेस्तवधिकत्वम् तत्र अयमस्मात् पूर्बकालवर्ती इत्यादौ कालिकम् अयमस्मात् पर्वदेशवर्तीत्यादौ दैशिकं माथुराः पाटलिपुत्रेभ्य आद्यतरा इत्यादौ बुद्धिकल्पितम् . स्वाभिधेयापेक्षोऽवधिनियमोव्यवस्थेति सिश् कौश् %% दैशिकं बुद्धिकल्पिञ्चावधित्वम् %% कुमाश् इत्यत्र कालिकं %% पाश् इत्यत्र दैशिकम् . ## त्रिश् अवधिरस्त्यस्य मतुप! अवधिविशिष्टे अवथि मत्त्वमेव पञ्चम्यर्थ इति नव्यनैयायिकाः तेन तस्य स्वरूपसम्बन्धेन इतरपदार्थेऽन्वयः अवधित्वस्य पञ्चम्यर्थत्व स्वीकारे तु निरूपकतासम्बन्धेनान्यपदार्थेऽन्वयस्य वक्तव्यतया नञ्समभिव्याहारे च तेनैवसम्बन्धेनाभावान्वयस्याभ्युपगम्यत्वेन निरूपकतासंसर्गस्य वृत्त्यनियामकतया तत्सम्बन्धस्य प्रतियोगितानवच्छेदकतयानन्वयः वृत्तिनियामकसम्बन्धस्यैव तथात्वात् . अवधिमत्त्वस्य तदर्थत्वे तु तस्य स्वरूपसम्बन्धेनान्वयात् नञ्समभिव्याहारे अन्वयसम्भवः स्वरूपसम्बन्धस्य वृत्तिनियामकतया तस्य प्रतियोगितावच्छेदकत्वसंभयेन बाधकाभावात् अतएव व्युत्पत्तिवादे गदाधरेण अवधित्वमवधिमत्त्वं वा पञ्चग्या अर्थ इति प्रथमपक्षेऽस्वरस् सूचनाय तस्यान्ते निवेशः कृतः . %% सिश् कौश् . ## त्रिश् अव + धा कर्मणि शानच् . यस्मिन् विषये चित्ताभिनिवेशः क्रियते तस्मिन् विषये . ## अवज्ञायाम् अदश् चुराश् उभयश् सकश् सेट् . अवधीरयति ते आववधीरत् त . अवेत्यस्योपसर्गत्वे अवादिधीरत् त . अवधीरितः अवधीरी %% नैश् अवेत्यस्योपसर्गत्वे इतीव धारामरधीर्येति नैषधश् घात्वबयवरूपत्वे तु अवधीरयित्वेति भेदः . ## स्त्री अवधीर--भावे युच् . 1 अवज्ञायां 2 तिरस्कारे च %% रघुः %% शकुश् . भावे ल्युट् . तत्रार्थे नश् . ## त्रिश् अवधीर--कर्मणिक्त . 1 अवज्ञाते 2 तिरस्कृते च ## त्रिश् अव + धू--क्त . 1 कम्पिते %% माघः %% माघः . कृष्णयजुर्वेदान्तर्गते 2 उपनिषद्भेदे . 3 अभिभूते, 4 निवर्तिते, %% शतश् ब्राश् 5 अनादृते च . %% इत्युक्तलक्षणे वर्णाश्रमधर्मत्यागिनि 6 सन्न्यासिनि पुश् . %% इति च तन्निरुक्तिलक्षणे एवमवधूतगीतशब्दे तल्लक्षणं दृश्यम् . ## नश् 3 तश् . भागवते 11 स्कश् भगवदुद्धवसंवादे यदुनृपं प्रति कस्यचिदवधूतस्य उपदेशभेदे . यथा %% इति यदुनृपेण तल्लक्षणमुक्तम् . एवं यदुना प्रष्टःस यदाह तदेव अवधूतगीतम् . तेन च %% इत्युपक्रम्य क्षित्यादिभ्यश्चतुर्विंशतेर्यथा यत् शिक्षितं तद्वर्णितम् तद्विस्तरस्तु 9 नवमाध्यायसमाप्तिपर्यन्ते तत्रैवानुसन्धेयः . ## नश् अव + धू--णिच्--नुक् ल्युट् . 1 चालने . (झाडा) इति ख्याते व्यापारे %% मनुः . 2 चिकित्साभेदे च %% सुश्रुश् . ## नश् धलिं करोति अव + धूलि--कृत्यर्थे णिच्--भावे ल्युट् . अवचूर्णने . ## त्रिश् अव + धृ--अन्तर्भूतण्यर्थः कर्मणि क्त . 1 अवधारिते निश्चिते %% इति साश् कौश् . 2 कृतनियमे 3 विषयविशेषे व्यवस्थापिते 4 स्थापिते च . ## त्रिश् अव + धृष--कर्मणि क्यप् . 1 अवधृर्षणीये 2 तिरस्कार्ये . 3 निश्चयेनावधार्ये %% श्रुतिः %% शतश् ब्राश् . 5 पराभवनीये च . अव + धृष--ल्यप् . 6 धर्षित्वेत्यर्थे अव्यश् . ## त्रिश् अव + धा--यत् . 1 निवेश्ये 2 स्थापनीये यत्र चित्ताभिनिवेशः क्रियते तस्मिन् 3 श्रद्धेये %% %% इति च साश् कौश् . 4 ज्ञेये च . भावे यत् . 5 अवधाने नश् . ## त्रिश् अव + धृ--मूलविभुश् क बध--रक् नश् तश् वा . अहिंसके . %% çø 7, 82, 10, %% bhàø . ## puø ava + dhvansa--घञ् . 1 परित्यागे, 2 चूर्णिते, 3 निन्दायाञ्च %% अथश् 5, 22, 3 . ## त्रिश् अव + ध्वन्स--क्त . 1 नेष्टे 2 निन्दिते 3 अवचूर्णिते 4 त्यक्ते च . ## नश् अव + ल्युट् . 1 प्रीणने, 2 रक्षणे, 3 प्रीतौ च %% नलोद0 ## त्रिश् अव + नम--क्त . 1 अधोभूते 2 आनते च . %% माघः . चतुरर्थ्यां कृशाश्वाश् छण् आवनतीयः, अवनतसन्निकृष्टदेशादौ त्रिश् . ## स्त्री अव + नम--क्तिन् . औद्धत्याभावे, 1 विनये, 2 अधोनमने च . %% कादम्बरी . 3 प्रणामे च . ## त्रिश् अव + नह--क्त . 1 स्वचिते, 2 रोपिते 3 वेष्टिते 4 बद्धे च %% मनुः . 5 मृदङ्गादिवाद्ये नश् . ## त्रिश् अव + नम--र . अतिशयनम्रे %% कुमाश् . ## पुश् अव + नी--भावे अच् . 1 अधःपातने 2 निपातने . ## नश् अव + नी--ल्युट् . अवस्थापने . %% कात्याश् 8 . 5 . 24 . %% वेददीश् तेन 3 तदर्थेऽपि . ## त्रिश् अवनता नासिका प्राश् सश् नतार्थे नासिकायानाटादेशः अर्श आद्यच् . (खांदा) अवनतनासिके जने . ## पुश् अव + नी %% पाश् अधोबाधकः घञ् . 1 अधोनयने अधःप्रापणे . ## पुश् अव + नम--घञ् . अवनतौ अधोभूत्वा कृतायां नतौ . ## स्त्री अव--अनि . भूमौ . %% इति सूश् सिश् . वा ङीप् अवनीत्यपि . %% सुसमृद्धवनी वृथाऽवनी सुवनी संप्रवदत्पिकापि का इति च नैषश् . करणे अनि . 2 अङ्गुलीषु वश् बश् निरुश् . अव प्रीणने कर्तरि अनि . 3 नद्यां निरुश् %% ऋश् 1, 190, 7 . दीर्घान्तः 4 त्रायमाणलतायां राजनिश् . ## त्रिश् अव + निज--क्त . 1 क्षालिते 2 शोधिते च . ## पुश् 6 तश् . नृषे भूपतौ अवनी(नि) नायकादयोऽप्यत्र . ## 6 तश् . नृपे अवनिस्वाम्यादयोप्यत्र . %% रघुः . ## 6 तश् . नृपे इत्यममुं पिलपन्तममुञ्चद्दीनदयालुतयावनिपालः नैषश् . %% रघुः . ## पुश् 6 तश् . भूपतौ भूमीश्वरे अवनीश्वरादयोऽप्यत्र . ## नश् अव + निज--ल्युट् . 1 प्रक्षाखने %% मनुः . श्राद्धे पिण्डदानार्थ मास्तृतकुशस्य जलेन सेकरूपे 2 संस्कारभेदे च . %% कृत्यप्रदीप्रः . रघुनन्दनेन मातृपक्षोनादृत इति भेदः . ## पुश् अव--झि . मालवदेशे . स च वृश् सश् कर्मचक्रविभागे अथ दक्षिणेन लङ्केत्युपक्रम्य %<आकरवणावन्तिकदशपुरनोनर्दा>% इति उक्तः दक्षिणदेशस्थः . तत्र शिप्रा नदी महाकालनामा शिवमूर्तिविशेषः उज्जयिनी राजधानी . तत्पुरीपरत्वे स्त्री वा ङीप् . अवन्तिनाथोऽयमुदग्रबाहुरित्युपक्रम्य %% . अनेन यूना सह पार्थिवेन शिप्रातरङ्गानिलकम्पितासु विहर्तुम्? च रघौ तथावर्णितम् . ज्योतिर्विश् विक्रमनृपवर्णने %% तस्मिन् सदा विक्रममेदिनीशे विराजमाने शमवन्तिकायाम् . सर्वप्रजामण्डलसौख्यसम्प्रद्बभूव सर्वत्र च वेदकर्म . तथाच अवन्ती उज्जयिनी च नामान्तरं यथोक्तं सिश् शिश् . %% . इयञ्च लङ्कास्थानात् मूवृत्तषोडशांशे मेरु पर्यन्तगतरेखायां समसूत्रस्थाने स्थिता यथोक्तं तत्रैव . %% . इंलण्डीयमानचित्रवेदिनस्तु सम सूत्रस्थानात् किञ्चिदन्तरपश्चिमस्थेति वर्णयन्ति . इयञ्च मोक्षपुरी %% . पुराश् . भाश् उश् पश् जम्बुखण्डविभागे जनपदगणनायाम् %% इति उक्तेरस्य जनपदवाचितया इदन्तत्वाच्च ततो भवादौ ञ्य . आवन्त्यः तद्भवादौ त्रिश् . बहुषु च तद्राजनि ञ्यस्य लुक् . अवन्तयः तद्देशवासिषु बश् वश् . तद्देशनृपे च . स्वार्थोकन् अवन्तीनगर्याम् %% पुराश् . ## नश् अवन्तिः पूः अच् समाश् . अवन्तिनगरे उज्जयिन्याम् . ## पुश् अवन्तिषु ब्रह्मा अच् समाश् . अवन्तिस्थे ब्राह्मणे . ## पुश् अवन्तिषु सोम इव . काञ्जिके . ## त्रिश् अव + पद--क्त . 1 ससृष्टे 2 सहपक्वे च %% मनुः . %% कुल्लूश् . %% हारीश् अवपन्न सहपक्वम् प्राश् तश् रघश् . ## पुश् अव + अपकर्षे पच--घञ् . अपकृष्टपाके . कर्मणि घञ् . 2 अपकृष्टपक्वे . %% शतश् ब्राश् . ## पुश् अव + पत--भावे घञ् . अधःपतने . पतणिच्--भावे अच् . 2 पातने शस्त्रावपाते गर्भस्य पातने %% याश् स्मृश् . आधारे घञ् . 3 गर्ते %% इति यादवोक्ते गजघारणार्थे 4 गर्तभेदे च %% रघुः ## त्रिश् अवरं भोजनायोग्यं पात्रं यस्य . यस्य भोजनेन पात्रे दुष्टेऽन्यस्य भोजनायोग्यता भवति तादृशे पतितम्लेच्छादौ जने . ## त्रिश् अवपात्र + कृत्यर्थे णिच्--क्त . भिन्नोदकीकृते अपपात्रितशब्दार्थे . ## पुश् अव + पद--घञ् . अधःपतने %% ताश् ब्राश् . ## त्रिश् अवपाशः समन्तात् पाशोजातोऽस्यतारश् इतच् . पाशबद्धे %% rà0 ## त्रिश् अवपीडयति अव--पीड--अच् . 1 समन्तात् पीडके %% सुश्रुश् %% इति चक्रदत्तोक्ते 3 नासिकाचिकित्साभेदे च . तल्लक्षणं तत्रैवोक्तं यथा %% इति . ## नश् अव + पीड--णिच् ल्युट् . 1 निष्पीडने . सुश्रुतोक्ते 2 पीडनदोषभेदे %% . युच् . अवपीडना निष्पीडने स्त्री %% सुश्रुश् . ## त्रिश् अव + प्लु--क्त . समन्तात् सिक्ते 1 आर्द्रभूते 2 अवतीर्णे च . ## पुश् अवबध्यते आच्छाद्यते नेत्रवर्त्मानेन करणे घञ् . सुश्रुतोक्ते नेत्रवर्त्माश्रये . %% इत्युक्रम्य %% इत्यादीन्युक्त्वा %% इति लक्षिते 1 रोगभेदे वर्त्मावबन्धं इत्येकं नामेत्युचितम् . भावे घञ् . समन्तात् 2 बन्धने च . ## स्त्री अव + बाध--a . 1 समन्तात् बाधायां 2 pratibandhe ca . @<[Page 430b]>@ ## puø avabaddho बाहुर्येन प्राश् चश् . सुश्रुतोक्ते वायुरोगभेदे यथा %% . ## त्रिश् अव + बुध--कर्मणि क्त . 1 ज्ञाते कर्तरि क्त . ज्ञातरि . ## पुश् अव + बुध--भावे घञ् . जागरणे . %% मनुः . 2 ज्ञानमात्रे च %% रघुश् %% रघुः . प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते साश् दश् . ## पुश् अवबोधयति अव + बुध--णिच्--ण्वुल् . 1 अर्के . नृपाणां निद्राभङ्गकारके 2 स्तुतिपाठकादौ च 3 ज्ञापके त्रिश् . ## नश् अव + बुध--णिच्--ल्युट् . ज्ञापने . %% शब्दशक्तिश् . ## त्रिश् अव + भ्रस्ज--क्त भर्जादेशः . 1 भ्रष्टे 2 दग्धे च . ## नश् अव + भाष--ल्युट् . कथने %% साश् दश् . ## पुश् अव + भास--भावे घञ् . 1 ज्ञाने 2 प्रकाशे अन्यस्य अन्यरूपेण प्रकाशरूपे 3 मिथ्याज्ञाने च . ## त्रिश् अवमासयति अव + भास--णिच् ण्वुल् . 1 प्रकाशके सर्वावभासकेकूटस्थे चैतन्ये नश् . %% श्रुतेः %% गीतोक्तेश्च तस्य सर्वावभासकत्वम् . ## त्रिश् अव + भास + णिच्--कर्मणि क्त . प्रकाशिते . ## पुश् अव + भृ--क्थन् . मुख्ययज्ञसमाप्तौ क्रियमाणे 1 यथ शेषकर्मणि, यज्ञाङ्गभूते यज्ञान्तेकार्ये 2 स्नानें च . %% कात्याश् 24, 6, 22, %% कर्कः %% %% कात्याश् 24, 6, 23, 24 %% कर्कः . अवभृथस्नानविधिश्च तैत्तरीयब्राह्मणे 2 अष्टके 6 अश् 6 अनुश् %% इत्यारभ्य समिदसि जगत्त्रीणि चेत्यनुवाकपर्यन्ते उक्तः . %% माघः %% . %% . याश् स्मृश् %% %% %% इति च रघुः . ## त्रिश् अवनता नासिका प्राश् सश् नतार्थे नासिकायाभ्रटादेशः अस्त्यर्थे अच् . अवनतनासिके (खांदा) . ## त्रिश् अव + अमच . 1 रक्षके 2 पितृगणभेदे पुश् %% ताश् ब्राश् %% भाश् . अपादानेऽमच् . 3 पापे 4 तद्वति 5 कुत्सिते च त्रिश् . अवोभवः अवस्ताद्भवः %% मः अन्त्यलोपः . 6 अधमे त्रिश् %% रघुः . %% çø 6, 25, 1, %% çø 6, 21, 5 %% iti ca प्रमिताक्षरोक्ते 7 दिनक्षये नश् . तदानयनप्रकारश्च सिश् शिश् %<शशाङ्कमासोनितसाबनेन0, 28, 10 त्रिंशद्धताः लब्धदिनैस्तु चान्द्रेः . रुद्रांशकोनाब्धिरसैः 63, 54, 33 क्षयाहः, स्यात् सावनोऽतश्च युगेऽनुपातात्>% . युगे चान्द्राणां सावनानां च यदन्तरं तान्यवमानि . तत्र एकस्मिन् मासे चान्द्रसावनान्तरं कुदिनात्मकं गृहीतम् . तत्र दिवसः शून्यम् अष्टाविंशतिर्घटिकाः दश पानीयपलानि 0, 28, 10 इदमेकस्मिन् चान्द्रमासे त्रिंशत्तिथ्यात्मके कुदिनात्मकमवसखण्डम् . यद्यनेन0, 28, 10, त्रिंशद्दिनानि चान्द्राणि लभ्यन्ते तदा सपूर्णैनैकेनावमेन कियन्तीति त्रैराशिकेन लब्धैः रुद्रांशकोनाब्धिरसैः 63, 54, 33 एकः क्षयाहो भवति स च सावनः एवं कल्पेऽपि अनुपातात् . %% इति सिश् शिश् . कल्पेऽवमप्रमाणञ्च दर्शितं तत्रैव . %% 25082550000 . अन्तरं तरणिचन्द्रचक्रजं यद्भवेत् स विधुमाससंचयः . चन्द्रवक्रदिवसैक्यमूनितं चन्द्रमासभदिनै र्दिनक्षयाः %% प्रमिताश् . %% ज्योतिश् ta0 ## त्रिश् अब + मन--क्त . 1 अबज्ञाते 2 तिरस्कृते ca . @<[Page 431b]>@ ## puø अवमतोङ्कुशस्तस्तदाघातोयेन . दुर्दान्ते गजे . ## स्त्री अव--मन भावे क्तिन् . 1 अवज्ञायाम् 2 अनादरे 2 तिरस्कारे च . ## स्त्री कर्मश् . %% ज्योतिषोक्ते दिनक्षये . ## नश् कर्मश् . %% ज्योतिषोक्ते दिनक्षये . ## त्रिश् अव + मन--तव्य . 1 अवज्ञेये 2 अनादरणीये%% मनुः . ## श्रिश् अव + मन--तृच् स्त्रियां ङीप् . 1 अवज्ञातरि2 तिरस्कर्तरि च . ## पुश् अवमथ्नाति अव + मन्थ--अच् . सुश्रुतोक्ते पालीस्थे उपद्रवरूपे 1 रोगभेदे %% . %% सुश्रुश् . तत्रोक्ते शूकदीषनिमित्ते 2 व्याधिभेदे च यथा %% इत्युपक्रम्य . %% तत्रैव लक्षितः . %% सुश्रुश् . 3 अवमन्थनकारके tri0 ## पुश् अव + मृद--घञ् . 1 पीडने . %% रामाश् 2 राज्याङ्गभेदे %% इति भाश् शाश् राजधर्मे . ## पुश् अव + भृष--घञ् . 1 आलोचनायाम्, %% इत्युपक्रम्य %% इति स्मृतः साश् दश् लक्षिते 2 नाटकस्य सन्ध्यं शभेदे च . विमर्ष इति पाठान्तरम् . ## पुश् अव + मन--भावे घञ् . 1 अवज्ञायाम् 2 अनादरे च %% मनुः . ## स्त्री अव + चुरा0--मन--यच् . अपमानकरणे %% साश् दश् . भावे ल्युट् . अवमाननं तत्रैव नश् निर्वेदः स्वावमाननम् हेमचश् . ## त्रिश् अव + चुराश् मन--क्त . 1 कृतापमाने 2 कृतानादरे च विप्रलब्धा तु सा ज्ञोस्या नितान्तमवमानिता sàø daø . @<[Page 432a]>@ ## त्रिश् अव + मन--णिनि स्त्रियां ङीप् . अवज्ञातरि 2 अनाद्रियमाणे च %% शकुन्तला . ## त्रिश् अव + cu0--मन--अनीयर् . 1 अवज्ञेये 2 अनादरणीये च . ## त्रिश् अव + मन--ण्यत् . 1 अवज्ञेये 2 तिरस्कार्ये च सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् मनुः अव + चुश् भन--ल्यप् . 3 अवज्ञायेत्यर्थे अव्यश् . ## नश् अव + मृज--भावे ल्युट् . 1 प्रक्षालने करणे ल्युट् . 2 तत्साधने जलादौ %% çø 1, 163, 5, %% bhàø . ## त्रिश् अवनतो मूर्धाऽस्य . अवनतमस्तके . ## पुश् अवमूर्धा सन् शेते शी--अच् . अधोमुखतया शायिनि मनुष्ये . %% इत्युक्तेः गर्भादौ तथाशयनाद्वा नरस्य तथात्वम् 2 तथाभूततया शायिमात्रे त्रिश् . ## नश् अव + मुच--भावे ल्युट् . बन्धनराहित्ये उन्मोचने . ## नश् अव + मुट्--णिच्--ल्युट् . (मोचडान) परिवर्तनेनान्यथापादनरूपे परिमोटने . ## नश् अव + यज--गतौ करणे ल्युट् . अपगमसाधने %% ताण्ड्यब्राश् %% भाश् . ## पुश् अवयूयते कार्यद्रव्येण संबध्यते अव + यु--कर्मणि अप . 1 द्रव्यारम्भकेद्रव्ये यथा परमाणुः द्व्यणुकं द्व्यणुकस्त्रसरेणुमारभते इत्यादिक्रमेण अन्त्यावयविपर्यन्तानि सर्वाणि द्रव्याष्णि स्वाश्रिततया अवयविद्रव्यान्तरमारभन्ते %% वैश् सूश् उक्तेः . अन्त्यावयविविभुद्रव्याणि विहाय द्रव्याणां सजातीयद्रव्यान्तरारम्भकत्वं तदर्थः अन्त्यावयवी नित्यद्रव्य च न कस्यचिदारम्भकम् . आरम्भकद्रव्ये च द्रव्यान्तरस्य समवायेनाऽवस्थित्याऽवयरत्वम् . आरम्भकद्रव्यञ्च उपादानकारणतया समवायिकारणतया च व्यवह्रियते अधिकमवयविशब्दे बक्ष्यते %% भाषाश् . अवच्छिन्नपरिमाणवत्त्वम् अवयवत्वमिति केचित् प्रतिपेदिरे तन्न सम्यक, घटादौ अवच्छिन्न परिमाणवत्त्वेन तत्रातिव्याप्तेः किन्तु द्रव्यारम्भकद्रव्यत्वमेवावयवत्वम् . यु अमिश्रणे अप् . 2 देहे तस्यान्त्यावयवितया द्रव्यान्तरानारम्भकत्वेन इतरद्रव्यसमवायशून्यत्वात् तथात्वम् 3 हस्तादिषु देहावयवत्वात्तेषान्तथात्वम् . ते च प्राधान्येन पञ्च सुश्रुते दर्शिताः 72 पृष्ठे अङ्गशब्दे उक्ताः . अङ्गप्रत्यङ्गानि च सूक्ष्मरूपेण गर्भे एव उत्पद्यन्ते क्रमशो विवर्धमानानि दृश्यन्ते यथोक्तं सुश्रुते %% . अधिकं गर्भशब्दे वक्ष्यते . तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवतीत्याद्दुक्तिस्तु व्यक्ताङ्गतापरा . 4 समुदायस्य एकदेशे %% भर्तृहरिः %% पाश् . %% फश् भाश् %% वाक्यपश् . एकदेशाभिप्रायेणैव नास्तिकादीनां मते परमाण्वादौ अवयवव्यवहारः तैः परमाणु पुञ्जस्यैव घटादिरूपतास्वीकारात् . न्यायादिमतसिद्धपरा र्थानुमानसाधनेषु 5 वाक्येषु च . ते चायववाः पञ्च इति बहवः त्रय इत्यन्ये . यथा प्रतिज्ञाहेतूदाहरणोपनयनिगमरूपाः पञ्च, प्रतिज्ञाहेतूदाहरणरूपाः हेतूदाहरणो पनयरूपा वा मतभेदेन त्रयः . यथा पर्बतो वह्निमात्, धूमात्, योयोधूमवान् स वह्निमान् यथा महानसम्, वह्निव्याप्योधूमो धूमवांश्चायम् तस्माद्वह्निमान् . प्रतिज्ञादीनां लक्षणानि च तत्तच्छब्देवक्ष्यन्ते उपचारात् तत्प्रतिप्रतिपादके चिन्तामणिकृते अनुमानखण्डान्तर्गते 6 ग्रग्थे . 7 उपकरणमात्रे च . ## त्रिश् अवयवः कारणत्वेनास्त्यस्य इनि . अवयवजन्ये द्रव्ये . अवयवित्वंच कार्यद्रव्यत्वम् . तच्च नैयाकिदिभिरवयवाद्भिन्नतया उत्पद्यते इत्युरीकृतम् . तत्र मुक्ताश् प्रमाणमप्युपन्यस्तम् %% . व्यख्यातञ्चै तत् दिनकर्याम् . %% . अयमबयवी कारणात् भिन्नएव कार्यकारणयोरैक्याभावात् नियतपूर्ववर्तिन एव कारणतया कारणस्य प्राक्सत्त्वनियमेन कार्यस्य च तदाऽसत्त्वेन तयोर्भेदात् . अतएव %% इति वैश् सूत्रे अन्तरपदमुपात्तम् इति वैशेषिकादयः स्वीचक्रुः . सांख्यावेदान्तिनश्च कार्यस्य कारणैक्यमेव स्वीचक्रुः तथाहि %% %% ÷àø såø तद्भाष्ये चोक्तम् . युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्व मनन्यत्वञ्च कारणादवगम्यते शब्दान्तराच्च . युक्तिस्तावद्वर्ण्यते दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरसुवर्णमृत्तिकादीन्युपादीयमानानि लोके दृश्यन्ते न हि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरम् . तच्चासत्कार्यवादे नोपपद्यते . अविशिष्टे हि प्रागुत्पत्तेः सर्वत्र सर्वस्यासत्त्वे कस्मात् क्षीरादेरेव दध्युत्पद्यते न मृत्तिकायाः, मृत्तिकाया एव घट उत्पद्यते न क्षीरात् . अथाविशिष्टेऽपि प्रागसत्त्वे क्षीरएव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव घटस्य कश्चिदतिशयो न क्षीरेइत्युच्येत तर्ह्यंतिशयवत्त्वात् प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च . शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्याऽसतो वा कार्यं नियच्छेत् असत्त्वाविशेषादन्यत्वाविशेषाच्च . तस्मात् कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् . अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् . समवायकल्पनायामपि समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने तस्य तस्वान्योऽन्यः सम्बन्धः कल्पयितव्यः इत्यनवस्थाप्रसङ्गः अनायुपगम्यमानेऽत्र विच्छेदप्रसङ्गः . अथ समवायः स्वयं सम्बन्धरूपत्वा दनपेक्ष्यैवापरं सम्बन्धं सम्बध्यते, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत . तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां सभवायकल्पनानर्थक्यम् . कथञ्च कार्यमवयविद्रव्यं कारणेष्ववयवेषु वर्त मानं वर्तते किं समस्तेष्ववयवेषु वर्ततौत प्रत्यवयवम् . यदि तावत् समस्तेषु वर्तेत ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ता श्रयग्रहणेन गृह्यते . अथावयवशः समस्तेषु वर्तेत तदास्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् यैरवयवैरारम्भकेष्ववयवशवयवी वर्तेत . कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति . अनवस्था चैवं प्रसज्येत तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषा मवयवानां कल्पनीयत्वात् . अथ प्रत्यवयवं वर्तेत तर्ह्येकत्र व्यापारेऽन्यात्राव्यापारः स्यात् न हि देवदत्तः स्रुघ्ने सन्निधीयमान स्तदहरेव पाटलिपुत्रे सन्निधीयते युगपदनेकत्र वृत्तावनेकत्व प्रसङ्गात् देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः . गोत्वादिवत् प्रत्येकं परिसमाप्तेरदोष इति चेन्न तथा प्रतीत्यभावात् . यदि गोत्वादिवत् प्रत्येकं परिसमाप्तोऽवयवी स्यात् यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते एवमवयव्यपि प्रत्यवयवं प्रत्यक्षेण गृह्येत नचैचेवं नियतं गृह्यते . प्रत्येकं परिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वात् शृङ्गेणापि स्तनकार्यं कुर्यात् उरसा च पृष्ठकार्यं, न चैवं दृश्यते . प्रागुत्पत्तेश्च कार्यस्यासत्त्वे उत्पत्तिरकर्तृका निरात्मिका च स्यात् . उत्पत्तिश्च नाम क्रिया सा सकर्तकैव मवितुमर्हति गत्यादिवत् . क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिद्ध्येत . घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका किन्तर्ह्यन्यकर्तृकेति कल्प्या स्यात् तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत तथाच सति घटौत्पद्यते इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्त इत्युक्तं स्यात् न च लोके घटौत्पद्यत इत्युक्ते कुलालादय उत्पद्यमानाः प्रतीयन्ते उत्पन्नताप्रतीतेश्च . अथ स्वकारण सत्ता सम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् कथमलब्धात्मकं सम्भध्येतेति वक्तव्यं, सतोर्हि द्वयोः सम्बन्धः सम्भवति न सददसतीरसतो र्वा . अभावस्य च निरुपाख्यत्वात् प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् . सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य . न हि बन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मण्णोऽभिषेकादित्येवं जातीयकेन मर्यादाकरणेन निरुपाख्यो बन्ध्यापुत्रो राजा बभूव भवति भविष्यतोति वा विशेष्यते . यदि च बन्ध्यापुत्रः कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपापत्स्यत कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति . वयन्तु पश्यामो बन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् यथा बन्ध्यायुत्रः कारकव्यापारादूर्ध्वं न भविष्यति एवं kàryàbhàvã'pi कारकव्यापारादूर्ध्वं न भविष्यतीति . तन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत, यथैव हि प्राक्सिद्धत्वात् कारणस्य स्वरूपसिद्धये न कश्चिद्व्याप्रियते एवं प्राक्सिद्धत्वात् तदनन्यत्वाच्च कार्यस्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत व्याप्रियते च, अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुप्पत्तेरभावः कार्यस्येति . नैष दोषः यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते . कार्याकारोऽपि कारणस्यात्मभूत एव अनात्मभूतस्यानारभ्यत्वादित्यभाणि . न च विशेषदर्शन् मात्रेण वस्त्वन्यत्वं भवति न हि देवदत्तः सङ्कोचितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् . यथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम माता मम भ्रातेति प्रत्यभिज्ञानात . जन्मोच्छेदानन्तरित्वात्तत्र तत्र युक्तं नान्यतेति चेन्न क्षीरादीनामपि दध्याद्याकार संस्थानस्य प्रत्यक्षत्वात् . अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा . तत्रेदृग्जन्मोच्छेदान्तरितत्वेन चेदसतः सत्त्वापत्तिः सतश्चासत्त्वापत्तिः तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः . तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः पित्रादिव्यवहार लोपप्रसङ्गश्च . एतेन क्षणभङ्गवादः प्रतिवदितव्यः . यस्य पुनः प्रागुत्पत्तेरसत् कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् अभावस्य विषयत्वानुपपत्तेः आकाशस्याहननप्रयोजनखड्गाद्यनेकायुधप्रसक्तिवत् . समवायिकारणे व्यापारःकारकव्यापारःस्यादितिचेन्न अन्यविषयेण कारकव्यापारे णान्यनिष्पत्तेरतिप्रसङ्गात् . समवायिकारणस्यैवात्मातिशयः कार्यमितिचेन्न अतस्तर्हि सत्कार्यापत्तिः . तस्मात् क्षीरादीन्येव दध्यादिद्रव्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं कल्पयितुम् . तथा च मूलकारणमेवान्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत् सर्वव्यवहारास्पदत्वं प्रतिपद्यते . एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वंमनन्यत्वञ्च कारणादवगम्यते . शब्दान्तराच्चैतदवगम्यते . पूर्बसूत्रे असद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोन्यः सद्व्यपदेशी शब्द शब्दाचरः सदेव मौम्येदग्रआसीदेकमेवाद्वितीयमित्यादि . %% चासत् पक्षमुपक्षिप्य %% इत्याक्षिप्य %% इत्यवधारयति . तत्रेदंशब्दवाच्यस्यकार्यस्य प्रागुत्पत्तेःसच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् सत्त्वानन्यत्वे प्रसिद्ध्यतः यदि नु प्र . गुत्पत्तेरसत्कार्यं स्यात् पश्चाच्चोत्पद्यमानं कारणे समवेयात् तदन्यत्कारणात् स्यात् tatra %% bhàø . %% ÷àø såø . %% bhàø . sàüø कौश् कारणात् कार्यस्वानन्यता दर्शिता यथा %% नचेह संयोगाप्राप्ती तस्मान्नार्थान्तरत्वमिति . इतश्च पटस्तन्तुभ्यो न भिद्यते गुरुत्वान्तरकार्याग्रहणात् . इह यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्यं गृह्यते यथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्योऽवनतिविशेषो' धिकः न च तथा तन्तुगुरुत्वकार्यात् पटगुरुत्वस्य कार्यान्तरं दृश्यते तस्मादभिन्नस्तन्तुभ्यः पटैति . तान्ये तान्यवीतान्यभेदसाधनानि . तदेवमभेदे सिद्धे तन्तवएव तेन तेन संस्थानभेदेन परिणताः पटः, न तन्तुभ्योऽर्थान्तरं पटः . स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्तिएकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् . यथाहि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः . यथाह भगवान् कृष्णद्वैपायनः %% इति यया कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः . एवञ्चेत् तन्तषु पटैति व्यपदेशो यथेह वने तिलका इत्युपपन्नः . न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकः पाचकश्चेति . नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्वन्ति न तु शिविकावहनं मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिताः आविर्भूतपटभावाः प्रावरिष्यन्ति . स्यादेतत् आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन्वा असंश्चेत् प्राप्तं तर्ह्यसत उत्पादनम् . अथ सनु कृतं तर्हि कारणव्यापारेण . न हि सति कार्ये कारणव्यापारप्रयोजनं पश्यामः . आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः . तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्ते इति रिक्तं तचः . अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था . अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्यपि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् . तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा स्वकारणसत्तासमवायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि व्यापार्यन्ते एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् . न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात् व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा %% भावः . ## पुश् अव + यज--ण्वि . अपकृष्टयाजके संवुद्धौ अवयाः ## त्रिश् अव + या--तृच् . पृथक् kartari . %% çø 8, 48, 2 . %% bhàø . ## naø ava + yà--lyuüñ . apagatau %% çø 1, 185, 8, %% bhàø . ## त्रिश् वयुनं प्रज्ञा निरुश् नश् बश् . प्रज्ञाशून्ये . %% ऋश् 3, 21, 3, ## पूजयां कण्ड्वाश् पश् सकश् सेट . अवर्यति पूजतयीत्यर्थः . ## त्रिश् वृ--षाश् अप् नश् तश् . 1 चरमे, 2 अधमे, 3 कार्ये च . पश्चाद्वर्तिनि 5 देशे 6 काले पुश् 7 दिशि स्त्री 8 तद्वर्तिनि त्रिश् . हस्तिजङ्घायाः 9 पश्चाद्देशे नश् . %% गीश् अस्य व्यवस्थावाचित्वे सर्वनामकार्यम् ङसिङ्येस्तु वा . %<श्रद्धधानः परां विद्यामाददीतावरादपि>% मनुः अवरस्मादिति च . व्यवस्था च देशकृता कालकृता वुद्धिकल्पिता च तत्र देशकृता यदवरं कौशाम्ब्याः . कालकृता यदवरमाग्रहायण्याः . वुद्धिकल्पिता अवरादपीतिमानवे . मासेनावरः मासावरः इत्यादौ समासे विग्रहवाक्ये च न सर्वनामकार्यं मासावराय इत्यादि . ca %% gçø såø . 5 तश् . अत्यन्तश्रेष्ठे त्रिश् . ## पुश् अवरस्मिन् काले जायते जन--ड . 1 कनिष्ठसोदरे भ्रातरि, 2 शूद्रे च . मनुष्येषु प्रथमोत्पत्तौ तस्वजघन्यजत्वात् तथात्वम् 3 कनिष्ठसोदरभगिन्यां, 4 शूद्रायाञ्च स्त्री टाप् . %% रामाश् यदि स्त्री यद्यवरजः श्रेयःकिञ्चित् समाचरेत् मनुः %% . %% इति च रघुः 5 पश्चाज्जातमात्रे त्रिश् . आत्मभूर वरजाखिलप्रजः स्वर्पतेरवरजत्वभाययौ माघः . ## त्रिश् अव + रम--क्त . विश्रान्ते अनवरतं सततम . ## अव्यश् अवर + तसिल् . अवरः अवरस्मिन् अवरस्मादित्यर्थे . अवरतः रमणीयम् आगतः, वसति वा . ## स्त्री अव + रम--क्तिन् . 1 विरामे, 2 निवृत्तौ च . ## पुश् कर्मश् . शूद्रे . @<[Page 439a]>@ ## puø अवरवर्णः सन् जायते जन--ड . शूद्रे %<श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः>% %% इति च मनुः . ## पुश् अवरं अत्यन्तश्रेष्ठं व्रतमस्य . 1 सूर्ये 2 अर्कवृक्षे च . अवरम् अघमं व्रतमस्य . 3 हीनब्रते त्रिश् . ## पुश् अवरः पश्चाद्वर्ती शैलः . अस्ताचले . ## अव्यश् अवर + प्रथमाद्यर्थे अस्ताति . प्रथमा प्रञ्चमीसप्तमीवृत्तेरवर्शब्दस्यार्थे . अवरस्तात् रमणीयम्, आगतः वसति वा . ## नश् अवततं रहः अच् समाश् . अवतते रहसि अत्यन्तनिर्जने . ## नश् कर्मश् . अपरभागे %% इति . %% शतश् ब्राश् 2 देहस्य पश्चाद्भागे च . ## त्रिश् अवरार्धे भवः यत् . शेषभागभवे . न वरत्वेन अर्ध्यते ऋध--णिच्--कर्मणि यत् . न्यूने . %% छन्दोश् परिश् . %% सश् तश् रघश् %% àø gçø . ## त्रिश् अव + रिङ--क्त . तिरस्कृते . ## त्रिश् न वरीयान् नश् तश् स्त्रियां ङीप् . अत्यन्ताल्पे . ## त्रिश् अव + रुज--क्त . 1 भुग्ने 2 रोगान्विते च . ## त्रिश् अव + रुध--क्त . 1 प्रतिरुद्धे अन्यैरसंलक्षिते 2 गुप्ते च %% दशकुश् इतर गमननिषेधेन रक्षितायां 3 स्त्रियां स्त्री . (राखनी) . ## स्त्री अव + रुध भावे क्तिन् . 1 अवरोधने 2 प्रतिरोधे %% श्रुतिः . ## त्रिश् अव + रुह--क्त . 1 कृतावरोहणे उच्चस्थानात् निर्म्नगते . 2 उत्पाटिते वृक्षादौ च . ## अवरोचयति रुचिहीनं करोति अव + रुच--णिच्-- ण्वुल् . अवरोचके रोगभेदे %% सुश्रुश् . ## पुश् अव + रुध--भावे घञ् . 1 निरोधे %% सुश्रुश् बलादिश् मदुप् वा ठनो बाधक इनि अवरोधवान् अवरोधी अवरोधयुक्ते त्रिश् . कर्मणि घञ् . राजान्तःपुरस्थायां 2 योषिति, 3 राज दारेषु च . तत्र हूणावरोधानां भर्तषु व्यक्तविक्रमम् . %% रघुः आधारे घञ् . 4 राजान्तःपुरे . %% इति रघुः . %% कुमाश् . %% माघः . ल्युट् . अवरोधनं निरोधे नश् . ## त्रिश् अव + रुघ--ण्वुल् . 1 प्रतिरोधके 2 आवरके च . %% रामाश् आर्षत्वात् कर्मणि न षष्ठी . ## नश् 6 तश् . अन्तःपुरे . ## पुश् अवरोधे तद्रक्षणादौ नियुक्तः ठन् . राजान्तःपुररक्षणार्थं नियुक्ते 1 वामनादौ . अवरोधः स्थानं निवासत्वेनास्त्यस्य ठन् . नृपान्तःपुरस्थायां स्त्रियां स्त्री . %% माघः . ## त्रिश् अवरुणद्धि अव + रुघ--णिनि स्त्रियां ङीप् . 1 रोधके 2 आवरके च . ## नश् अव + रुह--णिच्--पः ल्युट् . उत्पाटने . ## त्रिश् अव + रुह--णिच् पः क्त . उत्पाटिते . ## पुश् अव + रुह--घञ् . 1 अवतरणे, (नामा) ऊर्ध्वदेशान्निम्नदेशगमने . कर्तरि संज्ञायां घ . तरोर्मूलादग्रपर्यन्तमारूढायां 2 गुडूच्यादिलतायाम् . 3 अपादाने घञ् . चन्द्रादिलोके स्वर्गे, तत्रो हि भोगावसाने सर्बेऽवतरन्ति . तत्र देहिनां चन्द्रलोकादवरोहप्रकारस्तावदुक्तः शाश् सूत्रे तद्भाष्ये च यथा %% ÷àø såø . इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमारूढानां ततः प्रत्यवरोह आम्नायते %% मित्यारभ्य यावत् %% . तत्रेदं विचार्यते किं निरनुशया भुक्तकृत्स्न कर्माणोऽवरोहन्ति? आहोस्वित् सानुशयाः? इति . किं तावत् प्राप्तं निरनुशया इति . कुतः? यावत्सम्पातमितिविशेषणात् . सम्पातशब्देनात्र कर्माशय उच्यते सम्पतत्यनेनास्माल्लोकादमुं लोकं फलभोगायेति . यावत्सम्पातमुषित्वेति च कृत्स्नस्य तस्य तत्रैव भुक्ततां दर्शयति . %% च श्रुत्यन्तरेणैष एवाथेः प्रदर्श्यते . स्यादेतत् यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ्क इति कल्पयिष्यामीति नैवं कल्पयितुं शक्यते यत् किञ्चेत्यन्यत्व परामर्शात् . %% इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्यैवेह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति . अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्मणा प्रतिबद्वस्य अभिव्यक्त्यनुपपत्तेः . तच्चाविशेषेण यद्यावत् किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकं न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति नह्य विशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते, न पटैत्युपपद्यते . तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः %% . येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कात् प्रलीयते सवितृकिरणसंपर्काद्धिमकरकाइंव हुतभ्युगर्चिःसंपर्कादिव च घृतकाठिन्यम् . ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षयेसति सानुशया एवेममव रोहन्ति . केन हेतुना? दृष्टस्मृतिभ्यामित्याह . तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवररोहं दर्शयति %% . चरणशब्देनानेनानुशयः सूच्यत इति वर्णयिष्यति . दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूपउपभोगः प्रविभज्यमानः आकस्मिकत्वासम्भवात् अनुशयसद्भावं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुःकृतयोः हेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् . स्मृतिरपि वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कम्म फलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधायै जन्म प्रतिपद्यन्त इति सानुशयानामेवावरोह दर्शयति . कः पुनरनुशयी नामेति केचित्तावदाहुः स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथाहि स्नेहभाण्डं विरिच्यमानं न सर्वात्मना विरिच्यते भाण्डानुसार्येव कश्चित् स्नेहशेषोऽवति ते तथानुशयोऽपीति . ननुकार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषेणावस्थानं न्थाप्यम् . नायं दोषः न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतीजानीमहे . ननु निरवशेषकर्मफलभोगाय चन्द्रमण्डलमारूढः . वाढं तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न शक्यते यथा किल कश्चित् सेवकः सकलैः सेवोपकरणैः राजकुलमुपसप्तः चिरप्रवासात् परिक्षीणबहूपकरणः छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयलेशमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति . न चैतद्युक्तमिव न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् . नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणोनिखिलस्य भुक्तफलत्वं भविष्यतीति . तदेतदपेशलं स्वगांर्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं जनयति स्वर्गच्युतस्यापि कञ्चित् फललेशं जनयतीति न शब्दप्रमाणकानामीदृशी कल्पनावकल्पते . स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते . तथा सेवकस्योपकरणलेशानुवृत्तिर्दृश्यते न त्विह तथा स्वर्गफलस्य कर्मणोलेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रषिरोधात् . अवश्यञ्चैतदेवं विज्ञेयं न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत ततो रमणीयएवैकोऽनुशयः स्यान्न विपरीतः . तत्रेयमनुशयविभागश्रुतिरुपरुध्येत %% . तस्मादामुद्मिक फले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजात मनुशयः तद्वन्तोऽवरोहन्ति . यदप्युक्तं यत्किञ्चित्यविशेषेण परामर्शात् सर्वस्येहकृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति . नैतदेवम् अनुशयसद्भावस्यावगमितत्वात् . यत्किश्चिदिहकृतमामुष्मिकफलं कर्मारब्धभोगं तत् सर्वं फलोपभोगेन क्षपयित्वेति गम्यते . यदप्युक्तं प्रायणमविशिष्टत्वादनारब्धफलं कृत्स्नमेव कर्माभि व्यनक्ति तत्र केनचित् कर्मणामुष्मिल्लोंके फलमारभ्यते केनचिदस्मिन्नित्ययं विभागो न सम्भवतीति . तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् . अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं %% ततोवक्तव्यं यथैव हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणः युगपत्फलारम्भामम्भावाद्वलवता प्रतिवृद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति . नह्यनारब्ध्वफलत्वसामान्ये जात्यन्तरोपभोग्य फलमप्यनेककर्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभतैति शक्यं वक्तु प्रतिनियतफलत्वविरोधात् . नापिकस्यचित् कर्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति शक्यं वक्तुम् ऐकान्तिकफलत्वविरोधात् . नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणोऽनुच्छेदः सम्भाव्यते . स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्यचिरमप्यवस्थानं दर्शयति . %% इत्येवंजातीयका . यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत ततः सर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ब्रह्महत्यादीनां चैकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत . नच धम्माधर्मयोः स्वस्वरूपफलसाधनतादि समधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् . नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रयाणमभिव्यञ्जकं सम्भवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना . प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः . स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यं यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम्, एवं प्रायणं समानेऽप्यनारब्धफलस्यकर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणोवृत्तिमुद्भावयति न दुर्बलस्येति . तस्मात् श्रुतिस्मृतिन्यायविरोधादश्लिष्टोयमशेषकर्माभिव्यक्तेरभ्युपगमः . शेषकर्मसद्भावेऽनिर्मोक्ष प्रसङ्ग इत्ययमप्य स्थाने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः . तस्मात् स्थितमेतदनुशयवन्तोऽवरोहन्तीति . ते चावरहन्तो यथेतमनेवञ्चावरोहन्तीति . यथेतमिति यथागतमित्यर्थः . अनेवमिति तद्विपर्ययणेत्यर्थः . धूमाकाशयीः पितृयानेऽध्वन्युपात्तयोरवरोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते . रात्र्याद्यसंकीर्तनादभ्रादिसंख्यानाच्च विपर्प्ययोऽपि प्रतीयते भाश् . अनतिदूरे ca tatraiva %% ÷àø såø . इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन् यावत्संम्पातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यते तत्रेयमवरोहश्रुतिर्भवति %% . तत्र संशयः किमाकाशादिस्वरूपमेवावरोहन्तः? प्रतिपद्यन्तेकिं वाऽकाशादिसाम्यमिति? तत्र प्राप्तन्तावदाकाशादिस्वरूपमेव प्रतिपद्यन्ते इति कुतः? एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा, तथा च वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत् स्वरूपोपपत्तावेवकल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरित्येवं प्राप्ते ब्रूमः आकाशादिसाम्यं प्रतिपद्यन्त इति . चन्द्रमण्डले यदन्मयं शरीरमुपभीगार्थमारब्धं तदुपभोगक्षये सति प्रलीयमानं सूक्ष्ममाकाशसमं भवति ततोवायोर्वशमेति ततो धूमादिभिः संसृज्यत इति तदेतदुच्यते यथेतमाकाशाद्वायुमित्यादिना . कुतः एतत्? उपपत्तेः एवं ह्युपपद्यते . नह्यन्यस्यान्यभावोमुख्य उपपद्यते . आकाशस्वरूपप्रतिपत्तौ च वाष्वादिक्रमेणावरोहोनोपपद्यते . विभुत्वाच्चाकाशेन नित्यसंबन्धान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटेत . श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव अत आकाशादितुल्यत्वापत्तिरेवात्राकाशादि भाव इत्युपचर्यते भाश् . नातिचिरेण विशेषात् ÷àø såø तत्राकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिप्रतिपत्तेर्भवति विशयः किं दीर्घं कालं पूर्बपूर्बसादृश्येनावस्थायोत्तरोत्तरसादृश्यंगच्छन्ति? उताल्पमल्पमिति? . तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते इदमाह नातिचिरेणेति . अल्पमल्पकालमाकाशादि भावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति . कुत एतत्? विशेषदर्शनात् . तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि %% . तकार एकः छान्दस्यां प्रक्रियायां लुप्तोमन्तव्यः दुर्निप्रपततरं दुर्निः क्रमतरं दुःर्खतरमस्माद्व्रीह्यादिभावान्निःसरणम्भवतीत्यर्थः . तदत्र दुःखनिःप्रपतनं प्रदर्शयन् पूर्वेषु सुख निःप्रपतनं दर्शयति . सुखदुःखताविशेषश्चायं निःप्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरीरानिष्पत्तेरुपतापासम्भवात् . तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति भाश् . %% सूश् तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते %% इति . तत्र संशयः किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनी भवन्ति? आहोस्वित् क्षेत्नज्ञान्तराधिष्ठितेषु संश्लेषमात्रंगच्छन्तीति? किं तावत् प्राप्तं स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भव न्तीति . कुतः एतत्? जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादि योगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः . तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादि जन्मवत् . यथा श्वयोनिं वा शूकरयोतिं वा चाण्डालयोनिं वेति मुख्यमेवानु शयिनां श्वादिजन्म सुखदुःखान्वित म्भवति एवं व्रीह्यादिजन्मापीत्येवं प्राप्ते ब्रूमः . अन्यैर्जी वैरधिष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्मुखदुःखभाजो भवन्ति पूर्ब्धवत् . यथा वायुधूमादिभावोऽनुशयिनान्तत्संप्लेषमात्नमेवं व्रीह्यादिभावोऽपि स्थावरैः संश्लेषमात्रम् . कुत एतत्? तद्वदेवेहास्याभिलापात् कोऽभिलापस्यतद्वद्भावः! कर्तव्यापारमन्तरेण संकीर्तनं यथाऽकाशादिषु न कञ्चित् कर्मव्यापारं परामृशति एवं व्रीह्यादिजन्मन्यपि . तस्मान्नास्त्यत्र सुखभाक्त्वमनुशयिनाम् यत्र तु सुखदुःखभाक्त्वमभिप्रति, परामृशति तत्र कर्मव्यापारं %% इति च . अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु भज्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः यो हि जीवोयच्छरीरमभिमन्यते स तस्मिन् पीड्यमाने प्रवसतीति प्रसिद्धम् . तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत, अतः संसर्गमात्रमनुशयिनामन्याघिष्ठितेषु ब्रीह्यादिषु भवति . एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थान त्वञ्च स्थावरभावस्य . न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे . भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानं, चन्द्रमसं त्ववरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे भाश् . %% सूश् . यत् पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनो व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनाऽनर्थिकेति तत् . परिह्रियते . न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोरनियतदेशकालनिमित्तत्वाच्च . यस्मिन्देशे काले निमित्ते च योधर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेषु अघर्मो भवति तेन न शास्त्रादृते धर्मावर्मविषयंज्ञानं कस्यचिदस्ति . शास्त्राच्च हिंसानुग्रहाद्यात्मकोज्योतिष्टोमोधर्म इत्यवधारितं स कथमशुद्ध इति शक्यते वक्तुम् . ननु %% शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति . वाढं उत्सर्गस्तु सः . अपवादः %% उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च . तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् . नच श्वादिजन्मवदपि ब्रीह्यादिजन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति . अतश्चन्द्रस्थलात् स्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते भाश् %% सूश् . इतश्च व्रीह्यादि संश्लेषमात्रं तद्भावः यत्कारणं ब्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिगभाव आम्नायते . %% . न चात्र मुख्योरेतःसिग्भावः सम्भवति चिरजातो हि प्राप्तयौवनोरेतःसिग्भवतीति कथमिवानुपचरिततद्भावमद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत तत्रावश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः . तद्वद्व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः भाश् .. %% सूश् .. अथ रेतःसिग्भावस्यानन्तरं योनौ सिक्ते रेतसि योनेरधिशरीरमनुशयिनामनुशयफलोपभोगायतनम् इत्या ह शास्त्रम् %% इत्यादि . तस्मादप्यवगम्यते नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं मवतीति . तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् भाश् . संज्ञायां कर्तरि घञ् वटादितरोः शाखातो मूलावघि अवतारकेऽंशभेदे च . %% रामाश् . ज्योतिषोक्ते दशाभेदे स्त्री अवरोहिशब्दे उदाश् . ## नश् अव + रुह मावे ल्युट् . अवतरणे (नामा) %% . कात्याश् 18 . 3 . 9 . ## पुश् अवरोहति छिन्नोऽपि पुनः प्ररोहति अव + रुह--अच् कर्म0, अवरोहति अधोगच्छति मूलमस्याः तादृर्शा शाखा कर्मश् ततः बाहुल्पे मत्वर्थीय इनिर्वा . वटवृक्षे, तस्यछेदनेऽपि पुनः प्ररोहः तस्य च शाखातोऽपि बहूनि मूलान्यवतरन्तीति तस्य तथात्वम् . बश् . अवरोहिशाखोऽप्यत्र . ## स्त्री अवरोहति अत्यन्तमधोगच्छति अव + रुहण्वुल् टाप् कापि अतैत्त्वम् . अश्वगन्धालतायाम् . ## पुश् अवरोरोहितो वर्णः . अल्परक्तवर्णे मध्वादिश् अचोबाधकः मतुप् . अवरोहितवान् अल्परक्तवर्णयुक्ते त्रिश् स्त्रियां ङीप् . ## त्रिश् अव + रुह--णिनि . 1 वटवृक्ष . 2 अवतरणकर्तृमात्रे त्रिश् स्त्रियां ङीप् . सा च ज्योतिषोक्ते 3 दशाभेदे तथा हि दशाशब्देवक्ष्यमाणस्य %<आचं कुराजीशबुकेशुपूर्वा>% इत्यादिक्रमस्यानुसारेण जन्मनक्षत्रावधितत्तदशाधिपानामनुक्रमेण या दशा सा आरोहिणी तेषु चन्द्रादिपर्यन्तानां क्रमेण यथासम्भवं तेषामेव भोगेन पुनरवरोहेण सूर्यादीनां या दशा सावरोहिणी . तथाहि %<आग्नेयादि त्रिरावृत्त्या तानि विंशोत्तरीयके>% इत्युक्तदिशा जन्मनक्षत्रानुसारेण दशाधिषे आनीते तदुत्तरं तदुत्तरोत्तरपठितानां ग्रहाणां दशा . तत्र यस्य सूर्यदशायां जन्म तस्य आरोहिण्येव दशा यस्य तु चन्द्रादिदशायां जन्म तस्य तदुत्तरारोहक्रसेण कुजादिदशा आरोहिणी एवं शुक्रान्तदशाः परिसमाप्य सूर्यादीनां या दशा सैव अवरोहिणीति व्यपदिश्यते इति सम्प्रदायविदः . अन्ये तु स्वस्वभोग्य कालस्यार्धे प्रथममा रोहिणी दशा शेषार्धे अवरोहिणीत्याहुः . साच ग्रहविशेषे विशेषफलदा . यथोक्तम् %% . इति सामान्यतोऽभिधाय %% सूश् . %% . चश् %% . मश् . %<शशाङ्कसूनोस्त्ववरोहिणी या दशा महत् कष्टतरं तु दत्ते . विज्ञानहीनं पदरारसङ्गं नृपाग्निचौरेर्भयमत्र कष्टम्>% . बुश् . %% . वृश् . %% शुश् . %% सर्वार्थचिश् राहुकेत्वोस्त्वारोहावरोहयोर्विशेषो नास्ति ## पुश् अकारसजातीयस्वराणां वर्गः अकार + प्रातिशा ख्योक्तः वर्ग वा 1 स्वरवर्णमात्रे, %% इतिकेरलम् . वर्गः समूहः नश् बश् . 2 वर्गशून्ये त्रिश् . @<[Page 443b]>@ ## puø अकारैकस्थानिको वर्णः शाश् तश् . ह्रस्वदीर्घप्लुतोदात्तानुदात्तस्वरितानुनासिकाननुनासिकभेदेन अष्टादशसंज्ञकेषु (a)वर्णेषु %% सिश् कौश् . वर्ण्यतेऽनेन वर्णः प्रशंसा विरोधे नश् तश् . प्रशंसाविरोधिनि 2 अपवादे . सोढुं न तत्पूर्वमवर्णमीशे %% इति च रघुः . ## नश् वृत--ल्युट् अभावे नश् तश् . 1 वर्तनाभावे 2 अस्थितौ . वर्ततेऽनेन करणे ल्युट् वर्तनं जीविका नश् बश् . 3 जीविकाशून्ये त्रिश् . ## त्रिश् नश् तश् . 1 अस्थिते 2 भूते 3 भविष्यति च पदार्थे . ## त्रिश् न वर्धमानः विरोधे नश् तश् . वृद्धिशून्ये क्षयिष्णौ . ## नश् अभावे नश् तश् . 1 वर्षणाभावे नश् बश् . 2 वर्षणशून्ये त्रिश् . ## पुश् अवलक्ष्यते अव + लक्ष--घञ् . 1 श्वेतवर्णे अर्शश् आद्यच् . 2 तद्वति त्रिश् . अतोलोपे वलक्षोप्युभयत्र . ## पुश् अव + लग--क्त निश् इडभावः लस्ज--क्त वा . (माजा) 1 देहमध्यभागे . 2 सम्बद्धमात्रे त्रिश् . %% माघः . ## स्त्री अव + लत--तिकन् . गोधायाम् उज्वश् . ## पुश् अव + लबि--आधारे घञ् . 1 आश्रये . भावे घञ् . 2 द्रव्यान्तराश्रयणे . %% रघुः . करणे घञ् . 2 अवलम्बसाधने दण्डादौ . ## नश् अव + लबि--भावे ल्युट् . आलम्बने पतनादिनिवारणाय द्रव्यान्तराश्रयणे %% माघः . %% कुमाश् . %% शकुश् . आधारे ल्युट् . 2 आश्रये . करणे ल्युट् . आलम्बसाधने 3 दण्डादौ . ## त्रिश् अव + लबि--कर्मणि क्त . 1 आश्रिते 2 आलम्बिते %%नैषधश् . 3 शीघ्रे नश् 4 तद्वति त्रिश् जटाश् . अव + लम्ब-- कर्तरि क्त . 5 अवतीर्णे . ## त्रिश् अव + लबि--णिनि . 1 आलम्बनकर्तरि %% रघुः %% कुमाश् %% रघुः . 2 अवतारके उच्चस्थानात् अधःपातिनि . %% कादश् . ## त्रिश् अव + लिप--क्त . 1 गर्विते %% मनुः . 2 कृतलेपने 3 समन्तात् लिप्तेच ## त्रिश् अव + लिह--क्त . 1 भक्षिते 2 कृतावलेहे 3 जिह्वाग्रेणास्वादिते 4 व्याप्ते च %% वेणीश् . %% मनुः . ## स्त्री अवरा लीला . 1 अनायासे 2 अनादरे च . ## नश् अव + लुन्च--ल्युट् . 1 छेदने 2 उत्पाटने 3 केशादेरबन्धने 4 अपनयने %% च . सुश्रुश् . ## त्रिश् अव + लुन्च + क्त . उत्पाटिते अपनीते अकृतबन्धने च . ## नश् अव + लुठि--भावे ल्युट् . भूमौ पतित्वा परिवर्तने (लोटा) . ## पुश् अव + लिख भेदने भावे घञ् . अवभेदने %% सुश्रुश् . ## पुश् अव + लिप् भावे घञ् . 1 गर्वे %% माघः बलाबलेपादधुनापि पूर्ववत् माघः . %% कादश् . 2 लेपने 3 भूषणे 4 सम्बन्धे च . ## नश् अव + लिप--भावे ल्युट् . 1 विलेपे, 2 म्रक्षणे, 3 सम्बन्धे 4 गर्वे च . करणे ल्युट् . 5 चन्दनादौ . ## पुश् अव + लिह--घञ् . 1 जिह्वाग्रेणास्वादने . कर्मणि घञ् . 2 तदास्वाद्ये औषधादौ च . %% इति सुश्रुश् . ## त्रिश् अव + लिह--कर्मणि ण्यत् . जिह्वाग्रेण आस्याद्ये मधुप्रभृतौ द्रव्ये . ## पुश् अव + लुक--लोक--वा घञ् . दर्शने चाक्षुषज्ञापे %% साश् दश् . ## नश् अव + लुक--लोक--वा ल्युट् . 1 दर्शने, 2 अनुसन्धाने च . %% रघुः . करणे ल्युट् . 3 आलोके, 4 नेत्रे च . योगनिद्रान्तविषदैः पावनैरवलोकनैः रघुः . ## त्रिश् अव + लोक--अर्मणि क्त . 1 दृष्टे . भावे क्त . 2 दर्शने नश् . ततोऽस्त्यर्थेऽच् 3 बुद्धभेदे पुश् . ## त्रिश् अव + लुक--लोक वा णिनि स्त्रियां ङीप् . वीक्षके दर्शके %% kumàø . @<[Page 444b]>@ ## puø ava + lupa--घञ् . 1 खण्डने 2 नाशने 3 विलोपने %% माघः . ## पुश् अवनद्धं लोम आनुकूल्यम् प्राश् तश् अच् समाश् . अनुकूले . ## पुश् अवल्गोरशोभनाज्जायते जन--ड . 1 सोमराजीलतायाम् . (हाकुच) 2 असाधुजाते त्रिश् . ## नश् अव + वृष--भावे ल्युट् . कृत्स्नवर्षणे . %% कात्याश् 1 . 7 . 13 . %% कर्कः . ## पुश् अव + वद--घञ् . 1 निन्दायाम्, 2 विश्वासे, 3 अवज्ञायाम्, 4 अवलम्बने च . ## त्रिश् नास्तिवशमायत्तत्वं यस्य . 1 अस्वाधीने, 2 कामादिपरवशे, 3 पराधीने च . %% मनुः . कार्यतेऽह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः %% इति च गीता . ## त्रिश् अव + शन्स--क्विप् . अववादे अवशंसने %% अथश् 6 . 45 . 2 . ## नश् अव + शद--णिच्--तङ् ल्युट् . 1 नाशने 2 शीर्णता करणे . %% इति सुश्रुतः ## त्रिश् अवनतं शिरोऽस्य प्राश् बश् . अवाङ्मस्तके . ## त्रिश् अव + शिष--क्त . 1 अतिरिक्ते, 2 परिशिष्टे, 3 अधिके च . %% याश् स्मृश् वाजिभ्योवाजिनमिति श्रुतौ वाजिनं आमि क्षाववशिष्टं जलमिति रघुश् . ## त्रिश् न वशीभूतः . अनायत्ते . अवशीकृतोऽप्यत्र . ## त्रिश् अवनतं शीर्षं यस्य वा कप् . 1 अवाङ्मस्तके . अवाक्शीर्वाख्ये सुश्रुतोक्ते 2 शय्यादोषभेदे पुश् %% इति . 3 नेत्ररोगभेदे नेन्नव्यापदोऽभिधाय %% इति सुश्रुतः . ## पुश् नश् अव + शिष--भावे घञ् . 1 कृतपदार्थस्य शेषे 2 समाप्तौ च %% भट्टिः कर्मणि घञ् . अवशिष्टे . @<[Page 445a]>@ ## puø ava + शुष--भावे घञ् . अत्यन्तशोषे . ## त्रिश् न वश्यः . अनायत्ते 1 अनधीने 2 दुर्दान्ते . ## नश् अवश्यं करणं योगविभागात् मलोपः . नियतकरणे अकरणान्निवृत्तौ %% प्राश् तश् रघुश् . ## पुश् अवश्यः पुत्रः . शासितुमशक्ये अवशीभूते पुत्रे . तस्य भावः मनोज्ञाश् वुञ् . आवश्यपुत्रकम् तद्भावे नश् . ## अव्यश् अव + श्यै--डमु . 1 निश्चये 2 अशक्यनिवारणइ च . %% मनुः %% भाश् शाश् पश् . %% इत्युक्तेः कृत्यान्ते मलोपः अवश्यपाच्यम् . %% नैषश् अवश्यम् भवः ठञ् अव्ययस्यटिलोपः आवश्यकः . अवश्यम्भवे त्रिश् . %% भाषाश् . ## स्त्री अव + श्यै--क . 1 कुज्झटिकायाम् 2 अनायत्तायां स्त्रियाञ्च . ## पुश् अव + श्यै--ण . 1 कुज्झटिकायाम्, %% भट्टिः . 2 अभिमाने च . पृश् ह्रस्वः अवश्ययोऽपि कुज्झटिकायाम् . ## नश् अव + श्रि--ल्युट् . चूल्लीतोऽवतार्य स्थापने . %% साश् दश् . ## त्रिश् अव + स्तन्भ--क्त षत्वम् . 1 आसन्ने, 2 आक्रान्ते, 3 अवलम्बिते, %% सिश् कौश् 4 प्रतिरुद्धे च . ## अव्यश् अव + स्तम्भ ल्यप् षत्वम् . अवलम्ब्येत्यर्थे . ## पुश् अव + स्तम्भ--घञ् षत्वम् . 1 प्रारम्भे 2 अनम्रतायाम् 3 आलम्बने . %% . सुश्रुश् कर्मणि घञ् . 3 स्तम्भे, %% रघुः %% सुश्रुतः 4 सुवर्णे च भावे ल्युट् . अवष्टम्भनम् . प्रारम्भे आलम्बने च नश् . ## पुश् अव + स्वन--घञ् षत्वम् . भोजने शब्दे अवस्वान इत्येव . ## अव्यश् अवर + प्रथमायाः पञ्चम्याः सप्तम्या वाऽर्थे असि अवादेशः . 1 अवरशब्दार्थे 2 पश्चादर्थे च . अवोरमणीयम्, आगतः, वसति वा . अव--भावे असिच् . 2 रक्षणे नश् . कर्मणि असिच् . 2 यशसि 3 अन्ने 4 धने च नश् . %% यश् 11, 6, 2 %% वेददीश् गमने च %<आवां रथोनियुत्वान् वक्षदवसे>% çø 1, 135, 4, %% bhàø . ## puø ava + asac . 1 नृपे 2 सूर्ये सिश् कौश् 3 अर्कवृक्षे 4 पाथेयभेदे च %% यश् 3, 61 %% वेददीश् . ## त्रिश् अव + सन्ज--क्त . 1 संलग्ने . %% किराश् . भावे क्त . 2 संसर्गे नश् . ## स्त्री अवबद्धे सक्थिनी यथा कप् . 1 पर्यङ्कबन्धे %<शयानःप्रौढापादश्च कृत्वा चैवावसकिथकाम्>% मनुः %% किराश् 12, 22, टीश् मल्लिश् . ## नश् अव + सम् + डी--क्त . विहगाधःपतनरूपे गतिभेदे . ## पुश् अव + सो--कथन् . 1 निलये, 2 ग्रामे च . अवस्यति शास्त्रमत्र अव + सो कथन् . 3 छात्रनिलये मठे हेमश् . ## पुश् अवसथ + खार्थे यत् . अवसथशब्दार्थे . ## त्रिश् अव + सद--कर्तरि क्त . 1 विषादप्राप्ते 2 विनाशोन्मुखे %% माघः . 3 स्वकार्याक्षमे च ## पुश् अव + सृ--अच् . 1 प्रस्तावे, जिज्ञासानिवृत्तयेऽवश्य वक्तव्ये 2 सङ्गतिभेदे सङ्कतयश्च तच्छशब्दे वक्ष्यन्ते 4 वत्सरे, मन्त्रभेदे, 5 वर्षणे, क्रियास्थितियोग्यतासम्पादकरूपे 6 कालिकेऽवकाशे च . %<शशंस सेवावसरं सुरेभ्यः>% कुमाश् %% रघुः %% माघः . ## पुश् अवसराय आलयो यत्र . अर्धरात्रे तत्र हि काले सर्बेः आलयएव स्थीयते इति तस्य तथात्वम् . ## त्रिश् अव + सृप--णिनि . अधोगन्तरि स्त्रियां ङीप् . ## पुश् अव + मृज--घञ् . 1 अप्रतिबन्धे यथेष्टं क्रियतामिति 2 कामचारानुज्ञायां %% सिश् कौश् . 2 स्वतन्त्रतायाञ्च . ## पुश् अवसर्पति प्रभुनिदेशात् परम् . अव + सृप--अच् . चरे . ## त्रिश् अव + सृप--णिनि . अधोगन्तरि स्त्रियां ङीप् . सा च वौद्धानां कल्पकाले हेमश् सच दशकोटिकोटिसागरवर्षमितः . ## पुश् अव + सद--घञ् . 1 नाशे, 2 विषादे, 3 स्वकार्याक्षमत्व रूपावसन्नतायाञ्च . %% किराश् वैद्यासनावसादो वा रोगी वा स्यादधोमुखः %% इति च सुश्रुतः . ## त्रिश् अवसादयति अव + सद--णिच्--ण्वुल् . 1 अवसन्नताकारके 2 खेदकारके . %% रामाश् . 3 कार्याक्षमतासम्पादके च . ## नश् अव + सद णिच्--भावे ल्युट् . 1 विनाशने 2 कार्याक्षमतासम्पादने सुश्रुतोक्ते 3 व्रणचिकित्साभेदे च %% इत्युपक्रम्य %% इत्यादिना षष्टिरुपक्रमा दर्शिताः %% इति च तत्र दर्शितम् . ## नश् अव + सो--ल्युट् . 1 विरामे, 2 समाप्तौ, 3 सीमायां, 4 समापने 5 मृत्यौ च . %% उश् तश् स्मृतिः . %% पाश् %% हेमाश् दाश् स्वश् पुराश् . %% %% . %% इति च रघुः %% मनुः . %% शकुश् अवस्यति स्थाप्यतेऽस्मिन् आघारे ल्युट् . 6 स्थाने . अदाद्यमोऽवसानं पृथिव्याः यश् 12, 45, %% वेददीश् . ## नश् अवरं साम अच् समाश् . अधमसामनि अरण्यादौ अन्त्यकर्मणि च गेये सामनि . ## पुश् अव + सो--घञ् . 1 समाप्तौ, 2 शेषे, 3 निश्चये च . ल्यप् . 4 समाप्येत्यर्थे 5 निश्चित्येत्यर्थे च अव्यश् . ## त्रिश् अव + सो--ण्वुल् . 1 निश्चयकारके 2 समापके च . ## त्रिश् अव + सिच--क्त . 1 कृतसेके 2 आप्लुते 3 स्नाते च ## त्रिश् अव + सो--क्त . 1 समाप्ते, %% कुमाश् . %% भट्टिः . 2 ऋद्धे, 3 ज्ञाते, 4 परिपक्वे 5 निश्चिते, च 6 मर्दितधान्येनश् . अव + सि--क्त . 7 संबद्धे त्रिश् . ## त्रिश् अव + सृज--क्त . 1 दत्ते 2 त्यक्ते 3 निःसृते च . ## अव्यश् अव--तुमर्थे असेन् . रक्षितुमित्यर्थे . %<आयात्विन्द्रोऽवस उय>% यश् 20, 47 . ## पुश् अव + सिच--भावे घञ् . समन्तात्सेचने . अवसेको भवेद्वस्तेस्तस्मात् दोषान् विवर्जयेदिति सुश्रुतोक्ते नेत्रवस्तिरोगभेदे च . ## पुश् असेकेन निर्वृत्तः अवसेक + इमन् . वटकभेदे . ## नश् अव + सिच + ल्युट् . समन्तात्सेचने शोणिताधोनिस्सारणे %<शोणितावसेचनोपाया जलौकसः सुश्रुश् रोगभेदे च तिक्तकाद्रुमपत्राणां कार्यः क्वाथोऽवसेचने>% सुश्रुश् . ## त्रिश् अव + सो--कर्मणि यत् . 1 निर्णेये 2 समाप्ये ca @<[Page 446b]>@ ## puø ava + skanda--आधारे घञ् . जिगीषूणां सैन्य निवेशस्थाने 1 शिविरे . भावे घञ् . 2 अवतरणे, 3 आक्रमणे च ## नश् अव + स्कन्द--ल्युट् . 1 सर्वाङ्गेणावगाहने, 2 अवतरणे, 3 आक्रमणे च . ## पुश् अव + कॄ--अप् सुट् . विष्ठादिमले . %% पाश् %% सिश् कौ . मलमात्रे च . %% मिताश् नाश् स्मृश् . अस्मिंन् पक्षे च पृश् सुट् इति भेदः 1 अपादाने अप् . 2 गुह्यदेशे उपस्थादौ . अवस्करे जातः वुन् . अवस्करकः अवस्करभवे त्रिश् . ## त्रिश् अव + स्कु--अच् . हिंसके अवस्कवं व्यधवरं कृमीन् अथश् 2, 31, 4 . ## नश् अव + स्तृ--भावे ल्युट् . 1 विस्तारे . %% कात्याश् 5, 5, 14 . ## अव्यश् अवरस्मिन् अवरस्सात् अवरमित्यर्थे अस्ताति अवादेशः . अवरकालादौ . अवस्तात् रमणीयम्, आगतः, वसति वा . %% शतश् brà0 ## पुश् अव + स्तृ--कर्मणि घञ् . (परदा) इति ख्यातायां 1 जवनिकायाम्, 2 आस्तरणे च . ## नश् कुत्सितार्थे नश् तश् . अपकृष्टे पदार्थे %% कुमाश् . ## स्त्री अव + स्था--अङ् . 1 कालकृतायां देहादेर्दशायाम् 2 अवस्थाने च . अवस्था च कालकृतः भावविकारभेदः %% यास्कोक्तः षड्विधः . शास्त्रकारैस्तद्भेदोविषयभेदादन्यो दर्शितः . यथा %% अविद्याऽस्मितारागङ्केषाभिनिवेशाभिप्रायेण पोगशास्त्रे पञ्चावस्था दर्शिताः . सांख्यमते कार्याणां कारणात्मकतया सूक्ष्मरूपेण कारणे स्थितत्वात् उत्पत्तेः प्राक् याऽवस्था प्रागभावस्थानीया सा अनागतावस्था, ततःकारकव्यापारेण व्यक्ता अभिव्यक्त्यवास्था ततः ध्वंसस्थानीया कारणलयरूपातिरोमावावस्था इत्येवं त्रिविधा . वेदान्तिमते जाग्रत् स्वप्नसुषुप्तिरूपा जीवस्यावस्था मोक्षावस्था चेति चतस्रोऽवस्था इत्थञ्च ÷àø såø %% ityanena नुग्धावस्थायाः सुषुप्तावेवान्तर्भावो दर्शितः %% इति च स्मृत्युक्ता अवस्था अष्टौ आपञ्चदशपर्यन्तं बाल्यम् आ त्रिंशर्धर्षं कौमारम् . आ पञ्चाशद्वर्षं यौवनम् ततऊर्ध्वं वृद्धत्वसिति वेद्यकोक्ताश्चतस्रोऽवस्थाः . जीवमात्रस्य कौमारयौवनवार्धकरूपा अप्यवस्थास्तिस्रः एवमन्येषामपि वस्तूनां तत्तत्क्षणभेदेनावस्थाभेदा उन्नेयाः . सर्वेषां पदार्थानां कालादिकृतपरिणामान्तरत्वेऽवस्थेत्युच्यते यथा नायकयोः %<श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः . दशाविशेषोयोऽप्राप्तौपूर्बरागः स उच्यते>% इत्युपक्रम्य %% साश् दश् उक्ता कामदशा दशविधाः . मल्लिनाथेन तु %% इत्यन्यविधा दश दशा उक्ताः . एवं दैन्यावस्था--कारुण्यावस्थाशीकावस्था--मदावस्थादयीपि . %% %% इति च साश् दश् . %% रघुः . %% वा पुराश् %% रामाश् 3 आकारे च . %% रघुः . ## नश् अव + स्था--णिच्--पुक् ल्युट् . 1 निवेशने 2 स्थापने च . ## त्रिश् अव + स्था--णिच्--कर्मणि क्त . 1 निषेशिते 2 स्थापिते च . ## त्रिश् अव + स्था--णिच्--पुक् यत् . निवेशनीये ल्यप् . स्थापयित्वेत्यर्थे अव्यश् . ## त्रिश् अव + स्था--णिनि स्त्रियां ङीप् . अवस्थितियुक्ते . ## त्रिश् अव + स्था--क्त . 1 वर्तमाने 2 स्थिते %% %<आधिश्चोपनिधिश्चैव>% इत्युपक्रमे %% इति च मनुः . ## स्त्री अव + स्था--क्तिन् . अवस्थाने . ## नश् अव + स्यन्द--ल्युट् . क्षरणे गहाश् छ . अवस्यन्दनीयः तद्भवादौ त्रिश् . ## त्रिश् अवोरक्षणम् इच्छति--क्यच्--उन् . रक्षणेच्छायुक्ते . %% ताश् ब्राश् . %<ईलानामवस्यवे यविष्ठ>% çø 2, 6, 6, %% bhàø . ## नश् अव + स्रन्स--ल्युट् . 1 अघः पतने, 2 च्युतौ च . ## त्रिश् अव + स्रन्स--णिच्--क्त . 1 दलिते 2 पातिते ca . @<[Page 447b]>@ ## त्रिश् अवस्रंसते क्विप् . 1 भ्रंसनशीले 2 खण्डिते च . ## त्रिश् अवीरक्षणमस्त्यस्य मतुप् मस्य वः . रक्षणयुक्ते . ## त्रिश् न वहति वह--अच् नश् बश् . नद्यादेःस्रोतःशून्ये 1 देशे %% आश्वश् पृश् %% शुश् तश् रघुश् . 2 तृतीयस्कन्धस्थे वायुभेदे च विवृतिर्वायुशब्दे . ## त्रिश् अव + हन--कर्मणि क्त . अल्पाघातेन वितुषीकृते ## अव + हन--क्तिन् . अवघाते अल्पावघातेन वितुषी करणार्थे व्यापारे . ## नश् अव + हन भावे ल्युट् . अवघाते घान्यादेः वितुषीकरणसम्पादके 1 व्यापारे . अवहन्यतेऽनेन शोणितम् करणे ल्युट् . देहस्थे शोणितवहे स्थानभेदे 2 पुप्पसे च . %% याश् स्मृश् %% मिताश् . ## नश् अव + हृ--ल्युट् . 1 स्थानान्तरनयने सैन्यानां युद्धस्थानात् शिविरस्थाने 2 नयने च . ## पुश् अवरं हस्तस्य एकश् तश् . हस्तपृष्ठे हेमश् . ## पुश् अव + हृ--कर्तरि ण . 1 चौरे, 2 ग्राहनामके जलजन्तुभेदे (हाङ्गोर) च . भावे घञ् . 3 निमन्त्रितविप्रादिभ्यो द्रव्यहरणे . 4 स्थानान्तरनयने सैन्यानां युद्धस्थानात् 5 शिविरनयने च . %% भाश् भीश् पश् 6 विरामे 7 निवृत्तौ च %% भाश् आश् पश् . ## त्रिश् अव + हृ--ण्वुल् . 1 स्थानान्तरनायके 2 निबारके 3 युद्धात् सैन्यादिनिवारके च . (हाङ्गोर) 4 जलजन्तुभेदे पुश् . ## त्रिश् अव + हृ--ण्यत् . अवहरणीये 1 स्थानान्तरं नेये 2 अवश्यदेये . %<आधिश्चोपनिधिश्चैव न कालात्ययमर्हति अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ>% मनुः %% मनुः . 3 समाप्येच . ## स्त्री अवहलति अधःस्थित्वा ऊर्ध्वं स्पशति अव + हल--विक्षेषे ण्वुल् टाप् अत इत्त्वम् . प्राचोरे हारावली . ## पुश् अव + हस--घञ् . 1 मृदुहासे 2 उपहासे च . %% गीता . ## त्रिश् अव + हस कर्मणि ण्यत् . उपहास्ये ## त्रिश् अव + धा--क्त . कृतावधाने सावधाने . @<[Page 448a]>@ ## स्त्री न बहिस्तिष्ठति स्था--क पृषोश् . हृद्गतभावे . %% साश् दश् उक्ते व्यभिचारिभावभेदे . %% कुमाश् . अयं वर्ग्यबमध्यस्तु न्याय्यः . ## स्त्री नश् अव + हेड--अङ् स्त्रियां, घञर्थे क वा डस्य लः . अनादरे . ## अव + हेड अनादरे भावे ल्युट् डस्य लः . अनादरे . ## त्रिश् अव + हेड--कर्मणि क्त डस्य लः . अवज्ञाते . ## त्रिश् अव + ह्वृ--अच् . कुटिले . ## अवाक् अधोमुखं पुष्पमस्याः . (सुलफा) शतपुष्पिकायाम् . ## पुश् अवाची शाखाऽस्य . %<ऊर्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम् . छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् . अधश्चोर्ध्वञ्च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रबालाः . अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके . न रूपमस्येह तथोपलभ्यते नान्तोन चादिर्न च संप्रतिष्ठा . अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा . तत्पदं तत्परिमार्गितव्यम्>% गीतोक्ते संसारवृक्षे . ऊर्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषोत्तमोमूलं यस्यतम् . अघइति ततोऽर्वाचीनाः कार्योपाधयोहिरण्यगर्भादयोगृह्यन्ते ते तु शाखाइव शाखायस्य तम् . विनश्वरत्वेन न श्वःप्रभातपर्यन्तमपि स्थास्यतीति विश्वासानर्हत्वादश्वत्थं प्राहुः . प्रवाहरूपेणाविच्छेदादव्ययञ्च . काः प्राहुः? %<ऊर्ध्वमूलोऽर्वाक्शाखएषोऽश्वत्थः सनातन>% इत्याद्याः श्रुतयः . छन्दांसि वेदायस्य पर्णानि धर्माधर्मप्रतिपादनद्वारेण छायास्थानीयैः कर्मफलैः संसारवृक्षस्य सर्वजीवाश्रयणीयत्वप्रतिपादनात् पर्णस्थानीयावेदाः . यस्तमेवम्भूतमश्वत्थं वेद स एव वेदार्थवित् संसारप्रपञ्चवृक्षस्य मूलमीश्वरोब्रह्मादयस्तदंशाः शाखास्थानीयाः सच संसारवृक्षोऽविनश्वरः प्रवाहरूपेण नित्यः वैदोक्तैः कर्मभिः सेव्यतामापादितश्च इत्येतावानेव हि वेदार्थः अत एवं विद्वान्वेदविदिति स्तूयते . किञ्च अधश्चेति . हिरण्यगर्भादयः कार्योपाधयोजीवाः शाखास्थानीयत्वेनोक्तास्तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृताविस्तारं गताः सुकृतिनश्चोर्ध्वं देवादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य शाखाः . किञ्च गुणैः सत्त्वादिवृत्तिभिर्जलसेचनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः . किञ्च विषयारूपादयः प्रबालाः पल्लवस्थानीया यासां शाखाग्रस्थानीयाभिरिन्द्रियवृत्तिभिः संयुक्तत्वात् . किञ्च अधः, चशब्दादूर्ध्वञ्च मूलानि अनुसन्ततानि विरूढानि मुख्यं मूलमीश्वर एव इमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि . तेषां कार्यमाह मनुष्यलोके कर्मानुबन्धीनि कर्म अनुबन्धि उत्तरभावि येषां तानि ऊर्ध्वाधोलोकेष्वपि भुक्तभोगवासना भिर्हि कर्मक्षये मनुष्यलोकप्राप्तानां तत्तदनुरूपेषु कर्मसु प्रवृत्तिर्भवति तस्मिन्नेव हि कर्माधिकारोनान्येषु लोकेषु अतोमनुष्यलोकैत्युक्तम् . किञ्च न रूपमिति . इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथा ऊर्ध्वमूलत्वादि प्रकारेण रूपं नोपलभ्यते . न चान्तोऽवसानमपर्यन्तत्वात् . नचादिरनादित्वात् . नच संप्रतिष्ठा स्थितिः कथं तिष्ठतीति नोपलभ्यते . यस्मादेवम्भूतोऽयं संसारवृक्षोदुरुच्छेद्यो ऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण छित्त्वा तत्त्वज्ञानाय यतेतेत्याह अश्वत्थमेनमिति श्रीधरः . ## त्रिश् अवाक्शिरोऽस्य . अवनतमस्तके %% भट्टिः . ## पुश् नास्तिवाक् च श्रुतिश्च यस्य . वागिन्द्रियश्रवणे न्द्रियशून्ये अनेडमूके . (कालावोवा .) ## त्रिश् उच्यतेऽनया वच--करणे घञ् वाकः, वागिन्द्रियं नास्ति यस्य इनि नश् तश् . 1 वागिन्द्रयशून्ये परात्मनि . %% छाश् उश् . (वोवा)रमूके चं ## त्रिश् अवनतमग्रमस्य . नम्रमुखे . ## त्रिश् अवाङ् मुखमस्य . अधोमुखे . %% रघुः . ## पुश् वाक् च मनश्च वाङ्मनसौ तयोर्गोचरो न भवति . वक्तुमशशक्ये मन्तुमशक्ये च निर्गुणे व्रह्मणि %% %% इत्यादि श्रुत्या तस्य तदविषयत्वोक्तेस्तथा त्वम् . तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वञ्च तदविषयत्वं तयोर्वृत्तिविषयत्वस्य तस्मिन्निष्टत्वात् %% इत्युक्तेः अतएव %% %% श्रुतिषु तद्विषय यतोक्तिः सङ्गच्छते %% वेश् साश् . ## त्रिश् अवाञ्चति अव + अन्च--क्विप् . 1 अधोमुखगते, %% भट्टिः . अवरे 2 देशे, 3 काले च . 4 दक्षिणस्यां दिशि स्त्री ङीप् . नास्ति वाक् यस्य 6 बश् . 5 वाक्यरहिते त्रिश् वागिन्द्रियशून्ये 6 ब्रह्मणि नश् . %% शतश् ब्राश् पूर्वार्थे औ अवाञ्चौ अत्र अवाचौ इत्यादिभेदः . कालाद्यर्थे प्रथमादीनां स्थानेऽस्ताति तस्यलुक् . 7 अवरकालादावर्थे अव्यश् . अञ्चतेर्गत्यर्थत्वे नलोपः पूजार्थत्वे तु न नलोपः . उच्यते प्रशस्यते वाक् स्तुतिः . 8 तद्रहिते च %% ऋश् 4, 25, 6, अवाचःस्तुति रहिताः भाश् भवादौ ख . अवाचीनस्तद्भवादौ त्रिश् . तिसृभिर्भस्त्रावाचीनविला ताश् ब्राश् %% भाश् . दिगाश् यत् . अवाच्यस्तद्भवादौ त्रिश् . ## नश् वच--ण्यत् न कुत्वम् नश् तश् . 1 दुष्टवचने, %% गीता 2 वचनानर्हे, निन्दनीये त्रिश् 3 अकथनीये च %% मनुः अवाच् + भवार्थे यत् . 4 अवरकालादौ भवे त्रिश् . 5 अभिधावृत्त्या बोधयितुम शक्ये च . %% साश् दश् . यमुदिश्य कथ्यते 6 तद्भिन्ने च . ## त्रिश् नास्ति वातो यत्र . 1 वायुशून्यदेशे वा--क्त नश् तश् . 2 अन्यैरप्रतिगते च %% ऋश् 6, 16, 20 . वातव्यापारशोषणशून्ये %% çø 6, 6, 7 %% bhàø . ## त्रिश् अव + अन्च--णिच्--क्त . आनमिते %% माघः . ## पुश् अवाचि भवः यत् कर्मश् . स्त्रीणामधोदेशे त्रिकाश् . ## त्रिश् वद--णिनि नश् तश् स्त्रियां ङीप् . 1 अविरोधिनि 2 अवदनशीले च . ## त्रिश् अव + अन--अच् . शुष्कफलादौ %% भाश् सश् pa0 ## त्रिश् अवगतमन्तरं मध्यम् प्राश् सश् . 1 प्रधानान्तपातिनि अङ्गादौ, 2 सामान्यस्य विशेषे 3 प्रसङ्गागते च %% श्रीधरः . यथा %% पुराश् . %% शतश् ब्राश् . ## स्त्री अवान्तरा द्वयोर्दिशोर्मध्ये दिक् . अन्तरालदिशि ऐशान्यादिदिशि कीणे . %% वृश् उश् . ## अव्यश् अवान्तर + बाश् आमु . सर्वमध्यपातिनि . %% इति शतश् ब्राश् . ## त्रिश् वप--णिच्--क्त नश् तश् . यस्य वपनं न कृतं तादृशे आरोपिते 1 धान्यादौ 2 अच्छेदिते केशादौ च . अव + अप--णिच्--क्त--3 प्रापिते च . %% नैषश् . ## त्रिश् अव + आप--क्त . प्राप्ते . %% गीता . ## त्रिश् अव + आप--तव्य . प्राप्तव्ये . %% गीता . ## स्त्री अव + आप--क्तिन् . प्राप्तौ . %% कुमाश् %% साश् दश् . ## त्रिश् अव + आप ण्यत् . 1 प्राप्ये . %% यद्धनम् मनुः . न वाप्यः . 2 आरोप्ये 3 अच्छेद्ये केशे च अव + आप--ल्यप् . 4 प्राप्येत्यर्थे अव्यश् . ## नश् . नश् तश् . वामभिन्ने 1 दक्षिणे %% नैषश् . वामः प्रतिकूलः सुन्दरो वा विरोधे नश् तश् . 2 अनुकूले सुन्दरभिन्ने 3 अशोभने च त्रिश् . ## पुश् अव + इण् घञ् . अवयवे . %% ऋश् 10, 4, 2 ## नश् न वार्यते जलेन वृ--कर्मणि घञ् . नद्यादेरर्वाक् तीरे . ## नश् वृ--णिच्--ल्युट् अभावे नश् तश् . निषेधाभावे . नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् न वारणीयः वारयितुमशक्यः . वारयितुमशक्ये 1 रिपुप्रभृतौ 2 रोगादौ च . अवारणीयाश्च रोगाः सुश्रुते दर्शिता यथा %% .. ## पुश् अवारमर्वाक्तीरं पारञ्चोत्तरतीरंच स्तो यस्य अर्शआद्यच् . उभयकूलवति समुद्रे . ## त्रिश् अवारपारे गच्छति + ख . पारगामिनि . ## स्त्री नास्ति वारि यत्र . धन्याके, तस्य अतिशुष्क त्वेन जलशून्यत्वात्तथात्वम् . ## त्रिश् न वारितः . अनिषिद्धे %% माघः . ## त्रिश् अवारं गच्छति ख . नद्यादेरर्वाक्पार गन्तरि . ## त्रिश् न वार्यः . अवारणीये . %% सुश्रुश् . ## पुश् %% स्मृत्युक्ते कुण्डगोलकादौ . ## त्रिश् ओं--अपसारणे ङ्वनिप् . अपसारके . स्त्रियां ङीप् वनोरश्च . अवावरी . @<[Page 450b]>@ ## त्रिश् न वासोऽस्य . 1 वस्त्ररहिते नग्ने 2 बौद्धभेदे च . ## त्रिश् न वसति वस--णिनि नश् तश् . निवासशील भिन्ने . स्त्रियां ङीप् . ## नश् न वास्तवम् . सत्यभिन्ने मिथ्याभूते . ## त्रिश् नश् तश् . वोढुमशक्ये . ## पुश् अव--इन् . 1 सूर्ये, 2 अर्कवृक्षे 3 मेषे, 4 छागे, %% जिनकार्मुकवस्तावी पृथक् दद्याद् विशुद्धये इति च मनुः 5 पर्वते, 6 मूषिककम्बले, 7 प्रमौ च . 8 लज्जायां स्त्री वा ङीप् . खार्थे कन् . अविशब्दार्थे . भावादौ पुरोहिताश् यक् . आविक्यम् तद्भावादौ नश् . ## पुश् अवि + समूहे कटच् . 1 मेषसंघाते . विकट उग्रः नश् तश् . 2 उग्रभिन्ने सौम्ये त्रिश् . ## पुश् अविकटे मेघसंघे देयः उरणःमेषः . नृपाय शुल्करूपेण देये मेघसंघातमध्ये मेघरूपे करे . ## त्रिश् नश् तश् . श्लाघाशून्ये %% देवीपुराश् . ## त्रिश् न विकलः व्याकुलः . 1 व्याकुलभिन्ने 2 अविसंवादिनि च %% र्माघः %% मल्लिश् . ## पुश् अभावे नश् तश् . विकाराभावे नश् ba0! विकारशून्ये . विकारश्च परिणामभेदः भावधर्मः . ## त्रिश् नविकार्यः . 1 विकार्यभिन्ने परिणामिगुणशून्ये %% गीता . विकार्यञ्च द्वेधा %% इति वाक्यपश् उक्तं ग्राह्यम् यादृशवस्तुनश्च विकार्यकर्मत्वम् तद्भिन्ने 2 पदार्थे परात्मनस्तु तदुभयाभावात् सर्वथाऽविकार्यत्वमेव . ## त्रिश् न विकृतः . परिणामिगुणशून्ये . ## स्त्री अभावे नश् तश् . 1 विकाराभावे नश् बश् 2 विकार शून्ये च . 3 सांख्योक्तायां मूलप्रकृतौ स्त्री %% साश् काश् . ## त्रिश् नास्ति विक्रिया यस्य . विकारशून्ये . ## त्रिश् न विक्रीतः . विक्रीतस्याऽपि कालविशेषमध्ये पुनः प्रत्याहर्तुं शक्ये द्रव्यभेदोतत्र कालनियमो यथा %% मनुः . क्रीतानुशयकालवत् द्रव्यविशेषे विक्रयानुशयकालविशेषोग्राह्यः . %% याश् स्मृश् . तथाच वीजे--व्रीह्यदौ पञ्चाहं, रत्ने--मुक्ताप्रबालादौ सप्ताहं, स्त्रियां--दास्यां मासं, दोह्ये--गोमहिष्यादौ त्र्यहम्, पुंसि--दासे पञ्चदशाहं, व्याप्य परीक्षणं कर्तव्यम् तावत्कालमध्ये अनुशये प्रत्याहर्तुं शक्यते इत्यवगम्यते एवञ्च मनुवचनमेतदतिरिक्तविषयम् एवं विक्रयस्यानुशयकालविशेषोद्रव्यविशेषे बोध्यः . ## त्रिश् विक्रेतुमनर्हः . स्मृतिनिषिद्धविक्रये लाक्षालवणादौ अपण्यशब्दे विवृतिः . %% स्मृतिः . ## विक्षतः नष्टः भोगादिना दुष्टोवा नश् तश् . 1 अविनष्टे भोगादिना 1 अदूषिते च . %% स्मृतिः . ## त्रिश् नास्ति विशेषेण क्षितम् क्षयोऽस्य भावे क्त . विशेषक्षयशून्ये अविक्षितास आयुषा सुवीराः ऋश् 7, 1234 . वां दीर्घनत्वे . अविक्षीणः तत्रैव कर्तरि क्त नश् तश् . अविक्षीण इत्येव . ## त्रिश् विक्षेप्तुं न शक्तः क्षिप--क-- . विक्षेप्तुमशक्ते . स्वार्थे कन् तत्रैव . ## स्त्री अवेश्छागस्य गन्ध इव गन्धः पुष्पादावस्याः . अजगन्धावृक्षे . ## त्रिश् नश् तश् . 1 अनिन्दिते ## त्रिश् नश् तश् . अवनिन्दिते %% मुक्ताश् . ## पुश् विज--क्त नश् तश् . (करमचा) 1 करमर्दकवृक्षे . 2 उद्विग्नभिन्ने त्रिश् . ## त्रिश् नास्ति विशेषेण ग्रहो यस्य . 1 विशेषरूपेणाज्ञाते %% हरिः . न विग्रहो वृत्तिसमानार्थकंवाक्यं यस्य . 2 व्याकरणोक्तेनित्यसमासे . नास्ति विग्रहो देहो यस्य . 3 निरवयवे परमेशे पुश् नास्ति मीमांसकोक्ते 4 विग्रहशून्ये देवे च . तैर्हिदेवानां विग्रहवत्त्वं खण्डितं तच्च शङ्कापूर्बकं जैश् सूश् भाष्ये च दर्शितं यथा--%% सूश् नैतदस्ति,--अग्न्यादयोऽप्रयोजकाः--इति, सर्वा देवताः सर्वेषां धर्माणां प्रयोजिकाः भवितुमर्हन्ति . कुतः? . %%,--भोजनं हि इदं देवतायाः, यागो नाम, भोज्यं द्रव्यं देवतायै प्रदीथते, सा भोक्ष्यते--इति, देवतासम्प्रदानको हि अयं यागः श्रूयते, सम्रदानं च नाम कर्मणोऽपि ईप्सिततमादभिप्रेततरम्, तस्मात् न गुणभूता देवता, देवतां प्रति गुणभूते द्रव्यकर्मणी . अपि च यागो नाम देवतापूजा, पूजा च पूजनीयं प्रति गुणभूता लोके दृश्यते, तदेतत् %% द्रष्टव्यं, यथा यावत्किञ्चित् अतिथेः परिचरणं, सर्वं तत् अतिथिप्रयुक्तम् एवम् इदमपि--इति . आह,--%% . उच्यते, वाढं, विग्रहवती देवता भुङ्क्ते च . कुतः? . स्मृतेः, उपचारात्, अन्यार्थदर्शनाच्च,--एवं हि स्मरन्ति, विग्रहवती देवता--इति, स्मृतिश्च नः प्रमाणम् . तथा विग्रहवतीं देवताम् उपचरन्ति,--यमं दण्डहस्तमालिखन्ति, कथयन्ति च, तथा वरुणं पाशहस्तम्, इन्द्रं वज्रहस्तं, उपचारादपि स्मृतेर्द्रढिमानं कल्पयामः . तथा अन्यार्थवचनं, विग्रहवतीं देवतां दर्शयति,--%%--इति, पुरुषविग्रहस्य हि दक्षिणः सव्यश्च हस्तो भवति . तथा इमे चित् इन्द्र! रोदसी अपारे यत् संगृ म्भा मघवन्! काशिरित्ते,--इति, काशिर्मुष्टिः, सोऽपि पुरुषविग्रहस्य एव उपपद्यते . तथा, %% इति, ग्रीवा उदरं बाहू इति पुरुषविग्रहदर्शनं भवति . तस्मात् विग्रहवती देवता इति . भङ्क्ते च . कथम् अवगम्यते? . स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं स्मरन्ति, भुङ्क्ते देवता इति . तथा च एनाम् भुञ्जानाम् इव उपचरन्ति, यदस्यै विविधान् उपचारान् उपहरन्ति . तथा च अन्यार्थवचनं भुञ्जनाम् देवतां गमयति,--%%--इति, तथा च, %% इति, %% इति . आह, %% . उच्यते, अन्नरसभोजिनी देवता मधुकरीवत् अबगम्यते . कथम्? . देवतायै हविः प्रत्तं नीरसं भवति, तस्मात् अन्नरसं भुङ्क्ते देवता इति गम्यते भाश् . %<आर्थपत्याच्च>% सूश् . यदि कस्यचित् अर्थस्य ईशाना देवता उपचर्यमाणा च प्रसीदेत् ततः तदाराधनार्थम् इयं देवतापूजा अभिनिर्वर्त्येत, न च एतदुभयम् अपि अस्ति इति, तत् उच्यते, अर्थपतिर्देवता इति . कथम् अवगम्यते? . स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं हि स्मरन्ति, अर्थानाम् ईष्टे देवता इति . तथा, देवग्रामो देवक्षेत्रम् इत्युपचारस्तामेव स्मृतिं द्रढयति . तथा अन्यार्थवचनम् ईशानां देवतां दर्शयति, इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत् पर्वतानां, इन्द्रो वृधाम् इन्द्र इन्मेधिराणाम् इन्द्रः क्षेमे योगे हव्ये इन्द्रः इति, तथा, %<ईशानम् अस्य जगतः स्व ईशम् ईशानम् इन्द्र! तस्थुषे>% इति . तथा, स्मृत्युपचाराभ्यां प्रसीदति इत्युपगच्छामः, एवं हि स्मरन्ति, प्रसीदति देवता इति . तथा उपचरन्ति, प्रसन्नोऽस्य पशुपतिः, पुत्रोऽस्य जातः, प्रसन्नोऽस्य वैश्रवणो धनम् अनेन लब्धम् इति . तथा अन्यार्थदर्शनं भवति, आहुतिभिरिव हुतादौ देवान् प्रीणाति इति, तस्मै प्रीता इषमूर्जं नियच्छन्ति इति भाश् . %% सूश् . %% देवतायाः, तेन फलेन सम्बन्धः परिचरितुर्भवति, यो देवताम् इज्यया परिचरति, तं सा फलेन सम्बध्नाति . कथम् एतत् अवगम्यते? . स्मृत्युपचाराभ्यां स्मरन्ति हि, देवता यष्टुः फलं ददाति इति, तामेव उपचारेण स्मृतिं द्रढयति, पशुपतिः, अनेनौपचरितः पुत्रोऽनेन लब्धः इति . तथा अन्यार्थदर्शनम् इममेव अर्थं दर्शयति, %% इति तथा, %% इति तस्मात् हविर्दानेन गुणवचनैश्च देवता आराध्यते, सा प्रीता सती फलं प्रयच्छति येन कर्मणा अग्निराराधितः, तस्य फलस्य ईष्टे, तत् कर्त्रे प्रयच्छति, न तत् सूर्यः प्रदातुमर्हति, वचनादेतत् अवगम्यते . कः किं प्रयच्छति? इति यथा अग्नौ वचनं, न तत् सूर्ये भाश् . %% सूश् . %% इति, %% यजतेर्जातम् अपूर्वम् . कुतः? . %<शब्दपूर्वत्वात्>%, यत् हि फलं ददाति, तत् प्रयोजकम् इदं फलं ददाति इत्येतत् ज्ञानं शब्दपूर्बकं न प्रत्यक्षादिभिः अवगम्यते, शब्दश्च यजतिवाच्यात् फलम् आह, न देवतायाः . कथम् अवगम्यते? . दर्शपूर्णमासयोः करणत्वेन निर्देशः %% इति, तथा, %% इति, यजत्यर्थस्य हि स्वर्गकामेन समभिव्याहारो न देवतायाः . %% . सत्यमेवं, किन्तु %%, द्रव्यदेवतं हि भूतं, भावयितव्यो यजत्यर्थः, भूतभव्यसमुच्चारणे च भूतं भव्याय उपदिश्यते, तस्मात् न देवता प्रयोजिका . अथ यदुक्तं %% इति न अस्य अभिप्रेतताम् अपह्नुमहे, तद्धितशब्देन चतुर्थ्या वा संयुक्तस्य देवतार्थस्य वाक्यात् अभिप्रेतता अवगम्यते, . फलसंयोगस्तु वाक्यादेव यजत्यर्थस्य . तस्य च श्रुत्या करणता अवगम्यते, न देवतायाः . तत्र यद्यपि देवतार्थता यागस्य गम्यते . पलार्थतापि तेन न प्रतिषिध्यते, फलं च पुरुषार्थः पुरुषार्था च नः प्रवृत्तिः, न च असौ देवतायाः, तस्मात् न देवताप्रयुक्ताः प्रवर्तिष्यामहे, या तु, सम्प्रदानस्य अभिप्रेतता सा फलवतो यजेः, साधनत्वे सति उपपद्यते . यच्च,--यजिर्देवतापूजा सा पूज्यमानप्रधाना लोके लक्ष्यते--इति, न लोकवत् इह भवितव्यम्, इह पूज्यमानपूजा प्रधानं, यत् हि फलवत् तत् प्रयोजकं, तस्मात् यज्ञकर्म प्रयोजकम् . अपिच, एतस्मिन् पक्षे विग्रहवती देवता भुङ्क्ते च--इति अध्यवसनीयं भवति, न हि अविग्रहायै अभुञ्जनायै च दानं भोजनं वा सम्भवति--इति . यच्च उक्तं स्मृत्युपचारान्यार्थदर्शनैर्विग्रहवती, भुङ्के चैति . तन्न, स्मृतेर्मन्त्रार्थवादमूलत्वात्--मन्त्रेभ्यश्च अर्थवादेभ्यश्च स्मृतिमूलं विज्ञानम् उत्पद्यते--इति प्रत्यक्षम् अवगम्यते, ते च मन्त्रार्थवादा नैवंपराः--इत्येतत् वक्ष्यामः . आह, %%--इति . उच्यते,--ये आलोचनमात्रेण मन्त्रार्थवादान् पश्यन्ति, तेषाम् तत् स्मृतिमूलम् ये पुनर्निपुणतः पश्यन्ति, तेषां तत् वाधितम् . अपि च कस्यचित् स्मृति मूलं भवति . तस्मात् ततः एव स्मृतिः . उपचारोऽपि स्मृतिमूल एव . यत्तु अन्यार्थदर्शनम्, उक्तं--%%--इति . नैतत् एवम्परं,--इन्द्रस्य हस्तो विद्यते--इति यःतस्य दक्षिणो हस्तस्तं वयमगृहीतवन्त इति . तसमात् वाक्यात् इन्द्रस्य हस्तसत्ता न प्रतीयते . आह, %%--इति . तन्न उपपद्यते यद्यप्यस्य हस्तो भवेत्, तथापि न तम् उपगृहीतवन्तःइति प्रत्यक्षमेतत्, तथाप्येतन्न अवकल्पत एव, तत्र एतत् असम्बद्धं वा अवकल्पयितव्यं, स्तुतिर्वा, तच्च मत्पक्षेऽपि तुल्यम् . अथ एवम् उच्यते,--%%--इति . उच्यते, नैतत् अध्यवसेयम्, आदि मत्तादोषो वेदस्य प्रसज्येत, न च, गृहीतवान् आसीत्-- इत्युच्यते, प्रमाणाभावात् . %% . तन्न, अयथार्थस्यापि उच्चारणं सम्भवत्येव यतः, यथा, %% इति . यस्यापि च एष पक्षो, विग्रहवान् इन्द्रः इति, बस्यापि इन्द्रशब्देन आमन्त्रणं सम्बोधनार्थं, सम्बोधनम् अनुवचनाय, तत्र सम्बुद्धः इत्यवगते अनुवचनं न्याय्यम् न च, असौ केनचित् प्रकारेण सम्बुद्ध इति अवगम्यते, अनवगते सम्बोधनं व्यर्थम् . %% इति सन्तमिव मुष्टिं स्तुत्यर्थेन वदति, . तस्यापि भावे न प्रमाणमस्ति, न इदं वचनं, %% अस्ति, किन्तर्हि, यस्तव काशिः, स महान् इति, अन्यार्थस्तव काशिरस्ति इति, अन्यः तव काशिर्महान् इति . %% . नैतत्, नियोगतो यस्यापि पौरुषविधिकैरङ्गैर्नास्ति संयोगः, पौरुषविधिकैरङ्गैः तस्यापि स्तुतिर्भवति, यथा>% %% इति . तथा, %% इति . तस्मात् न श्रुतिवचनात् अर्थापत्तिर्भवति पुरुषविधत्वे देवतायाः . तथा, तुविग्रीव इन्द्रः, इति नैतत् युक्तं भवति, ग्रोवावान् इन्द्रः इति, किन्तर्हि याऽस्य ग्रीवा, सा महती, ग्रीवासत्त्वे नास्ति प्रमाणम् . न च, ग्रीवास्तुतिः अर्थापत्तिः, अपुरुषविधेऽपि स्तुत्युपपत्तेः . अपि च, %% इत्येताभ्यां पदाभ्याम् इन्द्रशब्दः सम्बद्धो न शक्नोति तुविग्रीवादिभिः सम्बन्धं यातुं, द्विरुच्चारणम् अस्य प्रसज्यते, तुविग्रीवावान् इन्द्रो वेदितव्यः वृत्राणि च इन्द्रो हन्ति--इति, तथा हि सति भिद्येत, अभिन्नं च वाक्यम् उपलभ्यते, तदेवम् अवकल्पते, यदि तुविग्रीवादयोऽस्य न उपदिश्यन्ते--इति स्तुत्यर्थं सङ्कीर्त्यते तुविग्रीवादिः, %%--इति एषा तु वचनव्यक्तिः, वृत्रबधोपदेशपरम् इदं वचनमिति . यदपि वचनं,--बाहू ते इन्द्र रोमशौ, अक्षी ते इन्द्र पिङ्गले--इति, तदपि बाह्वोः रोमशत्वम् अक्ष्णोश्च पैङ्गल्यम् आह, न बाहुसत्तामक्षिसत्तां च . यदपि अक्षिसत्तां वदति--इति गम्यते,--%%--इति, तदपि न चक्षुःसम्बन्धार्थं, चक्षुष्मते ब्रवीमि--इति वचनसम्बन्धार्थं, तत् सतीमिव चक्षुष्मत्तां स्तुत्यर्थम् उच्चारयति . कुतः एतत् अवगम्यते? . चतुर्थीनिर्देशात्, यदि प्रातिपदिकाथाऽध्यवसीयते, तथा वाक्यम्भिद्येत, चक्षुष्मान्--इत्येवं च उद्दिश्येत, चक्षुष्मते ते व्रवीमि--इति च . तस्मात् न किञ्चित् अर्न्यार्थदर्शनं पुरुषविधतां देवतायाम् इदं ख्यापयति--इति, न च, इदं भोजनं, न हि देवता भुङ्क्ते, तस्मात्, भोजनस्य तदर्थत्वात्--इति तत् असद्वचनम् . यदपि स्मृत्युपचारान्यार्थदर्शनैर्भुङ्क्ते--इति, तत् अविग्रहत्वेन प्रत्युक्तम् . अपि च, भुञ्जानायै देवतायै प्रत्तं हबिः क्षीयेत . न च, मधुकरीवत् अन्नरसभोजिन्यो देवताः --इति प्रमाणमस्ति, मधुकरीषु प्रत्यक्षं, न च तद्वत् देवतायाम् . तस्मात् न भुङ्क्ते देवता इति . यदुक्तम् देवतायै हविः प्रत्तं नीरसं भवति--इति . नैषदोषः, वातोपहतं नीरसम्भवति--इति, शीतीभूतं च . न च, असौ कस्य चित् अर्थस्य ईष्टे, अनीशा कथं दास्यति? .--इति . यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैः ईशाना देवता--इत्यववगम्यते--इति . तन्न, स्मृतेः मन्त्रार्थवादमुलत्वातित्युक्तम्, उपचांरोऽपि,--%%--इति उपचारमात्रम्,--यो यदभिप्रेतं विनियोगमर्हति, तत्तस्य स्वं, न च ग्रामं क्षेत्रं वा यथाभिप्रायं विनियुङ्क्ते देवता . तस्मात् न सम्प्रयच्छति--इति, देवपरिचारकाणान्तु ततो भूतिर्भवति, देवताम् उद्दिश्य, यत् त्यक्तम् . यदुक्तम्, अन्यार्थदर्शनम् ईशानां देवतां ख्यापयति,--%%--इत्येवमादीति, तत् प्रत्यक्षाम् अनीशानां देवताम् उपलभ्य अध्यवस्यामः,--भाक्त एष शब्दः--इति . %%--इति . तन्न, प्रत्यक्षात् प्रमाणात् देवतापरिचारकाणाम् अभिप्रायः इत्यवगम्यते, स न शक्यो बाधितुम् . येऽपि देवताम् ईशानां वर्णयन्ति, तेऽपि न अपह्नुवते परिचारकाणाम् अभिप्रायम् . किं चाहुः, तथा देवता करोति, यथा परिचारकाणाम् अभिप्रायो भवति इति, न च, स ईशानो भवति, यः पराभिप्रायम् अनुरुध्यते, यस्य न स्वाभिप्रायात् विनियोगो भवति . अपि च, न च एतद्वचनं, वर्तमानकालोपदेशत्वात्, प्रत्यक्षविरोधात्, स्तुतिवादोऽवधार्यते, स्तुतिवादे च सम्भवति न वचनप्रामाण्यात् ईशिष्यते इति गम्यते . न च, देवता फलेन सम्बध्नाति, या तदर्थं परि चर्येत . यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैर्ददाति प्रसीदति च इति . तत्र स्मृत्युपचारयोर्व्यक्तं यत् अन्यार्थदर्शनं तस्मै प्रीता इषमूर्जम् इति, तन्न, अन्यस्य विधेराग्नानात् दक्षिणतः सम्परिहर्तव्या इत्याह तथा %% इति अत्र ऐन्द्रस्य हविषो विधातारम् . तस्मात् देवता न प्रयोजिका इति भाश् . %% सूश् . %% शवरभाष्यम् . तदेतद्वेदान्तिभिर्न मन्यते तैर्हि तेषां विग्रहत्त्वमङ्गीकृतं तथाच शङ्कापूर्बकं देवानां विग्रहवत्त्वं शाश् सूत्रे तद्भाष्ये च व्यवस्थापितं यथा . %% ÷àø såø स्यादेतत् यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारोवर्ण्येत विग्रहवत्त्वादृत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन योगेऽङ्गभावोदृश्यते न च सम्भवति . बहुषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपश्चेरिति चेन्नायमस्ति विरोधः कस्मात्? अनेकप्रतिपत्तेः एकस्यापि देवात्मनोयुगपदनेकस्वरूपप्रतिपत्तिः सम्भवति . कथमेतदवगम्यते? दर्शनात् . तथाहि %%? इत्युपक्रम्य %% निरुच्य कतमे ते? इत्यस्यां पृच्छ्वयां महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ब्रुवती श्रुतिरैकैकस्य देवतात्मनो युगपदनेकरूपतान्दर्शयति . तथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेण %% इति प्राणैकरूपतान्देवानां दर्शयन्ती तस्यैवैकस्य प्राणस्य युगपदनेकरूपतान्दर्शयति . तथा स्मृतिरपि %<आत्मनो वै सहस्राणि बहूनि भरतर्षभ! कुर्याद्योगी बलं प्राप्य तैश्च सर्वैर्महीञ्चरेत् . प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रन्तपश्चरेत् . संक्षिपेत्तु पुनस्तानि सूर्योरश्मिगणानिव>% इत्येवञ्जा तीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां देवानाम् . अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुरूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति, परैश्च न दृश्यतेऽन्तर्धानादिशक्तियोगादित्युपपद्यते . अनेक प्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या . विग्रहवतामपि कर्माङ्ग मावश्चोदनास्वनेका प्रतिपत्तिर्दृश्यते . क्वचिदेकोविग्रहवाननेकत्र न युगपदङ्गभावं गच्छति यथा बहुभिर्भोजयद्भिर्नैकोब्राह्मणो युगपद्भोज्यते . क्वचिच्चैको विग्रहवाननेकत्र युगपदङ्गभावं गच्छति यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहतीमप्येकां देवतामुद्दिश्य बहवः स्वंस्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां न किञ्चित् कर्मणि विरुध्यते भाश् . %<शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्>% såø . %% bhàø . %% såø . %% bhàø . %% såø . तुशब्दः पूर्वपक्षं व्यावर्तयति . वादरायणस्त्वाचार्यो भावमधिकारस्य देवानामपि मन्यते . यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रासु असम्भवोऽधिकारस्य तथाप्यस्ति शुद्धायां ब्रह्मविद्यायां सम्भवः अर्थित्वसासर्थ्याद्यप्रतिषेधापेक्षितत्वादधिकारस्य . न च क्वचिदसम्भव इत्येतावता यत्र सम्मवस्तत्राप्यधिकारोऽपोद्येत . मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवति तत्र योन्यायः सोऽत्रापि भविष्यति . ब्रह्मविद्याञ्च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकं %% तथर्षीणामिति %% %% च . स्मार्तमपि च गन्धर्बयाज्ञल्क्यसंवादादि . यदप्युक्तं ज्योतिषि भावाच्चेति अत्र ब्रूमः . ज्योतिरादिविषया अप्यादित्यादायो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति मन्त्रार्थवादेषु तथा व्यवहारात् . अस्ति ह्यैश्वर्ययो गाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टञ्च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् . तथाहि श्रूयते सुब्रह्मण्यार्थवादे %% . स्मर्यते च %<आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम स>% इति . मृदादिष्वपि चेतना अधिष्ठतारोऽभ्युपगम्यन्ते मृदब्रवीत् %<आपोऽव्रुयन्>% इत्यादिदर्शनात् . ज्योतिरादिभूतधांतोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिव्यवहारादित्युक्तम् . यदप्युक्तम् मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामार्थ्यमिति . अत्र ब्रूमः प्रत्ययाप्रत्ययौ हि सद्भावासद्धावयोः कारणं नान्यार्थत्वमनन्यार्थत्वं वा . तथाहि अन्यार्थमपि प्रस्थितः पथि पतितं तृणर्पणाद्यस्तीत्येवं प्रतिपद्यते . अत्राह विषम उपन्यासः तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रतिपद्यते अत्र पुनर्विध्युद्देशैकवाक्यभावे स्तुत्यर्थेऽर्थवादेन पार्थ गर्थ्येन न वृत्तान्तविषया प्रवृत्तिः शक्याऽध्यवसाययितुम् . न हि महावाक्ये प्रत्यायके इवान्तरवाक्यस्य पृथक् प्रत्यायकत्वमस्ति यथा %% विध्युद्देशार्थ वादयोस्त्वर्थवादस्थानि पदानि पृथमन्वयं वृत्तान्तविषयम्प्रतिपद्यानन्तरं कैमर्थ्यवशेन विधिस्तावकत्वं प्रतिपद्यन्ते . यथाहि %% इत्यत्र विध्युद्देशवर्तिनां वायव्यादीनां पदानां विधिना सम्बन्धः %% इत्येषामर्थवादगतानाम् पदानाम् . नहि भवति वायुर्वाआलभेत क्षेपिष्ठा देवता वा अलभेतेत्यादि . वायु स्वतावसङ्कीर्तनेन त्ववान्तरमन्वयं प्रतिपद्य एवंविशिष्ट दैवत्यमिदं कर्मेति विधिं स्तु वन्ति . तद्यत्र योऽवान्तरवार्क्यार्थः प्रमाणान्तरगोचरोभवति तत्र तदनुवादेनार्थवादः प्रवर्तते . यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन . यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् आहोस्वित् प्रमाणान्तराविरोधाद्विद्यमानार्थवाद इति प्रतीतिशरणैर्बिद्यमानार्थवादआश्रथणीयो न गुणवादः . एतेन मन्त्रो व्याख्यातः . अपि च विघिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् . न हि स्वरूपरहिता इन्द्रादयश्चेतसि आरोहयितुं शक्यन्ते . न च cetasya'nàrådàyai तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते . श्रावयति च %% . न च शब्द मात्रमर्थस्वरूपं सम्भवतीति शब्दार्थयोर्भेदात् तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत् तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम् . इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्रभवति देवताविग्रहादि प्रपञ्चयितुम् . प्रत्यक्षमूलमपि सम्भवति, भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् . तथाच व्यासादयो देवंताभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते . यस्तु ब्रूयादिदानीन्तनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामार्थ्यमिति स जगद्वैचित्र्यम्प्रतिषेधेत् इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात् ततश्च राजसूयादिचोदना उपरुन्ध्यात् इदानीमिव च कालान्तरेऽपि अव्यवस्थितप्रायान् वर्णाश्रमाधर्मान् प्रतिजानीत ततश्च व्यवस्थाविधायिशास्त्रमनर्थ कं कुर्यात् . तस्मात् धर्मोकर्षवशाच्चिरन्तनाः देवताभिः प्रत्यक्षं व्यवजह्वुरिति श्लिष्यते . अपिच स्मरन्ति %% इत्यादि योगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् . श्रुतिश्च योगमाहात्म्यं प्रत्याख्यापयति %% . ऋषीणामपि मन्त्रब्राह्मण दर्शनात् सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम् . तस्मात् समूलमितिहासपुराणम् . लोकप्रसिद्धिरपि न सति सम्भवे निरालम्बनाध्यवसातुं युक्ता . तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः . ततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि व्रह्मविद्यायामधिकारः . क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते इति भाश् . विग्रहादिपदेन %% आनश् गिश् उक्तं पञ्चकं ग्राह्यं तच्च क्रमेण मीमांसाभाष्ये पूर्बपक्षे दर्शितम् . शब्दचिन्तामणावपि देवानां विग्रहवत्त्वं चेतनत्वञ्च व्यवस्थापितम् यथा एवं देवतादावपि इन्द्रमुपासीतेत्यादौ लोके प्रयोगस्यानियमाद्गौणतयैव व्यवहाराच्चार्थाद्यनध्यवसायेन लौकिके सहस्राक्षादाविन्द्रादिपदशक्तिग्रहः प्रमाणञ्च इन्द्र सहस्राक्ष इत्यादिविधिसमभिव्याहृतोऽर्थवादएव स्वर्गपदवत् . अथ स्वर्गपदे प्रवृत्त्यन्थथानुपपत्या %% श्रुतेश्चार्थवादादेव शक्तिग्रहः नचेह तथार्थवादः किन्तु %% इत्यादिप्रसिद्धपदसामानाधिकरण्यश्रुतितो बाधकं विना सहस्राक्षस्यैवेन्द्रादिपदवाच्यत्वावधारणात् प्रसिद्धपदसमन्वयबलेन प्रतीयमानमर्थमबाधितमादायैव तेषां प्रवृत्तिपरत्वात् मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव याज्ञिकानां देवताव्यवहारात् अपि च शिवाय गां दद्यादित्यादौ देवतासंप्रदानत्वश्रुतेः, शिवादिसहस्रनाम्नां पर्यायत्वेन श्रुते र्महाजनपरिग्रहेण प्रमाणत्वाताराधितदेवताया वरदातृत्वश्रुतेश्च बाधकं विना चेतनैव देवता . अथ देवताचैतन्मे तत्प्रीतिरेव यागव्यापार इति नापूर्वसिद्धिरिति चेत् न प्रीतेः सुखस्य तदनुभवस्य चाशुतरविनाशित्वात् तज्जन्यसंस्कारस्य स्वाविषये फलाहेतुत्वात् फलहेतुस्थायिकृतिव्यापारापेक्षायां लाघवेन कृतिसमानाश्रयस्यैव व्यापारत्वकल्पनात् नानायागेष्वेकदाह्वाने चैकदा सन्निधानं तद्बुद्धिविशेष एव प्रतिष्ठितविधिना प्रतिमादावहङ्कारवत् . अथ राजसूयादिफलत्वेन श्रुतेरिन्द्रादिरचेतनएव . देवता चेतना नास्ति मानाभावात् किन्तु देशनादेशितचतुर्थ्यन्तपदनिर्दिश्यत्वं देवतात्वम् इन्द्रायेत्यादिपदमेव देवता . अतएवाग्निप्रकाशक मन्त्रेऽग्निप्रणयनस्यान्तरम् अग्नये इति नियमतो हविस्त्यागः न पर्यायान्तरेण . न चेन्द्रोद्देशेन हविस्त्यागः इन्द्रनिष्ठकिञ्चिज्जनकः तत्स्वरूपाजनकत्वे सति तदुद्देशेन क्रियमाणत्वात् ब्राह्मणायदानवदिति वाच्यम् अप्रयोजकत्वात् तदर्थत्वेन क्रियमाणत्वस्योपाधित्वाच्च इन्द्रायस्वाहेत्यत्र न तादर्थ्ये चतुर्थी किन्तु स्वाहादि पद--योगौपपदविभक्तिरेव अन्यथा नमःस्वस्तिस्वाहास्वधेत्यादिसूत्रवैयर्थ्यात् मैवं चतुर्थ्यन्तपदस्य देवतात्वे मानाभावात् चतुर्थीं विनापि इन्द्रो देवतेति व्यवहारदर्शनात् अग्नये कव्यवाहनायेत्यादौ देवताद्वय प्रसङ्गाच्चः इन्द्र सहस्राक्ष इत्यर्थवादस्य %% त्यादिविधिसमभिव्याहारेण ऐकवाक्यतयोपास्यत्वात् देवस्वं नाददीतेत्यत्र देवमुद्दिश्य त्यक्ते शिष्टानां देवस्वत्वेन व्यवहारात् अग्नय इति पदेन नियमतस्त्यागम्य श्रुतिबोधितत्वेन तथात्यागस्य फलहेतुत्वात् . नच वीजा क्षराणां देवतात्वात् तत्रैव शिवादिपदशक्तिग्रह इति वाच्यम् वीजाक्षराणांचतुर्थ्यन्तत्वानियमात् तदप्रतीतावपि प्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव याज्ञिकानां व्यवहारः . वीजाक्षराणां हविस्त्यागि त्वेनानुद्देश्यत्वात् शिवस्य प्रतिमन्त्रं वीजाक्षराणां नानात्वा दननुगमेन तत्तत्पदशक्तिग्रहस्याशक्यत्वाच्च नच मूर्तिभेदेन शिवशरोराणामननुगतत्वेत् तवापि न शक्तिह इति वाच्यम्बाल्यादिना भिन्नशरीरेषु चैत्रत्ववछिवत्वजातेरदृष्टविशेषोपगृहीतत्वस्य चानुगतत्वात् अदृष्टशून्थस्य चेश्वरस्य न देवतात्वम् . ईशानश्च तद्भिन्न एव . ## नश् विघ्नं कार्यप्रतिबन्धकम् अभावे नश् तश् . 1 विघ्नाभावे %% रघुः %% भाश् वश् पश् नश् बश् 2 विघ्नशून्ये त्रिश् %% रामाश् . अर्थाभावे अव्ययीश् 3 विघ्नाभावे अव्यश् . ## त्रिश् विरोधे नश् तश् . विचक्षणभिन्ने मन्दे अपटौ ## पुश् विचारः अभावे तश् तश् . 1 विचाराभावे %% स्मृतिः नश् बश् . 2 विचारशून्ये %% हितोश् . अवीनां चारो यत्र . 3 मेषचारणयोग्ये देशे न विगतश्चारो दूतो यस्य नश् बश् . 4 चारयुक्ते त्रिश् . ## त्रिश् न विचारितः . इदं कर्तव्यं न वेति विवेकाभावेनाकृते . ## त्रिश् न विचाल्यः अन्यथा कार्यः . अन्यथाकार्यभिन्ने स्थिरैकरूपे . %% bhàø vaø paø . @<[Page 457b]>@ ## विशेषेण चेतना विचेतना प्राश् तश् नश् बश् . विशेषतोज्ञानशून्ये 1 संज्ञारहिते 2 नष्टचैतन्ये . %% ऋश् 8, 100, 10 . ## त्रिश् नश् तश् . सन्तते . अविच्छिन्न तैलधारा . ## पुश् न विच्छेदः अभावे नश् तश् . 1 विच्छेदाभावे सन्ततौ नश् बश् . 2 विच्छेदशून्ये सन्तते . विच्छेदो नाम एकजातीयद्रव्यगुणादीनामन्यजातीयेन व्यवधानम् . ## त्रिश् नश् तश् . 1 विशेषेणाज्ञाते %% नाविजाते जलाशये इति च स्मृतिः अर्थनिश्चयशून्ये त्रिश् 2 यदधोतमविज्ञातं निगदेनैव पव्यते इति वेदानुश् . ## पुश् विज्ञाता जीवस्तद्विलक्षणः . 1 परमेश्वरे जीवेन हि आत्मनि कर्तृत्वाभिमानेन ज्ञातृत्वं कल्पितमिति तद्वासनया च तेन कुण्ठीभूयते ईश्वरस्तु ततो विलक्षणः . %% विष्णुसश् 2 तत्तद्विषयज्ञातृभिन्ने त्रिश् स्त्रियां ङीप् . ## त्रिश् नश् तश् . 1 अवेद्ये 2 इदन्तया विज्ञातुमशक्ये परमेश्वरे पुश् स हि प्रमाणान्तरावेद्यतया स्थूलदृष्ट्या न विज्ञेयः . ## नश् न विडीनम् . पक्षिणामाभिमुख्येन गमने ## त्रिश् अव--क्त . रक्षिते पालिते च . ## नश् वितथं मिथ्या विरोधे नश् तश् . सत्ये वचनादौ %% माघः %% मनुः 2 तद्वति त्रिश् . %% माघः . ## नश् तर्कयितुमशक्यः . तर्कयितुमशक्ये 1 श्रौतार्थे . %% इत्युक्तेः विपरीततर्केणाबाध्यः श्रौतार्थः . 2 तर्कमात्रेणाविज्ञेये च . ## त्रिश् वितारो विगमोऽस्त्यस्य नश् तश् स्त्रियां ङीप् . अनपायिनि %% . çø 28, 5, 6, . %% bhàø . ## त्रिश् अव--तृच् स्त्रियां ङीप् . रक्षितरि %% ऋश् 4, 17, 18, सा नो बोध्यवित्री ç07, 96, 2 . ## त्रिश् नश् तश् . 1 अविख्याते . नश् बश् . 2 धनशून्ये tri0 ## स्त्री विद--क्तिन् अभावे नश् तश् . लाभाभावे %% छाश् उश् . %% भाश् . 2 ज्ञानाभावे च . नश् बश् . 3 लाभशून्ये 4 ज्ञानशून्ये च त्रिश् अव्ययीश् . 5 ज्ञानाभावे 6 लाभाभावे च अव्य0 ## पुश् न विशेषेण त्यज्यते रसायनादिषु त्यज--कर्मणि बाश् क नश् तश् . पारदे राजनिश् . ## त्रिश् व्यथ--उरच् कित् तेन संप्रसारणम् वेदे न थस्य धः नश् तश् . अवियुक्ते . %% ऋश् 1, 87, 1 . अविथुरा वियुक्ताः saüïdhãbhåtà iti भाश् लोके तु अविधुरैत्येव . ## स्त्री अवये हिता अवि + थ्यन् . अजाहितायां यूथौ ## नश् 6 तश् . मेषीदुग्धे . ## त्रिश् न विदितः . 1 अज्ञाते . 2 परमेश्वरे पुश् %% श्रुतिः . ## त्रिश् न विदाही नश् तश् . 1 असन्तापके 2 अदाहके च . ## नश् नश् तश् . 1 समीपे अनतिदूरे 2 तद्वर्तिनि त्रिश् . ## नश् अवेर्दुग्धम् अवि + दुग्धे दूसच् न षत्वम् . मेषीदुग्धे . ## स्त्री न विद्धः अच्छिद्रः पर्णरूपः कर्णोऽस्याः . पाठालतायाम् . ## स्त्री न विद्या विरोधे नश् तश् . विद्याविरोधिनि 1 अज्ञाने 2 ज्ञानाभावे च . अविद्या च न्यायमते ज्ञानाभावः . सांख्यादिमते ज्ञानप्रागभावापरपर्यायज्ञानानगतावास्था सा च पञ्चभेदा %% इति पुराश् पञ्च पर्बाणि च %% इति पातश् सूत्रोक्तानि . तत्र %% पातश् सूश् . व्याख्यातञ्च तद्वृत्तौ यथा अविद्या अतस्मिन् तद्बुद्धिरित्यर्थः अमरा देवा इत्यनित्येषु नित्यत्वभ्रान्त्या देवत्वार्थं कर्म कृत्वा बध्यन्ते, एवमशुचौ स्त्रीकाये शुचित्वभ्रान्त्या बध्यन्ते तदुक्तं भगवता व्यासेन %% विण्मूत्रसङ्कुलं मातुरुदरं स्थानं, शुक्रशीणितं वीजम्, अन्नपरिणामश्लेष्मादिरुपष्टम्भः सर्वद्वारैर्मलानां स्रवणं निष्यन्दः . निधनं मरणम् . तेन हि श्रोत्रियकायोप्यत्यन्ताशुचिर्भवति आधेयशौचत्वं स्नानानुलेपनादिना शुचित्वापादनम् . तथा परिणामदुःखे भोगे सुखत्वभान्तिः अनात्मनि वुद्ध्यादावात्मख्यातिः अविद्या तत्त्वविद्याविरोधिनीत्यर्थः . यद्यपि शुक्तिरूपाद्यविद्याः सन्ति तथापि पञ्चविधैवाविद्या बन्धमूलमितिभावः इयमविद्याऽदृष्टत्वेन नैयायिकैरङ्गीकृता %% कुसुश् %% हरिदासः . क्षणिकविज्ञानवादिनस्तु %% इत्युक्तदिशा क्षणिकविज्ञानमेवैकं तत्त्वं बाह्यं वस्तु नास्ति तथाहि बाह्यपदार्थाभावेऽपि मिथ्याज्ञानरूपयाऽविद्यया सर्वं वस्तु कल्पितमित्याहुः . तदेतत् सांख्ये निराकृतम् . यथा %% सूश् अविद्यातोऽपि न साक्षाद्बन्धयोगः अद्वैतवादिनां तेषामविद्याया अप्यवास्तत्वेन तया बन्धायोगात् न हि स्वाप्नरज्ज्वा बन्धनं दृष्टम् . नच %% इति %% इतिचोक्तेःबन्धोऽप्यवास्तव इति वाच्यम् विज्ञानाद्वैतश्रवणोत्तरं बन्धनिवृत्तये योगाभ्यासविरोधात् बन्धमिथ्यात्वश्रवणेन बन्धनिवृत्त्यासिड्वत्व निश्चयात् तदर्थबह्वायाससाध्ययोगाङ्गानुष्ठानासम्भवात् bhàø %% såø %% bhàø . %% såø . %% bhàø . %% त्युक्तिमनुसृत्याशङ्कते %% सूश् %% भाश् दूषयति . %% सूश् . विरुद्धधर्मवत्पदार्थस्यासिद्धेरित्यर्थः . अपि चाविद्यायाः साक्षादेव दुःखयोगाख्यबन्धहेतुत्वे ज्ञानेन विद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिः बन्धपर्यायस्य दुःखभोगस्य कारणनाशात् . अस्मदादिमते तु नायं दोषः संयोगद्वारैवाविद्याकर्मादीनां बन्धहेतुत्वात् जन्माख्यः संयोगः प्रारब्धसमाप्तिं विना न नश्यति भाश् . पुनः शङ्कते . %% सूश् %% भाश् . परिहरति . %% सूश् . %% भाश् . एवं क्षणिकविज्ञानवादनिर सनेन वेदान्तिसमुद्भाविताविद्याऽपि प्रकृतिरेवेति तत्रैव व्यवस्थापितम् . यथा %% सूश् .. %% भाश् .. नन्वेवं अविद्या स्थानीय प्रकृतेर्नित्यत्वानुपपत्तेस्तस्या उत्पत्तिश्रुतेर्ज्ञाननाश्यत्वाच्चेत्याशयेन मूलसमाघानमाह . %% सूश् .. वस्तुतस्तु प्रकृतेर्मूलकारणविचारेद्वयोर्वादिप्रतिवादिनोरावयोः समानः पक्षः . एतदुक्तं भवति यथा प्रकृतेरुत्पत्तिः श्रूयते एवमविद्याया अपि . %% इत्यादिवाक्यैः . अत एकस्या अवश्यं गौण्युत्पत्तिर्वक्तव्या . तत्र च प्रकृतेरेव पुरुषसंयोगादिभिरभिव्यक्तिरूपा गौण्युत्पत्तिर्युक्ता . %% कौर्मवाक्ये प्रकृतिपुरुषयोर्गौणोत्पत्तिस्मरणात् . अविद्यायाश्च क्वापि गौणोत्पत्त्यश्रवणात् . तस्या अनादितावाक्यानि तु प्रवाहरूपेणैव वासनाद्यनादिवाक्यवद्व्याख्येयानीति . अविद्या च मिथ्याज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न नित्यत्वहानिः . अथ वा द्वयोः प्रकृतिपुरुषयोः समान एव न्याय इत्यर्थः . %% इत्यादिवाक्यैः पुरुषस्याप्युत्पत्तिश्रवणादिति भावः . तथा च पुरुषस्येव प्रकृतेरप्रि गौण्येवीत्पत्तिः नित्यत्वश्रवणात्तदपि समानमिति . तस्मात् प्रकृतिरेवोपादानं जगतः प्रकृतिघर्मश्चाबिद्या जगन्निमित्तकारणं तथा पुरुषोऽपीति सिद्धम् . यत् तु . %% सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम् इति मोक्षधर्मे प्रकृतिपुरुषयोरविद्याविद्येति वचनं तत् तदुभयविषयतयोपचरितमेव . परिणामित्वेन हि पुरुषापेक्षया प्रकृतिरसतीति तस्या अविद्याविषयत्वमुक्तम् . एवमेव तस्मिन् प्रकरणे स्वस्वकारणापेक्षया भूतान्तं कार्यजातमविद्येत्युक्तं स्वस्वापेक्षया च स्वस्वकारणंविद्येति . पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रकृत्युपाधिकमेव कर्तृत्वादिवच्छ्रुतिस्मृत्योरुपासार्थमेवानूद्यते . अन्यथा %% श्रुतिविरोधापत्तेरिति मन्तव्यम् . मायाशब्देन च प्रकृतिरेवोच्यते %% श्रुतौ %% %% इति पूर्वप्रक्रान्तमायायाः प्रकृतिस्वरूपतावचनात् . %% .. %% इत्यादिस्मृति भ्यश्च . न तु ज्ञाननाश्याविद्या मायाशब्दार्थो नित्यतानुपपत्तेः . किञ्चाविद्याया द्रव्यत्वे शब्दमात्रभेदो गुणत्वे च तदाधारतया प्रकृतिसिद्धिः पुरुषस्य निर्गणत्वादिभ्यः . अथ द्रव्यगुणकर्मविलक्षणैवास्माभिरविद्या वक्तव्येति चेन्न तादृक्पदार्थाप्रतीतेरुक्तत्वादिति भाश् . वेदान्तिनस्तु ज्ञानविरोधि अज्ञानापरपर्यायं पदार्थान्तरमविद्येति स्वीचक्रुः तच्च विस्तरेण अज्ञानशब्दे 93 पृष्ठे दर्शितम् . इयञ्चाविद्या मूलाविद्यातूलाविद्याभेदेन द्विविधा . तत्र हिरण्यगर्भोपाधिर्मूलाविद्या तूलाविद्याश्च प्रतिजीवभेदं नाना मायाशब्देनाभिधीयन्ते . %% इत्युक्तेः %% इतिश्रुतेश्च तथात्वम् . मायानाञ्च मूलाविद्याकार्यत्वात् अविद्य्यशब्दवाच्यताऽपि . अतएव आविद्यिको जीव इति तत्तत्स्थाने भाष्यकारादिभिरुक्तम् . स्वस्वान्तःकरणरूपाविद्योपाधौ तत्त्वज्ञाने समुत्पन्ने तदीयैवाऽविद्या निवर्तते नान्यत्र इत्येकमुक्तौ न सर्वमुक्तिरिति बन्धमांक्षव्यवस्था . अधिकमाकरे दृश्यम् . वैशेषिकास्तु विपर्ययसंशयज्ञानमविद्येत्याहुः तत्कारणप्रदर्शन पूर्बकमविद्या लक्षिता वैश् सूश् उपस्करे च यथा %% .. %% .. %% सूश् .. tadi'tyavyayapadaü सर्वनामसमानार्थकमविद्यां परामृशतिं साऽविद्या, दुष्टज्ञानं व्यभिचारि ज्ञानमतस्मिंस्तदितिज्ञानं व्यधिकरणप्रकारावच्छिन्नविशेष्यावृत्तिप्रकारकसिति यावत्, दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि, तेनैककोटिसत्यत्वेऽपि संशयोदुष्ट एवानवधारणात्मकत्वात् तदनेन संशयोविपर्ययस्वप्नानध्यवसायानाञ्चत्तुर्णामप्युपसंग्रहः उपश् .. %% गौश् सूश् . नास्ति विद्या शास्त्रादिज्ञानं यस्य . 3 शास्त्रादिज्ञानशून्ये त्रिश् %% पुराश् . %% दाश् भाश् स्मृतिः . %% मनुः . ## पुश् अभावे विरोधे वा नश् तश् . 1 विद्वेषाभावे 2 अनुरागे च . नश् बश् . 3 विद्वेषशून्ये 4 अनुरागयुक्ते च tri0 ## स्त्री विरोधे नश् तश् . सधवायां पतिवत्न्यां स्त्रियाम् %% ऋश् 10, 18 . ## स्त्री अभावे नश् तश् . प्रकाराभावे नश् वश् . प्रकारशून्ये ## नश् अभावे नश् तश् . 1 विधानाभावे 2 इतिकर्तव्यता क्रमाद्यभावे . %% स्मृतिः नश् बश् . 3 विधानशून्ये त्रिश् . ## पुश् अभावे नश् तश् . विध्यभावे इतिकर्तव्यता क्रमाद्यभावे नश् बश् . विधानशून्ये त्रिश् . ## पुश् अवति यज्ञम् अव--इनन् . अध्वर्यौ उज्ज्वश् . ## पुश् अभावे नश् तश् . 1 विनयाभावे . विरोधे नश् तश् . 2 दुर्नये . %% शङ्कराश् %% %% इति च मनुः नश् बश् . विनयशून्ये त्रिश् . ## त्रिश् विरोधे नश् तश् . 1 विनश्वरमिन्ने चिरस्थायिनि, 2 कूटस्थे परमेश्वरे पुश् . ## पुश् विना व्यापकमृते न भावः स्थितिः असश् सश् . 1 व्यापकस्थित्यनुरोधिसत्तारूपायां व्याप्तौ . 2 सम्बन्धमात्रे च %% काव्यप्रश् %% इति शब्दचिन्ताश् . ## त्रिश् न विना व्यापकम् भवति भू--णिनि . व्याप्ये %% काश् प्रश् . ## त्रिश् न विना व्यापकमृते भूतः . 1 व्याप्ते 2 संबन्धमात्रे च %% काश् प्रश् . ## त्रिश् न विनाशी स्त्रियां ङीप् . अविनश्वरे नित्ये %% श्रुतिः . ## त्रिश् न विनीतः . 1 विनयशून्ये 2 कुत्सितक्रियानुरक्ते 3 उद्धते 4 अदान्ते च . %% माघः . 5 अशिक्षिते च %% मनुः . 6 कुलटायां स्त्री . ## पुश् विनीयः कल्कः कपटञ्च नश् बश् . कपटशून्ये %% माघः . ## त्रिश् न विनेतुं शक्यः . दुर्दमे अश्वादौ . ## पुश् राक्षसभेदे हरिवंशे विवरणम् . ## अवीनां विस्तारः अवि + पटच् . मेषविस्तारे . ## पुश् विरोधे नश् तश् . विचारशून्ये तात्पर्यज्ञानशून्ये 3 अविवेकिनि च . ## पुश् विशेषेण पच्यते फलरूपेण वि + पच घञ् नश् तश् . फलरूपेणापरिणते 1 धर्माधर्मोदौ . %% इति पातञ्जले उक्तः तद्रूपेणापरिणामश्च फलरूपतयाऽनाविर्भावः विहिताविहितकर्मणोविशिष्टदेशकालनियतत्वात् यदा कर्मबलीयसा प्रतिबद्धं तदा तत् कर्म अविपाक इत्युच्यते . विपाकः अन्नादेः पाकः अभावे नश् तश् . सुश्रुतोक्ते 1 पाकाभावे 2 %% . नास्ति विपाको यत्र . अग्निमान्द्यहेतुके 3 रोगभेदे च %% सुश्रुतः . ## त्रिश् अवीन् पालयति पा--णिच् लः उपश् सश् . मेषपालके . ## त्रिश् विरोधे नश् तश् . विपुलभिन्ने क्षुद्रे . ## त्रिश् विरोधे नश् तश् . सन्निकृष्टे . ## पुश् अवीन् भेषान् प्रीणाति प्री--क . 1 श्यामाकतृणे विप्रियमपकारः नश् तश् . 2 अनपकारे 3 आनुकूल्ये . नश् बश् . 4 अपकारशून्ये त्रिश् . 5 श्येतालतायां स्त्री . ## त्रिश् न विप्लुतः नष्टः . अविनष्टे %% स्मृतिः . ## त्रिश् वि + भज--क्त नश् तश् . 1 संसृष्टेविभागरहिते 2 द्रव्ये3 तत्स्वामिनि च . %% %% इति च स्मृतिः . 4 अभिन्ने एकभावापन्नेऽर्थे 5 अव्यावृत्ते अधिष्ठानतया 6 सर्वत्रानुस्यूते वाधाशून्यत्वेन स्वस्मिन् 7 वर्तमाने च . ## त्रिश् न विभावितः . 2 अलक्षिते 2 अचिन्तिते साक्षिप्रभृतिप्रमाणादिना 3 स्वकीयत्वेनानुद्भाविते स्वरूपेण 4 अज्ञापिते च . ## त्रिश् वि + मुच--क्त नश् तश् . 1 मुक्तभिन्ने . %% इत्युक्तलक्षणे 2 काशीक्षेत्रे नश् . 3 मूर्धचिवुकान्तरालस्थाने च . %% इति जावाश् उश् . %<आसनन्ति cainamasmin>% ÷àø såø . %<आमनन्ति चैनं परमेश्वरमस्मिन् मूर्धचिवुकान्तराले>% भाश् इमामेव श्रुतिं केचित् काशीविषयतया वर्णयन्ति वाक्यशेषे %% इति प्रश्ने नासीवरणामध्यस्थितत्वप्रत्यभिज्ञानात् . अपरोक्षवचना देवा इत्युक्तेः असीतिवक्तव्ये नाशीतिवर्णव्यत्यय इति तेषामाशयः . अविमुक्तक्षेत्रञ्च असीवरणयोर्मध्ये गङ्गापश्चिमतटस्थं परितः पञ्चक्रोशात्मकम् . तद्विवरणं काशीखण्डेऽनुसन्धेयम् . ## पुश् अभावे नश् तश् . 1 वियोगाभावे . विरोधे नश् तश् . 2 संयोगे . नश् बश् . 3 वियोगशून्ये 4 संयुक्ते च . वियोगः विच्छेदः संयोगाभावः विभागश्च . ## नश् अवियोगार्थं व्रतम् . मार्गशीर्षशुक्लतृतीया कर्तव्ये स्त्रीणां व्रतभेदे %% मित्युपक्रम्य कालिकापुराणे दर्शितम् . तद्विधिश्च हेमाश् व्रश् खश् तृतीयाव्रतप्रकरणे उक्तस्तत एवावसेयः . ## नश् विरमणं विनाशः अभावे नश् तश् वेदे मस्य लुक् . विनाशाभांवे %% çø 1, 174, 8 %% bhàø . ## नश् विरतं विरामः भावे क्त अभावे नश् तश् . 1 विरामाभावे नैरन्तर्ये . कर्तरि क्त नश् तश् . 2 विरामशून्ये 3 सन्तते द्रव्यादौ त्रिश् क्रियाविशेषणत्वे नश् . 4 कार्यादनिवृत्ते त्रिश् . %% माघः . ## स्त्री विरामो विरतिः भावे क्तिन् अभावे नश् तश् . 1 निवृत्त्यभावे 2 विषयादौ--स्थिरचित्ततायाम् 3 विरामाभावे च . नश् बश् . 4 विरामशून्ये त्रिश् . ## त्रिश् न विरलः नश् तश् . घने, निविडे . विरलताच विच्छित्तिः तद्विपरीतं निविडत्वं मध्येऽविच्छेदः . ## पुश् अभावे नश् तश् . 1 विरामाभावे 2 विच्छेदाभावे . नश् बश् . 3 विरामशून्ये 4 सन्तते च त्रिश् अनिमिषमविरामा रागिणां सर्वरात्रम् माघः . ## त्रिश् . नश् तश् . 1 विरुद्धभिन्ने 2 विरोधशून्ये 3 एकत्रसहावस्थायिनि 4 अप्रतिबद्धे च . ## पुश् विरोधः सहानवस्थानमेकदेशे समावेशो वा अभावे नश् तश् . सहानवस्थानाभावे 1 एकत्रावस्थाने 2 एकत्र समावेशे च . श्रुतिस्मृतिविरोधे च श्रुतिरेव गरीयसी . अविरोधे तयोः कार्यं स्मार्तं वैदिकवत् सदा, स्मृतिः %% पुराश् %<शेषं वाऽविरोधात्>% कात्याश् 2 . 6 . 36 . %% कात्याश् 5 . 11 . 8 . 3 विवादाभावे च . ## त्रिश् विलक्षणो भेदकधर्म्भाश्रयः विरोधे नश् तश् . 1 तुल्यरूपे 2 भेदकधर्मशून्ये . ## त्रिश् नास्ति विशेषेण लक्ष्यं व्याजः उद्देश्यं शरव्यं वा यस्य . 1 व्याजशून्ये 2 उद्देश्यशून्ये 3 शरव्यशून्ये 4 प्रतिकारशून्ये च %% किराश् . %% मल्लिश् . ## नश् अभावे नश् तश् . 1 विलम्बाभावे शौघ्र्ये . नश् वश् . 2 विलम्बशून्ये त्रिश् विलम्बश्च कार्योत्पत्तिसाधककालप्रागभावः . तच्छून्यः अविलम्बः . ## त्रिश् वि + लबि--क्त नश् तश् . विलम्बशून्ये 1 त्वरायुक्ते द्रव्यादौ . क्रियाविशेषणत्वे नश् . %% कात्याश् 10, 1, 8, . ## स्त्री अव--इलच् . मेष्याम् 1 नास्ति विलं यत्र . 2 गर्तशून्ये त्रिश् . ## पुश् अभावे नश् तश् . 1 विलासाभावे 2 अप्रकाशे नश् वश् . 3 तच्छून्ये त्रिश् . ## त्रिश् न विवक्षितः . 1 वक्तुमनिष्टे 2 तात्पर्याविषयीभूते बहुत्वमविवक्षितमिति रघुश् . ## त्रिश् नास्ति विवरं छिद्रं यत्र . नीरन्ध्रे घने . ## नश् नास्ति विशेषेण वाच्यो मन्त्रादिः यत्र . अत्यग्निष्टोमसंस्थे दशमाहे %% कात्याश् 12, 3, 21, . %% कर्कश् . %% आश्वश् श्रौश् 2, 12, 10 . अस्मिन्नहनि केनचित् कस्मैचित् कर्त्रे मन्त्रः कर्म वा न विवाच्यं नाख्यावव्यमित्यर्थः कुतः? यस्मादेतदहः अविवाच्यमिति श्रुतौ प्रसिद्धम् परस्परमविवचनीयमेतस्मिन्नहनीत्यविवाच्यमिदमहर्भवति . ## पुश् विरुद्धो वादः कथनं व्यवहारभेदः विरोधश्च अभावे 3 नश् तश् . 1, विरुद्धवादाभावे ऐक्यमत्ये 2 अव्यवहारे 3 विरोधाभावे च नश् बश् 4 तच्छून्ये त्रिश् . ## त्रिश् नश् तश् . विवाहितभिन्ने अनूढे अजातविवाहसंस्कारे . ## त्रिश् नश् तश् . 1 एकीभूते 2 विवेकशून्ये 3 अन्योन्यतादात्म्यापन्ने %% वेदान्तसाश् . ## पुश् न विवेकः भेदकधर्मेण ज्ञानम् अभावे नश् तश् . अन्योन्यतादात्मारोपहेतौ 1 विशेषज्ञानाभावे इति नैयायिका . विरोधे नश् 2 अन्योन्यतादात्म्यज्ञानरूपे मिथ्याज्ञाने %% साश् सूश् . %% %% विपर्ययभेदाः पञ्च इत्यागामिसूत्रद्वयात् %% योगसूत्रेऽप्यविद्याया एव पञ्चपर्ब्धरूपाया बुद्धिपुरुषसंयोगहेतुतया वचनाच्चान्ययाख्यात्यनभ्युपगमएव योगतोऽत्र विशेषौचित्यात् . न पुनरविवेकोऽत्राभावमात्रं विवेकप्रागभावो वा मुक्तस्यापि बन्धापत्तेः जीवन्मुक्तस्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गाच्च . तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेः अभावस्य ध्वान्तवदावकरत्वाभावात् . तथा वृद्धिह्रासावप्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति . अस्मन्मते च वासनात्मकर्स्यवाविवेकस्य संयोगाख्यजन्महेतुतया तमोवदावरकत्ववृद्धिह्रासादिकमञ्जसैवोपपद्यते . %% पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनाविद्यावीजं व्याख्यातम् ज्ञानस्य संयोगोत्तरकालीनत्वेन संयोगाजसकत्वादिति . अपि च %% इत्यादिवाक्येष्वभिमानाख्यसंयोगस्यैव प्रकृतिस्थताख्यसंयोगहेतुतावगम्यते . अत एव चाविद्या नाभावोऽपि तु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेर्वः प्रयत्नेनावधृतम् . तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतयाऽविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम् . अयं चाविवेकस्त्रिघा संयोगाख्यजन्महेतुः साक्षात्, धर्माधर्मोत्पत्तिद्वारा, रागादिदृष्टद्वारा च भवति सांश् प्रश् भाश् . अधिकमविद्या शब्दे दृश्यम् . ## त्रिश् नश् तश् . विवेचकभिन्ने कार्याकार्यविवेचना शून्ये . ## त्रिश् %% निरुश् वि + वेन--अच् नश् तश् . विगतेच्छभिन्ने इच्छाशीले . %% ऋश् 4, 24, 6, . %% bhà0 ## स्त्री विशेषेण शङ्का अभावे नश् तश् . 1 विशेषशङ्का भावे . नश् बश् 2 विशङ्कारहिते त्रिश् . ## त्रिश् वि + शकि--कर्तरि क्त, विशङ्का जाताऽस्य इतच् वा नश् तश् . 1 विशङ्कारहिते . %% स्मृतिः . 2 अजातशङ्के च . ## त्रिश् न विशस्ता विशसने कुशलः . यज्ञियपशुहिंसनेऽनिपुणे शमितरि %% ऋश् 1, 162, 20 . ## त्रिश् विरोधे नश् तश् . विशुद्धभिन्ने सदोषे . ## स्त्री विरोधे नश् तश् . शुद्धिविपरीते दोषे %% सांश् काश् . अविशुद्धिर्हिंसादोषसाधनता यथोक्तम् अविशुद्धिः सोमादियागस्य पशुवीजादिबधसाधनता यथाह स्म भगवान् पञ्चशिखाचार्यः %% इति . स्वल्पसङ्करः ज्योतिष्टोमादिजन्मनः प्राधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनानथेहेतुना अपूर्वेण सङ्करः . सपरिहारः कियतापि प्रायश्चित्तेन परिहर्तुं शक्यः . अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये च पच्यते तथापि यावदसावनर्थं सूते तावत् सप्रत्यवमर्षः प्रत्यवमर्षेण सहिष्णुतया सह वर्तत इति . मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम् . न च मा हिंस्यात् सर्वाभूतानीति सामान्यशास्त्रं विशेषशास्त्रेण %% बाध्यत इति युक्तं विरोधाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते . न चेहास्ति कश्चित् विरोधः भिन्नविधयत्वांत् . तथा हि %% निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न त्वक्रत्वर्थत्वमपि %% इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुत्वाभावस्तथा सति वाक्यभेदप्रसङ्गात् न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः . हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपरिकरिष्यति साश् कौश् . इति सांख्या मन्यन्ते मीमांसका वेदान्तिनश्च वैधहिंसाया अनर्थहेतुत्वं निराचक्रुः तच्च शाश् सूत्रे तद्भाष्ये च प्रपञ्चेनोक्तम् तत्तु 443 पृष्ठे उदाहृतम् . ## युश् विशेषोभेदकधर्मः अभावे नश् तश् . 1 भेदकधर्माभावे %% ÷àø såø . 2 abhede aikye ca . नश् बश् . 3 विशेषशून्ये तुल्ये त्रिश् सांख्यादिमतसिद्धेषु शान्तत्वघोरत्वमूढत्वरूपविशेषशून्येषु स्थूलभूतोपादानेषु 4 सूक्ष्मभूतेषु . तानि च तन्मात्राणि यज्जातीयेषु शान्तादिविशेषत्रयं न तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानामविशेषाणि . %% इति विष्णुपुराणादिभ्यः . अस्यायमर्थः तेषुतेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मघर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता . ते च पदार्थाः शान्तघोरमूढाख्यैः स्थूलगतशब्दादिविशेषैः शून्या एकरूपत्वात् . तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः . अतोऽविशेषिणोऽबिशेषसंज्ञिता इति शान्तं सुखात्मकं, घोरं दुःखात्मकं, मूढं मोहात्मकम् . तन्मात्राणि च देवादिमात्रभोग्यत्वेन केवलं सुखात्मकान्येव सुखाधिक्यादिति सांश् प्रश् भाश् . नन्मात्राण्यविशेषाः सांश् काश् तत्सत्त्वे च प्रमाणं तन्मात्रशब्दे दर्शयिष्यते . नित्ययोगे इनि . अविशेषीत्यपि तन्मात्रे . ## त्रिश् विशेषं न जानाति ज्ञा--क असमश् सश् . विशेषानभिज्ञे भेदकधर्मानभिज्ञे . ## त्रिश् न विशेषितः भेदकधर्मेण . यस्य इतरस्मात् विशेषणेन व्यावृत्तिर्नकृता तस्मिन् पदार्थे . ## त्रिश् वि + श्रम--क्त नश् तश् . 1 विरामरहिते 2 सन्तते 3 अक्लिष्टे च ## त्रिश् वि + श्वस--अनीयर नश् तश् . विश्वासकरणायोग्ये . ## त्रिश् नश् तश् . विश्वासयोग्यताहीने %% हितोश् . ## पुश् अभावे नश् तश् . 1 विश्वासाभावे नश् बश् . 2 विश्वासानाधारे 3 विश्वासायोग्ये पदार्थे च . ## त्रिश् न विश्वसिति णिनि स्त्रियां ङीप् . विश्वासाकारके . ## त्रिश् विरोधे नश् तश् . विश्लिष्टभिन्ने सङ्गते . ## पुश् अव--टिषच् . 1 समुद्रे, 2 नृपे च . टित्त्वात् ङीप् . 3 नद्यां स्त्री . 4 रक्षकमात्रे त्रिश् . नास्ति विषं यत्र . 5 यिषशून्ये त्रिश् . %% çø 6, 39, 5, %% bhàø . विश्वायाम् अतिविषयाम् (आतैच्) स्त्री टाप् . ## त्रिश् नश् तश् . असंलग्ने . ## त्रिश् विरोधे नश् तश् . 1 विषमभिन्ने समे (जोड) 2 सुग्रहे 3 सुगमे च . ## पुश् नश् तश् . 1 अगोचरे 2 अप्रतिपाद्ये . नश् बश् . 3 विषयशून्ये त्रिश् . ## त्रिश् न विशेषेणसह्यः नश् तश् . 1 सोढुमशक्ये 2 इतरैर नभिभवनीये अविषह्यविक्रमः, 3 परिच्छेत्तुमशक्ये च %% मनुः . ## पुश् अभावे नश् तश् . 1 आलम्बाभावे . नश् बश् . 2 आलम्बनशून्ये त्रिश् . ## त्रिश् अतिशयेन अविता अवितृ + इष्ठन् तृणोलोपः . अतिशयेन रक्षके . %% çø 7 . 28 . 5 %% bhàø . ## स्त्री अव--गतौ इसुन् अविर्गतिमिच्छति क्यच्--भावे अ . गमनेच्छायाम् . %% çø 2, 38, 3, %% bhàø . ## नश् अव--भावे इसुन् . 1 रक्षणे 2 गतौ च . ## पुश् विसंवादः प्रमाणानुसरणाभावः विरोधे नश् तश् . 1 प्रमाणानुसरणे 2 याथार्थ्यविषयकत्वे . ## त्रिश् विरोधे नश् तश् . प्रमाणान्तरानुसारिणि 1 यथार्थ विषयके 2 सफले पदार्थे च . ## नश् अवेर्दुग्धम् अवि + सोढच् न षत्वम् . 1 मेषीदुग्धे . न विसोढः . 2 असोढे त्रिश् . ## नश् भारतोक्ते ग्रामभेदे . %% भाश् उश् पश् . ## नश् विस्पष्टं श्रुतमात्रेणार्थावबोधकं सुखेन श्रवणायोग्यञ्च . वि + स्पश--क्त नश् तश् . अस्पष्टवाक्ये . ## नश् अभावे नश् तश् . 1 विस्मरणाभावे स्मरणे विस्मरणञ्चानुभूतपदार्थस्य कालरोगादि प्रयोज्यः स्मरणाभावः सच अनुभूतविषयेषूद्भूतसंस्कारस्यापि प्रणिधानादिकारणान्तराभावात् अनुद्बुद्धतया स्मृतिरूपकार्याजनने, रोगादिना नाशने च भवति . तदभावः अविस्मरणं तत्र च प्रणिधानादिसहकृतसंस्कारस्य स्मरणजनकता रोगाद्यनभिभवनीयता च . यथाह गौश् सूश् . %% . %% . प्रणिधानादीनि च स्मृतिकारणानि तत्रैवोक्तानि . %% %% धर्माघर्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूत सुखादेश्च स्मरणमिति . तेषु च किञ्चित्, स्वरूपसत्किञ्चच्च ज्ञातमुद्बोधकं शिष्यव्युत् पादनाय चायं प्रपञ्चः वृत्तिः . कणादेन तु स्मृतिसाधारणकारणमुक्तं यथा %<आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः>% सूश् उत्पद्यत इति शेषः संयोगविशेषः प्रणिधानादिसन्निधानम्, एतस्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्याविशेष उत्पद्यते, निमित्तकारणमाह संस्कारादिति चकारेण व्यापारी पूर्वानुभवः समुच्चीयते, अनुभवयाथार्थ्यायाथार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्य तथैव स्मृतेः नचं सततं स्मृतिप्रसङ्गः, संस्कारोद्वोधाधीनत्वात्, तदुक्तं प्रशस्तदेवपादैः %% इति . आर्षं ज्ञानं सूत्रकृता पृथङ्ग लक्षितं, योगिप्रत्यक्षान्तर्भावितं, पदार्थप्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा %<आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेष्वर्थेषु धर्मादिषु ग्रन्थोपनिवद्धेषु वा लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्मविशेषाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्>% इति तच्च कदाचिल्लौकिकानामपि भवति यथा कन्यका वदति %<श्वो मे भ्राता गन्तेति हृदयं मे कथयतीति>% उपश् . संस्कारनाश कानि च रोगकालजन्मान्तरादीनि . नश् बश् स्मृतियुक्ते tri0 ## त्रिश् नश् तश् . विस्मृतभिन्ने स्मृते . ## त्रिश् %% यास्कः वि + हर्य--अतच् नश् तश् . अनभिलषिते अनिष्टे %% ऋश् 1, 63, 2 . अविहर्य त क्रतोरनभिलषित यज्ञस्य भाश् . ## त्रिश् न शास्त्रेण विहितः नश् तश् . 1 निषिद्धे . 2 अकृतेच ## त्रिश् वि + हृ--बाश् उतच् किच्च नश् तश् . अहिंस्ये . %% çø 5, 66, 2, %% bhàø . ## त्रिश् विरोधे नश् तश् . व्याकुलभिन्ने स्वस्थे . ## स्त्री अवत्यात्मानं लज्जया अव--ã . ऋतुमत्याम् . ## पुश् वीकाशः प्रकाश उपसर्गदीर्घः अभावे नश् तश् . 2 प्रकाशाभावे . नश् बश् . 2 प्रकाशशून्ये . ## नश् अभावे नश् तश् . 1 दर्शनाभावे नश् वश् . 2 दर्शनशून्ये त्रिश् . ## त्रिश् नश् तश् . 1 दृष्टभिन्ने . भावे क्त अभावे नश् तश् . 2 वीक्षणाभावे नश् . ## पुश् नास्ति वीचिः प्रकाशः सुखं वात्र . 1 नरकभेदे तत्स्वरूपं तत्कारणञ्च भागवते 5 स्कश् दर्शितं यथा %% इत्याद्युपक्रम्य अवीचिरयःपानमित्यादिना अष्टाविंशतिनरकान् विभज्य %%--अवीचिमान् अवीचिमयोऽप्यत्र . 2 तरङ्गशून्ये जलाशये त्रिश् . ## त्रिश् नास्ति वीजमस्य . वीजशून्ये 1 फलादौ . 2 द्राक्षायां स्त्री . वीजानाधायके त्रिश् %% मनुः . अप्राशस्त्ये नश् तश् . अङ्कुरोत्पादनायासमर्थे त्रैहायाणादौ 3 वीजे च . %% मनुः . %% कुल्लूश् . वीजं शुक्रं नश् बश् . शुक्ररहिते 4 क्लीवे नश् . %% स्मृतेस्तस्य तथात्वम् . %% इति मनुः . 5 कारणशून्ये त्रिश् 6 योगोक्ते निर्वीजे चित्तवृत्तिपरिणामनिरोधे पुश् . ## नश् अनुमानभेद्रे तच्च दर्शितं साश् कौश् %% व्याख्यातञ्चैतदस्माभिःयथा %% . ## त्रिश् वीरः पुत्रादिर्नास्ति यस्य . 1 पुत्रादिशून्ये . नश् तश् 2 वीर्यवद्भिन्ने त्रिश् . %% इति परिभाषिता स्त्री वीरा नश् तश् . 3 पतिपुत्ररहितायां स्त्रियां स्त्री . %% स्मृतिः . %% çø 7, 4, 6, . %% bhàø . %% स्मृतिः . ## त्रिश् वृ--कक् वृकः आवरकः नश् बश् . आवरकशून्ये %% çø 155, 6, %% bhàø . ## स्त्री वृत्तिर्जीवनोपायः अभावे नश् तश् . 1 जीविकाभावे %<आददीताममेवास्मादवृत्तावेकरात्रिकम्>% अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् इति च मनुः . नास्ति वृत्तिः स्थितिरस्य . 2 अविद्यमाने . %% साध्यवदन्यावृत्तित्वम् इति च अनुचिन्ताश् . नश् बश् . जीविकाशून्ये tri0 ## नश् नास्ति वृद्धिः यत्र कप् . ऋणादौ वृद्धिः लाभरूपा (सुद) तद्रहिते 1 मूलधने . तच्च स्मृतौ दर्शितं यथा %<ऋणं पैतामहं पैत्रं प्रतिभाव्यागतं सुतः . समं दद्यात् तत्सुतौ च न दाप्याविति निश्चयः>% . %% %<ऋणमात्मोयवत् पित्र्यं पुत्रैर्देयं विभावितम् . पैतामहं समं देवमदेयं तत्सुतस्य च>% याश् स्मृश् . %% मिताश् . %% याश् स्मृश् . ## त्रिश् न वर्धते वृध--क . 1 वृद्धिशून्ये . अन्तर्भूतण्यर्थे वृध--क नश् तश् . avardhake . %% çø 7, 7, 3, %% bhàø . ## स्त्री अभावे नश् तश् . 1 वर्षणाभावे %% . शतश् ब्राश् . नश् बश् . वृष्टिशून्ये मेघे पुश् . ## त्रिश् विरोधे नश् तश् . वृहद्भिन्ने क्षुद्रे स्त्रियां ङीप् ## त्रिश् अव + ईक्ष--ण्वुल् . 1 दर्शके 2 पर्यालोचके 3 आयव्ययादिषु अध्यक्षे च . ## नश् अव + ईक्ष--ल्युट् . 1 दर्शने, 2 प्रतिजागरणे, 3 अवधाने च %% रघुः %% साश् दश् %% श्राश् तश् smç0 ## त्रिश् अव + ईक्ष--अनीयर् . 1 दर्शनीये . %% रघुः . 2 आलोचनीये च . ## स्त्री अव + ईक्ष--भावे अ . अवेक्षणशब्दार्थे . ## त्रिश् अव + ईक्ष कर्मणि--क्त . 1 दृष्टे 2 पर्यालोचिते च . ## त्रिश् अव + ईक्ष--तृच् स्त्रियां ङीप् . अवेक्षकशब्दार्थे . ## त्रिश् अव + ईक्ष--कर्मणि ण्यत् . 1 पर्यालोच्ये 2 दृश्ये च ल्यप् . 3 दृष्ट्वेत्यर्थे 4 पर्यालोच्येत्यर्थे च अव्यश् . ## त्रिश् वेदनां न जानाति ज्ञा--क असश् समाश् . वेदनानभिज्ञे %% कुमाश् . ## स्त्री वेदिर्वेदनम् अभावे नश् तश् . ज्ञानाभावे %% वृश् उश् . परिष्कृतभूमि शून्ये tri0 ## त्रिश् न वेद्यः ज्ञेयः . 1 अज्ञेये . विद--लाभे ण्यत् . 2 अलभ्ये 3 अविवाह्यस्त्रियां स्त्री %% मनुः . 4 गोवत्से पुश् शब्दचश् . @<[Page 466a]>@ ## त्रिश् नास्ति वेला सीमा यत्र . 1 सीमारहिते निर्मर्यादे 2 अपलापे पुश् 3 चूर्णगुवाके स्त्री मेदिश् . अप्राशस्त्ये नश् तश् . 4 अनुचितकाले स्त्री . नश् वश् . 5 समयशून्ये त्रिश् . ## त्रिश् अव + यज--क्त . नाशिते %% यश् 10, 10, %% वेददीश् %% कात्याश् 15, 5, 22 . ## त्रिश् विधित आगतम् अण् वैधं नश् तश् . 1 विधितः अप्राप्ते 2 निषिद्धे च . %% स्मृतिः . ## नश् विधवाया भावः ष्यञ् वैधव्यं पतिहीनत्वम् अभावे नश् तश् . पतिशून्यत्वाभावे सपतिकत्वे . अवैधव्यप्रदं स्त्रीणाम् कालिकापुराश् %% पुराश् . ## नश् वैमत्यं विरुद्धमतता अभावे नश् तश् . 1 मतद्वैधाभावे ऐकमत्ये . नश् बश् . 2 तच्छून्ये . ## नश् वैयात्यं धार्ष्ट्यं निर्लज्जता अभावे नश् तश् . धार्ष्ट्याभावे 1 सलज्जत्वे नश् बश् . 3 तच्छून्ये लज्जावति त्रिश् . ## नश् अभावे नश् तश् . 1 विरोधाभावे नश् बश् . 2 विरोधशून्ये त्रिश् . ## नश् वैराग्यं विषयवितृष्णा अभावे नश् तश् . 1 विषयतृष्णायाम् 2 सांख्योक्ते धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपाष्टविधप्रकृतिधर्मभेदे च . ## नश् विलक्षणस्य भावः ष्यञ् वैलक्षण्यं भेदकधर्मः अभावे नश् तश् . 1 भेदकर्माभावे अभेदे . नश् बश् . 2 तच्छूव्ये अभिन्ने त्रिश् . ## नश् अव + उक्ष--भावे ल्युट् . तिरश्चा पाणिना सेचने %% स्मृतिः . ## पुश् अव + उन्द--भावे घञ् निश् नलोपः . 1 अवक्लेदने ततः अस्त्यर्थे अर्शश् अच् . क्लिन्ने 2 सार्द्रे त्रिश् जटाश् . ## अव्यश् देवानामवस्तात् अव्ययीश् . देवानामवरस्मिन् देशादौ %% çø 7, 19, 12 . ## puø ava + उष--कर्मणि क . उष्णान्ने . अपूपाश् हितार्थे छयतौ . अवोषीयम् अवोष्यं तद्धिते वस्तुनि त्रिश् . ## पुश् अब्दवत् . वत्सरे . ## पुश् अब्दपवत् वर्षाधिपे अब्दपशब्दे विवृतिः . अब्दपत्यादयोऽप्यत्र . ## त्रिश् अविभवम् अवि + दिगाश् यत् . मेषभवे लोमादौ %% çø 9, 109, 16, . @<[Page 466b]>@ ## puø vi + anja--kta नश् तश् . 1 विष्णौ, 2 कामे, 3 शिवे, सांख्यमते सर्वकारणे, 4 प्रधाने, रूपाद्यहीनतया चक्षुराद्यगोचरत्वात्तथात्वम्, वेदान्तमते नामरूपाभ्यामव्याकृते 5 अज्ञाने 6 सूक्ष्म शरीरे 7 सुषुप्त्यवस्थायां च शब्दप्रवृत्तिनिमित्तैर्जातिगुणादिभिर्वर्जिते निराकारे 8 ब्रह्मणि नश् . 9 अस्पष्टे वस्तुमात्रे त्रिश् . %% साश् काश् . हेतुमत्त्वादिभिर्व्यक्तधर्मैर्विरहितमव्यक्तम् . %% sàø såø . %% sàø kàø . %% sàø praø bhàø . %% रघुः . वेदान्तिभिः नामरूपाभ्यामव्याकृतमज्ञानमेव मूलकारणतया अव्यक्ततया च स्वीकृतं तत्रैव प्रकृतिघर्माणां सर्वेषामन्तर्भावात् %% गीतोक्तेरपि तत्रैव तात्पर्यम् तद्द्वारैव ब्रह्मणः जगज्जन्मादिहेतुत्वम् %% मनूक्तावपि तद्रूपमज्ञानमेवाव्यक्तशब्देनाभिधीयते तस्य च प्रवाहरूपेणावस्थितत्वात् नित्यत्वम् %% श्रुतौ तु अव्यक्तशब्देन सूक्ष्मशरीरमिति शाश् सूत्रे भाष्ये च व्यवस्थापितम् यथा %<आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च>% सूश् . आनुमानिकमपि अनुमाननिरूपितं प्रधानमेवैकेषां शाखिनां शब्दवदुपलभ्यते . काठके हि पठ्यते %% इति तत्र य एव यन्नामानो यत्क्रमकाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते तत्राव्यक्तमिति स्मृतिप्रसिद्धेः शब्दादिहीनत्वान्न व्यक्तमव्यक्तमिति व्युत्पत्तिसम्मवात् स्मृति प्रसिद्धं प्रधानमभिधीयते अतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नं तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेन्नैतदेवम् नह्येतत् काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशम्प्रत्यभिज्ञायते . शब्दमात्रं ह्यत्राव्यक्तमिति प्तत्यभिज्ञायते स च शब्दो न व्यक्तमव्यक्तमिति योगिकत्वादन्यस्मिन्नपि सूक्ष्मे दुर्लक्ष्ये प्रयुज्यते न चायं कस्मिं श्चिद्रूढः . या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते . नच क्रमसामान्यात् समानार्थप्रतिपत्तिर्भवति तद्रूपप्रत्यभिज्ञाने . न हाश्वस्थामेगां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यति . प्रकरणनिरूपणाच्चात्र न परकल्पितं प्रधानं प्रतीयते शरीर रूपकविन्यस्तगृहीतेः . शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते कुतः? प्रकरणात् परिशेषतश्च . तथाहि अनन्तरातीतो ग्रन्थः आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयति . %<आत्मानं रथिनं विद्धि शरीरं रथमेव तु . बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च . इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् . आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण>% इति शेषेच %% दर्शयित्वाकिं तदध्वनः पारम्परम्पदमित्यस्यामाकाङ्क्षायान्तेभ्यएव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परम्पदं दर्शयति . %% . तत्र यएवेन्द्रियादयः पूर्वस्यां रूपककल्पनायामश्वादिभावेन प्रकृताः त एवेह परिगृह्यन्ते प्रकृतप्रक्रियाऽपरिहाराय . तत्रेन्द्रियमनोबुद्धयस्तावत् पूर्वत्रेह च समानशब्दा एव अर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टास्तेषाञ्चेन्द्रियेभ्यः परत्वम् इन्द्रियाणाञ्च ग्रहत्वं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेः . विषयेभ्यश्च मनसः परत्वं मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य . मनसस्तु परा बुद्धिः, बुद्धिर्ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति . बुद्धेरात्मा महान् परः यः सः आत्मानं विद्धीति रथित्वेनोपक्षिप्तः कुतः? आत्मशब्दात् . भोक्तुश्च भोगोपकरणात् परत्वोपपत्तेः . महत्त्वञ्चास्य स्वामित्वादुपपन्नम् . %% भाश् . %% सूश् उक्तमेततप्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दं न प्रघानमिति . इदमिदानीमाशङ्क्यते कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात् स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचनस्त्वव्यक्तशब्द इति अतौत्तरमुच्यते %% कारणात्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् . यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति प्रकृतिशब्दश्च विकारे दृष्टः यथा %% . तथाच श्रुतिः %% इदमेव व्याकृतं नामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं वीजशक्त्यवस्थमव्यक्तशब्दयोग्यन्दर्शयति भाश् . परमब्रह्मपरत्वे %% %% इति च गीता . %% मनुः विष्णोतु %% इति विष्णुसश् . अप्रकाशितार्थे %% कादश् %% मनुः संख्याविशेषेणानवगते गणितशास्त्रोक्ते 10 राशिभेदे तच्च वीजनाम्ना व्यवह्रियते %% इत्युपक्रम्य %% वीजगश् तच्च चतुर्विधं यथोक्तम् तत्रैव %% वीजगश् एवमनेकवर्गादीनामप्युदाहरणादीनि तत्रैव दृश्यानि . ## पुश् अव्यक्तं प्रधानमविद्या वा म्लम् प्रभवन्यस्मात् प्रभवः अपादाने अप् प्रभवोयस्य . संसारवृक्षे . @<[Page 468b]>@ ## puø na व्यक्तोऽल्पव्यक्तोरागोऽरुणिमा . 1 ईषद्रक्ते अरुणे वर्णे 2 तद्वति त्रिश् . ## नश् अव्यक्तस्य लिङ्गमनुमापकम् . सांख्यमत सिद्धे 1 महत्तत्त्वादौ . अव्यक्तं लिङ्गमस्य . 2 अस्पष्टचिह्ने रोगादौ त्रिश् . न व्यक्तं दम्भाभावेन गुप्तं लिङ्गमस्य . गुप्ताश्रमयुक्ते 3 संन्यासिनि पुश् . ## स्त्री अवेरङ्गं शृङ्गमिवाङ्गमस्याः . 1 शूकशिम्ब्याम् . न विकलमङ्गमस्य 6 बश् . विकलाङ्गभिन्ने पूर्णे त्रिश् . ## स्त्री अव्यङ्गमविकलं सम्पूर्णमङ्गं यस्याः ङीप् . सम्पूर्णाङ्गयुक्तायां स्त्रियाम् %% . मनुः . ## पुश् नास्ति व्यञ्जनं शुभलक्षणं शृङ्गे यस्य . 1 शृङ्गहीनपशौ, 2 सुलक्षणशून्ये, 3 चिह्नशून्ये च त्रिश् . ## स्त्री न विगतमण्डं वीजमस्याः . शूकशिम्ब्याम् . ## पुश् अभावे नश् तश् . 1 संसर्गाभावे नश् बश् . 2 संसर्गशून्ये त्रिश् . ## त्रिश् वि + अति + कॄ--क्त नश् तश् . असङ्कीर्णे %% माघः . ## पुश् न व्यर्थते पद्भ्यां न सञ्चलति व्यथमयचलनयोः अच् . 1 सर्पे . 2 व्यथाशून्यें त्रिश् . नास्ति व्यथा यस्याः सेवनेन नश् बश् . 3 हरितक्याम् 4 शुण्ठ्याञ्च स्त्री . ## पुश् न व्यथयति गन्तारमक्लेशेन गन्तव्यस्थाननयनात् व्यथ--णिच्--बाश् श घटाश् ह्रस्वः नश् तश् . अश्वे निरुश् . ## स्त्री अभावे नश् तश् . व्यथाभावे . ## त्रिश् व्यथ--इन् नश् तश् . व्यथाशून्ये अक्लिष्टे %% ऋश् 1, 117, 15, . ## त्रिश् न व्यथते व्यथ--इनि नश् तश् . निर्भये 2 व्यथाशून्ये च . ## न + व्यथ--टिषच् . 1 सूर्ये 2 समुद्रे च 3 धरायां 4 रात्रौ च स्त्री टित्त्वात् ङीप् . ## त्रिश् न + व्यथ--निश् कर्तरि यत् . व्यथाशून्ये . ## त्रिश् न व्यपदिश्यते अभिलापवाक्येन वि + अप + दिश--ण्यत् नश् तश् . 1 कथयितुमशक्ये न्यायमते निर्विकल्पके 2 ज्ञाने नश् तद्धि अतीन्द्रियत्वेनं अनुव्यवसायाविषय तथा अभिलपितुं न शक्यते . %% गौश् सूश् . जात्यादिशून्यतया 1 निर्देश्ये 2 ब्रह्मणि नश् . ## स्त्री विशेषेणापेक्षा व्यपेक्षा अभावे नश् तश् 1 विशेषेणापेक्षाभावे समर्थसूत्रभाष्योक्ते अवयवार्थानपेक्षया समुदायस्य विशेष्यविशेषणभावानगाह्येकोपस्थिति जनकत्वरूपे 2 एकार्थीभावे च . %% पाश् सूत्रे सामर्थ्यं द्विविधं व्यपेक्षा अव्यपेक्षा च प्रपञ्चितमस्माभिः सरलायाम् . तत्र स्वार्थपर्यवसायिपदानामाकाङ्क्षादिवशात् यः परस्परं सम्बन्धः सा व्यपेक्षा . राज्ञः पुरुष इत्यादौ वाक्ये सत्यामाकाङ्क्षायां यो यो यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्बध्यते यथा राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य राज्ञोऽश्वो धनञ्चेत्यादि वृत्तौ तु नैवम् वृत्तीनामेकार्थीभावात् . एकार्थोभावश्च विशेष्यविशेषणभावावगाह्येकोप स्थितिजनकत्वम् . तथाच राजपुरुषादिशब्देन विशिष्टैकार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयः पुरुषांशे विशेषणतयोपस्थितस्य च नाश्वादिसम्बन्धिता राजादीनाम् . जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः स्वामितया पुरुषादावन्वय इति द्रष्टव्यम् . देवदत्तस्य गुरुकुलमित्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः सम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा %% . यद्वा सम्बन्धिशब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव केषाञ्चित् सम्बन्धान्वयः तदुक्तं तेनैव सम्बन्धिशब्दःसापेक्षोनित्यं सर्वः समस्यते . वाक्यवत् सा व्यपेक्षापि वृत्तावपि न हीयते . अतएव वार्तिककृता %% सामान्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभावममिवायम् %% इत्यनेन गुरुकुलगुरुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयीगाय नञा पर्युदासः कृतः . समानाधिकरणविशेषणस्य तु %% त्यनेन सर्वथा स्वातन्त्र्येण सामर्थ्याभावात् प्रयोगाभावो भङ्ग्याऽभिहितः . एतन्मूलकमेव प्राचां गाथा %% इति अत्रायं विशेषः प्रधानस्य सापेक्षत्वेऽप्रि समास इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राजपुरुषादेः सुन्दरादिविशेषणापेक्षयामपि समासः . समासे चावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावाद्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकं कल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्तिकल्पनम् यथोक्तं हरिणा %% तथाहि द्वन्द्वादिविग्रहवाक्ये चकारादि प्रयुज्यते समस्ते तु न . वचनैरेव तन्निषेधः कल्पनीयः . समुदायशक्तिपक्षे तु उक्तार्थानामप्रयोग इत्युक्तन्यायादेव सिद्धम् . नामार्थयोरभेदान्वयः कॢप्तः सच राजपदादुपस्थापितराजादेः पुरुषे स्वस्वाभिभावसम्बन्धेनान्वये परित्यक्तः स्यात् . सम्बन्धलक्षणायान्तु किमपराद्धम् विशिष्टलक्षणया . प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमिति नियमश्च कॢप्तः सच प्राप्तानन्दादौ भज्येत आनन्दकर्तृकप्राप्तिकर्मेत्यर्थबोधस्योभयसम्मतत्वेन कर्तृविहितक्तान्तार्थस्य कर्तुर्विशेष्यतौचित्येन प्रकृते तद्वैपरीत्यात् आनन्दसम्बन्धादिलक्षणास्वीकारे समुदायशक्तिपक्षे एव प्रवेशः आ तथा प्राप्त आनन्दोयमिति विग्रहे आनन्दादौ अत्यन्तादिविशेषणयोगवत् समासे तद्वारणाय वृत्तस्य न न विशेषणयोग इति वाचनिकत्वकल्पनाऽधिका एतन्मते न्यायसिद्धा इत्यादिबहुविप्लवापत्तिरतः समुदाये शक्तिः नास्ति व्यपेक्षा यस्य . 3 अनपेक्षे त्रिश् . ## त्रिश् वि + अभि + चर--क्त नश् तश् . 1 व्यभिचारशून्ये हेतौ %% अनुमानचिन्ताश् व्यभिचारश्च द्विविधः अन्वयव्यभिचारोव्यतिरेकव्यभिचारश्चेति भेदात् अन्वयव्यभिचारोऽपि द्विधा . साध्याभावद्वृत्तित्वं स्वसमानाधिकरणाभावप्रतियोगिसामानाधिकरण्यं चेति भेदात् यथा धूमवान् वह्नेरित्यादौ धूमाभाववति तप्तायः पिण्डेवह्नेर्वृत्तिमत्त्वात्, वह्न्यधिकरणे तप्तायः पिण्डे धूमाभावस्य विद्यमान तया तत्प्रतियोगिना सह समनाधिकरणत्वात् वह्नौ उभयविघव्यमिचारः . साध्याभावव्यापकीभूताभावाप्रतियोगित्वं व्यतिरेकव्यभिचारः यथा धूमवान् वह्नेरित्यादौ धूमाभावरूपसाध्याभावस्य तप्तायःपिण्डे सत्त्वेन वह्न्यभावस्य च तत्रासत्त्वात् वह्नेर्न साध्याभावव्यापकीभूताभाव प्रतियोगित्वम् . इति तत्र उभयविधव्यभिचारः . 2 अबाषितार्थे च %% शाश् भाश् . ## त्रिश् वि + अभि + चर--णिनि नश् तश् . केनापि प्रतिकूलहेतुना 1 निवारयितुमशक्ये . न्यायमते 2 साध्यसाधकव्यप्तिविशिष्टे हेतौ च . 3 अबाधितविषये च इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारीति गौश् så0 ## पुश् अभावे नश् तश् . 1 व्यभिचाराभावे 2 नैयत्यरूपे अव्यभिचरितशब्दे विवृतिः . ## पुश् नश् वि + इण्--अच् नश् तश् . सर्वासु विभक्तिषु सर्ववचनेषु च एकरूपे 1 शब्दवृत्तिधम्म विशेषे, यथास्वरादयोव्ययाः सर्वत्रैकरूपाः 2 शिवे 3 विष्णौ च पुश् . आद्यन्तरहिते 4 विकारशून्ये त्रिश् 5 परब्रह्मणि नश् . %% श्रुतिः . प्रवाहरूपेण 6 सर्वदास्थिते च %% गीता %% सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् मनुः 7 अव्ययफलदे च भूराद्या स्तिस्र एवैता महाव्याहृतयोऽव्ययाः . छन्दोगश् %% इति आश् तश् रघुश् . %% विष्णुसश् . ## त्रिश् अब्यय आत्मा स्वभावो यस्य . अविनश्वरस्वभावे . ## पुश् अनव्ययमव्ययं भवत्यनेन अव्यय + च्वि--भू करणे घञ् . व्याकरणसिद्धे समासविशेषे . तत्र हि उपकुम्भमित्यादौ अनव्ययस्यापि कुम्भादिपदस्याव्ययत्वम् %% पाश् सूत्रे तथामिधानात् . %% उद्भटः . ## त्रिश् न व्यर्थः . 1 सफले 2 सार्थके च . ## त्रिश् विरोधे नश् तश् . 1 प्रिये सत्ये च %% माघः . ## नश् अभावे नश् बश् . 1 व्यवधानाभावे नैकट्ये %% आसत्तौ मुक्ताश् . नश् बश् . 2 व्यवधानशून्ये अव्यवधानञ्च द्विविधं देशकृतं कालकृतञ्च . पूर्वोत्तरक्षणादौ कालिकं द्रव्यान्तरेणानावरणे दैशिकम् . ## पुश् व्यवसायः निश्चयौद्यमश्च अभावे नश् तश् . 1 निश्चयाभावे 2 उद्यमाभावे च . नश् बश् . 3 व्यवसायशून्येत्रिश् . ## त्रिश् न व्यवस्यति वि + अव--सो--णिनि नश् तश् . 1 उद्यमाभाववति अनुद्यते 2 निश्चयाभाववति निश्चयशून्ये . %% गीता . ## स्त्री वि + अव + स्था--अङ् अभावे विरोधे वा नश् तश् . %% 1 नियमाभावे, 2 शास्त्रादिविरुद्धायां व्यवस्थायाम् अविधौ च . %% माघः . नश् बश् . 3 मर्यादाशून्ये 4 अविहिते 5 स्थितिरहिते च ले च त्रिश् . %% कुमारः %% मल्लिश् . ## त्रिश् वि + अव--स्था + क्त नश् तश् . 1 शास्त्रादिमर्यादारहिते 2 अनियतरूपे %% नीतिश् 3 चञ्चले च . ## त्रिश् वि + अव + हृ--ण्यत् नश् तश् . शयनासनभोजनादौ एकत्रावस्थानायोग्ये पतितादौ %% स्मृतिः . अव्यवहार्यास्तु पातित्यहेतुकर्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनिषिद्धः यथा %% देवलः %<शरणागतबालस्त्रीहिंसकान् संवसेन्न तु . चीर्णव्रतानपि सदा कृतघ्नसहितानपि>% याश् स्मृश् . स्त्रीघातकस्याव्यवहार्यत्वञ्च हीनवर्णोपभुक्ताव्यतिरिक्तविषयम् %% वृहश् स्मृतौ तस्या बध्यत्वोक्तेः अत्र कृतप्रायश्चित्तानामपि अव्यवहार्यतोक्तेः अकृतप्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्राश् तश् रघुनन्दनेन समर्थितं यथा . %% इति चेत् याश् स्मृतौ वचनादिह जायते इत्युक्तेस्तथात्वम् . तथाच किमिव वचनं न कुर्यात् नास्ति वचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिका व्यवहारविरोधिका च . तत्रैकतरशक्तिविनाशेऽपि व्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन %% इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम् मिताक्षरायान्तु कामतो व्यवहार्य इत्येव पाठः तथैव तेन व्याख्यात च %% याश् स्मृश् . %% किन्तु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते इति--समर्थितश्चायमर्थ आशङ्कापूर्ब्धकं तत्रैव यथा ननु कामकृते प्रायश्चित्ताभावात् कथं व्यवहार्यत्वम्? तदभावश्च %% वसिष्ठवचनात्, %% इति मनुवचनाच्चावगम्यते . नैतत् . %% इति . तथा %% च कामकृतेऽपि प्रायश्चित्तदर्शनात् . यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽपराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, न पुनः कामकृते प्रायश्चित्ताभाव इति . यत्तु मनुवचनम् %% तदपीयमिति सर्वनामपरामृष्टद्वादशबार्षिकव्रतचर्याया एव %% इत्यनेन प्रतिषेधो, न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात् . ननु यदि कामकृतेऽपि प्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्? यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति? उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते . अज्ञानकृते सर्वत्र पापक्षयः यत्र तु %% गौतमोक्तं महापातकादौ व्यवहार्यत्वं निषिद्धं तस्मिन् पतनीये कर्मणि कामतः कृते व्यवहार्यत्वमात्रं न पापक्षय इति . न च पापक्षयाभावे व्यवहार्यत्व मनुपपन्नम् . द्वे हि पापस्य शक्ती नरकोत्पादिका व्यवहारविरोधिका च तत्रैकतरशक्त्यविनाशेऽपि व्यवहारविरोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपि व्यवहार्यत्वं नानुपपन्नम् . यत्तु मनुवचनम् %% तदपि कामकृतेऽपि प्रायश्चित्तप्राप्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् . अपतनीये पुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव . %% मनुस्मरणात् . पतनीयेऽपि कर्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मष क्षयोभवत्येव फलान्तराभावात् . %% इति . ## त्रिश् वि + अव + धा--क्त नश् तश् . व्यवधानरहिते साक्षात्संबद्धे . %% दीधितिः . ## त्रिश् वि + अव + हृ--क्त नश् तश् . 1 अकृतव्यवहारे यस्य व्यवहारो न कृतः तस्मिन् भोगादिना 2 अदूषिते च ## नश् अभावे नश् तश् . 1 व्यसनाभावे नश् वश् . व्यसनशून्ये . व्यसनानि च अष्टादश मनुना दर्शितानि यथा %% . ## त्रिश् नश् तश् स्त्रियां ङीप् . व्यसनशून्ये ## त्रिश् न व्यस्तः विक्षिप्तः विपर्यस्तः पृथग्भूतो वा . 1 अविक्षिप्ते 2 अविपर्यस्ते 3 समस्ते च . ## त्रिश् नश् तश् . निराकुले स्वच्छन्दे स्वस्थे . अव्यग्रादयोऽप्यत्र ## त्रिश् वि + आ + कृ--क्त नश् तश् . वेदान्तमते अप्रकटी भूते 1 वीजरूपेजगत्कारणेऽज्ञाने 2 सांख्यादिमते प्रधाने च . %% श्रुतिः . %% छाश् उश् भाश् %% ## पुश् नश् अभावे नश् तश् . 1 छलामावे %% शकुश् . अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता मालविश् . नश् बश् . 2 तच्छून्ये त्रिश् व्याजश्च यथार्थभूतस्य वस्तुनः स्वरूपनिह्नवेन इतररूपेण प्रकाशार्थः व्यापारभेदः . ## त्रिश् नश् तश् . 1 व्यापकभिन्ने 2 परिच्छिन्ने च . व्यापकश्च स्वाधिकरणनिष्ठाभावाप्रतियोगी तद्भिन्नस्तादृशाभाव प्रतियोगी अव्यापकः यथा घूमो वह्नेरव्यापकः तस्य वह्न्यधिककरणे तप्तायःपिण्डे वर्तमानस्याभावस्य प्रतियोगित्वात् %% सामाश् गदाश् . ## पुश् अभावे नश् तश् . 1 व्यापाराभावे नश् बश् . 2 व्यापारशून्ये . व्यापारश्च करणजन्यः क्रियाया अव्यवहित जनकः . यथा प्रत्यक्षज्ञाने इन्द्रियसन्निकर्षः . सहि इन्द्रिया दुत्पन्नः प्रत्यक्षं जनयन् व्यापारो भवति एवं छिदिक्रियायां दात्रच्छेद्यसंयोगः . तथा यागादौ अदृष्टम् अनुमितौ परामर्शः, शाब्दबोधे पदार्थस्मरणम् इत्यादि यथायथमूह्यम् . तथा उत्पादना क्रियाऽपि व्यापारः %% हरिः . ## त्रिश् न व्याप्नोति वि--आप णिनि नश् तश् स्त्रियां ङीप् . 1 अव्यापके 2 paricchinne ca %% sàüø såø sàø kàø ca . %% सांश् प्रश् भाश् . ## त्रिश् न व्याप्तः . 1 व्याप्तभिन्ने इयत्तया 2 परिच्छिन्ने च . ## स्त्री अभावे नश् तश् . 1 व्याप्तेरभावे . व्याप्तिश्च तदभाव वदवृत्तित्वम् व्यापकसामानाधिकरण्यमनौपाधिकत्वं आधेयतादिवत् वस्तुस्वभावविशेषोवा मतभेदेन ज्ञेया . 2 लक्ष्ये लक्षणस्याप्रवृत्तौ च %% दीधितिः . ## त्रिश् व्याप्तिविशिष्टोव्याप्यः नश् तश् . व्याप्तिविशिष्ट भिन्ने 1 व्याप्तिशून्ये यथा वह्निर्धूमस्य अव्याप्यः वह्न्यधिकरणेतप्तायःपिण्डे धूमस्यावृत्तेः तथात्वम् . वि + आप--ल्यप् नश् तश् . 2 सर्वावच्छेदमप्राप्येत्यर्थे अव्यश् . ## त्रिश् अव्याप्य सर्वावच्छेदमप्राप्य वृत्तिर्यस्य . स्वाधिकरणे अंशविशेषे कालभेदे वा अस्थिते पदार्थे यथा संयोगादिर्घटादिश्च न सर्वदेशं व्याप्य स्वाधिकरणे गृहादौ तिष्ठति . तथा आत्मनि ज्ञानादिकं न सर्वदा तिष्ठति . अतः संयोगादीनां स्वाधिकरण एव अंशभेदे कालभेदे च असत्त्वात्तथात्वम् . अव्याप्यवृत्तिनिनियामकश्च देशः कालश्च तत्र देशे सत्त्वे क्वचित् कालस्य देशभेदस्य वा नियामकत्वं क्वचित् कालसत्त्वे देशस्य इति अव्याप्यवृत्तयश्च संयोगविभागादयो दैशिकाः कालिकाश्च तथा आत्मनि बुद्धिसुखदुःखेच्छाद्वेषयत्नधर्माधर्मभावनाख्यसंस्काराः तेषां देहावच्छेदेन सत्त्वेऽपि घटाद्यचच्छेदेनासत्त्वात् देहावच्छेदेऽपि सर्वदाऽसत्त्वाच्च तथात्वम् एवं शब्दस्य दैशिककालिकाव्याप्यवृत्तित्वम् गन्धादयस्तु कालिकाव्याप्यवृत्तयस्ते हि स्वाधिकरणे एव उत्पत्तकिआले प्रलये च परमाणौ न तिष्ठन्ति . संयोगेन घटादयोऽपि दैशिककालिकाव्याप्यवृत्तयः . %% भाषाश् %% दीघितिः . ## पुश् अभावे नश् तश् . 1 व्यायामाभाव परिश्रम साधनव्यापाराभावे 2 विशेषेण विस्तारामावे च नश् बश् . 3 तच्छून्ये त्रिश् . ## त्रिश् न व्यावर्तयति इतरेभ्यो निवारयति वि + आ + वृत--णिच्--ण्वुल् नश् तश् . 1 रस्मादकृतनिवारणे 2 इतरस्माद्भेदासाधके 3 अविशेषके च . ## नश् वि + à--वृत--णिच्--ल्युट् अभावे नश् तश् . इतरस्मादनिवारणे नश् बश् . व्यावृत्तिशून्ये त्रिश् . ## त्रिश् विशेषेणाहतः प्रतिरुद्धः नश् तश् . व्याघातशून्ये व्याघातश्च विरोधप्रतिसन्धानेनाप्रसङ्गः 2 अंप्रति रुद्धे च . %% पुराश् व्याहतं मिथ्यार्थकं तद्भिन्ने 3 सत्ये वाक्ये नश् . ## नश् अव्यवहतस्य भावः त्व . 1 व्याघाताभावे हेम चन्द्रोक्ते 2 वाक्यगुणभेदे च ते च गुणाः यथा %% .. ## त्रिश् वि + उद् + पद--क्त नश् तश् . समुदायशन्दस्यावयवशोऽर्थबोधकताशक्तिः व्युत्पत्तिः तच्छून्ये अवयवार्थशून्ये शब्दे, %% पाश् . 2 शब्दावयवार्थानभिज्ञे अवैयाकरणे च . ## स्त्री वि + उद् + स्था--क्तिन् अभावे नश् तश् . उत्थानाभावे 2 वाक्यगुणभेदे च अव्याहतत्वशब्दे विवृतिः . ## त्रिश् नास्ति व्रणोऽस्य . 1 व्रणशून्ये व्रणश्च क्षतादि %% सुश्रुश् 2 नेत्ररोगमेदे %% इति विभज्य, तल्लक्ष्माप्युक्त सुश्रुते %% %% सुश्रुश् . ## त्रिश् नास्ति व्रतं विहितनियमो यस्य . शास्त्रविहित नियमशून्ये %% मनुः . ## त्रिश् व्रताय हितम् यत् नश् तश् . व्रतकालेअनाचरणीयेऽनृतकथनादौ %% शतश् ब्राश् . ## संहतौ--व्याप्तौ च स्वादिश् आत्मश् सकश् वेट् . अश्नुते आशिष्ट आष्ट आनशे . अशिता--अष्टा अक्ष्यतेअशिष्यते अश्लुवानः अष्टिः व्यष्टिः समष्टिः %% भट्टिः %% रघुः . ## भोजने क्र्यादिश् परश् सकश् सेट् . अश्नाति आशीत् . आश . अशिता अशिष्यति . %% गीता . ## पुश् नश् अप्राशस्त्ये नश् तश् . दुर्निमित्ते अनिष्टसूचके काकादिदर्शने . अशकुनाश्च द्विविधा औत्पातिकाः साधरणाः काकादिदर्शनादयोऽसाधारणाः . अमङ्गलशब्दे 317, 18 पृष्ठे विवरणम् %% किलेतरेण माघः . %% नैषश् . ## त्रिश् नश् तश् %% 2 पूर्बोत्पन्नमशक्तं नियतं महदादिसूक्ष्मपर्यन्तम् साश् काश् . ## स्त्री अभावे नश् तश् . 1 सामर्थ्याभावे %<श्रमेण तदशक्त्या वा न गुणानामियत्तया>% रघुः . 2 अपाटवे सांख्यभतसिद्धे बुद्धेः 3 ज्ञानजननासामर्थ्यभेदे च सा च %% इति सामान्यत उक्त्वा %% इति . अशक्तीर्विभज्य %% साश् काश् %% . यथासंख्यं श्रोत्रादीनामिन्दियाणं बधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारे भवति . तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्ति रुच्यते . हेतुहेतुमतोरभेदविवक्षया च सामानाधिकरण्यम् . तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूपतोऽशक्तीराह सह बुद्धिबधैरिति . कति बुद्धेः स्वरूपतोबधा इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्ययात्तुष्टिसिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधा भवन्ति . एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात् अष्टौ भवन्तीति साश् कौश् दर्शिता . व्याख्यातञ्चैतदस्माभिः %% ## स्त्री अश्नुते व्याप्नोति अश--अच् अशा स्कुभ्राति जलमावृणोति स्कुन्भ--bà0--ट पृषोश् सलोपः टित्त्वात् ङीप् कर्मश् . अल्पकालेन जलव्यापके जलोपरिजाते (पाना) इति ख्याते तृणभेदे . ## त्रिश् न शक्यते शक--क्यप् नश् तश् . असाध्ये %% नैषश् . ## स्त्री अभावे नश् तश् . 1 सशयाभावे 2 त्रासाभावे च नश् तश् . 3 तच्छून्ये त्रिश् . ## त्रिश् शकि--क्त नश् तश् . 1 अभीते 2 सन्देहरहिते च . ## पुश् न शातयति शद--ण्यर्थे त्रुन् नश् तश् . 1 चन्द्रे शब्दचश् . विरोधे नश् तश् . शत्रुभिन्ने 2 मित्रे च . ## नश् पुश् अश्नुते व्याप्नोति अश--ल्यु . 1 पीतसालवृक्षे दन्त्यमध्योऽप्ययमत्रार्थे . भावे ल्युट् . 2 व्याप्तौ, 3 भोजने च %% तिश् तश् स्मृश् . कर्मणि ल्युट् . 4 भोज्ये अन्ने नश् %% मनुः . %% मनुः %% शतश् ब्राश् . ## स्त्री अशनस्य पीतशालस्य पर्णमिव पर्णमस्याः . (आराटो) इति ख्याते वृक्षभेदे सा हि पीतसालतुल्यपर्णा . ## स्त्री अशनमिच्छति--अशन + क्यच् क्विप् . भोजनेछायाम् . शसाद्यचि अशन इत्यादि . %% छाश् उश् . ## स्त्री अशनमिच्छति अशन + क्यच्--स्त्रियाम् भावे अ . भोजनेच्छायाम् . %% भट्टिः %% शतश् ब्राश् . %% वृश् उश् . ## त्रिश् अशनमिच्छति अशन + क्यच्--कर्तरि क्त . 1 भोजनेच्छावति क्षुधिते . भावे क्त . 2 भोजनेच्छायां na0 ## त्रिश् अशनमिच्छति अशन + क्यच्--उक्ञ, उन् स्वार्थे कन् वा . भोजनाभिलाषुके . %% ताश् ब्राश् . ## पुश् स्त्री अश्नुते संहन्ति अश--अनि . 1 मेघोत्पन्ने 1 ज्योतिषि 2 इन्द्रे %% शतश् ब्राश् शत्रु घातके 3 अनुयाजे %% इत्युपक्रम्य %% शतश् ब्राश् 4 इन्द्रास्त्रे वज्रे, प्रस्तरवर्षिणि 5 उल्काविशेषे, 6 विद्युति च . अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुघराश्च योनयः कुमाश् 7 अग्नौ 8 विद्युदग्नौ %% शतश् ब्राश् . वज्रं च वृत्तासुरबधार्थमिन्द्रेण दधीचोऽस्थीनि गृहीत्वा विश्वकर्मणा कारितमिति भागश् 6 स्कश् . %% . ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः . येन वृत्रशिरो हर्ता मत्तेजौपवृंहितः . इति विष्णुनोक्तेनेन्द्रेण तथा कृते स आह %% इति दधीचोक्ते देवैः पुनरुक्तम् यथा किं नु तद्दुस्त्यजं ब्रह्मन्! पुंसां भूतानु कम्पिनाम् . भवद्विधानां महतां पुण्यश्लोकैककर्मणाम् . नूनं स्वार्थपरोलोको न वेद परसङ्कटम् . यदि वेद न याचेत नेति नाह यदीश्वरः . इत्युक्ते दधीचोक्तम् धर्मं वःश्रोतुकामेन यूयंमे प्रत्युदाहृताः . एष वः प्रियमात्मानं दुस्त्यजं सन्त्यजाम्यहम् . योऽध्रुवेणात्मना नाथा! न धर्भं न यशः पुमान् . ईहेत भूतदयया स शोच्यः स्थावरैरपि . एतावानव्ययोधर्मः पुण्यश्लौकैरुपासितः . योभूतशोकहर्षाभ्यामात्मा शोचति हृष्यति आ अहो दैन्यमहोकष्टं पारक्यैः क्षणमङ्गुरैः . यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः . श्रीवादरायणिरुवाच . %% . ## त्रिश् नास्ति शब्दो, वेदादौ वाचकशब्दो वा यस्य . 1 शब्दहीने, वेदे 2 वाचकशब्दवर्जिते प्रधाने ईक्षतेर्ना %<शब्दमिति>% शारीरकसूत्रम् 3 शब्दादिगुणहीने ब्रह्मणि च नश् %% श्रुतिः ## त्रिश् नास्ति शरीरं तदभिमानो वा यस्य . %% इत्युक्तलक्षणे सकलनिषेधरूपे 1 परमां त्मनि, 2 शरीराभिमानशून्ये जीवन्मुक्ते %% इति श्रुतिः . 3 देहशून्ये 4 मीमांसकोक्ते देवे 5 ईश्वरे च परमात्मस्वरूपत्वात् ईश्वरस्याशरीरत्वम् तदैक्षत बहु स्यां प्रजायेति श्रुत्या तस्वेक्षितृत्वं यदुक्तं तदसङ्गतं शरीरं विना ज्ञानानुपपत्ते रित्याशङ्कापूर्बकं शाश् भाश् तत् समर्थितं यथा प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः . अपि च अविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात् न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य . मन्त्रौ चैतावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः . %% %% च . ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी . %% श्रुतेः तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति . अत्रोच्यते सत्यं नेश्वरादन्यः संसारी तथापि देहादिसंघातोपाधिसंबन्ध इष्यतएव घटकरकगिरिगुहाद्युपाधिसंवन्ध इव व्योम्नः, तत्कृतशब्दप्रत्ययव्यवहारा लोकस्य दृष्टाश्च, घटच्छिद्रं करकच्छिद्रमित्यादिराकाशाव्यतिरेकेऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा तथेहापि देहादि संघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः . दृश्यते चात्मन एव सतोदेहादिसंघातेऽनात्मन्यात्माभिनिवेशोमिथ्याबुद्धिमात्रेण सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्न संसारिणः भाश् . जीवस्यापि अवास्त्रविकं सशरीरत्वं तदपि तत्रैव व्यवस्थापितं यथा %<शरीरे पतितेऽशरीरत्वं स्यान्न जीवत इति चेत् न सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् . नह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम् नित्यमशरीरत्वम् अकर्मनिमित्तत्वादिति चावोचामः . तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् शरीरसस्वन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः . शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात् . अन्धपरम्परै वैषाऽनादित्वकल्पना क्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेः . सन्निधिमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेन्न धनदानाद्युपार्जितभृत्यसम्बन्धत्वात् तेषां कर्तृत्वोपपत्तेः . नह्यात्मनोधनदानादिवच्छरीरादिभिः स्वस्वामिसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुः>% शाश् भाश् . ## नश् अशरीरस्य भावः त्व . 1 शरीरसम्बन्धराहित्ये 2 मोक्षे च . यथा मोक्षस्याशरीरत्वं तथोक्तं शाश् भाश् . %% इति प्रियाप्रिय स्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते . धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधोनोपपद्यते . अशरीरत्वमेव घर्मकार्यमिति चेत् तस्य स्वाभाविकत्वात् . %% %% इत्यादि श्रुतिभ्यः . अतएवानुष्ठेयफल विलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् . अयं भावः अभावस्याधिकरणानतिरेकेण शरीरसम्बन्धाभावस्य ब्रह्मरूपतया मोक्षस्य तदभिन्नतया च तथात्वम् इति . ## त्रिश् न शरीरी . 1 देहशून्ये ब्रह्मणि 2 मीमांसकोक्ते देवमात्रे च . शरीरमुच्चारयितृत्वेनास्त्यस्य इनि नश् तश् . 3 शरीरेणानुचार्ये आकाशशब्दे . उभयत्र स्त्रियां ङीप् . %% भाश् आश् पश् . ## नश् विरोधे नश् तश् . 1 शर्मभिन्ने दुःखे नश् बश् . 2 सुख शून्ये त्रिश् . ## स्त्री नास्ति शाखा यस्याः . शूलीतृणे राजनिश् . 2 शाखाशून्ये वृक्षमात्रे त्रिश् . ## त्रिश् विरोघे नश् तश् . शान्तभिन्ने शमहीने %% गीता . ## स्त्री अभावे नश् तश् . 1 शमाभावे नश् बश् . 2 शमशून्ये त्रिश् . ## त्रिश् न शास्वतः . अनित्ये अस्थिरे . ## त्रिश् अभावे नश् तश् . 1 शासनाभावे नश् तश् . 2 शासनशून्ये . ## नश् शास--करणे ष्ट्रन् शास्त्रं वेदादि विरोधे नश् तश् . वेदादिविरुद्धे नास्तिकागमादौ . ## त्रिश् शास्त्रे विहितः छ नश् तश् . शास्त्राविहिते निषिद्धे . ## त्रिश् शास--बाश् ण्यत् . शासितुमशक्ये दुर्दान्ते . ## त्रिश् विरोधे नश् तश् . शिक्षाशून्ये गतिनैपुण्यशून्ये हयादौ . ## त्रिश् अश--कर्मणि क्त . 1 भक्षिते %<आपएव तदशितं नयन्ते>% %% %% इति च छाश् उश् . कर्तरि क्त . 2 अशनेन तृप्ते आशितङ्गवीनः भावे %% 3 अशने नश् . ## पुश् अश--संहतौ इत्र . 1 चौरे . भोजनार्थात् कर्मणि इत्र . देवभक्ष्ये 2 चरौ . ## त्रिश् विरोधे नश् तश् . शिथिलभिन्ने दृढे . ## त्रिश् न श्लिपदः पदरोगभेदः वेदे पृश् ललोपः नश् बश् . श्लिपदरोगशून्ये . %<शिवा देवीरशिपदा भवन्तु सर्वाः>% ऋश् 7, 50, 4 . ## त्रिश् %<शिमिर्वधकर्मा>% निरुश् शिमिं हिंसां ददाति दा--क उपश् सश् . अहिंसके %% çø 7, 50, 4 . @<[Page 476a]>@ ## puø अश--इरच् . 1 राक्षसे 2 अग्नौ तस्य सर्व भक्षत्वात्तथात्वम् 3 भास्करे 4 वायौ च तयोर्व्यापकत्वात्तथात्वम् 6 नार्यां स्त्री टाप् . ## पुश् नास्ति शिरोऽस्य . 1 कवन्धे 2 अग्रशून्ये त्रिश् . ## नश् न शिरसा स्नानम् . शिरोमज्जनशून्ये स्नाने . ## नश् विरोधे नश् तश् . 1 मङ्गलभिन्ने 2 तद्वति त्रिश् 3 उग्रे च 5 वश् . 4 अमङ्गलशब्दोक्तेतत्सूचके त्रिश् . ## स्त्री अशितुमिच्छा अश--सन्--भावे अ . भोजनेच्छायाम् %% छाश् उश् भाश् . ## पुश् विरोधे नश् तश् . 1 शिशुभिन्ने तरुणे %% इति स्मृत्युक्तवयोऽनिक्रान्ते 2 नववर्षवयस्के च . नास्ति शिशुर्यस्य . 3 शिशुशून्ये त्रिश् . स्त्रियां ङीप् लोके, वेदेऽपि क्वचित् %<à धेनवोधुनयन्तामशिश्वीः>% çø 3, 55, 16 . %% çø 1, 120, 8 . ## त्रिश् नश् तश् . 1 उपदिष्टभिन्ने यस्क शासनं न कृतं तस्मिन् . शिष्टः साधुः विरोधे नश् तश् . 2 असाधौ साधुत्वञ्च वेदार्थे विश्वासवत्त्वमिति दिनकरी 3 तद्भिन्ने नास्तिके 4 पर्णसङ्करकारके व्यभिचारवंतिच %% वार्तिश् . ## त्रिश् अश्नाति अश--अच् अतिशायने इष्ठन् . 1 भोक्तृ तमे 2 अग्नौ पुश् तस्य सर्बभक्षकत्वात्तथात्वम् . %% शतश् ब्राश् . ## नश् विरोधे नश् तश् . 1 उष्णस्पर्शे 2 तद्वति त्रिश् . शीतं हिमं तद्बाधा नश् बश् . हिमबाधाशून्ये त्रिश् %% नीतिः . ## पुश् अशीत उष्णः करो यस्य . उष्णांशौ सूर्ये अशींतकिरणादयोऽप्यत्र . ## पुश् अश्नाति अश--बाश् इनि ततः तमप् वेदे दीर्घः . भोक्तृतमे अग्नौ %% शतश् ब्राश् . ## स्त्री दशानामवयवं दशतिः दशकम् अष्टगुणिता दशतिः निश् अशीत्यादेशः . अष्टगुणिते दशके (आशी) 1 संख्याभेदे, 2 तत्सङ्ख्यान्विते च . %% याश् स्मृश् . अर्वाग्द्वादशवर्षीयादशीतेरूर्ध्वमेव च स्मृतिः अशीतिः परिमाणमस्य ठन् . अशीतिकः वत्परिमिते त्रिश् . ## त्रिश् नास्ति शीर्षा यस्य व्रीह्यादिश् ठन् . अशीर्षवति 1 मस्तकशून्ये 2 अग्रशून्ये ca . @<[Page 476b]>@ ## नश् विरोधे नश् तश् . 1 दुष्टशीले नश् तश् 2 शीलशून्ये त्रि ## त्रिश् नास्ति शुगस्य . शोकशून्ये . ## त्रिश् विरोधे नश् तश् . 1 शौचशून्ये 2 अपवित्रे मूत्रादौ च . स्त्रियां ङीप् . %% शङ्खः . शुचितत्कालजीविनां कर्माघिकारित्वेनाशुचेः पर्युदस्तत्वम् %% व्रतानामुपवासानां श्राड्वादीनाञ्च सङ्गमे . करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु स्मृतिः %% स्मृतिः . अशुचित्वं च वैदिककर्मानर्हत्वप्रयोजकोधर्मविशेषः तच्च कर्तृनिष्ठ द्रव्यनिष्ठञ्च . सूतकनिमित्तं दुष्टद्रव्यसंसर्गकृतञ्च कर्तृनिष्ठम् . द्रव्यनिष्ठन्तु वस्तुस्वभावकृतम् यथा मलमूत्रपुरीषास्थि निर्गतं ह्यशुचि स्मृतम् . नारं स्मृष्ट्वा तु सस्नेहं सचेलं जलमाविशेदित्यादि स्मृत्युक्तं तत्संसर्गयुतद्रव्यनिष्ठञ्च अधिकमशुद्धिशब्दे वक्ष्यते . शुचिः शुभ्रः . तद्भिन्ने 3 कृष्णवर्णे पुश् 4 तद्वति त्रिश् स्त्रियां वा ङीप् तस्य भावः अण् अशौचम् ष्यञ् आशौच्यम् . अशुचिभावे नश् %<आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च>% स्मृतिः वा पूर्बपदवृद्धिः अशौच्यमपि तत्रैव . अशुचौ भवः ष्यञ् वा पूर्बपदःदीर्घ a(à)शौच्यः तद्भवे त्रिश् . ## त्रिश् विरोधे नश् तश् . 1 शुद्धभिन्ने सदोषे 2 अपवित्रे च दोषश्च नानाविधः व्याकरणादिलक्षणाननुसारित्वे शब्दस्य दोषः शास्त्रनिषिद्धतयाऽनुष्ठाने कर्मणां दोष यथा हिसादेः पापजनकतया सदोषता . स्नानाद्यपनेयमलादेश्च सदोषता विवरणमशुद्धिशब्दे . %% स्मृतिः एतच्च मनःशुद्धिप्रशसार्थवादः . ## स्त्री अभावे नश् तश् . 1 शुद्ध्यभावे दोषे नश् तश् . 2 शुद्धिशून्ये दुष्टे . तत्राशुद्धिस्तत्प्रतियीगितया शुद्धिश्च निरूपिता हेमाद्रौ श्राश् खश् . ततः सारांशः . अशुद्धिर्नाम कर्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादकोदोषविशेषः शुद्धि स्तदीयसंस्कारापादिता तन्निवृत्तिः . शुद्धिमतएव सकलकर्मीपयोगयोग्यत्वम् %<श्रौतं स्मार्तं तथा कर्म कर्तव्यमधिकारिणा . शुचिना साधनैः शुद्धैः सम्यक् श्रद्धान्वितेन च>% व्रह्माश् पुराश् उक्तेः . अतो यथाश्रद्धं शुचिना शुचिभिरेव द्रव्यैराचरणीयम् . ते चोभे अपि शास्त्रैकगम्ये . नन्वत्र किं शास्त्रेण लोकव्यवहारप्रसिद्धेः शुद्ध्यशुद्ध्योः, व्यवहरत्येव हि लोको जुगुप्सितमूत्रपुरीषादिसंसृष्टं द्रव्यमशुद्धमिति प्रक्षालनाद्यपनीतगन्धञ्च शुद्धमिति, सत्यमयं लोकव्यवहारः क्वचिदेव जुगुप्सितस्पर्शोपहतएव द्रव्ये, न सर्वत्र . तत्रापि सामान्यतश्चासौ व्यवहारो न द्रव्यदेशकालावस्थादिभेदकृतो, नवा शुद्ध्यशुद्धितारतम्य विशेषकृतः . अतः सर्वत्र विशेषतश्च शुद्द्यशुद्ध्योः शास्त्रादेव निश्चयः . यस्तु चण्डालादिस्पर्शादावपि विशेषतश्च लोकव्यवहारः स तु शास्त्रमूलप्रसिद्धिमाश्रित्यैव यागदानहोमादिषु श्रेयःसाधनत्ववत् . कथं पुनः कार्यार्थपरेण धर्मशास्त्रेण शुद्ध्यशुद्धिरूपस्य सिद्धार्थ स्यावगतिः? श्रुतार्थापत्त्येति ब्रूमः . तथाहि यथा दर्शपौर्णमासाभ्यां स्वर्गकामोयजेतेत्यादौ क्षणिकानां यागानां श्रूयमाणकालान्तरभाविस्वगेसाधनत्वान्यथानुपपत्त्या पुरुषे शुभापूर्वसिद्धिः, यथा च क्षणिकस्यावगोरणस्य श्रुतकालान्तरभाविशतयातनासाधनत्वान्यथानुपपत्त्या दुरितापूर्वसिद्धिः . तथा मूत्रपुरीषादिसंस्पृष्टेन न व्यवहर्तव्यम् प्रक्षालनप्रोक्षणादि संस्कारवता तु व्यवहर्तव्यमिति श्रुतव्यवहारनिषेधत दभ्यनुज्ञानान्यथानुपपत्त्या द्रव्यादिगतशुद्ध्यशुद्धिरूप सिड्वार्थकल्पना न विरुध्यते . अथ वा शुद्ध्यशुद्धिस्मृतीनां सिद्धार्थवादपरत्वमेवास्तु तासां च तादृशमेव वेदवाक्यं मूलं कल्प्यते स्मर्यमाणार्थानुसारिणी हि वेदकल्पना . नास्ति नियमः कार्यार्थपरेणैव वेदेन भाव्यभिति %% इति न्यायेन सिद्धार्थानामपि विध्येकवाक्यतया प्रामाण्यव्यवस्थापनात् . प्रकृते च कर्मविधायके प्रागुक्त ब्रह्माण्डवाक्ये अधिकारिविशेषणतया साधनविशेषणतया च शुद्धेः, अशुद्धेश्च पर्युदस्ततया सिद्धाया अपि विधिनैकवाक्यतया प्रामाण्यसम्भवः . किञ्च प्रक्षालितेनैव व्यवहर्तव्यमिति नियमविधिर्दृश्यते अतो वेदमूलत्वकल्पना . अतः शुद्ध्यशुद्धी उभे अपि शास्त्रादेवावगम्ये . तदुक्तं %<शुद्ध्यशुद्धी ह्यदृष्टत्वाद्विज्ञायेते यथाश्रुति>% तदेवं वसा शुक्रमित्यादिभिरशुद्धिवचनैरशुद्धिर्गम्यते जलेनैव विशुध्यतीत्यादिभिश्च शुद्धिर्विधीयते . अतोऽष्टकादिस्मृतिवत् वेदमूले एव शुद्धयशुद्धिस्मृती . शुद्धिवचनैश्चाशुद्धिराक्षिप्यते शुद्धिर्हि मूत्राद्युपघातेनाशुद्धानां द्रव्याणां संस्काररूपा कर्तव्यतया विधीयते न पुनः श्रुड्वानाम्, न हि सुवर्णादयः भावा स्वभावेनाशुद्धाः येन प्रयोगकाले शुद्धिमपेक्षेरन् . अथादृष्टार्थं व्रीहिप्रोक्षणवत् प्रयोगकाले संस्कारोविधीयते इति चेत् न तथात्वे अशुड्विज्ञापकं वचनं विरुध्येत अतः सिद्धं शुद्ध्यशुद्ध्योः शास्त्रगम्यत्वम् . तत्र शुद्धिर्नानाविधाऽपि संक्षेपात् द्विविधा बाहवा आभ्यन्तरा च . यथा %% . %% इति च उशश् . %% इति %% इति च बौधाश् %% हारीश् %<आत्मयाजिनां शरीरस्याद्भिर्मृद्भिश्च, ज्ञानेन बुद्धेः, तपसा पापानां, सन्तानजानां मातृपैतृकाणां दोषाणां यमनियममन्त्रव्रतोपवासादिभिः>% शङ्खलिश् %% सर्बेषामेव शौचानामन्नशौचं परं स्मृतम् . योऽन्ने शुचिर्हि स शुचिर्न मृद्वारि--शुचिः शुचिः . क्षान्त्या शुध्यन्ति विद्वांसोदानेनाकार्यकारिणः . प्रच्छन्नपापाजप्येन तपसा वेदवित्तमाः . शोध्यं शध्यति मृत्तोयैर्नदी वेगेन शुध्यति रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः . अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति . मनुः %% क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता याश् स्मृश् %% यमः %% वृहश् . %% पैठीश् %% विष्णुः . %% मनुः %% देवलः . %% हारीतः . चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः . मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च . श्मश्रुकर्मणि कृते च . शवं शवस्पृशञ्च स्पृष्ट्वा रजस्वलाचाण्डालयूपांश्च . भक्ष्यवर्जं पञ्चनखशवं तदस्थि सस्नेहञ्च . सर्वेष्वेतेषु पूर्वं वस्त्रं नाप्रक्षालितं बिभृयात् . रजस्वला, चतुर्थेऽह्नि स्नानाच्छुड्व्यति . रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयाद्यावन्न शुद्धा . सवर्णामधिकवर्णां वा स्पृष्ट्वा स्नात्वाऽश्नीयात् . क्षुत्वा सुप्त्वा भोजनाध्ययने पीत्वा स्नात्वा निष्ठीव्यं वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखस्य सस्नेहास्थि स्पृष्ट्वा चाचामेत् . चाण्डालम्लेच्छसम्भाषणे च . नाभेरधस्तात् प्रबाहुषु च कायिकैर्मलैः सुराभिर्वोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्यति . अन्यत्रोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन . वक्त्रोपहतस्तूपोष्य स्नात्वा पञ्चगव्येन . दशनच्छदोपहतश्च . वसा शुक्रमसृङ्मज्जामूत्रविट्कर्णविङ्नखाः . श्लेष्माश्रु दूषिका मेदोद्वादशैते नृणां मलाः . गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा . यथैवैका तथा सर्वा न पातव्या द्विजातिभिः . माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे . मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् . अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च . राजन्यश्चैव वैश्यश्चस्पृष्ट्वैतानि न दुष्यतः %% विष्णुः . %<ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते . तत्र स्नानमधस्तात्तु क्षालनेनैव शुध्यति . इन्द्रियेऽनुप्रविष्टं स्यादमेध्यं यदि कर्हिचित् . मुखेऽपि संस्पृश्यमानं तत्र स्नान विशोधनम्>% अङ्गिश् . %% शङ्खः %% यमः . %% मनुः . मैथुनिनः स्नाममृतौ गर्भशङ्कायामेव %% शातातपोक्तेः . %% मनुः %% वृहश् . उदक्याशुचिभिः स्नायात् याश् स्मृश् उदक्यादिस्पृष्टैः स्पृष्टः स्नायात् हेमाश् . चण्डालं पतितं व्यङ्ग मुन्मत्तं शवमन्त्यजम् . सूतकं सूतिकां नारीं रजसा च परिप्लुताम् . श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः . सचेलं सशिरः स्नातः तदानीमेव शुध्यति . वृद्धशाताश् . %<श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् . सूतकमित्यादिशातातपवत्>% पराश् %% %% इति च देवलः . %% देवश् . %% . पराश् . %<श्वपचमूषिकप्रेतहारकशवानि संस्पृश्य देवीराप इत्यभिमन्त्रितैर्जलैः स्नातः पूतोभवत्यजीर्णवान्ते श्मश्रुकर्मणि पशुदिवामैथुने च>% हारोतः अथ सांस्पर्शिकं व्याख्यास्यामः %% इत्युपक्रम्य %% कश्यश् . %<श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनं ग्रामयाजकं यूपं चितिं चितिकाष्ठं समद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृशं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेलवासा अम्भोऽवगाह्यीत्तीर्याग्निमुपस्पृशेन्>% च्यवश् %<शुना घ्रातावलीढस्य नखैर्विदलितस्य वा . अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपधूननम्>% शाताश् . अशुचिं संस्पृशेद्यस्तु एकएव स दुष्यति . तं स्पृष्ट्वान्यो न दुष्येत्तु सर्वद्रव्येष्ययं विधिः वृद्धशाश् . %% हेमाश् . %<श्ववराहखरानुष्ट्रान् वृकगोमायुवानरान् . काककुक्कुटगृध्रांश्च स्पृष्टा स्नानं समाचरेत्>% संवश् . %% व्यासः %% हारीश् %% मार्कश् पुश् . %% षट्त्रिश् . %<शैवान् पाशुपतान् स्पृष्ट्वा लौकायतिकनास्तिकान् . विकर्मस्थान् द्विजान् शूद्रान् सवासा जलमाविशेत्>% ब्रह्माश् पुराश् %<शूद्रोच्छिष्टं द्विजः स्पृष्ट्वा उच्छिष्टं शूद्रमेव च . शुचिरप्यवगाह्यैव सचलं स्नानमाचरेत्>% छागश् %% संवश् %% ityupakramya %% ÷àtàø . %% jàtåø . %% saüvaø %% skandaø puø %% शाट्यायनिः . %% अङ्गिश् %% शङ्खः %<शुद्धा भर्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला . दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति>% अङ्गिश् . %% शङ्खश् %% छागश् . एवमन्यान्यपि तद्बोधकान्यनुसन्धेयानि . शुचितत्कालजीविनः कर्माधिकारित्वेन शुद्धेः कर्तृविशेषणतया कर्माङ्गत्वमशुद्धेश्च तदधिकारित्वाभावः एवं तयोः कर्तृविशेषणतया कर्माधिकाराङ्गानङ्गत्वे निरूपिते . इदानीं द्रव्याणामपि कर्माङ्गतया द्रव्यगतशुद्ध्यशुद्धी निरूप्येते तत्र कालरूपद्रव्यस्याशुद्धिः 39 पृष्ठे अकालशब्दे उक्तप्राया . पर्युदस्तकालानां तु कर्मानङ्गंत्वेऽपि नाशुद्धत्वम् . %% %<आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्जयेत्>% राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु इत्यादौ तत्तत्कर्मणां तदितरकाले कर्तव्यतामात्रं बोध्यते न तु तेषामशुद्धत्वमप्रि तेन सन्ध्यावन्दनादेः सन्ध्यारात्र्योः कर्तव्यताबिधायकं %% %% च शास्त्रं सार्थकम् . अपरद्रव्यगते शुद्ध्यशुद्धी तावदिदानीं निरूप्येते . तत्रादौ द्रव्यशुद्ध्यशुद्धिसम्पादकं द्रव्यादिकमुच्यते . %<शारीरैर्मलैः सुराभिर्मद्यैर्यदुपहतं तदत्यन्तोपहतम् . अत्यन्तोपहतं सर्वलौहभाण्डमग्नौ प्रक्षिप्तं शुध्येत् मणिमय मश्मेमयमब्जं च सप्तरात्रं महोनिस्यनेन शुध्येत् दन्तास्थिभवं सं तक्षणेन, दारवं मृण्मयञ्च जह्यात् . अत्यन्तोपहतस्य प्रक्षालितस्य त्रिरवद्य तच्छिन्द्यात्>% विष्णुः %% हारीश् %% शङ्खलिश् %% %% इति च बौधाश् %% शङ्खवशिष्ठकाश्यपाः %% यमः . %% वृहश् . %% देवलः . अथभूमि शुद्ध्यशुद्ध्युपायादि . %% देवश् . त्रप्सा घनीभूतश्लेष्मा %% मनुः . %% यमः . %% बौधाश् %% शङ्खलिश् शुद्धिरिति शेषः . %% हारीश् . %% विष्णुः %% बौधा मृतौ वर्णादिशेषे कालभेदः . श्वशूद्रपतिताश्चान्त्या मृताश्चेद् द्विजमन्दिरे . शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा . दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः . द्वाभ्यां तु पतिते गेहे अन्त्ये मासचतुष्टयात् . अत्यन्ते वर्जयेद्गेहमित्येवं मनुरब्रवौत् वृश् मनुः . अत्यन्त्यः श्वपाकः . द्विजस्य मरणे वेश्मविशुध्यति दिनत्रयात् . दिनैकेन बहिर्भूमि रग्निक्षेपप्रलेपनैः यमः . यथोक्तकालानन्तर कर्तव्यमाह संवर्तः गृहश्रुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते . प्रोत्सार्य मृण्मयं पात्र सिद्धमन्न तथैव च . गृहादपास्य तत्सर्वं गोमयेनोपलेपयेत् . गोमयेनोपलिप्याथ छागेनाघ्रापयेद्वुधः . ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः . सर्वमभ्युक्षयेद्वेश्म ततः शुध्यत्यसंशयः . %% गौतश् %% क्षितेः शुद्धिस्तु सप्तभिः शङ्खः . अशुद्ध्यपवादः %% यमः . %% पराश् रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यैश्च वायसेः . मरुतार्केण शुध्यन्ति पक्वेष्टरचितानि च . तथैभिश्च विशुध्यन्ति सूर्यसो मांशुमारुतैः विष्णुः . अथ मृत्तिकाशुद्धिः %% शाताश् . अथ पक्वान्नादिशुद्ध्युशुद्ध्यु पायाः . %% . घृतं सपायसं क्षीरं तथैवेक्षुरसो गुडः . शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति शाताश् %% बौधाश् . %% यमः %% हेमाश् . पर्युषितभीजनविधानमापद्विषयम् %<शुक्तानि हि द्विजोऽन्नानि न भुञ्जीत कदाचन . क्षालयित्वा तु निर्दोषाण्यापद्धर्मगतो यदा>% तस्यैव वचनान्तरात् %% यमः . क्षुतेनाक्रान्तमवक्षुतम् अवधूनितं वस्त्रेण . %% यमः . अस्यापवादः मक्षिका मशका दंशा घुणा सूक्ष्मपिपीलिका . आमिषामेध्यसेवी च नैते कीटा निसर्गतः . यम %% मनुः . गोध्रातेऽन्ने तथा केशमक्षिकाकीटदूषिते . सलिलं भस्म मृद्बारि प्रक्षेप्तव्यं विशुद्धये . अत्र मक्षिका विंष्ठामक्षिका %% सुमन्तुः %<आकरजानां त्वभ्यवहरणीयानां घृतेनाभिघारितानां शुद्धिः पुनःपचनमेव स्नेहानां, स्नेहवद्रसानां, संहतानामद्भिः प्रीक्षणमतिद्रवाणामुत्पवनम, शुष्काणामुद्धृतदोषाणां संस्कारः परिप्लावितानां, दोषाणां ततस्त्यागः>% शङ्खलिश् . %% आपश् . %% हारीश् . सिद्ध हविषां महतां श्ववायसप्रभृत्युपहतानां तद्देशपिण्डमुद्धृत्य %% इत्यनुवाकेनाभ्युक्षणं मधूदके पयोविकारे च पात्रान्तरनयने शुड्विः एवं तैलसर्पिषी, उच्छिष्ट समन्वारब्धेतूदकेऽवधायोपयोजयेत् वौधाश् उच्छिष्टसमन्वारब्धे उच्छिष्टसंस्पृष्टे हेमाश् . पयोदधिविकारादि शुचि पात्रान्तरे स्थितम् . पावनोत्पवनाभ्यां च पर्यग्निकरणेन च लौगाश् पवनं वस्त्रादिना गालनम् उत्पवनं दर्भपवित्रेण %% इत्यनेन मन्त्रेण संस्करणम् . %<आममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः . म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः>% यमः %<श्रपणं घृततैलानां प्लावनं गोरसस्य च . भाण्डानि प्लावयेदद्भिः शाकमूलफलानि च . सिद्धमन्नं तथा सर्पिः क्षीरञ्च दधि चाम्बु च . एतेषामवलीढानां तैजसी शुद्धिरिष्यते काकमार्जारनकुलसर्पमूषिकपक्षिभिः . संस्कतं तु यदाह्यग्रमवलिह्येत केनचित् . मुवर्णवर्ण ताम्नोष्णैर्गोबालै रजतेन वा . स्पृष्टमेकतमेनापि भोज्यं घ्रातमजेन वा>% शङ्खश् . तैजसी शुद्धिः पर्यग्निकरणम् . इयं शुद्धिः केशादिकं दूषकमुद्धृत्य कार्या हेमाश् . %% ङ्खः %<आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् . घृतं तु पायसं क्षीरं तथैवेक्षुरसं गुडम्>% द्रवद्रव्याणि भूरीणिं परिप्लाव्यानि वाम्भसा . शस्यानि व्रीहयश्चैव शाकमूलफलानि च . त्यक्त्वा तु दूषितं भाग माप्लाव्याथ जलेन च . ब्रह्माश् पुश् . %% . विष्णुः . %<शृतं द्रोणाधिकं चान्नं श्वकाकैरुपघातितम् . न त्याज्यं तस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् . कर्तव्यं वचनं तेषामन्नसंसकारकर्मणि>% %% पराश् . द्रोणन्यूनपरिमाणस्यान्नस्य श्वाद्यवलेह महोपघातदूषितस्य त्याग एव कर्तव्यः यथाह सएव . श्ववायसगवाद्यैस्तु जग्धमन्नं यदा भवेत् . स्नेहो वा गोरसोवापि तत्र शुद्धिः कथं भवेत्? . अन्नं परित्यजेत्तत्र स्नेहस्य पावनेन तु . अश्वस्तनतया शुद्धिर्गोरमस्य विधीयते . तत्रैव विषये देवलः %% चण्डालादिस्पृष्टस्य द्रोणाधिकस्यापि त्यागएव कार्य इत्याह %% वसिष्ठः . तत्रापवादः देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेपु च . काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्जयेत् . तन्मात्रमन्नमुद्धृत्य शेषं संस्कारमर्हति द्रवाणां प्लावनेनैव घृतानां प्रोक्षणेन च . छागेन मुख संस्पृष्टं शुचि त्वेवहि तद्भवेत् वृहश् %% वृहश् %% शाताश् . द्रव्यविशेषे या शुद्धिरुक्ता सान्नान्तरसम्पादनाशक्तिरूपाया मापद्येव कार्या . अनापदि तु दुष्टमन्नं परित्यज्यान्नान्तरं संपाद्यम् यथोक्तं वायुपुश् . %% %% ब्रह्मपुश् . अथोदकशुद्ध्यशुद्द्युपायाः . %% इत्युपक्रम्य %% वृहश् . %% . वह्नि प्रज्वालनं कृत्वा कूपे पक्वेष्टकाचिते . पञ्चगव्यं न्यसेत् पश्चात् नवतोयसमुद्भवे . जलाशयेष्वयाल्पेषु स्थावरेषु महीतले . कूपवत् कथिता शुद्धिः महत्सु च न दूषणम् विष्णुः रथ्या कर्दभेत्यादिप्रागुक्तं 481 पृश् %% वापीकूपतडागेभ्य आपोग्राह्यास्तु सर्वशः . %% पराश् %% इत्युपक्रन्य %% पराश् अथ नानाद्रव्यशुद्ध्यशुद्धी %<श्वपाकोयत् स्पृशेद्द्रव्यं मृण्मयं द्रवमेव वा . पक्वं वा भोज्यंकल्कं वा तत् सर्वं परिवर्जयेत् उच्छिष्टाशुचिभि स्पृष्टमद्रवं शोध्यतेऽम्भसा>% ऊनं वापि प्रभूतं वा शोधयेत् प्रोक्षणादिभिः देवश् . तैजसानां मणीनाञ्च सर्वस्याश्ममयस्य च . भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः .. निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुव्यति . अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतम् .. अपामग्नेश्च संयोगाद्धैमरूप्यञ्च संबभौ . तस्मात्तयोः स्वयोन्यैव निर्णेको गुणवत्तरः .. ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च . शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः .. द्रवाणाञ्चैव सर्वेषां शुद्धिरुत्प्लावनं स्मृतम् . प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् .. मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि . चमसानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु .. चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरुष्णेन वारिणा . स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च .. अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् . प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते .. चेलवच्चर्मणां शुद्धिर्वैदलानान्तथैव च . शाकमूलफलानाञ्च धान्यवच्छुद्धिरिष्यते .. कौशेयाविकयोरूषैः कुतपानामरिष्टकै . श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः .. क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च . शुद्धिर्विजानता कार्या गोमुत्रेणोदकेन वा .. प्रोक्षणात्तृणकाष्ठञ्च पलालञ्चैव शुध्यति . मार्जनोपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् .. मद्यैर्मूत्रैः पुरीषैर्वा ष्ठौवनैः पूयशोणितैः . यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः . तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु मनुः .. %% शङ्खः %% देवलः . आमान्नपरिशोधने बिशेषमाह हारीतः . तस्य यन्मात्रमुपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् . पयसां दध्नां क्रीतानामवहननपवनैः, ब्रीहियवगोधूमानां घर्षणदलनपेषाद्यैः शिम्बिधान्यानां कण्डनविमृशनप्रक्षालनैः फलीकृतानां घर्षणप्रक्षालेन पर्यग्निकरणैःशाकमूलफलानां भूस्थानग्रहणप्रक्षालनैः इक्षुकाण्डानां, स्वविधिविघानात् यज्ञहविषां श्रपणमेव स्नेहानां पुनः पाककृतलवणानां षुक्कसादिभिः स्पृष्टानां भूस्थानं तृणकाष्ठानामादित्यदर्शनाच्छौचम् . हारीश् %% शाताश् . दुष्टाभिशस्तपतिततिर्यगधोवर्णोपहतानामित्यनुवृत्तौ %% बौधाश् . शौचं सहस्रलोम्नां तु मारुतार्केन्दुरश्मिभिः . रेतःस्पृष्टं शवस्पृष्टमाविकं नैव शुध्यति अङ्गिराः . अथाशुद्ध्यपवादः . नित्यमास्यं शुचि स्त्रीणां शकुनिः झलपातने . स्नवने तु शुचिर्वत्स श्वा मृगग्रहणे शुचिः मनुः %% शाताश् %<श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् . क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः>% मनुः तथा मांसं श्वचण्डालक्रव्यादरदिनिपातितम्, याज्ञश् . शुचीति शेषः . %<श्वहताश्च मृगा धन्याः पातितं तु खगैः फलम् . बालैरनुपरिक्रान्तं स्त्रीभिराचारितञ्च यत् . प्रसारितञ्च यत् पण्यं ये दोषाः स्त्रीमुखेषु च . मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते . क्षितिस्थाश्चैव याआपो गवां तृप्तिकराश्च याः>% . वसिश् %% याज्ञश् . %<आत्मशय्यासनं वस्त्रं जाया पात्रं कमण्डलुः . शुचीन्यात्मन एतानि परेषामशुचीनि तु>% बौधाश् . %% शङ्खः . %<आत्मशय्यासनं वस्त्रं मेध्यं वाऽमलदूषितम् . ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः . आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् . न दूषयन्ति विद्वांसो यज्ञेषु चमसं तथा . गौरश्वोविप्रुष श्छाया मक्षिका शलभः शलः . अजोहस्ती रणे छत्रं रश्मयश्चन्द्रसूर्ययोः . भूमिरग्निरजो वायुरापोदधि घृतं पयः . सर्वाण्येतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः>% यमः . %<शुचिरग्निः शुचिर्वायुः पवित्रा ये वहिश्चराः . आपश्च शुचयोनित्यं पन्थाः सञ्चरणाच्छुचिः . आपःशुद्धा भूमिगता शुचिर्नारी पतिव्रता . शुचिर्धर्मपरो राजा संतुष्टो ब्राह्मणः शुचिः>% यमः . %% विष्णुः %<शुद्धं नदीगतं तोयं सर्व एव तथाऽऽकराः . शुद्धं प्रसारितं पण्यम् शुद्धमश्वाजयोर्मुखम् . मुखवर्जं च गौः शुद्धा मार्जारश्चंक्रमे शुचिः>% शङ्खश् . %% पराश् . आकराः सोमपानं च वाचा यच्च प्रशस्यते उशश् शुचयः इति शेषः . %% vaudhàø %% peñhãø %% u÷aø %% ÷àtàø . %<शुचि पूतं स्वयंशुद्धं पवित्रं चेति केवलम् . मेध्यं चतुर्विघं लोके प्रजानां मनुरब्रवोत्>% . तथा %% देवलः . %<ऊर्धं वै पुरुषस्य नाभेर्मेध्यमर्वाचीनममेध्यमिति>% श्रुतिः . %% विष्णुः ऊर्ध्वं नाभेः पुरुषोगौर्मेध्यः पृष्ठे समन्तादश्वः स्त्रियः सर्वतो हृदयमासामशुचि उशश् . मेध्या रहोगता नारी स्त्री मुखे शुचिचारिणी . स्पर्शने तु न दुष्यन्ति वातो गन्धोरसः स्त्रियः . स्त्रीणां मुखरसश्चैव गन्धोनिश्वास एव च . मुखतोगौरमेध्यास्यान् मेध्योऽजोमुखतः स्मृतः . पृष्ठतोगौर्गजः स्कन्धे सर्वतोऽश्वः शुचिस्तथा . नृणां मूत्रपुरीषे तु अमेध्ये मल एव च . गोपुरीषं तु मूत्रं च नित्यं मेध्यमिति स्थितिः . यमः %% . ज्योतिषोक्तम् स्वराश्यपेक्षया इष्टसमये अनिष्टस्थानस्थरव्यादिकतयानिष्टसूचनमपि अशुद्धिः ज्योतिषोक्तनञः पर्युदासप्रसज्यप्रतिषेधोभयपरतायाः सर्वनिवन्धृभिर्व्यवस्थापनात् तत्र निषिद्धकालस्य न केवलं रात्र्यादिकालादिवत् पर्युदस्तता किन्तु प्रसज्यप्रतिषेधपरतया अनिष्टविशेषसूचकतापि तेन तत्र तत्र अनिषिद्धकालस्याशुद्धता . अतएव गोचराशुद्धिः कालाशुद्धिरिति च व्यवह्रियते तथाच ज्योतिषोक्तदिशा तत्तत्कालानां तत्तत्कर्मकरणायोग्यताप्रयोजकतया शुक्रास्तादिकालस्याशुद्धता सा च अकालशब्दे उक्तप्राया . %% इत्युक्तेः गीचरे शुभस्थानस्थितौ रव्यादीनां शुद्धिस्तद्वैपरीत्ये अशुद्धिः एवं वर्षर्तुमासदिवसानामप्यशुद्धिः सा च कन्यकानां दशवर्षाभ्यन्तरे एव विवेचनीया नातः परम् . %% मित्युक्तेः . ## नश् विरोधे नश् तश् . 1 अमङ्गले %% गीता . 2 तत्सूचके रव्यादिपापग्रहे %% ज्यीतिश् अशुभसूचका अमङ्गलसूचकास्तेच साधारणा असाधारणाश्च अमङ्गलशब्दे 316 पृष्ठादौ दर्शिताः अन्येऽपि अशुभयोगा अरिष्टाध्यायोक्ताः असाधारणा वेदिव्याः . 3 अपवित्रे च नश् बश् . 4 शुभाभाववति त्रिश् . 5 बश् . 5 पापे नश् . ## पुश् विरोधे नश् तश् . 1 शुभ्रभिन्ने कृष्णे 2 तद्युक्ते त्रिश् . ## त्रिश् न शुष्यति शुष--क नश् तश् . अशोषके . %% ऋश् 1 . 174 . 3 . ## त्रिश् नश् तश् . अहीने पूर्णे %% शय्यादानमन्त्रः . ## नश् न शून्यं शयनं यस्मात् . व्रतभेदे . %% इत्युपक्रम्य %% इत्यादिना तस्य विधानमभिधाय %% च हेमाश् व्रतश् खश् भविष्यपुराणम् . ## त्रिश् न शूतं पक्वम् . अपक्वे पक्वभिन्ने 1 आमान्नादौ . ## त्रिश् ÷ã--vanip naø taø . sukhakare . %% çø 7 . 34 . 13 . ## puø अभावे नश् तश् . 1 शेषाभावे . नश् तश् . 2 शेषशून्ये सकले त्रिश् %% उद्भटः %% रघुः %% गीता %% कुमाश् . %% माघः . ## पुश् नास्ति शोको यस्मात् 5 बश् . 1 स्वनामख्याते वृक्षे, 2 बकुलवृक्षे च . 3 पारदे नश् . 4 कटुकवृक्षे स्त्री . 6 तश् . 5 शोकशून्ये त्रिश् 6 विष्णौ पुश् %% %% इति च विष्णुसश् . %% नैषश् %% एतदनुसारेणैव कविभिस्तया वर्ण्यते यथा %% कुमाश् नवकिसलयरागेणार्द्रपादेन बाला स्कुरितनखरुचा द्वौ हन्तुमर्हत्यनेन . अकुसुमितमशोकं दोहदापेक्षया वा प्रणमितशिरसं वा कान्तमार्द्रापराधम् %% %% इति च मालविश् . अयमशोकः नवपत्रिकान्तर्गतः %% दुश् तश् . एतदधिष्ठात्री शोकरहिता %% इति दुर्गापूजापद्धतिः . अशोकश्च द्विविधः रक्ताशोकः पीताशोकश्च पीतरक्तपुष्पभेदेन तयोः तथात्वम् . तत्र रक्ताशोकाभिप्रायेण %% कुमाश् . %% मालविश् पीताशोकवर्णन तु मालविकाग्नि मित्रे तृतीयाङ्के तपनीयाशोकवर्णने दृश्यम् . %% भाश् प्रश् पर्यायगुणादि . चान्तः शोकाभावे त्रिकाश् . ## नश् अशोकनामकं तीर्थम् . काशीक्षेत्रान्तर्गते तीर्थभेदे . काशीस्थप्रयागतीर्थमधिकृत्य %% . काशीश् . ## नश् न शोको यत्र तादृशं त्रिरात्रम् . हेमाश् ब्रश् खश् भविष्योत्तरोक्ते व्रतभेदे तत्कालादिस्तत्रैवोक्तः %% इत्युपक्रम्य, मासि मार्गशिरे चैव ज्येष्ठे भाद्रपदे तथा . शुक्लपक्षे पञ्चदश्या मेकभक्तं तु कारयेत् इत्यादिना आरम्भकालमुक्त्वा %% इत्युक्तम् . ## स्त्री नास्ति शोको यस्याः कर्मश् . फाल्गुनपौर्णमासावघिवर्षपर्यन्तायां हेमाश् व्रश् खश् विष्णुधर्मोक्तव्रताङ्गे 1 पौर्णमास्यां तत्र प्रतिमासं कर्तव्ये 2 व्रते च यथा %%! इत्युपक्रम्य विधानमुक्त्वा %% इत्युक्त्वा च %<आषाढादिषु मासेषु तद्वत् प्रोक्तं तथाम्बुना . चतुर्ष्वन्येषु च प्रोक्तं तथा वै कार्तिकादिषु>% इत्यनेन वर्षसाध्यत्वमस्या उक्तम् . ## स्त्री अशोक इव रोहति रुह--णिनि . कट्कीति ख्यातायाम् कटुकायां कटुकाशब्दे विवृतिः . ## स्त्री कर्मश् . चैत्रोभयषष्ठ्याम् तत्र षष्ठीदेवीपूजन विधानात्तथात्वम्, %% उत्तरकामाख्यातन्त्रम् . ## स्त्री नास्ति शोकोदुःखं सेवनादस्याम् . 1 कटुकायाम् (कटकी) शुभ्राश् ढक् आशोकेयस्तद्भवे त्रिश् . 2 चैत्रशुक्ल षष्ठ्याञ्च %% स्कश् पुश् परिभाषोक्ता . ## पुश् अशोकं शोकाभावम्रच्छति ç--इन् 6 तश् . शोकाभावदायके कदम्बवृक्षे शब्दचश् कदम्बशब्दे विवृतिः . ## स्त्री नास्ति शोकोयस्याः कर्मश् . चैत्रशुक्लाष्टम्यां, सा हि अशोककलिकापानादशोकदायिका . यथोक्तं हेमाश् व्रश् खश् लिङ्गपुराश् . %% कूर्मपुराश् . चैत्रेमासि सिताष्टम्यां बुधवारे पुनर्वसौ . अशोककुसुमैरुद्रमर्चयित्वा विधानतः . अशोकस्याष्ट कलिका मन्त्रेणीक्तेन भक्षयेत् . शोकं नैवाप्लुयान्मर्त्यः अत्र बुधपुनर्वसुयोगः प्राशस्त्यर्थः हेमाश् . %% शुक्लाष्टम्यां तु चैत्रस्य कृत्वा प्राप्नोति निर्वृतिमिति लैङ्के चैत्रशुक्लाष्टमीमात्रस्य निमित्ततोक्तेः . मन्त्रस्तु तत्रैव दृश्यः . ## त्रिश् शुच--कर्मणि ण्यत् नश् तश् . शोचनानर्हे यमुद्दिश्य शुच्यते तद्भिन्ने . %% गीता . ## नश् अभावे नश् तश् . 1 शोधनाभावे . नश् बश् . 2 शोधनशून्ये त्रिश् . शोधनञ्चाशुचेर्जलादिना मलाद्यपनयनम् ऋणादेः प्रतिदानञ्च तदभावोऽशोधनम् . ## त्रिश् नश् तश् . 1 अप्रक्षालिते जलादिनाऽकृत मलाद्यपनयने 2 अकृतर्णादिप्रतिदाने च . ## त्रिश् शुभ--कर्तरि ल्युट् नश् तश् . 1 शोभनभिन्ने कुत्सिते . भावे ल्युट् अभावे नश् तश् . 2 मण्डनाभावे . ## त्रिश् शुष--ण्चि--ण्यर्त् नश् तश् . शोषयितुमशक्ये . %% गीता . ## नश् शुचेर्भावः शौचं नश् तश् . 1 शुचित्वाभावे स्मृतिप्रसिद्धे, विहि--तकर्मानधिकारित्वसम्पादके 2 अधर्मविशेषे च . %% स्मृतिः . %% यमः . स्वार्थे ष्यञ् आशौच्यमप्यत्र %<आशौच्याद्विप्रमुच्येत>% स्मृतिः . अशौचं द्विविधं कालकृतं वस्तुस्वभावकृतञ्च तत्र कालकृतं %% अशुद्धिशब्दे 480 पृष्ठे दर्शितम् तथाच . सपिण्डमरणजननादिकृतं कालविशेषेऽशौचम् कालापगमे च तन्नाशः . तच्च चेतननिष्ठम् . बहुधा चास्य शुद्धितत्त्वादौ प्रपञ्चः . वस्तूनामशौचं स्वभावात् यथा मलमूत्रादेः, यत्संसार्गादितरवस्तूनामप्यशौचं शुद्ध्यभावः एवं तेषां संसर्गादिकृतं चेतनादेरशौचं यथा उच्छिष्टचण्डालादिस्पर्शे एवमशौचिस्वामिकद्रव्यविशेषाणामाप्यशौचम् शुद्ध्यभावः . अथ सपिण्डासपिण्डादिभेदेनाशौचकालविशेषो यथा जनने मरणे च सप्तमपुरुषपर्यन्तं विप्रस्य दशाहः, क्षत्रियस्य द्वादशाहः, वैश्वस्य पञ्चदशाहः, शूद्रस्य मासः . दशमपुरुष पर्यन्तं सर्ववर्णेषु त्र्यहः चतुर्दशपुरुषपर्यन्तं पक्षिणी जन्मनामस्मृतिपर्यन्तमेकाहः ततः स्नानमात्रम् . कन्यायाः सापिण्ड्यं त्रिपौरुषम् . अथ विदेशस्थाशौचम् . अशौचकालाभ्यन्तरे विदेशस्थस्याशौचश्रवणे शेषाहैः शुद्धिः . अशोचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्त्येव . पुत्रजनने तु सचेलस्नानात् शुद्धिः . मरणाशौचे तु वर्षाभ्यन्तरश्रवणे त्र्यहात् शुद्धिः . सचेलस्नानादङ्गास्पृश्यत्वनिवृत्तिः . वर्षोत्तरश्रवणे स्नानेन शुद्धिः सपिण्डानाम् . पुत्रादीनान्तु मातृपितृभर्तृमरणे वर्षोत्तरमेकाहेन शुद्धिः, द्वितीयवर्षे श्रवणे सद्यः . संपूर्णाशौचातिक्रमे त्र्यहाशौचं न बालाद्यशौचातिक्रमे खण्डाशौचातिक्रमे वा . अथगर्भस्रावाशौचम् . गर्भस्रावे तु स्त्रीणामेव षण्माषाभ्यन्तरेऽशौचं तच्च लौकिके कर्मणि माससमसंख्यदिनव्यापकं द्वितीयमासावधिमाससमसंख्यदिनाधिकैकदिनात् परं व्राह्मण्या वैदिककर्माधिकारः क्षत्रियाया दिनद्वयात् वैश्यायादिनत्रयात् शूद्रायास्तु दिनषट्कादिति हारलता प्रभृतयः . सप्तमाष्टममासीयगर्भपतने स्त्रीणां संपूर्णाशौचम् निर्गुणसपिण्डानामहोरात्रं यथेष्टा चरणपपिण्डानां त्रिरात्रम् तच्च जातस्य तद्दिनएव मरणे ज्ञेयं द्वितोयदिनादौ तु मरणेनवमादिमासजातबालकवत् . अथ स्त्र्यशौचम् . कन्यायाः जन्मप्रभृतिद्विवर्षाभ्यन्तरमरणे सद्यः शौचं तदुपरि वाग्दानपर्यन्तमेकाहः . वाग्दानोत्तरविवाहपर्यन्तं भर्तृकुले पितृकुले च कन्याया आदन्तजन्ममरणे सद्यः शौचम्, आ चूडादेकरात्रकम्, आ प्रदानात्त्रिरात्रं, स्यादिति विशेषः . दत्तकन्यायाः पितृगृहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशून्ययोरपि त्रिरात्रं तथाविघबन्धुवर्गाणामेकरात्रम् सम्पर्के दशरात्रम् . अथ बालाद्यशौचम् . नवमादिमासजातबालकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तं तदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमादिमासमृतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानां जननाशौचं संपूर्णम् . पुत्त्रजन्मनि मुखदर्शनात् पूर्वं सचेलस्नानं कृत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकाय काञ्चनं दत्त्वा मुखं पश्येत . ततः पुनः सचेलस्नानम् . अन्याशौचमध्येऽपि जातकर्मषष्ठीपूजे कर्तव्ये . पुत्रजन्मनिमित्तकं वृद्धिश्राद्धं नाडीच्छेदात् पूर्वम् अशोचान्ते वा कर्तव्यम् . पुत्त्रकन्याजनने स्त्रीणां स्वजात्युक्तदशाहादितः परं लोकिककर्माधिकारः . पुत्त्रजनने तु वैदिककर्माधिंकारोविंशतिरात्रोत्तरं स्नानात्, कन्याजनने तु मासोत्तरं स्नानात् ब्राह्मण्याः . शूद्रायास्तूमयत्रैव मासोत्तरं स्नानात् शुद्धिः . एतत् सर्वं पुत्त्रकन्ययोर्विद्यमानत्वे बोध्यम् . जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजात दन्तमरणे पित्रोरेकाहः . एवं निर्गुणसोदरस्य, सपिण्डानान्तु सद्यः . षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे पित्रोस्त्र्यहः सपिण्डानामेकाहः षण्मासोपरि द्विवर्षपर्यन्तं पित्रोस्त्र्यहः . सपिण्डानामकृतचूडेमृते एकाहः कृतचूडे त्र्यहः . द्विवर्षोपरि सर्ब्धेषामनुपनीतस्य मरणे मासत्रया धिकषड्वर्षं यावत् त्र्यहः . पञ्चवर्षोपनीतस्य तदानीमपि दश . हः . मासत्रयाधिकषड्वर्षोपरि सर्वेषां दशाहः . शूदाणां तु षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः . अत्रापि कृतचूडस्य द्वादशाहः . द्विवर्षोपरि षड्वर्षाभ्यन्तरे द्वादशाहः . अत्रापि दैवात् कृतोद्वाहेऽपि मासः . षड्वर्षोपरि मासः . अत्र मासवर्षपरिगणना सावनेन %% इति सूर्यसिद्धान्तात् . अथासपिण्डाशौचं गुरु मातामहमरणे त्रिरात्रं भगिनीमातुलानी मातुलपितृष्वसृमातृष्वसृगुर्वङ्गनामातामहीमरणे पक्षिणी . श्वश्रूश्वशुरयोर्भिन्नग्रामस्थयोर्मरणेऽहोरात्रम् . आचार्यपत्नी पुत्रयोरुपाध्यायस्य मातृवैमात्रेयस्य श्यालकस्य सहाध्यायिनः शिष्यस्य च मरणेऽहोरात्रं मातृष्वस्रीयपितृष्वस्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी . पितामहभगिनीपुत्रपितामहीभ्रातृतद्भगिनीपुत्ररूपपितृबान्धवत्रयमरणे पक्षि णी . मातामहभगिनीपुत्रमातामहीभगिनीपुत्रमातामहीभ्रातृपुत्त्ररूपमातृबान्धवत्रयमरणेऽहोरात्रम् . एकग्रामवासिगोत्रजमरणेऽहोरात्रमौरसव्यतिरिक्तपुत्त्रजननमरणयोः परपूर्वभार्याप्रसवमरणयोश्च त्रिरात्रम् . सजातीयपुरुषान्तरसंगृहीतस्वभार्यामरणेत्रिरात्रम् . मातृष्वसृपितृष्वसृमातुलभगिनीपुत्राणां गृहस्थितानामाचार्यस्य च मरणे त्रिरात्रम् . श्वश्रूश्वशुरयोःसन्निधिमरणे त्रिरात्रं श्वश्रूश्वशुरयोरेकग्रामस्थितयोर्मरणे पक्षिणी . प्रथममन्येनोढा तेनैव जनितपुत्त्रा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनितपुत्रा तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्त्रपितुश्चत्रिरात्रं तत्सपिण्डामामेकरात्रं तथाविधपुत्त्रयोः परस्परप्रसवमरणयोर्मातृजात्युक्तमशौचम् . दौहित्रमरणे पक्षिणी . पितृमातृमरणे ऊढानां कन्यानां त्रिरात्रम् . यदि मात्रष्वसृप्रभृतीनां दहनवहने करोति तदा त्रिरात्रम् . मातामहादीनां त्रिरात्राभ्यन्तरमरणश्रवणे तच्छेषेण शुद्धिः . तत्तत्कालोत्तरश्रवणे तु नाशौचं किन्त्वाचारात् स्नानम् . अथमृत्युविशेषाशौचम् . शास्त्राननुमतबुद्धिपूर्वकात्मघातिनोनाशौचादि . शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादादनशनाशनिवह्निजलोच्चदेशप्रपतनसंग्रामशृङ्गिदंष्ट्रिनखिव्याल विषचाण्डालचौरहतस्य त्रिरात्रम् . शृङ्ग्यादिभिःस्त्रिया च क्रीडां कुर्वतः प्रमादहतस्यापि नाशौचादि . नागविप्रियकारित्वेन उद्धतस्य मरणोद्देशेन प्रवृत्तस्य विद्युद्धतस्य च चौर्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा राण्डालाद्यैरसमानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वह्नेश्च दातुर्मर णेपाषण्डप्रायाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयं प्रायोविषवह्निशस्त्रोद्बन्धनजलगिरिवृक्षप्रपातैर्मृतस्य चर्ममांसास्थ्यादिमयपात्रनिर्मातुर्विप्रादेश्च मनुष्यबधस्थानाघि कारिणश्च कण्ठदेशोत्पन्नभगरोगस्य पुंस्कर्माशक्तनपुंसकस्य च ब्राह्मणविषयापराधकरणान्निहतस्य च बुद्धिपूर्वकब्राह्मणहतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकं कार्यम् . तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्यात् . म्लेच्छतस्करादिभिर्युद्धे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्त्येव . अकृतप्रायश्चित्तस्य गलत्कुष्ठिनोन दाहादिकं कार्यं शस्त्रेणाभिमुखहतस्य सद्यः शौचं दाहादि च . गवार्थे ब्राह्मणार्थे वा दण्डेन युद्धहतस्याहोरात्रमशौचम् . नृपतिरहितयुद्धे लगुडादिहतस्य पराङ्मुखहतस्य त्रिरात्रम् . गोविप्रपालनेऽभिमुखपराङ्मुखत्वाभ्यां हतस्य सद्यस्त्रिरात्रे . शस्त्रघातेतरक्षते सप्ताहादूर्ध्वं मरणे सम्पूर्णं, शस्त्रघाते त्र्यहादूर्ध्वं च प्रकृताशौचम् . शुद्धिश् तश् . एतत्प्रमाणानि तत्रैवा नु सन्धेयानि . %% इत्युक्तेर्मूद्धावसिक्ताम्बष्ठादीना मनुलोमजानां मातृवर्णानुसारेणाशौचम् प्रतिलोनजानां तु %<शूद्रेण तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः>% इत्युक्तेः शूद्रतुल्याशौचमिति रघुनन्दनादयः . आचारस्तु मातृतुल्यतया दृश्यते अतएव चण्डालादीनां दशाहाशौचाचारः . देवतामन्त्रादिदातुर्मरणे त्रिरात्रम् . वेदाङ्गादि शास्त्राध्यापकस्य तथाविधशिष्यस्य च मरणे एकाहः %% इति %% च मृत्स्यसूक्तोक्तेः दत्तक पुत्रस्य ग्रहीत्रादिकुले त्रिरात्रम् जनककुलेऽशौचाभावः . तत्रायं विशेषः . सपिण्डदत्तकस्यापि त्रिरात्रं वाचनिकं तत्पुत्रादीनां तु संपूर्णमिति . असपिण्डदत्तकस्य तत्पुत्राणाञ्च त्रिरात्रमिति बहवः सपिण्डासपण्डिदत्तकतत्पुत्राणां त्रिरात्रमिति %% इत्युक्ते रिति दत्तकमोमांसादयः . शवानुगमनाशौचम् . ब्राह्मणशवस्यानुगमने ब्राह्मणस्य सचेलस्नानाग्निस्पर्शघृतप्राशनैः शुद्धिः . क्षत्रियस्यैकाहेन, वैश्यस्य द्व्यहेन, शूद्रस्य प्राणायामशतेन दिनत्रयेण च शुद्धिः . प्रमादाच्छूद्रशवानुगमने जलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः . अनाथब्राह्मणस्य धर्मबुद्ध्या दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचम् . लोभेन सजातीयदाहे स्वजात्युक्ताशौचम् . असजातीयशवस्य दहनवहनस्पर्शैः शवजात्युक्ताशौचम् . स्नेहादसम्बन्धिदाहकविप्रस्य तद्गृहवासे त्रिरात्रं तत्कुलान्नभोजने दशरात्रं तद्गृहवासे तदन्नाभोजने चाहोरात्रं विशेषवचनाभावे सम्बन्धिनोमातुलादेरस्नेहेनापि अदाहे त्रिरात्रं चिताधूनसेवने सचेलस्नानं मृते शूद्रेऽस्थिसञ्चयनकालाभ्यन्तरे तद्गृहं गत्वाऽश्रुपातने विप्रस्य त्रिरात्रम शौचं, स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तद्गृहे तदूर्ध्वं मासाभ्यन्तरेऽहोरात्रं सचेलस्नानञ्च . सजातेर्दिवसेनैव क्षत्त्रियवैश्ययोर्द्व्यहेन ब्राह्मणः शुध्यति शूद्रस्तु स्पर्शं विनानुगमने सर्वत्र नक्तेन . मृतस्य शूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रेऽहोरात्रेण . अस्थिसञ्चयनकालश्च ब्राह्मणस्य चतुरहः शूद्रस्य दशाहः . त्र्यहाशौचे द्वितीयाहः . मरणाशौचे विप्रस्य चतुर्थाहेऽस्पृश्यतानिवृत्तिः . शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकाले त्रिभागकालेन अतिक्रान्ताशौचे सचेलस्नानेन जनने तु सपिण्डानां स्पृश्यतैव . पुत्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वं एवं विमातॄणामपि . एवं सूतिकास्पर्शे पितुर्विमातॄणाञ्च सूतिकातुल्यकालास्पृश्यत्वम् . अन्येषां स्नानमात्रं कन्या पुत्रजनने मातुर्दशरात्रमङ्गास्पृश्यत्वं शूद्रायास्तु दशरात्रमस्पृश्यत्वम् . अशौचकालादि विषये च प्रायोनिबन्धकर्तृणां मतभेदोदृश्यते बाहुल्यभयात् तन्न लिखितम् स्वस्वदेशप्रचलितनिबन्धानुसारेण तदवमेयम् . अशौचे तु वर्णादि विशेषादौ दश पक्षा हारलतायां दक्षेणोक्ताः यथा %% . तत्र मरणान्तं जननमरणभिन्ननिमित्तम् . यथा %% शुश् तश् स्मृतिः . %% दक्षः %% निश् सिश् स्मृतिः मरणान्तपक्षस्तु निन्दार्थवादपरः %% माधवघृतवचने नामधारकविप्रस्यापि दशाहाशौचविधानात् निश् सिश् . दासाद्यशौचे विशेषः तत्र दासाः पञ्चदशधा दासशब्दे वक्ष्यमाणास्तेषु गर्भदासस्य सपिण्डान्तरजननमरणयोः स्वामिकार्ये सद्यः शौचं भक्तदासस्य त्र्यहः %% निश् सिश् स्मृत्युक्तेः कर्मकरदासानां विशेषः %% शाताश् उक्तः . दत्तदासदास्यादीनां तु, %% अङ्गिश् %% षट्त्रिश् . दत्तदासादीनां सपिण्डमरणादौ स्वाम्यशौचसमसंख्यकदिनादूर्ध्वम् सत्यपि मासाद्यशौचे स्वामिकार्ये स्पृश्यतेति हरदत्तः एवमन्तेवासिनामपि . %% वृहश् उक्तेः . दासादेः स्वामितत्सपिण्डमरणेऽशौचमाह विष्णुः %% अत्रानुलोम्येनेत्युक्तेः प्रातिलोम्येऽशौचाभाव एव तस्य शास्त्रीयदासत्वाभावात् %% इति याज्ञश् स्मृत्या प्रातिलोम्येन दासत्वनिषेधात् . सूतकानां परिच्छेद इत्यादि सूश् सिश् प्रागुक्तवचनात् सावनदिनस्यैव ग्राह्यता . मिताक्षराकृता तु रात्रिं विभागां कृत्वाद्यभागद्वये चेत् पूर्बदिनम्, अन्त्ये चेत् परदिनमिति आरम्भकाले विशेष उक्तः . प्रागर्धरात्रात् प्राग्वा सूर्योदयात् पूर्बदिनमिति मतान्तरम् . एतेषु देशाचारतो व्यवस्था . अशौच्यन्नभक्षणेऽपि तत्तुल्यमशौचम् . %% विष्णुः एतत् ज्ञानतः, अज्ञाने तु %% अङ्गिरसोक्तंज्ञेयम् %% इति यमः . उभयत्र जननमरणयोः दशाहानीत्यशौचकालोपलक्षणम् . कुलस्य सूतकयुक्तस्य सम्बन्ध्यन्नमसकुल्यैर्नभोक्तव्यम् . सकुल्यानां न पुनर्दोषः %% इति तेनैवोक्तत्वात् अयञ्च निषेधोदातृभोक्त्रोरन्यतरेण जननमरणे ज्ञाते सति द्रष्टव्यः . उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् . एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेदिति षड्त्रिंशन्मतदर्शनात् . तथाविवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्यमेव . %% इति वृहस्पतिस्मरणात् तथाऽपरोऽपि विशेषः षड्विंशन्मते दर्शितः . %% निश् सिश् इति . तथाऽशौचिपरिग्रहत्वेऽपि केषु चित्द्रव्येषु दोषाभावः . यथाह मरीचिः . %% इति . शाक्वम्भक्ष्य जातम् . अपक्वन्तण्डुलादि . स्वयंग्रह इति खयमेव स्वाम्यनुज्ञातो गृह्णीयात् न तद्धस्तात् . एतदप्यामान्नविषयं सत्रप्रवृत्तविषयञ्च . %% अङ्गिरः स्मरणात् . अत्र पक्वशब्दोऽभक्ष्यव्यतिरिक्तौदनादिविषयः . शवसंसर्गनिमित्ताशौचे त्वङ्गिरसा विशेषौक्तः . %% . तदशौचङ्केवलं गृहमेधिन एव न पुनस्तद्गृहमवानां भार्यादीनान्तद्द्रव्याणाञ्च भवेदित्यर्थः . एवमेवातिक्रान्ताशौचेऽपि . %% षट्त्रिश् निश् सिश् . कर्मविशेषे कर्मारम्भे च तत्तत्कर्णणि अशौचाभावः यथोक्तम् . %% प्रचेतसा, . लघुविष्णुना च %% वरणमिति ऋत्विक्परम् तेषाञ्च मधुपर्कग्रहणोत्तरमशौचाभावः . %% ब्रह्मपुराश् उक्तेः एतन्मूलकमेव त्रिंशच्छ्लोक्यां तत्तत्कार्येषु अशौचाभाववचनम् यथा %% तीर्थेति आकस्मिकतीर्थप्राप्तौ तदङ्गं श्राद्धमशौचे कर्तव्यम् %% पैठोश् उक्तेः यात्रा रथयात्रादि . जपः पुरश्चरणादि संकल्पितस्तोत्रपाठादिश्च . व्रती संकल्पेन गृहीतव्रतादिः %% ब्राह्मोक्तेः %% इत्युक्तनियमवतो देवपूजायामधिकारः . कृतनियमविषया %<शिवविष्ण्वर्चनंदीक्षा यस्य चाग्निपरिग्रहः . श्रौतकर्माणि कुर्वीत स्नातः शुद्धिमवाप्नुयात्>% यमोक्तिः %% मुक्तापली च . %% शारदा . मानसजपे तु अकृतनियमस्यापि अशुचेरप्यघिकारः अशुचिर्वा शुचिर्वापि गच्छन् तिष्ठंस्तथा स्वपन् . मन्त्रैकस्मरणोविद्वान् मनसैव समम्यसेत् रामार्चनचन्द्रिकोक्तेः %% वचनं तु पठनपाठनाविषयम् . तारादिविषये न अकृतनियमस्याप्यधिकारः %% इति तन्त्रोक्तेः . अन्याशौचे नियमाः निश् सिश् याज्ञवल्क्यः %% . %% निश् सिश् . क्रीतलब्ध्वाशनाभूमौ स्वपेयुस्ते पृथक्क्षितौ याश् इदञ्चाद्येऽह्नि . यथाशुद्धितत्त्वे वैजवापः शमीमालभन्ते %<शमी मे पापं शमयत्विति>% अश्मानमालभन्ते %% अग्निम्%% ज्योगित्यन्तरा गामजमुपस्पृशन्तः क्रीत्वा लब्ध्वावान्यगेहादेकान्नमलवणमेकरात्रं दिवाभोक्तव्यं %% क्रीताद्यशनमुपवासाशक्तस्य . आश्वलानस्तु %% . अशक्तौ रत्नाकरे आपस्तम्बः %% यदा मृतिः परदिने तावत्कालमित्यर्थः . वृहस्पतिः %% अक्षारलवणशब्देऽक्षारलवणशब्दार्थ उक्तः . भोगोऽभ्यङ्गताम्बूलादिः तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् . तेन चाप्यायते जन्तुर्यच्चाश्नन्ति स्वबान्धवाः मार्कश् पुराश् वाक्यन्तु अन्त्यदिनविषयम् अशौचान्ते तिलकल्कैः स्नाता गृहं प्रविशेयुरिति विष्णूक्तेः सपिण्डानामस्थिसञ्चयनादूर्धंभोगोऽप्युक्तः विष्णुश् पुश् . %<शय्यासनोपमोगस्तु सपिण्डानामपीष्यते अस्थिसञ्चयनादूर्धं संयोगस्तु न योषिताम्>% तिलान् ददत पानीयं दीपं ददत जाग्रतः . ज्ञातिभिः सह भोक्तव्य मेतत् प्रेतेषु दुर्लभम् भारतम्! भोजनं च दिवैव . दिवा चैव च भोक्तव्यममांसं मनुजर्षभेत्यक्तेः प्रागुक्तवैजवापोक्तेश्च . %% पारस्करोक्तेश्च अशौचमध्ये यत्नेन भोजयेच्च स्वगोत्रजान् आदि पुराश् ज्ञातिभिः सह भोजनञ्च तृतीयादिदिनपरम् . प्रथमेऽह्नि तृतीये च सप्तमे दशमे तथा . ज्ञातिभिः सह भोक्तव्यमिति मरीच्युक्तेः . %% मनुः . लवणक्षीरमांषान्नापूपमांसानि पायसम् . वर्जयेदाहतान्नेषुबालवृद्धातुरैर्विना देवजानीयकारिश् %% गौतश् %% वसिष्ठः अशौचे पीठादिनिषेधात् अवकाले उपवेशार्थं कटम्रस्तरः कार्यः %% हारीतः . %% मरीचिः . अन्त्यदिने विशेषः %% ब्राह्मम् अत्र तिलकल्कादिस्नानं प्रागुक्तम् अशोचाहेषु सर्वदिनेषु वर्जनीयधर्मकृत्यमाह शङ्खः %% अत्र विशेषोमिताक्षरायाम् अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञानार्य माह . %% याश् . वितानोऽग्नीनां विस्तारः तत्र भवावैताना स्तेनाग्निसाध्याः अग्निहोत्रदर्शपूर्ण मास्याद्याः क्रिया उच्यन्ते . प्रतिदिनमुपास्यत इत्युपासनो गृह्योऽग्निस्तत्रभवाः औपासनाः सायम्प्रातर्होमक्रिया उच्यन्ते . ता वैतानोपासना वैदिक्यः क्रियाः कार्याः कथं वैदिकत्वमिति चेत् श्रुतिचोदनात् . तथाहि . %% इत्यादि श्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव . तथा %% श्रुत्यौपासनहोमोऽपि चोद्यते . अत्र च श्रौतत्वविशेषणोपादानात् स्मार्तक्रियाणां दानादी नामननुष्ठानङ्गम्यते . अतएव वैयाघ्रपादेनोक्तम् . %% . श्रोतानाञ्च कार्यत्वाभिधानान्नित्यनैमित्तिकानां करणम् . ययाह पैठीनसिः . %% इति . नित्यानि निवर्तेरन् इत्यविशेषेणाबश्यकानां नित्यनैमित्तिकानान्निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसाध्यावश्यकानाम्पर्युदासः . शालाग्नौ चैक इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः . अतस्तेष्वशौचं नास्त्येव . काम्यानां पुनःशौचाभावादननुष्ठानम् . मनुनाप्यनेनैवाभिप्रायेणोक्तम् . %% इति . अग्निषु क्रिया न प्रत्यूहेदित्यनग्निसाध्यार्नाम्पञ्चमहायज्ञादीनान्निवृत्तिः . अत एव संवर्तः . %% . वैश्वदेवस्य अग्निसाध्यत्वेऽपि वचनान्निवृत्तिः %% इति तेनैवोक्तत्वात् . सूतके कर्मणान्त्यागः सन्ध्यादीनां विधीयत इतियद्यपि सन्ध्यायानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षे पादिकङ्कार्यम् . %% पैठिनसिस्मरणात् . यद्यपि वैतानौपासनाःकार्या इति सामान्येनोक्तं तथाप्यन्येन कारयितव्यम् . %% पैठीनसिस्मरणात् . वृहस्पतिनाप्युक्तम् . %% इति . तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रावणीकर्माश्वयुज्यादिकश्च नित्योहोमःकार्य एव . %% जातूकर्ण्यस्मरणात् . यद्यपि साङ्गे कर्मण्यकर्तृत्वन्तथापि स्वद्रव्यत्यागात्मकम्प्रधानं स्वयङ्कुर्यात् तस्यानन्यनिष्पाद्यत्वात् . अतएवोक्तम् . %<श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयादिति>% . यत्पुनः %% इति होमप्रतिषेधः . स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः इत्यर्न्तन . संध्यादी नामप्यपवादमाहापरार्केपुलस्त्यः %% 1 यत्तुचन्द्रिकायां जावालः %% यच्च संवर्तः %% यच्च विष्णुश् पुराश् %% इति तत् संपूर्णसन्ध्यापरम् %% शुद्धिदीपे च्यवनोक्तेः पैठीनसिस्त्वत्र मन्त्रोच्चारणमप्याह %% प्रयोगपरिजाते भरद्वाजोपि %% एवं मिताक्षरापरिजातादौ अशौचे सन्ध्याकरणभेदस्योक्तेः गौडानां तदनाचरणमनाचार एव तस्य श्रौतत्वेन स्मृत्या बाधानुचितत्वादिति द्रष्टव्यम् . ग्रहणादावप्यशौचापवादमाह व्याघ्रः %% लैङ्गे %% प्रयोगपारिजाते वृहस्पतिः %% . महागुरुनिपातवर्षमध्ये कर्मविशेषेऽशौचम् . %% हेमाश् स्मृतिः . महागुरवश्च माता पिता भर्ता च अतिगुरुशब्देउक्ताः . %% देवी पुश् अग्नितर्पणं लक्षहोमादि, न त्वाधानं तस्य प्रथमाब्देऽपि विधानात् यथा %% हेमाश् उशश् . अग्नितर्पणमित्यत्र अन्यतर्पणमिति शुद्धितत्त्वे पाठः . आधानादीत्यादिपदेन आवश्यक वृद्धिनिमित्तनित्यकर्मणोर्ग्रहणम् . श्राद्धकौमुद्यां देवी पुश् %% एतदेकवाक्यतया प्रागुक्तवचने स्नानपदं काम्यतीर्थादिस्नानपरम् महादानसाहचर्यात् स्नाध्यायपद मपि काम्यवेदपारायणपरम् %% लघुहाश् वचनैकवाक्यत्वात् %% कालिश् पुश् %% मत्स्य पुश् . वृद्धीत्यनेन वृद्धिनिमित्तक सपिण्डनाभावे नाधिकारीत्यर्थः गृहस्थश्च सदा भवेदित्यनेन गृहस्थोचितनित्यपञ्चयज्ञेष्वधिकारः . अतएव पितृमरणाशौचोत्तरमेव वैश्वदेवश्राद्धं विहितम् . एवं वृद्धिश्राद्धाभावे वर्षपर्यन्तं तत्तत्कर्मण्यशौचमिति स्थिते %% ज्योतिषवाक्यं शुभदमित्युक्त्या शुद्ध्यर्थचतुर्थाब्दकर्तव्यश्राद्धोत्तरं प्राशस्त्यमात्रपरमेव . एतच्चाशौचं वर्षमध्ये आवश्यकवृद्ध्यर्थसपिण्डनाभावएव . %% इत्यादि स्मृत्यनुसारेण आवश्यकवृद्धिनिमित्तसपिण्डापकर्षे तु काम्यादिकर्मकरणयोग्यता . अत्र विशेषमाह लौगाक्षिः . %% प्रेतकर्म दाहाद्येकादशाहान्तं तत्राशौचान्तरस्या प्रतिबन्धकत्वात् आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽह नीति निर्णश् सिश् धृतस्मृतेः . तेन एकं सपिण्डनं वार्षिकादि च . एवं देवीश् पुश् वचनेऽपि बैत्रपदं पार्वणसपिण्डनवार्षिकपरम् . अत्रापवादः माधवीये ऋष्यश् %% लौगाश् %% इदम् एकदिनमरणविषयमेव %% इति धवलनिबन्धवाक्यात् . %% इति भृगुवचनं भिन्नदिनमरणेऽपि पितुर्मृतावन्यस्य सपिण्डनं न कार्यमेषामेव कार्यमित्येतत्परमिति निश् सिश् . %% माधश् वृहश् वचनन्तु वार्षिकश्राद्धपरम् मातुः ऋते इत्याकर्षः मातरं पितरं च विना अन्यस्यश्राद्धात् वार्षिकश्राद्धात् समां व्याप्य निवर्तते इत्यर्थः . %% देवलवचने अन्यपदं भृगुवचनोक्तमात्रादिभिन्नपरम् . अन्नपदञ्च स्विन्नान्नपरं भिप्सोऽस्त्री भक्तमन्धोऽन्नमित्यमरोक्तेः %% इत्युक्तेश्च न तु परस्वामिकामान्नमात्रपरमन्नशब्देन रूद्या परिभाषया च सिद्धान्नस्यैव झटित्युपस्थापकत्वात् आमान्नस्य लक्ष्यार्थतया विलम्बेनोपस्थितेश्च . एवमेवाचारः %% कालिकापुश् वाक्यं वार्षिकदुर्गापूजाविषयं नित्यपूजायाः कर्तव्यतायाः दशाहमध्येऽपि प्रागुक्तेः . %% श्राद्धकौश् धृतजातूश् वचनं तु पुरुषविषयम् . स्त्रीणां भर्तुर्महागुरुतायाः सर्वसम्मतत्वेन तन्मरणे अधिकाशौचस्योचितत्वात् अतएव महागुरुविपत्तिषु इत्यादिना सामान्यतो बहुवचनमुपात्तम् . %% हेमाश् भविश् पुश् . तीर्थश्राद्धं गयाश्राद्धम् श्राद्धमन्यच्च पैतृकम् . अव्दमध्ये न कुर्वीत महागुरुविपत्तिषु त्रिस्थश् गरुश् पुश् . इदं वृद्ध्यर्थसपिण्डनाभावे . वृद्धौ सपिण्डनापकर्षे तु वर्षमध्येऽपि दर्शादिकं कार्यमेव %% छन्दोगपश् वचनात् %% मात्स्यात् %% इति हारीतवचनाच्चेति शूल पाणिः . %% ब्रह्म वैश् पुश् . अत्रेदं बोध्यं वृद्धिं विना कुलधर्मैकपुत्रत्वादिवशतः वर्षमध्ये सपिण्डनापकर्षेऽपि पितृत्वप्राप्तिर्वर्षान्तएव %% विष्णु धश् उक्तेः %% इत्यग्निपुश् उक्तेश्च . तेन एतद्विषये महागुरूणां प्रेतत्वसत्त्वेन विवाहोपनयनादौ दैवपैत्रेषु च नाधिकारः वृद्धिनिमित्ते सपिण्डने संवत्रमप्राप्यापि प्रेतत्वविमुक्तिस्तेन सर्वत्राधिकारः . %% शाताश् वाक्ये पूर्णवत्सरस्येव वृद्ध्यारम्भ कालस्यापि प्रेतत्वविमोचनहेतुत्वोक्तेः तथात्वम् . यतः सपिण्डीकता अतो न प्रेताः प्रेतपदप्रतिपाद्या विमुक्त प्रेतभावा इत्यर्थः . तत्र विशेषः . %% मदनपारिजातधृतवचनम् . भक्तिमान् भक्त्याख्यश्राद्धकारीति मदनपारिजातादयः . %% ग्रहणेऽशौचं ग्रहणशब्दे वक्ष्यते . रजस्वलाशौचन्तु अशुद्धिशब्दे उक्तप्रायम् . %% तिथिश् तश् स्मृतिः . ## अशौचयीः सङ्करः . जननमरणाशौचयो र्मध्ये पुनर्जननामरणाशौचयोः पातेन जनिते अशौचविशेषे . तत्कालभेदो यथा जननाशौचमध्ये जननाशौचान्तरपाते पूर्वाशौचकालेन शुद्धिः . पूर्णाशौचान्त्यदिने पूर्णाशौचान्तरपाते अन्तिमदिनोत्तरदिनद्वयेन शुद्धिः . अन्तिमदिवसोत्तरप्रभाते सूर्योदयात् पूर्वं तत्पाते सूर्योदयावधिदिनत्रयेण शुद्धिः . एवं मरणाशौचेऽपि . वर्धितदिनद्वयत्नयाभ्यन्तरे अशौचान्तरपाते पूर्बैणैव शुद्धिः . अशौचत्रितयान्तकृत्यमेकदैव . तद्द्वितीयदिनकृत्यं तत्परदिने . अत्र दशमदिनतत्प्रभातयोः पितृमातृभर्तृ मरणे तु न दिनद्वयत्रयाच्छुद्धिः किन्तु स्वावध्येव सम्पूर्णाशौचमिति . ज्ञातिजननाशौचमध्ये स्वपुत्रजनने पूर्वार्धे पूर्बेण, परार्धे परेण शुद्धिः . एवं ज्ञातिमरणमध्ये पितृमातृभर्त्रृमरणे पूर्वार्धे पूर्वाशौचकालेन, परार्धेपित्राद्यशौचकालेन शुद्धिः . स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञातिजनने, पितृमातृभर्तृमरणाशौचान्तिमदिनतत् प्रभातयोर्ज्ञातिमरणेऽपि न दिनद्वयत्रयवृद्धिः . स्वपुत्त्रयोस्तु तथा जनने मातापित्त्रोस्तुतथा मरणे न द्विनद्वयत्रयवृद्धिः . जननाशौचयोस्तु सन्निपाते पूर्बार्धे जातोयदाऽशौचाभ्यन्तरे मृतस्तदा सपिण्डानां सद्यः शौचेन पूर्वाशौचस्य नाशः . तन्नाशादेव परार्धजातमातापितृव्यतिरिक्तानां परजननाशौचस्य निवृत्तिः . परजातमरणे तु न तथा तस्य पूर्वजननावधिस्थायित्वादिति गुरुचरणाः . एवं द्वितीयजातस्य पित्रोस्तु पूर्बार्धजातमरणे पूर्बाशौचकालावधि अङ्गास्पृश्यत्वयुक्तमशौचं, परार्ध जातमरणे तु स्वावधिजननाशौचमङ्गास्पृश्यत्वयुक्तमिति . औत्सर्गिकसमसंख्यदिवसीयजननमरणाशौचयोः सन्निपाते मरणाशौचकालेन शुद्धिः . तदन्यका लयोस्तु दीर्घकालाशौचकालेन शुद्धिः . ततश्च पुत्त्रवत्याविंशतिरात्राशौचान्त्यदिने पत्युर्मरणे बहुकालेन जननाशौचकालेन शुद्धिः तथा सपिण्डद्वयजननजातद्वादशाहान्त्यदिने पितृमातृभर्तृमरणेऽपि बहुकालीनाशौचकालेन शुद्धिः . प्रथमदिने सपिण्डमरणद्वये यावदशौचं सर्वगोत्रास्पृश्यत्वयुक्तम् एवं प्रथमाहे सकुल्यद्वयरणेऽङ्गास्पृश्यत्वयुक्तं त्रिरात्रम् . तेनैतत् त्रिरात्रं गुरु विदेशमरणादौ त्रिरात्रंतु लघु स्नानेनैवाङ्गास्पृश्यत्वनिवृत्तेः . ततश्चोभयोः सन्निपाते गुरुणैव शुद्धिः . एवं विदेशस्थमृतज्ञातित्रिरात्राद्विदेशस्थमृतपितृमातृभर्तृत्रिरात्रं गुरु . संपूर्णाशौचे तु अशक्तानामपि यावदशौचमक्षारलवणाशित्वदर्शनात् . अत्रापि तावत्कालं तथासिद्धत्वात्तत्रापि गुरुणैव शुद्धिः . तुल्यत्रिरात्रयोस्तु सन्निपाते पूर्वेणैव शुद्धिः . तथा कन्यापुत्त्रयमजोत्पत्तौ मातुर्मासेन शुद्धिः . तयोरशौचमध्ये मातुः कन्यामरणे सद्यः शुद्धिर्न पुत्त्रमरणात्, अन्येषान्तु प्रथमजातमरणात् शुद्धिः . न परजातमरणात् एवमन्यद्भाव्यं सुधीमिः शुद्धितत्त्वम् . ## पुश् अशौचस्यान्तोयत्र . स्वजात्युक्ताशौचावसानाधारे दशमादौ दिने %% . %% इति च स्मृतिः . ## नश् अभावे नश् तश् . 1 शौर्याभावे अपराक्रमे नश् बश् . 2 तच्छून्ये त्रिश् . ## त्रिश् अश्नुते व्याप्नोति अश्नाति वा अश--नन् . 1 व्यापन शीले 2 भोजनशीले ca %% çø 1 . 173 . 2 %% bhàø karmaõi nan . 3 vyàpte %% çø 1 . 164 . 1 . %% çø 2 . 20 . 5 . अश्नुते स्वतेजशा सर्वं जगदित्यश्नः कश्चिदसुरः bhàø . %% çø 2 . 14 . 5 . 5 . करणे नन् . सोमकण्डनप्रस्तरे . %% ऋश् 8 . 2 . 2 . अश्नैः अश्मभिः करणभूतैः सुतोऽध्वर्युभिरभिषुतः भाश् . अश्नुतेऽम्बरम् . 6 मेघे निरुश् . ## स्त्री अशनीत पिबत इत्युच्यते यस्यां निदेशक्रियायाम् मयूश् सश् . भोजनादिनिदेशक्रियायाम् %% भट्टिः . ## पुश् अश्मेव स्थिरः निश्चलत्वात् इवार्थेकन् . 1 ऋषिभेदे %% भाश् शाश् पश् . 2 दक्षिणदेशस्थे देशभेदे . %% इत्युपक्रम्य %% राश् किश् काश् . वृहत्संहितायान्तु स देशः पश्चिमोत्तरस्यां दिशि . %% इति कर्मविभागे उक्तम् अतौभतत्रापि तन्नामको देशः . तस्य जनपदवाचित्वात् तद्देश वासिषु तद्राजनि च ततः कृताणो बहुष लुक् . 3 तद्देश वासिनि 4 तद्राजनि च बश् वश् . %% पाश् सूश् साल्वजनपदावयवत्वेनोक्तेः 5 साल्वदेशावयवे च साल्वदेशश्च वृहश् संश् कूर्मविभागे नवसु खण्डेषु मध्यखण्डे उक्तः %% इत्युपक्रम्य %% इति नवखण्डे कूर्मभागे मध्यखण्डे तस्य स्थितिरुक्ता अतः साल्वावयवनामकोऽश्मकः तदीयदक्षिणप्रदेशस्थः इति गम्यते तेन रामायणवाक्यं तद्विषयकमिति न विरोधः . अश्मके साल्वावयवे भवः इञ् आश्मकिः . तद्देशभवे त्रिश् तद्राजनि च बहुषु लुक् आश्मकाः साल्वावयवावश्मकवासिषु तद्राजसु च बश् वश् . स्त्रियां न लुक् आश्मक्यः . साल्वशब्देऽस्य विवृतिः . ## स्त्री अश्नुते अश--मनिन् कर्मश् . काष्ठकदल्याम् . ## पुश् अश्मनि प्रस्तरएव धान्यादिकं कुट्टयति kuññaaõ--उपश् सश् . वानप्रस्थभेदे, तस्योदूखलादिशून्यत्वेन तण्डुलादेर्वितुषीकरणस्य तत्रैव विधानात्तथात्वम् . %% मनुः . ण्वुल् . अश्मकुट्टकोऽप्यत्र . %% याश् स्मृतिः . ## स्त्री अश्मेव केतुरस्य . क्षुद्रपाषाणभेदवृक्षे . ## अश्मन इव गन्धो लेशोऽस्याः . पृशिनपर्णीलक्षणायामासन्धौ लतायाम् . %% कात्याश् 20, 7, 17, %% कर्कश् . %% शतश् ब्राश् . ## पुश् अश्मेव कृतो गर्भोऽस्य . %% ख्याते मरकतमणौ . राजनिश् . ## पुश् अश्मगर्भाज्जायते जन--ड 5 तश् . मरकतमणौ अश्मयोनिरप्यत्र राजनिश् 2 प्रस्तरजे वह्नौ पुश् . ## पुश् अश्मनिर्मितो गुडः गोलाकारः पदार्थः . प्रस्तरनिर्मिते (गुली) प्रसिद्धे युद्धसाधने अस्त्रभेदे स्त्रीत्वमपि %<शूलान् भुशुण्ड्यश्मगुडाः स्थूलाः कार्ष्णायसीस्तथा>% भाश् द्रोश् पश् . भुशण्डीनिर्मुक्ता अश्मगुडास्तदर्थः . ## पुश् अश्मानं हन्ति हन--ड . पाषाणभेदवृक्षे . ## नश् अश्मनो जायते जन--ड 5 तश् . प्रस्तरजाते 1 शिलाजतुनि, . अश्मेव जायते जन--ड . 2 लौहे च . ## नश् अश्मनो जायते जन--तुन् डिच्च . शिलाजतुनि स्वार्थे कन् अश्मजतुकं तत्रैव . ## स्त्री अश्मनो जातिः सामान्यमस्य . %% ख्याते मरकतमणौ . अश्मन इव जातिरस्य . रत्नमात्ने अमरः रत्नानि च . %% भावश् प्रश् . %% विष्णु धश् . अत्र पुष्परागादीनां क्लीवताऽपि . अत्र चैषां महारत्नतैतोक्तेः तद्भिन्नानामपि रत्नत्वमस्त्येव यथोक्तं गारुडे %% . ## पुश् अश्मानं दारयति दृ--णिच्--ल्यु . पाषाणभेदके टङ्कनामास्त्रे . ## त्रिश् अतिशयेन द्योतते यङ् लुक् बाश् ड विद्यु आयुधम् अश्म व्यापकं अश्ममयं वा दिद्यु यस्य . अश्ममयायुधयुक्ते . %% 5, 54 . 3 . अश्मदिद्युवो व्याप्तायुधाः अश्ममयायुधा वा भाश् . ## पुश् अश्रुते व्याप्नोति, संहन्त्यनेन वा कर्तरि करणे वा मनिन् . पाषाणे . %% शतश् ब्राश् . %% ऋश् 1 . 191 . 15 . %% इत्युक्तेः वेदेअस्य भूरिप्रयोगः क्वचित् लोकेऽपि %% रघुः . दन्तोलूखकिकः कालपक्वाशी वाश्मकुट्टकः याश् %% जिनेन्द्रः . 2 मेघे निरुश् तस्याम्बरव्यापकात्वात्तथात्वम् 3 भूभिव्यापके parvate puø . %% çø 4, 16, 6 . %% bhàø . a÷mànaü cicchavasà didyutaþ çø 5 . 304 . %% bhàø . 4 व्यापके त्रिश् अश्मदिद्युशब्दे उदाश् . तश् सश् उत्तरपदस्थः संज्ञायां जातौ च टचं समासान्तं लभते . संज्ञायाम् पिण्डाश्मः जातौ अमृताश्मः . नित्यसमाश् . अश्मना क्षुण्णः आश्मनः . ऋश्यादिश् चतुरर्थ्यां क . अश्मकः . अश्मादिश् चतुरर्थ्यां रः अश्मरः . उत्कराश् चतुरर्थ्यां छ . अश्मीयः . तदर्हतीत्यर्थे अश्व . दिश् ठण् . आश्मिकः . तत्र कुशल इत्यर्थे आकर्षादिश् कन् . अश्मकः . अपत्येशुम्राश् ढक् . आश्मेयः . अश्वाश् गोत्रापत्ये फञ् . आश्मायनः . अश्मनोविकारः अण् टिलोपः आश्मः मयट् च अश्ममयः स्त्रियां ङीप् . अवयवार्थे तु न टिलोपः आश्मन इत्येव . ## नश् अश्मनोऽन्तोऽत्र शकश् पररूपम् . 1 अशुमे क्षेत्रे, 2 चुल्ल्याञ्च . असूनामन्तः . अस्वन्तोऽप्यत्र . ## पुश् नश् अश्मानमन्तयति अन्त--णिच् ण्वुल् शकश् . 1 चूल्ल्याम् 2 दीपाधारे 3 छादने, (आउड) ख्याते तृणविशेषे च . %% मनुः . 4 अम्लोटकवृक्षे, 5 अम्लपत्रे 6 कोविदारकवृक्षे च पुश् . ## त्रिश् अश्मनोविकारः मयट् वेदे न नलोपः . पाषाणमये स्त्रियां ङीप् . %<शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत्>% ऋश् 4 . 30 . 20 . लोके तु अशममयः . %% इति मनुः . ## नश् अश्मनः पुष्पमिव . शिलाजतुनि, शौलेये gandhadravye . @<[Page 495a]>@ ## नश् अश्मेव भाजयति चूर्णितं करोति . भज--णिच् अण् पृषोश् जस्य लत्वम् . द्रव्यचूर्णकारके (हामानदिस्ते) इति ख्याते लौहपात्रभेदे शब्दचन्द्रिका . ## पुश् अश्मानमुद्भिद्य जायते . पाषाणभेदके वृक्षे . क, अश्मभिदः . अण् अश्मभेदः . ण्वुल् . अश्मभेदकोऽप्यत्र पुश् . ## पुश् अश्मा योनिरस्य . मरकतमणौ . ## त्रिश् अश्म--चतुरर्थ्याम् र . प्रस्तरसंबन्धिनि . ## पुश् अश्मेव दुर्भेदो रथोऽस्य . ॠषिभेदे गर्गाश् यञ् . आश्मरथ्यः . %% शाश् så0 ## स्त्री अश्मानं राति रा--क गौराश् ङीष् . मूत्रकृच्छ्ररोगे स हि मूत्रद्वारा प्रस्तरमिव कठिनमांसं रेचयति इति तस्य तथात्वम् . तन्निदानादि सुश्रुते उक्तं यथा . %% सुश्वश् %% सुश्रुश् . अयञ्च महापापजत्वान्महारोगः . %% शुश् तश् नारश् . ## पुश् अश्मरीं मूत्रकृच्छ्रं हन्ति हन--ट . वरुणवृक्षे ## पुश् अश्मरीं हरति हृ--ट . (देधान) देवधान्ये . ## त्रिश् अश्माऽस्त्यत्र मतुप् . पाषाणभूयिष्ठे देशे स्त्रियां ङीप् . तथाविधभूमेर्गुणाश्च . %% सुश्रुतः . ## पुश् नश् अश्मनः सार इव . लौहे . %% सुश्रुश् . %% साश् दश् . 6 बश् . तत्तुल्यकठिने त्रिश् . ## नश् हन्यतेऽनेन हन--मनिन् हन्म आयुधम् अश्मनिर्मितं hanma . lauhanirmite àyughe %% çø 7, 104, 5 . ## puø 6 तश् . चतुरर्थ्यां पाणिन्युक्तरप्रत्ययनिमित्ते शब्दगणे स च गणः अश्मन्, यूथ, ऊष, मीन, नद, दर्भ, वृन्द, गुद, खण्ड, नग, शिखा, कोट, पाम, कन्द, कान्द, कुल, गह्व, गुड, कुण्डल, पीन, गुह . ## नश् अश्मकारकमर्म . (पाथुरे) अश्मरीरोगे . ## पुश् नश् अश्मास्त्यस्य ईरन् . (पाथुरे) अश्मरीरोगे . ## नश् अश्मनः उत्तिष्ठति उद् + स्था--क 5 नश् . शिलाजतुनि राजनिश् . ## नश् अश्नुते नेत्रम् अश--रक् . नेत्रजले %% कुमाश् %% रामाश् . सुखाश् अस्त्यर्थे इनि न मतुप् . अश्री अश्रुयुक्ते त्रिश् स्त्रियां ङीप् . ## स्त्री अभावे नश् तश् . 1 श्रद्धाभावे विरोधे नश् तश् . श्रद्धाविरोधिनि 2 चित्रवृत्तिभेदे . %% श्रुतिः %% गीता . नश् बश् . 3 श्रद्धाशून्ये त्रिश् . ## त्रिश् नश् तश् . श्रद्धानर्हे अविश्वसनीये . 1 श्रमशून्ये त्रिश् . ## पुश् अभावे नश् तश् . 1 श्रमाभावे अनायासे नश् baø . @<[Page 496b]>@ ## नश् अभावे नश् तश् . 1 श्रवणाभावे नश् बश् . 2 श्रवणशून्ये त्रिश् 3 श्रोत्रेन्द्रियशून्ये बधिरे त्रिश् 4 सर्पे पुश् . ## त्रिश् श्राद्धं न भुङ्क्ते भुज--णिनि असमर्थ सश् . सति भोजने श्राद्धमेव योभुङ्क्ते तस्मिन् . %% दुर्गसिंहः प्राश् तश् . ## त्रिश् श्रम--कर्तरि नश् तश् . श्रान्तभिन्ने 1 श्रमशून्ये 2 अविरते 3 क्रियाविशेषणत्वे नश् . अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवेति नैषश् . भावे क्त नश् तश् . 4 अविश्रामे नश् . ## स्त्री अश्यते संहन्यतेऽनया अश--वङ्क्र्याश् क्रि . 1 गृहादेः कोणे . आश्रीयते संघातार्थम् आ + श्री- %<आङि श्रीहनिभ्यां ह्रस्वश्च>% उपाश् इन् स च डित् . 2 खड्गादेरग्रभागे उभयत्र वा ङीप् . %% कुमाश् वाजपेययूपं प्रकृत्य . %% शतश् ब्राश् . चतुःपूर्बादस्मात् अच्समाश् चतुरश्रः . %% कुमाश् योगविभागात् अत्यस्माठप्यच . तेन त्र्यश्रं षडश्रमित्यादि %<आयताश्चतुरश्राश्च त्र्याश्रा मण्डलिनस्तथा>% शस्त्रलक्षणे सुश्रुतः %% लीलाश् . समासान्तविधेरनित्यत्वात् क्वचिन्नाच् . त्रिरश्रिं हन्ति चतुरश्रिरुग्रः ऋश् 1, 252, 2 . ## नास्ति श्रीर्यस्य नदीत्वाभावात् न ह्रस्वः तेन वा कप् . शोभाशून्ये . ## त्रिश् न श्रीः अश्रीः अस्त्यर्थश् र . 1 कुत्सितश्रीके %% çø 8, 2, 20 . %% bhàø . 2 amaïgale ca . %% çø 6, 28, 6 . %% bhàø . ## नश् अश्नुते व्याप्नोति नेत्रमदर्शनाय अश--क्रुन् . नेत्रजले %% दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः %% इति च रघुः . %<श्लेष्माश्रु दूषिका स्वेदः>% मनुः . ## त्रिश् नश् तश् . 1 श्रुतभिन्ने श्रवणाविषयीभते %% वृश् उश् श्रूयते श्रुतं शास्त्रं तज्ज्ञानं नश् बश् . 2 शास्त्रज्ञानशून्ये मूर्खे %% दाश् भाश् स्मृतिः . ## स्त्री अभावे नश् तश् . 1 श्रवणाभावे नश् बश् . 2 श्रवणशून्ये त्रिश् %% शतश् ब्रा . ## पुश् 6 तश् . नेत्रजलपाते क्रन्दने . %% ब्रह्मपुराश् . ## त्रिश् अश्रुपूर्णं मुखं यस्य . नेत्रजलप्लुतमुखे स्त्रियां ङीप् . पतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु अथश् 11, 11, 7 . ## त्रिश् अश्रुणा शलते शल--णिनि 3 तश् . स्त्रियां ङीप् नेत्रजलयुक्ते . ## त्रिश् न श्रेयान् . हीनतरे . %% मनुः . स्त्रियां ङीप् . ## त्रिश् श्रुतौ विहितः विरोधे नश् तश् . श्रुतिविहितविरुद्धे निषिद्धे नास्तिकाचारादौ . 2 वेदविहितभिन्ने स्मृतिमात्रविहिते च . ## स्त्री अभावे नश् तश् . विकत्थनाभावे 1 आत्मगर्भाभावे नश् बश् . विकत्यनशून्ये गर्वशून्ये 2 विनीते त्रिश् . ## त्रिश् नश् तश् . 1 असङ्गते 2 असम्बन्धे 3 श्लेषशून्ये काव्ये च . ## त्रिश् नास्ति श्रीर्यस्य कप् रस्य लः . श्रीप्रतिकूले श्रीनाशके . %% मनुः . ## नश् श्रियं लाति गृह्णाति ला--क रस्य लः, श्री + सिध्मादित्वात् ल वा नश् तश् . 1 लज्जादिसम्पादके वाक्ये 2 ग्राम्यमाषायाम् . %% याश् स्मृश् 3 काव्यदोषभेदे नश् तच्च त्रिविधं यथा %% साश् दश् अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्त्रिधा यथा %% %% . %% . %% साश् दश् . तत्र साधनशब्दस्य शिश्नस्यापि वाचकतया व्रीडायाः, वायुशब्दस्यापानवायुवाचकतया जुगुप्साया, विनाशशब्दस्य मरणवाचकतयाऽमङ्गलस्य च द्योतकता . यथाक्रमं च प्रकृते हेतुपवनविरहबोधकतायै प्रयुक्ता अपि ते अश्लीलव्यञ्जकत्वाद्दुष्टाः . 4 निन्दाव्यञ्जके वाक्ये च %% ताश् ब्राश् %% भाश् न श्रियं लाति ला--कं . 5 अश्रीके त्रिश् . %% ताश् ब्राश् %% भाश् . ## स्त्री न श्लिष्यति यत्रोत्पन्न न शिशुना श्लिष--घञ् नश् तश् . सप्तविंशतिधा विभक्तराशिचक्रस्य नवमे नक्षत्रे तन्नक्षत्र जातस्य शिशोःपित्रादिभिराषण्मासं दर्शनाभावस्याश्लेषाशान्तिशब्देवक्ष्यमाणस्य सूचकतया तस्या अश्लेषात्वम् . तत्स्वरूपादि निरूपणाय सर्वताराणां स्वरूपं, संख्यविशेषः, योगताराश्च प्रसङ्गादत्राभिधीयन्ते यथाह श्रीपतिः . %<1 तुरगमुखसमृद्धं 2 योनिरूपं 3 क्षुराभं 4 शकटनिभमथैणस्योत्तमाङ्गेन 5 तुल्यम् . 6 मणि 7 गृह 8 शर 9 चक्राभानि 10 शालोपमं च 11 शयनसदृशमन्यच्चात्र 12 पर्यङ्करूपम् . 13 हस्ताकारमजस्रमौक्तिकसमं 14 चान्यत् 15 प्रबालोपमम् धिष्ण्यं तोरणवत् 16 स्थितं 17 बलिनिभं स्यात् कुण्डलाभं 18 परम् . क्रुध्यत्केशरिविक्रमेण सदृशं 19 शय्या समानं 20 परम् चान्यद्दन्तिविलासवत् 21 स्थितमतः (अभिजित्) शुङ्गाटकव्यक्ति च . 22 त्रिविक्रमाभञ्च 23 मृदङ्गरूपं 24 वृत्तं ततोऽन्यद्यमलद्वयाभम् 25 . 26 पर्यङ्कतुल्यं 27 मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम्>% अत्राङ्कानुसारेणाश्व्यादीनां रूपाणि ज्ञेयानि . %% . यथा त्रिताराश्विनो भरणी च . षट्ताराः कृत्तिका . पञ्चतारा रोहिणी . त्रितारा मृगशिरा . एकतारा आर्द्रा, चतुस्तारा पुनर्वसुः त्रितारा पुष्या, पञ्चतारा अश्लेषा मधा च त्रितारा पूर्बफल्गुनी द्वितारा उत्तरफल्गुनी पञ्चतारा हस्ता, एकतारा चित्रा, स्वातिश्च सप्ततारा विशाखा, त्रितारा अनुराधा ज्येष्ठा च . एकादशतारा मूला, चतुस्तारा पूर्वाषाढा त्रितारा उत्तराषाढा, श्रवणा चतुस्तारा धनिष्ठा शततारा शतभिषा . द्वितारा पूर्वभाद्रपदा उत्तरभाद्रपदा च द्वात्रिंशत्तारा रेवती एषां योगतारा सूर्यसिश् . %% स्मृता एषामुक्तनक्षत्राण्णां प्रत्येकं स्वतारासु मुख्या उत्तरा उत्तरदिक्स्था तारा योगतारा . %% सूश् सिश् . हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारं ततो नैरृत्यदिगवस्थिता पश्चिमावस्थितताराया उत्तरदिगाश्रितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थिता सा हस्तस्य योगतारा ज्ञेया, उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारा धनिष्ठायास्तारासु या पश्चिमदिक्स्था सा तस्या योगतारा इति च रङ्गनाश् . %% såø siø %% raïganàø . %% såø siø रोहिणीपुनर्वसुभूलानामश्लेषायाश्च प्रत्येकं स्वतारासु पूर्ब्धदिक्स्था तारा योगतारा . अवशिष्टानां आर्द्राचित्रास्वात्यभिजिच्छतताराणां यथायोग्यं स्वतारासु यात्यन्तं स्थूला सा योगतारा नक्षत्रप्रसङ्गात् ब्रह्मादिनक्षत्राणामपि स्थितिस्थानमुक्तं तत्रैव . %% सूश् सिश् ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः वृषान्तनिकटे एकराशिसप्तविंशत्यंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः . अस्य विक्षेपमाह असाविति . असौ ब्रह्मा सौम्ये उत्तरस्यां अष्टत्रिंशैः स्थित इत्यर्थः रङ्गनाश् . %% सूश् सिश् . तिष्यपुनर्वसूद्वन्द्वे पाश् सूश् व्याख्यायां सरलायामस्माभिर्यत् पुनर्वसोर्द्वितारत्वमुक्तं तन्मनोरमादिमूलतया प्रामादिकमेव . एतच्छास्त्रालोचनेन पुनर्वसुनक्षत्रस्य चतुस्तारात्मकत्वं पुष्यस्थ त्रितारात्मकत्वं तेन बहुत्वे प्राप्ते द्वित्वविधायकं सूत्रं सार्थकमिति द्रष्टव्यम् . %% . ज्योतिश् नक्षत्राधिपा उक्ताः वृहत्संश् . %% . %% ज्योश् तश् अस्य क्लीवत्वमपि %% एतान्यधोमुखगणानि कयितानि नित्यं विद्यार्थभूमिखननेषु च भूषितानि ज्योश् तश् . तथा च नक्षत्रपरत्वे नश् तारापरत्वे स्त्रीत्वम् . एवं मूलाश्रवणादीनामपि द्विलिङ्गत्वम् . इयं तीक्ष्णगणः %% ज्योश् तश् नास्ति श्लेषो यस्य . 2 असंबन्धे त्रिश् . श्लेषः काव्ये नानार्थपरता स नास्ति यत्र . 3 श्लेषशून्ये काव्ये नश् . ## पुश् अश्लेषानक्षत्रे जायते जन--ड 6 तश् . केतु ग्रहे तस्याश्लेषाजातत्वात्तथात्वं a÷leùàjàtàdayã'pyatra . ## स्त्री अश्लेषाजनननिमित्ता शान्तिः शाकश् तश् . अश्लेषाजनननिमित्तशान्तौ . तत्र अश्लेषाजनने दोषमाह ज्योश् तश् . %% मूलेन्द्रयोर्दिवा गण्डोनिशा च पितृसर्पयोः . सन्ध्याद्वये तथा ज्ञेये रेवतीतुरगर्क्षयोः सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः . आत्मानं मातरं तातं वित्तं हन्ति यथाक्रमम् . सर्वेषां गण्डजातानां परित्यागी विधीयते . तातेनादर्शनं वापि यावत् षाण्मासिको भवेत् ज्योश् तश् . त्यागासामर्थ्ये षण्मासपर्यन्तं मुखं न पश्येत् शान्त्या सर्वत्र शुभम् . त्रिपञ्चादिघटिकेत्युक्ति र्दोषबाहुल्यार्था वस्तुतः सर्वचरणेष्वेव दोषविशेषः यथाह नारदः . %<आद्ये पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये . धनं चतुर्थेऽस्य शुभोऽस्य शान्त्या सर्वत्र तत्स्यादहिभे विलोमम्>% . सन्ध्यादिविशेषोक्तिरधिकदोषार्था . यथाह ज्योतिर्निबन्धः . %% . कन्यायां विशेषः विधानपारिजाते . %% . द्विदेवजा अश्विनीजाता तस्याः अश्विनीसुतदेवताकत्वेन तयोश्च द्वित्वात् तथात्वम् . तच्छान्तिश्च %% इत्यादिना मानवसंहितोक्ता . सा च विधानपारिजाते अश्लेषाशान्तिविधानप्रकरणे दृश्या . तत्फलं च मन्त्रलिङ्गात् ज्ञेयम् मन्त्रो यथा . %% विश् पाश् पुराश् . ## पुश् अशनुते व्याप्नोति भार्गम् अश--क्वन् . घोटके %% माघः . %% कुमाश् . अमृताद्वाष्पतोवह्ने र्वेदेभ्योऽण्डाच्च गर्भतः . साम्नो हयानामुत्पत्तिः सप्तघा परिकीर्तिताः इत्युक्तेस्तेषाममृताद्युत्पत्तिस्थानम् . हयोत्पत्तिस्थानसंख्यासाम्याच्च 2 सप्तसंख्यायाम् %% इत्युक्तलक्षणपुरुषभेदे %% रसश् . अत्र प्रसङ्गात् अश्वानामङ्गविभागविशेषसंज्ञालक्षणादिकमुच्यते जयदत्तकृतादश्व शास्त्रात् सारांशः %% . तेषां लक्षणाणि %% . आवर्तलक्षणम् %% स्मृताः . उत्तरोष्ठप्रपाणस्थास्तत्रावर्ताः शुभावहाः . सृक्वणोश्च था प्रोक्ताः सर्वकामफलप्रदाः . त्रयश्चैवाथ चत्वारो वाजिनोर्यस्य रोमजाः . द्वौ वा ललाटजौ यस्य स तु धन्यतमः स्मृतः . आनुपूर्ब्या स्थिताश्चोर्ध्वं ललाटे रोमजास्त्रंयः . निःश्रेणी नाम सा ख्याता भर्तुः सर्वार्थसाधिनी . शिरःकेशान्तयोर्मध्ये श्रवोनामाभिधीयते . तत्रावर्तः स्थितोऽश्वस्य भर्तुर्जयविवर्धनः . घण्टाबन्धसमीपस्थो निगालः कीर्तितों बुधैः . तस्मिन्देवसणिर्नाम रोमजः शुभकृत् स्मृतः . कर्णमूले तथा बाह्वोः केशान्ते मस्तके तथा . आवत्तोः पूजिता नित्प विशेषेण तु मस्तके . आवर्ता यस्य चत्वारो वाजिनो वक्षसि स्थिताः . एका कण्ठे भवेत् स्पष्टं स धन्यः सर्वकामदः . रन्ध्रे चैव सदा भर्तुः शंसितार्थप्रदोमतः . उपरन्ध्रोद्भवश्चैव रोमजश्चाति पूजितः . शङ्खचक्रगदापद्मशुक्तिवज्रोपमाश्च ये . विशेषेण शुभाः प्रोक्ता रोमजाः शुभदेशजाः . अत ऊर्ध्वं प्रवक्ष्यामि रोमजानशुभाय यान् . भर्तुः क्लेशवहान् सर्बान्धनप्राणापहारकान् . नासिकापुटयोर्मध्ये प्रदेशः प्रोथ उच्यते . तत्र भर्तुर्विनाशाय रोमजोऽश्वस्थ कीर्तितः . ऊर्ध्वस्थो नासिकाच्छिद्रात् स्वामिनः क्लेशदायकः . गण्डजश्चैव भर्तारं हन्त्यावर्तो दुरासदः . अश्रुपातः समुद्दिष्टः प्रदेशश्चक्षुषोरधः . तत्रावर्तीभवेद्धीनः स्वामिनः कुलनाशनः . अपाङ्गाद्द्व्यङ्गुले चैव प्रदेशः शङ्ख उच्यते . तत्र भर्तुर्विनाशाय भवेद्वाहस्य रोमजः . भ्रुवो देशे समुद्भूत आवर्तो नैव पूजितः . सुहृद्वियोगकृत्सस्याद्भर्तुरर्थावसादकः . सव्यां ग्रीवां शिरां विद्यात्तत्रावर्तस्तु कुत्सितः . कक्षयोश्चापि संग्रामे स्वामिनं चाशु घातयेत् . चिवुकस्य समीपस्थो वामदक्षिणभागतः . प्रदेशस्तु हनुर्नाम तत्रावर्तो हि दारुणः . अधरोष्ठस्य चाधस्तु चिवुको हि प्रसिद्धकः . तस्मिन् पापो भवेद्भर्तुः कर्णयोश्चापि रोमजः . कण्ठस्याथ निगालस्य मध्ये वालक उच्यते . तत्रावर्तः स्थितः पापः स्कन्धसन्धिगतश्च यः . अधस्ताज्ज्वङ्घयोश्चैव ग्रन्थिः कूर्च इति स्मृतः . तत्रावर्तः स्मृतो भर्तुः संग्रामे जीवितान्तकृत् . कूर्चादष्टाङ्गुलं चोर्ध्वं पार्श्वयोः ककता स्मृता . तत्र भर्तुः शराघातै र्जीवितान्ताय रोमज . ककुदं वृषभस्येव सुव्यक्तमुपलक्ष्यते . वाजिनो यस्य तत्रस्थ आवर्तस्तु विनाशकृत् . ककुदस्य पुरोभागे समीपे वाह उच्यते . भर्तुः सुतसमेतस्य तस्मिन् नाशाय रोमजाः . काकसे तु हयस्य स्यादावर्तों यस्य दारुणः . रणे हतः समं भर्त्रा कृव्यादैः स विलुप्यते . क्रोडे चैवासने चापि हृदये र्चव वाजिनः . आवर्ताः स्वामिघाताय भवन्त्ये ते न संशयः . पार्श्वयोरोमजो यस्य स चाश्वोनयति क्षयम् . सपक्षं चाशु भर्तारं नीहाराम्बु यथाम्बुजम् . कूर्चस्याधःप्रदेशस्तु कुष्टिश्च परिकीर्तितः . अधन्यस्तत्र वाहस्य जघन्यो जानुजश्च यः . नाभिजोमुष्कजश्चैव त्रिकजश्च विशेषतः . पुच्छमूलस्थितश्चापि नैव धन्यः प्रकीर्तितः . कुक्षौ व्याधिः, क्षयायेव रोमजाः कुक्षिसंभवाः . पायुत्रिबलिमध्यस्था नैव धन्या प्रकीर्तिताः . स्फिचिजः खुरजश्चैव यस्यावर्तो हि वाजिनः . लञ्जावर्तः स विख्यातो भर्तुः सर्वार्थनाशकः . शतपादीति विख्यातस्तथा वै मुकुलोऽपरः . आवर्तश्चैव संघातः पादुकश्चार्धपादुक्रः . शुक्तिश्चैवावलीढश्च आवर्तः कीर्तितोऽष्टधा . वाजिदेहगतः सम्यक् शुभाशुभनिवेदकः . शतपादीसमाकारः शतपादीति कीर्तितः . जातीमुकुलसंकाशो मुकुलः समुदाहृतः . आवर्तो भ्रमितो बालैः संघातो रोमपुञ्जकः . शुक्तिश्च शुक्तिसंस्थानैरोमभिर्व्यक्तलक्षणैः . एतेषामेव लीढस्तु अवलीढः प्रकी र्तितः . पादुकः पादुकाकारस्तथाचैवार्धपादुकः . बालैर्विशेषसंस्थानैर्निर्दिशेन्मतिमान्भिषक् . शास्त्रमार्गानुसारेण यथा प्रोक्तं तपोधनैः एतेषामेव सर्वेषामावर्तानां विचक्षणैः . रोम्णां तिलकृता संज्ञा वाजिलक्षणवेदिभिः . शुभाशुभौ तु यत्र द्वौ तत्रैको न फलप्रदः . एवं हेम्ना दहेत्पापं तेन दोषो न दुष्यति . अथ वा वाजिनो मुख्याः ये चाङ्गादिगुणाधिकाः . दत्त्वा ग्राह्याः क्रयेणैव दुरावर्तस्तु काकूदी . श्रीवृक्षो रोमजश्चैव रोचमानस्तथैव च . अङ्गादी पेषली नाम राजरत्नप्रदाः सदा . प्रयाणे मारुतं विद्याल्ललाटे च हुताशनम् . उरसि चाश्विनौ देवौ चन्द्रासूर्यौ च मूर्धनि . रन्ध्रे स्कन्दविशाखौ च उपरन्ध्रे हरीहरौ . इत्येवं पूजिताह्ये ते दशबन्धास्तु वाजिनः . अप्येकेन विहीना ये भवेयुरशुभास्तदा . अथ पुण्ड्रलक्षणम् अत ऊर्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणम् शुभम् . शुक्तिशङ्खगदापद्मखड्गचक्राङ्गुशोपमाः . शिरोललाटं वदनं यः पुण्ड्रो व्याप्य तिष्ठति . स धन्यः पूजितोनित्यं मृदुकश्चैव योभवेत् . पर्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः . ते सर्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः . इति पुण्ड्राः समाख्याताः पूर्वशास्त्रानुसारतः . अशुभांश्चैव वक्ष्यामि--यथायीगं समासतः . काककङ्ककबन्धाहिगृघ्रगोमायुसन्निभाः . असिताः पीतका रक्ताः पुण्ड्रका न च पूजिताः . तिर्यगगाश्चैव विच्छिन्नाः शृङ्ललापाशशोभिताः . जिह्वाकृष्णाक्षिरूक्षाणि भस्मवर्णनिभानि च . शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभप्रदाः . पुण्ड्रकाणि विनश्यन्यि भिन्नवर्णानि वाजिनः . अथ पुष्पलक्षणम् . %<आगतं वत्सरन्तस्य ये भवन्त्यन्यवर्णकाः . विन्दवः पुष्पसंज्ञा वा हिताहितत्वकारकाः . तेषां प्रदेशभेदे च लक्षणं यद्व्यवस्थितम् . तत्तथैव समासेन विस्पष्टं कीर्त्यतेऽधुना . प्रपाणे च ललाटे च कचे मूर्धनि कर्णयोः . निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम् . स्कन्धे वक्षसि कक्षे च मुष्कयोर्बाहुके मुखे . हनौ पृष्ठे च वाहानां पुष्पं स्वामिहितप्रदम् . नाभौ केशे तथा कण्ठे दन्ते चैव हि वाजिनाम् . पुष्पं धन्यतमं प्रोक्तं भर्तुः सर्वार्थसाधकम् . अप्रशस्तानि दृष्टानि मुनिभिर्यानि शास्त्रतः . तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यन्यानि दर्शनात् . अधरोष्ठे kare prothe उत्तरोष्ठे तथैव च . घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः . ग्रीवायां चैव वाहे च सृक्कणोःस्थूरके स्थिचि . पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः . रक्तं पीतं तथा कृष्णं पुष्पं सर्वत्र नेष्यते . शुभप्रदेशे सञ्जातं भवेत्साधारणं ततः . पुत्रलाभधनप्राप्तिमारोग्यं विजयं तथा . विद्यात्पुष्पैः शुभैर्भर्तुरशुभैश्च विपर्ययम् . सर्वाङ्गपुष्पितो वाहो परित्याज्यो न संशयः>% . अथ गतिशुभादिलक्षणम् दूरमुत्क्षिप्य यः पार्दास्तप्तांगारान् स्पृशन्निव . पुलं याति शुभं हृष्टो वाजी भद्रगतिस्तुसः . पूजिता वृषमातङ्गसि हशार्दूलगामिनः . अतोऽन्यगतयो नेष्टाः मर्वशुद्धतुरङ्कमाः . संकीर्णा एकतोभ्रष्टा चङ्क्रमौध विवर्जिताः . अत्यूर्धा चैव वक्रा च वाजिनां निन्दिता गतिः . षोडशाछोटिकाभिस्तु करवेष्टितजानुभिः . शतं द्विगुणितं गत्वा हस्तानां पुनरेति यः . स शीघ्रगतिरित्युक्तो वाजी धन्यस्तपोधनैः . दशहीना भवन्त्येते मध्यमाधमगा हयाः . अथ वर्णभेदेन नामभेदः %<श्वेतः कोकाह इत्युक्तः कृष्णः खुग ह उच्यते . पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृतः . पक्कतालनिभो वाजी कयाहः परिकीर्तितः . पीयूषवर्णः सेराहो गर्दभाभः सुरूहकः . नीलो नीलक एवाश्वः त्रिपूहः कपिलः स्मृतः . शिलहः कपिशो वाजी पाण्डुकेशः सुबालधिः . हलाहश्चित्रकश्चत्रिपुलाहः श्वेतपीतकः . ईषत्पीतः कुलाहस्तु यो भवेत् कृष्णजानुकः . कृष्णा चास्ये भवेद्रेखा पृष्ठवंशानुगामिनी . उराहः कृष्णजानुस्तु मनाक्पाण्डुस्तु यो भवेत् . वेरुहाणः स्मृतो वाजी पाटलो यः प्रकीर्तितः . रक्तपीतकषायोत्थो वर्णजो यस्य दृश्यते . दुकुलाहःस विख्यातो वर्णो वाहस्य देहजः . पूंर्वोक्तानां च वर्णानां मुखपुण्ड्रेण वाजिनाम् . ये भवन्ति परे भेदास्तान् ब्रवीम्यनुपुर्वगः . कोकाहः पुण्ड्रिको नाखः कोकुराहः प्रकीर्तितः . खुराहखरगाहौ च हरिकोहरिराहिकः . कलाहश्चैव वोल्लाहः सिराहः सिहुराहकः . कुलाहः कुलुराहस्तु सराहः शुभराहकः . चारुराहो जयेदश्वो वोरुराहो न यः स्मृतः . कुलीही दुरुणाहस्तु युद्धके नैव कोर्तितः . त्रिपुहस्त्रिपुक्षाहश्च युद्धके नैवकीर्तितः . त्रिपुहस्त्रिपुलाहश्च चित्रलाङ्गश्च यो भवेत्>% . अथ रोमवर्णभेदेन शुभाश्रुभलक्षणम् . %% तथाङ्गविकृतितोऽशुभलक्षणम् . %% . अथाश्वाङ्गचेष्टादिशुभाशुभम् . अतःपरं प्रवक्ष्यामि तुरगाणां विभागतः ज्वलितेन यथाङ्गेन फलं वाच्यं शुभाशुभम् . यदा ज्वलति वाहानां सर्वगात्रे हुताशनः . तदा विद्यादनावृष्टिमव्दमेकं न संशयः . अन्तःपुरविनाशस्तु मेहनेज्वलिते भवेत् . उदरे वित्तनाशस्तु पायौ पुच्छे पराजयः . उत्तमाङ्गे च वक्त्रे च स्कन्धे चैवासने तथा . भर्तुर्जयाय वाहानां ज्वलनं यत्र नेत्रके . धूमं ललाटे बाह्वोश्च तथा वक्षसि निन्दितम् . तत्रैव ज्वलनं शस्तं तथा नासासमुद्भवः . यदा व्याधिं विना वाजी ग्रासं त्यजति दुर्मनाः . अश्रुपातं च कुरुते तदा भर्तुरशोभनम् . स्वयमेव यदा वक्त्रं हृष्टो लोकयते हयः . रवङ्कायप्रदाने तु तदा विद्याज्जयं प्रभोः . सर्वैदेव शिरोघ्नस्तु सर्वेषां नैव पूजितः . वामपादाभिघातस्तु प्रभीर्यात्रानिषेधकः . स्वामिनारूढमात्रेण दक्षिणं पार्श्वमात्मनः . तुरङ्गमो यदा न्यस्येत्तदा भर्तुर्जयो भवेत् . पुच्छं वाहं यदा वाहो वामतो विकिरेद्यदा . तदा भर्तुः प्रवासः स्यात् दक्षिणे विजयस्तया . प्रकिरन्ति यदात्यर्थं सर्व पुच्छ्वं तुरङ्गमाः . अकस्मादेव जाता च तेषां भीतिः प्रभोःस्मृता . अथाश्वमानम् %% . आवर्तादिकं विशेषयति हेमाश् पश् खश् ज्योतिश् पराशरसंहिता . %<आवर्तो बहिर्मुखवृत्तमण्डलरोमा, दीर्घवृत्तार्धरोमा शुक्तिः . कनकमन्तर्मुखवृत्तरोमसंघातं, प्रफुल्लविकचरोम पुष्परमिति>% . पुष्पं विशेषयति तत्रैव . %<श्वेतं स्निग्धमन्यवर्णस्थ प्रशस्तंश्वेतस्य कृष्णं पीतं रूक्षंरक्तं वा . यस्यान्यवर्णं ललाटे श्वेतं बालेन्दुतारकसंस्थानं वा पुष्पम्>% . अयाश्वायुर्लक्षणम् %<आयुर्लक्षणमश्वानामतऊर्ध्वं प्रवक्ष्यते . शालिहोत्रादिनिर्दिष्टं यथा पूर्बं तपोधनैः . सुसंहताश्च ये वाहा ह्रस्वकर्णास्तथैव च . स्वरनेत्रस्वभावेषु न दीनाश्चिरजीविनः . महाघोणा महाकायाये चाश्वाः पृथुवक्षसः . तेषां दीर्घं भवेदायुः स्निग्धाङ्गाश्चैव ये सदा . कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् . शोणितस्य भवेत् क्षिप्रं ते मताश्चिरजीविनः . न विष्किरन्ति ये बालं खपासाय तुरङ्गमाः . न वा जिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः . कुष्टिकानां किणा येषां दृश्यन्ते वाजिनां स्फुटाः . प्रतिस्रोतः पिब न्त्यम्भो ये च ते दीर्घजीविनः . पद्मपत्रदलाकारं जिह्वाग्रं यदि वाजिनः . दन्ताश्च मौक्तिकाकारा लिङ्गं येषां च निर्मलम् . सीत्कारं च भवेद्येषां लाङ्गूले चालनं पुनः . प्रस्वेदः शुभगन्धस्तु नखा वा दर्पणोपमाः . येषां च दृढरोमाणि ते सर्वे चिरजीविनः . स्निग्धा गम्भीरदीर्घाश्च प्रोथगा यस्य वाजिनः . भवन्ति विपुला रेखास्तं विद्याद्दीर्घजीविनम् . छत्रचामरशृङ्गारखड्गशङ्खाङ्गुशानिभाः . शुक्तिवज्रगदाकारा ध्वजपद्मसमोपमाः . श्रीवृक्षस्वस्तिकाभासाः प्रोथरेखाश्चिरायुषाम् . ऊर्ध्वं प्रोथोत्थिता रेखा यस्यवामेन चानता . ह्रस्वा वा यस्य वाहस्य न चिरं तस्य जीवितम् . ऊर्ध्वं प्रोथसमा रेखा दृश्यते यस्य वाजिनः . तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् . त्र्यङ्गुला चेद् दश द्वे च वर्षाणां तस्य जीवितम् . त्रयोदशाव्दं स जीवेद्यस्यास्ये चतुरङ्गुले . तिर्यग्गे चोर्धगे स्यातां द्वे रेखे चैव वाजिनः . प्रोथगे वाथ वाहस्य तस्य विद्याच्चतुर्दश . दक्षिणेन च पार्श्वेन यः शेते सर्वदा हयः . बहुमूत्रोऽल्पमूत्रश्च चिरं जीवति नो हयः . विनतः पूर्बकायेन स्थूलजानुश्च योहयः . शूनाक्षिकूटस्तब्धाक्षः स्वल्पायुः स प्रकीर्तितः . जातन्दन्तद्वयं बाल्ये पतत्यव्दे तृतीयके . चतुरो दशनान् विद्याच्चतुर्थे पतितोत्थितान् . पञ्चमे पतितोद्भूतान् षट् च दन्तान् मनीषिणः . षष्ठाव्देषु च वर्षेषु कालिकादिसमुद्भवः . कालिका हरिणी शुक्ला कृष्णा काचा समक्षिका . शङ्खा चैव क्रमेणाश्ववयसः परिसूचिकाः . वक्त्रान्ते कालिका रेखा कृष्णा दन्ताग्रसंस्थिता . षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत् क्रमात् . आपीता हरिणी ज्ञेया कालिका स्थानमाश्रिता . नवमे दशमे वर्षे भवेदेकादशे तथा . कृष्णा चैव भवेच्छुक्ता दन्ते मूर्ध्नि समुद्भवा . द्वादशाव्दं समारभ्य भवेद्यावच्चतुर्दशम् . सिता सिद्धार्थकाकारा काचेति परिकीर्तिता . पञ्चदशाव्दमारभ्य यावत्सप्तदशादितः . मक्षिका मक्षिकांकारा भवेदष्टादशादिषु . विंशत्यन्तेषु वर्षेषु वाजिनां दशनोद्भवा . त्रयोविंशावसानेषु एकविंशादिषु त्रिषु . शङ्खाकारा भवेच्छङ्खा प्रयुक्तस्थानमाश्रिता . छिद्रं च चलनं चैव तथा पातश्च षष्टितः>% . %% . देशभेदजाश्वलक्ष्म %% . अथाश्वानां विप्रादिजातिः %% . अथ भद्रजात्यादि हेमाश् पश् खश् . %% . वर्णभेदेन अन्या अपि संज्ञाः शालिहोत्रे दर्शिता विस्तरभयान्नोक्तास्ततएवावसेयाः . वृहत्संहितायां लक्षणादि समासेनोक्तम् %% . अश्नाति सर्वम् अशक्रन् . 3 अग्निविशेषे . अश्नुते व्याप्नोति . 4 व्यापके त्रिश् अश्वपर्णशब्दे उदाहरणम् . %% ताश् ब्राश् . 5 यदुवंश्यचित्रकस्य पुत्रभेदेऽश्वबाहुशब्दे विवृतिः . गोत्रापत्ये अश्वाश् फञ् . आश्वायनः तद्गोत्रापत्ये पुंस्त्रीश् . चतुरर्थ्यां कुमुदाश् ठक् . आश्विकः वाजिसन्निकृष्टदेशादौ त्रिश् . अश्वेन चरति पर्पाश् ष्ठन् अश्विकः अश्वेन चारिणि त्रिश् स्त्रियां ङीप् . कस्यायमश्वः अज्ञाते क . अज्ञातस्वामिके अश्वे . कुत्सितोऽश्वः क . अश्वकः . कुत्सितेऽश्वे अश्व इव संज्ञायां कन् अश्वसदृशसंज्ञावति पुश् . अश्व इव प्रकृतिकृतौ कन् . अश्वप्रतिकृतौ . अश्वानां समूहः छ यच्च अश्वीयम् अश्व्यञ्च घोटकसमूहे नश् . एतदन्तस्य पादस्य बहुव्रीहौ हस्त्यादिश् नान्त्यलोपः अश्वस्य पादाइव पादावस्य अश्वपाद इत्येव . जातित्वेऽपि अजाश् स्त्रियां टाप् . अश्वा अश्वजातिस्त्रियाम् %% ऋश् 3, 33, 1, . ## स्त्री अश्वस्य मेढ्रमिव कन्दोमूलमस्याः . अश्वगन्धाख्यवृक्षे . वा कप् अश्वकन्दिकाप्यत्र . ## पुश् अश्वस्य कर्णैव पत्रमस्य . 1 स्वनामख्याते साल वृक्षे . पूतिकाश्वकर्णागुरुणि कालेयकल्के, सुश्रुश् स्वार्थे कन् . अश्वकर्णकोऽप्यत्र . 6 तश् . 2 अश्वस्य कर्णे . ## पुश् अश्वश्च खरी च, अश्वा च खरश्च वा ताभ्यां जायते पुंवद्भावः . खचरे घोटकभेदे . खराश्वजोऽप्यत्र . ## पुश् अश्वस्य खुरमिवाकृतिरस्य . (नखीति) ख्याते 1 गन्धद्रव्ये . 2 अपराजितायाम् स्त्री . ## स्त्री अश्वस्य कं मुखं तत् सदृशाकारोऽस्त्यस्य इनि ङीप् . अश्विनीनक्षत्रे तस्याः श्रीपत्युक्त्या तुरगशीर्षा कारतायाः अश्लेषाशब्दे 480 पृष्ठे उक्तत्वात्तथात्वम् . ## पुश् देवसेनापतिभेदे %% भाश् आश् पश् अमृताहरणे देवगरुडयुद्धवर्णने . ## स्त्री अश्वस्य गन्ध एकदेशोमेढ्रमिव मूलमस्याः . वराहकर्णतुल्यपत्रे स्वनामख्याते क्षुद्रवृक्षभेदे . %% भाश् प्रश् उक्तेः हयादिकगन्धान्तनामिका हयनामिका च %% . %<शतावर्यश्वगन्धाभ्यां वायस्येरण्डजीवनैः>% इति च सुश्रुश् . ## नश् चक्रदत्तोक्ते तैलभेदे यथा %% . ## नश् अश्व + द्वित्वे गोयुगच् . अश्वयुग्मे . ## नश् अश्वानां स्थानं पशुनामत्वात् स्थानार्थे गोष्ठच् . अश्यस्थाने वाजिशालायाम् विवरणमश्वशालाशब्दे . ## पुश् अश्वस्य ग्रीवेव ग्रीवाऽस्य . दानवभेदे %% इत्युपक्रम्य . %% भाश् आश् पश् . स एवांशावतारे रोचमान नृपतिरमूत् यथोक्तं तत्रैव . %% . 2 विष्णोरवतारभेदे हयग्रीवे अश्वशिरःशब्दे विवृतिः . यदुवंश्यवित्रकस्य पुत्रभेदे अश्वबाहुशब्दे विवृतिः . ## पुश् अश्वं हन्ति अमनुष्यकर्तृकत्वात् हन--टक् उपश् सश् . करवीरे तस्य अश्वनाशकतया तथात्वम् . ## नश् 6 तश् . 1 अश्वसमूहे 2 अश्वाकारे नरपतिजय चर्योक्ते चक्रभेदे विवरणम् चक्रशब्दे . जाम्बवतीतनयेन कृष्णात्मजेन हते 3 शम्बरदैत्यसेनापतिभेदे पुश् %% भाश् वश् पश् . ## पुश् अश्वानां चिकित्सकः . अश्वानां रोगनिवारकेऽश्व वैद्ये चिकित्साविधिश्च जयदत्तकृतेऽश्वशास्त्रे दृश्यः . ## स्त्री 6 तश् अश्वरोगनिवारणोपाये सा च जयदत्तकृतेऽश्वशास्त्रे दृश्या . ## नश् 6 तश् 1 वाजिचेष्टिते 2 शुभाशुभसूचके शकुनभेदे च तद्विवृतिः वृश् सश् यथा उत्सर्गान्न शुभदमासनोपरिस्थं वामे च ज्वलनमतोऽपरं प्रशस्तम् . सर्वाङ्गज्वलनमवृष्टिटं हयानां द्वे वर्षे, दहनकणाश्च धूपनं वा . अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते . पायौ च पुच्छे च पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश्च . स्कन्धास नांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् . ललाटवक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय . नासापुटप्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय . पालाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् . प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः . अस्वप्नश्च विरोधिता निशि दिवा निद्रालसध्यानता सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् . आरोहणमन्यवाजिनां पर्याणादियुतस्य वाजिनः . उपवाह्यतुरङ्गमस्य वा 'विकलस्यैव विपन्न शोभना . क्रौञ्चवद्रिपुबधाय हेषितं ग्रीवया त्वचलया च सोन्मुखम् . स्निग्धमुच्चमनुनादि हृष्टवद् ग्रासरुद्धवदनैश्च वाजिभिः . पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि वा . द्रव्यमिष्टमथ वापरं भवेद्धेषतां यदि समीपतो जयः . भक्ष्यपानसलिलाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा . सव्यपार्श्वगतदृष्टयो ऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः . वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः . सन्ध्यासु दीप्तामवलोकयन्तो हेषन्ति चेद्बन्धपराजयाय . अतीव हेषन्ति किरन्ति बालान् निद्रारताश्च प्रवदन्ति यात्राम् . रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः . समुद्गवद्दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः . जयाय शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद्बुधः . आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रति हेषते च . वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम् . मुहुर्मुहुर्मूत्रशकृत् करोति न ताड्यमानोऽप्यनुलोमयायी . अकार्यभीतोऽश्रुविलोचनश्च शुभं न भर्तुस्तुरगोऽभिधत्ते . ## पुश् तनुरश्वः अश्व + तनुत्वे ष्टरच् . अश्वायामश्वेनोत्पन्नत्वेऽश्वत्वं तस्य तनुत्वञ्चान्यपितृकत्वे . 1 गर्दभेनाश्वायामु त्पन्ने 1 खचरेऽश्वविशेषे 2 सर्पभेदे च . जातित्वेन स्त्रियामुभयत्र ङीप् . %% इति छाश् उश् . दण्डेनोपपनतं शत्रुमनुगृह्णाति योनरः . स मृत्युमुपगृह्णीयाद्गर्भमश्वतरी यथा मनुः . %% इत्युपक्रम्य %% भाश् आश् पश् . अयञ्च वरुणलोकेस्थितः भाश् सश् पश् वरुणसभावर्णने %% 3 गन्धर्वभेदे . %% शतश् ब्राश् . ## पुश् न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था--क पृश् निश् . 1 स्वनामख्याते वृक्षे, %% भाश् प्रश् . %% तस्य विष्णुरूपित्वेन सर्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः %% इस्युपक्रम्य %% पार्वतीशापमुक्त्वा %% . बोधिस्त्वयं चार्किदिनं विनैव त्वस्पृश्यतामापदलक्ष्यीयोगात् पद्मपुश् क्रियाश् 160 अध्याश् उक्ता . तस्य शनिवारमात्रे स्पृश्यताकारणमप्युक्तं तत्रैव 161 अध्याश् . लक्ष्म्या ज्येष्ठभगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या %% इत्युक्तया अलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्युरागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठभगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा . %% एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वं मन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्यादा कृता . %% तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारे एव प्रागुक्तवचनात् . तस्य वैशाखे सेचनफलं पद्मपुश् क्रियाश् 11 अव्याश् . यथा %% तन्मूलबन्धफलम् तत्रैव %% . तत् प्रणामफलं तत्रैव . %% . अतएव दुःस्वप्नदर्शनादौ %% इति मन्त्रेण प्रणामोविहितः . तन्मूले धर्मकर्मा चरणप्रशंसा तत्रैव . %% . तत्पूजनफलं तत्रैव . %% .. तस्य तच्छाखायाश्च छेदने निषेधः तत्रैव . %% इति च . अन्यान्यपि तच्छेदने पापानि तत्रैवोक्तानि दृश्यानि . तच्छाखाच्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषः पशुहिंशावत्तस्यापि विहितत्वात् %% इत्यादिना जीवहोमे तस्यैव समिधो विधानात् . 2 नन्दीवृक्षरूपे अश्वत्यभेदे च %% भाश् प्रश् . 3 गर्दभाण्ड वृक्षे (वेलियापिप्पल) तद्गुणादि गर्दभाण्डशब्दे दृश्यम् . 4 संसारकृक्षे तस्य चिरस्थायित्वाभावत् तथात्वम् . %<ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्>% गीता तद्विवरणमधःशाखशब्दे . अश्व इव तिष्ठति स्था--क पृश् . 5 अश्विनीनक्षत्रे तस्याश्वशीर्षाकारस्याश्लेषाशब्दे उक्तत्वात्तथात्वम् . अश्वत्थनक्षत्रेण युक्तः कालः इत्यण् तस्य संज्ञायां लुप् . %% सिश् कौश् . असंज्ञायान्तु आश्वत्थमहः आश्वत्थी रात्री . चतुरर्थ्यां काशाश् इल . अश्वत्थिलः उत्कश् छ अश्वत्थीयः तत्सन्निकृष्टदेशादौ त्रिश् . अश्वत्थेन युक्ता पौर्णमासी अण् . तस्य पौर्णमास्यामपि %% पाश् निर्देशात् निश् लुप् अश्वत्थयुक्तायां पौर्णमास्याम् . लुपि व्यक्ति वचनोक्तेः पुस्त्वम् . तत्र भवः ठक् . आश्वत्थिकः . चान्द्राश्विनमासे . ## पुश् अश्वत्थस्तत्फलम् तद्युक्तः कालोऽप्यश्वत्थस्तत्र देयमृणम् वुन् . अश्वत्थफलकाले वैशाखादौ 1 देये ऋणे . स्वार्थे, कन् . 2 अश्वत्थवृक्षे . ## पुश् अश्वत्थस्य पाकः पील्वाश् कुणच् . अश्वत्थपाके फलादौ . ## पुश् अश्वत्थस्य भेदोविशेषो यत्र . नन्दीवृक्षे अश्वत्थशब्दे विवृतिः . @<[Page 507b]>@ ## puø अश्वस्येव स्थाम बलमस्य अश्वैव तिष्ठति युद्धे स्थिरत्वात् स्था--क वा पृषोश् . भारतप्रसिद्धे 1 द्रोणाचार्यकृपीसुते वीरे . %% भाश् आश् पश् . तस्य नामनिरुक्तिरपि दर्शिता भाश् आश् 130 अध्याश् . यथा %<शारद्वतीं ततोभार्यां कृपीं द्रोणोऽन्वविन्दत . अग्निहोत्रे च धर्मे च दमे च सततं रताम् . अलभद्गौतमी पुत्रमश्वत्थामानमेव च . स जातमात्रो व्यनदद्यथैवोच्चैःश्रवाहयः . तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् . अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् . अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति>% अश्वस्य स्थाम्नोऽकारः वार्तिश् अकारः . अश्वत्थामः . भवार्थे तु तस्य लुप् अश्वत्थामा तद्भवे . 2 भारतप्रसिद्धे पाण्डवसैन्यस्थे मालवेशेन्द्रवर्मणः 2 गजभेदे तत्कथा च %% . %% . %% इति वेणीसंश् . ## त्रिश् अश्वत्थेन चरति पर्पाश् ष्ठन् . अश्वत्थफलक चारिणि स्त्रियां ङीप् . ## स्त्रीश् क्षुद्रोऽश्वत्थः अल्पार्थे ङीप् . क्षुद्रपिप्पले ह्रस्वपत्रे वनजाते अश्वत्थाकारे क्षुद्रवृक्षभेदे स्वार्थे कन् अश्वत्थिकाऽप्यत्र . ## स्त्री अश्वस्य दंष्ट्रेवाकारेण . गोक्षरवृक्षे . ## पुश् अश्वं नयति अण्--उपश् सश् . अश्वपालके . ## पुश् अश्वस्य व्यापकस्य धर्मस्यान्तो यत्र शकश् . 1 अशुभे 2 क्षेत्रे 3 मृते 4 चुल्ल्यां च हेमश् प्राणिहिंसास्था नत्वात्तस्यास्तथात्वम् . ## पुश् अश्वं पाति पा--क . हयपालके . ## पुश् 6 तश् . वाजिपालके रामायणप्रसिद्धे कैकेयेनृपभेदे च . ## पुश् प्राग्दीवतीयेऽर्थे अण्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे सच गणः अश्वपति ज्ञानपति शतपति धनपति गणपति स्थानपति यज्ञपति वादपति, कुलपति गृहपति धान्यपति धन्यपति बन्धुपति, घर्मपति सभापति प्राणपति क्षेत्रपति, . आश्वपतम् पत्यन्तत्वेऽप्यवाद्रात् न ण्यः . @<[Page 508b]>@ ## त्रिश् अश्वानां पर्णं गमनं यत्र . अश्वगमनयुक्ते 1 रथे अश्वं व्यापि पर्णं पतनं यस्य . 2 व्यापिगमने मेघे च . %<आविद्युन्मद्भिर्मरुतः स्वर्गे रथेभिर्यात्र ऋष्टिमद्भिरश्वपर्णैः>% çø 1, 88, vç . यथा व्युत्पत्तिर्दर्शिता तथैव भाष्ये उक्ता . ## त्रिश् अश्वस्य पाद इव पादोऽस्य हस्त्याश् नान्त्य लोपः . हयपादतुल्यचरणे . ## पुश् अश्वान् पालयति पा + णिच्--लन् अण् . घोटकरक्षके . ण्वुल् . अश्वपालकोऽप्यत्रार्थे . ## स्त्री अश्वस्य पुच्छमिव ke÷arã'sya . माषपर्णीवृक्षे . ## पुश् ऋषिभेदे . तेन प्रोक्तमधीयते शौनकादिश् णिनि . आश्वपेजिनः तत्प्रोक्ताध्यायिषु बश् वश् . ## त्रिश् अश्वेन पेशोरूपंरूपणीयं निरुश् यस्य . अश्वेन रूपणीये . %% çø 2, ', 16 . %% bhàø . ## puø अश्वश्च बडवा च . अश्ववडवरूपसमासार्थे न परवल्लिङ्गम् . ## पुश् अश्वस्य बालः केशर इव तदाकारपुष्पत्वात् . (क्याशा) इति ख्याते 1 काशे . 6 तश् अश्वस्य 2 केशे च . ## पुश् यदुवंश्यचित्रकस्य पुत्रभेदे . %% इत्युपक्रम्य . %% इत्युक्त्वा %% इत्युक्त्वा शफल्कवंशमुक्त्वा च . चित्रकस्याभवन् पुत्राः पृथुर्विपथुरेव च . अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ . अरिष्टनेमिरश्वश्च सुधर्मा धर्मवित्तथा . सुबाहुर्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ हरिश् 34, 35, अध्याश् . ## अश्वमहिषयोवैरम् वुन् . अश्वमहिषयोर्वैरे . ## पुश् अश्वं मारयति मृ--णिच् अण् . करवीरे ण्वुल् . अश्वमारकोप्यत्र . ## पुश् अश्वस्य मुखमिव सुखमस्य . अश्वाकारमुखे पुरुषाकारान्याङ्गे किन्नरे . जातित्वात् स्त्रियां ङीप् %% कुमाश् अश्ववदनादयोऽप्यत्र . ## पुश् अश्वः प्रधानतया मेध्यते हिंस्यतेऽत्र मेध--हिंसने घञ् . यज्ञभेदे स च शतश् ब्राश् 13 काण्डे पञ्चभिरध्यायैरुक्तः . यजुश् 24 अश् तदीययूपशुविशेषा विहिता यथा . तत्राद्यमन्त्रोपोद्घाते यजुश् वेश् दीश् उक्तम् अश्वमेधे एकविंशतिर्यूपा सन्ति तत्र मध्यमोयूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवोनियोजनीयाः अश्वः 1 तुपरः 2 (शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहोनः छागः) गोमृगः गवयः 3 . द्वौ चाग्नेयौ 4 एकादशावयवयुक्तौ . अग्निममन्त्रे वक्ष्यमाणा रोहितादयः द्वादश गाव इति सप्तदश पशवोमध्यमयूपे बन्धनीयाः . द्वयोरेकादशावयवाश्च मध्ये कृष्णग्रीवः, अश्वस्य रराटे पुरस्तात् ललाटे हन्वोरधस्तात् मेषी, अधोभागे शुक्लौ छागौ, बाह्वोरश्वस्य पूर्बपादयो रेकैकः . अश्वस्य नाभ्यां श्यामश्वेतकृष्णरोमाऽजः श्वेतः छागः दक्षिणपार्श्वे, वामे कृष्णः . बहुरोमपुष्पकौ छागौ पश्चात् पादयोरेकैकः . अश्वस्य पुच्छे श्वेतः, वेहत् गर्भघातिनी, वामनः खर्वः पशुः पुच्छे एवम् एकादशानामश्वावयवतया कल्पयित्वा तथाविधौ एकादशि नौ द्वौ मध्ययूपे बन्धनीयौ अन्येषु एकेक इति भेदः पृषतीत्यादीनां श्वेताः सौर्या इत्यन्तानां शतत्रयसख्यकानां पशूनां मध्ये पञ्चदश पशवः एकैकस्मिन् अश्वादयस्त्रयः एते द्वादश च इत्येते पर्यङ्ग उच्यन्ते . अत्राश्वस्य शरीरं तुम्बीफलवत् रज्ज्वा गुस्फनीयम् . ततः कृष्णग्रीव इत्यादयः अश्वस्य शरीरे यथोक्तस्थाने संबद्ध्वा रज्ज्वा बन्धनीयाः ततो रोहितादयः वक्ष्यमाणा द्वादश नियोज्याः इतरेषु विंशतौ यूपेषु पञ्चदश पञ्चदश पशवः प्रत्येकमेकादशिनः इतिषोडश इति भेदः . अश्वादिपशुभेदाः देवसहिताः यजु अश् 24 उक्ता यथा %% कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तौषस्याः 4 . शिल्पा वैश्वदेव्यो, रोहिण्यस्त्र्यवयो वाचे, 'विज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः . 5 . कृष्णग्रीवा आग्नेयाः, शितिभ्रवो वसूनां, रोहिता रुद्राणां, श्वेता अवरोकिण आदित्यानां, नभोरूप्राः पार्जन्याः . 6 . उन्नत ऋषभो वामनस्त ऐन्द्रवैष्णवाः, उन्नतः शितिवाहुः शितिपृष्ठस्त ऐन्द्राबार्हस्पत्याः, शुकरूपा वाजिनाः, कल्माषा आग्निमारुताः, श्यामाः पौष्णाः . 7 . एता ऐन्द्राग्ना, द्विरूपा अग्नीषोमीया, वामना अनड्वाह आग्नावैष्णवा, वशा मैत्रावरुण्यो, 'न्यत एन्यी मैत्र्यः . 8 . कृष्णग्रीवा आग्नेया, बभ्रवः सौम्याः, श्वेता वायव्या, अविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः . 9 . कृष्णा भौमाः, धूम्रा आन्तरिक्षा, वृहन्तो दिव्याः, शवला, वैद्युताः सिध्मास्तारकाः 10 . धूम्रान् वसन्तायालभते, श्वेतान् ग्रीष्माय, कृष्णान् वर्षाभ्यो, 'रुणाञ्छरदे, पृषतो हेमन्ताय, पिशङ्गाञ्छि शिराय 11 . त्र्यवयो गायत्र्यै, पञ्चावयस्त्रिष्टुभे, दित्यवाहो जगत्यै, त्रिवत्सा अनुष्टुभे, तुर्यवाह उष्णिहे 12 . पृष्ठवाहो विराजे, उक्षाणोवृहत्या, ऋषभाः, ककुभे, 'नड्वाहः पङ्क्त्यै, धेनवोऽतिच्छन्दसे 13 . कृष्णग्रीवा आग्नेया, बभ्रवः सौम्या, उपध्वस्ताः सावित्रा, वत्सतर्यः सारस्वत्याः, श्यामाः पौष्णाः, पृश्नयो भारुता, बहुरूपा वैश्वदेवा, वशा द्यावापृथिवीयाः 14 . उक्ताः संचरा एता ऐन्द्राग्नाः, कृष्णा वारुणाः, पृश्नयो मारुताः, कायास्तूपराः 15 . अग्नयेऽनीकवते प्रथमजानालभते, मरुद्भ्यः सान्तपनेभ्यः सवात्यान्, मरुद्भ्यो गृहमेधिभ्यो वष्किहान्, मरुद्भ्यः क्रीडिभ्यः संसृष्टान्, मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् 16 . उक्ताः संचरा एता ऐन्द्राग्नाः, प्राशृङ्गा माहेन्द्रा, बहुरूपा वैश्वकर्मणाः 17 . धूम्रा बभ्रुनीकाशाः पितृणां सोमवतां, बभ्रवो धूम्रनीकाशाः पितॄणां बर्हिषदां, कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वात्तानां, कृष्णाः पृषन्त स्त्रैयम्बकाः 18 . उक्ताः संचराः एता शूनासीरीयाः, श्वेता वावव्याः, श्वेताः सौर्याः 19 . एवं समाप्ना यूपाः इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयमिताः ग्राम्याः पशवः सर्वे उक्ताः . आरण्यानाह . वसन्ताय कपिञ्जलानालभते, ग्रीष्माय कलविङ्कान्, वर्षा भ्यस्तित्तिरा, ञ्छरदे वर्तिका, हेमन्ताय ककरा, ञ्छिशिराय विककरान् 20 . समुद्राय शिशुमारानालभते, पर्जन्याय मण्डूका, नद्भ्योमत्स्या, न्मित्राय कुलीपयान्, वरुणाय नाक्रान् 21 . सोमाय हंसानालभते, वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान्, मित्राय मद्गून्, वरुणाय चक्रवाकान् 22 . अग्नये कुटरूनालभते, वनस्पतिभ्य उलूका, नाग्नीषोमाभ्यां चाषान्, अश्विभ्यां मयूरान्, मित्रावरुणाभ्यां कपोतान् 23 . सोमाय लबानालभते, त्वष्ट्रे कौलीकान्, गोषादीर्देवानां पत्नीभ्यः, कुलीका देवजामि भ्यो, 'ग्नये गृहपतये पारुष्णान् 24 . अह्ने पारावतानाल भते, रात्र्यै सीचापू, रहोरात्रयोः संधिभ्योः जतू, र्मासेभ्यो दात्यौहान्, संवत्सराय महतः सुपर्णान् 25 . भूम्या आखूना लभते, 'न्तरिक्षाय पाङ्क्त्रान्, दिवे कशान्, दिग्भ्यो नकुलान्, बभ्रुकानवान्तरदिशाभ्यः 26 . वसुभ्य ऋश्यानालभते, रुद्रेभ्योरुरून्, आदित्येभ्योन्यङ्कून्, विश्वेभ्यो देवेभ्यः पृषतान्, साध्येभ्यः कुलुङ्गान् 27 . ईशानाय परस्वत आलभते, मित्राय गौरान्, वरुणाय महिषान्, वृहस्पतये गवयां, स्त्वष्ट्रौष्ट्रान् 28 . प्रजापतये पुरुषान् हस्तिन आलभते, वाचे प्लुंषी, श्चक्षुषे मशका, ञ्छोत्राय भृङ्गाः, 29 . प्रजापतये च वायवे च गोमृगो, वरुणायारण्योमेषो, यमाय कृष्णो, मनुष्यराजाय मर्कटः, शार्दूलाय रोहिद्, ऋषभाय गवयी, क्षिप्रश्येनाय वर्तिका, नीलङ्गोः कृमिः, समुद्राय शिशुमारी, हिमवते हस्ती 30 . मयुः प्राजापत्य, उलो हलिक्ष्णो वृषदंशस्ते धात्रे, दिशां कङ्को, धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचे क्रुञ्चः 31 . सोमाय कुलुङ्ग, आरण्योऽजो नकुलः शका ते पौष्णाः, क्रोष्टा मायो, रिन्द्रस्य गौरमृगः, पिद्वोन्यङ्कुःकक्कटः, स्तेऽनुमत्यै, प्रतिश्रुत्कायै चक्रवाकः 32 . सौरी बलाका, शार्गः सृजयः शयाण्डकस्ते मैत्राः, सरस्वत्यै, शारिः पुरुष वाक्, श्वाविद्भौमी, शार्दूलो वृकः पृदाकुस्ते मन्यवे, सरस्वते शुकः पुरुषवाक् 33 . सुपर्णः पार्जन्य, आतिर्वाहसो दर्विदा ते वायवे, वृहस्पतये वाचस्पतये, पैङ्गराजो, 'लज आन्तरिक्षः, प्लवोमद्गुर्मत्स्यस्ते नदीपतये, द्यावापृथिवीयः कूर्मः 34 . पुरुषमृगश्चन्द्रमसो, गोधा कालका दार्वाघाटस्ते वनस्पतीनां, कृकवाकुः सावित्रो, हंसो वातस्य, नाक्रो मकरः कुलीपयस्तेऽकूपारस्य, ह्रियै शल्लकः 35 . एण्यह्नो, मण्डूको मूषिका तित्तिरिस्ते सर्पाणां, लोपाश आश्विनः . कृष्णो रात्र्या, ऋक्षो जतूः मुषिलीका तैतरजनानां, जहका वैष्णवी 36 . अन्यवापोऽर्धमासानामृश्यो मयूरः सुर्पणस्ते गन्धर्वाणा, सपामुद्रो मासां, कश्यपो रोहित् कुण्डृणाची गोलत्तिका तेऽप्सरसां, मृत्यवेऽसितः 2 . 7 . वर्षाहू रृतूना, माखुः कशो मान्थालस्ते पितॄणां, बलायाजगरो, वसूनां कपिञ्जलः, कपोत उलूकः शशस्ते निरृत्यै, वरुणायारण्यो मेषः 38 . श्वित्र आदित्याना, मुष्ट्रो घृणीवान् वार्ध्रीनसस्ते मत्या, अरण्याय सृमरो, रुरू रौद्रः, क्वयिः कुटरुर्दात्यौहस्ते वाजिनां, कामाय पिकः 39 . खड्गो वैश्वदेवः, श्वा कृष्णः कर्णो गर्दभस्तरक्षुस्ते रक्षसा, मिन्द्राय सूकरः . सिंहो मारुतः, कृकलासः पिप्पका शकुनिस्तेशरव्यायै विश्वेषां देवानां पृषतः . 40 . एवं षष्ट्यधिकं शतद्वयमारुण्याः पशव उक्ताः . मध्यमयूपे द्वौ एकादशिनौ अन्येषु एकैके एकादशिनः इति एकविंशतियूपेषु द्वाविंशतिरेकादशिनः . अतः सप्तविंशत्यधिकशतत्रयम् अश्वादि सौर्यान्तं द्वाविंशत्या सह मिलिताम् सत् ऊनपञ्चाशदधिकं शतत्रयम्! ताः ग्राम्यापशवः आरण्यास्तु 260 मिलिताः 609 पशवोऽश्वमेधे र्विहिताः तदुक्तं श्लोके . %<षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि . अश्वमेधस्य यज्ञस्य नवमिश्चाधिकानि च>% . तेषु ग्राम्या आलभ्या आरण्या बन्धनान्मोच्या न तु हिंस्या इति . एवञ्चात्राश्वस्य प्रधान्यात् अश्वमेधत्वम् . अश्वलक्षणं तु कालाम्भोधरसङ्काशः स्वर्णवर्णमुखोबली . यस्य पार्श्वावुभावर्धचन्द्राकारौ सुशोभनौ . पुच्छं विद्युत्प्रतीकाशमुदरं कुन्दसन्निभम् . पादाश्चैव हरिद्वर्णाः कर्णौ सिन्दूरसन्निभौ . ज्वलदग्निनिभा जिह्वा चक्षुषी भास्करोपमे, विराजितो रोमराज्या सानुलोमविलोमया . विचित्रैर्विविधैर्वर्णैश्चित्रोरजतविन्दुभिः . यो वेगे वायु तुल्यः स्यादुच्चैरुच्चैःश्रवायथा . यस्य गात्रोद्भवोगन्धो गन्धर्वमपि मोहयेत् . एवं लक्षणसंयुक्तो यज्ञियः पशुरुच्यते वाशिश् राश् . %% पुराश् . शतश् ब्राह्मणे तु %% . %% . का त्याश् 20 . 1 . 33 . %% कर्कश् . तस्योत्सर्जनं चोत्तरपूर्वदिशि . %% कात्याश् 20 . 2 . 1 . %% कर्कः . तेन वृद्धतया स्कन्दनसामर्थ्यराहित्यं सूचितम् तथा हि तस्याश्वस्य %% %% कात्याश् 20 . 2 . 1 . 2 . 3 . वाक्येन वडवाभ्यो निवारणं, प्रस्नेयात् यथेच्छस्नानार्हादुदकाच्च मिवारणम् विहितम् . अतएव %% कात्याश् 20 . 3 . 20 . बडवायां रेतःस्कन्दने प्रजातैत्युच्यते तस्मिन् वायव्यपयोनिर्वापोविहितः . तस्य रक्षकाश्च यथारूपाः कर्तव्यास्तथाह शतश् ब्राश् . %% अवधिकालमाह %% इति शतश् ब्राश् सावनगणनया संवत्सरे गते दीक्षा . %% इत्यादिना %% इत्यन्तेन कात्याश् 20, 3, 20 . प्रायत्तविशेषानुक्त्वा %% मृते अश्वस्यादर्शने च काश् 20, 4, 1 . अपुनरागमसम्भवे च अन्यस्याश्वस्य रशनादानादि अश्वयुक्तमश्वसंबन्धि अश्वोपकारकं सर्वं कर्म पुनः करोति कर्कः . अश्वमेधारम्भकालश्च . %% कात्याश् 20, 1, 2, फाल्गुनशुक्लपक्षेऽष्टम्यां नवम्यां वा प्रारम्भः . %% प्रकृत्य %% शतश् ब्राश् ग्रीष्मेत्वेके कात्याश् 20, 1, 3, %% कर्कः . एकविंशतिपूपसन्निवेशमानादि यथा एकविंशतिर्यूपाः सर्व एकविंशत्य रत्नयोराज्जुद्दालोऽग्निष्ठो भवति पैततुदारवावभितः, षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्, षट् खादिरास्त्रय एवेत्थात्त्रय इत्थात्, षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात्, शतश् ब्राश् . एतेषां नामनिर्वचनं तत्रैव दृश्यम् . अश्वमेधस्य यौगिकानि द्वादश नामानि दर्शितानि शतश् ब्राश् 13 काण्डे . %% . %% शतश् ब्राश् %% भाश् अश्वश् पश् . ## पुश् अश्वमेधोऽस्त्यस्य अर्शश् अच् . राजर्षिभेदे . %% ऋश् 5, 27, 4 . अश्वमेधाय राजर्षये भाश् . ## नश् अश्वमेधमधिकृत्य कृतः ग्रन्थः ठक् ठन् वा . महाभारान्तर्गते चतुर्दशे parvali . %% %% iti ca bhàø àø paø . ## puø अश्वमेधाय हितः %% पाश् छ . अश्वमेधयोग्ये पशौ तल्लक्षणम् अश्वमेधशब्दे उक्तम् . चात् ठन् . अश्वमेधिकोऽप्युक्तार्थे . ## स्त्री अश्वमिच्छति अश्व--क्यच् %% पाश् नेत्त्वदीर्घौ भावे अ . हयेच्छ्रायाम् %% çø 8, 46, 10 . %% bhàø . ## त्रिश् अश्वोऽस्त्यस्य युच् . 1 अश्वयुक्ते %% ऋश् 31, 15 . अश्वमिच्छति क्यच् वेदे निश् नेत्त्व दीर्घौ उन् . 2 अश्वेच्छ्वावति . अश्वयुर्गव्यूरथयुः çø 1, 21, 14 . %% bhàø . @<[Page 512a]>@ ## स्त्री अश्वेन हयमुखाकारेण युज्यते युज--क्विप् . 1 अश्विनीनक्षत्रे तस्य तथाकारत्वमश्लेषाशब्दे उक्तम् . अश्वयुजि जातः अण् तस्य वा लुक् . अश्वयुक् 2 तन्नज्ञत्रजाते त्रिश् लुगभावे आश्वयुजः स्त्रियां ङीप् . अश्वेन हयाकारवता नक्षत्रेण युज्यते पौर्णमास्यस्मिन् मासे आधारे क्विप् . 3 चान्द्राश्विनमासे %% स्मृतिः . अश्वेन नक्षत्रेणयुक् पौर्णमासी अस्त्यस्य अर्शश् अच् . अश्वयुजोऽप्यत्र रत्नमालाश् अश्वयुजा युक्ता पौर्णमास्यस्मिन् प्रज्ञाश् अण् आश्वयुजोऽप्यत्र . कर्मणि क्विप् . अश्वेन युक्ते 4 रथादौ . अश्वेन युनक्ति रथम् कर्तरि क्विप् . रथादौ 5 अश्वयोजके त्रिश् . %% çø bhàø 5, 54, 2 . ## puø अश्वं रक्षति रक्ष--ण्वुल् . घोटकपालके . ## नश् अश्वोरत्नमिव उपमिश् सश् . उच्चैःश्रवसि तस्य हयश्रेष्ठत्वात्तथात्वम् %% bhàø àø paø 17 aø . हयरत्नादयोऽप्यत्र %% कुमाश् . ## पुश् अश्वयुक्तोरथः . 1 अश्वयुक्ते रथे . गन्धमादनसन्निकृष्टायाम् 2 नद्यां स्त्री . %% भाश् वश् पश् 160 अश् . ## पुश् अश्वानां राजा श्रेष्ठत्वात् टच् . उच्चैःश्रवसि %% bhàø àø paø 17 aø . भगवद्विभूतित्वादपि तस्य श्रेष्ठत्वम् %% गीता . ## पुश् अश्वं रुणद्धि रुध--ण्वुल् . करवीरे वृक्षे . ## पुश् अश्वं रोहति रुह--अण् उपश् सश् . अश्वारोहे सादिनि . ## त्रिश् अश्वं लाति ला--क 6 तश् . 1 हयग्राहके ऋषिभेदे %% वृश् उश् . तदृषेः याज्ञवल्क्यं प्रति प्रश्नप्रतिवचनरूपाख्यायिकाप्रतिपादके 2 ब्राह्मणे च तच्च %% वृश् उश् . गोत्रापत्ये नडाश् फक् . आश्वलायनः . तद्गोत्रापत्ये येन श्रौतसूत्रंगृह्यसृत्रञ्च कृतम् तस्मिन् . ## नश् अश्वानां शुभाशुभज्ञापकत्वं लक्ष्यतेऽनेन लक्ष--करणे ल्युट् 6 तश् . अशूस्य श्रुभाशुभसूचक चिह्नभेदे अश्वशब्दे taccoktam . @<[Page 512b]>@ ## नश् वृत्तरत्नाकरोक्ते त्रयोविंशत्यक्षरपादके वर्णवृत्तभेदे %% . इदमद्रितनयेति छन्दोमश् . ## स्त्री अश्वस्य लालेवाकृत्या . ब्रह्मसर्पे हलाहलसर्पे जटाधश् . अश्वलोमेति पाठान्तरम् . अश्वस्य लोमे वाकृतिरस्य तत्र विग्रहः . ## पुश् अश्वस्य वक्त्रमिव वक्त्रमस्य . 1 किम्पुरुषे देवयोनिभेदे अश्ववदनहयमुखादयोऽप्यत्र . 2 हयग्रीवे विष्णु मूर्तिभेदे अश्वशिरःशब्दे विवृतिः . तद्ध्यानेन च तन्मूर्तिरुक्ता तन्त्रसाश् . %<शरच्छशाङ्कप्रभमश्व वक्त्रं मुक्तामयैराभरणैः प्रदीप्तम् . रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयन्यस्तकरं भजामः>% . ## त्रिश् अश्वोऽस्त्यस्य मतुप् मस्य वः . 1 अश्वयुक्ते . %% ऋश् 8, 46, 5 . मन्त्रे क्वचित् दीर्घः अश्वावान् . %% ऋश् 1, 83, 4 . अश्वे इव अश्वस्येव वा वति . 2 हयसदृशे अव्यश् . अश्वेन तुल्यं क्रिया वति . 3 हयकृत क्रियातुल्यक्रियायाम् अव्यश् . अश्वमर्हति वति . 4 हयार्हे अव्यश् . ## पुश् अश्वेन उह्यते वह--कर्मणि बा अच् . हयेनोह्ये सादिनि . ## पुश् अशं वारयति चुश् वृ--अण् उपश् सश् . हयनिवारके सादिनि %% माघः . ण्वुल् . अश्ववारकः तत्रैव . ल्यु अश्ववारणोऽप्यत्र . अश्ववारलक्षणादिकमुक्तमश्वशास्त्रे यथा %% %<आरूढकर्णमध्ये तु मनो लक्षति वाजिनः>% शनैस्तु वाहयेत्पूर्बं पशुतुल्यं समादिशेत् . न वक्रो न तथोत्तानो न कुब्जो नाप्ययोमुखः . न भवेत्स्तब्धगात्रस्तु स भवेदश्ववाहकः . स्थिरोरुः स्थिरपादश्च त्रिकोन्नतस्थिरासनः . दक्षिणादितुरङ्गस्य चासने तु दृढः सदा . अश्ववाराः समाख्याताः शेषास्तु भयदायकाः . ग्रीष्मादिषु न वर्तव्यमृतुषु त्रिषु वाहनम् . हेमन्तादिषु वर्तव्यं सादिभिः शास्त्रवेदिभिः . प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले . धृतिसिद्धातियोगेषु वासरे चन्द्रसूर्ययोः . मूलरोहिणीहस्तेषु पुष्पे चैवोत्तरासु च . एवंविधे दिने सादी वाहान् संवाहयेत् शुभे . रङ्गभूमौ च रेवन्तं स्थापयेत् पूजयेत्ततः . पुष्पैर्धूर्पः प्रदीपैस्तु चन्दनैः पायसैस्यथा . पक्कानैः पज्ञ्चशब्दैश्च प्रातःशुचिसुवाससा . रक्ताम्बरधरोभूत्वा रक्तपुष्पधरस्तथा . %% . ## पुश् अश्वं वाहयति चालयति वह--णिच्--अण् . अश्वचालके सादिनि . ण्वुल् . अश्ववाहकोऽप्यत्र . ल्यु अश्ववाहनोऽप्यत्र पुश् . ## त्रिश् अश्वं विक्रेतुं शीलमस्य वि + क्रीशीलार्थे इनि 6 तश् . हयविक्रयाजीविकायुक्ते त्रिकाश् . ## पुश् अश्वं हयहृदयं वेत्ति विद--क्विप् 6 तश् . 1 नलनृपतौ तस्याश्वहृदयज्ञता वर्णिता भाश् वश् पश् 72 अध्याश् . यथा %<ऋतुपर्ण प्रति बाहुकरूपस्य नलस्योक्तिः>% बाहुकस्तमुवाचाथ देहि विद्यामिमां मम . मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ! . ऋतुपर्णस्ततोराजा बाहुकं कार्यगौरवात् . हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः . यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम् . निक्षेपोमेऽश्वहृदयं त्वयि तिष्ठतु बाहुक! . अश्वं विन्दते विद--क्विप् . 2 अश्वलब्धरि त्रिश् %% çø 9, 61, 3 . %% bhàø . ## puø 630 . घोटकचित्सके तच्चिकित्साप्रकारः . जयदत्तकृतेऽश्वशास्त्रेऽवसेयः . ## पुश् 6 तश् . 1 अश्वबन्धनार्थे कीले . अश्वस्य शङ्कुरिव . 2 दनुपुत्रभेदे %%! इत्युपक्रम्य %% भाश् आश् पश् 60 अध्याश् . ## स्त्री 6 तश् . हयस्थावे मन्दुरायां वाजिशालायाम् तत्करणविधिश्चाश्वशास्त्रे . यथा %% वालूका पूरितं कार्यं संस्कृतं चत्वरं तथा . लुण्ठनाय च वाहानां भवेच्चङ्क्रमणाय ca jayaø a÷vaø ÷àø %% bhàø vaø paø 197 aø . ## नश् अश्वलक्षणादिज्ञापकं शास्त्रम् . शालिहोत्रकृते हयलक्षणादिज्ञापके 1 शास्त्रे तन्मूलके जयदत्तकृते 2 शास्त्रे च . ## नश् 6 तश् 1 वाजिमस्तके . अश्वस्य शिरैव शिरोऽस्य .. 2 दानवभेदे अश्वशङ्कुशब्दे विवृतिः . %% भाश् आश् पश् 66 अध्याश् . 3 हयशिरसि विष्णुमूर्तिभेदे, तादृङमूर्तिधारणमुक्तम् भाश् शाश् पश् 342 अध्याश् %% . %% इति च तत्रैव . ## स्त्रो अश्वशृगालयोर्वैरं द्वन्द्वात् वैरे वुन् . हयशृगालयोर्वैरे शब्दरत्नाश् . ## त्रिश् अश्वैश्चन्द्रयति आह्लादयति चदि--णिच् रक् 3 तश् वेदे पृश् सुट् . हयेनाह्लादिकायां स्त्रियां %% ऋश् 6, 35, 4 . %% माश् . ## नश् अश्व + षट्के षड्गवच् . हयषट्के . ## त्रिश् अश्वं सनुते ददाति--सन--इन् 6 तश् . हयदायके . %% . यजुश् 8, 12 . अनुसवनादिश् . ## त्रिश् सन--विट--ङा 6 तश् . हयदातरि . %% çø 6, 53, 10 . ## puø अश्वं सादयति गमयति सद--गतौ णिपण् उपश् सश् . सादिनि . ## पुश् अश्वे सीदति सद--णिनि 7 तश् . सादिनि (घोडसओयार) %% रघुः . ## पुश् 1 जिनपितृभेदे 2 नृपभेदे यस्य पुत्रः सनत्कुमारः कुरुक्षेत्रस्थेक्षुमतीनदीसमीपवासिनि तक्षकसुते 3 नागभेदे ca . %% bhàø àø paø 3 adhyàø . %% . bhàø àø पश् 226 अध्या0 ## पुश् 7 तश् . सनत्कुमारे . ## त्रिश् श्वोभवः श्वस् + ठ्यु--तुट्च श्वस्तनः नश् तश् . परदिनास्थायिनि वर्तमानदिनमात्रभवे . %% मनुः स्त्रियां ङीप् . @<[Page 515a]>@ ## त्रिश् श्वस्तनमस्त्यस्य मत्वर्थे ठन् नश् तश् . परदिनास्थायिधने वर्तमानदिनपर्याप्तधनसञ्चयकारिणि गृहस्थभेदे %% मनुः . ## नश् अश्वस्य स्तोमं स्तुतिरस्त्यस्य मत्वर्थे छ . हयस्तुतियुक्ते सूक्तभेदे तच्च सूक्तम् ऋश् 1, 162 . मानोमित इत्यादि द्वाविंशत्यृचम् . 2 तत्साध्ये होमजाते च . %% शतश् ब्राश् . ## नश् 6 तश् . वाजिशालायाम् %% विष्णुधश् पुराश् . ## पुश् अश्वस्य हनुरिव हनुरस्य . %% हरिवंश् 36 अध्याश् . ## पुश् अश्वं हन्ति हन--तृच् 6 तश् . 1 करवीरे %% सुश्रुतः . 2 हय नाशके त्रिश् . ## पुश् अश्वेन हिनोति गच्छति हि--कर्तरि अच् . अश्वेन गतिमति %% ऋश् 10, 26, 5 . अश्वेन हीयते व्याप्यते कर्मणि अच् . अश्वव्याप्ये . %% 2 . ## नश् अश्वस्य हृदयं मनोगतभावादि . हयाभिलाषे 2 तदावेदकविद्याभेदे च अश्वविच्छब्दे उदाश् . ## पुश् अश्वस्याक्षोव अच् समाश् . देवसर्षपवृक्षे . ## पुश् पाणिन्युक्ते शुभाशुभसूचकनिमित्ते संयोगरूपेऽर्थे ठञ्प्रत्ययनिमित्ते 1 शब्दसमूहे सच गणः अश्व, अश्मन् गण, ऊर्णा उमा गङ्गावर्षावसु . गोत्रापत्ये 2 फञ्प्रत्ययनिमित्ते शब्दसमूहे च स च गणः अश्व, अश्मन् शङ्ख, शूद्रक, विद, पुट, रोहिण, खर्जूर, खञ्जार, वस्त, पिजूल भडिल, भण्डिल, भडित, भण्डित, प्रकृत, रामोद, क्षान्त, काश, तीक्ष्ण, गोलाङ्क अर्क, स्वर, स्फुट, चक्र, श्रविष्ट, पविन्द, पवित्र, गोमिन्, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर कुट, शप (आत्रेये) . जन, जड, खड, ग्रीष्म, अर्ह, कित, विशम्प, विशाल, गिरि, चपल, चुप, दासक, वैल्व प्राच्य, धर्म, आनडुह्य, (पुंसि) जात, अर्जुन, प्रहृत, सुमनस् दुर्मनस्, मनस्, प्रान्त, ध्वन, आत्रेय (भरद्वाजे) भरद्वाज, (आत्रेये) उत्स, आतव, कितव, वद, धन्य, पाद, शिव, खदिर अश्वादि . ## त्रिश् अषोमघं धनमस्य वेदे दीर्घः . अश्वरूपधन स्वामिनि %% çø 7, 071, 1 ## puø अश्वस्यायुर्वेद्यतेऽनेन विद--णिच् घञ् . हयायुर्ज्ञापके शास्त्रे तच्च शालिहोत्रेण सुश्रुतनामानं स्वसुतं प्रत्युपदिष्टम् तन्मूलञ्च जयदत्तकृतञ्च अश्वशब्दे विवृतिः . ## पुश् अश्वस्यारिः 6 तश् . महिषे . ## पुश् अश्वआरूढोऽनेन . सादिनि अश्वारोहिणि . ## पुश् अश्वमारोहति आ + रुह--अण् उपश् स . हयवाहके, हयारोहणेन 2 युद्धकर्तरि च . अश्वस्तन्मेढ्रमिवारोहोमूलमस्य . 3 अश्वगन्धायां स्त्री . ## पुश् अश्वस्येवावतानोऽस्य . ऋषिभेदे . विदाश् अपत्ये अञ् . आश्वावतानः तद्गोत्रापत्ये बहुषु गोपवनाश् न लुक् . आश्वावतानाः . ## पुश् अश्वस्तन्मेढ्रमिवावरोहति ण्वुल् . अश्वगन्धावृक्षे .. ## पुश् द्विवश् अश्वाः सन्ति ययोः इनि, अश्विन्यां नक्षत्रे भवौ सन्धिवेलाद्युतृनक्षत्रेभ्यः पाश् अण् %% पाश् वा लुक् लुकि स्त्रीप्रत्ययस्य लुक्, अश्वा उत्पत्तिः स्थातत्वेनास्त्यस्य इनि वा . 1 स्वर्गवैद्ययोः . %% भट्टिः %% मनुः . %% भाश् आश् पश् . %% यजुश् 7, 2 . अश्वस्तच्चिह्नावर्तः अस्त्यर्थे इनि . %% इत्युक्तलक्षणयोः 2 हययोश्च द्विश् वश् . 3 हययुक्ते त्रिश् . स्त्रियां ङीप् . %% çø 4, 2, 5 . @<[Page 516a]>@ ## स्त्री अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप् . सप्तविंशतिधाविभक्तराशिचक्रस्य प्रथमे भागे . अस्यास्तथाकारत्वमश्लेषाशब्दे उक्तम् . %% ज्योश् नक्षत्रपरत्वे नश् . %% ज्योश् अश्वाया आकारोऽस्त्यस्याः इनि ङीप् . हयरूपधारिण्यां त्वष्टृसुतायां 3 सवितुर्भार्यायामरुणात्मजशब्दे 269 पृश् विवृतिः . ## पुश् द्विश् वश् . सूर्येण त्वष्टृसुतायां संज्ञायां बडवारूपायामुत्पादितयोः स्वर्वैद्ययोः तदुत्पत्तिकथा भाश् आश् पश् 66 अध्याये अश्विनीतनयपुत्रसुतादयोऽप्यत्र . अरुणात्मजशब्दे 269 पृश् विवरणम् . ## नश् अश्वानांसमूहः छ . 1 हयसमूहे . अश्वस्य हितम् अपूपाश् छ . 2 हयहिते . पक्षे यत् . अश्व्योऽप्युक्तार्थे . ## नश् अश्वानामुर इव मुख्यम् अच्समाश् . मुख्येहये . ## दीप्तौ अकश् गतौ, ग्रहणे च सकश् भ्वाश् उभश् सेट् . अषति ते आषीत् आषिष्ट . ## त्रिश् प सन्ति षडक्षीणि श्रोत्रेन्द्रियाणि ग्राहकाणि यत्र ख . तृतीयजनकर्णाश्रुते द्वाभ्यामेव कृते मन्त्रादौ . ## (शाड) पुश् अषाढ(शाड)या युक्ता पौर्णमासी आषाढी (शाडी)सा यत्र मासे अण् वा ह्रस्वः . वैशाखादितस्तृतीये चान्द्राषाढ(ड)मासे . आषाढी पूर्णिमा प्रयोजनमस्य प्रयोजनार्थे अण् . 2 ब्रह्मचारिधार्ये दण्डे, तस्य हि आषाढपौर्णमास्यां विहितकर्मोप्रयोगित्वात् तथात्वम् पृश् ह्रस्वः . अषाढोऽप्युभयत्र . स्वार्थे कन् तत्रैव . सह क्त वेदेओत्त्वाभावः षत्वञ्च नंश् तश् . असोढे त्रिश् %% यजुश् 34, 20 . %% ऋश् 2, 21, 2 . ## स्त्री पाढिः साहनं सह--णिच् + क्तिन् ढत्वम् अर्श आद्यच् नश् तश् पृषोश् वा शत्वं डत्वञ्च . अश्विन्यवधिके पूर्बादिके विंशे, उत्तरादिके एकविंशे च नक्षत्रे . ## नश् अष्टौअ अध्यायाः परिणाममस्य अष्टन् + कन् . 1 पाणिनेरष्टाध्यायीसूत्रे, प्रत्येकमष्टाध्यायात्मके 2 ऋग्वेदांशभेदे च 3 अष्टसंख्यापरिमिते त्रिश् %% मनुः . %% पाश् उक्तेः 3 अष्टावृत्ताध्ययनेऽपि . अष्टकं विदचि अधीयते वा %% पाश् अध्येतृवेदितृप्रलयस्य बाहुल्ये लुक् . अष्टकाः पाणिनेः 4 सूत्रायाध्यायिषु बश् वश् . 5 अष्टसंख्यायाम् %% तन्त्रम् . गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीश् . ## पुश् अष्टौ कर्णाअस्य . चतुर्मुखे ब्रह्मणि प्रतिमुखं द्विकर्णत्वात्तथात्वम् . ## अष्टौ कर्माण्यस्य . %<आदाने च विसर्गे च तथा प्रैषनिषेधयोः . पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे . दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिकोनृपः>% उशनसोक्त्राष्टविधकर्मयुक्ते नृपतौ %% उशश् . अष्टगतिकोऽप्यत्र %% कुल्लूकभट्टः . मेधातिथिस्तु . अकृतारम्भः . कृतानुष्ठानम् . अनुष्ठितविशेषणम् . कर्मफलसंग्रहः . तथा सामदानभेददण्डाः . एतदष्टविधं कर्मेत्याह . अथवा %% . तन्मूलन्तु अष्टवर्गशब्दे वक्ष्यते . ## स्त्री अश्नन्ति पितरोऽस्यां तिथौ अश--तकन् . %% इत्यजादिपाठात् न इत्त्वम् . %% इत्युक्तलक्षणे 1 सप्तम्यादिदिनत्रये, 2 दिनत्रयसाध्ये कर्मधेदे च तच्चाश्वलायन गृश् दर्शितम् तदपि पौषमाघफाल्गुनानां कृष्ण सप्तम्यादिषु कर्तव्यं तत्र प्रधानमष्टमी, सप्तम्यामारम्भः अष्टम्यां कृत्यं नवम्यामन्यष्टकेति भेदः . %% %% इति च मनुः तच्च न पितृमात्रदैवत्यम् अन्यदैवत्यमपि यथाह पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च . कृष्णपक्षे वरिष्ठाहि पूर्वा चैन्द्री हि भाष्यते . प्राजापत्था द्वितीया स्यात् तृतीया वैश्वदेविकी . आद्या पूपैः सदा कार्या मांसैरन्या भवेत्तथा . शाकैः कार्या तृतीया स्यादेष द्रव्यगतो विधिः वायुश् पुराश् . मूले प्रधानस्थाने अमावस्या हि श्राद्धस्य प्रधानं कालः तद्वदिति यावत् रघुश् . पश्वभावे स्थालीपाकेन कार्यं %% गोभिलः . एतद्विधानन्तु %% छन्दोगपरिशिश् . अन्विति ओदनचरोः पश्चात् . अतएव . %% शाताश् . तस्मादन्नं प्रधानं पूपादिकन्तूपकरणत्वेन शक्तानामावश्यकं, सदेति श्रवणात् . %% . %% याश् स्मृश् . अत्रायं भेदः हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा आश्वश् सूश् उक्तेः समर्थासमर्थभेदेन चतुर्षु मासेषु कृष्णाष्टमीषु एकस्यां वा अष्टका कार्येति . आग्रहायण्या ऊर्ध्वं तिसृष्वष्टकासु स्मृतन्तरात्तथात्वम् . अन्वष्टकाशब्दे विवृतमेतत् . अष्टपरिमाणमस्याः कन् . अजादिपाठाश् टाप् पितृदैवत्ये इति अस्य प्रायिकत्वात् क्षिपकाश् नेत्त्वम् . 4 अष्टमीतिथिमात्रे %% मनुः एतद्भिन्नाया स्त्रियामष्टिका अत इत्वम् . ## पुश् अष्टकमङ्गं यस्य . नयपीठे त्रिकाश् तानि चाङ्गानि स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च . राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि चेत्युक्तानि अङ्गानि ## त्रिश् अष्टकाऽस्त्यस्य ब्रीह्याश् ठन् . अष्टकायुक्ते अत्र वा इनि अष्टकी . अत्रैवार्थे त्रिश् स्त्रियां ङीप् . ## अव्यश् अष्टन् + क्रियाभ्यावृत्तौ कृत्वसुच् . अष्टधाभ्यावृत्तक्रियायाम् . ## त्रिश् अष्टौकोणा अस्य . 1 अष्टकोणयुक्तक्षेत्रे तन्त्रोक्ते 2 यन्त्रभेदेच %% तन्त्रम् %<2 कुण्डभेदे अष्टकोणमथैशान्यामत्यन्तं च भयप्रदम्>% हेमाश् व्रश् खश् कुण्डप्रश् . ## त्रिश् अष्टकेन क्रीतः गवाश् यत् . अष्टसंख्यान्वितेन क्रीते . ## नश् अष्टानां गवां समाहारः यीगविश् अच् . गवाष्टके तद्युक्ते शकटे तु अष्टागवमित्येव . %% स्मृतिः . ## त्रिश् अष्टभिर्गुण्यते गुण--अभ्यासे कर्मणि क . अष्टभिर्गुणिते अष्टावृत्ते . %% मनुः . %% भाश् वश् प्रश् 82 अध्याश् %% 85 अध्याश् . अष्टौ गुणा यस्य अष्टविधगुणयुक्ते 3 ब्राह्मणे ते च गुणा गौतमेनोक्ताः यथा अथाष्टावत्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति . यस्यैते न चत्वारिंशत् संस्काराः न वाष्टावात्मगुणाः न स ब्राह्मणः . अष्टावृत्तो गुणोऽस्य वृत्तौ अष्टशब्दस्य तदावृत्तपरता . 4 अष्टावृत्तगुणके पदार्थे %% वैद्यकम् . ## त्रिश् अष्टकृत्वो गृहीतः वृत्तौ सुजर्थोलुप्तः . अष्टवारगृहीते %% गोभिश् अष्टगृहीतं केवलमेक्षणेनाष्टवारान् गृहीतम् सश् तश् रघुनन्दनः . ## स्त्री अष्टाधिका चत्वारिंशत् शाश् तश् आत्वम् . (आटचल्लिश) 1 संख्यायां 2 तत्संख्येये च . %% इति मिताक्षश् गौतश् . तत्र गौतमेन चत्वारिंशदेव संस्काराः अष्टौ गुणाश्च ब्राह्मण्यहेतुवो दर्शिताः चत्वारिंशत् संस्काराः गुणसहिता अष्टचत्वारिंशदित्येके . ते च %% गौश् संहितायां तु चत्वारिंशत्संस्कारैः संस्कृत इत्येव पाठः . मिताक्षराकृद्धृत पाठस्तु उक्तरीत्या समर्थितः . ## त्रिश् अष्टाववयवा अस्य अष्टन् + तयप् . अष्टावयवे . %<टिड्ढाणञिति>% पाश् सूत्रे तयपोग्रहणात् स्त्रियां ङीप् . अष्टतयी . अवयवमात्रे तयप् . 2 अष्टसंख्यायां नश् . ## स्त्री बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . %% इत्युक्तासु तारादिषु अष्टषु तारिणीरूपदेवीमूर्तिषु . ## नश् अष्टावृत्तं त्रिकम् . 1 चतुर्विंशतिसंख्यायां tat2 संख्याते च %% मार्कण्डेय पुश् . %% मश् तश् रघुश् . ## नश् अष्टनां भावः त्व . अष्टसंख्यायाम् . ## पुश् 6 बश् दानवभेदे %% हरिश् 229 अश् . ## नश् अष्टौ दलानि यस्य . अष्टपत्रककमले %% तन्त्रम् . ## स्त्री बश् वश् . कर्मश् संज्ञत्वात्र द्विगुः . पूर्बाग्नेयदक्षिणनैरृतपश्चिमवायव्योत्तरैशानीरूपासु अष्टसु दिक्षु . %% तन्त्रम् . ## स्त्री बश् वश् अष्टदिक्षुस्थाः करिण्यः . करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् . ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावतीत्युक्तासु ऐरावतादीनां प्रियासु अष्टसु हस्तिनीषु इत्यमरः . ## पुश् अष्टौ दिशःपालयन्ति पा--णिच्--अण् उपश् सश् . इन्द्राग्नियमनिरृतिवरुणवायुसोमेशानरूपेषु अष्टसु दिक्पालेषु . ## पुश् बश् वश् अष्टदिक्षुस्था गजाः . %% इत्युक्तेषु अष्टषु दिक्स्थे ऐरावतादिषु गजेषु एतत्संख्यामाम्याद्गजशब्दस्याष्टसं ख्यार्थकत्वम् . ## नश् बश् वश् कर्मधाश् संज्ञात्वान्न द्विगुः . %% इत्युक्तेषु होमसाधनेषु अष्टसु द्रव्येषु . %% तन्त्रसाश् . ## अव्यश् अष्टन् + प्रकारे धाच् . अष्टप्रकारे %% गीता . %% रघुः . ## पुश् बश् वश् अष्टौ धातवः कर्मश् संज्ञात्वान्न द्विगुः . %% इत्युक्तेषु अष्टसु स्वर्णादिषु सुश्रुते तु रसवर्जिताः सप्तैप धातवोऽभिहिताः किन्तु रसनिरूपणे %% इत्युक्तेरष्टधातुताऽपि तस्याभियता अष्टधातुमयप्रतिमा निर्माणे तु रसं विहाय पित्तलस्य ग्रहणम् %<आरकूटं तथैव चेति>% हेमाश् भविष्योक्तेरिति भेदः . ## त्रिश् बश् वश् अश--व्याप्तौ कनिन् तुट् च . (आट) 1 %% पाश् निर्देशेन संख्यावाचकमात्रस्य संख्यापरत्वनिर्णयात् . 2 तत्संख्यान्विते च . %% स्कृतिः %% मनुः %% . %% इति च मनुः . दशविंशतिशब्दयोः परतः समासे आदन्तादेश अष्टादशः . अष्टाविंशतिः त्रिंशदादौ वा अष्टत्रिंशत् अष्टात्रिंशत् अष्ट(ष्टा) चत्वारिंशत् अष्ट(ष्टा) पञ्चाशत् अष्ट(ष्टा)षष्ठिः अष्ट(ष्टा)सप्ततिः अष्टाशीतिः अष्ट(ष्टा)नवतिः संख्याव्ययपूर्बकात् ततः बहुव्रीहौ डच् . %% शतश् ब्राश् सप्ताष्टानि अहानि . ## पुश् अष्टौ पादा अस्य वा अन्त्यलोपः . 1 शरभे तच्छब्दे तल्लक्षणम् 2 लूतायाञ्च हेमश् . ## स्त्री अष्टसु दिक्षु पादा अस्याः अन्त्यलोपः ङीपि पद्भावे संज्ञायां कन् ह्रस्वः . (हापरमालि) लतायाम् . कनभावे . अष्टपदीत्यप्यत्र स्त्री . ## नश् अष्टौ पलानि परमाणमस्य अण् द्विगोर्लुगनपत्ये पाश् तस्य लुक् %<ऊषणत्रिफलाकल्के वज्रमात्रे गुडात् पले>% . सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् चक्रदत्तोक्ते घृतभेदे . ## स्त्री अष्टनां पुष्पाणां समाहारः . अनिर्णीत संज्ञकत्वात् द्विगुः . पुष्पाष्टके . %% कादश् अज्ञाताऽष्टपुष्पीति कन् . तत्रैव . ## स्त्री अष्टौभुजा अस्याः . देवी माहात्म्यस्य तृतीयचरितदेवतायां महासरस्वत्यां तन्मूर्तेर्ध्यानशब्दे विवृतिः . ## त्रिश् अष्टानां पूरणः डट् मट्च . येन अष्टसंख्या पूर्यते तस्मिन् . %% %% ज्योतिः पराश् %% मनुः स्त्रियां ङीप् . %% आश्वश् सिष्टिकृत संबन्धिनी अष्टमी आहुतिः कर्कश् . सा च चन्द्रस्याष्टमकलाक्रियाकूटाधाररूपे तिथिभेदे . %% %% ध्रुवम् पुराश् . %% तिश् तश् पुराश् . %% आश्वश् . ## त्रिश् अष्टमः कालः भोजनेऽस्त्यस्य ठन् . सार्धदिनत्रयोपवासानन्तरं चतुर्थदिवसे रात्रौ भोक्तरिवानप्रस्थभेदे %% मनुः . %% इत्युक्त्या दिवसे वारद्वयभोजनस्य विधानात् सार्धत्रिदिने सप्ताहारमतीत्य चतुर्थदिवसे रात्रौ भोजने हि तथात्वं भवति . ## नश् अष्टगुणितं मङ्गलम् शाश् तश् . %% इत्युक्तेषु %% इत्युक्तेषु च अष्टसु द्रव्येष बश् वश् . अत्र कर्मश् संज्ञात्वान्न द्विगुरिति भेदः . ## नश् अष्टभिर्द्रव्यैर्मङ्गलार्थं घृतम् . चक्रोदत्तोक्ते घृतभेदे %% . ## पुश् अष्टमोभावः . ज्योतिषोक्ते जन्मलग्नावधिके 1 अष्टमस्थाने तन्वादिद्वादशभावमध्ये 2 अष्टमे भावे च भावश्च इष्टकालेऽंशकलाविकलादिना स्पटीकृतलग्नादिः . तदानयनं यथा %% . नीलश् ताश् . स्वस्वदेशोदयमानं देशान्तरयोगादिना आनेयम् लङ्कोदयमानानि तु मेषस्य 278, वृषस्य 299, मिथुनस्य 323, कर्कटस्य 323 सिंहस्य 299, कन्यायाः 278, तुलायाः 278, वृश्चिकस्य 299, धनुषः 323 मृगस्य 323, कुम्भस्य 299, मीनस्य 278, पलानि . एतदनुसारेण दशमराशेः उदयमानं गृहीत्वा दशमभावानयनम् %% नीलश् ताश् . %% . नीलश् ताश् . %% %% इति . ताजके तु अन्यान्यपि चिन्त्यान्याह . %% एतानि साधारणानि चिन्त्यानि विशेषतस्तत्र ग्रहयोगाद्रिष्टाद्युक्तं जातके यथा . %<आयुः स्यानाधीश्वरः पापयुक्तः षष्ठान्त्यस्थः स्वल्पमायुस्तनोति . लग्नेशाढ्यश्चेदतिस्वल्पमेव दीर्घायुष्यं चाष्टमस्थः करोति . निघनतनुखभेगाः केन्द्रकोणत्रिलाभे 1, 3, 4, 5, 7, 9, 10, 11, दघति हि विपुलायुर्भानुजोऽत्र प्रशस्तः . पनफरचतुरस्रेमध्यमं त्वायुरेते विदधति खलु नेष्टाः प्रान्त्यषष्ठे बलिष्ठाः . कमलकुमुदबन्धू मृत्युरन्ध्रान्तिमाख्ये विपदमथ धराजो द्विद्विवर्षेऽष्टमस्थः . धनलयमथ यच्छेच्छक्रतुल्येबुधोऽव्दे क्षितिगुणदशसंख्ये रोगभोगापचारौ . अरिष्टोच्छ्वास निर्याणोच्छ्वासयोरत्र चिन्तनम् . दैवविद्भिः सदा कार्यमष्टमे भावचिन्तने>% जातकपश् वर्षप्रवेशकाले तु अन्यथा योगविशेषात् फलमुक्तम् यथा भौमेऽव्दपे क्रूरहते पत्या धातेऽवलोकिते . अग्निभीरग्निभेक्रूरनष्टद्विपदभे मृतिः . विपत्तिर्नरपालोत्था रिपुतस्करतोभयम् . तुर्ये मातुः पितृव्या द्वा मातुलार्तिस्ततोगुरुः . लग्नेन्थिहापतिसमापतयो मृतीशाश्चेदित्थशालिन इमे निधनप्रदाः स्युः . चेत् पाकरिष्टसमये मृतिरेव तत्र सार्के कुजे नृपभयं दिवसेऽव्दशेवे . सूर्ये मूशरिफे सितेन जनने वर्षेऽधिकारी तथा केन्द्रे राज गदाद्भयं च रुगसृक्स्थानेऽधिकारीन्दुजे . सौम्ये क्रूरदृशा कुजस्य रुगसृग्दोषादि नाशस्थिते दग्धेबन्धमृती विदेशतैति प्राहुर्बुधे तादृशे . भौमस्थानेऽधिकारीन्दौ गुप्तं नृपभयं रुजः . मन्देऽधिकारी खे चोपहते पीडाकरः स्मृतः . भौमस्थानेऽधिकृद्वह्नौ प्रहारो वा नृपाद्भयम् . आरे खस्थे चतुष्पाद्भ्यः पातोदुःखरुजोऽसृजः . वित्ताष्ट गेज्यो धनहा यद्यव्देशः शुभेक्षितः . मन्दे द्यूने दुर्वचनापवादकलिभर्त्सनम् . पतिते ज्ञे क्रूरदृशाऽऽरेत्थशाले मृतिं वदेत् . कुजहद्दास्थिते नाशः सौम्यदृष्ट्या शुभं वदेत् . यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा . नग्नाधिपोनष्टदग्धोयोषिद्वादाः शुभान्विते . जन्मन्यष्टमगे जीवे साधिव्याधिकलिः पृथुः . जयः शुक्रेक्षणादुक्तप्रत्युत्तरवशेन तु . भौमेऽन्त्यगे धने सूर्ये वादक्लेशं विनिर्दिशेत् . रिपुर्गोत्रकलिर्भीतिः संख्ये कुजहतेऽब्दपे . दग्धोजन्माङ्गपोवर्षेऽष्टमोरोगकली दिशेत् . सूत्यव्दयोरघिकृतो भौमस्थाने गुरुर्हतः . पापैर्वादः स्फुटोऽप्येवं तादृशीन्दौ शनेः पदे . सूत्यव्दयोरधिकृते चन्द्रे बुधपदे हते . क्रूरैर्विदेशगमनं वादः स्याद्विमनस्कता . मेषे सिंहे धनुःस्मारेऽब्दपेरन्ध्रे सिते भयम् . मृतौ मृतीशलग्नेशौ मृत्युदौ पापदृग्युतौ . यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा . वुधोवर्षपतिर्नष्टबलस्तत्र न शोभनम् . सार्के शनौ भौमयुतेखाष्टस्थे वाहनाद्भयम् . सार्के भौमेऽष्टमस्थे तु पतनं वाहनाद्वदेत् . सारेऽव्दपे मृगे मृत्युश्चन्द्रेऽन्त्यारिमृतौ मृतिः . उदिते मृतिसद्मेशे निर्बले जीविते मृतिः . पुण्यसद्मेश्वरः पुण्यसहमादष्टमोपगः . मृत्यष्टमेशपुण्येशोमृतिदः पापदृग्युतः . सूत्यष्टमगतो राशिः पुण्यसद्मनि नाथयुक् . अब्दलग्नाष्टमर्क्षं तच्चेदित्थं म्यात्तदा मृतिः . पुण्यभं चाशुभाक्रान्तं मृतीशोऽन्त्यारिरन्ध्रगः . मुथहेशोऽब्दपोवापि मृत्युं तत्र विनिर्दिशेत् . सक्रूरे जन्मपे मृत्यौ मृतिश्चेदिन्धिहार्कि युक् . भौमक्षुतेक्षणे तत्र मृत्युः स्यादात्मघाततः . मन्दोऽष्टमोमृतीशेत्थशालान्मृत्युकरः स्मृतः . शुभेत्थशालात् सर्वेऽपि योगाः स्युः शुभदायकाः . सूतिरन्ध्रपतिर्मन्दोऽष्टमोऽव्दलग्नपेन चेत् . इत्थ शाली क्रूरदृशा तत्कालं मृत्युदायकः, नीलश् ताश् . ## नश् अष्टौ मुष्टयः परिमाणमस्य . कुडवरूपे अष्टमुष्टिमिते परिमाणभेदे . ## स्त्री वैद्यकोक्ते चतुस्तोलकपरिमाणे . ## स्त्री अष्टानां पूरणी . षोडशकलात्मकचन्द्रस्य अष्टमकलाक्रियारूपायां स्वनामख्यातायां तिथौ 2 अष्टसंख्यापूरण्याञ्च अष्टमशब्दे उदाश् . अशू + क्त अष्टं संघातं व्याप्तिं वा भाति मा--क गौराश् ङीष् . कोटालतायाम् . ## पुश् अष्टौमुष्टयः परिमाणमस्य अण् %% लुक् . कुञ्चिपरिमाणे %% इति हेमाद्रिदानखण्डे परिभाषायां पुराश् . ## पुश् अष्टौ भूम्यादयो मूर्तयोऽस्य . %% इत्युक्ताष्टमुर्तिधारिणि 1 शिवे . महेश्वरेण यो राजन्नजीर्णो ह्यष्टमूर्तिना . कस्तमुत्सहते वीरोयुद्धे जरयितुं पुमान् . भाश् वश् अश् 49 %% रघुः . %% %% इति च कुमाश् . क्षित्यादिमूर्तिभेदेन तस्य नामभेदः यथा सर्वः क्षितिमूर्तिः एवं भवोजलमूर्तिः रुद्रोऽग्निमूर्तिः . उग्रोवायुमूर्तिः भीम आकाशमूर्तिः पशुपतिर्यजमानमूर्तिः . महादेवः सोममुर्तिः ईशान सूर्यमूर्तिः . एताएव तस्याष्टौ मूर्तयः शाकुन्तले वर्णिताः %% . अष्टतन्वादयोऽष्यत्र . कर्मश् संज्ञात्वान्न द्विगुः . शिवस्य क्षित्यादिषु अष्टसु 2 मूर्तिषु स्त्री बश् वश् . ## पुश् धृ--अच् धरः अष्टानां मूर्तीनां धरः . शिवे %% माघः तद्व्याख्याने अष्टानां मूर्तीनां समाहारः इति वदन् मल्लिनाथः %% सूत्रास्मरणेन भ्रान्तएव मूर्तीनां प्रकृते क्षित्यादिविशेष संज्ञावाचित्वात् कम्मधारयस्यैव तत्र प्रसक्तेः त्रिलोकनाथैत्यादिवत् उत्तरदद्विगुनैवोपपत्तौ तत्सूत्रसङ्कोचानुपपत्तेः इत्यलम् ## त्रिश् अष्टौ रत्नयः ऊर्ध्वमानमस्य . बद्धमुष्ट्यष्टहस्तोन्माने %% भाश् कश् पश् 72 अध्याश् . ## नश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . %% इत्युक्तेषु अष्टसु धातुषु . ## पुश् अष्टानामराहुरव्यादीना वर्गो यत्र . ज्योतिषोक्ते रेखाविशेषेण शुभाशुभसूचके चक्रभेदे यथा . जन्मकालगृहस्थित्या फलं वक्ष्ये शुभाशुभम् . स्वाद्दिनकृत् शुभदः क्षितिपक्षससुद्रनगादिकपञ्चगतो 1, 2, 4, 7, 8, 9, 10, 11, 'थ विभावरिभर्तुस्त्र्यङ्गदशेशगतो 3, 6, 10, 11, 'थ कुजाद्रविवत्, 1, 2, 4, 7, 8, 9, 10, 11, अथ सोमसुतात्त्रिशरर्तुनवादिषु यातः, 3, 5, 6, 9, 10, 11, 12, देवगुरोर्विषयर्तुनवेशगतो, 5, 6, 9, 11, 'थ सुरारिगुरोः समयाचलभास्करयातः, 6, 7, 12, तीक्ष्णमरीचिसुतादपि भास्करवत्, 1, 2, 4, 7, 8, 9, 10, 11, अथ लग्नगृहात्त्रिकृताङ्गदशादिषु यातः, 3, 4, 6, 10, 11, 12 . रविरेखाः . 48 . %%, 3, 6, 10, 11, चन्द्ररेखाः . 49 . %% . 1, 2, 4, 6, 8, 10, 11, बुधरेखाः . 55 . %% . 1, 2, 4, 5, 6, 79, 10, 11, गुरुरेखाः, 56, भृगुः शुभोरवेर्गजेशसूर्यगो 8, 11, 12, 'थ चन्द्रतः, क्ष्मादिपञ्चकाष्टगोशिवार्कगः, 1, 2, 3, 4, 5, 8, 9 11, 12, कुजात्त्रिवेदकालगोशिवार्कगो, 3, 4, 6, 9, 11, 12, 'थ बुधात्त्रिकालरन्ध्ररुद्रसंस्थितः, 3, 6, 9, 11, गुरोः शराष्टरन्ध्रदिङ्महेशग, स्ततः 5, 89, 10, 11, स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः . 1, 2, 3, 4, 58, 9, 10, 11, शनेर्गुणाब्धिपञ्चनागगोदशेशगो, 3, 4, 5, 89, 10, 11, 'थ लग्नतः कुपञ्चकाष्टगोशिवस्थितः शुभः . 1, 2, 3, 4, 5, 8, 9, 11, शुक्ररेस्वाः, 51, शुभः पङ्गुरर्कात् यमाम्भोधिशैलाष्टदिक्शम्भुग, 1, 2 4, 7, 8, 10, 11, इन्दुतोरामकालेशगतः, 3, 6, 12, क्ष्मासुताद्वह्निवाणर्तुकाष्ठाशिवार्कोपगो, 3, 5, 6, 10, 11, 12, 'थ ज्ञतः कालदन्तावलादिस्थितः 6, 8, 9, 10, 11, 12, जीवतोवाणकालेशमार्तण्डयात, 5, 6, 11, 22, स्ततोदैत्यपूज्यादनेहःशिवार्कोपयातः . 6, 11, 12, स्ततोवीतिहोत्रेषुकालेशयात, 3, 5, 6, 11, स्ततोलग्नतः क्ष्मागुणाम्भोधिषड्दिङ्महेशस्थितः . 1, 3, 4, 6 10, 11, शनिरेखाः, 39, . %% . इत्यष्टवर्गः . %% ज्योश् तश् . अष्टानामकचटतपयशानां वर्गः . ज्योतिषादौ शुभाशुभज्ञापनाय विशेषरूपेण अष्टधा विभक्तेषु 2 वर्णसमूहभेदेषु यथा स्वरवर्णाः 16 . अवर्गः, कादयोमावसानाः पञ्चपञ्चात्मकाः कवर्गादयः 5 . यरलवाः 4 यवर्गः . शषसहा 4 शवर्गः इत्येवमष्टौ कल्पिताः . तेषां विभागक्रमेण संख्याभेदः . %% केरलम् . %% इति ज्योतिश् . तन्त्रोक्ते मन्त्रस्य शुभाशुभज्ञानार्थं अवर्गाद्यनुसारेण 3 पक्षिमार्जाराद्यष्टवर्गे च . यथा आगमकल्पद्रुमे %% . वृहच्छ्रीक्रमे %% इति तन्त्रसाश् . %% वैद्यकोक्ते 4 जीविका द्यष्टद्रव्ये . %% वैद्यश् . नीतिवेदिनां वर्धनीये 5 वर्गभेदे च . %% नीतिः . ## नश् अष्ट विधाः प्रकारा अस्य . राज्याङ्गाष्टप्रकारे कर्मणि तच्च अष्टकर्मशब्दे दर्शितम् . %% मनुः . सुश्रुतोक्ते विषयविशेषविषये छेद्यादौ अष्टप्रकारे शल्यकर्मणि तानि च यथा छेद्यभेद्यलेख्यवेध्यैष्याहार्यस्राव्यसीव्यरूपाणि . तेषां विषयविशेषा अपि तत्रैव दर्शिता यथा . %% . ## पुश् अष्टौ श्रवणान्यस्य . चतुर्मुखे ब्रह्मणि चतुर्मुखस्य प्रतिमुखं द्विकर्णत्वाच्च तथात्वम् अष्टश्रवआदयोऽप्यत्र . ## त्रिश् अष्टासु कपालेषु संस्कृतः अण् तस्य लुक् . %% वार्तिश् आत् . अष्टसु कपालेषु संस्कृते पुराडाशादौ %<आग्नेयोऽष्टाकपालः पुराडाशो भवति>% . %% इति च शतश् ब्राश् . ## त्रिश् अष्टावक्षराणि यत्र पादे . 1 अष्टाक्षरयुक्तपादके अनुष्टुब्जातिके वर्णवृत्तभेदे . %% श्रुतिः गायत्र्याःषडक्षरचतुष्पादत्वेऽपि अष्टाक्षरत्रिपादरूपत्वं सर्वत्र प्रसिद्धम् . 2 वक्त्रनामके मात्रावृत्तविशेषे विषमवृत्ते . %% छन्दोमश् . ## पुश् अष्टावङ्गानि यस्य . यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपे योगशास्त्रोक्ते 1 योग विशेषे %% . यमोनियमश्चासनञ्च प्रजाणायामस्ततःपरम् . प्रत्याहारोधारणा च ध्यानं सार्धं समाधिना . अष्टाङ्गन्याहुरेतानि योगिनां योगसिद्धये इति पुराश् . एतेषां लक्ष्म अष्टाङ्गयोगशब्दे वक्ष्यते . %% इत्युक्तलक्षणे 2 प्रणामे %<आपः क्षोरं कुशाग्रं च दधि सर्पिः सतण्डुलम् . यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्तितः>% इत्यष्टद्रव्यघटिते 3 पूजोपकरणेऽर्घे, %<आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि . रक्तानि करवीराणि तथा वै रक्तचन्दनम् अष्टाङ्ग एष वा अर्घो भानवे परिकोर्तितः>% काशीखश् उक्ते 4 अष्टद्रव्यात्मके सूर्यार्घे 5 शारीफलके च तस्य प्रत्येकपङ्क्तौ अष्टपदरूपाङ्गकत्वात्तथात्त्वम् . 6 शल्याद्यष्टाङ्गके आयुर्वेदे यथा %% सुश्रुतः .. कर्मश् संज्ञात्वान्न द्विगुः . अष्टसु तत्तदङ्गेषु नश् बश् वश् . ## पुश् कर्मश् %% इति चक्रदत्तोक्ते ज्वरनाशने धूपभेदे . @<[Page 524a]>@ ## नश् कर्मश् . %% दक्षोक्ते स्त्रीणां स्मरणादिषु अष्टसु . यदभावो ब्रह्मचर्यम् . ## पुश् अष्टावङ्गान्यस्य कर्मश् . यमनियमाद्यष्टाङ्गे योगे स च अङ्गसहितोदर्शितः तन्त्रसारे . ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः . तव स्नेहात् समाख्याता योगविघ्नकरास्तु ये . कामक्रोघलोभमोहमदमात्सर्यसंज्ञकाः . योगाङ्गैरेतान्निर्जित्य योगिनोयोगमाप्नुयुः . यमनियमावासनं प्राणायामस्ततःपरम् . प्रत्याहारो धारणाख्यं ध्यानं सार्धं समाधिना . योगाङ्गान्याहुरेतानि योगिनो योगसाधने . यमादयस्तु अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् . क्षमा धृतिर्मिताहारः शौचञ्चेति यमा दश . तपःसन्तोष आस्तिक्यं दानं देवस्य पूजनम् . सिद्धान्तश्रवणज्ञ्चैव ह्रीर्मतिश्च जपोहुतम् . दशैते नियमाः प्रोक्तायोगशास्त्रविशारदैः . आसनानि आसनशब्दे वक्ष्यन्ते . %% इन्द्रियाणां विचरतां विवयेषु निरर्गलम् . बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते . अङ्गुष्ठगुल्फजानूरुसीमनी लिङ्गनाभिषु . हृद्ग्रीवाकण्ठदेशे तु लम्बिकायां तथा नसि . भ्रुमध्ये मस्तके मुर्ध्नि द्वादशान्ते यथाविधि . धारणं प्राणमरुतोधारणेति निगद्यते . समाहितेन मनसा चैतन्यान्तरवर्तिना . आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते . समत्वभावनां नित्यं जीवात्षपरमात्मनोः . समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् . इत्यादि कथितं देवि कामादिरिपुनाशनम् . पातश् सूश् तु अत्यथोक्तम् . ## स्त्री कर्मश् %% . चक्रदत्तोक्तेऽवलेहभेदे . ## त्रिश् अष्टादशानां पूरणः डट् स्त्रियां ङीप् अष्टादशसंख्यापूरणे . अष्टौ च दश च अष्टाधिका दश वा अष्टादशन् . 1 (आटारो) संख्यायाम् 2 तत्संख्याते च त्रिश् . %% विष्णुपुश् %% नैषश् %% भाश् आश् पश् . ## नश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . अष्टादशविधेषु धान्येषु . तानि च यथा . यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः . माषा मुद्गामसूराश्च निष्पावाः श्यामसर्षपाः . गवेधुकाश्च नीवारा आढक्योऽथ सतीनकाः . चणकाश्चीनकाश्चैव धान्यान्यष्टादशैव तु हेमाश् दाश् खश् स्कश् पुश् . धान्यानि, व्रीहयः, गवेधुकाः, कसेरकाः . नीवाराः आरण्यव्रीहयः सतीनका, बर्तुलकलायाः . चीनकाः षष्टिकविशेषाः . निष्पावाः शिम्बीभेदाः . हेमाश् . ## स्त्री बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . यूपादिलक्षणादिषु अष्टादशसु परिशिष्टविद्यासु %% हेमाश् दाश् खश् देवीपुश् . ## नश् बश् वश् कर्मंश् संज्ञात्वात् न द्विगुः . ब्राह्मादिषु अष्टादशसु पुराणेषु %% हेमाश् दाश् खश् वराश् पुश् . ## स्त्री अष्टादश भुजायस्याः . देवीमाहात्म्यस्य द्वितीयचरितदेवतायां महालक्ष्म्यां तन्मूर्तिर्ध्यानशब्दे वक्ष्यते ## स्त्री बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . वेदादिषु अष्टादशसु विद्यासु . %% हेमाश् व्रश् खश् विष्णुपुराश् . अङ्गानि अङ्गशब्दे उक्तानि शिक्षादीनिषट् इति अष्टादशसंख्यापूर्तिः . ## नश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . ऋणादानादिषु अष्टादशसु विवादस्थानेषु तानि च मनुनोक्तानि यथा %% . ## पुश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . बिष्णु प्रभृतिषु अष्टादशसु स्मृतिकारकेषु विष्णुः पराशरो दक्षः संवर्तव्यासहारिताः . शातातपोवशिष्ठश्च यमापस्तम्ब गौतमाः . देवलः शङ्खलिखितौ भरद्वाजोशनोऽत्रयः . शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः . हेमाश् दाश् खश् वृहन्मनुः . ## पुंनश् अष्टादश अङ्गानि यत्र . वैद्यकप्रसिद्धे पाचनभेदे तच्च वातादिभेदेन भिन्नभिन्नप्रकारं दर्शितं चक्रदत्तेन . %% 3 . अत्यविधमप्यन्यत्रोक्तं विस्तरान्न तदुक्तम् . ## पुश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . तन्त्रोक्तेषु आसनादिषु आष्टदशसूपचारेषु यथा %<आसनं स्वागतं पाद्यमर्व्यमाचमनीयकम् . स्नानं वस्त्रोपवीतञ्च भूषणानि च सर्वशः . गन्धपुष्पे तथा धूपदीपावन्नञ्च तर्पणम् . माल्यानुलेपनञ्चैव नमस्कारविसर्जने . अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्>% तन्त्रसारः . ## नश् बश् वश् कर्मश् संज्ञात्वान्न द्विगुः . सनत्कुमारादिषु अष्टादशसु उपपुराणेषु अन्यान्युप पुराणानि मुनिभिः कथितानि तु . आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् . तृतीयं नारदं प्रोक्तं कुमारेण तु भाषितम् . चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् . दुर्वाससीक्तमाश्चर्यं नारदोक्तमतः परम् . कापिलं मानवं चैव तथैवोशनसेरितम् . ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च . माहेश्वरं तथा शाम्बं सौरं सर्वार्थसञ्चयम् . पराशरोक्तं प्रवरं तथा भागवतद्वयम् . इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम् . चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः . हेमाश् दाश् खश् कूर्मपुश् . ## पुश् कर्मश् संज्ञात्वान्न द्विगुः . %% इत्युक्तेषु अष्टसु प्रथमशब्दशास्त्र प्रवर्तकेषु इन्द्रादिषु . ## पुंनश् बश् वश् अष्टौ अष्टौ पदानि पङ्क्तावस्य वृत्तौ संख्या शब्दस्य वीप्सार्थत्वाङ्गीकारः आत्त्वम् अर्धर्चादिः . 1 शारीफलके . अष्टसु धातुषु पदं प्रतिष्ठा यस्य . 2 स्वर्णे . आवर्जिताष्टापदकुम्भतोयैः कुमाश् . %% माघः . उपचारात् स्वर्णमयेऽपि %% इति हरिवंशः 3 शरभे 4 लूतायाञ्च पुश् . तयोरष्टपदत्वात् . अष्टं यथा स्यात्तथा पद्यते . 5 कृमौ . अष्टसु दिक्षु आपद्यते 6 कीलके . अष्टाभिः सिद्धिभिरापद्यते . आ + पद--अप् 3 तश् . अणिमाद्यष्टसिद्धियुक्तक्ते 7 कैलासे पुश् . ## त्रिश् अष्टभिरापद्यते गुण्यते आ + पद--कर्मणि ण्यत् . अष्टभिर्गुणनीये %% मनुः . ## स्त्री अष्टाधिका विंशतिः शाश् तश् आदन्तादेशः . (आटाइस) 1 संख्याभेदे 2 तत्संख्यान्विते च . विंशच्छब्देन समासे तत्रैव %% भृगुः ज्योश् . पूरणे डट् . अष्टाविंशः . तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . पूरणे तमप् अष्टाविंशतितमः . तत्रैवार्थे त्रिश् . ## नश् अष्टविंशतौस्थानेषु तत्त्वंतत्त्वज्ञानं यतः . रघुनन्दनभट्टाचार्यकृते मलमासादिषु अष्टाविंशतिस्थानेषु तत्त्वज्ञापके स्मृतिनिबन्धे . तानि च स्थानानि तेन प्रतिज्ञायां दर्शितानि यथा %% . ## त्रिश् अष्टौ अरा इव कोणा यस्य . अष्टकोणे . अष्टाश्राष्टाकोणादयोऽप्यत्र . ## पुश् अष्टारमष्टकोणं चक्रमस्त्यस्य मतुप् मस्य वः . अष्टकोणचक्रधारके जिनभेदे . ## पुश् घोटकदेशभेदे अश्वशब्दे विवृतिः . ## पुश् अष्टकृत्वोवक्रः वृत्तौ संख्या सुजर्थपरा पृश् दीर्धः . ऋषिभेदे स च उद्दालकशिष्यकहोष्टपुत्रः . तदुत्पत्तिकथा भाश् बश् 132 अश् . %% . सचाष्टावक्रसंहिताकारी ## नश् अष्टावक्रमधिकृत्य कृतः ग्रन्थः छ . भाश् वश् पश् 132 अध्यायमारंभ्य अध्यायत्रयात्मक ग्रन्थभेदे यत्र वादेन वन्दिनं जित्वाऽष्टावक्रेण वन्दिपराजितं तेनैव जलेनिमज्जितं पितरम् कहोडनामानं मुनिं मोचयामास तेन प्रसन्नेन पित्रा तस्याष्टवक्रतादूरीकरणेन सौम्याकारता कृतेति वर्णितम् . ## स्त्री अस्यते भूमौ क्षिप्यते अस--क्तिन् पृषोश् षत्वम् . (आटि) इति ख्याते 1 वीजे, 2 षोडशाक्षरपादके छन्दोभेदे च . %% वृश् रश् . अक्ष--व्याप्तौक्तिन् . 3 व्याप्तौ . अश--करणे क्तिन् . 4 भोगसाधने देहे %<शतशारदीया युष्मान् न जरदष्टिर्यथासम्>% यजुश् 34, 52 . जरती अष्टिः शरीरं यस्य वेददीश् अष्टेः षोडशाक्षरपादत्वेन तत्संस्थासाम्यात् 5 षोडशसंख्यायां 6 तत्संख्येये च . %% भागश् टीश् श्रीधरः . ## स्त्री अक्ष्यते चाल्यतेऽनया अक्ष--करणे ष्ट्रन् . 1 प्रतोदे %<शुनमष्ट्रामुदिङ्गय>% çø 4, 57, 4 . %% bhàø 2 rathacakràvayavabhede ca . %% çø 6, 58, 2 . %% bhàø . ## स्त्री अष्ठिस्तत्तुल्यकठिनाश्मानं रा--क रस्य लः दीर्घः %<आध्मापयन् वस्तिगृहं रुद्ध्वा वातश्चलोन्नताम्>% . कुर्यात्तीव्रार्ति मष्ठीलां मूत्रस्य मार्गरोधिनीमिति वैद्यकोक्तलक्षणयुक्ते वातजन्ये 1 व्याधिभेदे . 2 मूत्राघातरोगभेदे सुश्रुतः तल्लक्षणादि तत्र यथा %% द्वादशभेदानभिधाय लक्षितं यथा %<शकृण्मार्गस्य वस्तेश्च वायुरन्तरमाश्रितः . अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुत्तमम् . विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते . वेदना जायते वस्तौ वाताष्ठीलेति तां विदुः>% . 3 वर्तुलाकारे पाषाणखण्डे च . तदाकारत्वेन वाताष्ठीलाया अपि तथात्वम् %% भाश् आश् पश् 115 अध्याश् . मूत्राघाते क्लीवत्वमपि भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु सुश्रुतः . ## पुश् नास्ति अतिशयितमस्थि yasmin matup pçùoø niø . (àüñu) iti ख्याते जानूर्वोः सन्धिस्थाने . अष्ठीवन्तौ परिकुल्फौ च देहे ऋश् 7, 50, 2, ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् अथश् 10, 163, 4, अस्य ऊरुपूर्बपदत्वे द्वन्द्वे 1 अदन्तता ऊर्वष्ठीवं नश् . %% शतश् ब्राश् . 2 ष्ठीवद्भिन्ने त्रिश् . ## दीप्तौ अकश् ग्रहणे गतौ च सकश् भ्वादिश् उभश् सेट् . असति ते आसीत् आसिष्ट . %% कुमाश् . ## विद्यमानतायाम् अदाश् अकश् परश् सेट् . अस्ति स्तः सन्ति असि स्थःस्थ अम्मि स्वः स्मः . स्यात् स्युः . अस्तु स्ताम् सन्तु एधि--असानि . आसीत् . अस्य असार्वधातुके भ्वादेशः . तेन भूधातुवद्रूपम् . विद्यमानता च काल संबन्धधारणं तदुक्तं हरिणा %<आत्मानमात्मना बिभ्रदस्तीव्यवदिश्यते . अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः>% %% कुमाश् यच्चावहासार्थम सत्कृतोऽसि गीता %% श्यामास्तवः . %% फणिभाश् %% माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः मनुः %% नैषश् %<आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्>% मनुः . %% गीता . सन् सन्तौ सन्तः . %% छाश् उश् %% मनुः . %% गीता स्त्रियां ङीप् %% कुमाश् सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि + अति + व्यतिहारे परस्परमेकरूपेण स्थितौ %% भट्टिः . ## क्षेपे दिवाश् परश् सकश् सेट् . अस्यति अस्येत् अस्यतु आस्यत् आस्थत् आस . असिता--अस्ता असिष्यति . अस्यत् अस्यमानः अस्तः . असितुम्--अस्तुम् . असित्वाअस्त्वा अभ्यस्य, निरस्य %<आरे अस्मद्दैव्यं helo asyatu>% . çø 1, 114, 4, %% çø 1, 103, 3, ati--अतिदूरक्षेपणे %% भाश् अत्यस्तः पाश् . वि + अति . वैपरीत्येन स्थापने %% मनुः %% स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन् तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे %% %<आह कोऽयमध्यासोनाम>% उच्यते स्मृतिरूपः परत्रपूर्बदृष्टावभासः शाश् भाश् . अनुपश्चात् सह वा क्षेपणे अन्वस्तः . %% शतश् ब्राश् . अप--दूरीकरणे %% मालतीमाश् %% कुमाश् . अभि--अभ्यावृत्तौ, %% कुमाश् %% गीता . %<शैशवेऽभ्यस्तविद्यानाम्>% रघुः . अव--अवक्षेपे %% शतश् ब्राश् समन्तात्क्षेपे %% शतश् ब्राश् उद्--ऊर्धोत्क्षेपणे %% सिश् कौश् . परि + उद् भिन्नतया बोघने . %% मीमांश् यथा श्राद्धादौ पर्युदस्तकालोरात्र्यादिः %% %% त्युभयोरेकवाक्यतया रात्रीतरामावस्यायां श्राद्धं कुर्वीतेति हि बोधः तत्र रात्रिः पर्युदस्ता एवमन्यत्रापि . परितःक्षेपणे च %% भाश् सश् पश् . वि + उद्--निवारणे . %% %% . भाश् सश् पश् . उप--समीपस्थापने %% कात्याश् 10, 5, नि--अर्पणे %% . निक्षेपरूपेणार्पणे च %% कुमाश् %% रघुः . उच्चारणपूर्बकं तत्र तत्र स्थाने अर्पणीतया ध्याने च . %<आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् . अङ्कुलिव्यापकन्यासौ हृदादिन्यास एव च>% तन्त्रम् . उप + नि + वाचारम्भणे %% अमरः . प्रथमब्रयोगे च %% स्मृतिः %% किराश् सम् + नि त्यागे %% कुमाश् विहितकर्मणां विधानेन त्यागे च %% मनुः . %% %% गीता . निस्--निर्--निष्ठीवने दूरीकरणे च . निरस्यति %% पाश् धातुपाश् निरस्तः परावसुः तृणनिरसने भवदेवः %% माघः %% भट्टिः %% किराश् . त्वरितोच्चारणे च %% अमरः . परा--निराकारणे %% चिन्ता0 परि--परावर्तनेन स्थापने %% कुमाश् . %% किराश् . अर्पणे च %% कुमाश् . वि--परि--वैपरीत्ये, परिवर्तने भ्रान्तिज्ञाने च %% शतश् ब्राश् . %% चिन्ताश् %% बौद्धकाश् . प्र--प्रक्षेपे %% मनुः %% गीता . अनु--प्र--आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासः प्रति--प्रतिरूपक्षेपणे . %% शतश् ब्राश् . वि--विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम् तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात् तथात्वम् विभागे %% भाश् आश् पश् . पारावारेतिव्यस्तं समस्तं विपरीतञ्च सिश् कौश् . व्यस्तः %% कुमाश् पृथक्करणे एवैकशः प्रयीगे व्यस्तः %% भवदेव . निवारणे च %% भट्टिः . विक्षेपे %% भाश् . वि--नि--अर्पणे . %% सिश् मुश् %% भट्टिः . सम्--संक्षेपे %% पुराश् समस्या . संक्षिप्यन्यसने यथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इति संक्षेपेण प्रयोगः समासः . %% वार्तिश् . समस्यमानपदार्थातिरिक्तपदार्थबोधकत्वं बहुव्रीहित्वमिति सारमञ्जरी . %% हरिः साकल्ये च समस्तम् ज्ञानमस्ति समस्तस्य देवीमाश् %% भवदेश् संयोजने च समस्य सम्पादयत गुणैरिमाम् किराश् . ## त्रिश् नश् तश् . बन्धनशून्ये %% कादश् . असंयतः अबद्धः अकारे विष्णौ भक्तश्च . ## त्रिश् विरोधे नश् तश् . 1 वियुक्ते . 2 व्यञ्जनवर्णामिश्रिते व्यञ्जनवर्णे 3 द्रव्यान्तरैरसंसृष्टे च . ## त्रिश् नश् तश् . संयुतभिन्ने %% पाश् शिक्षा . ## पुश् अभावे नश् तश् . 1 संयोगाभावे नश् बश् . 2 संयोगशून्ये त्रिश् . संयोगः क्रियाजन्यः द्रव्याश्रयगुणविशेषः हल्वर्णयोरचाऽव्यवधानञ्च . %% पाश् . ## त्रिश् नश् तश् . 1 संलग्नभिन्ने विभक्ते 2 असंबन्धे च . ## त्रिश् न संवृतः . 1 अनावृते %% स्मृतिः संवृतं संवरणम् नश् 7 बश् . अत्यन्तावरके 2 नरकभेदे नश् %% मनुः . ## पुश् अभावे नश् तश् . 1 सन्देहाभावे नश् बश् . 2 सन्देहशून्ये %% शकुश् सन्देहश्च एकस्मिन् धर्मिणि विरुद्ध कोटिद्वयज्ञानम् यथा पर्वतो वह्णिमान्नवा दहनतदभावरूपविरुद्धकोटिद्वयमेकस्मिन् पर्वते धर्मिणि ज्ञायते स्थाणुः पुरुषो वेत्यत्र अस्थाणुत्वस्य पुरुषत्वव्याप्यतावच्छेदकतया गृहीतधर्म कत्वेन विरुद्धत्वात्तथात्वमिति वेदः 3 निश्चये च ## त्रिश् नास्ति संश्रवः सम्यक् श्रवणं यत्र . सम्यक्श्रवणायोग्ये दूरदेशादौ . %% मनुः . ## त्रिश् नश् तश् . संश्लेषशून्ये 1 विभक्ते 2 असंङ्गते च . ## पुश् अभावे नश् तश् . 1 संसर्गाभावे . नश् तश् . 2 संसर्गशून्ये निस्मम्बन्धे . ## पुश् असंसर्गस्य परस्परसम्बन्धाभावस्याग्रहः . मीमांसकोक्तस्य इदमिति रजतमित्यादि ज्ञानद्वयस्यापि प्रवृत्तिजनकताप्रयोजके परस्परसम्बन्धाभावस्याबोधे . विस्तरः असत्ख्यातिशब्दे अख्यातिपक्षनिरूपणे 532 पृष्ठे दृश्यः . ## त्रिश् नश् तश् . 1 संसर्गरहिते . संसर्गश्च द्रव्ययोः सम्बन्धः धनिनोरेकत्र द्रव्ये विभागानन्तरं समुदायस्वामित्वसम्पादनञ्च विभक्तोयः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः . पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते वृहश् उक्तेः . संसृष्टं द्रव्यमस्यास्ति अर्शाश् अच् संसृष्टः . इनि संसृष्टी च विभानन्तरमेकत्र द्रव्येऽन्येन सह सम्बन्धवान् तद्भिन्नः असंसृष्टः अर्ससृष्टी च %% याश् स्मृश् . %% मिताश् . ## त्रिश् सम् + कृ--क्त सुट् नश् तश् . 1 गुणान्तराधान मनीते 2 अपरिस्कृते 3 गर्भाधानादिसंस्काररहिते, च . असंस्कृतः सुतो ज्येष्ठोनापरो वेदपारगः स्मृतिः %% याश् स्मृश् . व्याकरणसंस्कारशून्ये 4 अपशब्दे पुश् %% सिश् कौश् . ## त्रिश् नश् तश् . 1 अपरिचिते . %% कादश् . 2 सम्यगस्तुते च . ## त्रिश् नश् तश् . 1 अप्रेते परलोकं प्रति अप्रस्थिते %% शतश् ब्राश् 2 असुस्थिते अवस्थितभिन्ने 3 चले च . %% इति शकुश् . ## त्रिश् न संहन्यते इतरेण संसृज्यते सम् + हन--क्त नश् तश् . 1 संघातमनापन्ने 2 असंलग्ने %% गोभिश् %% संश् तश् रघुश् . सांख्यमतसिद्धे 3 पुरुषे पुश् . तन्मते हि प्रकृत्यादेः शय्यागृहादिवत् संहत्यैव (इतरसापेक्षतयैव) पुरुषार्थकारित्वम् पुरुषस्य तु प्रकाशरूपक्रियायां नेतरापेक्षाऽस्तीति तस्यासंहतत्वम् . संहतपरार्थवात् पुरुषस्य सांश् भाश् विवादास्पदं प्रकृतिमहदादिकं परार्थं स्वेतरस्य भोगापबर्गफलकं संहतत्वात् शय्यासनादिवदित्यनुमानेन प्रकृतेः परोऽसंहत एव पुरुषः सिद्द्यति तस्यापि संहतत्वेऽनवस्थापत्तेः . पातञ्जले च %% सूत्रकारेणानुमानं कृतं तत् तु यथाश्रुत मेवान्त्यावयवसाधारणम् . इतरसाहित्येनार्थक्रियाकारित्व स्यैव संहत्यकारिताशब्दार्थत्वात् . पुरुषस्तु विषयप्रकाशनरू पायां स्वार्थक्रियायां नान्यदपेक्षते नित्यंप्रकाशरूपत्वात् . पुरुषस्यार्थसम्बन्धमात्रे बुद्धिवृत्त्यपेक्षणात् . सम्बन्धस्तु नासाधारण्यर्थक्रियेति . %% सांश् सूश् भाश् %% . ## अव्यश् न सकृत् नश् तश् . पौनःपुन्ये . %% रघुः %% %% इति च मनुः . %<आवृत्तिरसकृदुपदेशात्>% ÷àø såø . ## triø sanja--kta नश् तश् . 1 आसक्तिशून्ये 2 फलाभिलाषशून्ये च %% ति रघुः . %% इति गीता %% किराश् . ## (किय) त्रिश् नास्ति सक्थि यस्य वा टच् समाश् . सक्थिशून्ये ## स्त्री सम् + क्रम--विट् पृश् समोऽन्तलोपः नश् तश् . संक्रान्तर्यां स्त्रियाम् . %% ऋश् 6, 63, 8, असक्रामसक्रमणीम् निरुश् . ## पुश् न सखा न टच् समाश् . सखिभिन्ने रिपौ . ## त्रिश् न समानं गोत्रमस्य वा समानस्य सः . भिन्नगोत्रे %% स्मृतिः पक्षे न सादेशः . असमानगोत्रः %% स्मृतिः . @<[Page 529b]>@ ## puø virodhe नश् संकल्पाभावे . नश् बश् . संकल्पशून्ये त्रिश् . ## त्रिश् नश् तश् . स्थिरमतौ . ## त्रिश् न सङ्कुलः . 1 परस्पराविरुद्धे . 2 ग्रामादिपथे 3 विस्तीर्णे पथि च पुश् . ## पुश् न संक्रान्तः न राश्यन्तरं प्राप्तोरविर्यत्र चान्द्रमासे . शुक्लप्रतिपदादिदर्शान्ते रवि सङ्क्रमणशून्ये मलमासे . %% विवरणमधिमासशब्दे 131 पृश् . ## पुश् अभावे नश् तश् . 1 संक्षेपाभावे विरोधे नश् तश् . 2 विस्तारे नश् बश् . 3 संक्षेपशून्ये विस्तीर्णेत्रिश् . ## त्रिश् नास्ति संख्या इयत्ता यस्य . इयत्ताशून्ये . %% माघः . ## त्रिश् सस्--ख्या--क्त नश् तश् . 1 इत्यत्ताशून्येरवहुसंख्यान्विते च ## त्रिश् संख्यातुमशक्यः 1 इयत्तारांहते 2 विष्णौ पुश् %% विष्णुसो संख्यार्हभेदादि न विद्यते इत्यसंख्येयः भाश् . ## पुश् अभावे नश् तश् . 1 सम्बन्धाभावे नास्ति सङ्गो विषयैर्यस्य 3 पुरुये जीवे तस्य सर्वसम्बन्धशून्यत्वात् तथात्वम् . %% सांश् सूश् . 3 सम्बन्धशून्ये 4 प्रतिबन्धशून्ये च त्रिश् . %% रघुः . ## त्रिश् नश् तश् . सङ्गतभिन्ने 1 अयुक्ते 2 युक्तिशून्ये 3 असंबन्धे 4 सङ्गतिश्वन्ये च . ## स्त्री अभावे नश् तश् . 1 सङ्गत्यभावे . सङ्गतिश्च %% दीधित्युक्ता सा च षोढा तदुक्तमभियुक्तैः %% इति व्याख्यातञ्चैतत् जगदीशेन . निर्दिष्टोपपादकत्वमुपोद्घातत्वम् %% इति प्राचीनोक्तौ चिन्ता पदं कृदभिहितोभाव इति न्यायेन चिन्तनीयपरं तथा च तस्याअपि प्रकृतसिद्ध्युपपादकतया चिन्तनीयत्वं प्रकृतसिद्ध्युपपादकत्वपर्यवसन्नमित्यर्थः . हेतुत्वं कारणत्वम् . असरोऽनन्तरवक्तव्यत्वम् अनन्तरोद्दिष्टत्वम् तथा इति श्रीभास्करकृत् . निर्वाहकं कारणतानिर्वाहकं कार्यत्वमिति यावत् एकं कार्यं ययोरिति व्युत्पत्त्या एककार्य कारित्वम् प्रसङ्गत्वन्तु सङ्गतित्वे सत्युपीद्घातादिभिन्नत्वम् %% इति प्रवादेऽपि स्मृतत्वमनन्तराभिधानप्रयोजकस्मृतिविषयत्वम् उपेक्षानर्हत्वञ्च प्रसङ्ग लक्षणोपेक्षा एव उपोद्घातादयस्तदन्थत्वं तेन ततोऽपि प्रागुक्तस्यैवार्थस्य लाभः इति न्यायमतम् . वेदान्तिमते तु सङ्गतिस्त्रिविधा %<शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा . शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम्>% . शास्त्रप्रतिपाद्यमध्यायप्रतिपाद्यं पादप्रतिपाद्यमर्थमवगम्य शास्त्रसङ्गतिरध्यायसङ्गतिः पादसङ्गतिश्च तिस्रः सङ्गतय ऊहितुं शक्यन्ते इति तदर्थः . तत्र %<शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः . समन्वयाविरोधौ द्वौ साधनं च फलं तथा>% ब्रह्मविचाराख्यशास्त्रस्य प्रथमेनाध्यायेन समन्वयः, (सर्बेषां वेदान्तानां ब्रह्मणि तात्पर्येणावधारणम्) प्रतिपाद्यते . द्वितीयेन अविरोधः . तृतीयेन साधनम् चतुर्थेन फलम् . इत्येवमध्यायार्थाः एवमेषां प्रतिपाद्यमुक्त्वा षोडशपादप्रतिपाद्यानर्थानभिधाय . %<ऊहित्वा सङ्गतीस्त्रिस्रो याश्चावान्तरसङ्गतीः तत आक्षेपदृष्टान्तप्रत्युदाहरणादिकाः . पूर्वपक्षस्य सिद्धान्त युक्तिं वीक्ष्य परे नये . पूर्वपक्षोक्तयुक्तिं च तत्राक्षेपादि योजयेत्>% इति वेदाश् न्याश् माश् अवान्तरसङ्गतिस्त्वनेकधा . आक्षेपसङ्गतिर्दृष्टान्तसङ्गतिः प्रसाङ्गिकसङ्गतिरित्येवमादि . उदाहृतञ्च तत्रैव तद्यथा प्रथमाधिकरणे ब्रह्मविचारशास्त्रमारम्भणीयमिति सिद्ध्वान्तः . तत्र युक्तिः ब्रह्मणः . संदिग्धत्वमिति . द्वितीयाधिकरणस्य जगज्जन्मादि ब्रह्मलक्षणं न भवतीति पूर्वपक्षः तत्र युक्तिः जन्मादेर्जगन्निष्ठत्वादि . तदुभयमवलोक्य तयोराक्षेपसंगतिं योजयेत् . संदिग्धत्वाद्ब्रह्म विचार्यमित्ययुक्तं जन्मादेरन्यनिष्ठत्वेन ब्रह्मणोलक्षणत्वाभावे सति ब्रह्मैव नास्ति कुतस्तस्य संदि ग्धत्वं विचार्यत्वं वेत्याक्षेपसंगतिः . दृष्टान्तप्रत्युदाहरणसङ्गती अपि योजयितुं शक्येते . यथा संदिग्धत्व हेतुना ब्रह्मणो विचार्यत्वं तथा जन्माद्यन्यनिष्ठत्व हेतुना ब्रह्मणो लक्षणं नास्तीति दृष्टान्तसंगतिः . यथा विचार्यत्वे हेतुरस्ति न तथा लक्षणसद्भावहेतुं पश्याम इति प्रत्युदाहरणसंगतिः . एते दृष्टान्तप्रत्युहरणसंगती सर्वत्र सुलभे पूर्वाघिकरणसिद्ध्वान्त इणोत्तराधिकरणपूर्बपक्षे हेतुमत्त्वसाम्यस्योत्तराधिकरणसिद्धान्तं हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं शक्यत्वात् . आक्षेपसंगतिर्यथायोगमुन्नेया . प्रासङ्गिकसंगति रुन्नीयते . देवताधिकरणस्याधिकारविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च संगत्यभावेऽपि बुद्धिस्थावान्तरसंगतिरस्ति . तथाहि पूर्बाधिकरणेऽङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यमात्रहृदयापेक्षं मनुष्याधिकारत्वाच्छास्त्रस्येति उक्तम् तत्प्रसङ्गेन देवताधिकरणं बुद्धिस्थम् सेयं प्रासङ्गिकी संगतिः . तदेवंन्यायसंगतिर्व्युत्पादिता . एवं मीमांसासङ्गतिरपि अधिकरणमालायां दृश्या विस्तरभयान्नोक्ता ईदृशसङ्गत्यभावोऽसङ्गतिः . 2 असम्बन्धमात्रे 3 अर्थालङ्कारभेदे च अलङ्कारशब्दे 394 पृष्ठे दृश्यः . ## पुश् अभावे नश् तश् . 1 सङ्गाभावे मेलनाभावे नश् तश् 2 तच्शून्ये त्रिश् . ## त्रिश् सन्ज--घिनुण् नश् तश् . सम्बन्धशून्ये %% वेश् परिश् . ## नश् असत् असद्विषयकत्वेनानिष्टप्रयोजकम् शास्त्रम् . बौद्धागमे . तस्यासदर्थप्रतिपादकत्वात् वैदिकधर्मविरुद्धार्थकत्वाच्च तथात्वम् . %% . ## पुश् विरोधे नश् तश् . सज्जनभिन्ने दुर्जने %% रामाश् . ## स्त्री अभावे नश् तश् . 1 संज्ञाभावे नश् बश् . संज्ञाशून्ये त्रिश् . संज्ञा च ज्ञानं नाम ईङ्गितादिज्ञापनञ्च तेषामभावः . %% शतश् ब्राश् . ## त्रिश् अस + शतृ नश् तश् . 1 सद्भिन्ने, निरुपाख्ये निःस्वरूपे निषेधरूपेण प्रतीयमाने, 2 अभावत्वाश्रये, %% ति गीतोक्ते अश्रद्ध्वया कृते 3 होमादौ च . 4 इन्द्रे पुश् . 5 दुष्टाचारिणि असाधौ त्रिश् %% गीता . स्त्रियां ङीप् सा च 6 कुलटायाम् . %% माघः नामरूपाभ्यामव्याकृते कारणात्मनास्थिते सूक्ष्मरूपे 6 अव्यक्ते, च %% कथमसतः सज्रायेत च इति छाश् उपश् वौद्धागमसिद्धं सत्त्वमर्थक्रियाकारित्वम् तच्छून्ये 7 अकिञ्चित्करे अभावादौ 8 अविद्यमाने %% इति यत्तत् सदसतोः परमिति च गीता %% संक्षेश् शाश् . ## नश् कर्मश् . 1 वेदादिशास्त्रनिषिद्धे दुष्टकर्मणि न सत् कर्म यस्य . 3 साध्वाचारशून्ये त्रिश् स्त्रियां डाप् @<[Page 531a]>@ ## त्रिश् नश् तश् . 1 अपूजिते 2 असम्प्तानिते %% गीता . %% गीता . ## स्त्री असतः सत्त्वशून्यस्यानिर्वचनीयस्य ख्याति र्ज्ञानम् . अनिर्वनीयस्य रजतप्रपञ्चादेर्ज्ञाने . यथा शुक्तिकायां रजतमनिर्वचनीयमुत्पद्यमानमिव प्रतीयते एवं ब्रह्मणि जगत् अनिर्वचीयतयोत्पन्नमिव ख्यायते इति हि वेदान्तिनां मतम् . अस्ति हि सर्वलोकेषु प्रसिद्धम् इदं रजतमित्यादिज्ञानं तच्च प्रवर्तकतया सर्वैरभ्युपगम्यते . तत्र चतस्रोविधाः अख्यातिः अन्ययाख्यातिः आत्मख्यातिः असत्ख्यातिश्चेति विवरणे स्थितम् . तत्राख्यातिवादिनामयमाशयः . इदं रजतमित्यादो चक्षुराद्यसन्निकर्षात् पारिशेष्यात् रजतं स्मर्यते न तु ज्ञायते इति तस्य स्मरणस्याख्यातित्वमिति . तदेतन्न सम्यक् रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् स्मर्यमाणस्याप्रवर्तकत्वाच्च नचेदमंशस्यैव प्रत्यक्षत्वं न रजतस्येति वाच्यम् यथा सत्यरजतस्थलेषु इदं रजतम् अयं घट इत्यादिषु इतरेतर संसृष्टौ सामान्यविशेषौ अपरोक्षतयाऽनुभूयेते अत्रापि तथानुभवात् . अथ सामान्यविशेषयोर्नैरन्तर्येण प्रतिभासात् तथा व्यवहारो न तु संसर्गज्ञानरूपविशिष्टज्ञानसम्भवादिति वाच्यम् सत्यस्थलादीषन्न्यूनताया अदर्शनात् . अथ पुरोवर्तिनि रजतसंसर्गाभाव एव न्यूनतेति चेन्न पुरोवर्तिनि रजतसत्त्वासत्त्वयोरेवावयोर्विवादात् तदभावस्य न्यूनत्वा साधकत्वात् . किञ्च पुरोंवर्तिनि रजतसंसर्गाभावः कथं निश्चीयते किं तद्गोचरज्ञानाभावात्? किं वा नेदं रजतमिति बाधज्ञानात्? नाद्यः तद्गोचरज्ञानाज्ञानयोरेवावयोर्विवादात् अर्थाभावेन ज्ञानाभावनिश्चयेऽन्योन्याश्रयात् . तस्मादपरोक्षज्ञानोदयादेव पुरोवर्तिनि रजत सत्ताङ्गीकार्या . न च अर्थसत्तानिश्चयाधीनः ज्ञानसत्तानिश्चय इति कल्पनात् प्रकृते चार्थासत्त्वात् न ज्ञानसत्त्वमिति वाच्यम् अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीनतयाऽनवस्थाप्रसङ्गात् . तस्मात् संविन्निश्चयः स्वग्राहकसामग्रीप्रयोज्यतया स्वतएव . तदधीनस्तु अर्थसत्तानिश्चयः . नापि द्विंतीयः रजतमिति उत्तरज्ञानविरोधिज्ञानसत्त्वे नेदं रजतमिति ज्ञानानुदयेन तेन बाधायोगात् . किञ्च इदं रजतमित्यत्र यथा इदमाकाररज ताकारयोरविवेकस्त्वया कल्प्यते तथा नेदं रजतमित्यत्रापि तयोरविवेक एव कल्प्यतां न तु विशिष्टसंसर्गसंविदित्यपि अस्माभिर्वक्तुं शक्यते . अथ विशिष्टज्ञानर्स्यव संवादिप्रवृत्तिजनकत्वमिव विशिष्टनिषेधबोधस्यैव निवर्तकत्वमिति निषेधस्य विशिष्टसंसर्गिविषयकत्वमिति चेन्न प्रंवृत्तिनिवृत्तिमात्रं प्रत्येव संसर्गतदभावग्रहस्य हेतुतयैवोपपत्तौ संवादिविसंवादित्वयोः तत्र प्रवेशे गौरवात् किञ्च प्रवृत्तेः संवादित्वमपि वस्तुसत्त्वासत्त्वनिबन्धनम् . तच्च सत्यासत्ययोरुभयत्राप्यस्ति . न च पुरोवर्तिनि रजताभावः सर्वसम्मतः . शुक्तिकायां यथावभासमेवासत्यरजतस्य शुक्तिज्ञानेन निरसनयोग्यस्यैवास्माभिः स्वीकारात् . इयांस्तु भेदः तत्र मिथ्यारजंताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिक रजतनिषेधः परमार्थिकरजतविषयत्वान्न विरुव्यते . नचाप्रसक्तनिघेधानुपपत्तिः . मिथ्याभूतेऽपि रजते परमार्थ रजतार्थिनां प्रवृत्तिदर्शनेन परमार्थरजतस्य सामान्योपाधिना रजतत्वेन प्रसिद्धिसम्भवात् अन्यथा भूतलादौ घटादि निषेधोऽपि अप्रसक्तनिषेधः स्यात् तत्र घटादिसत्त्वे तदमावोव्याहत्येत . तदसत्त्वे तु अंप्रसक्तनिषेधः स्यात् . ततश्च देश सामान्योपाधिना कालसामान्योपाधिना वा यथा घटादि प्रसक्तिर्नतु तत्कालिकभूतलत्वादिना तथा परमार्थरजतस्य प्रसक्तिर्भविष्यति . एवञ्च उत्तरकाले नास्त्र्यत्र रजतमिति प्रत्यक्षं सत्यरजतविषयम् मिथ्यैव रजतपभादिति प्रत्ययश्च मिथ्यारजतविषयैत्युभयमप्युपपद्यते . एतेन रजतापरोक्ष्यं विशिष्टसंसर्गज्ञानं विनाप्यपरोक्ष शुक्तिज्ञानाविवेकादुपपद्यते इत्यपि परांस्तम् . विवेकज्ञानकालेऽप्येतावन्तं कालं रजतमनेनाविविक्तमित्येव विवेकस्यैव परामर्शप्रसङ्गात् एतावन्तं कालमिदं रजतमित्यभादिति प्रत्यभिज्ञाया अनुपपत्तेश्च . अतश्च पुरोवर्तिनि असद्रजतमुत्पद्यते इत्यङ्गीकार्यम् . अन्यथा शुक्तिज्ञानात् रजते प्रवृंत्तौ अतिप्रसङ्गः स्यात् समानविषयकज्ञानस्यैव प्रवर्तकत्वात् ततश्च न स्मर्यमाणमिदं रजतं किन्तु स्मर्यमाणसदृशमेव तदङ्गीक्रियते . तत्सादृश्यञ्च पूर्बानुभवसापेक्षज्ञानगम्यत्वेन . नह्यननुभूतरजतस्य पुरुषस्य रजतभ्रमोभवति . ज्ञानरूपाध्यासस्य तु संस्कारजन्यत्वेन स्मृतिसादृश्यमिति भेदः . अय ज्ञानस्व प्रमाणस्मृतिर्द्वैविध्यनियमेन अध्यासस्य बाधितविषयकत्वात् परिशेषात् संस्कारमात्रजन्यज्ञानत्वाच्च स्मृतित्वमेवास्तु . न च स्मृतित्वे अतिसादृश्याच्छुक्त्यन्तरमेव कुतो न स्मर्यते इति वाच्यं कर्तृ गतरागादिदोषाणामपि तन्निमित्तत्वात् शुक्त्यन्तरे तदभावात् एवं तैरेव दोषैः स्मरणाभिमानस्य प्रमुषितत्वान्नं रजतस्मरणेऽपि तत्तांश उल्लिख्यते नवा स्मरामीत्यनुव्यवसायः तथा तैरेव विशेषावभासस्य प्रतिरोधान्न शुक्तिग्रहणेऽपि तदीयनीलपृष्ठादिविशेषग्रहः . तथा च इदमंशे ग्रहणं रजतांशे स्मरणमुभयात्मकमपि ज्ञानमविविक्ततया प्रवर्तकमिति तादृशग्रहणस्मरणाभ्यां रजतार्थी पुरोवर्तिनि प्रवर्तते इति चेन्न ग्रहणस्मरणे किं द्वे अपि प्रवर्तके आहोस्विदेकैकम् आद्येऽपि किं संभूय प्रवर्तके! क्रमेण, वा नाद्यः स्मृतिग्रहणयोः युगपदुदयासम्भवात् . क्रमविशिष्टयोर्द्वयोः प्रवर्तकत्वमपि न युक्तम् पूर्वज्ञानस्य उत्तरज्ञानेन व्यवधानात् प्रवृत्तिहेतुत्वानुपपत्तेः इदमिति रजतमिति च विशृङ्खलयोरपि ज्ञानयोः प्रवर्तकत्वापत्तेश्च . नाप्येकैकस्य प्रवर्तकत्वं व्यवहारस्य विशिष्टविषयकतया विशिष्टप्रवृत्तये विशिष्ट संसर्गग्रहस्यैव हेतुतायाः स्वीकार्यत्वादितिं . अत्र ग्रहणस्मरंणनैरन्तर्येणोत्पत्त्या प्रवर्तकत्वसम्भवेनासत्ख्यातिर्नाङ्गोकार्या अपि तु विशिष्टसंसर्गस्याख्यातिंरेवेति अख्यातिवादिनामेकदेशिनः आहुः . तदपि वेदान्तिभिः निराकृतं यथा केयमख्यातिर्नाम किं ख्यात्यभावः? उत अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुभूतविज्ञानम्? अथाविविक्तानेकपदार्थज्ञानम्? . आद्ये सुषुप्तावेव सर्वज्ञानाभावसत्त्वेन तत्रैव भ्रमःस्यात् नान्यत्र जाग्रतस्वप्नयोः . द्वितीये झटिति बाधादालस्यादिंना वा यत्र प्रवृत्तिर्न जाता तत्र भ्रान्तित्वं न स्यात् . तृतीयेऽप्यविविक्तत्वप्रतियोगिविविक्तत्वं नाम किम् भेदग्रहः? उत अभेदाग्रहः? आहोस्विदितरेतराभावभेदद्वित्वादिसंख्याविशिष्टज्ञानम्? नाद्यः इदमिति रजतमिति च पुनरुक्तशब्दद्वयहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यपि अविवेकासद्भावात् . न द्वितीयः उत्तरीत्था भेदस्य मृहोतत्वादेवत्वतद्विरुद्धस्याभेदस्याग्रहे सति तद्ग्रहनिषेधरूपस्याविविक्तत्वस्य दुःसम्पादत्वात् . तृतीयेऽपि द्वित्वादिज्ञानमपेक्षितं किमव्यासज्यवृत्ति उतानुषङ्गिकमपि पर्याप्तम् आद्ये गामानय दण्डेनेत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरविवेकः प्रसज्येत . द्वितीये तु पुरोवर्तिरजतयोरप्यानुषङ्गिक द्वित्वादिज्ञानस्य सद्भावेन दुष्परिहरणणीयत्वात् . नन्वविवेको नाम असंसर्गाग्रहः स च प्रतीयमानयोरिदं रजतयोः संभवति इदंरजते असंसृष्टे इति प्रत्ययादर्शनात् इति चेत् तदापि किं ग्रहणस्मरणयोरेवासंसर्गो विवक्षितः? उत ययोः कयोश्चित्? आहोस्वित् संसर्गज्ञानरहितयोः? आद्ये अहं मनुष्य इति भ्रमो न स्यात् उभयोरपि ग्रहणत्वान् . द्वितीये षण्डोगौः शुक्लः पटैत्यपि भ्रमःस्यात् असंसर्गप्रतीत्यभावात् . तृतीयेऽपि सएव दोषःस्यात् न हि तत्र संसर्गाज्ञानं संभवति तद्विषयस्यैक्याभावात् ऐक्यस्यं च तद्विषयत्वस्य प्रत्यभिज्ञायमानत्वात् . यदि गुणगुण्यादि संबन्ध एव तद्विषययोरैक्यमित्युच्यते तर्हि इदं रजतमित्यत्रापि सादृश्यतत्सम्बन्धस्तद्विषयैत्यस्यापि वक्तुं शक्यत्वेन संसर्गप्रत्ययोदरुद्धरः . अथ तत्र नेदं रजतंमित्यसंसर्ग तत्प्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ सम्भवतः . तर्हि त्वन्मतेऽपि गुणगुण्यादेरितरेतराभावज्ञानाख्योऽसंसर्गप्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसम्भवात् भ्रमत्वापत्तिस्तदवस्था तस्मान्नासंसर्गाग्रहोऽप्यविवेकः . अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेत् न रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात् न च पुरोऽवस्थितत्वमविवेककृतमिति वक्तुं शक्यम् . अविवेकस्य भ्रमं प्रत्यप्रयोजकत्वात् . तथा हि किं गृह्य माणयोरविवेकः? किं वा गृह्यमाणस्मर्यमाणयोः? किं वा स्मर्यमाणयोः? नाद्यः स्वप्नदशायामात्मव्यतिरिक्तस्य कस्याप्यग्रहणेन द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रमप्रयोजकंस्याप्यभावेन भ्रमाभावप्रसङ्गात् . न द्वितीयः स्वप्ने गृह्यमाणेनात्मना स्मर्यसाणस्य नीलादेरविवेके सति अहं नीलमिति प्रतिभासप्रसङ्गात् . तृतीये तु परोक्षमेव सर्वभ्रान्ताववभासेत, सर्वस्यापि स्मर्यमाणत्वात् एवं च सति प्रकृतस्य पुंरोऽवस्थितरजतज्ञानस्य स्मृतित्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः . याथार्थ्यानु मानस्य चायं प्रतिप्रयोगः . विमताः प्रत्यया न यथार्थाः बाध्यमानत्वाद्भ्रान्तिव्यवहारवदिति तस्मात् बोधद्वैराश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्तव्यम् . अन्यथाख्यातिरिति नैयायिकादयः . ते हीत्थमुररीचक्रुः ननु तर्हि मा भूदख्यातिः अस्त्वन्यथाख्यातिः . तथा हि देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषो पहितेनेन्द्रियेण शुक्त्यात्यना गृह्यते न चैवमननुभूतस्यापि ग्रहणप्रसङ्गः . सादृश्यादेर्नियाकत्वादिति . तदेतदसत् किं ज्ञानेऽन्यथात्वं? किं वा? फले उत वस्तुनि? . नाद्यः रजताकारं ज्ञानं शुक्तिमालम्बते इति ज्ञानेऽन्यथात्वं वाच्यम् . तत्र शुक्तेरालम्बनत्वं नाम किं ज्ञानं प्रति स्वाकारसमर्पकत्वम् उत ज्ञानप्रयुक्तव्यवहारविषयत्वम् नाद्यः . रजताकारग्रस्तं ज्ञानं प्रति शुक्तेः स्वाकारसमर्पणासम्भवात् . न द्वितीयः व्याघ्रादिदर्शन प्रयुक्तव्यवहारविषयस्य खड्गकुन्तधनुरादेर्व्याघ्रादि ज्ञानालम्बनत्वप्रसङ्गात् . नापि फलेऽन्यथात्वम् फलस्य स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्शनात् . वस्तुन्यपि कथमन्यथात्वं किं शुक्तिकायां रजततादात्म्यं किंवा रजताकांरेण परिणामः . आद्येऽपि किं शुक्तिरजतयोरत्यन्तभेदः किंवा भेदाभेदौ . नाद्यः . अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात् अनिर्वचनीयस्य त्वया अनभ्युपगमात् शून्यतादात्म्यंप्रतीतौ च गुणगुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्वारम् . समवायस्य च प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात् . मेदाभेदपक्षे तु षण्डोगौरितिवदभ्रान्तिः स्यात् . परिणामपक्षेऽपि बाधोन स्यात् . विमतं रजतज्ञानमबाध्यं परिणामज्ञानत्वात् क्षीरपरिणामदुग्धज्ञानवत् . अतः क्षीरवदेव शुक्तिर्न पुनर्बाध्येत . ननु कमलमुकुलविकाशरूपपरिणामहेतोः सूर्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणामहेतोर्दोषस्यापगमे पुनः शुक्तिभावोऽस्तु इति चेत् मैवं विकसितमेव मुकुलमासीदितिवत् रजतमेव शुक्तिरासीदिति प्रतीत्यभावात् कथञ्चित् तद्भावेऽपि न परिणामपक्षो युक्तः निर्दोषस्यापि रजतप्रतीतिप्रसङ्गात् नचैकमेव क्षीरं दधिरूपेण कञ्चित् पुरुषं प्रति परिणतमन्यंप्रति नेति दृष्टचरं तस्मान्नान्यथाख्यातिः सुनिरूपा . ज्ञानलक्षणया देशान्तरगतरजतभानन्तु साक्षात्करोमीति साक्षात्कारोल्लेखिबुद्धेरन्यथानुपत्त्या न सम्भवतीति द्रष्टव्यम् . किञ्च ज्ञानलक्षणायाः प्रत्यासत्तित्वे तथैव पर्वते वह्निज्ञानसम्भवेनानुमानादेरुच्छेदः स्यात् अनुव्यवसायात्तत्सत्त्वकल्पने तु प्रकृतेऽपि साक्षात्क्मरानुव्यवसायसत्त्वेन तुल्यत्वात . आत्मख्यातिरिति बौद्धाः . तथाहि सर्वासां बुद्धीनां विषयमन्तरेणापि तदाकारोल्लेखसम्भवेन रजतज्ञानभपि बुद्धिरूपतया न विषयान्तरमपेक्षते इत्यात्मनः बुद्धेरेव ख्यातिः प्रतिभासः %% इति तेषां सिद्धान्तात् . तथाच विमतं रजतं बुद्धिरूपं चक्षुरादिसंप्रयोगं विनाऽप्यपरोक्षित्वात् सम्मतबुद्धिवत् इत्यनुमानेन रजतादेस्तद्रूपतासिद्धिः . ते हिं मन्यन्ते शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाश्च षडपि प्रत्ययाः आलम्बनसमनन्तरसहकार्यधिपतिरूपान् प्रत्ययपदवाच्यान् चतुरोहेतूनपेक्ष्यैव उत्पद्यन्ते . तत्र नीलावभासरूपस्य चित्तरूपज्ञानस्य नीलालम्बनवतो नीलाकारता भवति . समनन्तरप्रत्ययात् पूर्बतनज्ञानवासनारूपात् बोधरूपता, सहकारिप्रत्ययादालोकात् स्पष्टतावभासः . चक्षुरादेरधिपतिप्रत्ययात् विषयप्रतिनियम इति . तत्रेदमुच्यते प्रकृते न तावत् सहकारिप्रत्ययाख्यादालोकात् रजताकारोदयो भवति तस्य स्पष्टतामात्रहेतुत्वात् . नाम्गधिपतिप्रत्ययाख्याच्चक्षुरादेः सम्भवति तस्य विषयविशेषं प्रत्येव नियमनमात्र हेतुत्वात् . नापि समनन्तरप्रत्ययाख्यात् पूर्बज्ञानात् . विजातीयघटादिज्ञानानन्तरं विजातीयरजतभ्रमोदयप्रसङ्गात्, नाप्यालम्बनप्रत्ययाख्याद्बाह्यार्थाद् भवति . विज्ञानवादिभिस्त स्यानङ्गीकारात् . ततश्च रजतादिबाह्यार्थासत्त्वे विज्ञानस्य कथं रजताकारतासमर्पणम् . संस्कार सामर्थ्येन तत्कल्पनेऽपि न निस्तारः संस्कारस्य क्षणिकस्थायित्वविकल्पासहत्वात् . तथाहि स्थायित्वे सिद्धान्तहानिः . क्षणिकत्वे पूर्वानुभवोत्तरमुत्पन्नस्य तस्य द्वितीयक्षणे नाशात रजताकारोल्लेखसमये तस्यासत्त्वात् कथं तेन तदाकारोल्लेखः सम्भवति . किञ्च संस्कारस्य विज्ञानातिरिक्तत्वे क्षणिकविज्ञानमात्रसिद्धान्तहानिः . अथानादिज्ञानसन्ततौ यदा कदाचित् पूर्बं रजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीक्रियते स च यद्यपि विजातीयानेकज्ञानव्यवहितः तथापि कदाचित् सजातीयं ज्ञानान्तरमुत्पादयत्येव यथा ब्रीहिवीजमनेकाङ्कुरादिकार्यव्यवधोनेऽपि कदाचित् सजातीयान्तरमुत्पादयति तद्वत् . अथ न पूर्ववीजादुत्तरवीजोत्पत्तिः किन्तु पूर्बवीजजन्याङ्कुरसन्तानादेव तदुत्पत्तिरिति चेत् तर्ह्यत्रापि पूर्बरजतज्ञानजन्यज्ञानसन्तानएव संस्कारोऽस्तु अतो न सिद्धान्तहानिः . एवं पूर्बरजतज्ञानमपि ततः पूर्वतररजतज्ञानादुत्पद्यते ततोऽनादिवासनाप्रापितं रजतं बुद्धिरूपमेव सत् भ्रान्त्या बहिर्वदवभासते इति चेत् अत्रोच्यते वेदान्तिभिः, किं तद्रजतमलौकिकं लौकिकं वा अलौकिकत्वेऽपि किं जन्मरहितम् उत लौकिकरजतवदेव जायते . अंलौकिकत्वे जन्मरहितत्वे च जायमानस्य ज्ञानस्य रूपं न स्यात् . द्वितीयेऽपि किं बाह्यार्थात् जायते, उत ज्ञानात् नाद्यः तैर्बाह्यार्थानङ्गीकारात् ज्ञानादेव तदुत्पादाभ्युपगमे दुष्टकरणजन्यज्ञानादुत्पादो वाच्यः तथा च जनकस्य पूर्बसत्त्वनियमेन तज्जनिका प्रतीतिः न रजतं गृह्णीयात् वर्तमान पदार्थस्यैवाकारार्पकत्वनियमात् क्षणिकयोर्जन्यजनकयोर्भिन्नकानीनत्वेन रजतस्यापरोक्षकाले पूर्बज्ञानस्यासत्त्वात् तेन ग्रहीतुमशक्यत्वात् अतोरजतापरोक्षव्यवहारो विलुप्तः स्यात् . यदि अन्येन केनचित् दुष्टकरणजन्यज्ञानेन तदुत्पादस्ततः स्वात्मकबुड्या तद्ग्रहःस्यादित्यङ्गीक्रियते तदाऽतिप्रसङ्गः किञ्च दुष्टकरणजन्यज्ञानस्यैव तदुत्पादंकत्वं वाच्यं तत्र करणस्य दुष्टत्वञ्च अर्थक्रियाकारिताशून्यविषयग्राहित्वेनैव तथा च असति रजते कथं करणस्य दुष्टत्व निर्णयः . अथ अदुष्टकरणजन्यज्ञानं तदुत्पादयति तदा तस्य घटादिवत् अर्थक्रियाकारित्वरूपसत्त्वसम्भवेन देशान्तरवर्तिरजतविषयकादविशेषः स्यात् . किञ्च रजतस्यानुत्पत्तौ न तस्य ज्ञानविषयता ज्ञानाकारार्पकतयैव विषयत्वस्य त्वया स्वीकारात् अनुत्पन्नस्य कथं ज्ञाने स्वाकारार्पकत्वंसम्भवः . तस्मादात्मख्यातिपक्षे रजतमेव ज्ञानेन न प्रतीयेत . एवमख्यात्यन्य याख्यात्यात्मख्यातिपक्षेषु निरस्तेषु इदानीमसत्ख्यातिपक्षः वेदान्तिभिरभ्युपगतः आक्षेपपूर्बकं प्रदर्श्यते इदं रजतमिति ज्ञानं स्मृतिग्रहणाभ्यामन्यत् अध्यासनामकं ज्ञानं यत्र असतोऽनिर्वचनीयस्य उत्पन्नस्य रजतार्देभानमीदृशं ज्ञानमसत्ख्यातिपदवेदनीयमस्ति . ननु ज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारो न सम्भवति इति चेन्न किं विलक्षणसामग्र्यनिरूपणात् तदसम्भवः? उत विलक्षणज्ञानस्वरूपानिरूपणात्? उत विलक्षणविषया निरूपणात्? नाद्यः संप्रयोगसंस्कारदोषाणामेव तत्सामग्रीतया कल्पनात् न चंदोषस्य पूर्ब्धप्राप्तकार्यानुदयं प्रत्येव हेतुत्वं न पूर्बकार्योदयं प्रतीति वाच्यं कार्यानुदयस्य तत्प्रागभावरूपतयाऽनादिनि तत्र दोषहेतुत्वासम्भवात् . वातपित्तश्लेष्मणाञ्चापूर्वकार्योत् पादकत्वदर्शनाच्च न च दोषस्य संस्कारोद्बोधकत्वेनान्यथांसिद्धिः तदुद्बोधस्य तद्व्यापारत्वात् न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति नियमात् नह्युत्पतननिपतने कुर्वन् कुठारः छिदिक्रियां प्रति अहेतुर्भवतिं . ननु इन्द्रिय संप्रयोगस्य इदन्तामात्रे सत्त्वात् रजतांशेऽसत्त्वात् इदन्तताबोधनेन तस्योपक्षीणंत्वात् एवं संस्कारस्य स्मृतिमात्र जनकत्वनियमेन वेदान्तिमते अध्यासात्मकज्ञानस्य स्मृतित्वानङ्गीरात्, दोवस्य च स्वातन्त्रेप्रण ज्ञानहेतुत्वस्य कुत्राप्यदर्शनाच्च कथं रजतावभास इति चेत् उच्यते प्रथमं दोषसहितेनेन्द्रियेण इदन्तामात्रविषयाऽन्तःकरणवृत्तिर्जन्यते तत्र इदन्तायां तद्ग्राहकवृत्तौ च चैतन्यमभिव्यज्यते तच्चैतन्यनिषा शुक्त्यविद्या च दोषवशात्संक्षुब्धा भवति तत्रेदमंगावच्छिन्नचैतन्यस्थाऽविद्या दोषेण क्षुभिता सती सादृश्याद्युद्बोधितसंस्कारवशात् रजताकारेण विवर्तते . वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रजतग्राहिवृत्तिसंस्कार सहकृता वृत्तिरूपेण विवर्तते . तौ च रजततद्वृत्तिरूपविवर्तौ स्वाधिष्ठानेन साक्षिचैतन्येनावभास्येते इत्येवं रजतावभासः कल्प्यते . यद्यम्यन्तःकरणवृत्तिरविद्यावृत्तिश्चेतिज्ञानद्वयम् तथापि तद्विषयौ सत्यानृते इदंरजते अन्योन्यात्मकतामापन्नौ इति विषययोरैक्यात् वृत्तिद्वयस्यैक्यम् ततश्च विषयावच्छिन्नफलस्याप्येकत्वेन ज्ञानैक्यमुपपद्यते . एवं मिथ्याज्ञानतद्विषययोर्निरूपणेन द्वितीयतृतीयविकल्पौ निरस्तौ वेदितव्यौ . यदाप्यन्यत्र संप्रयोगसंस्कारौ परस्परं निरपेक्षो प्रमितिस्मृत्योर्जनने समर्थौ दृष्टौ तथापि क्रमेण स्मृतिप्रमित्योरुत्पत्तौ प्रवर्तकत्वानुपत्तौ प्रवृत्त्यन्वथानुपपत्त्या ताभ्यां प्रत्यभिज्ञाव देकं विशिष्टं मिथ्याज्ञानं जन्यते इति कल्प्यते यथा नैयायिकादिभिः निरन्तरोत्पन्नेष्वपि वर्णज्ञानेषु यौगपद्याभावात् पदार्थज्ञानानुपवत्त्या पूर्ब्धज्ञानजन्य संस्कारसहितमन्त्यवर्णज्ञानमेव पदार्थबुद्धिहेतुत्वेन कल्प्यते तद्वत् . ननु विमतं ज्ञानं नैकं भिन्नकारणजन्यत्वात् रूपरसादिज्ञानवदिति चेत् न अनुमानप्रत्यभिज्ञानयोर्व्यभिचारात् उभयोरपि नानाकारणजन्यत्वात् . अनुमानं हि व्याप्तिज्ञानसंस्कारलिङ्गदर्शनपरापर्शजन्यम् . प्रत्यमिज्ञा च इन्द्रियसंप्रयोगसंस्काररजन्येति सर्वैरङ्कीक्रियते न च शुक्तौ अनिर्वचनीयस्य रजतस्योत्पत्तौ तस्य च शुक्तौ संसर्गात् कथं तस्य मिथ्यात्वमसत्त्वञ्च स्यादिति वाच्यम् सत्तात्रैविध्याङ्गीकारेण तत्र व्यावहारिकसत्ताशून्यत्वेनैव तस्य मिथ्यात्वस्य कल्पनात् . तथाहि सत्त्वं त्रिविधं पारमार्थिकं त्रैकालाबाध्यत्वरूपं यथा ब्रह्मणः . व्यावहारिकं ब्रह्मज्ञाननिर्वर्त्यम् यथा आकाशादेःप्रातीतिकम अधिष्ठानज्ञाननिवर्त्यं यथा शुक्तिरजतादेः . न च मिथ्यात्वकल्पनं मानहीनम् %% इति श्रुतेः मिथ्यवात्र रजतमभादिति रजततजज्ञानयोर्मिथ्यात्वप्रत्यभिज्ञानस्य च मानत्वात् . अतो मतान्तरवत वेदान्तमते नानुभवविरोधोनिर्मूलत्वं वा . अख्यातिपक्षे अपरोक्षावभासिनः स्मर्यमाणत्वं विरुध्यते . ज्ञानहयपक्षे रजतस्य पारोक्ष्यं स्मृतौ स्मरणाभिमानमोषादिकम, अन्यथाख्यातौ रजतंस्य आपरोक्ष्यानुभवबिरोधः आत्मख्यातिपक्षे विषयाभावेनापरोक्षाबभासविरोधः . पमेवविवरणसारांशः . शुक्तिरजतादि ज्ञान्ततष्टान्तेनज्ञाननिवर्त्यतया सर्वेषां घटपाटादिज्ञानानामसत्ख्यातित्वं तद्विषयाणां वस्तुतोऽसत्त्वात् असत्त्वेऽपि सत्त्वेन व्यवहार्यतामात्रमिति शुक्तिजतादिभ्यो घटादीनां विशेषः इति अध्यासखरूपमिथ्याज्ञानमाक्षिप्य तत् समर्थयता च भाष्यकृता तथैव व्यवस्थापितम् यथा %% . चतुर्थसूत्रभाष्ये च जगतोव्यावहारिकत्वे अन्यदीयमतं संवादितम् यथा %% इत्याक्षिप्य . %% यथा च लौकिकक्यवहार्यपदार्थानां पारसार्थिकसत्त्वाभावेऽपि तत्सत्त्वमङ्गीकृत्य सर्वे व्यवहाराः तेषां च व्यवहारिकसत्त्ववत्त्वम् तथा प्रपञ्चेन समर्थितं खण्डनकृता खण्डन खण्डयाद्ये . यथा अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् . तदपरे न क्षमन्ते . तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युगमसाहित्यनियतस्य तस्य प्रवर्त यितुमशक्यत्वात्, उत कथकाभ्यां प्रवर्त नीयवाग्व्यवहारं प्रति हेतुभावात्, उत लोकसिद्धत्वात्, अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् . न तावदाद्यः तदनभ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विषयविस्तराणां प्रतीयमानत्वात् तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः . सोयमपूर्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्रो भवताभ्यूहितो नूनं, यस्य प्रभावाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः भगवत्पादेन वा वादरायणीयेषु सूत्रेषु भाष्यं नाभाषि . प्रमाणाद्यनभ्युपगमेऽपि प्रवर्तन्तां तन्मते वाचोभङ्ग्यः तास्तु साधनवाधनक्षमा न भवन्ति तावतेति ब्रूमैति चेन्न प्रमाणाद्यनभ्युपगम्य प्रवर्तितत्वं तदीयसाधनबाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयोगित्वमित्यवश्याभ्युपेयं भवता, येनाभ्युपगम्यापि प्रमाणादीनि प्रवर्तिताः मतान्तरानु सारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरव्यवहारानुसारिभिरपरैस्तथाभूता इति कथ्यन्ते . यदि त्वस्मद्वचसि सद्वचनाभासलक्षण न भवान् दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवताप्रवर्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्माकमादरः . अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्तितोऽयं व्यवहार इत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपि वक्तुं शक्यतएव . ननु यदि प्रमाणादीनि न सन्ति व्यवहारएव धर्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथं स्यात् सर्वविधिनिषेधानां प्रमाणाधीनत्वात् . मैवम् . न ब्रूमोवयं न सन्ति प्रमाणादीनीति, स्वीकृत्य कथारभ्येति . किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति . अन्यया न सन्ति प्रमाणादीनीति मतमम्माकमारोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्यादामालम्ब्य प्रवर्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्वमभ्यु प्रगम्योभाभ्यां वादिभ्यां प्रवर्तितायां कथायाम् उतासत्त्वमभ्युपेत्य अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य . न तावदाद्यः अभ्युपगत प्रमाणादिसत्त्वं प्रति तादृक्पर्यनुयोगानवकाशात् . द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तेः उभयाभ्यु पगमानुरोधित्वाच्च कथानियमस्य . अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यत्किञ्चिद्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्ठताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात् . तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं वद्ध्वा कथायां प्रवर्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात् . योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा . अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन् बाधोऽभिधीयत इत्येव नेष्यते शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्यकारः %% इत्याहस्म न तु प्रतिपद्यस इति . मैवम् शिष्यादीन् प्रत्यपि चार्बाकादेर्दोषोऽयमित्येवाभिधातव्यम् . कथञ्च तथा स्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्वाधाक्षमत्वात्कथायामेव हि निग्रहः . नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त नीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्त्वानभ्युपगमे निवर्तेत नचैवं सम्भवति तथा सति तत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः . उक्तवायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति . अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैति स्थितेरिति . मैवम् . कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः . कथनात्पूर्बं तत्तत्त्वावधारणं वा परपराजयं वा अभिलषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यतैति व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेन तर्केण च व्यवहर्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमंनिग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्तव्योऽन्यथा द्वितीयस्यैव . तादृशेतरौ च जेतृतया व्यवहर्तव्यौ प्रामाणिकपक्षस्तात्त्विकतया व्यवहर्तव्य इत्यादिरूपः . अतएवं व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्तैतिप्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशम् . द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्थाजयमूलत्वेन व्यवहारनियमस्य स्वेच्छयैव परिगृहीतत्वात् नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरिशुद्धिसम्भवेन सर्वविचारविचार्यतत्फलविप्लवापत्तिः स्यात् . अविद्याविद्यमानानादिपारम्पर्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसिद्धिशुद्धत्वात् . नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्तुमुचिता . तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियमव्यतिरिक्तकथाप्रवृत्तिं विना तत्त्वनिर्ण्यस्य जयस्य वाभिलषितस्य कथकयोविपर्यवसानात् . नापि तृतीयः लोकव्यवहारो हि प्रामाणिकव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा . नाद्यः . विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् तदर्थमेव च पूर्बं नियमस्य गवेषणात् . नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् . पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इति लोकव्यहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति . नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते . तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात् . तस्य यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः . स्यादेतन्नियतवाग्व्यवहारक्रियासमयबन्धेन कथां प्रवर्त यतापि व्यवहारसत्ताभ्युपगन्तव्या नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या . क्रिया हि निष्पादना असतः सद्रूपताप्रापणमिति यावत् प्रमाणैर्व्यवहर्तव्यमिति नियमबन्धने प्रमाणानां कारणभावो नियतः तद्भावश्च नियतपूर्बसत्तारूपं कारणत्वम् प्रमाणानामनादाय न पर्यवस्येत् . दूषणानाञ्चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्यवहारनियमनादौ च कण्ठोत्थमेव तस्य तस्य सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्तामनभ्युपगम्य कथारम्भाः शक्यन्त इति . मैवम् . एभिरपि बाधकैः कथायामारब्धायामेवाभिमतस्य प्रसाधनीयत्वे पूर्बोक्तबाधायामनिस्तारात् . न च व्यवहारनियमस्य स्वेच्छाकृतस्यैव प्रमाणादिसत्तास्वीकारपर्यवसायितया नायं दोषः स्यात् . यतः सत्ताज्ञानस्य तत्राङ्गत्वं न तु सत्तायाः . तत्र किं सत्तावगममात्रात्सत्ताभ्युपगम्येति मन्यसे अबाधितात्तदवगमाद्वा . न तावदाद्यः मरुमरीचिकादौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् . द्वितीयेऽपि किंवादिप्रतिवादिमध्यस्थमात्रस्य तस्यापि किं कथाकालमात्रएव बाधितत्वावगमाभावात् . अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात् . नाद्यः अतिप्रसङ्गात् पुरुषत्रयावगतस्य एकक्षणावगतस्य च पुरुषान्तरेण तेनापि क्षणान्तरे बहुलं बाध्यतादर्शनादिति . नचासावर्थोऽसन्नपि द्वित्रादिपुरुषमात्रपूर्बजाततत्प्रतीत्यनुरोधाद्वाधदर्शने सत्यपि तथैव सन्नित्यभ्युपगम्यते . तस्माद्द्वितीयः पक्षः परिशिष्यते यत्र सर्वप्रकारेण बाधितत्वं नास्ति तत्सदित्यभ्युपगन्तव्यम् . तदित्थं यदि नाम वादिघ्रतिवादिमध्यस्थमात्रस्य दूषणादिसत्तावगमः कथाकालमात्रे तैरबाध्यमानः कथाङ्गत्वेनाभ्युपेयते किमायातं सर्वप्रकाराबाधिततत्तत्सत्तावगमायत्ततत्तत्सत्त्वाभ्युपगमकथानङ्गताङ्गीकारस्य . कतिपयप्रतिपत्तृकतिषयकालतथात्वावगमादेव च प्रायेण लौकिकव्यवहारः प्रतोयते तादृशश्चायं सत्त्वावगमः कथाङ्गमेतत्तदुच्यते व्यवहारिकीं प्रमा णादिसत्तामादाय विचारारम्भ इति . तस्माद्यादृग्व्यवहार नियमः कृतः तन्मर्यादानेन नोल्लङ्घितेति . यद्वादिवाग्व्यवहारे मध्यस्थावगमः स विजयते यस्य च वचसि नैवं तस्यावगमस्तस्य पराजयः . यत्र वाद्युक्तनिग्रहसत्त्वावगमः स निगृहीतः तदितरस्तु न तथेत्यादिनियम एव कथारम्भाय ग्राह्यः . अनेन नियमेन व्यवहर्तव्यमित्यस्य ह्ययमर्थोऽनेन नियमेनोक्तमनेन नेति मध्यस्थावगमस्य विषयी भवितव्यमिति . नच वाच्यमन्ततस्तदवगमस्यापि सत्ताभ्युपेयेति . तस्यापि सत्ताचिन्तायां तत्सत्तावगमान्तरस्यैव शरणत्वात् . नचैवमनवस्था तदनुसरणावश्यम्भावानङ्गीकारात् . एवं त्रिचतुरज्ञानजन्मनोनाधिकमतिरिति न्यायात् . नचान्तिमासत्त्वे पूर्बपूब्बप्रवाहासत्त्वापत्ति स्तथाचावगममादायापि न निस्तार इति वाच्यम् . अस्त्वेवं हि तथापि त्रिचतुरज्ञानकक्षागवेषणमात्रविश्रान्तेन विचारेण ततःपरमननुसरणरमणीयेनैव समयं बद्ध्वा कथाया मिथःसम्प्रतिपत्त्या प्रवर्तनात् . अन्यथा प्रमाणादिसत्ताभ्युपगमेऽपि ज्ञानानवस्थायादुष्परिहरत्वात् . नच वाच्यं मत्पक्षे स्वरूपसता ज्ञानेन व्यवहारस्य चरितार्थयितु शक्यत्वात् न ज्ञानस्य परम्परानुसरणमुचितं नत्वेवं त्वत्पक्षे ज्ञानस्वरूपसत्ताङ्गीकारप्रसङ्गादिति . स्वरूपसत्तामादायापि परिहरतोऽनवस्थाप्रसङ्गस्य स्वप्रकाशप्रस्तावे वक्तव्यत्वात् . यथा त्वत्पक्षे स्वरूपसदविशेषेऽपि ज्ञानस्वरूपसत्तैव परं व्यवहारोपपादिका न घटादिसत्ता . एवमेवासत्ताऽविशेषेऽपि ज्ञानमेवासद्व्यवहारोपपादकं नान्यत् . असच्चोपपादकञ्चेति व्याहतमिति चेन्न सदुपपादकमिति कुतो न व्याहतम् . नहि सदुपपादकमसच्च नेति क्वचिदावयोः सिद्धम् . ननु तदसत्ताऽविशेषात्तत्कार्यस्यान्यदापि प्रसङ्गः, न कार्यस्याद्यसत्ताक्षण इवान्यदापि सामग्रीसत्त्वाविशेषात्तवापि किं नान्यदा कार्यजन्म . अथ न मम तदानीन्तनं सामग्रीसत्त्वं तदातनस्य कार्यजन्मनो नियामकं किन्तु ततः प्राक् सामग्रीसत्त्वं तथादर्शनात् . तर्हि ममापि कालान्तरस्थमपि तदसत्त्वं तदातनकार्यजन्मनोनियामकं तथादर्शनादेव . मम तदव्यवहितोत्तरत्वं तदा कार्यजन्मनियामकमिति चेत् न समसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदा कार्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम् . तथा च समः समाधिः . तथापि कार्यजन्मकालस्य कोविशेषः . कार्यजन्मैव . अन्यथा यद्विशेषान्तरं तदपि विशेषान्तरवतः कालस्य स्यादिति अपर्यवसानमेव पर्यवस्येत् . तथापि तत्कालस्यानुगतं किं रूपमिति चैन्न रूपान्तरवतोपि किं रूपमित्यपि पर्यनुयोगस्यानुवृत्तेः . किञ्च %% तथाह्यन्तर्भूतसत्वे यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति . विशिष्टस्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेके नियमदर्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्याविशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्वथैव कारणमसत्पर्यवस्यति . अपरापरसत्तानिवेशने वा पर्यवसानमेव . न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति . सत्त्ववृद्धिमिष्टवतो मूलमपि ते नष्टमिति कष्टतरम् . न च स्वरूपसत्तोपगमाय स्वस्ति भिन्नानप्यनुगतबुद्ध्याद्याधानपदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत . माभूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतां कथमनुगमयितासीति . किञ्च स्वरूपसत्त्वं स्वरूपात् घटाद्यात्मनो नाधिकमसतोपि स्वरूपं स्वरूपमेव न ह्यमन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न स्यात् असतोऽघटादित्वात् . अथ सदपि सत्तामनन्तर्भाव्य कारणं तदानीमसदपि ततथास्तु सत्तासत्तयोः कारण कोट्यप्रवेशाविशेषात् . अथ न सत्ता कारणकोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्बसत्तां हि कारणताम्मन्यैति मन्यसे, तर्हि मत्पक्षे सैव कारणतास्तु तर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छतापि सत्ता मयाभ्यु पगतैव . अन्यया कासावसतीति त्वमपि किं सत्तान्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि . नत्वेवं पूर्ववत् क्वापि सत्तात्यागो वा अनवस्थायां पर्यवसानं स्यात् . असत्ता' विशेषात् कारणनियमः कथं स्यादिति चेन्न सत्ताविशेषेऽपि तुल्यत्वात् . सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं सोऽप्यनियतो यदा कारणाभावस्तदा कार्याभावावश्यम्भावानभ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्योत्पादात् . अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् अन्वयो नास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् अन्वयस्यापि सत्तान्तर्भावने कथितदोषापत्तेः . एतेन %<आशामोदकतृप्रा ये ये चोपार्जितमोदकाः . रसवीर्यविपाकादि तेषां तुल्यं प्रसज्यते>% .. इत्यस्यापि बाधकत्वमाशामोदकायते . सत्तान्तर्भावानन्तर्भावाभ्यां प्रत्यादेशात् आशामोदकादिनापि च रुसवीर्यविपाकादिजननात् . तदसत्कथं कार्यं स्यादिति चेन्न सत्तामन्तर्भाव्य कार्यत्वोपगमे कारणवत्कार्योपि उक्तदोषस्यानन्तर्भावे वा 'विशेषस्य पूर्बवदावृत्तेः तस्मात् . %% %% आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयं प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपगमात् असत्त्वस्य चाविशेषादिति चेन्न इदमस्मान्नियतं प्राक्सदितिबुद्ध्याविशेषात् . भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रिचतुरकक्षाबाघानवरोधविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृश्येव विषयीकृतस्य ममापि कारणतानिश्चयः . केवलन्ततः परास्वपि कक्षासु बाधात् पूर्बपूर्बभ्रान्तिसम्भवेन न तावता सत्त्वावघारणं वयं मन्यामह इति विशेषः . परदर्शनसिद्धान्तस्य भूरिकक्षाधाविनोऽपि ततः परकक्षाबाध्यमानत्वेनातथाभावोपगमात् अन्यथैकदर्शनपरिशेषः स्यात् . एतेन सत्त्वाविशेषात् कथं कस्यचित् पक्षस्य त्रिचतुरकक्षाधावित्वमास्तामित्यपि निरस्तम् . अनेवंबुद्धिविषयतादशायां कोविशेष इति चेत् यदा कदापि तादृशबुद्धिविषयतैव . अन्यथा कथय कथमन्यदा तादृशबुद्धिविषयतया अन्यदा सत्त्वं स्यात् . तदा सत्त्वमन्यदास्थेन गृह्यत इति चेत् अन्यकालिकमेव तर्हितत्तदातनकारणत्वोपयोगीति समानम् तदेतत् संवित्तिसत्त्वमिति गीयते असती सा न विशेषिका सती सानेष्टेत्यभिसन्धानेन द्वैतापत्तेरि संवित्तिरपि सती न वेति पृच्छन् प्रतिवक्तव्यः ज्ञानं तावद्व्यवहारोपपादकतया द्वाभ्यामप्यनुमतं तस्यापि जिज्ञासायां त्रिचतुरकक्षाविश्रान्तग्वेषणस्य यदि सत्तोपपन्ना भविष्यति तदा सत्ता, तेनेदमुपपादितम्भविष्यति . अथासत्ता तस्य पर्यवस्यति तदा असत्तैव तेनेद मुपपाद्यत इति स्वीकर्तव्यं भ्रमविषयेणेव भ्रमे विशिष्टताव्यवहारः . अविचार्यैव तावत्तस्य सदसत्त्वं विचार आरब्धव्यः . अन्यथा प्रथममेव मतिकर्द मे कथारम्भणमशक्यमापद्येत . स्वीकृतञ्च भवतापि भविष्यदादिविषये विज्ञाने विशिष्टव्यवहारनिदानत्वमसतो विषयस्य, कारणशक्तेश्च विशेषकमसदेव कार्यम् . न च कालान्तरसम्बन्धिनी सत्ता तस्या एकत्रान्यत्र नान्यदापीति वैधम्यमेतयोरपीति वक्तव्यम् विशिष्टव्यवहारप्रवृत्तिसमये द्वयोरप्यसत्ताऽविशेषात् प्रयोजनानुपयुक्ते काले तस्य स्वरूपतोऽवस्थानं पाटच्चरलुण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुहरति तथापि कालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्च व्यवच्छिन्नं, तद्विज्ञानेन स्वभावबलात् स्वविशेषणत्वेनोपादीयते . नत्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतो विशेषणतश्च व्यवच्छिन्नतयानङ्गीकारात् कुत्र स्वभावतोविज्ञानं सम्बन्धि निरुच्यते न . उक्तमत्र असतोऽपि तदेव रूपं तस्य नियतस्व रूपस्यैव नियतविशेषणस्यैवासत्त्वादन्यथातिप्रसङ्गात् भ्रान्तिविषयेण दत्तोत्तरत्वाच्चेत्यलमतिविस्तरेण . खण्डनखण्डखाद्यम् . ## स्त्रो असतोभावः तल . 1 अविद्यमानत्वे 2 असाधुत्वे 3 अव्यक्तत्वे च . ## नश् असतो भावः त्व . 1 अविद्यमानत्त्वे 2 अव्यक्तत्वे 3 असाधुत्वे च सत्त्वं द्रव्यं नश् तश् . 4 द्रव्यभिन्ने %% इति फणिभाश् . %% हर्युक्तायां लिङ्गसंख्यानन्वयिन्यां कर्तृकर्मत्वभिन्नकारकत्वशून्यायां साध्यरूपयां 5 क्रियायाञ्च . सत्त्वं प्रकाशादिसम्पादकं प्रकृतेर्गुणभेदः नश् तश् . तद्भिन्ने 6 रजसि 7 तमसि च नश् . सत्त्वं जन्तुमात्रम् नश् बश् . 8 जन्तुशून्ये त्रिश् . सत्त्वं सात्त्विकः गुणभेदः . 9 तच्छूत्ये तामसादिगुणयुते त्रिश् . सत्त्वमर्थक्रियाकारित्वम् अभावे नश् तश् . 10 प्रयोजनानुपयुक्ते उदाश् असत्ख्यातिशब्दे %% खण्डनखश् . ## पुश् असन् पन्थाः अच् समाश् . 1 शास्त्रादिनिषिद्धे कार्यादो 2 दुष्टे वर्त्मनि च . ## पुश् असतः पक्षस्य परिग्रहः स्वीकारः . दुष्टपक्षालम्बने . ## पुश् असतः निषिद्धस्य तिलादेः असद्भोवा शूद्रादिभ्यः प्रतिग्रहः . 1 निषिद्धद्रव्यप्रतिग्रहे 2 शूद्रादिभ्यः प्रतिग्रहे च . प्रतिग्रहश्च अदृष्टार्थत्यक्तद्रव्य स्वीकारः . पारितोषिकोपढौकनादिग्रहणे तु न दोषः . विवरणमप्रतिग्राह्यशब्दे दृश्यम् . %<शतसहस्रमसत्प्रतिग्रहेष्विति>% विष्णुश् %% शुश् तश् रघुनन्दनः . ## नश् विरोधे नश् तश् . सत्यभिन्ने 1 मिथ्याभूते . 2 मृषार्थके वाक्यादौ %% मनुः . असत्यवादी असत्यभाषी असत्यवचनः . 3 तत्प्रयोक्तरि मिथ्याभूते 4 वस्तुनि च त्रिश् . %% इति गोता . असत्यत्वं वस्तुस्वभावविरोधिधर्मभेदः वाक्यस्य तु तथाभूतपदार्थप्रतिपादकत्वेन यथा इदं रजतमितिवाक्यं शुक्तिकायां रजततादात्म्यं प्रतिपादयत् असत्यं भवति एवमन्यदपि . सत्यत्वञ्च त्रैकालिकबाधशून्यत्वम् तच्छून्यमसत्यत्वम् . शंयुप्रजापतेः 5 भार्याभेदे, स्त्री %<शंयोरप्रतिमा भार्या सत्याऽसत्याथ धर्मजा>% भाश् वश् पश् 219 अध्याश् . ## त्रिश् असत्ये सन्धाऽस्य . 1 मृषार्थाभिसन्धानवति 2 अन्यथास्थितस्यात्मनोऽन्यथारूपाभिमानवति च . यथा देहादिषु असत्येषु आत्माभिमानोऽसत्यसन्धा . अत एव छाश् उपश् तस्य अनर्थहेतुत्वं दृष्टान्तेन समर्थितम् . %% %% इति भाश् . ## पुश् असत् निषिद्धशास्त्रमधीते अधि--इङ् तृच् . स्वशाखां परित्यज्यान्यशाखाध्येतरि शाखारण्डे . %% स्मृतिः तथाध्ययननिषेधात्तस्यासदध्येतृत्वम् . स्वशाखाध्ययनोत्तरम् क्रमेणान्यशाखाशास्त्रान्तराद्यध्ययनकर्तृत्वे तु न असदध्येतृत्वम् . ## पुश् विरोधे नश् तश् . 1 सच्छास्त्रभिन्ने नास्तिकादिशास्त्रे 2 असतः द्रव्यस्यागमे च दुष्टद्रव्यलाभे च कर्मश् 3 दुष्टे आगमे . सप्त वित्तागमाधर्म्यादायोलाभः क्रयो जयः . विभागः संप्रयोगश्च सत्प्रतिग्रहएव चेत्युक्तधर्मोपायभिन्नः सदागमस्तद्भिन्नः असदागमः . ## पुश् अभावे नश् तश् . 1 सदाचाराभावे नश् बश् . 2 सदाचारशून्ये त्रिश् . सदाचारश्च वेदादिशास्त्रानुसारी आचारः सतामाचारश्च . ## त्रिश् नश् तश् . अयुक्तरूपे अननुरूपे . %% भाश् वश् पश् 278 अश् . स्त्रियां ङीप् . ## पुश् असति अविद्यमाने वस्तुनि ग्रहः आग्रहः . बालादीनाम् (आवदार) इति ख्याते 1 आग्रहभेदे . 6 तश् . 2 मिथ्याज्ञाने शुक्तिकारजतमित्यादिज्ञाने च . ## पुश् असन् व्यभिचारादिदोषवान् हेतुः . न्यायोक्ते व्यभिचारादिदोषयुक्ते हेतौ . यथा धूमवान् वह्नेरित्यादौ धूमाभाववति तप्तायःपिण्डे वह्नेः सत्त्वेन व्यभिचारात् धूमसाधने वह्निहेतीर्दुष्टत्वादसत्त्वम् एवमन्यत्राप्यूह्यम् . हेतुदोषाश्च सामान्यतः पञ्चविधाः %% भाषाश् विस्तरो हेत्वाभासशब्दे वक्ष्यते . ## पुश् सतोविद्यमानस्य भावः अभावे नश् तश् . 1 असत्त्वे अविद्यमानत्वे सन् मावः अभिप्रायः विरोधे नश् तश् . 2 दुष्टाभिप्राये . बश् 3 तद्वति त्रिश् . ## स्त्री सती वेदादिविहिता वृत्तिःस्वभावश्च अभावे नश् तश् . 1 सदाषाराभाव विरोधे नश् तश् . 2 निषिद्धाचारे . नश् बश् . 3 तद्वति त्रिश् . ## पुश् असन्दुष्टः व्यवहारः . 1 दुष्टव्यवहारे नश् बश् . 2 तद्वति त्रिश् . @<[Page 540b]>@ ## puø asa--क्षेपे--युच् . पीतसालवृक्षे (पेयासाल) %% माघः तालव्यमध्यतापि %% उज्वलश् . भावे ल्युट् . 2 क्षेपणे नश् . %% भवदेवः . धातूनामनेकार्थत्वात् कर्तरियुच् . 3 चलनशीले त्रिश् %% ऋश् 1, 155, 2, %<शर्यामसनामनु द्यून्>% ऋश् 1, 148, 4 . ## स्त्री असनस्य पर्णमिव पर्णमस्याः गौश् ङीष् . सातलवृक्षे . ## त्रिश् अस--अनि . क्षेपके ऋश्यादिश् चतुरर्थ्यांक . असनिकः तत्सन्निकृष्टदेशादौ त्रिश् . ## स्त्री सन्ततिर्धारा अभावे नश् तश् . तदभावे 1 विच्छेदे सन्ततिर्धारा वंशश्च नश् बश् 2 तच्छून्ये त्रिश् . ## पुश् सन्तानोविस्तारः अभावे नश् तश् . 1 विस्ताराभावे सन्तानोवंशोविस्तारश्च नश् बश् . 2 विस्तारशून्ये 3 वंशशून्ये च त्रिश् . ## पुश् अभावे नश् तश् . 1 सन्तापाभावे नश् बश् . 2 सन्तापशून्ये त्रिश् . ## त्रिश् नश् तश् . सन्तोषशून्ये अधिकलाभेऽपि पुनरन्य धनाशावति %% नीतिः . ## पुश् अभावे नश् तश् 1 सन्तोषाभावे तृप्त्यभावे . नश् बश् . 2 सन्तोषशून्ये अधिकलालसावति .. ## त्रिश् नश् तश् . 1 सन्देहाविषये 2 सन्देहशून्ये च . %% . ## त्रिश् सम् + दो--क्त इत्त्वम् सन्दितंबद्धं नश् तश् . बन्धनशून्ये aniruddhe %% çø 4, 4, 1, %% bhàø . ## त्रिश् सन्दा बन्धनं मत्वर्थे इनि नश् तश् . बन्धनशून्ये . %% çø 8, 102, 14 %% bhàø . ## puø अभावे नश् तश् . व्याकणोक्तसन्धिकार्याभावे सन्धिः पूर्बापरवर्णयोः सन्निकर्षविशेषात् वर्णान्यथाभावलोपः उभयोर्मेलनस्थानम् राज्ञामुपायभेदश्च नश् बश् . तच्छून्ये त्रिश् . ## त्रिश् न सम्यक् नद्धः स्वकार्ये क्षमः . दृप्ते गर्विते पण्डितम्मन्ये तस्य सम्यक्पटुत्वाभावेऽपि दर्पेण तथात्वेनाभिमानात्तथात्वम् . ## पुश् अभावे नश् तश् . 1 सन्निकर्षाभावे विरोधे न तश् . 2 दूरत्वे नश् बश् . 3 सन्निकर्षशून्ये दूरस्थे त्रिश् . ## त्रिश् विरोधे नश् तश् . 1 दूरस्थे . ## पुश् अभावे नश् तश् . 1 नैकट्याभावे विरोधे नश् तश् . 2 दूरत्वे . नश् वश् . 3 दूरस्थे त्रिश् . ## त्रिश् विरोधे नश् तश् . 1 दूरस्थे . 2 असम्यग्निवेशिते च . ## त्रिश् विरोधे नश् तश् . 1 शत्रुभिन्ने मित्रे नश् वश् . 2 शत्रुशून्ये त्रिश् %% यजुश् 9, 4, स्त्रियां शारश् ङीन् %% ऋश् 10, 159, 5 . यज्ञे उपाधीयमाने इष्टाकाभेदे %% कात्याश् 17, 11, 1 . %% कर्कश् . ## पुंस्त्रीश् न समानः पिण्डः देहारम्भकावयवभेदो यस्य . सप्तमपुरुषाद्यनन्तर्गतयोः स्त्रीपुरुषयोः . %% मनुः असपिण्डः सपिण्डो वा गृहीतश्चोपनायितः स्मृतिः . सपिण्डशब्दनिर्वचनेन च सापिण्ड्यं मिताक्षराकृता %% याश् स्मृतिव्याख्याने दर्शितम् . असपिण्डां समान एकः पिण्डोदेहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् . सपिण्डता चैकशरीरावयवान्वयेन पित्रा सह एकपिण्डता . एव म्पितामहाहिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् . एवं मातृशरीरावयवान्वयेन मात्रा . तथा मातामहादिभिरपि मातृद्वारेण . तथा मातृष्वसृमातुलादिभिरपि एक शरीरावयबान्वयात् . तथा पितृव्यपितृष्वस्रादिभिरपि . तथा पत्या सह पत्न्या एकशरीरारम्भकतया . एवं भ्रातृभार्याणामपि परस्परमेकशरीरारम्भैः सह एक शरीरारम्भकत्वेन . एवं यत्र यत्र सपिण्डशब्दः तत्र तत्र साक्षात् परम्परया वा एकशरीरावयवान्वयो वेदितव्यः . अवश्यञ्चैकशरीरवयवान्वयेन सापिण्ड्यं वर्णनीयम् . %<आत्मा हि जज्ञ आत्मन इत्यादि>% श्रुतेः तथा %% इति तथा %% इत्यापस्तम्बवचनाच्च . तथा गर्भोपनिषदि . %% इति . तत्र तत्रावयवान्वयप्रतिपादनात् . निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसन्ताने भ्रातृव्यादिषु च साप्रिण्ड्यं न स्यात् . समुदायशक्त्यङ्गीकारेण रूढपरिग्रहे अवयवशक्तिस्तत्र तत्रावगम्यमाना परित्यक्ता स्यात् . %% . एवम्पारम्पर्यैकशरीरावयवान्वयेन मापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः . %% . %% याश् स्मृश् . %% मिताश् . एवमेवाशोचेऽपि सापिण्ड्यम् पितृपक्षीयं ज्ञेयं अदत्तस्त्रीणां तु त्रिपौरुषं सापिण्ड्यम् दत्तानां तु सगोत्रत्वाभावान्नाशौचमिति भेदः दायग्रहणोपयोगिसापिण्ड्यं तु दातृत्वभोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वमिति दायभागानुसारिणः . ## त्रिश् सभायाममर्हति यत् नश् तश् . सभायामनुपयुक्ते 1 स्त्रीवर्णनादौ, 2 खले च . ## त्रिश् नास्ति समोयस्य . 1 अतुल्ये . %% मनुः . सुमःयुग्मसंख्यान्वितः 2 तद्भिन्ने अयुग्मे विषमे (विजोड) एकत्रिपञ्चादि संख्यान्वितेच यथा मेषादिषु द्वादशराशिषु मेषमिथुनसिंह तुलाधनुःकुम्भाः असमराशयः एवमन्यत्रापि . 3 बुद्धभेदे पुश् . ## नश् न समक्षम् . 1 अप्रत्यक्षे अनुमित्यादिज्ञाने अर्शश् अच् . 2 तद्विषये त्रिश् . ## त्रिश् नश् तश् . असम्पूर्णे असकले . ## नश् समञ्जसं युक्तियुतं नश् तश् . 1 असङ्गते . %% उद्भटः . ## पुश् सम् + अन्ज--असुन् नश् तश् . सगरनृपज्येष्ठपुत्रे अंशुमतः पितरि सूर्यवंश्ये क्षत्रियभेदे तत्कथा %% ityupakramya . %% ràmàø àø 20 aø . %% bhàø vaø paø 107 aø . asac . असमञ्जसोऽपि तस्मिन्नर्थे %% . %% भागश् 9 मश् 8 अश् . ## त्रिश् सह मदेन गर्वेण समदः कलहःस नास्ति यत्र . कलहरहिते विरोधशून्ये . %% %% इति च शतश् ब्राश् %% भाश् . ## त्रिश् असममतुल्यत्वं भिन्नवर्णत्वात् नयति नी--ड . विभिन्नवर्णे %% ऋश् 1140, 4, असमना भिन्नवर्णाः भाश् . ## पुश् असमानि अयुग्मानि नेत्राण्यस्य . त्रिनेत्रे शिवे असमलोचनादयोप्यत्र . ## पुश् अपकृष्टार्थे नश् तश् . 1 दुष्टकाले 2 अयोग्यकाले च %% नैषधचरिते 4 सर्गः . ## त्रिश् समर्थः शक्तः नश् तश् . 1 अशक्ते 2 दुर्बले च . समर्थः सङ्गतार्थः नश् तश् . असङ्गतार्थे, व्याकरणशास्त्रप्रसिद्धे यत्र यस्यान्वययोग्यता तत्सहचारानपेक्षायुक्ते 3 समासे यथा अश्राद्धभोजीत्यादौ असमर्थसमासः नञ्पदस्य श्राद्धेन सहान्वयायोग्यत्वात् भोजनेन च सहचाराभावेऽपि तत्रान्वयस्य अपेक्षणीयत्वात्तथात्वम् . ## पुश् कर्मश् . येन सह यस्य अन्वयस्तद्व्यतिरेकेण अन्यान्वितेन पदेन समासे . यथा अश्राद्धभोजीति असूर्यं पश्येत्यादि . ## पुश् असमा अयुग्मानि वाणा अस्य . पञ्चवाणे कन्दर्पे असमसायकादयोप्यत्र . ## त्रिश् सम + अक्ष--क्त नश् तश् . अव्याप्ते . %% çø 9, 76, 4, %% bhàø . ## नश् समवैति सम + अव--इण--णिनि नश् तश् कर्मश् . न्यायमते समवायिकारणं द्रव्यं तद्भिन्नं द्रव्यवृत्ति यत् गुणादिकं कारणं तस्मिन्नर्थे . यथा कपालद्वयसंयोगरूपो गुणोघटस्य, द्रव्याश्रिता क्रिया संयोगविभागादेः . %% . %% . %% %% इति च भाषाश् व्याख्यातञ्चैतत् मुक्ताश् . %% . कुत्रं कुत्र किंकिमसमवायिकारणं? वैशेषिकसूत्रे तदुक्तं ततौद्धृत्य किञ्चित् प्रदर्श्यते . %<आत्मसंयोगप्रयत्नाभ्यां हस्तेकर्म 1 . तथा हस्तसंयोगाच्च मुवले कर्म 2 . अभिघातजे मुषलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः 3 . तथात्मसंयोगो हस्तकर्मणि 4 . अभिघातान्मुषलसंयोगाद्धस्ते कर्मश् 5 . आत्मकर्म हस्तसंयोगाच्च 6! संयोगाभावे गुरुत्वात् पतनम् 7 . नोदनविशेषाभावान्नोर्ध्वं न तिर्यंग्गगमनम् 8 . प्रयत्नविशेषान्नोदन विशेषः 9 . नोदनविशेषादुदसनविशेषः 10 . हस्तकर्मणा दारकर्म व्याख्यातम् 11 . तथा दग्धस्य विस्फोटने 12 . यत्नाभावे प्रसुप्तस्य चलनम् 13 . तृणे कर्म वायुसंयोषात् 14 . मणिगमनं सूच्यभिमर्पणमदृष्टकारणम् 15 इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः 16 . नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरञ्च 17 संस्काराभावे गुरुत्वात् पतनम्>% 18 वैश् सूश् संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ आत्मनः संयोगप्रयत्नौ ताभ्यां हस्ते समवायिकारणे कर्म, तस्य च कर्मणः प्रयत्नवदात्मसंयोगोऽसमवायिकारणम्, प्रयत्नश्च निमित्तकारणम्, इयमेव चेष्टा, प्रयत्नवदात्मसंयोगासामवायिकारणकक्रियायाश्चेष्टात्वात् स्वासमवेतस्वातिरिक्तस्पर्शवदन्यप्रयत्नजन्यक्रियाया वा 1 . तथा हस्तसंयोगादुत्क्षेपणबद्धस्तसंयोगादित्यर्थः अत्र च यत्नवदात्मसंयुक्तेन हस्तेन मुषलस्य संयोगोऽसमगायिकारणम्, मुसलं समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे 2 . उदूखलाभिहतमुषलस्याकस्माद् यदुत्पतनं जायते तत्र कारणमाह . तत्र यद्यपि मुसलेन उत्पतता हस्तस्य संयोगोऽप्यस्ति तथाऽपि स संयोगोऽन्यथासिद्धः किन्तु उदूखलाभिघात एव असमवायिकारणम्, कुत एवमित्यत आह व्यतिरेकादिति प्रयत्नस्य व्यभिचारादित्यर्थः . यदि तदा प्रयत्नः स्यात् मुषलस्यैवाकस्मिकमुत्पतनं न भवेत् विधारकेण ब्रयत्नेन मुषलस्य धारणमेव भवेत् चेष्टाधीनं मुषलस्य पुनरुत्पतनं वा भवेत् इति भावः 3 . मुषलेन सहोत्पततोहस्तस्य कर्मणि कारणविशेषमभिवातुं प्रयत्नवदात्मसंयोगस्यासमवायिकारणत्वं निराकर्तुमाह . मुषलेन सहोत्पततोहस्तस्य कर्मणि आत्मसंयोगः प्रयत्नवदात्मयोगस्तथा अकारणमित्यर्थः अकारणमिति पूर्बसूत्रस्थं तथेत्यतिदिश्यते 4 . कुतस्तर्हि हस्ते तदोत्पतनमत आह . यथा मुषले उत्पतति मुषलमुखस्थं लोहमुत्पतति तथा हस्तोऽपि तदोत्पतति . अत्राभिघातशब्देन अभिघातजनितः संस्कार उच्यते उपचारात्, उत्पततो मुषलस्य पटुतरेण कर्मणा अभिघातसहकृतेन स्वाश्रये मुषले संस्कारोजनितस्तत्कृतं संस्कारमपेक्ष्य हस्तमुषलसंयोगादसमवायिकारणाद्धस्तेऽप्युत्पतनं न तु तदुत्पतनं प्रयत्नवदात्मसंयोगामवायिकारणकम्, अवशो हि हस्तो मुषलेन सहोत्पततीति भावः 5 . ननु शरीरे शरीरावयवे वा यत्कर्मोत्पद्यते तत्र प्रयत्नवदात्मसंयोगः कारणं प्रकृते कथं न तथेत्यत आह . आत्मशब्दः शरीरावयवपर उपचारात् अन्वयानुपपत्तिरेवोपचारवीजम् . तथाचात्मनः शरीरावयवस्यापि हस्तस्य यत् कर्म तत् हस्तमुषलसंयोगात् चकाराच्च वेगममुच्चयः, हस्तकर्मणि हस्तसंयोगस्तावदसमवायिकारणं तत्र व्यभिचारो नास्ति स च क्वचित् प्रयत्नवदात्मसंयोगः क्वचिद्वेगवन्मुषलादिसंयोगो यथा वातूलस्य शरीरावयवकर्मेति भावः 6 .. प्रयत्नानधीनकर्मप्रकरणमारभते . संयोगपदेन प्रतिबन्धकमात्रमुपलक्षयति तेन प्रतिबन्धकाभावे गुरुत्वादसमवायिकारणात् पतनम् अधःसंयोगफलिका क्रिया जायते, तत्र गुरुत्ववति फलादौ प्रतिबन्धकः संयोगः, विहङ्गमादौ तु विधारकः प्रयत्नः पतनप्रतिबन्धकः, एतेषामभावे गुरुत्वाधोनं पतनमित्यर्थः . अभिध्यानादिना विषादेरन्तरीक्षस्थापने अदृष्टवदात्मसंयोगो मन्त्रादिरेव वा प्रतिबन्धकस्तेषामपि संयोगपदेन संग्रहः 7 .. ननु गुरुत्वाद् यदि पतनं तदा लोष्टादेरुत्क्षिप्तस्य क्वचिदूर्ध्वं क्वचिच्च तिर्यग्गमनं कथम्भवेदित्यत आह . गुरुत्ववतोऽपि लोष्टकाण्डादेर्यदूर्ध्वं तिर्यक् च गमनं तन्नोदनविशेषात् तीव्रतरान्नोदनात् . तथाच फलपक्षिवाणादौ संयोगप्रयत्नसंस्काराभावे यतु पतनं तत्र नोदनविशेषो नास्ति तेन न तिर्यक्, नवोर्ध्वं गमनमिति भावः 8 . ननु नोदनविशेष एव कुत उत्पद्यते तत्राह . तिर्यक् ऊर्धं दूरम् आसन्नं वा kùipàmãtiicchàkàraõakaþ प्रयत्नविशेषः तज्जनितो नोदनविशेषस्ततो गुरुत्ववतो द्रव्यस्य लोष्टादेरूर्धं तिर्यक् च गमनमुपषद्यते उदसनं दूरोत्क्षेपणम् 9, 10 .. उदूखलाभिधातात् मुषलेन सह हस्ते यत्कर्म उत्पन्नं तत्तावत् प्रयत्नपूर्वकं न भवति नापि पुण्यपापहेतुकमतस्तत्तुल्यतया बालकस्य क्रीडाकरचरणादिचालनं यत्तत्रातिदिशति . बालकस्य यद्यपि करचरणादिचालनं प्रयत्नपूर्बकमेव तथापि हिताहितप्राप्तिफलकं न भवति न पुण्यपापहेतुकमित्यतिदेशार्थः 11 .. इदानीं प्रयत्नपूर्बकेऽपि कर्मणि यत्र पूण्यपापहेतुकत्वं तत्र दारककर्मतुल्यतामतिदिशन्नाह . आततायिना केनाप्यगारे दाह्यमाने तत्र दग्धस्य पुरुषस्य विस्फोटे वह्निकृते जाते सति तस्याततायिनो बधानुकूलेन प्रयत्नेन हस्तादौ यत्कर्म जनितं तन्न पूण्यहेतुकं न वा पापहेतुकं यथाहुः . %% . %% 12 . इदानीं यत्नं विना यानि कर्माणि भवन्ति तान्याह . प्रसुप्तस्येति चैतन्याभावदशामुपलक्षयति तेन मूर्छितस्य जीवतोऽचैतन्येऽपि वायुकृतं चलनं द्रष्टव्यमत्र 13 .. शरीरकर्माणि व्याख्याय तदितराण्याह . तृणपदेन वृक्षगुल्मलतावतानादिकं सर्वमुपलक्षयति 14 . अदृष्टाधीनं कर्म परिगणयन्नाह . मणिपदेन कांस्यादिकमुपलक्षयति तेनाभिमन्त्रितं मणिकांस्यादि तस्काराभिमुखं यद् गच्छति तत्र गमने मण्वादि समवायिकारणम्, अदृष्टवत्तस्करात्ममणिसंयोगोऽवसमवायिकारणम्, तस्करस्य पापं निमित्तकारणम् . सूच्यभिसर्पणमिति सूचीपदेन लौहमात्रं तृणञ्चोपलक्षयति तथा चायस्कान्ताभिमुखं यत्सूच्यादेर्गमनं तृणकान्ताभिमुखं यत् तृणस्य गमनं तत्र सूच्यादि समवायिकारणम्, यस्य हितमहितं वा तेन तृणसूच्यादिगमनेन तददृष्टवदात्मसंयोगोऽसमवायिकारणम्, तददृष्टमेव निमित्तकारणम्, एवमन्यदप्यूह्यम् . तद्यथा वह्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं सर्गादौ परमाणुकर्मादि 15 . ननु शरविहङ्गमालातचक्रादीनामुपरमपर्यन्तमेकमेव कर्म नाना वेति संशये निर्णयहेतुमाह . इषाविति षष्ठ्यर्थे सप्तमी, इदमत्राकूतं वेगेन गच्छतां शरादीनां कुड्यादिसंयोगानन्तरं शरादौ सत्येव गत्युपरमो दृश्यते अत्राश्रयनाशस्तावन्न तन्नाशकः आश्रयस्य विद्यमानत्वात् विरोधिगुणान्तरञ्च नोपलभ्यते तेन स्वजन्यः संयोग एव कर्मनाशक इत्युन्नीयते स च संयोगश्चतुर्थक्षणे जातः पञ्चमक्षणे कर्म नाशयति . तथा हि कर्मोत्पत्तिरथ विभागः अथ पूर्बसंयोगनाशः उत्तरसंयोगः कर्मनाशः तेनायुगपत्संयोगविशेषाः कर्मनानात्वज्ञापका इत्यर्थः संयोगविशेषा इति संयोगे विशेषः स्वजन्यत्वमेव अन्यथा संयोगमात्रस्य कर्मनाशकत्वेकर्मक्वचिदपि न तिष्ठेत् 16 . नोदननिष्पाद्यकर्मप्रकरणानन्तरं संस्कारनिष्पाद्यकर्मप्रकरणमारभते . पुरुषप्रयत्नेनाकृष्टया पतञ्जिकया नुन्नस्येषोराद्यं कर्म जायते तत्र नोदनमसमवायिकारणम्, इषुः समवायिकारणम्, प्रयत्नगुरुत्वे निमित्तकारणे, तेन चाद्येन कर्मणा समनाधिकरणो वेगाख्यः संस्कारो जन्यते न च वेगेन, गच्छतीति प्रत्यक्षसिद्ध एव तेन संस्कारेण तत्रेषौ कर्म जायते तत्रासमवायिकारणं संस्कारः, समवायिकारणमिषुः, निमित्तकारणन्तु तीव्रो नोदनविशेषः, एवञ्च यावदिषुपतनमनुवर्तमानेन संस्कारेण उत्तरोत्तरः कर्मसन्तानो जायते स्वजन्योत्तरसंयोगेन कर्मणि नष्टे संस्कारेण कर्मान्तरजननात् एक एव संस्कारः कर्ममन्तानजनकः न तु कर्मसन्तानवत् संस्कारसन्तानोऽप्यभ्युपगन्तुमुचितो गौरवादिति दर्शयितुमाह तथोत्तरमुत्तरञ्चेति तत्कर्मकारिताच्च संस्कारादित्येकवचनञ्च, न्यायनये तु कर्मसन्तानवत् संस्कारसन्तानस्वीकारे गौरवम्, यत्तु युगपत्प्रक्षिप्तशरयोरेकस्य तीव्रो वेगोऽपरस्य तु मन्दस्तत्र नोदनतीव्रत्वमन्दत्वेनिमित्तम् 17 . ननु संस्कार एक एव चेत् कर्मसन्ताजनकस्तदा कदाचिदपि शरपातो न स्यात् कर्मजनकस्य संस्कारस्य सत्त्वादित्यत आह . गुरुत्वन्तावत् पतनकारणमनुवर्तमानमेव तच्च गुरुत्वं संस्कारेण प्रतिरुद्धं पतनं नाजीजनत् अथ प्रतिबन्धकाभावे तदेव गुरुत्वं पतनं करोतीत्यर्थः 18 . उपस्करः . %% 17 . वैश् सूश् नोदनादि निष्पाद्य कर्मपरीक्षाप्रकरणम् तत्राह . नोदनं संयोगविशेषः येन संयोगेन जनितं कर्म संयोगिनोश् परम्परं विभागहेतु र्न भवति यः संयोग शब्दनिमित्तकारणं न भवति वा . यः संयोगः शब्दनिमित्तकारणं भवति यज्जनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषोऽभिघातः . ताभ्यामपि प्रत्येकं कर्म जन्यते पङ्काख्यायां पृथिव्याञ्चरणेन नोदनात् चरणाभिघाताच्च कर्म जायते तत्र पङ्कः समवायिकारणम्, नोदनाभिघातौ यथायथमसमवायिकारणम्, गुरुत्ववेगप्रयत्ना यथासम्भवं निमित्तकारणम् . संयुक्तसंयोगादिति नोदनादभिघाताद्वा पङ्के कर्म तत्पङ्कस्थिते घटादावपि तत्समकालमेव कर्मदर्शनात् 1 . ननु भूकम्पादौ नोदनाभिघातावन्तरेण जायमाने किमसमवायिकारणमत आह . तदिति पृथिवीकर्म परामृशति पृथिव्यामेव कर्म यदि विशेषेण आशयेन भवति तदाऽदृष्टकारितम्, तेन भूकम्पेन यस्य दुःखं सुखं वा भवति अदृष्टवत्तदात्मसंयोगस्तत्रासमवायिकारणम्, भूः समवायिकारणम्, अदृष्टं निमित्तकारणम्, यद्वा तदा नोदनाभिघातौ परामृशति विशेषो व्यतिरेकः तथा च नीदनाभिघातव्यतिरेकेण यत् पृथिव्यां कर्म तददृष्टकारितमित्यर्थः 2 . इदानीं द्रवद्रव्यसमवेतकर्मपरीक्षाप्रकरणम्, तत्राह . अपां यत् पतनं वर्षणरूपं तद्गुरुत्वासमवायिकारणकम्, तत्संयोगस्य मेघसंयोगस्याभावे सति भवति तेन संयोगाभावस्तन्निमित्तकारणमित्यर्थः 3 . तेषामेव वृष्टिविन्दूनामन्योन्यसंयोगजनकं कर्म कथमत आह . क्षितौ पतितानामपां विन्दूनां परस्परं संयोगेन महज्जलावयवि स्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंसरणं तत् द्रवत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणादप्सु समवायिकारणेषु 4 . ननु यदि भूमिष्ठानामपाम् ऊर्ध्वं गमनं भवति तदा गुरुत्वात् पतनवर्षणं सम्भाव्यते तदेव तु कुत इत्यत आह . कारयन्तीतिशेषः यदपामूर्ध्वमारोहणं तत् नाड्यः सूर्यरश्मयो वायुसंयोगात् कारयन्ति ग्रीष्मे वाय्वभिहताः सूर्यरश्मय एव आरोहयन्त्यप इत्यर्थः . क्वचित् पाठो नाड्यवायुसंयोगादिति स च नाड्यो नाडीसम्बन्धी यो वायुसंयीग इत्युपपादनीयः 5 . ननु सूर्यरश्मीनां कथमयं महिमा यत् भूमिष्ठा अप ऊर्ध्वं नयन्तीत्यत आह . नोदनेन बलवद्वायुनोदनेन आपीडनादास्कन्दनात् . वायुसंयुक्तारश्मयस्तत्संयुक्ता आप ऊर्ध्वं धावन्ति यथा स्थालीस्था अपः क्वथ्यमानाः वायुनुन्नवह्निरश्मय ऊर्ध्वं नयन्ति, चकार इवार्थस्तत्र च उपमानं स्थालीस्था एवापो द्रष्टव्याः 6 . ननु मूले सिक्तानामपां वृक्षाभ्यन्तरेणोर्ध्वगमनम् अभितः, तत्र नोदनाभिघातौ न वादित्यरश्मयः प्रभवन्ति तत्कथं तदित्यत्राह . अभितः सर्पणमभिसर्पणं तदभिसर्पणं मूले निषिक्तानामपां वृक्षे तददृष्टकारितं पत्रकाण्डफलपुष्पादिवृद्धिकृतं सुखं दुःखं वा येषामात्मनाम्, अदृष्टवत्तदात्मसंयोगादससवायिकारणात् अदृष्टान्निमित्तादप्सु समवायिकारणेषु तत् कर्म भवति . येन कर्मणा आप ऊर्ध्वं गत्वा वृक्षं वर्धयन्तीत्यर्थः 7 . नन्वपां सांसिद्धिकद्रवत्व लक्षणमुक्तं तादृशानामेवापामूर्ध्वमधस्तिर्यक् च गमनमुपपादितं हिमकरकादीनाञ्च शैत्यादप्त्वमविवादसिद्धम्, तत्कथं तेषां संघातः काठिन्यम्, कथञ्च विलयनमित्यत आह . दिव्येन तेजसा प्रतिबन्धादाप्याः परमाणवो द्व्यणुकमारभमाणा द्व्यणुकेषु द्रवत्वं नारभन्ते ततो द्रवत्वशून्यैरवयवैर्द्व्यणुकादिप्रक्रमेण द्रवत्वशून्या हिमकरकादय आरभ्यन्ते तेन तेषां काढिन्यमुपलभ्यते . नन्वेवं हिमकरकादीनामाप्यत्वे किं प्रमाणमत उक्तं विलयनञ्च तेजःसंयोगादिति तेजःसंयोगेन बलवता हिमकरकारम्भकपरमाणूनां क्रिया क्रियातो विभागस्तत आरम्भकसंयोगनाशपरम्परया हिमकरकादिमहावयविनाशस्तत्र द्रवत्वप्रतिबन्धकतेजःसंयोगविगमात् त एव परमाणवः द्व्यणुकेषु द्रवत्वमारभन्ते ततो द्रवत्ववतां हिमकरकादीनां विलयनं तत्र च balavattejã'nuprave÷o निमित्तम् 8 . ननु बलद्दिव्यतेजोऽनुप्रवेशस्तत्र इत्यत्र किंप्रमाणमित्यत आह . तत्र दिव्यासु अप्सु दिव्यानां तेजसामनुप्रवेशे विस्फुर्जथुर्लिङ्गं वज्रनिर्घोष एव लिङ्गमित्यर्थः आत्यन्तिकविद्युत्प्रकाशस्तावत्प्रत्यक्ष एव तदनुपदञ्च स्फुर्जथुः सोऽपि प्रत्यक्ष एव तेनानुमीयते यस्मान्मेघात् करकाः प्रादुर्भवन्ति तत्र दिव्यन्तेजोविद्युद्रूपमनुप्रविष्टं तदुपष्टम्भेन करकारम्भिकाणामपां द्रवत्वप्रतिबन्ध इति 9 . अत्रैव प्रमाणान्तरमाह . अपां मध्ये तेजोऽनुप्रवेश आगमसिद्ध एवेत्यर्थः . तथा हि %<आपस्ता अग्निं गर्भमादधीरन् या अग्निं गर्भं दधिरे सुवर्णम्>% इत्यादि 10 . ननु विस्फुर्जथुः कथमुत्पद्यते संयोगविभागौ शब्दयोनी तौ च नानुभूयेते इत्यत आह . विस्फुर्जथुरितिशेषः अद्भिः स्तनयित्नोः संयोगविभागौ निमित्तकारणीभूय स्तनयित्नोरेवाकाशेन संयोगादसमवायिकारणादाकाशे समवा 1 कारणे, शब्दं गर्जितं जनयतः . क्वचिच्च वायुबलाहकसंयोगविभागौ निमित्तकारणे बलाहकवियत्सांयोगविभागावसमवायिकारणे, कर्मकारणाधिकारेऽपि प्रासङ्गिकमिदमुक्तम्यद्वा मेघाकाशसंयोगे विभागे वा शब्दासमवायिकारणे कारणम् अपामेव नोदनाभिघातजनितं कर्मेति सूचितं कर्मण एवाधिकारप्राप्तत्वात् 11 . भूकम्पं प्रत्यदृष्टवदात्मसंयोगः कारणमुक्तं तत्रैवाकस्मिकदिग्दाहहेतोस्तेजसः आकस्मिकवृक्षादिक्षोभहेतोश्च प्रभञ्जनस्य कर्म यत् संजायते तत्राप्यदृष्टवदात्मसंयोगोऽसमवायिकारणम्, वायुतेजसी समवायिकारणम्, अदृष्टं निमित्तकारणमित्यर्थः, कर्मशब्दस्य द्व्यावृत्तिर्महोल्कादिकर्मसूचनार्था 12 . अदृष्टवदात्मसंयोगासमवायिकारणकं कर्मान्तरमाह . आद्यमिति सर्गाद्यकालीनमित्यर्थः, तदा नोदनाभिघातादीनामभावात् अदृष्टवदात्मसंयोग एव तत्रासनवायिकारणम् आद्यमूर्ध्वज्वलनम् आद्यं तिर्यक्पवनमिति, इतरेषां ज्वलनपवनकर्मणां वेगासमवायिकारणकत्वमेव मन्तुमुचितं दृष्टे कारणे सत्यदृष्टकल्पनानवकाशात् 13 . अनाद्यं कर्माधिकृत्याह . मुषलोत्क्षेपणादौ यथा प्रयत्नवदात्मसंयोगासमवायिकारणकं हस्तकर्म तथाऽभिमतविषयग्राहिणीन्द्रिये सन्निकर्षार्थं यन्मनसः कर्म तदपि प्रयत्नवदात्मसंयोगासमावयिकारणकमेव . यद्यपीन्द्रियं मनो न साक्षात्प्रयत्नविषयस्तथापि मनोवहनाडीगोचरेण प्रयत्नेन मनसि कर्मोत्पत्ति र्द्रष्टव्या, नाड्यास्तु त्वगिन्द्रियग्राह्यत्वमङ्गीकर्तव्यम् अन्यथा प्राणवहनाडीगोचरेण प्रयत्नेनाशितपीताद्यभ्यवहरणमपि न सम्भवेत् 14 . ननु मनसि कर्म उत्पद्यत इत्यत्रैव न प्रमाणमत आह . सुखदुःखे इत्युपलक्षणं ज्ञानप्रयत्नाद्यपि द्रष्टव्यं मनसोवैभवं पूर्ब्धमेव निराकृतम्, अणुत्वञ्च साधितम्, युवपज्ज्ञानानुत्पत्तिश्च मनसो लिङ्गमित्युक्तं तेन तत्तदिन्द्रियप्रदेशेन मनःसंयोगमन्तरेण सुखदुःखे न स्यातामेव यदि मनसि कर्म न भवेत् न भवेच्च पादे मे सुखं शिरसि मे वेदनेत्याद्याकारोऽनुभव इत्यर्थः . यद्यपि मनःसन्निकर्षाधीनः सर्वोऽप्यात्मविशेषगुणस्तथापि सुखदुःखे तीव्रसंवेगितयाऽतिस्फुटत्वादुक्ते 15 . नन्वेवं यदि चपलं मनस्तदा चित्तनिरोधाभावाद्योगं विना नात्मसाक्षात्कारो न वा तमन्तरेण मोक्ष इति शास्त्रारम्भवैफल्यमतआह विषयेष्वलम्प्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्योव्यावृत्तं मनो यदात्मस्थमात्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणप्रयत्नाभावात् कर्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः चित्तनिरोधलक्षणत्वाद् योगस्य, तदनारम्भ इति मनसः कर्मानारम्भं इत्यर्थः . यद्वा तत्पदेन सुखदुःखे एवाभिधीयेते प्रक्रान्तत्वात्, दुःखाभाव इति दुःखाभावसाधनत्वाद्योग एव दुःखस्याभावः %% इति वत्, यद्वा दुःखस्याभावो यत्रेति बहुव्रीहिः, शरीरस्येति शरीरावच्छिन्नस्यात्मनः, स योग इति प्रसिद्धिसिद्धतया तत्पदम्, अयं स योगः . यद्वात्मपदेनात्र प्राण उच्यते उपचारात् प्राणानुमेयत्वादात्मनः तथा च प्राणवहनाड्यां कर्मणा प्राणकर्मापि जायते यद्वा जीवनयोनियत्नवदात्मप्राणसंयोगासमवायिकारणकं प्राणकर्म, जीवनयोनिश्च यत्नोऽतीन्द्रियः प्राणसञ्चारानुमेयः कथमन्यथा सुषुप्त्यवस्थायामपि श्वासप्रश्वासगतागतमिति भावः 16 . ननु प्राणस्य मनसश्च कर्म यदि प्रयत्ननिमित्तकं तदा प्राणमनसी यदा मरणावस्थायामपसर्पतः देहाद्बहिर्भवतः देहान्तरोत्पत्तौ तत्र पुनरुपसर्पतः प्रविशतः तत्र प्रयत्नाभावात्तदुभयमनुपपन्नम्, अशितपीतं भक्तपानीयादि तस्यापि शरीरावयवोपचयहेतु र्यः संयोगस्तज्जनकं यत् कर्म यच्च गर्भवासदशायां संयोगविभागजनकं कर्म तेषां कथमुत्पत्तिरत आह . अत्र %% पाश् नपुंसकनिर्देशः, संयोगपदञ्च तत्कारणे कर्मणि लाक्षणिकम्, अपसर्पणं देहारम्भककर्मक्षये देहादेव प्राणमनसोरुत्क्रमणम्, उपसपणञ्च देहान्तरोत्पत्तौ तत्र प्राणमनसोः प्रवेशनम्, अशितपीतादिसंयोगहेतुश्च कर्म, कार्यान्तरं गर्भशरीरं तत्संयोगहेतुश्च यत् कर्म तत् सर्वमदृष्टवदात्मसंयोगासमवायिकारणकम्, इतिकारेण धातुमलकर्मणामप्यदृष्टवदात्मसंयोगासमवायिकारणकत्वं सूचयति 17 उपश् . ## त्रिश् न समवैति सम् + अव + इन--इणि नश् तश् स्त्रियां ङीप् . 1 असंबन्धे अमिलिते न्यायेक्ते 2 समवायसम्बन्धशून्ये जात्यादौ 3 असमवायिकारणे च %% वैश् सूश् %% उपस्करः . ## नश् न समानि भिन्नलक्षणकत्वात् न तुल्यानि पदानि यत्र कर्मश् . छन्दःशास्त्रोक्ते 1 विषमवृत्ते तानि च %% इत्यादीनि वृत्तश् उक्तानि ज्ञेयानि . बश् . 2 अनुपमचरिते tri0 ## त्रिश् सम + अस--क्त नश् तश् . 1 असंक्षिप्ते 2 व्यस्ते %% विश्वामित्रवचनव्याख्याने %% प्राश् तश् रघुश् . 3 असमग्रे व्याकरणोक्तसमासशून्ये विभक्तक्त्यादिकार्ययुक्ते 4 विग्रहवाक्ये नश् . ## त्रिश् समं साम्यमतति अत--इन् नश् तश् . अतुल्ये अनुपमे %% ऋश् 6, 29, 6 . ## त्रिश् नश् बश् . अतुल्ये . %% यमः . ## पुश् न समानं तुल्यकालिकं यानकर्मयत्र . सन्धिभेदे . त्वमग्रे याहि ततोऽहं यास्यामीति समयं कृत्वा यत्र पूर्बोत्तरं जिगीषुभ्यां गम्यते तादृशे यानकर्मरूपे सन्धौ . ## नश् अभावे नश् तश् . 1 संपूर्त्यभावे नश् बश् . 2 समाप्तिशून्ये त्रिश् . ## त्रिश् न समाप्तः . 1 असम्पृर्णे %% स्मृतिः . संकल्पपूर्वकगृहीतव्रतस्यासमापने व्रतान्तरस्यात्राकर्तव्यताऽत्रोक्ता . आरब्धकर्मणः सपूर्णता समाप्तिः . 2 तच्छून्ये च %% कुमाश् . 3 सम्यगप्राप्ते च . ## स्त्री अभावे नश् तश् . 1 समाप्त्यभावे नश् बश् . 2 समाप्तिशून्ये त्रिश् . 3 सम्यगप्राप्तौ स्त्री 4 तच्छून्ये tri0 ## पुश् नश् तश् . समावृत्तः चीर्णब्रह्मचर्यतया गुरुणानुमतः गुरुकुलादावृत्तः गृहस्थकर्मकरणाय कृत समावर्तसंस्कारः नश् तश् . तद्भिन्ने ब्रह्मचारिणि स्वार्थेकन् असमाववृत्तकोऽप्युक्तार्थे . %% मनुः . असमावर्तकोऽप्यत्र . ## पुश् समाहारी मेलनं संघातः सम्यगांहरणञ्च अभावे नश् तश् . 1 तदभावे नश् बश् . 2 तच्छून्ये त्रिश् . ## त्रिश् नश् तश् . 1 समाधिशून्ये चित्रैका ग्रताशून्ये 2 असन्निवेशिते च . ## त्रिश् समीक्ष्य विविच्य न करोतीति कृ + णिनि . 1 विवेचनामकृत्वैव कर्मकारके, 2 मूर्खे च . ## स्त्री ऋद्धेराधिक्यं समृद्धिः अभावे नश् तश् . 1 ऋद्ध्याधिक्याभावे %% मनुः . नश् बश् . 2 समृद्धिशून्ये त्रिश् . ## स्त्री अनुरूपात्सलाभः सम्पत्तिः लक्ष्मीश्च अभावे नश् तश् . 1 सम्पत्त्यभावे . नश् बश् . 2 तच्छून्ये त्रिश् . @<[Page 547b]>@ ## त्रिश् . मम्पन्नः सम्पद्युक्तः अनुरूपात्मस्वरूपप्राप्तश्च नश् तश् . तद्भिन्ने . ## पुश् अभावे नश् तश् . 1 संबन्धाभावे नश् बश् . 2 संबन्धशून्ये त्रिश् . ## त्रिश् यावत्पर्यन्तानुसरणे समाप्तिस्तद्वान् सम्पूर्णः नश् तश् . तादृशपूर्तिशून्ये . यथा असम्पूर्णं चन्द्रमण्डलम् %% मुद्रारा0 ## त्रिश् नश् . 1 असंबद्धे 2 असंयुक्ते . ## त्रिश् न सम्यक् ज्ञातः ज्ञेयादिभेदो यत्र . पातञ्जलोक्ते ज्ञेयज्ञानज्ञातृभेदशून्ये निर्विकल्पके 1 समाधौ . समाधिस्तावत् द्विविधः सम्प्रज्ञातः असम्प्रज्ञातश्च तत्राद्यः सविकल्पकः ग्राह्यग्रहणग्रहीतृप्रतिभासत्वात् तत्प्रतिभासशून्यो निर्विल्पकः सर्वविकल्पशून्यत्वादसम्प्रज्ञातो द्वितीयः यथाह पातश् सूत्रादौ %% यथाऽभिजातस्यातिस्वच्छस्य मणेः स्फटिकादेः कुसुमाद्युपरक्तस्य स्वरूपाभिभवेन रक्ताद्याकारता भवति तथा अभ्यासवैराग्याभ्यां क्षीणवृत्तेरभिभूतरजस्तमोवृत्तिकस्य चित्तस्य स्थूलसूक्ष्मभूतात्मकग्राह्यैः ग्रहणैरिन्द्रियादिवृत्तिभिः ग्रहीत्रा च वितर्कविचारानन्दास्मितानुगमात् तदाकारतापत्तिः समाधिर्भवति सेयं सम्प्रज्ञाताख्या समापत्तिः . तद्भिन्ना च असम्प्रज्ञाता समापत्तिः . संप्रज्ञातभेदादिकं च तच्छब्दे वक्ष्यते . अस्या एव च निर्वीज इति संज्ञान्तरम् %% पातश् सूश् सत्वपुरुषान्यत्वख्यात्यनन्तरं परवैराग्यसंस्कारप्रचयेन तस्य सम्प्रज्ञातसमाधिसंख्यारस्य तत्प्रज्ञायाश्च निरोधे सति सर्वस्य सम्प्रज्ञातजन्यसंस्कारप्रवाहस्य निरोधात् समाप्ताधिकारत्वेन चित्तस्य कृतकृत्यता स्यात् निमित्तापाये नैमित्तिकापाय इति न्यायेन निर्वीजः समाधिर्जायते स च %<आगमेनानुमानेन ध्यानाभ्यासरसेन च . त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्>% श्रुत्युक्तः आगमेन श्रवणेन अनुमानेन मननेन ध्यानाभ्यासे योरसः परमवैराग्यं तेन प्रज्ञाप्रसादेन प्रज्ञां पुरुषरुक्षात्कारं संपादयन् योगं निर्बीजसमाधिं लभते इति तदर्थः कालक्रमेण निर्वीजसमाधिसंस्कार प्रलये सति स्वप्रकृतौ चित्तं लीयते हेत्वभावात्, कृत्यशेषलक्षणाधिकारोहि चित्तस्य स्थितिहेतुः न हि कृतभोगविवेकख्यातिकस्य चित्तस्य कृत्यशेषोऽस्ति येन तदधिक्रियेत . प्रकृतौ चित्तस्य प्रलये च पुरुषः स्वरूपमात्रप्रतिष्ठः केशलो मुक्तो भवतीति वृत्तिश् . 2 सम्यगज्ञात ca . @<[Page 548a]>@ ## अव्यश् तिष्ठद्गुप्रश् समाश् . 1 अयोग्ये काले अनुपस्थितकाले च . %% शतश् ब्राश् . ## नश् सम्बद्धं परस्परमन्वितं न भवांत सम् + बन्ध--क्त नश् तश् . अर्थानवोधकेऽनन्वितार्थके 1 वाक्ये . %% मनुः यथा %% वाक्यम् . 2 सम्बन्धशून्ये असङ्गते च त्रिश् . ## पुश् कर्मश् . 1 असङ्गते 2 अप्रस्तुतस्य वा कथने, 3 निष्प्रयोजने कथने च . ## पुश् अभावे नश् तश् . 1 सम्बन्धाभावे %% भाषाश् 2 परस्परमन्वयाभावे च %% जैश् så0, नश् बश् . 3 सम्बन्धशून्ये त्रिश् . %% याश् स्मृतिः . ## त्रिश् नास्ति सम्बाधा अन्थोन्यं पीडा प्रतिबन्धो वा यत्र . 1 परस्परसंघर्षरूपपीडारहिते विरले, 2 बाधारहिते च . %% भाश् आश् पश् . न सम्यग् बाधा अभावे नश् तश् . 3 सम्यग्बाधाभावे 4 चतुर्दशाक्षरपादके वृत्तभेदे च स्त्री म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा वृत्तश् रश् . ## पुश् अभावे नश् तश् . 1 सम्भवाभावे %% यश् 4090 %% सांश् सूश् न्यायोक्तेलक्ष्यमात्रे 2 लक्षणाननुसरणे . असम्भववारणाय प्रतियोगितावच्छेदकावच्छिन्नं यन्न भवतीतिव्याप्तिलक्षणे प्रतियोगितानच्छेदकं साध्यतामवच्छेदकमिति कैश्चिदुक्तम् . सम्भवः समावेशः 3 तदभावे . सम्भवश्च प्रमाणान्तरमिति अष्टप्रमाणवादिनः पौराणिकाः . सांख्या दिभिस्तु अनुमाने एव तस्य गतार्थत्वमुक्तम् यथाह साश् कौश् . %% . व्याख्यातञ्चैतदस्माभिः . %% . ## त्रिश् सम् + भू--शतृ नश् तश् स्त्रियां ङीप् . असम्भवे वस्तुभि %% उद्भटः . ## त्रिश् सम् + भू--कर्तरि निश् यत् . सम्भवाविषये वस्तुनि %% नीतिः . सम् + भू--णिच्--कर्शणि यत् असम्भाव्यमप्यत्र त्रिश् . %% अथश् 5, 18, 12, %% भाश् आदिश् पश् . ## स्त्री अभावे नश् तश् . सम्भावनाभावे . सम्भावना च शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः निश्चयप्रायऔत्कट्यापन्नसंशयश्च . ## त्रिश् नश् तश् . सम्भावनानर्हे वस्तुनि . ## स्त्री सम् + भू--क्तिन् अभावे नश् तश् . 1 सम्भवाभावे सम्भूतिः कार्योत्पत्तिः सा नास्ति यस्याः . अव्याकृताख्यै प्रकृतिरूपे कारणे %% यजुश् 4, 9 . %% वेददीश् . ## त्रिश् नश् तश् . 1 अयत्नसिद्धे %% कुमाश् . 2 असम्यक्पुष्टे च . ## पुश् सम्भेदोमेलनं संसर्गः अन्योन्यरूपताप्राप्तिः भेदश्च अभावे नश् तश् 1 तदभावे नश् बश् . 2 तच्छून्ये त्रिश् . ## पुश् सम्भ्रमः औत्सुक्यहेतुककार्यत्वरा सम्यग् भ्रान्तिः भयहेतुकचित्तक्षोभश्च अभावे नश् तश् . 1 सम्भ्रमाभावे %<शशंस तुल्यसत्वानां सैन्यघोषेऽप्यसम्भ्रम्म्>% रघुः . नश् बश् . 2 सम्भ्रमशून्ये . ## त्रिश् नश् तश् . सम्मतभिन्ने अननुमते %% कुमाश् . ## स्त्रि अभावे नश् तश् . 1 सम्मत्यभावे . नश् बश् 2 तच्छून्ये त्रिश् . ## त्रिश् नश् तश् . अपरिमिते %% शतश् ब्राश् . ## त्रिश् सम् + मुह--क्त नश् तश् . 1 अकृतसन्देहे 2 पाण्डित्याभिमानरहिते च . ## त्रिश् नश् तश् . सम्भूढभिन्ने 1 स्थिरनिश्चये 2 भ्रान्तिशून्ये %% %% इति च गीता . ## त्रिश् नश् तश् . 1 परस्परसंघर्षणशून्ये 2 बाधाशून्ये ca %% çø 5, 11, 3 . %% bhàø . 3 संमार्जनशून्ये च . %% शतश् ब्राश् . ## पुश् अभावे नश् तश् . 1 भ्रमाभावे . विरोधे नश् तश् प्रमात्मके यथार्थे 2 ज्ञाने %% इत्युपक्रम्य %% इति गीतायां तेषां भावरूपत्वोक्तेः अयथार्थज्ञानपरत्वम् नश् बश् . 3 तच्छून्ये स्थिरप्रज्ञे त्रिश् . ## त्रिश् नश् तश् . सम्यग्भिन्ने 1 अनुचिते 2 अयुक्ते . %% देवीमाश् . स्त्रियां ङीप् असमीची ## पुश् sarati sç--un नश् तश् . (कुकुरसोङ्गा) वृक्षे ## नश् अस्यते क्षिप्यतेऽनेन अस + कलच् . अस्त्रक्षेपोपयुक्ते 1 मन्त्रभेदे 2 लौहे च . ## त्रिश् न सनानो वर्णोऽस्य समानस्य सादेशः . असजातीये भिन्नवर्णे यथा ब्राह्मणस्य क्षत्रियादिः . %% वृहन्नाश् . ## त्रिश् सश्चतिर्गत्यर्यः निरुश् सश्च--शतृ नश् तश् . 1 अगमनशीले स्त्रियां ङीप् %% çø 8 . 31 . 4 . %% bhàø . 2 aparàjite ca %% çø 9 . 73 . 4 . %% bhàø . ## त्रिश् सश्च--वा उसुन् नश् तश् स्त्रियां ङीप् . apratibaddhe %% çø 9 . 86 . 18 . %% bhàø . ## त्रिश् सस--स्वप्ने शतृ नश् तश् स्त्रियां ङीप् . स्वव्यापारे जागरूके %% çø 1 . 143 . 3 . %% bhàø . ## त्रिश् न सहते सह--अच् नश् तश् . अक्षमे असहने ## पुश् न सहति सह--ल्यु नश् तश् . 1 शत्रौ . 2 क्षमाशुन्ये त्रिश् . भावे ल्युट् अभावे नश् तश् . 3 क्षमाभावे ## त्रिश् नास्ति सहायोयस्य . 1 सहचरशून्ये अन्यसाहाय्यरहिते 2 सङ्गरहिते च %% मनुः . ## त्रिश् न सहिष्णुः . अक्षमे सहनशीलभिन्ने %% नीतिः ## त्रिश् न सह्यः . सोढुमशक्ये %% %% इति च रघुः . %% कुमाश् . ## अव्यश् नश् तश् . 1 परोक्षे 2 इन्द्रियायोग्ये च . ## पुश् अभावे नश् तश् . 1 प्रत्यक्षाभावे विरोधे नश् तश् . 2 परोक्षज्ञाने नश् बश् . 3 प्रत्यक्षाविषये 4 तच्छून्ये च त्रिश् . ## त्रिश् नास्ति साक्षी साक्षाद्व्रष्टा अधिष्ठाता वा यस्य कप् . 1 साक्षिशून्ये %% मनुः . 2 अधिष्टातृशून्ये च असाक्षिका जडप्रवृत्तिरनुचितेति वेदाश् प्रकश् . ## त्रिश् न साक्षी . स्मृत्युक्ते वचनतो दोषादितोवा साक्ष्यकर्मसु अग्राह्ये श्रोत्रियादौ . असाक्षिणश्च मिताश् दर्शिताः उक्तलक्षणानां साक्षिणामसम्भवे प्रतिषेधरहितानामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः ते च पञ्चविधा नारदेन दर्शिताः %% इति . के पुनर्वचनादसाक्षिण इत्याह . %<श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजितादयः . असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः>% याश् स्मृश् तापसावानप्रस्थाः . आदिशब्देन पित्राविवदमानादीनां ग्रहणम् . यथाह शङ्खः . %% इति दोषादसाक्षिणो दर्शिता नारदेन %% इति . चण्डाःकोपनाः कितवाद्यूतकृतः . भेदादसाक्षिणाञ्च स्वरूपन्तेनैव दर्शितम् . %% इति . तथा स्वयमुक्तिस्वरूपञ्चोक्तम् . %% . मृतान्तरस्यापि लणणमुक्तम् . %% इति . येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेत् यूयमत्रार्थे साक्षिण इति . तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे च अनिवेदिते साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी न भवति यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविताः अस्मिन्नर्थे अमी साक्षिण इति . तत्र मृतान्तरोपि साक्षी . यथाह नारदः . %% . तथा . %<श्रावितोनातुरेणापि यस्त्वर्थो धर्मसंहितः . मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु>% . तानेतानसाक्षिणो दर्शयति . %% . रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः . पतिताप्तार्थसम्बन्धिसहायरिपुतस्कराः . साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः . स्त्री प्रसिद्धा . वालोऽप्राप्तव्यवहारः . वृद्धोऽशीतिकावरः बृद्ध्वग्रहणं वचननिषिद्धा नामन्येषामपि श्रोत्रियादीनामुपलक्षणम् . कितवोऽक्षदेवी . मत्तः पानादिना, उन्मत्तो ग्रहाविष्टः . अभिशस्तः, अभियुक्तो ब्रह्महत्यादिना . रङ्गावतारी चारणः पाषण्डिनो निर्ग्रन्थिप्रभृतयः . कूटकृत् कपटलेख्यादिकारी विकलेन्द्रियः श्रोत्रादिरहितः पतितः ब्रह्महादिः . आप्तः सुहृत्, अर्थसम्बन्धी विप्रतिपद्यमानार्थसम्बन्धी . सहाय एककार्यः रिपुः शत्रुः तस्करः स्तेनः साहसी स्वबलावष्टम्भकारी दृष्टदोषो दृष्टवितथ वचनः . निर्धूतो बन्धुभिस्त्यक्तः . आदिशब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणाम्भेदादसाक्षिणां स्वयनुक्तेर्मृतान्तरस्य च ग्रहणम् . एते स्त्रीबालादयः साक्षिणो न भवन्ति मिताश् . अत्रापवादः %% . याश् स्मृश् संग्रहणादौ सर्वे वचननिषिद्धाः श्रोत्रियादयः तपःप्रभृति गुणरहिताश्च साक्षिणोभवन्ति. दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति सत्याभावादिहेतोस्तेषु विद्यमानत्वादिति मिताश् . ## नश् अभावे नश् तश् . 1 सम्पादनाभावे साधनं हेतुः नश् तश् . 2 अकारणे नश् बश् . 3 कारणशून्ये . ## त्रिश् साधारणं सामान्यधर्मयुक्तं नश् तश् . 1 तद्भिन्ने, तन्मात्रवृत्तिधर्मयुक्ते विशेषे 2 अधिके च . न्यायमते %% इत्युक्ते 3 सपक्षविपक्षावृत्तौ हेतौ पुश् . यथा वह्निसाधने गगनादिर्हेतुः स च पक्षे पर्वतादौ, पक्षभिन्ने जलादौ च न विद्यते गगनादेः कुत्रापि विद्यमानत्वाभावात् इति तस्य तथात्वम् %% इति न्यायः . 4 स्वमात्रस्वत्वास्पदीभूते इतरस्वत्व रहिते घनादौ च . स्त्रियां ङीष् गौराश् . %% मिताश् . ## पुश् कर्मश् . न्यायोक्ते सर्वसपक्षव्यावृत्ते हेत्वाभासभेदे यथा शब्दोनित्यः शब्दत्वात् अत्र शब्दत्वं सर्वनित्येभ्यो व्यावृत्तं ÷abdamàtravçttiiti तस्य तथात्वम् . ## त्रिश् नश् तश् . 1 साधुभिन्ने, 2 असच्चरिते, 3 दुष्टे %% किरा 4 संस्कृतशब्दभिन्ने, अप्रभ्रंशादौ च . %% %% च हरिः . स्त्रियां ङीप् . असाध्वी भारती असाध्वी योषित् इत्यादि . ## त्रिश् साधयितुमशक्यः . 1 साधयितुमशक्ये रिपौ रोगादौ च %% माघः . असाध्यरोगाश्च सुश्रुते उक्ताः ते च अवारणीयशब्दे 449 पृष्ठे दर्शिताः %<ऊर्ध्वं साध्यमधोयाप्यमसाध्य युगपद्गत>% मित्यादयोऽपि विशेषतोऽसाध्या वैद्यके उक्ताः ततएव ते वेदितव्याः . ## त्रिश् सन्तापाय न प्रभवति ठञ् . सन्तापायासमर्थे ## त्रिश् विरोधे नश् तश् . अनिविडे विरले . ## नश् अभावे नश् तश् . 1 सामञ्जस्याभावे 2 अयुक्तत्वे 3 सन्निवेशासम्भवे च नश् बश् तच्छून्ये त्रिश् . ## नश् अभावे नश् नश् . सामर्थ्याभावे अपाटवे . %% %% योगियाश् . ## त्रिश् समयोऽस्य प्राप्तः ठञ् नश् तश् . अप्राप्तकाले %% किराश् . ## त्रिश् नास्ति सामान्यं तुल्यता यस्य . अनुपमे . अभावे नश् तश् . तुल्यत्वाभावे त्रिश् . असाम्यमप्यत्र . ## अव्यश् न साम्प्रतम् युक्तं नश् तश् . अयुक्ते . %% कुमाश् %% माघः %% रघुः . ## पुश् नश् नास्ति 1 सारो यस्य . सारहीने एरण्डे वृक्षभेदे . 2 निस्सारे त्रिश् . %% इत्युद्भटः . %% माघः %% रघुः . 4 अगुरुचन्दने नश् राजनिश् . नश् तश् . 3 सारभिन्ने तुच्छत्वे पुश् . ## त्रिश् नश् तश् . अवधानहीने प्रमत्ते . ## नश् अभावे नश् तश् . 1 साहाय्याभावे . नश् बश् . 2 साहाय्यशून्ये त्रिश् . ## अव्यश् अस--दीप्तौ इन् विभक्ति प्रतिरूपकम् . त्वमित्यर्थे %% कुमाश् %% नैषश् . शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक! इति नीतिः . ## पुंस्त्रीश् अस्यति सेवनेन पापानि इन् वा ङीप् . वारणसी दक्षिणस्थे 1 नदीभेदे वाराणसीशब्दे विवृतिः . अस्यते क्षिप्यते अस--इन् . 2 खडे पुश् %% . खड्गपूजामन्त्रः, %% श्यामाकवचम् खड्गलक्षणन्तु वृहश् उक्तम् %% वृश् सश् . हेमाश् परिश् खश् तु तज्जात्यादिभेदात् फलभेदादिकं दर्शितं यथा %% . उपकुलादि विस्तरभयान्नोक्तम् %% . त्रिकोणाःपञ्चकोणाश्चतुरस्राव्रणाः प्रशस्ताः . अनुलोमाश्च प्रतिलोमाश्च प्रशस्तदीर्घतायै खड्गस्य भवन्ति . ते प्रतिलोमावेदितव्याः खड्गस्यानुगता अनुलोमा व्रणापदेशो वक्ष्यते . पूजितोनिन्दितश्च यदि खड्गस्याद्येऽङ्गुले दृश्येत तदा पुत्रमरणम् . द्व्यङ्गुले पुत्रवृद्धिस्त्र्यङ्गुले पुत्रधननाशश्चतुर्थे पुत्रमङ्गल्यम् पञ्चाङ्गुले मरणंनरपशूनाम् . षडङ्गुले कर्मसिद्धिः पश्रुलाभश्च सप्ताङ्गुले कलहेन विनाशं भर्तुः करोति . व्रणोऽष्टाङ्गुले मित्रप्राप्तिं धनस्थितिं च कुर्यात् . नवाङ्गुले भ्रातृबधधान्यविनाशम्भर्तुः करीति, दशाङ्गुले मित्रभृत्यानां लाभं सम्पद्विद्वृद्धिञ्च, एकादशाङ्गुले संग्रहणं मित्रविरोधञ्च . द्वादशाङ्गुले मित्रलाभम्भोगं सुखं च . त्रयोदशाङ्गुले प्रभुविनाशं चतुर्दशाङ्गुले प्रियतां गौरबन्धनलाभं च, पञ्चदशाङ्गुले शत्रुविवृद्धिम् . षोडशाङ्गुले शत्रुविजयं सप्त दशाङ्गुले भयम्, स्त्रीलाभम् अष्टादशाङ्गुले, शत्रुवधम् ऊनविंशे, वृद्धिं विंशाङ्गुले, मरणम् एकविंशत्यङ्गुले, शत्रुजनितं नाशम्भयं च . द्वाविंशत्यङ्गुले राष्ट्रपालनं परराष्ट्रविनाशं च त्रयोविंशत्यङ्गुले विंशतिवर्षादेव मरणम् . चतुर्विंशत्यङ्गुले भूषणागमम् . पञ्चविंशत्यङ्गुले, भार्याविरामम्, षड्विंशत्यङ्गुले प्रियगुणलाभं, स्वभार्याविरागन्तु सप्रविंशत्यङ्गुले, विपुलश्रियोलाभमष्टाविंशत्यङ्गुले, एकोनत्रिंशत्यङ्गुले वृद्वभावे भ्रातृभि र्ग्रहणं, त्रिंशदङ्गुले वृद्धिमजिरंचेति खड्गे व्रणः करोति . तथा एकत्रिंशदङ्गुले सभृत्यस्त्रीवाहनं भर्तारं विनाशयति . द्वात्रिंशदङ्गुले पराजयमरिभिः करोति . त्रयस्त्रिंशदङ्गुले भर्तारं पीडयति नीचस्य च कर्मणो वशगङ्करोति . चतुस्त्रिंशदङ्गुले धन्यं दानधर्मभाजनं च पञ्चत्रिंशंदङ्गुले मरणं सद्यः करोति . षट्त्रिंशदङ्गुले विजयं भर्तुर्ददाति सप्तत्रिंशदङ्गुले पराभवमरिभिः करोति . अष्टत्रिंशदङ्गुले शत्रुप्रमर्दनं करोति नवत्रिंशदङ्गुले कुजनैरेव परिक्लेशं नयति . चत्वारिंशदङ्गुले कन्यालाभमरिजयं च प्राप्नोति व्रणेन खड्गस्थितेन . तथैकचत्वारिंशदङ्गुले शत्रुभ्यः पीडनाद्भयं लभते द्विचत्वारिंशदङ्गुले स्वराष्ट्रवर्द्विमन्त्रिणंत्रिचत्वारिंशदङ्गुले दुःखं प्राप्नोति सेनापतिरेव भर्ता भवति . चतुश्चत्वारिंशदङ्गुले श्रियं विपुलां लभते . पञ्चचत्वारिंशदङ्गुले व्रणो भयङ्क षट्चत्वारिंशदङ्गुले व्रणाः सुखावाहा भवन्ति . सप्तचत्वारिंशदङ्गुले स्वपक्षं पीडयति परपक्षं वर्धयति अष्टाचत्वारिंशदङ्गुले राजश्रियं भुङ्क्ते एकोनपञ्चाशदङ्गुले शत्रोर्विजयं लभते . पञ्चाशदङ्गुले कुलवृद्धिर्भवति . एकत्रिंशदाद्यङ्गुलिषुव्रणे फलविशेषोऽभिहितः . अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् . प्रधानदेहसंभूतैरन्यास्थिभिररिन्दमः . लोहं प्रधानं खड्गार्थे प्रशस्तं तद्विशेषतः . खरीकदुरुकृषिकावङ्गसूर्यारकेषु च . विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु . सहग्रामेषु वीरेषु तथा कालञ्जरेऽपि च . लोहं प्रधानं खड्गानां नवानां शृणु लक्षणम् . खरी कटुरुजा ये च दर्शनीयाश्च ते स्मृताः . कार्येदक्षाश्च कृषिकामृदवो गुरवस्तथा तीक्ष्णाश्छेदसहा वङ्गा दृढाः सूर्यारकोद्रवाः . सुदृढाश्चैव विज्ञेया प्रभवन्ति विदेहजाः . अङ्गदेशोद्भवास्तीक्ष्णाः सहजास्ते दृढास्तथा . वेगवन्तस्तथा तीक्ष्णामध्यमग्रामसम्भवाः . असारलघवस्तीक्ष्णाश्चेदिदेशसमुद्रवाः . सहग्रामोद्भवाः खड्गाः सुतीक्ष्णालघवस्तथा . निर्वला निर्मला खड्गावीरदेशसमुद्रवाः . कालञ्जराभारसहास्तेषां वक्ष्यामि लक्षणम् . शतार्धमङ्गुलानां तु श्रेष्टः खड्गः प्रकीर्तितः . तदधोमध्यसंज्ञाभाक् ततोहीनं न धारयेत् . प्रमाणाभ्यधिकं देव! छिन्नवंशन्तथैव च . दीर्घः सुमधुरःशब्दोयस्य खड्गस्य भार्गव! .. किङ्किणीसदृशस्तस्य धारणम् श्रेष्ठमुच्यते . खड्गः पत्नपलाशाग्रोमण्डलास्यश्च शस्यते . करवीरपलाशाग्रसदृशश्च विशेषतः . महीघृतसगन्धश्च प्रद्मोत्पलसुगन्धिकः . वर्णतश्चीत्प्रलाकारः सवर्णो गननस्य च . समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषु भार्गव! . श्रीवृक्षपर्वताकारवंशवस्तनिभाश्च ये . मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव! . काकोलूकार्कबन्ध्या भा विषमाङ्गुलिसंस्थिताः . वंशानुगाः प्रभूताश्च न प्रशस्ता कदाचन . खड्गे न पश्येद्वदनं वृथा न वृणुयादमुम् . न चास्य कथयेन्मूल्यं जातिं देशं कथञ्चन . उत्सृष्टो न स्पृशेत् खड्गं निशिकुर्याच्च शीर्षके . दिवा च पूजयदेनं गन्धमाल्यादि सम्पदा . खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दनचर्चयाढ्यम् . संस्थायपेद्भूमिपतिः प्रयत्नान् यतेत चेह स्वशरीरवच्च विष्णुधश् . देवीपुश् . %% . अस्यते क्षिप्यते अस--इन् . 3 श्वासे %% कात्याश् 20 . 7 . 1 . %% कर्कश् त्रिश् . 4 क्षिप्ते असगण्डः . ## नश् असि--संज्ञायां कन् . अधरचिवुकयोर्मध्यमागेहेमश् . ## स्त्री सो--क्त सिता केशादौ शुभ्रा जरती तद्भिन्ना अवृद्धा क्नादेशः ङीप् च . अन्तःपुरचारिण्यामवृद्धायां 1 प्रेष्यायाम्, 2 नदीभेदे च . 3 रात्रौ निरुश् तस्याश्च सूर्यतेजःशून्यतया असितत्वात् तथात्वम् %% 9 . 73 . 5 . %% ऋश् 7 . 5 . 3 . असिक्नीरसितवर्णा राजस्यः भाश् वीरस्य प्रजापतेः 4 कन्याभेदे . असिक्नीमावहत् पत्नीं वीवरणस्य प्रजापतेः इति हरिश् 3 अश् . %% वार्तिश् उक्तेः छन्दस्येवायं क्नादेशः लोके तु क्वचित् . %% . ## पुश् असिः क्षिप्तोगण्डो यत्र . गण्डोपधाने . ## पुश् असिना तद्व्यापारेण जीवति जीव--णिनि . शस्त्रव्यापारेण युद्धादिनाजीविकावति विप्रस्य तथात्वे निन्द्यत्वम् %% इत्युक्तेः . ## पुश् सितः शुभ्रः विरोधे नश् तश् . 1 शुभ्रवर्णभिन्ने तद्विरुद्धे कृष्णवर्णे . 2 तद्वति त्रिश् . 3 कृष्णपक्षे पुश् . 4 नीलोषधौ अन्तःपुरचारिण्यामवृद्धायां 5 प्रेष्यायाञ्च स्त्री ङीप् कृष्णवर्णपरतया क्नश्च असिक्नीत्येव . %% पुष्पदन्तः %% ऋश् 4, 13, 4, 5 यमुनायां तस्याः कृष्णवर्णत्वात् तथात्वम् स्त्री %% काशीश् . अस्याः स्त्रीत्वेऽपि छन्दसीत्युक्तेः न क्नः तेन ङीबपि न . 6 देवले ऋषिभेदेपुश् . %% गीता . असितमुनिश्च हिमवतः एकपर्णां नाम सुतामुपयेमे यथाह हरिश् 18 अश् . %% . एवं त्रिस्रःकुमारीर्वर्णयित्वा . %% . 7 शनोच 8 अप्सरोभेदे स्त्री %% . हरिश् वश् . ## पुश् असितयंति णिच्--ण्वुल् सा अर्चिः शिखा यस्य . वह्नौ तच्छिखासम्बन्धेन हि सर्वेषामसितत्वम् . ## पुश् कर्मश् . नीलपर्बंते नीलाचले . %% पुष्पदश् . असित नगादयोऽप्यत्र . %% . किराश् . ## पुश् असिता ग्रीवा धूमेन यस्य . वह्नौ %% यजुश् 23 . 13 . ## पुश् असितं कृष्णंफलं यस्य . मधुनारिकेले . ## पुश् कर्मश् . कृष्णसारमगे . ## पुश् . बुद्धभेदे . ## नश् कर्मश् . नीलपद्मे . ## पुश् असिता कृष्णा अर्चिः शिखाऽस्य . धूमशिखे वह्नौ . ## पुश् कर्मश् . नीलालौ आलुभेदे . ## पुश् कर्मश् . जातित्वेऽपि अनित्यत्वात् नश् समाश् . इन्द्रनीलके मणिभेदे %% माघः @<[Page 554b]>@ ## त्रिश् अस--क्षेपे तृच् स्त्रियां ङीप् . क्षेपके %% भाश् भीश् पश् . ## नश् कर्मश् . नीलोत्पले . ## पुश् कर्मश् . इन्द्रनीलमणौ . ## पुश् असिरिव तीक्ष्णा दंष्ट्रा यस्य . भकराख्ये यादसि . स्वार्थे कन् तत्रैव . ## त्रिश् सिद्धोनिष्पन्नः पक्वश्च नश् तश् . 1 अपक्वे, 2 अनिष्पन्ने च न्यायमते आश्रयासिद्धत्वादिभिर्दौषैर्दुष्टे 3 हेतौ पुश् . %% भाषाश् असिद्धिशब्दे विवरणम् . अनुमानेन 4 अनधिगते च %% सांश् काश् . 5 सिद्धिशून्ये च स्वयमसिद्धः कथं परान् साघयेत् न्यायः . ## स्त्री सिध--क्तिन् नश् तश् . 1 अनिष्पत्तौ, 2 पाकाभावे 3 योगोक्तसिद्ध्यभावे न्यायमते 4 आश्रयासिद्धिप्रभृतिहेतुदोषे च . सिद्धयश्च त्रिविधाः . %<आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ . व्याप्यतासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा . पक्षासिद्धिर्यत्र पक्षोभवेन्मणिमयोगिरिः . ह्रदोद्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्>% इति च भाषाश् . नीलधूमत्वं गुरुतया न हेतुतावच्छेदकम् समानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितण्यैव व्याप्यतावच्छेदकचत्वात् एतासां दूषकतावीजं तु असिद्धिसामान्यविशेषलक्षण कथनपूर्बकं दर्शितं मुक्ताश् यथा आश्रयासिद्ध्याद्यन्यतमत्वमसिद्धित्वम् . आश्रयासिद्धिः पक्षे पक्षतावच्छे दकस्याभावः . यत्र काञ्चनमयः पर्वतो वह्निमानिति साध्यते तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमयपर्वते परामर्शप्रतिबन्धः फलम् . स्वरूपा सिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्यभावः . अत्र च ह्रदोद्रव्यं धूमादित्यादौ पक्षे व्याष्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शप्रतिवन्धः फलम् .. साध्यासिद्धिरपि व्याप्यत्वासिद्धिः . सा च साध्ये साध्य तावच्छेदकाभावः . तथा च काञ्चनमयवह्निमानित्यादौ साध्ये साध्यतावच्छेदकाभावे ज्ञाते साध्यतावच्छेदकविशिष्ट साध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिवन्धःफलम् . सिद्धिः साध्यवत्तानिश्चयः अभावे नश् तश् . 5 साध्यवत्ता निश्चयाभावे %% सांश् सूश् . दृष्टान्ते %% भाश् . %% सां सूश् . ## स्त्री 630 . खङ्गस्य तीक्ष्णाग्रभागे . %% . सुरगज इव दन्तैर्भग्नदैत्यासिधारैः इति च रघुः . ## नश् असिधारायां स्थितिरिव दुष्करं व्रतम् . असिधारास्थिति तुल्यदुष्करे व्रते असिधारायां स्थितौ मनाक् स्खलने यथा नाशः एवं मनाक्स्खलने यत्रानिष्टं, तादृशेव्रते तच्च यादवेन दर्शितं यथा . युवा युवत्या सार्धं यन् मुग्धा भर्तृवदाचरेत् . अन्तर्निवृत्तसङ्गःस्यादसिधाराव्रतं हि तत् %% हितोश् सतां केनोद्दिष्टं विपुलमसिधाराव्रतमिदम् नीतिः . ## पुश् असिं खड्गं धावयति मार्जयति धाव--अण् . शस्त्राणां मार्जनकरे . ण्वुल् . असिधावकोऽप्यत्र . ## स्त्री असिर्धेनुरिव यस्याः वा कप् . असेर्धेनुतुल्यत्वेन तद्वत्सतुल्यायाम् छुरिकायाम् . कबभावे असिधेनुरप्यत्र . ## पुश् असिरिव तीक्ष्णं पत्रमस्य वा कप् . 1 इक्षुवृक्षे %% रघुः . 2 गुण्डनामकतृणे च असेः पत्रमिवाच्छादकम् . 3 खड्गकोषे नश् . असिपत्राकारोऽस्त्यस्य अर्शश् अच् . इक्षुपत्राकारे 4 उभयतोधारे खड्गे च %% भट्टिः . ## नश् असिरिव पत्रमस्य तादृशं वनम् . असिपत्रवने नरकभेदे तत्स्वरूपादि भागश् 5 स्कश् . अन्धतामिस्रादिकमुपक्रम्य %% मित्यादिना नरकभेदान् दर्शयित्वा तत्स्वरूपं कारणञ्चोक्तं तत्रैव %% %% इति मार्कश् पुश् . %% मनुः . ## नश् अश्वमेधे कर्तव्ये व्रतभेदे . ## पुश् असिरिव धारायुक्तः पुच्छोऽस्य . शिशुमारे जलजन्तुभेदे . ## स्त्री असेः पुत्रीव स्वार्थे कन् ह्रस्वे अत इत्त्वम् . छुरिकायाम् . कनभावे असिपुत्रीत्यप्यत्न . ## पुश् असिरिव तीक्ष्णः मेदो निर्यासो यस्य . विट्खदिरे ## त्रिश् अस + क्षेपे किरच् . क्षेपके . %% çø 9, 76, 4 . ## puø asiriva तीक्ष्णं लोमास्य . दनोःपुत्रभेदे . चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारतेत्युपक्रम्य %% भाश् आश् पश् 65 अध्याश् हरिवंशे तु %% इत्युपक्रम्य शतपुत्रमध्ये %% इत्युक्तम् . %% इति च हरिश् . स च देवासुरयुद्धे वायुना सह युयुधे %% हरिवं 244 अध्याश् . त्रिविक्रमावसरे च स हरिणा सह युयुधे विष्णुना हतश्च असिलोमा हरिश्चैव जघ्नतुर्वै परस्परमित्युपक्रम्य 161 अध्याश् विप्रचित्तिः शिवःशङ्कुरित्युपक्रम्य च %% %% हरिश् 263 अश् वामनेन तद्दलनमुक्तम् . %% विष्णुस्तवः . ## त्रिश् असिना हत्यः घात्यः हन--बाश् क्यप् 3 तश् . खड्गेन हननीये . भवादौ अण् अनुशतिकाश् द्विपदवृद्धिः आसिहात्यः . ## पुश् असिर्हेतिः साधनमस्य . खड्गेन युद्धकर्तरि . ## पुश् अस्यते क्षिप्यते asa--un . 1 citte . kartari un . 2 तापे . करणे उन् . 3 पञ्चवृत्तिषु वायुभेदेषु पुश् बश् वश् . शेषे जातो भवेद्व्यमुः ज्योतिश् . %<आचम्योदक् परावृत्य त्रिराचम्य शनैरसून्>% मनुः . %<शरीरेभ्योऽमरारीणामसूतिव विचिन्वति>% देवीमाश् %% नैषधम् . प्राणवृत्तीनां भेदविवक्षायामेव बहुत्वम् एकत्वविवक्षायां तु एकवचनान्ततामिच्छन्ति अतएव%% गीता %% नानददसुं çø 1, 140, 8 . %% çø 1, 113, 16, 4 दशगुर्वक्षरोच्चारणकाले पलषष्ठभागे च %% सिश् शिश् 5 प्रज्ञायाम् निरो . ## उपतापे कण्ट्वाश् यक् . असूयति आसूयीत् असूयामास . असूया . असूञ इत्येके असूयति ते . ## त्रिश् सुखेन क्रियते सु + कृ--खल् विरोधे नश् तश् . दुस्करे . ## नश् विरोधे नश् तश् . 1 दुःखे असुखोदयः असुखावहः असुखोदर्कः %% गीता %% मनुः . नश् बश् . 2 सुखशून्ये . ## त्रिश् सुखेन गम्यते सु + गम--खल् विरोधे नश् तश् . 1 दुर्गमे 2 दुर्बोधे च . ## पुश् असुना परकीयप्राणनाशनेन तृप्यति तृप--क 3 तश् .. यमदूतभेदे %<ऊरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतोजनां अनु>% ऋश् 10, 14, 12 . ## नश् असूनां प्राणादिपञ्चवायुवृत्तीनां धारणम् . जीवने . ## त्रिश् विरोधे नश् तश् . सौन्दर्यहीने अनुत्कृष्टे कुत्सिते . ## त्रिश् सु--अभिषवे बाश् श नश् तश् . सोमाभिषवाकर्तरि %% 8, 15, 14 . %% भाश् . ## त्रिश् असून् बिभर्ति भृ--क्विप् 6 तश् . 1 प्राणिनि ## त्रिश् असवःसन्त्यस्य मतुप् . प्राणिनि %% माघः . ## पुश् अस--दीप्तौ उरश् . 1 सूर्ये . अस्यति क्षिपति देवान् उर विरोधे नश् तश् वा . सुरविरोधिनि 2 दैत्ये . 3 रात्रौ स्त्री . असुरप्रभेदाश्च भारते आश् पश् दर्शिताः %% स्मृतः . नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः . प्रह्लादः पूर्बजस्तेषां संह्लादस्तदनन्तरम् . अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिविवाष्कलौ . प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्वत्र भारत . विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत . विरोचनस्य पुत्त्रोऽभूद्बलिरेकः प्रतापवान् . बलेश्च प्रथितः पुत्त्रो वाणो नाम महासुरः . रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः . चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्वत्र भारत . तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः . शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः . असिलोमा च केशी च दुर्जयश्चैव दानवः . अयःशिरा अश्वशिरा अश्वशङ्कुश्च वीर्यवान् . तथा गगनमूर्धा च वेगवान् केतुमांश्च सः . स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा . अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः . एकपादेकचक्रश्च विरुपाक्षमहोदरौ . निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा . शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा . एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः . अन्यौ तु खलुदेवानां सूर्याचन्द्रमसौ स्मृतौ . अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा . इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः . दनुपुत्त्रा महाराज दश दानववंशजाः . एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि . वातापी शत्रुतपनः शठश्चैव महासुरः . गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः . असंख्येयाः स्मृतास्तेषां पुत्त्राः पौत्त्राश्च भारत! . सिंहिका सुषुवे पुत्त्रं राहुं चन्द्रार्कमर्दनम् . सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रप्रमर्दनम् . क्रूरस्वभावं क्रूरायाः पुत्त्रपौत्त्रमनन्तकम् . गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः . दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः . विक्षरोबलवीरौ च वृत्रश्चैव महासुरः . कालायाः प्रथिताः पुत्त्राः कालकल्पाः प्रहारिणः . प्रविख्याता महावीर्या दानवेषु परन्तपाः . विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च . क्रोधः शत्रुस्तथैवान्ये कालकेया इति श्रुताः . हरिवंशेतु अन्येऽपि वहवोऽसुरभेदा उक्ता यथा . %% . %% नैषश् . %% माघः . %% छाश् उश् असुषु विष्वग्विषयासु प्राणनक्रियासु रमन्ते रम्--डु . 4 स्वाभाविक्यां तम आत्मिकायामिन्द्रियवृत्तौ . %% वृश् उश् . देवाश्चासुराश्च देवादीव्यतेर्द्योतनार्थस्य रूपं शास्त्रोद्भासिता इन्द्रियवृत्तयः . असुरास्तद्विपरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव भाश् . स्वार्थे प्रज्ञाश् अण् आसुरः तत्रार्थे . तस्येदम् अण् आसुरः तत्सम्बन्धिनि त्रिश् स्त्रियां ङीप् %<आसुरीरात्रिरन्यत्र तस्मात्ताः परिवर्जयेत्>% स्मृतिः %<आसुरीं योनिमापन्नाः>% गीता . हितार्थे यत् . असुर्यः . %% कठश् उश् सुरा सुधा ग्रहीतृत्वेनास्त्यस्य अर्शश् अच् नश् तश् . सुराप्रतिग्रहाद्देवाःसुरा इत्यभिश्रुताः . अप्रतिग्रहणाच्चास्या दैतेयाश्चासुराः स्मृताः इत्युक्तनिर्वचनादपि तेषामसुरत्वम् . जातौ ङीप् असुरी %% अथश् . 4 कांस्ये तस्यासुराह्वयत्वात्तथात्वम् . मेघे पुश् निरुश् . ## त्रिश् सुखेन रक्ष्यते सु + रक्ष--खल् नश् तश् . सुखेनारक्षणीये . ## पुश् असुरेषु राजते राज् क्विप् 7 तश् . प्रह्लादपौत्रे बलिदैत्ये 2 असुराध्यक्षमात्रे च भाश् आश् पश् वकासुरवर्णने . %% . ## पुश् असुराणां रिपुः . दानवशत्रौ विष्णौ . असुरारिप्रभृतयोऽप्यत्र . ## स्त्री न सुष्ठु रसो यस्याः 5 बश् . (वावुइतुलसी) तुलसीभेदे ## त्रिश् असुरं हन्ति--हन् क्विप् . असुरनाशके . %% ऋश् 7 13, 1 . स्त्रियां नान्तत्वात् ङीप् . असुरघ्नी . ## पुश् 6 तश् . शुक्राचार्ये . ## पुश् 6 तश् . 1 प्रह्लादपौत्रे बलिदैत्ये 2 असुराध्यक्षमात्रे च . ## नश् असुरस्याह्वा आह्वा यस्य . कांस्ये हेमश् . ## त्रिश् असुराय हितः गवाश् यत् . 1 असुरहिते तत्स्वभूते च असुरशब्दे उदाश् . ## त्रिश् सु--बाश् कि द्वित्वम् नश् तश् . सोमाभिषवा कर्तरि %% ऋश् 6, 44, 11 . %% भाष्यम् . ## त्रिश् न सुलभः विरोधे . दुर्लभे दुःखेन प्राप्ये . ## पुश् असून् प्राणान् सुवति सू--क्विप् . बाणे %% किराश् . ## त्रिश् विरोधे नश् तश् . 1 दुःखेन स्थातरि 2 रोगाद्यभिभूते च . ## पुश् विरोधे नश् तश् . सुहृद्भिन्ने रिपौ %<शलभतां लभतामसुहृद्गणः>% माघः . ## स्त्री न प्रसूते सू--क्विप् . अप्रसवायां स्त्रियाम् %% ऋश् 1, 112, 3 . ## नश् सू(सूर्क्ष)क्ष आदरे ल्युट् अभावे नश् तश् . अनादरे अवज्ञायाम् ## त्रिश् विरोधे नश् तश् . सूक्ष्मताविरोधिस्थूलत्ववति . ## त्रिश् नश् तश् . अप्रसूते . ## त्रिश् (असु)असूञ्--कण्ड्वादिश् यकि--ण्वुल् . गुणेषुदोषारोपणशीले . ## स्त्री असु (असू)--उपतापे कण्ड्वाश् यक् अ . परगुणेषु दोषाविष्करणे %% मनुः . %% pàø . %% siø kauø . ## triø asu(så)--kaõóvàø yak un . असूयाशीले %% गीता . ## त्रिश् सूरी स्तम्भे धातूनामनेकार्थत्वात् स्तुतौ भावे घञ् नश् बश् . स्तोत्ररहिते . %% ऋश् 8, 10, 4 . ## त्रिश् सूरी क्त इडभावः न तस्य नत्वम् . अप्रेरिते %% यजुश् 17, 17 . ## त्रिश् सूर्यमपि न पश्यति दृश--खश् मुम् च असश् समाश् . अत्यन्तगुप्ते सूर्यादर्शिनि राजदारादौ . %% भट्टिः . ## पुश् असृक् शोणितं करोति कृ--ट . शरीरस्थे रसधातौ, अन्नादेरशितस्य प्रथमं रसरूपता, रसस्य रक्तरूपतेति वैद्यके प्रसिद्धम् . अथ रसस्य यथा रक्तकरत्वम् तथोक्तं सुश्रुते . %% तत्पाकप्रकारमाह भावश् प्रकाश् . %% . %<आहार्यं षद्धिधं भोज्यं भक्ष्यं चर्व्यं तथैव च . लेह्यं चूष्यंतथा पेयं तदुदाहरणानि तु . भोज्य मोदनपूपादि, भक्ष्यं मोदकमण्डकम् . चर्व्यंचिपिटधानादिरसलादि तु लिह्यते . चूष्यमाम्रफलेक्ष्वादि पीयते पानकं पयः>% . आमाशयमाह चरकः %% . तत्र विशेषमाह . %% . अनिलेरित इति हृदयाधिष्टानेन प्राणनाम्ना वायुना मुखंगतेनान्तःप्रवेशितः . तथाह सुश्रुते . %% इति . तमाहारमा माशयस्थं क्लेदननामकफः क्लेदयति क्लेदनात्संहतं भिनत्ति च . उक्तं च सुश्रुते . %% इति स आहारः षड्रसोऽप्यामाशये माधुर्यं लभते आमाशयस्थस्य मधुरस्य कफस्य योगात् . उक्तं च श्लेष्म स्वरूपम् %<श्लेष्मा श्वेतो गुरुःस्निग्धः पिच्छिलः शीतलस्तथा . तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेदिति>% . %% . यतआह वाग्भटः %% इति . अथ सएवाहारः प्राणवायुना प्रेरितस्ततः किञ्चित्स्खलितः पाचकाख्यपित्तोष्मणेषत्पक्वोऽम्लोभवति . उक्तं च . %% पाचकपित्तेन पाचकपित्तोष्मणा ततः स एवाहारो नाभिमण्डलाधिष्ठानेन समाननाम्ना वा युना प्रेरितोग्रहणीम् प्रति नीयते उक्तञ्च . %% . ग्रहणीलक्षणमाह %<षष्ठीपित्तधरा नाम पाकला परिकीर्तिता . आमपक्काशयान्तःस्था ग्रहणीत्यभिधीयते>% . पित्तधरा पाचकाख्यं पित्तं तदग्न्यधिष्ठानं तद्धारयति . तत्र ग्रहण्यामामाशयपक्काशयमध्यवर्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते स कटुश्चभवति . तथा च %% . अयमर्थः . आहारो ग्रहण्यां कोष्ठवह्निना ग्रहणीस्थितपाचकपित्तेन वह्निना पच्यते पच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तधस्य योगात्कटुर्भवति . एतदाहारपाके विशेषमाह . %<शरीरं पाञ्चभौतिकम्>% तत्र पञ्चसु भूतेषु पञ्चाग्नयः तिष्ठन्ति . उक्तंच चरकेण . %% . अत्रोष्मपदेनाग्निरुच्यते आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनो त्तेजितेन शरीरवर्तिभूभागाग्रिनाहारवर्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान् गुणानभिवर्धयति एवं जलादिभागा अपि पच्यन्ते . तथा च सुश्रुते %% . गुणशब्देनात्र गुणिनः पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्तिनः पार्थिवादीन् भागानभिवर्धयेदित्यर्थः . एवमहोरात्रेण पक्वाहारो मिष्टश्च कटुश्च मधुरोभवति अम्लस्त्वम्लोभवति . कटुस्तिक्तः कषायश्च कटुर्भवति उक्तञ्च %% एवं विपक्वस्याहारस्य सारो निगदितोरसः शेषोग्रहणीस्थोमलद्रवः . मलद्रवस्य जलभागः शिराभिर्वस्तिन्नीतोमूत्रम्भवति . उक्तञ्च %<आहारस्य रसःसारः सारहीनोमलद्रवः . शिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात् . शेषं किट्टञ्च यत्तस्य तत्पुरीषं निगद्यते . समानवायुनानीतं तत्तिष्ठति मलाशये>% . तत्र मलाशयेनापानवायुना प्रेरितं मूत्रं मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण शरीराद्बहिर्याति उक्तञ्च %% . उपस्थः शिस्नोभगञ्च . रसस्तु समानवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रसस्य स्थानं हृदयं गत्वा तेन सहमिश्रितोभवति ऊक्तञ्च %% रसस्तु तत्र तत्र त्रिघा विभिद्यते . उक्तं च चरके %% . अयमर्थः स्थूलेऽंशः स्वंयाति . यथास्थितं तिष्ठति सूक्ष्मस्त्वंशःपरं द्वितीयं धातुं यातितन्मलः रसादिमलस्तन्मलं शरीरारम्भकं तत्तद्धातुमलं यातीत्यर्थः यथा लौकिकाग्निनेक्षुरसः पच्यते तथा शरीरारम्भकस्य रसस्य अग्निनाहाररसः पच्यते पच्यमानः स पञ्चाहोरात्रात्सार्धदण्डमेकं च यावत्प्राक्तनरसधातावेव तिष्ठते उक्तञ्च सुश्रुते %% इति . अत्र कलानां विंशतिः मुहूर्तः स च दण्डद्वयात्मकः तथा च भोजः %% . प्रत्येकम् एकस्मिन्नेकस्मिन्नित्यर्थः ततो यथा पच्यमानादिक्षुरसान्मलोनिर्गच्छति . तथा पच्यमानादाहाररसान्मलो निर्गच्छति सः कफः उक्तञ्च सुश्रुते कफपित्तमलाः खेषु प्रस्वेदोनखरोम च नेत्रविट्चक्षुषः स्रेहोधातूनां क्रमशोमलाः . खेषुमलः कर्णादिस्रोतोमलः . स च कफः प्राणानिलप्रेरितोधमनीमार्गेण शरीरारम्भकं क्लेदनाख्यं कफं गत्वा पुष्णाति . ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागः शरीरारम्भकं रसं पोषयति सकलशरीराधिष्ठानेन व्यानवायुना प्रेरितोधमनीभिः सञ्चरन् पोषणस्नेहनजठरानलोष्मकृतसन्तापनिवारणादिभिर्गुणैः सकलं पुष्णाति शरीरम् ततः स्थूलोभागः प्राणवायुना प्रेरितोधमनीमार्गेण शरीरारम्भकस्य रक्तस्य स्थानं गत्वा यकृत्प्लीहरूपङ्गत्वा तेन सह मिश्रितो भवति . ततः प्राक्तनरक्तस्थाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्धदण्डञ्च यावत्प्राक्तनरक्तघातावेव तिष्टति ततो यथाग्निना पुनःपुनः पच्यमानादिक्षुविकाराद्वारंवारं मलं निर्गच्छति . तथा पुनःपुनः पच्यमाना दाहाररसात्प्रतिवारं मलं निर्गच्छति तत्र रक्ताग्निनापच्यमानान्मलं पित्तं निर्गच्छति . तच्च पित्तं समानवायुना प्रेरितं धमनीमार्गेण शरीरारम्भकं पाचकाख्यं पित्तं गत्वा पुष्णाति . ततः सारभूतस्याहाररसस्य द्वौ भागौ भवतः . स्थूलः सूक्ष्मश्च . तत्र सूक्ष्मोभागोरञ्जकाख्येन पित्तेन रक्तीकृतः शरीरारम्भकं रक्तं पोषयन् व्यानबायुना प्रेरितो धमनीभिः सञ्चरन् सकलशरीरगतानि रुधिराणि पुष्णाति . ततः स्थूलोभागो व्यानवायुनाप्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाणि मांसानि याति ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रा त्सार्धदण्डंयावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मान्मलं निर्गच्छति तद्व्यानवायुना क्षिप्तं कर्णावागत्य कर्ण विड्भवति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च ततः सूक्ष्मोभागो मांसानि पुष्णाति ततः स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शरीरारम्भकस्य मेदसःस्थानमुदरं याति ततोमेदसोऽग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सांर्धदण्डञ्च यावन्मेदस्येव तिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति प्रस्वेदरूपः स च शीतः स्रोतस्येव तिष्ठति शरीरोष्णणा तप्तश्च तदा व्यानवायुना प्रेरितः शिरामार्गे लोमकूपेभ्यो बहिर्याति जिह्वादन्तकक्षामेढ्रादिमलञ्च मेदोमलमित्येके . ततः सारभूतस्य रसस्य द्वौभागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागो मेदः पुष्णाति उदरे तिष्ठन् व्यानवायुना प्रेरितः स्रोतोमार्गैः सूक्ष्मास्थितान्यपि मेदांसि पुष्णाति स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शरीरारम्भकाण्यस्थीनि याति ततोस्थ्यग्निना पुनः पच्यमानः पञ्चाहोरात्रात् सार्धदण्डं च यावदस्थिष्वेव तिष्ठति ततः पच्यमानात्तस्मान्मलो निर्गच्छति स च व्यानवायुनाप्रेरितः शिराभिर्मार्गैरागत्याङ्गुलिषु नखाःस्तनौ लोमानि भवन्ति ततः सारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च तत्र सूक्ष्मोभागोव्यानवायुना प्रेरितः स्रोतोमार्गैर्मज्जस्थानानि स्थूलास्थ्यभ्यन्तराणि याति ततो मज्जाग्निना पुनः पच्यमानः पञ्चाहोरात्रात्सार्धदण्डञ्च यावन्मज्जन्येवावतिष्ठति . ततः पच्यमानात् तस्मान्मलं निर्गच्छति . तच्च व्यानवायुना प्रेरितं शिरामार्गेनेयनयोरागत्य नेत्रविट् चक्षुस्नेहश्च भवति ततःसारभूतस्य रसस्य द्वौ भागौ भवतः स्थूलः सूक्ष्मश्च . तत्र सूक्ष्क्षोभागोमज्जानं पुष्णाति ततः स्थूलोभागोव्यानवायुना प्रेरितोधमनीभिः शिराभिश्च शुक्रस्य स्थानं सकलं शरीरं गत्वा शरीरारम्भकेण शुक्रेण सह मिश्रितो भवति . ततः शुक्रस्याग्निना पुनः पच्यते पच्यमाने तस्मिन्मलं नास्ति स हि सहस्रधाध्मातसुवर्णवत् . उक्तञ्च %% . अन्यच्च %% . ततः सारभूतस्य रसस्य द्वौ भागौ भवतः . स्थूलःसूक्ष्क्षश्च तत्र सूक्ष्मस्नेहभागः ओजस्तस्य लक्षणमाह . %% वलं चेष्ठापाटवं तथा च . %% यत्तु सुश्रुते रसादीनां शुक्रान्तानां धातूनां यत्परन्तेजस्तत् खल्वोजस्तदेव बलमिति तेजस्तेजोद्रवः . अत्रायमभिप्रायः . यस्माद्रसादोजो भवति रसः सर्वधातुस्थानगतत्वात्तद्धातुवन्मन्यत इति . सर्वधातूनां स्नेहमोजःक्षीरे घृतमिव तदेव बलमिति तत्कार्यकारणयोरभेदोपचारात् अभेदकथनं च विकित्सैक्यार्थम् . अन्यच्च %% . चरके तु %% . वाग्भटश्च %% . ततः स्थूलभागो रसोमासेन पुंसां शुक्रं स्त्रीणां त्वार्तवं शुक्रं च भवति . उक्तञ्च सुश्रुते %% चकारात् स्त्रीणामपि शुक्रं भवति . अतएवोक्तं सुश्रुते . %% गर्भस्य शुद्धस्य, विकृतस्य तु गर्भस्य कारणन्तदपि भवति यत उक्तं %% इति . एतेन स्त्रीणां सप्तमोधातुरार्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत् . %% . एवं रसएव केदारकुल्यान्यायेन सर्वान्धातून् पूरयति मासेन नवदण्डोत्तरेण शुक्रमार्तवञ्च भवति इति सिद्धान्तः . एवं सति रसाद्रक्तमिति मङ्गतमेव ततोमांसन्ततो रक्तोत्पत्तेरनन्तरंमांसं जायते रसादेवेत्यर्थः मांसान्मेदः प्रजायते इति मांसादनन्तरं मेदः प्रजायते रसादेवेत्यर्थः . मेदसोऽस्थि मेदसोऽग्रेऽस्थि जायते रसादेवेत्यर्थः . एवं ततोमज्जा मज्ज्ञोऽग्रे शुक्रस्य सम्भव इत्यर्थः . रसःशरीरे त्रिधा सञ्च रति तथाचोक्तम् . %% . अस्यायमभिप्रायः पुरुषास्तीक्ष्णाग्नयोमध्यमाग्नयोमन्दाग्नयश्च भवन्ति तत्र तीक्ष्णाग्नीनां रसःशब्दसन्तानवच्छीघ्रं सञ्चरति . मध्यामाग्नीनामर्चिःसन्तानवन्मध्यवेगेन सञ्चरति . मन्दाग्नीनां जलसन्तानवन्मन्दं सञ्चरति . तेन मासेन रसः शुक्रं भवति यदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तं दीप्ताग्नीनां तु रसः किञ्चिदूनेन मासेन शुक्रं भवति . मन्दाग्नेस्तु किञ्चिदधिकेन मासेनेति सिद्धान्तः . ## स्त्री असृक् धरति धृ + अच् . शोणितधारिण्यां त्वचि . अण् असृग्धाराप्यत्र . ## स्त्री असृक् शोणितं वहति अच् . शोणित वहायां नाड्यां तद्विवरणं सुश्रुते %% ## नश् वृद्धस्य दुष्टस्य असृजः शोणितस्य देहाद् विमोक्षणं स्रावणम् 6 तश् . देहात् वृद्धस्य दुष्टस्य वा रक्तधातोः स्रावणे निस्मारणे . तत्प्रकारादिकमुक्तं सुश्रुते %% . उपद्रवास्तत्रैवोक्ता यथा .. %% . जलौकसां विवरणम् अस्रपाशब्दे वक्ष्यते . %% . ## नश् न सृज्यते इतररागवत् संसृज्यते सहजत्वात् न + सृज्--क्विन्, अस्यते क्षिप्यते इतस्ततो नाडीभिः अस् ऋजि वा . 1 शोणिते 2 मङ्गलग्रहे च तस्य रक्तवर्णत्वात्तथात्वम् . कुङ्कुमे, 3 विष्कम्भावधिके 4 षोडशे योगे . शोणितोत्पत्ति रुक्ता भावश् प्रश् . %% . तस्योत्तमत्वञ्चोक्तं तत्रैव %% . वीर्ये रक्ते मले तस्मिन् क्षीणे याति क्षयं क्षणात् . वीर्ये रक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणयुक्ते शुद्धे जीवोवसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोपदेशस्य विधानात् . पित्तवद्भवेदम्लं भवेदित्यर्थः .. तस्य स्थानम् %% . अन्यत्र संस्थितवतां रक्तानां पीतता भवेत् इति भाश् प्रकाश् सुश्रुते शोणितोत्पादविवरणमन्यथोक्तं यथा अथातः शोणितवर्णनीयमध्यायं व्याख्यास्यामः . तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य द्विविधवीर्यस्याष्टविधवीर्यस्य वानेकगुणस्योपयुक्तस्य आहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परमसूक्षमः स रसैत्युच्यते . तस्य चं हृदयं स्थानं स हृदयाच्चतुर्विंशतिं धमनीरनुप्रविश्योर्ध्वगा दश दश चाधोगामिन्यश्चतस्र स्त्रिर्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति जीवयति चादृष्टहेतुकेन कर्मणा . तस्य शरीरमनुधावतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः . तस्मिन् सर्व शरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस इति . अत्रोच्यते स खलु द्रवानुसारीस्नेहनजीवनतर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते . स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति . भवतश्चात्र .. रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् . अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते .. रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्तते . तद्वर्षाद्द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम् .. आर्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वाद्गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहुराचार्याः .. %% . ## स्त्री असृजः पाटी परिपाटी पृश् . शोणितधारायाम् . ## त्रिश् न सिच्यते तृप्यति मनोऽत्र सिच--ल्युट् संज्ञायां कन् . 1 अत्यन्तप्रियदर्शने यद्दर्शनान्मनो न तृप्यति तत्र %% साश् दश् . सेचनं सेकः अभावे नश् तश् स्वार्थे कन् . 2 सेचनाभावे नश् बश् . 3 सेचनशून्ये त्रिश् . ## नश् अभावे नश् तश् . 1 सेवाभावे नश् बश् . 2 सेवाशून्ये ## अव्यश् सो--bà0--डौ नश् तश् . अदःशब्दार्थे . %% शतश् ब्राश् . अयञ्च साक्षादादिः इति बहवः . असौकृत्य . गणरत्ने तु तत्र गणे अग्नौ इति पठितम् व्याख्यातञ्च अग्नौ इति तीक्ष्णत्वे अग्नौकृत्येति इति . ## नश् अभावे नश् तश् . 1 सौन्दर्याभावे नश् बश् . 2 सौन्दर्यशून्ये त्रिश् . ## त्रिश् विरोधे नश् तश् . सौम्यत्वविरोधिघोरत्वयुक्ते ## त्रिश् असौम्यः स्वरोयस्य . 1 काकतुल्यमन्दस्यरयुक्ते . 2 कठोरस्वरे च . ## नश् अभावे नश् तश् . 1 सौष्ठवाभावे नश् बश् . 2 सौष्ठवशून्ये त्रिश् . ## त्रिश् स्कन्द--क्त नश् तश् . अक्षरिते . %% शतश् ब्राश् . ## त्रिश् स्कम्भ--ल्युट् नश् तश् . 1 रोधनाभावे नश् बश् . 2 रोधनशून्ये . %% . 10, 149, 1 ## त्रिश् कृधृः ह्रस्वः निरुश् नश् तश् पृश् साधु . 1 avicchinne 2 ahrasve ca . %% çø 7, 53, 3 . %% çø 6, 67, 11 . अस्कृधोयुरजरः 6, 22 '3 . %% भाश् . ## त्रिश् नश् तश् . 1 अप्रच्युते स्वकर्तव्ये 2 अप्रमत्ते च %% माघः . %% रघुः . ## चश् अस्यन्ते सूर्यकिरणा यत्र आधारे क्त . 1 पश्चिमाचले, %% माघः . %% रघुः . कर्मणि क्त 2 क्षिप्ते 3 अवसिते च त्रिश् %% भवदेवः . %% मालतीश् . %% माघः . भावे क्त . 4 दर्शनायोग्यत्वे 5 अवसाने नश् . आधारे क्त . ज्योतिषोक्ते 6 लग्नात् सप्तमे स्थाने नश् . लग्नात् सप्तमस्थानस्य तथात्वञ्च तस्योदये लग्नस्यादर्शनहेतुत्वात् . तथा हि द्वादशराशिचक्रात्मकस्य प्रवहवायुनानिशं पश्चान्नीयमानस्य भचक्रस्य मध्ये दिवा षट् राशयो रात्रौ च षट् क्रमेणोद्गच्छन्ति तत्रोदितलग्नानां च षण्णामेव दर्शनयोग्यता इतरेषां षण्णां तु भूमण्डलेनाच्छादनान्न दृश्यता . तत्र यस्य यस्य राशेरुदयः यस्मिन् समये जायते ततः सप्तमराशेरुदयसमये तस्य तस्यास्तत्वम् अदर्शनयोग्यत्वं भवतीति सप्तमराशेरुदयकालस्यास्तकारित्वम् . %% नीलश् ताश् . 7 अदर्शनप्राप्ते रव्यादिग्रहे त्रिश् सूर्यादिग्रहाणामपि प्रागुक्तरीत्यास्वाधिष्ठितराश्यपेक्षया सप्तमराश्युदयेऽस्तत्वम् यथोक्तं सिश् शिश् . %% निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः स दृश्यः . दिनेऽपि चन्द्रोरविसन्निधानात् नास्तंगतश्चेत् सति दर्शने भा . नक्षत्राणामप्युदयास्तज्ञापनमपि तत्रैव %% . यत् स्यादसावुदयभानुरथास्तलग्नाद्व्यस्तं विभार्धमपि लग्नकमस्तसूर्यः . इष्टोनषष्टि 60 घटिकास्वथ वास्तलग्नाल्लग्नं क्रमेण भदलोनितमस्तसूर्यः . स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्येऽस्तभास्करसमेऽस्तमयश्च भानाम् . अत्राधिकोनकलिका रविभुक्तिभक्ता यातैष्यवासरमितिश्च तदन्तरे स्यात् . यस्योदयार्कादधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्घ्यात् . तिग्मांशुसान्निध्यवशेन नास्ति धिण्यस्य तस्यास्वमयः कथञ्चित् . %% भवति . अथवेष्टघटिकोनाभिः षष्टिघटिकामिरस्त लग्नात् क्रमेण लग्नं साधितं तद्भदलोनितमस्तसूर्योभवति यदोदयभानुसमो भानुर्भवति तदा तस्य नक्षत्रस्योदयो भवति . यदास्तसूर्यसमस्तदास्तमयः . यदागस्त्योदयः किलाभीष्टदिनात् कियद्भिर्दिनैरिति विज्ञातुमिष्यते तदेष्टदिनार्कस्यागस्त्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्याः . लब्धदिनैरगस्त्यस्योदय एष्यः यद्युदयार्को महान् . यद्यूनस्तदा गतः . अत्रोपपत्तिः उदयास्तलग्नसाधने तु पूर्बं कथितैव . उदयलग्नोदये किल भस्योदयः यदीदयलग्नसमो रविर्भवति तदा रविणा सह तन्नक्षत्रमुदेति . तस्मादुदयात् प्राक् पठितेष्टघटिकातुल्यं कालं यावत् तन्नक्षत्रं रविप्रभाभिर्हतं क्षितिजादुपरिस्थमपि न दृश्यते . अथ पठितेष्टकाले यत् क्रमलग्नं तत्स्थानस्थितो रविरुदयार्कतुल्यो भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तमयात् पूर्ब्धं प्रत्यक् क्षितिजादुपरिस्थमपि नक्षत्रं पठितेष्टकालं यावन्न दृश्यते . अथ नक्षत्रस्य क्षितिजादुपरिस्थितत्वात् प्रत्यक्क्षितिजस्थेनार्केण न्यूनेन भवितव्यम् . अतोऽस्तलग्नात् पठितेष्टकाले व्यस्तं कार्यम् . तल्लग्नं प्राक्क्षितिजस्थं भवति . अतः षड्भोनितं प्रत्यक्क्षितिजेऽस्तसूर्यो भवतीत्युपपन्नम् . इष्टोनषष्टि 60 घटिकास्वित्यादौ वासना सुगमैव . यस्य नक्षत्रस्योदस्तार्कादस्तार्कोऽघिको भवति तस्य नक्षत्रस्यार्कसान्निध्यवशादस्तं नास्तीति वेदितव्यम् . इदं कुत इत्यत आह सौम्यशरातिदैर्घ्यात् . थस्य भस्य सौम्यः शरी दीर्घो भवति तस्य पलोद्भवासवो बहवो भवन्ति .. तैर्विलोमलग्ने क्रियमाणे उदयलग्नमूनं भवति . अस्तलग्नं क्रियमाणमधिकं भवति . ताभ्यां ह्युदयास्तार्कौ साध्यौ . तत्रास्तार्केण किल न्यूनेन भवितव्यम् . अस्तार्कसमे रवौ किलादृश्यतारम्भस्ततः कियन्ति च दिनान्यदृश्यं भूत्वोदयार्कसमे रवौ तद्धिष्ण्यमुदेति . अत उदयार्केणाधिकेन भवितव्यम् . यतोऽर्कसन्निधिवशेनैतावुदयास्तौ . यथा यथा सौम्यशरस्य दीर्घत्वं यथा यथाक्षवशेन गोलस्य दक्षिणतो नामनं तथा तथोदयास्तार्कयोरल्पमन्तरं भवति . अल्पान्तरेऽल्पान्येव दिनानि तन्नक्षत्रमदृश्यं भवति . एवं यस्मिन् देशे उदयास्तार्कौ तुल्यो भवतस्ततः परं तस्मिन् देशे तस्य नक्षत्रस्यार्कासन्नभावेनादृश्यता इति युक्तितः सिद्धम् प्रमिश् . अस्तलग्नसाधनमप्युक्तं तत्रैव %% कुजे भूमिमण्डलगते रेखावृत्ते अपमण्डलं ततो निस्मरदुन्मण्डलम् . ग्रहाणामुदयास्तांशानाह तत्रैव . %% . %% ज्योश् तश् पूर्बेणेति प्रातःप्रातः पूर्बदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रहस्तदा प्रागस्तमितः तत्रास्तमितात् प्राक् पक्षं वृद्धः . पश्चिमेनेति . एवं सायंसायं अपरदिशि दृष्ट्वा रविकिरणाच्छन्नतया न दृश्यते चेद्ग्रहस्तदा प्रत्यगस्तमितस्तत्रास्तमितात् प्राक् दशाहं वृद्धः . %% . इति ज्योतिर्विदुक्तकालानन्तरमपरदिशि दृश्यते चेत्तदा दशाहं प्रत्यग्बालः पूर्बदिशि चेत्तदा दिनत्रयं प्राग्बाल इति भङ्ग्यन्तरेणाह . %% इति च ज्योश् तश् रघुश् . ## पुश् अस्तं अपुनरावृत्तिम् अवसानं वा करोरि अस्त + णिच्--ण्वुल् . निर्वाणमोक्षे . ## त्रिश् अस्तमदर्शनं गच्छति गम--ड 6 तश् . 2 सूर्यकिरणाच्छन्नतया अदृश्ये ग्रहे 2 अदर्शनगतमात्रे च . अस्तगतादयोऽप्यत्र . ## नश् अस्तस्यादर्शनस्य गभनम् . ग्रहाणां स्वाक्रान्तराश्यपेक्षया सप्तमराश्युदये अदर्शनगमने %% bhàø àø paø 155 aø . ## अव्यश् अस--तमि . 1 नाशे, 2 अदर्शने च . %% कुमाश् . %% रघुः . %% . %% चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् मनुः . %% रघुः . ## स्त्री अस्तमतति अत--अच्--गौराश् ङीष् . शालपर्णी वृक्षे ## नश् अन--बा--भावेऽप् अस्तम् अस्थस्य अनः गतिः . भूगोलकक्षया तिरोधानेन, 1 सूर्यादेरदर्शनगमने %% इति ज्योतिषोक्तेस्तथात्वम् बश् . %% पुराश् %% भाश् बश् 257 अश् . सूर्यास्तमनवेलायामासेदुस्ते mahadvanam bhàø àø paø 2 aø %% bhàø bhãø पश् . 2 तत्काले च . ## पुश् अस्तोमीयते ज्ञायते यत्र मिन्--अच् वा न आत् . 1 प्रलये, 2 सूर्यादेरदर्शने %% किराश् . %% तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरतापत्तेस्तदत्ययस्य च तत्राभावात् छाश् उश् भाष्यम् . तथा च भूवृत्तार्धान्तरालस्थानएवोदयास्तमयौ भवतः %% सिश् शिश् . भूवृत्त चतुर्थांशे स्थितानां पुरांमध्ये प्रथमपुर्यामुदये तृतीयेऽस्तत्वोक्तेस्तथात्वम् . शाश् भाष्ये तु यदाऽमरावत्यां मध्याह्नगतः सविता तदा सांयामिन्यासुद्यन् दृश्यते तत्र मध्याह्नगोचरोवारुण्यासुद्यन् दृश्यते इत्युक्तम् ग्रहाणां च सूर्यस्यातिप्रत्यासत्त्या प्रकाशाभावोऽस्तत्वम् तद्वियोगे चोदयः . %% इत्युक्तेः अन्यग्रहाणां 3 रवियोगे च . ## नश् अभावे नश् तश् . स्तरणाभावे . तत्र दीयते कार्यम् वा व्युष्टाश् अण् . आस्तरणम् तत्र देये कार्ष्ये च त्रिश् . ## त्रिश् अस्तमघं कालुष्य--यत्र . अतिगभीरे हेमश् . ## पुश् अस्यन्ते किरणा यत्र आधारे क्त कर्मश् . पश्चिमाचले अस्तगिरौ . %% कादश् अस्ताद्रिप्रभृतयोऽप्यत्र . ## अव्यश् अस्--श्तिप् . 1 स्थितौ, विद्यमानतायाञ्च %% चाणश् . 2 तद्वति च अस्तिक्षीरा अस्तिपरलोक इति मतिर्यस्य आस्तिकः नास्तिकः . चतुरर्यां पक्षाश् फक् . आस्तायनः . तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् अस्ति कायः स्वरूपं यस्य . जैनमतसिद्धे विद्यमानतास्वरूपे पदार्थभेदे . अस्तिकायाश्च पञ्चविधाः जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायश्चेति अर्हच्छब्दे 386 पृष्ठे विवरणम् . शाश् भाष्ये तन्ममतमुन्यस्य निराकृतं यथा सर्वेषामप्यन्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान् वर्णयन्ति . सर्वत्र चेमं सप्तभङ्गीनयन्यायमवतारयन्ति . स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्याद वक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति नास्तिचावक्तव्यश्चेति . एवमेवैकत्वनित्यत्वादावपीमं सप्तभङ्गीनयुंयोजयन्ति . अत्राचक्ष्महे नायमभ्युपगमोयुक्त इति . कुतः %% सूश् . नह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादि विरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत् . यएते सप्त पदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः . नैव वा तथा स्युः . इतरथा हि तथा वा स्यु र्न तथा वेत्य निर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् . ननु अनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं सम्भवितुमर्हति . नेति व्रूमः निरङ्कुशं ह्यंनेकान्तं सर्ववस्तु प्रतिजानानस्य निर्धारणफलस्यापि वस्तुत्वाविशेषात् स्यादस्तिस्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् . एवं निर्धारयितुर्निर्धारणाफलस्य च स्यात् . पक्षेऽस्तिता स्याच्चापक्षे नास्तितेत्येवं सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृ प्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धातिरूपे प्रवर्तेरन् . ऐकान्तिफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वोलोकोऽनाकुलः प्रवर्तते नान्यथा . अतश्चानिर्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् . तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमानं स्यादिति तदैकस्मिन् पक्षे . पक्षान्तरे तु न स्यादित्यतोन्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्! नचैषां पदार्थानामवक्तव्यत्वं सम्भवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् . उच्यमानाश्च तथैवावधार्यन्तेनाबधार्याश्च इति च तथावदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्याययितरूपपक्षस्य . स्वर्गापवर्गयोश्च पक्षे भावः पक्षेचाभावः तथा पक्षे नित्यता तथा पक्षेचानित्यता इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः . अनादिसिद्धजीवप्रवृत्तीनाञ्च स्वशास्त्रावधृतभावानामयथावधृत स्वभावत्वप्रसङ्गः . एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोर्विरद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽसत्त्वस्य धर्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवाद सङ्गतमिदमार्हतं मतम् . एतेनैकानेकनित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमानिराकृतामन्तव्याः . यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति तत् पूर्बेणैवाणुवादनिराकरणेन निराकृतम्भवतीत्यतोन पृथङ्निराकरणाय प्रयत्यते . अस्तिनास्तिकायादयोऽप्युन्नेयाः . अणुवादनिराकरणञ्चारम्भवादशब्दे दृश्यम् . ## स्त्री अस्ति क्षीरं यस्याः . बहुदुग्धवत्यां स्त्रीगव्यादौ . ## नश् अस्ति भावः त्व . विद्यमानत्वे . %% vçø uø bhàø . %% ÷àø bhàø . tal . अस्तिताप्यत्र स्त्री . %% शब्दशश् . ## त्रिश् अस्ति विद्यमानं धनमस्य मतुप् . धनिनि स्त्रियां ङीप् . ## अव्यश् अस--दीप्तौ तुन् . 1 अनुज्ञायां, 2 पीडायाम् 3 प्रतिक्षेपे 4 असूयायाम्, 5 प्रकर्षे, 6 अङ्गीकारे, 7 प्रशंसायाम्, 8 लक्षणे, 9 असूयापूर्बकाङ्गीकारे च . %% वार्तिश् सम् . अस्तुङ्कारः अभ्युपगमः . ## त्रिश् नश् तश् . चोरभिन्ने . ## नश् अभावे नश् तश् . 1 स्तेयाभावे . %% प्रबोधचश् %% पातश् सूश् उक्ते 2 यमभेदे च %% वृत्तिः . तादृशयमानुष्ठानेऽवान्तरफलमपि तत्र दर्शितम् . %% पातश् सूश् . दिव्यरत्नानां स्वयमागत्यनिकटे उपस्थितिरित्यर्थः . ## त्रिश् नास्ति स्तोभः हुंफडादिः निरर्थकः शब्दोयत्र निरर्थकशब्दशून्ये %% विवरणं स्तोभशब्दे . ## नश् अस्ति विद्यमानतायै हितम् यत् . गृहे निरुक्ते पाठान्तरम् . @<[Page 566b]>@ ## नश् स्त्यै--क्त भावे नश् तश् . 1 निन्दायाम्, 2 मर्त्सने च . कर्तरि क्त स्त्यानः संहत नश् तश् . तद्भिन्ने त्रिश् . ## नश् अस्यते क्षिप्यते अस--ष्ट्रन् . 1 क्षोप्यास्त्रे शरादौ करणे ष्टुन् . 2 चापे, धनुपि 3 रिपुक्षेपणसाधने प्रहरण मात्रे खड्गादावपि . %% %% . %% इति च रघुः . %% veõãø . ## puø अस्त्रं कण्टकैव . वाणे तस्याग्रस्य कण्टकाकारत्वात्तथात्वम् . ## त्रिश् अस्त्रं करोति निर्मिमीते कृ--अण् उपश् सश् . शस्त्रनिर्माणकारके . ण्वुल् . अस्त्रकारकोऽप्यत्र . ## स्त्री अस्त्रेण चिकित्सा . सुश्रुतोक्ते अस्त्रेण चिकित्साभेदे सा च यथा . %% . %% अस्त्राकारादि विवरणं tatraiva %% .. @<[Page 568a]>@ ## puø अस्त्रं तदाघातजं व्रणं जयति निवारकत्वात् . (कवाटवेट्) वृक्षभेदे . ## पुश् अस्त्रेण जीवति णिनि . अस्त्रव्यापारेण जीविकावति शस्त्रजीव्यादयोऽप्यत्र अण् अस्त्रजीवोऽप्यत्र . ## त्रिश् अस्त्रं धारयति धारि--णिनि . अस्त्र धारके . ण्वुल् . अस्त्रधारकोऽप्यत्र . ## पुश् अस्त्राणां प्रयोगसंहारयोर्मन्त्रः . 1 शस्त्रप्रयोगादिमन्त्रभेदे . %% . %% इति च रघुः . तन्त्रोक्ते अङ्गन्यासान्तर्गते फडिति 2 मन्त्रे च . ## पुश् अस्त्रं मार्ष्टि मृज--अण् उपश् सश् . शस्त्रतीक्ष्णताकारके . ण्वुल् अस्त्रमार्जकोऽप्यत्र . ## नश् 6 तश् . अस्त्रेण युद्धे . ## पुश् अस्त्रं तत्प्रयोगादि वेत्ति विद्--क्विप् 6 तश् . शस्त्रप्रयोगाद्यभिज्ञे %% रघुः . ## स्त्री 6 तश् . 1 अस्त्रप्रयोगसंहारज्ञापकविद्यायाम् 2 तद्बोधके शास्त्रे च धनुर्वेदशब्दे विवृतिः . ## पुश् अस्त्रस्य तत्प्रयोगादेः ज्ञापकोवेदः शाखम् . धनुर्वेदे तच्छब्दे विवृतिः . ## पुश् अस्त्रं क्षेप्यं सायकंइव . 1 नाराचास्त्रे तस्य सायकतुल्यतया क्षेप्यत्त्वात्तथात्वम् . अस्यते शत्रुरनेन अस--करणे ष्ट्रन् कर्मश् . 2 सर्बलौहमये वाणे . ## त्रिश् अस्त्रेण तत्प्रयोगेण बा हीनः . 1 अस्त्रशून्यं 2 शस्त्रव्यापारशून्ये वाग्युद्धादौ . ## नश् 6 तश् . आयुधागारे शस्त्रादिस्थापनगृहे . ## पुश् 6 तश् . अस्त्रेणाघाते . . ## त्रिश् अस्त्रेणाहतः . 1 शस्त्रहते 2 शस्त्रेण क्षते च . ## त्रिश् अस्त्रं धनुरस्यास्ति इनि . 1 धनुर्धरे, 2 शस्त्रधारिमात्रेच . %% उद्भटः . ## त्रिश् अस्थामस्थितिं गच्छति गम--ड . अगाधे हेमश् . ## नश् अप्राशस्त्र्ये नश् तश् . अपकृष्टस्थाने अयोग्यस्थाने %% साश् दश् . ## अव्यश् स्थाने युक्तं नश् तश् . अयुक्ते . ## त्रिश् विरोधे नश् तश् . चञ्चले स्त्रियां ङीप् . ## त्रिश् विरोधे नश् तश् . स्थावरभिन्ने जङ्गमे . प्रपौत्रपर्यन्तरहितस्य मृतस्य विभक्ताविभक्तस्थावरास्थावरधने पत्नी प्रथममधिकारिणीति दायभागानुसारिणः . ## नश् अस्यते अस + क्थिन् . मांसाभ्यन्तरस्थे (हाड) इति ख्याते धातुभेदे . अस्थिस्वरूपाद्युक्तं भावप्रकाश् . %% . अथास्थ्नां संख्यामाह . %<शल्यतन्त्रेऽस्थिखण्डानां शतत्रयमुदाहृतम् . तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च . सविंशतिशतन्त्व स्थ्नां शाखासु कथितं बुधैः . पार्श्वयोः श्रोणिफलकेवक्षःपृष्ठोदरेषु च! जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम् ग्रीवायामूर्ध्वगां विद्यादस्थ्नां षष्टिं त्रिसंयुताम्>% . तत्र शाखागतान्याह . एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश पादतले पञ्चास्थिशलाकास्तदाधारभूतमेकमस्थि . एवं षट् कूर्चे द्वे 2 गुल्फे द्वे 2 पार्ष्णावेकैकं 2 जङ्घयोर्द्वे 2 जानुन्येककैकम् 2 एवं त्रिंशदेकस्मिन् सक्थिनि भवन्ति . एतेनेतरसक्थि बाहू च व्याख्यातौ . अथ पार्श्वादिगतान्याह . %% योगात् 117 . अथ ग्रीवोर्ध्वगतान्याह . ग्रीवायां नव 9 कण्टनाड्यां चत्वारि 4 हन्वोरेकैकं 2 दन्तेषु द्वात्रिंशत् 32 नासायां त्रीणि 3 तालुन्येकं 1 गण्डयोरेकैकं 2 कर्णयोरेकैकं 2 शङ्घयोरेकैकं 2 शिरसि षट् . एतान्यस्थीनि पञ्चविधानि भवन्ति तानि यथा %% . अथैषां प्रयोजनमाह %% सुश्रुते . याज्ञश् तु प्राधान्यात् अन्याथासंख्याऽभिहिता यथा . %% %% इति श्रुतिः %% मनुः अल्पार्थे कन् . अस्थिकं तत्रार्थे . ## पुश् कृ--क्विप् 6 तश् . अस्थिकारके मेदसि धातौ . यथा medamã'sthikaratvaü तथोक्तम् असृक्करशब्दे 558 पृष्ठे . ## नश् %% काण्डभग्नमुपक्रम्य %% सुश्रुतोक्ते काण्डभग्नरूपरोगनिदानभेदे . ## पुश् अस्थ्नो जायते जन--ड . अस्थिधातोर्जाते मज्जनि यथा चास्थ्नोमज्जजन्म तथोक्तमसृक्करशब्दे 558 पृष्ठे . ## स्त्री अभावे नश् तश् . 1 स्थित्यभावे अस्थैर्ये . %% इति स्मृतिः . अस्थितिः सङ्गीतमुरजध्वनीनाम् कादश् . 2 मर्यादाभावे . नश् वश् . 3 मर्यादाशून्ये 4 स्थैर्यशून्ये च त्रिश् . ## पुश् अस्थीव कठिनं तुण्डमस्य . विहङ्गमे . ## पुश् अस्थि अस्थिमयं धनुरस्य अनङ् समाश् . शिवे . ## पुश् अस्थि पञ्जर इव . शरीरस्थास्थिसंहये पिञ्जराकारे कङ्काले . ## पुश् मृतस्यास्थ्नां गङ्गाजले विधानेन प्रक्षेपः . विघानेन मृतस्यास्थ्वां गङ्गाजले क्षेपणोतत्प्रकारश्च आदिपुश् %% . %% तद्यथा . %% इति . %% इति च . तत्प्रयोगश्च प्राश् तश् दृश्यः . ## पुश् अस्थि भक्षयति भक्ष--अण् . (हाडगिला) 1 पक्षिणि, 2 कुक्कुरे च . भुज--क्विप् . अस्थिभुगादयोप्यत्र . ## पुश् अ स्थ्नो भङ्गः . अस्थिभञ्जने %% स्मृतिः . ## त्रिश् अस्थीनि सन्त्यस्य मतुप् . अस्थियुक्ते प्राणिनि %% . किञ्चिदेव तु विप्राय दद्यादस्थिमतां बधे . अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति मनुः अस्थिमतां कृकलासादीनामनस्थ्नां मत्कुणादीनाम् कुल्लूश् . ## त्रिश् अस्थ्नोविकारः मयट् स्त्रियां ङीप् . अस्ति निर्मिते अस्त्रादौ . ## स्त्री अस्थिनिर्मिता माला . अस्थिनिर्मितगुटिकायां 1 मालायाम् 6 तश् . 2 अस्थिश्रेणौ च . ## पुश् अस्थिमयी मालाऽस्त्यस्य इनि . शिवे . ## पुश् अस्थि युनक्ति युज--क्विन् . (हाडजोडा) हस्तिशुण्डावृक्षे . ## त्रिश् नश् तश् . स्थिरभिन्ने चञ्चले . %% कादश् . ## पुश् अत्यन्तकृशत्वात् अस्थिसारो विग्रहो देहो ऽस्य . 1 शिवानुचरे भृङ्गरीटे . 2 अतिशीर्णदेहे त्रिश् . ## स्त्री अस्थ्नां शृङ्खलेव योजनहेतुः . (हाडजोडा) ग्रन्थिमति वृक्षे . %% वैद्यश् . ## त्रिश् अस्थिमात्रं शेषोऽस्य . मांसादिशून्ये अतिकृशे . ## पुश् अस्थीनि संहरति योजयति सम् + हृ--अण् (हाडजोडा) ग्रन्थिमति वृक्षे . %% भाश् प्रश् . ## स्त्री अस्थीनि संहरति योजयति सम् + हृ--ण्वुल् . (हाडजोडा) ग्रन्थिमति वृक्षे ## पुश् मृतस्यास्थ्नां गङ्गाजले प्रक्षेपार्थं सञ्चयः . गङ्गायां प्रक्षेपार्थं प्रथमादिदिने मृतस्य अस्थिसंग्रहे %% ल्युट् . अस्थिसञ्चयनमप्यत्र नश् . अस्थिसञ्चयनञ्च प्रथमादिदिनेषु कार्यम् . यथाहसंवर्तः . %% . क्वचित् %% इत्युक्तम् . वैष्णवेतु %% इति . अतोऽन्यतमदिने स्वगृह्योक्तविधिना त्वस्थिसञ्चयनङ्कार्यम् मिताश् . अङ्गिरसा चात्र विशेषो दर्शितः . %% . देवताश्चात्र श्मशानवासिन्यः भूतपूर्बदग्धाः . श्मशानवासिनोदेवाः शवानाम्परिकीर्तिता इति तेनैवोक्तम् . अतस्तान्देवान् अचिरमृतञ्च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तम्भवति मिताश् प्राश् अध्याश् . ## पुश् सम्भवत्यस्मात् सम्भवः अपादाने अप् बश् . अस्थिजाते 1 मज्जघातौ यथा च अस्थिजत्वं मज्ज्ञस्तथोक्तमसृक्करशब्दे 558 पृश् . 2 वज्रे च तस्य दाधीचास्थिज त्वात् तथात्वम् %% bhàø àø 33 aø . यथा चास्य तदस्थिजातत्वं तथोक्तमशनिशब्दे 374 पृष्ठे 3 अस्थिजातमात्रे त्रिश् . ## पुश् अस्थ्रः सारः पाकपरिणामः . अस्थिजाते मज्जधातौ . अस्थ्येव सारो यस्य . रक्तमांसशून्यदेहे tri0 ## पुश् 6 तश् . मज्जनित स्यास्थिसारभूतत्वात्तथात्वम् . ## पुश् स्था--बाश् कूरि . एकाश्वयुक्तशकटं स्थूरि नश् तश् तद्विपरीतम् . बहुभिरश्वादिभिर्युते शकटे . %% ऋश् 6, 15, 19 . ## नश् अभावे नश् तश् . 1 स्थैर्याभावे विरोधे नश् तश् . 2 चाञ्चल्ये . नश् बश् . 3 स्थैर्यहीने त्रिश् . ## त्रिश् नश् तश् . शिरावर्जिते, स्थूलशरीरशून्ये च . ## नश् अस्निग्धं रूक्षं दारु कर्मश् . देवदारुभेदे . ## पुश् अभावे नश् तश् . 1 स्नेहाभावे नश् बश् . 2 स्नेहशून्ये त्रिश् . स्नेहस्तैलादेर्गुणभेदः प्रेम च . ## नश् अभावे नश् तश् . 1 चलनाभावे नश् बश् . 2 क्रियाशून्ये त्रिश् . ## पुश् अभावे नश् तश् . 1 स्पर्शासावे नश् बश् . 2 स्पर्शशून्ये त्रिश् %% श्रुतिः . ## पुश् नास्ति स्पर्शःविषयसंबन्धोयत्र कर्मश् . विषय प्रतिभासशून्ये निर्विकल्पके ज्ञाने %% . ## त्रिश् नश् तश् . avyakte . %% ÷àø bhàø . @<[Page 570b]>@ ## त्रिश् न स्प्रंष्टुमर्हः अर्हार्थे क्यप् नश् तश् . स्पर्शायोग्ये मलमूत्रादौ %% नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमाविशेत् मनुः . अस्पृश्य स्पर्शने चैव सद्यः स्नानं समाचरेत् स्मृतिः . अस्पृश्यद्रव्याणि च प्रायेण अशौचाशुद्धिशब्दयोः उक्तानि . ## स्त्री अभावे नश् तश् . %% . नास्पृहेत्तु परखेषु साऽस्पृहा परिकीर्ति . नश् बश् . 2 स्पृहाशून्ये त्रिश् . ## त्रिश् न स्फुटः . व्यक्तभिन्ने . अनलङ्कृती पुनः क्वापीति काश् प्रश् व्याख्यायां %% . %% नैषश् . ## त्रिश् अस्फुटा अव्यक्ता वाक् यस्य . कद्वदे . ## त्रिश् अस--मदिक् . अहंप्रत्ययाबलम्बनत्वेन वेद्ये 1 प्रत्यगात्मनि, 2 देहाभिमानिनि जीवे च . %% %%! गीता %<आवां जहि न यत्रोर्वी सलिलेन परिप्लुता>% देवी माहाश् %% %% गीता %% भट्टिः %% गीता . अस्य लिङ्गत्रयेऽपि एकविधं रूपम् . आत्मवाचित्वे एवास्य सर्वनामता शब्दपरत्वे न गणकार्यम् %% पाश् . द्विबहुचनपरत्वे अस्मद्--अण् . आस्माकः . खञ् आस्माकीन छ अस्मदीयः . एकवचन परत्वे अण् मामकम् खञ् मामकीनम् छमदीयम् . तसिल् अस्मत्तः एकवचने मत्तः %% गीता . ## अव्यश् अस्मद् + बाश् त्राच् . अस्मास्वित्यर्थे . %% ऋश् 1, 132 . ## त्रिश् अस्माकमिदम् छ . अस्मत्सम्बन्धिनि %% गीता . ## त्रिश् अस्मानञ्चति अस्मद् + अन्च--क्विन् अद्र्यादेशः . अस्मदभिमुखे . %% ऋश् 7, 19, 10 शसादावचि अस्मद्रीच इत्यादि . स्त्रियाम् ङीप् अस्मद्रीची . ## त्रिश् अस्माकमिव विधास्य . अस्मादृशे एकवचन परत्वे मद्विधः %% भट्टिः . ## त्रिश् आत्मन अस्मान् इच्छति क्यच् उ बाश् व्यत्ययेन एत्त्वम् . हविःस्वीकारार्थम् आत्मनः अस्मान् इच्छति . %% ऋश् 1, 41, 7 . ## त्रिश् अस्माकमिदम् अण् अस्माकादेशः निश् वेदे अवृद्धिः . अस्मत्सम्बन्धिनि %% ऋश् 6, 45, 15 . लोके तु आस्माकः . ## अव्यश् अस--मिन् . अहमर्थे, %% साश् दश् . %% . %% रघुः %% . ## स्त्री अस्मि--भावः तल् . अहमिति ममेतिवेत्यभिमाने %% पातश् सूश् सचाभिमानोमोह इत्युच्यते यथाह सांश् कौश् . %% तल्लक्षणमुक्तं पातश् सूश् . %% दृक्शक्तिः पुरुषः दृश्यते इति दर्शनं तच्छक्तिः बुद्धिः शक्तिशब्दोयोग्यतार्थः भोक्तृभोग्ययो रत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृता आत्मता तादात्म्यम् इवशब्देन अहमस्मीत्यस्य भ्रान्तिकृतत्वम् तादात्म्यस्य द्योतितम् सास्मितेत्यर्थः इयं हृदयग्रन्थिरित्युच्यते ब्रह्मवादिभिः इति वृत्तिः . ## स्त्री अभावे नश् तश् . स्मरणाभावे . ## नश् अस्य वामेति शब्दोऽस्त्यत्र सूक्ते मत्वर्थे छ . अस्य वामेति शब्दयुक्ते सूक्ते तच्च सूक्तम् %% इत्यादिकं द्विपञ्चाशदृचम् ऋश् 1, 164, सूक्तम् . स्तेयं कृत्वा द्विजोमोहात् त्रिरात्रोपोषितः शुचिः . सूक्तं जप्त्वाऽस्यवामीयं क्षिप्रं मुच्येत किल्विषात् ऋग्विधाने 1, 226, . महाव्रते वैश्वशस्त्रं वैश्वदेवं निविद्वानं द्विप्रतीकं तत्रास्य वामदेवस्येत्यादिकमेकचत्वारिंशदृचं प्रथमं, प्रतीकम् तच्च पञ्चमारण्ये सूत्रितम् %% दैर्घतमसम् एकचत्वारिंशदृचम् तच्च तस्मिन्नेव सूक्ते %% इत्यन्तमेकचत्वारिंशदृचम् . %% मनुः कुल्लूश् एतद्वाख्याने अस्य वामस्य पतितस्येति पाठः लिपिकरप्रमादकृतः पलितस्येत्येव सूक्ते पाटदर्शनात् . ## पुश् हन--बा क्यप् नश् तश् असिना अहत्यः 3 तश् . खड्गेनाहननीये अनुशतिकादिकार्यम् . ## पुश् असिरहेतिर्यस्य . खड्गासाधने योधे . अनुशतिकाश् . ## त्रिश् असिरुद्यतोयेन वा परनिश् . उद्धृतखड्गे . ## पुश् अस--रन् . 1 कोणे 2 केशे च . 3 रुधिरे 4 चक्षुर्जले चनश् अश्रशब्दे उदाश् . @<[Page 571b]>@ ## puø अस्रः कोण इव कण्ठोऽस्य अस्रयुक्तकण्ठो वास्य . वाणे हाराश् तस्य पातने हि शत्रुरुधिराक्त मुखत्वात् कोणाकारमुखत्वाच्च तस्य तथात्तम् . ## पुश् अस्रवर्णः रक्तवर्णः खदिरः . विट्खदिरे . ## नश् अस्रात् रुधिरात् पाकेन जायते . मांसे . तस्य रुधिरजातत्वमसृक्करशब्दे 558 पृष्ठे दृश्यम् . ## पुश् अस्रं रुधिरं पिबति पा--क . 1 राक्षसे 2 तद्देवताके मूलानक्षत्रे च . %% मुहूर्त चिश् क्विप् अस्रपाष्यत्र . ## पुश् अस्रमिव रक्तं पत्रमस्य संज्ञायाम् कन् . रक्तशाके भिण्डावृक्षे . ## स्त्री अस्रं पिवति पा--क्विप् क वा . (जोंक) जलौकसि . तस्याः भेदादिकं सुश्रुते दर्शितं यथा %% . अधिकससृग्विमोक्षणशब्दे 561 पृष्ठे दृश्यम् . ## स्त्री अस्रमिव लोहितं फलमस्याः . सल्लकीवृक्षे . भस्त्रादिपूर्बकत्वाभावेन फलान्तस्य प्रामादिकः टाप् जातित्वात् ङीबेव युक्तः . ## स्त्री अस्रस्य रुधिरस्य मातेव पोषिका संज्ञायां कन् . अशितान्नादेः रसरूपे देहस्थे प्रथमे धातौ . ## स्त्री अस्रं क्षतजमाशु रुणद्धि रुध--णिनि . लज्जालुलतायाम् . ## त्रिश् न स्रवति स्रु--शतृ नश् तश् स्त्रियां ङीप् . 1 स्रवद्भिन्ने अक्षरिते %% ऋश् 10, 63, 10, अस्रमस्त्यस्य मतुप् मस्य वः . 3 रुधिरयुक्ते त्रिश् स्त्रियां ङीप् अस्रवती . सौ अस्रवान् इति भेदः . ## स्त्री अस्रविन्दुः रुधिरविन्दुरिव छदो दलं यस्याः . लक्षणानामके वृक्षे . ## पुश् अस्रं रुधिरं सेवनेनार्जयति अर्ज--ण्वुल् . 1 श्वेततुलसीवृक्षे . 2 रुधिरोत्पादके रसे च यथाऽस्य रक्तोत्पादकत्वं तथोक्तमसृक्करशब्दे 3 शोणित्पादकमात्रे त्रिश् . ## स्त्री अस--क्रि . अश्रशब्दार्थे कोणे अश्रिशब्दवत् समासान्तभाक् . चतुरस्रशोभीत्यादि तच्छब्दे उदाश् दृश्यम् . ## त्रिश् न स्रेधते स्रिध्--क्विप् नश् तश् . अच्योतने %% यडुश् 25, 15 . ## नश् अस्यते क्षिप्यते अस--रु . चक्षुर्जले अस्य तालव्यान्तताऽपि %<श्रुत्वाश्रुत्वाश्रुधारां त्यजतीति>% कीचकबधः . ## त्रिश् sriva--manin गुणबलोपौ . 1 प्रशस्ये निरुश् . 2 क्षयहिते च %% ऋश् 3, 29, 13 . अस्रेमाणं क्षयिरहितम् भाश् . ## त्रिश् नास्ति स्वन्धनमस्य . 1 निर्धने . स्वः स्वकीयः नश् तश् . 2 स्वकीयभिन्ने त्रिश् . एतदर्थेऽस्य सर्वनामतया अकच् . अस्वकः स्त्रियां तु नित्यमत इत्त्वम् अस्विका . ## त्रिश् विरोधे नश् तश् . स्वच्छन्दभिन्ने पराधीने . ## त्रिश् न स्वस्येव जातिर्यस्य . भिन्नजातौ यथा विप्रस्य क्षत्रियादि ## त्रिश् विरोधे नश् तश् . स्वाधीनभिन्ने पराधीने . %% वसिश् . तस्या अस्वातन्त्र्यञ्च तत्रैव दर्शितम् %% तथा पुत्रादीनामपि जन्माधीनं स्वत्वमिति स्थावर धनादेर्यथेष्टविनियोगे पित्रादेरस्वातन्त्र्यमिति मिताक्षरायाम् व्यवस्थापितं यथा तस्मात्पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम् . तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्त द्रव्यविनियोगे स्वातन्त्र्यमिति स्थितम् . स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यमेव . %% . %% इत्यादि स्मरणात् . अस्यापवादः %% इति . अस्यार्थः . अप्राप्तव्यवहारेषु दानानुज्ञानादावसमर्थेषु वा तथाविधेष्वविभक्तेष्वपि सर्वकुटुम्बव्यापिन्यामापदि तत्पोषणे चावश्यकर्तव्ये स्थावरस्य दानाधमनविक्रयमेकोपि समर्थः कुर्यादिति . यत्तु वचनम् . %% इति . तदप्यविभक्तेषु द्रव्यस्य मध्यस्थत्वादेकस्यानीश्वरत्वात्सर्वाभ्यनुज्ञा अवश्यं कार्या विभक्तेषु तु तदुत्तरकालं विभक्ताविभक्तसंशयव्युदासाय व्यवहारसौकर्याय च सर्वाभ्यनुज्ञानं न पुनरेकस्यानीश्वरत्वेन अतो विभक्तानामनुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्येवेति व्याख्येयम् मिताश् व्यश् अश् . ## नश् असूनाम् अन्तो यस्मात् 5 बश् . 1 चूल्ल्यां तस्याः प्राणिबधहेतुतया मूनास्थानरूपत्वात् तथात्वम् . सुष्ठु न अन्तो यस्य . 2 अशुभोदर्के त्रिश् . 6 तश् . 3 मरणे पुश् . ## पुश् नास्ति स्वप्नोनिद्रा यस्य . 1 देवे . 2 निद्रारहिते त्रिश् . देवानां स्वप्नावस्थाराहित्यमुक्तम् शतश् ब्राश् . यथा %% दिवास्वप्नाभावेऽपि रात्रौ svapnavato'svapnatvamuktam bhàø ÷àø paø 2213 aø . %% . ## puø अप्रशस्तः स्वरोयत्र . 1 मन्दस्वरयुक्ते %% रामाश् . 2 स्वरवर्णरहिते व्यञ्जनवर्णमात्रे पुश् . 3 उदात्तादिस्वररहिते लौकिकोच्चारणे च . ## त्रिश् न स्वस्येव रूपमस्य . समानस्वभावशून्ये %% इति मुग्धबोश् . ## त्रिश् स्वर्गाय हितं स्वर्ग + यत् नश् तश् . स्वर्गासाधने %% मनुः %% स्मृतिः . ## त्रिश् न स्वस्मिन् स्वभावे तिष्ठति स्था--क 7 तश् नश् तश् . स्वस्थभिन्ने 1 अप्रकृतिस्थे 2 रोगादिना उपद्रुते च . ## नश् अभावे नश् तश् . 1 स्वाच्छान्द्याभावे पराधीनत्वे नश् तश् . 2 तद्वति त्रिश् . ## नश् अभावे नश् तश् . स्वातन्त्र्याभावे पराधीनत्वे नश् तश् . 2 तद्वति त्रिश् . ## पुश् अस्वादुरमधुरः कण्ठको यस्य . (गोखुरि) अतिकषाये गोक्षुरवृक्षे . ## त्रिश् न स्वाध्यायो वेदाध्ययनमस्य . 1 वेदाध्ययन हीने %% स्मृतिः . न स्वाध्यायो यस्मिन् . 2 अध्ययननिषिद्धकःले अष्टम्यादौ अनध्यायशब्दे विवृतिः . अधीयते अधि + इङ्--कर्मणि घञ् अध्यायः स्वस्य स्ववर्णानुसारेण अध्यायः स्वाध्यायः नश् तश् . %% इति श्रुत्युक्तस्वाध्यायभिन्ने 3 स्वेनापाठ्येशास्त्रादौ . ## त्रिश् न स्वामी यस्य . 1 स्वामिरहिते %% इति स्मृतिः . 2 निध्यादौ च . %% गौतश् . ## त्रिश् अस्वामिना कृतः . अस्वामिना कृते विक्रयादौ %% मिता0 ## पुश् अस्वामिना कृतो विक्रयः . 1 अस्वामिना कृते विक्रये 2 तद्विषये व्यवहारभेदे च . यथाह नारदः %% इति . तत्र किमित्याह याश् %% स्वमात्म सम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा लभेत गृहणीयात् . अस्वामिविक्रयस्य स्वत्वहेतुत्वा भावात् . विक्रीतग्रहणन्दत्ताहितयोरुपलक्षणार्थम् अस्वामिकृतत्वेन तुल्यत्वात् . अतएवोक्तम् . %% क्रेतुः पुनरप्रकाशिते गोपिते क्रये दोषो भवति . तथा हीनात्तद्द्रव्यागमोपायहीनात् . रहसि चैकान्ते सम्भाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण मूल्येन च क्रवे वेलाहीने वेलया हीनोवेलाहीनः क्रयोरात्र्यादौ तत्र कृतः क्रेता तस्करो भवति तस्करवत् दण्डभाग्भवतीत्यर्थः . यथोक्तम् . %% स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह . %% याश् नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं ग्राहयेच्चौरोद्धरणकादिभिः आत्मविशुध्यर्थं राजदण्डा प्राप्त्यर्थञ्च . %% श्रीकराचार्येण व्याख्यातम् . तदिदमनुपपन्नम् . विक्रेतुर्दर्शनाच्छुद्धिरित्यनेन पौनरुक्त्यप्रसङ्गात् . अतोऽन्यथा व्याख्यायते . नष्टापहृतमिति नाष्टिकम्प्रति अयमुपदेशः . नष्टमपहृतं आत्मीयन्द्रव्यमासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्विज्ञापनकालात्प्राक्ंपलायनाशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् . ग्राहिते हर्तरि किं कर्तव्यमित्यत आह . %% याश् यद्यसौ गृहीतः क्रेता न मयेदमपहृतम् अन्यसकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतुर्विक्रेत दर्शनमात्रेण शुद्धिर्भवति . न पुनरसावभियोज्यः . किन्तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः . यथाह वृहस्पतिः . %% इति . तस्मिंश्च विवादे यद्यस्वासिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवाप्नोति नृपश्चापराधानुरूपन्दण्डं क्रेता च मूल्यमवाप्नोति . अथासौ देशान्तरङ्गतस्तदा योजनसंख्ययाऽऽन यनार्थं कालोदेयः . %% स्मरणात् . अथाविज्ञातदेशतया मूलमाहर्तुन्न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति . %% मनुवचनात् . यदा पुनः साक्ष्या दिभिर्दिव्येन वा क्रयं न शोधयति मूलञ्च न प्रदर्शयति तदा स एव दण्डभाग्भवतीति . %% इति स्मरणात् . स्वं लभेतान्यविक्रीतमित्युक्तम् तल्लिप्सुना किं कर्तव्यमित्यत आह . %<आगमेनोपभोगेन नष्टम्भाव्यमतोऽन्यथा . पञ्चबन्धोदमस्तस्य राज्ञे तेना विभाविते>% आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमिदन्द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साधनीयन्तत्स्कामिना . अतोऽन्यथा तेन खामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशोदमोनाष्टिकेन राज्ञे देयः . अत्रैवायं क्रमः . पूर्बं स्वामी नष्टमात्मीयं साधयेत्ततः क्रेताचौर्य परिहारार्थं मूल्यलाभाय च विक्रेतारमानयेत् . अथानेतुन्न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति . तस्करस्य प्रच्छादकम्प्रत्याह . %% याश् . हृतम्प्र नष्टं वा चौरादिहस्तस्थं द्रव्यम् अनेनमदीयन्द्रव्यमपहृतमिति नृपस्यानिवेद्यैव दर्पादिना योगृह्णात्यसौ षडुत्तरान्नववतिम्पणान्दण्डनीयस्तस्करप्रच्छादकत्वेन दुष्टत्वात् . राजपुरुषानीतं प्रत्याह . %<शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् . अर्वाक् संवत्सरात्स्वामी हरेत परतोनृपः>% याश् . यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतन्द्रव्यं राजपार्श्वं प्रत्यानीतन्तदासंवत्सरादर्वाक् प्राप्तश्चेन्नाष्टिकस्तद्द्रव्यमवाप्नुयात् . ऊर्ध्वं पुनः संवत्सराद्राजा गृह्णीयात् . स्वपुरुषानीतञ्च द्रव्यं जनसमूहेषूद्घोष्य यावद्वत्सरं राज्ञा रक्षणीयम् . यथाह गोतमः . %% यत्पुनर्मनुनावध्यन्तरमुक्तम् . प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् . अर्वाक त्र्यब्दाद्ध चेत्स्वामी परतोनृपतिर्हरेत् इति . तच्छ्रुतवृत्तसम्पन्नब्राह्मणविषयम् . रक्षणनिमित्तं षड्भागादिग्रहणञ्च तेनैवोक्तम् . %<आददीताथ षड्भाग म्प्रनष्टाघिगतान्नृपः . दशमं द्वादशं वापि सतान्धर्म मनुस्मरन्निति>% . तृतीयद्वितीयप्रथमवत्सरेषु यथाक्रमं षष्ठादयो भागावेदितव्याः . प्रपञ्चितञ्च तत्पुरस्तात् . सनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवादमाह . %% याश् . एकशफे अश्वादौ प्राष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तञ्चतुरःपणान् दद्यात् . मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् महिषोष्ट्रगवां रक्षणनिमित्तम्प्रत्येकं द्वौ द्वौपणौ, अजाविके पुनः प्रत्येकम्पादम्प्रादं दद्यादिति सर्वत्रानुषज्यते . अजाविकमिति समासनिर्देशेऽपि पादम्पादमिति वीप्सावलात्प्रत्येकं सम्बन्धोगम्यते मिताश् .. प्रायश्चित्त तत्त्वे तु चौराल्लाभविषये विशेषोदर्शितो यथा %% इति . ## नश् अभावे नश् तश् . 1 स्वाम्याभावे स्वत्वाभाये नश् बश् . 2 स्वत्वशून्ये त्रिश् . अस्याम्यं हि भवेत्तत्र स्मृतिः ## त्रिश् स्वस्मिन् स्वस्थाने स्यभावे वा आविशति आ + विश--अच् 7 तश् . स्वस्थाने स्वभावे वा अस्थिते %% ऋश् 7, 38, 7 . ## नश् अभावे नश् तश् . 1 स्वास्थ्याभावे %% माघः . 2 रोगादिद्यभिभवे च नश् बश् . 3 तद्वति त्रिश् . ## पुश् अभावे नश् तश् . 1 स्वीकाराभावे नश् बश् . 2 तच्छून्ये त्रिश् . स्वीकारोऽङ्गीकारः प्रतिग्रहश्च . ## त्रिश् न स्वीकृतः 1 गृहीतभिन्ने 2 अङ्गोकृतभिन्ने च . ## पुश् स्वैरी स्वाधीनः नश् तश् . 1 परतन्त्रे . स्त्रियां ङीप् ## गतौ आत्मश् भ्वाश् सकश् इदित् सेट् . अंहते आंहिष्ट . आनंहे %<आनंहिरेऽद्रिं प्रति चित्रकूटम्>% %<आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः>% भट्टिः . रि अंह्रिः पादः असुन् अंहः पापम् . इन् बाश् नलुक् . अहिःसर्पः केदारश्च . %% ऋश् 2, 19, 7, वेदे तु बाश् नलुक् . लटः पञ्चानां लिटः पञ्चकादेशे ब्रुवश्चाहादेशः आह आहतुः आहुः आत्थ आहथुः %% इत्यादौ तु चादिगणपठितं विभक्ति प्रतिरूपमाहेति . ## दीप्तौ चुराश् इदित् उभश् अकश् सेट् . अंहयति ते आञ्जिहत् त . ## व्याप्तौ स्वाश् पश् सकश् सेट् . अह्नोति . आहीत् आह . @<[Page 575a]>@ ## अव्यश् अहि--घञ् पृश् नलोपः . 1 प्रशंसायां 2 क्षेपे, 3 वियोगे, 4 निग्रहे, 5 आचारातिशये, 6 अर्चने च . %% %% शतश् व्राश् . ## त्रिश् अहमहङ्कारोऽस्त्यस्य युस् . 1 गर्वयुक्ते 2 अभिमानिनि %% भट्टिः . ## त्रिश् अहमित्यव्ययम् अहमेव श्रेयान् यत्र . अहंश्रेयानितिनिर्णयप्रयोजने . %% छाश् uø %% bhàø . %% vçø uø . %% bhàø . ## puø अहः करोति कृ--ट वा सत्वम् . सूर्ये 2 अर्कवृक्षे च . ## पुश् अह्नः पतिः उदयेन प्रवर्तकत्वात् . वा रो रः . 1 सूर्ये 2 अर्कवृक्षे . ## पुश् अह्नः शेषः वा सत्वम् . 1 दिवावसाने अहःशेषो यत्र बश् . 2 अशौचाद्यन्तिमदिने . ## पुश् अहमिति क्रियतेऽनेन कृ--घञ् . 1 अहमित्यभिमाने आत्मनि उत्कर्षावलम्बने 2 गर्वे 3 तदाश्रये अन्तःकरणभेदे %% वेदाश् परिश् . सांख्यमतसिद्धे 4 अभिमानकारणे महत्तत्त्वजन्ये पञ्चतन्मात्रादीनां कारणे तत्त्वभेदे च यथोक्तं सांश् काश् . %% इत्युद्दिश्य तल्लक्षणकार्ये तत्रैवोक्ते यथा %% . व्याख्यातं च कौश् अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधिकृतः, शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तोनान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽभिमानः सोऽसाधारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धिरध्यवस्यति %% . तस्य कार्यभेदमाह तस्मात् द्विविधः प्रवर्तते सर्गः . प्रकारद्वयमाह एकादशकश्च गणः इन्द्रियाह्वयः तन्मात्रपञ्चकञ्चैव द्विविधएव सर्गोऽहङ्कारात् न त्वन्यैत्येवकारेणावधारयति . %% साश् सूश् . अहङ्कारसत्त्वे प्रमाणमपि दर्शितम् %% साश् सूश् बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यां तैः पञ्चतन्मात्रैश्च कार्यैस्तत्कारणतयाहङ्कारस्यानुमानेन बोधः इत्यर्थः . अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं नत्वभिमानमात्रं द्रव्यस्यैव लोके द्रव्योपादानत्वदर्शनात् . सुषुप्त्यादावहङ्कारवृत्तिनाशेन भूतनाशप्रसङ्गाद्वासनाश्रयत्वेनैवाहङ्काराख्यद्रव्यसिद्धेश्चेति . अत्रेत्थमनुमानम् . तन्मात्रेन्द्रियाणि अभिमानवद्द्रव्योपादानकानि अभिमानकार्यद्रव्यत्वात् . यन्नैवं तन्नैवम् . यथा पुरुषादिरिति . नन्वभिमानवद्द्रव्य मेवासिद्धमिति चेदहं गौर इत्यादिवृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः . अनेन चानुमानेन मन आद्यतिरेकमात्रस्य तत्कारणतया प्रसाध्यत्वात् . अत्र चायमनुकूलस्तर्कः . %% इत्यादि श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्बकत्वाद्बुद्धिवृत्तिपूर्बकसृष्टौ कारणतयाभिमानः सिद्धः . तत्रचैकार्थसमवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात् कल्प्यत इति . नन्वेवं कुलालाहङ्कारस्यापि घटोपादानत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तन्निर्मितघटनाशः स्यात् न चैतद्युक्तम् पुरुषान्तरेण स एवायं घट इति प्रत्यभिज्ञायमानत्वादिति चेन्नैवम् मुक्तपुरुषभोगहेतुपरिणामस्यैव तदन्तःकरणमोक्षोत्तरमुच्छेदात् . न तु परिणामसामान्यस्यान्तःकरणस्वरूपस्य वोच्छेदः %% योगसूत्रे मुक्तपुरुषोपकरणस्याप्यन्यपुरुषार्थसाधकत्वसिद्धेरिति . अथ वा घटादिष्वपि हिरण्यगर्भाहङ्कार एव कारणमस्तु न कुलालाद्यहङ्कारस्तथापि सामान्यव्याप्तौ न व्यभिचारः समष्टिबुद्ध्याद्युपादानिकैव हि सृष्टिः पुराणादिषु सांख्ययोगयोश्च प्रतिपाद्यते न तु तदंशव्यष्टिबुद्ध्याद्युपादानिका यथा महापृथिव्या एव स्थावरजङ्गमाद्युपादानत्वं न तु पृथिव्यंशलोष्टादेरिति सांश् प्रवश् भाश् . मनुनाप्युक्तम् %% . %% शङ्करः . निरहङ्काररूपत्वाद्दयावीरादिरेष नः साश् दश् %% . %% गीता . ## त्रिश् अहमभिमानं करोति कृ--णिनि . 1 अभिमानवति 2 garvayukte . @<[Page 576a]>@ ## त्रिश् अहमिति कृतं येन . 1 सगर्चे 2 अभिमानवति च . %% याज्ञश् . %% गीता . ## स्त्री अहम् + कृ--क्तिन् . अहङ्कारशब्दार्थे . ## नश् हन--क्त नश् तश् . %<ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् . अहतं तद्विजानीयात् पावनं सर्वकर्मसु>% 1 इत्युक्तलक्षणे निर्णेजकाक्षालितं यदहतं तत् प्रचक्षते 2 इत्युक्तलक्षणे च वस्त्रे %% भाश् सश् पश् 4 अश् . अहतवासा इत्यादौ करकङ्कणादिवत् तत्काले अहतत्वादिबोधनाय . 3 भोगेनानाशिते %% भाश् सश् पश् 49 अश् 4 हतभिन्ने च त्रिश् . ## स्त्री अभावे नश् तश् . 1 हननाभावे अविनाशे %% ऋश् 9, 964 नश् तश् . 2 हननशून्ये विनाशशून्ये त्रिश् . ## नश् न जहाति न त्यजति सर्वथा परिवर्तनम् . न + हा--कनिन् . 1 दिवमे . %% स्मृतिः . %% रघुः . अहःशब्दश्च दिवसएव प्रसिद्धः %% नैषश् क्वचित्तु दिनरात्रिपरः यथा %% सूश् सिश् . %% मनुः . %% %% स्मृतिः तत्परिमाणमुक्तं कालमाधश् विष्णुधश् . %% . मुहूर्तानां स्रौतस्मार्त ज्यौतिषाणि नामानि त्रिविधानि तत्र श्रौतानि कालमाश् द्रष्टव्यानि . ज्यौतिषाणि आह कश्यपः %% . रुद्राजाहिर्बुध्नपूषाश्विनाः स्युः कीनाशोऽग्निर्धातृचन्द्रादितीज्यः . विष्णुर्भानुस्त्वष्टृघात्रा मुहूर्ता रात्रौ क्रूरास्त्वन्तकाजाग्निरुद्राः . स्मार्तनामानि तु %% . एतदनुसारेणैव %% रघुः %% कुमाश् %<आरभ्य कुतपे श्राद्धं कुर्यादारोहिणं बुधः>% इत्यादि प्रयोगः . अह्नश्च द्विधा त्रिधा चतुर्धा पञ्चधा पञ्चदशधेति पञ्चधा विभागकल्पनापि दृश्यते . तत्र द्विधा विभागाभिप्रायेण . %% मनुः त्रिधा विभागे %<ऊर्ध्वं सूर्योदयात् प्रोक्तं मुहूर्तानां तु पञ्चकम् . पूर्वाह्णः पञ्चकं प्रोक्तं मध्याह्नस्तु ततः परम् . अपराह्णस्ततः प्रोक्तं मुहूर्तानां तु पञ्चकम्>% . %% गौतश् %% श्रुतिः चतुर्धा विभागे गोभिलः . %% . पञ्चधा विभागमाहव्यासः . %% एवमेव दक्षोक्तविभागः तच्चाहः नवविधम् %% सूश् सिश् . तत्र ब्राह्मम् %% . दिव्यमुक्तं तत्रैव %% . सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् . पित्र्यमाह %% . भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते . मन्यन्तरव्यवस्था च प्रजापत्यमुदाहृतम् इति संक्रान्त्यासौरमुच्यते इति च सूश् सिश् वाहस्पत्यमब्दशब्दे उक्तम् तेषु नवसु मध्ये चतुर्भिरेव व्यवहारः %% वार्हस्पत्येन षष्ठ्यब्दं ज्ञेयं नान्यैस्तु नित्यशः . सूश् सिश् तत्र सौरनाक्षत्रादिप्रमाणमुक्तम् . नाडीषष्ठ्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् . तन्त्रिंशताभवेन्मासः सावनोऽर्कोदयैस्तथाइति चान्द्रमाह %% एतेषां कार्यभेदे ग्रहणमाह स एव %% पुश् . उत्तरपदद्विगावेव अह्नादेशः न समाहारद्विगौ द्व्यहः त्र्यहः . उत्तरपदे तु द्व्यह्नप्रिय एवं तड्वितार्थे नाह्नादेशः द्व्यहीनः इत्यादि . कालत्वात् भवादौ ठञ् अह्नादेशः आह्निकः ख अहीनः दिनभवे त्रिश् . 2 विष्णौ तस्य सर्वदा प्रकाशमानत्वात् तथात्वम् %% विष्णुसश् . अर्चिरादिमार्गे आतिवाहिके 3 अहरभिमानि देवे--च . %% छाश् उश् . एतदधिकृत्य %% शाश् सूत्रे आतिवाहिकत्वमेषां निर्णीतम् 4 रात्रौ च . %% . %% भाश् 3 ska0 ## स्त्री अहर्मुस्वत्वेनास्त्यस्याः अच् निश् टिलोपाद्यभावः . ऊषायाम् निरुश् . %% ऋश् 1, 123, 4 %% भाष्यम् . ## स्त्री अहमित्यव्ययमस्मदर्थे तस्य भावः तल् . अस्मदर्थभावे 2 समतायाञ्च . @<[Page 577b]>@ ## अव्यश् अह--अमु . अहङ्कारार्थे, अस्मदर्थे %% वासिश् . अहंप्रत्ययः . अहङ्गारः ## स्त्री अहमहंशब्दोऽस्त्यत्र वीप्सायां द्वित्वम् ठन् न टिलोपः . 1 परस्पराहङ्कारे 2 अहमेवाग्रेयास्याभोति रूपायामन्योन्योक्तौ च . ## स्त्री अहं पूर्बोऽहं पूर्ब इत्यभिधानं यत्र . योधादीनां औत्सुक्यात् अहमेव पूर्वं यास्यामीत्यध्यवसायेनोक्तौ %% किराश् . ## पुश् अहमित्याकारकः प्रत्ययः . अहमस्मि ममेत्याद्याकारे bodhe . %% vçø uø bhàø . %% ÷àø bhàø . अहंशब्दालम्बनश्चात्मा स च देह एवेति चार्वाकाः . क्षणिकविज्ञानमेवेति बौद्धाः देहादिव्यतिरिक्त इति आस्तिकदर्शनानुसारिणः . ## त्रिश् अहमेव भद्र इति निर्णयोवत्र . अहंश्रेयः शब्दार्थे %% शतश् ब्राश् . ## स्त्री अहमित्याकारा मतिः ज्ञानं मन + क्तिन् . 1 अविद्यायाम् अन्यस्मिन्नन्यधर्मावभासके 2 अज्ञाने . ## त्रिश् न हरति अच् नश् तश् . 1 हारकभिन्ने हरोहारकः नश् बश् . 2 हारकशून्ये गणितोक्ते शुद्धे 3 राशौ 4 असुरभेदे पुश् असुरशब्दे उदाश् . ## पुश् अह्नः आदि . प्रभाते %<शशधरमहरादौ रागवानुष्णरश्मिः>% माघः . वार्तिं कोक्ते पत्यादिशब्द परे रोःस्थाने रेफादेशनिमित्ते अहन् गिर्--धुर् इति शब्दगणे . ## पुश् अह्नां गणः . दिनवृन्दे दिनसमूहे . ग्रहाणां मध्यमावादिज्ञानसाधनानि सृष्ट्यवधि श्वेतवराहकल्पावधि कल्यारम्भावधि वा इष्टदिनपर्यन्तं यानि दिनानि गतानि तेषां समूहे . तत्र सृष्ट्यद्यर्हगणस्तावत् %% . सूश् सिश् तदानयनप्रकार उक्तः . तत्र सृष्ट्यादिकस्य अहर्गणस्यानयनमित्थम् . ब्राह्मदिनमानं मनुष्यपरिमाणेन 4320000000 वर्षाः रात्रिमानञ्च तथा, इत्यहोरात्रमानम् 48640000000 वर्षाः ब्राह्माहोरात्रमानम् 360 गुणितं तस्य वर्षमानम् 17510400000000 एवं वर्षशतं ब्रह्मणः परमायुः 175040000000000 तस्यायुषोऽर्धम् 8755 20000000000 वर्षागताः . मन्वन्तरसंख्या 30 6720 000 षड्भिर्गुणिताः 1840320000 एते वर्षाः षण्णां मनूनां गताः . तथा सन्धयश्च सप्त कृतयुगप्रमाणा गतास्तत्र युगसन्धिमानम् 1728000 कृतप्रमाणवर्षाः सप्तभिर्मुणिताः 12096000 वर्षाः . सप्तमस्य वैवस्वतमनोः 27 युगानि गतानि तेषां समष्टिः 116640000 वर्षाः सत्यादीनां त्रयाणां गतानां युगानां मानम् 3888000 . एवमादिसृष्टितः वर्तमानयुगान्तर्गतद्वापरयुगपर्यन्तम् . 875521972944000 वर्षाः गताः परार्धतः 1972944000 वर्षा गताः . वर्तमान महायुगात् 3888000 वर्षागताः . एवमब्दपिण्डं कृत्वा तत्र कलियुगगताब्दापिण्डं यीज्यम् . एतानि च सौररूपाणीति 360 गुणितानि सौरदिनवृन्दानि गतानि भवन्ति . मध्यमग्रहभुक्तिश्च सावनेन इत्युक्तेः सावनैरेव ग्रहमध्यभावज्ञानमतस्तेभ्यः सिश् शिश् चान्द्रसावनानयनं दर्शितम् . यथा %% . %% प्रमिताश् . मध्यमग्रहादप्यहर्गणानयनं तत्रैवोक्तम् . %% . निरग्रचक्रादपि कुट्टकेन वक्ष्येऽग्रतोऽग्राच्च तथाग्रयोगात् . %% प्रमिश् . कलिगतादप्यहर्गणानयनं तत्रैव . %% . %% प्रमिश् . कुट्टकविधिश्च वीजगणिते दर्शितो यथा . अस्य गणितस्व ग्रहगणिते महानुपयोगः . तदर्थं किञ्चिदुच्यते . %% . %% प्रमिश् . अहर्गणानयने अधिमासावमपरित्यागे कारणमाह सिश् शिश् %% . %% प्रमिश् . %% सिश् शिश् अहर्गणे विशेषमाह सिश् शिश् . %% . %% इति प्रमिताश् . ## पुश् अहोभिःपरिवर्तमानो लोकान् जरयति जृणिच्--अच्, अहानि वाऽस्मिन् जीर्यन्ति आधारे अप् वा . संवत्सरे %% वृश् उश् . ## नश् अहश्चं दिवा च समाश् द्वश् तुल्यार्थकतया वीप्सा गम्यते . 1 प्रतिदने इत्यर्थे %% माघः अर्श आद्यच् . 2 तद्वृत्तौ त्रिश् . %% . ## पुश् 6 तश् . 1 दिनपतौ 2 अर्कवृक्षे चाहरधिषादयोऽप्यत्र . ## नश् अहश्च निशा च समाश् द्वश् . अहोरात्रयोः %% भाश् 6 स्कश् . %% मनुः ## पुश् अह्नि बान्धव इव प्रकाशकत्वात् . 1 सूर्ये . 2 अर्कवृक्षे च . ## स्त्री इष्ठकाभेदे . %% . शतश् ब्राश् . ## पुश् अह्नि मणिरिव प्रकाशकत्वात् . 1 सूर्ये 2 अर्कवृक्षे च . ## पुश् इष्टकाभेदे . %% शतश् ब्राश् . ## पुश् अहः एकाहसाध्यम् अग्निष्टोमं वेत्ति विद--क्विप् . एकाहसाध्याग्निष्टोमवेत्तरि %% ऋश् 1, 2, 2 . ## त्रिश् न हलेन कृष्यम् . 1 हलाकृष्ये क्षेत्रे . 2 देशभेदे पुश् . 3 गोतमर्षिपत्न्यां स्त्री . अहल्योत्पत्तिर्यथा . %% हरिश् 32 अश् शरद्वतः इति गोतमस्य नामान्तरम् . यद्वंशजातः कृपाचार्यः शारद्वत इति गौतम इति चाख्यायते . तस्यागोतमशापकथा अफलशब्दे 268 पृष्ठेदृश्या . तस्याः शापविमोचनमुक्तम् . %% इति रामाश् आश् . %% प्रातःस्मरणीये पुराश् . ## पुश् 6 तश् . इन्द्रे तत्कथा अफलब्दे 268 पृष्ठे . ## पुश् 6 तश् . शतानन्दे ऋषौ . तस्योत्पत्तिकथा अहल्याशब्दे उक्ता अहल्यासुतादयोःप्यत्र . ## पुश् 3 तश् . गोतमाश्रमस्थे स्वनामख्याते तीर्थभेदे %% भाश् वब 84 अश् . ## पुश् अहनि लीयते ली--ड निश् संज्ञायां कन् . प्रेते . प्रेताहि रात्रौ चरन्तो दिवा णीयन्ते इति प्रसिद्धम् . %% वृश् उश् . %% भाश् . %% शेषः आनन्दगिरिः . ## पुश् अहःकरवत् . 1 सूर्ये, %% माघः . 2 अर्कवृक्षे च . ## त्रिश् न स्तः हस्तौ यस्य . हस्तशून्ये प्राणिनि 1 छागादौ %% मनुः 2 chinnahaste ca . %% çø 1, 32, 7 . ## puø अहःपतिवत् . 1 सूर्ये 2 अर्कवृक्षे च . ## अव्यश् अहं जहाति अहम् + हा--क पृषोश् .. 1 सम्बोधने 2 आश्चर्प्ये, 3 खेदे, 4 क्लेशे, 5 प्रकर्षेच . %% छाश् उश् %% वीरचश् %% गणरश् . ## अव्यश् अहं जहाति हा--डा . %% %% गणरत्नश् . ## पुश् हृ--ण्यत् नश् तश् . 1 पर्वते . 2 हर्तुसशक्ये 3 अभेद्ये च त्रिश् . %% मनुः अहार्यैरभेद्यैः कुल्लूश् . अहार्ये मेवं मृगनाभिपट्टम् गणरत्नश् . %% मनुः . ## पुश् आहन्ति आ + हन + डिन् टिलोपः आङो ह्रस्वश्च . 1 सर्पे, लोकप्रसिद्धसर्पभेदादि सुश्रुते दर्शितम् . %% . %% इति . तेषां बहूनि पुराणे नामान्युक्तानि तेषां प्रधान्यतो भारते कतिचिदुक्तानि बहुत्वान्नामधेयानि पन्नगानां तपोधन! . न कीर्तयिष्ये सर्वेषां प्राघान्येन तु मे शृणु . शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् . ऐरावतस्तक्षकश्च कर्कीटकधनञ्जयौ . कालियो मणिनागश्च नागश्चापूरणस्तथा . नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः . नीलानीलौ तथा नागौ कल्माषशवलौ तथा . आर्यकश्चोग्रकश्चैव नागः कलशपोतकः . सुरामुखो दधिमुखस्तथा विमलपिण्डकः . आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा . निष्णानको हेमगुहो नहुषः पिङ्गलस्तथा . बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः . कम्बलाश्वतरौ चापि नागः कालीयकस्तथा वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ . नागः शङ्खमुखश्चैव तथा कुष्माण्डकोऽपरः . क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा . करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः . मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः . अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा . कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान् . विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् . हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः . कुठरः कुञ्जरश्चैव तथा नागः प्रमाकरः . कुमुदः कुसुदाक्षश्च तित्तिरिर्हलिकस्तथा . कर्दमश्च महानागो नागश्च बहुमूलकः . कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ . एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम! . बहुत्वान्नामधेयानामितरे नानुकीर्तिताः . एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः . असंख्येयेति मत्या तान्न व्रवीमि तपोधन! . बहूनीह सहसाणि प्रयुतान्यर्वुदानि . च . अशक्यान्येव संख्यातुं पन्नगानां tapodhana! bhàø àø 35 aø . %% माघः . महतोऽप्येनसोमासात्त्वचेवाहिर्विमुच्यते %% लूताहि शरटानाञ्च तिरश्चां चाम्बुचारिणमिति च मनुः . 3 सूर्ये, इन् 4 राहौ, 5 पथिके, अह--व्याप्तौ इन् . 6 वृत्रासुरे तस्य सर्वलोकव्यापकत्वात्तन्नामकत्वम् स च विश्वरूपपितुस्त्वष्टुःपुत्रः तदुत्पत्तिकथा भागश् 6 स्कश् 9 अश् %% .. 7 खले, 8 वञ्चके, 9 सर्पस्वामिके अश्लेषानक्षत्रे च . %% ज्योश् . %% किराश् . %% माघः . 10 आहन्तरि त्रिश् %% ताण्ड्यश् . अहिराहन्तारिप्रभृतीनाम् माश् . अह--व्याप्तौ इन् . 11 जले महीव्यापित्वात्तत्त्वम् 12 व्यापके 13 व्याप्ते च त्रिश् . 14 द्यावापृथिव्योः द्विश् वश् 15 पृथिव्यां 1 6 स्त्रीगव्याञ्च स्त्री वा ङीप् नागनामत्वात् तज्जातत्वाच्च 17 सीसे धातौ . तस्योत्पत्त्यादिकम् भावप्रश् %% वीर्यं जातस्ततो नागः सर्वरोगापहोनृणाम् सीसं बध्नं तथा वप्रंयोगेष्टं नागनामकम् (नागोभुजशः) सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् . नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति . वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति सन्ततसेवितः सः . पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुण्मांश्च तथातिकष्टम् . पाण्डुप्रमेहानिलमादशोथभगन्दरादीन् कुरुतः प्रभुक्तौ तस्य पाकविधिमाह तत्रैव . ताम्बूलरस संपिष्टशिलालेपात् पुनः पुनः . द्वात्रिंशद्भिः पुटैर्नागो निरूप्यं भस्म जायते . (शिला मनःशिला) अन्यच्च . %% . ## त्रिश् न हिनस्ति हिन्स--ण्वुल् नश् तश् . हिंसारहिते ## स्त्री हिन्म--अङ् नश् तश् . 1 वाङ्ममनःकायैः परपीडाभावे, 2 प्राणिपीडानिवृत्तौ, 3 अशास्त्रीयप्राणिपीडनाभावे च %% इति स्मृतिः . %% मनुना वैधहिंसायां दोषाभावौक्तः एतच्च मीमांसकादिनये सांख्यनये तु शास्त्रीयहिंसायामपि दोषः यथोक्तं सांश् काश् . %% . अविशुद्धिर्हिंसादोषसंसर्गः यथा च वैधहिंसायां दोषसंसर्गस्तथोक्तमशुद्धिशब्दे 476 पृष्ठे . एतस्याश्च भावरूपत्वं गीतायामुक्तम् %% इत्युपक्रम्य %% . इयञ्च साधारणधर्मः . %% इति मनूक्तेः क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः . अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया, आर्जवं ह्रीरलोभश्च देवब्राह्मणपूजनम् . अनभ्यसूया च तथा धर्मः सामान्य उच्यते विष्णूक्तेः %% याज्ञश् उक्तेश्च %% %% %% श्रुत्युक्तः आचाण्डान्तं साधारणधर्मः मिताश् . इयञ्च %% पातश् उक्तो यम भेदः, अहिंसा नाम मनोवाक्कायैः सर्वदा सर्वभूतानामपीडनं सा परमः शुद्धोधर्मः %% इत्युक्तेः अन्ये सत्यादय एतस्या एव शुद्ध्यर्थाः तथा चोक्तं %% वृत्तिः . तस्याश्च कथंकर्तव्यता तदपि %% पातश् सूश् दर्शितम् %% वृत्तिः . वितर्काणां स्वरूपप्रकारकारणावान्तरभेदफलानि पञ्चभिः पदैः क्रमेण वदन् प्रतिपक्षभावनं स्फुटयति . %% पातश् सूश् . %% वृत्तिः . तेषां फलान्याह दुःखाज्ञानानन्तफला इति . मनुनापि %% इत्यनेन अनुमत्यादीनां हिंसासाधनत्वमुक्तम् यममध्येऽहिंसाफलमप्याह पातश् सूश् . %% . अहिंसासिद्धौ सत्यां तस्या' हिंसकस्य मुनिवर्यस्य सन्निधौ स्वभावविरुद्धानामपि अहिनकुलादीनां वैरत्यागः अस्याएव प्रभावात् . अतएव कविभिः अहिंसायमप्रभावादेव शान्ताश्रमः %% वर्ण्यते . ## त्रिश् न हिनस्ति हिन्स--शीलार्थे चानश् नश् तश् . हिंसाशीलभिन्ने %<शर्मण्यहिंसानस्य सश्चिरे>% ऋश् 5, 64, 3 . ## त्रिश् न हिंस्रः . 1 हिंसाशीलभिन्ने . %% मनुः %% मनुः . %% शाश् भाश् स्मृतिः . (कुलेखाडा) 2 कुलिकवृक्षे पुश् राजवश् . ## स्त्री अहिरिव कायति प्रकाशते दुराक्रमत्वात् . 1 शाल्मलिवृक्षे शब्दचश् . 2 ध्रुवनक्षत्रे पुश् . ## पुश् अहेः कान्तः भक्ष्यत्वात् . वावौ सर्पस्य पवनाशनत्वेन वायोस्तत्कान्तत्वम् . ## पुश् अहेः क्षेत्रमिव . प्राग्देशवर्ति देशभेदे . भाश् वश् 253 अश् कर्णदिग्विजये . %% इत्युपक्रम्य %<आवशीरांश्च योधांश्च अहिक्षेत्रं च योघयन् . पूर्बां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्>% . ## पुश् 1 छन्दःशास्त्रप्रसिद्धे पञ्चमात्रात्मके आद्यगुरुके अन्त्यलघुत्रयरूपे सप्तमभेदे . 6 तश् . 2 सर्पाणां समूहे . ## पुश् अहेः फणाकारः छत्रश्छादकः . 1 मेषशृङ्गीवृक्षे, 2 नगरीभेदे स्त्री . 3 देशभेदे पुश् . स च देशः पार्थेन निर्जित्य द्रोणाय दत्तः . %% bhàø àø paø 139 aø . tatra द्रुपदराज्यं पूर्बमासीत् यथोक्तं हरिवंशे 20 अश् %% हरिश् 20 अश् तत्सीमाबन्धश्च bhàø àø paø 137 aø उक्तः . %% . दक्षिणांश्चापि पञ्चालान् यावच्चर्मण्वतीं नदीम् . द्रोणेन चैवं द्रुपदं परिभूयाथ पालिता . अहिच्छत्रस्यं नामान्तरं प्रत्यग्रयः हेमश् . अहिच्छत्रे भवः अण् आहिच्छत्रः . स्त्रियां ङीप् गुरूपोत्तमत्वेऽपि गोत्रार्खभिन्नत्वात् न ष्यङ् आहिच्छत्री सिश् कौश् . ## पुश् अहिं सर्पं वृत्तासुरं वा जितवान् जि--क्विप् तुक् च . 1 कृष्णे, 2 इन्द्रे च . तत्र कृष्णस्य कालियदमनात्तथात्वम् तत्कथा हरिश् 69 अश् . %% . इति . इन्द्रस्य वृत्रासुरजयकथा भागश् 6 स्कन्धे 9 अश् %% इत्युपक्रम्य इन्द्रवृत्रासुरयुद्धं वर्णयित्वा %% इत्युक्तम् . ## स्त्री अहेर्जिह्वेव तदाकारशिखत्वात् . नागजिह्वाख्यलतायाम् . ## स्त्री हिण्ड--उकञ् नश् तश् . सुश्रुतोक्ते कीटभेदे कीटशब्दे--विवृतिः %% . %% इति च सुश्रुतः . ## पुश् नश् तश् . 1 शत्रौ . 2 पथ्यभिन्ने त्रिश् . सुश्रुतोक्तानि अहितानि अपथ्यशब्दे 226 पृष्ठे उक्तानि %% रघुः %% रघुः %% गीता . चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् . अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत मनुः . %% . ## पुश् अहेस्तुण्डं मुखं तेन दीव्यति ठन् ठञ् वा . 1 व्यालग्राहिणि, 2 सर्पखेलके च . ## पुश् अहिं सर्पं वृत्रासुरं वा द्विष्टवान् द्विषभूते क्विप् . 1 गरुडे, 2 मयूरे, 3 नकुले, 4 इन्द्रे गरुड मयूरनकुलानां स्वभावसिद्धं तथात्वम् इन्द्रस्य वृत्तासुर द्वेष्टृत्वमहिजिच्छब्दे उक्तम् %% माघः . क . अहिद्विषोऽप्युक्तार्थेषु . ## स्त्री अहिनकुलयोवैंरम् वुन् . सर्पनकुलयोः स्वभावसिद्धे वैरे . ## पुश् अहिना निर्मुच्यते निर् + मुच--कर्मणि घञ् 6 तश् . सर्पकञ्चुके (खोलस) इति ख्याते . ## स्त्री अहिर्निर्लीयतेऽस्याम् निर् + लो--ल्युट् ङीप् . (खोलस) इति ख्याते सर्पनिर्मोके . %% वृश् उश् . ## पुश् अहिषु पताका तदाकारोऽस्त्यस्य अच् . सर्पभेदे अहिशब्दे 581 पृष्टे सुश्रुतोक्तस्तद्भेदोदृश्यः . ## पुश् 6 तश् . वासुकिनागे . अहिनाथादयोऽप्यत्र . ## पुश् अहेः पुत्रः इव कायति प्रकाशते कै--क . सर्पाकारे नौकाविशेषे (छिप्) . ## नश् सुश्रुतोक्ते क्षुद्ररोगभेदे यथा %% इत्युपक्रम्य %% तान् गणयित्वा %<शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् . स्विन्नस्यास्नाप्यमानस्य कण्डूरक्त कफोद्भवा . कण्डूयनात्ततः क्षिप्रंस्फोटाः स्रावश्च जायते . एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्>% इति तस्य लक्षणाद्युक्तम् . अस्य स्त्रीत्वमपि .. %% . %% %% सुश्रुश् . ## पुश् अहेः फेनः गरलमिव तीक्ष्णगुणत्वात् . (आफिङ्) इति ख्याते 1 वृक्षनिर्यासभेदे . 6 तश् 2 सर्पलालायाञ्च . ## पुश् अहेरिव बुध्नो ग्रीवा यस्य . 1 रुद्रभेदे, 2 तद्देवताके 2 उत्तरभाद्रपदनक्षत्रे 3 मुहूर्तभेदे च . पृश् अहिर्बु(र्वु)ध्नोऽहि(र्वु)र्बुध्न्योऽप्यत्र . तत्स्वरूपं ध्यानशब्दे वक्ष्यते . %% विष्णुधश् . मुहूर्तभेदश्च अहःशब्दे 576 पृष्ठे उक्तः तन्नक्षत्रस्य तद्देवताकत्वञ्च अश्लेषाशब्दे 498 पृष्ठे उक्तम् . ## नश् अहेः, गृहस्थत्वात् आवृताकारत्वाच्च अहितुल्यात् स्वपक्षात् भयम् . राज्ञां स्वपक्षजनिते 1 भये 6 तश् . 2 सर्पभये च . ## स्त्री अहिभयं द्यति खण्डयति दो--क . सर्प भयनाशिकायाम् भूम्यामलक्याम् . ## पुश् अहिर्व्याप्यो भानुस्तद्गतिरस्य . सूर्यगतिहेतौ वायौ प्रवाहानिलेनैव सूर्यगतेर्ज्योतिषोक्तेस्तथात्वम् . %% çø 1, 172, 1 . ## puø अहिं भुङ्क्ते क्विप् . 1 गरुडे, 2 मयूरे, 3 नकुले च ## पुश् अहिमाभूषणतया बिभर्ति भृ--क्विप् . 1 शिवे ## नश् विरोधे नश् तश् . 1 उष्णस्पर्शे 2 तद्वति त्रिश् . ## पुश् अहिमा उष्णा द्युतिरस्य . 1 सूर्ये 2 अर्कवृक्षे च अहिमकरादयोऽप्यत्र . ## त्रिश् अहिरिव हिंस्रोमन्युरस्य . 1 हननशीले 2 अहितुल्यहिंस्रक्रोधे च %<शवसाऽहिमन्यवः>% ऋश् 1, 64, 8 . 6 तश् . 3 सर्पक्रोधे च . ## स्त्री अहिर्मर्द्यतेऽनया मृद--ल्युट् . गन्धनाकुलीनामलतायाम् . ## त्रिश् अहेरिव कुटिला मायाऽस्य . वृत्रासुरादौ %% çø 1, 190, 4 . ## puø अहिं मारयति मृ--णिच्--अण् . 1 अरिमेदकवृक्षे सर्पमारके 2 गरुडे 3 मयूरे 4 वृत्रासुरनाशके इन्द्रे च . ## पुश् अहिराहन्ताऽरिरिव मेदोऽस्य वा कप् . अरिमेदवृक्षे . ## पुश् 6 तश् . 1 गरुडे 2 मयूरे 3 नकुले 4 कृष्णे च 5 वृत्रशत्रौ इन्द्रे च . अहिजिच्छब्दे विवृतिः . ## स्त्री अहिलोकस्य पातालस्य लता शाकश् तश् अहिरिव लता वा दीर्घाकारत्वात् . 1 ताम्बूल्याम् 2 अहिद्वेष्ट्री लता शाश् तश् . 2 गन्धनाकुल्याम् . ## पुश् 6 तश् . 1 गरुडे 2 मयूरे 3 नकुले 4 कृष्णे 5 गन्धनाकुलीवृक्षे वृत्रशत्रौ 6 इन्द्रे च %% किराश् . क . अहिविद्विषोऽप्यत्र . ## त्रिश् अह--व्याप्तौ इन् अहि व्यापि शुष्मं यस्य व्यापकबले . %<आस्माञ्जगम्यादहिशुष्म!>% ऋश् 5, 33, 5 . ## त्रिश् अहिरिव दीर्घं सक्थि यस्य . 1 सर्बतुल्यदीर्घसक्थियुक्ते उपचारात् 2 तदाधारदेशे पुश् . तद्देशस्यादूरभवम् सुवास्त्वाश् अण् . आहिसकथः . तद्देशादूरभवे देशादौ त्रिश् . ## नश् हत्या हननं भावे क्यप् वेदे नश् . 1 वृत्रासुरहनने %% ऋश् 1, 161, . लोके स्त्रीत्वम् . 2 सर्पहनने स्त्री . ## पुश् अहिं सर्पं वृत्रासूरं वा हतवान् क्विप् . 1 गरुडे 2 इन्द्रे च . ## पुश् अहोभिः साध्यते ख . अहःसमूहसाध्ये द्विरात्रादियागभेदे . स च ताण्ड्यश् ब्राश् भाष्ये षोडश ऋत्विज उपक्रम्य %% आपस्तश् उक्तः %% भाश् %% श्रुतिः %% मनुः . अहीनामिनःस्वामी . 2 सर्पराजे वासुकौ पुश् . न हीनः . 3 अन्यूने त्रिश् न न महीन महीन पराक्रमम् रघुः %% मनुः %% bhàø àø paø . ## puø सूर्यवंश्ये नृपभेदे %% रघुः %% . हरिश् वश् 16 अश् . ## त्रिश् न हीनः वादी . %% इति स्मृत्युक्तहीनभिन्ने वादिनि . @<[Page 586a]>@ ## स्त्री अहिरस्त्यस्याम् मतुप् शरादिश् दीर्घः . नदीभेदे ## पुश् आभीरस्य पृषोश् साघुत्वम् . आभीरे . ## पुश् अरीहणादिगणे पाठान्तरम् स च गणः तच्छब्दे उक्तः . ## पुश् अहीन् ईरयति दूरीकरोति ईर--अनि . द्विमुखसर्पे तद्दर्शनाद्धीतरे सर्पाः पलायन्ते . ## पुश् अहिरिव श्रूयते श्रु--क बाश् दीर्घः . शत्रौ %% çø 8, 32, 2 . %% bhàø . ## त्रिश् अह--व्याप्तौ उन् . व्यापके स्त्रियां ङीप् %% शतश् ब्राश् . अंहते आधारे उन् अंहु भगे नश् . %% यश् 22, 28, %% दीपः . ## पुश् नास्ति हुतं हवनं यत्र . धर्मसाधनत्वेऽपि अहोमे 1 वेदपाठे . %% जपोऽहुतो हुतोहोमः प्रहुतो भौतिको बलिः . ब्राह्मं हुतं द्विजाग्रार्चा प्राशितं पितृतर्पणम् मनुः यस्य हवनं न कृतं तादृशे 2 हविरादौ त्रिश् . %% शतश् ब्राश् . ## त्रिश् हृणी--रोषणे कण्ड्वाश् ताच्छील्ये चानश् वेदे निश् नश् तश् . अक्रोधने . %% ऋश् 7, 86, 2 . लोके क्वचित् वेदे च अहृणीयमानः . %% ऋश् 5, 62, 6 . ## अव्य--अह + ए . 1 क्षेपे, वियोगे च . %% . ## त्रिश् हेड--अनादरे अच् नश् तश् . अवज्ञाशून्ये ## त्रिश् हेड--शानच् नश् तश् . आद्रियमाणे अवज्ञाशून्ये %% çø 1, 24, 11 . ## puø नश् तश् . 1 हेतुभिन्ने नश् बश् . 2 हेतुशून्ये त्रिश् वा कप् अहेतुकोऽप्युक्तार्थे . हेतुः कारणमुद्देश्यञ्च . कारणञ्च कार्याव्यवहितक्षणे कार्याधिकरणे स्थितिशाली यथा घटादिकंप्रति मृत्तिकादि कटकादिकं सुवर्णादि . तयोस्तदधिकरणेतत्पूर्बं स्थितत्वात् तथात्वम् . कारणताग्राहकौ च अन्वयव्वतिरेकौ . मतभेदे तद्ग्राहकाणि कारणशब्दे वक्ष्यन्ते ## पुश् न हिनोति हि--रु नश् तश् . शतमूल्याम् . ## त्रिश् हेतुत आगतम् ठञ् नश् तश् . 1 हेतुतोऽप्राप्ते 2 उद्दिश्यान्तरासक्ततयाऽकृते . 3 उपपत्तिशून्ये च . %% गीता . ## अव्यश् न + हा--डो . 1 शोके, 2 धिगर्थे, 3 विषादे, 4 दयायां, 5 सम्बोधने, 6 विस्मये, 7 प्रशंसायाम्, 8 वितर्के, 9 असूयायाञ्च %% नीतिः %% श्यामास्तवः . %% नैषश् . ## पुश् अहश्च रात्रिश्च टच् समाश् . सूर्योदयद्वयमध्यवर्तिकाले षष्टिदण्डात्मके मानुषे दिने पित्र्याद्यहोरात्रमानन्तु--अहश्शब्दे 576 पृष्ठे उक्तम् . त्रिंशत्कला मुहूर्तः स्यादहोरात्रस्तु तावतः . अहोरात्रे विभजते सूर्योमानुपदैविके मनुः . %% पाश् उक्तेः पुंस्त्वेऽपि आर्षत्वात् क्लीवम् %% मनुः . ## नश् अह्नि गेयं रथन्तरम् सामभेदः न रो रः . दिवसे गेये रथन्तरनामकसामभेदे . ## नश् अह्नो रूपम् न रो रः . दिवसरूपे . ## अव्यश् अहो च वत च द्वश् . 1 खेदे, 2 सम्बोधने 3 अनुकम्पायाञ्च . %% गणरत्नश् %% गीता %% कुमा0 ## त्रिश् ह्नु--बाश् आय्य नश् तश् . निह्नवाकर्तरि . %% ऋश् 8, 45, 27 ## अव्यश् ह्नु--घञ् वृद्धिः पृषोश् वस्य यत्वं नश् तश् . शैघ्य्रे . %% कुमाश् %% रघुः स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा--मूर्छन्मोसमहर्षि हर्षविहितस्नानाह्निकाऽह्नाय वः काश् प्राश् . ## त्रिश् अहिमाहन्तारं शत्रुमृषति ऋष--u . शत्रु प्रति आभिमुख्येन गन्तरि %% ऋश् 2 . 38 . 3 . ## त्रिश् न जिह्रेति ह्री--अच् नश् तश् . निर्लज्जे %% ऋश् 3, 2, 4, . ## त्रिश् ह्री--बाश् आनच् नश् तश् . nirlajje %% çø 7, 80, 2 . ## puø hç--kri नश् तश् . कवौ . %<शुक्रं दुदुह्रे अह्रयः>% ऋश् 9, 54, 1 . ## त्रिश् ह्वृ--क्त नश् तश् पृश् . अकुटिले %% çø 9, 34, 6 . ## puø नास्ति ह्रीर्यस्य . 1 क्षपणके तस्य दिगम्बरत्वेन लज्जाहीनत्वात्तथात्वम् 2 निर्लज्जे त्रिश् . @<[Page 587a]>@ ## त्रिश् न ह्वलति चलति ह्वल--अच् नश् तश् 1 भल्लातके . 2 विह्वलभिन्ने त्रिश् . इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यसङ्कलिते वाचस्पत्ये वृहदभिधाने अकारादिकशब्दसमूहः समाप्तः . #<à># #<à># अव्यश् आप--क्विप् पृश् पलोपः . 1 वाक्ये (वाक्यस्यान्यथात्वद्योतने पूर्बंमेवममंस्था इदानीमेवमिति प्रतिपादने) 2 स्मृतौ (à एवं मन्यसे इति स्मृतस्यान्यथा प्रतिपादने) 3 अनुकम्पायाम् . 4 समुच्चये, 5 अङ्गीकारे, 6 ईषदर्थे 7 क्रियायोगे, 8 सीमायां 9 व्याप्तौ च . वाक्यस्मृतिभिन्नेऽस्य ङित्त्वमिच्छन्ति अङितोऽस्य एकाज्निपातत्वात् प्रगृह्यसंज्ञा ङितस्तु न . अतवोक्तम् %% तत्र सीमायाम् à--आत्मबोधात् आत्मबोधात् %% . व्याप्तौ ब्रह्मास्त्यासकलात् . सकलं व्याप्येत्यर्थः . एतदर्थे विकल्पेन अव्ययीभावः . आत्मबोधम् . आसकलम् . धातुयोगः उपसर्गः . यथा आगच्छत् ग्रामात् . ईषदर्थे आकम्पः आकेकरः . वाक्यञ्च वाक्यार्थद्योतकता . स्मरणं प्रमाणान्तरावावगतस्य नतु शब्दमात्रेणावगतस्येति तयोर्भेदः . #<आकन># पुश् आ + कन--अच् . ऋषिभेदे कर्णाश् फिञ् . आकनायनिः तद्गणे आनक इति वा पाठः . #<आकम्प># पुश् आ + ईषदर्थे कपि--घञ् . ईषत्कम्पे . #<आकम्पन># त्रिश् आकम्पते आ + कपि--युच् . 1 ईषत्कम्पनशीले . 2 भावे ल्युट् . ईषत्कम्पे नश् . आ + कपि--णिच्--ल्यु . 3 ईषच्चालके त्रिश् . ततएव भावे ल्युट् . 4 ईषच्चालने नश् . #<आकम्पित># त्रिश् आ + कपि--कर्त रि क्त . 1 ईषत्कम्पिते %% रघुः . भावे क्त . 2 ईषत्कम्पने नश् . णिच्--कर्मणि क्त . 3 ईषच्चालिते त्रिश् . #<आकत्य># नश् न कतः स्वच्छताकारी अकतस्तस्य भावः ष्यञ् . अस्वच्छत्वकारित्वे . %% पाश् सूत्रे तस्य पर्युदासात् तत्पुरुष एव ष्यञ् . बहुब्रीहौ तु तलादि . अकतता अकतत्वम् . #<आकम्प्र># त्रिश् आ + कपि--र . ईषत्कम्पशीले . #<आकर># पुश् आकुर्वन्ति संघीभूय कुर्वन्ति व्यवहारमत्र आ + कृ--घः . 1 समूहे, %<शब्दाकरकरग्राममर्थमण्डलमण्डलम्>% कविल्पद्रुश् %% . 2 श्रेष्ठे च . आकीर्यन्ते धातवोऽत्र कॄ--अप् . 3 रत्नाद्युत्पत्तिस्थाने %<आकरे पद्मरागाणां जन्म काचमणेः कुतः>% हितोश् %<शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने>% %<आयव्ययौ च नियतावाकारान् कोषमेव च>% %% मनुः . %% रघुः . 4 स्थानमात्रे च कमलाकरः पद्माकरैत्यादि . %% रघुः %<शैलोन्द्रोहिमवान्नाम धातूनामाकरो महान्>% रामाश् . आकरः स्यपरभूरिकथानां प्रायशो हि सुहृदां सहवासः नैषश् . #<आकरिक># त्रिश् आकरे नियुक्तः ठञ् . स्वर्णाद्युत्पत्तिस्थानेषु राज्ञा नियुक्ते तत्र हि नियुक्तस्य लोभाधिक्येन पापसम्भवात् तत्राधिकारस्य मनुना उपपातकमध्ये परिगणना कृता . %% . #<आकरिन्># त्रिश् आकरः उत्पत्तिस्थानं प्राशस्त्येनास्त्यस्य इनि स्त्रियां ङीप् . प्रशस्ताकरजाते . %% किराश् . #<आकर्ण># अव्यश् कर्णपर्यन्तम् अव्यश् . कर्णपर्यन्ते %<आकर्ण मुल्लसितमस्य विकाशिकाशम्>% माघः . #<आकर्णन># नश् आ + कर्ण--ल्युट् . श्रवणे %% नैषश् . #<आकर्ष># पुश् आकृष्यते विषयान्तरतोऽनेन आ + कृष--घञ् . 1 पाशके, 2 शारिफलके, 3 द्यूते, 4 इन्द्रिये धन्विनो 5 धनुरभ्यासे च . भावे घञ् . 6 आकर्षणे . आधारे घञ् . 7 निकषे उपले . खलादिगतं धान्वमाकृष्यतेऽनेन करणे घञ् . अङ्कुशाकारे (आकुंडा) इति ख्याते 8 काष्ठभेदे . %<आकर्षः श्वेव आकर्षश्वः>% सिश् कौश् . आकर्षति कर्तरि अच् . 9 आकर्षके त्रिश् . मध्वित्याकर्षैः कुशैः कात्याश् 13, 3, 20 . मध्वाकर्षैः कुशैः कर्कश् %<आकर्षस्तेऽवाक्फलः सुप्रणीतोहृदि प्रौढोमन्त्रपदः समाधिः>% भाश् सश् 6 अश् आकर्षकः हृदयाकर्षकः समाधिः चिन्तनम् अवाक्फलः नीचफलः . आकर्षे (षे) ण चरति ष्ठल् आकर्षिकः . आकर्षणचारिणि त्रिश् स्त्रियां ïãù . @<[Page 588a]>@ #<आकर्षक># पुश् आकर्षति सन्निकृष्टस्थं लौहं आ + कृष--ण्वुल् . (चुम्बक) इति ख्याते 1 अयस्कान्ते . 2 आकर्षणकर्तरि त्रिश् आकर्षे नियुक्तः आकर्षादिश् कन् . आकर्षनियुक्ते %<आकषः निकषोपल इति रेफरहितः पाठः युक्तः>% सिश् कौश् . #<आकर्षण># त्रिश् आ + कृष--ल्युट् . अन्थत्र स्थितस्य वस्तुनः 1 बलेन अन्यत्र नयने %% तन्त्रम् . आकृष्यतेऽनेन करणे ल्युट् . 2 आकर्षणसाधने तन्त्रोक्ते षट्कर्मान्तर्गते विधानभेदे च . यथा %% तन्त्रसाश् . तत्र होमसाधनद्रव्यमुक्तं तत्रैव . %<आकर्षणे तथा लोध्रं सतिलं मधुरान्वितम्>% . #<आकर्षणी># स्त्री आकृष्यतेऽनया आ + कृष--ल्युट् टित्त्वात् ङीप् . उच्चस्थपुष्पाद्याहरणार्थे (आङ्शि) 1 यष्ठिकाभेदे . 2 मुद्राभेदे च मुद्राशब्दे विवरणम् . #<आकर्षा(षा)दि># पुश् पाणिन्युक्ते कन् प्रत्ययनिमित्ते शब्दगणभेदे आक(ष)र्ष, त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन्, चय, निचय, विजय, जय, आचय, नय, पाद, दीप, ह्रद, ह्राद, ह्लाद, गद्गद, शकुनि %<आकर्षा(षा)दिभ्यः कन्>% पाश् . #<आकर्षिन्># त्रिश् आ + कृष--णिनि . आकर्षकारके स्त्रियां ङीप् . सम्पूर्वात् तु . दूरगामिनि गन्धे . सहि दूरादेव नासिकां प्राप्य घ्रातृपुरुषं स्वग्रहणायानुकूलयन् समाकर्षतीवेति तस्य तथात्वम् . #<आकलन># नश् आ + कल--ल्युट् . 1 आकाङ्क्षायाम्, 2 ग्रहणे 3 संग्रहे 4 गणने 5 'नुसन्धाने च %% माघः . #<आकलित># त्रिश् आ + कल--क्त . 1 अनुसृते 2 ग्रथिते च . प्रहितभुजाऽऽकलितस्तनेन निन्ये . %% इति च माघः . #<आकल्प># पुश् आ + कृप--णिच्--घञ् . 1 वेशरचनायाम्, 2 भूषणे च %% शिवध्यानम् . %<आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः>% %% रघुः . 3 कल्पपर्यन्ते अव्यश् . %<आकल्पं नरकं भुङ्क्ते>% इति स्मृतिः #<आकष># पुश् आकष्यते यत्र कष--अच् . स्वर्णादिकषणसाधने (कोष्ठि) प्रस्तरभेदे . आकषे नियुक्तः कन् . आकषकः तत्रनियुक्ते त्रिश् तेन चरति ष्ठल् आकषिकः तेन चारिणि . स्त्रियां ङीष् . #<आकस्मिक># त्रिश् अकस्मादित्यव्ययं कारणाभावे कारणं विना भवः विनयाश् ष्ठक् टिलोपः . अकस्माद्भवे . स्त्रियां ङीष् . जगत आकस्मिकत्ववादिनश्चार्वाका इत्थमाहुः . अकस्मादेव भवति कार्यं न किञ्चिदपेक्षमिति तदेतन्मतम् गौश् सूश् उक्तम् . %% एतदवतरणिकायां वृत्तिः . यदि कार्याणामाकस्मिकत्वं तदा न परमाण्वादीनामुपादानत्वं न वेश्वरस्य निमित्तत्वमत आचस्मिकत्वनिराकरणाय प्रकरणमारभते तत्र पूर्बेपक्ष सूत्रम् अनिमित्तत इत्यादि . प्रथमार्थे तसिल् . अनिमित्ता भावोत्पत्तिरित्यर्थः तथा च घटाद्युत्पत्तिर्न कारणनियम्या उत्पत्तित्वात् कण्टकतैक्ष्ण्यमयूरचित्रताद्युत्पत्तिवत् इति सूत्रतात्पर्यम् कुसुमाश् हरिश् %% . तथा च आकस्मिकशब्दस्य तादृशार्थचतुष्टयपरता . स्वभावादित्यर्थ परं वेत्युक्तेश्च स्वाभाविकार्थताऽपि तु सर्वदश् संश् %% अतएवोक्तम् अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः . केनेदं चित्रितं तस्मात् स्वभावादेव तत्स्थितिरिति चार्वाकमतम् तस्यायुक्तत्वपरीक्षणं चार्वाकशब्दशेषे दृश्यम् . #<आकाङ्क्षा># स्त्री आ + काङ्क्ष--अङ् . 1 अभिलाषे, न्यायमते 2 वाक्यार्थज्ञानहेतौ यत्पदं विना यत्पदस्यानन्वयस्तत्पदे तत्पदवत्त्वरूपे, संबन्धे 3 पदान्तरव्यतिरेकेणान्वयाभावे च %% भाषाश् शब्दचिन्ताणौ तु अथ केयमाकाङ्क्षेत्याक्षिप्य %% लक्षयित्वा स्वयमेव तद्विवृतंयथा %% मयेदं कार्य मिति प्रवर्तकं तात्पर्यविषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा . यद्वा कर्तुरिवाधिकारिणोऽप्याक्षेपादेव लाभ इति तदन्वयोन शाब्दः किन्त्वानुमानिकः . गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्वाप्यध्याहृतस्येवेतरपदं विना नानुभावकत्वम् घटः कर्मत्वमानयनं कृतिरित्यादावभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत् पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव घटमानयतीत्यत्रेव क्रमेण तथान्वयतात्पर्येऽपि क्रियाकारकभावेन नान्वयबोधः नामविभक्तिधात्वाख्यातक्रियाकारकपदार्थानामन्वयबोधे तान्येव समर्थानि न तु तदर्थकानि पदान्तराणि अग्निः करणत्वमोदनः कर्मता पाकः कृतिरिष्टसाधनता इति पदेभ्योऽग्निनौदनं पचेतेत्यत्रेवान्वयाबोधनात् अग्निकरणकौदनकर्मकपाकविषयकृतिरिष्टसाधनमिति वाक्यं न पदम् . अतएव द्वारभित्यत्र पिधेहीति पदाध्याहारः . क्रियापदार्थस्यान्यत उपस्थितावपि कारकानन्वयात् . असामर्थ्यन्तु स्वभावात् . अनासन्नमप्यासन्नदशायामासन्नभ्रमेणैवान्वयबोधसमर्थमेव . वह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधसामर्थ्येऽप्ययोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याग्नेर्मणिरिव . अतएव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः . न हि स्वभावतोऽसमर्थमारोपितसामर्थ्यमिह भवति पचतिवेति प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि . पुरुषपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थानुभावकत्वमिति न तदाकाङ्क्षा यद्वा त्रयाणां स्मरणेऽजनितान्वयबोधदशायां पुरुषान्वयतात्पर्याभावान्नान्वयबोध इत्यग्रेऽपि तथा . न च पुत्रस्योत्थिताकाङ्क्षत्वात्तेनैवान्वयबोध इति वाच्यं तात्पर्यवशात् क्वचित् पुरुषेणैव प्रथमसन्वयबोधात् अतएवान्वयबोधसमर्थत्वे सत्यजनिततात्पर्यविषयान्वयबोधकत्वमाकाङ्क्षेति केचित् . प्रकृतिपत्ययाभ्यामन्वयबोधे जनितेऽपि वाक्यैकवाक्यतावत् क्रियाकारकपदयोरजनितान्वयबोधकत्वमाकाङ्क्षा . नव्यास्तु पदविशेषजन्या पदार्थोपस्थितिः, घटः कर्मत्वमानयनं कृतिरित्येवंविधपदाजन्यपदार्थोपस्थितिर्वाऽऽसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवं विघशब्दान्नान्वयबोधः त्वयाप्येवंविधपदार्थोपस्थितेनाकाङ्क्षाहेतुत्वेनावश्यमुपेयत्वात् जनितान्वयबोधान्नान्वयान्तरबीधस्तात्पर्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति किन्तु स्वजनकोपस्थितेः परिचायकत्वमिति . अत्र दिङ्मात्रं माथुरी व्याख्या प्रदर्श्यते प्रपञ्चस्तु तत एवावगन्तव्यः . %% . वेदान्तपरिभाषायान्तु अन्यथोक्तं यथा तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे इतिकर्तव्यतायाश्च जिज्ञासाविषयत्वःत् . अजिज्ञासोरपि वाक्यार्थबोधात् योग्यत्वमुपात्तं तदवच्छेदकञ्च क्रियात्वकारकत्वादिकमिति नातिव्याप्तिः . अभेदान्वये च सनानविभक्तिकपदप्रतिपाद्यत्वं तद . च्छेदकमिति तत्त्वमस्यादि वाक्येषु नाव्याप्तिः . एतादृशाभिप्रायेणैव बलाबलाधिकरणे %% मित्यत्र वैश्वदेवयागस्यामिक्षान्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः . ननु तत्रापि वाजिनस्य जिज्ञासाविषयत्वेऽपि तद्योग्यत्वमस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वात् इति चेन्न स्वसमानजातीयपदार्थान्वयबोधविरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात् . आमिक्षायान्तु नैवं, वाजिनाम्वयस्य तदानुपस्थानात् . उदाहरणान्तरेष्वपि दुर्बलत्व प्रयोजकाकाङ्क्षाविरह एवमेव द्रष्टव्यः . %<आकाङ्क्षेयं तगुरुतया नैव गन्तुं समर्थेति>% पदाङ्कदूतम् %% इति %% इति शब्दशक्तिश् %% साश् दश् %<आकाङ्क्षाप्रतीति पर्यवसानविरहः स च जिज्ञारूपः>% साश् दश् . #<आकाङ्क्षित># त्रिश् आ + काङ्क्ष--कर्मणि क्त . इच्छाविषये . #<आकाङ्क्षिन्># त्रिश् आकाङ्क्षति आ + काङ्क्ष--णिनि . इच्छावति %% गोता . स्त्रियां ङीप् . %% रघुः . #<आकाय># पुश् आ + चि--कर्मणि घञ् चितौ कुत्वम् . 1 चीयमानेऽग्नौ %<आकायमग्निं चिन्वीत>% सिश् कौश् उश् 2 निवासे इति केचित् तत्र कुत्त्वं चिन्त्यमूलम् . #<आकार># पुश् आ + कृ--घञ् . 1 मूर्तौ, 2 अवयवसंस्थानविशेषे च . आक्रियते आविष्क्रियते हृद्गतोभावोऽनेन आकृ--करणे घञ् . 3 हृद्गतभावावेदके मुखप्रसादवैवर्ण्यरूपे प्रीत्यप्रीतिसूचके देहचेष्टने . भावे घञ् . 4 हृद्गगतभावावेदने, 5 इङ्गिते च . %<आकारश्छाद्यसानोऽपि न शक्योविनिगूहितुम् . बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्>% %<आकारसदृशप्रज्ञः>% रघुः . %% रघुः . इङ्गितं हृहतोभावो बहिराकार आकृतिः . सज्जनः . 6 तादात्म्ये 7 अभेदोपगमे च . आकरश्च सांख्यादिभतसिद्धः अभेदस्थानीयः पदार्थभेदः विषयिताविशेषो वा . %% सांश् सूश् . सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति यद्विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षम् स्वार्थसन्निकर्षजन्याकाराश्रयो वृत्तिः प्रत्यक्षमिति फलितम् . %% त्यागामिसूत्रात् वृत्तेर्न सन्निकर्षजन्यत्वमित्याकाराश्रयग्रहणम् चक्षुरादि द्वारकबुद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यार्थसन्निकर्षानन्तरमेव तदाकारोल्लेखिनी भवतीति नासम्भवः भाश् . वेदान्तिभिरपि अन्तःकरणस्य सावयवत्वस्वीकारेण बुद्धिवृत्तेस्तदाकारत्वमुररीकृतं यथोक्तं वेदाश् परिभाश् . %% . सचाकारस्तेषां मते बाह्यवस्तुविषयसत्त्वेन तत्सन्निकर्षेण सम्भवति . बाह्यवस्तुसत्त्वानङ्गीकर्तृमते तु अनादिवामनयैव तदाकारोल्लेख इति यथोक्तं सर्वदर्शन सश् . तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति सिद्धम् . तदुक्तम् %% इति . ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यत् येन वेद्यते तत्ततो न भिद्यते यथा ज्ञानेनात्मा, वेद्यन्ते ज्ञानेन नीलादयः . भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहाऽभेदवासनैव निमित्तम् . यथोक्तम् %% इति . अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः . ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यत इति च . न च रसवीर्यविपाकादि समानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृ परिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्यनुयोगायोगात् . यथोक्तम् %% . तस्माद्बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम् . अन्येतु न तन्मन्यन्ते तथा हि यदुक्तं ग्राह्यं वस्तुजातं नास्तीति तदयुक्तं प्रमाणाभावात् . न च सहोपालम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् . ननु भेदे सहोपालम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्त र्मुखतया च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्वनियमासम्भवाच्च . नीलाद्यर्थस्य ज्ञानाकारत्वे अहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययादव्यतिरेकात् . अथोच्येत ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेव प्रतिभासत इति न तत्राहमुल्लेख इति . यथोक्तं %% इति %% इति च . तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति षरस्पराश्रयप्रसङ्गाच्च अविसंवादान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च . एवञ्चायमभेदसाघको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् . अतोबहिर्वदिति वदता बाह्यं तद्ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत् . ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुप्रपन्नमिति चेत् न तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः अतएव प्रर्यनुयोगपरिहारौ समग्रहीषाताम् . %% . तथा च यथा पुष्ट्या भोजनमनुमीयते यथा च भाषयया देशः यथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम् . आकारे कुशलः ठञ् आकारिकः . तत्र निपुणे त्रिश् . #<आकारगुप्ति># स्त्री गुप--क्तिन् आकारस्य हृद्गतभावस्य गुप्ति र्गोपनम् . रत्यादिजनितमुखप्रसादस्य भयजनितविषादादेश्च अन्यहेतुकत्वप्रख्यापनेन वास्तविकत्वापह्नेवे गोपने . #<आकारण># नश् आ + कृ--णिच् ल्युट् . 1 आह्वाने . युच् स्त्रीत्वात् टाप् . आकारणाप्यत्र . #<आकाल># अव्यश् कालपर्यन्तम् अव्ययीश् . यत्काले निमित्तं पूर्बदिने जातम् तत्परदिने तत्कालपर्यन्ते %% आपस्तश् . #<आकालिक># त्रिश् अकाले भवं ठञ् . 1 असमयोत्पन्ने वस्तुनि . स्त्रियां ङीप् %<आकालिकों वीक्ष्य मधुप्रवृत्ति>% मिति कुमारः . समानकालौ आद्यन्तौ यस्य समानकालस्य आकलडादेशः इकञ्च निश् इति मल्लिश् . 2 आशुविनाशिनि, आद्यन्तयोरभावात्, . आकालं व्याप्नोति ठञ् . 3 पूर्बदिवसे यत्समये उत्पत्तिः परेद्युस्तत्समयपर्यन्तव्यापके काले %<आकालिकमनध्यायमेतेष्विति>% %% %<आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च>% इति च मनुः . आशुविनाशित्वात् 4 विद्युति स्त्री . #<आकाश># पुंनश् समन्तादाकाशन्ते सूर्यादयोऽत्र . 1 स्वनामख्याते द्रव्यभेदे . स च न्यायादिमते नित्यः सर्वमूर्तसंयोगी शब्दमात्रविशेषगुणकः संण्वापरिमाणपृथक्त्वसंयोगविभागरूपसामान्यगुणकश्च . तत्सत्त्वे प्रमाणञ्च मुक्ताश् दर्शितम् यथा %<शब्दोविशेषगुणः चक्षुर्ग्रहणायोम्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, स्पर्शवत् . शब्दोद्रव्यससवेतः गुणत्वात् संयोगवत् इत्यनुमाने शब्दस्य द्रव्यसमवेतत्वे सिद्धे शब्दो न स्पर्शवद्विशेषगुणः अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्बकप्रत्यक्षत्वात्, सुखवत् . पाकजरूपादौ व्यभिचारवारणाय सत्यन्तं, पटरूपादौ व्यभिचारवारणाय अकारणगुणपूर्बकेति, जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति . शब्दोन दिक्कालमनोगुणः विशेषगुणत्वात्, नात्मविशेषगुणः बहिरिन्द्रियग्राह्यत्वात् रूपवत् इत्थञ्च शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यतीति . न च वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्बकः शब्दौत्पद्यतामिति वाच्यम् अयावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाभावात्>% . व्याख्यातञ्च दिनकश् %<शब्दः पृथिव्या द्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात् इत्येवंरूपं बोध्यम् . दर्शितं सूचितम् . अत्रानुमाने स्वरूपासिद्धिं परिहर्तुमाह तथाहीति घटादौ व्यभिचारवारणाय चक्षुर्ग्रहणायोग्येति आत्मनि व्यभिचारवारणायबहिरिन्द्रियग्राह्येति रसत्वादौ व्यभिचारवारणायजातिमदिति एतच्चानुमानमग्रिमद्रव्यसमवेतत्वसाधकानुमाने स्वरूपासिद्धिनिरासायेति बोध्यम् . गुणत्वादिति एतदनुमानेनोक्तपरिशेषानुमानहेतौ विशेष्यासिद्धिर्निरस्ता . विशेषणासिद्ध्युद्धारमाह शब्दोन स्पर्शवद्विशेषगुण इति . न स्पर्शवतोद्रव्यस्य पृथिव्यादिचतुष्टयस्य विशेषगुण इत्यर्थः . अकारणगुणपूर्बकप्रत्यक्षत्वादिति अकारणगुणपूर्बकत्वे सति प्रत्यक्षत्वादित्यर्थः . हेतुसत्त्वं प्रतिपादयितुं पाकज इति . जलपरमाण्विति अनित्यानां पार्थिवरूपादीनां केषाञ्चिदग्निसंयोगासमवायिकारणत्वात् केषाञ्चित्कारणपूर्वक्त्वादत्रोपेक्षा . न दिक्कालेति शब्द इत्यनुवर्तते बहिरिन्द्रियेति . मनसोऽन्यदिन्द्रियं बहिरिन्द्रियं तेन प्रत्यक्षत्वादित्यर्थः . एतेनानात्मगुणग्राहकेन्द्रियत्वं बाह्येन्द्रियत्वं तच्च मनस्यप्यतिप्रसक्तं तेनापि रूपादिग्रहणादिति निरस्तम् . इत्थञ्च अनेन प्रकारेण पृथिव्याद्यष्टद्रव्यानाश्रितत्वसिद्धौ च . सिद्ध्यति इति पूर्बोक्तपरिशेषानुमानेन सिद्ध्यतीत्यर्थः . नन्वेतत्सर्वं तदोपपद्येत यदि शब्दस्य विशेषगुणत्वे किञ्चित्प्रमाणं स्यात् तत्रैवच न मानं पश्याम इति चेत् न शब्दोविशेपगुणः लौकिकप्रत्यासत्त्येन्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्त्या द्वीन्द्रियग्रहणयोग्यताराहित्ये च सति गुणत्वव्याप्यजातिमत्त्वादित्यनुमानस्यैव तत्र प्रमाणत्वात् प्रभात्वमादाय व्यभिचारवारणाय गुणत्वव्याप्येति गुरुत्वत्वमादाय व्यभिचारवारणाय प्रथमं सत्यन्तं, संख्यात्वमादाय व्यभिचारवारणाय द्वितीयं सत्यन्तम् . सांसिद्धिकद्रवत्वस्नेहधर्माधर्ममावनासु प्रकृतहेतोरभावेऽपि तत्र हेत्वन्तरेणैव विशेषगुणत्वं साधनीयमिति भावः . पूर्वोक्तानुमाने बाधं स्वरूपासिद्धिं च आशङ्कते न चेति . वायाविति तथा च स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात्तदभावसाधने बाध इति भावः . कारणगुणपूर्बकत्वकथनं तु अकारणगुणपूर्बकत्वघटितहेतोरसिद्धिप्रदर्शनार्थम् . अपावद्द्रव्यभावित्वेनेति स्वाश्रयनाशजन्यनाशप्रतियोगि यद्यत् तद्भिन्नत्वेनेत्यर्थः . ननु तथाप्याकाशे प्रत्यक्षमेव प्रमाणं किमिति नोपन्यस्तमिति चेन्न चाक्षुषत्वे प्रयोजकस्य महत्त्वे सत्युद्भूतरूपवत्त्वस्याकाशेऽसंभवेन चक्षुषः प्रमाणत्वासम्भवात् . ननु यदि आकाशे न चाक्षुषस्तदेह पक्षीति चाक्षुषेऽधिकरणत्वेन किंभासत इति चेदालोक एवेति कल्प्यम्>% . निष्क्रमणप्रवेशनाद्युत्क्षेपणधर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयोमन्यन्ते सांख्यमताभिप्रायेणैव सुश्रुते . %<आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेत्युक्तम्>% . %<शब्दःश्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता . वियतोदर्शिता एते गुणा गुणाविचारिभिरिति>% च वेदान्तिभिरुक्तमिति वेदितव्यम् . तदेतन्मतंवैश् सूत्रे निराकृतम् यथा %% सूश् %% 30 उपश् . इत्थं च तस्य नित्यत्वं निरवयवद्रव्यत्वादिति सिद्धम् . सांख्यादयस्तु शब्दतन्मात्रतस्तदुत्पत्ति मुररीचक्रुः %% इत्युपक्रम्य %% इत्युक्तेः . वेदान्तिनस्तु अविद्यासहकृतब्रह्मण एव सकाशात्तदुत्पत्तिमङ्गीचक्रुः तस्य चोत्पत्तिमत्त्वे %% इति श्रुति र्मानम् . यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्या ब्रह्मणः सर्वभूतकारणत्वान्यथानुपत्त्याऽपि तस्योत्पत्तिमत्त्वम् . श्रुतेर्गौणोत्पत्तिपरत्वं च आशङ्गापूर्बकं शाश् सूत्रभाष्ययोर्निराकृतं यथा . नवियदश्रुतेः सूश् वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते . केचिदाकाशस्योत्पत्तिमामनन्ति केचिन्न . तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न . एवं जीवस्य प्राणानाञ्च . एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषु लक्ष्यते . विप्रतिषेधाच्च परपक्षाणामनपेक्षत्वं स्थापितं तद्वत् स्वपक्षस्यापि विप्रतिषेधादेवानापेक्षत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मिलत्वाय परः प्रपञ्च आरभ्यते . तदर्थ निर्मिलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव . तत्र प्रथमं तावदाकाशमाश्रित्य विचिन्त्यते किमस्योत्पत्तिरस्त्युत नास्तोति . तत्र तावत् प्रतिपद्यते . न वियदश्रुतेरिति न खल्वकाशमुत्पद्यते कस्मात् अश्रुतेः नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति . छान्दोग्ये हि %% सच्छब्दवाच्यं ब्रह्म प्रकृत्य %% भाश् %% सूश् . तुशब्दः पक्षान्तरपरिग्रहे . मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः श्रुत्यन्तरे त्वस्ति . तैत्तिरीयकाः समामनन्ति %% प्रकृत्य %% इति . ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति . नन्वेकवाक्यताऽनयोः श्रुत्योर्युक्ता . सत्यं युक्ता न तु सावगन्तुं शक्यते कुतः %% सकृच्छ्रु तस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजतेति . ननु सकृच्छ्रुतस्य कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यते यथा स सूपं पक्त्वौदनं पचतीति . एवं तदाकाशं सृष्ट्वा तेजोऽसृजतेति योजयिष्यामः . नैवं युज्यते प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके त्वाकाशस्य . नचोभयोः प्रथमजत्वं सम्भवति . एतेनेतरश्रुत्यक्षरविरोघोऽपि व्याख्यातः . तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्यत्रापि तस्मात् आकाशः सम्भूतस्तस्मात्तेजः सम्भूतमिति सकृच्छुतस्यापादानस्य सम्भवनस्य च वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः . वायोरग्निरिति च पृथगाम्नानात् . अस्मिन् विप्रतिषेधे कश्चिदाह . %% सूश् . नास्ति वियत उत्पत्तिः अश्रुतेरेव . या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति . कस्मात्? असम्भवात् . नह्याकांशस्योत्पत्तिः सम्भावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु . ते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्ति . समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानमुत्पद्यते . द्रव्यस्य चैकजातीमनेकञ्च द्रव्यं समवायि कारणम्भवति . नचाकाशस्यैकजातीथमनेकञ्च द्रव्यमारम्भकमस्ति यस्मिन् समवायिकारणे ऽसमवायिकारणे च तत्संयोगे आकाशमुत्पद्येत . तदभावात्तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति . उत्पत्तिमताञ्च तेजःप्रभृतीनां पूर्बोत्तरकालयोर्विशेषः सम्भाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च मवतीति . आकाशस्य पुनर्न पूर्बोत्तरकालयोर्विशेषः सम्भावयितुं शक्यते . किं हि प्रागुत्पत्तेरनवकाशमशुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् . पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्व सिद्धिः . तस्माद्यथा लोके आकाशं कुरु आकाशोजात इत्येवं जातीयको गौणः प्रयोगो भवति यथा च घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवंजातीयको भेदव्यपदेशो भवति . वेदेऽपि आरण्यानाकाशेष्वालभेरन्निति . एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या भाश् %<शब्दाच्च>% सूश् . शब्दःखल्वप्याकाशस्याजत्वं ख्यापयति . अत आह %% न चा मृतस्योत्पत्तिरुपपद्यते . %<आकाशवत् सर्वगतश्च नित्य इति>% चाकाशेन ब्रह्मणोनित्यत्वसर्वगतत्वाभ्यां धर्माभ्यामुपसिमानः आकाशस्यापि तौ धर्मौ सूचयति . न च तादृशस्योत्पत्तिरुपपद्यते . यथाऽनन्तोयमाकाश एवमनन्तआत्मा वेदितव्य इति चोदाहरणम् . आकाशशरीरं ब्रह्म आकाशआत्मेति . नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं सम्भवति नीलेनेवोत्पलस्य . तस्मान्नित्य मेवाकाशेन साधारणं ब्रह्मेति गम्यते भाश् . %% सूश् . इदंपदोत्तरं सूत्रम् . स्यादेतत् कथं पुनरेकस्य सम्भूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं आकाशे च गौणत्वमिति . अत उत्तरमुच्यते . स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशाद्गौणोमुख्यश्च प्रयोगः ब्रह्मशब्दवत् . यथैकस्यापि ब्रह्मशब्दस्य %% इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दोभक्त्या प्रयुज्यते अञ्जसा तु विज्ञेये ब्रह्मणि तद्ववत् . कथं पुनरनुत्पत्तौ नभसः %% मितीयं प्रतिज्ञा समर्थ्यते . ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति, कथञ्च ब्रह्मणि विदिते सर्वं विदितं स्यादिति . तदुच्यते . एकमेवेति तावत्कार्यापेक्षयोपपद्यते . यथा लोके कश्चित् कुम्भकारकुले पूर्बेद्युर्मृदं दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयात् मृदेवेहैकाकिनी पूर्बेद्युरासीदिति . स च तयावधारणया मृत्कार्यजातमेव पूर्बेद्युर्नासीदित्यभिप्रेयात् न चक्रदण्डादि तद्वत् . अद्वितीय श्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्रह्मणोजगत्प्रकृतेरन्योऽधिष्ठितास्तीति . न च नभसापि द्वियीयेन सद्वितीयं ब्रह्मप्रसज्यते . लक्षणान्यत्वनिमित्तं हि नानात्वं न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति . क्षीरोदकयोरिव संसृष्टयोर्व्यापित्वामूर्तत्वादिधर्मसामान्यात् . सर्गकाले तु ब्रह्म जगदुपादयितुं यतते स्तिमितमितरत्तिष्ठति तेनान्यत्वमवसीयते . तथाकाशशरीरं ब्रह्मेत्यादि श्रुतिभ्योपि ब्रह्माकाशयोरभेदोपचारसिद्धिः . अतएव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः . अपि च सर्वं कार्य मुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रह्मणा तत्कार्येण च विज्ञातमेवाकाशं भवति यथा क्षीरपूर्णे घटेकतिचिदबिवन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति . न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यते एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति . तस्माद्भाक्तं नभसः सम्भवश्रवणमिति एवं प्राप्ते इदमाह . %% . सूश् %% %<आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितमिति>% %% न काचन सद्बहिर्वा विद्यास्तीति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात् यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् . व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत . सचाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्मात् ब्रह्मण उत्पद्यते . शब्देभ्यश्च प्रकृतिविकारव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते . तथा हि %% प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते . तत्साधनायैव चोत्तरे शब्दाः %% %% %% इत्येवंकार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति %% इत्यारम्या प्रपाठकपरिसमाप्तेः . तद्तद्याकाशं न ब्रह्मकार्यं स्यात् न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ततश्च प्रतिज्ञाहानिः स्यात् . न च प्रतिज्ञाहान्या वेदस्याप्रामाण्य युक्त कर्तुम् . तथा च प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापतन्ति %% %% इत्येवमादयः . तस्मात् ज्वलनादिवदेव गगनमप्युत्पद्यते . यदुक्तमश्रुतेर्न वियदुपद्यत इति तदयुक्तं वियदुत्पत्तिविषयस्य श्रुत्यन्तरस्य दर्शितत्वात् %% इति . सत्यं दर्शितं विरुद्धन्तु %% इत्यनेन श्रुत्यन्तरेण . न एकवाक्यत्वात् सर्वश्रुतीनाम् . भवत्वेकवाक्यत्वमविरुद्धानाम् इह तु विरोध उक्तः . सकृच्छ्रुतस्थ स्रष्ठुः स्रष्टव्यद्वय सम्बन्धासम्भवात्, द्वयोश्च प्रथमजत्वासम्भवाद्विकल्पा सम्भवाच्चेति . नैष दोषः तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् %% . अशक्या हीयं श्रुतिरन्यथा परिणेतुम् . शक्या तु परिणेतु छान्दोग्यश्रुतिः तदाकाशं वायुञ्च सृष्ट्वा %% . न हीयं श्रुतिस्ते जोजनिप्रधाना सती श्रुव्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितु शक्नाति एकस्य वाक्यस्य व्यापारद्वयासम्भवात् . स्रष्टा त्वेकोपि क्रमेणानेक स्रष्टव्यं सृजेत् इत्येकवाक्यत्वकल्पनायां सम्भवन्त्यां न विरुद्धार्थत्वेन श्रतिर्हातव्या . नचास्माभिः सकृच्छ्रतस्य स्रश्चु . स्रष्टव्यद्वय सम्बन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् . यथा च %% इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति एवं तेजसोपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखसुत्पत्तिक्रमं वारयितुमर्हति . ननु शमविधानार्थमेतद्वाक्यं %% श्रुतेः नैतत्सृष्टिवाक्यं न तस्मादेतत्प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हति . तत्तेजोसृजतेत्येतत्सृष्टिवाक्यं तस्मादत्र यथाश्रुति क्रमोग्रहीतव्य इति . नेत्युच्यते . न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धोवियत्पदार्थः परित्यक्तव्यो भवति पदार्थधर्मत्वात् क्रमस्य . अपि च तत्तेजोऽसृजतेति नात्र क्रमस्य वाचकः कश्चित् शब्दोऽस्ति अर्थात्तु क्रमोगम्यते स च वायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते . विकल्पसमुच्चयौ तु वियत्ते जसोः प्रथमजत्वविषयौ असम्भवानभ्युषगमाभ्यां निवारितौ . तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः . अपि च छान्दोग्ये %% त्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातामपि वियदुत्पत्तावुपसंख्यातव्यं किमङ्ग पुनस्तेत्तिरीयके समाख्यातं न संगृह्यते . यच्चोक्तमाकाशस्य सर्वेणानन्यदेशत्वात् ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवति अतो न प्रतिज्ञा हीवते . न च %% श्रुतिकोपो भवति क्षीरोदकवत् ब्रह्मनभमोरव्यतिरकोपपत्तेरिति . अत्रोच्यते न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् . मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यावेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते . क्षीरोदकन्यायेन सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् . न हि क्षीरज्ञानगृहीत स्योदकस्य सम्यग्ज्ञानगृहीतत्वमस्ति . न च वेदस्य पुरुषाणामिव मायालोकवञ्चनादिभिरर्थावधारणमुपपद्यते . सावधारणा चेयम् %% श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत . न च स्वकार्यापेक्षयैवेदं वस्त्वकदेशविषयं सर्वविज्ञानमेकाद्वितीयतावधारणञ्चेति न्याय्यम् . मृदादिष्वपि हि तत्सम्भवान्न तदपूर्बवदुपन्यसितव्यम्भवति %<श्वेतकेतो यन्नुसोम्येदं महामना अनूचानमानीस्तब्धोऽस्युत तमादशमप्राक्षोयेनाश्रुतं श्रुतम्भवती>% त्यादिना . तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यत्वापेक्षयोपन्यस्यत इति द्रष्टव्यम् . यत् पुनरेतदुकमसम्भवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति . अत्र व्रूमः %% सूश् . तु ÷abdã'sambhavà÷aïkàvyàvçttyarthaþ . न खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्तव्या यतोयावत् किञ्चित् विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागोलोके लक्ष्यते नत्वविकृतं किञ्चित् कुतश्चिद्विभक्तमुपलभ्यते . विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते तस्मात् सोऽपि विकारो भवितुमर्हति . एतेन दिक्कालमनःपरमाणूनां कार्यत्वं व्याख्यातम् . नन्वात्मापि आकादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत् प्राप्नोति, न आत्मन आकाशः सम्भूत इति श्रुतेः . यदि ह्यात्मापि विकारः स्यात्तस्मात् परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् तथा च शून्यवादः प्रसज्येत . आत्मत्वादेवात्मनो निराकरण शङ्कानुपपत्तिः . नह्यत्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात् . नह्यत्मात्मनः प्रमाणमपेक्ष्य सिध्यति . तस्य हि प्रत्यक्षादीनि प्रमाणान्यन्यसिद्धये उपादीयन्ते . नह्याकाशादयः पद्रार्थाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते . आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात् प्रागेव प्रमाणादिव्यवहारात् सिद्ध्यति . नचेदृशस्य नराकिरणं सम्भवति . आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् . य एव हि निराकरणकर्ता तदेव तस्य स्वरूपम् . नह्यग्नेरौष्ट्यमग्निना निराक्रियते . तथाहमेवेदं जानामि वर्तमानं वस्तु अहमेवातीततरञ्चाज्ञासिषम् अहमेवानागततरञ्च ज्ञास्यामीत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्तमानस्वभावत्वात् . तथा भस्मीभवत्यपि देहे नात्मन उच्छेदोवर्त मानस्वभावत्वादन्यस्वभावत्वं वा न सम्भावयितुं शक्यम् . एवमप्रत्याख्ये यस्वभावत्वादेवाकार्यत्वमात्मनः कार्यत्वञ्चाकाशस्य . यत्तूक्तं स्वसमानजातीयमनेकं कारणद्रव्यं व्योम्नोनास्तीति तत्प्रत्युच्यते . न तावत् स्वसमानजातीममेवारभते न भिन्नजातीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानाञ्च समानजातीयत्वमस्ति द्रव्यत्वगुणत्वाभ्युपगमात् . न च निमित्त कारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति . स्यादेतत् समवायिकारणविषयएव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति तदप्यनैकान्तिकम् . सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते . तथा सूत्रैरूर्णादिभिश्च विचित्रान् कम्बलान् वितन्वते . सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् सर्वस्य सर्वेण समानजातीयत्वात् . नाप्यनेकमेवारभते नैकमिति नियमोऽस्ति अणुमनसोराद्यकर्मारम्भाभ्युपगमात् . एकैकोहि परमाणुर्मनश्चाद्यं स्वकर्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते . द्रव्यारम्भ एवानेकद्रव्यारम्भकत्वनियम इति चेन्न परिणामाभ्युपगमात् . भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कुरादिभावेन क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन . नेश्वरशासनमस्ति अनेकमेव कारणं कार्यं जनयतीति . अतः शास्त्रप्रामाण्यादेकस्माद्ब्रह्मण आकाशादि महाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते . तथा चोक्तं %% . यच्चोक्तमाकाशोत्पत्तौ न पूर्बोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति तदयुक्तं येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमाणं नभः स्वरूपवदिदानीमध्यवसोयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते . यथा च न ब्रह्मस्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् %% श्रुतिभ्यः एवमाकाशस्वभावेनापि न स्वभाववत् अनाकाशमिति श्रुतेरवगम्यते . तस्मात् प्रागुत्पत्तेरनाकाशमच्छिद्रमिति स्थितम् . यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति तदप्यसत् . श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेः उत्पत्त्यनुमानस्य च दर्शितत्वात् अनित्यमाकाशमनित्यगुणाश्रयत्वात् घटादिवदित्यादिप्रयोगसम्भवाच्च . आत्मनानैकान्तिकमिति चेन्न तस्यौपनिषदं प्रति अनित्यगुणाश्रयत्वासिद्धेः . विभुत्वादीनाञ्चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् . यच्चैतदुक्तं शब्दाच्चेति . तत्रामृतत्वश्रुतिस्तावद्वियति अमृता दिवौकस इतिवद्द्रष्टव्या उत्पत्तिप्रलययोरुपपादित्वात् . %<आकाशवत् सर्वगतश्च नित्यः>% इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमानत्वाय . यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् . एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता . %% श्रुतिभ्यश्च ब्रह्मणः सकाशात् आकाशस्योनपरिमाणत्वसिद्धिः . न तस्य प्रतिमास्तीति च ब्रह्मणोऽनुपमानत्वं दर्शयति . %% च ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति . तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भव श्रुत्यनुमानाभ्यां परिहृतम् . तस्मादब्रह्मकार्यं वियदिति सिद्धम् . तस्य जन्यत्वेऽपि आप्रलयस्थायित्वात् गौणनित्यत्वम् . वैशेषिकाणां नित्यत्वानुमानं तु बलवदागमविरुद्धत्वात् नरकपालशुचित्वानुमानवत् बाधितमिति द्रष्टव्यम् . सांख्यमते दिक्कालयोराकाशएवान्तर्भावः अतएव सांश् कौमुद्याम् कालरूपतत्त्वान्तरं निराकृतं यथा %% सूत्रे तु आकाशप्रकृतिकत्वं तयोरुक्तम् यथा %% सूश् . नित्यौ यौ दिक्वालौ तावाकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव . अतो दिक्कालयोर्विभुत्वोपपत्तिः . %<आकाशवत् सर्वगतश्च नित्य>% इत्यादि श्रुत्युक्तं विभुत्वं चाकाशस्योपपन्नम् . यौ तु खण्डदिक्कालौ तौ तु तत्तदुपाधिसंयोगादाकाशादुत्पद्येते इत्यर्थः . आदिशब्देनोपाधिग्रहणमिति . यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिक्कालौ तथापि विशिष्टस्याति रिक्तताभ्युपगमवादेन वैशेषिकनयेनास्य कार्यतावत् तत्कार्यत्वमत्रोक्तम् सांश् भाश् . पदार्थखण्डने शिरोमणिना अस्य ईश्वरस्वरूपानतिरेक उक्तः %% . सौगतमतसिद्धे आवरणाभावरूपे निरुपाख्ये 2 पदार्थभेदे ca . tadetat matam ÷àø såø भाष्ययोर्निराकृतम् %<आकाशे चाभावात्>% सूश् . %% भाश् . आ समन्तात् काशते अच् . %% कुश् %<आकाशगङ्गापयसः पतेताम्>% माघः आकाशात्तु विकुर्वाणात् सर्वशब्दवहः शुचिः मनुः %% सांश् प्रश् भाश् %<आकाशो जायते तस्मात् तस्य शब्दगुणः स्मृतः>% मनुः . रूपादिषु मध्ये शब्दमात्रग्राहकतया श्रोत्रस्याकाशात्मकत्वेऽपि कर्णशस्कुन्तीरूपोपाधिभेदान्नानात्वमौपाधिकमेकस्यादिशः प्राचीत्वादिवत् एकस्य कालस्य क्षणादित्ववच्च . 3 परब्रह्मणि %<आकाशोहवै नामरूपयोर्निर्वर्हिता ते यदन्तरा तदन्वेष्टच्यं तद्वाव विजिज्ञासितव्यम्>% श्रुतिः %% इति छाश् उश् . %<आकाशस्तल्लिङ्गात्>% ÷àø såø . %<आकाशवत् सर्वगतश्च नित्यः>% श्रुतिः गीता च . 4 छिद्रे गणितादिप्रसिद्धे 5 शून्याङ्के च . #<आकाशकक्षा># स्त्री 6 तश् . ब्रह्माण्डपुटवेष्टने लोकालोकपर्वतरूपसीमापर्यन्तव्यापके सूर्यकिरणस ञ्चारावधिभूते वृत्ताकारे गगनस्थे गोलक्षेत्रे . तन्मितिरुक्ता सिश् शिश् %% तथा च सूर्यकिरणप्रचारावधिस्थानस्य नभःकक्षात्वेन कल्पितम् . वस्तुतोऽपरिच्छिन्नत्वादाशस्य ततोऽपि सत्त्वात् न तन्मात्रमानम् . अतएव %% ब्रह्माण्डस्यानिर्धारितप्रमाणकत्वं तत्रोक्तम् . व्याख्यातं च प्रश् मिश् %% . करतलकलितसकलब्रह्माण्डगोला एवं वक्तुं शक्नुवन्ति न वयम् . तेन पौराणिकमतमेतत् सूर्यकिरणसञ्चारस्थानपर्यन्तत्वोपाधिना तत्कल्पनमिति द्रष्टव्यम् . #<आकाशकल्प># पुश् ईषदसमाप्तः आकाशः आकाश + कल्पप् . ब्रह्मणि %% इत्युक्तेः व्योमगतजडताशून्यतया ततोवैलक्षण्यात् तस्य तत्कल्पत्वम् . #<आकाशगङ्गा># स्त्री आकाशपथवाहिनी गङ्गा . मन्दाकिन्याम् . %% माघः . आकाशनद्यादयोऽप्यत्र . आकाशस्यावलम्बनत्वाभावेऽपि मेरुशिखरस्यात्युच्चतया स्यर्गताकल्पनेन तस्यैवाकाशतुल्यता ततएव वहने आकाशे वहनोत्प्रेक्षणात् तथात्वम् . अतएव गङ्गाया स्त्रिपथगामित्वं पुराणेषूक्तम् यथा च गङ्गायास्त्रिपथगत्वं तथा गङ्गाशब्दे वक्ष्यते #<आकाशगा># स्त्री आकाशे अत्युच्चस्थाने सुमेरुशिखरे गच्छति गम--ड . 1 स्वर्गगङ्गायाम् 2 आकाशगामिमात्रे त्रिश् . #<आकाशजननी># स्त्री आकाशस्य छिद्रस्य जननीव पोषिका . छिद्रवत्यां प्रगण्ड्याम् . दुर्गमध्यस्थितानां जनानां बाह्यार्थदर्शनार्थं छिद्रवती भित्तिः प्रगण्डी तद्द्वारैव हि रिपुप्रत्यासत्तौ आग्नेयास्त्रं स्वयमलक्षिततया बहिः सेन्यैः क्षिप्यते . दुर्गनिर्माणोपदेशे %% शाश् भाश् पश् 69 अश् %% प्रगण्डीं परिभाष्य %% नीलकश् . #<आकाशदीप># पुश् आकाशे दीयमानोदीपः . %% ब्रह्माण्डपुश् उक्ते तुलास्थरवौ सायमुच्चस्थाने दीयमाने दीपे . #<आकाशभाषित># नश् आकाशे भाषितम् . अलक्ष्यशरीराणां अदृश्यानां देवादीनां गगनोद्भवे वचने आकाशवाण्याम् . #<आकाशमण्डल># नश् आकाशोमण्डलमिव . 1 नभोमण्डले आकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकार मण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिव भवति . योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचार पथवर्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वं कल्प्यते . एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदि भूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याकाशस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभावात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य च परिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्या गोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति %<आकाशमण्डलभध्यमध्यास्ते>% कादश् नभोमण्डलादयोऽप्यत्र %% साश् दश् तन्त्रोक्ते भूतशुद्धौ चिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे 2 नभोमण्डले च %% तन्त्रश् . पदार्थादर्शे, भूतशुद्धौ वायोराकाशे विलापनमभिधाय %% इत्युक्तम् . तदेव मण्डलं विद्वेषे चिन्तनीयम् यथोक्तं %% मित्युपक्रम्य %% मन्त्रमहोश् . #<आकाशमय># पुश् आकाश + प्रायार्थे मयट् . आकाशप्राये आत्मनि . %% शतश् ब्राश् . %% शाश् भाष्यम् . #<आकाशमांसी># स्त्री आकाशभवा मांसी . क्षुद्रजटामांस्याम् राजनिश् . @<[Page 599b]>@ #<आकाशमूली># स्त्री आकाशे भूमिशून्यदेशे मूलमस्याः ङीप् . कुम्भिकायाम् (पाना) . #<आकाशयान># नश् आकाशे यायते ऽनेन या--करणे ल्युट् 7 तश् . आकाशगमनसाधने विमाने . #<आकाशरक्षिन्># पुश् आकाशे इव अत्युच्चप्राचीरोपरि स्थितः सन् रक्षति रक्ष--णिनि . दुर्गबहिःप्राचीरोपरिस्थिते रक्षके . %% . bhàø ÷àø aø 69 vyàø nãø kaø . #<आकाशवचन># नश् आकाशे वचनम् . पात्राप्रवेशेऽपि तदीयवाक्यं प्रविष्टपात्रेण श्रुत्वा आकाशवाक्यत्वेन कल्गिते नाटकाङ्गे 1 वाक्यभेदे %% साश् दश् . अलक्षितशरीरतया देवादिभिरुच्चार्यमाणे 2 वाक्ये च . #<आकाशवत्># त्रिश् आकाशः गम्यतयाऽस्त्यस्य मतुप् मस्य वः स्त्रियां ङीप् . आकाशगामिनि %% आश्वलाश् श्रौश् सूश् . #<आकाशवर्त्मन्># नश् आकाशोवर्त्मेव गम्यत्वात् . आकाशरूपे पथि . #<आकाशवल्ली># स्त्री आकाशस्य वल्ली शाखेव अत्युच्चशिखत्वात् . (असरवेल इति) ख्यातायां लतायाम् राजनिश् . #<आकाशवाणी># स्त्री आकाशे भवा वाणी . अदृश्योत्पादकपुरुषत्वेनाकाशादिवोत्पन्नायां देवादिवाचि . #<आकाशसलिल># नश् आकाशत् पतितं सलिलम् . आकाशात् पतिते जले . तच्च चतुर्विधं मेघादिधारानिस्मृतं धारं, चन्द्रकरतआगतं कारम्, तुषारकृतं तौषारम्, संहत हिमखण्डेननिर्वृत्तं च हैमम् . तच्च सुश्रुते दर्शितम् अम्बुशब्दे 330 पृष्ठे उक्तम् . #<आकाशस्फटिक># पुश् आकाशेभवः स्फटिकैव . वर्षोपले करकाख्ये संहतजलखण्डे . तदुत्पादविलयौ श्रोपतिराह . %% . #<आकाशास्तिकाय># पुश् कर्मश् अर्हन्मतसिद्धे जीवभिन्ने आवरणाभाबरूपे पदार्थभेदे . सच अर्हच्छब्दे 382 पृष्ठे दर्शितः @<[Page 600a]>@ #<आकाशीय># त्रिश् आकाशस्येदं छ . नाभसे %% . %<शब्दबहुलमाकाशीयं तन्मार्दवशौषिरलाघवमिति>% च सुश्रुतः . दिगाश् यत् आकाश्यमप्यत्र त्रिश् . #<आकाशे># अव्यश् आ + काश--के . %% भरतोक्ते नाटकाङ्गे वाक्यभेदे %% (कर्णं दत्त्वा) किं कथयसि आर्या एषा भानुमतीत्यादि वेणीसश् . #<आकिञ्चन्य># नश् अकिञ्चनस्य भावः ष्यञ् . दरिद्रतायाम् . #<आकिदन्ति># पुश् 1 देशभेदे 2 तद्देशवासिनि च . दामन्याश् आयुधजीविसंघार्थे छ . आकिदन्तीयः तद्देशीयायुजीविसंघे . बहुषु छस्य लुक् . आकिदन्तयः . #<आकीर्ण># त्रिश् आ + कॄ--क्त . 1 व्याप्ते, 3 विक्षिप्ते च . %<आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः>% रघुः . %% श्यामास्तवः . #<आकीम्># अव्यश् à--कन्--वाश् ङीमि . 1 वर्जने 2 वितर्के च चादिगणे माकीमित्यत्र आकीम् इति पाठान्तरम् %<आकीं सूर्यस्य रोचनाद्विश्वादेवां उषर्बुधः>% ऋश् 1, 14, 9, . #<आकुञ्चन># नश् आ + कुचि--ल्युट् . सङ्कोचे, प्रसारितस्य संक्षिप्तत्वसम्पादनसाधने क्रियाभेदे %<आकुञ्चनन्तु सत्स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्प्रादकं कर्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्मेति प्रत्ययः>% वैश् सूश् उपश् . स च कर्मभेदः कर्म च पञ्चविधम् . %% वैश् सूश् . अत्र च उत्क्षेपणत्वावक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्मत्वसाक्षाद्याप्याः पञ्च जातयः वैश् सूश् उश् . कर्म च %% वैश् सूश् उक्वलजणकम् . विवृतञ्च उपश् %% संयोगविभागेष्वनपेक्षकारणगिति स्वोत्पत्त्यनन्तरोत्पत्तिकभाव भूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्बसंयोगाभावापेक्षयाञ्च नासिद्धत्वम् . स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितम् पूर्बसंयोगध्वं सस्यापि स्वोत्पत्त्यनन्तरानुत्पत्तिकत्वेन अभावत्येन तस्याद्यक्षणे सम्बन्धाभावात् तेन नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं कर्मत्वम् . प्रचलतीति प्रत्ययासाधारणकारणतावच्छेदकजातिमत्त्वं वा गुणान्यनिर्गुणमात्रवृत्तिजातिमत्त्वं वा स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजातिमत्त्वं वा %% भाषाश् %% %% अनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः इति च सुश्रुतः . #<आकुञ्जित># त्रिश् आ + कुचि--क्त . 1 आभुग्ने 2 सङ्कोचिते च . %% भट्टिः . #<आकुल># त्रिश् आ + कुल--क . व्यग्रे . %% गीता %% %% इति च माघः . निराकुलः पर्याकुलः व्याकुलः समाकुलः . आकुलत्वञ्च मनश्चाञ्चल्यसम्पादकमानसावस्थाभेदः स्वक्रियाऽसामर्थ्यञ्च . कृत्यर्थे णिच् आकुलयति अभूततद्भावे च्वि क्राद्यनुप्रयोगः आकुलीभूतः आकुलीकृतः %% #<आकुलाकुल># त्रिश् आकुल + प्रकारे द्वित्वम् . 1 आकुलप्रकारे 2 अत्यन्ताकुले च . #<आकुलि># puø à + kula--in . व्याकुलत्वे . #<आकुलित># त्रिश् आ + कुल--क्त . व्याकुलीभूते आकुल + कृत्यर्थे णिच् कर्मणि क्त . आकुलीकृते %% कुमाश् . #<आकुलीकृत># त्रिश् अनाकुलः आकुलः कृतः आकुल + च्वि--कृ कर्मणि क्त व्याकुलतां प्रापिते . #<आकुलीभूत># त्रिश् आकुल + च्वि--भू--क्त . स्वयं तथाभूते . #<आकूत># नश् आ + कू--भावे क्त . आशये अभिप्राये . %% साश् काश् यथा शाक्तीकादयः--%% इति सांश् कौश् %% किराश् . #<आकूणित># आ + कूण--क्त . ईषत्सङ्कुचिते . %% कादश् . #<आकूति># स्त्री आ + कू--भावे क्तिन् . अभिप्राये . %<आकूतीनाञ्च चित्तीनां प्रवर्तक! नमामि ते>% भाश् वश् 262 अश् . द्रोपदीकृतकृष्णस्तवः . %<आकूतिः सत्या manaso me astu>% çø 10, 124, 4 . %% çø 4, 36, 2 . संज्ञायां क्तिच् . स्वायम्भुवमनोः शतरूपायां पत्न्यामुत्पादिते कन्याभेदे तत्कथा यथा . %% भाश् 3 स्कश् . #<आकृति># स्त्री आक्रियते व्यज्यते जातिरनया करणे क्तिन् . जातिव्यञ्जकेऽवयवसंस्थानभेदे . %<आकृतिग्रहणा जातिः>% महाभाश् . %% गौश् सूश् तत्राकृतिलक्षणं तत्रैवोक्तम् %<आकृतिर्जातिलिङ्गाख्या>% गौश् . जातेर्गोत्वादेः मास्नादिः संस्थानविशेषो हि लिङ्गमिति . इयमाकृतिरेव शक्यार्थः इति केचिन्मन्यन्ते . तदभिप्रायेण, महाभाश् . %% अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन इति . %% इति च महाभाश् . गौतमेन तु इतरपक्षनिराकरणेन त्रयाणामेव शक्यार्थत्वमुररीकतं यथा . %<आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः>% सूश् . आकृतिः पदार्थः कुतः सत्त्वस्य प्राणिनोगवादेर्व्यवस्थानरिद्धेर्व्यवस्थितत्वसिद्धेः तदपेक्षत्वादाकृत्यपेक्षत्वात् अयमश्वोगौरयमित्यादि व्यवहारस्याकृतत्यपेक्षत्वात् आकृतिरेव शक्यार्थः . इति यन्मतं तद्दूषयित्वा जातेः पदार्थत्वमाह %% सूश् . मृद्गवके व्यक्त्याकृतियुक्तेऽपि प्रोक्षणादीममप्रसङ्गात् जातिः पदार्थः . इतरथा मृद्गवकस्यापि व्यक्तित्वात् गवाकृतिमत्त्वाच्च वैधप्रोक्षणादिप्रसङ्ग इति भावः . एवं जात्याकृतिव्यक्तीनां प्रत्येकस्य शक्यत्वपक्षं निराकृत्य त्रयाणामेव शक्यत्वमित्याह . जात्याकृतिव्यक्तयस्तु पदार्थः सूश् %% वृत्तिः . एवं शक्यत्वं व्यवस्थाप्य आकृतेर्लक्षणमुक्तं %<आकृतिर्जातिलिङ्गाख्या>% सूश् प्राग्विवृतम् . एतेनाकृतिशब्दस्य जातिव्यक्त्योः संबन्धपरत्वकल्पनमर्वाचीनानां परास्तम् सम्बन्धस्य जातिलिङ्गत्वाभावात् तस्य शक्यतावच्छेदसम्बन्धत्वेन शक्यत्वाभावाच्च . शाश् भाश् आकृतीनां नित्यत्वोक्तिः तुल्याकृतिमवाहनित्यत्वाभिप्रायेण द्रष्टव्या %% नीतिः %% %% इति च नैषश् 2 आकारे %% सज्जनोक्तेः 3 आकृतियुक्ते देहे %% शकुश् . %% रघुः . %% %% इति च माघः . %% उद्भटः . 4 आकरे मूलग्रन्थादौ च आकृतिगणः . #<आकृतिगण># पुश् आकृतौ आकारप्रसिद्धोगणः शाकश् तश् . पाणिन्युक्ततत्तत्कर्मनिमित्ते शब्दसमूहे . यथा स्वरादिराकृतिगणः कण्डादिरित्यादि गणप्राठे भूरिप्रयोगः . #<आकृतिच्छत्रा># स्त्री छादयति छद--णिच् कर्तरि ष्ट्रन् ह्रस्वः 2 तश् . (घोषा) घोषातकीलतायाम् . #<आकृष्ट># त्रिश् आ + कृष--क्त . कृताकर्षणे . %% महानाश् . #<आकृष्टि># स्त्री आ + कृष--क्तिन् . आकर्षणे . #<आके># अव्यश् आ + कन--डे . 1 अन्तिके 2 दूरे च निरुश् . %% ऋश् 2, 1, 10 #<आकेकरा># स्त्री आके अन्तिके कीर्यते कॄ--कर्मणि अप् . %% इत्युक्तलक्षणे दृष्टिभेदे नेत्रादिविशेषणत्वे नश् %% माघः . #<आकेनिप># त्रिश् आकेऽन्तिके निपतन्ति नि + पत--ड . अन्तिकपातिनि %<आकेनिपासो अहभिर्दविध्वतः>% ऋश् 4, 45, 6, #<आकोकेर># पुश् ज्योतिषोक्ते मकरराशौ . %% ज्योश् . #<à(a)कौशल># नश् अकुशलस्य भावः अण् द्विपदवृद्धिः पूर्वस्य वा . अपाटवे . #<आक्रन्द># आ + कन्द--घञ् . 1 सारवे रोदने, 2 आह्वाने, 3 शब्दे, च . कर्मणि घञ् . 4 मित्रे, 5 भ्रातरिच . आधारे घञ् . 6 दारुणे युद्धे, दुःखिनां 7 रोदनस्थाने च . आक्रन्दयति अच् . 8 पार्ष्णिग्राहपश्चाद्वर्तिनि नृपभेदे . अरिशब्दे 355 पृष्ठे विवृतिः %<आक्रन्दे चाप्यपैहीति न दण्डंमनुरब्रवीत्>% मनुः पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले मनुः . #<आक्रन्दन># नश् आ + क्रन्द--ल्युट् . 1 सारवरोदने 2 आह्वाने च . #<आक्रन्दिक># त्रिश् आक्रन्दे दुःखिनां रोदनस्थानं धावति ठञ् टक् वा . दुःखिःनां रोदनस्थानधावके ठञि स्त्रियां ङीप् #<आक्रन्दिन्># त्रिश् आक्रन्दति आ + क्रदि + णिनि . रोदनपूर्बकाह्वायके . %% कुमाश् . #<आक्रन्दे># अव्यश् आ + क्रन्द--आधारे के . युद्धे निरुश् . #<आक्रम># पुश् आ + क्रम--घञ् अवृद्धिः . 1 बलेनातिक्रमणे . ल्युट् . आक्रमणमप्यत्र नश् . आक्रम्यते परलोकोऽनेन करणे घञ् . परलोकप्राप्तिसाधने 2 विद्याकर्मादौ . %% वृश् उप . %% भाश् %% शतश् ब्राश् . 3 कृताक्रमणे 4 अभिभूते 5 व्याप्ते 6 आग्रहे च . आक्रामति पराभवति क्षुधाम् आ + क्रम--अच् . 7 अन्ने %<आक्रमोऽस्याक्रमाय त्वा>% यजुश् 15, 9 . %<आक्रमोऽन्नम्>% वेददीपः . #<आक्रान्त># त्रिश् आ + क्रम--क्त . 1 पराभूते 2 खोपरिगत्या व्याप्ते सममेव समाक्रान्तं द्वयं द्विरसगामिना रघुः . %% माघः . #<आक्रान्ति># स्त्री à--क्रम भावे क्तिन् . आक्रमणे उपरिस्थानेन प्राप्तौ %<आक्रान्तिसम्मानितपादपीठम्>% कुमाश् . #<आक्रीड># पुश् आक्रीडत्यत्र आ + क्रीड--घञ् . क्रीडास्थाने उद्यानादौ . %<आक्रीडपर्वतास्तेन कल्पिताः स्वेषु येश्मसु>% कुमाश् %% दशकुश् . कर्तरि अच् . 2 विहारशीले त्रिश् . @<[Page 602b]>@ #<आक्रीडिन्># त्रिश् आ + क्रीड--घिणुन् . क्रीडाशीले स्त्रि यां ङीप् #<आक्रुष्ट># त्रिश् आ + क्रुश--क्त . 1 कृताक्रोशे यं प्रति आक्रोश कृतस्तस्सिन् . 2 शब्दिते 3 निन्दिते च . %% माघः . भावे क्त . 4 परुषभाषणे नश् %% कात्याश् %<आक्रुष्टे परुषभाषणे>% श्राश् तश् रघुनन्दनः . #<आक्रोश># पुश् आ + क्रुश--घञ् . 1 विरुद्धचिन्तने, 2 शापे 3 निन्दायाञ्च ल्युट् आक्रोशनमप्यत्र नश् . 4 अपवादे %% रामाश् %% रामाश् . #<आक्रोशक># त्रिश् आ + क्रुश--ण्वुल् . आक्रोशकारके . #<आक्रोष्टृ># त्रिश् आ + क्रुश--तृच् . आक्रोशकारके . आक्रुश्यमानोनाक्रोशेन्मन्युरेव तितिक्षत्तः .. आक्रोष्टारं निर्दहति सुकृतं चास्य vindati bhàø àø paø 86 aø . #<आक्ली># अव्यश् आ + क्लिद--डी . विकारे उर्यादि . आक्लीकृत्य . #<आक्लेद># पुश् आ + क्लिद--घञ् . आर्द्रीभावे . #<आक्षद्यूतिक># नश् अक्षद्यूतेन निर्वृत्तम् ठक् . आक्रीडया जाते वैरे . #<आक्षपाटिक># पुश् अक्षपटेक्रीडास्थाने व्यवहारस्थाने वा नियुक्तः ठक् . 1 अक्षक्रीडाध्यक्षे 2 व्यंवहाराध्यक्षे प्राद्धिवेके च . #<आक्षपाद># त्रिश् अक्षपादस्येदम् अण् . 1 गौतमसाम्बन्धिमते . तेन प्रोक्तम् अण् . तत्कृते 2 शास्त्रे च तच्च शास्त्रं प्रमाणादि षोडशपदार्थतत्त्वावेदकं पञ्चाध्यायात्मकम् . प्रमाणप्रमेयेत्यादि सूत्रमारभ्य हेत्वाभासाश्च यथोक्ताः इत्यन्तसूत्रसमुदात्मकम् . तस्य संक्षिप्तार्थः न्यायशब्दे वक्ष्यते . अक्षपादप्रणीतं वेत्ति अण् . न्यायमतामिज्ञे 3 नैयायिके च . #<आक्षार># पुश् आ + क्षर--णिच्--घञ् . अगम्यागमनं कृतं त्वयेति पुरुषं प्रति, अगम्यगमनं त्वया कृतमिति स्त्रियं च प्रति दूषणे . ल्युट् आक्षारणमप्यत्र नश् . युच् टाप् . अत्रार्थे स्त्री . #<आक्षारित># त्रिश् आ + क्षर--णिच्--क्त . आक्षारोमिथुनविषयापवादस्तेन दूषिते . #<आक्षिक># त्रिश् अक्षेण दीव्यति जयति जितं वेति अक्ष + ठक् . 1 अक्षेण देवके 2 अक्षेण जयिनि 3 अक्षजिते च . %% मनुः भारभूतानक्षान् हरति वहत्यावहति वा वंशाश् अक्ष पूर्बात् भारात् ठक् . आक्षभारिकः अक्षभारवाहकादौ त्रिश् अक्षोऽत्र वंशादिसाहचर्यात् कलिद्रुमः . #<आक्षित्># त्रिश् आ + क्षि--क्विप् . आवर्तमाने %<आक्षित् पूर्बास्वपरा>% ऋश् 3, 55, 5 . %<आक्षित् आवर्तमानः>% bhàø . @<[Page 603a]>@ #<आक्षिप्त># त्रिश् आ + क्षिप--क्त . 1 कृताक्षेपे यस्याक्षेपः कृतस्तस्मिन् 2 आकृष्टे च . #<आक्षीव># पुश् आ + क्षोव--णिच्--अच् . 1 शोभाञ्जनवृक्षे . क्षीव--क्त निश् क्षीवोमत्तः प्रादिश् . 2 ईषन्मत्ते 3 सम्यक्प्रमत्ते च त्रिश् . #<आक्षेप># पुश् आ + क्षिप--घञ् . 1 भर्त्सने, 2 अपवादे, 3 आकर्षणे, धनादिन्यासरूपे, 4 निक्षेपे 5 अर्थालङ्कारभेदे स च 394 पृष्ठे दृश्यः . 6 निवेशने %% कुमाश् 7 उपस्थापने %% काव्यप्रश् . 8 अनुमाने यथा जातिशक्तिवादिनां मते व्यक्तेराक्षेपात् बोघः . सचानुमानमेव . तथा हि गामानयेति वाक्येगोत्वकर्मकानयनं गोकर्मकानयनं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानेन गोत्वाश्रयस्य व्यक्तेरनुमानेन भानम् . यथोक्तं शब्दशक्तिश् %% . 9 सतिस्कारवचनेच %% किराश् . #<आक्षेपक># त्रिश् आ + क्षिप--ण्वुल् . 1 निन्दके 2 आकर्षके . %% इत्युक्तलक्षणे 3 वातरोगभेदे 4 व्याधे च पुश् मेदिश् . #<आक्षेपण># नश् आ + क्षिप--ल्युट् . आक्षेपार्थे %% सुश्रुश् . #<à(a)क्षैत्रज्ञ># नश् अक्षेत्रज्ञ एव ब्राह्मणाश् स्वार्थे ष्यञ् . द्विपदवृद्धिः पूर्बपदस्य वा . अक्षेत्रज्ञे क्षेत्रानभिज्ञे . #<आक्षेपिन्># त्रिश् आक्षिपति आ + क्षिप--णिनि . 1 आकर्षके . आक्षेपः सूक्ष्मदृष्ट्या पर्यालोचमस्त्र्यस्य इनि . 2 सूक्ष्मदृष्ट्या आलोचनपूर्बकाकर्षके च . %% पातश् सूश् . प्राणायामशब्दे विवृतिः . #<आक्षोट># पुश् आ + अक्ष--ओट . शैलपीलुभेदे . #<आक्षोड># पुश् आ + अक्ष--ओड . शैलपीलुवृक्षे (आखरोट) इति ख्याते . %% स्मृतिः %<आक्षोडम्जम्बूफलकारफलं काश्मीरप्रसिद्धम्>% श्राद्धनत्त्वे रघुनन्दनः . #<आख># पुश् आखनत्यनेन आ + खन--ड . खनित्रे . अच् स्वार्थे कन् गौराश् पाठान्तरम् ङीप् . आखकी क्षुद्रखनित्रे स्त्री . #<आखण्डल># पुश् आखण्डयति भेदयति पर्वतान् आ + खडिडलच् डस्य नेत्त्वम् . इन्द्रे . %<आखण्डलः काममिद बभाषे>% कुमाश् %% रघुः . #<आखण्डि># आ + खण्ड--इन् आखण्डके भेदके पत्र्यादिश् पूर्ब पदाद्युदात्तम् . #<आखन># पुश् आखनत्यनेन आ + खन--घ . खननसाधने खतित्रे . वेदे तु pç0णत्वम् . %% छाश् उश् . न शक्यते खनितुं कुद्दालादिभि रपि ढङ्कैश्छेत्तुं न शक्योऽखणस्तमृत्वा शाश् भाष्यम् . #<आखनिक># आ + खन--कर्तरि इकन् . 1 चौरे, 2 शूकरे, 3 मूषिके च 4 खननकर्तरि त्रिश् . #<आखनिवक># पुश् आ + खन--करणे कर्तरि वा इकवक . खनित्रे 1 चौरे 2 शूकरे 3 सूषिके च 5 खनके त्रिश् . डर . आखरोप्यत्र . पात्रेसमितादिः युक्तारोह्यादिश्च . #<आखर># पुश् आ + खन--करणे ड . खनित्रे . #<आखरेष्ठ># त्रिश् आखरे तिष्ठति स्था--क षत्वम् वेदे नित्यमलुक् . आखरे स्थिते %% सिश् कौश् . #<आखान># पुश् आ + खन घञ् . समन्तात् खनने . #<आखु># पुश् आ + खन--डु . 1 मूषिके, 2 चौरे, 3 शूकरे च . कर्मणि डु . 4 देवताडवृक्षे . %% मित्युक्तलक्षणे 5 कृपणे च #<आखुकर्णपर्णिका># स्त्री आखुकर्णाविवा पर्णान्यस्वा वा कप् . (उन्दुरकाणी) लतायाम् . #<आखुकर्णी># स्त्री आखोः मूषिकस्य कर्ण इव पर्णमस्याः ङीप् (उन्दुरकाणी) नूषिककर्णतुल्यपर्णयुक्तायां लतायाम् . #<आखुग># पुश् आखुना मूषिकेण गच्छति . गम--ड . मूषिकवाहने गणेशे . तस्य यथा मूषिकवाहनत्वं तथा गणेशशब्दे वक्ष्यते आखुवाहनादयोऽप्यत्र . #<आखुपर्णिका># स्त्री आखुः तत्कर्णाविव पर्णमस्याः वा कप् . (उन्दुरकाणी) वृक्षे . कबभावे ङीप् . आखुपर्णीत्यपि तत्रैव . #<आखुभुज्># पुश् आखुं भुङ्क्ते भुज--क्विन् . भूषिकभक्षके विडाले . क . आखुभुजोऽप्यत्र . @<[Page 604a]>@ #<आखुकरीष># नश् 6 तश् . मूषिकशुष्क पुरीषरूपकरोषे %% शतश् ब्राश् . #<आखुपाषाण># पुश् आखुः खनकः पाषाणः कर्मश् %<आखुपाषाणनामायं लोहसङ्करकारकः>% इत्युक्ते पाषाणभेदे राजनिश् . #<आखुविषहा># स्त्री आखुविषं मूषिकविषं हन्ति हन--ड . मूषिकविषहरे 1 देवताडवृक्षे, 2 देवतालीलतायाञ्च . #<आखूत्कर># पुश् आखुभिरुत्कीर्यते उत् + कॄ--कर्मणि--अप्! मूषिकैरुत्वीर्यमाणेषु पांसुषु . (उन्दुरमाटि) . %% कात्याश् 4, 8, 16 . #<आखूत्थ># त्रिश् आखुभ्य उत्तिष्ठति उद + स्था क . 1 आखूत्द्भवे . भावे क . 2 आखूनामुत्थाने नश् सिश् कौश् . #<आखेट># पुश् आखिट्यन्ते त्रास्यन्ते प्राणिनोऽत्र आ + खिट--घञ् . प्राणित्रासार्थायां मृगयायाम् . स्वार्थेकन् आखेटकोऽप्यत्र #<आखेटशीर्षक># नश् . आखेट इव शीर्षास्य .. %% इत्युक्ते (सुडङ्ग) कुट्टिमभेदे . #<आखेटिक># पुश् आखेटे कुशलः ठक् . मृगयाकुशले 1 कुक्कुरे . 2 तत्कुशलमात्रे च . #<आखोट># पुश् आखः स्वनित्रमिव उटानि पर्णान्यस्य . (आखरोट) इति ख्याते शैलपीलौ . #<आख्या># स्त्री आ + ख्यायते अनेन आ + ख्या--अङ् . संज्ञायां रूढेनाम्नि वाचकशब्दे . %% कुमा नाम च %% शब्दशश् उक्तलक्षणकम् %% इति च तत्रो क्तं यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्यविशेष्यकान्वयबोधार्थं स्वोत्तरप्रथमाविभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम . घटादयोहि शब्दाः प्रथमान्तत्वेन निश्चिता एव स्वार्थमुख्यविशेष्यकं बोधमुत्पादयन्ति नत्वन्यथा न हि घट इत्यादित इव घटादित्यादितोऽपि षटादिमुख्यविशेष्यकः सुबर्थसंख्यादेरवगमः . पीतपटेत्यादिकः समासोऽपि स्वोत्तरं प्रथमाप्रतिसन्धानदशायामेव पटादिमुख्यधर्मि ताकस्य पीताद्यन्वयबोधस्य जनकः अतएव %% वृद्धाः . पदं विभक्त्यन्तं पीतपटरूपमित्यादावपि नावान्तरवाक्यार्थबोधपूर्बको महावाक्यार्थबोधः पटादिनाम्नः प्रथमान्तत्वाभावेन तदर्थे पीताद्यन्वयधियः पूर्बमसम्भवात् विशिष्टवैशिष्ट्याबगाहितया प्रमाणान्तरेण पटधर्मिकपीतनिश्चयादपि तत्र सम्भवात् . नचान्योन्यपरस्परादिनामस्वव्याप्तिः %% इति वृद्धैः स्मरणादिति वाच्यं मल्लांभ्यामन्योन्यं हन्यत इत्यादौ मल्लयोः परस्परकर्तृकहननकर्मत्वान्वयानुरोधेन तेषामपि प्रथमान्तत्वादन्यथा सकर्मकस्य हन्तेर्भावाख्यातसाकाङ्क्षत्वानुपपत्तेरकर्मकस्यैव धातोस्तथात्वात् . तेन न्यायमते प्रथमान्तमुख्यविशेष्यकशाब्दबोधस्वीकारेण तथात्वं वैयाकरणादिमते तु न तथा भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति याश् उक्तेः भावप्रधानत्वे नैव बोधः तथाच %% %% पाश् उक्त लक्षणं प्रातिपदिकमेव नामेत्यभिधीयते अतएवोक्तम् %% तच्च नाम चतुर्विधम् %% शब्दशश् व्याख्यातं च स्वयमेव जगदीशेन . निरुक्तं नामविभजते . रूढञ्चेत्यादि तत् नाम . चत्रयमवधारणार्थं तेन किञ्चिन्नाम क्वचिदर्थे रूढमेव यथा गोप्रभृतौ गवादि गमेर्डो दाभाभ्यां नुर्धेटैच्चेत्यादेरौणादिकप्रत्ययस्य शक्तिविरहेण यौगिकत्वविरहात् . किञ्चिल्लक्षकमेव यथा तीरादौ गङ्गादि, आद्यव्युत्पत्त्या पूरवत्तीरे शक्तिग्रहस्याविशिष्टत्वेऽप्याजानिकप्रयोगापत्त्या तदप्रामाण्यकल्पनात् शक्तेः पूर्बपूर्बप्रयोग नियतत्वात् . किञ्चिद्योगरूटमेव यथा पङ्कजातपद्मादौ पङ्कजादि %% तत्र रूढादिलक्षणानि तत्रैवोक्तानि यथा रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्यते . नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा . यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि तद्रूढं योगरूढन्तु पङ्गजादिकं न तथा रूढनामैव च संज्ञापदेनाभिलप्यते न तु रूढादिवत् संज्ञापि नाम्नोऽवान्तरभेदः, येन विभागव्याघातः स्यात् . संज्ञायाश्च त्रयोभेदाः नैमित्तिकी पारिभाषिकी औपाधिकी चेति . पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वादिति ये तु रूढस्य नाम्नश्चतुर्विधत्वमाहुस्तन्मतमुन्यस्यति . जातिद्रव्यगुणस्पन्दैर्धर्सैः सङ्केतवत्तया . जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः . गोगवयादीनां गोत्वादि जात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च शब्दानां कर्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यजेव रूढानामिति . यदुक्तं दण्डाचार्यैः %<शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः . चातुर्विध्यादमीषास्तु शब्द उक्तश्चतुर्विध>% इति तदेतज्ज्वडमूकमूर्खादीनामन्यशून्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः . नैमित्तिकसंज्ञां लक्षयति . जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता . जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम् . यन्नाम जात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रा दिः सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्वादिजातिमात्रं गोपदं गोत्वे सङ्केतितमित्याकारकग्रहात्गामानयेत्यादौ गोत्वादिना गवादेरन्वयानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात् . ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयनादेरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिं प्रत्येव हेतुत्वात् सुबर्थकर्मत्वादौ खाश्रयवृत्तित्वसम्बन्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेन बोधस्तूत्तरकालमोक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मतात्वात् आनयनं गोवृत्तिकर्मताकं गोत्ववृत्तिकर्मताकत्वादित्याद्यनुमानसाम्राज्यात् . न च वस्तुगत्या यद्गोत्वशक्तत्वं तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवं ग्रहादपि शुद्धगोत्वस्यान्वयवोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारकज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारकज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यप्रवेशादिति वाच्यम् गोपदं गोत्वशक्तमित्याकारज्ञानत्वेन हेतुतायां शुद्धस्यैव गोत्वस्य विषयितासम्बन्धेन ÷aktya'÷e विशेषणत्वेन गोत्वत्वादिप्रवेशगौरवस्यायोगात् . न हि ससवायान्यसष्वन्धेन जातेः प्रकारतायां धर्मावच्छिन्नत्वनियमोमानाभावात् अयं गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्य ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्रागनुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात् . एतेन जातेर्निरवच्छिन्नप्रकारत्वस्य सनवायसंसर्गावच्छिन्नत्वनियमात् केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुबर्थकर्मत्वांशे च परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम् उक्तस्थल एव व्यभिचारात् . नचैवं कालोगौः पदं गौरित्यादिप्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमति तत्प्रकारकत्वादिति वाच्यं कालिकादिसम्बन्धेन गोत्वादेः प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेः प्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्वमते संयोगोघट इत्यादिप्रतीतेः समवायेन प्रमात्वस्य दुर्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादिबोधस्य नियमतोगवाद्यभेदावगाहित्वैनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्तिनः . तन्मन्दं विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुमवस्यासम्भवात् स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण दुःशकत्वाच्च . एतेन कर्मत्वादौ गोत्वादेः स्वाश्रय वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुपपत्तिभ्यां सम्भूय तथाविधौपादानिकबोधस्य जननायोगाच्च . यत्तु गौर्जायते गौर्नश्यति सर्वत्र गोत्वादिजातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र शक्तेरकल्पनात् तात्पर्यानुपपत्तेरपि लक्षणाया वीजत्वात् यदाहुर्मण्डनाचार्याः %% इति तदपि तुच्छं व्यक्तिविनांकृतायां गोत्वादिजातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात् . न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधीप्रकारतायाःसमवायावच्छिन्नत्वनियमात्तस्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटण्व . द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नानात्वोपगमादिति . प्रभाकारास्तु गोत्वशक्तत्वेन ज्ञात पदं ताद्रूप्येण गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्न गोत्वेन गवयादे! न वा द्रव्यत्वादिना गोरन्वयधियोऽतिप्रसङ्गः . नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकं न हि गवदिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्दधीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टनिति वाच्यं गवादिपदधर्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनकतावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्ततापेक्षया गोशक्तत्वस्य गुरुतया तज्ज्ञानत्वस्य शाब्दं प्रति जगकतानवच्छेदकत्वात् . अतएवान्वयबुद्धेरात्मस्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्यत्वम् . अस्तु वा गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नं प्रत्येव हेदुर्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्य नियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिव गवयादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमकाभावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्दत्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य च द्वयोः कारणतायामेव लाघवात् वस्तुतोगोत्वशाब्द' प्रति गोत्वशऐज्ञानमेव हेतुर्नतु गोत्वमपि जातिव्यक्त्योस्तुल्यवित्तिवेद्यत्वनियमादेव गीव्यक्तीनान्तदुविषयत्वसिद्धेः प्रमाणविरहादेव गोत्वादिना गवयादिविषयत्वस्य तत्रासिद्धेश्च . यद्यपि जातेर्विषयत्वं तत्समवायिव्यक्तिविषतया निरूपितमिति न व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधे च व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथात्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जानामीत्याकारे तथात्वा त्तथाप्यन्वंयबोधस्य निरवच्छिन्नगोत्वादिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्तादृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबीधेनास्पर्शनात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात् . अतएव गवाद्यंशे गोत्वादिप्रकारकबोधः समवायेनेव सम्बन्धान्तरेणापि तत्प्रकारकः स्याद्गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्नत्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्य प्रमाणविरहेणासिद्धेः . एवञ्च गोत्वादिशक्तिज्ञानत्वेन जनकतायां विषयतावच्छेदकत्वाद्गोत्वादिरेव गवादिपदस्यार्थः गवादो तद्व्यवहारस्तु तादृशावच्छेदकधर्म वत्त्वप्रयुक्तोगौणः . नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादिधातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यवच्छिन्नक्रियात्वाद्युपाधिरूपे च तत्र स्वऌपतः शक्तिग्रहायोगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्तक्रियात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतया तादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचित्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादिधातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च पश्वादिपदानामपि लोमवल्लाङ्गूलादिपर्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र वृत्तिग्रहोत्तरं तन्मात्रस्यैवानुभवेन तदाश्रयस्यालाभात् लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान् देश इत्यद्यनुभवे व्यमिचारादिति प्राहुः तत्र परिभाषिकी ओपाधिकी च तत्रैव लक्षिता यथा %% . लक्षकलक्षण मुक्तं तत्रैवं %% . तस्य विभागोऽपि दर्शितस्तत्रैव . %% . लक्षणाभेदेन लक्षकशब्दभेदा बहवः लक्षणाभेदाश्च साश् दश् दर्शिताः लक्षणशब्दे विवृतिः . तत्र योगरूढलक्षणमुक्तं शब्दशश् . %% योगरूढभेदस्तत्रैवोक्तः . सामासिकं तद्धिताक्तमिति तत् द्विविधं भवेत् . योगरूदं कृदन्तस्य समासत्वव्यवस्थितेः . तत् योगरूढं सामासिकं समासात्मकं कृष्णसर्पादि तद्धिताक्तं वासुदेवादि . कृदन्तस्य पङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव इति नाधिक्यम् . यौगिकलक्षणविभागौ तत्रैव . %% . वैयाकरणमते समासानां योगरूढत्वमेव यथोक्तं वैश् भूश् . समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् . बहूनां वृत्तिधर्माणां वचनैरेव साधने . स्यान्महद्गौरवं तस्मादेकार्थी भाव आश्रितः . चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् . कर्तव्यं ते न्यायसिद्धं त्वन्माकं तदिति स्थितिः . अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्त्यन्तरकल्पना . कॢप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः . समास इति वृत्तिमात्रोपलक्षणम् . %% इत्यत्र पदमुद्दिश्य योविघोयते समासादिः स समर्थः विग्रहवाक्याभिधानशक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात् . पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तघातुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव . विशिष्टशक्त्यस्वीकर्तृणां मते दूषणं शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति . पङ्कजनिकर्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न सिध्येत् . न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम् . चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात् . लक्षणयैव तथोपस्थितिरिति चेत् पङ्कजपदेऽपि सा सुवचा . एवं रथकारपदेऽपि तथा च %% इत्यत्रापि विना लक्षणां कॢप्तयोगेन ब्राह्मणादिविषयतयैंवोपपतौ तत्कल्पनां कृत्वा जातिविशेवस्याघिकारित्वं प्रकल्प्यापूर्बकल्पनमयुक्तं स्यादिति भावः . साधकान्तरमाह बहूनामिति वृत्तेर्धर्मा विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः . अयं भावः विशिष्टशक्त्यस्वोकारे राज्ञः पुरुष इत्यत्रेव राजपुरुष इत्यत्रापि स्याद्विशेषणाद्यन्वयः राजपदेन स्वतन्त्रोपस्थितिसत्त्वात् . विभाषावचनञ्च ससासनियमवारणाय कार्यमिति . ननु %% वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्च कृतमेवेत्याशङ्क्य समाधत्ते वचनैरेवेति . न्यायसिद्धमेव सूत्रम् . व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समासस्येति स्वभावत एव प्रयोगनियमसम्भवात् . सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भवात् न्यायसिद्धमिति भावः . अतएव व्यपेक्षापक्षमुद्भाव्य अर्थतस्मिन् व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः स व्यक्तव्य इति भाष्यकारेण दूषणमप्युक्तम् . तथा धवखदिरौ, निष्कौशाम्बिर्गोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयोगादिक्रान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वीप्साद्यर्थोवाचनिको वाच्य इत्यतिगौरवं स्यादिति . दूषणान्तरमाह . चकारादीति आदिना घनश्यामः हंसगमनैत्यादाविवादीनां पूर्बोक्तानाञ्च संग्रहः . दूषणान्तरमाह . बहुव्युत्पत्तिभञ्जनमिति . अयमाशयः चित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा . न च तत्र लक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात् . प्राप्तिकर्त्रभिन्नमुदकमित्यादिबोधोत्तरं तत्सन्धन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्मग्रामैत्यर्थालाभात् . प्राप्तेति क्तप्रत्ययस्यैव कर्त्रर्थकस्य कर्मणि लक्षणेति चेत्तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नप्राप्तिकर्मेति स्यात् . अन्यथा समानाधिकरणप्रातिपदिर्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च . अन्यथा देवदत्तः पच्यतैत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तेः . अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधोत्तरं तत्सम्बन्धीग्रामो लक्ष्यत इति चेन्न प्राप्तेर्धात्वर्थतया क्तार्थकर्तारं प्रति विशेष्यताया असम्भावात् . प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः . प्राप्तपदे प्राप्तेर्विशेष्यत्वे तस्याएव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च . एवमूढरथः उपहृतपशुः उद्धृतौदना बहुपाचिकेत्यादावपि द्रष्टव्यम् . अत्र हि रथकर्मकवहनकर्ता, पशुकर्मकोपहरणोद्देश्यः, ओदनकर्मकोद्धरणावधिः बहुपाककत्त्रधिकरणमिति बोधाभ्युपगमात् अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वविशिष्टे प्राप्तोदकैत्यादिसमुदायशक्त्यैव निर्वाहइति भावः . साधकान्तरमाह . अषष्ठ्यर्थेति . अयं भावः चित्रगुरित्यादिषु चित्रगवखाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते . नच तत्र लक्षणा सा हि न चित्रपदे चित्रस्वामी गौरितिबोधापत्तेः . गवादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र चित्रादेरन्वयायोगात् . नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादृशगवस्वामी गोपदेन लक्ष्यतेइति वाच्यम् . गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात् . नच गोपदे साक्षात् सम्बन्धएव विनिगमक इति वाच्यम् . एवमपि प्राप्रोदकः कृतविश्व इत्याद्यषष्ठ्यर्थबहुव्रीहौ विनिगमकाप्राप्तेः . यौगिकानां कर्त्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात् . नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात् . न च परस्परं तात्पर्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयोरिति न बोधावृत्तिरिति वाच्यम् एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असम्भवात् . नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् एवं हि बहुव्रीह्यसम्भवापत्तेः %% इत्यनेकसुवन्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात् . किञ्च एवं सति घटादिपदेष्यपि चरमवर्ण एव वाचकताकल्पना स्यात् पूर्बबर्णानां तात्पर्यग्राहकत्वेनोपयोगसम्भवात् एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपट्मात्रश्रवणादर्थ प्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः . एवञ्च अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्यन्तरकल्पना उक्तशक्तेः अगत्या शक्त्यन्तरकल्पनेत्यर्थः कॢप्तत्यागः इत्यस्य कॢप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति तत्किम् सर्बत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः . यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादायः न समासे शक्तिः राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिन्नः पुरुषैति बोधोपपत्तेः . अतएव राज्ञः पदार्थैकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः . न वा घनश्यामनिष्कोशाम्बिर्गोरथैत्यादौ इवादिप्रयोगापत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात् . न वा %% सूत्रानावश्यकत्वम् लक्षणया राजसम्बन्ध्यभिन्नैति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात् . नापि पङ्कजपदप्रतिबन्द्री शक्तिसाधिका तत्रावयवशक्तिमजानतोऽपि बोधात् . नच शक्त्यग्रहे लक्षणया तेभ्योविशिष्टार्थ प्रत्ययः सम्भवति . अतएव राजादिपदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः . नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुब्रीहौ लक्षणाया असम्भवः बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् प्राप्तोदकैत्यादावुदकपदे एव लक्षणास्वीकारात् . पूर्वपदस्ययौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्शज्ञानसाध्यतया विलम्बितत्वात् . प्रत्ययानां सन्निहितपदर्थ गतखार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च . घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्पाते विशिष्टस्यैव सङ्केतितत्वात् . बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्त्वात् . प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वयसोलभ्यायोत्तरपदे एव सा कल्प्यतैति विशेषः स्वीकृतञ्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यैरित्याहुः . अत्रोच्यते . समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात् %% इत्यस्याप्रवृत्तेः . न च %% श्चेत्यत्र समासग्रहणात् सा . तस्य नियमार्थतया भाष्यसिद्धताया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् . समासवाक्ये शक्त्यभावेन शक्यसग्वन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्वाप्यसम्भवात् . अथ तिप्तस्झि इत्यारभ्य ङ्योस्सुविति तिपप्रत्याहारोभाष्यसिद्धः तमादायातिप्प्रतिपदिकमित्येव सूत्र्यताम् कृतमर्थवदादिसूत्रद्वयेन . समासग्रहणञ्च नियमार्थमस्तु तथा च सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात्समासस्यापि सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायार्थवत्त्वावश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव . तथा च प्रातिपदिकसंज्ञारूपं कार्यमेवार्थवत्त्वमनुमापयति धूमैव वह्निम् . किञ्चैवं चित्रगुमानयेत्यादौ कर्मत्वाद्यनन्वयापत्तिः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात् . यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न उपकुम्भं अर्धपिप्लीत्यादौ पूर्बपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् . न च तत्रापि सन्निधानमेव आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोत्तरं यानुशिष्टा सा तदर्थगतं स्वार्थं बोधयति . समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् अर्थवत्सूत्रेण विशिष्टस्यैव विक्तक्त्यनुशासनात् . अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कदण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानयेत्यत्र घटेप्यानयनान्वयापत्तेश्च . न च दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः . पाकान्नीलः घर्मात्सुखी इत्यादौ पाकधर्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात् . यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात् . अथ प्रत्ययप्राग्वर्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमितिचेन्न गामानयति कृष्णोदण्डेनेत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात् . अथ समस्यमानपदार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेन्न अकॢप्तकल्पनां कॢप्तव्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिक् . अपि च समासे विशिष्टशक्त्यस्वीकारे राजपुरुषः चित्रगुः नीलोत्पलमित्यादौ सर्वत्रान्व यप्रसङ्गः . राजपदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोध' प्रति विभक्तिजन्योपस्थितेर्हेतु ताया आवश्यकत्वात् पुरुषादेस्तथात्वाभावात् . तण्डुलः शुक्ल इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्ले अभेदेनैवान्वयः . शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नातिप्रसङ्गः . तथा च समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः . किञ्च राजपुरुषैत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा . नाद्यः राज्ञः पुरुष इति विवरणविरोधात् समानार्थकवाक्यस्यै विग्रहत्वात् . अन्यथा तस्माच्छक्तिनिर्णयोन स्यात् नान्त्यः राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे . अतएव %% इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकप्रसरत्वभङ्गापत्तेरिति तृतीये, %% इत्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकप्रसरत्वभङ्गापत्तेरिति दशमे च निरूपितं सङ्गच्छते . सङ्गच्छते चारुणाधिकरणारम्भः . अन्यथा %% . #<आख्यात># त्रिश् आ + ख्या--कर्मणि क्त . 1 कथिते . आख्यायतेऽनेन बाश् करणे क्त . तिङ्रूपे प्रत्यये तल्लक्षणमाह शब्दशश् %% इति . व्याख्यातं चैतत् स्वेनैव धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दो वाख्यातं तदेव च तिङ् इत्यर्थाल्लभ्यते तिङाख्यातयोः पर्यायत्वात् . पाकश्चैत्रस्येत्यादौ नामार्थेनैव विशिष्ट स्वार्थकर्तृत्वस्याभिधायकः षष्ठ्यादिकोन तु धात्वर्थेन विशिष्टस्य . चैत्रः पचतीत्यादौ धात्वर्थावच्छिन्नस्य यत्नस्य विधेयतया बोधकावपि नामधातू न स्वार्थस्य . चैत्रः पाचक इत्यादौ तु धात्वर्थविशेषितस्य यत्नस्य न विधेयता किन्तु कर्तुरेव कृतां धर्मिशक्तत्वातन्यथा पाचकश्चैत्र इत्यादिकम योग्यमेव प्रातिपादकार्थयोः पाचकचैत्रयोर्भेदेनान्वयस्याव्युत्पन्नतया कृदर्थ कृतेश्चैत्रादावन्वयायोगाच्च . अयं पक्तुं कालैत्यादौ तुमादिना धात्वर्थावच्छिन्नोऽनुकूलत्वादिः, इयं चिकीर्षेत्यादौ च सनादिनेच्छादिरेव विधेयत्वेनानुभाव्यते इति न तेष्वतिप्रसङ्गः . अत्रेदं तत्त्वम् . जीवनयोन्यादिनिखिलयत्नगतं यत्नत्वमेव तिङः शक्यतावच्छेदकं न तु चेष्टाया जनकत्वस्य चिकीर्षाया वा जन्यत्वस्यावच्छेदकतया सिद्धं प्रवृत्तित्वम् . चैत्रोनिश्वसितीत्यादितोऽपि श्वासाद्यनुकूलप्रयत्नस्य प्रतीतेः . तिङर्थकृतौ च धात्वर्थस्य तं करोमीतिप्रतीतिनियामकः साध्यत्वाख्यविषयता प्रभेदस्तद्विशिष्टफलोपधायकत्वलक्षणममुकूलत्वं वा संसर्गमर्यादया भासते तथैव साकाङ्क्षादतोगत्यादिगोचरनिवृत्तिदशायां गच्छतीत्यादिको न प्रयोगः . %% . ईश्वरो जानातीच्छति रथोगच्छ्रतीत्यादौ च ज्ञानादिमत्त्वमात्रप्रतीतेः समवायित्वे, चैत्रोजानातीत्यादाववच्छेदकत्वे, वुद्धिरवगाहते घटोभासत इत्यादौ दैशिकाश्रयत्वे, नश्यतीत्यादौ च प्रतियोगित्वे, तिङोनिरूढलक्षणा . कृतित्ववदाश्रयत्वादेरखण्डत्वे तदवच्छिन्नेऽपि ज्ञानेच्छादेरपि तिङः शक्तिरेव . हस्तादिकस्त्ववयवः प्रयत्नस्यैवावच्छेदको न तु ज्ञानेच्छादेरपि प्रमाणाभावादतः करोजानातीत्यादिको न प्रयोगः . प्रागुक्तैव वा रीतिरत्रापि . पयः पतति स्यन्दते इत्यादावपि पतनादेः समवायित्वमेव तिङानुभाव्यते न तु तदनुकूलं गुरुत्वद्रवत्वादि येन कृतितुल्यशरीरेषु तेष्वपि तिङः शक्तिरापाद्यते . पटानां शतं पततीत्यादौ च शतपदार्थस्यैकदेशएव शतत्वसंख्यायां षष्ठ्यर्थपर्याप्तेरन्वयात् संख्यायाः पतनादिसमवायित्वविरहेऽपि न क्षतिः पटानां शतं संख्या इत्याद्यनुरोधेनैव शतादेर्गुणवाचित्वसम्भवात् . तत्र कृत्यादिकं नाख्यातस्यार्थः किन्तु कालः संख्या व तयोः प्रकारान्तरालभ्यत्वात् चैत्रः पचति रथोगच्छतीत्यादौ धात्वर्थस्यैव पाकगत्यादेः कृतिमत्त्वाश्रयत्वादिसम्बन्धेन चैत्रादौ प्रकारत्वात् मैत्रः पच्यत इत्यादितोमैत्रादेः कर्तृत्वादिना तण्डुलः पचतीत्यादौ तण्डुलादेः कर्मत्वादिना संसर्गेण पाकादावनन्वयेन धात्वर्थ एव धर्मिणि नामार्थस्य भेदेनान्वयोऽव्युत्पन्नोन तु नामार्थेऽपि धात्वर्थस्य . नचैवं ज्ञानं चैत्र इत्यादितोऽपि बोधरूपस्य धात्वर्थस्याश्रयत्वसम्बन्धेन चैत्रे धर्मिण्यन्वयप्रसङ्गः, तत्र ज्ञानादिपदस्य बुद्ध्यर्थकनामतया तदर्थस्य नामान्तरार्थे भेदेनान्वयस्याव्युत्पन्नत्वादेव तदसम्भवात् इति प्राभाकराः . तदसत् धात्वर्थान्वयिस्वार्थकर्तृतायामेव लडादेः स्वोपस्थाप्यवर्तमानत्वाद्यनुभावकत्वव्युत्पत्तेः कृत्यादेस्तिङर्थत्वं विना तदनुपपत्तेः अन्यथातिप्रसङ्गात् . न च प्रकृत्यर्थएव तिङः स्वार्थवर्तमानत्वाद्यनुभावकत्वनियमः पाकमनिष्पाद्य क्रियान्तरव्यासक्तेऽपि पुरुषे पचतीतिप्रयोगापत्तेः तदानीमपि पाकस्यानुवर्तमानत्वात् तिङाद्यन्तधात्वर्थस्य पाकादेर्वर्त मानकृत्यादिसम्बन्धेनैव प्रथमान्तस्य नाम्नोऽर्थे साकाङ्क्षत्वान्नैवमिति चेत् किं कालस्यापि तिङर्थत्वप्रत्याशया संसर्गविधयैव तस्य ल ब्धत्वात् . पचतीत्यादितोवर्तमानत्वादिवत्कृतिप्रकारकप्रतीतेरानुभविकत्वाच्च . किञ्च धात्वर्थस्यैव कृत्यादिसम्बन्धेन चैत्रादावन्वये पचत्यपि चैत्रे तायं पचतीतिप्रयोगप्रसङ्गः संयोगादिसम्बन्धेन पाकाद्यभावस्य तत्र सत्त्वात् कर्तृत्वादेर्वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नपाकाद्यभावस्यालीकत्वेन प्रत्येतुमशक्यत्वात् . एतेन मण्डनमते फलस्य धात्वर्थत्वात् तदनुकूलक्रियैवा ख्यातेन चैत्रादावनुभाव्यते इति कृतेस्तिङर्थत्वाभावादुक्तलक्षणमसम्भवीत्यपि प्रत्युक्तं फलस्य धात्वर्थत्वे संयोगोगुणैतिवद्गतिर्गुणोऽनेकाश्रिता इत्यादिप्रयोगापत्तेश्च न हि भावकृतामपि क्रियार्थः प्रमाणाभावात् . ननु वदि स्वार्थ कर्तृत्वएव लडादिना वर्तमानत्वमनुभाव्यते इति नियमः कथं तर्हि केवलात् पच्यत इत्यादितः चाकादो वर्तमानत्वधीरिति चेत् कवमाः तत्राप्येकपदोपात्तत्वेन कर्माख्यातोपस्थापिते कर्तृत्वएव वर्त मानत्वस्या न्वयात् . इयान् परं विशेषोयत् कर्तविहितेन लटा धात्वर्थस्य विशेष्यत्वेन, कर्मविहितेन तु तस्य विशेषणत्वेन स्वार्थकर्तृत्वमनुभाव्यते तथैव साकाङ्क्षत्वात् . एतेन चैत्रेण पक्वमित्यादाविव चैत्रेण पच्यते इत्यत्रापि तृतीययैव कर्तृत्वमनुभाव्यते नत्वाख्यातेन, तिङर्थकृतेर्धात्वर्थविशेष्यत्वनियमादिति दीधितिकृन्मतमप्यनादेयम् एकपदोपात्तत्वेन स्वार्थएव कर्तृत्वे शतृशानजादेरिव लडादेर्वर्तमानत्वबोधकतया सुबर्थकृतौ तदन्वयासम्भवात् सुबर्थे तिङर्थान्वयस्यादृष्टचरत्वाच्चेति . शाब्दिकास्तु चैत्रः पचतीत्यादितः पाकादिकृतिमत्तयेव तत्कर्त्रभेदेनापि चैत्रादेरन्वयस्यानुभविकत्वात् कृतिरिव कर्तापि तिङर्थः कृतित्वमपेक्ष्य कर्तृत्वस्य गुरुत्वान्न तदाख्यातस्य शक्यतावच्छेदकमिति तु रिक्तं वचः लक्ष्यतावच्छेदके लक्षणाया इव शक्यतावच्छेदकेऽपि शक्तेरसत्त्वमते तद्गुरुत्वस्याकिञ्चित्करत्वात् एकैकात्मनिष्ठानामनन्तकृतीनां शक्यत्वमपेक्ष्य निखिलात्मनामेव कर्तृत्वे शक्यतायां विपरीतलाधवाच्च . न च कर्त्रनुभवजनकतया सङ्केतितत्वरूपं कर्तृशक्तत्वमेव तिङामसिद्धं, कत्रेन्वयानुभवजनकतासत्त्वे तत्प्रकारकेश्वर सङ्केतस्य तत्रावश्यम्भावादीश्वरेच्छायाः सदर्थावगाहित्वनियमादन्यथा . कर्त्रनुभवस्वरूपायोग्यत्वादेव तिङा कर्तर्य शक्तत्वसम्भवे कृत्यपेक्षया कर्तरि गुरुत्वोपन्यासस्योन्मत्तप्रलपितत्वापत्तेः . अथैवं पटपदस्यापि लक्षणादिना घटाद्यन्वयानुभावकत्वात् तत्प्रकारकनित्यसङ्केतवत्त्वेन तदपि घटशक्तं स्यात्, न स्यात् पटपदं घटे न शक्त मित्यादिव्यवहारस्य प्रामाणिकत्वेन घटादिपदनिष्ठस्यैव घटानुभावकतया नित्यसङ्केतितत्वस्य घटशक्तित्वात् इत्याख्यातं न कर्तृशक्तमित्येवं व्यवहारस्यासत्त्वात् प्रत्युत पाणिन्यादिप्रामाणिकैस्तिङः कर्तृशक्तत्वेन व्यवहृतत्वात् . एतेन गुणवचनस्य नीलादेर्गुणिशक्तत्वमपि व्याख्यातम् इति प्राहुः . आख्यातार्थस्य धात्वर्थादौ विशेषण तयैवान्वय इति तु वैयाकरणाः यथाह वैश् भूश् साश् . %% इति . अस्य व्याख्यायाम् %% %% पाश् सूत्रान्यां चकारेण कर्तरि कर्मणि च निङः शक्तिरिति लाभे तत्र व्यापाराश्रयः कर्ता फलाश्रयः कर्मेति फलव्यापाररूपयोः विशेषणयोर्धातुनैवोपस्थाप्यत्वात् अनन्यलभ्यस्याश्रयस्यैव तिङर्थत्वम् इत्येवं व्यवस्थाप्येत्थमाह . पदार्थं निरूप्य वाक्यार्थं निरूपयति फले इत्यादि . विक्लित्त्यादि फलं प्रति . तिङर्थः कतृकर्मसंख्याकालाः . तत्र कर्तृकर्मणी फलव्यापारयोर्विशेषणे, संख्या कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात् . तथाचाख्यातार्थसंख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिर्हेतुरिति कार्यकारणभावः फलितः . नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थ संख्याप्रकारक बोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकारणभावो वाच्यः सोऽपि चन्द्रैव मुखं दृश्यते, देवदत्तोभुक्त्वा व्रजतीत्यादौ चन्दक्त्वार्थयोः आख्यातार्थानन्वयादितराविशेषणत्वघटित इत्यतिगौरवम् . इदमपि कर्तृकमणोराख्यातार्थत्वे मानमिति स्पष्टं भूषणे . कालस्तु व्यापारे विशेषणम् . तथा हि %% इत्यत्राधिकाराद्धातोरिति लब्धम् तच्च धात्वर्थं वदत्प्राधान्याद्व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः . न च संख्यावत् कर्तृकर्मणोरेवान्वयः शङ्ख्यः अतीतभावनाके कर्तरि पचतीत्यापत्तेः अपाक्षीदित्यनापत्तेश्च पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च . नापि फले तदन्वयः फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्यतोत्यापात्तेश्चेत्यवधेयम् . न चामवातजडीकृतकलेवरस्योत्थानानुकूलयत्रसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः . परयत्नस्याज्ञानादप्रयोगात् . किञ्चिच्चेष्टादिनावगतौ चायमुत्तिष्ठति शक्त्यभावात् फलन्तु न जायत इति लोकप्रतीतेरिष्टत्वात् . एवञ्च तिङर्थो विशेषणमेव भावनैव प्रधानम् . यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथापि %% निरुक्तोक्तेः भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याच्च धात्वर्थभावनाप्राधान्यमध्यवसीयते . अपि च आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात्प्रथमान्तस्य प्राधान्यापत्तिः . तथा च पश्य मृगोधावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् प्रथमान्तमृगस्य धावनक्रियाविशिष्टस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः . न चैवम् अप्रथमासामानाधिकरण्यात् शतृप्रसङ्गः . एवमपि द्वितीयायादुर्वारत्वेन पश्य मृगैत्यादिवाक्यस्यैवासम्भवापत्तेः . न च पश्येत्यत्र तमिति कर्माध्याहार्यम् . वाक्यभेदप्रसङ्गात् उत्कटघावनक्रियाविशेषस्यैव दर्शनकर्मतयान्वयस्य प्रतिपिपादयिषितत्वात् अध्याहारे अनत्वयापत्तेश्च . एवञ्च भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोद्रष्टव्यः . भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् . इत्थञ्च पचतीत्यत्रैकाश्रयिका पाकानुकूला भावना, पच्यते इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः . देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याभेदान्वयः . घटोनश्यतीत्यत्रापि घटाभिन्नैकाश्रयकोनाशानुकूलोव्यापार इति बोधः . स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् . अतएव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नङ्क्ष्यतीति प्रयोगः . देवदत्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नैकाश्रयकोज्ञानेच्छाद्यनुकूलोवर्तमानो व्यापार इति बोधः स चान्तत आश्रयतैवेति रीत्योह्यम् . एवञ्च वैयाकरणमते सुब्भिन्नत्वे सति संख्याबोधकप्रत्ययत्वमाख्यातत्वमिति लक्षणम् सुपां कर्मादयोऽप्यर्था संख्या चैव तथा तिङामित्युक्तेः यद्यपि आख्यातसामान्यस्य संख्यासामान्यशक्तत्वज्ञापकं सूत्रं नास्ति तथापि लडादेशैकवचनादीनां तत्तत् संख्याशक्तताज्ञापकसूत्रेण आदेश गतं तथात्वं स्थानिनि लकारे कल्पितमिति संख्याबोधनयोग्यत्वमादाय लक्षणसमन्वय इति बोध्यम् %<आख्यातमाख्यातेन क्रियासातत्ये>% मयूरश् गणसूत्रम् तत्र आख्यातपदं च तदन्तपरम् प्रत्ययग्रहणे तदन्तग्रहणम् . इति नियमात् 3 आख्यातान्ते च . #<आख्याति># स्त्री आ + ख्या--क्तिन् . कथने . #<आख्यातृ># त्रिश् आ + ख्या--तृच् . उपदेशके . %<आख्यातो पयोगे>% पाश् . #<आख्यान># नश् आ + ख्या--भावे ल्युट् . 1 कथने . 2 पूर्ववृत्तकथने %<आख्यानं पूर्बवृत्तोक्तिः>% साश् दश् . %% वेणीश् 3 प्रतिवचने च . प्रश्नाख्यानयोः पाश् %% पाश् . करणे ल्युट् . 4 भेदके धर्मे . %% पाश् इत्थंभतः कञ्चित् प्रकारं प्राप्त आख्यायते अनेन इति व्युत्पत्तेः कञ्चित्प्रकारं प्राप्तस्य भेदकोधर्म इति सूत्रार्थः यथा भक्तोविभुमभि . 5 आर्ष महाकाव्यान्तर्गतसर्गभेदे तेन हि कथाविशेषेण वर्णनीयचरिताख्यानात्तथात्वम् महाकाव्यं लक्षयित्वा तदीयसर्गनामकरणे विशेषमाह साश् दश् %% इत्यभिधाय %% यथा भारते रामोपाख्यानम् . नलोपाख्यानं शकुन्तलोपाख्यानमित्यादि आख्यान + अस्त्यर्थे अर्शश् अच् . 6 प्रसिद्धाख्यानसंज्ञकसर्गयुक्ते आर्षमहाकाव्य भारतादौ . %% मनुः साङ्गोपनिषदान् वेदान् चतुराख्यानपञ्चमान् भाश् वश् . स्वार्थे कन् तत्रैव %% कादश् . #<आख्यानकी># स्त्री %<आख्यानकी तौ जगुरू गओजे जतावनोजे जगुरू गुरुश्चेदिति>% लक्षिते विषमवृत्तभेदे . #<आख्यायक># पुश् आ + ख्या--ण्वुल् . परोक्तस्यान्यत्र कथके 1 दूते %<आख्यायकेभ्यः श्रुतसूनुवृत्तिः भट्टिः>% 2 कथकमात्रे त्रिश् . #<आख्यायिका># स्त्री आ + ख्या--ण्वुल् %<आख्यायिका कथावत् स्यात् कवेर्वंशादिकोर्तनम् . अस्यामन्यकवीनाञ्च वृत्तम् गद्यं क्वचित् क्वचित् . कथांशानां व्यवच्छेद आश्वास इति बध्यते . आर्याबक्त्रापवक्त्राणां छन्दसा येन केनचित् . अन्योपदेशेनाश्वासः मुखे भाघ्यर्थसूचनम्>% साश् दश् उक्ते कथाभेदे कथा च %% मित्युक्तलक्षणयुक्ता तत्र आख्यायिका यथा हर्षचरितादि कथा कादम्बर्यादिः . 2 उपलब्धार्थबोधककथायाञ्च अमरः . #<आख्यायिन्># त्रिश् आ + ख्या--णिनि . 1 कथके . 2 आवेदके दूतादौच %% शकुश् . %% याज्ञ0 #<आगत># त्रिश् आ + गम--क्त . 1 आयाते, 2 उपस्थिते, 3 प्राप्ते च . %% पातश् %% स्मृतिः . %% दायभाश् . %% पाश् . आगता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी उद्भटः भावे क्त . 4 आगमने नश् %% गीता . #<आगति># स्त्री आ + गम--क्तिन् . 1 आगभने %% रामाश् . 2 प्राप्तौ च तासामध्वर्युरागतौ यवो वृषीव मोदते ऋश् 2, 5, 6, . वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च . आर्त्या गत्या तथाऽऽगत्या याज्ञवल्क्यः . @<[Page 614b]>@ #<आगत्य(म्य)># अव्यश् आ + गम--ल्यप् वा मोलोपे तुक् . आगमनं कृत्वेत्यर्थे तत्त्वमागत्य सत्येन याज्ञश् . %<आगत्य विल्वशाखायां चण्डिके! कुरु सन्निधिम्>% पुराश् . #<आगन्तव्य># त्रिश् आ + गम--तव्य . 1 आगम्ये प्राप्ये %<आगन्तव्यं तु नोद्रष्ट्रुं पुनराश्रममण्डलम्>% भावे तव्य . 2 अवश्योगमने नश् आगन्तव्य झटितिमथुरामण्डलात् गोपकान्ते! पदाङ्कदूतम् . #<आगन्तु># पुश् आ + गम--तुन् . 1 अनियतस्थायिनि अतिथौ %% रघुः . 2 हठादुपस्थिते च आगन्तुना सह मैत्री न कर्तव्या हितोश् . 3 आगमनशीले त्रिश् . स्वार्थे कन् . आगन्तुकोऽप्यत्र . #<आगन्तुज># त्रिश् आगन्तोः हठादुपस्थितात् जायते जन--ड . हठोपस्थितजाते रोगादौ . %<आगन्तुजे भिषग्रोगे शस्त्रेणोत्कृत्य यत्नतः>% . %% सुश्रुतः . #<आगम># पुश् आ + गम--घञ् . 1 आगतौ 2 प्राप्तौ 3 उत्पत्तौ च %<आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत!>% गीता, आगम्यते प्राप्यतेऽनेन करणे घञ् . 4 सामाद्युपाये %<आगमैः सदृशारम्भ आरम्भसदृशोदयः>% रघुः आगम्यते स्वत्वभनेन . स्वत्वप्रापके 5 क्रयप्रतिग्रहादौ %<आगमोनिष्फलस्तत्र भुक्तिःस्तोकापि यत्र नो>% याश् स्मृतिः %% स्मृतिः यादशागमस्व प्रामाण्यं तन्निरूपितम् मिताश् . भोगमात्रस्य स्वत्वव्यभिचारात् कीदृशोभोगः प्रमाणमित्यत आह . %<आगमोऽभ्यधिकोभोगाद्विना पूर्वेक्रमागतात्>% याश् स्वत्वहेतुः प्रतिग्रहक्रेयादिरागमः . स भोगादभ्यधिकोबलीयान् स्वत्वबोधनेश् भोगस्यागमसापेक्षत्वात् . यथाह नारदः . %<आगमेन विशुद्धेन भोगोयाति प्रमाणताम् . अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छतीति>% . न च भोगमात्रात्स्वत्वावगमः परकीयस्याप्यपहारादिनोपभोगसम्भवात् . अतएव %% इति स्मर्यते . अतश्च सागमोदीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तम्भवति . तथा च स्मर्यते . %% . क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्यमित्याह . विना पूर्वक्रमागतादिति . पूर्बेषां पित्रादीनां त्रयाणां क्रमः पूर्बक्रमस्तेनागतो यो भोगस्तस्माद्विना आगमोऽभ्यधिक इति सम्बन्धः . स पुनरागमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः तत्राप्यागमज्ञाननिरपेक्षो न सत्त्वनिरपेक्षः सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् . विना पूर्बक्रमागतादित्येतच्च स्मार्तकालप्रदर्शनार्थम् . %<आगमोऽभ्यधिकोभोगादिति>% च स्मार्तकालविषयम् . अतश्च स्मरणयोग्येकाले योग्यानुपलब्ध्यागमाभावनिश्चयसम्भवादागम ज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् . स्मार्ते तु काले योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासम्भवादागमज्ञान निरपेक्ष एव सन्ततो भोगः प्रमाणम् . एतदेव स्यष्टीकृतङ्कात्यायनेन . %% . स्मार्तश्च कालो वर्षंशतपर्यन्तः %<शतायुर्वै पुरुष इति>% श्रुतेः . अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावादिति . अतश्च वर्षशताधिको भोगः सन्ततोऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे चानिश्चिते अव्यभिचारादाक्षिप्तागमः स्वत्वं गमयति . स्मार्तेऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् . अतएव %% रित्युक्तम् . न चानागमन्तु यो भुङ्क्तैत्येकवचननिर्देशाद्बहून्यब्दशतान्यपीत्यपिशब्दप्रयोगात् प्रथमस्य पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यं द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् नचैतदिष्यते %<आदौ तु कारणन्दानं मध्ये भुक्तिस्तु सागमेति>% नारदस्मरणात् . तस्मात् सर्वत्र निरागमोपभोगे अनागमन्तु योभुङ्क्त इत्येतद्द्रष्टव्यम् यदपि %% . पित्रा सह पूर्बतरैस्त्रिभिरिति योज्यम् . तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मार्तकालोपलक्षणम् . त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसम्भवाद्द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गः तथा सति %% इति स्मृतिविरोधः . अन्यायेनापि यद्भुक्तमित्येतच्चान्यायेनापि भुक्तमपहर्तुन्न शक्यं किम्पुनरन्यायानिश्चयैति व्याख्येयमपिशब्द श्रवणात् . यच्चोक्तम् . %% तत्राप्यत्यन्तमागमं विनेत्यत्यन्त मुपलभ्यमानमागमं विनेति व्याख्येयम् . न पुनरागम स्वरूपं विनेति आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं क्रमात्त्रिपुरुषागतमित्येतदुक्तार्थम् . ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् . तथाहि . यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य स्वत्वे आगमे वा प्रामाण्यम् अथ प्रामाणान्तरेण नागमोऽवगतः कथन्तद्विशिष्टोभोगः प्रमाणम् . उच्यते . प्रामाणान्तरेणावगतागमसहित एव निरन्तरोभोगः कालान्तरे स्वत्वङ्गमयति . अवगतोऽप्यागमोभोगरहितो न कालान्तरे स्वत्वङ्गमयितुमलं मध्ये दानविक्रयादिना स्वत्वापगमसम्भवादिति सर्वमनवद्यम् . आगमसापेक्षो भोगः प्रमाणमित्युक्तम् . आगमस्तर्हिभोगनिरपेक्ष एव प्रमाणमित्यत आह . %<आगमेऽपि बलं नैव भुक्तिस्तोकापि यत्र नो>% याश् यस्मिन्नागमे स्वल्पापिभुक्तिर्नोनास्ति तस्मिन्नागमे बलं सम्पूर्णं नैवास्ति . अयमभि सन्धिः स्वत्वनिवृत्तिपरस्वत्वापादनञ्च दानम् . परस्वत्वापादानं च परो यदि स्वीकरोति तदा सम्पद्यते नान्यथा . स्वीकारस्त्रिविधोमानसो वाचिकः कायिकश्चेति . तत्र मानसोममेदमिति संकल्परूपः . वाचिकस्तु ममेदमित्याद्यभिव्यवहारोल्लेखी स विकल्पकः प्रत्ययः . कायिकः पुनरुपादानाभिमर्शनादिरूपोऽनेकविधः तत्र च नियमः स्मर्यते %% . आश्वलायनोऽप्याह . %% . तत्र हिंरण्यवस्त्रादावुदकदानान्तमेवोपादानादिसम्भवात् त्रिविधोऽपि स्वीकारः सम्पद्यते . क्षेत्रादौ पुनः फलोपभोग व्यतिरेकेण कायिकस्वीकारासम्भवात् स्वल्पेनाप्यपभोगेन भवितव्यम् . अन्यथा दानक्रयादेः सम्पूर्णतान भकतीति फलोपभोगलक्षणकायिकस्वीकारविकलश्चागमो दुर्बलो भवति तत्सहितादागमात् . एतच्च द्वयोः पूर्बापरकालापरिज्ञाने . पूर्वापरकालज्ञाने तु विगुणोऽपि पूर्वकालागम एव बलीयानिति . अथ वा %% मित्युक्तम् . एतेषां समवायेकुत्र कस्य प्राबल्यमित्यत्रेदमुपतिष्ठते . %<आगमोऽभ्यधिको भोगाद्विनापूर्वक्रमागतात् . आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो>% इति अयमर्थः . आद्ये पुरुषे साक्षिभिर्भावितश्चागमो भोगादभ्यधिकोबलवान्पूर्वक्रमागताद् भोगा द्विना . स पुन पूर्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखितेन भावितादागमात्बलवान् मध्यमे तु भोगरहितादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति . एतदेव नारदेन स्पष्टीकृतं %<आदौ तु कारणन्दानं मध्ये भुक्तिस्तु सागमा . कारणं भुक्तिरेवैका सन्तता या चिरन्तनीति>% पश्यतो ब्रुवत इत्यत्र विंशतिवर्षभोगादूर्ध्वं भूमेर्धनस्यापि दशवर्षभोगादूर्धं फलानुसरणं न भवतीत्युक्तम् . तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रमाणव्यवस्थया च दण्डव्यवस्थां दर्शयितुमाह . %<आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत् . न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसो>% याश् . येन पुरुषेण भूम्यादेरागमःस्वीकारः कृतः . स पुरुषः कुतस्ते क्षेत्रादिकमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखितादिभिरुद्धरेत् भावयेत् . अनेनचाद्यपुरुषस्यागममनुद्धरतोदण्ड इत्युक्तं भवति तत्सुतो द्वितीयोऽभियुक्तोनागममुद्धरेत्, किन्तु अविच्छिन्नाप्रतिरवसमक्षभोगम् . अनेनचागममनुद्धरतो द्विती यस्य न दण्डोऽपि तु विशिष्टम्भोगमनुद्धरतो दण्ड इति प्रतिपादितम् . तत्सुतस्तृतीयोनागमं नापि विशिष्टम्भोगमुद्धरेदपि तु क्रमागतम्भोगमात्रम् . अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डोनागमानुद्धरणे न विशिष्टभोगानुद्धरणे वेत्यभिहितम् . तत्र तयोर्द्वितीययोर्भुक्तिरेव गरीयसी . तत्रापि द्वितीये गुरुः तृतीये गरोयसीति विवेक्तव्यम् . त्रिष्वप्यागमानुद्धंरणेऽर्थहानिः समानैव दण्डे तु विशेष इति तात्पय्यार्थः . उक्तञ्च . %<आगमस्तु कृतोयेन स दण्ड्यस्तमनुद्धरन् . न तत्सुतस्ततसुतो वा भोगहानिस्तयोरपि>% . अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्बक्रमागता दित्यत्र तस्यापवाद माह . %% याश् यदा पुनराहर्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतःस्यात्परलोकगतोभवेत्तदा तस्य रिक्थी पुत्रादि स्तमागममुद्धरेत् . यस्मात्तत्र तस्मिन् व्यवहारे भुक्तिरागमरहिता साश्यादिभिः साधितापि न प्रमाणम् . व्यवश् तश् रघुनन्दनेन तु षष्ट्यब्दएव स्मार्तकालतया उक्तः . यथा तद्धृतं व्यासवाक्यम् %% इति . त्रिपुरुषभोगे विशेषमाह तत्रैव व्यासः . प्रपितामहभुक्त यत् तत्पुत्रेण विना च तम् . तौ विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः . पिता पितामहोयस्य जोवेच्च प्रपितामहः . त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपुरुषः इति एवञ्च शतषष्टिवर्षयोः स्मार्तकालत्वं देशभेदात् व्यवस्थापनीयम् . अत्रापवादः . %% वृहश् . अत्रापि विशेषमाह तत्रैव %% आगम्यते तत्त्वमनेन . 6 तत्त्वावेदकशास्त्रे %% साश् काश् . %% इत्युक्ते 7 शास्त्रमात्रे %<शृण्वतां जायते भक्तिस्ततो गुरुमुपासते . स च विद्यागमान् वक्ति विद्यायुक्स्वाश्रितो नृप!>% देवीषुश् . स च गुरुः विद्यासाधनमागमं वक्ति उपदिशतीत्यर्थः . 8 वेदे च %% %<आगमः खल्वपि ब्राह्मणेन निष्फारणोधर्मः षडङ्गोवेदोऽध्येयः ज्ञेयश्चेति>% फश् भाश् . आगमः प्रयोजकः प्रवर्तकः नित्यकर्मतां व्याकरणाध्ययनस्य दर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति कैयठः . %<आगमपदेन श्रुतिरिति>% उद्द्योतः . %% रघुः . 9 मन्त्रे च %% . भाश् 12, 11 अध्याश् %% इति श्रीधरः . आ + गम--गत्यर्थत्वात् ज्ञाने भावे घञ् . 10 शब्दजन्यबोधे %% मनुः . विविधानां धर्माणामागमोयस्मात्विविधागमम् . करणे घञ् . 11 शाब्दबोधसाधने शब्दरूपप्रमाणे च %% रामाश् %<आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने . मग्नश्च हृदयाम्भोजे तस्मादागम उच्यते>% यामलोक्ते 11 तन्त्रशास्त्रे पुं नश् तथा च आगतादीतामाद्यक्षरयुक्तत्वात् तथात्वम् रुद्रयामले तु मतं श्रीवासुदेवस्येति पाठः क्लीवत्वेन %<आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः . पञ्चवर्णैर्भवेद्दीक्षाह्यागमोक्तैः शृणुप्रिये! . यां कृत्वा कलिकाले च सर्वाभीष्टं लभेन्नरः>% तन्त्रसारे यामलम् प्रसङ्गात्तन्त्ररूपागमस्य प्रामाण्यं तदुपासनादिषु कलौ अधिकारिविशेषस्य कर्तव्यता च प्रदर्श्यते . निजनिजकर्मवासनारूपपाशबद्धान् अनात्मज्ञान् जन्ममरणादिक्लेशभाजः संसारपारं गन्तुमसमर्थान् प्राणिनो बिलोक्य परमेश्वरः वेदेन कर्मकाण्डोपासनाकाण्डब्रह्मकाण्डात्मकार्थान् समुपदिदेश . तत्र वेदानाम् उच्छिन्नप्रायतया क्रमशो रागबाहुल्येन तदुक्तधर्मेषु उच्छिन्नप्रायेषु सत्सु अनुच्छिन्नानामप्यर्थस्य दुर्मेधसामिदानीन्तनादोनां दुरधिगमतया आयासबाहुल्येन च तत्राप्रवर्त मानानां क्रमशोविलप्तेषु श्रौतधर्मेषु कथङ्कारमुद्धारः स्यादित्याकलय्य कारुण्योदयेन वेदार्थप्रकाशनार्थं सुगमोपायेन जैमिनिव्यासनारदादिरूपोपधिभिरुपहितः सन् तत्तद्ग्रन्थान् प्रणीतवान् . तत्र कर्मकाण्डार्थो जैमिना सन्वादिभिश्च सम्यक्तया व्याकृतः उपासनाकाण्डार्थः स्वयं शिवमूर्त्या तन्त्रशास्त्रं, नारदादिमूर्त्या च पञ्चरात्रादिकं विधाय विवृतः ब्रह्मकाण्डार्थश्च वेदव्यासमूर्त्येति विवेकः . ततश्च धर्मे वेदस्यैव स्वतःप्रमाणत्वेन वेदमूलकत्वादन्येषां प्रामाण्यंतत्र स्मृतीनामिव आगमस्यापि वेदमूलकत्वमनुमीयते . वेदएव रामतापनीयनृसिंहतापनीयाद्यात्मके आगमोक्तोपसनादिसंवादात् तन्मूलकत्वाधिगमात् येषां च मूलानि नाधिगम्यन्ते तेषामपि प्रामाण्यं स्मृति वाक्यवत् अनुमातव्यम् भ्रमप्रमादादिशून्यत्वहेतोः स्मृतिकर्तॄणामिव आगमकर्तुः शिवस्य सत्त्वात् तन्त्रवाक्यस्य स्मृतिबाक्यवत् प्रामाण्यम् न च बौद्धागमादिवत् विप्रलम्भकवाक्यत्वं रागद्वेषादेस्तस्मिन्नसत्त्वात् . तत्रृ कृर्मकाण्डार्थे सर्वेषामपर्युदस्तानामधिकारः मुमुक्षोरपि तत्त्वज्ञानपर्यन्तं चित्तशोधनार्थं प्रत्यवायपरिहारार्थं च कर्मणां कर्तव्यतोपदेशात् %% श्रुतेः %<आरुरुक्षोर्मुनेर्योगम् कर्म कारणमुच्यते . योगारूढस्य तस्यैव शमः कारणमुच्यते>% गीतावाक्याच्च . ततोऽन्येषामपि ईश्वरार्पणेन फलानभिसन्धानेन च कृतानां कर्मणां बन्धाहेतुत्वात् क्रमशोमुक्तिः फलम् . एवमुपासनाकाण्डार्थेऽपि सर्वेषामधिकारः श्रुतौ तपसेति निर्देशात् %% श्रुत्या सोपाधिकस्ये श्वस्योपासनाविधानाच्च . उपासना च मानसी क्रिया ध्यानपरपर्याया तत्र निराकारस्य ब्रह्मणोऽसम्भवात् सोभाधिकेश्वरविषयैवोपासना कर्तव्या . सा च गुणोपाधिविशिष्टस्येव तत्तदाकारोपहितस्यापि सम्भवति %% इत्युक्तेः . कल्पना च न स्वेच्चया किन्तु शास्त्रादिसिद्धैव . तथा चागमपुराणादिषु यानि यानि रूपाणि वर्णितानि तद्रूपेणैव . उपासना कर्तव्या . ब्रह्मकाण्डार्थे तु कर्मभिश्चित्तशुद्धौ साकारोपासनेन तदैकाग्र्यवतः वेदान्तोक्तसाधनचतुष्ठयवत एवाधिकार इति भेदः . तत्र तान्त्रिकोपासने कर्तव्येऽपि देवोभूत्वा देवं यजेत् इत्युक्तेः भूतशुद्ध्यादिना आत्मानं शोधयित्वा उपास्यदेवेनैकोभूतमात्मानं ध्यात्वैवोपासनं कार्यम् %% श्रुत्या भेदेनोपासानाया निन्दनात् तान्त्रिकोपासनेऽपि कर्तव्ये वैदिककर्मसु सावित्रजत्मरूपो पनयनसंस्कारस्येव तन्त्रोक्तदीक्षायाएवाधिकारप्रयोजकत्वम् तत्र दीक्षायाञ्च सर्वेऽपि वर्णा अनुलोम् प्रतिलोमजाश्चाधिकारिणः %% गीतायां भगवदुपासने सर्वेषामधिकारस्य पतिपादनात् . अत्र पुरा णादौ कश्चित् विशेषो दर्शितः यथा %% इति देवीपुराणवचने वाममाश्रितमिति विशेषणात् श्रुतिस्मृति विरुद्धानीति निर्देशाच्च श्रुतिस्मृतिविरुद्धवाममार्ग स्यैव निन्दनात् तत्रैवाधिकारिविशेषस्यानधिकारो न तु तन्त्रोक्तेष्वपि इतरांशेषु वेदाविरुद्धेषु इति निर्णयः . वस्तुतः %% इति श्रुत्या विहितस्य सौत्रमण्यां सुरासेवनस्येव वामदेवसामोपासकस्य %% सर्वस्त्रीगमनस्येव अधिकारिविशेषविषये तस्यापि ग्राह्यता . अतएव मनुना %% सामान्यतो विहितमद्यादौ न दोष इत्युक्तम् . कुलाचारशब्दे वक्ष्यमाणस्य कुलाचारधर्मस्य प्रायेणेदानीन्तनानां दुष्कर त्वेन सुतरां तन्मार्गस्य तन्त्रनिर्दिष्टाधिकारिणामिदानीमसत्त्वात् नैव कर्तव्यता . अथ कश्चित् प्राग्भववासनाव शादधिकारी सम्पद्यते तथापि कूलचूडामणौ %% . %% च द्विजातीनामासवदाननिषेधेन गौणकल्प एवाधिक्रियते न मुख्यकल्पे . %% इति वचनन्तु चतुर्थाश्रमविषयमिति तन्त्रसारः . %% इत्युक्तेश्चतुर्थाश्रमस्य विधिनिषेधातिक्तान्तत्वेऽपि परमहंसाश्रमस्येव दोषाभाव इति युक्तमुत्पश्याभः . %% ब्राह्मणो मद्यदानेन ब्राह्मण्यादेव हीयते वृहत्सङ्गमतन्त्रम् . अतएव कालिका पुश् %% इत्यनुकल्पो गृहस्थद्विजातिमात्रे विहितः एवं मत्स्यमांसयोर्निषिद्धयोरपि वाममार्गिणां दाना दिकं न स्मृतिविरुद्धं %% इति मनुनां देवार्चनावशिष्टमांसभोजनस्य विधानात् . एतदपि दिव्यभावविषयमिति तन्त्रसारः %% कुलार्णवोक्तेः . ज्ञानेन सर्वनरेषु आत्मत्वज्ञानेनेत्यर्थः . तदपि न श्रुतिविरुद्धं विश्वनरेषु आत्मदृष्टिमतो वैश्वानरसामोपासकस्य सर्वान्नभक्षण विधानवत् तस्यापि तादृशज्ञानमाहात्म्येन तत्र पापानुत् पत्तिसम्भवात् यथा वैश्वानरसामोपासकं प्रकृत्य %% छाश् उश् सर्वान्नभोजनं विहितमेवमस्यापि ज्ञानेन पूतत्वान्न तद्भक्षणं दोषावहमिति . %% इत्यागमवचनं तु प्रशंसापरम् रागादिबाहुल्येन श्रौतादिघर्मस्य कलावसम्भवैति तादृशानां तन्त्राधिकारित्वसूचनार्थञ्च चकार मोहशास्त्राणि केशवः सशिवस्तथा . कापिलं नाकुलं वामं भैरवं पूर्बपश्चिमम् . पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः, कर्म पुश् %<शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् . येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि . प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम्>% पद्मपुश् इत्यादिवचनैरागमस्य तामसत्वेन मोहशास्त्रत्वेन निषिद्धत्वेऽपि वेदाविरुद्धांशस्यग्राह्यतैव . %% सूतसंहितावचनात् अत्र केषाञ्चिदित्युक्तेः न सर्वेषायधिकारितेति सूचितम् तत्राधिकारिणः शाम्बपुश् दर्शिताः . %<श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चित्तपराङ्मुखः . क्रमेण श्रौतसिद्ध्यर्थं ब्राह्मणस्तन्त्रमाश्रयेत्>% %% इति च . ततश्च इदानीन्तनानां विशेषतो गौडदेशवासिनां श्रौतधर्माग्निहोत्रादिधर्मोच्छेददर्शनेन तत्पापनाशाय प्रायश्चित्तपराङ्मुखतादर्शनेन च श्रौतमार्गभ्रष्टतया क्रमेण श्रौताधिकारस्य प्राप्त्यर्थं तन्त्रोक्तोपासनादिषु वेदाविरुद्धेषु अधिकारः . वेदविरुद्धेषु वाममार्गेषु तु चतुर्थाश्रमस्य तन्त्रोक्ताद्भुताश्रमस्यैवाधिकारः न गृहस्थद्विजानाम् प्रागुक्तैः वचनजातै र्ब्राह्मणादिषु मुख्यमद्यदानसेवनयोर्निषेधात् गृहस्थशूद्रस्य तु मुख्येऽप्यधिकारः द्विजानामनुकल्पाचरणेन तन्मार्गाश्रयणेऽप्यधिकार इतिविवेकः . तल्लक्षणन्तु %% इति आगमभेदाश्च तन्त्रशब्दे वक्ष्यन्ते . अतएव कलिधर्म प्रकरणे एवं क्रियायोगपरैः पुमान् वैदिकतान्त्रिकैः . अर्चन्नुभयतः सिद्धिम् मत्तोविन्दत्यभीप्सितम् भागश् 12 स्कन्धे27 अध्याये तान्त्रिकपथेनाप्यर्चनं विहितम् . %% शाश् राश् . आगच्छति प्रकृतिप्रत्ययावनुपहत्य उत्पद्यते कर्तरि संज्ञायां घ . 13 व्याकरणोक्ते प्रकृतिप्रत्ययानुपघातके अट् इट् इत्यादौ शब्दभेदे %<आगमादेशयोर्मध्ये बलीयानागमोविधिः>% व्याकरणान्तरपरिश् %% . %<आगमशास्त्रमनित्यम्>% इति च परिभाश् . %<आगमा आद्युदात्ताः>% %<आगमा अविद्यमानवद्भवन्तीति>% ca kàø và0 @<[Page 619a]>@ #<आगमन># नश् आ + गम--भावे ल्युट् . 1 किञ्चिद्देशावधिकविभानजनकक्रियायामागतौ . %% दुर्गाविसर्जनमन्त्रः . 2 प्राप्तौ %% रामाश् . 3 उत्पतो च %<आगमापायिनोऽनित्याः>% गीता . #<आगमवत्># त्रिश् आगमं अस्त्यर्थे मतुप् मस्यवः स्त्रियां ङीप् . आगमयुक्ते #<आगमवृद्ध># त्रिश् आगमेन तज्ज्ञानेन वृद्धः . शास्त्रालोचनाजनितपरिणतज्ञाने %% रघुः . #<आगमवेत्तृ># त्रिश् आगमं वेत्ति विद--तृच् 6 तश् स्त्रियां ङीप् . आगमाभिज्ञे . #<आगमवेदिन्># त्रिश् आगमं वेत्ति विद--णिनि 6 तश् . आगमवेत्तरि 2 शङ्कराचार्यपरमगुरौ गौडपादाचार्ये पुश् . #<आगमापायिन्># त्रिश् आगमश्च अपायश्च तौ विद्येते अस्य इनि स्त्रियां ङीप् . उत्पत्तिविनाशशीले %<आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत!>% गोता . #<आगमावर्ता># स्त्री आगममात्रेण प्राप्तिमात्रेण आवर्तते कण्डूयनमस्याः आ + वृत--अपादाने घञ् . वृश्चिकाल्यां (विछाति) क्षुपभेदे . #<आगमिक># त्रिश् आगमादागतः ठञ् . आगमप्राप्ते . #<आगमित># त्रिश् आ + गम--स्वार्थे--णिच्--क्त . अधीते ज्ञाते 2 पठिते . प्रेरणे णिच् क्त . यापिते 3 प्रापिते च . #<आग(गा)मिन्># त्रिश् आ + गम--भविष्यति णिनि गम्यादीनामुपसंख्यानमित्युक्तेः वा ह्रस्वः . भयिष्यदागमने ग्रामगर्मा सिश् कौश् . %% कात्याश् स्मृश् %<आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी>% अमरः स्त्रियां ङीप् . %<आगामिनीं जगृहिरे जनतास्तरूणाम्>% माघः . #<आगर># पुश् आगोर्यते उद्वमितुमारभ्यते चन्द्रमा अत्र आ + गॄ--आधारे अप् . अमावास्यायां तत्र शेषयामे भक्षिता हि चन्द्रकलाः देवैः उद्वमितुमारभ्यन्ते इति तस्यास्तथात्वम् . %% इत्युक्तेस्तस्यास्तथात्वम् . #<आगवीन># त्रिश् गोः प्रत्यर्पणपर्यन्तं कर्म करोति गर्यादायामव्ययीभाश् आगु + कर्मकारकार्थे ख . गोःप्रत्यर्पणपर्यन्तकर्मकरे गोपालकभेदे . गोपालकश्च द्विविधः दिषामात्रं गोःप्रचारणे नियुक्तः . दिवारात्रं योगक्षेमे नियुक्तश्च . %% मनुना दिवारात्र भेदेन पालकद्वयविषये दोषभेदविधानात् तथा विभागः . तत्र दिवापालकविषये याज्ञश् %% इति . #<आगस्># नश् %% उणाश् इण्--असुन् आगादेशः . 1 अपराधे %% उज्ज्वलदत्तीये . %% माघः . %% रघुः . %% साश् दश् अपराधश्च स्वकर्तव्यकर्मणः स्खलनम् . अपराधशब्दो 232 पृश् विवृतिः आगस्कर्ता आगस्कारी . 2 पापे 3 दण्डे च . #<आगस्ती># स्त्री अगस्त्येयम् अण् स्त्रियां ङीप् यलोपः . दक्षिणस्यां दिशि . #<आगस्तीय># त्रिश् अगस्तये हितम् छण् यलोपः . अगस्त्यहितकारके . #<आगस्त्य># त्रिश् अगस्त्यस्येदम् यञ् यलोपः . अगस्त्यसम्बन्धिनि दक्षिणदिग्मागे %% माघः %% सूश् सिश् %% . स्वकीयक्रान्ति विभागस्थानात् दक्षिणस्यामशीत्यंशैस्तारात्मकः अगस्त्यः मिधुनान्तगः कर्कादिभागे स्थितः रङ्गनाथः . एवञ्च तस्य दक्षिणदिग्भागगतत्वेन तद्भागस्यागस्त्यसम्बन्धित्वम् अगस्तेरपत्यं गर्गाश् यञ् . 2 अगस्तेरपत्ये पुंस्त्रीश् अगस्त्य + कण्वादिश् अण् . 3 तद्गोत्रापत्ये पुंस्त्री उभयत्र स्त्रियां ङीप् यलोपः . #<आगाध># त्रिश् अगाध एव स्वार्थे अण् . 1 अतलस्पर्शे 2 दुरधिगमे च . #<आगान्तु># पुश् आ + गम--तुन् निश् वृद्धिः . 1 अतिथौ 2 आगन्तुकशब्दार्थे च . #<आगामक># त्रिश् आगमयति भविष्यद्वस्तु बोधयति आ + गमणिच्--ण्वुल् . भविष्यदावेदके . %% . #<आगामिन्># त्रिश् आगमिवत् . -- 1 आगन्तुके 2 भविष्यत्कालवृत्तौ च . #<आगामुक># त्रिश् आ + गम--उकञ् . आगमनशीले . %% भट्टिः . #<आगार># नश् अग--कुटिलायां गतौ घञ आगमृच्छति ç--अण् उपश् सश् . गृहे भवने . #<आगारगोधिका># स्त्री 7 तश् . गृहगोधिकायाम्(टिक्टिकि) . #<आगारधूम># पुश् आगारं गृहं धूसयति दसान्वितं करीति धूम + णिच्--अण् . (झुल) 1 गृहधूमे . 7 तश् गृहवृत्तिधूमे च #<आगुर्># स्त्री आ + गुर्--क्विप् . प्रतिज्ञायाम् %% श्रुतिः . #<आगुरण># नश् आ + गुर--ल्युट् . उद्यमे पृश् दीर्घः आगूरणमप्यत्र . #<आगू># स्त्री आ + गम--क्विप् ऊ च गमादीनाम् मलोपे ऊकारदेशः प्रतिज्ञायाम् . वधूवद्रूपम् . #<आगूर्ण># त्रिश् आ + गुर--क्त . 1 उद्यते . भावे क्त 2 उद्यमे नश् . #<आगूर्त># त्रिश् आ + गुर--क्त %% पाश् निश् वेदे नत्वाभावः 1 उद्यते . भावे क्त . 2 उद्यमे नश् . #<आगूर्तिन्># त्रिश् आगूर्तमनेन इष्टाश् इनि . कृतोद्यमे %<आगूर्ती वा एष भवति यो दर्शपौर्णमासाभ्यां यजते>% श्रुतिः . #<आग्नापौष्ण># त्रिश् अग्निश्च पूषा च द्वश् आनङ् अग्नापूषाणौ तौ देवते अस्य अण् द्विपदवृद्धिः बाश् नेत् . अग्नापूषदेवताके हविरादौ . %<आग्नापौष्ण, इन्द्रापौष्णः>% कात्याश् 15, 2 . #<आग्नावैष्णव># त्रिश् अग्निश्च विष्णुश्च द्वश् आनङ् अग्नाविष्णूतौ देवते अस्य अण् द्विपदवृद्धिः %% पाश् इत्त्वेप्राप्ते %% वार्तिश् नेत्त्वम् . अग्नाविष्णुदेवताके हविरादौ . %% %% इति च शतश् ब्राश् . %<आग्नावैष्णव ऐन्द्रावैष्णवः>% कात्याश् 15, 2 अग्नाविष्णुशब्दौ विद्येते यत्र विमुक्ताश् अण् . अग्नावैष्णवशब्दयुक्ते 2 अध्याये 3 अनुवाके च . #<आग्निक># त्रिश् अग्नेरिदं बाश् ठक् . अग्निसम्बन्धिनि . %% कात्याश् 16, 5 . %% कर्कधृता श्रुतिः . #<आग्निदात्तेय># त्रिश् अग्निदत्त + चतुरर्थ्यां सख्याश् ढक् . अग्निदत्तसन्निकृष्टदेशादौ . #<आग्निपद># त्रिश् अग्निपदे दीयते कार्यं वा व्युष्टाश् अण् . अग्निस्थाने 1 दीयमाने 2 कार्येवा पदार्थे . #<आग्निमारुत># त्रिश् अग्निश्च मरुतश्च द्वश् आनङ् अग्नामरुतौ तौ देवते अस्य अण् द्विपदवृद्धिः इद्वृद्धौ पाश् इत् . अग्ना मरुतदेवताके 1 शस्त्रेस्तोत्रभेदे 2 हविरादौ च . #<आग्निवारुण># त्रिश् अग्निश्च वरुणश्च द्वश् ईत् अग्नीवरुणौ तौ देवते अस्य अण् द्विपदवृद्धिः %% पाश् इत् . अग्नीवरुणदेवताके हविरादौ . #<आग्निवेश्य># पुंस्त्री अग्निवेशस्य ऋषेरपत्यम् गर्गाश् यञ् . तदृषेरपत्ये %% भाश् आश्वश् पश् 64 अश् स्त्रियां ङीप् यलोपः . आग्निवेशी तद्गोत्रजस्त्रियाम् . #<आग्निशर्मि># पुंस्त्रीश् अग्निशर्मणोऽपत्यं बाह्वाश् इञ् . तदपत्ये ततः गोत्रे फक् . आग्निशर्मायणः तद्गोत्रजे पुं स्त्रीश् आग्निशर्मउभवः गहाश् छ . अग्निशर्मीयः तद्भवे tri0 #<आग्निष्टोमिक># पुश् अग्निष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीते वा ठक् . 1 अग्निष्टोमयज्ञाभिज्ञे 2 तत्प्रतिपादकग्रन्थपाठके च . अग्निष्टोमग्रन्थस्य व्याख्यानः ग्रन्थः ठञ् . अग्निष्टोमयज्ञव्याख्याने 3 ग्रन्थे 4 विवृतौ स्त्री ङीप् . #<आग्निष्टोमिकी># स्त्रीश् अग्निष्टोसस्य दक्षिणा ठञ् ङीप् . अग्निष्टोमदक्षिणायाम् . #<आग्नीध्र># नश् अग्निमिन्धे अग्नीत् तस्य शरणम् %% वार्तिश् रण्भत्वान्न जश् . अग्नीधोयजमानस्य स्थाने उपचारात् 2 साग्निके द्विजे सिश् कौश् . अग्निं धारयति धृ--मूलश् क पूर्बपददीर्घश्च स्वार्थे अण् इति वा . साग्निके यजमाने द्विजे . %% ऋश् 2, 36, 1 . अग्नीध्र + स्वार्थे अण् . 3 अग्नीध्रस्थाने स्त्रियां ङीप् अग्निध्री तदाधारभूमौ स्त्री . स्वार्थे गहाश् छ आग्नीध्रीयः . अग्निस्थाने %% श्रुतिः आग्नीध्रस्येदम् वृद्धात् छः . आग्नीघ्रसम्बन्धिनि त्रिश् . %<आग्नीध्रीयं प्रथमं चिनोति>% श्रुतिः . #<आग्नीध्र्या># स्त्री अग्नीध्रस्थानमर्हति यत् . अग्निस्थानार्हशालायाम् . #<आग्नेन्द्र># त्रिश् अग्निश्च इन्द्रण द्वश् आनङ् तौ देवते अस्य अण् %% इति पाश् नोत्तरपदवृद्धिः वृद्ध्यभावात् नेत् . अग्नेन्द्रदेवताके हविरादौ स्त्रियां ङीप् . %% श्रुतिः . #<आग्नेय># त्रिश् अग्नेरिदम् अग्निर्देवता वास्य ढक् . अग्निदेवताके 1 हविरादौ %<आग्नेयः षुरोडाशो भवति>% शतश् ब्राश् 2 अग्निसम्बन्धिनि च 3 कृत्तिकानक्षत्रे नश् तस्य अग्निदेवताकत्वात्तथात्वम् %<आग्नेयाप्पतिदैवतेति>% ज्योतिश् . अग्निना प्रोक्तं पुराणं ढक् . %<आग्नेयं वेदसस्मितम्>% इत्युक्ते अग्निप्रोक्ते महापुराणभेदे अग्निपुराणशब्दे विवृतिः 4 प्रतिपदि तिथौ स्त्री तस्याः तद्देवताकत्वमुक्तं यथा %% . %<5 स्वर्णे तस्य तद्वीर्यजातखात् तथात्वम् . अग्निरेतः शब्दे विवृतिः . 6 कार्तिकेये पुश् तस्य तद्वीजजातत्वात् तथात्वम् अग्निकुमारशब्दे विवृतिः . 7 रुधिरे नश् जठरानलजायमानत्वात् देहस्थपित्तरूपाग्नेर्विकारत्वात् वाऽस्य तथात्वम् . अग्नये हितम् ढक् . जठरानलादिवृद्धिकरे वैद्यकोक्ते 8 द्रव्यभेदे त्रिश् 9 बाह्याग्निबर्धके जतुप्रभृतौ च 10 अग्निपर्वते 11 देशभेदे च पुश् तस्य देशस्याग्न्यधिष्ठितत्वात् तथात्वम् स च देशः . दक्षिणापथसन्निकृष्टकिष्किन्ध्यादेशसमीपस्थः माहेष्मतीपुरीयुक्तः तत्र हि वह्निः नीलराजकन्यासौन्दर्येण मोहितःताञ्चकमेऽथ वाञ्चोढ्वा तत्साहाय्यार्थं तत्रैव पुर्यां स्वयं स्थितः यथोक्तम्>% भाश् सश् पश् %% 12 अग्न्युपासने मन्त्रे 13 अग्निसम्बन्धिधारणाभेदे स्त्री आग्नेय्या धारणया देहं दग्ध्वेति भूतशुद्धिः . %% भागश् 14 दक्षिणपूर्बायां दिशि स्त्री . अग्नेर्भक्तः ढक् . 15 अग्निभक्ते आग्नेयो वै ब्राह्मणो देवतया श्रुतिः अग्नेरपत्यम् अग्नेरागतम् अग्नौ भवः अग्निनादृष्टं सामेति वा ढक् . 16 अग्ने रपत्ये 17 अग्नितआगते 18 त्रिश् अग्निना दृष्टे सामनि नश् %% इति विभज्य %<आग्नेयं भस्मना स्नानमिति>% पराशरोक्ते भस्ममर्दनपूर्वके 19 स्नाने नश् . %% मनूक्ते 20 नृपतिचरितभेदे नश् अग्नौ अग्न्युद्दीपने साधु ढक् . 21 अग्न्युद्दीपनसाधने जतुघृतादौ त्रिश् %% %% इति च भाश् आश् पश् 144 अध्याश् . 22 अग्न्युद्दीपन साधने घृते 23 अस्त्रविशेषे च नश् . तत आगतः ढक् . अग्निप्रकृतिके 24 कीटभेदे ते च चतुर्विंशतिविधाः यथाहसुश्रुतः . कौण्डिल्यकः करभको वरटी पत्रवृश्चिकः . विनाशिका ब्रह्मणिका विन्दलोभ्रमरस्तथा . बाह्यकी पिच्चिटः कुम्भो वर्च कीटोऽरिसेदकः . पद्मकीटो दुन्दुभिश्च मकरः शतपादकः . पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी . क्लीतः कृमिसरारीच यश्चाप्युत्क्लेशकः स्मृतः . एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च . तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः . अग्नायी देवताऽस्य ढक् पुंवद्भावः . 25 स्वाहादेवताकेस्थालीपाके . #<आग्न्याधानिकी># स्त्री अग्न्याधानस्य यज्ञस्य दक्षिणा ठञ् . अग्न्याधानदक्षिणायाम् . #<आग्रभोजनिक># पुश् अग्रभोजनं नियतं दीयतेऽस्मै ठञ् . नियतम् अग्रभोजनदानसम्प्रदाने विप्रभेदे . (अग्रदानी) . #<आग्रयण># त्रिश् अग्रे अयणं भोजनं शस्यादेर्येन कर्मणा पृश् ह्रस्वदीर्घः व्यत्ययः . नवान्नागमनिमित्ते साग्निककर्तव्ये यज्ञभेदे तत्प्रकारः आश्वलीयश्रौतसूत्रे दर्शितो यथा आग्रयणं व्रीहिश्यामाकयवानाम् 1 . शस्यं नाश्नीयादग्निहोत्रमहुत्वा 2 . यदा वर्षस्य तृप्तः स्यादथाग्रयणेन यजेत 3 . अपि हि देवा आहुस्तृप्तो नूनं षर्षस्याग्रयणेन हि यजत इति अग्निहोत्रीं वै नानादयित्वा तस्याः पयसा जुहुयात् 4 . अपि वा क्रिया यवेषु 5 . इष्टिस्तु राज्ञ 6 . सर्वेषां चैके 7 . श्यामाकेष्ट्यां सौम्यश्चरुः 8 . सोम! यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्यामित्यवान्तरेडाया नित्यं जपमुक्त्वा सव्ये पाणौ कृत्वेतरेणाभिमृशेत् प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रिये मह्यं यशमे मह्यमन्नाद्याय 9 . भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा . स नो मयोभूः पितवाविशे ह शन्नो भव द्विपदे शं चतुष्पद इति प्राश्याचम्य नाभिमालभेतामोऽसि प्राण! तदृतं ब्रवीम्यमासि सर्वानसि प्रविष्टः . स मे जरां रोगमपनुद्य शरीरादमा म एधि मामृधाम इन्द्रेति 10 . एतेन मक्षिणो भक्षान् सर्वत्र नवभोजने 11 . अथ व्रीहियवानां धाय्ये विराजौ 12 . अग्नीन्द्राविन्द्राग्नी वा विश्वे देवाः सोमो यदि तत्र श्यामाकोद्यावापृथिवी 13 . आद्या ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आगत ये के च ज्मामहि नो अहिमाया मही द्यौः पृथिवी च नःप्रपूर्वजे पितरानव्यसीभिरिति 14 . अग्रे अयनं भक्षणं येन कर्मणा तदाग्रयणम् . प्रथमद्वितीययोर्ह्रस्वदीर्घत्वव्यत्ययः . एषान्त्रयाणां द्रव्याणां संवत्सरे प्रथमनिष्पन्नानाम् आग्रयणं नाम कर्म कर्तव्यमित्यर्थः . व्रीहिशब्दस्य प्रथमनिपातो व्रीहीणां प्राधान्यख्यापनार्थम् . तेन कालचोदना व्रीह्याग्रयणस्यैव भवति . श्यामाकशब्दस्य मध्यनिपातो व्रीहिकालाद्--यवकालो भिन्न इति ज्ञापयति? . सस्यं नवनिष्पन्नं, तन्नाश्नीयात् आग्रयणेनानिष्ट्वा . यद्याग्रयणेनानिष्टवतो नवनिष्पन्नेनाशनेन विना निर्वाहो न स्यात् तदा तेषां द्रव्याणां तत्कालनिष्पन्नेन सायम्प्रातरग्निहोत्रं हुत्वाऽश्नीयात् . ततः काल आगते त्वाग्रयणं कुर्यात् . अग्निहोत्रमहुत्वा नाश्नीयादितिवचनादाग्रयणेनानिष्ट्वाप्यग्निहोत्रं हुत्वाऽश्नतो न दोष इति गम्यते . सस्यग्रहणं व्रीह्याद्यन्यदपि यन्निष्पन्नं तस्य सर्वस्य प्रतिषेधार्थम् 2 . यदा वर्षतृप्तिर्लोकस्य भवति तदाग्रयणेन यजेत . अनेन प्रकारेण व्रीह्याग्रयणस्य शरत्काल उक्तो भवति . एतमेव कालं श्रुत्या समर्थयति3 . अथाग्रयणेन यजेतेति इष्टिरेवाग्रयणशब्देनोक्ता, इदानीमिदमप्युच्यते . अग्निहोत्रहोमार्था धेनुरग्निहोत्रीत्युच्यते . तां व्रीहिश्यामाकयवानामन्यतमम् आशयित्वा तस्याः पयसा सायंप्रातरग्निहोत्रं जुहुयात् . इष्टिः प्रथमकल्पः, तदसम्भवेऽयमनुकल्पः इति द्वावेवाग्रयणकल्पावत्रोच्येते 4 . यवैराग्रयणस्य क्रिया भवेत् अक्रिया वेति बिकल्प 5 .! त्रयाणां वर्णानामविशेषेणकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते इष्टिरेव नान्य इति 6 . सर्वेषामपि वर्णानामिष्टिरेवेत्येके मन्यन्ते7 . श्यामाकाग्रयणे इष्ट्यां सोमदैवत्यश्चरुर्भवति . कालो वर्षा ऋतुः, शास्त्रान्तरे दर्शनात्8 . इतिकाराध्याहारेण सूत्रच्छेदः . नित्यजपशब्देनेडे भागमिति मन्त्र उच्यते . तस्य नित्यत्वे सत्यपि नित्यवचनम् एतेन भक्षिण इति विध्यतिदेशे तद्वर्जितस्य प्रापणार्थम्9 . स्मृतिप्राप्तस्याचमनस्य विधानं यस्मिन् देशे आचमनं कृतं तस्मिन्नेव देशे स्थितस्य च नाभ्यालम्भनसिद्ध्यर्थम् 10 . एतेन विधानेन सर्वभक्षेषु, सर्वे भक्षिणः सर्वान् भक्षान् भक्षयेयुः . सर्वत्रवचनं प्रकरणोत्कर्षार्थम् . नवभोजनवचनं लौकिकेऽपि नवभोजने प्रापणार्थम् . सर्वत्रवचनात् प्रकरणादुत्कृष्टमपि नवभोजनवचनाल्लौकिक एव व्यवतिष्ठते . वैदिकेऽग्निहोत्रहोमे नावानां सवनीयान्, इत्यत्र न प्राप्नुयात्, तत्रापि प्रापणार्थं भक्षणवचनम् 11 . अथानन्तरं व्रीहीणां यवानां चाग्रयणेष्टिरुच्यते . तत्र व्रीह्याग्रयणस्य काल उक्तः, वसन्तो यवाग्रयणस्य . तत्र हि तेषां प्रथमः पाक इति तन्त्रे विशेषाभावात् उभयोः सहवचनं तयोर्धाय्ये विराजौ च भवतः . %% इत्येता वतैवोक्तेऽपि तावन्मात्रविकारसिद्धौ सत्यां धाय्याविराजग्रहण विकल्पेन वृधन्वतोरपि प्रापणार्थम् 12 . आद्ययोर्विकल्पेनैता देवता गृह्यन्ते . यदि श्यामाकाग्रयणमस्यामेवेष्टौ समानतन्त्रेण क्रियते तदा सोमस्तृतीयो भवति 13 . इन्द्राग्न्योः सोमस्य चोक्ता याज्यानुवाक्यावृत्तिः 14 . %% श्रुतिः अतोऽकरणे दोषश्रवणान्नित्यत्वम् . अतएव कर्कपद्धतौ नित्यानि तु अग्निहोत्रदर्शपौर्णमासदाक्षायणाग्रयणपशुचातुर्मास्यादीनि अवश्य कर्तव्यानीत्युक्तम् . 2 तन्निमित्तकेष्टौ नवशस्येष्टौ स्त्री गौराश् ङीप् . इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् . अग्निराग्रयणोनाम भानोरेवान्वयस्तु स इत्युक्ते 3 सूर्यान्वयजे वह्निभेदे पुश् . उपचारात् 4 आग्रयणकाले %% कर्कः . %<शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते dvijã'dhvaraiþ>% मनुव्याख्यायां पूर्बार्जितधान्यादिशस्ये समाप्ते शरदि यवानामिति सूत्रकारवचनात् असमाप्ते पूर्ब शस्ये नवशस्योत्पत्तौ आग्रयणेन यजेतेति शस्यक्षयस्यानियतत्वात् धनिनां बहुहायनजीवनोचितशस्यसम्भवाच्च कुल्लूश् आग्रयणञ्च कर्माशुद्धकाले न कर्तव्यम् यथोक्तम् %% %% मित्यादीन्युद्दिश्य %<श्रवणयोर्वेधं परीक्षां त्यज वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूनामासे तथा>% मुहूश् चिश् उक्तेः . %% गृश् परिश् उक्तेः . %% वृद्धगर्गोक्ते . #<आग्रह># पुश् आ + ग्रह--अप् . 1 आवेशे आसक्तौ अभिनिवेशे %% नैषश् . 2 आक्रमे 3 अनुग्रहे 4 ग्रहणे च . #<आग्रहायण># पुश् अग्रहायण्या मृगशीर्षनक्षत्रेण युक्ता पौर्णमासी आग्रहायणी अस्त्यत्र मासे ज्योत्स्नाश् अण् . 1 चान्द्रमार्गशीर्षे मासि अग्रहायण्या युक्ता पौर्णमासी अण् . 2 चान्द्रमार्गशीर्षमासपोर्णमास्यां स्त्री . %<आग्रहायण्या ऊर्ध्वं तिसृष्वेवाष्टकासु>% स्मृतिः . %% सिश् कौश् . यथा च मृगशीर्षनक्षत्रसम्बन्धात् मासस्य मार्गशीर्षत्वं तथोक्तम् सूश् सिश् %% इति पूर्णमास्यां मृगशीर्षनक्षत्रयोगात् मार्गशीर्षश्चान्द्रमासः मृगशीर्ष एव अग्रहायणीनामा पौर्णमास्यां तत्सम्बन्धयोग्यत्वमेव तदर्थः अत एव %% सूश् सिश् तेन कृत्तिकारोहिणीभ्यां कार्तिकी मृगार्द्राभ्यां मार्गशीर्ष इत्यादि क्रमेण नक्षत्रद्वयसम्बन्धस्तत्रोक्तः . #<आग्रहाय(ण)णिक># नश् आग्रहायण्यां देयमृणं वुञ् ठञ् वा . आग्रहायण्यां देये ऋणे . #<आग्रहायणिक># पुश् आग्रहायणी पूर्णिमाऽस्मिन्मासे ठक् . चान्द्रमार्गशीर्षे मासि . #<आग्रहारिक># त्रिश् अग्रहारोऽग्रभागोनियतं दीयतेऽस्मै ठञ् . (अग्रदानो) विप्रे . #<आग्रायण># पुंस्त्री अग्रनामकस्य ऋषेः गोत्रापत्यम् नडाश् फक् . अग्रनामर्षे गोत्रापत्ये 1 अग्रेऽयनं . शस्यस्यास्त्यस्य ज्योस्नाश् अण् . 2 नवशस्येष्टौ . #<आघट्टक># पुश् आघट्टयति रोगान् ण्वुल् . रक्तापामार्गे राजनिश् चालके त्रिश् . #<आघट्टना># स्त्री आ + घट्ट--युच् . चालनायां %% माघः . #<आघट्टित># त्रिश् आ + घट्ट--क्त . चालिते . #<आघमर्षण># नश् अघमर्षणे विहितम् अण् . अघानां नाशनाय विहिते सूक्तभेदे अघमर्षणशब्दे तच्च दर्शितम् . #<आघर्ष># पुश् आ + घृष--घञ् . मर्दने %% भाघः . भावे ल्युट् . आघर्षणमप्यत्र नश् . #<आघाट># पुश् आ + हन--कर्तरि संज्ञायां घञ् पृश् निश् तस्य टः . 1 अपामार्गे 2 आघातके त्रिश् . %% श्रुतिः . #<आघाटिन्># त्रिश् आ + हन--णिनि पृश् निश् . आघातके %<आघाटिमिरिव धावयन्>% ऋश् 1, 0, 146, 2 . #<आघात># पुश् आ + हन--घञ् . 1 बधे 2 आहनने 3 ताडने च तीव्राघातप्रतिहततरु स्वन्धलग्नैकदन्तः मेघश् . %% कुमाश् . %% सुश्रुतः . आधारे धञ् . 4 बधस्थाने . %<आघातं नीयमानस्य बध्यस्येव>% . #<आघातन># नश् आहन्यतेऽत्र आ + हन--स्वार्थे णिच्--आधारे ल्युट् . 1 बधस्थाने हाराश् भावे ल्युट् . 2 हनने . #<आघार># पुश् आ + घृ--णिच्--कर्मणि अच् . 1 घृते . भावे अच् . आहितवह्नेः वायव्यकोणादारभ्याग्नेयं यावत् नैरृतीमारभ्य ऐशानीं यावच्चावच्छिन्नधारया 2 घृतसेचने . %% आश्वश् गृश् . %% तद्वृत्तिः इति ऋग्वेदिनाम् . यजुर्वेदिनान्तु मन्त्रोच्चारपूर्बकंतत्सेचननिति भेदः उभयवेदिनामपि आधारकाले प्रजापतीन्द्रयोर्मन सा ध्यानम् आज्यं च स्रुवे चतुर्वारं ग्राह्यमिति विवेकः . #<आघूर्णित># त्रिश् आ + घूर्ण--क्त . 1 चलिते, 2 भ्रान्ते च . #<आघृणि># पुश् आगतो घृणिर्दीप्तिरस्य . सूर्ये . %% . %% ऋश् 6, 55, 1, 3 . आघृणे! आगतदीप्ते! हे पूषन्! भाश् . #<आघोषण># नश् आ + घुष--ल्युट् . सर्वत्र प्रचारणायोच्चैःशब्दकरणे . णिच्--युच् . आघोषणाप्यत्र स्त्री . #<आघ्राण># त्रिश् आ + घ्रा--क्त . 1 गृहीतगन्धे पुष्पादौ नासिकया यस्य गन्धज्ञानं जातं तस्मिन् 2 तृप्ते च भावे क्त . 3 गन्घग्रहणे 4 तृप्तौ च नश् . #<आघ्रात># त्रिश् आ + घ्रा--क्त वा तस्य नत्वाभावः . 1 गृहीतगन्धे पुष्पादौ 2 तृप्ते 3 अस्पृष्टे च %% तिश् तश् रघुनन्दनः . #<आघ्रेय># त्रिश् आ + घ्रा--यत् . घ्राणेन ग्राह्ये %<आघ्रेयः सर्वदेवानाम्>% धूपदानमन्त्रः . #<àï># avyaø ata--bàø óàï prayoge tasya ङित्त्वम् . आशब्दार्थे तच्छब्दे विवृतिः तत्र ईषदर्थे आताम्रः आपिङ्गलः अभिव्याप्तौ ब्रह्मास्त्यासकलात् . सीमायाम् %<आसमुद्रक्षितीशानामानाकरथवर्त्म नाम्>% रघुः धातुविशेषयोगेनार्थंविशेषे आगच्छति आतिष्ठते आलम्बते %% अभ्यासे आवृत्तिः अभ्यावृत्तः . प्रत्यावृत्तौ प्रत्यागच्छति . समन्ताद्वृत्तौ आचितः आकीर्णः . #<आङ्कशायन># त्रिश् अङ्कुशेन निर्वृत्तादि सङ्काशाश् चतुरर्थ्याम् फक् . अङ्कुशनिर्वृत्तादौ . #<आङ्कशिक># त्रिश् अङ्कुशः प्रहरणमस्य ठक् . अङ्कुशप्रहरणयुक्ते . #<आङ्ग># नश् अङ्ग + स्वार्थे अण् . 1 कोमलाङ्गे अङ्गादागतः अण् . व्याकरणप्रसिद्धे 2 अङ्गाधिकारविहिते कार्ये %% परिभाषा अङ्गदेशे भवः अण् . 3 अङ्कदेशभवे त्रिश् बहुवचने तु तस्य लुक् अङ्गाः . अङ्गानां राजा अण् . 4 अङ्गदेशस्यराजनि बहुषु लुक् अङ्गाः तद्राजषु . स्त्रियां प्राच्यत्वान्न लुक्, आङ्गी . #<आङ्गक># त्रिश् अङ्गेषु जनपदेषु भवः वुञ् . 1 अङ्गदेशभवे . अङ्गाः क्षत्रियाः तद्देशनृपतयो भक्तिरस्य वुञ् . अङ्गदेशक्षत्रिया यस्य सेव्याः तस्मिन् 2 बहूनामङ्गदेशक्षत्रियाणां सेवके . अङ्गा जनपदोभक्तिरस्य वुञ् . 3 बहुत्ववदङ्गजनपदसेवके च त्रिश् . #<आङ्गविद्य># त्रिश् अङ्गविद्यां वेद %% वार्तिश् ठको निषेधात् अण् . 1 व्याकरणाद्यङ्गविद्यावेत्तरि . तद्व्याख्यानो ग्रन्थः ऋगयनादिश् अण् . 2 अङ्गविद्याव्याख्याने ग्रन्थे अङ्गविद्यायां भवः अण् . 3 तद्विद्याभवे . #<आङ्गार># नश् अङ्गाराणां समूहः भिक्षादिश् अण् . अङ्गारसमूहे . #<आङ्गिक># त्रिश् अङ्गेन अङ्गचालनेन निर्वृत्तम् अक्षद्यूताश् ठक् . भावव्यञ्जके अङ्गनिष्पन्ने नटादीनां 1 भ्रूविक्षेपादौ . %% साश् दश् . स्त्रीणां चेष्टाविशेषे 2 हावादौ . %% साश् दश् . हावादयश्च तत्तच्छब्दे बक्ष्यन्ते अङ्गं मृदङ्ग तद्वाद्यं शिल्पमस्य ठक् . मृदङ्गवादनशिल्पके त्रिश् . #<आङ्गिरस># पुंस्त्रीश् अङ्गिरसोऽपत्यम् अण् . 1 अङ्गिरस ऋषेरपत्ये %% मनुः . बहुत्वेऽणो लुक् . अङ्गिरसः स्त्रियां न लुक् ङीप् . %<आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत>% अथश् 8, 5, 9 . 2 वृहस्पतौ tasya tadapatyatvam bhàø àø paø 66 aø . %% . अङ्गिरसा दृष्टम् अण् . अथर्ववेदोक्ते 3 सूक्तभेदे %% दानपारिश् पुराश् . तच्च सूक्तं अथर्वसंह्रितायां 18, 1, 58, 59, 60, 61 मन्त्र चतुष्कात्मकम्, %% इत्यादिकम् . तच्च तुलादानादिपद्धतौ अस्माभिः 185 पृश् दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण् . 4 आत्मनि . %% इति वृश् उश् . %<आङ्गिरस आत्मा कार्यकरणानाम् कथमाङ्गिरसः! . प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपायेशोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषानाश्रयत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च तस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इति वाक्यार्थः>% शश् भाश् . #<आङ्गिरसेश्वर># पुश् आङ्गिरसेन प्रतिष्ठितः ईश्वरः . काशीक्षेत्रस्थे आङ्गिरसप्रतिष्ठिते शिवलिङ्गभेदे . #<आङ्गुरि(लि)क># पुश् अङ्गुलि (रि) व इवार्थे कन् . वा रत्वम् . अङ्गुल्याकृतौ पदार्थे . #<आङ्गूष># पुश् अङ्गति गच्छति देवान् अगि--ऊपच अङ्गषःततः स्वार्थे aõ . stotre . %% çø 3, 58, 5 . %<àïgåùaü strotram>% bhàø . %% yaju 34, 16 . %% çø 1, 61, 2 . #<आङ्ग्य># त्रिश् अङ्गे भवः आङ्गः चतरर्थ्यां संकाशाश् यत् . अङ्गभवसन्निकृष्टदेशादौ . #<आचके># अव्यश् आ + चक e--विभक्तिप्रतिरूपकम् . कामनायाम् निरुश् . %% यजुश् 21, 1 . आचके कामये वेश् दीश् . %% यश् 4, 21 . #<आचक्षाण># त्रिश् आ + चक्ष--शानच् . आख्यानं कुर्वति . #<आचतुर># अव्यश् चतुःपर्यन्तम् अव्ययीश् अच् समाश् . चतुःपर्यन्ते %<आचतुरं हीमे पशवोद्वन्द्वं मिथुनायन्ते>% . माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेण %% सिश् कौश् . #<आचक्षुस्># त्रिश् आ + चक्ष--बाश् उसि . आख्यानकर्तरि . #<आचतुर्य># नश् अचतुरस्य भावः %% पाश् सूश् चतुरादिपर्युदासात् भावे ष्यज् प्रत्ययः . अनैपुण्ये #<आचम># पुश् आ + चम--घञ् वा ह्रस्वः . आचमनशब्दार्थे %% तन्त्रसाश् . #<आचमन># गश् आ + चम--भावे ल्युट् . 1 जलादेः पाने स्मृत्युक्ते कर्माङ्गे 2 कर्तृसंस्कारके 2 क्रियाभेदे च, आश् तत्त्वे आचमने उदकग्रहणप्रकारपरिमाणञ्चाह भरद्वाजः . %<आयतं पर्वणां कृत्वा गोकर्णाकृतिमत्करम् . संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः . मुक्त्वाङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् . मासमज्जनमात्रास्तु संगृह्य त्रिः पिवेदपः>% . पाणिना दक्षिणेन %% इति आदिपुराणोक्तेः . मार्कण्डेयः . %% . मदनपारिजाते हारीतः . %% . ग्रन्थना ग्रन्थिरिति समुद्रकरोऽपि . आचमनानुवृत्तौ देवलः . %% . क्रमन् कम्पमान इति रत्नाकरः . आत्मानं आत्मस्थानं हृदथं वीक्षयन् इति स्वार्थे णिच् . नेत्यनुवृत्तौ . केशान्नीवीमघःकायं संस्प शन् धरणीमपि . यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् . अधःकायं नाभेरधः प्रदेशम् . करं दक्षिणम् . आचमनानुवृत्तौ गोभलः . %% इति . अन्तरी यमधःपरिधानं तदेकदेशेन उत्तरीयं कृत्वा . मरीचिः . %% . जलस्थलोभयकर्मानुष्ठानार्थं जलस्थलैकचरणेनाचमनं कर्तव्यमित्याह पैठीनसिः . %% इति . जानुनऊर्ध्वजलेषु तिष्ठन्नेवावामेत् . %% इति विष्णूक्तेः . हारीतः . आर्द्रवासा जले कुर्यात् तर्पणाचमनं जपम् . शुष्कवासा स्थले कुर्यात् तर्पणाचमतं जपम् . कात्यायनः . %% . आसनरूढपादः आसनारूढपादतलः . जानुनोर्जङ्घयोः कृतावसक्थिकः वस्त्रादिना कृतपृष्ठजानुजङ्घावन्धः तुद्वयेन भेदप्रतीतेः . अत्र च %% इति वौधायनवचनात् तथाविधपादोऽपि कुर्यात् . व्यासः . %<शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा . अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् . अपः पाणिनखाग्रेषु आन्तामेद्यस्तु वै द्विजः . सुरापाणेन तत्तुल्यमित्येवमृषिरब्रवीत् संवृत्यैति>% . मुखं संवृत्य अलोम कौष्टस्पर्शो यथा न मवतीति तात्पंर्यम् . तथाच वशिष्ठः . %<आचान्तः पुनराचामेत् वासोविपरिधाय च . ओष्ठौ संस्यश्य च तथा यत्र स्यातामलोमकौ>% . एवञ्च प्रागुक्तहारीतवचने यत् ओष्ठयोर्मार्जनमुक्तं तत्सलोमकयोरेवेति . एतदनन्तरं वामहस्तं पादौ शिरश्च दक्षिणेन पाणिना जलेनाभ्युक्षयेत् . तथाच कामधेनावापस्तम्बः . %% . गोभिलः . %% . इन्द्रियाणि इन्द्रियायतनानि इन्द्रियाणाममूर्तत्वात् तिसृभिरिति तर्जनीमध्यमानामिकाभिः तर्जन्यनामामध्याभिर्मुखं पूर्वं स्पृशेदिति व्रह्मचारिकाण्डधृतभविष्यात् . ध्राणं नासापुष्टद्वयं %% इति शङ्खात् . एवं पुनःपुनरिति चक्षुःश्रोत्रद्वयाभिप्रायेण श्रोदत्तोऽप्येवम् . तेन दक्षिणं स्पृष्ट्वा वामं स्पृशेत् . व्यक्तं कामधेनावाचारचिन्तामणावापस्तम्बः . %% . द्विरित्येके द्विरिति शाख्यन्तरीयम् अत्र गोभिलीयापस्तम्बीयप्राठक्रमो न ग्राह्यः तत्क्रमस्य %<श्रुत्यर्थपठनस्थानमुख्यप्रावर्तिकाः>% इति जैमिनिसूत्रात् %% दक्षोक्तशब्दक्रमेण बलवता बावात् . अतएव दक्षेणैव प्रतिज्ञातम् . %% . अतश्छन्दोगपरिशिष्टेन गोभिलास्पष्टक्रमः स्पष्टीकृतः . यथा %% . अत्र नासाक्षीत्युक्तम् . सर्वात्राङ्गुष्ठयोगेन करणमाह पैठीनसिः . %% . नाभिस्पर्शानन्तरं जलस्पर्शमाह व्यासः . %% . इन्द्रियस्पर्शानन्तरं भविष्ये . %% . पैठीनसिः . %% प्राणान् इन्द्रियाणीति रत्नाकरः . शेघा आचमनावशिष्टाः इति मदनपारिजातः . एतत्परमेव %% इति गोभिलसूत्रम् . अक्ष्यादिस्पर्शसहितमाचमनं कृत्वा उदकं स्पृष्ट्वा शुचिरिति सरला . अन्तत उपस्पृशेनात् पाणिना उदकस्पर्शं कृत्वा शुचिर्भवतोति भट्टभाष्यम् . अतएवोपस्पर्शममिधाय ततो जलशेषं वामहस्ते त्यजेदिति पितृदयिता . एतेन द्विजातीनामपि द्विराचमने ओष्ठजलस्पर्शमात्रं शास्त्रार्थः %% इति गोभिलगृह्यादिति छन्दोगाह्निंकं निरस्तम् . %% इति तदनन्तरसूत्रेण हृदयस्पृग्जलनियमात् . %% इति सूत्रान्तरेण हृद्गतत्वाभावे %% इत्यादिना द्विराचमनादिविधानाच्च . वायुपुराणे . %% . प्रागर्धे कृत इति शेषः . सन्देहेषु अप्रायत्यस्येति शेषः . शिखां मुक्त्वा अनन्तरं बद्ध्वा यज्ञोपवीतेन विना स्थित्वा पुनः परिधाय चाचामेदित्यर्थः . हारीतः . %% . देवलः . %% . तथाविधमुच्छिष्टम् . याज्ञवल्क्यः . %% . ब्रह्मपुराणम् %% स्मृतिः . %% . साङ्ख्यायनः . %<आदित्यावसवोरुद्रा वायुरग्निश्च धर्मराट् . विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः>% . अत्र हेतुमाह पराशरः . %% . मार्कण्डेयपुराणभ् . %% . पुराणसारवायुपुराणयोः . %% . इत्यन्तम् . मदनपारिजांतेऽत्र विशेष उक्तः . वृद्धशाता %% %% प्रचेताः . %% . आतुराणामुष्णोदकमप्यविरुद्धम् . तथाचापस्तम्बः %% . अत्राचमनं भवतीति शेषः . योगीश्वरः अन्तर्जानु शुचौ देशे उपविष्टौदङ्मुखः . प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् . तथा %% . दक्षः . प्रक्षाल्य पादौ हस्तौ च त्रिःपिवेदम्बु वीक्षितम् . संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम् . वीक्षितमित्येतदहर्विषयम् . %% यमस्मरणात् मनुः . त्रिराचामेदपः पूर्बं द्विःप्रमृज्यात्ततोमुखम् . खानि चोपस्पृशेदद्भिरात्मानं शिरएव च गौतमः . %% चतुर्ग्रहणं पित्रपक्षयेति केचित् . त्रिर्ग्रहणेन तुष्ट्यभाव इत्यन्ये . भरद्वाजः . संहताङ्गुलिभिस्तोयं गृहीत्वा दक्षिणेन तु . मुक्ताङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् . ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् . कायत्रैदशिकाभ्यां वा न पित्रेण कदाचन . कायं प्राजापत्यं त्रैदशिकं दैवम् . यस्मिन् आचमनप्रयोगे च येन ब्राह्मादितीर्थं स्वीकृतं तेनैव स प्रयोगः कार्यो न तीर्थान्तरेण . दक्षः . संहताङ्गुलिभिः पूर्वं आस्यमेवमुपस्पृशेत् . अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् . अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः . नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयन्तु तलेन वै . सर्वाभिश्च शिरः पश्चात् बाहू चाग्रेण संस्पृशेत् . याज्ञवल्क्यः . %% . अत्र विशेषमाह पैठीनसिः . %% . शेषा आचमनावशिष्टाः . वृहत्शङ्खस्त्वन्यथोपपस्पर्शनमाह . %% . शङ्खस्तु %% . पैठीनसिः . %% . अत्र स्वस्वशाखानुसारेण व्यवस्थितो विकल्पः . यत्र शाखायामङ्गमेव नाम्रातम् अङ्गुष्ठादिविशेषो वा नाम्रातः . तच्छाखीयानां त्वैच्छिको विकल्पः येषान्तु स्वशाखायां कतिपयाङ्गस्पर्शनं नाम्नातम् . तेषान्तु स्वशाखोक्त क्रमानुसारी शाखान्तरोक्तक्रमः अनुक्ताङ्गस्पर्शे भवतीति व्यवस्था . उदकपरिमाणमाह याज्ञवल्क्यः . हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः . शुध्येरन् स्त्री च शूद्रश्चसकृत् स्पृष्टाभिरन्ततः . अन्ततस्तालुगाभिः . हृदङ्गमापरिमाणमाह उशनाः . %% . आचमनप्रसङ्गात् सपवित्राचमने कश्चन विशेषः प्रदर्श्यते . तत्र मार्कण्डेयः . सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् . नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत् . एतद्दक्षिणकराभिप्रायम् . हारीतेन वामे निषेधात् . %% . एतत् केवलवामहस्ताभिप्रायम् . हस्तद्वयाश्रयस्पर्शने गोभिलेन फलस्मरणात् . %% . अत्र विशेषमाह हारीतः . सव्यापसव्यौ कुर्वीत सपवित्रकरौ वुधः . ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनं भवेदिति . पवित्रलक्षणमाह कात्यायनः . %% . मार्कण्डेयः . %% . अथाचमननिमित्तानि तत्र मनुः . %% . हारीतः . %% . अथ द्विराचमननिमित्तानि . तत्र याज्ञवल्क्यः . %% बौधायनः . %% . ब्रह्मपुराणे . होमे भोजनकाले च सन्ध्ययोरुभयोरपि . आचान्तः पुनराचामेत् अन्यत्र च सकृत् सकृत् . अङ्गिराः . चण्डलादीन् जपे होमे दृष्ट्वाचम्य विशुद्ध्यति . श्वादीन् दृष्ट्वापि वाचामेत् कर्णं वा दक्षिणं स्पृशेत् . जानुनोरधस्तात्खादिस्पर्शे आचमनमन्यत्र स्नानविधानात् . उदकाभावेऽसामर्थ्ये वा दक्षिणश्रवणस्फर्शः . अनेनैवाभिप्रायेण वृहस्पतिः . %% . तथा %<आर्द्रं तृणं गोमयं वा भूमिं वा संस्पृशेद् द्विजः>% . सांख्यायनः . क्षुते निष्ठीवने इत्यादि प्रागुक्तम् . आचारसागरे . अपःपीत्वौषधं जग्ध्वा कृत्वा ताम्बूलचर्वणम् . सौगन्धिकानि सर्वाणि नचाचामेद् विचक्षणः . अपोजग्ध्वेति अमृतोपधानमसीत्यादिभिर्मन्त्रैरपोजग्ध्वानन्तरं नित्यं नाचामेदित्यर्थः . वौधायनः . %% . आपस्तम्बः . %% . यमः . तावन्नोपस्पृशेत् विप्रोयाकद्वामेन संस्पृशेत् . उदके चोदकस्थस्तु स्थलस्थस्तु स्थले शुचिः . पादौस्थाप्योभयत्रापि आचान्तोभयतः शुचिः . जले स्थले चैकैकं पादं कृत्वाचान्त उभयत्र जलकर्मणि स्थलकर्मणि च शुद्धो भवतीत्यर्घः . %% . तिष्ठन्निति स्थलविषयम् . विष्णुना तिष्ठतोपि जलेऽभ्यनुज्ञानात् . %% . अधस्तान्निषेधाज्जानुदध्नेऽप्यविरुद्धम् . तथा च स्मर्यते . %% अत्राचान्तः शुचिरिति वाक्यशेषः . तथा %% . %% गौश् स्पष्टः क्रमः काशीखण्डे उक्तः . %% . सन्ध्याङ्गाचमने शाखिभेदे मन्त्रविशेषोऽपि स्मर्यते . %% एभिराचमनं चरेदिति शौनकीये पाठः . मैत्रायणीय गृह्य परिश् . %% . %% आश् तश् रघुश् %% योगिश् याश् . मदनपारिजाते . %% अग्निश्च सूर्यश्चेति यजुर्वेदिनामिमौ मन्त्रौ च्छन्दोगानां तु सन्ध्याचभने गौतमोक्तौ मन्त्रौ द्रष्टव्यौ %% %% अनयोश्च मन्त्रयोः सामविदिविषयकत्वेन तत्रोक्तावपि तयोः सम्यगज्ञानात् %% इत्युक्तेश्च यजुर्वेदोक्तावेव प्रागुक्तौ सामवेदिभिः प्रयुज्येते . तज्ज्ञाने तु तावेव प्रयोक्तव्यौ . काशीकाण्डे तु %% . आचमने मन्त्रान्तरमुक्तम् . तदपि शाखिभेदाद्यवस्थाप्यम् . मधुपर्कानाङ्गाचमने वेदिभेदेन मन्त्रभेदा मत्कृत तुलादानादिपद्धतौ दृश्याः . विस्तरभयात्तेऽत्रनोक्ताः . तान्त्रिकाचमनन्तु शाक्तवैष्णवभेदात् द्विधा तत्र . शाक्ताचमनं यथा . %<आत्मविद्याशिवैस्तत्त्वैराचामेत् साधकाग्रणीः . वह्निकान्तां परे दत्त्वा शुद्धेन पाथसाचमेत्>% स्वतन्त्रतन्त्रम् %<आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैः>% मालिनीत . तथा च ओं आत्मतत्त्वाय स्वाहा ओं विद्यातत्त्वाय स्वाह ओंशिवतत्त्वाय स्वाहेति मन्त्राः . काल्यादौ विशेषः तन्त्रसारे %% भैरवोतश् . काल्यादयश्च %% इत्युक्ताः प्रयोगस्तु क्रीमित्यादिमूलमन्त्रेण त्रिरपः पीत्वा ओं काल्यै नमः कपालिन्यै नमः इति द्विरुन्मृजेत् . ओं कुल्लायै नमः करं क्षालयेत् ओं कुरुकुल्लायै नमः मुखस्य स्पर्शः . ओं विरोधिन्यैनमः ओं विप्रचित्तावै नमः दक्षवामनासिकयोः! ओंउग्रायै नमः ओं उग्रप्रभायै नमः नेत्रेयोः . ओं दीप्तायै नमः ओं नोलायै नमः श्रोत्रयोः . ओं घनायैनमः इति नाभेः . ओं वलाकायै नमः वक्षसः, ओं मात्रायै नमः शिरसः . ओं मुद्रायै नमः ओं मितायै नमः इत्यंसौ स्पृशेत् . ताराचमनं तु %% भैरवीतश् . यथा ओंउग्रतारायैनमः ओं एकजटायै नमः ओंनीलसरस्वत्यैनमः इति त्रिरपः पीत्वा ह्रीमिति वीजेन करं क्षालयेत् . स्त्रींहूनित्येताभ्यामोष्ठौ द्विरुन्मृज्य फडिति करं क्षालयेत् . ओं वैरचनाय नमः इति मुखम् ओं शङ्घपाण्डराय नमः ओं पद्मनाभाय नमः दक्षवामनासिके . ओं तावकाय नमः ओं मामकाय नमः नेत्रे . ओं पाण्डवाय नमः तारकाय नमः श्रोत्रे, ओं असिताभाय नमः नाभिम् ओं पद्मान्तकाय नमः वक्षः . ओं यमान्तकाय नमः शिरः . ओं विघ्नान्तकाय नमः ओं नरान्तकाय नम इति असौ स्पृशेत् . वैष्णवाचमनं तु %% गौतश् सचतुर्थीनमोऽन्तैश्च नामभिर्विन्यसेत् सुधीः निबन्धे . ततश्च ओं केशवाय नमः इत्यादि नामभिराचमनम् . केशवादयश्च %% तन्त्रसाश् एताश्च चतुर्विंशतिर्विष्णुमूर्तयः . विष्णोर्द्विधोत्कीर्तनं मूर्ति भेदाभिप्रायेण चतुर्विंशतिमूर्तिशब्दे च तद्विवरणम् . अन्यदेवतानान्तु मूलमन्त्रेणाचमनमिति विवेकः . आचम्यते अनेन करणे ल्युट् . 3 आचमनसाधने देवतार्चनोपचारभेदे . %% तन्त्रसारोक्ते जातीफलादिचूर्णमिश्रिते षट्पलमिते जले तत्साधने 4 जलमात्रे च भावे ल्युट् . पूजायां दत्ताचमनीयजलस्य 4 पाने च . %% विष्णुपूजाचमनदानमन्त्रः . #<आचमनक># नश् आचमनस्य कं जलमत्र . 1 पतद्गृहे (पिकदानि) (डावर) आचंम्यतेऽनेन करणे ल्युट् . स्वार्थे कन् . 2 आचमनीयजलादौ . #<आचमनीय># नश् आचमनाय दीयते वृद्धात् छ आ + चम--करणे बाश् अनीयर् वा . आचमनीयार्थेदेये जातीफलादिचूर्णमिश्रिते षट्पलमिते 1 जले आचमनशब्दे प्रमाणमुक्तम् . %<आचमनीयमाचनीयमाचमनीयं प्रतिगृह्यतामिति>% भवदेश् कर्मणि अनीयर् . पेयजले 2 स्वार्थे कन् तत्रैव . अर्घ्यमाचनीयकम् षोडशोपचारः %% गौतमीयम् . @<[Page 630a]>@ #<आचम्य># अव्यश् आ + चम--ल्यप् . 1 आचमनं कृत्येत्यर्थे आ + चम--कर्मणि यत् . 2 आचमनीये जलादौ त्रिश् . #<आचय># पुश् आ + चि--अच् . दूरस्थस्य पुष्पादेश्चयने . हस्तेन चयने तु घञ् आचाय इत्येव . तत्र नियुक्तः आकर्षादिश् कन् . आचयकः आचितौ नियुक्ते त्रिश् . #<आचरण># नश् आ + चर--ल्युट् . 1 आचारे %% नैषश् . आचरत्यनेन करणे ल्युट् . 2 रथे 3 शकटे च त्रिश् . %% छाश् उश् . %% इति शश् भाश् . #<आचरित># नश् आ + चर--भावे क्त . 1 आचारे %% जयदेवः . 2 ऋणिकादृण ग्रहणोपायभेदे . %% मनुः . %% मेधाश् . छसाचरितबलान्याह वृहश् . %% कुल्लूश् धृता . कर्मणि घञ् . 3 अनुष्ठिते त्रिश् . %% काशो . #<आचरणीय># त्रिश् आ + चर--अनीयर् . अनुष्ठेये वधपि शुद्धं लोकविरुद्धं नाचरणीयं नाचरणीयमिति स्मृतिः . तव्य . आचरितव्यमप्यत्र त्रिश् . #<आचर्य># नश् आचर्यतेऽत्र आ + चर--आधारे यत् . अनुष्ठानयोग्ये देशे %<आश्चर्यमनित्ये>% पाश् सूश् उक्तेः आश्चर्यम् . अद्भुते त्रिश् . #<आचान्त># त्रिश् आ + चम--क्त . आचमनकर्तरि %<1 आचान्तः पुनराचामेत्>% काशीश् स्मृतिश्च . कृतमाचमनं यस्य तादृशे 2 जलादौ च %<आचान्तोदकाय गौरिति नापितस्त्रिर्ब्रूयात्>% संतश् गोभिलसूत्रम् . #<आचाम># पुश् आ + चम--भावे घञ् वा वृद्धिः . आचमने कर्मणि घञ् . 2 भक्ष्ये 3 भक्तनिस्रावे मण्डे(माड) %% याश् . पिण्याकः निस्मृततैलस्तिलः अदननिस्रावोदस्विदुदकसक्तूनां पंञ्चानामैकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपसेदिति मिताश् . %% प्राश् विश् . %<आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान् . त्र्यहं त्र्यहं प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम् . एकविंशतिरात्रैस्तु तुला पुरुष उच्यते>% यमः . 4 सौत्रामणीयागाङ्गे सुरासाधने भक्तमण्डे च %% कात्याश् 19, 1, 20 . दक्षिणेन द्वारेण प्रवेश्याग्न्यागारं नग्नहु चूर्णानि कृत्वा . लग्नहुः किण्व उच्यते . तांश्च शष्पादीं श्चूर्णयित्वा व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरमुच्यते . ब्रीहियवाभ्याञ्च सुरा निष्पाद्यते सा च यागसाधनम् तेन सा तद्धर्स्मैरभिसंबध्यते . अतस्तयोश्चतुर्मुष्टिग्रहणपूर्बकं पृथगोदनौ निष्पाद्येते . नग्नहुब्दार्थ माह . %% . क्रयणानन्तरं शप्पादोन्यादाय दक्षिणेन हृत्वाग्न्यागारं प्रवेश्य लग्नहुचूर्णानि कृत्वा सज्जत्वगाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्पतोक्मलाजान् चूर्णीकृत्य दर्शपार्णमासधर्मेणं पात्रासादनादि . श्यामाकचतुर्मुष्टिकग्रहणपूर्बकंफलीकरणान्तं समन्त्रकं कृत्वा वहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानान्तं ब्रीहिश्यामाकौदनयोः पृथगाचामौ परिषिच्य पृथग्भिन्नयोः पात्रयोश्चर्वोर्मध्यादति रिक्तमुष्णोदकम् (मण्डम्) अवस्राव्य तदुदकं (मण्डम्) लग्नहुप्रभृतिभिश्चतुभिश्चूर्णैः संसृज्य निदधाति स्थापयति तन्मासरं तस्य चूर्णसंसृष्टस्याचामस्य मासरमिति संज्ञा %% च कर्कः . सौत्रामणीशब्दे तदीयसुरासाधनसंस्कारप्रकारोवक्ष्यते #<आचार># पुश् आ + चर--भावे घञ . 1 आचरणेअमुष्ठाने स च अनुष्ठाननिवृत्त्यात्मकभावाभावरूपः तत्र सदाचारः वेदस्मृत्यादिविहितः तत्र निषिद्धश्च कदाचारः इति भेदात् द्विविधः . सदाचारलक्ष्मोक्तं काशीश् . %% . प्रसङ्गादाचारपदार्थो गिरूप्यते tatra ÷àø såø bhàø . %% såø . अथापि स्यात् यां श्रुतिरनुशंयसद्भावप्रतिपादनायोहृता %% सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् अन्यच्चरणमन्योऽनुशयः चरणं चारित्रम् आचारःशीलमित्यनर्थान्तरम् . अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्माभिप्रेतम् . श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति %% . तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेन्नैष दोषः यतोऽनुशयलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्योमन्यते भाश् . %<आनर्थक्यमिति चेन्न तदपेक्षत्वात्>% ÷àø såø . स्यादेतत्कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकोऽनुशयः प्रत्याय्यते . ननु शीलस्यैव तु श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति अवश्यञ्च शीलस्यापि किञ्चित् फलमभ्युपगन्तव्यम् अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येतेति चेन्नैष दोषः कुतः तदपेक्षत्वात् इष्टादि हि कर्मजातं चरणापेक्षं न हि सदाचारहीनः कश्चिदधिकृतः स्यात् . %<आचारहीनं न पुनन्ति वेदा>% इत्यादि स्मृतिभ्यः पुरुषार्थत्वादप्याचारस्य नानर्थक्यम् . इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्षएवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः . तस्मात्कर्मैव च शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् . न हि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता न हि पद्भ्यां पलायितुं पारयमाणोजानुभ्यां रंहितुमर्हतीति bhàø . %% ÷àø såø %% màø . atra शीलाचारयोः पर्यायत्वोक्त्या %% मनुवचने शीलस्य पृथगुक्ति र्ब्राह्मणपरिव्राजकन्यायेनेति बोध्यम् . अतएवानन्तरं मनुनैव %% शीलस्याचारान्तर्भावाभिप्रायेण चतुष्कस्य धर्ममूलत्वमुक्तम् . शीलञ्च %% हारीतोक्तं तच्चाचार भेद एव . मेधातिथिस्तु शील समाधाविति धातोरूपमुक्त्वा %<शीलं समाधानम् समाधानञ्च मानसोव्यापारः यच्चेतसोऽन्यविषयेषु विक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रवणता तच्छीलमुच्यते>% इत्याह . तदप्याचार एवान्तर्भवति . तत्र सदाचाराणां वेदस्मृतिमूलकत्वेन तयोरेव तन्मूलत्वं स्यान्नाचांराणामित्याङ्क्य यादृशाचारस्य धर्ममूलत्वं तमाह मेधातिथिः . %<आचारोव्यवहारोऽनुष्ठानम्ं . यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्मेबुद्ध्याऽनुतिष्ठन्ति तदपि वैदिकवत् प्रतिपत्तव्यम् यथा विवाहादौ कङ्कणधारणादि माङ्गलिकत्वेन यत् क्रियते . याच विवाहयिष्यमाणायाः कन्यायाः प्रख्यातवृक्षचतुष्पथादिपूजा देशभेदेनेत्यादि>% एवं होलकाद्याचरणम् . ग्रन्थादौ देवतास्तुतिनमस्कारादिमङ्गलाचरणञ्च बोध्यम् . स्पष्टमुक्तं प्रयोगपारिजाते स्कन्धपुश् . %% अत्र न निषेधा इत्युक्तेः श्रुतिस्मृत्यो र्विरोधे आचारस्य न प्रामाण्यमिति गम्यते . तच्चानुपदं विवेक्तव्यम् . स च देशभेदात् कुलभेदात् पुरुषमेदाच्च नानाविधः प्रातिस्विकरूपेण गणयितुमशक्यः . श्रुतिस्मृत्यविरुद्धः सर्वोऽपि सदाचारः धर्म मूलमतएवास्यात्याज्यत्वमुक्तम् %% . एवं पित्र्याद्याचारोऽपि धर्ममूलतया ग्राह्यः %% मनूक्तेः . अत्र सम्मार्गमिति विशेषणात् कदाचारो न धर्ममूलमिति गम्यते ततश्च षोडशिग्रहणाग्रहणयोरुदितानुदितहोमयोः वैकल्पिकयोरेव पित्राद्याचारस्य प्रामाण्यं तदज्ञाने आत्मतुष्टेः इति द्रष्टव्यम् . तदयं निर्गलितार्थः . यत्र श्रुतिस्मृतिद्वैधम् तत्र सदाचारदर्शनेन शास्त्रार्थं निश्चित्य सद्भिराचरितमार्गेणाचरणं प्रथमः कल्पः . तदसम्भवे तु पित्राद्याचारदर्शनेन एकतरपक्षाश्रयणं तस्याप्यज्ञाने आत्मतुष्टियेत्र तदेवाचरितव्यमिति . यत्र साक्षात् श्रुतिस्मृती मूलं नोपलभ्येते एवं विरुद्धार्थश्रुतिस्मृती वा नोलभ्येते तत्रापि सदाचारस्य धर्ममूलत्वम् %% इति प्रागुक्तस्कान्दवाक्यात् यत्र तु विरुद्धार्थश्रुतिस्मृती उपलभ्येते तत्र न सदाचारः प्रमाणम् यथा दाक्षिणात्यानां शिष्टानां मातुलकन्यादि परिणयनाद्याचारः . स त्वनाचारोऽपि तद्देशीयानां स्वल्पदोषायेति व्यवस्थापितमनाचारशब्दे 157 पृष्ठे दृश्यम् . सदाचारस्य च स्मृतेरिव न साक्षात् श्रुतिकल्पकता किन्तु स्मृतिद्वारैवेति जैमिनीयन्यायमालायां प्रथमाध्याये निरूपितं तत्रैव विस्तरो दृश्यः . एवञ्च श्रुतेः स्मृत्युपजीव्यत्ववत् आचारस्य स्मृत्युपजीव्यतया ततोदुर्बलत्वम् दुर्बलेन च तेन बलीयसोबाधायोगाच्च नाचारेणोपजीव्यजातीयस्मृतिबाधोगुक्तः अतएव जइभिनिना %% सूत्रे उपजीव्योपजीवकयोर्विरोधे उपजीवकस्यानपेक्षता अननुष्ठानम् असति तु विरोधे उपजीवकेन स्मृत्याचारपदार्थेन उपजीव्ययोः श्रुतिस्मृत्योरनुमानमित्युक्तम् ततश्च स्मृतिविरोधे आचारस्य न प्रामाण्यमिति स्थितम् . अतएव दुर्बलत्वाभिप्रायेणैव भाश् आश् पश् . %% इति लोकाचारस्य तृतीयत्वं, श्रुतेः परमत्वोक्त्या च स्मृतेर्द्वितीयत्वमुक्तम् . स्पष्टमुक्तम् प्रयोश् पाश् स्मृतौ . %% %% इति वशिष्टेन शास्त्रालाभे एव शिष्टाचारस्य ग्राह्यताऽभिहिता . शिष्टाचारश्च यद्यपि देशभेदात् नानाविधः तथापि मनुना ब्रह्मार्वत्तदेशीयानामेव पारम्पर्यागताच्यरस्यैव सदाचारताया व्यवस्थापनात् तत्रत्यपारम्पर्यक्रमगाताचारएव सदाचारः . ब्रह्मावर्तं परिभाष्य यथाह मनुः %% इति तथा %% इति मनुना ब्रह्मर्षिदेशवासिविप्रसकाशात् सदाचारस्य शिक्षणीयत्वोपदेशात् तद्देशीयाचारोऽपि सदाचार इति गम्यते . सदाचारोऽपि न केबलं शास्त्रामूलकः किन्तु शास्त्रमूलकोऽपि तच्च शास्त्रं मानवादिसंहितादि . तत्र काशीखण्डे शास्त्रमृलकाः सदाचाराः समुच्चित्यप्रशंसापूर्बं केचित् दर्शिता यथा . लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः . श्रद्धावाननसूयश्च नरोजीवेत्समाः शतम् . दुराचाररतोलोके गर्हणीयः पुमान् भवेत् . व्याधिभिश्चाभिभूयेत %% इति . प्रशस्य %% संस्मरेदादौ ततईशं सहाम्बया . श्रीकान्तं श्रीसमेतं तु ब्रह्राण्या कमलोद्भवम् इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि . गङ्काद्याः सरितः सर्वाः श्रीशेलाद्यखिलान् गिरीन् . क्षीरोदादीन् समुद्रांश्च मानसादिसरांसि च . वनानि नन्दनादीनि धेनूः . कामदुघादिकाः . कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनसुख्यतः . दिव्याः स्त्रीरुर्वशीमुख्या गरुडादीन् पतत्त्रिणः . नागांश्च शेषप्रमुखान् गजानैरवतादिकान् . अश्वानुच्चैःश्रवान् मुख्यान् कौस्तुभादीन् मणीन् शुभान् . अरेदरुन्धतीमुख्याः पतिब्रतवतीर्वधूः . नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः . विश्वेशादीनि लिङ्गानि वेदानृक् प्रमुखानपि . गायत्रीप्रमुखान् मन्त्रान् योगिनः सनकादिकान् . प्रणवादि महावीजं नारदादींश्च वैष्णवान् . शिवभक्तांश्च वाणादोन् प्रह्लादादीन् दृढव्रतान् . वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन् . जननीचरणौ स्मृत्वा सर्वतीर्थोत्तमोत्तमौ . पितरं च गुरूंश्चापि हृदि ध्यात्वाप्रसन्नधीः . ततश्चावश्यकं कर्तुं नैरृतीं दिशमाश्रयेत् . ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम् . तृणैराच्छाद्य वसुधां शिरः प्रच्छाद्य वाससा . कर्णोपवीत्युदग्वक्तो दिवसे सन्ध्ययोरपि . विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः . न तिष्ठन्नाप्सु नोविप्रगोवह्न्यनिलसंमुखः . न फालकृष्टे भूभागे न रथ्याऽसेव्यभूतले . नालोकयेद्दिशोभागान् ज्योतिश्चक्रं नभोऽमलम् . वामेन पाणिना लिङ्गं धृत्वोत्तिष्ठेत् प्रयत्नवान् . अथो मृदं समादत्ते जन्तुकर्करवर्जिताम् . विहाय मूषिकोत्खातां शौचोच्छिष्टाञ्च नाकुलाम् . गुह्ये दद्याम्मृदञ्चैकां पायौ पञ्चाम्बुसान्तराः . दश वामकरे चापि सप्त पाणिद्वये मृदः . एकैकां पादयोर्दद्यात्तिस्रःपाण्योर्मृदः स्मृताः . इत्थं शौचं गृही कुर्याइन्धलेपक्षयावधि . क्रमाद्द्विगुणमेतत्स्याद्वुह्मचार्यादिषु त्रिषु . दिवा विहितशौचानां रात्रावर्धं समाचरेत् . रात्र्यर्धं च तदर्धं च पथि चौरादिगर्हिते . तदर्धंयोषितां सुस्थेन्यूनंचातो न कारयेत् . अपि सर्वैर्नदीतोयैर्मृत्कूटैश्चापिगोमयैः . आपादमाचरन् शौचं भावदुष्टो न शुद्धिभाक् . अर्धधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः . सर्वाश्चाहुतयोऽप्येवं ग्रासाश्चान्द्रायणेऽपि च ततः आचमनप्रकारोऽभिहितः स च 628 पृष्ठे दर्शिताः . अथो मुखविशुर्ध्यर्थं गृह्णीयाद्दन्तधावनम् . आचान्तोऽप्य शुचिर्यस्मादकृत्वा दन्तधावनम् . प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे . दन्तानां काष्ठ संयोगे दहत्यासप्तमं कुलम् . अलाभे दन्त काष्ठानां निधिद्धेऽवाथ वासरे . गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये . कनिष्ठाग्रपरिमाणसत्वचं निर्व्रणं दृढम् . द्वादशाङ्गुलमानञ्च साग्रं स्थाद्दन्तधावनम् . एकैकाङ्गुलिह्रासेन वर्णेष्वन्थेषु तूदितम् . आम्राम्रातकधात्रीजमङ्कोठखदिरोद्भवम् . शम्यपामार्गखर्जूरीशेलुश्रोपर्णिपीलुजम् . राजादनं च नारङ्गं कषायं कटुकण्टकम् . क्षीरवृक्षोद्भवं वापि प्रशस्तं दन्तधावनम् . जिह्वोल्लेखनिकां वापि कुर्याच्चापाकृतिं शुभाम् . %% .. मन्त्रावेतौ समुच्चार्य यः कुर्याद्दन्तधावनम् . वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति . मुखे पर्युषिते यस्माद्भवेन्न शुद्धिभाङ्नरः . ततः कुर्यात्प्रयत्नेन शुद्ध्यर्थं दन्तधावनम् . उपवासेऽपि नो दुष्येद्दन्तधावनममञ्जनम् . गन्वालङ्कारसद्वस्त्र पुष्पमाल्यानुलेपनम् . प्रातः सन्ध्यां ततः कुर्याद्दन्तधाबन पूर्बिकाम् . प्रातः स्नानं चरित्वाथ शुद्धे तीर्थे विशेषतः . प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा . छिद्रितो नवभिश्छिद्रैः स्रवत्येष दिवानिशम् . उत्साहमेधासौभाग्यरूपसंपत्प्रवर्तकम् . मनःप्रसन्नताहेतुः प्रातः स्नानं विशिष्यते . प्रस्वेदलालाद्यास्विन्नो निद्राधीनोयतोनरः . प्रातः स्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु . प्रातः प्रातस्तु यत् स्नानं संजाते चारुणोदये . प्राजापत्यसमं प्राहुस्तन्महाबविघातकृत् . प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लागिमेव च . अशुद्धित्वञ्च दुःस्वप्नं तुष्टिंपुष्टिं प्रयच्छति . नोपसर्पन्ति वै दुष्टाः प्रातः स्नायिजनं क्वचित् . दृष्टादृष्टफलं तस्मात्प्रातः स्नानं समाचरेत् . अन्यत्राध्याये च अथवा प्रातरुत्थाय कृत्वावश्यकमेव च . शौचाचमनबाधाय भक्षयेद्दन्तधावनम् . विशोध्य सर्वगात्राणि प्रातः सन्ध्यां समाचरेत् . वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च . अध्यापयेच्छुचीन् शिष्यान् हितषेधा समर्धितात् . उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये . ततो मध्याह्नसिद्ध्यर्थं पूर्बोक्तं स्नानमाचरेत् . स्नात्वा माध्याह्निकीं सन्ध्यामुपासीत विचक्षणः . देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत् . पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् . निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्यजेत् . तैलपक्वं च पक्वान्नं सर्वं लवणयुक् त्यजत् . आढकांश्च ससूरांश्च वर्तुलान् वर्वटीस्तथा . भुक्तशेषं पर्युषितं बैश्वदेवे विवर्जयेत् . दर्भपाणिः समाचम्य प्राणायामं विधाय च . पूष्णोदेवेति मन्त्रेण पर्युक्षणमथाचरेत् . प्रदक्षिणञ्च पर्युक्ष्य त्रिः परिस्तीर्य वै कुशान् . एषोहदेवमन्त्रेण वह्निं कुर्यात् सुसंमुखम् . वैश्वानरं समभ्यर्च्य वाज्य पुष्पाक्षतैरथ . भूराद्याश्चाहुतीस्तिस्रः स्वाहान्ताः प्रणवादिकाः . ओं भूर्भुवः स्वः स्वाहेति विप्रोदद्यात्तथाहुतिम् . तथा देवकृतस्याद्याजुहुयाच्च षडाहुतीः . यमाय तूष्णीमेकाञ्च तथा स्विष्टकृते द्वयम् . विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलीन् . सर्वेभ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे . तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिकोददेत् . निर्णेजनोदकार्थं चैशान्यां वै यक्ष्मणार्चयेत् . ततो ब्रह्मादिदेवेभ्यो नमोदद्यात्तदुत्तरे . निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान् . हन्त षोडशभिर्ग्रासैश्चतुर्भिः पुष्कलं स्मृतम् . ग्रासमात्रा भवेद्भिक्षा गृहस्थसुकृतप्रदा . अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः . यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः . अतिथिः पान्थकोज्ञेयोऽनूचानः श्रुतिपारगः . मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् . अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् . अन्नार्थिनि समायाते पात्रापात्रं न चिन्तयेत् . शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम् . काकानाञ्च कृमीणाञ्च बहिरन्नं किरेद्भुवि . %% . इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम् . प्रतीक्ष्यातिथिमायान्तं विशेद्भोज्यगृहं ततः . अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् . नित्यश्राद्धेषु सामर्थ्या त्त्रीन् द्वावेकमथापि वा . भोजयेत् पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः . नित्यश्राद्धं देवहीनं नियमादि विवर्जितम् . दक्षिणारहितञ्चैतत् दातृभोक्तृव्रतोज्झतम् . पितृयज्ञं विधायेत्थ स्वच्छबुद्धिरनातुरः . अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह . सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः . प्रागास्य उदगास्योवाभुञ्जीत पितृसेवितम् . विधायाचमनन्तद्वदुपरिष्टादधस्तथा . आपोशानविधानेन कृत्वाऽश्नीयात् सुधी र्द्विजः . प्रदद्याद्भुवःपतये भुवनपतये तथा . भूतानां पतये स्वाहेत्युक्त्वा भूमौ बलित्रयम् . सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपञ्चकम् . दद्याज्जठरकुण्डाग्नौ दर्भपाणिः प्रसन्नधीः . दर्भपाणिस्तु योभुङ्क्ते तस्य दोषो न बाधते . केशकीटादिसंभूतं तदश्नीयात् सदर्भकः . यावत्तदन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान् . भुञ्जते पितरस्तावद्यावन्नोक्ता गुणागुणाः . अतोमौनेन योभुङ्क्ते स भुङ्क्ते केवलामृतम् . अनुपीय ततः क्षीरं भक्ष्यं पानीयमेव वा . अमृतापिधानमसीत्येवं प्राश्योदकं सकृत् . पीतशेषं क्षिपेद्भूमौ तोयं मन्त्रमिमं पठन् . सुप्रक्षालित हस्तस्य दक्षिणाङ्गुष्ठमूलतः . %% . पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः . हस्तेनोदकमादाय मन्त्रमेतमुदीरयेत् . %% . इत्यर्थं परिसंकल्प्य प्रक्षाल्य चरणौकरौ . ततोऽन्नपरिपाकार्थं मन्त्रानेतानुदीरयेत् . %% . मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः . अतिवाह्य दिवाशेषं ततः सन्ध्यां समाचरेत् . गृहे गोष्ठे नदीतीरेसन्ध्या दशगुणा क्रमात् . संभेदे स्याच्छतगुणा ह्यनन्ता शिवसन्निधौ . उपासिता बहिः सन्ध्या दिवामैथुनपातकम् . शमयेदनृतोक्ताघं मद्यगन्धजमेव च . पश्चिमास्योजपेत्तावद्यावन्नक्षत्रदर्शनम् . अतिथिं सायमायान्तमपि वा भूतृणोदकैः . सम्भाव्य परिकल्प्येत्थं निशः प्राक् प्रहरं सुधीः . इत्थं दिवा कर्म कृत्वा श्रुतेः पठनपाठनैः . एककाष्ठमयीं शय्यां नातितृप्तोऽथ संविशेत् . उद्देशतः समाख्यात एष नित्यतनोविधिः . इत्थं समाचरन् विप्रोनावसीदति कर्हिचित् . इत्थं नित्यधर्माचरणमुक्ता गृहस्थवर्ज्यावर्ज्यविशेषस्तत्रैवोक्तः ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः . स्त्रीणां वर मनुस्मृत्य यथाकाम्यथ वा भवेत् . दिवाभिगमनं पुंसामनायुष्यंपरं मतम् . श्राद्धाहः सर्वपर्वाणि यत्नात् त्याज्या नि धीमता . तत्र गच्छन् स्त्रियं मोहात् धर्मात्प्रच्यवते परात् . ऋतुकालाभिगामी यः स्वदारनिरतश्च यः . स ब्रह्मचारी धर्मज्ञोविज्ञेयः स गृहाश्रमी . ऋतुःषोडशयामिन्यश्चतस्रस्तासु गर्हिताः . पुत्रास्तास्वपि या युग्माः अयुग्माः कन्यकाप्रजाः . त्यक्त्वा चन्द्रमसं दुःस्थं मघां मूलां विहाय च . शुचिः संनिर्विशेत्पत्नीं पुंनामक्ष विशेषतः . शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम् . आर्षे विवाहे गोद्वन्द्वं यदुक्तं तन्न शस्यते . शुल्कमण्वपि कन्यायाः कन्याविक्रयपापकृत् . अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने . अतोनाण्वपि कन्यायाः उपजीवेत्पिता धनम् . स्त्रीधनान्युपजीवन्ति ये मोहादिह बान्धवाः . न ते परं निरयगास्तेषामपि हि पूर्बजाः . पत्या तुष्यति यत्र स्त्री तुष्येद्यत्रस्त्रिया पतिः . तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा %% . वसिष्ठस्मृतौ च %<आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः . छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ताइव जातपक्षाः . आचारहीनस्य तु व्राह्मणस्य वेदाः षडङ्गाअखिलाः सपक्षाः . कां प्रीतिमुत्थापयितुं समर्थाअन्धस्य दाराइव दर्शनीयाः . नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् . तत्राक्षरे सम्यगधोयमाने पुनाति तद्व्रह्म यथावदिष्टम् . दुराचारोहि पुरुषोलोकें भवति निन्दितः . दुःखभागी च सततं व्याधितोऽल्पायुरेव च . आचारात् फलते धर्ममाचारात् फलते धनम् . आचारात् श्रियमाप्नोति आचारोहन्त्यलक्षणम् . सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः . श्रद्द धानोऽनसूयश्च शतं वर्षाणि जीवति . आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः . वाग्वुद्धिवीय्यांणि तपस्तथैव धनायुषी गुप्ततमे च कार्ये . उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः . रात्रौ कुर्याद्दक्षिणास्य एवं ह्यायुर्न रिष्यते . प्रत्यग्निं प्रतिसूर्यञ्च प्रति गां प्रति च द्विजम् . प्रतिसोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः . न नद्यां मेहनं कार्यं न पथि न च भस्मनि . न गोमये नवा कृष्टे नोप्ते क्षेत्रे न शाद्वले . छायायामन्धकारे वा रात्रावहनि वा द्विजः . यथासुखमुखः कुर्यात् प्राणबाधाभयेषु च . उद्धृताभिरद्भिः कार्यं कुर्यान्न स्नानमनुद्धृताभिरपि . न हरेन्मृत्तिकां विप्रः कूलात् ससि कतां तथा . अन्तर्जले देवगृहे वल्मीके मूषिकस्थले . कृतशौचावशिष्टे च न ग्राह्याः पञ्च मृत्तिकाः . एका लिङ्गे करे तिस्रौभाभ्यां द्वे तु मृत्तिके . पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः . एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः . वानप्रस्थस्य त्रिगुणं यतीनान्तु चगुर्गुणम् . अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश . द्वात्रिंशत्तु गृहस्यस्य अमितं ब्रह्मचारिणः . अनड्वान् ब्रह्मचारी च आहिताग्निश्च ते त्रयः . भुञ्जानाएव सिध्यन्ति नैषां सिद्धिरनश्नताम् . तपोदानोपहारेषु व्रतेषु नियमेषु च . इज्याध्ययनधर्मेषु योन शक्तः स निष्क्रयः . योगस्तपोदमोदानं सत्यं शौचं दया श्रुतम् . विद्या विज्ञानमास्तिक्यमेतद्व्राह्मणलक्षणम् . सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिबधे निवृत्ताः . प्रतिज्ञहे सङ्कुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः . असूयुः पिशुनश्चेव कृतघ्नो दीर्घरोषकः . चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः . दीर्घवैरमसूयाञ्च अमत्यं ब्रह्मदूषणम् . पैशुन्यं निर्दयत्वञ्च जानीयाच्छूद्रलक्षणम् . किञ्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम् . पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे . शूद्रान्नरसपुष्टाङ्गोह्यधीयानोऽपि नित्यशः . हुत्वापि च जपित्वापि गतिमूर्ध्वां न विन्दति शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः . स भवेच्छू करोग्राम्यस्तख वा जायते कुले . शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति . यस्यान्नं तस्य ते पुत्रा नच स्वर्गार्हकोभवेत् . स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थं पापभीरुं बहुज्ञम् . स्त्रीयुक्तान्नं धार्मिकं गोशरण्यं व्रतैः क्षान्तं तादृशं पात्रमाहुः . आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु . विनश्येत् पात्रदौर्बल्यात्तच्च पात्रं रसाश्च ते . एवं गाञ्च हिरण्यञ्च वस्त्रमश्वं महीं तिलान् . अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत् . नाङ्गंनखञ्च वादित्रं कुर्यात् नचापोऽञ्जलिना प्रिवेत् . न पादेन पाणिना वा राजानमपि हन्यात् न जलेन जलम् . नेष्टकाभिः फलानि पातयेत् न फलेन फलम् . न कल्कपुटकोभवेत् . नम्लेच्छभाषां शिक्षेत . अथाप्युदाहरन्ति . न पाणिपादचपलो न नेत्रचपलोभवेत् . नचाङ्गचपलोविप्र इति शिष्टस्य गोचरः . पारम्पर्यागतोयेषां वेदः सपरिवृंहणः . ते शिष्टा ब्राह्मणाज्ञेयाः श्रुतिप्रत्यक्षहेतवः . यन्न सन्तं नचासन्तं नाश्रुतं न बहुश्रुतम् . न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मण>% एवंमन्वादिसंहितादौ बहव आचारा उक्तप्रायाः दर्शिताः . भावापरपर्यायः तन्त्रोक्ताचारश्च दिव्याचारवीराचारपश्वाचारभेदात् त्रिविधः यथोक्तं तन्त्रसारे . %% इति पिच्छिलातन्त्रे पूर्बखण्डे दशमःपटलः . तद्विवरणं तत्तच्छब्दे दृश्यम् . आचारचन्द्रिका आचारचिन्तामणिः आचारदीपः आचारमाधवः आचारमयूस्वः आचारादर्शः आचारार्कः इत्यादायश्च ग्रन्याः आचारवेदनार्थाः भारतवर्षे देशभेदे च प्रसिद्धाः . तत एवाचारभेदा अवसेयाः . निषिद्धाचारश्च अनाचारः सच अनाचारशब्दे 257 पृष्ठे उक्तप्रायः . अधिकं निषिद्धशब्दे वक्ष्यते . #<आचारदीप># पुश् आचारार्थः नीराजनार्थोदीपः . राज्ञां वाजिप्रभृतीनां वा नीराजनार्थे दीपे . #<आचारवत्># त्रिश् आचारः शास्त्रोक्तानुष्ठानं कर्त व्यतयाऽस्त्यस्य मतुप् मस्य वः . शास्त्रोक्तानुष्ठानयुक्ते स्त्रियां ङीप् . #<आचारवर्जित># त्रिश् आचारेण वर्जितः . शास्त्रोक्ताचारहीने आचारहीनादयोऽप्यत्र #<आचारवेत्तृ># त्रिश् आचारं वेत्ति विद--तृच् स्त्रियां ङीप् . आचाराभिज्ञे . #<आचारवेदिन्># त्रिश् आचारं विद--णिनि . आचाभिज्ञे स्त्रियां ङीप् . #<आचारवेदी># स्त्री आचारस्य वेदीव पुण्यभूमौ हेमश् . #<आचाराङ्ग># नश् आचारमङ्गमिव . दृष्टिवादे द्वादशसु अङ्गेष् मध्ये अङ्गभेदे हेमचन्द्रः . #<आचारिन्># त्रि आचरति शास्त्रोक्तानुसारेण आ + चरणिनि . शास्त्रोक्तानुष्ठानवति स्त्रियां ङीप् . #<आचारी># स्त्रीश् सम्यक् चारः प्रसरणं यस्याः गौश् ङीष् . (हेलञ्चा) हिलमोचिकालतायाम् . #<आचार्य># पुश् आ + चर--ण्यत् . %% इति मनक्तलक्षणे 1 वेदाध्यापयितरि, %<आम्नायतत्त्वविज्ञानाच्चराचरसमानतः . यमादियोगसिद्धत्वादाचार्य इति कथ्यते>% इत्युक्तलक्षणे 2 मतप्रस्थापके शङ्कराचार्यादौ च . स्त्रियां टाप् आचार्या . आचार्यपत्न्यान्तु ङीष् आनुक् च आचार्यानी न णत्वम् . %% दक्षः %% निरुश् %<आचार्यस्तु ते गतिं वक्तेति>% छाश् उपश् %<आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया . कालेन पादमादत्ते पादं सब्रह्मचारिभिः>% नीलकण्ठधृता स्मृतिः . क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रे कतीर्थिनः याज्ञश् . यज्ञादौ कर्मोपदेशके 3 गुरौ %<आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः तथा त्वं मम यज्ञे स्मिन्नाचार्यो भव सुव्रत! यथा शक्रस्य वागीश आचार्यः सर्वकर्म सु . तथा मया त्वमाचार्यः वृतोऽस्मिन् यज्ञकर्मणि>% इति विधानपारिश् पुराश् . 4 पूज्यमात्रे त्रिश् सुराचार्यः दैत्याचार्यः 5 शिक्षकमात्रे च %% रघुः . #<आचार्यक># नश् आचार्यस्य कर्म भावो वा योपधगुरूपोत्तमत्वात् वुञ् . आचार्यकर्मणि . %% रघुः %% भाश् उश् पश् 166 अध्याश् . %<आचार्यकं विजयि मान्मथमाविरासीत्>% त्व आचार्यत्वं तत्रैव नश् तल् आचार्यता तत्रैव स्त्री . सोऽचिरेणैव कालेन परमाचार्यतां गतः #<आचार्यभोगीन># त्रिश् आचार्यभोगाय हितम् ख %<आचार्यादणत्वम्>% वार्तिकोक्तेः न णत्वम् . आचार्यभोगपर्याप्ते द्रव्यादौ . #<आचार्यमिश्र># पुश् आचार्योमिश्रः . अतिशयपूज्ये . #<आचिख्यासा># स्त्री आख्यातुमिच्छा आ + ख्या--सन--a . आख्यातुमिच्छायाम् . #<आचिख्यासु># त्रिश् आख्यातुमिच्छु आ + ख्या--सन उ . आख्यातुमिच्छौ . #<आचित># त्रिश् आ + चि + क्त . 1 व्याप्ते, %% किराश् %% (वदरीं ददृशुः) भाश् वश् पश् 145 अश् . 2 गुम्फिते ग्रथिते %% कुमारः रघुश्च %% इत्युक्ते भारात्मके 3 द्विसहस्रपलमाने . आचितं दश भाराः स्यात् शाकटोभार आचित इत्युक्ते 4 दशभारमाने नश् शाकटभारे पुश् . परिमाणवाचकत्वान् 5 तन्मितेऽपि . 6 संगृहीते 7 छन्ने च . %<आढकाचितपात्रात् खोऽन्यतरस्याम्>% पाश् आचितं सम्भवति (स्वस्मिन् सन्निशयति) अवहरति पचति वा ख ठञ् वा . आचितीनः आचितिकः . आचितपरिमाणद्रव्यस्य स्वस्मिन् समावेशनार्हे तदवहारके तत्पाचके च त्रिश् . ठञि स्त्रियां ङीप्खे टाप् . #<आचितादि># पुश् आचित आदिर्यस्य . गतिकारकोपपदात् क्तस्यान्तोदात्ततायां पाणिना पर्युदस्ते गणभेदे आचित, पर्याचित, आस्थापित, परिगृहीत, निरुक्त प्रतिपन्न, अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित संहितागवि . #<आचूषण># नश् आ + चूष--ल्युट् . ओष्ठसंयोगविशेषेण रसानुभवार्थे रसाकर्षके व्यापारभेदे (चोषा) विषशल्याद्यपकर्षणार्थे 2 ओष्ठादिसंयोगभेदेनाकर्षणे च . %% त्युपक्रम्य %% . सुश्रुश् करणे ल्युट् 3 तत्साधने (शिङ्गा) %% सुश्रुश् . #<आच्छद्># त्रिश् आच्छाद्यतेऽनेन आ + छद--णिच्--क्विप् ह्रस्वः . आच्छादने वस्त्रे घञर्थे क . आच्छदोऽप्यत्र पुश् . #<आच्छन्न># त्रिश् आ + छद--क्त . आवृते %% अमरः . #<आच्छाद># पुश् आच्छाद्यतेऽनेन आ + छद--णिच्--करणे घज् . आवरणे . #<आच्छादक># त्रिश् आ + छद--णिच्--ण्वुल् . आच्छादनकर्तरि #<आच्छादन># नश् आ + छद--णिच्--करणे ल्युट् . आवरणसाधने 1 वस्त्रे भावे ल्युट् . 2 आवरणे नश् . #<आच्छादित># त्रिश् आ + छद--णिच्--क्त . आवृते . #<आच्छादिन्># त्रिश् आ + छद--णिच्--णिनि . आच्छादके %% शकुश् . #<आच्छाद्य># अव्यश् आ + छद--णिच्--ल्यप् . 1 आवृत्येत्यर्थे %<आच्छाद्य चार्चयित्वा च श्रुत शीलवते स्वयम्>% मनुः आ + छद--णिच्--कर्मणि यत् . 2 आवरणीये स्तनादौ 3 गोप्ये च त्रिश् . #<आच्छिन्न># त्रिश् आ + छिद--क्त . 1 बलेन गृहीते 2 सम्यक्छिन्ने च . #<आच्छुक># पुश् आ + छो--बाश् डु संज्ञायां कन् . (आइच्) . वृक्षे . #<आच्छुरित># नश् आ + छुर--क्त . 1 सशब्दहासे, 2 नखाघाते 3 नखवाद्ये च . स्वार्थे क . आच्छुरितकमप्यत्र . %% भट्टिः . 4 मिश्रिते च त्रिश् . #<आच्छेद># पुश् आ + छिद--घञ् . 1 समन्ताच्छेदने 2 ईषच्छेदने बलात्कारेण 3 ग्रहणे च . ल्युट् . आच्छेदनमप्यत्र na0 #<आच्छोटन># नश् आ + स्फुट--ल्युट् पृश् . अङ्गुलिमोटने (तुडिदेओया) . #<आच्छोटित># त्रिश् à--स्फुट--क्त पृश् . मोटलेन कृतध्वनौ . अङ्गुल्यादौ . #<आच्छोदन># नश् आच्छिद्यन्तेऽत्र छिद--ल्युट् पृषोश् इतओत् . मृगयायाम् अमरः . #<आच्युतदत्ति># पुश् अच्युतदत्तस्यापत्यम् इञ् . आयुधजीविभेदे ततः दामन्यादिश् स्वार्थे छन् आच्युतदत्तीयः . संघीभूते आयुधजीविभेदे . #<आच्युतन्ति># पुश् अच्युतन्तस्यापत्यम् इञ् . आयुधजीविभेदे ततः दामन्यादिश् स्वार्थे छन् . आच्युतन्तीयः . संघीभूते आयुधजोविभेदे . #<आच्युतिक># त्रिश् अच्युतस्य छात्रः काशादिश् ष्ठञ् ञिठ् वा . अच्युतच्छात्रे ष्ठञि स्त्रियां ङीष् . #<आछ># आयामे (दींर्घविस्तारे) इदित् भ्वादिश् परश् सकश् सेट् . आञ्छति आञ्छीत् . आनाञ्छ--आञ्छ आञ्छिता . कर्मणि आञ्छ्यते . णिच् आञ्छयति ते आञ्चिछत्--त . सन् आञ्चिच्छिषति . क्विप् आन् आञ्छौ . च्छ्वोरिति सूत्रे अतुकोऽपि ग्रहणमिति आन् आंशौ इत्येके . आञ्छितः आञ्छित्वा %<आञ्चेदतिक्षिप्तम्>% . %% इति च सुश्रुश् . #<आज># नश् आज्यतेऽनेन आ + अन्ज--घञर्थे क . 1 घृते जटाश् . अजस्येदम् अण् . 2 छागमांसादौ त्रिश् . %% आश्वश् . गृश् %% सुश्रुतः . अजभावे घञ् न वीभावः . 3 विक्षेपे आजानेयः . #<आजक># नश् अजानां समूहः वुञ् . छागसमूहे . #<आजकरोण># त्रिश् आजकेनोपलक्षिता रोणीनदीभेदः तस्याः सन्निकृष्टदेशादि अण् . अजसभूहोपलक्षितनदीसन्निकृष्टादौ #<आजकार># पुश् अजस्यायमाजः कारो यस्य . शिववृषे त्रिपुरासुरबघकाले विष्णुना वृषभकृत्यकरणात् तस्य तथात्वम् यथा . %% हरिश् 324 अश् . #<आजगर># नश् अजगरं सर्परूपं नहुषमधिकृत्य कृतोग्रन्थः अण् . अगस्त्यशापेनाजगररूपतां प्राप्तस्य नहुषस्य युधिष्टिरेण संबादरूपे भारतान्तर्गतवनपर्वणि अवान्तर पर्वभेदे तच्च भाश् वनपर्वणि 176 अश् अवधि 180 अध्यायपर्यन्ताध्यायषट्कात्मकं तत्कथा तत्रैव दृश्या . %% bhàø àø paø 1 aø . #<आजगव># नश् अजगवमेव प्रज्ञाद्यण् . 1 शिवधनुषि अजगवशब्दार्थे विवृतिः अजगवं तत्सादृश्यम स्त्यत्र अण् . तत्तुल्य दृढे 2 धनुषि च %<आजगवं नाम धनुः शराःशृङ्गोद्भवाश्च ये>% भाश् वश् पश् 127 अश् %% भाश् द्रोश् पश् 69 अश् . #<आजधेनवि># पुंस्त्रीश् अजैव धेनुरस्य पृश् पुंवत् तस्यापत्यम् वाह्वादेः आकृतिगणत्वादिञ् . छागीरूपधेनुयुक्तमुनेरषत्ये . #<आजनन># अव्यश् आ + जन--ल्युट् . 1 विख्यातजनने %% भाश् आश् पश् सीमायाम् अव्ययीश् . 2 जन्मपर्यन्ते अव्यश् . #<आजन्म(न)># अव्यश् जन्मनः पर्यन्तम् सीमायाम् अव्ययीश् वा अच् . जन्मपर्यन्ते %% रघुः . #<आजन्मसुरभिपत्र># पुश् आजन्मम् सुरभि पत्रमस्य . मरु वक वृक्षे राजनिश् . #<आजमार्य># पुंस्त्रीश् अजमारस्यापत्यम् कूर्वादिश् ण्य . अजमारापत्ये . #<आजमीढ># पुश् अजमीढो देशभेदस्तत्र भवः अण् . (आजमीर) 1 देशभवे तस्य राजा अण् . तद्देशाषिपे 2 नृपे बहुषु तस्य लुक् . अजमीढाः . %% çø 4, 44, 6, %% bhàø . 3 यादव नृपभेदे च %% इत्युप्रक्रान्तम् bhàø àø paø 75 aø . omityeva वशिष्ठोऽपि भारतान् प्रत्यपद्यत . अथाध्यषिञ्चत् साग्नाज्ये सर्वक्षत्रस्य पौरवम् . विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् . भरताध्युषितं पूर्बं सोऽध्यतिष्ठत् पुरोत्तमम् . पुनर्बलिभृतश्चैव चक्रेसर्वमहीक्षितः . ततः स पृथिवीं प्राप्य पुनरीजे महाबलः . आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः 94 अश् . अजमीढेषु भवः षुञ् . आजमीढकः बहुत्ववदामीढभवे त्रिश् . @<[Page 640b]>@ #<आजयन># नश् आजीयतेऽत्र आ + जि--आधारे ल्युट् . युद्धे #<आजरस># अव्यश् जरापर्यन्तम् अव्ययोश् अच् जरसादेशः . जरापर्यन्ते . आगता जरा यस्य प्राश् बश् अच् जरसादेशश्च . प्राप्तजराभावे %<आजरसाय समनक्त्वर्यमा>% ऋश् 10, 85, 43, . #<आजवस्तेय># पुंस्त्रीश् अजवस्तेरृषेरपत्यम् शुभ्राश् ढक् . अजवस्तिनामकर्षेरपत्ये गृष्ठ्याश् ढञ् . आवस्तिकोऽप्यत्र स्त्रियां ङीप् . #<आजवा># ह त्रिश् अजोवाह्यतेऽत्र वह--णिच् आधारे घञ् अजवाहोदेशभेदः तत्र भवादि अण् . अजवाहदेशभवादौ . मचदेशः वदरिकाश्रमादुत्तरस्यां पब्बइतोपरिस्थः तत्र हि अजैरेव भारो वाह्यते इति तस्य तथात्वम् . #<आजातशत्रव># पुश् अजातशत्रोरपत्यम् अण् . 1 युधिष्ठिरापत्ये न जातः शत्रुरस्य . अशत्रुकस्य नृपभेदस्यापत्ये 2 भद्रसेने नृपे च . %% शतश् ब्राश् अजातशत्रुश्च काशीराजः यथोक्तम् छाश् उश् %% . #<आजाति># स्त्री आ + जन--क्तिन् . आजनने जन्मनि ताडयित्वा तृणेनापि संवादान्मतिपूर्बकम् . एकविंशतिमाजातीः पापयोनिषु जायते . %% इति च मनुः . #<आजाद्य># पुश् स्त्री अजमत्ति अद--अण् उपश् सश् तस्यापत्यम् गर्गाश् यञ् . छागभक्षकस्य मुनेरपत्ये स्त्रियांङीप् यलोपश्च . #<आजान># अव्यश् जनोजननमेव अण् जानः तत्पर्यन्तम् अव्ययीश् . सृष्टिकालपर्यस्ते मुख्ये . %% यजुश् 31, 17, पूर्बकल्पे पुरुषमेधयाजी आदित्यरूपं प्राप्तः स्तूयते . अद्भ्यः जलात् पृथिव्याः सकाशात् पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् भूतपञ्चकात् योरसः सम्भृतः पुष्टः तथा विश्वं कर्म यस्य विश्वकर्मणः कालस्य रसात्प्रीतेः योरसोऽग्रे प्रथमं समयर्तत समभवत् भूतपञ्चकस्य कालस्य च सर्वं प्रति कारणत्वात् पुरुषभेधयाजिनो लिङ्गशरीरे पञ्चभूतानि पुष्टानि कालश्च ततः पुष्टेभ्यः कश्चिद्रसयिशेषफलरूपोत्तमजन्मप्रद उत्पन्न इत्यर्थः . तस्य रसस्य रूपंविदधत् धारयन् त्वष्टा, आदित्यः एति प्रत्यहमुदयं करोति अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिनः आजानं देवत्वं मुख्यं देवत्वम् सूर्यरूपेण . द्विविधा देवाः कर्मदेवा आजानदेवाश्च कर्मणोत्कृष्टेन देवत्वं प्राप्ताः कर्मदेवाः सृष्ट्यादावुत्पन्ना आजानदेवाः ते कर्मदेवेभ्यः श्रेष्ठाः %% वेददीश् जननसाधने 2 प्रकृतौ च . %% शतश् भाश् पुरुषाजानः पुरुषप्रकृतिकः इति भाश् . आ + जन घञ् दीर्घः 3 उत्पत्तौ पुश् . #<आजानज># त्रिश् आजानं जायते . सृष्टिकालादरभ्यजाते देवादौ . द्विविधा हि देवाः केचित् कर्मदेवाः केचिदाजानदेवाश्च यथ %% ऐतश् उश् . #<आजानदेव># पुश् आजानं सृष्टिकालमारभ्य देवः देवत्वमाप्तः . कर्मणानुत्पन्नदेवभावे चिरप्रसिद्ध्वेदेवे %% वृश् उश् . %<आजानदेयानामेक आनन्दः उत्पत्तितएव ये देवास्ते आजानदेवाः>% भाश् . #<आजानि># त्रिश् आ + जन--अन्तर्भूतण्यर्थे इण् छन्दसीति दीर्घः . 1 जनकेजननकर्तरि . %% ऋश् 3, 17, 3 . आजानीः जनयित्र्योमातरः भाश् . अन्तर्भूतण्यर्थाभावे . 2 अनुजाते च तत्रैव पक्षान्तरे आजनयः अनुजाताः स्वसार इति भाष्यकृता व्याख्यातम् . #<आजानिक्य># नश् आजानौ भवः ठन् तस्य भावादौ पुरोश् यक् . आजन्मसिद्धपदार्थस्य भावे कर्मणि च . #<आजानेय># पुश् आजे विक्षेपेऽपि आनेयोऽश्ववाहो यथा स्थानमस्य . %<शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदेपदे . आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः>% इत्युक्तलक्षणे उत्तमाश्वे . #<आजायन># पुंस्त्री अजस्यापत्यम् नडाश् फक् . अजनामकनृपस्य ब्रह्मणोवाऽपत्ये . #<आजि># स्त्री अजन्त्यस्याम् अज--इण् न वीभवः . 1 समरभूमौ 2 संग्रामे, %<आजिं न जग्मुर्गिर्वाहो अश्वाः>% ऋश् 6, 24, 6, %% रघुः . %% ऋश् 5, 35, 7 %<आजिषु संग्रामेषु>% माश् . 3 मर्यादायां स्त्री वा ङीप् . %% छाश् उश् %<आजेः मर्यादायाः सरणं घावनम्>% शङ्करभाश् 5 क्षणे 6 मार्गे पुश् . %% यजुश् 29, 39 . %% वेददीश् . भावे इण् 7 आक्षेपे . #<आजिनीय># त्रिश् अजिन + चतुरर्थ्यां कृशाश्वाश् छण् . चर्मसन्निकृष्टदेशादौ . #<आजिरि># त्रिश् अजिर + चतुरर्थ्यां सुतङ्गमाश् इञ् . अङ्गनसन्निकृष्टदेशादौ . #<आजिरेय># त्रिश् अजिर + शुभ्रादिश् ढक् . अङ्गनभवादौ . #<आजिहीर्षा># स्त्री आहर्तुमिच्छा à--हृ सन्--भावे अ . आहरणेच्छायाम् . उ . आजिहींषुः . आहरणेच्छौ त्रिश् . #<आजीकूण># नश् आजों कूणति आवृशोति यस्मिन् आ + कूणआधारे क . मर्यादावरके देशभेदे ततः धूमादिश् भवादौ पथ्यादौ वुञ् . आजीकूणिकः . आजीकूणदेशभवे--पथि अध्याये, न्याये, विहारे, मनुष्ये, हस्तिनि, गोमये च . #<आजीगर्ति># पुंस्त्रीश् अजीगर्तस्यापत्यम् बाह्वाश् इञ् . अजीगर्त स्यापपत्ये . #<आजीव># पुश् आजीव्यतेऽनेन आ + जीव--करणे घञ् . 1 आजीवनोपाये द्रव्यादौ 2 उपाये च . अन्नाशनमुपक्रम्य %% मुश् चिश् . नृणां जन्मलग्नावधि दशमभावे मेषादीनां क्षेत्रहोराद्रेक्काणनवांशद्वादशांशत्रिं शाशरूपैः षड्भिर्वर्गैः क्रमेणाजीवोपायविशेषज्ञानं भवति यथोक्तं जातके अथ कल्याणवर्मोक्तां दशमेऽंशविभेदजाम् . वृत्तिचिन्तां लिखेत्कर्माजीवोक्तामपि चिन्तयेत् . %% . भावे घञ् . 3 आजीवार्थमालम्बने . आजीवति कर्तरि अच् . 4 आजीवनकारिणि कर्माजीवः नृपाजीव इत्यादो तु आ + जीव--अण् . उपश् सश् इति भेदः . #<आजीवन># नश् आजीवत्यनेन करणे ल्युट् . वृत्त्युपाये भावे ल्युट् . वृत्त्यर्यमुपायग्रहणे %<आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः>% मनुः %% . %% च स्मृतिः . #<आजीविका># स्त्री आजीवयति आ + जीव णिच्--ण्वुल् . जोविकायां वृत्तौ जीवनार्थे व्यापारे . आ + जीव--कर्तरि ण्वुल् . आजीवकः आजीवनकर्तरि त्रिश् . #<आजीव्य># त्रिश् आजीव्यतेऽनेन बाश् करणे ण्यत् . आजीवनोपाये 1 वृत्त्यादौ %<आजीव्यः सर्वभूतानाम्>% रामाश् आजीव्यते वृत्त्यर्थमालम्ब्यतेऽसौ à--जीव--कर्मणि अच् . 2 वृत्त्यर्यमालम्बनीये नृपादौ . आजीव्यतेऽत्र आधारे बाश् ण्यत् . 3 आजीवनीयदेशे %% मनुः . तेऽपि सर्वेनिवर्तन्तां येऽपि सूदानुयायिनः मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः भाश् वश् पश् 93 अश् . #<आजू># स्त्री आजवति आ + जु--क्विप् दीर्घः . भृतिं विना कर्भकारके . (वेगार) हठादभृतिकः क्लेशैर्वृष्टिराजूश्च कीर्त्यते . इत्युक्ते कर्मकरभेदे . #<आजूर्># स्त्री आ + ज्वर--क्विप् ऊठ् . विष्टौ मुकुटः . #<आज्ञप्त># त्रिश् आ + ज्ञा--णिच् पुक् क्त ह्रस्वः . आदिष्टे कृतादेशे #<आज्ञप्ति># स्त्री आ + ज्ञा--णिच् पुक् ह्रस्वः . आज्ञायाम् . #<आज्ञा># स्त्री आ + ज्ञा--अङ् . 1 आदेशे आदेशश्च निकृष्टस्य भृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारभेदः . %<आज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथा . बन्धमोक्षमखदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु>% ज्योतिश् . %% कुमाश् . %% रघुः . %% शकुश् . %% रघुः %<शिरोभिराज्ञामपरे महीभुजः>% . माघः . 2 ज्योतिषोक्तें लग्नावधिदशमभावे तन्त्रीक्ते भ्रूमध्यस्थे सुषुम्णानाड्यन्तर्गते 4 आज्ञाचक्रे च विवरणमाज्ञाचक्रशब्दे . %<आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्तितेति>% तन्त्रम् . #<आज्ञाकर># त्रिश् आज्ञया करोति कृ--अच् 3 तश् . आज्ञानुसारेण कर्मकर्तरि दासादौ णिनि आज्ञाकारी तत्रैव त्रिश् स्त्रियां ङीप् . क्विप् आज्ञाकृत् तत्रैवार्थे त्रिश् . #<आज्ञाचक्र># नश् आज्ञासंज्ञकं चक्रम् . तन्त्रप्रसिद्धेदेहावस्थितसुषुम्णानाडीमध्यगते भ्रूमध्यस्थे द्विदले पद्माकारे चक्रभेदे . विशुद्धचक्रमुक्त्वा %<आज्ञाचक्रं तदूर्ड्वन्तु आत्मनोऽधिष्ठितं परम् . आज्ञासंक्रमणं तत्रगुरोराज्ञेति कीर्तिता>% . तत्र निहितचित्तस्य पुरुषस्य सर्वपदार्थसाक्षात् कारेण %% ज्ञानेन गुरोरीश्वरस्य तदूर्धं सहस्रदलकमले स्थितस्याज्ञायाः %% नियोगस्य संक्रमणं भवति तेन तदाज्ञाख्यं चक्रमित्यर्थः . यथा च षट्चक्राणां देहे स्थितिस्तथोक्तं शारदायाम् . %<षण्णवत्यङ्गुलायामं शरीरमुभयात्मकम् . गुदध्वजान्तरे कन्दमुत्सेधाद्द्व्यङ्गुलं विदुः . तस्य द्विगुणविस्तारं विन्दुरूपेण शोभितम् . नाड्यस्तत्र समुद्भूता मुख्यास्त्रिस्रः प्रकीर्तिताः . इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मता . तयोर्मध्यगता नाडी सुषुम्णा वंशमांश्रिता . पादाङ्गुष्ठादपक्रान्ता शिखाभ्यां शिरसा पुनः . ब्रह्मस्थानं समापन्ना सोमसूर्याग्निरूपिणी . तस्यामध्यगता नाडी चित्राख्या योगिवल्लभा . व्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्रनिभं परम् . आधारांश्च विदुस्तत्र मतभेदाननेकधा . दिव्यमार्गमिमं प्राहुरमृतानन्दकारकम् . इडया सञ्चलेच्चन्द्रः पिङ्गलायां दिवाकरः . ज्ञातौ योगनिदानज्ञैः सुषुम्णायाञ्च ताबुभौ . आधारकन्दमध्यस्थं त्रिकोणमति मुन्दरम् . ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः . तत्र विद्युल्लताकारा कुण्डली परदेवता . परिस्फुरति सर्वात्मा सुप्ताहिसदृशाकृतिः . बिभर्ति कुण्डली शक्तिरात्मानं हंसमाश्रिता . हंसः प्राणाश्रयोनित्यं प्राणा नाडी पथाश्रयाः . आधारादुत्थितोवायुर्यथावत् सर्वदेहिनाम् . देहं प्राप्य खनाडीभिः प्रयाणं कुंरुते बहिः . द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितः>% . तत्त्वचिन्तामणौ षष्ठप्रकाशे . %<आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यानधाम प्रकाशम् हक्षाभ्यां वै कलाभ्यां प्रविलसितवपुर्युग्मपत्रं सुशुभ्रम् . तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं दधाना विद्यामुद्रां कपालं डमरुजपवटीं बिभ्रती शुद्धचित्ता . एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धम्>% एतदभिप्रायेणैव मनोऽपि भ्रूमध्ये निवसत्यानन्दलहर्यामुक्तम् . मनसस्तत्र स्थित्या च तदुपहितजीवस्यापि तत्रैव स्थितिः . एवञ्च श्रुतौ हार्दविद्यायां %% इत्युक्तिस्तु हृदये ध्यानार्थाइत्यविरोधः . महानिर्वाणतन्त्रे शरीर एव चतुर्दश भुवनामि सूक्ष्मरूपेण स्थितानि तानि च तत्रैव ध्येयानीत्युक्तं तत्र कुत्र किं ध्येयमित्याकाङ्खायां मूलाधारादिकं भूरादिलोकतया ध्येयमित्युक्तम् तत्र विशुद्धचक्रस्य जनोलोकतया ध्येयतामुक्त्वाह . %% . #<आज्ञात># त्रिश् आ + ज्ञा--क्त सम्यग्ज्ञाते %<आज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिथः>% यजुश् शिवसङ्कल्पः . #<आज्ञातीर्थ># नश् 6 तश् . तन्त्रे मानसस्नानाङ्गे ध्येयतयोक्ते आज्ञाचक्राख्ये तीर्थे . %<आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वाणसिद्धये>% . रुद्रयामलम् . @<[Page 643b]>@ #<आज्ञान># नश् आ + ज्ञा--ल्युट् . आज्ञाकरणे मानसवृत्तिभेदे . मानसवृत्तयश्च यथा . %% ऐश् उश् . %% शङ्करभाष्यम् . #<आज्ञानुग># त्रिश् आज्ञामनुगच्छति अनु + गम--ड 6 तश् . आदेशानुसारेण गन्तरि दासादौ क्त आज्ञानुगतोऽप्यत्र त्रिश् . #<आज्ञानुगामिन्># त्रिश् आज्ञामनुगच्छति अनु + गम--णिनि 6 तश् सश् . आज्ञानुगते स्त्रियां ङीप् . #<आज्ञानुयायिन्># त्रिश् आज्ञाममुयाति अनु + या--णिनि 6 तश् स स्त्रियां ङीप् . आज्ञानुसारेण गन्तरि दासादौ . #<आज्ञानुवर्तिन्># त्रिश् आज्ञामनुवर्तते अनु + वृत--णिनि 6 तश् स्त्रियां ङीप् . आज्ञानुसारेण वर्तमाने दासादौ . #<आज्ञानुसारिन्># त्रिश् आज्ञामनुसरति अनु + सृ--णिनि 6 तश् स्त्रियां ङीप् . आज्ञानुसारेण कर्मकारके दासादौ #<आज्ञापक># त्रिश् आज्ञापयति आदिशति आ + ज्ञा--णिच् ण्वुल् . आज्ञाकारके स्वामिप्रभृतौ . #<आज्ञापत्र># नश् आज्ञाज्ञापकं पत्रम् शाकश् तश् . आदेशज्ञापके पत्रे (हुकुमनामा) #<आज्ञाभङ्ग># पुश् आज्ञाया आदेशस्य भङ्गः स्वविषयेषु प्रचाराभावः . आदेशस्याकरणेन आदिष्टविषयेषु प्रचाराभावे (हुकुम ना माना) . %% इति %% इति च मुद्राराक्षसम् . #<आज्ञावह># पुश् आज्ञां वहति वह--अच् . आदेशवाहके आज्ञानुकूले दासादौ #<आज्ञासम्पादिन्># पुश् आज्ञाम् आदिष्टविषयं सम्पादयति सम् + पद + णिच्--णिनि 6 तश् सश् स्त्रियां ङीप् . आदिष्ट विषयसम्पादके अनुकूले दासादौ . #<आज्य># नश् आज्यते आ + अन्ज--क्यप् नलोपः . 1 घृते . सर्पिर्विलीनमाज्यं स्याद्घनीभूतं वृतं भवेदित्युक्ते 2 विलीने सर्पिषि %% भवदेवः %% द्रुपदमन्त्रः 3 श्रीवासे चन्द्रने पुश् अजयपालः . %<आजिमीयुस्तस्मादाज्यानामाज्यत्वमिति निरुक्तेसामस्तोमभेदे . स च>% स्तोमः सामविश् ब्राश् भाश् उक्तः %% इत्यादि सूक्तम्, आनो मित्रावरुण इति द्वितीयम् %<आयाहि मुच्य आहत इति>% तृतीयम् . %% उत्तराश् 1 प्रश् 3, 5, 6, 7, सूक्तानि तान्येतानिं प्रातः सवने गायत्रसाम्ना गीयसानानि आज्यस्तोत्राण्युच्यन्ते तेषु चाज्यस्तोत्रेषु पञ्चदश स्तोमो भवति तस्य स्तोमस्य विष्टुतिरेवमाम्नायते . %% सामविधानब्राह्मणम् %% #<आज्यदोह># नश् सामवेदिपाठ्ये सूक्तभेदे %% दानपारिश् पुश् तानि च सामानि देवव्रतसंज्ञकानि त्रीणि यथा . अधि पतायि मित्र पतायि क्षत्रप तायि स्वाः प तायि धनप ता 2, यि ना 2, माः . मन्युना वृत्रहा सूर्येण स्वराद्यन्नेन मघवा दक्षिणास्य प्रिया तनूराज्ञा विशं दाधार . वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन पयः पृथिव्या सृणिकोऽग्निना विश्वं भूतम् . व्यभवो वायुना विश्वाः . प्रजा अभ्यपवथा वषट्कारेणार्धभाक् सोमेन सोमपाः समिज्या परमेष्ठी . ये देवादेवाः . दिविषदः . स्थलभ्यो वो देवादेवेभ्यो नमः . ये देवादेवाः . अन्तरिक्षसदः . स्थलेभ्योश् . ये देवाश् . पृथिवीषदः . स्थलेभीश् . ये देवाश् . असुषदः . स्थलेभ्योश् . ये देवाश् दिक्षुसदः . स्थलेभ्योश् . ये देवाश् . आशासदः . स्थलेभ्योश् . अवज्यामिव धन्वने विते मन्युन्नयामसि मृडतां नैह अस्मभ्यम् . इडा 2, 3, भा . यैदं विश्वं भूतं युयो 2, . आउ . वा 2, 3, ना 2, 3, 4, माः .. 1 .. अधिप तायि मित्रप तायि क्षत्रप तायि . स्वःप तायि धनप ता 2, यि . ना 2, माः . नम उत्ततिभ्यश्चोत्तन्वानेभ्यश्च नमो नीषङ्गिभ्यश्चोपवीतिभ्यश्च नमोऽस्यद्भ्यश्च प्रतिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधिभ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रीतृभ्यश्च श्रायिभ्यश्च नमस्तिष्टद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते च वियते च नमः पथे च विपथाय च अवज्यामिव धन्वने इत्यादि प्राग्वत् .. 2 .. अधिप . तायि . मित्रप . तायि क्षत्रप . तायि . स्वःप . तायि . धनप . ता 2, यि . ना 2, माः . नमोऽन्नाय नमोऽन्नपतय एकाक्षाय चावपन्नादाय च नमो नमः . रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वने नमः प्रतिपदाय च पटरिणे च नमस्त्रियम्बकाय च कप्रर्दिने च नम आश्रयेभ्यश्च प्रत्याश्रयेभ्यश्च नमः क्रव्येभ्यश्च विरिम्फेभ्यश्च नमः संवृते च विवृते च अवज्यामित्यादि पूर्बं वत् 3 . (सामारणौ 5 प्रश् 1 अश् 6, 7, 8 gà0) गानाशक्तौ अधिपतये इत्याद्यनुवाकं त्रिधा जपेत् अधिपतये मित्रंपतये क्षत्रपतये स्वःपतये धनपतये नम इत्येव पठनीयमेवमग्रेऽपि अस्मभ्यमित्यनन्तरं य इदं विश्वं भूतं युयोवे नम इति नीषङ्गीत्यत्र निषङ्गीत्येव पठनीयमन्यत् गानांशं स्तोभं विहाय समानम् . #<आज्यप># पुश् आज्यं पिबन्ति आज्य + पा--क उपश् सश् . पुलस्त्यस्य पुत्रे वैश्यानां पितृदेवेषु . %% मनुः . %% इति भाश् आश् पश् . %% %% च शतश् ब्राश् . #<आज्यभाग># पुश् आज्यस्य भागः . 1 घृतैकदेशे %% शतश् ब्राश् . घृतस्य 2 वैदिकाहुतिभेदे च स च ऋग्वेदिनामग्नेरुत्तरभागे स्रुवेणाग्नये दीयमान आहुतिविशेषः तद्दक्षिणभागे सोमाय दीयमान आहुतिभेदश्च . %% आश्वश् गृश् . यजुर्वेदिनान्तु अग्नये स्वाहा इदमग्नये इति उत्तरपूर्बार्धे सोमाय स्वाहा इदं सोमायेति दक्षिणपूर्वार्धे इति भेदः . %% शतश् ब्राश् . इति तयोः सर्वदेवानां यज्ञस्यादौ आज्यभागदानं विहितम् . %<आज्यभागाभ्यां चरत्याग्नेयेन सौम्येन>% कात्याश् 3, 3, 1, . #<आज्यभुज्># पुश् आज्यं मन्त्रेण प्रक्षिप्तं विलीनं सर्पिः भुङ्क्ते भुज--क्विप् . 1 हविर्भुजि वह्नौ तन्मुखेन हविर्भोजे 2 देवे च . #<आञ्जन># नश् आ + अञ्ज--ल्युट् . समन्तादभ्यञ्जने . %% ऐश् ब्राश् अञ्जनायां भवः अण् . 2 हनुमति वानरभेदे स च दाशरथिसहायः %% कादश् . अञ्जनस्येदम् अण्, . 3 अञ्जनसम्बन्धिनि त्रिश् . #<आञ्जनिक्य># नश् अञ्जनाय हितम् ठन् ततः पुरोश् भावे कर्मणि च यक् . अञ्जनसाधनत्वे . #<आञ्जनेय># पुश् अञ्जनाया अपत्यं ढक् . अञ्जनागर्भजाते हनूमति वानरे . %% . हनुमत्स्तुतिः . #<आञ्जलिक्य># नश् आञ्जलिरेव स्वार्थे कन् ततः पुरोश् यक् अञ्जलिकरणे . #<आञ्जिनेय># पुश् अञ्जिन्यां भवः ढक् (आजनाइ) कीटभेदे . #<आञ्जिहिषा># स्त्री आंहितुमिच्छा आ + अन्ह--सन्--a . आगमनेच्छायाम् %<आंहिष्ट जाताञ्जिहिषः>% भट्टिः . #<आटरूष># पुश् अटरूष एव स्वार्थे अण् . वासकवृक्षे स्वार्थे कन् तत्रैव %<आटरूषकवर्णाभाहयाः यान्त्यनुयायिनाम्>% भाश् द्रोश् पश् . #<आटविक># त्रिश् अटव्यां चरति भवो वा ठक् . अरण्यचारिणि %% मनुः %% साश् दश् 2 सैन्यभेदे . सैन्यानि च षडविधानि . यथा %% मल्लिनाथ धृतकोषः . तदभिप्रायेर्णव %<षड्विधं बलमदायेति>% रघुः . #<आटवी># स्त्री अटव्याः सन्निकृष्टा पूः अण् . दक्षिणदिक्स्थयवनपुरीभेदे . सहदेवदिग्विजयवर्णने . दूतैरेव वशे चक्रे करञ्चैनानदापयत् %% bhàø saø paø . #<àñi># puø à + añ--iõ . 1 शरारिपक्षिणि . 2 मत्स्यभेदे च जातित्वेन स्त्रियां वा ङीप् . छात्र्यादिषु पाठात् शालाशब्दे परेऽस्योदात्तत्वम् . #<आटिक># त्रिश् आटाय गमनाय प्रवृत्तः ठण् . गमनप्रवृत्ते स्वार्थे ष्यञ् . आटिक्यमप्यत्र नश् . #<आटिकी># स्त्री आटम् अटनमर्हति अण्--ङीप् . गृहाद्बहिर्गन्तुमर्हायामनुपजातपयोधरायां स्त्रियाम् . %% छाश् उश् . आटिक्याऽनुपजातपयोधरादि स्त्रीव्यञ्जनया जायया सह इति भाश् . #<आटीकन># नश् आटीक्यत ईषद्गम्यते आ + टीक--ल्युट् . वत्सानां प्रथममल्पगतौ स्वार्थे कन् तत्रैव हारां लान्ततया पाठः प्रामादिकः . #<आटीमुख># नश् आट्याः शरारिभेदस्य मुखमिव मुखमस्य . सुश्रुतोक्ते शस्त्रभेदे सूचीकुशपत्राटीमुखशरारीमुखेत्यादि विंशतिशस्त्रगणनायाम् सुश्रुश् अर्धधारशब्दे विवृतिः . #<आटोप># आ + तुप--घञ् पृषोश् ठत्वम् . 1 दर्पे, 2 संरम्भे, 3 आडम्बरे च . %% माघः %% कादश् %% veõãø %% bhàø vaø पश् . 4 वातजन्ये उदरशब्दभेदे %<आमाटोपापचिश्लेष्मगुल्मेक्रिमिविकारिणाम्>% सुश्रुश् . #<आडम्बर># पुश् आ + डवि--क्षेपे, अरन् . 1 हर्षे, 2 दर्पे, 3 तूर्यस्वने, 4 आरम्भे 5 संरम्भे, 6 अक्षिलोम्नि, घनगर्जिते, 7 आयोजने च . मत्वर्थे इनि! आडम्बरिन् तद्युक्ते त्रिश् . #<आडारक># पुश् अड--उद्यमे घञ् ततः आरक् ऋषिभेदे . ततः गोत्रप्रत्ययस्य बहुषु लुक् . #<आडि># पुश् अड--उद्यमे इण् . स्वनामख्याते मत्स्यभेदे . शरारीविहगे च पुंस्त्रीश् स्त्रीत्वे वा ङीप् स्वार्थे कन् आडिकाप्यत्र . #<àóå># puø ala å lasya डः निश् वृद्धिः . (भेला) उडपे . #<आढक># पुश् आढौकते आ + ढौक--घञ् पृश् . %% मतभेदे चतुर्विंशत्यधिकसहस्रमुष्टिमाने द्वादशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरं प्रस्थाढकद्रोणा, इत्युक्ते द्विनवत्युत्तरशतप्रसृतिमाने च एतच्च धान्यादेर्माने . सुवर्णादिमाने तु सुश्रुतः . द्वादश धान्यमाषाः मध्यमाष्टसुवर्णमाषकः ते षोडश सुवर्णम् . अथ मध्यमनिष्पावा एकोनविंशतिर्धरणं तान्यर्धऋतीयानि कर्षं ततश्चोर्ध्वं चतुर्गुणमभिबर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते इत्युक्ते 256 पलमाने च . अर्धर्चादिपाठात् कोपधादन्तत्वेऽपि अस्य पुश् नश् लिङ्गता . अस्य परिमाणवाचकत्वात् आढकोव्री हिरित्यादौ प्रथमायाः परिमाणमर्थः आढकपरिमाण परिच्छेद्योब्रीहिरित्यादि बोधः . आढकं सम्भवति अवहरति पचति वा ख टञ् वा . आढकीनः आढकिकः आढकमितधान्यस्थापने तदवहारके च पात्रे तत्पाचके सूदादौ त्रिश् ठञि स्त्रियां ङीप् इति भेदः . #<आढकजम्बु># पुश् आढकमिता जाम्बूर्यत्र देशे . स्थूलजम्बुयुक्तदेशेऽतत्र भवः वृद्धात्प्राचाम् ठञ् छस्यापवादकः . आढकजम्बुकः . तत्र भवे त्रिश् . #<आढकी># स्त्री आढौकते अच् पृषोश् गौश् ङीष् . (अरहर) इति ख्याते शमीधान्यभेदे . %<आढकी तुवरी रूक्षा मधुरा शीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्>% भावप्रश् फले अस्य पुस्त्वमपि %<आढकांश्च मसूरांश्च कोद्रवान् लवणं त्यजेत्>% काशीश् खश् वैश्वदेवे वर्जने . #<आढ्य># त्रिश् आ + ध्यै--क पृषोश् . 1 युक्ते, 2 विशिष्टे 3 सम्पन्ने 4 धनिनि च . युक्ते धनाढ्यः पुण्याढ्यः विनयाढ्यः . सम्पन्नः सम्पद्युक्तः %<आढ्यास्तथाऽव्यसनिनः स्वनुरक्ताश्च सर्वदा>% भाश् सश् पश् 5 अश् . आढ्योदृप्यति दृप्तोधर्ममतिक्रामति धर्ममतिक्रामन् पापं करोतीति नीलकण्ठधृता स्मृतिः %% स्मृतिः %<आढ्यादिव प्रापणिकादजस्रम्>% माघः . #<आढ्यकुलीन># पुंस्त्री आढ्यकुले भवः खः . आढ्यकुलभवे . #<आढ्यङ्करण># नश् अनाढ्यमाढ्यं करोत्यनेन आढ्य + कृकरणे ख्युन् मुम् उपश् सश् . अभूताढ्यस्य आढ्यताकरणे . #<आढ्यचर># त्रिश् भूतपूर्व आढ्यः चरट् . भूतपूर्बाढ्ये स्त्रियां ङीप् . #<आढ्यतम># त्रिश् अतिशयेन आढ्यः तमप् . अतिशयाढ्ये . #<आढ्यपदि># अव्यश् आढ्यं पदं प्रहरणं यत्र द्विदण्ड्याश् इच इजन्तत्वादव्ययत्वम् . आढ्यपदप्रहरणयुक्ते युद्धे . #<आढ्यम्भवन># नश् अनाद्य आद्योभवत्यनेन आद्य + भू--करणे ख्युन् मुम् उपश् सश् . अनाद्यस्य आद्यभवनसाधने . #<आढ्यम्भविष्णु># त्रिश् अनाढ्य आढ्यो भवति आढ्य + भू--खिष्णुच् मुम् उपश् सश् . अभूतपूर्बाढ्ये आढ्यताम् प्राप्ते %<आढ्यम्भविष्णुर्यशसा कुमारः>% भट्टिः . #<आढ्यम्भावुक># त्रिश् अनाद्य आद्योभवति आद्य + भू--खुकञ् मुम् उपश् सश् . अनाढ्ये आढ्यतया भूते . #<आढ्यवात># पुश् आढ्योवातोयत्र . %% सुश्रुतोक्तलक्षणे ऊरुस्तम्भरोगे . #<आणक># त्रिश् अणक एव स्वार्थे अण् . 1 अधमे कुत्सिते मुकुटः . %<आणकं सुरतं नाम दम्पत्योः पार्श्वसंस्थयोः>% इत्युक्त लक्षणे 2 सुरतभेदे नश् . #<आणव># नश् अणोर्भावः पृथ्वादिश् वा अण् . अणुत्वे . #<आणवीन># त्रिश् अणुधान्यानां शर्षपादीनां भवनं क्षेत्रम् वा खञ् . (सुनाडाङ्गा) क्षेत्रभेदे क्षत्र शर्षपाद्यणुधान्यान्युत्पद्यन्ते तस्मिन् . पक्षे यत् अणव्यमप्यत्र . #<आणि># पुंस्त्रीश् अण--इण् स्त्रियां वा ङीप् . रथचक्राग्रस्थे 1 कीलके, 2 कोटौ 3 सीम्नि च . %% ऋश् 4, 43, 8 . %<आणिं न रथ्यममृताधितस्थुः>% ऋश् 1, 35, 6, सुश्रुतोक्ते मर्मस्थानभेदे, अत ऊर्ध्वं प्रंत्येकशोमर्मस्थानं व्याख्यास्याम इत्युपक्रम्य . %% उक्रम् . #<आणीवेय># पुंस्त्रीश् अणिरस्त्यस्य वा दीर्घः अणीवः ऋषिभेद स्तस्यापत्यम् शुभ्राश् ढक् . अणीवर्षेरपत्ये . #<आण्ड># त्रिश् अण्डेभवः अण् . 1 अण्डसम्भवे पक्षिप्रभृतौ स्त्रियां ङीप् वेदे तु क्वचित् टाप् . %<आण्डेव भित्त्वां शकुनस्य गर्भम्>% ऋश् 1, 68, 7, 2 अण्डजाते हिरण्यगर्भे पुश् %% इति मनूक्तेस्तस्याण्डजातत्वात् तथात्वम् . %% शतश् ब्राश् . अण्डमेव स्वार्थे अण् . 3 पुरुषवृषणेस्वार्थिकप्रत्ययस्य क्वचित् लिङ्गवचनातिक्रमस्येष्टत्वात् पुश् %% शतश् ब्राश् . %<आनन्दनन्दामाण्डौ मे>% यजुश् 20, 9, %<आण्डौ वृषणौ>% वेददीश् . अण्डं वृषणोऽस्त्यस्य अण् . 4 वृषणयुक्ते %<आण्डौ वै रेतःसिचौ>% शतश् ब्राश् . अण्डेन निर्वृत्तः अण् . अण्डनिर्वृत्ते 5 कपालरूपे द्युलोके भूलोके च . %% मनुनाऽण्डशकलाभ्यां तयोरुत्पत्तिप्रतिपादनात्तयोस्तथात्वम् . #<आण्डज># पुश् अण्डात् जायते जन--ड स्वार्थे अण् . 1 अण्डजे पक्षिसर्पादौ . 2 तच्छरीरे नश् %% इति छाश् उश् . %% भाश् . #<आण्डायन># त्रिश् अण्डेन निर्वृत्तः पक्षाश् फक् . अण्ड निर्वृत्ते त्रिश् . #<आण्डीर># पुश् आण्डमस्त्यस्य ईरच् . वृषणयुक्ते इत्यपरे अण्डीर इत्येव साधुरित्यन्ये . #<आण्डीवत># पुश् राजभेदे . तेन निर्वृत्तम् कण्वाश् फिञ् . आण्डीवतायनिः तन्निर्वृत्ते त्रिश् . #<आत्># अव्यश् अत--विण् . 1 अनन्तरमित्यर्थे . %<आदस्य वातो अनुवाति शोचिः>% ऋश् 1, 148, 4 2 अपिचेत्यर्थे %% यजुश् 17, 26, %<आत् अपि च>% वेददीश् आ + स्वरूपे तकार . 3 आकाररूपे वर्णे पुश् %<आतश्चोपसर्गे कः>% पाणिनिसूत्रम् . #<आत># त्रिश् आ + अत् अच् . सततगते प्रसृते . %% यजुश् 29, 5, %<आतैः प्रसृतैः>% वेददी0 #<आतक># त्रिश् अत + ण्वुल् . 1 satatagantari 2 sarpabhede puø %% bhàø àø 57 aø . #<àtaïka># puø à + taki--घञ् . 1 रोगे, %% याश् 2 सन्तापे, %% इत्यादि सुश्रुतः . 3 सन्देहे, 4 मुरजशब्दे, 5 भये च . %% रघुः . #<आतञ्चन># नश् आ + तन्च--ल्युट् . 1 वेगे, 2 प्रापणे, 3 आप्यायने दुग्धादौ दध्यादिभावापादनाय 4 अम्लद्रव्यप्रक्षेपे, (दम्बल देओया) 5 निक्षेपे, 6 उपद्रवे 7 द्रवद्रव्यप्रक्षेपेण कठिनद्रव्यस्य चूर्णने गलितस्वर्णादेर्द्रव्यान्तरयोगेण 8 जारणे च . करणे ल्युट् . 9 दधिसाधन द्रव्ये (दम्बल) . गोभ्योहिदशविधाः दुग्धादय उत्पद्यन्ते यथोक्तं श्रुतौ %% शतश् ब्राश् . तत्र प्रतिधुक् सद्योदुग्धम् 1 शृतं पक्वं पयः 2 . शरः पक्कक्षीरस्योपरि सारभूतम् 3 . घनीभूतं वस्तु दधि 4 . दधिभवं सारभूतमुदकं मस्तु 5, . नवनीतघृते 6, 7, प्रसिद्धे आतञ्चनं दधिभावकारणम् 8 . आमिक्षा तप्ते पयसि दध्यानयने सति यत् घनीभूतं वस्तु जायते सामिक्षा9 . द्रवात्मकं वाजिनम् 10 माश् यत्पूर्बेद्युर्दुग्धं हविरातञ्चनं तत्कुर्बोत कात्याश् . #<आतत># त्रिश् आ + तन--क्त . विस्तृते %<आततज्यमकरोत् स संसदा>% रघुः . #<आततायिन्># त्रिश् आततेन विस्तीर्णेन शस्त्रादिना अयितु शीलमस्य अय--णिनि . बधोद्यते . विषयभेदेन आततायि बधे दोषादोषौ प्राश् विश् उक्तौ यथा वृहश् %% . किल्विषाभावःप्रायश्चित्तनिषेधार्थः अपराधा भावोदण्डनिषेधार्थः . यतः %% श्रुतिमूलमिदम् अतः पलायनादिनापि रक्षणा भावे इदं बोद्धव्यम् . कात्यायनः . %<आततायिनमायान्त मपि वेदान्तगं रणे . जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्>% जिघांसी सन् इयाद्गच्छेदित्यर्थः . देवलः . %% . भ्रूणोब्राह्मणविषेषः . दोषदर्शनं नियमार्थम् . मनुविष्णू . %% एवकारोनियमार्थः . तथा %% . यस्माद्धन्तृमन्युर्हन्यमानमन्यु नाशयति न पुनः पुरुषोहन्ति हन्यते वेति हननविधेरपवादः . आततायिनमाह वशिष्ठः . %% . विष्णुकात्यायनौ . उद्यतासिविषाग्निञ्च शापोद्यतकरन्तथा . आथर्वणेन हन्तारं पिशुनञ्चैव राजसु . भार्यातिक्रमिणञ्चैव विद्यात्सप्ताततायिनः . यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् . विशेषमाह कात्यायनः . %% . अनाक्षारितोऽनपकृतः . तेन पूर्बकृतापकारस्य मारणोद्यतस्य नाततायिता . तेन प्रत्युपकारकवधे दोषएव . ननु आततायिनोरपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः . %% . तथा भविष्ये . %% . अतःपूर्बवचनविरोधः . सत्यम् . अत्र व्यवस्थामाह कात्यायनः . %<आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः . बधस्तत्र तु नैव स्यात् पापे हीने बधोमतः>% . जन्मपदेन जातिः कुलञ्चोच्यते . तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत् कृष्टोनायतायी बध्यस्तदन्योबध्यएव . अतएव भगवद्गीताया माह . %% इति . एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः . एवंभूताततायिनश्चाहनने फलमप्याह वृहस्पतिः . %<आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् . योन हन्याद्बधप्राप्तंसोऽश्वमेधफलं लभेत्>% . यद्यपि %% . श्रूयते . तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्यस्याप्युत्कर्षसम्भवः . एवं बहुश्रुतादावपि . एवमधमवर्णस्योत्तमवर्णो न बध्यः . पूर्बकृतापकारविषयं वा सुमन्तुवचनम् . गौरातताय्यपि न बध्यः . %% कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् . विशेषमाह कात्यायनः . उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते . निवृत्तस्तु यदारम्भाद्ग्रहणं न बधःस्मृतः इत्यन्तेन . तत्रत्यम्रूणशब्दार्थमाह देबलः %% . मिताक्षरायामपि %% . तथा %<आततायिनमायान्तमपि वेदान्तगं रणे . जिघांसन्तञ्जिघांसीयान्न तेन ब्रह्महा भवेत्>% इत्याद्यर्थशास्त्रम् . %% इत्यादि धर्मशास्त्रमनयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् . अनयोरेकविषयत्वासम्भवेन विरोधाभावान्न बलावलचिन्ता अवतरति . तथा हि %<शस्त्रंद्विजातिभिर्ग्राह्यन्धर्मोयत्रोपरुध्यते>% इत्युपक्रम्य %<आत्मनश्च परित्राणेदक्षिणानाञ्च सङ्गरे . स्त्रीविप्राभ्युपपत्तौ च धर्मेण घ्नन्न दुष्पती>% त्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायाञ्च आततायिनमकूटशस्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्यार्थ वादार्थमिदमुच्यते . %% . गुर्वादीनत्यन्ताबध्यानप्याततायिनोहन्यात् किमुतान्यानिति . वाशब्दश्रवणादपि वेदान्तगमित्यत्राप्यपिशब्दस्य श्रवणान्न गुर्वादीनां बध्यत्वप्रतीतिः %% सुमन्तुवचनात् . %<आचार्यं च प्रवक्तारम् पितरम्मातरं गुरुम् . न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विन>% इति मनुवचनाच्च . आचार्यादीनामाततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थबन्नान्यथा हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् . %% इत्यतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव . यतः %% तथा %% इति--सामान्येनाततायिनोदर्शिताः . अतश्च ब्राह्मणादय आततायिन आत्मादित्राणार्थं हिंसानभिसन्धिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति . ब्राह्मणाद्यातताधिबधे दोष उक्तः . अतएव भीष्मादीनामाततायिनामपि हननेन %% इति भारते युधिष्ठिरादीनां महातकित्वमुक्तम् . #<आतनि># त्रिश् à--तन--इन् . आतानके विस्तारके . %% ऋश् 2, 1, 10 . #<आतप्># त्रिश् आतपति आ + तप--क्विप् . तापके %% ऋश् 5, 73, 5 . %<आतपः आतापिनः>% भाश् . #<आतप># पुश् à--तप--घ . 1 उद्द्योते, 2 निविडकिरणे रौद्रे च . %<आतपः कटुकोरूक्षः स्वेदमूर्छातृषाप्रदः . दाहवैवर्ण्यजननोनेत्ररोगप्रकोपनः>% सुश्रुतः . %% माघः . %<आतपात्ययसंक्षिप्तनीवाराषु निषादिभिः>% रघुः . %% रघुः . %<शृङ्गाणि यस्यातपवन्ति सिद्धाः>% कुमाश् . %<शीतातपाभिघाताश्च विविधानि भयानि च>% मनुः . आतपश्च विरलसंयोगापन्नः सूर्यस्य किरणभेदः स एव रौद्रशब्दाभिधेयः प्रकाशस्तु ततोऽपि विरलसंयोगापन्न इति प्रकाशरौद्रयोर्भेदः . अस्य च निविडतेजस्कत्वादुष्णस्पर्शवत्त्वम् तेन दुःखदायकत्वं मनुनोक्तम् . एवं %<आतापतापितभूमौ माधव! माधव! मा धावेति>% यशोदावाक्येऽपि . 3 प्रकाशे %% श्रुतिः . #<आतपत्र># नश् आतपात् त्रायते त्रै--क . छत्रे . स्वार्थे कन् . आतपत्रकमप्यत्र . %% . %% . %% इति च रघुः . %% शकुश् . %% माघः . %% नैषश् आतपत्रोत्पत्तिर्यथा भारश् आनुश् पश् 92, 93 अश् . %% . इत्येवं क्रोधेन आत्मानं (सूर्यं) पातयितुमिच्छवे जमठग्नये विप्ररूपं धृत्वागत्य तं च परितोष्य तस्मै छत्रसुपानहौ च सूर्योददावित्युक्तं ततोऽध्यायान्तरे यथा . %% . एतल्लक्षणं छत्रशब्दे वक्ष्यते . #<आतपवत्># त्रिश् आतपोऽस्त्यत्र मतुप् मस्य वः . आतपयुक्ते %<शृङ्गाणि यस्यातपवन्ति सिद्धाः>% कुमाश् . #<आतपवर्ष्य># त्रिश् आतपे निमित्तेसति वर्षन्ति बाश् कर्तरि यत् . वृष्टिजले %% कात्याश् 15, 4, 5, अन्तरिक्षात् ग्रहीतव्या आतपवर्षणाः या आतपे वर्षन्ति ताः . अन्तरिक्षात् प्रतिगृह्य भूमिपतनात् प्रागेवाकाशात् पतन्तीरादाय ग्रहीतव्या कर्कश् . अतएव वृष्टिजलस्यातपनिमित्तत्वात् नैमित्तिकत्वाभिप्रायेण तासां यज्ञकाले ग्रहणासम्भवेन पूर्बं संग्राह्यतोक्ता %% कात्याश् 15, 42 %% कर्कः . अतएव श्रुत्या वृष्टेरातपनिमित्तत्वमुक्तम् %% इति छाश् उश् पुरुषदेहस्य सन्ताप स्वेदयोरातपनिमित्तत्वात् वृष्टेरातपहेतुकत्वम् . व्यक्तमाह यादवः %% इति सूर्यरश्मीनां मध्ये चतुःशतस्य वृष्टिषर्जकत्वेन वृष्टेरातपनिमित्तकत्वमत्र व्यक्तमेव . #<आतपवारण># नश् आतपं वारयति वृ--णिच् ल्यु . छत्रे . %% %% इति च रघुः . #<आतपात्यय># पुश् 6 तश् . रौद्रापगमे सूर्यकिरणविगमे . %<आतपात्ययसंक्षिप्तनीवारासु निषादिभिः>% रघुः . #<आतपाभाव># 6 तश् पुश् आतपस्याभावरूपायाम् छायायाम् . #<आतपीय># त्रिश् आतपस्य सन्निकृष्टदेशादि उत्कराश् छ . आतपसन्निकृष्टदेशादौ . #<आतपोदक># नश् आतपे लक्ष्यमाणमुदकम् शाश् तश् . सूर्यमरीचौ--लक्ष्यमाणे उदके मृगतृष्णिकायाम् . #<आतमाम्># अव्यश् आ + तमप् आमु . अतिशयाभिमुख्ये अत्यन्तसमन्ताद्भावे च %% शतंश् ब्राश् . #<आतर># पुश् आतरत्यनेन आ + तॄ--अप् . नद्यादेः तरणार्थं देये शुक्ले %<आतरलाघवहेतोर्मुरहर! तरणिं तवावलम्बे>% इत्युद्भटः द्रव्यभेदे आतरमानमुक्तं मनुना %% #<आतर्पण># नश् आ + तृप--ल्युट् . 1 तृप्तौ . णिच्--ल्युट् . 2 प्रीणने 3 मङ्गलालेपने . कर्तरि ल्युट् . 4 तृप्तिकारके त्रिश् . #<आतव># पुश् आ + तु--अप् . 1 हिंसने कर्तरि अच् . 2 हिंसके त्रिश् 3 राजभेदे पुश् तस्वापत्थम् अश्वाश् फक् . आतवायनः तदपत्ये पुंस्त्रीश् . #<आता># स्त्री आभिमुख्येन अत्यते गम्यते प्राणिभिः आ + अतकर्मणि घञ् . दिशि निरुश् . %% çø 3, 43, 6 . @<[Page 650b]>@ #<आतान># पुश् आतन्यते आ + तन--घज् . 1 आभिमुख्येन विस्तारे 2 दीर्घविस्तारे पटादिवयनार्थं दीर्घविस्तारे (टाना देओया) %% वेदान्तप्रश् कर्मणि घञ् . 3 वित्तार्ये 4 क्रियमाणे च %% शतश् ब्राश् . #<आतानक># त्रिश् आ + तन--ण्वुल् . विस्तारके . #<आतापि># पुश् आ + तप इण् . असुरभेदे स चागस्त्येन भक्षितः %<आतापिर्भर्क्षितोवेन वातापिश्च महासुरः . समुद्रःशोषितोयेन स मेऽगस्त्यः प्रसीदतु>% मन्त्रलिङ्गादवगम्यते . #<आतापिन्># पुश् आतपति आ + तप--णिनि . (चिल) पक्षिभेदे क्षीरस्वामी . #<आतायिन्># पुश् आ + ताय--णिनि . (चिल्) इतिख्यातेपक्षिभेदे . #<आतार># पुश् आतीर्यतेऽनेन आ + तॄ--बाश् घञ् . नावातरणार्थे देवे शुक्ले . #<आताली># अव्यश् à + tala bàø ãõ . विधुरस्याकुलोकरणे ऊर्याश् %<आतालीकृत्य विधुरमाकूलीकृत्येत्यर्थः>% गणरत्नम् . #<आति># पुश् अत--इण् . शरारिपक्षिणि . %% यजुश् 24, 34 . %% ऋश् 19, 95 . 2 सततगन्तरि त्रिश् . #<आतिथिग्व># पुश् अतिथिमभिगच्छति गम--ड्व अतिथिग्वोदिवोदासोराजा तस्यापत्यम् अण् . दिवोदासराजपुत्रे . %% ऋश् 6, 26, 3 %% भाष्योक्तेः दिवोदास एव ऋग्वेदेऽतिथिग्वत्वेन प्रसिद्धः %% %<षडश्वां आतिथिग्व इन्द्रोते बधूमतः>% ऋश् 8, 68, 16, 17 . %<आतिथिग्व एतन्नामकराजस्य पुत्रः तस्मै>% भाश् . #<आतिथेय># नश् आतिथये इदं ढक् . 1 अतिथिनिमित्तके भोजनादौ . %<आतिथेयमनिवारितातिथिः>% माघः %% मनुः . तत्र साधु ढञ् . 2 अतिथिसपर्यायां कुशले त्रिश् . %% रघुः . %<शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे>% भट्टिः %% रघुः . स्त्रियां ङीप् . %% कुमा0 #<आतिथ्य># नश् अतिथेरिदं ञ्य . 1 अतिथिपरिचर्यायाम् . %% रघुः %% हितोश् . स्त्रीत्वमपि %<आतिथ्यायाः प्राक्प्रायणीयम्>% शतश् ब्राश् भाष्यम् अतिथिपरिचर्याप्रकारश्च परिशिष्टखण्डे वक्ष्यते . स्वार्थे ष्यञ् . 2 अतिथौ हेमश् . #<आतिदेशिक># त्रिश् अतिदेशादागतः ठक् . अतिदेशप्राप्ते . यथा प्रकृतिधर्मस्य विकृतौ आतिदेशिकत्वम् . %<आतिदेशिकमनित्यम्>% इति व्याश् परिभाषा . #<आतियात्रिक># त्रिश् अतियात्रायां नियुक्तः ठक् . आतिवाहिकदेवे विवरणमातिवाहिकशब्दे . #<आतिरेक्य># नश् अरिच्यते कर्मणि घञ् तस्य भावः ष्यञ् . अतिरेके वृद्धौ स्वपरिणातिरेके . #<आतिवाहिक># त्रिश् अतिवाहे इहलोकात् परलोकप्रापणे नियुक्तः ठक् . एतल्लोकात् परलोकप्रापणे ईश्वरनियुक्ते अर्चिराद्यभिमानिदेवगणे धूमाद्यभिमानिदेवगणे च . %<आतिवाहिकास्तल्लिङ्गात्>% ÷àø såø . अतिवाहने नियुक्ताश्च द्विविधाः दक्षिणमार्गे उत्तरमार्गे च तत्र कर्मिणां दक्षिणमार्गेण ज्ञानिनाञ्चोत्तरमार्गेण गमनात् तत्र नयनाय ईश्वरनियुक्ता धूमादयः अर्चिरादयश्च ते च छाश् उश् दर्शिता यथा . %% . इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्वं वापीकूपतडागारामादिकरणम् . दत्तं च बहिर्वेदि, यथाशक्त्यर्हेम्यो द्रव्यसम्भागो दत्तम् . इत्येवंविधं परिचरणपरित्राणाद्युपासते . इतिशब्दस्य प्रकारदर्शनार्थत्वात् . ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येन सम्भवन्ति प्रतिपद्यन्ते . तयाऽतिवाहिता धूमाद्रात्रिं रात्रिदेवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीमपरपक्षात् यान् षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता तान् मासान् दक्षिणायनान् षण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः . सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु . नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिर्नी देवतामभिप्राप्नुवन्ति . कुतः पुनः संवत्सरपाप्तिप्रसङ्गो यतः प्रतिषिध्यते . अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता . अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति . मासेभ्यः पितृलोकं, पितृलोकादाकाशमाकाशाच्चन्द्रमसम् . कोऽसौ यस्तैः प्राप्यः चन्द्रमाः य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानां तदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति . अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते नन्बनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः . अन्नमित्युपकरणमात्रस्य विविक्षतत्वात् . न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते . किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते स्त्रीपशुभृत्यादिवत् . दृष्टश्चान्नशब्द उपकरणेषु स्त्रियोऽन्नं पशवोऽन्नं राज्ञामित्यादि . न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति . त मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुस्विनो देवैः क्रीडन्ते . शरीरञ्च तेषां तेषूपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते . तदुक्तं %% . ता आपः कर्म समवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति . इति भाश् पितृयानःपन्था दर्शितः देवयानस्तु . %% अथेदानीं यथोक्तब्रह्मविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवंविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित्तेन शवकर्मणा अकृतेनापि न प्रतिबद्धो ब्रह्म प्राप्नोति न च कृतेन शवकर्मणाऽस्य कश्चनाभ्यधिको लोकः %% श्रुत्यन्तरात् . शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदो न कर्तव्यमिति . अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयते अन्यत्र . यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति . ये सुखाकाशमक्षिस्थं संयद्वामनीत्वेनोपासते प्राणसहितामग्निविद्यां, तेषामन्यत्कर्म भवतु मा वा भूत् सर्बथापि तेऽर्चिषमेवाभिसम्भवन्त्यर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः . अर्चिषोऽर्चिर्देवताया अहरहरभिमानिनीं देवतामह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतामापूर्यमाणपक्षान् षण्मासानुदङ्ङुत्तरां दिशमेति सविता तान्मासानुत्तरायणदेवतां, तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्स्थांस्तान् पुरुषः ka÷cidbrahmalokàdetyaamànavo मानव्यां सृष्टौ भवो मानवो न मानवोऽऽमानवः स पुरुष एतान् ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः . सन्मात्र ब्रह्मप्राप्तौ तदनुपपत्तेः . ब्रह्मैव सन् ब्रह्माऽप्येतीति हि वक्तुं न्याय्यम् . सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति . न चादिष्टो मार्गो गमनायोप्रतिष्ठते . %% श्रुत्यन्तरात् . एष देवपथो देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते . ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः . एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावर्तं नावर्तन्ते . आवर्तन्तेऽस्मिन् जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत् पुनः पुनरित्यावर्तस्तं न प्रतिपद्यन्ते . नावर्तन्त इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिदर्शनार्थां भाश् . यथा चैषामातिवाहिकत्वं तथा निरूपितम् ÷àø såø bhàø . %<आतिवाहिकास्तल्लिङ्गात्>% सूश् . तेष्वेवार्चिरादिषु संशयः किमेतानि मार्गचिह्नान्युत भोगभूमयोऽथ वा नेतारोगन्तृणामिति . तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तं तत्स्वरूपत्वादुपदेशस्य . यथा हि कश्चिल्लोको ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते गच्छेस्त्वममुं गिरिं ततोन्यग्रोधं ततोनदीं ततोग्राभं ततोनगरं वा प्राप्स्यसीति . एवमिहाप्यर्चिरर्चिषोऽहरह्न अपूर्यमाणपक्षमित्याह . अथ वा भोगभूमयएता इति प्राप्तम् . तथा हि लोकशब्देनाग्न्यादीनुपबध्नाति अग्निलोकमागच्छतीत्यादि . लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते सनुष्यलोकः पितृलोको देवलोक इति च . तथा च ब्राह्मणम् %% इत्यादि . तस्मान्नातिवाहिका अर्चिरादयः . अचेतनत्वादपि तेषामातिवाहिकत्वानुपपत्तिः . चेतना हि लोके राजनियुक्ता पुरुषाः दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते ब्रूमः . आतिवाहिका एवैते भवितुमर्हन्ति . कुतः तल्लिङ्गात् . तथा हिचन्द्रमसोविद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयतीति सिद्धवद्गमयितृत्वं दर्शयति . यावद्वचनं वाचनिकमितिन्यायात् . तद्वचनं तद्विषये एवोपक्षोणमि तिचेन्न प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य . यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततोयुक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति . ननुलिङ्गमात्रभगमकं न्यायाभावात् . नैष दोषः . उभयव्यामोहात्तत्सिद्धेः . एतावदर्चिरादिमार्गगास्ते देहवियोगात्सं पिण्डितकरणग्रामाइत्यस्वतन्त्राः . अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देव ताविशोषा अतियात्रायां नियुक्ता इति गम्यते . लोकेऽपि हि मत्तमूर्छि तादयः संपिण्डिकरणग्रामाः परप्रयुक्तवर्त्मानो भवन्ति . अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्तिः . न हि रात्रौ प्रेतस्याहःस्वरूपाभिसम्भव उपपद्यते . न च प्रतिपालनमस्तीत्युक्तमधस्तात् . ध्रुवत्वाद्देवतात्मनां नायं दोषो भवति . अर्चिरादिशब्दताचैषामर्चिराद्यभिमानादुपपद्यते . अर्चिषोऽहरित्यादि निर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते . अर्चिषा हेतुनाहरभिसम्भवन्ति अह्ना हेतुनापूर्यमाणं पक्षमिति . तथा च लोके प्रसिद्धेष्वप्यातियात्रिकेष्वेवंजातीयक उपदेशोदृश्यते गच्छ त्वमितोबलवर्माणं ततोजयसिंहं ततः कृष्णगुप्तमिति . अपिचोपक्रमे तेऽर्चिषमभिसन्धवन्तीति सम्बन्धमात्रमुक्तं न सम्बन्धविशेषः कश्चित् . उपसंहारे तु %% सम्बन्धविशेषोऽतिवाह्यातिवाहकत्वलक्षण उक्तः तेन सएवोपक्रमेऽपीति निर्धार्यते . संपिण्डितकरणग्रामत्वादेव च गन्थृणां न तत्र भोगसम्भवः . लोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते अन्येषां तल्लोकवासिनां भोगभूमित्वात् . अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते वायुस्वामिकलोकं प्राप्तो वायुनेति योजयितव्यम् . कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्सम्भवः विद्युतोह्यधिवरुणादय उपक्षिप्ताः . विद्युतश्चानन्तरमा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतमित्यतौत्तरं पठति . %% . ततो विद्युदभिसम्भवादूर्धं विद्युदनन्तरवर्तिनैवामानयेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तोत्यवगन्तव्यम् . तान् वैद्युतान् पुरुषोऽमानवः स एतान् ब्रह्मलोकं गमयतीति तस्यैव गमयितृत्वश्रुतेः . वरुणादयस्तु तस्यैवाप्रतिबन्धकरणेन साहचर्यानुष्ठानेन वा केनचिदनुग्राहकाइत्यवगन्तव्यम् . तस्मात्सूक्तमातिवाहिकादेव तात्मानोऽर्चिरादय इति शाङ्करभाष्यम् . अतिवाहे अतिवाहकाले इतोलोकान्तरगतिकाले भवः ठञ् . मनुष्याणां गृत्युकालभवे 2 देहभेदे पुश् शरीरविशेषणत्वे नश् . %% . विष्णुघश् . त्रीणि भूतानि तोजीवाय्वाकाशानि उर्धं गच्छन्ति गुरुत्वाभावात् पृथिवीजले तु गुरुत्वादधोगच्छत इत्यभिप्रायः तत्क्षणात् मृत्युक्षणं प्राप्येत्यर्थः %<आतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव! केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्>% . इति च तत्रैवोक्तम् . पञ्चभूतानामुर्ध्वाधोगतिश्च स्थूलभूतविषया सूक्ष्माणान्तु लिङ्गशरीराश्रयतया सर्वजीवानां देहान्तरप्राप्तौ तद्देहारम्भसाधनतयासहैव गमनम् यथाह %% ÷àø såø व्याख्यातभिदं शङ्कराचार्येण जोवोमुख्यप्राणसचिवः सेन्द्रियः समनस्कोविद्याकर्मपूर्बप्रज्ञापरिग्रहः पूर्बदेहं विहाय देहान्तरं प्रतिपद्यत इत्ये तदवगतं अथैनमेते प्राणा अभिसमायन्तीत्येवमादेरन्यन्नवतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छव्दात् धर्माधर्म फलोपभोगसंभवाच्च . स किं देहवीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित् संपरिष्वक्त इति चिन्त्यते किं तावत् प्राप्तं असंपरिष्वक्त इति . कुतः करणोपादानवत् भूतोपादानस्याश्रुतत्वात् . %% इत्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति वाक्यशेषे चक्षरादिसंकीर्तनात् . नैवं भूतमात्रीपादानसंकीर्तनमस्ति सुलभाश्च सर्वत्र भूतमात्रा यत्रैव देह आरव्धव्यस्तत्रैव सन्तीति ततश्च तासां नयनं निष्पयोजनम् . त स्मादसंपरिष्वक्तोयातीत्येवं प्राप्ते पठत्याचार्थ्यः %% इति . तदन्तरप्रतिपत्तौ देहात् देहान्तरप्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः प्रश्ननिरूपणाभ्याम् . तथा हि प्रश्नः %% . निरूपणञ्च प्रतिवचनं द्युपर्जन्य पृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा %% . तस्मादद्भिः परिवेष्टितो जीवोरं हतीति गम्यते . नन्वन्या श्रुतिर्जलौकावत् पूर्बं देहं न मुञ्चति यावद्देहान्तरं न क्रामतीति दर्शयति तद्यथा तृणजलायुकेति तत्राप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावाय दीघींभावमात्रं जलौकयोपमीयत इत्यविरोधः . एवं श्रुत्युक्ते देहान्तरप्रतिपत्ति प्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्व्रत्तिलाभस्तत्र तत्र भवति केवलस्यैव वात्मनोवृत्तिलाभस्तत्र तत्र भवति . इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते, मनएव वा केवलं भोगस्थानमभिप्रतिष्ठते जीवएव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृक्षान्तरमित्येवमाद्याः, ताः सर्वाएवानादर्तव्याः श्रुति विरोधात् . ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहति इति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीत्यतौत्तरं पठति . %% सूश् . तुशब्देनचोदितामाशङ्कामुच्छिनत्ति त्र्यात्मिका ह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यान्मकश्चदेहः त्रयाणामपि तेजोबन्नानां तस्मिन् कार्योपलब्धेः पुनश्च त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वातपित्तश्लेष्मभिर्व्याप्तत्वात् न स भूतान्तराणि प्रत्याख्याय केबलाभिरद्भिरारब्धुं शक्यते . तस्माद्भूयस्त्वापेक्षोऽयम् %<आपः पुरुषवचसइति>% प्रश्नप्रतिवचनयोरप्शब्दो न कैबल्यापेक्षः सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते . ननु पार्थिवोधातुर्भूयिष्ठोदेहेषूपलक्ष्यते नैष दोषः इतरापेक्षयापां बाहुल्यं भविष्यति दृश्यते च शुक्रशोणितलक्षणे पि देहवीजे द्रवबाहुल्यम् . कर्म च निमित्तं कारणं देहान्तरारम्भे कर्माणि चाग्निहोत्रादीनि सोमाज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्मिभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्य प्रसिद्धिः . बाहुल्याच्चाप्शब्देन सर्वेषामेव देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् . %% सूश् प्राणानाञ्च देहान्तरप्रतिपत्तौ गतिः श्राव्यते %% श्रुतिभिः . सा च प्राणानां गतिर्नाश्रयमन्तरेण सम्भवतीत्यतः प्राणगतिप्रयुक्तानां तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते . न हि निराश्रयाः प्राणाःक्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात् भाश् . मनुरपि %% सूक्ष्मभूतैःसंसृष्टस्यैव गतिमाह . अत्र अणुपदं पुर्यष्टकोपलक्षणम् . %% सनन्दोक्तेः %% ब्रह्मपुश् उक्तेश्च मंसृतिकाले पुर्यष्टकस्य परलोकगामित्वसिद्धेः . आतिवाहिकशरीरसत्त्वेऽन्यथानुपपत्तिरेव प्रमाणम् तत्स्वरूपञ्चोक्तं सांख्यसूत्रभाष्यादौ . %% सूश् . तस्य शरीरस्य वीजात् त्रयोविंशतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागते भवतः कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थः त्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्बकृतकर्मभोगार्थं देहाद्देहं संसरति . %% इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सगेतः सर्गान्तरेषूपभोगसिद्धेः . अतएव ब्रह्मसूत्रम् %% . संसृतेरवधिमप्याह . %<आविवेकाच्च प्रवर्तनमविशेषाणाम्>% सूश् . ईश्वरानीश्वरत्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्यन्तमेव प्रवर्तनं संसृतिरावश्यकी विवेकोत्तरं च न सा तत्र हेतुमाह . %% सूश् . इतरस्याविवेकिन एव स्वीयकर्मफलभोगावश्यम्भावादित्यर्थः . देहसत्त्वेऽपि संसृतिकाले भोगो नास्तीत्याह . %% सू . सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसुखदुःखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः . तदेतत्कारिकयोक्तम् . %% . इति . भावा धर्माधर्मवासनादयः . अतः परं शरीरद्वयं विशिष्य वक्तुमुपक्रमते . %% सूश् . स्थूलं मातापितृजं प्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणादितरच्च सूक्ष्मशरीरं न तथा न मातापितृजं सर्गादावुत्पन्नत्वादित्यर्थः . तदुक्तं कारिकया . %% इति नियतं नित्यं द्विपरार्धस्थायि गौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गौरवात् . प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते . गतिकाले भोगाभाववचनमुत्सर्गाभिप्रायेण . कदाचित् तु वायवीयशरीरप्रवेशतो गमनकालेऽपि भोगो भवति . अतो यममार्गे दुःखभोगवाक्यान्युपपद्यन्ते . स्थूलसूक्ष्मशरीरयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगस्तदवधारयति . %% सूश् . पूर्वं सर्गादावुत्पत्तिर्यस्य लिङ्गशरीरस्यतस्यैव तत्कार्यत्वं सुखदुःखकार्यकत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् न त्वितरस्य स्थूलशरोरस्य मृतशरीरे सुखदुःखाद्यभावस्य सर्वसम्मतत्वादित्यर्थः . उक्तस्य सूक्ष्मशरीरस्य स्वरूपमाह . %% सूश् . सूक्ष्मशरीरमप्यधाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः . एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश . अहङ्कारस्य बुद्धावेवान्तर्भावः . चतुर्थसूत्रे वक्ष्यमाणप्रमाणादेतान्येव सप्तदशलिङ्गं मन्तव्यं न तु सप्तदश एकं चेत्यष्टादशपरतया व्याख्येयम् . उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्यतात्पर्याबधारणाच्च . %% इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरित्यर्थः . राशिशब्देनस्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निराकृतम् . अवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात् . स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यत इति . अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः . प्राणश्चान्तःकरणस्यैव वृत्तिभेदः . अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं वक्ष्यति %% इति सूत्रेण . अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम् . तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभविष्यति . %% तु न्यायेऽपि तस्यैव लक्षणं कृतमिति . ननु लिङ्गंचेदेकं तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह . %% सूश् यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदो व्यक्तिरूपेणांशतो नानात्वमपि भवति . यथेदानीमेकस्य पितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण . तत्र कारणमाह कर्मविशेषादिति . जीवान्तराणां भोगहेतुकर्मादेरित्यर्थः . अत्र विशेषवचनात् समष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम् . अयं च व्यक्तिभेदो मन्वादिष्वप्युक्तः . यथा मनौ समष्टिपुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम् . %% इति षण्णामिति समस्तलिङ्गशरीरोपलक्षणम् . आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः . तथा च तत्रैव वाक्यान्तरम् . %% . इति नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूले कथं शरीरत्वव्यवहारस्तत्राह . %% सूश् . तस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे तद्वादो देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थः लिङ्गसम्बन्ध्वादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्यवसितोऽर्थः . अधिष्ठानशरीरं च सूक्ष्म पञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम् . यत् तु %<आतिवाहिक ekã'sti देहोऽन्यस्त्वाधिभौतिकः . सर्वासां भूतजातानां ब्रह्मणस्त्वेक एव किम्>% इत्यादिशास्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीरयोरन्योऽन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति . ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीरान्तरे किं प्रमाणमित्याकाङ्क्षायामाह . %% सूश् . तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विना स्वातन्त्र्यान्न तिष्ठति . यथा छाया निराधारा न तिष्ठति यथा वा चित्रमित्यर्थः तथा च स्थूलदेहं त्यक्त्रा लोकान्तरगमने लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्यतीति भावः . तस्य च स्वरूपं कारिकायामुक्तम् . %% इति . अत्र तन्मात्रकार्यं मातापितृजशरोरापेक्षया सूक्ष्मं यद्भ तपञ्चकं यावल्लिङ्गस्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीरमिति लब्धं कारिकान्तरेण . %% . इति . विशेषैः स्थूलभूतैः सूक्ष्माख्यैः, स्थूलावान्तरभेदैरिति यावत् . अस्यां कारिकायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावगमेन %% . इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वं तार्थः किन्तु महदादिरूपं यल्लिङ्गं तत् स्वाधारसूक्ष्मपर्यन्तं संसरति तेन सह संसरतीत्यर्थः . नन्वेवं लिङ्गघटकपदार्थाः कियन्त इति कथमवधार्यमिति चेत् . वासनाभूतसूक्ष्मं च कर्माविद्ये तथैव च . दशेन्द्रियं मनो बुद्धिरेतल्लिङ्गं विदुर्बुधाः इति वाशिष्ठादिवाक्येभ्यः . अत्र लिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि वासनाकर्माविद्यानां पृथगुपन्यासः . भूतसूक्ष्मं चात्र तन्मात्रा . दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरोद्वयमित्याशयः . यत् तु मायावादिनो लिङ्गशरीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्यष्टकं चान्यथा कल्पयन्ति तदप्रामाणिकमिति . ननु मूर्तद्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तु व्यर्थमन्यत्र सङ्गकल्पनमिति तत्राह . %% सूश् मूर्तत्वेऽपि न स्वातन्त्र्यादसङ्गतयावस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानुमानादित्यर्थः . सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्रव्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्गं च सत्त्वप्रकाशभयमतो भूतसङ्गतमिति . लिङ्गस्य परिमाणमवधारयति . %% सूश् तल्लिङ्गमणुपरिमाणं परिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योक्तत्वात् . कुतः कृतिश्रुतेः क्रियाश्रुतेः . %% इत्यादिश्रुतेर्विज्ञानाख्यबुद्धिप्रधानतया विज्ञानस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः . विभुत्वे सति क्रिया न संम्भवति . तद्गतिश्रुतेरिति पाठस्तु समीचीनः . लिङ्गशरीरस्य च गतिश्रुतिः %% सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथा स्यात् यथा संसरति चेत्यर्थः . परिच्छिन्नत्वे युक्त्यन्तरमाह . %% सूश् तस्य लिङ्गस्यैकदेशतोऽन्नमयत्वश्रुतेर्न विभुत्वं सम्भवतीति . विभुत्वे सति नित्यतापत्तेरित्यर्थः . सा च श्रुतिः %% . यद्यपि मन आदीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूरणादन्नमयत्वादिव्यवहारो बोध्यः . अचेतनानां लिङ्गानां किमर्थं संसृतिर्देहाद्देहान्तरसञ्चार इत्याशङ्कायामाह . %% सूश् यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थं तथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः प्रश् भाष्यम् सूक्ष्मदेहसत्त्वे प्रमाणं सांख्यतत्त्वकौमुद्यामित्थं दर्शितम् . स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं सूक्ष्मशरीरेणाप्रामाणिकेनेत्यत आह . %% . लिङ्गनात् ज्ञापनात् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति . जन्मप्रयाणान्तराले बुद्ध्यादयः प्रत्युत्पन्नशरीरश्रिताः प्रत्युत्पन्नपञ्चतन्मात्रवत्त्वे सति बुद्ध्यादित्वात् दृश्यमानशरीरवृत्तिबुद्ध्यादिवत् . विना विशेषैरिति सूक्ष्मैः शरीरैरित्यर्थः . आगमश्चात्र भवति %% . अङ्गुष्ठमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मनोनिष्कर्षासम्भवेन सूक्ष्ममेव शरीरं पुरुषस्तदपि हि पुरि स्थूलशरीरे शेते . एवञ्च सर्वेषां भूतानां संसरणकाले सूक्ष्मदेहस्यावश्यकत्वे स्थिते मनुष्याणामेव दाहाद्यूर्धम् आतिवाहिकदेहान्तरोत्पत्तिर्नत्वन्येषां प्रागुक्तवचनात् असति तु दाहादो नृणां श्माशानिकभूतभावप्राप्तिरिति भेदः यथोक्तम् शुद्धितश् विष्णुश् . %% इत्युपक्रम्य प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गव! . भोगदेहमिति प्रोक्तं क्रमादेव न संशयः . प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम् . श्माशानिकेभ्यो भूतेभ्यो नाकल्पमेव विद्यते . तत्राऽस्य घातना घोरा शीतवातातपीद्भवा इति अत्र प्रे तकार्याकरणे दोषाभिधानम् . निन्दार्थवादी विधेयस्तुत्यर्थम् %% न्यायात् . एतच्च विद्वद्भिन्नविषयम् छाश् उश् विदुषः दैवात्तदकरणेऽपि अर्चिरादिप्राप्तेरुक्तेः %% . एतद्भाष्यञ्च 651 पृष्ठे प्राग् दर्शितन् . एवं गयाश्राद्धादावपि अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथाऽपरे तेषामुरद्धणार्थाय इमं पिण्डं ददाम्यहमिति . मन्त्रलिङ्केनानग्निदग्धस्याप्युद्धारप्रतिपादनात् . निष्कर्षस्त संसृतिकाले प्राणिमात्रस्य सूक्ष्मदेहप्राप्तिः तत्र पश्वादीनां दाहादिकर्मादिकमन्तरेणापि स्वस्वकर्मानुसारेण देहान्तरप्राप्तिः मनुष्याणान्तु विद्वदादिव्यतिरिक्तानां दाहादिकमन्तरेण श्माशानिकभूतभावप्राप्तिः कृते तु दाहादौ आतिवाहिकदेहप्राप्तिः पूरकपिण्डादौ पुनः प्रेतदेहप्राप्तिः सपण्डीकरणात्परं भोगदेहप्राप्तिः . तीर्थमृतानां न तु प्रेतदेह इति भेदः %% %% इत्युक्तेश्च विदुषां महातीर्थमृतानां तु दैवात् दाहादिकार्याकरणेऽपि अर्चिरादिमार्गेण तत्तत्स्थानयोग्यदेहप्राप्तिरिति . #<आतिशय्य># नश् अतिशय एव स्वार्थे ष्यञ् . अतिशये . #<आतिश्वायन># त्रिश् अतिक्रान्तः श्वानम् निश् न समासान्तः अतिश्वा दासः अत्यधीनत्वात् अतिश्वन् + चतुरर्थ्यां पक्षाश् फक् . दाससन्निकृष्टदेशादौ . #<आतिष्ठ># नश् अति + स्था--क षत्वम् अतिष्ठस्तस्य भावः अण् . अतिक्रम्य स्थितौ उत्कर्षे . %<आधिपत्याय स्वावश्यायातिष्ठायाऽऽरोहामि>% ऐश् व्राश् . #<आतु># पुश् अत--उण् . भेलके . (भेला) उडपे . #<आतुच्># पुश् %<आतुचिर्गमनार्थ iti>% çø bhàø आधारे क्विप् . सूर्यस्यास्तगतिकाले तस्य निम्लोचनकाले अस्तकाले %% ऋश् 8, 27, 21, %<आतुचि सायम्>% भाश् . #<आतुजि># त्रिश् आ + तुज--हिंसाबलादाननिकेतनेषु इन् . हिंसके बलस्यादायके च . %% 7, 66 68, %<आतुजी हिंसकौ आदातारौ वां>% भाश् . #<आतुर># त्रिश् ईषदर्ये आ + अत--उरच् . कार्याक्षमे उज्ज्वश् %% उज्ज्वश् वैद्यश् 2 पीडिते च . %% रघुः . %% %% %<आकाशेशास्तु विज्ञेया बालवृद्धकृशातुरा>% इति च मनुः . आतुरे नियमो नास्ति स्मृतिः . #<आतुरसंन्यास># नश् 6 तश् . संन्यासभेदे सन्यासशब्दे तद्विधिर्वक्ष्यते . #<आतुरोपक्रमणीय># पुश् आतुरमधिकृत्य रोगनिवारणाय उपक्रमणीयम् . आतुरस्य चिकित्मार्थमायुर्व्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशानुसारेणउपक्रमणीये 1 व्यापारभेदे तदधि कृत्यकृतोग्रन्थः छ . 2 तत्प्रतिपादकग्रन्थे च . स च सुश्रुतान्तर्गतोऽध्यायभेदः . तत्रोक्तविशेषं ज्ञात्वा वैद्यैरातुरस्य रोगनिवारणायोपक्रमणेयम् . स चाध्यायस्तावद्दर्श्यते यथा %% .. #<आतुरोपद्रव># पुश् 6 तश् . आतुरस्य उपद्रवे ते च उपद्रवा संप्रतीकारोपायाः सुश्रुते दर्शिता यथा %% .. एवमन्येऽपि ततएवावगम्याः . #<आतुर्य># नश् आतुरस्य भावः ष्यञ् . 1 आतुरत्वे 2 फलनाशके ज्वरांशभेदे च %% हरिश् 183 अध्याश् दर्शिताः . %% . आतुर्यं जालकैकदेशे सङ्कोचः नीलकण्ठः . #<आतृण्ण># त्रिश् आ + तृद--क्त . 1 हिंसिते 2 छिन्ने च . %% शतश् ब्राश् . #<आतृप्य># नश् आतृप्यत्यनेन आ + तृप--बाश् करणे क्यप् . (आता) फलभेदे . #<आतोद्य># नश् सनन्तात् तुद्यते आ + तुद--ण्यत् . वीणादौ वाद्ये . %% %<आतोद्यं ग्राहयामास समत्याजयदायुधम्>% इति च रघुः . #<आत्त># त्रिश् आ + दा--क्त . गृहीते %% रघुः . #<आत्तगन्ध># त्रिश् आत्तोगृहीतोऽरि णा गन्धो गर्वो यस्य . 1 शत्रुणाभिभूते, 2 गृहीतगन्धे षुप्पादौ च . %% माघः आत्तगन्धमनाघ्रातसौरभमनभिभूतञ्चेति मल्लिनाथः . #<आत्तगर्व># त्रिश् आत्तोगृहोतोगर्वोयस्य . 1 अभिभूते . #<आत्मकर्मन्># त्रिश् 6 तश् . आत्मनः स्वस्य कर्तव्ये कार्ये %<आत्मकर्मक्षमं देहं क्षात्रोधर्म इवाश्रितः>% रघुः . #<आत्मकाम># त्रिश् आत्मानं कामयते कम--णिङ् अण् उपश् सश् . विषयान्तरेच्छानिवर्तनेन 1 आत्ममात्राभिलाषुके 2 आत्ममात्रज्ञानेच्छायुक्ते . %% वृश् उश् . आप्ताः कामा येन स आप्तकामः काम्यन्ते कामाः आत्मकामत्वेन यस्यात्मैव नात्यःकामयितव्यो वस्त्वन्तरभूतः पदार्थोभवति . %<आत्मैवान्तरोबाह्यः कृत्स्नः प्रज्ञानघन एकरसोनोर्ध्वं न तिर्यग्नाधः>% नात्मनोऽन्यत् कामयितव्यं वस्त्वन्तरं यस्य %% सर्वात्मभूतं विजानन् किं कामयेत ज्ञायमानोह्यन्यत्वेन पदार्थः कामयितव्यो भवति नचासावन्यो ब्रह्मविद आप्तकामस्यास्ति भाश् . आत्मकामस्यैव यथाप्तकामता तथाप्तकामशब्दे वक्ष्यते . #<आत्मकामेय># त्रिश् आत्मकामाया इदम् ढक् . आत्मकामासम्बन्धिनि ततः स्वार्थे राजन्याश् वुञ् . आत्मकामेयकःतदर्थे . #<आत्मगुप्त># त्रिश् आत्मना गुप्तः . स्वशक्त्यैव रक्षिते . (आलकुशी) लताभेदे स्त्री तस्याःस्पर्शने हि अतिकण्डूयनं नृणां भवति तद्भयाच्चान्यैर्नसा स्पृश्यते इति तस्या आत्मगुप्तत्वम् . #<आत्मग्राहिन्># त्रिश् आत्मानं आत्मार्थमेव वा गृह्णाति ग्रहणिनि 1 उदरम्भरौ 2 आत्मज्ञे ca . @<[Page 660b]>@ #<आत्मघातिन्># त्रिश् आत्मानं देहं हन्ति हन्--णिनि 6 तश् . %% इत्युक्तलक्षणे आत्मनः स्वशरीरस्य प्राणेन सह वियोजयितरि जने आत्मघातश्च द्विविधः वैधोऽवैधश्च अवैधोऽपि द्विविधः ज्ञानपूर्बकस्तदपूर्बकश्च . तत्र वैधात्मघाते न दोषः तदाहतुः मनुवृद्धगर्गौ %% हेमाद्रौ अवैधात्मघातनिन्दनेन तत्राधिकारिणमाह विष्णुधश् . %% अपरार्के ब्रह्मगर्भः %% . तेन प्रयागाद्यतिरिक्तेऽपि अचिकित्सरोगादीनामधिकारः . एतच्च वानप्रस्थस्यैवेति विज्ञानेश्वरादयः . %<आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् . वीतशोकभयो विप्रो ब्रह्मभूयाय कल्पते>% इति मनुना वानप्रस्थस्यैव मरणाधिकारप्रतिपादनात् . गृहस्थस्याप्यधिकार इति निर्णयसिन्धुः . प्रयागाद्यतिरिक्ते विप्रस्य तु नाधिकारः %<शूद्राश्च क्षत्रिया वैश्या अन्त्यजातास्तथाधमाः . एते त्यजेषुः प्राणान् वै वर्जयित्वा द्विजं नृप! पतित्वा ब्राह्मणस्तव ब्रह्महा चात्मघातकृत्>% तद्धृत वचनात् अब्राह्मणोवै स्वर्गादि महाफलजिगीषया . प्रविशेजज्वलनं तोयं करोत्यनशनं तथेति आदित्य पुश् वाक्याच्च . तत्र प्रयागादिषु सर्वे वर्णा वैधात्मघाताधिकारिणः यथा %% आदिश् पुश् %% मात्से, भारते च न लोकवचनात्तात! न वेदवचनादपि मतिरुत्क्रमणीया ते प्रयागमरणं प्रति अतएव विष्णुधर्मे रोग्यादिमरणमुक्त्वोक्तम् %% प्रयागादौ विशेषः त्रिस्थलीसेतौ स्कान्दे यथा कथचित्तीर्थेऽस्मिन् प्राणत्यागं करोति यः . तस्यात्मघातदोषो न प्राप्नुयादोप्सितान्यपि . पाद्मेविष्णुः %% कौर्मेः व्याधितो यदि वा दीनः क्रुद्धोवापि भवेन्नरः . गङ्गायमुनमासाद्य यस्तु प्राणान् परित्यजेत् ईप्सितान् लभते कामान्वदन्ति मुनिपुङ्गवाः तथा %% . वाराहे %% . तथा %% तथा %% ब्राह्मे %% भविष्योत्तरे समाः सहस्राणि तु सप्त वै जले दशैकमग्नौ पतने च षोडश . महाहवे षष्टिरशीति गोग्रहे अनाशने भारत! चाक्षया गतिः अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः प्रविशन्ति मुखन्ते मे निःसंदिग्धं वरानने! इति सामान्यतोऽपि फलमुक्तम् एवमन्येऽपि विघयोज्ञेयाः . एवं विहित मरणं तु कलौ निषिद्धमेव भृग्वग्निमरणं चैव वृद्धादिमरणं तथेति माधवीये कलिवर्ज्येषूक्तेः यत्तुगौडाः प्रयागादिमरणं ब्राह्मणभिन्नयिषयमित्याहुस्तत् त्रिस्थलीसेतुकृता दूषितं प्रागुक्तवचनात् %% हेमाद्रौ विवस्वदुक्तेश्च अपरार्के चैवमेव . सहगमनं कलौ भवत्येव कलौ नान्या गतिः स्त्रीणां सहानुगमनादृत इति ब्रह्मवैवर्तात् एतेन मरणान्तिकप्रायश्चित्तमपि व्याख्यातम् काशीखण्डादौ चातुर्वर्ण्यस्य तनुत्यागविधयश्च युगान्तरपरा एवं प्रयागेऽपि . अवैघात्मघाते तु %<आत्मघातिनमुपक्रम्य>% विहितं तस्य नाशौचं नाग्निर्नाप्युदकक्रियेति kåø puø वचनात् नाशौचादि . तस्य च क्रियाकरणे चान्द्रायणद्वयसहितं वर्णिबधप्रायश्चित्तं नारायणबलिं च कृत्वा वत्सरादूर्धं क्रिया कर्तुं शक्यते . वत्सरान्ते तु सर्बमौर्ध्वदेहिकंकुर्यात् इति हेमाद्रिप्रभृतयः . गोब्राह्महतानाञ्च पतितानां तथैव च . ऊर्धं संवत्स्वरात् कुर्यात्सर्वमेवउर्ध्वदेहिकमिति हेमाद्रौ षट्विंशन्मतात्, ब्राह्मे %% सूर्यपद इत्यर्थः तत्र वर्षमध्येऽपि कृत्यमुक्तमपरार्के वायुपुराणे %<शुक्लपक्षे तु द्वादश्यां कुर्यात् श्राद्धन्तु वत्सरे . द्वादशाहनि वा कुर्याच्छुक्ले च प्रथमेऽहनि>% छागलेयः %% व्यासः %% सचात्मघातादिप्रायश्चित्तं कृत्वा कार्यः तदुक्तं हेमाद्रौ षट्त्रिंशशन्मते %% इति हेमाद्रौ तेनैवोक्तेश्च तत्रैव बौधाय नोऽपि %% गृह्यपरिशिष्टे तु चण्डालादीत्याद्युक्त्वा दग्ध्वा शरीरं प्रेतस्य संस्थाप्यास्थीनि यत्नतः . प्रायश्चित्तं तु कर्तव्यं पुत्रैश्चान्द्रायणत्रयमित्युक्तम् . प्रमादमरणे तु नदोषः मदनरत्ने ब्राह्मे प्रमादादपि निःशङ्कस्त्वकस्माद्विधिचोदितः चाण्डालैर्ब्राह्मणैश्चौरैर्निहतोयत्र पुत्रचित् . तस्य दाहादिकं कार्यं यस्मान्न पतितस्त सः . चान्दायर्ण तप्तकृच्छ्रद्वयं तस्य विशुद्धये . यद्वा कृच्छान पञ्चदश कृत्वा तु विधिना दहेत् %% स्मृतिरत्नावल्यां तु द्विगुणं प्रायश्चित्तं कृत्वार्वागप्यब्दात्सर्वं कार्यमित्युक्तम् आत्मनोघातशुद्व्यर्थ चरेच्चान्द्रायणद्वयं तप्तकृच्छ्रचतुष्कञ्च त्रिंशत्कृच्छ्राणि वा पुनः . अर्वाक् संवत्सरात्कुर्याद्दहनादि यथोदितम् कृत्वा नारायणबलिमनित्यत्वात्तदायुष इति इदञ्चात्मबधनिमित्तं तत्तज्जातिबधप्रायश्चित्तेन समुच्चितं कार्यम् . प्रमादमरणे तु %% इत्युक्तेः सर्वं कार्यं तत्र तु %% याज्ञवल्क्येन सद्यःशौचं विहितं प्रागुक्तवचने त्र्यहाशौचमिति तत्र त्र्यहाशौचसद्यः शौचयोर्विकल्पैति भेदः . त्र्यहाशौचमिति रघुनन्दनादयः . सद्यः शौचमिति मिताक्षरा . ण्वुल् आत्मघातकोऽप्यत्र त्रिश् . #<आत्मघोष># पुश् आत्मानं घोषयति स्वशब्दैः . 1 काके, 2 कुक्कुटे, च, ताभ्यां हि (का का) (कु कु) स्वस्वध्वनिनैवात्मनामैकदेशो घोष्यते इति तयोस्तथात्वम् . #<आत्मज># पुश् आत्मनो मनसो देहाद्वा जायते, आत्मा वा जायते जन--ड . 1 मनोभवे 2 पुत्रे च %% स्मृतिः %<आत्मा वै जायते पुत्र इति>% श्रुतिः 3 कन्यायां, 4 मनोजन्यायां बुद्धौ चं स्त्री . %% माघः वन्द्यं युगं चरणयोर्जनकात्मजायाः रघुः . क्त . आत्मजातोऽप्यत्र पुंस्त्रीश् . #<आत्मजन्मन्># पुश् आत्मनो जन्म यस्य . अपत्ये %% कुमाश् . %% रघुः . 6 तश् . पुत्ररूपात्मोपत्तौ नश् %% रघुः . #<आत्मज्ञान># नश् आत्मनोज्ञानम् . यथार्थरूपेणात्मनो ज्ञाने तज्ज्ञानस्य च मोक्षसाधनत्वं श्रुतावुक्तम् %% %% श्रुतिः आत्मस्वरूपञ्च आत्मशब्दे वक्ष्यते तस्य इत्रस्मात् भेदज्ञानं यथास्वरूपज्ञानञ्चात्मज्ञानम् तच्च साक्षात्काररूपम् तस्यैव मोक्षसाधनत्वात् %<आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान्>% . %% इति च मनुः . 6 तश् . आत्मबोधादयोऽप्यत्र . #<आत्मतत्त्व># पुश् आत्मनस्तत्त्वम् . आत्मनो यथार्थस्वरूपे 1 चैतन्यरूपे मतभेदे 2 कर्तुत्वादिरूपे . आत्मतत्त्वं च उदयनाचार्यैः चार्वाकादिमतनिरसनेन आत्मतत्त्वविवेके दर्शितम् यथा इह खलु निसर्गप्रतिकूलस्वभावं सर्वजनसंवेदनसिद्धं दुःखं जिहासवः सर्वएव तद्धानोपायमविद्वांसोऽनुसरन्तः सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्णयन्ति न ततोऽन्यम्, प्रतियोग्यनुयोगितया आत्मैव तत्त्वतोज्ञेयः . तथाहि यदि नैरात्म्यं यदि वात्मास्ति वस्तुभूत उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेवेत्यत्राप्येकवाक्यतैव वादिनाम् अत आत्मतत्त्वं विविच्यते इत्यादिना, विस्तरस्तु तत्रैव अवगन्तव्यः आत्मैव तत्त्वं परमपदार्थः . 3 आत्मरूपे परमपदार्थे च . #<आत्मतुष्टि># क्रिश् आत्मन्येव तुष्टिरस्य . आत्ममात्रज्ञानलाभेन 1 प्राप्ततुष्टौ आत्मज्ञे ब्रह्मविदि . 6 तश् . 2 आत्मनः सन्तोषे स्त्री . सा च विकल्पविषये धर्मे प्रमाणम् %% मनूक्तेः . #<आत्मत्यागिन्># त्रिश् आत्मानं देहं त्यजति त्यज--घिनुण् . आत्मधातिनि आत्मघातिशब्दे उदाहरणा #<आत्मदर्श># पुश् आत्मा देहः दृश्यतेऽत्र दृश--आधारे घञ् . 1 दर्पणे आदर्शे हेमश् . %% रघुः . भावे घञ् 6 तश् . 2 आत्मनोदर्शने आत्मसाक्षात्कारे . #<आत्मदर्शन># मश् आत्मा दृश्यते साक्षात्क्रियतेऽनेन दृश--करणे ल्युट् 6 तश् . आत्मसाक्षात्कारसाधने 1 श्रवणे 2 मनने 3 निदि ध्यासने, %<आत्मा वा अरे द्रष्टव्यः श्रोतव्योमन्तव्योनिदिध्यासितव्यः>% इति श्रुतौ साक्षात्कारसाधनतया श्रवणादीनां त्रयाणां विधानात् तेषां तथात्वम् %<श्रोतव्यः श्रुति वाक्येभ्योमन्तव्य श्चोपपत्तिभिः>% इत्युपक्रम्य %% इत्युक्तेश्च तेषां तथात्वम् भावे ल्युट् . 2 आत्मसाक्षात्कारे %%, 3 आत्मत्वेन सर्वभूतेषु ज्ञाने च %% याश् . #<आत्मद्रोहिन्># त्रिश् आत्मने द्रह्यति द्रुह--णिनि . आत्मघातिनि #<आत्मध्यान># नश् आत्मनोध्यानम् योगविशेषः . आत्मसात्कारसाधने मानसवृत्तिभेदे . तत्प्रकारश्च शङ्खस्मृतौदर्शितः %% . जोवात्मपरमात्मानोरेकतया क्वचिदोश्वरधर्मेण क्वचिच्च जीवधर्मेण ध्यानमुच्यते . आत्मस्वरूपमुक्त्वा तस्य ध्यान प्रकारः याश् स्मृतौ उक्तः यथा . %% %<आत्मव्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्या हृत्यात्मैकविषयाणि कृत्वात्मा ध्येयः योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्देदीप्यमानो निष्प्रकम्पोहृदि तिष्ठति एतदेव तस्य ध्येय त्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणतानाम शरावसम्पुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यै कनिष्ठत्वम्>% मिताश् . #<आत्मन्># पुश् अत--मनिण् . 1 स्वरूपे, 2 यत्ने, 3 देहे, 4 मनसि, 5 बुद्धिस्थे निजे, 6 बुद्धौ, 7 अर्के, 8 वह्नौ, 9 वायौ, 10 जीवे, 11 ब्रह्मणि च . आत्मानं चेद्विजानीयदह मस्मीति पुरुषैति श्रुत्युक्तेः अहंप्रत्ययविषयत्वमात्मनः . अहं प्रत्ययविषयत्वे च बह्व्यःवादिविप्रतिपत्तयः शाश् भाष्येदर्शिताः . %% . विवृतञ्चैतत् विप्रतिपत्तिकारणसामान्यधर्मप्रदर्शनपुरःसरं विवरणोपन्यासे माधवाचार्येण यथा रज्जुद्रव्यस्य दण्डसर्पधारादावनुष्यूतरूपेण प्रतीयमानत्वमेव सामान्यम् तथाऽऽत्मनः शरीरेन्द्रियमनोबुद्धिशून्य कर्तृभोक्तृसर्वज्ञब्रह्माख्यपदार्थेषु विप्रतिपत्तिस्कन्धेषु अनुष्यूतत्वेन प्रतीयमानत्वमेव सामान्यं भविष्यति प्रत्यक्षसिद्धेऽपि शरीराद्यर्थे प्रयुज्यमानस्यात्मवाचिनोऽहंशब्दस्य गोशब्दवदर्थविप्रतिपत्तिरुपपद्यते . गोशब्दस्य हि तत्तत्पक्षसिद्धव्यक्त्याकृतिजातिक्रियागुणाद्यर्थेषु प्रयुज्यमानस्य जातिरर्थत्वेन वैदिकैः प्रतिपन्ना, व्यक्तिः सांख्यादिभिः, उभयं वैया करणैः, स्वावयवसंस्थानाख्याकृतिरार्हतादिभिः . त्रितयमपि नैयायिकाद्यैः . अथ गोशब्दप्रयोगे जात्यादीनामन्वयव्य तिरेकनियमात्तदर्थत्वशङ्का . तर्ह्यहंशब्दप्रयोगेऽपि शरीरादीनामन्वयव्यतिरेकनियमात्तदर्थशङ्कास्तु . तत्र विचारविरहितं प्रत्यक्षमेव प्रमाणमाश्रित्य चेतयमानोऽहमात्मेति प्राकृताः शास्त्रसंस्कारवर्जिता जनाः प्रतिपन्नाः . तथा भूतचतुष्टयमात्रतत्त्ववादिनो लौकायतिकाश्च, मनुष्पोऽहं जानामीति शरीरस्याहंप्रत्ययालम्बनत्वेन ज्ञानाश्रयत्वेन चावगम्यमानत्वात्तदेवात्मेति मन्यन्ते . अन्ये पुनरेवमाहुः सत्यपि शरीरे चक्षुरादिभिर्विना रूपादिज्ञानाभावादिन्द्रि याण्येव चेतनानि . न चेन्द्रियाणां करणतया ज्ञानान्वय व्यतिरेकयोरन्यथासिद्धिः . करणत्व कल्पनादुपादान त्वकल्पनस्याभ्यर्हितत्वात् . अतः अन्धोऽहं काणोऽहं मूकोऽहमित्यहं प्रत्ययालम्बनानि चेतनानीन्द्रियाणि प्रत्येकमात्मत्वेनाभ्युपेयानि शरीरे त्वहंप्रत्ययालम्बनत्वं चेतनत्वञ्चात्मभूतेन्द्रियाश्रयत्वादन्यथासिद्धम् . नन्वेकस्मिन् शरीरे बहूनामिन्द्रियाणां चेतनत्वे यएवाहं पूर्वं रूपमद्राक्षं स एवेदानीं शब्दं शृणोमीति प्रत्यभिज्ञा न स्यात् . तथा भोक्तृत्वं रूपादिषु युगपदेव स्यान्न क्रमेणेति चेत् मैवम् न हि चेतनैकत्वं प्रत्यभिज्ञाक्रमभोगयोर्निमित्तं किन्त्वेकशरीराश्रयत्वमेव . ततो यथैकस्मिन् गृहे बहूनां पुरुषाणामेकैकस्य विवाहेऽन्येषामुपसर्जनत्वं तथेन्द्रियात्मनामपि एकैकस्योपभोगकालेऽन्येषामुपसर्जनत्वम् . अन्ये तु मन्यन्ते स्वप्नेचक्षुराद्यभावेऽपि केवले मनसि विज्ञानाश्रयत्वमहं प्रत्ययालम्बनत्वं चोपपद्यते . न च रूपादिविज्ञानानां चक्षुराद्याश्रयत्वं, तथासति केवले मनसि रूपादि स्मृत्यनुपपत्तेः . ततः करणान्येव चक्षुरादीनि अहंप्रत्ययस्तु तत्र कर्तृत्वोपचारात् सिद्ध्यति . न चानेकात्मस्वेकशरीराश्रयत्वमात्रेण प्रत्यभिज्ञा युज्यते एकप्रासादमाश्रितानामपि तत्प्रसङ्गात् . तस्माच्चक्षुरादिकरणकं शरीराद्याधारं मनएवात्मेति . विज्ञानवादिनस्तु क्षणिकविज्ञानव्यतिरिक्तवस्तुनः सद्भावमनुभवविरुद्धम् मन्वानास्तस्यैव विज्ञानस्यात्मत्वमाहुः . प्रत्यभिज्ञानं तु ज्वालायामिव सन्ततविज्ञानोदयसादृश्यादुपपद्यते विज्ञानानां हेतुफलसन्तानमात्रादेव कर्मज्ञानबन्धमोक्षादिसिद्धिः . माध्यमिकास्तु सुषुप्तौ विज्ञानस्याप्यदर्शना च्छून्यमेवात्मतत्त्वमित्याहुः यदि सुषुप्तौ विज्ञानप्रवाहः स्यात्तदा विषयावभासोऽपि प्रसज्येत . निरालम्बनज्ञानायोगात् जाग्रत्स्वप्नज्ञानानामेव सालम्बनत्वं न सौषुप्तिकज्ञानानामिति चेत् न विशेषाभावात् विमतं सालम्बनम् प्रत्ययत्वात् संमतवदिति . उत्थितस्य सौषुप्तविषयस्मृत्यभावनियमान्न तत्र विषय इति चेत् . तर्हि तत्र नियमेनास्मर्यमाणत्वादेव ज्ञानमपि मा भूत् . न च शून्ये विवदितर्व्य यथा सविकल्पकः स्वविषयविपरीत निर्विकल्पकजन्यस्तथा सत्प्रत्ययोऽपि स्वविपरीतशून्यजन्य इत्यभ्युपेयत्वात् एवं चोत्थाने सति जायमानस्याहमस्मीति सत्प्रत्ययस्य समनन्तरपूर्वप्रत्ययलक्षणकारणरहितस्य वास्तवत्वायोगाच्छून्यमेव तत्त्वमिति . अपरे पुनः शरीरेन्द्रियमनोविज्ञानशून्यव्यतिरिक्तं स्थायिनं संसारिणं कर्तारं भोक्तारमात्मानमाहुः . न च शून्येऽहंप्रत्यय उपपद्यते बन्ध्यापुत्रादावपि तत्प्रसङ्गात् . नापि क्षणिकविज्ञाने क्रमभावी व्यवहारो युज्यते सर्वो हि लोकोऽनुकूलं वस्तु प्रथमतो जानाति ततः इच्छति ततः प्रयतते ततस्तत् प्राप्नोति ततः सुखं लभते . यद्येतादृशमेककर्तृकतया भासमानं व्यवहारमेकसन्तानवर्तिनो बहव आत्मानः परस्परवार्तानभिज्ञा अपि निस्पादयन्ति तदा भिन्नसन्तानवर्तिनः किन्न निष्पादयेयुः . तस्माद्यएवाहमिदं वस्त्वज्ञासिषं सएवाहमिदानीमिच्छामीत्याद्यबाधितप्रत्यभिज्ञाननिर्वाहाय स्थायी आत्माभ्युपेयः . न चासौ विज्ञानरूपः अहंविज्ञानमित्येकत्वानुभवाभावात् . ममेदं विज्ञानमिति संबन्धोह्यनुभूयते . नचायमनुभवोममात्मेतिवदौपचारिकः बाधकाभावात् . एतेन शरीरेन्द्रियमनसामात्मत्वं प्रत्युक्तम् . तत्रापि संबन्धतत्प्रत्ययस्यानिवार्यत्वात् अहमुल्लेखस्यात्राध्यासिकत्वात् . नचायमात्मा सादिः . शरीरोत्पत्तिसमनन्तरमेव सुखदुःखप्राप्तिमालोक्य तद्धेतुभूतयोः पुण्यपापयोः कर्ता पूर्बमप्यस्तीत्यवगमात् . नचायमनित्यः विनाशानिरूपणात् . न तावत् स्वतोविनाशः निर्हेतुकविनाशस्यातिप्रसंङ्गिनः सुगतेतरैरनङ्गीकारात् . नापि परतः . निरवयवस्य विनाशहेतुसंसर्गासंभवात् संभवे वा न विनाशः सिद्ध्येत् . कर्मनिमित्तोह्यन्यस्य संसर्गः स च तत्कर्मफलोपभोगायात्मनोऽवस्थितिमेव साधयेन्न विनाशं तस्मादनादेरविनाशिनोऽनन्तशरीरेषु यातायातरूपः संसारः सिद्धः . निर्विकारस्य भोगासंभावाद्विकारस्य क्रियाफलरूपस्याभ्युपगमे क्रियावेशात्मकं कर्तृत्वमनि वार्यम् . भोक्तृत्वमप्यनुभूयमानं शरीरादिषु विज्ञानपर्यन्तेषु अनुपपन्नत्वादुक्तात्मन्येव पर्यवस्यति . तथा हि . शरीरं तावत् पञ्चभूतसंघातरूपम् %% इत्यादिशास्त्रात् . यत्तु नैयायिका मन्यन्ते मूलोकवासिनां शरीरं पार्थिवमेव तत्र क्लेदनाद्युपलब्धिर्वस्त्रादाविव भूतान्तरोपष्टम्भादिति . तदसत् . शोषणादिना जलाद्यपगमेऽपि यथा वस्त्रादिस्वरूपस्य नापचयः . तथा क्लेदनपाचनव्यूहनावकाशानामपगमेऽपि शरीरस्यापचथाभावप्रसङ्गात् . यच्च वैशेषिकैरुच्यते पञ्चभूतास्माकत्वे शरीरस्याप्रत्यक्षत्वप्रसङ्गः वाय्वाकाशयोरप्रत्यक्षतया प्रत्यक्षाप्रत्यक्षवृत्तित्वादिति तदप्ययुक्तम् . तथासति सर्वावय विनामप्रत्यक्षत्वापातात्तेषां प्रत्यक्षाप्रत्यक्षावयववृत्तित्वात् . न हि सूक्ष्माः परभागस्थिताश्चावयविनोऽवयवाः प्रत्यक्षीकर्तुं शक्यन्ते . तस्माद्भूतसंघातः शरीरम् . न च गन्धादिमतां तद्रहितानाञ्च भूतानामेककार्याजनकत्वं परस्परविरोधादिति वाच्यम् तथा सति नीलादीनामेकावयविजनकत्वस्यैकचित्ररूपारम्भकत्वस्य चासम्भवप्रसङ्गात् . अनुभवबलादेव तत्र तथा स्वीकारे प्रकृते पि न तद्दण्डवारितम् . तत्र शरीरस्य भोक्तृतां वदन्तो लौकायतिकाः प्रष्टव्याः किं व्यस्तानां भूतानां प्रत्येकं भोक्तृत्वमुत समस्तानाम्, आद्येऽपि न तावद्युगपत् सर्वेषाम्भोक्तृता . तदास्वार्थप्रवृत्तानां तेषाम् अन्योऽन्यमङ्गाङ्गिभावानुपपत्तौ संघातापत्त्यभावप्रसङ्गात् . अन्तरेणैव संघातम्भोक्तृत्वे देहा द्बहिरप्येकैकस्य भूतस्य भोक्तृतोपलभ्येत . नापि क्रमेण तेषां भोक्तृत्वं संघातानुपपत्तितादवस्थ्यात् . न च वरविवाहन्यायेन गुणप्रधानभावेन तदुपपत्तिः, वैषम्यात् . यथैकैकवरस्यासाधारणत्वेनैकैका कन्या भोग्या न तथा चतुर्णां पृथिव्यप्तेजोवायूनां भोक्तॄणां रूपरसगन्धस्पर्शा भोग्या व्यवस्थिताः . कथं क्रमभोगः . अथ कथञ्चित् व्यवतिष्ठेरन् . तदा युगपत्सर्वविषयसन्निधाने सति क्रमानुपपत्तिः . यथैकस्मिन् मूहूर्तेप्रत्थेकं भोग्यकन्यावस्तुनि सन्निहिते वराणां क्रमविवाहोगुणप्रधानतया संघातोवा नास्ति तद्वत् . नापि समस्तानां भोक्त्रत्वसम्भवः . प्रत्येकमविद्यमानस्य चैतन्यस्य संघातेऽप्यभावाद्भोगानुपपत्तेः . अथ मन्यसेऽग्नौ प्रक्षिप्तेषु तिलेष्वेकैकस्य ज्वालाजनकत्वाभावेऽपि तिलसमूहस्य यथातज्जनकत्वं तथा संघातस्यैव चैतन्यं स्यादिति तदपि संघातापत्तौ हेतुर्वक्तव्यः . आगामिभोगो हेतुरिति चेन्न यदि तावद्भोगस्य गुणभावः तदा प्रधानभूतानामन्योऽन्यं गुणप्रधानभावरहितानां कथं संघातापत्तिः प्राधान्यं तु भोगस्यानुपपन्नम् भोक्तृशेषत्वात् . नच वाच्यं शेषिणं भोगं प्रति शेषभूतयोः स्त्रीपुंशरीरयोः भोक्त्रोः संघातापत्तिर्दृष्टेति, तत्रापि शरीरे भोक्तृत्वासंप्रतिपत्तेः . ज्वालां प्रति तिलानां संघातापत्तिरिति योऽयं दृष्टान्तः सोऽपि तवासिद्धः संघातानिरूपणात् . न तावत् संघातोनाम भोग्यभोगिनोर्वनवदेकदेशतामात्रम् तथा सति तेन न्यायेन व्यापिनां भूतानां सर्वत्र सत्त्वाच्चैतन्यभोगयोः सार्वत्रिकत्वप्रसङ्गात् . नापि तदारव्वोऽवयवी संघातः तस्य भूतेभ्योभेदे पञ्चमतत्त्वाभ्युपगमप्रसङ्गात् . अभेदे भूतमात्रतया संघातत्वासम्भवात् . भेदाभेदयोश्चानङ्गीकरणात् . अथावयंविनः पारतन्त्र्यान्न पञ्चमतत्त्वापत्तिस्तर्हि जलादेः पृथिव्यादितन्त्रत्वान्न तत्त्वचतुष्टयमपि सिध्येत् . न चैकद्रव्यबुद्धावन्वयोग्यतापत्तिः संघातः, वस्तुतो ऽनेकेष्वेकत्वबुद्धेर्विभ्रममात्रत्वात् . न चैकार्थक्रियायां युगपदन्वयः संघातः, तदानीं काष्ठाश्रयेण वह्निना वायुसमुद्धृते जलेताप्यमाने सति तत्र भूतचतुष्टयसं घाताद्भोगप्रसङ्गात् . नचाम्न्ययःपिण्डवत्संश्लेषः संघातः, शरीरे वायोस्तथा द्येपाभावात् . वह्निव्याप्तेनायःपिण्डेन सन्तापितजले वायुसंयुक्ते भोगप्रसङ्गात् . न चोक्तदोषपरिहारायैकस्यैव भूतस्य भोक्तृत्वनियतिः शङ्कनीया सर्वसन्निधानात् कस्य भोक्तृत्वमित्यनिर्धारणात् . यत् तु लोकायतैकदेशिनां मतद्वयम् इन्द्रियाणां भोक्तृत्वम् . शरीरेन्द्रियसङ्घातस्य च bhçoktçtvamiti . तदुक्तन्यायेन निराकरणीयम् . ननु कानि पुनरिन्द्रियाणि येषां भोक्तृत्वं निराक्रियते . तत्र गोलकमात्राणीति सुगताः . तच्छक्तय इति मीमांसकाः . तद्व्यतिरिक्तानि द्रव्यान्तराणीत्यन्ये सर्वे वादिनः . तत्र न तावत् गोलकमात्रत्व युक्तं कर्णशष्कुल्यादिविरहिणामपि सर्पादीनां शब्दाद्यपलब्धिसद्भावात् वृक्षाणां सर्वगोलकरहितानां विषयोपलम्भसत्त्वाच्च %% इत्यादि शास्त्रात् . न च वृक्षाणामचेतनत्वं हिंसाप्रतिषेधेन प्राणित्वावगमात् एवं गोलकशक्तित्वमिन्द्रियाणाम् न . अथ मन्यसे शक्तिमदु द्रव्यान्तरकल्पनात् प्रतिपन्नस्थानेषु शक्तिनात्रकल्पने लाघवमिति . तर्ह्यत्यन्तलाघवादात्मन एव क्रमकारिसर्वविज्ञानसामर्थ्यं कल्प्यतां किमेभिरिन्द्रियैः . न च सर्वगतस्यात्मनो गोलकप्रदेशेष्वेव ज्ञानपरिणामोऽनुपपन्नः, त्वया तस्यैष शरीरप्रदेशमात्रे ज्ञानपरिणामाङ्गीकारात् . एवं चानिन्द्रियेष्वपि गोलकप्रदेशेषु ज्ञानान्वयव्यतिरेकौ शरीरएवान्यथासिद्धौ . अतो मीमांसकमतमनुपपन्नम् . सन्तु तर्हि द्रव्यान्तराणीन्द्रियाणि तानि गोलके विशेषसंबन्धाच्चक्षुरादिशब्दवाच्यानीति . तदप्ययुक्तम् . तेषु प्रमाणाभावात् . विमताः रूपाद्युपलब्धयः करण पूर्विकाः कर्तृव्यापारत्वाच्छिदिक्रियावदिति चेत् करण प्रेरणालक्षणे कर्तृव्यापारे करणान्तराभावात् अन्यथाऽन वस्थानात् . %% चेत्यागमगम्यानीन्द्रियाणीति चेन् न आगमसंस्कारविरहिणामपीन्द्रियप्रतिपत्तेः . न च मनोवत्साक्षिवेद्यानीन्द्रियाणि, रूपादिज्ञानाख्यं लिङ्गमनपेक्ष्य साक्षिमात्रेणचक्षुरादीनां प्रतिपत्तेरभावात् . तस्मान्न सन्त्येवेन्द्रियाणीति . अत्रोच्यते . गोलकव्यतिरिक्तानीन्द्रियाणि आगभादेवावगम्यन्ते . न हि तत्स स्काररहितास्तानि जानन्ति किन्तु गोलकान्येव . यत्तु तेषामिन्द्रियाणामहङ्कारकार्यत्वं साङ्घ्यैरुच्यते . तत्र किमध्यात्माहङ्कारः कारणं किं वा कृत्स्नकार्यव्यापिनी काचिदहङ्काराख्या प्रकृतिः उभयत्रापि नास्ति किमपि मानम् . अथ द्वितीयपक्षे नानापुराण पचनानि मानन्तन्न श्रुतिविरोघात् . %% श्रुतौ भूतविकारत्वावगमात् . अतः पुराणवचनानीन्द्रियाणामहङ्काराधीनतामात्रं प्रतिपादयन्ति . यच्च शुष्कतार्किकैः भौतिकत्वमिन्द्रियाणामुक्तम् . तदप्ययुक्तम् . तैर्मानस्य वक्तुमशक्यत्वात् . इन्द्रियाणि भौतिकानि सावयवत्वात् घटादिवत् सावयवत्वं च मध्यमपरिमाणत्वादितिचेत् न, इन्द्रियाणामणुपरिमाणत्वेऽपि बाधाभावात् हेत्वसिद्धेः विषयावभासस्याप्यणुत्वप्रसङ्गोबाध इति चेत् न त्वन्मतेऽणुपरिमाणेनापि मनसा विस्तृतात्मादिवस्तुदर्शनसद्भावात् . चक्षुः रूपगुणवत्प्रकृतिकं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्चकत्वात् यस्य यन्नियमेनावभासकं तत्तद्गुणवत्प्रकृतिकं यथा रूपाभिव्यञ्जकरूपवत्प्रकृतिकोदीपः एवमन्यत्राप्यूहनीयमिति चेत् न शब्दस्यैवाभिव्यञ्जके श्रोत्रे शब्दगुणवदाकाशानारब्धेऽनैकान्तिकत्वात् कर्णशष्कुल्यवच्छिन्नाकाशमात्रस्य त्वया श्रोत्रत्वाभ्युपगमात् विशेषव्याप्तौ नानैकान्तिकत्वमिति चेत् . एवमप्यतिप्रसङ्गोदुर्वारः . रूपादिचतुष्टयाभिव्यञ्जकस्य मनसोभूतचतुष्टयारभ्यत्वस्य सुसाध्यत्वात् . अभूतस्याप्यात्मादेर्ग्राहकतया मनोन भतारभ्यमिति चेत् तर्हि संख्यापरिमाणादेरपि ग्राहकतया चक्षुरादीनां भूतारभ्यत्वं न स्यात् असाधारणविषयारभ्यत्वाङ्गीकारे सति भौतिकत्वसिद्धिरिति चेत् तर्हि मनोऽप्यसावारणविषयेणारभ्येत एकद्रव्यस्यात्मनः सावयवद्रव्यानारम्भकत्वे निरवयवं मनोद्रव्यं प्रत्यारम्भकत्वं किन्न स्यात् . तस्मान्न शुष्कतर्कादिन्द्रियाणां भौतिकत्वसिद्धिः किन्तु आगमादेव . तानि पुनरिन्द्रियाणि सर्वगतानीति योगाः प्रतिपेदिरे तदपि मानहीनम् . आत्मेन्द्रियमनांसि सर्वगतानिं सर्वत्रदृष्टकार्यत्वात् आकाशतत्त्ववत् दृश्यते हि ज्ञानं तत्कार्यं च सर्वत्रेति चेत् न सर्वत्रेत्यनेन कृत्स्नजगद्विक्षायामसिद्धिप्रसङ्गात् . यत्र शरीरं तत्र सर्वत्रेति विवक्षायां शरीर एवानैकान्तिकत्वात् . दृश्यते हि यत्र सर्वत्र शरीरं तत्र शरीरकार्यं न च शरीरस्य सर्वगतत्वमस्ति . अथेन्द्रियाणि सवगतानि परीपाधिकगमनत्वात् आकाशवत् . यथाऽऽकाशस्य गमनं घटाद्युपाधिकं तथेन्द्रियाणां गमनं शरीरोपाधिकमिति चेत् न शरीरावयवेघ्वनैकान्तिकत्वात् . प्राणोपाधिकं हि तेषां गमनम् . किं च इन्द्रियाणां सर्वगतत्वेयुगपत्सर्वविषयोपलब्धिः स्यात् . शरीर एव वृत्तिलाभान्न दोष इति चेत् तर्हि बहिरिन्द्रिय सद्भावकल्पना न प्रमाणंप्रयोजनवती च . तस्मादसर्वगतानीन्द्रियाणि . यत्तु तान्यप्राप्यकारीणीति सुगताः कल्पयन्ति तदप्ययुक्तम् . तत्र किं चक्षुःश्रोत्रयोरप्राप्यकारित्वम् उत तदिरेषामपि न तावदितरेषां दूरत एव स्पर्शरसगन्धोपब्धिप्रसङ्गात् नापि प्रथमः विमते चक्षुःश्रोत्रेप्राप्यकारिणी बाह्येन्द्रियत्वात् घ्राणादिवत् . तेजसश्चातिदूरशीघ्रगमनदर्शनात् उन्मीलन मात्रेण चक्षुषो ध्रुवादिप्राप्तिरविरुद्धा शब्दस्य च वीचिसन्तानवत् परम्परया श्रोत्रसमवायप्राप्तिरिति यत्तार्किकैरुच्यते . तदसत् तथा सति इह श्रोत्रेशब्द इति प्रतीयेत प्रतीयते तु तत्रशब्द इति . तस्माद्यथानुभवं श्रोत्रस्यैव तत्र गमनं कल्यनीयम् . तदेवं भौतिकानि परिच्छिन्नानि प्राप्यकारीणीन्द्रियाणि सन्तीति सिद्धम् . किं तर्हि मनोनाम यस्मिन्नात्मत्वमपरे लौकायतिकैकदेशिनोमन्यन्ते . नित्यं निरवयवमणुपरिमाणं मन इति तार्किकाः . तत्र न तावन्नित्यं परिच्छिन्नत्वात् थटवत् . विमतं नित्यं निरवयवद्रव्यत्वात् आत्मवदिति चेत् न हेत्वसिद्धेः . विमतं सावयवङ्करणत्वाच्चक्षुरादिवत् . अन्यथा मनसोऽन्नमयत्वं श्रुत्युक्तं बाध्येत . कथं तर्हि मूर्तद्रव्यानभिघात इति चेत् जीवनदशायां देहाद्बहिर्निर्गमनाभावादिति ब्रूमः . मरणदशयां तु सावयवत्वेनाभिमतानां चक्षुरादीनामप्यप्रतिघातोविद्यत एव . अतएव सावयवत्वात् संयोगवत्त्वाच्च घटादिवन्नाणुपरिमाणत्वम् सर्वगतत्वेच युगपत् सर्वेन्द्रियसंयोगात् सर्वज्ञानप्रसङ्गः . मध्यमपरिमाणत्वे तु न कोऽपि दोषः . स्थूलसूक्ष्मेषु हस्तिपुत्रिकादिदेहेषु क्रमेण प्राप्यमाणेषु कथं तद्देह समानत्वेन वृत्तिरिति चेत् अवयवोपचयापचयाभ्यामिति ब्रूमः . शाक्यास्तु समनन्तरप्रत्ययएवोत्तरज्ञानकारणतया मन इति प्रतिपेदिरे तन्न सङ्गतं व्याप्तिमनपेक्ष्य केवलस्य पूर्वज्ञानस्योत्तरज्ञानजनकत्वायोगात् लिङ्गज्ञानस्य व्याप्तिसापेक्षस्यैव लिङ्गिज्ञानजनकत्वदर्शनात् . शब्दज्ञानं व्याप्तिज्ञानमनपेक्ष्यैवार्थज्ञानजनकमिति चेत् न त्वन्मते शब्दस्यानुमानान्तः पातितयात्रापि व्याप्त्यपेक्षत्वात् . विशेषणज्ञानं व्याप्त्यनपेक्षमेव विशिष्टज्ञानजनकमिति चेत् न विशिष्टज्ञानस्य संप्रयोगजन्यत्वात् . अथ समनन्तरातीतप्रत्ययः उत्तरज्ञानं न जनयति किं तु तस्याकारमात्रं समर्पयतीति चेत् न आकाराकारिणोरभेदात् . आकारस्य स्वाभाविकतयाऽनन्यापेक्षितया 'न्यापेक्षाभावात् . तस्मादन्यदेव सावयवं मन इति सिद्धम् . ननु कश्चायं वास्तव आत्मा योदेहादिषु विज्ञानान्तेषु भ्रान्तैर्वादिभिरारोप्यते . तत्र सर्वगतोऽयं जीव आत्मेति केचित् तदसत् . शुष्कतार्किकाणां साधकाभावात् . अथ मतं देहाद्बहिरन्तः सर्वाणि भोगसाधनान्यात्मभोगायैव व्याप्रियन्ते तद्व्यापारश्चादृष्टवदात्मसंयोगापेक्षः . अतोऽसौ सर्वगत इति . तत्र किं यस्मिन्नात्मप्रदेशेऽदृष्टं तत्प्रदेशसंयोगोऽपेक्ष्यते उता दृष्टोपलक्षितात्मसंयोगः . नाद्यः . देहावच्छिन्नात्मसमवेतादृष्टस्य स्वर्गभोगाहेतुत्वात् . न द्वितीयः मोक्षेऽपि भोगप्रसङ्गात् . तस्मादागमादेव सर्वगतत्वसिद्धिः . नचायमात्मा जडः प्रत्यक्षानुमानागमैः स्वप्रकाशत्वावगमात् . तच्च प्रत्यक्षं सौषुप्तमवगन्तव्यम् . अनुमानान्यपि आत्मास्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकरहितत्वात् प्रदीववत् स वेदनवच्च तथा विषयप्रकाशकर्तृत्वात् प्रदीवपवत्, विषयप्रकाशाश्रयत्वादालोकवत् . अनिन्द्रियगोचरत्वे सति अपरोक्षत्वात् संवेदनवत् . अयमात्मा सति धर्मिणि अजन्यप्रकाशगुणः प्रकाशगुणत्वादादित्यवत् . आगमश्चात्र %% इत्यन्तेन . प्रपञ्चस्तु चार्वाकादिशब्दे वक्ष्यते . भाषापरिच्छेदे मुक्तावल्याञ्चात्मनिरूपणायेत्थमभ्यधायि %<आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् . शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः . तथात्वञ्चेदिन्द्रियाणामुपघाते कथं स्मृतिः . मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् . धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः . प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः . अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः . विभुर्बुद्द्यादिगुणवान्>% भाषाश् . आत्मानं निरूपयति आत्मेन्द्रियेति आत्मत्वजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदकतया सिध्यति ईश्वरेऽपि सा जातिरस्त्येव अदृष्टादिरूपकारणाभावाच्च न सुखदुःखाद्युत्पत्तिः नित्यस्य स्वरूपयोग्यश्य फलावश्यम्भाव इति नियमस्याप्रयोजकत्वात् . परे तु ईश्वरे सा जातिर्नास्त्येव प्रमाणाभावात् न च दशमद्रव्यत्वापत्तिः ज्ञानवत्त्वेन विभजनादिति वदन्ति . इन्द्रियादीति . इन्द्रियाणां शरीरस्य च परम्परया चैतन्यसम्पादकः . यद्यप्यात्मनि %% प्रत्यक्षविषयत्वमस्त्र्येव तथापि विप्रतिपन्न प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति प्रतिपादयितुं न शक्यत इत्यतः प्रमाणं दर्शयति करणमिति . कुठारादीनां छिदादिकरणानां कर्तारमन्तरेण फलानुपधानं दृष्टम् एवं चक्षुरादीनां क्षानकरणानां फली पधानमपि कर्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्ता कल्प्यते . ननु शरीरस्यैव कर्तृत्वमस्तु अत आह शरींरस्येति ननु चैतन्यं ज्ञानादिकमेव मुक्तात्मनां तन्मत इव मृतशरीराणामपि तदभावे का क्षतिः प्राणाभावेन ज्ञानाभावस्य सिद्धेरिति चेन्न शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणानुप्रपत्तेः शरीराणामवयवोपचयापचयैरुत्पादविनाशशालित्वात् न च पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उपपद्यत् इति वाच्यम् अनन्तसंस्कारकल्पने गौरवात् एवं शरीरस्य चैतन्ये बालकस्य स्तनपानादौ प्रवृत्तिर्न स्यात् इष्टसाधनताज्ञानस्य तद्धेतुत्वात्तदानीमिष्टसाधनतास्मारकाभावात् मन्मते जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव प्रवृत्तिः न च जन्मान्तरानुभूतमन्यदपि स्मर्य तामिति वाच्यम् उद्बोधकाभावात् अत्र त्वनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यते इत्थञ्च संस्कारस्यानादितया आत्मनोऽपि अनादित्वसिद्धौ अनादिभावस्य नाशासम्भवात् नित्यत्वं सिध्यतीति बोध्यम् . ननु चक्षुरादींनां ज्ञानादौ करणत्व कर्तृत्वं चास्तु विरोधे साधकाभावादत आह तथात्वमिति चैतन्यमित्यर्थः उपघाते नाशे सति अर्थाच्चक्षुरादीनामेव, कथमिति? पूर्बं चक्षुषा साक्षात्कृतानाञ्चक्षुषोऽभावे स्मरणं न स्यात् अनुभवितुरभावात् अन्यदृष्टस्य अन्येन स्मरणासम्भवात् अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः . ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्यं स्यात् अत आह मनोऽपीति न तथा न चेतनम् . ज्ञानादीति . मनसोऽणुत्वात् प्रत्यक्षे च महत्त्वस्य हेतुत्वान्मनसो ज्ञानसुखादिमत्त्वे तत्प्रत्यक्षानुपपत्तेरित्यर्थः यथा मनसोऽणुत्वं तथा वक्ष्यते . नन्वस्तु विज्ञानमेव आत्मा तस्य स्वतः प्रकाशरूपत्वात् चेतनत्वं ज्ञानमुखादिकन्तु तस्यैवाकारविशेषः तस्यापि भावत्वादेव क्षणिकत्वं पूर्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुत्वात् सुषुप्तावालयविज्ञानधारा निराबाधैव मृगमदवासनाया वसनैव पूर्बपूर्बविज्ञानजनितसंस्काराणामुत्तरोत्तरविज्ञाने संक्रान्तत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न तस्य जगद्बिषयत्वे सार्वज्ञ्यापत्तेः यत्किञ्जिद्विषयत्वे विविगमनाभावात् सुषुप्तावपि विषयावभासप्रसङ्गः . तदानीं निराकारा चित्सन्ततिरनुवर्तत इति चेन्न तस्य खप्रकाशत्वे प्रमाणाभावात् अन्यथा घटादीनामपि ज्ञानत्वापत्तिः न चेष्टापत्तिः विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यं षटादेरनुभूयमानस्यापलपितुमशक्यत्वात् . आकारविशेष एवायं विज्ञानस्येति चेत् किमयमाकारोऽतिरिच्यते विज्ञानासर्हि समायातं विज्ञानव्यतिरिक्तेन . नातिरिच्यते चेत्तर्हि समूहावलम्बने नीलाकारोऽपि पीताकारः स्यात् स्वरूपतोविज्ञानस्याविशेषात्, अपोहरूपो नीलत्वादिर्विज्ञानधर्म इति चेन्न नीलत्वादीनां विरुद्धानामेकस्मिन्नसमावेशात् इतरथा विरोधस्यैव दुरुपपन्नत्वात् . न च वासनासंक्रमः सम्भवति मातृपुत्रयारपि वासनासंक्रमप्रसङ्गात् न च उपादानोपादेयभावो नियामक इति वाच्यं वासनायाः संक्रमासंमवात् . उत्तरस्मिन्नुत्पत्तिरेव संक्रम इति चेन्न तदुत्पादकाभावात् . उत्तरविज्ञानस्यैव उत्पादकत्वे तदानन्त्यप्रसङ्गः . क्षणिकविज्ञानेऽतिशयविशेषः कल्प्यत इति चेन्न मानाभावात् कल्पनागौरवाच्च . एतेन क्षणिकशरीरेष्वेव चैतन्यमपि प्रत्युक्तं गौरवादतिशये मानाभावाच्च वीजादावपि सहकारिसमवधानादेवोपपत्तेः कुर्वद्रूपत्वाकल्पनाच्च अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा %% इत्यादि श्रुतेरिति चेन्न तस्य विषयत्वासम्भवस्य दर्शितत्वात् निर्विषयस्य ज्ञानत्वे मानाभावात् सविषयत्वस्याप्यनुभवात् . अतो ज्ञानभिन्नो नित्य आत्मेति सिद्धम् . सत्यं ज्ञानमिति ब्रह्मपरं जीवेषु नोपयुज्यते ज्ञानाज्ञानसुखित्वदुःखित्वादिभिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः, अन्यथा बन्धमोक्षानुपपर्तेः, योऽपीश्वराभेदबोधकोवेदः सोऽपि तदभेदेन तदीयत्वं प्रतिपादयन् स्तौति अभेदभावने च यतितव्यमिति वदति . अतएव %% इति श्रूयते मोक्षदशायामज्ञाननिवृत्तावभेदो जायते इत्यपि न, भेदस्य नित्यत्वे नाशायोगात् भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव . न च द्वित्वमपि नश्यतीति वाच्यं तत्र निर्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवत् द्वित्वाभावेऽपि द्वयात्मकौ ताविति सुवचत्वात् mithyàtvàbhàvã'dhikaraõàtmakastatra सत्यत्वमिरि चेत् एकत्वासावो व्यक्तिद्वयात्मको द्वित्वमप्युच्यतां प्रत्येकमेकत्वेऽपि पृथिवीजलयोर्न गन्ध इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात् . योऽपि तदानीमभेदप्रतिपादक आगमः सोऽपि निर्दुःखत्वादिना साम्यं प्रतिपादयति संपदाधिक्ये पुरोहितोऽयं राजा संवृत्त इति वत् . अतएव %% श्रूयते ईश्वरो न ज्ञानसुखात्मा किन्तु ज्ञानाद्याश्रयः नित्यं विज्ञानमानन्दं ब्रह्म इत्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तः, %% इत्यनुरोधात् आनन्दम् इत्यस्यापि आनन्दवदित्यर्थः अर्श आदित्वान्मत्वर्थीयाच्प्रत्ययात्, अन्यथा पुंलिङ्गत्वापत्तेः आनन्दोऽपि दुःखाभावे उपचर्यते भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्वप्रत्ययात् . अस्तु वा तस्मिन्नानन्दो न त्वसौ, आनन्दम् इत्यत्र मत्यर्थीयप्रत्ययविरोधात् . %<आनन्दं ब्रह्मणो विद्यान्न बिभेति कदाचन>% इत्यत्र भेदस्य स्पष्टत्वाच्चेति संक्षेपः . एतेन प्रकृतिः कर्त्री पुरुषः पुष्करपलाशवन्निर्लेपः किन्तु चेतनः कार्यकारणयोरभेदात् कार्यनाशे कार्यरूपतया नाशः स्यादित्यकारणत्वं तस्य, वुद्धिगतचैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनम् . वुद्धिश्च प्रकृतेः प्रथमः परिणामः . सैव महत्तत्त्वमन्तःकरणमप्युच्यते . तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ . तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरू पा घटादिना सम्बन्धः . पुरुषे कर्तृ त्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात् ममेदं कर्तव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विको दर्पणस्येव मुखोपरागः . इदमिति विषयोपरागः इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्पणस्येव मलिनिमा . कर्त व्यमिति व्यापारावेशः . तेनांशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धो दर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते . ज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेव . कृतिसामानाधिकरण्येन प्रतीतेः . न च बुद्धिश्चेतना परिणामित्वादिति सांख्यमतमपास्तम् . कृत्यदृष्टभोगानामिव चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्चेतनोऽहं करोमीति प्रतीतेः . बुद्धेः परिणामित्वाच्चैतन्यांशे भ्रम इति चेत् कृत्यशे किं नेष्यते . अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्बमसंसारापत्तिः . अचेतनायाः प्रकृतेः कार्यत्वात् बुद्धेरचैतन्यं कार्यकारणयोस्तादात्म्यादिति चेन्न असिद्धेः कर्तुर्जन्यत्वे मानाभावात् . %% अनादित्वम् . अनादेर्नाशासम्भवान्नित्यत्वम् . तत् किं प्रकृत्यादिकल्पनेन . न च %% इत्यनेन विरोध इति वाच्यम् प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैर्गुणैः इच्छादिभिः कर्ताहं कर्ताहमेव इत्यस्य तदर्थत्वात् %% इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति संक्षेपः . धर्माधर्माश्रयः इति . आत्मेत्यनुषज्यते . शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्तरेण भोगानुपपत्तिः . विशेषगुणयोगत इति . योग्यविशेषगुणसम्बन्धेनात्मनः प्रत्यक्षं भवति न त्वन्यथा अहं जाने अहङ्करोमि इत्यादि प्रतीतेः . प्रवृत्तीति . अयमात्मा परदेहादौ प्रवृत्त्यादिनाऽनुसीयते . प्रघृत्तिरत्र चेष्टा ज्ञानेच्छाप्रयत्नादीनां देहे अभावस्योक्तप्रायत्वात् चेष्टायाश्च यत्नसाध्यत्वात् चेष्टया प्रयत्नवानात्माप्यनुमीयत इति मावः . तत्र दृष्टान्तमाह . रथेति यद्यपि रथकर्म चेष्टा न भवति तथापि तेन कर्मणा सारथिर्यथाऽनुमीयते तथा चेष्टात्मकेन कर्मणा परात्मापीति भावः . अहङ्कारस्येति . अहङ्कारोऽहमिति प्रत्ययः तस्याश्रयो विषयः आत्मा न शरीरादिरिति . मन इति मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषयश्चेत्यर्थः . रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात् . विभुरिति . विभुत्वं परममहत्त्वं तच्च पूर्बोक्तमपि स्पष्टार्थमुक्तम् . बुद्ध्यादीति बुद्धिसुखदुःखेच्छादयश्चतुर्दश गुणाः पूर्बोक्ता वेदितव्याः . ते च %% इत्युक्ताः बुद्धिः सुखं दुःखमिच्छाद्वेषः यत्नःसंख्या परिमाणं पृथक्त्वं संयोगः विभागः भावनाख्यसंस्कारः धर्मः अधर्मश्चेति . एते च गुणा मनस एवेति सांख्यादयः . %% श्रुतेः कामादीनां मनोधर्मत्वावगमात् तथा 643 पृष्ठे आज्ञानशब्दोदिता अपि . मिताश् किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्क्याह . %% याश् स्मृश् . यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणप्राप्तत्वात्तथात्मापि सत्यः, अन्यथा यदि बुद्धीन्द्रियव्यक्तिरिक्तोज्ञाता ध्रुवो न, तर्ह्येकेन चक्षुरिन्द्रियेण दृष्टं वस्त्वन्येन स्पर्शनेन्द्रियेण को विजानाति . यमहमद्राक्षन्तमहं स्पृशामीति . तथा कस्यचित्पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचन्तस्य वागियमिति कः प्रत्यभिजानाति तस्मात् ज्ञानेन्द्रियाद्यतिरिक्तो ज्ञाता ध्रुव इति सिद्धम् किञ्च! %% याश् . %% तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुद्योगं मनोवाक्कायैः कःकुर्यात्तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मास्थिरः इत्यन्तेन आत्मविवेक्ते च उदयनाचार्यैः अहमिति प्रत्यक्षविषयत्वमादौ आत्मनोव्यवस्थाप्य देहाद्यतिरिक्तविषयत्वं तत्प्रत्ययस्य व्यवस्थापितं यथा . अथात्मसद्भावे किम्प्रमाणं प्रत्यक्षमेव तावत् अहमिति विः कल्पस्य प्राणभृन्मात्रसिद्धतात् . नचायमवस्तुकः सन्दिग्ध वस्तुकोवा, अशाब्दत्वादप्रतिक्षेपाच्च न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि संप्रत्ययात् . नच स्मृतिरियम्, अननुभूते तदनुपपत्तेः . अनादिवासनावशादनादिरयमवस्तुकोविकल्पैत्यपि न युक्तं, नीलादिविकल्पसाधारण्यात् . इह वासनामुपादायानाश्वासे प्रमाणान्तरेऽपि कः समाश्वासः, यतो नीलादिविकल्पेषु समाश्वासःस्यात् . तस्माद्वास नामात्रवादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम् . तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति . तत्र यथा प्रथममध्यमप्रकाराभावान्नीलविकल्प श्चरमं कल्पमालम्बते तथाऽहमिति विकल्पोऽपि, तत्रापि %% . न च बाह्यपत्यक्षनिवृत्तावेव निर्मूलत्वं, बुद्धिविकल्पस्यापि तथात्वप्रसङ्गात् . तत्र स्वसंवेदनं मूलम्, इहापि मानसप्रत्यक्षमिति न कश्चिद्विशेषः . शरीरादिवस्तुको भविष्यतोति चेन्न निरुपाधिशरीरेन्द्रियबुद्धितत् समुदायालम्बनत्वेऽतिप्रसङ्गात् . स्वसम्बन्धिशरीरादावयं स्यादिति वाच्यं तत्र कः स्वीयैति वचनीयम् . अनन्यत्वं स्वत्वं सर्वभावानां, तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादव्यतिरेकादहमिति स्यात् . अतएव घटादयोन कदाचिदनन्यानुभवितृका इति न कदाप्यहमास्पदमिति चेत् एवन्तर्हि त्वन्मतेऽप्यहंप्रत्ययः शरीरादावारोपरूपएव ततः प्रत्येतुरन्यत्वात् . बुद्धौ मुख्यएवेति चेन्न तस्याः क्रियात्वेनानूभूयमानाया भिन्नस्य कर्तुरहंछिनद्मीतिवदहं जानामीत्यनुभवात् . नीलादिप्रत्येतव्याकारवत् प्रतिपत्त्राकारोऽपि प्रतिपत्तेरेवायमात्मा तथा भासत इति चेत् तर्हि प्रत्येतव्यप्रतिपत्त्राकारयोस्तुल्ययोगक्षेमत्वात् सिद्धं नः समीहितम् . अस्तु स्वोपादानमात्रमिति चेन्न तत्प्रतिभासने तदाकारस्यापि प्रतिभासप्रसङ्गात् आकारमन्तरेणाकारिणोऽनवभासात् . प्रवृत्तिसन्तानान्नान्योबुद्धिसन्तानः प्रतिपत्ता, वयं तमालयविज्ञानमाचक्ष्मह इति चेत् अस्तु तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः प्रतिपत्ता . स किं सन्तन्यमानज्ञानरूपः तद्विपरीतोवा इति चिन्तावशिष्यते निःशेषिता चासौ प्रागिति . स्थानान्तरे च तत्रैव ननु सिद्धमिदं विशेषणं देहस्यैव चेतनत्वात् मैवं देहत्वभूतत्वमूर्तत्वरूपादिमत्त्वादिभ्यः . नच भूतानां समुदायपर्यव सितं चैतन्यं, प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वानुभूतस्यास्मरण प्रसङ्गात् . नच प्राक्पर्यवसितं, करचरणाद्यवयवविगमे तदनुभूतस्यास्मरणप्रसङ्गात् . देहस्य चेतनत्वे बालस्य प्रथममप्रवृत्तिप्रसङ्गाच्च इच्छाद्वेषावन्तरेण प्रयत्नानुपपत्तेः इष्टाभ्युपायताप्रतिसन्धानं विना चेच्छानुपपत्तेः . इह जन्मन्यन नुमूतस्य प्रतिबन्धस्यास्मृतौ प्रतिसन्धानायोगात्, जन्मान्तरानुभूते चानुभवितरि भस्मासाद्भूते अन्येन स्मरणायोगात् अनुभवादोनां प्रवृत्त्यन्तानाञ्च कार्यकारणभावस्य इहैव जन्मनि निश्चितत्वात् . तथा च तदभावे तदभावस्य सुलभत्वात् अन्यथा स्वतस्त्वप्रसङ्गः . अतएव नेन्द्रियाणि चेतयन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणाच्च . नच मनस्तथा, तस्य करणत्वेनैवानुभवादिति प्रतिबन्धसिद्धिः परदेह्यात्मसिद्धिश्च . अनादिश्चासौ वीतरागजन्मादर्शनात्, अनन्तश्च सतोऽनादि त्वात्, द्रव्यञ्च समवायिकारणत्वात्, विभुश्च नित्यद्रव्यत्वे सत्यमूर्तत्वात्, अमूर्तश्च निष्क्रियत्वात्, निष्क्रियश्च नित्य द्रव्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्, प्रत्यक्षधर्माश्रयत्वाच्च . तर्का श्चात्र भवन्ति आदिमत्त्वे प्रथमप्रवृत्त्यनुपपत्तौ सर्वदैवाप्रवृत्तिप्रसङ्गः . सान्तत्वेऽनादेः सत्त्वानुपपत्तिप्रसङ्गः . अद्रव्यत्व निर्गुणत्वप्रसङ्गः अविभुत्वे दहनपवनादेः क्रियानुपपत्तिप्रसङ्गः . नच संयुक्तसंयोगात् तदुत्पत्तिः साक्षात्क्रियाद्वारकस्य तस्याभावात् अतथाभूतस्य तद्धेतुत्वेऽतिप्रङ्गात् . मूर्तत्वे नित्र्यस्यास्मदादिप्रत्यक्षधर्मानाधारत्वप्रसङ्गः विशेषगुणवतश्चारम्भकत्वप्रसङ्गः, सक्रियत्वे मूर्तत्वप्रसङ्ग इति शास्त्रार्थ संग्रहः . अणुरेवासौ विज्ञानाससवायिकारणसंयोगाधारत्वात् मनोवत् %% बाधविरोधाविति कश्चित् तदयुक्तम् आत्मन्यविभौ मनसोऽणुत्वाद्ध्हेतोः तत्संयोगक्रमादेव क्रियाक्रमोपपत्तेः आगमस्तु %% प्रथमपदमपहाय उपन्यस्तस्तदलमित्यन्तेन . स्कन्धपञ्चकस्यात्मत्मवादिनां मतं संघातानुत्पत्त्या ÷àø såø bhàø निराकृतम् यथा %% सूश् तत्रैते त्रयोवादिनो भवन्ति . केचित् सर्वास्तित्व वादिनः केचिद्विज्ञानास्तित्वसात्रवादिनः अन्ये पुनः सर्बशून्यत्ववादिनः इति . तत्र ये सर्बास्तित्ववादिनोबाह्यमान्तरञ्च वस्त्वभ्युपगच्छन्ति भूतं मौतिकं चित्तं चैत्तञ्च तान् तावत् प्रति ब्रूमः . तत्र भूतं पृथिवीधात्वादयः . भौतिकं रूपादयश्चक्षुरादयश्च चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहोष्णप्रेरणस्वभावाः ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाःतेऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्ते इति मन्यन्ते . तत्रेदमभिधीयते . योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूपः पञ्चस्कन्धहेतुकश्च पञ्चस्कन्धरूपः . तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः स्यात् समुदायाप्राप्तिः समुदायिनामचेतनत्वात् चित्ताभिज्वलनस्य च समुयसिद्ध्यधीनत्वात् अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्ष प्रवृत्त्यत्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् . आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् क्षणिकत्वाभ्युपगमाच्चनिर्व्यापारत्वात् तत्प्रवृत्त्यनुपपत्तेः तस्मात् समुदायानुपपत्तिः . समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत . %% सूश् . यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरोनाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्याञ्चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति . ते चाविद्यादयः अविद्या संस्कारोविज्ञानम् नाम रूपं षडायतनम् स्पर्शोवेद ना तृष्णीपादानम् भवोजातिर्जरा मरणं शोकः परिवेदना दुःखं दुर्मनस्तेत्येवम् जातीयका इतरेतरहेतुकाः सौगते समये क्वचित् संक्षिप्ता निर्दिष्टाः क्वचित् प्रपञ्चिताः . सर्वेषामप्ययमघिद्यादिकलापोऽप्रत्याख्येयः . तदेवमविद्यादिकलापेऽपि परस्परनिमित्त नैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः संघात इति चेत्तन्न कस्मात्? उत्पत्तिमात्र निमित्तत्वात् . भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत न त्ववगम्यते यत इतरेरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्बं पूर्बमुत्तरस्योत्तरस्योत्पपत्तिमात्र निमित्तं भवत् भवेत् न तु संघातोत्पत्तेः किञ्चिन्निमित्तं सम्भवति . नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् अत्रोच्यते . यदि तावदयमभिप्रायः अविद्यादयएव संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति ततस्तस्य संघातस्य किञ्चिन्नितित्तं वक्तव्यं तच्च नित्ये ष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयीभूतेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायां किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृ रहितेष्वाश्रयाश्रयीभावशूम्येषु चाभ्युपगम्यमानेषु सम्भवेत् . अथायमभिपायः अविद्यादय एव संघातस्य निमित्तमिति . कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः . अथ मन्यसे संघात एवानादौ संसारे सन्तत्यानुवर्तते तदाश्रयाश्चाविद्यादय इति . तदापि संघातात् संघातान्तरमुत्पद्यमानं नियमेन सदृशमेवेत्पद्येत अनियमेन वा सदृशम्, विसदृशं वोत्पपद्येत . नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् . अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित् क्षणेन हस्ती भूत्वा देवोवा पुनर्मनुष्योभवेत् इति प्राप्नुयात् . उभयमभ्युपगमविरुद्धम् . अपि च यद्भोगार्थं संघातः स्यात् स जीवोनास्ति स्थिरोभोक्तेति तवाभ्युपगमः ततश्च भोगो भोगार्थएव सन्नाऽन्येन प्रार्थनीयः तथा मोक्षोमोक्षार्थ एवेति मुमुक्षुणा नान्थेन भवितव्यम् . अन्येन चेत् प्रार्थ्येतोभयं, भोगमोक्ष कालावस्थायिना तेन भवितव्यम् . अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः . तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् भवतु नाम न तु संघातः सिध्येत् भोक्त्रभावादित्यभिप्रायः इत्यन्तेन . एतन्मत मनुसृत्यैव %% माघः . आत्मनो देहपरिमाणत्वमार्हता मन्यन्ते . तदेतन्मतमुत्थाप्य दूषितं ÷àø såø bhàø यथा . %% सूश् . यथैकस्मिन् धर्मिणि विरुद्धधर्मासम्भवोदोषः स्याद्वादे प्रसक्तः एवमात्मनोऽपि जीवस्याकात् र्स्न्यमपरोदोषः प्रसज्यते . कथं शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते . शरीरपरिमाणतायाञ्च सत्यामकृत् स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत . शरीराणाञ्चानवस्थितपरिमाणत्वान्मनुष्यजीवोमनुष्यशरीरपरिमाणोभूत्वा पुनः केनचित् कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयते . समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः . स्यादेतत् अनन्तावयवोजीवस्तस्य तएवावयवा अल्पे शरीरे सङ्कुचेयुर्महति विकसेयुरिति . तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम् . प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् . अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेजीर्वस्याणुमात्रत्वप्रसङ्गः स्यात् . अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवनामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् . अथ पर्यायेण वृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत . तत्राप्युच्यते . %% सूश् . न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेव तत्तद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते कुतः? विकारादिदोषप्रसङ्गात् . अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्योपक्षीय माणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यं विक्रियावत्त्वे चर्मादिवदनित्व्यत्वं प्रसज्येत ततश्च बन्धमोक्षाभ्युपगमोबाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत् संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्धगामित्वम्भव तीति . किञ्चान्यत् आगच्छतामपगच्छतां चावयबानामागमापायधर्मवत्तादेवानात्मत्वं शरीरादिवत् . ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् . न च स निरूपयितुं शक्यते अयमसाविति . किञ्चान्यत् आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् . न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च निलीयेरन्, अभौतित्वाज्नीवस्य . नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् . किञ्चान्यत् अनवघृतस्वरूपश्चैवंसत्यात्मा स्यात् आगच्छतांमपगच्छताञ्चावयवानामनियत परिमाणत्वात् . अतएवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते . अथ वा पूर्बेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचित शरीरान्तरप्रतिपत्तावकात्र्स्न्यदोषप्रसञ्जनद्वारेणानित्यतायाञ्चोदितायाम् पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेनात्मनोनित्यता स्यात् यथा रक्तपटादीनाम् विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते . सन्तानस्य तावदवस्तुत्वे नैरात्म्यवाद प्रसङ्गः वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति . %% सूश् . अपि चान्त्यस्य मोक्षावस्थाभाबिनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः तद्वत् पूर्बयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गःस्यात् एकशरीरपरिमाणतैव स्यात् नोपचितापचितशरीरान्तरप्राप्तिः . अथ वाऽन्त्यस्य जीवपरिमाणस्यावस्थितत्वात् पूर्बयोरप्यवस्थयोरप्यवस्थित परिमाणएव जीवःस्यात् . ततश्चाविशेषेण सर्वदैवा 'णुर्महान् वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमाणः . अतश्च सौगतवदार्हतमपि मतमसङ्गतमित्युपेक्षितव्यम् . इत्यन्तेन जीवस्याणुपरिमाणत्वं ये स्वीचक्रुः tanmatamupanyasya ÷àø såø bhàø दूषितं यथा . %% सूश् . इदानीन्तु किंपरिमाणोजीव इति चिन्त्यते किमणुपरिमाणः उत मध्यमपरिमाण आहोस्वित् महापरिमाण इति . ननु च नात्मोत्पद्यते नित्य चैतन्यरूपश्चायमित्युक्तमतश्च परएवात्मा जीव इत्यापतति, परस्य चात्मनोऽनन्तत्वमाम्नातं तत्र कुतोजीवस्य परिमाणचिन्तावतार इति उच्यते सत्यमेतत् उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रातयन्ति स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः . तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणादणुर्जीवैति उत्क्रान्तिस्तावत् %% गतिरपि %% . आगतिरपि %% इति आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छि न्नस्तावज्जीवः इति प्राप्नोति न हि विभोश्चलनभबकल्पत इति . सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतमतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते . %% सूश् . उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्द हस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्प्येत उत्तरे तु गत्यागती नाचलतः सम्भवतः स्वात्मना हि तयोः सम्बन्धोभवति गमेश्च कर्तृस्थक्रियात्वात् . अतोऽमध्यम परिमाणस्य च गत्यागती अणुत्व एव सम्भवतः . सत्योश्च गत्यागत्योरुत्क्रान्तिरपसृप्तिरेव देहादिति प्रतीयते नह्यनपसृप्तस्य देहाद्गत्यागती स्यातां देहप्रदेशानाञ्चोत्क्रान्तावपादनत्ववचनात् %% इति . %% चान्वरेऽपि शरीरे शारीरस्य गत्यागती भवतः तस्मादप्यस्याणुत्वसिद्धिः . %% सूश् . अथापि स्यात् नाणुरयमात्मा, कस्मात्, अतच्छ्रुतेः अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः . %% %<आत्मा योऽयं विज्ञानमयःप्राणेषु>% %<आकाशवत्सर्वगतश्चनित्यः>% %% त्येवं जातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् नैष दोषः . कस्मात् इतराधिकारात् . परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात्, %% इत्येवं विधानाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् . ननु%% शारीरोमहत्त्वसम्बन्धित्वेन प्रतिनिर्दिश्यते . शास्त्रदृष्ट्या त्वयं निर्दिशो वामदेववद्द्रष्टव्यः . तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य, न जीवस्याणुत्वं विरुध्यते . %% सूश् इतश्चाण्रात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते %% प्राणसम्बन्धाच्च जीवएवायमणुरभिहितैति गम्यते तथाचोन्मानमपि जीवस्याणिमानं गमयति %% इति . %<आराग्रमात्रोह्यवरोऽपि दृष्ट>% इति चोन्मानान्तरम् . नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गे शैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरितिचेत् उत्तरं पठति . %% सूश् . यथा हि हरिचन्दनविन्दुःशरीरैकदेशे सम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोत्येवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति . त्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना न विरुद्धते . त्वगात्मनोर्हि सम्बन्धः कृत्स्नायान्त्वचि वर्तते त्वक् च सर्वशरीरव्यापिनीति . %% सूश् . अत्राह यदुक्तम् %% तदयुक्तं दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात् सिद्धे ह्यात्मनोदेहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति . प्रत्यक्षन्तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनञ्च . आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् . अनुमेयन्तदिति यदुच्येत न चात्रानुमानं सम्भवति . किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेह व्यापिनः सतः किं विभोर्नभसैव, आहोस्विच्चन्दनविन्दोरिवाणोरेकदेशस्थस्येति संशयाऽनतिवृत्तेरिति . अत्रोच्यतेनायं दोषः . कस्मात् अभ्युपगमात् . अभ्युपगम्यतेऽह्यात्मनोपि चन्दनस्येव देहैकदेशवर्ति त्वमवस्थितिवैशेष्यम् . कथमिति उच्यते . हृदि ह्येष आत्मा पठ्यते वेदान्तेषु %% इत्याद्युपदेशेभ्यः . तस्माद्दृष्टान्तर्दाष्टान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति . %% सूश् . चैतन्यगुणव्याप्तेर्वाणोरपि सतोजीवस्य सकलदेहव्यापि कार्यं न विरुध्यते . यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति तद्वत् . स्यात्कदाचिच्चन्दनस्य सावयवत्वात् सूक्ष्मावयवविसर्पणेनापि सकलदेहआह्लादयितृत्वं नत्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विसर्पेदित्याशङ्क्य %% दित्युक्तम् . कथं पुनर्गुणोगुणिव्यतिरेकेणान्यत्र वर्तेत न हि पटस्य शुक्लोगुणः पटव्यतिरेकेणान्यत्र वर्तमानोदृश्यते . प्रदीपप्रभावद्भवेदिति चेन्न तस्या अपि द्रव्यत्वाभ्युपगमात् . निविडावयवं हि तेजोद्रव्यं प्रदीपः विरलावयवन्तु तेजोद्रव्यमेव प्रभेति अत उत्तरं पठति . %% सूश् यथा गुणस्यापि सतोगन्धस्य गन्धद्रव्यव्यतिरेकेण वृत्तिर्भवति अप्राप्तेष्वपि कुसुमादिषु गन्धोपलब्धेः एवमणोरपि सतोजोवस्य चैतत्यगुणव्यतिरेकोभविष्यति . अतश्चानैकान्तिकमेतद्गुणत्वात् रूपवदाश्रयविश्लेषानुपपत्तिरिति गुणस्यैव सतोगन्धस्याश्रयविश्लेषदर्शनात् . गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेन्न यस्मान्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात् . अक्षीयमाणमपि तत्पर्वावस्थातोऽवगम्यते अन्यथा तत्पूर्बावस्थैर्गुरुत्वादिभिर्हीयते . स्यादेतत् गन्धाश्रयाणां विश्लिष्टानामल्पत्वात्सन्नपि विश्लेषो नोपलक्ष्यते सूक्ष्मा हिगन्धपरमाणवः सर्वतो विप्रसृतागन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेन्न अतीन्द्रियत्वात् परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेशरादिषु . न च लोके प्रतीतिर्गन्धवदुद्रव्यमाघ्रातमिति गन्धएवाघ्रात इति लौकिकाः प्रतियन्ति . रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याम्ययुक्ताश्रयव्यतिरेक इति चेन्न प्रत्यक्षत्वादनुमानाप्रवृत्तेः . तस्माद्यद्यथा लोके दृष्टं तत्तर्थैवानुगन्तव्यं निरूपकैर्नान्यधा . न हि रसोगुणोजिह्वयोपलभ्यतैत्यतो रूपादयोपि गुणाजिह्वयेवोपलभ्येरन्निति नियन्तुं शक्यते . %% सूश् . श्रुतिर्हृदयायतनत्वमणुपरिमाणावं चात्मनोऽभिधाय तस्यैब %<आलोमभ्य आमखाग्रेभ्यः>% इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति . %% सूश् . %% चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशाच्चैतन्येन गुणेनैवास्य शरीरव्यापितावगम्यते . %% कर्तुः शरीराद् पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्वलयति तस्मादणुरात्मेत्येवं प्राप्ते ब्रूमः . %% सूश् . तुशब्दः प्रक्षं व्यावर्तयति . नैतदस्ति अणुरात्मेति उत्क्रान्त्याद्यश्रवणात् . परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् . परमेव चेद्ब्रह्मजीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति परस्य च ब्रह्मणो विभुत्वमाम्नातं तस्माद्विभुर्जीवः . तथा च स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु, इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति . नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते . त्वक्सम्बन्धात् स्यादिति चेन्न त्वक्कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक् च कृत्स्नशरीरव्यापिनीति पादतलएव तु कण्टकनुन्नां वेदनां प्रतिलभन्ते . नचाणोर्गुणस्य व्याप्तिरुपपद्यते गुणस्य गुणिदेशत्वात् गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत . प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् . गन्धोऽपि गुणत्वाभ्युपगमात् साश्रय एव सञ्चरितुमर्हति अन्यथा गुणत्वहानिप्रसङ्गात् . तथा चोक्तं भगवता द्वैपायनेन %% . यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् चैतन्यमेव ह्यस्य स्वरूपं अग्नेरिवौष्ण्यप्रकाशौ, नात्र गुणगुणिविभागोविद्यत इति . शरीरपरिमाणत्वञ्चं प्रत्याख्यातं परिशेषाद्विभुर्जीवः कथं तर्ह्यणुत्वादिव्यपदेश इति अत आह %% इति . तस्याबुद्धेर्गुणाः तद्गुणा इच्छा द्वेषः सुखं दुष्खमित्येवमादयः तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति स तद्गुणसारः तद्भावस्तदगुणसारत्वम् . न हि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादि लक्षणं संसारित्वमकर्तुरभोक्तुश्चासंसारिणोनित्यमुक्तस्य सत आत्मनः . तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यादिव्यपदेशो न स्वतः . तथा च %% इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह तच्चैवमेव समञ्जसं स्यात् यद्यौपचारिकमणुत्वं जीवस्य भवेत् पारमार्थिकं चानन्त्यम् . नह्युभयं मुख्यमवकल्पेत . नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् . तथैतस्मिन्नप्युन्माने %% इति बुद्धिगुणसम्बन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना . %% इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते . परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादावगम्यत्वेन च प्रकृतत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः . तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् . तथा %% इत्येवंजातीयकेष्यपि भेदोपदेशेषु बुद्ध्योपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यं व्यपदेशमात्रं वा शिलापुत्रकस्य शरीरमित्यादिवत् . नह्यत्र गुणगुणिविभागो विद्यत इत्युक्तम् . हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् . तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति %% इति %% . उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते, नह्यनपसृप्तस्य देहाद्गत्यागती स्याताम् . एवमुपाधिगुणसारत्वाज्जोवस्याणुत्वव्यपदेशः प्राज्ञवत् यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः %% इत्येवं प्रकारः तद्वत् इत्यन्तेन . इति शाङ्करानुयायिनः रामानुजमाध्वादयश्च जीवस्याणुत्व पक्षमुररीचक्रुः . तत्प्रपञ्चस्तत्तच्छास्त्रे दृश्यः तयोर्युक्तायुक्तत्वं नैयायिकवैशेषिकाङ्गीकृतविभुत्वप्रदर्शकयुक्तीरवलोक्य सुधीभिः समर्थनीयम् न्यायसूत्रवृत्तौ चात्मनोदेहाद्यतिरिक्तत्वं प्रदर्शितं यथा तत्रेन्द्रियं ज्ञानवन्नवेति संशये करणत्वेन सिद्धानामिन्द्रियाणां चैतन्यमस्तु लाघवात्तथा चात्मशब्दस्य नानार्थत्वादिन्द्रियाणामभौतिकत्वाद्वा न साङ्कर्यमितीन्द्रियचैतन्यवादिनस्तन्निराकरणायाह . %% 1 . %% 2 . %% 3 . %<शरीरदाहे पातकाभावात्>% 4 . %% 5 . %% 6 . %% 7 . %% 8 . %% 9 . %% 10 . %% 11 . %% 12 . %% 13 . %% 14 . %% 15 . %% 16 . %% 17 . %% 18 . %% 19 . %% 20 . %% 21 . %% 22 . %% 23 . %% 24 . %% 25 सूत्राणि %% वृत्तिः . वैशेषिकसूत्रोपस्करयोरात्मसाधनपुरस्सरं तस्य देहाद्यतिरिक्तता साधिता यथा %% 1 . %% 2 . %% 3 . %% 4 . %% 5 . अन्यदेव हेतुरित्यनपदेशः 6 . %% 7 सूश् इन्द्रियार्थप्रसिद्धेरात्मपरीक्षायामुपयोगमाह . हेतुर्लिङ्गमर्थान्तरस्य आत्मनः इन्द्रियार्थेभ्य इति इन्द्रियेभ्योऽर्थेभ्यश्च रूपादिभ्यस्तद्वद्भ्यश्च यदर्थान्तरम् आत्मा तस्य लिङ्गमित्यर्थः . यद्यपि ज्ञानमेव लिङ्गमिह विवक्षितं तथापीन्द्रियार्थप्रसिद्धेरूपादिसाक्षात्कारस्य प्रसिद्धतरतया ताद्रूप्येणैव लिङ्गत्वमुक्तम् . तथाहि प्रसिद्धिः क्वचिदाश्रिता कार्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत् यच्च प्रसिद्धेः करणं तदिन्द्रियं तच्च कर्तृप्रयोज्यं करणत्वात् वास्यादिवत् तथा यत्रेयं प्रसिद्धिराश्रिता, यः घ्राणादीनां करणानां प्रयीक्ता स आत्मा 1 . ननु शरीरमिन्द्रियाणि वा प्रसिद्धेराश्रयोऽस्तु प्रसिद्धिं प्रति तदुभयान्वयव्यतिरेकयीः स्फृटतरत्वात् किं तदन्याश्रयकल्पनया तथाहि चैतन्यं शरीरगुणः तत्कार्यत्वात् तद्रूपादिवत् एवमिन्द्रियगुणत्वेऽपि वाच्यमित्याशङ्क्याह . अपदेशो हेतुः तदाभासोऽनपदेशः तथाच तत्कार्यत्वं प्रदीपजन्यज्ञानादावनैकान्तिकत्वादनपदेशैत्यर्थः 2 . ननु तत्कार्यत्वं चैतन्यत्वावच्छिन्नस्यैव कार्यत्वं विवक्षितं प्रदीपादीनाञ्च समस्तमेव चैन्तन्यं न कार्यमिति न व्यभिचार इत्याशङ्क्याह . शरीरकारणानां करचरणादीनां तदवयवानां वा अज्ञानात् ज्ञानशून्यत्वादित्यर्थः . पृथिव्यादिविशेषगुणानां हि कारणगुणपूर्बकता दृष्टा तथाच शरीरकारणेषु यदि ज्ञानं स्यात्तदा शरीरेऽपि सम्भाव्येत नचैवम् . नन्वस्तु शरीरकारणेष्वपि चैतन्यमिति चेन्न ऐकमत्याभावप्रसङ्गात् न हि बहूनाञ्चेतनानामैकमत्यं दृष्टम्, करावच्छेदेनानुभूतस्य करच्छेदेऽस्मरणप्रसङ्गात् यतः %% इति . किञ्च शरीरनाशे तत्कृतहिंसादिफलानुपभोगप्रसङ्गात् नहि चैत्रेण कृतस्य पापस्य फलं मैत्रो भुङ्क्ते ततश्च कृतहानिरकृताम्यागमश्च स्यात् 3 . ननु शरीरकारणेषु सूक्ष्ममात्रया ज्ञानमस्ति शरीरे तु स्फुटमतो नाऽकारणगुणपूर्व कता नचैकमत्यानुपपत्तिरित्याशङ्क्याह . यदि हि शरीरमूलकारणेषु परमाणुषु चैतन्यं स्यःत् तदा तदारब्धेषु कार्येषु घटादिष्वपि स्यात किञ्च पार्थिवविशेषगुणानाम् सर्वपार्थिववृत्तिताव्याप्तेः कार्येष्वपि घटादिषु चैतन्यं स्यान्न च तत्र चैतन्यमुपलभ्यते इत्यर्थः 4 . ननु घटादावपि सूक्ष्ममात्रया चैतन्यमस्त्येवेत्याशङ्क्याह . सर्वैः प्रमाणैरज्ञानात् कुम्भादौ न चैतन्यमित्यर्थः . सर्बप्रमाणागोचरस्याप्यभ्युपगमे शशविषणादेरप्यभ्युपगमप्रसङ्गः न हि घटादौ चैतन्यं केनापि प्रमाणेन ज्ञायत इति 5 . ननु श्रोत्रादिभिः करणैरधिष्ठाताऽनुमीयते इत्युक्तं तदयुक्तं नहि श्रोत्रादिभिरात्मनस्तादात्म्यं तदुत्पत्तिर्वा न च ताभ्यामन्तरेणाऽविनाभावसिद्धिः नचाविनाभावमन्तरेणाऽनुमितिरित्यत आह . हेतुः साध्यादन्य एव भवति न तु साध्यात्मा साध्याविशेषप्रसङ्गात् तस्मात्तादात्म्यघटितो हेतुरहेतुरनपदेश इत्यर्थः 6 . ननु श्रोत्रादिभिरिन्द्रियैरात्मनो यथा न तादात्म्यं तथा तदुत्पत्तिरपि नास्ति नहि बह्नेर्धूम इव आत्मनः श्रोत्रादिकरणमुत्पद्यते इत्यत आह . हि यतः कार्यं धूमादि यथा रासभादेरर्थान्तरम् तथा कारणाद्वह्न्यदेरप्यर्थान्तरमेव तथा चार्थान्तरत्वाविशेषात् धूमो रासभं न गमयति किन्तु बह्निमेव गमयतीत्यत्र स्वभावविशेष एव नियामकः स च स्वभावो यदि कार्यादन्यस्यापि भवति तदा सोऽप्यपदेशोभवत्येव तथा च कार्यमविवक्षितस्वभावभेदम् अनपदेशः, तथा च तादात्म्यतदुत्पत्ती एवाऽविनाभावः तयोरेवाविनाभावपर्यवसानम् ताभ्यां समानोपायौ वा तदुभयमात्र ग्रहाधीनग्रहौ वेति स्वशिष्यव्यामहोनाय परिभाषामात्रमिति भावः 7 .. उपस्कश् . अनतिदूरे च तत्रैव %<आत्मेन्द्रियार्थ सन्निकर्षाद्यन्निष्पद्यते तदन्यत्>% 18 सूश् . ज्ञानमात्मन्युभयथा लिङ्गम्, ज्ञानं क्वचिदाश्रितं कार्यत्वाद्रूपादिवदिति वा, प्रत्यभिज्ञारूपतया वा योऽहमद्राक्षं सोऽहं स्पृशामीति, तत्र ज्ञानगतं कार्यत्वं नासिद्धं यन्निष्पद्यत इत्यभिधानात्, न विरुद्धं सामान्यतोदृष्टेऽत्र विरोधाभावात् . नचानैकान्तिकम्, तत एव, तथा च स्वगतकार्यत्वगुणत्वद्वारा सामान्यतोदृष्टेन ज्ञानमेवात्मनि लिङ्गम्, प्रत्यभिज्ञानन्तु भिन्नकर्तृकेभ्योव्यावर्तमानमेककर्तृकतायां पर्यवस्यति . न च बुद्धिचैतन्येऽपि कार्यकारणभावनिबन्धनमेव प्रतिसन्धानम्, शिष्यगुरुबुद्ध्योरपि प्रतिसन्धानप्रसङ्गात् . उपादानोपादेयभावस्तत्र नास्ति स च प्रतिसन्धानप्रयोजक इति चेदुपादानत्वस्य द्रव्यधर्मतया बुद्धावसम्भवात्, सम्भवे वा बुद्धीनां क्षणिकतया पूर्वानुभूतप्रतिसन्धानानुपपत्तेः, न हि पूर्बबुद्ध्या उत्तरासु बुद्धिषु कश्चित् संस्कार आधीयते, स्थिरस्य तस्य त्वयाऽनभ्युपगमात्, क्षणिकबुद्धिधारारूपस्य च कालान्तरस्मृतौ प्रतिसन्धाने वाऽसामर्थ्यात् . आलयविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानादन्य एव र्स्मत्ता च प्रतिसन्धाता चेति चेत् स यदि स्थिरः तदा सिद्धं नः समीहितम्, क्षणिकबुद्ध्विधारारूपश्चेत् तदा पूर्वदोषानतिवृत्तेः, न हि तत्रापि स्थिरः कश्चित् संस्कारः . किञ्च प्रवृत्तिविज्ञानातिरिक्ते तत्र प्रमाणाभावः . अहमिति बुद्धिधारैव प्रमाणमिति चेत् भवतु तत्र प्रवृत्तिविज्ञानान्यालयविज्ञानमेव चेदुपादत्ते तदा प्रवृत्तिविज्ञानानामुपादानताविरहे निमित्तताऽपि न स्यात् उपादानताव्याप्तत्वान्निमित्ततायाः, माऽस्तु निमित्तताऽपीति चेत् तर्हि सत्त्वमपि गतम्, अर्थक्रियाकारित्वस्य सत्त्वलक्षणत्वात् प्रवृत्तिसन्तानालयविज्ञानसन्तानाभ्यां सम्भूय सन्तानद्वयमुपादीयत इति चेत् तर्हि किमपराद्धमवयविसंयोगादिभिः, व्यासज्यवृत्तितायास्त्वयाप्यभ्युपपमात् . तस्माज्ज्ञानेनाश्रयतयाऽनुमितमात्मानं प्रतिसन्धानं स्थिरत्वेन साधयतीति न किञ्चिदनुपपन्नम् . यद्वा नित्या बुद्धिर्नात्मानं कारणत्वेन गमयितुमर्हतीति साङ्ख्यमतनिरासाय सूत्रमिदमुपतिष्ठते %<आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्>% बुद्धितत्त्वं यत्त्वयोच्यते तज्ज्ञानमेव, बुद्धिरुपलब्धिर्ज्ञानमिति हि पर्यायाभिधानं, तच्चात्मादिसन्निकर्षादुत्पन्नम् . अन्यदेव त्वदभ्युपगतादन्तःकरणादित्यर्थः तथाच भवति तत् आत्मनोलिङ्गमिति भावः 18 . %% 19 . %<आत्मन्यनुमानमभिधायैदानीं परात्मानुमानमाह . प्रत्यगात्मनीति स्वात्मनीत्यर्थः, इच्छाद्वेषजनिते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके शरीरकर्मणी चेष्टालक्षणेजन्येते तथाच परशरीरे चेष्टां दृष्ट्वा इयं चेष्टा प्रयत्नजन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्यः आत्मनिष्ठोवा प्रयत्नत्वात् मदीयप्रयत्नवदिति परात्मात्मानुमानम्>% 19 उपस्कश् . आह्निकान्तरे %<आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसोलिङ्गम्>% 1 . %% 2 . %% 3 . प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि 4 . %% 5 . %% 6 . %% 7 . %% 8 . %% 9 . %% 10 . %% 11 . %% 12 . %% 13 . %% 14 . %% 15 . %% 16 . %% 17 . %% 18 . %% 19 . %% 20 . वैशेषिकसूत्राणि इदानीमात्म परीक्षाशेषम् उद्देशक्रमलङ्घनेन मनःपरीक्षामवतारयन्नाह . मनोगतिमात्मनोलिङ्गं वक्ष्यति तद् यदि मनो ज्ञानकरणत्वेन मूर्तत्वेन च परीक्षितं भवति तदा यत्प्रेरितं मनः इन्द्रियान्तरादभिमतविषयग्राहिणि इन्द्रिये सम्बध्यते स आत्मेति सिद्धं भवतीत्येतदर्थं क्रमलङ्घनम् . आत्मेन्द्रियार्थसन्निकर्षे सति यस्मिन् इन्द्रियसन्निकृष्टे ज्ञानस्य भावः उत्पादः, असन्निकृष्टे ज्ञानस्याभावोऽनुपादस्तन्मन इत्यर्थः . ननु मनोवैभवेऽपि करणधर्मत्वादेव ज्ञानायौगपद्यमुपपद्यते किञ्च मनो विभु विशेषगुणशून्यद्रव्यत्वात् कालवत् ज्ञानासमवायिकारणसंयोगाधारत्वादात्मवत् स्पर्शात्यन्ताभाववत्त्वादाकाशवदित्यादि वैभवसाधकं प्रमाणमिति चेत् मैवं यदि मनो विभु स्यात्तदा सर्वेन्द्रियसन्निकृष्टात्ततः सर्बैन्द्रियकमेकमेव ज्ञानं स्यात्, कार्यविरोधान्नैबमिति चेन्न नहि सामग्री विरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरोधाय बिभ्येत्, चित्ररूपवत् चित्राकारमेव वा स्यात् . भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न तत्रापि व्यासङ्गदर्शनात्, तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति कथमनुव्यवसाय इति चेन्न शीघ्रसञ्चारिमनोजनितेषु पञ्चसु स्मृत्युपनीतज्ञानेषुयौगपद्याभिमानात् . व्यासङ्गोऽपि करणधर्माधीन इति चेन्न उक्तोत्तरत्वात्, बुभुत्साधीनो व्यासङ्ग इति चेन्न सर्वबुभुत्सायां सर्वविषयकसर्वोदयप्रसङ्गात् बुभुत्साया अपि अभिमतार्थग्राहीन्द्रियमनःसब्बन्धमात्रफलकत्वात् तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या सिध्यति अणु मनः . ततोधर्मिग्राहकमानबाधिताः वैभबहेतवः . किञ्च मनोवैभवे पादे मे सुखं शिरसि मे वेदनेति प्रादेशिकत्वं सुखादीनां न स्यात् विभुकार्याणामसमवायिकारणावच्छिन्नदेशे उत्पादनियमात् . तवापि सुखादीनामणुदेशापत्तिरिति चेन्न असमवायिकारणं विभुकार्यं स्वदेशे जनयत्येवेति नियमात् . तथाच निमित्तचन्दनाद्यवच्छेदादधिकदेशेऽपि जननाविरोधात् . ममापि निमित्तसमबधानानुरोध इति चेन्न उक्तनियमभङ्गप्रसङ्गात् किञ्चात्मना विभुनो मनसः संयोगोऽपि कथं स्यात्, अजोऽसाविति चेन्न विभागस्याप्यजत्वप्रसङ्गात्, अवच्छेदभेदेनोभावप्यविरुद्धाविति चेन्न संयोगविभागयोरवच्छेदभेदस्य स्वकारणाधीनत्वात् अजयोस्तु तदभावादितिदिक् 1 . ननु सुखाद्युपलब्धिः करणसाध्या क्रियात्वात् रूपोपलब्धिवदित्याद्यनुमानात् युगपज्ज्ञानानुत्पत्त्या वा यन्मनः सिद्धं तत्करणतया, तथाच तस्य द्रव्यत्वं नित्यत्वञ्च कुत इत्यत आह . यथाऽवयविद्रव्यानुमितो वायुपरमाणुर्गुणकत्वात् क्रियावत्त्वाच्च द्रव्यम्, तथा युगपज्ज्ञानानुत्पत्त्याऽनुमितं मनो गुणवत्त्वाद्द्रव्यं, नहि तस्य इन्द्रितसंयोगमन्तरेण ज्ञानोत्पादकत्वं येन गुणवत्त्वं न स्यात् . किञ्च सुखादिसाक्षात्कारः इन्द्रियकरणकः साक्षात्कारत्वात् रूपादिसाक्षात्कारवदिन्द्रियत्वेन मनः सिद्धम्, इन्द्रियत्वञ्च ज्ञानकारणमनःसंयोगाश्रयत्वमित्थयत्रसिद्धमेव मनसोद्रव्यत्वम्, नित्यत्वञ्च तस्यानाश्रितत्वात्, तस्यावयवकल्पनायां प्रमाणाभावादमाश्रितत्वमिति 2 . तत् किं प्रतिशरीरमेकमनेकं येति सन्देहे निर्णायकमाह . मनः प्रतिशरीरमिति शेषः यद्येकैकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रयत्नानां यौगपद्यं स्यात् . यत्तु नर्तकीकरचरणाङ्गुलीषु युगपत् कर्मदर्शनाद्युगपदेव बहवः प्रयत्ना उत्पद्यन्ते इति मतं तदयुक्तं मनसः शीघ्रसञ्चारादेव तदुपपत्तेः अविनश्यदवस्थयोग्यात्मबिशेषगुणानां योगपद्यानभ्युपगमात् . एतेनैकस्मिन्नपि शरीरे पञ्च मनांसि तेषां द्वित्रिचतुःपञ्चानां तत्तदिन्द्रियसंयोगे द्वे त्रीणि चत्वारि पञ्च वा ज्ञानानि युगपज्जायन्ते इति मतं निरस्तं कल्पनागौरवप्रसङ्गात्, यौगपद्याभिमानस्तु समर्थित एव, रसनेन्द्रियावच्छेदेन त्वगिन्द्रियसम्बन्धेन मनसस्तिक्तोगुड इति ज्ञानद्वययौगपद्यापत्तिरपि करणधर्मत्वादेव नास्ति, द्वित्रिच्छिन्नगोधाभुजगादावपि अवयवद्वये कर्म खड्गाद्यभिघाताद्वा मनस आशुसञ्चाराद्वा तदानीमेवादृष्टेन पण्डमनोन्तरग्रहणाद्वा . यत्तु मनोऽवयव्येव जलौकावत् तत्सङ्गोचविकाशाभ्यां ज्ञानयोगपद्यायौगापद्ये इति तत्, तदवयवकल्पनागौरवप्रतिहतमिति दिक् 3 . इदानींक्रमलङ्घनप्रयोजनमादर्शयन्नेबात्मपरीक्षाशेषं वर्तयिष्यन्नाह . प्रसिद्धिर्ज्ञानमेव केबलमात्मनो लिङ्गमिति न मन्तव्यं प्राणादयोऽपि सन्ति आत्मनो लिङ्गानि . तथाहि शरीरान्तश्चारिणि समीरणे प्राणापानलक्षणे ऊर्ध्वाधोगती उत्क्षेपणावक्षेपणे मुषलादाविव प्रयत्नं विनाऽनुपपद्यमाने यस्य प्रयत्नाद्भवतः स नूनमात्मा, नहि तिर्यग्गमनस्वभावस्य वायोरेवंस्वभावविपर्ययो विना प्रयत्नात्, न च विरुद्धदिक्क्रिययोर्वाय्वोः सलिलयोरिवोर्धगतिः स्यादिति वाच्यम् एवं सत्यूर्ध्वगमनमेव स्यान्नत्वधोगमनं फुत्कारादौ वा तिर्यग्गमनम्, तथाचास्ति कश्चित्, यः पयत्नेन वायुमूर्ध्वमधो वा प्रेरयति . सुषुप्तिदशायां कथं प्राणापानयोरूर्धाधोगती इति चेन्न तदानीं योग्यप्रयत्नाभावेऽपि प्रयत्नान्तरस्य सद्भावात् स एव जीवनयोनिः प्रयत्न इत्युच्यते . एवं निमेषोन्मेषावपि शरीरस्याघिष्ठातारमनुमापयतः . तथा हि निमेषस्तावत् अक्षिपक्ष्मणोः संयोगजनकं कर्म उन्मेषस्तयोरेव विभागजनकं कर्म, एते च कर्मणीनोदनाभिघातादिदृष्टकारणमन्तरेण निरन्तरमुत्पद्यमाने प्रयत्नं विना नोत्पद्येते यथा दारुपुत्रकनर्तनं कस्यचित् प्रयत्नात्, तथाऽक्षिपक्ष्मनर्तनमपि, तेन प्रयत्नवाननुमीयते . एवं जीवैनमप्यात्मलिङ्गं तथाहि जीवनपदेन लक्षणया जीवनकार्यं वृद्धिक्षतभग्नसंरोहणादि लक्षयति . तथा च यथा गृहपतिर्भग्नस्य गृहस्य निर्माणं करोति, लघीयो वा गृहं बर्धयति, तथा देहाधिष्ठाता गृहस्थानीयस्य देहस्याहारादिना वृद्धिमुपचयं करोति क्षतञ्च भेषजादिना प्ररोहयति भग्नञ्च करचरणादि संरोहयति तथा च गृहपतिरिव देहस्याप्यथिष्ठाता सिध्यतीति . एवं मनोगतिरप्यात्मलिङ्गं तथा हि मनस्तावन्मूर्तमणु चेति पूर्वप्रकरणे साधितम्, तस्य चाभिमतविषयग्राहिणि इन्द्रिये निवेशनम् इच्छाप्रणिधानाधीनम्, तथा च यस्येच्छाप्रणिधाने मनः प्रेरयतः स आत्मेत्यनुमीयते यथा गृहकोणावस्थितोदारकः कन्दुकं लाक्षागुटकं वा गृहाभ्यन्तर एव इतस्ततः प्रेरयति . ननु दारुपुत्रनर्तयिता गृहपति र्दारको वा न शरीरादन्यो यो दृष्टान्तः स्यात् किञ्च शरीरमेव चैतन्याश्रयः अहङ्कारास्पदत्वात्, भवति हि गौरोऽहं स्थूलोऽहमित्याद्यहङ्कारसामानाधिकरण्येन प्रत्ययः . यत्तु बाल्येऽनुभूतं यौवने वार्धके वा स्मरति तत्र चैत्रमैत्रवच्छरीरभेदेऽपि स्मरणं न स्यात् %% इति तत्र चैत्रमैत्रयोर्भिन्नसन्तानत्वेन प्रतिसन्धानं माऽस्तु बाल्यकौमारभेदेऽपि सन्तानैकत्वात् कार्यकारणभावेन प्रतिसन्धानमुपपत्स्यत इति . तत्र ब्रूमः पित्राऽनुभूतस्य पुत्रेणापि स्मरणप्रसङ्गः, तत्र शरीरभेदग्रहोबाधक इति चेत् वृद्धेन बालशरीराद्भेदेनैव स्वशरीरस्य ग्रहात् प्रतिसन्धानानुपपत्तेः अनुपलब्धपितृकस्य बालस्य शरीरभेदाग्रहस्यापि सत्त्वात् . मम शरीरमिति ममकारसामान्येनाहङ्कारस्य भानात् . ममात्मेत्यत्रापि तथैति चेन्न तत्र ममकारस्यौपचारिकत्वात् राहोः शिर इति वदभेदेऽपि षष्ठ्युपपत्तेः . हिंसादिफलञ्च कर्तरि न स्यात् शरीरस्यान्यान्यत्वात्, पातकमिच्छतोभूतचैतनिकस्य कृतहानमकृताभ्यागमश्च दोष इति दिक् . इन्द्रियान्तरविकारात् खल्वपि दृश्यते हि नागरङ्गस्य चिरविल्लस्य वा रूपविशेषसहचरितं रसविशेषमनुभूय पुनस्तादृशं फलमुपलभमानस्य रसगर्धि प्रवर्तितो दन्तोद्रकसंप्लवः, स च नाम्लरसानुमितिमन्तरेण, अनुमिति र्न व्याप्तिस्मृतिमन्तरेण, सा च न संस्कारं विना, स च न व्याप्त्यनुभवमन्तरेण, स च न भूयोदर्शनमन्तरेणेति इयं ज्ञानपरम्परा नैकं कर्तारमन्तरेण कार्यकारणभूता सम्भवतीति तथा च गौतमीयं सूत्रम् %% इति . सुखादयश्च ज्ञानवदेवात्मलिङ्गानि द्रष्टव्याः . तथाहि सुखादिकं क्वचिदाश्रितं द्रव्याश्रितं सामान्यतोदृष्टमेव अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं विषयीकरोति न हि पृथिव्याद्यष्टकानाश्रिता इच्छा द्रव्याश्रितेति प्रतिज्ञा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं प्रकारमनादाय पर्य वस्यति यत्र तु त्प्रथमं न बाधावतारस्तत्राष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं व्यतिरेकिसाध्यमिति भावः . व्यापकतावच्छेदकप्रकारिकैवानुमितिरिति तु तुच्छम्, येन विना प्रतीतिर्न पर्यवस्यति तस्यैव तत्र प्रकारत्वात् अन्यथा द्व्यणुकं कार्यानाश्रितं सत् क्वचिदाश्रितम् अवयवित्वादित्यादावकार्याश्रितत्वप्रकारिकाऽनुमिति र्न स्यात् 4 . ननु सिद्ध्यतु आत्मा स्थिरः, स तु नित्य इति कुतः, कुतश्च द्रव्यमित्यत आह . यथा वायुपरमाणोरवयवकल्पनायां न प्रमाणमतोनित्यत्वं तथात्मनोऽपि, यथा गुणवत्त्वाद्वायुपरमाणुर्द्रव्यं तथात्माऽपीत्यर्थः 5 . पूर्व पक्षमाह . सन्निकर्षेसति अयं यज्ञदत्त इति प्रत्यक्षं नास्ति चेत् तदा दृष्टं प्रत्यक्षतो गृहीतव्याप्तिकं लिङ्गं नास्ति, यथा वह्निना प्रत्यक्षेण सहचरितो गृहीतो धूमो वह्नौ दृष्टं लिङ्गं तथात्मसाधकं लिङ्गं दृष्टं नास्तीत्यर्थः 6 . ननु प्रत्यक्षदृष्टव्याप्तिकस्य दृष्टलिङ्गस्याभावेऽपि सामान्यतोदृष्टमेव लिङ्गं भविष्यति नहि ततो नानुमितिरित्याशङ्क्य पुनः पूर्वपक्षी आह . सामान्यतोदृष्टमपि लिङ्गं भवति न तु तत आत्मत्वेन अष्टद्रव्यातिरिक्तद्रव्यत्वेन वा स्यादात्मसिद्धिः किन्तु तेनेच्छादीनां क्वचिदाश्रितत्वमात्रं सिद्ध्येत् तच्च नात्ममननौपयिकमित्यथः तदेतदाह अविशेष इति 7 . तत् किं %% इत्याद्यागमोऽनर्थक एवेत्याशङ्क्य म एवाह . आगममात्रसिद्ध एवात्मा न त्वनुमेयः दृष्टसामान्यतोदृष्टयोर्लिङ्गयोरभावात् तस्मात् सम्यगुपनिषदां श्रवणात् तत्त्वसाक्षात्कार उत्पद्यते न तु मननप्रणालिकया, तथाच मननप्रयोजनकमिदं तन्त्रमतन्त्रम्, दृष्टं हि भूतदशकनदीसन्तरणादावुपदेशमात्रादेव साक्षात्कारि ज्ञानम्8 . तदेवं त्रिभिः सूत्रैः पूर्वपक्षे सिद्धान्तवाद्याह . नागममात्रं प्रमाणमात्मनि, कित्त्वहमिति पदमात्मपदं वा साभिधेयं पदत्वात् घटादिपदवत् इत्यनुमानादप्यात्मसिद्धिः . ननु पृथिव्याद्येव तदभिधेयं स्यादित्यत आह व्यतिरेकादिति पृथिव्यादितोऽहमिति पदस्य व्यतिरेकाद्व्यावृत्तेरित्यर्थः . नहि भवत्यहं पृथिवी अहमापः अहन्तेजः अहं वायुः अहमाकाशम् अहं कालः अहं दिक् अहं मन इति व्यपदेशः, प्रत्ययो वा . शरीरे भवतीति चेन्न परशरीरेऽपि तत्प्रसङ्गात्, स्वशरीरे भवतीति चेन्न स्वस्यात्मभिन्नस्यानिरुक्तेः मम शरीरमिति वैयधिकरण्येन प्रत्ययाच्च . नन्विदमपि सामान्यतोदृष्टमेव तच्च विशेषापर्यवसन्नमिति दूषितमेवेति चेन्न अहम्पदेऽहन्त्वमात्मत्वमेव प्रकारः तथा च पक्षधर्मताबलादेवाऽहन्त्वस्य प्रवृत्तिनिमित्तत्वं पर्यवसन्न तच्चानन्यसाधारणमेवेति विशेषसिद्धेः एवं सामान्यतोदृष्टादपि बाधसहकृताद्विशेषसिद्धिः . यच्चोक्तं श्रवणादेव साक्षात्कारः किं मननेनेति तदयुक्तम् नहि मननमन्तरेण सङ्कशुकस्याश्रद्धामलक्षालनम्, नच तदन्तरेण तत्र निदिध्यासनाधिकारः, नच निदिध्यासनमन्तरेण सवासनमिथ्याज्ञानोन्मूलनक्षमस्तत्त्वसाक्षात्कारः, अभ्यासादेव हि कामातुरस्याकस्मात् कामिनीसाक्षात्कारः, नहि शाब्दमानुमानिकं वा ज्ञानं मिथ्याज्ञानोन्मूलनक्षमं दिङ्मोहादौ दृष्टमिति भावः . ननु तथापि परोक्षे आत्मनि कथं सङ्केतग्रह इति चेत् क एवमाह नात्मा प्रत्यक्ष इति, किन्तु मनसा संयोगप्रत्यासत्त्यात्मग्रहः . कथमन्यथाऽहं सुखी जानामीच्छामि यते दुःखीत्यादिप्रत्ययः नह्ययमवस्तुकः सन्दिग्धवस्तुको वा, नीलादिप्रत्ययवत् अस्यापि निश्चितवस्तुकत्वात्, नच लैङ्गिकः, लिङ्गज्ञानमन्तरेणापि जायमायत्वात्, नापि शाब्दः, तदनुसन्धानाननुविधानात्, प्रत्यक्षाभासोऽयमिति चेत्, तर्हि क्वचिदनाभासविषयोऽपि . नह्यप्रमितमारोप्यते इत्यावेदयिष्यते9 . एवञ्चेत् किमनुमानेनेति पूर्बपक्षवादी आह . इतिशन्दो ज्ञानप्रकारमाह दृष्टमिति भावे--क्तप्रत्ययान्तम्, अन्वक्षमित्यध्यक्षं तेनायमर्थः अयं देवदत्तः अयं यज्ञदत्त इति प्रकारकं दृष्टं दर्शनं अध्यक्षमेवास्ति यदि किमनुमानप्रयासेन %% 10 . अत्र सिद्धान्त्याह . दृष्टे प्रत्यक्षेण गृहीते आत्मनि लिङ्गे सम्भूतसामग्रीके सति एक एव एकवैषयिक एव प्रत्ययः . प्रत्यय इति निरस्तसमस्तविभ्रमाशङ्कित्वमाह, कुत एवंमित्यत आह दृढत्वात् प्रभाणसंप्लवेनान्यथाभावशङ्कानिवर्तनपटुत्वात्, तत्र दृवृन्तमाः प्रत्यक्षवदिति यथा दूरात्तोयप्रत्यक्षे सत्यपि संवादार्थं बलाकालिङ्गेनाऽपि तदनुमानं तदुक्तम् %% इति, इदमत्राकूतम् यद्यात्मा कदाचित् प्रत्यक्षे चैतसे भासत एव तथापि अहं गौरः अहं कृश इत्यादिविरोधिप्रत्ययान्तरतिरस्कृतो न तथा स्थेमानमासादयति विद्युत्सम्पातसञ्जातज्ञानवत्, तत्र लिङ्गेन अनन्यथासिद्धेन ज्ञानान्तरमुत्पद्यमानं पूर्बज्ञानमेव स्थिरीकरोति . किञ्च %<श्रोतव्यो मन्तव्य>% इत्यादिविधिबोधितस्यात्ममननस्य इष्टसाधनत्वावगतौ अनुमित्सयाऽवश्यमात्मन्यनुमानप्रवृत्तिः तद्व्यतिरेके निदिध्यासनासम्भवे साक्षात्काराभावेऽपर्गासम्भवादिति भावः . अहं देवदत्तोऽहं यज्ञदत्त इति प्रतीतिद्वयाभिधानमात्मनः प्रत्यात्मवेदनीयत्व>% सूचयितुम् 11 . ननु यदि यज्ञदत्तोऽहमिति प्रत्यय आत्मनि तदा यज्ञदत्तो गच्छतीति गमनसामानाधिकरण्यभानमनुपपन्नमित्यत आह . अस्ति हि अहं गौरः अहं स्थूल इति प्रत्ययः अस्ति च मम शरीरमिति भेदप्रत्थयः तत्र देवदत्तो गच्छतीति गतिसामानाधिकरण्यानुभवो व्यवहारश्च भाक्तः, ममेति प्रत्ययस्य यथार्थत्वात् यद्यपि देवदत्तत्वं शरीरवृत्तिर्जातिस्तेन देवदत्तो गच्छतीति मुख्य एव प्रयोगे यथार्थ एव च प्रत्ययः . तथापि देवदत्तपदं तदवच्छिन्नात्मनि प्रयुक्तञ्चेत् तदौपचारिकं बोद्धव्यम् 12 . अत्र शङ्कते . तुशब्दः पूर्वपक्षद्योतकः . आत्मशरीरयोस्तावदहमिति प्रत्ययः प्रयोगश्च दृश्यते तत्र क्व मुख्यः क्व वौपचारिक द्रति सन्देहः 13 . समाधत्ते . अर्थान्तरमात्मस्वरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययोऽर्थान्तरप्रत्यक्षः . अयमथः अहमिति प्रत्ययस्य प्रत्यगात्मनि स्वात्मनि भावाद् परत्र परात्मनि अभावात् अर्थान्तरे स्वात्मन्येव मुख्यः कल्पषितुमुचितः यदि तु शरीरे मुख्यः स्यात् तदा वहिरिन्द्रियग्राह्यः स्यात् न हि शरीरं मानसप्रत्यक्षं मानसश्चायमहमिति प्रत्ययः बहिरिन्द्रियव्यापारमन्तरेणापि जायमानत्वात् अहं दुःखी अहं सुखी जाने यते इच्छाम्यहमिति योग्यविशेषगुणोपहितस्यात्मनो मनसा विषयीकरणात्, नायं लैङ्गिको लिङ्गानुसन्धानमन्तरेणापि जायमानत्वात्, न शाब्दः शब्दाकलनमन्तरेणापि जायमानत्वात्, तस्मान्मानस एव . मनसश्च बहिरस्वातन्त्र्येण शरीरादावप्रवृत्तेरिति भावः . किञ्च यदि शरीरे स्यात्, परशरीरे स्यात्, स्वात्मनि यदि स्यात् तदापि परात्मनि स्यादिति चेन्न परात्मनः परस्यातीन्द्रियत्वात् तद्विशेषगुणानामयोग्यत्वात् योग्यविशेषगुणोपग्रहेण तस्य योग्यत्वात्, न केबलमात्मन इदं शीलं किन्तु द्रव्यमात्रस्य, द्रव्यं हि योग्यविशेषगुणोपग्रहेणैव प्रत्यक्षं भवति . आकाशमपि तर्हि शब्दोपग्रहेण प्रत्यक्षं स्यादितिचेत् स्यादेवं यदि श्रोत्रं द्रव्यग्राहकं भवेन्, आकाशं वा रूपवत् स्यात् . आत्मनोऽपि नीरूपत्वं तुल्यमिति चेत् बहिर्द्रव्यमात्र एव प्रत्यक्षतां प्रति रूपवत्त्वस्य तन्त्रत्वात्, प्रत्यगित्थयं शब्दोऽन्यव्यावृत्तमाह 14 . पुनः शङ्कते . अहङ्कारोऽहमिति प्रत्ययः स च शरीरप्रत्थक्षः शरीरं प्रत्यक्षं विषयो यत्र स शरीरप्रत्यक्षः . देवदत्तो गच्छतीत्युपचारात्तावत् प्रयोगः प्रत्ययो वा त्वया समाहितः सचोपचार आभिमानिकः यतोऽहं गौरः अहं कृशः सौभागिनेयोऽहं पुनरुक्तजन्मेत्यादयः प्रत्ययाः प्रयोगाश्चोपचारेण समन्वयितुमशक्या इत्यर्थः 15 . सिद्धान्तभाह . तुशब्दोऽयं सिद्धान्तमभिव्यनक्ति . उपचारोऽयमाभिमानिकः किन्तु शरीर एवायमहम्प्रत्यय इति यदुक्तं तत्रापि सन्देह एवेत्यर्थः तथाच प्रत्ययस्योभयत्रापि कूटसाक्षित्वेन विशेषावधारणाय यतितव्यं तत्र यत्ने क्रियमाणे निमीलिताक्षस्याप्यहमिति प्रत्ययदर्शनात् शरीरभिन्ने बहिरिन्द्रयागोचरे वस्तुनि स मन्तव्यः, शरीरे भवन् परशरीरेऽपि स्यात् चक्षुर्नैरपेक्ष्येण च न स्यात् . अहं कृशः स्थूलो वा सुखीति कथं सामानाधिकरण्यमिति चेन्न सुखाद्यवच्छेदकत्वेनापि तत्र शरीरभानसम्भवात् सिंहनादवदिदं गहनमितिवत्, अहन्त्वमात्रं शरीरे समारोप्यते मनसोपस्थितम्, त्वगिन्द्रियोपनीतमौष्ण्यम् उष्णं जलम् उष्णं शरीरमितिवत् 16 . सिद्धान्तमुवृंहयन्नाह . ज्ञानमिति योम्यं सुखदुःखादिकमात्मगुणमुपलक्षयति, यथा यज्ञदत्तविष्णुमित्रयोः शरीरं परस्परभिन्नं तथा ज्ञानसुखादिकमपि भिन्नमेव तथा च यथा यज्ञदत्तस्येदं शरीरं तथा यज्ञदत्तस्य ज्ञाने सुखादौ वाऽनुत्पन्ने अहं सुखी जाने यते इच्छामीति ज्ञानादिकं विषयो भवति योग्यशरीरबिषयकत्वेन तदीयरूपादिवत्तदीयज्ञानादीनामपि प्रत्यक्षत्वसम्भवात् न च सम्भवति, तस्मात् ज्ञानसुखादीनां शरीरादन्य एवाश्रयो वक्तव्य इति भावः . शरीरविशेषात् शरीरस्य भेदादित्यर्थः तथा च शरीरभेदं प्राप्य ज्ञानं, न तु विषय इति ल्यल्लोपे पञ्चमी 17 . नन्वात्मा न प्रत्यक्षः नीरूपद्रव्यत्वात् निरवयवद्रव्यत्वाद्वा आकाशवत्, यथा चाह कृशो गौर इति बुद्धेः शरीरमेव विषयो वाच्यः, क्वचिदहं सुखीत्यादिधीरपि यद्यप्यस्ति, तथाप्याश्रयमन्तरेण भासमानानां सुखादोनां शरीरे समारोप इत्येव कल्पमितुमुचितम्, यथोष्ण सुरभि जलम् इत्याश्रयमन्तरेण प्रतीयमानयोरौष्ण्यसौरभयोर्जले समारोपः, नत्वेतदनुरोधेन जलप्रत्ययस्यापि प्रसिद्धजलमन्तरेणान्यविषयत्वम्, तथाऽहमित्थप्यहन्त्वं शरीर एव वास्तवम्, सुखादिकन्तु कदाचित्तत्रारोप्यते तेनात्मनि प्रत्यक्षाकारं ज्ञानं नास्त्येव सुखाद्यधारत्वेन यत्कल्पनीयं तदागमसिद्ध भवतु न तत्रापि ग्रह इत्यत आह . अयमर्थः अहं सुखी अहं दुःखीति प्रत्ययो नागमिको न शाब्दो नापि लैङ्गिकः शब्दलिङ्गयोरनुसन्धानमन्तरेणापि जायमानत्वात् प्रत्यक्षत्वे च नीरूपत्व निरवयवत्वञ्च यद्बाधकमुक्तं तद्बहिरिन्द्रियप्रत्यक्षतायां भवति तत्र हि रूपवत्त्वानेकद्रव्यवत्त्वयोः प्रयोजकत्वात्, मानसप्रक्षता च तदन्तरेणापि . ननु स्यादेवं यद्यात्मनि प्रमाणं स्यात् तदेव तु नास्तीत्यत आह शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेरिति यथा क्षित्यादिषु द्रव्येषु शब्दस्य व्यतिरेकोऽव्यभिचारी नियतस्तेन तदाश्रयस्याष्टद्रव्यातिरिक्तस्याकाशरूपस्य विशेषस्य सिद्धिः एवमिच्छायाः पृथिव्यादिषु व्यतिरेकस्याव्यभिचारात् तदाश्रयेणापि अष्टद्रव्यातिरिक्तेन भवितव्यम् . नन्वेतावताऽप्यानुमानिक एव आत्मा न तु प्रत्यक्ष इत्यत आह अहमिति मुख्ययोग्याभ्यामिति अहमितीतिकारेण ज्ञानाकारमाह तेनाहमिति ज्ञानं शब्दलिङ्गानुसन्धानमन्तरेण निमीलिताक्षस्य यदुत्पद्यते तत्मुख्येन अहन्त्ववता योग्येन प्रमाणसिद्धेन उपपादनीयम्, न तु शरीरादिना, तत्रेच्छाया व्यतिरेकस्य व्यभिचारात् अभावात् . मुख्ययोग्याभ्यामित्यनन्तरम् उपपादनीयमिति पूरणीयम् आत्मनि प्रमाणानि बहूनिसन्ति ग्रन्थगौरवभिया नोक्तानि मयूखेऽन्वेष्टव्यानि 18 . आत्मपरीक्षाप्रकरणं समाप्य इदानीमात्मनानात्वप्रकरणमारभते तत्र पूर्वपक्षसूत्रम् . एक एव आत्मा चैत्रमैत्रादिदेहभेदेऽपि, कुतः सुखदुःखज्ञानानां निष्पत्तेरुत्पत्तेरविशेषात् सर्वशरीरावच्छेदेन सुखदुःखज्ञानानामुत्पत्तिरविशिष्टैव यतः यद्यात्मभेदसाधकं लिङ्गान्तरं भवेत्तदा सिद्ध्येदात्मभेदः, न च तदस्ति, यथा तत्तत्प्रदेशावच्छेदेन शब्दनिष्पत्तावपि शब्दलिङ्गाविशेषादेकमेवाकाशम् यौगपद्यादिप्रत्ययलिङ्गाविशेषादेक एव कालः पूर्वापरादिप्रत्ययलिङ्गाविशेषादेकैव दिक् 19 . सिद्धान्तमाह . नाना आत्मानः कुतः? व्यवस्थातः व्यवस्था प्रतिनियमः . यथा कश्चिदाढ्यः, कश्चित् रङ्कः, कश्चित् सुखी, कश्चिद्दुःखी, कश्चिदुच्चामिजनः, कश्चिनोचाभिजनः, कश्चिद्विद्वान्, कश्चित् जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणानुपद्यमाना साधयत्यात्मनां भेदेम्, न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याप्यात्मनो यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यं कालभेदेन विरुद्धधर्माध्याससम्भबात् 20 . उपस्करः सांख्यसूत्रभाष्ययोश्च प्रत्येकं भूतेषु चैतन्यादर्शनेन समुदाये न चैतन्यमित्युक्तं यथा %% 1 . %% 2 . %% सांश् सूश् %% भाश् अयमात्मा सांख्यैः पुरुषशब्देनाभिधीयते ते च नाना %% सांश् सूत्रात् . वेदान्तनस्तु तस्यैकत्वेऽपि उपाधिभेदेन कर्णशष्कुल्यादिभेदेनाकाशभेदवत् नानात्वं वस्तुत एकत्वम् %% %% श्रुतेः अंशोननाव्यपदेशात् %% च न्यायाच्चेति . एतत्प्रपञ्चस्तु शाश् भाश् द्रष्टव्यः . मिताक्षरायाम् देहाद्यतिरिक्तात्मास्तित्वे प्रमाणं दर्शितं यथा %% . %% याश् वेदैः %% %% इत्यादिभिः . शास्त्रैश्चमीमांसान्वीक्षिक्यादिभिः विज्ञानैश्च ममेदं शरीरमित्यादि देहव्यतिरिक्तात्मानु भवैः . तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्म नियताभ्यान्देहातिरिक्तात्मानुमानम् . आर्त्या जन्मान्तर गतकर्मानुष्ठाननियततया . तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्नाधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मानुमानम् . न हि देहस्य चैतन्यादि सम्भवति यतः कारणगुणप्रक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भोदृष्टः . न च तत्कारणभूतंपार्थिवपरमाण्वादिषु चैतन्यादि समवायः सम्भवति तदारब्धस्तम्भकम्भादिभौतिकेष्वनुपलम्भात् . न च मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् शक्तेःसाधारणगुणत्वादतो भौतिकदेहातिरिक्तश्चैतन्यादिसमवाय्यङ्गीकर्तव्यः . सत्यानृते प्रसिद्धे . श्रेयो हितप्राप्तिः . सुखदुःखे आमुष्मिके . तथा शुभकर्मानुष्ठानमशुभकर्मपरित्यागः . एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् . निमित्तं भूकम्पादि शकुनज्ञानम्पिङ्गलादिपतत्रिचेष्टालिङ्गकम् ज्ञानम् ग्रहाःसूर्यादयः तत्संयोगजैः फलैः . तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्याश्वयुक्प्रभृतीनि एतेषां सञ्चारैः शुभाशुभफलद्योतनैः . जागरैर्जागरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः . तथा स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः . तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः . तथा मन्वन्तरप्राप्त्या युगान्तरप्राप्त्या देहेऽनुपपद्यमानया तथा मन्त्रौषधिफलैः प्रेक्षापूर्बकैः क्षुद्रकर्माद्यैः साक्षात्परम्परया वा देहेऽनुपपद्यमानैर्विद्यमानं हे मुनयो वित्त जानीत . किञ्च . %% याश् . अहङ्कृतिः अहङ्कारः . स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोध निबन्धना स्तन्यपानादिगोचरा . सुखमैहिकम् . धृतिर्धैर्यम् . इन्द्रियान्तरेण दृष्टेऽर्थे इन्द्रियान्तरस्य सञ्चारः यमहमद्राक्षन्तमहंस्पृशांमीत्येवमनुसन्धानरूप इन्द्रियान्तरसञ्चारः . अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम् . पूर्बश्लोकेऽनुगमनसत्यवचनादिहेतुतयार्थिकम् लिङ्गत्वमित्यपौनरुक्त्यम् . तथा धारणं शरीरस्य, जीवितं प्राणधारणम् . स्वर्गोनियतदेहान्तरोपभोग्यः सुखविशेषः . स्वप्तः प्रसिद्धः पूर्बश्लोके तु स्वप्नस्य शुभफलद्योतकतया लिङ्गत्वमत्र स्वरूपेणेत्यपौनरुक्त्यम् . भावानामिन्द्रियादीनाम्प्रेरणं मनसोगतिश्चेतनाधिष्ठानव्याप्ता . निमेषः प्रसिद्धः तथा पञ्चभूतानामुपादानम् . यस्मादेतानि लिङ्गानि भूतेष्वनुपपन्नानि साक्षात्परम्परया वात्मनोद्योतकानि दृश्यन्ते . तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् इत्यन्तेन मिताश् . देहात्मनोः स्वभावभेदपर्यालोचनयाऽपि न यथा तयोरैक्यं तथा दर्शितं विवेकचूडामणौ %% . आत्मस्वरूपमुक्तं विवेकचूडामणौ %% . शरीरमध्ये आत्मध्यानस्थानं स्वरूपञ्च याश् स्मृतौ मिताक्षरायाञ्चोक्तम् . %% याश् . %% मिताश् . आत्मशब्दनिर्वचनञ्च वेदान्तमुक्तावल्याम् %% अन्यत्र च %% स च पञ्चधा . %% इत्येकस्यैवात्मनो भूतादिषु अधिष्ठानत्वेनावस्थितेः पञ्चविधत्वम् . %% इति तत्र देहे %% किराश् %<आत्मनोदेहान्>% मल्लिश् %% माघः . आत्मनोनित्यत्वेन देहस्यैवान्तकत्वमिह विवक्षितम् तदवच्छिन्नचैतनस्यात्मशब्दार्थत्वेऽपि विशेष्टे नाशान्वयासम्भवात् विशेषणे तदन्वयः . एवं %% %% इत्यादावपि %% रघुः . %<आत्मना शरीरेण>% मल्लिश् %% गीता . यत्ने %% इति कर्मणि आत्मा यत्नोयस्येत्यर्थः . भूतात्मेत्यादौ आत्मशब्दः गौणः आत्मोपकरणत्वात् आत्मजन्यत्वाद्वा %% इत्यादिश्रुत्या भूतानामात्मन उत्पत्तिप्रतिपादनात् . स्वभावे, बुद्धौ च %% रघुः . %% मल्लिश् . 12 देहावच्छिन्नेचैतन्ये च %<आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः>% स्मृतिः . अन्तःकरणे, %<आत्मानमात्मना वेत्सि>% कुमाश् . %% वृश् उश् %% भाश् स्वरूपे अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति छाश् उश् . जीवात्मनि %<आत्मानं रथिनं विद्धि शरीरं रथमेव तु . बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च . इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् . आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः>% कठश् उश् . %% भाश् . बुद्ध्यादौ %% कठश् उपश् %% भाश् तत्र पुत्रादौ आत्मशब्दोगौणः ममात्मा भद्रसेन इति वत् देहादौ तु मिथ्याभिमान इति भेदः एतदभिप्रायेणैव %% शाश् भाश् उक्तम् . परमात्मनि %% . %<आत्मा वा अरे द्रष्टव्यः>% इति च श्रुतिः स्वरूपे तदात्मा पृथगात्मा %<आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते>% वाक्यपश् . बुद्धिविशेषस्थधर्मोपलक्षितार्थे स्वशब्दार्थे %% रघुः %% श्रुतिः . भावे त्व आत्मत्वम् आत्मधर्मे नश् . %% उदयनः . तल् तत्रैवार्थे स्त्री %% नैश् . ष्यञ् टिलोपः . आत्म्यम् तत्रार्थे नश् . हितार्थे ख . आत्मनीनः आत्महिते त्रिश् . तस्येदं छ आत्मीयः . तत्सम्बन्धिनि त्रिश् . गूढात् परत्वेऽस्य पृश् वर्णविकृतौ गूढोत्मा %% व्याश् कारिका %% इति कठश् उपश् . स्वात्मनः प्रत्यक्त्वं, परात्मनः पराक्त्वमिति भेदः तयोर्भेदाभेदपक्षौ च मदभेदेन प्राक् दर्शितौ . @<[Page 685b]>@ #<आत्मनिष्ठ># त्रिश् आत्मनि आत्मज्ञाने निष्ठा यस्य . आत्मज्ञानमात्रान्वेषिणि ब्रह्मनिष्ठे मुमुक्षौ . #<आत्मनीन># त्रिश् आत्मने हितम् ख . 1 आत्महिते %% भट्टिः . %% नीतिः 2 पुत्रे 3 श्याले नाटकप्रसिद्धे विदूषके च पुश् अजयः 4 प्राणधारके बलिनि त्रिश् . #<आत्मनेपद># नश् आत्मने आत्मार्थफलबोधनाय पदम् अलुक् सश् . आत्मगामिफलबोधके व्यारणप्रसिद्धे तङादौ . %% पाश् %% . %% पाश् उक्तेः आत्मगामिन्येव क्रियाफले तत्पदस्य विधानात् तथात्वम् तङ् प्रत्याहारः स च %% पाणिन्युक्तः एतेषां स्थाने एव लका रभेदे तत्तद्रूपाणि आदिष्टानि . #<आत्मनेपदिन्># पुश् आत्मनेपदं विहितत्वेनास्त्यस्य इनि . पाणिन्युक्ते धातुभेदे ते च गणपाठे अनुदात्तेतोहलन्ताः स्वरान्तङितश्च प ठिता धातवः . एवमन्येऽपि धातवः स्वरिते तोञितश्च कर्त्रभिप्राये क्रियाफले एव तथा अर्थविशेषे उपसर्ग विशेषयोगेन कर्तरिवाच्ये चात्मनेपदिनोऽपि भवन्ति ते च पाणिन्यनुशिष्टाः संक्षिप्य आशुबोघेऽस्माभिर्दर्शिताः यथा . %% उदाहरणं तत्रैव दृश्यम् . %% व्याश् कारिका . #<आत्मनेभाषा># स्त्री आत्मने तदुद्देशेन भाशा परिभाषा अलुक् सश् . व्याकरणप्रसिद्धे आत्मनेपदशब्दार्थे . #<आत्मन्वत्># त्रिश् आत्माऽस्त्यस्य मतुप् वेदे भत्वात् न नलोपः स्त्रियां ङीप् . 1 आत्मविशिष्टे %% ऋश् 1, 116, 3 . %<आत्मन्नभोदुह्यते घृतं पयः>% ऋश् 9, 74, 4 . लोके तु आत्मवान् इत्येव . 2 यत्नवति 3 सुमनस्के च त्रिश् स्त्रियां ङीप् . #<आत्मन्विन्># त्रिश् आत्मन् + अस्त्यर्थे बाश् विनि भत्वम् . मनस्विनि %% वृश् उपश् %<आत्मन्वी मनस्वी>% भाश् . #<आत्मपुराण># नश् आत्मनः पुराणं सृष्ट्यादिकर्तृत्वादिरूपमितिवृत्तमधिकृत्य कृतो ग्रन्थः अण् . आत्मनोजगत्सृष्ट्यादिरूपेतिवृत्ताधिकारेण शङ्करापुन्दकृते अष्टाद शाध्यायात्मके उपनिषदर्थप्रकाशके ग्रन्थभेदे . तत्र प्रतिपाद्यानि 1 अश् ऐतरेयोपनिषदर्थविवृतिः . 2 अश् वृहदारण्यस्य कौषीतकिब्राह्मणार्थविवृतिः . 3 अश् वृश् गार्ग्यजातशत्रुसंवादार्थबिवृतिः . 4 अश् वृश् मधुकाण्डार्थविवृतिः . 5 अश् वृश् याज्ञवल्क्यकाण्डार्थ विवृतिः . 6 अश् वृश् याज्ञवल्क्यजनकसंवादार्थविवृतिः . 7 अश् वृश् याज्ञवल्क्यमैत्रेयी संवादार्थविवृतिः . 8 अश् श्वेताश्वतरोपनिषदर्थविवृतिः . 9 अश् काठकोपनिषदर्थविवृतिः . 10 अश् तैत्तिरीयोपनिषदर्थविवृतिः . 11 अश् गर्भाद्युपनिषदर्थविवृतिः . 12 अश् छान्दोग्यस्य श्वेतकेतुसंवादार्थविवृतिः . 13 अश् छाश् सनत्कुमारनारदसंवादार्थविवृतिः . 14 अश् छाश् प्रजापतीन्द्रसंवादार्थविवृतिः . 15 अश् तलवकारोपनिषदर्थ विवृतिः . 16 अश् मुण्डकोपनिषदर्थविवृतिः . 17 अश् प्रश्नोपनिषदर्थविवृतिः . 18 अश् माण्डूक्येशाजावालिप्रभृतीनामुपनिषदां सारांशार्थविवृतिः . एतत्पुराणञ्च सुगमोपायेन वेदान्तमतज्ञानार्थमतीवोपयोगि विवृतञ्चैतत् काकारामशास्त्रिणा ततएव तत्रत्याशेषार्थाः सुग्रहाः . #<आत्मप्रकाश># त्रिश् आत्मनः प्रकाशः . आत्मनश्चैतन्यस्य पदार्थावभासनरूपे प्रकाशे . %<आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् . नाग्न्यादिदीपवद्दीप्तिर्भवत्यान्ध्यं यतोनिशि>% इत्युक्तेः अग्न्यादिप्रकाशविलक्षणनित्यप्रकाशत्वेन तत्प्रकाशेनैव घटादिस्फुरणेन च तस्य तथात्वम् . %% इत्युक्तेस्तस्य सर्वप्रकाशकत्वम् . #<आत्मप्रभ># त्रिश् आत्मना स्वयमितरनैरपेक्ष्येण प्रभा यस्य . 1 स्वयंप्रकागमाने %% भाश् वश् पश् 42 अश् . 2 परमात्मनि पुश् %% श्रुतेः %% इत्युक्तेश्च तस्य भासने इतरापेक्षाभावात्तस्य तथात्वम् . 3 तश् . 3 स्वयंप्रभायां स्वयं प्रकाशे स्त्री . #<आत्मप्रभव># पुश् प्रभवत्यस्मात् प्र + भू--अपादाने अप् आत्मा देहः मनो वा प्रभवो यस्य . 1 तनुजे पुत्रे मनोभवे 2 कामे च 3 कन्यायां 4 बुद्धौ च स्त्री आत्मभवादयोऽप्यत्र . 5 आकाशादिषु च च परमात्मनः प्रभवत्वात्तेषां तथात्वम् . #<आत्मबन्धु># पुश् आत्मनो बन्धुः . 1 आत्ममित्रे %<आत्ममातुःस्वसुः पुत्राः आत्मपितुःस्वसुः सुताः . आत्ममातुलपुत्राश्च विज्ञेयाह्यात्मबान्धवाः 2 इत्युक्ते>% मातृपितृस्वस्रोः 2 पुत्रे 3 मातुलपुत्रे च . %% याश् वचने बन्धुपदेन एतेषामात्मबन्धूनां पितृमातृबन्धूनाञ्च ग्रहणम् . आत्मबान्धवादयोऽप्यत्र . 4 आत्मनि च %<आत्मैव ह्यात्मनोबन्धुरात्मैव रिपुरात्मनः>% इत्युक्तेरात्मनएव आत्मोपकारज्ञानसाधनत्वेन बन्धुत्वात्तथात्वम् . #<आत्मभू># पुश् आत्मनोमनसो देहात् वा भवति भू--क्विप् 5 तश् . मनोभवे 1 कामे देहभवे 2 पुत्रे 3 कन्यायां 4 बुद्धौ च स्त्री . आत्मनैव भवति भू--क्विप् . 5 ईश्वरे पुश् स हि %% ईक्षणपूर्बकं सृज्यवस्त्वाकारेण विवर्तनात् तथा . %% रघुः %<आत्मभूरवरजाखिलप्रजः>% इति माघः 6 शिवे 7 विष्णौ च परमेश्वराभेदात्तयोस्तथात्वम् . आत्मनः ब्रह्मणः भवति भू--क्विप् . आदिजीवे 6 हिरण्यगर्भे %% इति श्रुत्या %% श्रुत्या च चतुर्मुखस्यात्मजन्यत्वीक्तेस्तस्य तथात्वम् ब्रह्मेति क्लीवं छान्दसम् %% %% कुमाश् अच् आत्मनो भवति भू + अच् 5 तश् . आत्मभवादयोऽप्युक्तार्थेषु . #<आत्मभूत># त्रिश् आत्मनोदेहात् मनसो वा भूतः . तनुजे 1 पुत्रे मनोभवे 2 कामे च . 3 कन्यायां 4 बुद्धौ च स्त्री 5 मनोजन्यमात्रे त्रिश् . अनात्मा आत्मा भूतः श्रेण्याश् कर्मश् . अनात्मनि आत्मरूपेण भवितरि 6 देहादौ त्रिश् आत्मभूतानीन्द्रियाणीति शाश् भाश् . 7 अनुकूले सेवकभेदे च . %% मनुः . #<आत्मभूय># नश् आत्मनो भावः भू--भावे क्यप् 6 तश् . आत्मत्वे ब्रह्मरूपे %<आत्मभूयाय कल्पते>% पुराश् . #<आत्ममय># त्रिश् आत्मात्मकः आत्मन् + मयट् . आत्मस्वरूपापन्ने %% पुराश् स्त्रियां ङीप् #<आत्ममानिन्># त्रिश् आत्मानमुत्कर्षेण मन्यते मन--णिनि 6 तश् . 1 आत्मोत्कर्षाभिमानिनि गर्विते 2 सर्वभूतेषु आत्मत्वेन ज्ञातरि च स्त्रियां ङीप् . #<आत्ममूर्ति># पुश् आत्मनोमूर्तिरिव मूर्तिरस्य . 1 भ्रातरि तस्य एकदेहोत्पन्नत्वेन, %% इति मनुना भ्रातुः स्वतुल्यमूर्तित्वोक्तेश्च तथात्वम . 6 तश् . वेदान्तिमते आत्मनः स्वरूपे 2 चैतन्यादौ न्यायमते 3 कर्तृत्वादौ च स्त्री . @<[Page 687b]>@ #<आत्ममूली># स्त्री आत्मैव रक्षणे मूलमस्याः दुःस्पर्शतयेतर मर्दनतः स्वस्य स्वयं रक्षणात् गौश् ङीष् . 1 दुरालभालतायाम् . आत्मापरमात्मा मूलं यस्य . 2 जगति नश् . तस्यात्मप्रभवत्वात् तथात्वम् %% याश् स्मृतावात्मनो भूतसृष्टिमभिधाय अनतिदूरे %% इत्युक्तेः जगतामात्ममूलत्वात्तथात्वम् %<आत्ममूलमिदं सर्वमात्मन्येव प्रलीयते>% इति पुराश् . #<आत्मम्भरि># त्रिश् आत्मानं बिभर्ति भू--खि मुम् च उपश् सश् . स्वोदरमात्रपूरके देवातिथ्यनादरणेन आत्मपोषकत्वात्तस्य तथात्वम् %<आत्मम्भरिस्त्वं पिशितैर्नराणाम्>% भट्टिः . %% छाश् उश् भाश् . #<आत्मयाजिन्># आत्मानं ब्रह्मरूपेण कर्मकरणादिकं भावयन् यजते यज--णिनि . %% इत्युक्तरूपभावनया ज्योतिष्ठोमादिकर्मकर्तरि आरुरुक्षौ ब्रह्मनिष्ठे 1 कर्मयोगिनि %% मनूक्ते आत्मतया 2 सर्वभूतदर्शिनि च #<आत्मयोनि># पुश् आत्मा योनिरस्य . 1 चतुर्मुखे ब्रह्मणि 2 शिवे 3 मनोभवे %% कुमाश् . 4 विष्णौ च %<आत्मयोनिः स्वयं ज्ञाता>% विष्णुसश् . आत्मैव योनि रूपादानकारणं नान्यदिति भाष्योक्तेः विष्णौ स्त्रीत्वमपि . #<आत्मरक्षा># स्त्री आत्मन एव रक्षा यस्याः . 1 इन्द्रवारुणीवृक्षे 6 तश् . आत्मनो रक्षा . 2 शास्त्रोक्ते विघ्नकर्तृभ्य आत्मनो रक्षणे च %<आत्मरक्षायां जपे विनियोगः>% सन्ध्याप्रयोगः . #<आत्मराम># पुश् आत्मनि रमते संज्ञायां कर्तरि घञ् . आत्मज्ञानमात्रेण तृप्ते योगीन्द्रे . #<आत्मलाभ># पुश् आत्मनोलाभः . आत्मनो यथास्वरूवज्ञानेन आत्मस्वरूपप्राप्तौ %<आत्मलाभात्परोलाभो नास्तीति मुनयो विदुः>% पुराश् %<आत्मलाभपरिणामनिरोधैः>% किराश् . #<आत्मलोक># पुश् आत्मैव लोकः प्रकाशः . स्वप्रकाशे आत्मनि . #<आत्मलोमन्># नश् 6 तश् . मुखजाते लोमभेदे 1 श्मश्रुणि(दाडि) 2 आत्मलोममात्रे च . #<आत्मवत्># त्रिश् आत्मा चित्तं वश्यतयाऽस्त्यस्य मतुप् मस्य वः स्त्रियां ङीप् . 1 वश्यचित्ते . %% इत्युत्पलमालोक्ते 2निर्विकारचित्ते च %% रघुः %% . %% %% %% इति च मनुः . %% भाश् वश् पश् 279 अश् . आत्मा प्रकाश्यतया विद्यतेऽस्य . आत्मप्रकाशके 3 शास्त्रे %<श्रुतमाविष्कृतमात्मवत् त्वया>% रघुः . आत्मना तुल्या क्रिया वति . 4 आत्मतुल्यक्रियायाम् अव्यश् . %<आत्मवन्मन्यते जगत्>% इति नीतिः %% इति चाणक्यः . #<आत्मवश># क्रिश् आत्मनोवश आयत्ततात्र . आत्माधीने . %% %% इति च मनुः . #<आत्मवश्य># त्रिश् आत्मा मनो वश्योयस्य . वशीभूतमनस्के %<आत्मवश्योविधेयात्मा प्रसादमधिगच्छति>% गीता 2 आत्मनोवश्ये च . #<आत्मविक्रय># पुश् 6 तश् . स्वदेहविक्रये . स च %% इति मनूक्तेरुपपातकभेदः . #<आत्मविद्># त्रिश् आत्मानं यथार्थरूपेण वेत्ति विद--क्विप् 6 तश् . आत्मस्वरूपाभिज्ञे %<आत्मविदोजनाः>% आत्म शब्दे उदाश् %% भट्टिः %% श्रुतिः %% भाश् आश्वश् पश् 51 अश् . आत्मानं स्वपक्षं वेत्ति क्विप् . 2 स्वपक्ष ज्ञातरि %% माघः . #<आत्मविद्या># स्त्री आत्मनोविद्या . आत्मनो यथास्वरूपावेदकविद्यायाम् %<आन्विक्षिकीञ्चात्मविद्यां वार्तारम्भांश्च लोकतः>% मनुः . %<आत्मविद्या च पौराणी धर्मशास्त्रात्मिक तथा>% नन्दिपुश् सा च उपनिषद्रूपा तदुपकारिशारीकविद्या च . तद्विद्यासाधने 2 शास्त्रे च . #<आत्मवीर># त्रिश् आत्मा प्राणः वीरैव यस्य . 1 विशिष्टबलयुक्ते 2 श्यालके 3 पुत्रे विदूषके च पुश् मेदिनिः . #<आत्मवृत्ति># स्त्री आत्मनोद्धत्तिः . 1 आत्मनोवर्तनोपाये . आत्मनि वृत्तिः स्थितिर्यस्य . 2 स्ववृत्तौ पदार्थे त्रिश् . #<आत्मशक्ति># स्त्री 6 तश् . आत्मानुरूपसामर्थ्ये . %% नीतिः शक्तिश्च कार्यजननानुकूलः सामर्थ्यभेदः सा च देहप्राणादिनिष्ठा . आत्मनः परमात्मनो जगज्जननशक्तौ 2 मायायाञ्च %% श्रुतिः . #<आत्मशल्या># स्त्री आत्मा स्वरूपं शल्यमिव यस्याः . शतावर्याम् राजनिश् . #<आत्मशुद्धि># स्त्रीं आत्मनः देहस्य मनसो वा शुद्धिः . 1 देहशुद्धौ 2 चित्तशुद्धौ च शुद्धिश्च अशुद्धिशब्दे व्याख्याता . #<आत्मश्लाघा># स्त्री 6 तश् . आत्मनोऽसत्यगुणाविष्करणे गर्वभेदे %<आत्मश्लाघा विवर्जितः>% महापुरुषलक्षणम् . #<आत्मसंयम># पुश् आत्मनो मनसः संयमः . चित्तसंयमने %<आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते>% गीता . #<आत्मसमुद्भव># पुश् आत्मा देहोमनः परमात्मावा समुद्भवोऽस्य . 1 पुत्रे %% भाश् द्रोश् पश् 118 अश् . 2 मनोभवे कामे च पुश् 3 मनोजन्ये सुखादौ त्रिश् 4 कन्यायां 5 बुद्धौ च स्त्री परमात्मसम्भूते 6 आकाशादौ त्रिश् . 7 चतुर्खुखे 8 शिवे 9 निष्णौ 10 परमात्मनि च पुश् . #<आत्मसम्भव># पुश् सम्भवत्यस्मात् सम् + भू--अपादाने अप् आत्मा सम्भवो यस्य . तनूजे 1 पुत्रे . %% . %% %% इति च रघुः 2 मनोजन्ये त्रिश् 3 कामे सुखादौ पुश् 4 कन्यायां 5 बुद्धौ च स्त्री . 6 आकाशादौ 7 भूते त्रिश् . %% श्रुत्युक्तेस्तेषां तथात्वम् आत्मसंभूतादयोऽप्यत्र . आत्मा परमात्मा सम्भवोऽस्य . 7 चतुर्मुखे पुश् आत्मना सम्भवति अच् . 8 शिवे 9 विष्णौ 10 परमात्मनि च पुश् . #<आत्मसाक्षिन्># त्रिश् आत्मनः बुद्धिवृत्तेः साक्षी प्रकाशकः . वेदान्तादिमतसिद्धे बुद्धिवृद्धिप्रकाशके चैतन्ये . #<आत्मसात्># अव्यश् कात्र्स्न्येनात्मनोऽधीनो भवति सम्पद्यते अघीनं करोति वा साति . कात्र्स्न्येनात्माधीनतया सम्पन्ने तथा भूते तथा क्रियमाणेच . अस्य च सम्पद्यादियोगे एव साधुत्वम् आत्मसाद्भूतः आत्मसात् सम्पन्नः आत्मसात्कृत इत्यादि . %% रघुः %% याश् स्मृतिः . #<आत्मसिद्ध># त्रिश् आत्मना सिद्धः . 1 स्वयंसिद्धे 2 अयत्ननिष्पन्ने च . #<आत्मसिद्धि># स्त्री आत्मरूपा सिद्धिः . आत्मभावलाभे मोक्षे #<आत्मसुख># त्रिश् आत्मैव सुखमस्य . आत्मलाभमात्रेण सुखिनि 1 आत्मैव सुखं सच्चिदानन्दरूपत्वात् . 2 आत्मरूपे परमान्दे नश् . #<आत्मस्थ># त्रिश् आत्मने आत्मज्ञानाय तिष्ठते यतते स्था--क 4 तश् . 1 आत्मस्वरूपज्ञानाय यतमाने आत्मनि मनसि तिष्ठति स्था--क 7 तश् . 2 मनोवृत्तिपदार्थे त्रिश् . #<आत्महत्या># स्त्री आत्मनो देहस्य हननम् . देहस्य प्राणैर्वियोजने . #<आत्महन्># त्रिश् आत्मानं हतवान् हन--क्विप् . %% इत्यक्तलक्षणे आत्मनो यथार्थ्यज्ञानरहिते, 1 देहाद्यभिमानिनि, %% कठश् उश् %% विवेश् चूश् . आत्मनो यथार्थज्ञानाभावे आत्महत्वमुक्तम् . %% ईशोपश् . %% भागश् 2 आत्मघातिनि जने च . आत्मघातिन्शब्दे विवृतिः . #<आत्माधीन># पुश् आत्मनोऽधीनः . 1 पुत्रे, 2 श्यालके 3 विदूषके च हेमश् 4 बलयुक्ते 5 स्वाघीने त्रिश् . #<आत्मानुरूप># त्रिश् आत्मनोऽनुरूपम् . जातिघृत्तादिना स्वतुल्ये %% रघुः . #<आत्मापहारक># त्रिश् आत्मानमपहरति निह्नुते अप + हृण्वुल् . आत्मनो यथास्वरूपनिह्नवकारिणि %% मनुः . णिनि . आत्मपहारी अप्यत्र %% स्मृतिः स्त्रियां ङीप् . #<आत्माराम># त्रिश् आत्मा आराममिव रतिस्थानं रतिसाधनं वा यस्य . ज्ञानाय यतमाने योगिनि %<आत्मारामाविहितरतयोनिर्विकल्पे समाधौ>% वेणीश् . %<आत्मक्रीडस्य सततं सदात्ममिथुनस्य च . आत्मन्येव सुतृप्तस्य योगसिद्धि र्न दूरतः . यश्चात्मव्यतिरेकेण किञ्चिद्विश्वं न पश्यति . आत्मारामः स योगीन्द्रोब्रह्मभूतो भवेदिति>% काशीश् उक्ते 2 योगीन्द्रभेदे च . #<आत्मालम्भ># पुश् 6 तश् . हृदयस्पर्शे %% कात्याश् स्मृश् %<आत्मालम्भे हृदयस्पर्शे>% रघुश् . #<आत्माशिन्># पुश् आत्मानं स्वकुलमश्नानि अश--णिनि 6 तश् . स्वकुलभक्षके मीने तस्य सकुलभक्षकत्वात् तथात्वम् अतएव %% नैश् %% रामाश् वर्णितम् . #<आत्माश्रय># पुश् आत्मानमाश्रयति आ + श्रि--अच् 6 तश् . 1 स्वस्य स्यापेक्षित्वहेतुकानिष्टप्रसङ्गरूपे तर्कदोषभेदे . तर्कः पञ्चविधः तर्कशब्दे वक्ष्यते तत्र %% न्यायसूत्रवृत्तिः . 2 स्वाश्रिते 3 चित्ताश्रिते च त्रिश् 6 तश् . 4 स्वस्याश्रये पुश् . #<आत्मीय># त्रिश् आत्मनोऽयम् छ . आत्मसंबन्धिनि . %<आत्मीयां मतिमादाय कुरु सज्जनरञ्जनम्>% साश् दश् %% कुमाश् %% रघुः अहमेनं प्रज्ञावलेनात्मीयं करिष्यामि हितोश् . #<आत्मेश्वर># त्रिश् आत्मनो मनस ईश्वरः . चित्तविकारनिवारके मनःसंयमकारके %<आत्मेश्वराणां न हि जातु विघ्नाः समाघिभेदप्रभवोभवन्ति>% कुमाश् . #<आत्मोत्पत्ति># स्त्री आत्मन उत्पत्तिः स्वोपाध्यन्तःकरणवृत्तिकर्मणाऽपूर्बदेहसंयोगः . स्वोपाधीभूतान्तःकरणवृत्तिकर्मणाऽपूर्बदेहसंयोगरूपे आत्मनो जन्मनि . तदुत्पत्तिप्रकारः मिताक्षरायां दर्शितो यथा . %% %<आत्मनःसकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमित्येवं स्वयमेव त्रिविघमपि कारणम् . न पुनःकार्यकोटिनिविष्टः यस्मादक्षरोऽविनश्वरः . ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनाद्गुणवत्याः प्रकृतेरेव जगत्कर्तृतोचिता न पुनर्निर्गुणस्य ब्रह्मणः . मैवं मंस्थाः . आत्मैव कर्ता . यस्मादसौ जीवोपभोग्य सुखदुःखहेतुपुण्यापुण्यादेर्बोद्धा नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादि योगिजगत्प्रपञ्चना घटते . तस्मादात्मैव कर्ता . तथा स एव ब्रह्म वृंहकोविस्तारकः . नचासौ निर्गुणः, यतः तस्य त्रिगुणा शक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते . अतः स्वतोनिर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कय्यते . नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रो न प्रकृतिर्नाम खतन्त्रन्तत्त्वान्तरन्तादृग्विधत्ते प्रमाणाभावात् . न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति . यतः शक्तिमत्कारकं न शक्तिस्तस्मादात्मैव जगतस्त्रिविधमपि कारणम् . तथा अजउत्पत्तिरहितः . अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते . तथापि शरीरग्रहणमात्रेण जात इत्युच्यते . अवस्थान्तरयोगितयोत्पत्तिर्गुहस्थोजात इति वत्>% मिताश् देहोत्पत्तिप्रकारःकायशब्दे वक्ष्यते . #<आत्मोद्भवा># स्त्री आत्मनैवोद्भवति भू--अच् . माषपर्णीवृक्षे आत्मा उद्भवो यस्याः . 2 कन्यायां 3 वुद्धौ च 4 पुत्रे पुश् . %<आत्मोद्भवे वर्णचतुष्टयस्य>% रघुः . 6 मनोभवे कामे 7 चित्तभवे शोकादौ च 8 आत्मभवार्थमात्रे च त्रिश् . #<आत्मोपजीविन्># त्रिश् आत्मना देहव्यांपारेण उपजीव्यति उप + जीव--णिनि 3 तश् . स्वदेव्यापारोपजीवके भारिकदासादौ %<शूद्रांश्चात्मोपजीविनः>% %% इति च मनुः . #<आत्मोपम># त्रिश् आत्मा देहौपमा यस्य 1 पुत्रे 2 निजसदृशे च त्रिश् . #<आत्मौपम्य># नश् उपमायाभावः ष्यञ् औपम्यम् आत्मन औपम्यम् . आत्मसादृश्ये %<आत्मौपम्येन सर्वत्र>% गीता . #<आत्यन्तिक># त्रिश् अत्यन्त + भवार्थे ठञ् . अतिशयेन जाते . %<आत्यन्तिकासिद्धिविलम्बसिद्ध्योः>% नैश् %% मनुः . %% वेश् पश् स्त्रियां ङीप् . %<आत्यन्तिकी स्वत्वनिवृत्तिः>% मिता0 #<आत्यन्तिकदुःखनिवृत्ति># स्त्री आत्यन्तिकीदुःखनिवृत्तिः . अपवर्गे मुक्तौ . सा च स्वाधिकरणदुःखप्रागभावासमानाधिकरणा दुःखनिवृत्तिः यादृश्या दुःखनिवृत्तेरुत्तरं पुनर्दुःखान्तरं नोत्पद्यते तादृशी दुःखनिवृत्तिः . दुःखञ्च अनागतसूक्ष्मावस्थ %% पातश् सूत्रात् अतीतदुःखस्य नष्टत्वात् वर्तमानदुःखस्य च तृतीयक्षण एव स्वयं नाशात् न तन्निघृत्तेः पुरुधार्थत्वमिति बोध्यम् . #<आत्यन्तिकप्रलय># पुश् कर्मश् . प्रलयभेदे . प्रलयस्तावत् चतुर्विधः यथाह वेदश् पश् स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति . तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्यप्रलयरूपत्वात् धर्माधर्मपूर्बसंस्काराणाञ्च तदा कारणात्मनाषस्थानं तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः . न च सुषुप्तावन्तः करणस्यापि विनाशे तदधीनप्राणनादिक्रियानुपपत्तिः वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुषुप्तशरीरोपलम्भवत् . नचैवं सुषुप्तस्य परेतादविशेषः, सुषुप्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् . यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्टस्येति प्राणनाद्यवस्थानमविरुद्धम् . %% श्रुतिरुक्त सुप्तौ मानम् . प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः . यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्नसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्वणा सह विदेह कैवल्यम् %% श्रुतेः . एवं स्वलोकवासिभिः सह कार्यब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्डतदन्तर्वर्तिनिखिललोकतदन्तर्वर्तिस्थावरादीनां भूतानाञ्च प्रकृतौ मायायां लयः न तु ब्रह्मणि, बाघरूपविनाशस्यैव ब्रह्मनिष्ठत्वादतः प्राकृत इत्युच्यते . नैमित्तिकप्रलयस्तु कार्यब्रह्मणोदिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः . ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितः %% इत्यादिवचनात् . प्रलयकालोऽपि दिवसकालपरिमितः रात्रिकालस्य दिवसकालतुल्यत्वात् . प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि %% इति वचन प्राकृतप्रलये मानम् . %% वचनं नैमित्तिक प्रलये मानम् . तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्बगोक्षः सचैकजीववादे युगपदेव नानाजीववादे तु क्रमेण %% इत्यादि श्रुतेः . तत्राद्यास्त्रयोऽपि लयाः कर्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोदयनिमित्तोलयोऽज्ञानेन सहैवेति विशेषः . अत्र तुरीयः आत्यन्तिकः तत्र विशेषमाह सिश् शिश् %% . अत्र लयो भूतविनाशः . स तु साम्प्रतं प्रत्यहमुत्पद्यते स दैनंदिन उच्यते . यो ब्रह्मदिनान्ते चतुर्युगसहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मो लय उच्यते . तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रविशन्ति . तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः . ततो निशावसाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति . तस्मिन् प्रलये भुवो योजनमात्रवृद्धेर्विलयो नाखिलायाः . अथ यदा ब्रह्मण आयुषोऽन्तस्तदा यः प्रलयः स महाप्रलय उच्यते . तत्र ब्रह्मा ब्रह्माण्डे, तत् पाञ्चभौतिके, भूर्जले, जलं तेजसि, तेजो वायौ, वायुराकाशे, आकाशमहंकारे, अहंकारो महत्तत्त्वे, महत्तत्त्वं प्रकृतौ . एवं सकलभुवनलोका अक्षीणपुण्यपापा एवाव्यक्तं पविशन्ति . यदा भगवान् सिसृक्षुः प्रकृतिपुरुषौ क्षोभयति . तदा तानि भूतानि कर्मपुटान्तरत्वात् प्रकृतेः स्वत एव निःसरन्ति . यथाह श्रीविष्णुपुराणे पराशरो जगदुत्पत्तिकारणम् . %% इति सृज्यशक्तयस्तत्कर्माणि . तान्येव सृष्टौ मुख्यं कारणम् . इतराणि निमित्तकारणानि . अन्यैरप्युक्तम् . %% . %% . अस्मिन् प्रलये ऽखिलायाभुवो नाश इत्यर्थः . तथा %% प्रमिताश् . #<आत्ययिक># त्रिश् अत्ययः नाशः प्रयोजनमस्य ठक् . नाशप्रयो जनके कर्मणि %% भट्टिः . %% मनुः . %% भाश् सश् पश् 5 अश् . #<आत्रेय># पुश् अत्रेरपत्यम् ढक् . अत्रिमुनेरपत्ये तस्यापत्यानि बहूनि तेषु मन्वन्तरभेदे केचित् सप्तर्षिमध्यपातिनः यथा 5 मन्वन्तरे %% . 8 मन्वन्तरे . %% . 9 मन्वन्तरे . %% . 10 मन्वन्तरे %% 11 मन्वन्तरे . %% 12 मन्वन्तरे . %% . 13 मन्वन्तरे . अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः . पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः . निष्प्रकम्पस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा . सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः 14 मन्वन्तरे . अग्नीध्रः काश्यपश्चैव पौलस्त्यो भार्गवस्तथा . भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा . शुक्रश्चैव तथात्रेयः शुक्रो वासिष्ठ एव च . अजितः पौलहश्चैव अन्त्याः सप्तर्षयोमताः हरिवंश् 7 अश् . तथा च मन्वन्तरभेदे सप्तर्षिमध्ये अत्रिपुत्रा सत्यनेत्रादयः . वैवास्वते तु मन्वन्तरे दत्तः दुर्वासाः सोमश्चेति त्रय आत्रेयाः प्रसिद्धाः . ते च ब्रह्मेशाच्युतांशजाः तथोक्तम् भागश् 4 स्कश् 1 अध्याश् . %% . आत्रेयश्च शुक्लयजुः सम्प्रदायप्रवर्तकः वंशगणनायाम् %% शतश् ब्राश् पठितः स्त्रियां ङीप् . %<आत्रेय्यस्मि>% उत्तरचश् शुक्लयजुषां सम्प्रदायप्रवर्तक वंशगणनायाम् %<आत्रेयीपुत्रादात्रेयीपुत्र इति>% शतश् ब्राश् . %% भाश् . 2 अत्रिगोत्रमध्ये श्रेष्ठे पुश् . %<आत्रेयाय चाग्नीध्रवत्सदसःपुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा>% कात्याश् 10, 2, 21 . %<आत्रेयाय अत्रिसगोत्राय अतिप्रवराय>% वा कर्कः %<आत्रेयाय हिरण्यं ददाति>% शतश् ब्राश् . बहुषु ढकोलुक् अत्रयः अत्रिपुत्रेषु क्वचिन्न . %<आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः . सर्वस्य जगतः श्रेष्ठाः पूजिता ब्राह्मणास्तथा>% भाश् वश् 21 अश् . तेषां श्रेष्ठत्वं च यज्ञे अनिनृत्विद्भ्योऽपि तेभ्यो दक्षिणादानस्य शतश् ब्राश् उक्तेः यथा आत्रेयाय हिरण्यं ददातीत्युपक्रम्य %% . अत्रिप्रशंसया च तद्वंशजानां प्रशंसा . सचानृत्विगेव आत्रेयाय चाग्नीध्रवदित्यनन्तरम् %<ऋत्विग्भ्यो दक्षिणां ददातीति कात्याश् सूत्रे>% ऋत्विक्त्वविशेषणात् तत्पूर्बस्य अनृक्त्वमिति कर्कः . 3 देहस्थरसभेदे हेमश् 4नदीभेदे स्त्री %% भाश् सश् पश् 9 अश् वर्णिता . %<आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः अत्रेत्येयामपत्यं भवतीत्यात्रेयीमिति>% वशिष्ठोक्तनिर्वचनयुक्तायामृतुस्नातायां 5 स्त्रियां स्त्री %% मनुः %<आहिताग्नेर्ब्राह्मणस्य हत्वा पत्नीमनिनिन्दिताम् . ब्रह्महत्याव्रतं कुर्यादात्रेयीघ्नस्तथैव च>% अङ्गिश् . %% याश् . आत्रेयोयमिति ज्ञात्वा तस्या वधे तु ब्रह्महत्याब्रतद्विगुणव्रतम् कार्यम् ब्रह्महत्याव्रतमुक्त्वा %% भाश् शाश् पश् 165 अश् उक्तेः . अश्वादिश् भरद्वाजार्थे फञ् . आत्रेयायणः भारद्वाजरूपे तद्गोत्रजे पुंस्त्रीश् . छागलशब्दात् आत्रेयार्थेअण् . छागल आत्रेयः अन्यः छागलिः सिश् कौश् . आत्रेयो + स्वार्थे कन् . आत्रेयिका ऋतुमत्यामृतुस्नातायां स्त्रियाम् स्त्री . #<आथर्वण># पुश् अथर्वणा मुनिना दृष्टो वेदः अण् आथर्वणः तमधीते वेत्ति वा पुनः अण् . 1 अथर्ववेदज्ञे ब्राह्मणे, आथर्वणिकस्य धर्म आम्लायो वा अण् इकलोपश्च . 2 अथर्ववेदिधर्मे 3 तदाम्नाये च . अथर्वाणं वेदमधीते वेत्ति वा अण् . 4 अथर्ववेदस्याध्येतरि 5 वेत्तरि च तत्कल्पज्ञातरि 6 पुरोहिते पुश् . तेषां समूहः अण् . 7 अथर्वसमूहे नश् . अथर्वणा प्रोक्तमधीयते अण् तस्य तु बहुषु लुक् . अथर्वाण इत्येव . अथर्वणि विहितं कर्म अण् . अथर्ववेदविहिते 8 अभिचारादौ कर्मणि न %<आथर्वणेन हन्ता च>% स्मृतिः 9 तत्रत्ये कर्ममात्रे च %% दशकुमाश् . #<आथर्वणिक># त्रिश् अथर्वाणं वेदमधीते वेत्ति ठक् दाण्ड्याश् निश् . अथर्ववेदपाठके विप्रे . #<आदंश># पुश् आ + दन्श--भावे यञ् . दंशने . %<आदंशः सर्वलूतानामेतदादंशलक्षणम्>% सुश्रुश् . आदंशश्च दन्तादि साध्यव्यापारभेदः . आदश्यते अत्र आधारे घञ् . 2 आदंशस्थाने %<आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत्>% सुश्रुश् . करणे घञ् . 3 दन्ते #<आददि># त्रिश् आ + दा--कि द्विश्च . आदानकर्तरि %% ऋश् 2, 24, 13 . #<आदर># पुश् आ + दृ--कप . 1 गौरवहेतुके कर्मणि सम्माने, . %% किराश् %% नैषश् . %% कुमाश् . 2 आरम्भे 3 आसक्तौ . %% कुमाश् . 4 यत्ने च %% कुमाश् . #<आदरणीय># त्रिश् आ + दृ--अनीयर् . सम्माननीये . तव्य . आदर्तव्योऽप्यत्र त्रिश् . #<आदर्श># पुश् आदृश्यतेऽत्र दृश--आधारे घञ् . 1 दर्पणे, तत्र हि विम्बपदार्थस्य प्रतिविम्बपतनात्, तत्संयोगेन नयनरश्मीनां परावर्तने वा विम्बग्राहितया विम्बं दृश्यते इति तस्य तथात्वम् . %<आदर्शविम्बस्तिमितायताक्षी>% कुमाश् नेपथ्यदर्शिनश्छाया तस्यादर्शहिरण्मये रघुः . आदृश्यते सम्यग्रूपेण ज्ञायते ग्रन्थार्थोऽस्मिन् . टीकायां 3 प्रतिरूपपुस्तकादौ यत्रत्यमक्षरसन्निवेश द्वष्ट्वा तदनुरूप मन्यल्लिख्यते तादृशे पुस्तके . यथादर्शं तथा लिखित मिति भूरिप्रयोगः . आदर्शोगुणानाम् कादश् . तत्र तदीयगुणान् द्वष्ट्वा परैस्तथागुणा आश्रीयन्त इति तस्य तथात्वम् 4 जनपदसोमाभेदे च . ततोभवादौ वुञ् . आदर्शकः . जनपदावधिसूचकस्थानभवे त्रिश् . #<आदर्शमण्डल># पुश् आदर्शैव मण्डलमस्य . आदर्शाकार मण्डलयुक्ते सर्पभेदे सर्पभेदानुक्त्वा . %% इति सुश्रुश् उक्तः . आदर्शोमण्डलमिव . 2 मण्डलाकारे दर्पणे नश् . #<आदहन># नश् आ + दह--भावे ल्युट् . 1 दाहे 2 हिंसायां 3 कुत्सने च . आदह्यतेऽत्र आधारे ल्युट् . 4 श्मशाने . %% छन्दोश् पश् . %<आदह्यतेऽस्मिनिति आदहनं श्मशानम्>% शुश् तश् रघुश् . #<आदातृ># त्रिश् आ + दा--तृच् . ग्रहीतरि %% याश् आदाननित्याच्चादातुः मनुः . #<आदादिक># त्रिश् अदादिगणे पठितः ठक् . अदादिगणपठिते धातुभेदे . %<आदादिकस्य ग्रहणं>% सिश् कौश् . #<आदान># नश् आ + दा--भावे ल्युट् . ग्रहणे . %% कुमाश् . %<आदानं हि विसर्गाय सतां वारिमुचामिवं>% रघुः . %<आदानमप्रियकरं दानञ्च प्रियकारकम्>% %<आदाननित्याच्चादातुः>% %% मनुः आदाने नियमविशेषाश्च स्मृतौ दर्शिताः . %% . विष्णुधश् . प्रदक्षिणं न सर्बस्या भूमेः किन्तु तत्रस्थायाः प्रदक्षिणावर्तनमात्रं भूमेरसन्निधाने तामुद्दिश्य प्रदक्षिणम् रघुश् तत्रैव . %% . भूमिर्विष्णुदेवताकेत्यादि कीर्तयेदित्यर्थः . %% . विष्णुधश् %% मिताश् वाक्यस्य प्रथमं करे गृहीत्वा पश्चादारोह इत्यर्थः एवमन्यत्र विरोधः समाधेयः . आदीयते औषधार्थं वैद्यैः आ + दा--कर्मणि ल्युट् ङीप् . 2 हस्तिघोषायां स्त्री रत्नमाला . #<आदाय># अव्यश् आ + दा--ल्यप् . गृहीत्वेत्यर्थे %% मनुः . आ + दाभावे घञ् . 2 आदाने पुश् . #<आदायचर># त्रिश् आदाय चरति चर--ट उपश् सश् . गृहीत्वा चारिणि . %% भट्टिः . #<आदायिन्># त्रिश् आ + दा--णिनि स्त्रियां ङीप् . ग्रहीतरि %% मनुः . #<आदार># पुश् आ + दृ--वेदे बाश् घञ् . आदरे %<आदारो वा सभानाम्>% ऋश् 1, 46, 4 . #<आदारिविम्बी># स्त्री आदारिणी विम्बीव निश् पुंवत् . (आनेरी) अम्लवेतसतुल्यपुष्पायां लतायां %<आदारिविम्बीं सुकदम्ब पुष्पीं विपाच्य सर्पिर्विपचेत् कषाये>% सुश्रुश् . #<आदि># पुश् प्रथमं दीयते गृह्यते आ + दा--कि . 1 प्रथमे, 2 प्राक्सत्तायाम्, 3 कारणे, 4 सामीप्ये, 5 प्रकारे, 6 अवद्धवे च . 7 आद्ये त्रिश् अमरः . %% कुमाश् . %% . %% %% इति च मनुः . %% . %% इति च गीता . %% पाश् . भूश्च वाश्च भूवौ आदिश्च आदिश्च आदी भूवौ आदी येषाम् आद्य आदि शब्दःप्रभृत्यर्थः द्वितीयःप्रकारार्थस्तेन भूप्रभृतयोवाप्रकाराः क्रियावाचित्वेन धातवैत्यर्थः . एवमेव वैयाश् भूश् . आदिशब्देन गणोऽपि सूच्यते . %% व्याश् कारिका . तत्र भवः दिगाश् यत् . आद्यः डिमच् . आदिमः . आदिभवे त्रिश् . #<आदिकर># त्रिश् आदिं करोति अहेतादावपि ट स्त्रियां ङीप् . प्रथमकारके प्राक्सत्ताकर्तरि . #<आदिकर्तृ># पुश् आदिः कर्ता . आद्यकारके ईश्वरे %% गीता . #<आदिकर्मन्># नश् कर्मश् सश् . 1 क्रियाकूटात्मकस्य कर्मणोऽवयवभूते प्रथमे कर्मणि प्रथममारभ्यमाणक्रियायाम् . %% %% %<आदिकर्मणि क्तः कर्तरि च>% पाश् . 2 प्रथमजे कर्ममात्रे च . बश् . 3 त याकर्मयुक्ते त्रिश् . #<आदिकवि># पुश् आदिराद्यःकविः . हिरण्यगर्मेतस्य प्रथमोत्पन्नत्वात् स्वयंप्रतिभातवेदत्वाच्च कवितया तथात्वम् . %% भागश् . 2 वाल्मीकौ च . #<आदिकारण># नश् आद्यं कारणम् . 1 परमेश्वरे तदधीनत्वात् इतरकारणानाम् स हि प्रथसं स्वोपाधिभूताविद्यषा सृज्यमानजीवादृष्टवशादिदमित्थं कर्तव्यमिति ईक्षणपूर्बकं स्रष्टव्यपदार्थाकारेण विवर्तमानः सूक्ष्मभूतानि प्रथममुत्पाद्य ततः स्थूलभूतानि भौतिकानि च सजर्जेत्यागमसिद्धम् इति वेदान्तिनः . सांख्यमते 2 प्रधाने प्रधानं हि मूलकारणं तस्यैव महदाद्याकारेण परिणमनात्तथात्वम् . नैयायिकादिमते कारणशब्दस्य निमित्तार्थत्वे ईश्वरस्यैव तथात्वम् . समयायिकारणार्थत्वेपरमाणूनां मूलकारणत्वमिति भेदः इति तेन तन्मते 3 ईश्वरे 4 परमाणषु च . #<आदिकाव्य># नश् आदि आद्यं काव्यं पादचतुष्ठयरूपच्छन्दोबद्धं वाक्यम् . बाल्मीकिरचिते रामायणे तस्य चाद्यकाव्यत्वं दर्शितं तत्रैव आदिकाश् 2 सर्गे %% . एवं चिन्तयतस्तस्याश्रमे स्वयं ब्रह्मणागत्योपदिष्टम् . %%! इत्युपदिष्टस्य वाल्मोकेः रामायणरचनेमतिरभूत् यथाह तत्रैव . %% इत्येवमभिनिवेशं कृत्वा कृत्स्नं रामायणं कृतमिति सर्गशेषे तत्रैवोक्तम् %% . इह लोके चतुष्पादश्लोकस्यादौ तेनैव प्रचारणात् तत्कृतकाव्यस्यादिकाव्यत्वम् . वेदे तु बहूनामनुष्टुप्छन्दस्कानां श्लोकानां सत्त्वेऽपि लोके प्रथमप्रचारा भावात्तस्याद्यत्वम् . तेन %<ईशा वास्यमिदं सर्वं यत् किञ्च जगत्यां जगत् . तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्>% इत्युपक्रमे %% इत्यादयः श्लोकाः शुश् यश् वेश् 40 अध्याये पठिताः . एवम् ऋग्वेदादावपि बहबः तथाविधाः सन्ति तथा च वेदे सत्त्वेऽपि लोके तेन प्रथमप्रचारणात्तस्याद्यकाव्यत्वम् . यत् तु उत्तरचरिते %% इति वर्णितम् तत् यथा श्रुतार्थेऽसङ्गतमेव . अन्यः लोकसिद्धवाक्यादित्यध्याहारेण आम्नायात् आम्नायं वेदं मूलत्वेन प्राप्य छन्दसां नवावतारैति व्याख्याने तु न कोऽपि दोष इति युक्तम् . #<आदिकेशव># पुश् कर्मश् काशीस्थे केशवमूर्तिभेदे %<आदिकेशव पूर्बेण स्वयमादित्यकेशवः>% %<आदिकेशवमुख्यांश्च केशवान् परितोष्य च>% इति च काशीश् . #<आदिगदाधर># पुश् 1 काशीस्थे विष्णुमूर्तिभेदे %% iti kà÷ãø 36 aø . 2 गयातीर्थस्थे विष्णुसूर्तिभेदे च . %<आद्येन गदया चासौ यस्माद्दैत्यः स्थिरीकृतः . स्थित इत्येव हरिणा तस्मादादि गदाधरः>% इति वायुश् गयाश् 2 अश् तन्नामनिरुक्तिः उक्ता . %% इति गारुश् पुश् निरुक्तिः . %<आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत् . शिलायां निश्चलत्वाय स्वयमादिगदाधरः>% वायुपुराणम् . #<आदिजिन># पुश् कर्मश् सश् . ऋषभदेवे हेमश् . #<आदितस्># अव्यश् आदि + तसि . 1 आदौ इत्यर्थे %% मनुः . आद्याश् पञ्चम्यास्तसिः . 2 आदेरित्यर्थे च . %% मनुः आदित आदिमारभ्येत्यर्थः . #<आदिताल># पुश् कर्मश् . %% सङ्गीतशास्त्रलक्षिते तालभेदे . #<आदितेय># पुश् अदित्या अपत्यम् ढक् . 1 सुरमात्रे 2 सूर्ये च अदितिजशब्दे विवृतिः pçø 215 . %% çø 10, 88, 11 . #<आदित्य># पुश् अदितेरपत्यं ण्य . 1 देवमात्रे %% छाश् उश् . 2 सूर्ये च %<आदित्योब्रह्मेत्यादेशः>% छाश् उश् %% माघः . %% कुमाश् . 3 तदधिष्ठिते गगने दिवानिशं बंभ्रम्यमाणे लोकप्रकाशकरे तेजो मण्डले च %% मनुना अग्निहुतद्रव्याणां हविराज्यादीनां परमाणु मात्रतयाऽवस्थितानां दग्धशेषाणां सूर्यरश्मिनाकर्षणेन सूर्यलोकप्राप्त्या वृष्टिहेतुत्वमुक्तम् तच्च मण्डलार्थपरत्वएव सम्भवति %% %% इति च छाश् उश् . अत्र शुक्लकृष्णभायुक्ततया मण्डलपरत्वं गम्यते . %% छाश् उश् अत्र च मण्डलपरत्वम् उत्तरत्र आकाशे रश्मि सम्बन्ध कीर्तनात् स्पष्टमेव . %% ÷àø såø भाष्ये च चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तमौच्यते तस्या एवानुग्राहकमादित्यादिकं ज्योतिः इत्यादित्यस्य चक्षुर्वृत्तेरनुग्राहकतथा ज्योतिःपदार्थपरत्वमुक्तम् . 4 आदित्यमण्डलार्न्तर्गते हिरण्यवर्णे परमपुरुषे विष्णौ %% विष्णुसश् . विष्णोश्चादित्यशब्दवाच्यत्वे कारणमुक्तंभाष्येयथा आदित्यमण्डलान्तःस्थोहिरण्मयः पुरुष आदित्यः, द्वादशादित्येषु विष्णुर्वा, %<आदित्यानामहं विष्णुरिति>% स्मृतेः, अदितेरखण्डिताया महत्या अयं पतिरिति वा %% %% श्रुतेः यथादित्यएकएवानेकजलेष्वनेकवत् प्रतिभासते एवमनेकेषु शरीरेषु एकएवानेकवत् प्रतिभासत इत्यादित्यसाधर्म्याद्वा आदित्यः तत्र हिरण्म यपुरुषस्य सूर्थ्यमण्डलमध्यवर्तित्वे च %% इति छोश् उश् श्रुतिर्मानम् %% शाङ्करभाष्यम् . उपासकानामतिवाहनाय ईश्वरनियुक्ते अर्चिरादिमार्गस्थिते आतिवाहिके5 देवभेदे च %% छाश् उश् . आदित्याश्च द्वादश यथोक्तं विष्णुधर्मोत्तरे भारते च %% इति विष्णुधश् . %% इति भाश् आश् पश् कल्पभेदादनयोर्व्यवस्था . मासभेदे आदित्यभेदा आदित्यहृदये दर्शिता यथा %% . 6 अर्कवृक्षे पुश् . आदित्यस्यापत्यम् ण्य यलोपः . 7 आदित्यापत्ये पुंस्त्रीश् . #<आदित्यकेतु># पुश् धृराष्ट्रपुत्रभेदे तद्गणनायां bhàø àø paø 67 aø . %<आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ>% 6 तश् . आदित्यस्य केतौ अरुणे . #<आदित्यकेशव># पुश् आदित्यपूजितः केशवः . काशीस्थे केशवमूर्तिभेदे %<आदिकेशवपूर्वेण स्वयमादित्यकेशवः>% काशीखश् . #<आदित्यपत्र># पुश् आदित्यस्य अर्कवृक्षस्य पत्रमिव पत्रमस्य . क्षुपभेदे . 6 तश् . अर्कवृक्षपत्रे नश् . #<आदित्यपर्णिनी># स्त्री आदित्यवर्णं नित्यं पर्णमस्त्यस्या इनि . %% %<आदित्यपर्णिनी ज्ञेया तथैव हि हिमक्षये>% सुश्रुतोक्तलक्षणायामोषधौ . #<आदित्यपुराण># नश् आदित्येनोक्तं पुराणम् . उपपुराणभेदे . उपपुराणगणनायाम् %% . कौर्मे सौरत्वेनदं पठितम् . मत्स्यपुराणे तु %% आदित्यसंज्ञमित्युक्तं देवीपुश् %% भास्करत्वेनोक्तं तथा चादित्यपुराणस्यैव नामान्तरं सौरं भास्करञ्चेत्यादि . अधिकमुपपुराणशब्दे वक्ष्यते . एतदीयप्रतिपाद्यविषयाः सौरशब्दे दृश्याः . #<आदित्यपुष्पिका># स्त्री आदित्यवर्णं रक्तं पुष्पमस्याः . रक्तपुष्पे अर्कवृक्षे . #<आदित्यभक्ता># स्त्री आदित्येभक्ता . (हुढुडिया) अर्कवल्लभायाम् ओषृधौ . #<आदित्यव्रत># नश् आदित्यस्य तदुपासनार्थं व्रतम् . सूर्योपासनार्थे व्रतभेदे . आदित्यव्रतस्य ब्रह्मचर्यमस्य ठञ् . आदित्यव्रतिकः तद्व्रतार्थब्रह्मचर्ययुक्ते त्रिश् . #<आदित्यसूनु># पुश् 6 तश् . सूर्यपुत्रे 1 सुग्रीवे 2 कर्णे, 3 यमे 4 शनैस्वरे च अरुणात्मजशब्दे विवृतिः पृश् . #<आदित्सु># पुश् आ + दा--सन्--u . ग्रहीतुमिच्छौ, %<आदित्सुभि र्नूपुरशिञ्जितानि>% कुमाश् . #<आदिदेव># पुश् आदौ दीव्यति स्वयं राजते दिव--अच् 7 तश् . 1 नारायणे 2 शिवे . आदिः कारणं देवः . 3 आदिकारणे परमात्मनि . %% याश् स्मृश् . %% गीता . %% विष्णुसश् %<आदिः कारणं देव इत्यादिदेवः दानादिगुणवान् वा>% भाश् %% यास्कोक्तदेवशब्दनिरुक्तिमाश्रित्य भाष्ये तथोक्तम् . #<आदिदैत्य># पुश् कर्मश् . हिरण्यकशिपौ दैत्ये तस्य देतेः प्रथमजत्वात्तथात्वम् . %% bhàø àø paø 65 aø . आदिदैत्योमहावीर्यो हिरण्यकशिपुः पुरा भाश् वश् पश् 104 अश् . #<आदिन्># त्रिश् अत्तीति अद--णिनि . भक्षके . स्त्रियां ङीप् . #<आदिनब># पुश् आदीनवस्य पृश् वेदे ह्रस्वः . आदीनशब्दार्थे %<आदिनवं प्रतिदीव्ने घृतेनास्मां अभिक्षर>% अथश् 7, 110, 4 . #<आदिपर्वन्># नश् आदि आद्यं पर्व . महाभारतान्तर्गते आद्ये पर्वणि . %% भाश् आश् . #<आदिपुराण># नश् आदि आद्यं पुराणम् कर्मश् . पुराणभेदे सर्वेषामष्टादशानां पुराणानामुपपुराणानाञ्चादिभूते चतुर्लक्षात्मके ब्रह्मनिर्मिते पुराणभेदे . नारदपुराणे उपसंहारपादशेषे मरीचिं प्रति ब्रह्मवाक्यम् %% . वस्तुग्रहाय तेनैव मुनीनां भावितात्मनाम् . मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे . मुनयो धर्मशोलास्ते दीनानुग्रहकारिणः . मया चेदं पुराणन्तु वसिष्ठाय पुरोदितम् तेन शक्त्रिसुतायोक्तं जातूकर्णाय ते न च . व्यासोलब्ध्वा ततश्चैतत् प्रभञ्जनमुखोद्गतम् . प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्तयदनुत्तमम् तथा च व्यासोक्तब्रह्माण्डन्तु द्वादशसाहस्रं तस्यैव संक्षेपार्थप्रतिपादकम् . एवञ्च तस्यैव चतुर्लक्षात्मकस्य सर्वपुराणमूलतया आद्यत्वात् आदिपुराणत्वम् . देवलोके तु आदिपुराणस्य शतकोटिश्लोकात्मकता यथोक्तं तत्रैव . प्रथमपादे मरीचिं प्रति ब्रह्मवाक्यम् . %<शृणु वत्स! प्रवक्ष्यामि पुराणानां समुच्चयम् . यस्मिन् ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् . पुराणमेकमेवासीत् सर्वकल्पेषु मानद! . चतुवर्गस्य वीजञ्च शतकोटिसुविस्तरम् . प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः . कालेन ग्रसनं दृष्ट्वा पुराणस्य महामबिः . हरिर्व्यास स्वरूपेण जायते च युगे युगे . चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा . तदष्टादशधा कृत्वा भूलोके निर्दिशत्यपि . अद्यापि देवलोक तु शतकोटिसुविस्तरम् अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते>% एवञ्च तदानों लोकप्रसिद्धचतुर्लक्षात्मकरप ब्रह्माण्डनामकपुराणान्तररयैव व्यासप्रणीत चतुर्लक्षात्मकाष्टादशपुराणानामादिसूतत्वादादिपुराणत्वेन प्रसिद्धमासीत् . तच्च क्रमशौच्छिन्नप्राय संस्कृत शालायान्तु तस्य स्वल्पांशमात्रस्य सत्त्वेऽपि सर्वांशस्य प्रायशः कुत्रापीदानीमलाभात् न तत्रत्यप्रतिपाद्यविषया वण्णायतुं शक्याः . हेमाद्रि माधवादिभिरादित्यपुराणनाम्ना बहूनि वचनानि लिखितानि . तेषां काले च तत्पुराणस्य प्रचार आसीत् क्रमश इदानीमुच्छिन्नप्रचारतया समग्रलाभासम्भवः इति तत्रत्यप्रतिपाद्यविषयप्रदर्शनादुपरतमस्माभिः . #<आदि(पु)पूरुष># पुश् आदौ पुरि देहे, वसति वस--उषन् स्वेनात्मना पूरयति जगत् पूर--उषन् वा पृश् वा ह्रस्वः . आदिजीवे 1 हिरण्यगर्भे 2 नारायणे च . %% रघुः . %% भाश् वश् पश् 271 अश् . ह्रस्वाभावे पूरुषोऽप्यत्र %% माघः . #<आदिभव># पुश् आदौ भवतीति भू--अच् . 1 हिरण्यगर्भे %% इति श्रुतौ तस्याग्रभवत्वोक्तेः तथात्वम् . 2 सर्वस्यादिः कारणं भवति . सर्वस्य कारणभूततयाविर्भूते 3 विष्णौ च %% रघुः 2 अग्रजमात्रे त्रिश् . #<आदिम># त्रिश् आदौ भवः आदि + डिमच् . आदौ भवे . #<आदिमत्># त्रिश् आदिरस्त्यस्य मतुप् स्त्रियां ङीप् . आदियुक्ते 1 सकारणे 2 आदिसीमायुक्ते च . #<आदिराज># पुश् आदिराद्योराजा टच् समाश् . पृथुनामके नृपतौ तस्य राज्ञामादित्वात्तथात्वम् तत्कथा भागश् 4 स्कश् %% . तस्य वेणस्येत्यर्थः . #<आदिवराह># पुश् आदिराद्यो वराहः . यज्ञवराहरूपेणाविर्भूते विष्णोरवतारभेदे तत्कथा %% हरिवंश् 224 अश् . #<आदिविद्वस्># पुश् आदिराद्योऽखिलसम्प्रदायप्रवर्तकत्वात् विद्वान् . सांख्यशास्त्रकारके सर्वसम्प्रदायप्रवर्तके उपासनयासिद्धे जगत्कर्तरि कपिले . %<आदिविद्वान् सिद्ध>% इति कापिलाः कुसुमाश् कपिलशब्दे विवृतिः . #<आदिशक्ति># स्त्री आदिराद्या शक्तिः . परमेश्वरस्य 1 मायारूपशक्तौ 2 देवीमूर्तिभेदे च . आड्याशब्दे विवृतिः . #<आदिशरीर># नश् आदि आद्यं शरीरम् . भोगार्थं परमेशसृष्टे आद्ये लिङ्गाख्ये शरीरे . %% भाश् वश् पश् 184 अश् . आदि कारणं शरीरं कर्मश् . 2 अविद्याख्ये 2 सूक्ष्मशरीरे च वेदान्तिमते शरीरं त्रिविधं कारणसूक्ष्मस्थूलभेदात् तत्राविद्यायाः कारणशरीरत्वं सर्वकारणत्वात् विद्यया शीर्यमाणत्वाच्च अविद्यां प्रकृत्य %% पञ्चदश् . #<आदिश्य># अव्यश् आ + दिश--ल्यप् . 1 अनुशिष्येत्यर्थे 2 उक्त्वेत्यर्थे च . #<आदिष्ट># नश् आ + दिश्--भावे क्त . 1 आज्ञायाम्, 2 उपदेशे च . कर्मणि क्त . 3 उपदिष्टे, 4 व्याकरणप्रसिद्धे स्थानिजाते वर्णे च त्रिश् यथा इकः स्याने यण् आदिश्यते इति इकोयणादिष्टैत्युच्यते . 5 आज्ञप्ते 6 उच्छिष्टे 7 अनुशिष्टे च त्रिश् %% विश्वाश् . #<आदिष्टिन्># पुश् आदिष्टमादेशोव्रतादेशः अस्त्यस्य इनि . व्रतादेशोयस्य कृतस्तादृशे, ब्रह्मचारिणि . %<आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात्>% मनुः आदिष्ट व्रतादेशोऽस्त्यस्येति आदिष्टी ब्रह्मचारी कुल्लूश् . आदिष्टमनेन इष्टाश् इनि . 2 आदेशकर्तरि त्रिश् स्त्रियां ङीप् . #<आदिसर्ग># पुश् कर्मश् . प्राकृतप्रलयोत्तरं प्रथमसृष्टौ %% भाश् आश्वश् पश् अश् 40 . स च सर्गः दशविथः प्राकृतः षडिवधः, वैकृतस्त्रिविधः, उभयात्मक एकविधः इति भेदात् तद्विवरणम् भागश् 3 स्कश् 10 अश् . %% . स्वव्यतिरिक्तसृज्याभावं दर्शयन् कालस्य सृष्टिनिमित्ततां दर्शयति विश्वमिति . विष्णुमायया संस्थितं संहृतम् . ब्रह्म तन्मात्रं सत विश्वं ईश्वरेण कर्त्रा कालेन निमित्तेन परिच्छिन्नं पृथक् प्रकाशितम् . अव्यक्ता मूर्तिः स्वरूपं यस्येति स्वतोनिर्विशेषता दर्शिता 12 . अप्रतिष्ठत्वं दर्शयितुं तत्कार्यविश्वप्रवाहस्याप्रतिष्ठामाह यथेदानीमस्ति तथाग्ने पूर्वमप्यासीत् . पश्चादपि तथा भविष्यति 13 . एवं सामान्यतः कालं निरूप्य विशेषतो निरूपयिष्यन् तन्निमित्तस्य पूर्वसर्गस्य पूर्बोक्तानेव भेदान् अनुवदति सर्गइति . यस्तु प्राकृतोवैकृतश्च स तु दशमः तन्निमित्तमेव त्रिविधं प्रलयमाह कालेनैव बलेन नित्यप्रलयः द्रव्येण सङ्कर्षणमुखाग्न्यादिना नैमित्तिकः गुणैः स्वस्वकार्यं ग्रसद्भिः प्राकृतिकः 14 . तानेव सर्गान् प्रपञ्चयति . आद्य इत्यादिना यावदध्यायसमाप्ति . महतो लक्षणम् आत्मनोहरेः सकाशात् गुणानां वैषम्यमिति . अहमः अहङ्कारस्य . तस्य लक्षणं यत्रेति . द्रव्यादयोवक्ष्यमाणास्त्रयः सर्गाः 15 तन्मात्रो भूतसर्गः . ततःसूक्ष्मसर्ग इत्यर्थः . द्रव्यशक्तिमान् महाभूतोत्पादकः ज्ञानकर्मेन्द्रियात्मकश्चतुर्थः 16 . पञ्चमोवैकारिकः . इन्द्रियाधिष्ठातारोदेवाः मनश्च . षष्ठस्त तमसः पञ्चपर्वाविद्यायाः . अबुद्धिर्जीवानामावरणम् विक्षेपश्च तां करोतीत्यबुद्धिकृत् तस्य 17 . मेमस्तः शृणु अनुद्वेगेन श्रोतव्यतामाह . यद्विषया मेधा संसारं हरति तस्य हरेर्लीला . यद्वा इयमिति तमआदिसर्गरूपा . रजोभाज इति ब्रह्मरूपस्येत्यर्थः . अस्मिन् पक्षेऽबुद्धिकृत इति प्रथमान्तं अनवधानकृत इत्यर्थः 18 . मुखमिव प्रथमं कृतःमुख्यः सर्गः . तस्थुषां स्थावराणाम् . षड्विधमेवाह . ये पुष्पं विना फलन्ति ते वनस्पतयः . ओषधयः फलपाकान्ताः . लताः आरोहणापेक्षाः . त्वक्सारा वेण्वादयः . लता एव काठिन्येनारोहणानपेक्षा वीरुधः . येपुष्पैः फलन्ति तेद्रुमाः 19 . तेषां साधारणलक्षणमाह ऊर्ध्वंस्रोत आहारसञ्चारो येषाम् . तमःप्राया अव्यक्तचैतन्याः . अन्तःस्पर्शमेव जानन्ति नान्यत् तदप्यन्तरेव न बहिः . विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः 20 . तिर्यक्स्रोतसां सर्गमाह तिरश्चामिति . स चाष्टविंशतिभेदः . तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः . भूरितमसः आहारादिमात्रनिष्ठाः . घ्राणज्ञाः घ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः . तथा च श्रुतिः . %% 21 . अष्टविंशतिभेदानाह गवादयौष्ट्रान्ताः द्विशफाः द्विखुरानव . खरादयः चमर्यन्ता एकशफाः षट् . श्वादयोगोधान्ताः पञ्चनखा द्वादश 22 . एवमेते भूचराः सप्तविंशतिः . मकरादयोजलचराः कङ्कादयश्च खगाः अभूचरत्वेनैकीकृत्य गृहीताः . तदेवमष्टाविंशतिभेदान् वदन्ति . तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्यक्पाणिनामेतेष्वेव यथायथमन्तभावः 23 . अध आहारसञ्चारोयस्य सोऽर्वाक्स्रोताः . ह्रस्वमार्षम् . नृणां सर्गः . नृणां लक्षणम् . रजः अधिकंयेषु 24 . एते त्रयोवैकृताएव न कौमारवदुभयात्मकाः देवसर्गोवेकृत इत्यनुषङ्गः . वैकारिकस्तु देवसर्गः प्राकृतेषु पूर्वमेव प्रोक्तः अयन्तु ततोन्यूनत्वाद्वैकृतः देवसर्गएदन्तर्भूतः सनत्कुमारादीनान्तु सर्गः प्राकृतोवैकृतश्च देवत्वेन मनुष्यत्वेन च सृज्य इत्यर्थः 25 . वैकृतश्च देवसर्गोऽष्टविधः अत्र विबुधादयस्त्रयोभेदाः गन्धर्बाप्सरसएकः यक्षरक्षांस्येकः . मूतप्रेतपिशाचाएकः सिद्धचारणविद्याध्राः एकः किन्नराएकः आदिशब्दात् किंपुरुषाश्वमुखादयः श्रीधरव्याख्या . एवं सामान्यतः सर्गमुक्त्वा तत्रैव 26 अध्याये विशेष उक्तः %% 60 . व्याख्यातमेतत् श्रीधरेण दैवाज्जीवादृष्टवशात् क्षुभिता धर्मा गुणायस्याः . योनौ अभिव्यक्तिस्थाने प्रकृतौ वीर्यंचिच्छक्तिम् . सा प्रकृतिर्महतत्त्वमसूत . महतः स्वरूपमाह हिरण्मयं प्रकाशबहुलम् 19 . विश्वं अहङ्कारादिप्रपञ्चं आत्मगतं स्वस्मिन् सूक्ष्मरूपेण स्थितं व्यञ्जन् प्रकटयन् तमोऽपिबत्, कूटस्थः लयविक्षेपशून्यः, आत्मानं प्रस्वापयतीति तथा यत् पूर्बं प्रलयसमये महान्त प्रकृतौ विलापयमासेति 20 . प्रसङ्गात् चतुर्व्यूहोपासनमाह यत्तदिति सर्वागमप्रसिद्धत्वमाह . स्वच्छ विशदं शान्तं रागादिरहितं भगवतः पदमुपलब्धिस्थानम् . अतएव वासुदेवाख्यंयदाहुः . अयमर्थः अधिभूतरूपेण तस्यैव महानिति, अध्यात्मरूपेण चित्तमिति, उपास्यरूपेण वासुदेव इति, अधिष्ठाता तत्त्वस्य क्षेत्रज्ञः, एवमहङ्कारे सङ्कर्षण उपास्यः, रुद्रोऽधिष्ठाता, मनसि अनिरुद्ध उपास्य ब्रह्माधिष्ठाता, बुद्धौ प्रद्युम्न उपास्यं ब्रह्माधिष्ठातेति ज्ञातव्यम् 21 . स्वच्छत्वं भगवद्विभूतिग्राहित्वम् अविकारित्वं लयविक्षेपराहित्यं अपांप्रकृतिः फेनतरङ्गादिरहिताबस्थापरा भूतसंसर्गात् प्राक्तनी सा यथा मधुरा स्वच्छा शान्ता च तद्वदित्यर्थः 22 अहङ्कारस्योत्पत्तिपूर्ब्धकं लक्षणमाह महत्तत्त्वादिति चतुर्भिः . क्रियासु शक्तिर्यस्य स क्रियाशक्तिः 23 . तस्य त्रैविध्यमाह वैकारिक इति . तस्य कार्यमाह यतोयस्मान्मन आदीनाम् भवउत्पत्तिरिति 24 . तस्मिन्नृपास्यंव्यूह माह सहस्रशिरससिति 25 . कर्तृत्वं देवतारूपेण, करणमिन्द्रियरूपेण, कार्यत्वं भूतरूपेण, शान्तत्वादिकं तत्कारणगुणत्रयरूपेण 26 . मनस उत्पत्तिपूर्बकं लक्षणमाह वैकारिकादितिद्वाभ्याम् . संकल्पश्चिन्तनम् विकल्पोविशेषचिन्तनं यस्य मनसः संकल्पविकल्पाभ्यां कामसम्मवोवर्तते इति कामरूपा वृत्तिर्लक्षणत्वेनोक्ता न तु प्रद्युम्नोत्पत्तिस्तस्य संकल्पादिकार्य त्वाभावात् उपास्यव्यूहस्यानिरुद्धस्योक्तेः 27 . शारदं शरत्कालोनमिन्दीबरं नीलीत्पलं तदिव श्यामं तच्छनैः संराध्यं वशीकर्तुमयोग्यं दुर्ग्रहत्वात् 28 . बुद्धेरुत्पत्तिपूर्बकं लक्षणमाह तैजसादितिद्वाभ्याम् हे सति! . द्रव्यस्फुरणरूपं विज्ञानमिति चित्त व्यावृत्त्यर्थमुक्तम् . इन्द्रियाणामनुग्नह इति सविकल्पज्ञाने हृषीकाणामधीश्वर इति यदुक्तं तत्तु निर्विकल्पक ज्ञाने 29 . द्रव्यस्फुरणस्यैव प्रपञ्चः संशयादिः . विपर्यासो मिथ्याज्ञानं निश्चयः प्रमाणज्ञानं स्वापोनिद्रा, %% इति पातञ्जलोक्ते 30 . इन्द्रियाणामुत्पत्तिमाह तैजसाहङ्काराज्जातानि वैकारिकत्वशङ्कानिवृत्त्यर्थमेवकारः द्घिविधान्यपीन्द्रियाणि तैजसान्येवेत्यर्थः . तत्र हेतुः प्राणस्येति हि यत्मात्प्राणस्य क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता अतः प्राणस्य तैजसत्वात् तदीयशक्तिमतामिन्द्रियाणां तैजसत्वम् . तथा बुद्धेस्तैजसत्वात् तदीयज्ञानशक्तिमतामपि ज्ञानेन्द्रियाणां तैजसत्वमपीत्यर्थः 31 . तन्मात्रोत्पत्तिपूर्बकमाकाशादिमहाभूतोत्पत्तिन्तल्लक्षणञ्चाह . तामसादिति पञ्चभिः . श्रोत्रन्तु शब्दगमित्यादिभिर्विषयोत्पत्त्यनन्तरं तत्सम्बन्धमात्रंकथ्यते नंतूत्पत्तिःप्रागेवोत्पन्नत्वात् शब्दं गच्छति प्राप्नोतीति शब्दगम् 32 . शब्दस्य लक्षणमाह अर्थाश्रयत्वं अर्थवाचकत्वं, द्रष्टुर्लिङ्गत्वं कुड्यान्तरितस्य द्रष्टुर्ज्ञापकत्वं तदुक्तं लिङ्गं यद्द्रष्टृदृश्ययोरिति, न भसः तन्मात्रत्वं सूक्ष्मत्वं शब्दस्य लक्षणमित्यन्वयः 33 . छिद्रदातृत्वमवकाशदादृत्वं बहिरान्तरव्यवहारास्पदत्वम् आत्मा मनः . प्राणादीनान्धिष्ण्यत्वमाश्रयत्वं नाड्यादिच्छिद्ररूपेण वृत्तिः कार्यमेतल्लक्षणम् . एवमुत्तरत्रापि एकेन श्लोकेन तन्मात्रमहाभूतयोरुत्पत्तिः द्वितीयेन तन्मात्रलक्षणं तृतीयेन महाभूतलक्षणं इत्यनुसन्धेयम् . आकाशात्त्वक्स्पर्शस्य सग्रहः सम्यग्ग्रहणं यया पुंस्त्वं नियतलिङ्गत्वात् . यद्वा स्पर्शस्य संग्रहस्ततोभवतीति शेषः . शब्दतन्मात्रादित्यादि तन्मात्राणामुत्तरोत्तरान्वयार्थमुक्तम् 35 . स्पर्शत्वं स्वरूपलक्षणमित्यर्थः . नभस्वतो वायोस्तन्मात्रत्वञ्च 36 . चालनं वृक्षशाखादेः . व्यूहनं मेलनं तृणादेः प्राप्तिः संयोगः द्रव्यस्य गन्धवतोघ्राणं प्रति नेतृत्वं यथा शौत्यादिमतः स्पर्शनं, शब्दस्य श्रोत्रं प्रति नेतृत्वं सर्बेन्द्रियाणामात्मत्वम् उपोद्बलकत्वं कर्मणा कार्येणाभिलक्षणं भावे ल्युट् . कर्मैवाभिलक्षणमिति विग्रहे तु करणे 37 . द्रव्याकृतित्वं द्रव्यस्याकारसमर्पकत्वं गुणता द्रव्योपसर्जनतया प्रतीतिः शब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः . अप्रत्यक्षद्रव्यस्य स्पर्शादेरपि स्वातन्त्र्येणैव प्रतीतिः रूपस्य तु नैवमिति तस्यायं विशेषौक्तः . व्यक्तिसंस्थात्वं द्रव्यस्य या संस्था सन्निवेशः सैव संस्था यस्य द्रव्यपरिणामतया प्रतीतिरित्यर्थः . तेजसस्तेजस्त्वमसाघोरणत्वम् 38 . द्योतनं प्रकाशनं पचनं तण्डुलादेः क्षुत्तृट् अशनाया पिपासा च तद्द्वारेण पानमदनञ्च 39 . जिह्वा रसनेन्द्रियं रसोगृह्यतेऽनेनेतिं रसग्रहस्ततो भवतीत्यर्थः 40 . कषायादिषु लवणोऽपि द्रष्टव्यः . भौतिकानां संसर्गिद्रव्याणां यएकोमधृरएव सन् अनेकधा भिद्यते स रसैत्यर्थः 41 . क्लेदनमार्द्रीकरणं मृदादेः पिण्डीकरणं तृप्तिदातृत्वं प्राणनं जीवनम् %<आपोमयः प्राण>% इति श्रुतेः आप्यायनं तृड्वैक्लव्यनिवर्तनं उदनं मृदुकरणम् उन्दनमितिपाठे सएवार्थः . भूयस्त्वं कूपादावुद्धृतस्यापि पुनःपुनरुद्गमः 42 . गन्धगः गन्धं प्राप्नोति 43 . करम्भोमिश्रगन्धः यथा व्यञ्जनादीनां हिङ्ग्वादिसंस्कारेणैव . पूतिर्दुर्गन्धः सौरभ्यं कर्पूरादेः, शान्तः शतपत्रादेः, उदग्रोलसुनादेः, संसर्गिणां द्रव्यावयवानां वैषम्यात् यएवंविभिद्यते स गन्धैत्यर्थः 44 . ब्रह्मणोभावनं प्रतिमादिरूपेण साकारतापादनं, स्थानं जलादिविलक्षणतया नैरपेक्ष्येण स्थितिः घारणं जलाद्याधारत्वं सतामाकाशादीनां विशेषणमवच्छेदकत्वं प्राणिनां तत्तत्गुणानाञ्चपुंस्त्वादीनामुतद्भेदः परिणामविशेषैः प्रकटीकरणम् 45 . श्रोत्रादीनां शब्दादिग्राहकत्वमुक्तं तेषाञ्च लक्षणमेतदेव इत्याशयेनाह पञ्चभिः श्लोकार्धैःनभसोगुणविशेषः शब्दोयस्यार्थोविषयः 46 . गुणविशेषं शब्दव्यावृत्त्यर्थं दर्शयति परस्य कारणस्य धर्मः शब्दादिः अपरस्मिन् कार्यवाय्वादौ कारणान्वयाद्दृश्यते अतोभावानामाकाशादीनां विशेषगुणः सर्वोऽपि शब्दादिः भूमावेवोपलभ्यते चतुर्णां तत्रान्वयात्, जलादिषु यथान्वयमेव न सर्वम् आकाशेऽन्यान्वयाभावेन एकएवेति 47 . एवं कारणोत्पत्तिमुक्त्वा कार्योत्पत्तिमाह सार्धैस्त्रिभिः . एतान्यसंहत्य अमिलित्वा यदा स्थितानि तदा जगदादिरीश्वरः प्राविशत् सप्तेति प्राधान्याभिप्रायेणोक्त प्रवेशस्तु सर्वेष्वपिविवक्षितएव 48 . अनुविद्धेभ्त्यः क्षुभितेभ्यः यंस्मादसौ विराट्पुरुष उदतिष्ठत् 49 . भगवतोरूपमिति पुरुषाभेदाभिप्रायेण 50 . तस्मिन्नध्यात्मादिविभागमाह हिरण्मयादिति नवभिः . उत्थाय औदासीन्यं विहाय, तमाविश्य अधिष्ठाय . महांश्चासौ देवश्चेति खं छिद्रम् 51 . वाण्या सह वह्निरभवत् प्राविशत् . नासे निरभिद्येतां प्राणोतः प्राणेन ऊतः स्यूतः सन् घ्राणएतयोर्नासिकयोरभवदित्यनुषङ्गः 52 . घ्राणादनन्तरं वायुः . प्राणोतैति विशेषणं सर्वेन्द्रियेष्वपि द्रष्टव्यं न्यभिद्येतामिति अन्वभिद्येतामिति पाठद्वयेऽप्येकएवार्थः . श्रोत्रं दिशः प्राविशन् 53 . आदिशब्देन केशाः 54 . स्वराटिन्द्रः . हरिविष्णुः 55 . आभृतं जातम् 56 . बुद्ध्यादिषु हृदयमेवा धिष्ठानम् . गिरांपतिर्ब्रह्मा, चैत्त्यः क्षेत्रज्ञः 57 . अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञं यिवेक्तुं सर्वेषां पुनः प्रवेशमाह एत इति नवभिः 58 . विवाड्देहस्य व्यष्टिदेहं दृष्टान्तत्वेनदर्शयन् साङ्ख्यानुकथनस्य प्रयोजनमाह यथेतिद्वाभ्याम् 59 . प्रथमं परमश्वरेभक्तिः ततोऽन्यत्र विरक्तिः ततोयोगप्रवृत्ता धीः एकाग्र चित्तं ततोयज्ज्ञानं तेन प्रत्यगात्मानं क्षेत्रज्ञं स्वस्मिन्नात्मनि कार्यकारणसङ्घाते विविच्य चिन्तयेत् 60 . वेदान्तिमते अत्र कश्चिद्विशेषः पञ्चदश्यामुक्तः . %% . एतन्मतप्रपञ्चस्तु तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धावाकलय्य इदं करिष्यामीति सङ्कल्पयति %% श्रुतेः . तत आत्मन आकाशादीनि पञ्च भूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते . तत्राकाशस्य शब्दोगुणोवायोस्तु शब्दस्पर्शौ तेजसस्तु शब्दस्पर्शरूपाणि अपान्तु शब्दस्पर्शरूपरसाः पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः . न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात् . नासौ भ्रमः बाधकाभावात् . इमानि भूतानि त्रिगुणमायाकार्याणि अतस्त्रिगुणात्मकानि . एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूरसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्कारचित्तानि च जायन्ते . श्रोत्रादीनां पञ्चानां क्रमेणैव दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः . एतैरेव रजोगुणेपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते . तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः . रजोगुणोपेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते . तत्र प्रागननवान्श् वायुः प्राणोनासाग्रस्थानवर्ती . अवागननवानपानः पाय्वादिस्थानवर्ती . विष्वगननवान् व्यानः अखिलशरीरवर्ती . ऊर्द्घमननवानुदानः कण्ठस्थानवर्ती . अशितपीतान्नादिसमीकरणः समानः नाभिस्थानवर्ती . तैरेव तमोगणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते %% त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् . पञ्चीकरणप्रकारश्चेत्थम् . आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्भूतेषु संयोजनम् . एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषाम् आकाशादिषु संयोजनम् . एवं तेजोऽप्पृथिव्यंशानामपि . तदेवमेकैकभूतस्यार्धं स्वांशात्मकं अर्धान्तरञ्च चतुर्विधभूतमयमिति पृथिव्यादौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः . taduktam . %% iti ÷àø såø . पूर्बोक्तैरपञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसयुक्तं जायते . तदुक्तन् . %% . तच्च द्विविधं परमपरञ्च . परं हिरण्यगर्भलिङ्गशरीरम् . अपरमस्मदादिलिङ्गशरीरम् . तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वम् अस्मदादिलिङ्गशरीरञ्चाहङ्कारतत्त्वमित्याख्यायते . एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्ग महोजनस्तपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलमहातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डज स्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः . तत्र जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि . अण्डजानि अण्डेभ्योजातानि पक्षिपन्नगादिशरीराणि . स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि . उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम् . तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्कर्तृत्वम्, इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भद्वारा %% श्रुतेः . हिरण्यगर्भोनाम मूर्तित्रयादन्यः प्रथमोजीवः %% %% श्रुतेः . वेदाश् पश् सूक्ष्मादिस्थूलभूतान्तोत्पत्तिमुक्त्वा ब्रह्माण्डोत्पत्तिमाह आत्म पुश् %% . काणादादिमते तु आदिसर्गे वायवीयेषु परमाणुषु सृज्य मानजीवादृष्टवशात् क्रियोत्पद्यते सा च क्रिया स्वाश्रयं परमाणुं परमाण्वन्तरेण संयुनक्ति ततोह्यणुकादिक्रमेण महान् वायुरुत्पद्यते तेन नोदितेषु तैजसपरमाणुषु क्रियोत्पद्यते तया परमाणवः परमाण्व न्तरेण संहन्यमा नाः संयुज्यन्ते इत्येवंरूपेण महाभूतोत्पत्तिरेवं शरीराणि चेन्द्रियाणि चतुर्दश भुवनान्युत्पद्यन्ते सर्वत्र चेश्वरोनिमित्तकारणम् . एतद्विवरणमारम्भवादशब्दे दृश्यम् . तथा च आदिसर्गे एवैतेषां सर्वेषां सृष्टिः . नैमित्तिकप्रलयोत्तरन्तु न सर्वेषाम् किन्तु येषांमेव तादृशप्रलयदृशायां नाशस्तेषामेव कतिपयानामिति भेदः . वीजाङ्कुरवत् सृष्टेः प्रवाहरूपेणानादित्वेऽपि एतत्सृष्टेः सादित्वमपि तत्तद्वीजव्यक्तेरङ्कुरव्यक्तेश्च यथा सादित्वमेवमेव वर्तमानब्रह्मण आदिसर्गकाले महदादेरुत्पत्तेरादिसर्गत्वमवगन्तव्यम् %% भागवतवचनेन %% मन्त्रलिङ्गेन च प्रबाहस्यैवानादित्वं सूचितं न तु तत्तद्व्यक्तेः . कर्मसापेक्ष स्यैव ईश्वरस्य स्रष्टृत्वोक्तेः पूर्बं कर्मणामभावे विचित्रसृष्ट्यसम्भवः . अन्यथा वैषम्यनैर्घृण्ये ईश्वरस्य प्रसज्येयाताम् जीवस्य च कृतहान्यकृताभ्यागमप्रसङ्गश्चेति दिक् . #<आदीनव># पुश् आ + दी--भावे क्त आदीनस्य वानं प्राप्तिः वाश् क 1 दोषे, 2 क्लेशे, च . कर्मणि क . 3 दुर्दमे 4 परिक्लिष्टे च त्रिश् . #<आदीपक># त्रिश् आदीपयति अन्यगृहमग्निना आ + दीपणिच्--ण्वुल् . 1 परगृहस्य दाहके . %% भाश् शाश् 86 अश् . 2 उद्दीपके च . #<आदीपन># नश् आ + दीप--णिच्--ल्युट् . तण्डुलादिचूर्णमिश्रितजलेन गृहादौ 1 चित्राकारलेपनभेदे (आलिपना) 2 उद्दीपने च . #<आदीपित># त्रिश् आ + दीप--णिच्--क्त . दत्तादीपने 1 गृहाङ्गनादौ . 2 उद्दीपिते च . #<आदुरि># त्रिश् आ + दॄ--अन्तर्भूतण्यर्थे कि . दारयितरि %% çø 4, 30, 24 . %% bhàø . #<आदृत># त्रिश् आ + दृ--कर्तरि क्त . 1 सादरे कृतादरे . कर्मणि क्त . यस्यादरः कृतस्तस्मिन् 2 सम्मानिते 3 पूजिते च . #<आदृत्य># त्रिश् आ + दृ--कर्मणि क्यप् . आदरणीये 1 आदर्तव्ये . ल्यप् . 2 सम्मान्येत्यर्थे अव्यश् . #<आदृष्टि># स्त्री प्राश् सश् . त्रिविभागसंकोचितदृष्टौ . #<आदेय># त्रिश् आ + दा--यत् . ग्राह्ये . %% %% इति च मनुः . #<आदेवक># त्रिश् आदीव्यति आ + दिव--ण्वुल् . द्युतकारके #<आदेवन># नश् आ + दिव--भावे ल्युट् . 1 द्यूतक्रीडायाम् करणे ल्युट् . 2 द्यूतसाधने पाशकादौ . आधारेल्युट् . द्यूतक्रीडाधारे (छक) 3 द्यूतफलके . #<आदेश># पुश् आ + दिश--भावे घञ् . 1 उपदेशे 2 आज्ञायाम् %% वृश् उश् %% %% . %<आदित्योब्रह्मेत्यादेश>% इति च छाश् उश् %<आदेशं देशकालज्ञः शिष्यः शासितुरानतः>% रघुः व्याकरणप्रसिद्धे कस्यचित् वर्णादितः 3 कस्यचिद्वर्णस्योत्पत्तौ च . आदिश्यते कर्मणि घञ् . 4 आदिष्टे 5 कथिते 6 उपदिष्टे कस्यचित् स्थाने जाते कस्मिंश्चिद्वर्णे च %% रघुः %<आदेशप्रत्यत्ययोः>% पाश् %<आगमादेशयोर्मध्ये बलीयानागमोविधिः>% व्याश् कारिश् %% पाश् %% व्याश् काश् ज्योतिर्विदुयुक्ते 8 शुभाशुभफले च %% वृहत्संश् . #<आदेशक># त्रिश् आदिशति आ + दिश + ण्वुल् . 1 आदेशकारके 2 आज्ञाकारके . #<आदेशन># नश् आ + दिश--भावे ल्युट् . आदेशे %% मनुः . #<आदेशिन्># त्रिश् आदिशति à--दिश--णिनि . 1 आदेशकारके %% रघुः 2 दैवज्ञे गणके पुश् हेमश् . #<आदेश्य># त्रिश् आ + दिश--कर्मणि ण्यत् . 1 उपदेश्ये 2 आज्ञाप्ये 3 कथनीये च . #<आदेष्टृ># पुश् आ + दिश--तृच् . ऋत्विजं प्रति ममेष्टसम्पादनार्थं कर्म क्रियतामित्यादेशकर्तरि 1 यजमाने, 2 आज्ञा कर्तृभात्रे त्रिश् स्त्रियां ङीप् . #<आद्य># त्रिश् आदौ भवः दिगाश् यत् . 1 आदिभवे . %% . %% मनुः . अशौचान्त द्वितीयदिनकर्तव्ये 2 प्रेतश्राद्धभेदे नश् %% याश् स्मृश् . तस्य षोडशश्राद्धानामादिभूतत्वात् आद्यत्वम् . %<श्राद्ध्वमग्निमतः कुर्याद्दाहादेकादशेऽहनि . ध्रुवाणि तु प्रकुर्वीत प्रमीतानां च सर्वदा . द्वादश प्रतिमास्यानि आद्यं षाण्माषिके तथा . सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडश>% छन्दो गश् पश् . निरग्नेस्तु सरणावध्येवएकादशाहे तत् कर्त व्यमिति भेदः . एकादशपदञ्च स्वजात्युक्ताशौचान्तद्वितीयदिनपरम् . 3 प्रधाने श्रेष्ठे त्रिश् %<आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव>% रघुः अद + कर्मणि ण्यत् . 4 अदनीयद्रव्यमात्रे त्रिश् 5 धान्ये नश् राजनिश् तस्यादनीयत्वात् %% इत्युक्तेश्च जीवनसूलत्वेन प्रधानत्वद्वा आद्यत्वम् . #<आद्यकवि># पुश् कर्मश् . आदिकवौ चतुर्मुखे 1 हिरण्यगर्भे 2 वाल्मिकौ ca @<[Page 706a]>@ #<आद्यमाषक># पुश् मष्यतेऽनेन करणे घञ् कर्मश् . पञ्चगुञ्जापरिमाणे, (माषा) इति ख्याते %% इत्युक्तेराद्यत्वविशेषणम् तस्य कार्यविशेषोपयोगितया गौणत्वान्न मुख्यत्वम् अतएव %% भास्कराचार्येण माषस्य पञ्चगुञ्जात्मकत्वमेवोक्तम् . #<आद्यवीज># नश् कर्मश् . मूलकारणे आदिकारणे, 1 ईश्वरे सांख्यमते 2 प्रधाने च . #<आद्या># स्त्री आदौभवा दिगाश् यत् . 1 दुर्गायां तन्त्रोक्तायां युगभेदे 2 सुन्दर्यादौ च %% मुण्डमालातन्त्रोक्तेस्तासां तथात्वम् . आदिभवायां तिथ्यादौ च . %% तिश् तश् पुराश् . #<आद्याकाली># स्त्री नित्यस0संज्ञात्वान्न पुं वत् . %% निर्वाणतन्त्रोक्तायां परमप्रकृतौ #<आद्यादि># पुश् आदिराद्यो यस्य . पञ्चम्पाःस्थाने तसिप्रत्यय निमित्ते काश् वाश् उक्ते शब्दगणभेदे . स च आदि, मध्य, अन्त, पृष्ठ, पार्श्व, आकृतिगणः तेन %% सिद्धम् . #<आद्युदात्त># त्रिश् आदिः उदात्तो यस्य . यस्य आदिरुदात्तः तादृशे प्रत्ययादौ . स च पाणिन्यादिभिर्दर्शितः %% इत्यचिकारे %<आद्युदत्तः>% पाश् असति अपवादे सर्वोऽपि प्रत्यय आद्युदात्तः . कर्तमत्र तेति उदात्तः . %% पाश् अदाद्यन्तर्गणस्वपादेर्हिनस्तेश्च अनिटि अजादौ लसार्वधातुके परे आदिरुदात्तोवा . स्वपन्ति इत्यत्र स्वेत्यस्य वा उदात्तता . %% पाश् सूर्वोक्तविषये अभ्यस्तसंज्ञकानामादिरुदात्तः . दघति, इत्यादौ देत्यस्योदात्तता %% पाश् अविद्यमानोदात्ते ल सर्वधातुके परे अभ्यस्तानामादिरुदात्तः . दधासि अनजादावपि देत्यस्योदात्तता %<आदिर्णमुल्यन्यतरस्याम्>% पाश् अभ्यस्तानामादिर्णमुलि परे उदात्तो वा . लोलूयं लोलूयम् पक्षे लित्स्वरः . %% पाश् कर्मकर्तरि यकि परे उपदेशेऽजन्तानामादिरुदात्तो वा . लूयते केदारः स्वयमेव . %% पाश् सुपि परे सर्वशब्दस्य आदिरुदात्तः सर्वे अत्र सेत्यस्योदत्तता . %<ञ्नित्यादिनित्यम्>% पाश् ञिदन्तस्य निदन्तस्यादिरुदात्तः . व्यञोञित्त्वात् तदन्तस्यादिरुदात्तः %% पाश् अन्योरादिरुदात्तः सुर्वनामस्थाने परे . पन्थाः पेत्युदात्तः . %% पाश् निवासार्थे क्षयस्यादिरुदात्तः . %% पाश् करणवाची जयशब्द आद्युदात्तः . %% पाश् एषामादिरुदात्तः! वृष जन ज्वर ग्रह हय गय नय ताय तय चय अम वेद सूद अंश गुह्य (शमरणौ संज्ञायाम्) (संमतौ भावकर्मणोः) . मन्त्र शान्ति काम याम तारा धारा कारा वह कल्प पाद . %<आकृतिगणत्वात् अविहितलक्षणमाद्युदात्तत्वं वृषादिषु ज्ञेयम्>% सिश् कौश् . %% पाश् चञ्चेव चञ्चा . %% पाश् निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तः नत्वाकारान्त . दत्तः . आकारस्तु स्नातः . %<शुष्कधृष्टौ>% पाश् एतावाद्युदात्तौ असंज्ञायाम् %<आशितः कर्ता>% पाश् कर्तृवाची आशितशब्द आद्युदात्तः %% पाश् रिक्तस्यादिरुदात्तः असंज्ञायाम् . %% पाश् एतौ आद्युदात्तौ असंज्ञायाम् %% पाश् अनयोः ङसि परे आदिरुदात्तः . %<ङयि च>% पाश् अनयोर्ङयि परे आदिरुदात्तः . %% पाश् यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तः नावं विना . गव्यम् काम्या . %<ईडवन्दवृहसदुहां ण्यतः>% पाश् ण्यद न्तानामेषामादिरुदात्तः . %% पाश् एतयोरादिरुदात्तः . %% पाश् एषाम् आदिरुदात्तः . फिट्सूत्रे शान्तनवाचार्यैरन्येऽपि आद्युदात्ता उक्ता यथा %% फिश् स्याङ्गार्थकदक्षिणशब्दस्यादिरुदात्तोवा दक्षिणोबाहुः %% फिश् %<शुक्लगौरयोरादिः>% फिश् अनयोरादिरुदात्तः %% फिश् लोके तु आदिरुदात्तः . %% फिश् 2 पादे 1 सूश् . अधिकारोऽयम् शकटिशकष्ट्योरिति यावत् . %% . आदिरुदात्तः स्यात् . वलिःतनुः . %% 3 . वनं वयः . इसन्तस्य तु सर्पिः . नप् नपुंसकम् . %% 4 . द्यचामित्यर्थः . कुशाः, काशाः, माषाः, तिला, बह्वचान्तु गोधूमाः . %% 5 . पञ्च, चतस्रः . %% 6 . शिट् सर्वनाम, %% %% %% . %% 7 . कवर्गात् पूर्ब आदिरुदात्तः . काकः, वृकः, %<शुकेषु मे>% . प्राणिनां किम्, %% . %% 8 . खयि परे उवर्णमुदात्तं स्यात्, कन्दूकः, %% 9 . उन . %% . ऋ . %% . वन् . %% . %% 10 . आदिरुदात्तः, एतः हरिणः, शितिः, पृश्निः, हरित् . %% 11 . ऋद्वर्जं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् . मुनिः . %% 12 . आदिरुदात्तः, %% देवने तु %% . %% 13 . अर्धो ग्रामस्य, समेऽंशके तु अर्धं पिप्पल्याः . %% 14 . आदिरुदात्तः, पीतद्रुः, सरलः . %% 15 . ग्रामः, सोमः, यामः . %% 16 . चञ्चेव चञ्चा, स्फिगन्तस्येति पाठान्तरम् . स्फिगिति लुपः प्राचां संज्ञा . %% 17 . एषामुपमेयनाम्नामादिरुदात्तो न . ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः . %% 18 . यमन्वा वृद्धः, आङ्ग उदाहरणम् . अङ्गाः प्रत्युदाहरणम् . %% 20 . एषान्त्रयाणामाद्युदात्तः, स्त्रीविषयः, मल्लिका, वर्णः, श्येनी, हरिणी, अक्षुशब्दात् पूर्वोऽस्त्येषान्ते अक्षुपूर्वाः, तरक्षुः . %<शकुनीनाञ्च लघुपूर्वम्>% 21 . पूवं लघु उदात्तं स्यात्, कुक्कुटः, तित्तिरिः, . %% 22 . यथालक्षणं प्राप्तमुदात्तत्वन्न, वसन्तः, कृकलासः . %% 23 . आदिरुदात्तः, कान्तानाम्, श्यामाकाः, षान्तानाम्, राजमाषाः . %% 24 . केकयः, %% 25 . हयिति हलःसंज्ञा . पललम्, शललम्, हयादीनां किम् एकलः असंयुक्तेति किं मल्लः . %% 26 . आदिरुदात्तः, कृषिः एतानि 2 पादस्थानि . %% 3, 9, . एषामादिर्द्वितीयो वा उदाच्चः . मकरः वरुडः . %% 10 . अमकराद्यर्थ आरम्भः . लक्ष्यानुसारादादिर्द्वितीयम् वा उदात्तं ज्ञेयम् . %% 11 . आदिर्द्वितीयं वोदात्तः . %% 12 . आदि र्द्वितीयं ते शब्दश्चेति पर्यायेण वोदात्ताः . %% 1 3 . आदिर्द्वितीयं वोदात्तम् . राजादनफलम् . %<ईषान्तस्य हलादेरादिर्वा>% 14 . हलीषा लाङ्गलीषा . उशीरदाशेरकपालपलाशशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् 19 . एषामादिरुदात्तः स्यात् . %% 20 . आदि रुदात्तः, %% आषाढा उपदधाति . एतानि 3 पादस्थानि . %% फिश् 4, 12 . स्वाहा %% फिश् 4, 13 . तथा च पाणिनिशान्तनवाचार्यादिभिर्यस्यादेरुदात्तत्वं विहितं ते शब्दा लोके वेदे च आद्युदादात्ता भवन्ति . #<आद्यून># त्रिश् à + digha--kta åñ नत्वञ्च . औदरिके (पेटुक) जिगीषावर्जिते . जिगीषायान्तु न नत्वम् . आद्यूतः . जिगीषया देवनकर्तरि . #<आद्योपान्त># पुश् आद्यावधि उपान्तः अन्तपर्यन्तः . प्रथमावधिशेषपर्यन्ते . #<आधमन># नश् आधीयते आ + धा--कमनन् . बन्धकदाने आधौ, . %% स्मृतिः %% स्मृतिः एकोऽह्यनीशः सर्वत्र दानाधमनविक्रये कात्याश् स्मृतिः आधिशब्देऽस्य विवृतिः . #<आधमर्ण्य># नश् अधमर्णस्य भावः कर्म वा ष्यञ् . ऋणग्रहणे अवश्यदेयद्रव्यस्वामित्वे %<आवश्यकाधमर्ण्ययोर्णिनिः>% पाश् . #<आधर्मिक># त्रिश् अधर्मं चरति ठञ् . अधर्मशीले दैववशात् अधर्मानुष्ठातरि तु नास्य साधुत्वम् . अधार्मिक इत्यत्र तु न धार्मिक इति विग्रह इति भेदः . #<आधर्ष># पुश् आ + धृष--भावे घञ् . 1 तिरस्कारे 2 वलाद्पीडने च #<आधर्षण># नश् आ + धृष--भावे ल्युट् . 1 आधर्षे 2 बलात्पीडने . #<आधर्षित># त्रिश् आ + धृष--क्त अवैयात्ये इट् गुणश्च . 1 अवमानिते 2 तिरस्कृते 3 बलात्कारेणाभिभूते च %% याश् स्मृतिःधाष्ठ्येर्तु आधृष्ट इत्येव . #<आधर्ष्य># त्रिश् आ + धृष--णिच्--यत् . 1 अवमाननीये 2 बलात् पीडनीये 3 दुर्बले च भावे यत् . 4 दुर्बलत्वे नश् . %<आधर्ष्यं पूर्बपक्षस्य यस्मिन्नर्थवशाद्भवेत् . विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः>% नारश् . %<आधर्यं दुर्वलत्वम्>% व्यश् तश् रघुश् . #<आधान># नश् आ + धा--भावे ल्युट् . संस्कारपूर्बर्कं वह्न्यादेः स्थापने 1 अग्न्याधाने 2 गर्भाधाने च . %<आधाने सोमपाने च वपनं सप्तसु स्मृतम्>% प्राश् तश् पुश् %% मनुः . विद्यमानपदार्थेषु गुणान्तरस्य 3 करणे %% रघुः सतो गुणान्तराधानं प्रतियत्नः सिश् कौश् . 4 निवेशने %% साश् दश् . 5 बन्धकदाने च %<आधानं विक्रयञ्चैव दानंनैव समाचरेत्>% स्मृतिः %% याश् स्मृतिः अग्न्याधानञ्च विवाहसमये कर्तव्यं यदि तत्राहिताग्नेः प्रमदादिना नाशः तदा पितृमरणोत्तरमेव कर्तव्यं सति तु पितरि नैव कर्तव्यमिति, तत्र कालनक्षत्रादिविशेषाश्च निर्णयसिन्धौ दर्शिता यथा %% रत्नमाश् आश्वलायनः %% यस्मिन्कस्मिंश्चिदृतावादधीत सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रम् सोमाधाने ऋत्वाद्यनालोचनमार्तपरम् %% बौधायनोक्तेः मदनरत्ने वृद्धगार्म्यः %% कालादर्शे %% पारस्करः %<आवसथ्यावानं दारकाले दायाद्यकाल एकेषामिति>% . दायाद्यकालोविभागकालः मदनरत्नेव्यासः %% . ज्येष्ठभ्रातरि पितरि वा साग्नौ कनिष्ठस्य पुत्रस्य वाऽग्न्यभावेऽपि न दोषः तदाह तत्रैप गार्ग्यः %% . इदञ्चाधानं ज्येष्ठेऽकृताधाने न कार्यम् %% इति मनुशातातपोक्तेः स्मार्तेऽप्येवम् %% तत्रैव गार्ग्योक्तेः आज्ञायां त्वदोषमाह सुमन्तुः %% वृद्धवसिष्ठः %% . हारीतः %% . अधिकारिणोऽपि भ्रातुरनुज्ञया कुर्यादिति मदनपारिजातः विवाहस्त्वनुज्ञयापि नेत्यर्थः सोदरोक्तेरसोदराणां सापत्नदत्तकादीनां न दोषः . दत्तकस्यापि सोदरविवाहाभावेऽदोष एव तदाह हेमाद्रौ वसिष्ठः पितृव्य पुत्रान् सापत्नान् परनारीसुतांस्तथा दाराग्निहोत्र संयोगे परिविन्दन्न दुष्यति . परनारीसुताः दत्तकादयः . देशान्तरे विशेषमाह सएव %% क्लीबादावप्यदोषमाह कात्यायनः %% अपरार्केऽपि %% एवं ज्येष्ठेच्छिन्नहस्तादावपि न परिवेत्तृत्वम् तदाह त्रिकाण्डमण्डनः %% आरोहतं दशतं शक्वरीर्ममेत्याधान मन्त्रवर्णाच्च शक्वरीरङ्गुलीः तन्त्ररत्नेऽप्युक्तम् %% . एवं चतुरङ्गुलेऽपि, षडङ्गुल काणविवर्णादेरस्त्येबाधिकारः एकादशसु दशान्तर्गतेः शरीरकार्श्यं वा विप्रतिषिद्धमिति हिरण्यकेशिसूत्रे कर्माशक्तिहेतोरेवाङ्गवैकल्यस्य निषेधात् अतएव द्राह्यायणसूत्रे याज्यश्च प्रथमैस्त्रिभिर्गुणैरिति न्यूनाङ्गस्याप्पधिकार उक्तः . अपरार्के उशनाः पिता पितामहोयस्य अग्रजो वाथ कस्यचित् . तपोग्निहोत्रमन्त्रेषु न दोषः परिवेदने पितुराज्ञायामप्यदोषमाह मदनरत्ने सुमन्तुः %% नाधानं कृतमित्यर्थः एतदाज्ञायामेवेति हेमाद्रिः यत्तु पितुः सत्यप्यनुज्ञाने नादधीत कदाचनेति %% . एवं स्मृतिरूत्रयोराधारानस्याकरणे प्रत्यवायश्रवणादाधानं नित्यमेव . एतेन कलिवज्येर्षु आदित्यपुराणेऽग्निहोत्रस्योत्कीर्तनदर्शनेन गौडानां तदनाचरणमनाचार एव स्मृतितः पुराणस्य दुर्बलतया स्मृतिविहिताधानस्य बाधकत्वायोगात् %% श्रुतेः सर्वापेक्षया बलवत्त्वाच्च . तेन मृत्युकालात् पूर्बमप्याधानं कर्तव्यसिति प्रतीयते व्यक्तं भविष्यति चैतदुपरिष्टात् . आधानस्वरूपादिकम् आश्वश् श्रौश् सूश् नारायणीयवृत्त्योर्दर्शितं यथा %% सूश् 12 . अग्न्याधेयप्रभृतिरादिरुपक्रमो येषां तान्यग्न्याघेयप्रभृवीनि अन्मिहोत्रादीनि कर्माणि, आधानं कृत्वैव कर्तव्यानीत्यर्थः . तत्र हेतुमाह, वैतानिकानीति . वितानेषु भवानि वैतानिकानि, वितानसाध्यानीत्यर्थः . वितानशब्दोऽस्मिन् सूत्रे भावसाधनोऽग्नोनां विस्तारवाची, पूर्वस्मिंस्त्वधिकरणसाधनोऽग्निहोत्रादिकर्मवचनः . एतदुक्त भवति, गार्हपत्यादिभिरग्निभिः साध्यानि श्रौतानि कर्माणि, अग्नयस्त्वाधानसाध्याः, तस्मादाधानप्रभृतित्वं सिद्धं श्रौतानां कर्मणाम् . बहुवचनं सर्वश्रौतपरिग्रहार्थं सर्वाणि श्रौतान्याधानादूर्दूर्धमेव कर्तव्यानि न किञ्चिदपि, श्रौतमाधानादर्वागित्यनेन प्रकारेणाधानस्य कर्मार्थत्वनिराकरणेनाग्न्यर्थत्वमर्थात् साधितं भवति . तद्यदि कर्मार्थं स्यात् प्रति कर्म क्रियेत, तत्र कस्यचित् परस्तादपि स्यात्, यस्य परस्तादाधानं स्यात् तस्याग्न्याधेयप्रभृतित्वं विहन्येत . आधानस्याग्न्यर्थत्वे च नायं दोषः . अतो बहुवचनेनाधानस्याग्न्यर्थत्वं साधितं भवति . तस्मादनाहिताग्नेः क्षामवत्यादयो न भवन्ति, अवकीर्णिना पश्वाद्यर्थञ्चाधानं न कर्तव्यं, साधितं भवति न परस्तात् वृत्तिः %% 1, 3, 9, सूश् प्रथमप्राप्तमाधानमुच्यते . बिशिष्टकाले विशिष्टदेशे विशिष्टपुरुषेण विशिष्टैर्मन्त्रैर्गार्हपत्याद्यग्न्युत्पर्त्यर्थं यदङ्गाराणां निधानं तदग्न्याधेयमुच्यते . अग्नीनामाधेयमग्न्याधेयं, तत्कर्तव्यमित्यर्थः 9 वृत्तिः . कस्मिन् काल इत्याह . %% 10 सूश् . एतेषां कस्मिं श्चित् 11 . वसन्ते पर्वणि ब्राह्मण आदधीत 12 . ग्रीष्मवर्षाशरत्सुक्ष त्रियवैश्योपक्रुष्टाः 13 . यस्मिन् कस्मिंश्चिदृतावादधीत 14 . सूत्राणि एषां नारायणीया वृत्तिः फल्गुनीष्विति पूर्वे उत्तरे च गृह्येते, अविशेषाद्बहुवचनाच्च . प्रोष्ठपदासूत्तरे एव . अतः सप्त एतानि नक्षत्राणि, तेषामेकस्मिन्नक्षत्रेऽग्न्याधेयं कर्तव्यमित्यर्थः 10 . एतेषां कस्मिंश्चित् पर्वणि . एवमेतत्सूत्रमर्थतो द्रष्टव्यम् . उत्तरञ्च सूत्रं %% इति . एवं कृते सर्वमनुगुणं भवति एतेषां नक्षत्राणां कस्मिंश्चिन्नक्षत्रेपर्वणि वाग्न्याधेयं कर्तव्यमितीदं सूत्रं पर्वनक्षत्रसमुच्चयमग्न्याधेयस्य कालत्वेन विदधाति . पूर्वसूत्रन्तु केवलं नक्षत्राणामेवाधानसम्बन्धं विदधाति . अतो द्वौ पक्षौ स्तः . समुच्चयस्तत्र प्रथमः कल्पः . तदसम्भवे केवलं नक्षत्रमेवेति विनिवेशो युक्तः . इदं कल्पद्वयं सोमाधानवर्जितेषु सर्वेष्वाधानेषु भवति 11 . इदमपि सूत्रमर्थत एवं भवति . अनेन वसन्ते ब्राह्मणगुणकमाधानं विधीयते 12 . वैश्यस्तक्षकर्मोपजीवी उपक्रुष्ट इत्युच्यते . अस्मिन् सूत्रे त्रीण्याधानानि विधीयन्ते . ग्रीष्मे क्षत्रियगुणकं, वर्षासु वैश्यगुणकं, शरदि उपक्रुष्टगुणकञ्च . एते वसन्तादयः शब्दा ऋतुवाचकाः . ऋतवो नाम षट् . वसन्तग्रीष्मवर्षा शरद्धेमन्तशिशिराः . ते च चैत्रमासमारभ्य द्वौ द्वौ मासावृतवः . वसन्तादयो मासाश्चैत्रादय एव 13 . आदधीतेति स्थिते पुनरादधीतेतिवचनं आपत्कल्पोऽयमाधानविधिरिति दर्शयति . अत्यापदि मुमूर्षोः सर्वेष्वृतुषु आधानं कर्तव्यं %% . इदञ्चापरमाधानं, पूर्वोक्तानि चत्वारि, तेषु सर्वेषु पर्बनक्षत्रविधय उपसंहर्तव्याः, न पर्बर्तुस्वातन्त्रेणाधानस्य कालविधयो भवेयुः . अत एव सूत्रकारः पर्बनक्षत्रविधीनामृतुविधिभिः सम्बद्धानामेवाधानकालताप्रदर्शनार्थमेवैतेषां कस्मिंश्चिद्वसन्त इति पर्वनक्षत्रसमुच्चयविधिपरे सूत्रे उत्तरसूत्राय पठितव्यम् ऋतुशब्दं व्यतिष्यज्य पठितवान् . पर्वनक्षत्रविध्योरृतुविध्युपसंहारे न्यायविरोधश्च नास्ति, तत्रैव तयोरन्तर्भावदर्शनादिति 14 . अश्वर्थाच्छमीगर्भादरणी आहरेदनवेक्षमाणः 16 . यो अश्वत्थः शमीगर्भ आरुरोह त्वेचसा . तं त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति, पूर्णाहुत्यन्तमग्न्याधेयम् 17 . शम्या गर्भः शमीगर्भः . शमीगर्भादश्वत्थादरण्याहरणं कुर्यात् . तच्चाधानार्थम्, आहरणे कृते अध्वर्युणा अरण्याहरणे क्रियमाणे तेन सह यजमानोऽप्यनेन मन्त्रेणाहरेत् . अनवेक्षमाणः पृष्ठतोऽनवेक्षमाणः . अयञ्चापरोऽर्थः कुर्यां न कुर्यामिति नान्यदपेक्षमाणः, अध्यवसिताधान इत्यर्थः 16 . पूणाहुतिरन्ते यस्य तत् पूर्णाहुत्यन्तम्, अग्न्याधेयं कर्तव्यम् . तच्चाग्न्याधेयमरण्याहरणादि पूर्णाहुत्यन्तं भवतीत्यर्थः . अस्य सूत्रस्य प्रयोजनं पूर्णाहुत्यन्ते आहिताग्नित्वप्राप्तिः . कथमिति चेत् . श्रुतावेवमाम्नातम् . %% इति प्रस्तुत्य %% इत्येवमादीनि वसन्तादिकालानि ब्राह्मणादिकर्तृकाणि कर्तृगामिक्रियाफलयुक्तानि निरधिकाराणि आधानानि विधाय, %% इति 17 . एवञ्च विवाहवादपुस्तके बौधायनवचने अन्यतराभावे कार्या प्रागग्न्याधेयेति पाठंदृष्ट्वाऽन्यथा मयाः व्याख्यातम् प्रागग्न्याधेयादिति पाठे तु अग्न्याधेयात् अग्न्याधानात् प्रागित्यर्थः इति बोध्यम् अयमेव पाठः समीचीनः प्रतिभाति एतच्च उद्वाहशब्दे विस्तरेण प्रपञ्चयिष्यामः . आधानप्रयोगश्च शाखिभेदेन पद्धतिविशेषे विस्तरतोज्ञेयः . सोमाधाने विशेषश्च विस्तरभयान्नोक्तः आश्वश् श्रौतसूत्रादौ ज्ञेयः . कात्याश् श्रौश् सूत्रे आधाने रथकारस्याप्यधिकारमाह %% कात्याश् 1, 1, 9 . आधान पूर्बकत्वादन्यत्रापि तस्याधिकारः यथोक्तं मिताश् क्षत्रियेण वैश्यायामुत्पादितोमाहिष्यः वैश्येन शूद्रायामुत्पादिता करणी तस्यां माहिष्येणोत्पादितो रथकारोनाम जात्याभवति तस्य चोपनयनादि सर्वं कार्यं वचनात् यथा ह शङ्खः . %% एवमेव कर्कवृत्तौ स्थितम् . #<आधाय># अव्यश् आ + धा--ल्यप् . 1 स्थापयित्वत्यर्थे 2 आधानं कृत्वेत्यर्थे भावे घञ् . 3 आधाने pu0 #<आधायक># त्रिश् आ + धा--ण्वुल् . आधानकारके . #<आधानिक># पुश् आधानं गर्भाधानं प्रयोजनमस्य ठञ् . गर्भाधाननिमित्ते वेदविहिते गर्भपात्रसंस्कारभेदे . #<आधार># पुश् आ + धृ--आधारे घञ् . 1 अधिकरणे, आश्रये, %% कुमाश् %% कुमाश् %% याश् स्मृतिः . 2 व्याकरणप्रसिद्धे औपश्लेषिकवैषयिकाभिव्यापकाख्येऽधिकरणकारके, शस्यसम्पादनार्थं जलरोधनार्थे 3 बन्धने वृक्षसेकार्थं जलधारणार्थे 4 आलबाले च . %<आधारबन्धप्रमुखैरिति रघुः>% . %<आधारोऽधिकारणम्>% पाश् अधिकरणञ्च साक्षात्परम्परया वा क्रियाश्रयः अधिकरणशब्दे विवृतिः तच्च त्रिविधम् औपश्लेषिकवैषयिकाभिव्यापकभेदात् . तत्र औपश्लेषिक एकदेशसम्बन्धः यथा कट आस्ते . वैषयिकः मोक्षे इच्छास्ति . अभिव्यापकः तिलेषु तैलमस्ति . मुग्धबोधकारस्तु सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विध इति सामीप्यसम्बन्धेनाप्याधारतेत्याह . तच्चिन्त्यम् %% पाणिनीयाः . 5 तन्त्रोक्ते षट्चक्रमध्ये आद्यचक्रस्याधारे %<आधारे लिङ्गनाभौ तदनु च हृदये तालुमूले ललाटे>% आनन्दलहरी . आधारस्य भावः तल् आधारता सम्बन्धविशेषेण पदार्थविशेषस्याधेयतासम्पादके धर्मविशेषे तथा च आधारता आधेतायाः निरुपिका आधेयता च आधारताया इति तयोः परस्पर निरूप्यनिरूपकृभावः आधारताया अनतिरिक्तवृत्तिर्धर्म आधारतावच्छेदकः . एवमाधेयताया अनतिरिक्तवृत्ति र्धर्म आधेयतावच्छेदकः यथा संयोगेन घटाधारे भूतले भूतलत्वमाधारताच्छेदकं भूतलाधेये घटे च घटत्व माधेयतावच्छेदकम् तयोश्चावच्छेदकत्वात् ताभ्यामाधारताऽऽधेयता चावच्छिद्यते यथा घटत्वावच्छिन्ना घटमिष्ठा 'ऽधेयता तथा भूतलत्वावच्छिन्ना भूतलनिष्ठाऽऽधारता इति नव्यनैयायिकानां रीतिः आधार + त्व . तदर्थे नश् . #<आधारशक्ति># स्त्री आधारस्य शक्तिः . सर्वाधारशक्तिरूपायां परमेश्वरशक्तौ 1 मायायां 2 प्रकृतौ च तन्त्रोक्तायां मूलाधारस्थायां कुण्डलिन्यां 3 परदेवतायाम् . 4 पीठपूजनीय देव भेदे च %<आधारशक्तिं प्रकृतिमित्यादि>% प्रकृत्य %% तन्त्रसाश् पीठशक्तिशब्देऽस्य विवृतिः . #<आधाराधेयभाव># पुश् आधारश्चाधेयश्च तयोर्भावः . एकस्य यदपेक्षया आधारत्वम् अपरस्य तदपेक्षयैच यत्र आधेयत्वं तावृशे सम्बन्धभेदे . यथा घटभूतलयोः . #<आधि># पुश् अधीयतेऽभिनिवेश्यते प्रतीकाराय मनोऽनेन आ + धा--कि . मानसदुःखकारके व्यथाभेदे %% भाश् प्रश् . %% शकुश् . आधिदैविकशब्देऽस्य विवृतिः . ईषत् अधिक्रियते उत्तमर्णोऽत्र आ + ईषदर्थे धा--अधिकारार्थे आधारे कि आधीयते ऋणशोधनार्थम् आ + धा--कर्मणि किवा 1 ऋणशोधनार्थं प्रतिभूस्थानीयतया बन्धकत्वेन उत्तमर्ण समीपे अधमर्णेनाधीयमाने उत्तमर्णस्य ईषत्स्वत्वहेतुभूतव्यापारविशिष्टे 2 द्रव्येऽस्य विवृतिः मिताश् . धनप्रयोगे द्वौ विश्वासहेतू प्रतिभूराधिश्च . यथाह नारदः . %% . तत्र प्रतिभूर्निरूपित इदानीमाधिर्निरूप्यते . आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णाधिक्रियायै आधीयतं इत्याधिः स च द्विधैव कृतकालोऽकृतकालश्च पुनश्चैकैकशोद्विबिधः गोप्योभोग्यश्च . यथाह नारदः . %% . कृतकाल आधानकालएवामुष्मिन् काले दीपोत्सवादौ मयायमाधिर्मोक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निरूपिते कालेऽपनेयः आत्मसमीपे नेतव्योभोचयितव्यः इत्यर्थः . देयं दानं देयमनतिक्रम्य यावद्देयम् उद्यतोनियतः स्थापितैत्यर्थः . यावद्देयम् उद्यतोयावद्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः गोप्योरक्षणीयः . एवञ्चतुर्विधस्याधेर्विशेषमाह . %<आधिः प्रणश्येत् द्विगुणे धने यदि न मुच्यते . काले कालकृतोनश्येत् फलभोग्यो न नश्यति>% याश् . प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्वितुणीभूते यद्याधिरधमर्णेन द्रव्यदानेन न मोच्यते तदा नश्यत्यधर्मर्णस्य धनं प्रयोक्तुः स्वं भवति . कालकृतः कृतकालः आहिताग्न्यादिषु पाठात्कालशब्दस्य पूर्वनिपातः स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्धंवा . फलभोग्यः फलंः भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न कृदाचिदपि नश्यति . कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाशौक्तः काले कालकृतोनश्येदिति . अकृतकालस्य भोग्यस्य नाशाभावौक्तः %% पारिशेष्यादाधिःप्रणस्येतदित्येदेतदकृतकालगोप्याधिविषयसवतिष्ठते . द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यम् वृहस्पतिवचनात् %% . नन्वाधिःप्रणश्येदित्यनुपपन्नम् अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् मनुवचनविरोधाच्च %% इति . कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्ननिसर्गोस्ति नान्यत्राधीकरणमस्ति न च विक्रयः एवमाधीकरण विक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति, उच्यते आधीकरणमेव लोके सोपाधिकस्वत्वानिवृत्तिहेतुः प्रसिद्धः . आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः . तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्त निवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्यनिवृत्तिरुत्तमर्णस्य चात्यन्तिकं स्वत्वम्भवति . न च मनुवचनविरोधः यतः %% भोग्याधिं प्रस्तुत्येदमुच्यते %% इति भोग्यस्याधेश्चिरन्तनकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वन्नास्तीति . इहाप्युक्तं %% . गोप्याधौ तु पृथगारब्धम्मनुना . %% . इहापि वक्ष्यते %% आधिःप्रणश्येद्द्विगुण इति तु गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम् . किञ्च %% याश् . गोप्याधेस्ताम्रकटाहादेरुपभोगे न वृद्धिर्भवति . अल्पेऽप्युपभोगे महत्यपि वृद्धिर्हातव्या समयातिक्रमात् तथा सोपकारे उपकारकारिणि बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धि के हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति सम्बन्धः नष्टोविकृतिङ्गतस्ताम्रकटाहादिश्छिद्रभेदादिना पूर्ववत् कृत्वा देयः तत्र गोप्याधिर्नष्टश्चेत् पूर्ववत् कृत्या देयः . उपभुक्तोऽपि चेद्वृद् धिरपि हातव्या भोग्यादिर्यदि नष्टः तदा पूर्ववत् कृत्वा देयः . वृद्धिसद्भ्वावे वृद्धिर्वा हातव्या विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयोमूल्यादिद्वारेण तद्दाने सवृद्धिकं मूल्यं लभते यदि न ददाति तदा मूलनाशः %% इति नारदवचनात् . दैवराजकृतादृते दैवमग्न्युदकदेशोपप्लवादि . दैवकृताद्विनाशाद्विना . तथा स्वापराधरहिताद्राजकृतात् . दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधर्मेणाध्यन्तरं वा यथाह . %% . तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् . अपि च %<आधेः स्वीकरणात्सिद्धीरक्ष्यमाणोऽप्यसारताम् . यातश्चेदन्य आधेयोधनभाग्वा धनी भवेत्>% याश् . आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपादानादाधिग्रहणसिद्धिर्न साक्षिलिखनमात्रेण नाप्युद्देशमात्रेण . यथाह नारदः . %<आधिस्तु द्विविधः प्रोक्तोजङ्गमःस्थावरस्तथा . सिद्धिरत्रोभयस्यापि भोगोयद्यस्ति नान्यथेति>% . अस्य च फलम् . %<आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरेति>% . या स्वीकारान्ता क्रिया सा पूर्वाबलवती स्वीकाररहिता तु पूर्वापि न बलषतीति . सचाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्तताङ्गतस्तदाधिरन्यः कर्तव्यः . %% वदताऽऽधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् . आधिःप्रणश्येद्द्विगुण इत्यस्यापवादमाह . %% याश् चरित्रं शोभनाचरितम् चरित्रेणं बन्धकम् चरित्रबन्धकम् तेन यत् द्रव्यमात्मसात्कृतम्पराधीनं वा कृतम् . एतदुक्तम्भवति धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम् . यदि वाऽधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति तद्धनं नृपोवृद्ध्या सह दापयेत् . अयमाशयः एवंरूपं बन्धकं द्विगुणीभूतेऽपि द्रव्ये न नश्यति किन्तु द्रव्यमेव द्विगुणन्दातव्यमिति . तथा सत्यङ्कारकृतं करणङ्कारः भावे घञ् सत्यस्य कारः सत्यङ्कारः %% पाश् मुम् सत्यङ्कारेण कृतं सत्यङ्कारकृतम् . अयमभिसन्धिः यदा बन्धकार्पणसमय एवेत्धं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यम् नाधिनाश इति तदा तत्द्विगुणन्दापयेत् इति . अन्योऽर्थः . चरित्रमेव बन्धकञ्चरित्रबन्धकम् . चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते यत्र तदेवाधीकृत्य यद्द्रव्यमात्सात्कृतम् . तत्र तदेव द्विगुणभूतन्दातव्यन्नाधिनाश इति . आधिप्रसङ्गादन्यदुच्यते . सत्यंकारकृतमिति क्रयविक्रयादिव्यस्थानिर्वाहाय यद्यङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्थातिक्रमे द्विगुणन्दातव्यं तत्रापि येनाङ्गुलीयकाद्यर्पितं सएव चेद्यवस्थातिवर्ती तेन तदेव हातव्यम् . इतरश्चेद्व्यवस्थातिवर्ती तदा तदेवाङ्गुलीयकादिद्विगुणम्प्रतिदापयेदिति . किञ्च %% याश् . धनदानेनाधिमोक्षणायोषस्थितस्याधिर्मोक्तव्योधनिना वृद्धिलोभेन न स्थापयितव्यः . अन्यथा अमोक्षणे स्तेन श्चौरवद्दण्ड्यो भवेत् . असन्निहिते पुनःप्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं निधायाधमर्णः स्वीयं बन्धकं गृह्णीयात् . अथ प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य ग्रहीतारो न सन्ति यदि वा असन्निहिते प्रयोक्तरि आधिविक्रयेण धनदित्साऽधमर्णस्य तत्र किं कतेव्यमित्यपेक्षिते आह . %% याश् . तस्मिन् काले यत्तस्याधेर्मूल्यन्तत्परिकल्प्य तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेन्न तत ऊर्धं धनं वर्धते यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने . प्रवेशयति यदा तु द्विगुणीभूतेऽपि धने द्विगुणन्धनमेव ग्रहीतव्यम् नत्वाधिनाश इति विचारितमृणग्रहणकालएव तदा द्विगुणीभूते द्रव्ये असन्निहिते वाऽधमर्णे धनिना किं कर्तव्यमित्यतआह . %% याश् . धारणकादधमर्णाद्विना असन्निहिते साक्षिभिस्तदाप्तैश्च सहतमाधिं विक्रीय तत् धनं गृह्णीयाद्धनी वाशब्दो व्यवस्थितविकल्पार्थः . यदर्णग्रहणकाले द्विगुणीभूतेऽपि धने धनमेव गृहीतव्यम् नत्वाधिनाश इति न विचारितम् . तदा आधिः प्रणश्येत् द्विगुण इत्याधिनाशः . बिचारिते त्वयं पक्ष इति . भोग्याधौ विशेषमाह . %% याश् यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतन्तदाधौ कृते तदुत्पन्ने आध्यु त्पन्ने द्विगुणे धनिनः प्रविष्टेधनिनाधिर्मोक्तव्यः यदि वादावेवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्य द्विगुणे सत्याधिर्मोक्तव्यः . अधिकोपभोगे तदपि देयम् . सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयमिदं वचनम् . तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु वृद्ध्यथे एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभुङ्क्ते एवाधिम् एतदेव स्पष्टीकृतं वृहस्पतिना %<ऋणी बन्धमवाप्नुयात् . फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम् . यदि प्रकर्षितं तत्स्यात्तदा ल धनभाग्धनी . ऋणी च नलभेद्वन्धं परस्परमतं विना>% अस्यार्थः . फलम्भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः स च द्विबिधः सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालोयस्यासौ पूर्णकालस्तमाप्नुयादृणी . यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नु यांदित्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकन्दत्त्वा प्राप्नुयादृणी . समं मूलं सममेव सामकम् . अस्यापवादमाह . यदि प्रकषितं तत्स्यात्तद्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं यदि स्यात्तदान धनभाग्धनी . सामकं न लभेद्बन्धं, मूलमदत्त्वेवर्णी बन्धमवाप्नुंयादिति यावत् . अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्यपर्याप्तन्तदा सामकं दत्त्वापि बन्धम् न लभेतमर्णः वृद्धिशेषंदत्त्वैव लभेतेत्यर्थः . पुनरुभयत्रापवादमाह . परस्परमतं विना उत्तमर्णाधर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितमित्याद्युक्तम् . परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूलदानन्तावदुपभुङ्क्ते धनी निकृष्टमपि मूलमात्रदानेनैवाधमर्णोलभत इति . #<आधिकरणिक># पुश् अधिकरणे विचारस्थाने नियुक्तः ठक् . विचारस्थाने नियुक्ते प्राड्विवेकादौ . #<आधिक्य># नश् अधिकस्य भावः ष्यञ् . अधिकतायाम् अतिशयितायाम् . %% मनुः %% ज्योतिस्तत्त्वम् %% सिश् कौश् %% सुश्रुश् . #<आधिज्ञ># त्रिश् आधिं मनःपीडां जानाति अनुभवति ज्ञा--क 6 तश् . व्याथानुभावके व्यथिते अजयपालः . #<आधिदैविक># त्रिश् अधिदेवं भवः देवान् वातादीन् अधिकृत्य प्रवृत्तः वा ठञ् अनुशतिकाश् द्विपदवृद्धिः . देवाधिकारेणप्रवृत्ते, 1 शास्त्रे %% मनुः देवताऽधिकारेण प्रवृत्तवेदभागस्तु उपनित्सुप्रसिद्धः . वातादिनिबन्धने 2 दुःखे च . दुःखं हि त्रिविधमाध्यात्मिकादिभेदात् तेषां स्वरूपकारणविभागादिः सु श्रुते दर्शितः यथा %% . एतदभिप्रायेणैव %% iti sàø såø %% sàø kàø दुःखत्रयमुक्तं विवृतञ्च सांश् तश् कौश् . %% . %% भागश् 1 स्कश् उक्तम् . दुःखञ्चात्मधर्म इति वैशेषिकादयः . अन्तःकरणादि धर्म इति सांख्यादयः . अन्तःकरणादेः त्रिगुणात्मकप्रकृतिकार्यत्वात् प्रीत्यप्रीतिविषादानां त्रिगुणधर्माणां स्वस्वकार्ये संक्रमात् सर्वेषां विषयाणामेव दुःखादिमत्त्वमिति भेदः . #<आधिपत्य># नश् अधिपतेर्भावः कर्मवा पत्यन्तत्वात् यक् . 1 सामित्वे अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् . गीता . %% ऋश् 10, 114, 5 . %% शतश् ब्राश् %% इति मनुः %% भाश् वश् 278 अश् . 2 राजकार्ये प्रजापालनादौ . %% भाश् यश् पश् 4 अश् . #<आधिबन्ध># पुश् आधिः बहुप्रजानां कथं पालनं स्यादिति चिन्ता एव बन्धः . बहुप्रजारक्षणार्थचिन्तारूपबन्धे . %% युधिष्थिरप्रश्ने तच्चिन्ताधिरूपबन्धनिवारणाय यथा राज्ञाचरणीयं तथोक्तं तं प्रति भीष्मेण भाश् शाश् 70 अश् %% . #<आधिभोग># पुश् आधेर्बन्धकद्रव्यस्य भोगः . बन्धकद्रव्यस्य भोगे %% आधिशब्दे उदाश् आधेर्मनोव्यथाया अनुभवरूपे 2 भोगे च . #<आधिभौतिक># त्रिश् भूतानि व्याघ्रसर्पादीन्यधिकृत्य जातम् . अधिभूत + ठञ् द्विपदवृद्धिः . व्याघ्रसर्पादिजनिते दुःखे . आधिदैविकशब्दे विवृतिः . #<आधिमन्यव># अधिमन्यवे हितः अण् . ज्वराग्नौ हाराश् ज्वरसन्तापे हि अद्धिकव्यथोद्भवात्तस्य तथात्वम् . #<आधिरथि># पुश् अधिरथः धृतराष्ट्रसारथिः तस्यायम् इञ् . सूतपुत्रे कर्णे हिरण्यकण्ठीः प्रमदाः ग्रामान् वा बहुगोकुलान् . किं ददानीति तं विप्रमुवाचाधिरथिस्ततः भाश् वश् पश् 308 अध्याश् . तस्पाधिरथपुत्त्रत्वप्राप्तिकथा स हि कन्यावस्थायां सूर्येण कुन्त्याम् उत्पादितः पश्चाच्च तया स्वकुलभयात् जले त्यक्तः अधिरथेन गृहीतो वर्धितश्च यथोक्तं %% bhàø àø 67 aø . #<आधिराज्य># नश् अधिराजस्य भावः कर्म वा ष्यञ् . आधिपत्ये %% रघुः . #<आधिवेदनिक># त्रिश् अधिवेदनाय विवाहोपरिविवाहाय हितं ठक् तत्र काले दत्तं ठञ् वा . अधिवेदनार्थे तत्र काले च स्त्रियै पत्या दीयमाने स्त्रीधनभेदे . %% याश् स्मृश् %% दायभाश् . मिताक्षरायां तु %<आधिवेदनिकाद्यञ्चेति>% पठितम् आधिवेदनिकम् अधिवेदननिमित्तमिति व्याख्यातञ्च आद्यपदेन क्रयरिक्यादिप्राप्तस्य ग्रहणमियुक्तम् . तत्र अधिवेदननिमित्तदाने विशेषः याश् स्मृत्युक्तः %% एतदपि सामर्थ्ये असामर्थ्ये तु यत् किञ्चित् भरणपर्याप्नं दत्त्वा परितोषयेदिति भेदः . %% स्मृतौ समर्थपदस्वारस्यात्तथात्वम् . एवमेव मदनपारिजातविधानपारिजातादयः . #<आधिस्तेन># पुश् आधेर्गोप्याधेर्भोगात् स्तेनैव . गोप्याधेर्बलात्कारेण भोक्तरि . %% मनुना तद्भोगे स्तेनत्वस्योक्तेस्तथात्वम् . #<आधीकरण># नश् अनाधिराधिक्रियते आघि + च्वि + कृ--ल्युट् . बन्धकीकरणे आधिशब्दे मिताक्षरावाक्ये उदाश् क्त आधीकृतः . दत्तबन्धके द्रव्यादौ त्रिश् . #<आधुत># त्रिश् आ + धु--क्त . चालिते . #<आधुनिक># त्रिश् अधुना भवः ठञ् . 1 साम्प्रतभवे 2 अर्वाचीने अप्राचीने च स्त्रियां ङीप् #<आधृष्टि># त्रिश् आ + धृष--भावे क्तिन् . 1 परिभवे 2 बलाद् nigrahe ca . @<[Page 715b]>@ #<आधेय># त्रिश् आ + धा--कर्मणि यत् . 1 उत्पाद्ये . %<आधेयश्चा क्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः>% व्याश् काश् . यस्य सतो गुणान्तरमुत्पाद्यम् 2 तादृशे उतपाद्यगुणान्तरे विद्यमाने एव यत्र घटादिपदार्थे पाकादिना रक्ततागुणान्तरमाधीयते तादृशे घटादौ . आधानविधिना 3 स्थापनीये वह्नौ पुश् . 4 अधिकरणेऽभिनिवेशनीये %% चन्द्राश् . 5 स्थापनोये द्रव्ये च . भावे यत् . 6 आधाने नश् . %% आश्वश् श्रौश् सूश् . %% बौधाश् सूश् . #<आधोरण># पुश् आ + धोर--गतिचातुर्ये ल्यु . हस्तिगतिचातु र्यज्ञे हस्तिपके . स्वल्पबलेनापि महाबलस्य हस्तिनः सङ्केतादिनैव चालनात्तस्य गतिचातुर्यवत्त्वात्तथात्वम् . #<आध्मात># त्रिश् आ + ध्मा--क्त . 1 शब्दिते, 2 दग्धे, 3 वातदोषजातोदरस्फीततासम्पादकरोगयुक्ते %% सुश्रुश् . भावे क्त 4 आध्माने नश् . #<आध्मान># पुश् आ + ध्मा--आधारे ल्युट् . %<आध्मानमिति जानीयाद्दोषं वातनिरोधकृत्>% इत्युक्ते 1 वातव्याधौ . %<शूलञ्च मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानञ्च>% सुश्रुश् भावे ल्युट् . 2 उदरस्फीततायाम् . 3 अग्निसंयोगजे शब्दभेदे नश् . करणेल्युट् . 4 नलिकानामगन्धद्रव्ये स्त्रीश् ङीप् . #<आध्मापन># नश् आ + ध्मा--णिच्--पुक्--भावे ल्युट् . 1 शब्दनिष्पादने 2 आध्माननिष्पादने सुश्रुतोक्ते 3 शल्यापसारणीयव्यापारभेदे च . %% सुश्रुश् . #<आध्यक्ष्य># नश् अध्यक्षस्य भावः ष्यञ् . 1 अधिष्ठातृत्वे 2 अधिकर्तृव्यापारे 3 पृत्यक्षत्वे च . #<आध्या># स्त्री आ + ध्यै--भावे अङ् . 1 चिन्तने 2 ओत्सुक्येन स्मृतौ #<आध्यात्मिक># त्रिश् आत्मानं मनः शरीरादिकमधिकृत्य भवः ठञ् . शोकमोहज्वरादिरूपे दुःखे . आधिदैविकशब्देऽस्य विवृतिः . #<आध्यान># नश् आध्यै + ल्युट् . 1 चिन्तायाम्, 2 उत्कण्ठापूर्बकस्मरणे च . #<आध्यापक># पुश् अध्यापकएव स्वार्थेऽण् . अध्यापके शब्दरत्ना0 #<आध्यायिक># पुश् अधीयतेऽध्यायोऽध्येयोवेदस्तमधीते ठञ् . अधीतवेदे %% तैत्तिश् उश् . %<आध्यायिकोऽधीतवेदः>% भाश् . #<आध्यासिक># त्रिश् अध्यासेन कल्पितः ठक् . वेदान्तिमते अध्यासेन कल्पिते अतद्वति तत्त्वारोपेण कल्पिते पदार्थे यथा शुक्तिकादौरजतादि कल्पितम् एवं ब्रह्मणि जगदादि आरोपितमिति तस्याध्यासिकत्वमिति वेदान्तिसिद्धान्तः . #<आध्र># पुश् आ + धृ--क . आधारे . %<आध्रस्य चित् प्रमतिरुच्यसे>% ऋश् 1, 31, 14 . %<आध्रेण चित्तद्वेकं चकार>% ç07, 18, 17 . #<आध्वनिक># त्रिश् अध्वनि कुशलः ठक् . पथिकुशले %% भाश् आश् . #<आध्वरायण># पुं स्त्रीश् अध्वरोयज्ञाभिज्ञस्तस्य गोत्रापत्यम् नडाश् फक् . यज्ञविद्गोत्रापत्ये . #<आध्वरिक># पुश् अध्वरस्य व्याख्यानो ग्रन्थः ठक् . अध्वरव्याख्याने 1 ग्रन्थे . अध्वरं यज्ञं वेत्ति तत्प्रतिपादकग्रन्थमधीते वा ठक् . 2 यज्ञवेत्तरि 2 तत्प्रतिपादकग्रन्था ध्येतरि च त्रिश् . #<आध्वर्यव># त्रिश् अध्वर्योर्यजुवेविद इदम् अञ् . अध्वर्यु सम्बन्धिनि कर्मादौ . %% अथश् 10, 52, 2 . %<ऋग्वेदेन हौत्रमकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथम्>% शतश् ब्राश् . #<आन># पुश् आनित्यनेन आ + अन--करणे क्विप् आ प्राणवायुः ततः सुवास्त्वाश् अदूरभवादौ अण् . सम्यग्जीवनसाधनस्य अन्तःस्थितस्य प्राणवायोर्नासिकया वहिर्निस्मारणेउच्छासे #<आनक># पुश् आनयति सोत्साहान् करोति अन--णिच् ण्वुल् . 1 पटहे, 2 मृदङ्गे, %% गीता 3 सशब्दमेघे च . 4 उत्साहके त्रिश् . कर्णादिश् चतुरर्थ्यां फिञ् . आनकायनिः . तत्सन्निकृष्टदेशादौ त्रिश् . #<आनकदुन्दुभि># पुश् आनकः प्रोत्साहकोदुन्दुभिर्देववाद्यविशेषो यस्य . 1 कृष्णपितरि वसुदेवे . कृष्णजन्मोत्सवे हि तथा वाद्यं तद्गृहे जातमिति तस्य तथात्वम् . 2 वृहड्ढक्वायां स्त्री वा ङीप् . #<आनकस्थली># स्त्री आनकप्रधाना स्थली शाश् तश् . आनकप्रधानस्थल्यां देशभेदे तस्यां भवः अदूरदेशादौ धूमाश् वुञ् . आनकस्थलकः तत्सन्निकृष्टदेशादौ त्रिश् . #<आनडुह># नश् आनडुह इदम् अण् . 1 वृषसम्बन्धिनि गोमय चर्मादौ . %<आनडुहोगोमयः कृशरःस्थालीपाकः>% गोभिश् %% याश् स्मृश् . अनडुहा कृतम् अण् . 2 स्वनामख्याते तीर्थभेदे तच्च तीर्थं मह्यगिरिसन्निकृष्टदेशस्थितम् यथा क्रौञ्चपुरं वर्णयिवा . %% गोमन्तमिति विख्यातम् हरिवंश् 96 अश् . #<आनडुहक># त्रिश् अनडुहा कृतम् संज्ञायां कुललाश् वुञ् . अनडुत्कृते गीमयादौ . #<आनडुह्य># पुश् अनडुहोगोत्रापत्यम् गर्गाश् यञ् . अनडुन्नामकस्य मुनेर्गोत्रापत्ये . ततः पुनः गोत्रापत्ये अश्वाश् फञ् . आनडुह्यायनः तदपत्ये पुंस्त्रीश् . चतुरर्थ्यां कर्णाश् फिञ् . आनडुह्यायनिः तत्सन्निकृष्ट देशादौ त्रिश् . #<आनत># त्रिश् आ + नम--क्त . 1 कृतप्रमाणे, 2 अधोमुखे, 3 विनयेन नते च %% भाश् 1 मस्कन्धे . %% रघुः . #<आनति># स्त्री आनमति प्रवणीभवत्यनया आ + नम--करणेक्तिन् . आनुगत्यजन्ये 1 सन्तोषे %% %<आनतिद्वारा न प्रतिग्रहार्थत्वं द्रव्यस्येत्युक्तं तन्मन्दतरम् आनतिद्वारेण चिराश्रयणादीनां प्रतिग्रहकारणत्वादिति>% %<आनतेरनियतोपायपरिणामादिति>% च दायश् भाश् . भावे क्तिन् . 2 नम्रीभावे, 3 अधोभवने, 4 नम्रतायाञ्च %<आत्मजातिसदृशीं किलानतिम्>% किराश् . #<आनद्धं># नश् आ + नह + क्त . चर्मणा बद्धमुखे 1 पटहमुरजादौ वाद्यभेदे, . 2 ग्रथिते, 3 व्याप्ते, 4 बद्धे केशभूषादिके च त्रिश् . %% सुश्रु0 #<आनन># नश् अनित्यनेन आ + अन--करणे ल्युट् . मुखे मुखेन हि जलपानादिना प्राणादेः स्थितिरतस्तस्य तथात्वम् %% %% नृपस्य कान्तं पिबतः सुताननम् इति च रघुः . #<आनन्तर्य># नश् अनन्तरमेव चतुर्वश् स्वार्थे ष्यञ् . 1 अव्यवहिते अनन्तरस्य भावः ष्यञ् . 2 अव्यवधाने . %<आनन्तर्यात् स्वयोन्यास्तु तथा बाह्येष्वपि क्रमात्>% मनुः %% कात्याश् 4, 3, 16 . #<आनन्त्य># नश् अनन्तएव स्वार्थे ञ्य . 1 अनन्ते 2 असीमे अनन्तस्य भावः ष्यञ् . 3 सीमाशून्यत्वे 4 नाशराहित्ये %% मनुः . %% याश् स्मृतिः . %<आनन्त्यात् कुलधर्स्माणां द्वादशाहे विधीयते>% श्राश् तश् पुश् 5 शाश्वतप्रतिष्ठायाञ्च %% भाश् वश् पश् 31 अश् . #<आनन्द># पुश् आ + नन्द--घञ् . 1 हर्षे सुखे 2 दुःखाभावे, 3 ब्रह्मणि च . अर्शआदित्वादच् . 4 आनन्दवति त्रिश् सत्यंज्ञानमानन्दं ब्रह्मेति श्रुतिः . नैयायिका आनन्दशब्दः दुःखाभावे लाक्षणिकैत्याहुः ब्रह्मणि आनन्दाभावेऽपि दुःखाभावरूपानन्दस्य तत्र सत्त्वात् आनन्दवत्त्वमिति ते मन्यन्ते वेदान्तिनस्तु छान्दसं नपुंसकमिति आनन्दस्वरूपत्वमेव ब्रह्मणः दुःखाभावरूपस्या नन्दस्याधिकरणस्वरूपत्वादित्याहुः एतदभिप्रायेणैव विवरणे %<आनन्दोविषयानुभवो नित्यत्वञ्चेति सन्तिधर्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते इत्युक्तम्>% यथा च ब्रह्मण आनन्दप्रचुरत्वादानन्दमयत्वं तथा %<आनन्दमयोऽभ्यासात्>% ÷àø såø bhàø व्यवस्थापितम् त्रैत्तिश् उपश् आनन्दमयं प्रकृत्य %% . तस्याप्यानन्दमयस्यात्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात् . मोद इति प्रियलाभनिमित्तो हर्षः . स एव च प्रकृष्टो हर्षः प्रमोदः . आनन्दः इति सुखसामान्यम्, आत्मा प्रियादीनां सुखावयवानां तेष्वनुसृतत्वादानन्द इति परं ब्रह्म . तद्धि शुभकर्मणा प्रत्थुपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा . प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते तद्विषयसुखमिति प्रसिद्धं लोके . तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात्सुखस्यं क्षणिकत्वम् . तद्यदन्तःकरणं तपसातमोघ्नेन, विद्यया, ब्रह्मचर्येण, श्रद्धया च निर्मलत्वमापद्यते यावत्तावद्विविक्ते प्रसन्नेऽन्तःकरणविशेष आनन्द उल्लस्यते विपुलीभवति . वक्ष्यति च %% %% श्रुत्यन्तरात् एवञ्च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनर्न्दस्य वक्ष्यते . एवञ्चोत्कृष्यमाणस्यानन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानान्दलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः . यच्च तेभ्योऽभ्यन्तरं येन च ते सर्वे आत्मवन्तस्तद्ब्रह्म पुच्छ प्रतिष्टाः भाश् ब्रह्मण आनन्दरूपरसत्वमपि तत्रैव दर्शितं यथा %% तैश् उश् . %% भाश् . सर्वानन्दापेक्षया ब्रह्मरूपानन्दस्योत्कर्षस्तत्रैव दर्शितो यथा %% तैत्तिश् उपश् तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा भवति किमानन्दस्य मीमांस्यमित्युच्यते . किमानन्दो विषयविषयिसम्बन्धजनितो लौकिकानन्दवदाहोस्वित्स्वाभाविक इत्येवमेषानन्दस्य मीमांसा . तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्तौत्कृष्टः . स य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् . अनेन हि प्रसिद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते . लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्राऽविद्यया तिरस्क्रियमाणोऽविज्ञातो उत्कृष्यमाणायां चाविद्यायां ब्रह्मादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसम्बन्धवशो विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते स एवाविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणो त्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति . निरस्तेऽविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्णएक आनन्दोऽद्वैते भवतोत्येतमर्थं विभावयिष्यन्नाह . युवा प्रथमवयाः साधुयुवेति . साधुश्चासौ युवा चेति यूनो विशेषणम् . युवाप्यसाधुर्भवति साधुरप्ययुपाऽतो विशेषणं युवा स्यात्साधुयुवेति . आध्यायिकोऽधीतवेदः . आशिष्ठ आशास्तृतमः . दृढिष्ठो दृढतमः . बलिष्ठो बलवत्तमः . एवमाध्यात्मिकसाधनसभ्पन्नः . तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेन च कर्मसाधनेन सम्पन्ना पूर्णा . राजा पृथिवीपतिरित्यर्थः . तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः . ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः . मनुष्पादानब्दाच्छतगुणेनोकृष्टो मनुष्यगन्धर्वाणामानन्दो भवति . मनुष्याः सन्तः कम्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ताः मनुष्यगन्धर्वाः ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्यकारणाः . तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसम्पत्तिश्च . ततोऽप्रतिहन्यमानस्य प्रतिकारवतो मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः . तस्य प्रसादविशेषात्सुखविशेषाभिव्यक्तिः . एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उपपद्यते . प्रथमन्त्वकामहताग्रहणं मनुष्यविषयभोगकामनाभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षो मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थं साधु युवाध्यायिक इति श्रोत्रियत्वावृजिनत्वे गृह्येते . ते ह्यविशिष्टे सर्वत्र . अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशिष्यते . अतोऽकामहतग्रहणम् . तद्विशेषतः शतगुणात् सुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् . व्याख्यातमन्यत् . देवगन्धर्वा जातित एव . चिरलोकानामिति पितॄणां पिशेषणम् . चिरकालस्थायी लोको येषां पितॄणां ते चिरलोका इति . आजान इति देवलोकस्त स्मन्नाजाने जाता आजानजा देवाः स्मार्तकर्मविशेषतो देवस्थानेषु जाताः . कर्मदेवा ये वैदिकेन कर्मणाग्निहोत्रादिना केवलेन देवानपि यन्ति . देवा इति त्रयस्त्रिंशद्धविर्भुजः . इन्द्रस्तेषां स्वामी तस्याचार्यो वृहस्पतिः प्रजापतिर्विराड् त्रैलोक्यशरीरो ब्रह्मा . समष्टिव्यष्टिस्वरूपः संसारमरणानलव्यापी . यत्रैत आनन्दभेदा एकतां गच्छन्ति . धर्मश्च तन्निमित्तं ज्ञानञ्च तद्विपयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा तस्यैव आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च संर्वतः प्रत्यक्षमुपलभ्यते . तस्मादेतानि त्रीणि साधनानीत्यव गम्यते . तत्र श्रोत्रियत्वृजिनत्बे नियते अकामहतत्वं तूकृष्यते इति प्रकृष्टसाधनतावगम्यते . तस्य तस्याकामहतत्वं प्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य भात्रा एकदेशः . %% श्रुत्यन्तरात् . स एष आनन्दो यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ता यत्रैकताङ्गताः स एष परमानन्दः स्वाभाविकोऽद्वैतत्वात् . आनन्दानन्दिनोयायिभागोऽत्र . तदेतन्मीमांसाफलमुपसंह्रियते स यश्चायं पुरुष इति . गुहायां निहितः परमे व्योम्न्याकाशादिकार्यं सृष्ट्वाऽन्नमयान्तं तदेवातुप्रविष्ठः स य इति निर्दिश्यते . स एकोऽसावयं पुरुषे यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिदी यर्स्यकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति स यश्चासावादित्ये इति स एकः . तं मीमांसया च सिद्धमुपसंहृतं भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत् . नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम्, अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विषयविषयिसम्बन्धजनित इति . ननु तदनुरूपएवायं निर्देशः स यश्चायं पुरुषे यश्चासावादित्ये स एक इति भिन्नाधिकरणस्थविशेषोपमर्दनेन . नन्वेवमप्यादित्यविशेषणग्रहणमनर्थकम् . नानर्थकम् . उत्कर्षापकर्षापोहार्थत्वात् . द्वैतस्य हि यो मूर्तामूर्तलक्षणस्योत्कर्षः सवित्रभ्यन्तरगतः स चेत् पुरुषगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्युभयं प्रतिष्ठां विन्दत इत्युपन्नम् . %% शाङ्करभाष्यम् अत्र प्रसङ्गात् सुखदुःखादीनां स्वरूपकारणादिकं तावन्निरूप्यते प्रकृतेः सुखदुःखमोहात्मकसत्त्वरजस्तमोगुणरूपत्वात् सुखादीनां सत्त्वादिकार्यत्वम् . यथोक्तं सांश् काश् %% अस्याः सांश् कौश् व्याख्या . %% . %% sàüø såüø . %% sàø praø bhàø . %% ityupakramya %% पातश् सूश् हेयस्य दुःखस्य कारणं द्रष्टृदृश्ययोः संयो गमुक्त्वा %% पाश् सूत्रे दृश्यपदार्थो निरूपितः . अयमर्थः प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, प्रकाशक्रिययोः प्रतिबन्धरूपस्थितिशीलं तमः . तत्र सत्त्वं मृदुत्वात् तप्यं, तापकं रजः रञ्जकत्वात् . एवं सत्त्वरजसोस्तप्यतापकभावे सति तमसा मोहः सम ताप इत्येवं रूपभ्रान्तिरूपोमोहः पुरुषस्य भवति . तदिदं गुणत्रयं स्वस्वकार्ये मिथः सहायमविवेकिभोग्यं विवेकित्याज्यं परस्पराश्रयं परस्पराभिभाव्याभिभानकभावञ्च गच्छति इत्येवं स्थिते सति करणान्तरे रजस्तमसी अभिभूय सत्त्वं यदा प्रवर्धते तदा सत्त्वोद्रेकात् सुखं जायते . सत्त्वतमसी अभिभूय सति कारणान्तरे यदा रजः प्रवर्धते तदा रज उद्रेकात् दुःखं भवति सत्त्वरजसी अभिभूय यदा तम उद्रिक्तं भवति तदा मोह विषादादिकं जायते इति सुखादिसमुद्भवप्रकारः . तत्र कारणं धर्माधर्मादिसचिवोरागादिरेव . यथाह %% दुःखानुशयी, द्वेषः पाश् सूश् सुखानुभवे सति स्मृत्या तज्जातीसुखान्तरे तत्साधने वा तृष्णा स रागः सुखमनुशेते विषयीकरोति सुखानुशयीत्यर्थः एवं दुःखानुभवितुः स्मृत्या दुःखे तत्साधने वा यः क्रोधः स द्वेष इत्यर्थः . एवञ्च सुखस्य स्मरणात्मकज्ञानात् सुखे इच्छा नान्येच्छाधीना इति तस्य स्वतःप्रयोजनत्वम् अन्येच्छानधीनेच्छाविषयस्यस्यैव तथात्वात् . तत्साधने तु सुखसाधनत्वज्ञानादेवेच्छा अतस्तस्य गौणप्रयोजनत्वम् . स्मरणात्मकदुःखज्ञानाच्च दुःखे द्वेषः तत्साधने तु तत्साधनन्त्वज्ञानात् द्वेषः यथाह भाषाश् %% . इच्छया च तत्साधने प्रवृत्तिः . द्वेषाच्च तत्साधने निवृत्तिः . यत्र सुखनान्तरीयकविधया दुःखमुत्पद्यते तादृशे कर्मणि द्विष्टसाधनत्वज्ञाने सत्यपि इच्छातत्कार्ययोर्दर्शनात् बलवद्द्विष्टासाधनत्वज्ञानस्यैव इच्छायां प्रवृत्तौ च कारणत्वेन तस्य तन्नान्तरीयकत्वान्न बलवद्द्विष्टत्वम् . अतएव कण्टकि मत्स्यभक्षणादौ सतुषधान्यादिग्रहणे च प्रवृत्तिः . कामुकादेः परदारादिगमने नरकसाधनत्वं विदुषोऽपि प्रवृत्तिस्तु तत्काले ऐहिकसुखापेक्षयां कालान्तरभाविनि नरकादौ बलवद्द्वे षाभावेन बलवद्विष्टासाधनत्वज्ञानादेवेति न विरोधः . तत्र सुखं प्रथमं द्विविधं ज्ञानप्रसादलब्धं ब्रह्मानन्दाद्यपरपर्यायं निरतिशयम्, वैषयिकं सातिशयञ्च तच्च तैत्तिरीय श्रुतौ मनुष्यादारभ्य ब्रह्मपर्यान्तानाम् 717 पृष्ठेप्राग्दर्शितम् सातिशयञ्च सुखं विवेकिनां दुःखमेव . यथोक्तम् विषयतृष्णाराहित्यरूपोपरतिस्वरूपतुष्टिप्रदर्शने सांश् कौश् . %% . %% पातश् सूत्रेचोक्तम् . अयमर्थः परिणामोऽन्यथाभावः तापः वर्तमानः, संस्कारोभूतः एतान्येव दुःखानि तैरिति विग्रहः तथा च विषयसुखभोगात् कामानलो वर्धते %% इति भारतोक्तेः तद्वृद्धौ च सत्यां कदाचित् काम्यालाभे दुःखमवश्यं भावि कदाचिद्लाभेऽपि कुत्रश्चिद्भोगसङ्कोचे दुःखम् ततः सङ्कोचके द्वेषः ततः कामद्वेषाभ्यां पापस्योपचयात् दुःखमवश्यं भावि . असङ्कोचे व्याधिः पापञ्च ततोदुःखम् एवं भोगस्य परिणामदुःखता . तथा सुखभोगस्य तत्साधनस्य नाशे तापः अनुतापः स च दुःखमेवेति तस्य तापदुःखता . तथा भोगनाशेऽपि तत्संस्कारः तिष्ठत्येव सति तस्मिन् तज्जातीये पुनः रागः रागे च पुण्यापुण्यसाधनावश्यम्भावः ततः पुनः सुखदुःखभोगः ततः पुनः संस्कार इत्यनन्तदुःखसन्ततिः तथा च यथा भोगनाशे न संस्कारो भवेत् तथा यतितव्यमिति अतएवोक्तम् %% सर्वमेव विषयभोगसाधनं विषयजन्यं सुखं च दुःखपक्षे निक्षेप्तव्यम् . तत्र हेतुः गुणवृत्तिविपर्ययादिति गुणानां चित्तात्मना परिणतानां सत्त्वरजस्तमसांवृत्तीनां सुखदुःखमोहानां विरोधात् परस्पराभिभाव्याभिभावकत्वरूपविरोधात् इति . तथा च त्रिगुणचित्तस्य यदा रजस्तमसी सत्त्वात् किञ्चिदूने मवतः तदा ते गिथुनीभूय सत्त्वाभिभवाभिमुखे भवतः . तदानीञ्च तमसा सत्वापिधानै कृते रजसैश्वर्यं कामयमानेन विषयः प्रियो भवति तदा तेन सत्त्वाच्छादनेन चित्तं विक्षिप्तं भवति . यदा तु तमः प्रधानं तदा चित्तं मूढं भवति सत्त्वोद्रेके तु सुखम् इत्येवमेकस्यैव चित्तस्य सत्त्वादिकारणोद्रेकभेदेन सुखदुःखादिरूपता . सुखादिकञ्च अन्तःकरणधर्मः धर्मावर्मफलत्वात् %<शास्त्रदेशितं फलमनुष्ठातरीति>% न्यायेन कृत्यादीनामन्तःकरणधर्मत्वेन तद्धर्म त्वौचित्योत् पुरुषे तु तानि तदविवेकादौपाधिकानि %% गीतोक्तेः प्रकृतिगुणानां वास्तविककर्तृत्वसिद्धेः . %% इति सांश् काश् राजसवृत्तेः अन्तःकरणस्यैव वास्तविककर्तृत्वोक्तेश्च क्रियाफलस्य सुखादेरपि तत्सामानाधिकरण्यम् . एतदाशयेनैव %% . किञ्च अन्तःकरणस्य तावत् सुखादिभिरन्वयव्यतिरेकौ सर्वसम्मतौ इत्यन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य तस्योपादानत्वमेव सांख्यादिभिः कल्प्यते न पुनस्तस्य निमित्तत्वं प्रकल्प्य आत्मनस्तत्र समवायिकारणत्वकल्पनं गौरवपराहतत्वात् निर्गुणत्वादिश्रुतिविरोधाच्च . सत्यपि तस्यस्वाभाविकाकर्तृत्वे भोक्तृत्वमस्त्येवेति सांख्या आहुः यथोक्तं सांख्यसूत्रभाष्ययोः %% सूश् . पुरुषस्वरूपे चैतन्येपर्यवसानं यस्य तादृशो भोगः सिद्धिरित्यर्थः . बुद्धेर्भोगस्य व्यावर्तनाय चिदवसान इति . चितः परिणामित्वरूपधर्मत्वादिशङ्कानिरासायावसानपदम् . चितौ भोगस्य स्वरूपे पर्यवसितत्वान्न कौटस्थ्यादिहानिरित्याशयः . तथाहि प्रमाणा ख्यवृत्त्यारूढं प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषे प्रतिविम्बितं सद्भासते . अतोऽर्थोपरक्तवृत्तिपतिविम्बावच्छिन्नं स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः प्रमाणस्य च फलमिति . ततश्च प्रतिबिम्बरूपेणार्थसम्बन्धे द्वारतया वृत्तीनां करणत्वमिति . तदुक्तं विष्णुपुराणे . %% इति . राज्ञो हि करणवर्गः स्वामिने भोग्यजातं समर्पयतीति दृष्टमिति . भोगशब्दार्थश्चाभ्यवहरणम् आत्मसात्करणमिति यावत् . स च देहादिचेतनान्तेषु साधारणः . विशेषस्त्वयम् . अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादान मात्रम् . अत्येषां तु परिणामित्वात् पुष्ट्यादिरपीति . अयमेव च परिणामरूपः पारमार्थिको भोगः पुरुषे प्रतिषिध्यते %% मन्तव्यम् . अणिन् सूत्रे पुरुषस्यापि फलव्याप्यता सिद्धा चिदवसानताया एवात्र भोगत्ववचनादिति ननु कर्तुरेव लोके क्रियाफलभोगो दृष्टः . यथा सञ्चरत एव सञ्चारोत्थदुःखभोग इति तत् कथं बुद्धिकृतधर्मादिफलस्य सुखाद्यात्मिकाया अर्थोपरक्तबुद्धिवृत्तेर्भोगः पुरुषे घटेतेत्याशङ्कायामाह . %% सूश् . बुद्धिकर्मफलस्यापि वृत्तेरुपभोगस्तदकर्तुरपि पुरुषस्य युक्तः अन्नाद्यवत् . यथान्यकृतस्यान्नादेरुपभोगो राज्ञो भवति तद्वदित्यर्थः . अविवेकस्य स्वस्वामिभावस्य वा भोगनियामकत्वात् तु नातिप्रसङ्गः . सुखदुःखादेः कर्मफलत्वमभ्युपेत्य बुद्धिगतं कर्मफलं पुरुषो भुङ्क्त इत्युक्तम् . इदानीं पुरुषगतभोगस्यैव कर्मफलत्वं स्वीकृत्य बुद्धिकर्मणा पुरुष एव फलमुत्पद्यत इति मुख्यसिद्धान्तमाह . %% सूश् . अथवा कर्तरि फलमेव न भवति सुखं भुञ्जीयेत्यादिकामनाभिर्भोगस्यैव फलत्वात् . अतो भोक्तृनिष्ठमेव फलं भवति %<शास्त्रविहितं फलमनुष्ठातरीति>% शास्त्रेषु कर्तुः फलावगमस्तु तत्सिद्धेरकर्तृनिष्ठाया भोगाख्यसिद्धेः कर्तृबुद्धावविवेकादित्यर्थः . योऽहं करोमि स एवाहं भुञ्ज इति हि लौकिकानुभव इति . या च सुखं मे भूयादित्यादिकामना सा पुत्रो मे भूयादितिवत् फलसाधनत्वेनैवोपपद्यते . भोगस्तु नान्यस्य साधनम् . अतः स एव फलमिति मुख्यः सिद्धान्तः . भोगस्य पुरुषखरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यता बोध्या सुखाद्यवच्छिन्नचितेरेव भोगत्वात् . अस्मिंश्च भोगस्य फलत्वपक्षे दुःखभोगाभाव एवापवर्गो बोध्यः . अथवा भोग्यतारूपस्वत्वसम्बन्धेन सुखदुःखाभावयोरेव फलत्वमस्तु तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठत्वादिति प्रश् भाश् युक्तञ्चैतत् %% श्रुत्या कामादेरन्तःकरण--धर्मत्वोक्तेस्तत्फलस्य सुखादेस्तद्धर्मौचित्यात् तेषां मनोधर्मत्वमिति सांख्यादीनां मतमेवं वेदान्तिनाम् %% ÷àø såø tathaiva भाष्यकृता निर्णीतत्वात् . इयांस्तु विशेषः सांख्यैर्विषयेष्वपि त्रिगुणकार्यत्वात् सुखादिकमस्तीतिमन्यन्तेययोक्तम् सांश् कौमुद्याम् . %% . सांश् सूत्रे प्रश् भाष्ये चोक्तम् . मखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मात्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्यगुणउवित्यं चात्रानुकूलस्तर्कः श्रुतिस्मृतयोऽपीति मन्तव्यम् . ननु विषयेषु सुखादिमत्त्वे प्रमाणं नास्ति . अहं सुखीत्याद्येवानुभवात् तत् कथं कान्तादिविषयो दृष्टान्त इति चेन्न सुखाद्यात्मकबुद्धिकार्यतया स्रक्सुखं चन्दनसुखमित्याद्यनुभवेन च विषयाणामपि सुखादिधर्मकत्वसिद्धेः श्रुतिस्मृतिप्रामाण्याच्च . किञ्च यस्यान्वयव्यतिरेकौ सुखादिना सह दृश्येते तस्यैव सुखाद्युपादानत्वमपरिकल्प्यान्यस्योपादानत्वकल्पने कारणद्वयकल्पनागौरवम् . अपि चान्योऽन्यसंवादेन प्रत्यभिज्ञया च विषयेषु सर्बपुरुषसाधारणस्थिरसुखसिद्धिः . तत्सुखग्रहणायास्मन्नये वृत्तिनियमादिकल्पनागौरवं च फलमुखत्वान्न दोपावहम् . अन्यथा प्रत्यभिज्ञयावयव्यसिद्धिप्रसङ्गात् तत्कारणादिकल्पनागौरवादिति . विषयेऽपि सुखादिकं च मार्कण्डेये प्रोक्तम् . %% इति . अहं पखीपादिप्रत्ययस्तु अहं धनीत्यादीप्रत्ययवत् खखामिभावाख्यसम्बन्धविषयकस्तेषां प्रत्ययानां समवायसम्बन्धविषयकत्वममनिरासर्थं तु सुखदुः खिमूढेभ्यः पुरुषो विविच्यते शास्त्रेष्विति . शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवायात् . अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रभाणेभ्यः . विषयगतसुखादेश्च बुद्धिमात्रग्राह्यत्वं फलबलात् . यत् तु विषयासम्प्रयोगकाले शान्तिसुखं सात्त्विकं सुषुप्त्यादौ व्यज्यते तदेव बुद्धिधर्म आत्मसुखमुच्यत इति . वैशेचिकादयस्त सुखादिकमात्मनएवधर्मः %% इति भाषाश् उक्तेः . मनसोऽणुत्वाङ्गीकारेण तेषां तद्गुणत्वे ज्ञानसुखादीनामप्रत्यक्षत्वापत्तेः . प्रत्यक्षे चाश्रयमहत्त्वस्य हेतुत्वात् मनसश्च ज्ञानायौगपद्येनाणुत्वेन महत्त्वाभावादिति युक्तिं प्रदर्श्य श्रुतौ मनोधर्मत्वचनन्तु आयुर्घृतमित्यादिवदौपचारिकमित्यङ्गीघक्रुः . तदेतन्मतमसमीचीनम् एकदा ह्रदावगाहे सकलदेहव्यापिशैत्योपलब्धेः नृत्यगीताभिनयादेरेकदा श्रवणदर्शनादेर्दर्शनान् मनसोऽणुत्वासिद्धेः श्रौतमनोधर्मत्वस्य निमित्तपरत्वकल्पनेऽपि %% इति छाश् उश् श्रुत्या %% इत्युक्तस्य मनसोऽन्नविकारत्वस्य समर्थनाय प्रवृत्तया बोधितस्य मनसोऽन्नजन्यत्वस्य अन्नभोजनोपचयापचयाभ्यां तद्वृद्धिह्रासावगतेर्नाणुमानता मनस इति आगमविरोधे अनुमानाप्रवृत्तेः अङ्गीकृतञ्च तैरपि शङ्खदृष्टान्तेन प्राण्यङ्गत्वहेतुना नरकपालशुचित्वानुमाने %% मनुस्मृत्या बाधादप्रामाण्यमतः प्रकृतेऽपि तथेति . मनसोऽनणुत्वाभिप्रायेणैव %% सांश् सूत्रे मनसोऽनणुत्वनिरासेन युगपद्वृत्तयोऽङ्गीकृताः . तथा सांख्य कारिकाकौमुद्योरुक्तम् . %% काश् %% कौश् आकरेऽस्य प्रपञ्चः . तच्च सुखं त्रिविधम् . यथा %% गीतीक्तेः . %% श्रीधरः . वैषयिके सुखदुःखे च इष्टानिष्टविषयेन्द्रियसन्निकर्षजज्ञानात् जायमाने अनुभूयेते क्षणिके च मात्रास्पर्शास्तु कौन्तेय! शीतोष्णसुखदुःखदाः . आगमापायिनोऽनित्यास्तांस्तितिक्षख भारत! इति गीतोक्तेः . वैषयिकसुखस्य च क्षणिकत्वात् परिणामादिदुःखरूपत्वाच्च विवेकिभिः त्याज्यत्वमेव %% इत्युक्तेः प्रागुक्त पातञ्जलसूत्राच्च विषयेन्द्रियसंयोगाज्जातन्तु सुखं राजसं प्रागुक्तनीतावाक्यात् . तत्र विषयाश्च शब्दस्पर्शरूपरसगन्धाः यथायथं तद्वन्तश्च तत्र शब्दविशेषरूप गीतादिषु श्रवणेन्द्रियसंबद्धेषु यत् सुखं तत् वैषयिकमेव किंन्तु आत्मोपासनाङ्गत्वेन गीतादिकमपि चित्तैकाग्रतासम्पादुनद्वारा मोक्षसाधनंभवति तदुक्तं यास्मृतौ मिताक्षरायाञ्च . यस्य पुनश्चित्तवृत्तिर्निराकारालम्बनतया समाधौ नामिरमते तेन शब्दब्रह्मोपासनं कार्यमित्याह . %% याश् खाध्यायावगतमार्गानतिक्रमेण सामगानं साम्नोगानात्मकत्वेऽपि गानमिति विशेषणम् अगीतमन्त्रव्युदासार्थम् . अविच्युतमस्खलितम् . सावधानः सामध्वन्थनुस्यूतात्मैकाग्र्यचित्रवृत्तिः पठन् तदभ्यासवशात्तत्र निष्णातः शब्दाकारब्रह्मण उपासने परब्रह्माधिगच्छति . तदुक्तम् . %<शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति>% . यस्य पुनर्वैदिक्याङ्गीतौ चित्तं नामिरमते तेन लौकिकगीतानुस्यूतात्मोपासनङ्कार्यमित्याह . %% याश् . अपरान्तकोल्लोप्यमद्रकप्रकर्यौवेणकसरोविन्दुसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्त गीतकानि . चशब्दादासारितवर्धमानकादिमहागीतकानि गृह्यन्ते . गाथाद्याश्चतस्रोगीतिका गृह्यन्ते . ऋग्गाथाद्याश्चतस्रोगीतिकाइत्येतदपरान्तकादिगीतजातमध्यारोपितात्ममवम्मोक्ष साधनत्वान्मोक्षसंज्ञितं मन्तव्यम् तदभ्यासस्यैकाग्रतापादनद्वारेणार्मैकतापत्तिकारणत्वात् . किञ्च . %% याश् . भरतमुनिप्रतिपादित वीणायादनतत्त्ववेदी श्रूयत इति श्रुतिर्द्वाविंशतिविधा सप्तस्वरेषु . तथा हि षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतय ऋषभधैवतौ प्रत्येकन्त्रिश्रुती . गान्धारनिषादौ प्रत्येकं द्विश्रुती इति . जातयस्तु षड्जादयः सप्त श्रुद्धाः सङ्करजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः तालैति नीतप्रमाणङ्कथ्यते तत्खरूपज्ञश्च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरत्वादल्पायासेनैव सुक्तिपथन्नियच्छति प्राप्नोति . चित्तविक्षेपाद्यन्तारायोपेतस्य गीतज्ञस्य फलान्वरमाह . %% याश् . गीतज्ञोयदिकथञ्चिद्योगेन परमम्पदन्न प्राप्नोति . तर्हि रुद्रस्य सचिवोभूत्वा तेनैव सह मोदते क्रीडति मिताश् . विवृतिर्गानशब्दे . सुखं दुःखञ्च न प्रतिनियवविषयजन्यं व्यक्तिभेदेन कालभेदेन देशादिभेदेन च सुखहेतोरपि दुःखहेतुत्वं दुःखहेतोरपि सुखहेतुत्वम् . तथा हि खलादिं प्रति साधुभिरुक्तस्य विनयवाक्यस्यापि तं प्रति दुःखहेतुत्वं कथमन्यथा तस्य श्रवणात् खलादेरहितकर्मणि प्रवृत्तिः स्यात् एवं वैरिणं प्रत्यपि सामवादस्य दुःखहेतुत्वम् एतदाशयेनैव %% इति माघे वर्णितम् . तथा चन्द्रकिरणनलिनभ्रमरध्वन्यादेरन्यत्र सुखकरस्यापि विरहिणं प्रति दुःखहेतुत्वम्, . एवंदुःखहेतोर्विष्ठाहारादेरपि शूकरं प्रति सुखकरत्वम् इति तत्र न वस्तु नियमः . अतएवोक्तम् %% रघुः एवं कालभेदेऽपि सुखदुःखकरयोर्विपर्ययः यथा शोतकाले दुःखहेतोः ग्रीष्मे सुखहेतुत्वम् एवमग्न्यादितापस्य शीतकाले सुखकरस्य ग्रीष्मे दुःखकरत्वम् एवं देशभेदेऽपि यथा तिन्तिद्यादेरन्यत्र सेवने रोगादि दुःखदत्वं क्षारदेशे तु सुखकरत्वम् अतएवोक्तं %% यथा च वस्तुमात्रस्य त्रिगुणात्मकत्वात् व्यक्तिभेदेन कालादिभेदेन च सत्त्वरजस्तमसां समुद्रेकात् विपर्यस्तरूपतापत्तिः तथा प्रागुक्तसांख्वतत्त्वकौमुदी वाक्ये स्पष्टैव . अत एव रसादौ लोकसिद्धकारंणविपर्ययः साश् दश् उक्तः यथा हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् . शोकहर्षादयो लोके जायन्तां नाम लौकिकाः . अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् . सुखं सञ्चायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः . ये खलु रामवनवासादयो लोके दुःखकारणानि इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पि ता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते . तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते . अतश्च लौकिकशाकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इति लोक एव प्रतिनियमः . काव्ये पुनः %% इति नियमान्न कश्चिद्दोषः . कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपातादयो जायन्तैत्युच्यते . अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः . वैषयिकसुखेषु काव्यादिरसास्वादसुखमतीवचमत्काराधायकतया ब्रह्मानन्दतुल्यमित्यालङ्कारिका मन्यन्ते यथोक्तम् साश् दश् . %% . %% . %% . यद्यपि %% इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वगुक्तं तथापि %% इति काल्पनिकं भेदमुररीकृत्य कर्मकर्तरि वा प्रयोगः . तदुक्तम् . %% इति च . %<आनन्दजाश्रुभिरनुस्रियमाणमार्गान्>% %% इति च नैषधम् एवं तत्रत्यसर्वसर्गेषु उपान्तिमश्लोकेषु उदाश् . %<आनन्दाद्ध्येव प्रजाः प्रजायन्ते आनन्देन जीवन्ति आनन्दे प्रविलीयन्ते>% इति श्रुतिः . 5 विष्णौ . %<आनन्दीनन्दनोनन्द>% विष्णुसश् . 6 आदिगुरौत्रिकले दगणे 7 षडिवंशैरगणै रचिते दण्डकछन्दोभेदे . आनन्दयति आ + नदि--णिच्--अच् . 8 आनन्दकरे तिश् . षष्टिसंवत्सरमध्ये अष्टाचत्वारिंशे 9 वर्षभेदे पुश् . %% ज्योतिश् तल्लक्षणम् . 10 मद्ये नश् . 11 गृहभेदे च तल्लक्ष्म गृहशब्दे वक्ष्यते . 12 विष्णुगणभेदे पुश् . #<आनन्दकानन># नश् आनन्द हेतुः काननम् . अविमुक्ते काशीक्षेत्रे आनन्दवनादयोऽप्यत्र . तस्यानन्दवननामनिरुक्तिः काशीखण्डे 26 अश् दर्शिता यथा अविमुक्तं प्रकृत्य . %% . तस्य चानन्दहेतुत्वं तत्र मरणेन तत्त्वज्ञानसम्पादनद्वारा ब्रह्मस्वरूपानन्दप्राप्तिहेतुत्वात् यथोक्तं जावालीपनिषदि अविमुक्तं प्रकृत्य %% . #<आनन्दज># त्रिश् आनन्दात् जायते जन--ड 5 तश् . आनन्दजातेअश्रुपातादौ सत्त्वगुणोद्रेके हि चेतसो द्रुत्त्वात् नेत्रादिद्वारेण तत्प्रेरितस्य जलविन्दोः क्षरणं भवति यथोक्तम् साश् दश् %% %<आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान्>% नैषश् . #<आनन्दथु># पुश् आ + नदि--भावे अथुच् . आनन्दे सुखे नन्दथुरप्यत्र %% भट्टिः . #<आनन्ददत्त># पुश् आनन्दोदत्तो येन . मेहने शब्दचिश् मेहनाद्धि प्रचुरानन्दोभवतीति तस्य तयात्वम् . #<आनन्दन># नश् आनन्दयत्यनेन आ + नदि--णिच् करणे ल्युट् . यातायातर्काले मित्रादेः 1 आरोग्यस्वागतादिप्रश्ने 2 तात्कालिकालिङ्गने च . भावे ल्युट् . 3 सुखजनने . #<आनन्दपट># पुश् आनन्दजनकः पटः . नवोढावस्त्रे हाराश् . #<आनन्दपूर्ण># पुश् आनन्देन पूर्णस्तृप्तः . सदाप्तकामत्वेन काम्यान्तरा भावात् परितृप्ते परमात्मनि . 2 अतिशयिता नन्दयुक्ते त्रिश् .. आनन्दप्रचुरादयोऽप्युभद्यत्र . नैयायिकादिमते तु आनन्देन दुःखाभावेन पूर्णः अपरिच्छन्नतया विभुत्वात् इति इति भेदः . #<आनन्दप्रभव># पुश् आनन्दःप्रभवः प्रभवापादनं यस्य . 1 वीर्ये रेतसि तस्य सात्विकान्सन्दोदयादेव प्रवृत्तेस्तथात्वम् . 2 मूतादिप्रपञ्चे %<आनन्दाद्ध्येव प्रजाः प्रजायन्ते आनन्देन जीवन्ति आनन्दे प्रविलीयन्ते>% इति श्रुत्या भूतानां ब्रह्मस्वरूपानन्दभवत्वात् तथात्वम् . #<आनन्दभुज्># पुश् आनन्दं भुङ्क्ते भुज--क्विप् . सुषुप्त्यवस्थापन्ने प्राज्ञे जीवभेदे %<आनन्दभुक् चेतोमुखः प्राज्ञः>% इति श्रुतिः यथा लोके आयासशून्यः सुखी आनन्दभुगुच्यते तथा सुषुप्तोऽपि सर्वायासशून्यतथा आनन्दभुगित्युच्यते . #<आनन्दभैरव># पुश् कर्मश् . शिवमूर्तिभेदे तस्य पत्नी ङीप् . प्रकृतिस्वरूपायां परदेवतायाम् तत्पत्न्यां स्त्री अनयोरेव रुद्रयामले प्रश्नप्रतिवचनकर्तृत्वम् . #<आनन्दमय># पुश् आनन्दः प्रचुरोऽस्य प्राचुर्ये मयट् . प्रचुरानन्दस्वरूपे परमात्मनि %<आनन्दमयोऽभ्यासात्>% ÷àø såø . यथा च आनन्दप्रचुरत्वात् तस्य आनन्दभयत्वं तथा तद्भाष्ये निर्णीतम् यथा तैत्तिरीयकेऽन्नमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते %% इति तत्र संशयः किमिहानन्दमयशब्देन परएवात्मोच्यते यतप्रकृतं %% किं वान्नमयादिवत् ब्रह्मणोऽर्थान्तरमिति . किन्तावत्प्राप्तं ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात्? अन्नमयामुख्यात्मप्रवाहपतितत्वात् . अथापि स्यात्सर्वान्तरत्वादानन्दम्दयोमुख्य एवात्मेति, न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च . मुख्थश्चेदात्मा स्यात् न प्रियादिसंस्पर्शः स्यात् इह तु %% इत्यादि श्रूयते . शारीरत्वञ्च श्रूयते . %% . तस्य पूर्वस्य विज्ञानमयस्यैकएव शारीर आत्मा यएष आनन्दमय इत्यर्थः . न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शीवारयितुंशक्यः . तस्मात् संसार्येवानन्दमय आत्माइत्येवं प्राप्ते इदमुच्यते . परएव आनन्दमयो भवितुमर्हति कुतः? अभ्यासात्परस्मिन्नेवह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते आनन्दमयं प्रस्तुत्य %% इति तस्यैव रसत्वमुक्त्वोच्यते %% . %% %<आनन्दं ब्रह्मणोविद्वान् न बिभेति कुतश्चन>% %<आनन्दो ब्रह्मेति व्यजानादिति>% च . श्रुत्यन्तरे च %% ब्रह्मण्येवानन्दशब्दोदृष्टः . एवमानन्दशब्दस्य बहुकृत्वोब्रह्मण्मेवाभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते . यत्तूक्तम् अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यात्मत्वमिति . नासौ दोषः आनन्दमयस्य सर्वान्तरत्वात् . मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरदन्नमयं शरीरमनात्मानमत्यन्तभूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत् ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् . यथाऽरुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु याऽन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति एवमिहाप्यानन्दमयस्य सर्वान्तरत्वाम्मुख्यमात्मत्वम् . यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः . शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् न पुनः साक्षादेव सशरीरत्वं संसारिवद् तस्मादानन्दमयः परएवात्मा . %% सूश् . अत्राह नानन्दमयः परात्मा भवितुमर्हति कस्मात्? विकारशब्दात् . प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इति मयटोविकारार्थत्वात् तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्दमयशब्द इति चेन्न प्राचुर्यार्थेऽपि मयटः स्मरणात् %% (pà0) प्रचुरतायामपि हि मयट् स्मर्यते . यथान्नमयो यज्ञ इति अन्नप्रचुर उच्यते . आनन्दप्रचुरत्वञ्च ब्रह्मणः मनुष्यत्वादारभ्योत्तरस्मिम्नुत्तरस्मिन् स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् तस्मात्प्राचुर्यार्थे मयट् . %% सूश् . इतश्च प्राचुर्यार्थे मयट् यस्मादानन्दहेतुत्वं ब्रह्मणोव्यपदिशति श्रुतिः %% . आनन्दयतीत्यर्थः . योह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति यथा लोके योऽन्येषां धनित्वमापादयति स प्रचुरधन इति गम्यते तद्वत् . तस्मात्प्राचुर्यार्थेऽपि मयटः सम्भवादानन्दमयः परएव आत्माः . %% सूश् . इतश्चानन्दमयः परएवात्मा यस्मादु %% इत्युपक्रम्यहि %% इत्यस्मिन्मन्त्रे यद्ब्रह्मप्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितं, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरं, यस्य विज्ञानायाऽन्थोऽन्तर आत्मेति प्रक्रान्तं, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते %% इति . मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात् . अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातां, न चान्नमयादिभ्यैवानन्दमयादन्योन्तरं आत्माऽभिधीयते एतन्निष्ठैव च सैषा भार्गवी वारुणी विद्या %<आनन्दो ब्रह्मेतिव्यजानादिति>% . तस्मादानन्दमयः परएवात्मा शाश् भाश् . 2 आनन्दप्रचुरे त्रिश् सर्वायासशून्यसुषुप्त्यवस्थापन्ने 3 आनन्दमयकोषाभिमानिनि जीवे च . %% पञ्चदश् उक्तेः जीवस्य पारमार्थिकानन्दरूपपरात्मस्वरूपत्वेऽपि सुषुप्तौ तस्य स्फुरणेऽपि च स्वल्पकालिकत्वात् ब्रह्मानन्दवै लक्षण्यम् . स्त्रियां ङीप् . साच 4 दुर्गामूर्तिभेदे स्त्रीश् . #<आनन्दमयकोष># पुश् आनन्दमयस्य परमात्मनः कोष इवावरकः . वेदान्तिमतसिद्धपञ्चकोषमध्ये पञ्चमे कोषे अविद्यास्वरूपे कारणशरीरे . आनन्दमयकोषस्यरूपादिकमुक्तं विवेश् चूश् . %<आनन्दप्रतिविम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः . पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं मूत्वानन्दति यत्र साधुतनुभृम्मात्रः प्रयत्नं विना . आनन्दमयकोषस्य सुषुप्तौ स्फूर्तिरुत्कटा . स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना . नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात् . कार्यत्वहेतोः सुकृतक्रियायां विकारसङ्घातसमाहितत्वात् . पञ्चानामपि कोषाणां निषेधे युक्तितः श्रुतेः . तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते . योऽयमात्मा स्वयंज्योतिः पञ्चकोषविलक्षंणः . अवस्थात्रयसाक्षी सन् निर्विकारो निरञ्जनः . सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता>% . आनन्दमयशब्देऽधिकमुक्तम् . %% पञ्चदश् . #<आनन्दसम्भव># पुश् आनन्दस्य ब्रह्मानन्दस्य सम्भवः प्रकाशः . तत्त्वज्ञानप्रयोज्ये ब्रह्मानन्दस्फुरणे . आनन्दसम्भवे लीनोभापश्यमुभयं मुने! पुराश् . सम्भवत्य स्मात् अपादानेऽप् आनन्दः सम्भवोऽस्य . 2 भूतादौ त्रिश् आन्नन्दप्रभवशब्दे विवृतिः . #<आनन्दा># स्त्री आनन्दयति सेवनात् आ + नदि--णिचच् . विजयायाम् (सिद्धि) राजनिश् . #<आनन्दार्णव># पुश् आनन्दः अर्णव इव असीमत्वात् . ब्रह्मानन्दे अस्वण्डानन्दरूपत्वादपरिच्छित्वाच्चास्य तथात्वम् . प्रमोदार्णवादयोऽप्यत्र . %% नैषश् . #<आनन्दि># puø à + nadi--in . 1 हर्षे %% इति रामायणम् . 2 कौतुके च . #<आनन्दित># त्रिश् आ + नदि--क्त . 1 हर्षयुक्ते सुखिनि, आ + नदिणिच्--क्त . यस्यानन्दो जनितस्तस्मिन् 2 अभिनन्दिते त्रिश् . #<आनन्दिन्># त्रिश् आ + नदि--णिनि . 1 आनन्दयुक्ते णिच्णिनि . 2 आनन्दकारके त्रिश् उभयत्र स्त्रियां ङीप् . #<आनन्दी># स्त्री आनन्दयति आ + नदि--णिच्--अच्--गौराश् ङीष् (आकन पाता (वृक्षभेदे शब्दचश् . #<आनमन># नश् आनस्यते वशीक्रियतेऽनेन करणे ल्युट् . सन्तोषार्थानुगत्यादौ 1 आनतौ . भावे ल्युट् . 2 सम्यग्नमने . णिच् + ल्युट् . नम्रतापादके 3 व्यापारे . #<आनमित># त्रिश् आ + नम--णिच्--क्त . आवर्जिते आनतीकृते अनुकूलीकृते . #<आनम्य># त्रिश् आ + नम--णिच्--कर्मणि यत् . 1 नम्रीकार्ये आ + नम--ल्यप् . 2 नमस्कृत्यर्थे अव्यश् वा मलोपे तुकि आनत्येत्यप्यत्र अव्यश् . #<आनय># पुश् आ + नी--भावे अच् . देशात् देशानन्तरनयने . आनीयते वेदाद्यध्ययनायात्र आधारे अच् . उपनयनसंस्कारे हेमश् . भावे ल्युट् . आनयनमप्युभयत्र नश् . #<आनर्त># उश् आनृत्यत्यत्र आधारे घञ् . 1 नृत्यशालायां 2 युद्धे च तंत्र हि वीरैर्हर्षात् नृत्यमिव क्रियते इति तस्य तथात्वम् . 3 सूर्यवंश्ये राजभेदे %% इत्युपक्रम्य %<शर्यातेर्मिथुनं त्वासीदानर्तोनाम विश्रुतः . पुत्रः, कन्या सुकन्याख्या या पत्नी च्यवनस्य ह . आनर्तस्य तु दायादोरेवोनाम महाद्युतिः . आनर्तोविषयश्चासीत् पुरी चास्य कुशस्थली . रेवस्य रैवतः पुत्रः ककुद्मीनाम धार्मिकः . ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् . स कन्यासहितं श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके . मुहूर्तभूतं देवस्य गतं बहुयुगं प्रभो! . आजगाम युगैर्वाथ स्वां पुरीं यादवैर्वृताम् . कृतां द्वारवतीं नाम्ना वहुद्वाराट्टतोरणाम् . भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः . ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम! . कन्थां तां बलदेवाय सुव्रतां नाम रेवतीम् . दत्त्वा जगाम शिखरं मेरोस्तपसि संशितः>% हरिवंश् 10 अश् . तत्कृते 4 देशभेदे आनर्तनामसूर्यवंशकृतत्वात्तस्य देशस्य आनर्तनामत्वम् . तत्रैव देशे च इक्ष्वाकुपुत्रहर्यश्वस्य पश्चात् राज्यमासीत् यथोक्तम् %<आनैर्तो नाम ते राष्ट्रं भविष्यत्यायतं महत् . तद्भविष्यमहं मन्ये कालयोगेन पार्थिवः! . अध्यास्यतां यथाकालं पार्थिवं वृत्तमुत्तमम् . यायातमपि वंशस्ते समेष्यति च यादवम् . अमुवंशञ्च वंशस्ते सोमस्य भविता किल . एष मे विभवस्तात तमेतं विषयोत्तमम् . दत्त्वा यास्यामि तपसे सागरं वरुणालयम् . लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् . पालयस्वाखिलं तात! स्वस्य वंशस्य वृद्धये . वाढमित्येव हर्यश्वः प्रतिजग्राह तत्पुरम् . स च दैत्यस्तपोवासं जगाम वरुणालयम् . हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे . निवेशयामास पुरं वासार्थममरोपमः . आनर्तं नाम तद्राष्ट्रं सुराष्ट्रं गोधनायुतम् . अचिरेणैव कालेन समृद्धं प्रत्यपद्यत . अनूपविषयञ्चैव वेलावनविभूषितम् . निविष्टं क्षेत्रशस्याढ्यं प्राकारग्रामसंकुलम् . शशास स नृपः स्फीतं तद्राष्ट्रं राष्ट्रवर्धनः>% 94 अश् . अत्र च समुद्रवेलादिकं तत्सीमादिकमुक्तम् . 5 तद्देशवासिजनेषु 6 तद्राजेषु च 7 चन्द्रवंश्ये राजभेदे पुश् . %% हरि वंश् 32 . तत्र तद्देश राजपरत्वे %<आनर्तान् कालकुटांश्च कुलिन्दांश्च विजित्य सः>% भाश् सश् 24 अश् . देशवासिपरत्वे . %% इति आनर्तवासिनः प्रति साल्ववाक्यम् देशरपत्वे . आनर्तेषु विमर्दञ्च क्षेपञ्चात्मनि कौरव! इति भाश् वश् 14 अश् %<आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः>% भाश् वश् 183 अश् . कृत्तिकादिभिस्त्रिभिस्त्रिभिर्नक्षत्रैः क्रूरग्रहपीडितैः क्रमेण देशविशेषराजाशुभस्य वृश् संश् प्रतिपादनात् स्यात्यादिभि स्त्रिभिर्मक्षत्रैः क्रूरग्रपीडितैस्तद्देशनृपस्याशुभं भवति यथा वृश् सश् कूर्मविश् . %% . आनृत्यतीति कर्तरि अच् . 8 जले नश् तस्य तरङ्गरूपेण नृत्यस्येव करणात्तथात्वम् 9 नर्तके त्रिश् भावे घञ् . 10 नर्तने pç0 #<आनर्तक># त्रिश् आनर्तदेशे भवः धूमाश् वुञ् . 1 आनर्तदेशभबे . आनृत्यति आ + नृत--ण्वुल् . 2 समन्तान्नर्तके त्रिश् . #<आनर्तपुर># नश् आनर्तदेशस्य प्रधानं पुरम् . द्वारवत्याम्पुर्याम् . #<आनर्तीय># त्रिश् आनर्तदेशे भबः वृद्वत्वात् छ . आनर्तदेशभवे . #<आनर्थक्य># नश् अनर्थस्य भावः ष्यञ् . 1 निष्प्रयोजनत्वे प्रयोजनाभावे . %<श्रुत्यानर्थक्यमिति चेत्>% कात्याश् 71, 8, 5, %<आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्>% जैश् सूश् . अनेन क्रियाप्रतिपादकभिन्नवेदभागानामानर्थक्योक्तेः वेदान्तवाक्यानां न स्वार्थे प्रामाण्यं सप्तद्वीपा वसुमतीत्यादिवाक्यवत् तेषां भूतार्थोपदेशकत्वात् तथा च उपासनाविधिविशेषतयैव तेषां प्रामाण्यम् इति मीमांसका मन्यन्ते . तदेतन्मतम् पूर्बपक्षत्वेनोपन्यस्य %% शारीरकसूत्रभाष्ये निराकृतं यथा यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते . यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिविशेषतया समर्प्यन्ते तद्वत् . प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य . तथा हि शास्त्रतात्षर्यविद आहुः . %% . %<आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति च>% . अतः पुरुषं क्वचिद्विषय विशेषे प्रवर्तयत् कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् तच्छेषतया चान्यदुपयुक्तम् . तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् . सति च विधिपरत्वेयथा स्यर्गादिकामस्याग्निहोत्रादि साधनं विधीयते एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् . नन्विह जिज्ञास्यवैलक्षण्यमुक्तम् . कर्मकाण्डे भव्योधर्मोजिज्ञास्यः इह तु भूतं नित्यवृत्तं ब्रह्म जिज्ञास्यमिति . तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितु मर्हति . नार्हत्येवं भवितुम् . कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् . %<आत्मा वा अरे द्रष्टव्यः>% %% . %<आत्मेत्येवोपासीत>% . %<आत्मानमेव लोकनुपासीत>% %% इत्यादिषु हि विधानेषु सत्सु कोऽसावात्मा ब्रह्मेत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः नित्यः सर्वज्ञः सर्वगतोनित्यतृप्तोनित्य शुद्धबुद्धमुक्तस्वभावोविज्ञानानन्दं ब्रह्मत्येवमादयः . तदुपासनाच्च शास्त्रदृष्टोऽदृष्टोमोक्षः फलं भविष्यति . कर्तव्यविध्यननुप्रवेशेन वस्तुमात्रकथने हानोपादानासम्भवात् %% %% इत्यादि वाक्यवद्वेदान्त वाक्यानामानर्थक्यमेव स्यात् . ननु वस्तुमात्रकथनेऽपि रज्जुरियं सर्प इत्यादौ म्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् . स्यादेवं यदि रज्जुस्वरूपश्रवणैव सर्पभ्रान्तिः संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तते श्रुतब्रह्मणोऽपि यथापूर्बं सुखदुःखादि संसारित्वधर्मदर्शनात् . %<श्रोतव्योमन्तव्योनिदिध्यासितव्यः>% इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्दर्शनात् . तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माऽभ्युपगन्तव्यमिति (पूर्बपक्षः) . यदपि शास्त्र तात्पर्य विदामनुक्रमणम् . दृष्टोहि तस्यार्थः कर्माववोधनमित्येवमादि . तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम् . अपि च %<आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्>% इत्येतदेकान्तेनाभ्युगच्छतां भूतोपदेशानामानर्थक्यप्रसङ्गः . प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतञ्चेत् वस्तूपदिशति भव्यार्थत्वेन, कूटस्थं नित्यंभूतं नोपदिशतीत्यत्रकोहेतुः? . न हि भूतमुपदिश्यमानं क्रिया भवति . अक्रियात्वेपि भूतस्य क्रियासाधनत्वात् क्रियार्थएव भूतोपदेश इति चेन्नैष दोषः . क्रियार्थत्वेऽपि क्रियानिर्वर्तनर्शक्तिमद्वस्तूपदिष्टमेव . क्रियार्थत्वन्तु प्रयोजनं तस्य, न चैतावता वस्त्वनुपदिष्टं भवति . यदि नामोपदिष्टं किं तव तेन स्यादिति उच्यते . अनवगतात्मवस्तूपदेशश्च तथैव मवितुमर्हति . तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियतैत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन . अपि च %% इति चैवमाद्या निवृत्तिरुपदिश्यते . न च सा क्रिया नापि क्रियासाधनम् . अक्रियार्थानामुपदेशोऽनर्थकश्चेत् %% इत्यादि निवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम् . न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थंत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण . नञ श्चैष स्वभावोयत् स्वसम्बन्धिनोऽभावं बोधयति . अभाव बुद्धिस्त्वौदासीन्यकारणम् . सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति . तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ब्राह्मणोनहन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रतादिभ्यः . तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादपिषयमानर्थक्याभिधानं द्रष्टव्यम् भाश् . (सिद्धान्तः) वाक्यादेः 2 अर्थबोधकताभावे च . मीमांसकमते कार्यान्वित एव शब्दानां शक्तिग्रहनियमात् लिङादेश्च कार्यताबोधकतया तच्छून्यवाक्यस्यार्थबोधकत्वाभाव इति प्राभाकरामन्यन्ते . #<आनव># त्रिश् अनिति अन--उण् आनुः प्राणी तस्येदस् अण् . प्राणिसम्बन्धिनि बलादौ . %% ऋश् 7, 18, 13 . %<आनोः sambandhino balasya>% bhàø . %% çø 6, 62, 9 स्त्रियां ङीप् . #<आनव्य># नश् आनोर्नरस्य इदं यत् . नरसम्बन्धिनि तन्त्रोक्ते मलद्वये . %% तन्त्रसारे प्रपञ्चसारः . #<आनस># त्रिश् अनसः शकटस्य पितुर्वा इदम् अण् . 1 शकट सम्बन्धिनि . %% शतश् ब्राश् . 2 पितृसम्बन्धिनि च . #<आनाथ्य># नश् अनाथस्य भावः ष्यञ् . स्वाभिशून्यत्वे . #<आनाम्य># त्रिश् आ + नम--कर्मणि ण्यत् अनिट्कत्वात् न ह्रस्वः . नमस्कार्ये . #<आनाय># पुश् आनीयते मत्स्योऽनेन आ + नी--करणे %% पाश् उक्तेः घञ् . मत्स्यधारणार्थे शणसूत्रादिनिर्मिते जाले . अन्यत्र अच् . आनय इत्येव . #<आनायिन्># त्रिश् आनयति आ + नी--णिनि . 1 देशाद्देशान्तर प्रापके . आनायोजालसस्यास्ति आनाय + इनि . 2 जालिके धीवरे %<आनायिभिस्तामपकृष्टनक्राम्>% %<आनायिनस्तद्विचये नदीष्णान्>% इति च रघुः . उभयत्र स्त्रियां ङीप् . #<आनाय्य># पुश् आनाय्यते गार्हपत्यादानीय संस्क्रियतेऽसौ आ + नी--ण्यत् निश् आयादेशः . वैदिकप्रसिद्धे दक्षिणाग्निभेदे . %<आनाय्योऽनित्ये>% पाश् %% सिश् कौश् वैश्वकुलादेरानीतो दक्षिणाग्निस्तु आनेयएव %% आश्वश् सूत्रे अग्नियोनिविकल्पश्रवणात् गार्हपत्यादानेयस्यैव आनाय्यत्वं नान्यस्य . #<आनाह># पुश् आ + नह--घञ् . 1 बन्धे 2 दैर्व्ये आनह्यते अपसरण प्रतिरोधेन बध्यते विण्मुत्रादि अनेन आ + नह + करणे घञ् . 3 विण्मूत्ररोधसाधने वैद्यकोक्ते रोगभेदे %<आमं शकृद्वा निचितं क्रमेण भूयोविबद्धम् विगुणानिलेन . प्रवर्तमानं न ययास्वमेनं विकारमानाहमुदाहरन्ति>% माश् निश् . वातादिदोषानुक्त्वा स्थानविशेषाश्रयत्वेन तेषां रोगविशेषजनकत्वमुक्तं सुश्रुश् . %% . %<आनाहार्तं ततोदृष्ट्वा तत्सैन्यमसुखार्दितम् . पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत्>% भाश् वश् पश् 122 अश् . #<आनाहिक># पुश् आनाहे तत्प्रतीकारे विहितः ठक् . आनाहरोगोपशमनीये विधौ . %<आस्वापनं मारुतजे, स्निन्ने म्तिग्धे विशिष्यते . पुरीषजे तु कर्तंव्यो विधिरानाहिकोभवेत्>% सुश्रुश् . #<आनिचेय># त्रिश् समन्तान्निचीयते आ + नि + चि--कर्मणि यत् . समन्तात् सञ्चयनीये स्त्रियां शार्धश् पाठात् ङीन् . #<आनिरुद्ध># पुं स्त्रीश् अनिरुद्धस्यापत्यम् वृष्णित्वात् अण् . अनिरुद्धस्य ऊषापतेरपत्ये स्त्रियां ङीप् . निरुद्धभिन्नस्यापत्ये तु इञ् . आनिरुद्धिरित्येव . #<आनिर्हत># पुश् अनिर्हत एव स्वार्थे अण् . देवहृदयतया प्रधाने देवभेदे %% शतश् ब्राश् %% भाश् . #<आनिल># त्रिश् अनिलस्वेदम् अण् . 1 वायुसम्बन्धिनि आनिलोदेपताऽस्य अण् . 2 वायुदेवताके हविरातौ स्त्रियामुभयत्र ङीप् . सा च स्वातितारायाम् सा हि अनिलाधिष्ठातृका #<आनिलि># पुश् अनिलस्यापत्यम् इञ् . भीमे स हि पाण्डोः क्षेत्रे कुन्त्यां वायुनोत्पादितः यथा %% bhàø àø paø 123 aø . 2 हनूमति च तस्य केशरिक्षेत्रे अञ्जनायां वायुना जनितत्वात् तथात्वम् तत्कथा संक्षिप्ता यथा %% भाश् वश् पश् 140 अश् . भीमं प्रति हनूमद्वाक्यम् . अतएव तयोः क्षेत्रभिन्नोत्पन्नत्येऽपि एकेनोत्पादनात् भ्रातृत्वम् तेन %% %% इति च तत्रैवाध्याये तयोर्भ्रातृत्वेनोक्तिः . अनिलसुतादयोऽम्युभयत्र . #<आनीत># त्रिश् आ + नी--कर्मणि क्त . देशाद्देशान्तरं नीते . %<आनीता भवता यदा पतिरता साध्वी धरित्रीसुता>% नाटकम् . #<आनीति># स्त्री आ + नी--क्तिन् . आनयने %% मुग्धश् . #<आनील># puø ãùadarthe àï pràø saø . 1 ईषन्नीलवर्णे 2 तद्वति त्रिश् . 3 नीलघोटके पुश् हेमश् . 4 तज्जातिस्त्रियां स्त्री ङीप् #<आनु># त्रिश् अन--उण् . प्राणिनि आनवशब्दे उदाश् . #<आनुकल्पिक># त्रिश् अनुकल्पं वेत्ति तद्बोधकग्रन्थमधीते वा उक्थाश् ठक् 1 अनुकल्पाभिज्ञे 2 तद्बोधकग्रन्धाध्येतरि च अनुकल्पेन प्राप्तः ठक् . 3 अनुकल्पेन प्राप्ते . अनुकल्पाय हितम् ठक् . 4 अनुकल्पसाधने . #<आनुकूलिक># त्रिश् अनुकूलं वर्तते ठक् . आनुकूल्येन वर्तमाने . #<आनुकूल्य># नश् अनुकूलस्य भावः कर्म वा ष्यञ् . अनुकूलताचरणे 1 साहाय्ये 2 अनुगुणतायाञ्च . %% याश् स्मृश् %% रामाश् . #<आनुगङ्ग्य># त्रिश् अनुगङ्गं भवः परिमुखाश् ञ्य . गङ्गापश्चाद्भवादौ . #<आनुगतिक># त्रिश् अनुगतमनुगमनं भावे क्त तेन निर्वृत्तः अक्षद्यूताश् ठक् . अनुगमेन निर्वृत्ते सन्तोषादौ . #<आनुगत्य># नश् अनुगतस्य भावः कर्म वा ष्यञ् . 1 अनुगमन रूपाचरणे 2 अनुगतत्वेच . #<आनुगादिक># त्रिश् अनुगदतीति अनुगादीस एव अनिगादिन + स्वार्थे ठक् . पञ्चात्कथके . #<आनुगुणिक># त्रिश् अनुगुणमधीते वेद वा वसन्ताश् ठक् . 1 अनुगुणाभिज्ञे 2 तद्बोधकग्रन्धाध्येतरि च . स्त्रियां ङीप् . #<आनुगुण्य># नश् अनुगुणस्य भावः कर्म वा ष्यञ् . 1 अनुकूलताचरणे 2 अनुकूणत्वे च . #<आनुग्रामिक># त्रिश् अनुग्रामं भवः ठञ् . ग्रामपश्चाद्भवादौ स्त्रियां ङीप् . #<आनुचारक># नश् अनुचारकस्य धर्म्यं महिय्यादिश् अण् . अनुचरधर्म्ये आचरणे . #<आनुति># पुं स्त्रीश् आनुतस्यापत्यम् इञ् . आनुतननास्नोयुनेरपत्ये . %% ततः युवप्रत्ययस्य लुक् तु तौल्वस्यादित्वात् न . आनुतिः पिता आनुतायनः पुत्रः . आ + नु--क्तिन् . सम्यक्स्तवने स्त्री . #<आनुतिल्य># त्रिश् अनुतिलं भवः परिमुखाश् ञ्य . तिलस्य पश्चाद्भवादौ . #<आनुदृष्टिनेय># पुं स्त्री अनुदृष्टौभवः शुभ्राश् ढक् कल्याश् आनङ् च . अनुदृष्टिभवे . #<आनुनाश्य># त्रिश् अनुनाशं विनाशस्य पश्चाद् भवः संकाश् ण्य . ध्वंसपश्चाद्भवे स्त्रियां ङीप् . #<आनुनासिक्य># नश् आनुनासिकस्य भावः ष्यञ् . अनुनासिकधर्मे नासासहिततत्तत्स्थानोच्चार्यत्वे %% व्याकरणीया परिभाषा . #<आनुपथ्य># त्रिश् अनुपथं भवः परिमुश् ञ्य . मार्गस्य पश्चाद्भवादौ #<आनुपदिक># त्रिश् अनुपदं घावति ठक् . अनुपदं 1 धावमाने पदस्य वेदपाठविशेषस्य पश्चात् अनुपदं तद्वेत्ति तद्बोधकग्रन्थं वाऽधीते उक्थाश् ठक् . 2 पदग्रन्थाध्येतरि 3 तदभिज्ञे च स्त्रियां ङीप् . #<आनुपद्य># त्रिश् अनुपदं भवः परिमुखाश् ञ्य . पदस्य पश्चाद्भवादौ . #<आनुपूर्वी># स्त्री पूर्वमनुक्रम्य अनुपूर्बं तस्य भावः ष्यञ् ततो वा ङीषि यलोपः . परिपाट्याम् मूलावधिके क्रमे %<षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्>% मनुः . ङीषभावपक्षे आनुपूर्व्यमप्यत्र नश् . %% मनुः . #<आनुमानिक># त्रिश् अनुमानादागतः ठक् स्त्रियां ङीप् . अनुमानप्राप्ते 1 युक्तिसिद्धे 2 व्याप्तिविशिष्टलिङ्गज्ञानादवगते अनुमिते पदार्थे यथा धूमदर्शनात् वह्निरनुमीयते स च वह्निः स्वव्याप्तिविशिष्टधूमज्ञानेमैवावगत इति तस्य तथात्वम् . अनुमानमात्रेणावगम्ये वेदे वाचकशब्दशून्ये सांख्यमतसिद्धे 3 प्रधाने नश् . %<ईक्षतेर्नाशब्दमिति>% शाश् सूत्र भाष्ये तस्य च वेदशब्दप्रतिपाद्यत्वं निराकृत्य %% सूश् भाश् अनुमानगम्यत्वमपि निराकृतम् . तस्य च यथानुमानिकत्वं तथा 466, 67 पृष्ठे अव्यक्तशब्दे दर्शितम् %<आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति ca>% ÷àø såø . #<आनुमाय्य># त्रिश् अनुमाषं भवः परिमुखाश् ञ्य . माषस्य पश्चाद्भवादौ . #<आनुयव्य># त्रिश् अनुयवं भवः परिमुखाश् ञ्य . यवस्य पश्चाद्भवादौ . #<आनुयूष्य># त्रिश् अनुयूषं भवः परिमुखाश् ञ्य . यूषस्य पश्चाद्भवादौ . #<आनुरक्ति># स्त्री à + anu + ranja--ktin . 1 अनुरागे 2 आनुगत्ये च . #<आनुराहति># पुं स्त्रीश् अनुरहतोऽपत्यम् बाह्वाश् इञ् अनुशश् द्विपदवृद्धिः . मुनिभेदे युवापत्ये तु ततः फक् तौल्वल्वाश् नं लुक् . आनुराहतायनः . तस्य युवापत्ये . आनुहारति इति पाठान्तरम् . #<आनुरोहति># पुं स्त्रीश् अनुरोहतोपत्यम् बाह्वाश् इञ् . अनुरोहन्मुनेगौत्रापत्ये तस्य युवापत्ये फक्तस्य तौश् न लुक् . आनुरोहतायनः तदीययुवापत्ये . #<आनुलेपिक># त्रिश् आनुलेपिकायाः स्त्रिया धर्म्यम् महिष्याश् अण् . अनुलेपिकाया धर्म्ये कर्मणि . @<[Page 731a]>@ #<आनुलोमिक># त्रिश् अनुलोमं वर्तते अनुलोम + ठक् . अनुलोमाचारवति . स्त्रियां ङीप् . #<आनुलोम्य># नश् अनुलोमस्य भावः कर्म वा ब्राह्मश् ष्यञ् . 1 अनुक्रमे आनुलोम्येन सम्भूता जात्या ज्ञेयास्तएव ते . %% इति च मनुः अनुकूलत्वे %% सुश्रुश् . #<आनुवंश्य># त्रिश् अनुवंशं भवः परिमुखाश् ञ्य . वंशवृक्षस्यपश्चाद्भवादौ . #<आनुवेश्य># त्रिश् अनुवेशं वसति %% पाश् ञ्य प्रातिवेश्यसन्निकृष्टगृहवासिनि . %% मनुः . निरन्तरगृहवासी प्रातिवेश्यः तदन्तरगृहवासी आनुवेश्यः इति कुल्लूश् अव्ययीभावाच्चेति सूत्रे परिमुखादिभ्य एवेष्यते इति नियमस्तु प्रायिकस्तेनात्रापीति बोध्यम् . #<आनुशातिक># अनुशतिकस्येदम् अण् द्विपदवृद्धिः . अनुशतिकसन्धिनि . #<आनुशासनिक># त्रिश् अनुशासनाय हितंठक् . 1 अनुशासनसाधने नीतिवाक्यादौ 2 राज्यनीतेरनुशासनार्थे भारतान्तर्गते parvabhede . %% bhàø àø 1 aø . #<आनुश्रविक># त्रिश् गुरुपाठादनुश्रूयते अनुश्रवोवेदस्तत्र विहितः ठक् . स्वर्गादिसाधनतया वेदविहिते कर्म समूहे %% sàüø kàø . %% sàüø såø . #<आनुषङ्गिक># त्रिश् अनुषङ्गात् आगतः ठक् स्त्रियां ङीप् . उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयतया प्राप्ते प्रासङ्गिके अनुद्देश्ये %% सिश् कौश् यथा भो वटो! भिक्षामट यदि गां पश्येः ताञ्चानयेत्यादौ भिक्षार्थप्रवृत्तस्य दैवात् गोदर्शनात्तस्या आनयनमानुषङ्गिकं तत्रोद्देशत्वाभावात् . #<आनुषज्># अव्यश् आ + अनु--सन्ज--क्विप् स्वराश् . आनुपूर्व्याम् . #<आनुषण्ड># त्रिश् अनुषण्डे देशभेदे भवः कच्छाश् अण् . अनुषण्डदेशभवे . #<आनुष्टुभ># त्रिश् अनुष्टुप् छन्दोऽस्य उत्साश् अञ् . 1 अनुष्टुप्छन्दस्के मन्त्रादौ ऋचि स्त्री ङीप् . %% इति सामसंश् भाश् धृता श्रुतिः . अष्टुभ इदम् अज् . 2 अनुष्टुप्सम्बन्धिनि . अनुष्टुप्सरस्वती देवताऽस्य अण् . 3 सारस्वते हविरादौ आनुष्टुभस्य हविषोयत् ऋश् 10, 18 1, 1 . %<आनुष्टुभोवा अश्वः>% आनुष्टुभैषा दिक् शतश् ब्राश् . अत्र छान्दसोङीबभावः स्वार्थे अण् . 4 अनुष्टुप्छन्दसि नश् स्वार्थिकस्य क्वचित् प्रकृतिलिङ्गातिक्रमस्य देवतावदिष्टत्वात्लिङ्गान्यत्वम् . #<आनुसाय्य># त्रिश् अनुसायं भवः परिमुखाश् ञ्य . सायस्य पश्चाद्भवादौ . #<आनुसीत्य># त्रिश् अनुसीतं भवः परिमुखाश् ञ्य . लाङ्गल पद्धतेः पश्चाद्भवे . #<आनुसीर्य># त्रिश् अनुसीरं भवः परिमुखाश् ञ्य . लाङ्गलपश्चाद्भवादौ . #<आनुसूय># त्रिश् अनुसूयया अत्रिपत्न्या दत्तम् अण् . अनुसूयया दत्ते %% रघुः . #<आनुसृतिनेय># त्रिश् अनुसृतौ भवः शुभ्राश् ढक् कल्याण्याश् इनङ् च . अनुसरणभवे . #<आनुसृष्टिनेय># त्रिश् अनुसृष्टौ भवः शुभ्राश् ढक् कल्याश् इनङ् च . अनुसर्जनभवे . #<आनुहारति># त्रिश् अनुहरति भवः बाह्राश् इञ् अनुशतिश् द्विपदवृद्धिः . अनुहरणकुर्वति भवे . #<आनूप># त्रिश् अनूपदेशेभवः कच्छाश् अण् . अनूपदेशभवे स्त्रियां ङीप् . 2 जलानुगतदेशभवे प्राणिवर्गे च तत्रत्यप्राणिनस्तन्मांसगुणाश्च सुश्रुते दर्शिता यथा %<आनूपवर्गस्तु पञ्चविधः . तद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति . तत्र गजगवयमहिषरुरुचमरसृमररोहित वराहखडिगगोकर्णकालपुच्छकोड्रन्यङ्क्वरण्यगवयप्रभृतयःकूलचराः प्रशवः . वातपित्तहरा वृष्या मधुरा रसपाकयोः . शीतला बलिनः स्निग्धा मूत्रलाः कफवर्धनाः . विरूक्षणो लेखनश्च वीर्योष्णः पित्तदूषणः . स्वाद्वम्लवणस्तेषां गजः श्लेष्मानिलापहः . गवयस्य तु मांसं हि स्निग्धं मधुरकासजित् . विपाके मधुरं चापि व्यवायस्य तु वर्धनम् . स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणी गुरुः . वातपित्तोपशमनं गुरु शुक्रप्रवर्धनम . तथा चमरमांसन्तु स्निगधं मधुरकासजित् . विपाके भधुरं चापि वातपित्तप्रणाशनम् . सृमरस्य तु मांसञ्च कषायानुरसं स्मृतम् . वातपित्तोपशमनं गुरु शुक्रविवर्धनम् . स्वेदनं वृंहणं वृष्यं शीतलं तर्पणं गुरु . स्निग्धं श्रमानिलहरं वाराहं बलवर्धनम् . कफघ्नं खडिगपिशितं कषायमनिलापहम् . पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् . गोकर्णमांसं मधुरं स्निग्धं म कफावहम् . विपाके मधुरञ्चापि रक्तपित्तविनाशनम् . हंससारसक्रौञ्चचक्रवाककररकादम्बकारण्डवज्रीवञ्जीवकवकबलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतचरणप्रभृतयः प्लवाः सङ्घातचारिणः . रक्तपित्तहराः शीताः स्निघ्धा वृष्या मरुज्जितः . सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः . गुरूष्णमधुरः स्निख्धः स्वरवर्णबलप्रदः . वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः . शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः . कूर्मकुम्भीरकर्कटककृष्णककटकशिशुमारप्रभृतयः पादिनः . शङ्खकूर्मादयः स्वादुरसपाका मरुन्नुदः . शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्धनाः . कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः . शुक्लः सन्धानकृत् सृष्टविमूत्रोऽनिलपित्तहा . मत्स्यास्त द्विविधा नादेयाः सामुद्राश्च . तत्र नादेयाः रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयो नादेयाः . नादेया मधुरा मत्स्या गुरवोमारुतापहाः . रक्तपिक्तकराश्चोष्णा वृष्याः स्त्रिग्धाल्पवर्चसः . कषायानुरसस्तेषां शष्पशैबालभोजनः . रोहितो मारुतहरो नार्त्यथं पित्तकोपनः . पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः . दूषयेदम्लपित्तन्तु कुष्ठरोगं करोत्यसौ . मुरली वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा . सरस्तडागसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः . महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः . तिमिङ्गिलकलिशपाकमत्स्यनिरालकनन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः . सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः . उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्धनाः . बलावहा विशेषेण मांसाशित्वात् समुद्रजाः . समुद्रजेभ्योनादेया वृंहणत्वादुगुणोत्तराः . तेषामप्यनिलघ्नर्त्वाच्चौण्ठ्यकौप्यौ गुणोत्तरौ . स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणोत्तराः . नादेया गुरवो मध्ये यस्मात्पुच्छास्यचारिणः . सरस्तडागजानान्तु विशेषेण शिरो लघु . अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः . किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते . अधस्ताद्वरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः . उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम् . इत्यानूपो महाभिस्यन्दिमांसवर्गो व्याख्यातः>% %% पाश् मनुष्ये तत्स्थेहसितादौ वाच्ये तुवुञ् . आनूपक इत्येय #<आनृत># त्रिश् अनृतं शीलमस्य छत्राश् अण् . सततमिथ्यानुशीलमकर्तरि स्त्रियां ङीप् . #<आनृण्य># नश् अनृणस्य भावः कर्म वा ष्यञ् . ऋणशून्यत्वे ऋणशोधने . %% नरसिंहपुश् . #<आनृशंसि># पुं स्त्रीश् अनृशंसस्यापत्यम् इञ् . दयालोरपत्वे गहाश् भवादौ छ . आनृशंसीयः तद्भवादौ त्रिश् . #<आनृशंस्य># नश् अनृशंसस्य भावः कर्म वा ष्यञ् . 1 अनिष्ठुरतायां 2 कारुण्ये %<आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना>% भाश् आश्रश् 2 अश् . %<आनृशंस्यात् ब्राह्मणस्य भुञ्जते हीतरे जनाः>% मनुः . 3 अनुकम्पायाञ्च . %% उद्वाश् तश् स्मृतिः . %<आनुशंस्यमनुकम्पा>% रघुश् . स्वार्थे ष्यञ् 3 कारुण्ययुक्ते त्रिश् %% भाश् वश् पश् 71 अश् . #<आनेतृ># त्रिश् आ + नी--तृच् . आनयनकर्तरि स्त्रियां ङीप् . #<आनेय># त्रिश् आ + नी--कर्मणि यत् . देशाद्देशान्तरमानेतव्ये 1 घटादौ वैश्यकुलात् विप्रतोभ्राष्ट्राद्वा आनेतुं योग्ये 2 दक्षिणाग्नौ पुश् आनाय्यशब्दे विवृतिः %<आनेयो घटादि र्वैश्यकुलादेरानेयोदक्षिणाग्निश्च>% सिश् कौश् . #<à(a)नैपुण># नश् अनिपुणस्य भावः अण् उत्तरपदवृद्धिः पूर्वपदस्य वा . अपाटवे नैपुण्याभावे ष्यञ् . पूर्ववत् वृद्धिः à(a)नैपुण्यमप्यत्र . #<à(a)नैश्वर्य># नश् अनीश्वरस्य भावः ष्यञ् . उत्तरपदवृद्धिः पूर्बस्यपदस्यवा . 1 ऐश्वर्याभावे 2 ऐश्वर्यविरोधिनि सांख्यादिमतसिद्धे बुद्धेर्धर्मभेदे धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्यरूपा अष्टौ बुद्धेर्धर्मास्ते च भापरूपा एव तैरभावानङ्गीकारात् तत्र ज्ञानभिन्नानां सप्तानां बन्धहेतुत्वम् ज्ञानेन मोक्ष इति तेषां सिद्धान्तः यथाह सांकाश् कौमुद्योः %% तत्त्वज्ञानवर्जं बध्नाति धर्मादिभिः सप्तभिः रूपैरिति पुरुषाथं प्रति भोगापवर्गौ प्रति आत्मनात्मानमेकरूपेण तत्त्वज्ञानेन विवेकख्यात्या विमोच्यति पुनर्भोगापवर्गौ न करोतीत्यर्थः . #<आन्त># त्रिश् अम + क्त निश् वा इडभावः उपधादीर्घः . पीडिते इट्पक्षे अमितोऽप्यत्र . #<आन्तर># त्रिश् अन्तर्मध्ये भवः अण् . आभ्यन्तरे . %% sàø da0 @<[Page 733a]>@ #<आन्तरतम्य># नश् अन्तरतमस्य अत्यन्तसदृशस्य भावः ष्यञ् . सौसादृश्ये %% सिश् कौश् . #<आन्तरागारिक># त्रिश् अन्तरागारस्य धर्म्यम् ठक् . अन्तरागारनियुक्तपुरुषस्य धर्म्ये अवरोधररक्षणादौ . #<आन्तरप्रपञ्च># पुश् कर्मश् . आध्यात्मिके आभ्यन्तरे द्वैतविस्तारे स चान्नमयादिकोषपञ्चकं शरीरत्रयम् जन्मस्थित्यादयः षड्भावविकाराः त्वङ् मांसादिषाट्कौशिकस्थूलदेहः अशनायापिपासादि षडूर्मयः श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागाभिकर्मेन्द्रियपञ्चकं प्राणादिवायुपञ्चकं मनआद्यन्तःकरणचतुष्टयं सङ्कल्पाद्यन्तः करणवृत्तयः जागराद्यवस्थात्रयं तदमिमानिविश्वतैजसप्राज्ञाःसमाधिमूर्छादयः क्रोधाद्यरिषद्द्वर्गः साधनचतुष्टयं सत्वादिगुणत्रयं सुखदुःखज्ञानाज्ञानादि अविद्यादिक्लेशपञ्चकम् मैत्र्यादिभावनाचतुष्टयं यमाद्यष्टाङ्गम् प्रत्यक्षादिप्रमाणवर्गः रोगारोग्यसमुदायोयथायोग्यं विविधनामरूपगुणधर्मादयः भोगापवर्गौ च . एवमन्यमतेऽप्यूह्यम् . #<आन्तराल># त्रिश् अन्तरालं मध्यस्थितिं वेत्ति अण् . देहाभ्यन्तर एवात्मनः स्थितिवेत्तरि जीवस्याणुत्ववादिनि पूर्णप्रज्ञे माध्वे स हि आत्मनोविभुत्वखण्डनेन देहाभ्यन्तरे एव स्थितिं मन्यमानस्तस्याणुत्वम् प्रतिपेदे आत्मशब्दे तन्मतनुक्तप्रायम् अधिकं माध्वशब्दे वक्षते . %% तस्य सिद्धान्तः %% श्रुतिमनुसृत्य तथा तु वेनाङ्गीकृतम् . दुर्विज्ञेयत्वेन सूक्ष्मत्वमौपचारिकमिति तु वेदान्त्यादयः . #<आन्तरि(री)क्ष># त्रिश् अन्तरि(री)क्षे भवः अण् . आकाशभवे 1 उत्पातादौ %% ज्योश् . 2 अन्तरीक्षमवे जले च . अम्बु शब्दे 330 पृष्ठेऽस्य विवृतिः . #<आन्तरीपक># त्रिश् अन्तरीपे भवः घूमाश् वुञ् . अन्तरीपभवे धूमादिगणे द्वीपसाहचर्यात् देशवाचित्वाच्च अन्तरीपशब्दएव बोध्यः अन्तरीय इति पाठस्तु प्रामादिकः . #<आन्तर्गणिक># त्रिश् अन्तर्गणं भवः ठञ् . गणमध्यभवे स्त्रियां ङीप् . #<आन्तर्गेहिक># त्रिश् अन्तर्गेहं भवः ठञ् . गेहमध्यभबे स्त्रियां ङीप् . अन्तर्वेशिकान्तर्वोश्मकादयोऽप्यत्र . @<[Page 733b]>@ #<आन्तर्य># नश् अन्तरस्य भावः ष्यञ् . अन्तवत्तित्वे . #<आन्तिका># स्त्री अन्तिकेव अण् अजाश् टाप् . ज्येष्ठायाम् भगिन्याम् . #<आन्त्र># नश् अमत्यनेन अम--गतौ क्त्र उपधादीर्धः . 1 वायुवाहकनाडीभेदे . अन्त्रस्येदम् अण् . 2 अन्त्रसम्बन्धिनि त्रिश् स्त्रियां ङीप् . #<आन्दोल># दोलने मुहुश्चालने अदश् चुराश् उभयुश् सकश् सेट् . आन्दोलयति ते आन्दुदोलत् त . क्त आन्दोलितः . #<आन्दोलक># पुश् आन्दोलयति ण्वुल् . दोलनकर्तरि . #<आन्दोलन># नश् आन्दोल--भावे ल्युट् . 1 पुनःपुनर्दोलने, 2 मुहुश्चालने %% उद्भटः 3 अनुसन्धाने च . #<आन्धसिक># त्रिश् अन्धो भक्तं शिल्पमस्य ठक् . पाचके सूदे . #<आन्धीगव># नश् अन्धीगुना ऋषिभेदेन दृष्टं साम--अण् . तृतीयसवने गेये आर्भवपवमानसूक्तगते सूक्तभेदे तच्च सूक्तम् ऊहगाने 1 प्रश् 11 कश् पठितम् तच्च सामश् सश् भाश् दर्शितम् यथा श्यावश्वान्धीगवेऽनुष्टुवानेये ग्रथ्यतेऽथ वा . पुरेव लिङ्गं जगती चतुर्विंशति--कीर्तनम् . इदमाम्नायते %% इति . अयमर्थः अस्ति तृतीयसवने पवमानः आर्भवसंज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त सामानि, %% इत्येकं सूक्तम् (u, 3 प्र, 15), तस्मिन् गायत्र्यस्तिस्र ऋचः तासु %% %% (u, 1 प्र, 8) चेति द्वे सामानी, %% इति सूक्तान्तरम् (u, 1 प्र, 18) तत्रैकानुष्टुबुत्तरे द्वे गायत्र्यौ तासु %<श्यावाश्वम्>% (å, 1 प्र, 11) %<आन्धीगवम्>% (u, 2 प्र, 11) चेति द्वे सामनी, %% इत्यपरं सूक्तम् (å, 1 प्र, 18), तस्मिनुष्णिहस्तिस्रः तासु %<शफम्>% साम, %% इति प्रगाथः (u, 1 प्र, 16), तस्मिन् पूर्वा ककुप्, उत्तरा पङ्क्तिः . तत्र %% (å, 1 प्र, 9) साम, %% इत्यन्त्यं सूक्तम् (u, 1 प्र, 19), तत्र तिस्रोजगत्यः तासु %% (å, 1 प्र, 13) साम . #<आन्ध्य># नश् अन्घस्य भावः ष्यञ् . दृष्टिशक्तिराहित्ये यत्र प्रतिघाते तद्भवति तद्दर्शितंसुश्रुश् . शिरानाडीरुपक्रम्य %% तत्कारणञ्चोक्तम् %<शोणितमतिनिर्ह्रियमाणं कण्डूशोफरागदाहपाकवेदना जनयेत् . अत्युष्णाभिस्विन्नातिविद्धेष्वज्ञै र्विस्रावितमतिप्रवर्तते अतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थं तिमिरप्रादुर्भावमित्यादि चापादयति>% सुश्रुश् . 2 प्रकाशशून्यत्वे %% वेश् pra0 #<आन्ध्र># पुश् आ + अन्ध--रन् . 1 देशभेदे 2 तद्देशवासिनि 3 तन्नृपे च बश् वश् . %<आन्ध्राः शका पुलिन्दाश्च यवनाश्च नराधिपाः>% भाश् वश् पश् 188 अश् . स च देशः वृश् सश् कूर्मविभागे आग्नेय्यां दिशि वर्णितः यथा %<आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्काः कौणिकविर्दभवत्सान्ध्रचेदिकाश्चोर्धकण्ठाश्च>% ग्रहभक्तौ च तत्रैवोक्तम् %% . तेन विन्ध्याद्रिपार्श्वगः गीमतीतापीनद्योः सन्निकृष्टोऽयं देश इति गम्यते . #<आन्न># त्रिश् अन्नंलब्धा अन्न + ण . अन्नं लब्धरि . #<आन्यतरेय># पुंस्त्रीश् अन्यतरस्यापत्यम् शुभ्राश् ढक् . अन्यतरस्यापत्ये स्त्रियां ङीप् . #<आन्यभाव्य># नश् अन्योभावोयस्य अन्यभावः तस्य भावः ब्राह्मश् ष्यञ् . अन्यरूपत्वे . #<आन्वयिक># त्रिश् अन्वये प्रगस्तकुले भवः ठञ् . प्रशस्तकुलजाते स्त्रियां ङीप् #<आन्वष्टक्य># नश् अन्वष्टका + खार्थे ष्यञ् . अन्वष्टकाशब्दार्थे %% आश्वश् गृश् . #<आन्वाहिक># त्रिश् अहनि अहनि अन्वहम तत्र भवः ठञ् अनुशश् द्विपदवृद्धिः . प्रतिदिनसाध्ये पाकादौ %% मनुः . #<आन्वीक्षिकी># स्त्री श्रवणादनु ईक्षा पर्यालोचना राप्रयोजनमस्याः ठञ् . तर्कविद्यायाम् गौतमप्रर्णाताया मात्मविद्यायाम् . तत्प्रतिपादकग्रन्थश्च अक्षपादेन पञ्चाध्यायी रचितः तत्रादिमं सूत्रं %% इति अन्तिमसूत्रञ्च %% इति . तत्र प्रतिपाद्यविषयाश्च पदार्थतत्त्वज्ञानान्मुक्ति फलं तत्र क्रमोक्तिः . प्रत्यक्षानुमानोपमानागमरूपप्रमाणचतुष्ठयम् तेषां लक्षणविभागादि . आत्मदेहेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रे त्थभावफलदुःखापवर्गरूपप्रमेयविभागः . इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मलिङ्गानि . चेष्टावदन्त्यावयवित्वमिन्द्रियाश्रयत्वं वा देहलक्षणम् . घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपेन्द्रियविभागः तेषां पृथिव्यादिभ्यः क्रमेणोत्पत्तिः . तत्कारणानि च क्रमेण पृथिव्यप्तेजोवाय्वाकाशात्मकानि पञ्च भूतानि . गन्धरसरूपस्पर्शरूपविषयपञ्चकं पृथिव्यादीनां विशेषगुणास्तेषां च क्रमेण घ्राणादिभिर्ग्राह्यता . महत्तत्त्वापर्यायाया बुद्धेर्ज्ञानरूपत्वम् . मनसो लक्षणम् . प्रवृत्तिलक्षणम् रागद्वेषाभिनिवेशरूपदोषत्रयलक्षणम् . पुनरुत्पत्तिरूपप्रेत्यभावलक्षणम् प्रवृत्तिजनितार्थरूपफललक्षणम् . बाधनारूपं दुःखलक्षणम् . दुःखात्यन्तनिवृत्तिरूपापपर्गलक्षणम् . एकस्मिन् धर्मिणि भावाभावविरुद्धकोटिद्वयज्ञानत्वं संशयलक्षणम् तत्र साधारणधर्मवद्धर्मिज्ञानमसाधार्णधर्मवद्धर्मिज्ञानं विप्रतिपत्तिवाक्यजन्यकोटिद्वयोपस्थितिश्च कारणम् . प्रवृत्तिहेत्विच्छाविषयत्वं प्रयोजनलक्षणम् . वादिप्रतिवादिनोः साध्यसाधनद्वयप्रकारकतदभावद्वयप्रकारकान्यतरनिश्चयविषयत्वं दृष्टान्तलक्षणम् प्रतिवादनिरसनेन निःसन्धिग्धतया अर्थनिश्चयरूपत्वं सिद्धान्तलक्षणम् . सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः अभ्युगमसिद्धान्त इति सिद्धान्तचतुष्ठयविभागाः तल्लक्षणानि च . प्रतिज्ञाहेतूदाहरणोपनयनिगमरूपावयवविभागः . भाष्ये तु जिज्ञासा, संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति अधिकाः पञ्चावयवा उक्तास्तेन दशावयवा इति स्थितम् . तात्पपर्यटीकायां तद्व्याख्यातञ्च तत्र जिज्ञासाऽज्ञातादिबुद्धिसिद्धये प्रवर्तिका इच्छा जिज्ञासा . तज्जन्यश्च संशुयः शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं संशयव्युदासस्तर्कः इति . जिज्ञासा विप्रतिपत्तिरिति केचित् . एतेषां न्यायावयवत्वं नास्तीति वृत्तौ स्थितम् . साध्यविशिष्टतया पक्षस्य निर्देशः प्रतिज्ञालक्षणम् व्याप्तिविशिष्टहेतुबोधकः शब्दो हेतुरूपावयः . व्याप्तिश्च अन्वयव्यतिरेक भेदेन द्विविधा तथा च ज्ञातान्वय व्याप्तिककहेतुबोधकः अज्ञातव्यतिरेकव्याप्तिकहेतुबोधकश्च . साधनवत्ताप्रयुक्त साध्यवत्तानुभावकोऽवयवः साध्यसाधनव्याप्तिप्रदर्शकः उदाहरणम् तत्र व्याप्तिश्च द्विबिधा अन्वयोव्यतिरेकश्च . प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षयोधक उपनयावयवः व्याप्तिश्च अन्वयव्यतिरेकभेदेन द्विधा प्रविष्टा . व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तिताकथनपूर्वकसाध्यविशिष्टपक्षबोधकवाक्यत्वं निगमनलक्षणम् . व्यापकाभाववत्त्वेन निर्णीते धर्मिणि व्याप्यस्याहार्या रोपात् व्यापकस्याहार्यारीपः तर्क इति तर्कलक्षणम् यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निःस्यान्निर्धू मःस्यादित्वादि . सन्दिग्धपक्षस्य साधनयुक्त्या प्रतिपक्षस्य बाधनयुक्त्या च अर्थावधारणं निर्णय इति तल्लक्षणम् . इत्येते 1 maaø 1 म आह्निके पदार्था दर्शिताः . वादादिलक्षणानि . तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोवादः इति वादलक्षणं प्रमाणतर्काभ्यां स्वपक्षस्य साधनं विपक्षस्योपालम्भो दूषणं चयत्र . पक्षप्रतिपक्षौ विप्रतिपत्तिकोटी तयोः परिग्रहः तत्साधनोद्देश्यकोक्तिप्रत्युक्तिरूपवाक्यविशेषो वाद इति तदर्थः . छलजातिनिग्रहस्थानादिकं विपक्षे ससुद्भाव्य तस्य दूषणेन स्यपक्षस्थापन वाक्यत्वं जल्पलक्षणम् . स्वपक्षस्थापनाराहित्येन परपक्षनिराकरणवाक्यत्वम् वितण्डालक्षणम् . सव्यभिचारविरुद्ध प्रकरणसमसाध्यसमातीतकालरूपान् पञ्च हेत्वाभासान् विभज्य तेषां लक्षणानि . वाद्युक्त वचनस्य अर्थान्तरपरत्वकल्पनेन युक्त्या तत्खण्डनं छलमिति छललक्षणम् . तच्चवाक्छलार्थच्छलोपचारच्छलभेदेन त्रिविधम् . व्याप्तिनिरपेक्षतया दूषणोक्तिर्जातिः तद्भेदाश्चतुर्विंशतिः 5 अश् वाच्याः . उद्देश्यानुगुणसम्यग्ज्ञानाभावलिङ्गत्वं निग्रहस्यानलक्षण मिति 1 अश् 2 आह्निके एते पदार्था उक्ताः . संशयकारणादिनिरूपणम् प्रमाणात् प्रमेयसिद्धिः . प्रत्यक्षप्रमाणलक्षणे परिशिष्टविवेचनम् . मनसोऽणुत्वे ज्ञानायौगपद्यस्य हेतुतयोक्तिः . प्रत्यक्षस्य क्वचिदन्मित्यात्मकताशङ्कायां तन्निराकरणम् . अवयवेभ्योऽवयविनोऽतिरिक्तता साधनम् . अनुमानाप्रामाण्यशङ्कातन्निरासौ . वर्तमानावस्थानिराकरणतत्स्थापने . उपमानाप्रामाण्यशङ्का निराकरणे . अनुमाने उपमानस्य गतार्थत्वमाशङ्क्य शाब्दवोधस्यानुमानेऽन्तर्भावमाशङ्क्यच तन्निवारणम् . सशक्तिकस्यैव शब्दस्य बोधकत्वव्यवस्थापनम् . दृष्टादृष्टार्थकत्वेन शब्दद्वैविध्यम् . तत्रादृष्टार्यकस्य वेदशब्दस्य अनृतव्याघातपुनरुक्तदोषेभ्यः अप्रामाण्यमाशङ्क्य युक्त्या प्रामाण्यसमर्थनम् . विध्यर्थवादानुवादभेदात् ब्राह्मणरूप वेदभागस्य त्रैविध्योक्तिः . विधिलक्षणम् . स्तुतिः निन्दा परकृतिः पुराकल्प इति भेदादर्थवादचातुर्विध्योक्तिः विधिविहितस्यानुकथनमनुवादैत्यनुवादलक्षणम् . वेदैकदेशविषहरमन्त्रादेः आरोग्यार्थौषधादिप्रतिपादकायुर्वेदभागस्य संवादिफलकत्वेन तद्दृष्टान्तेन इतरवेदभागस्य प्रामाण्यव्यवस्थापनम् . 2 अश् 1 आह्निके एते पदार्थाः . ऐतिद्यार्थापत्तिसम्भवाभावरूपाणामतिरिक्तप्रमाणत्वमाशङ्क्य ऐतिह्यस्य शब्देऽन्तर्भावः अर्थापत्तिसम्भवाभावानाञ्चानुमानेऽन्तर्भाव इति समर्थनम् . अभावस्य प्रमेयत्वव्यवस्थापनम् . शब्दस्यानित्यताव्यवस्थापनम् . शब्दस्य घण्टाद्याश्रयकत्वनिराकरणम् . व्याकरणविधौ वर्णानां विकारपक्षनिराकरणेनादेशपक्षव्यवस्थापनम् . वर्णानामविकारित्वेऽपि गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषैः विकारव्यवहार इति व्यवस्थापनम् . तत्र उदात्तेऽनुदात्तत्वं गुणान्तरापत्तिः . उपमर्दो धर्मिनिवृत्तिः यथा अस्तेर्भूः . ह्रासःदीर्घस्य ह्रस्वता, वृद्धिर्ह्रस्वस्य दीर्धता, लेश एकदेशविकृतिः यथा अस्तेरल्लोपः . श्लेषः आगभ इडादि . एतैर्विकारव्यवहारः . पदलक्षणम् . जात्यादीनां प्रत्येकं पदार्थत्वपक्षं निराकृत्य जात्याकृतिव्यक्तीनां समुदितानां पदार्थत्वव्यवस्थापनम् . व्यक्त्याकृतिजातीनां लक्षणानि एते 2 अश् 2 आह्निक गतार्थाः . इन्न्द्रियचैतन्यवादनिराकरणम् . भूतचैतन्यवादनिराकारणम् उभयगोलकेनेत्रैक्यव्यवस्थापनम् . आत्मन इन्द्रियभेदे युक्तिप्रदर्शनम् . मनस आत्मत्वनिराकरणम् . आत्मनित्यतासाधनम् . मनुष्यदेहस्य पार्थिवत्वसाधनम् . तस्य पार्थिवाप्यतैजसत्वमतोपन्यासः चातुर्भौतिकत्वमतोपन्यासः पाञ्चभौतिकत्वमतोपन्यासः . इन्दियाणां गोलकातिरिक्तत्वस्य व्यवस्थापनम् . तेषामाहङ्कारिक्त्वनिराकरणेन भौतिकत्वव्यवस्थापनम् . इन्द्रियाणामप्रत्यक्षत्वे ऽप्यनुमेयताव्यपस्थापनम् . चक्षुषः प्राप्यकारित्वसाधनम् . इन्द्रियैकत्वमाशङ्क्य तेषां पञ्चत्वसाधनम् . भूतानां विशेषगुणाः तेषाञ्चैकैकेन्द्रियग्राह्यतेति निरूपणम् . घ्राणादीनामनुद्भूतगन्धादिसाधनम् . 3 अश् 1 म आह्निकगतार्थाः . सांख्यमतसिद्धबुद्धेर्नित्यत्वनिराकरणम् मनसोऽणुत्वेनज्ञानानां क्रमिकत्वसाधनम् . मनसोविभुत्वेगत्यभावप्रसङ्गेन सर्वेन्द्रियैः सर्वदासम्बन्धापत्त्या च सर्वविषयकज्ञानापत्तिदोषात् विभुत्वनिरासः . भावानां नियमेन क्षणिकत्वपक्षखण्डनम् . परिणामवादखण्डनम् . इन्द्रियार्थयोरन्वयव्यतिरेकसत्त्वेऽपि ज्ञानस्य न तयोर्धर्मत्वं किन्तु आत्मधर्मत्वमिति समर्थनम् . ज्ञानाऽनित्यत्वसाधनम् स्मरणायौगपव्ये कारणप्रदर्शनम् . ज्ञानवत् इच्छादीनामात्मधर्मत्वव्यवस्थापनम् . इतरगुणत्वनिवारणेन ज्ञानादेरात्मधर्मत्वव्यवस्थापनम् . स्मरणोपयोगिप्रणिधानादिका रणानि . बुद्ध्यादेः आशुविनाशित्वव्यवस्थापनम् . रूपादेरिव यावद्द्रव्यभावित्वाभावेन ज्ञानादिविशेषगुणानां देहधर्मत्वनिरासेनात्मधर्मत्वसमर्थनम् . केशनखादिषु सुखाद्यनुलब्धेः त्वक्पर्यन्तस्यैव देहस्य सुखाद्यवच्छेदकत्वसाधनम् . प्रतिदेहं मनसो नानात्वखण्डनम् . एकत्वेऽपि मनसः शीघ्रसञ्चारः . ज्ञानयौगपद्यस्य भ्रमत्वसमर्थनेन मनोऽणुत्वसाधनम् . देहस्य अदृष्टसापेक्षोत्पत्तिकत्व साधनम् . अदृष्टसहकारेणैव मातापित्राहारस्य तदारम्भकत्वसमर्थनम् . अदृष्टाभावे नित्यात्मनः संयोगेऽपि न देहोत्पत्तिरिति निरूपणम् . आत्मनोविभुत्वे सर्वशरीरैः संयोगे सत्यपि तददृष्टजन्यदेह एव तस्यविशेषसंयीगः भोगसाधक इति नियमनम् . परमाणुगतादृष्टाङ्गीकर्तुरार्हतस्य मतनिराकरणम् अदृष्टस्य मनोगुणत्वस्यामि तन्मतसिद्धस्य निराकरणम् . 3 अश् 2 आश् गतार्थाः . प्रवृत्तिसाधनरागद्वेषाभिनिवेशात्मकदीषत्रैविध्यकथनम् . तत्र मोहस्य सर्वानर्थमूलत्वेन पापीयस्त्वसमर्थनम् . आत्मनोनित्यत्व एव प्रेत्यभावसिद्धिः अनित्यत्वे न तत्सिद्धिस्तथा च एकजातीयशरीरेणाद्यःसम्वन्ध उत्पादः तत्र चरमसम्बन्धनाशोमरणं तयोरेकस्मिन् आत्मनि नित्ये एव सम्भवः शरीरादेर्नष्टत्वात् न तदाश्रयत्वमिति समर्थनम् उत्पत्तिप्रकारनिरूपणम् . वीजानामुपभर्देनाङ्कुरोत्पत्तिदर्शनात् अभावादेव भावोत्पत्तिरिति अभावोपादनत्वमतनिराकरणम् . कर्मनिरपेक्षस्यईश्वरस्यैव जगत्कारणत्वमत खण्डनेन कर्मसापेक्षस्य तस्य जगत्कारणत्वव्यबस्थापनम् . परमाण्वादिवदीश्वरस्य नोपादानत्वमिति व्यवस्थापनम् . भाष्पे तु गुणविशिष्टमात्मान्तरमीश्वर इतीश्वरलक्षणमुक्तम् . तदर्थश्च %% वृत्तावुक्तः . कण्टकतैक्ष्ण्यवज्जगतामाकस्मिकत्वखण्डनम् . सर्वानित्यत्वखण्डनम् . सर्वनित्यत्वखण्डनम् . घटादीनां परमाणुपुञ्जात्मकतावादखण्डनेन एकावयविसाधनम् सर्वभूतानामभावरूपतानिराकरणम् . संख्यैकान्तवादनिराकरणम् . संख्यैकान्तवादाश्च भाष्ये बहवो दर्शिताः . %% . तत्र यथा नित्यत्वानित्यत्वाभ्यांद्वैधं तथा सत्त्वेनैक्यम् घटः सन् पटः सन्नित्येकाकारसत्त्वप्रतीतेः . अन्ये तु एकमित्यद्वैतमाहुस्तथा च ब्रह्मैवैकं निर्विशेषं सत् सर्वमन्यन्मिथ्या . अन्येऽपीति रूपसंज्ञासंस्कारवेदनानुभवाः पञ्चस्कन्धाः षट्पदार्थी सप्तपदार्थीत्यादि मतभेदाः . तत्राद्वैतपक्षनिराकरणं यथा ब्रह्माद्वैतस्वीकारे तत्साधकप्रमाणस्यासिद्धिः प्रमाणसत्त्वे तु न सर्त्वैकत्वसिद्धिरित्थं दूषणेन सत्त्वैकत्ववादनिराकरणम् . यथा वृक्षमूलसेकात् तदीयावयवोपचयद्वारवशेन फलोत्पत्तिस्तथा यागादेर्नाशेऽपि तज्जन्यादृष्टरूपद्वारसत्त्वात् स्वर्गाद्युत्पत्तिरिति व्यवस्थापनम् . स्वर्गादेः स्वरूपेण फलत्वसाधनम् . फलस्य उत्पत्तेः प्रागसत्त्वेन शशशृङ्गादेरिव उत्पत्त्यसम्भवः सत्त्वे च उत्पत्त्ययोग्यतया कारणव्यापारानर्थक्यं सदसत्त्वाङ्गीकारे च विरोध इत्याशङ्क्य फलस्य उत्पत्तेः प्राक् असत्त्वव्यपस्थापनम् असत उत्पत्तौ इह तन्तुषु पटो भविष्यतीति प्रागभावज्ञानस्यैव प्रवर्तकतयाऽनियमवारणम् . कर्मकर्तृदेहादेर्नाशेऽपि अदृष्टस्यात्मन्येवोत्पत्तेः तेनैव चादृष्टेन जायमाने स्वर्ग्यादिदेहे सुखभोगे सामानाधिरण्यसम्भवेनादृष्टजन्यस्वर्गादिफलस्यात्मनिष्ठत्वव्यवस्थापनम् . सुखदुःखयोरेव सुख्यफलत्वं स्त्रीपुत्रादेस्तु तत्सावनत्वादौपचारिकफलत्वमिति नादृष्टसामानाधिकरणव्याघात इति समर्थनम् . देहसम्बन्धस्यैव विविधबाधनायोगहेतुत्वाद्दुःखरूपत्वकथनम् विविधदुःखयुक्ततया शरीरस्य दुःखत्वेन भावनाकथनम् दुःखमध्ये सुखस्यास्युत्पत्ते स्तत्प्रत्याख्यानानौचित्येऽपि तदुपार्जनादौ दुःखबाहुल्यात् देहसंबद्धं सर्वं दुःखमित्येव भावनीयमिति निरूपणम् . प्रतिषिद्धभोजनमैथुनादौ प्रवृत्तिनिवारणार्थमपि दुःखस्य हेयोत्वोक्तिः . आर्षदैवपैत्रर्णापाकरणानुबन्धेनापवर्गकालाभावमाशङ्क्य आयुषश्चतुर्थभागेऽपवर्गसाधनकालत्वसाधनम् तथा कामनाशून्यस्य विरक्तस्य ततोऽर्वागपि तत्सेवनव्यवस्थापनम् . तत्त्वज्ञानोत्पत्तौ प्रारब्धातिरिक्तकर्मजन्यादृष्टमात्रनाशेन न खर्गफलकादृष्टेन प्रतिबन्ध इति कथनम् . क्लेशानुबन्धकृतापवर्गाभावमाशङ्क्य सुषुप्तस्य सर्वक्लेशाभाववदपवर्ग इति सुषुप्तिदृष्टान्तेन हेत्वभावेनाऽपवर्गे दु खाभावसाधनम् . रागशून्यस्यानुत्पत्तेः रागादीनां च मित्थाज्ञाननिमित्तकत्वेन तत्त्वज्ञानेन च मिथ्याज्ञाननिवृत्तौ दुःखनिवृत्तिरिति क्रमकथनम् 4 अश् 1 आश् गतार्थाः . देहात्मबुद्ध्वेर्दोषजन्यतया दोषस्य च मिथ्याज्ञानाधीनत्वेन तत्त्वज्ञानात् आत्मनोदेहादिभ्यो भेदज्ञाननिवृत्तौ तदभेदज्ञाननिरासेन मिथ्याज्ञाननिवृत्तिः तस्यां च सत्यां क्रमेण प्रवृत्तिनिवृत्त्या दुःखनिवृत्तिरूपापवर्गसिद्धिः अतोऽपवर्गसाधनं तत्त्व ज्ञानमित्येवंप्रतिपादनम् . साधुतया भावितानां रूपादिविषयाणां दोषहेतुत्वकथनम् . सौन्दर्यं पश्यतो रागादिर्ब्रह्मणोऽप्यसुकरपरिहार इत्याशङ्क्यतत्र सौन्दर्यबुद्धे रागाधीनतया तरुण्यादिदेहे सौन्दर्याभिमानस्य त्याज्यताकथनम् . भाष्ये तु %% इत्युक्तम् . तथा च %% अनुरञ्जनसंज्ञा . %% अशुभसंज्ञा एवं स्वदेहादावपि चिन्तनम् . परमाणुपुञ्जस्यैव घटादिरूपताऽतोनास्ति अतिरिक्तोऽवयवीति सौत्रान्तिकवैभाषिकयोर्मतस्य पूर्बदूषितस्यापि स्वमतदार्ढ्याय पुनर्दूषणम् . परमाणोस्त्रुटिपरत्वव्यवस्थापनम् . आकाशस्य सर्वगतत्वं सर्वमूत्तसंयोगित्वं तत्र संयोगस्याव्याप्यवृत्तितया तदवच्छेदकभेदं विनाऽनुपपत्त्या सावयेवत्वापत्तिमाशङ्क्य मूर्त पदार्थस्यैवावयवानां तदवच्छेदकत्वम् इत्युक्त्या तस्य निरयवत्वसमर्थनम् . सर्वत्र शब्दोत्पत्त्या तज्जनकसंयोगानुमानात् आकाशस्य सर्वमूर्तसंयोगित्वसमर्थनम् आकाशे च प्रतिहतस्य परावर्तनरूपव्यूहस्य उत्तरदेशगतिप्रतिबन्धरूपविष्टम्भस्याभावात् विभुत्वव्यवस्थापनम् . परसाणोः संयोगवत्त्वान्यथानुपपत्त्या सावयवत्वापत्तिः संयोगस्य अव्याप्यवृत्तितया अव्याप्यवृत्तेश्चावच्छेदकभेदं विना सत्त्वासम्भवादित्याशङ्क्य तदवयवानामपि संयोगसिद्धये सावयवत्व कल्पनायामनवस्थापत्तिरतो दिग्विभागानामेव संयोगावच्छेदकत्वकल्पनेन परमाणोर्निरवयवत्वसमर्थनम् . ज्ञानातिरिक्तोबाह्यपदार्थो नास्तीत्यत्र यदि प्रमाणमस्ति तदा ज्ञानातिरिक्तप्रमाणरूपबाह्यस्य सत्त्वान्न बाह्यामाबः अथ तत्र प्रसाणं नास्ति तदा निष्प्रमाणकत्वान्न तत्सिद्धिरित्येवं रूपेण बाह्यार्थाभावाङ्गीकर्तृमतनिराकरणम् . स्वप्नस्य स्मृतिविशेषरूपत्वं व्यवस्थाप्य शुक्तिरजतविज्ञाने रजतांशस्य ज्ञानलक्षणया उपनीतस्य संसर्गमात्र बोध इति व्यवस्थापननेन स्वप्लदृष्टान्तेन ज्ञानमात्रस्यासद्विषयकत्ववादिमतनिराकरणम् . इत्येवंघाह्यार्यभङ्गनिराकरणम् . ज्ञानसामान्यात् तत्त्वज्ञानस्यापि क्षणिकत्वात् तन्नाशे प्रतिबन्धकापाये पूर्बवासनावशात् मिथ्याज्ञानं पुनरुतपपद्येतेति तत्त्वज्ञानस्य न मिथ्याज्ञानोच्छेदकतेत्याशङ्कायां तन्निरासः . समाधिविशेषाभ्यासात् तत्त्वज्ञानस्य विवृद्धिः . तद्वृद्ध्या च मिय्याज्ञानवासनातिरोमावान्न तत् फलायालमिति समर्थनम् . ततश्च तत्त्वज्ञानसंस्कारः अन्यसंस्कारप्रतिवन्धी भवतीति व्यवस्थापनम् . तत्र प्रतिवन्धश्च कार्याक्षमत्वसम्पादनं विनाशोवेति . स्वाभाविकविषयरागादिना प्रतिबन्धात् समाध्यसम्भवमाशङ्क्य पूर्बकृतेश्वराधनादिना अभ्यासपाटवे जनिते तत्संस्कारात् समाधिसिद्धिरिति समर्थनम् . तथा च पूर्वकृतेश्वरानुसन्धानादिसहकारेणैव तत्त्वज्ञाने जननीये न रागादेः प्रतिबन्धकत्वम् . अरण्यगुहापुलिनादिषु योगाभ्यासस्थानत्वकथनम् . अपवर्गे प्रारब्ध कर्मानुसारेण देहादेः सत्त्वेन तदनुरूपार्थायभाससद्भावकथनम् . प्रारब्धकर्मावसाने देहाभावे विदेहकैवल्यप्राप्ति कथनम् . समाधिसिद्धये यमनियमाद्यष्टाङ्गयोगाभ्यास स्यावश्यरुतोक्तिः . श्रवणमनननिदिध्यासनैरात्मसाक्षात्कारोत्पत्तिकथनम् . एतच्छास्त्राभिज्ञैः सह स्वनिश्चितार्थदार्ढ्याय एतच्छास्त्रोदितार्थनिश्चयस्य संवादः कर्तव्य इति प्रतिपादनम् . संवादश्च शिष्यगुरुसब्रह्मचारिश्रेयीर्थिभिः जिगीषाहीनैः सह कार्य इति निरूपणम् . तत्त्वनिर्णयार्थं प्रतिकूलपक्षहीनतया संवादः करणीयः न जिगीषयेति निरूपणम् . तत्त्वनिश्चयसंरक्षणार्थं वीजप्ररोहसंरक्षार्थ कण्ठकवरणवत् त्रयीबाह्यैः सह जल्पवितण्डे आश्रय णीये न वाद इत्येत्कथनम् तथा च यदि त्रयीबाह्यैः स्वपक्षआक्षिप्यते तदा जल्पवितण्डाभ्यां तेषां मतं खण्डनीयम् . एते अर्थाः 4 अश् 2 आश् उक्ताः . साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेतुत्वर्थापत्त्यविशेषोपपत्त्युपलब्धिनित्यानित्यकार्यसमाश्चतुर्विशतिं जातोर्विभज्य तल्लक्षणान्युक्तानि . कथाभासप्रकरणम् . 5 aø 1 maàø गतार्थाः . प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञा विरोधः प्रतिज्ञासंन्यासः हेत्वन्तरमर्थान्तरम् निरर्थक मविज्ञातार्थमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणनज्ञानमप्रतिभा विक्षेपोमतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तोहेत्वाभासाश्च निग्रहस्थानानि इति निग्रहस्थानानि विभज्य तेषां क्रमेण लक्षणानि उक्तानि 5 अश् 2 आश् गतार्थाः . यथा पदार्थ तत्त्वज्ञानादपवर्गस्तथा तन्मतं सर्वश् दश् ममग्राहि . यथा ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं सम्पद्यते, नेत्युच्यते तत्त्वज्ञानाद्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभाव इति . तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु च द्वेषः वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति परस्परानुबन्धत्वात्तु रागादीनां, मूढोर ज्यति रक्तो मुह्मति मूढः कुप्यतिकुपितो मुह्यतीति ततस्तैर्दौषैः प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति वाचा अनृतादीनि, मनसा परद्रोहादीनि, सेयं पापरूपा प्रवृत्तिरधर्ममावहतीति . शरीरेण प्रशस्तानि दानपरपरित्राणादीनि, वाचा हितसत्यादीनि, मनसा अहिंसादीनि, सेयं पुण्यरूपा प्रवृत्तिर्धर्मम् . सेयमुभयी प्रवृत्तिः ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादुर्भावः तस्मिन् सति प्रतिकूलवेदनीयतया वासनात्मकं दुःखं भवति त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्तमानाः संसारशब्दार्थो घटीचक्रवन्निरवधिरनुवर्तते . यदा कश्चित् पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्योपदेशेन सर्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यति तदा तत्सर्बं हेयत्वेन बुध्यते ततस्तन्निवर्तकमविद्यादि निवर्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्यचिच्चतमृभिर्विद्याभिर्विमक्तं भावयतः सम्यग्दर्शनपदवेदनीयतया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति, मिथ्याज्ञानापाये दोषाः अपयान्ति, दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमत्यन्तं निवर्तते सात्यन्तिकी निवृत्तिरपवर्गः . निवृत्तेरात्यन्तिकत्वं नाम निवर्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथा च पारमर्षसूत्रम् %% इति . ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतदद्यापि कफोणिगुडायितं वर्तते तत्कथं सिद्धवत्कृत्वा व्यवह्रियत इति चेन्मैवं सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् नह्यप्रवृत्तस्य दुःखं प्रत्यापद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदो मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम् . अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वादुच्छेद्य इति तन्न सङ्गच्छते विकल्पानुपपत्तेः किमात्मा ज्ञानसन्तानो विवक्षितः तदरिक्तो वा . प्रथमे न विप्रतिपत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत् . द्वितीयेतस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चाधिकं दूषणं न खलुकश्चित् प्रेक्षावान् %<आत्मनस्तु कामाय सर्वं प्रियं भवतीति>% सर्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रयतते सर्वोहि प्राणी मुक्त इति व्यवहरति . ननु धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च भावनाचतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरैकाधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फुटमभिज्ञानमभिजनयितुं प्रभवतिसोपप्लवस्य ज्ञानसन्तानस्य बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न सङ्गच्छते . आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गो न निर्गतो निरर्गलः . अङ्गभवान् पृष्टो व्याचष्टां किमावरणम्? धर्माधर्मभ्रान्तय इति चेत् इष्टमेव . अथ देहमेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मुक्तस्य शुकस्येवात्मनः सततोर्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यं किमयमात्मा मूर्तोऽमूर्तो वा . प्रथमे निरवयवः सावयवो वा निरवयवत्वे निरवयवो मूर्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रसजेत् . सावयवत्वे यत् सावयवं तदनित्यमिति प्रतिबन्धवलेनानित्यत्वापत्तौ कृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रसज्येयाताम् . अमूर्तत्वे गमनमनुपपन्नमेव चलनात्मिकायाः क्रियायाः मूर्तप्रतिवन्धात् . पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादम् . ऐश्वर्यं चेत् सातिशयतया सदृक्षतया च प्रेक्षावतां नाभिमतम् . प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्यख्यातेऽपि पक्षे दुःखोच्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एतावदवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात् स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेतनत्वात् तस्याः . किञ्च प्रकृतिः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा आद्ये अनिर्मोक्षः स्वाभावस्यानपायात् द्वितोये सम्प्रति संसारोऽस्तमियात् . नित्यनिरतिशयसुखाभिव्यक्तिमुक्तिरिति भट्टसर्बज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते . श्रुतिस्तत्र प्रमाणमिति चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रावप्लावेऽपि तथाभावप्रसङ्गात् . ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुहरतीति चेत्तदेत न्नाटकपक्षपतितत्वद्वच इत्युपेक्ष्यते . सुखस्य सातिशयत्वेन प्रत्यक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवत् दुःखपक्षनिक्षेपात् . नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते इति न्यायेन दुःखवत् सुखमप्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्या प्रवर्तमानेन साम्यापातात् तथा हि न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दि नानि, अन्यायोपार्जितेषु तु यद्भविष्यति तन्मनसापि चिन्तयितुंन शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तोविदांकुर्वन्तु विदांवरा भवन्तः . तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम् . नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा न तावदत्र प्रत्यक्षं क्रमते रूपादिरहितत्वेनातीन्द्रियत्वात् नाप्यनुमानं तद्व्याप्तिलिङ्गाभावात् नागमः विकल्पासहत्वात् किं नित्योऽवगमयत्यनित्यो वा . आद्ये अपसिद्धान्तापातः द्वितीये परस्पराश्रयापातः . उपमानादिकम शक्यशङ्कमनियतविषयत्वात् . तस्मादीश्वरः शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति . विवादास्पदं नगसागरादिकं सकर्तृकं कार्यत्वात् कुम्भवत् . न चायमसिद्धो हेतुः सावयवत्वेन तस्य सुसाधत्वात् . ननु किमिदं सावयवत्वम् अवयवसंयोगित्वम् अवयवसमवायित्वं वा नाद्यः गगनादौ व्यभिचारात् न द्वितीयः तन्त्वादावनैकान्त्यात् . तस्मादनुपपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वंसावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात् . अवान्तरमहत्त्ववत्त्वेन वा कार्यत्वानुमानस्य सुकरत्वात् . नापि विरुद्धो हेतुः साध्यविपर्य यव्याप्तेरभावात्, नाप्यनैकान्तिकः, पक्षादन्यत्र वृत्तेरदर्शनात् . नापि कालात्ययोपदिष्टः, बाधकानुपलम्भात् . नापि सत्प्रतिपक्षः, प्रतिभटादर्शनात् . ननु नगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत् परीक्षाक्षममीक्ष्यते नहि कठोरकण्टीरवस्य कुरङ्गशावः प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैयर्यात् . तर्ह्यजन्यत्वमेव साधनमिति चेन्नासिद्धेः नापि सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवी अनुकूलतर्कसम्भवात् यद्ययमकर्तृकः स्यात् कार्योऽपि न स्यादिह जगति नास्त्येव तत्कार्यं नाम यत्कारकचक्रमवधीर्यात्मानमासादयेदित्येतदविवादम् . तच्चर्सवं कर्तृविशेषोपहितमर्यादं कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम् . एवञ्च कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्योत्पादप्रसङ्ग इति स्थूलः प्रमादः . तथा निरटङ्कि शङ्करकिङ्करेण . %% इति . यदीश्वरः कर्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकूलंतर्कजातं जागर्तीति चेदीश्वरसिद्ध्यसिद्धिभ्यां व्याघातात् तदुदितमुदयनेन! %<आगमादेः प्रमाणत्वे बाघनादनिषेधनभ् . आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धटा>% इति . न च विशेषविरोधः शक्यशङ्कः ज्ञातत्वांज्ञातत्वविकल्पपराहतत्वात् . तदेतत् परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था स्वार्था परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वा नाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव न द्वितीयः . द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं प्रवर्तमानं प्रेक्षावानित्याचक्षीत . अथ करुणया प्रवृत्त्युपपत्तिरित्याचक्षीत कश्चित् तं प्रत्याचक्षीत तर्हि सर्वान् प्राणिनः सुखिन एव सृजेदीश्वरः न दुःखशवलान् करुणाविरोधात् . स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हि कारुण्यं तस्मादीश्वरस्य जगत्सर्जनं न युज्यते . तदुक्तं भट्टाचार्यैः . %% . नास्तिकशिरोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य परिभावयतु भवान् करुणया प्रवृत्तिरस्त्येव न च निसर्गतः सुखश्नयसर्गप्रसङ्गः, सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैचित्र्योपपत्तेः न च सातन्त्र्यभङ्गः शङ्कनीयः स्वाङ्गं स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्निर्वाहात् एक एव रुद्रो नद्वितीयोऽवतस्थे इत्यादिरागमस्तत्र प्रमाणम् . यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत् तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौ वा . नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः नापि ज्ञप्तौ परमेश्वरस्य आगमाधीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्व ज्ञप्तौ आगमानित्यत्वस्य तीव्रादिधर्मोपेतत्वादिना सुगमत्वात् . तस्मान्निवर्तकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धिरिति सर्वमवदातम् . अस्याश्चात्मतत्त्वज्ञानहेतुत्वादात्मविद्यात्वम् . %% शाश् पश् 59 अध्याश् . त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम् . %<आन्वीक्षिकीञ्चात्मविद्यां वार्तारम्भांश्च लोकतः>% मनुः %% भाश् शाश् पश् . %<आन्वीक्षिकी कोशलानामिति>% गीता . %% पक्षिलस्वामी . अन्वीक्षा शीलमस्याः तस्यै हितं वा ठक् . 2 दुर्गायाञ्च %<आत्मवेदनशी लत्वादन्वीक्षणपराऽथ वा . अन्वीक्षाकारणत्वाद्वा तस्मादान्वीक्षिकी स्मृता>% देवीपुश् तंन्निरुक्तिः . #<आन्वीपिक># त्रिश् अन्वीप वर्तते ठक् . अनुकूले . #<आप># प्राप्तौ वा चुराश् उभश् पक्षे स्वादिश् पश् सकश् अनिट् . आपयति ते आपिपत् त . पक्षे आप्नोति आप्नुतः आप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम् . आपत् आप आपथुः आपुः आपिथ . आप्ता आप्यात् आप्स्यति आप्स्यत् . आप्तव्यः आप्यम् आपनीयम् आप्ता आप्तः आप्तिः आत्वा अवाप्य . क्विप् ह्रखः आपः अपः अद्भिः . असुन् आपः . शतृ आप्नुवन् ताच्छील्ये चानश् आप्नुवानः . %% %% मनुः . %% याश् स्मृतिः %% शकुश् %% गीता %% रघुः . %<शतं क्रतूनामपविघ्नमाप सः>% रघुः . %% श्रुतिः %% गीता . कर्मणि आप्यते आपि . प्रेरणे णिच् . आपयति ते आपिपत् त . सन् ईप्सति ईप्सितः . प्र--प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः %% भाषाश् . सम् + संपूर्णतायां समाप्तः समाप्तिः समापनम् . अव + प्राप्तौ, %% गीता %% कुमाश् . परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्याप्तः पर्याप्तिः . %% गीताभाश् . %% गीता . अनु + प्रा--पश्चात्प्राप्तौ %% भाश् आश् पश् . वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्यापनम् %% . %% भाषाश् . %% इति दुर्गादासः . #<आप># पुश् आप्यते आप--कर्मणि घञ् . अष्टसु वसुषु मध्ये 4 र्थे बसौ, %% विष्णु धश् . %% इति तद्ध्यानम् %<आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ>% हरिवंश् 245 अश् देवासुरयुद्धे . %<आपस्य दुहिता भार्या सहस्य परमा प्रिया! भूपतिर्भुवभर्ता चाजनयत् पावकं param>% bhàø vaø 221 aø . bhàø àø paø 66 aø tu %% iti आपस्थाने अह इति नामान्तरत्वेन कीर्तितम् कल्पभेदादविरुद्धम् . प्रभासस्यैव द्युनामता अष्टमस्य वसोः आपगेयशब्दे दर्शयिष्यमाणे भाश् 99 अध्याये द्युनामतोक्तेः अपां समूहः अण् . 2 जलसमूहे नश् . 3 आकाशे निरुक्तश् . तस्य सर्वर्मूत्तसंयोगित्वात्तथात्वम् . #<आपक># त्रिश् आप--ण्वुल् . प्राप्तरि . गौराश् स्त्रियां ङीप् #<आपकर># त्रिश् अपकरे भवः अण् अञ्च . अपकरजाते स्त्रियां ङीप् . #<आपक्व># नश् ईषत् पक्वम् आ + पच--क्त . 1 ईषत्पक्वे कलायादौ भर्जिते हरितयवादौ (हडापोडा) 2 ईषत्पक्ववस्तुमात्रे त्रिश् . #<आपक्षिति># पुश् अपक्षितस्यापत्यम् इञ् . अपक्षयापन्नस्यापत्ये स्त्रियां क्रौड्याश् ष्यञ् . आपक्षित्या . #<आपगा># स्त्री आपेन जलसमूहेन गच्छति वहति डं . नद्याम् . %% %% मावः . %<शिखरिणामिव सागरमापगाः>% रघुः . #<आपगेय># पुश् आपगायां गङ्गायां भवः ढक् . गाङ्गेये भीष्मे तस्म तत उत्पत्तिकथा bhàø àø 98 aø शान्तनुप्रार्थने गङ्गावाक्यं यथा . %% . वैशश् उक्तिः %% . स्त्र्युवाच . %% . हृत निजधेनुकान् वसून् प्रति गङ्गया वशिष्ठशापस्तत्रैवोस्यः 99 अश् . %% . %% %% इति च भाश् उश् पश् 77 अश् . #<आपच्चिक># त्रिश् आपदं चिक्कति कृन्तति चिक्क--अण् पृश् कलोपः . आपत्कत्तेके . गौराश् स्त्रियां ङीष् . #<आपटव># नश् न सन्ति पटवोऽस्य तस्य भावः अण् . पटुशून्यत्वे . न पटुरपटुरिति तत्पुरुषात्तु ष्यञि उत्तरपदस्यैव वृद्धिः . अपाटवम् . %% स्मृतिः . #<आपण># पुश् आपणायन्ते विक्रीणन्त्यत्र आ + पण--निश् आधारे घ . 1 हट्टे 2 क्रयविक्रेयद्रव्यशालायाञ्च . %<शकटापणवेशाश्च बणिजोवन्दिनस्तथा . नराश्च मृगयाशीलाः शतशोऽथ सहस्रणः>% bhàø vaø paø 238 . %% bhàø saø paø 4 aø . %% dàø taø vçø %<आपणः पण्यवीथिका>% रघुश् व्यश् तश् %<आपणो विक्रयस्थानम्>% तेनैवोक्तम् . %% माषः . भावे घञ् आपाणः . क्रयविक्रयव्यवहारे पुश् . #<आपणिक># त्रिश् आपणादायस्थानादागतः ठक् . 1 हट्टस्थानादा गते राजकरादौ . आपणस्य धर्म्यम् ठक् . 2 हट्टस्थबणिग्धर्म्ये . आपणस्यावक्रयः राज्यग्राह्यः ठक् . 3 हट्टस्य राजग्राह्ये द्रव्ये (तोलां) आ + पण--इकन् . 4 बणिग्जने उज्जपलदत्त . #<आपतन># नश् आ + पत--भावे ल्युट् . 1 आगमने 2 प्राप्तौ 3 ज्ञाने %% साश् दश् दैववशात् 4 पतने च . #<आपति># पुश् आपतति आ + पत--इन् . सततगामिनि वायौ %<आपतये त्वा परिपतये गृह्णामि>% यश् 5, 5, आपतिः सततगतिर्वायुः वेददीश् . #<आपतिक># पुश् आपतति शीघ्रम् आ + पत--इकन् . 1 श्येने 2 दैवायत्ते त्रिश् उज्ज्वलदत्तः . #<आपतित># त्रिश् आ + पत--क्त . 1 इठादागते 2 दैवायत्तपतने च #<आपत्कल्प># पुश् आपद्यु चितः कल्पोविधिः शाश् तश् . आपत्कालिकविधौ स च विधिर्गौतमेनोक्तः यथा %<आपत्कल्पोब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषाऽऽसमाप्तेर्ब्राह्मणोगुरुः याजनाध्यापनप्रतिग्रहाः सर्वेषां पूर्बः पूर्बोगुरुस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते वाससी क्षीरञ्च सविकारं मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुषवशाकुमारीवेहतश्च नित्यं भूमिव्रीहित्यवाजाव्यश्च ऋषभधेन्वनडूहश्चैके . विनिमयस्तु रसानां रसैः पशूनाञ्च न लवणकृतान्नयोः, तिलानाञ्च समेनामेन तु पक्वस्य संप्रत्यर्थे सर्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके प्राणसंशये, तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत राजन्यवैश्यकर्म, राजन्योवैश्यकर्म>% #<आपत्काल># पुश् आपद्युक्तः कालः शाश् तश् . आपद्युक्ते समये %% मनुः %<आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि . मनस्तापेन शुध्येत्तु द्रुपदां वा शतं जपेत्>% प्राश् तश् स्मृश् . #<आपत्कालिक># त्रिश् आपत्काले भवः काश्याश् ष्ठञ् ञिठ् घा . आपत्कालभवे ष्ठञि स्त्रियां ङीष् ञिठि तु टाबिति भेदः . #<आपत्ति># स्त्री आ + पद--क्तिन् . आपदि आपच्च रोगाद्यभिभूततावस्था सम्यग्वर्तनोपायानुपलम्भश्च . आपदि धर्माचरणञ्च याश् स्मृश् दर्शितम् यथा %% . विस्तरस्तु भाश् शाश् पश् आपद्धर्म पर्वणि दृश्यः . 2 प्राप्तौ . %% कात्याश् 4, 3, 19 %% शाश् भाश् व्यतिरेकव्याप्त्या 3 अर्थादेः सिद्धौ . अर्थापत्तिः 4 अनिष्टप्रसङ्गे स च व्याप्यस्याहार्यारोपात् व्यापकस्याहार्यरोपः . यदि निर्वह्निः स्यात् निर्धूमः स्यादित्येवं रूपः . #<आपत्य># पुश् अपत्याधिवारे विहितः अण् . पाणिन्यादिभिः तस्यापत्यमित्यधिकारे विहिते प्रत्थये . %<आपत्यस्य च तद्धितेऽनाति>% पाश् . #<आपथि># पुश् अभिमुखः पन्थाः यस्य वेदे निश् इत् समाश् . अभिखमार्गसम्बन्धिनि %<आपथयोविपथयोऽन्तस्पथा अनुपथाः>% ऋश् 5, 5210 . आपथयः अभिमुखा मार्गा येषां तादृशाः भाश् स्त्रियां वा ङीप् %% ऋश् 1, 164 12 . #<आपद्># स्त्री आ + पद--सम्पदाश् क्विप् . विपत्तौ आपत्तिशब्दे विवृतिः दैवीनां मानुषीणाञ्च प्रतिहर्ता त्वमापदाम् रघुः . %% रघुः %% किराश् %% माघः . %<आपत्कल्पः आपत्कालः . आपत्प्राप्तः . आपद्गतः . आपद्ग्रस्तः . आपद्धर्मः>% हलन्तत्वाद्वा टाप् . आपदाप्यत्र . आपत्काले न्यूनादपि विद्याधिगन्तव्या यथा वृश् उश् %% अत्र भाष्यम् %% . %<आपदि समादधिकाद्वा विद्याप्राप्त्यसम्भवावस्थायाम् उपायनमुपगमनं पादोपसर्पणम्>% आनश् . #<आपदकाल># पुश् आपदा कृतोऽकालः . आपदा कृते दुष्टे काले %% भाश् शाश् पश् 59 अश् . #<आपदेव># पुश् आपस्य जलसमूहस्य देवः . वरुणे . #<आपद्धर्म># पुश् आपदि कर्तव्यो धर्मः . 1 आपद्यनुष्ठेये धर्मे आपद्धम्ममधिकृत्य कृतोग्रथः अण् . भारतान्तर्गतशान्तिपर्वमध्यगते व्यासकृते 2 अवान्तरपर्वभेदे नश् तच्च भाश् शाश् पश् 131 अध्यावधि 173 अध्यायपर्यन्तम् . #<आपन># नश् आप + भावे ल्युट् . 1 प्राप्तौ . कर्मणि ल्युट् . 2 मरीचे शब्दचश् . #<आपनिक># त्रिश् आ + पन--स्तुतौ कमणि इकन् . 1 इन्द्रनीले मणौ 2 किराते च उज्ज्वलदत्तः . #<आपनेय># त्रिश् आ + अप + नी--कर्मणि यत् . समन्तादपनेये दूरोकार्ये %% कठोपश् . %% भाश् . #<आपन्न># आ + पद--क्त . 2 आपद्ग्रस्ते %<आपन्नः संसृतिं घोरांयन्नाम विवशोगृणेत् . ततः सद्योविमुच्येत यद्विभेति स्वयं भयम्>% भागश् %<आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः>% शकुश् %<आत्मापराधादापन्नस्तत् किं भीमं जिघांससि>% भाश् स्त्रीश् पश् 13 अश् 1 प्राप्ते मेदिश् आपन्नसत्वा #<आपन्नसत्वा># स्त्री आपन्नं प्राप्तं गर्भरूपेण सत्वं प्राणी यया . गर्भिण्यां स्त्रियाम् %% रघुः . #<आपमित्यक># त्रिश् अपमित्य परिवर्त्य निर्वृत्तम् कक् . विनिमयं दत्त्वा क्रीते . #<आपया># स्त्री आपेन जलपूरेण याति या + क . 1 जलपूरवाहि नदीभेदे %% ऋश् 3, 23, 4, . %<आपया नाम काचित् नदी>% भाश् 2 आपगारूपनदीमात्रे च . #<आपयितृ># त्रिश् आप + णिच्--तृच् . प्रापयितरि %<आपयिता ह वै कामानां भवति यएवं विद्वानक्षरमुद्गीथमुपास्ते>% छाश् उश् . %<आपयिता ह वै कामानां यजमानस्य भवति>% भाश् . स्त्रियां ङीप् . #<आपराधय्य># नश् अप + राध--णिच् बाश् श तस्य भावः ब्राह्मश् ष्यञ् . अपराधकर्तृत्वे . #<आपराह्णिक># त्रिश् अपराह्णे भवः ठञ् . 1 अपराहणभवे 2 तद्व्यापके च स्त्रियां ङीप् . %% स्मृतिः . #<आपर्तुक># पुश् ऋतुमधिकृत्य अध्यायः तत्र विहितः कल्पः . ऋतावध्यायबोधके छान्दसे कल्पग्रन्थभेदे . %<ऋतावध्यायश्छान्दसः कल्प आपर्तकः>% कौशीतकिसूत्रम् . #<आपव># पुश् आपुनाति स्पर्शमात्रेण आपु जलं तदधिष्ठाता वरुणोऽपि आपूः तस्यापत्यम् . कल्पभेदे वरुणस्यापत्ये 1 वशिष्ठे मुनौ तस्य तत उत्पत्तिकथा यथा bhàø àø paø 99 aø %% %% iti ca आपगेयशब्दे विवृतिः . आपं जलपूरं वाति प्राप्नोति आश्रयत्वेन वा--क . 2 नारायणे परमपुरुषे . %<आपोनारा इति प्रोक्ताः आपोवे नरसूनवः . अयनं तस्य ताः पूर्बं तेन नारायणः स्मृत>% इत्युपक्रम्य . %% स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः इति च हरिवंश् 1, 2 अश् . #<आपस्># नश् आप--असुन् . जले . %<आपोभिर्मार्जनं कृत्वा>% स्मृतिः . %% छाश् उपश् %% देवीमाश् . %% इति वृत्तिधृतकोषात् क्लीवत्वम् . तुडभावे ह्रस्वः अप इत्येव . तुट् पक्षे अप्त इत्यपि . कर्मणि . #<आपस्तम्ब># पुश् ऋषिभेदे स च कल्पसूत्रकारः धर्मशास्त्र कर्ता च %% इत्याद्यभिधाय %% याश् स्मृश् . तदीय संहिता च दशाध्यायी तस्यां प्रायश्चित्तविधानमात्रसुक्तम् . तस्यापत्यम् विदाश् अञ् आपस्तवः तदपत्ये पुंस्त्री स्त्रियां ङीप् . आपस्तम्बस्येदम् छ . आपस्तम्बीयः . तत्सम्बन्धिनि त्रिश् आपस्तवेन प्रोक्तमधीयते अण् तस्य लुक् . आपस्तम्बप्रोक्तशाखाध्येतृषु बश् वश् . आपस्तम्ब्यां भवः ढक् . आपस्तम्वेयः . आपस्तम्वापत्यस्त्रीभवे त्रिश् . #<आपस्तम्भिनी># पुश् आपः स्तम्नानि स्तन्भ--णिनि . लिङ्गिन्यां लतायाम् . #<आपाक># पुश् समन्तात् परिवेष्ट्य पच्यतेऽत्र आ + पच--आधारे घञ् . 1 कुम्भकारस्य मृण्मयपात्रपचनस्थाने (पोयान) . भावे घञ् . 2 ईषत्पाके 3 सम्यक्पाके 4 पुटपाके च . #<आपाङ्ग्य># नश् अपाङ्गे देयम् ञ्य . अपाङ्गे देये अञ्जने . %<शलाकया दक्षिणेन क्षिपेत्कानीनमञ्जनम् . आपाङ्ग्यं वा यथायोग्यं कुर्याच्चात्र गतागतम्>% सुश्रुश् . #<आपात># पुश् हठात् अविवेकात् कारणान्तरसाचिव्याभावे ऽपि आगत्य पातः . अविविच्यावगतौ %<आपाततोयदर्थस्य पौनरुक्त्यावभासनम्>% साश् दश् 2 अतर्कितागमने . %% रघुः . %% कुमाश् आपतत्यत्राधारे घञ् . 3 तत्काले वर्तमानकाले %<आपातरम्या विषयाः पर्यन्तपरितापिनः>% किराश् %<आपातरम्पास्तत्कालरमणीयाः>% मल्लिश् . 4 उपक्रमे च %% मनुः . %% कुल्लूश् . #<आपातलिका># स्त्री वृत्तरश् उक्ते मात्राभेदे %% तल्लक्षणं अन्यत् वैतालीयगतम् तच्च %<षड्विषमेऽष्टौ समे कलास्तास्तु समे स्युर्नोनिरन्तराः . न समात्र पराश्रिता कला>% इत्येव प्रथमं निवेश्यान्ते जगणंदत्त्वा गुरुद्वयं चतुर्षु चरणेषु देयमित्यर्थः . #<आपाततस्># अव्यश् आपात + तसिल् . 1 कारणं विनेत्यर्थे 2 अकस्मादित्यर्थे 3 अनयधार्येत्यर्थे च . %% जगदीश् %<आपाततो यदर्थस्येति>% साश् दश् . #<आपात्य># त्रिश् आपतति स्वयमाक्रमितुमागच्छति . %% पाश् निश् कर्तरि ण्यत् . 1 स्वयमाक्रमितुमागामिनि . %<आपात्यसैनिकनिराकरणाकूलेन>% माघः . भावे ण्यत् . 2 कर्तव्यापतने 3 कर्मणि ण्यत् . आपात्ये देशादौ त्रिश् आ + पत--णिच् ल्यप् . 4 समन्तात्पातयित्वेत्यर्थे अव्यश् . #<आपाद># पुश् आ + पद--घञ् . फललाभे %% वृश् उश् %% इति भाश् 2 आगतौ च पादपर्यन्तम् अव्ययीश् . 3 पादपर्यन्ते अव्यश् . #<आपादन># नश् नश् आ + पद--णिच्--ल्युट् . 1 आपत्तिविषयीकरणे आपादकज्ञानेन आपद्यनिश्चये पद--भावे णिच्--ल्युट् . 2 सम्पादने %% सिश् कौश् . #<आपान># नश् आपीयते सम्भूय सुरा पीयतेऽत्र आधारे ल्युट् . सुरापानाय सम्भूयोपवेशनस्थाने . पानार्थसभायाम् (चक्र) %% भाश् वश् पश् 280 अश् . %<आपाने पानकलिता दैवेनाभिप्रणीदिताः>% ददर्श यदुवीराणामापाने वैशसं mahat iti ca bhàø àø paø 2 aø . भावे ल्युट् . 2 सम्भूय सुरापाणे . %% रघुः . %% कुमाश् . स्वार्थे कन् . आपानकममपि पानगोष्ठ्याम् . मुरापाणे च %<आपानकमुत्सवः!>% कादश् . #<आपायिन्># त्रिश् आपिबति आ + पा--णिनि . सुरापाण कर्तरि स्त्रियां ङीप् . #<आपालि># पुश् आ + पा--क्विप् तदर्थमलति अल--इन् . केशकीटे (उकुन्) सहि शीर्षस्थरुधिरापानप्रसक्तः #<आपि># पुश् आप + णिच्--इन् . 1 धनादिप्रापके . %% ऋश् 2, 29, 4 . %<आपयः धनस्य प्रापयितारः>% भाश् . आप्यते कर्मणि इन् . 2 आप्ते बन्धौ तस्य भावः आपित्वं बन्धुत्वे %<आपित्वे नः प्रपित्वे>% ç08, 7, 3 . %<आपित्वे bandhutve>% bhàø . @<[Page 745a]>@ #<आपिञ्जर># नश् ईषत्पिञ्जरं प्राश् सश् . 1 स्वर्णेराजनिश् . 2 ईषत्पिञ्जरवर्णे पुश् 3 तद्वति त्रिश् %<आपिञ्जराबद्धरजःकणत्वात्>% रघुः . #<आपिशलि># पुश् अपिशलस्य मुनेरपत्यम् इञ . आदिशाव्दिके मुनिभेदे . %% कवि कश् %% पाणिनिनीक्तेस्ततोऽप्यस्यादित्वम् स्त्रियां क्रोड्याश् ष्यञ् . आपिशल्या तस्यस्त्र्यपत्ये स्त्री . आपिशिलिना प्रोक्तम् अण् . आपिशलम् . तदीये शास्त्रेनश् . #<आपी># त्रिश् आ + प्याय--क्विप् पीभावः . 1 आपीने वृद्धिमति . #<आपीड># पुश् आ + पीड--अच् . 1 शिखामाल्ये, 2 शिरोभूषणे, %% रघुः . %% bhàø vaø paø 173 aø %% bhàø àø paø 197 aø ! 2 गृहवहिर्निःसृतकाष्ठे च . 3 आपीडकमात्रे त्रिश् . #<आपीडा># स्त्री आ + पीड--a . सम्यक्पीडते %% सुश्रुश् गलस्यापीडा मर्दनं यत्रेति तदर्थः . #<आपीडित># त्रिश् आ + पीड--क्त . 1 निष्पीडिते 2 निर्मृष्टे . #<आपीत># नश् ईषत् पीतम् प्राश् तश् . माक्षिके धातौ . 2 ईषत्पीतवर्णे पुश् 3 तद्वति त्रिश् . ईषत् पानं कृतं यस्य तादृशे 4 जलादौ त्रिश् . #<आपीन># नश् आ + प्याय--क्त पीभावः तस्य नत्वम् . (मेड) 1 गवादेः ऊधसि %<आपीनभारोद्वहनप्रयत्नात्>% रघुः 2 कूपे पुश् . %<आपीनमूधः आपीनोऽन्धुः>% मुग्धश् . अन्योपसर्गपूर्बकत्वे तु संप्यानैत्येव आङ् पूर्बकस्यापि अन्धूधसो रेवार्थयोःपीभावो नान्यत्र . #<आपूपिक># त्रिश् अपूपः शिल्पमस्य ठक् . 1 अपूपपाचके अपूपे अपूपभक्षणे साधु गुडाश् ठक् . 2 अपूपभक्षणसाधने गुडादौ . अपूपो भक्तिरस्य अचित्तत्वात् ठक् . 3 अपूपभक्षणासेवके . अपूपःपण्यमस्य ठक् . 4 अपूपविक्रेतरि . अपूपस्तद्भक्षणंशीलमस्य ठक् . 5 अपूपभक्षशीले . अपूपस्तद्भक्षणं हितमस्य ठक् . 6 हितत्वेन अपूपभक्षणकर्तरि . अपूपानां समूहः अचित्तत्वात् ठक् . 7 अपूपसमूहे नश् . #<आपूप्य># पुश् अपूपाय साधुः वा ञ्य . अपूपसाधने चूर्णे tri0 #<आपूर># पुश् आपूर्यतेऽनेन आ + पूर--घञ् . जलादि प्रवाहे %% माघः भावे घञ् . 2 सम्यक्पूरणे 3ईषत्पूरणे 4 अभिव्याप्तौ च . #<आपूरण># नश् आ + पूर--भावे ल्युट् . 1 समन्तात्पूरणे आपूरयति ल्यु . 2 सम्यकपूरणकर्तरि त्रिश् 3 नागभेदे puø %% bhàø àø paø 35 aø . #<आपूरित># त्रिश् आ + पूर--क्त . यस्यापूरणं कृतं 1 तस्मिन् 2 अभिव्याप्ते च . #<आपूर्यमाण># त्रिश् आ + पूर--कर्मणि शानच् . सम्यक् पूर्यमाणे 2 समन्तात्प्रसृते %<आपूर्थ्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्>% गीता . आधारे शानच् . सूर्यकिरणैः पूर्यमाणचन्द्रस्याधारे पक्षे . %% आश्वश् गृह्यश् . %% छाश् उपश् . #<आपूष># आ + पूष--वृद्धौ करणे घञ् . रङ्गे (राङ्) धातुभेदे, तस्य पुष्टिसाधनत्वादिकमुक्तं भाश् प्रश् %% . #<आपृच्># त्रिश् आ + पृच--क्विप् . संसर्गयुक्तेः . %% ऋश् 10, 89, 14 . #<आपृच्छा># स्त्री आ + प्रच्छ--अङ् . 1 आलापे, 2 जिज्ञासायाम् 3 आभाषणे गतागतकाले 4 शुभप्रश्ने 5 आनन्दने च . #<आपृच्छ्य># त्रिश् आ + प्रच्छ--वेदे निश् क्यप् . जिज्ञास्ये . %<आपृच्छ्यं वरुणं वाज्यर्षति>% सिश् कौश् धृता श्रुतिः . आ + प्रच्छ--ल्यप् . 2 जिज्ञासित्वेत्यर्थे अव्यश् . #<आपेक्षिक># त्रिश् अपेक्षात आगतः ठक् . अपेक्षया प्राप्ते %% सिश् कौश् %% छाश् उश् भाश् . स्त्रियां ङीप् . #<आपोक्लिम># नश् ज्योतिषोक्ते जन्मलग्नावधितृतीयषष्ठनवमद्वादशस्थानेषु . %% ज्योश् तश् . %<आपोक्लिमे यदि खगाः स किलेन्धुवारोन स्याच्छुमं क्वचन ताजिकशास्त्रगीतम्>% नीश् ताश् . #<आपोमय># त्रिश् आपस् + विकारे प्राचुर्ये वा मयट् . 1 जलविकारे %<आपोमयः प्राणस्तेजोमयी वाक्>% छाश् उश् . %<आपोमयाः सर्वरसाः सर्वमापोमयं jagat>% bhàø àø 180 adhyàø %% bhàø à÷vaø 28 aø . %% bhàø àø 180 . जलप्लाविते 2 जलप्रचुरे %% देवीमाश् . #<आपोमूर्ति># पुश् स्वारोचिषस्य मनोः 1 पुत्रभेदे . %% हरिवंश् 6 अश् . दशमे मन्वन्तरे आत्रेये सप्तर्षिमध्ये 2 ऋषिभेदे च %% इति हरिवंश् 7 a0 #<आपोऽशान># नश् आपसा जलेन अशानं अश--व्याप्तौ भावे बाश् आनच् . जलेन उपरिष्टादधस्ताच्चास्तरणरूपे अन्नाच्छादनार्थे कर्मणि . %<आपोऽशानेनोपरिष्टादधस्तादश्नता तथा . अनग्नममृतञ्चैव कार्यमन्नं द्विजत्मना>% याश् स्मृश् . %% मिताश् . %<आपोऽशानक्रिया पूर्वं सत्कृतान्नमकुत्सयन्>% याश् स्मृश् . %<आपोऽशानक्रिया पूर्वम् अमृतोपस्तरणमसि स्वाहेत्यादिकं कृत्वा>% मिताश् %<आपोऽशानं कर्म कुरु>% भवदेवः . #<आप्त># त्रिश् आप--क्त . 1 प्राप्ते 2 प्रत्ययिते विश्वस्ते . 3 यथार्थज्ञानयुक्ते 4 युक्तियुक्ते च %<आप्तश्रुतिरःप्तवचनं तु>% सांश् काश् . %<आप्ता प्राप्ता युक्तेति यावत् आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः श्रुतिर्वाख्यजनितं वाक्यार्थज्ञानं तच्च स्वतःप्रमाणम् अपौरुषेयवाक्यजनितत्वेन सकल दोषाशङ्कानिर्मुक्तत्वेन युक्तं भवति एवं वेदमूलकस्मृतीतिहासपुराणजनितज्ञानमपि युक्तम् . कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतिस्मरणसम्भवः सुप्तबुद्धस्येव पूर्वेद्युरवगतार्थानामपरेद्युः . आप्तग्रहणेन चायुक्ताः शाक्यभिक्षुनिर्ग्रन्थिकसंसारमोचकादीनामागमाभासा निराकृता भवन्ति अयुक्तत्वञ्चैतेषां विगानात् छिन्नमूलत्वात् प्रमाणविरुद्धाभिधानात् कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्राहाद्बोध्यम्>% साश् तश् कौश् %% सांश् काश् . यथार्थज्ञानविशिष्टरूपाप्तेनोक्तत्वनिश्चयस्य शाब्दबोधहेतुर्त्वमिति मीमांसकाः नैयायिकास्तन्न मन्यन्ते यथोक्तं शब्दशश् प्रश् %% . 5 कुशले %% मनुः . %<आप्तः कुशलः>% कुल्लूश् . 6 सम्पूर्णे %% मनुः 7 बब्धौ %% रघुः 8 जटायां स्त्री हाराश् 9 सम्बद्धे 10 लब्धे च त्रिश् हेमश् . #<आप्तकाम># त्रिश् आप्तः प्राप्तःकामोयेन . 1 ब्रह्मात्मैक्यावगन्तरि यथा चास्याप्तकामत्वं तथोक्तं पृश् उपश् भाष्ययोः . %% वृश् उश् इदानीं योऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रियाकारकफलशून्यं स प्रत्यक्षतो निर्दिश्यते . यत्राविद्याकामकर्माणि न सन्ति तदेतत्प्रस्तुतं %% . तद्वा अस्य रूपम् . यः सर्वात्मभावः सोऽस्य परमो लोक इत्युक्तस्तदतिच्छन्दा अतिच्छन्दमित्यर्थः रूपपरत्वात् . छन्दः कामोऽतिगतः छन्दोऽमिन् रूपे तदतिच्छन्दं रूपम् . अन्योऽसौ असन्तः छन्दःशब्दो गायत्र्यादिच्छन्दोवाची . अयन्तु कामवचनोऽतः खरान्त एव . तथाप्यतिच्छन्दा इति पाठः स्वाध्यायधर्मो द्रष्टव्यः . अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः स्वच्छन्दः परच्छन्दैत्यादौ . अतोऽतिच्छन्दमित्येवमुचितं कामवर्जितमेतद्रूपमित्यस्मिन्नर्थे . तथाऽपहतपाप्मा पाप्मशब्देन धर्माधर्मवुच्यते . %% %% इत्युक्तत्वात् . अपहतपाप्म धर्माधर्मवर्जितमित्येतत् . किञ्चाभयम् भयं हि नमाविद्याकार्यम् %% इति ह्युक्तम् . तत्कार्यद्वारेण कारणप्रतिषेधोऽयम् अभयं रूपमित्यविद्यावर्जितमित्येतत् . यदेतद्विद्वाफलं सर्वात्मभावस्तदेतदतिच्छन्दापहतपाप्माभयं रूपं सर्बसंसारधर्मवर्जितमतोऽभयं रूपमेतत् . इदञ्च पूर्वमेवोपन्यस्तमतीतानन्तरब्राह्मणसमाप्तौ . %% इत्यागमतः . इह तु तर्कतः प्रपञ्चितम् दर्शितागमार्थप्रत्ययदार्ढ्याय . अयमात्मा स्वयंचैतन्यज्योतिःखभावः सर्ब स्वेन चैतन्यज्योतिषावभासयति . %% इत्युक्तम् . अतः स्थितञ्चैतन्न्यायतो नित्यस्वरूपं चैतन्यज्योतिष्ट्वमात्मनः . स यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्तते कस्मादयमहमस्मीत्यात्मानं वा बहिर्वेमानि भूतानीति जाग्रत्स्वप्नयोरिव न जानातीत्यत्रोच्यते . शृण्वत्राज्ञानहेतुम् एकत्वमेवाज्ञानहेतुस्तत्कथम्? इत्युच्यते . दृष्टान्तेन हि प्रत्यक्षीभवति विवक्षितोऽर्थ इत्याह . तत् तत्र यथा लोके प्रिययेष्टया स्त्रिया सम्परिष्वक्तः सम्यक् परिष्वक्तः कामयन्त्या कामुकः सन्न बाह्यमात्मनः किञ्चन किञ्चिदपि न वेद मत्तोऽन्यद्वस्त्विति . न चान्तरमयमहमस्मि सुखी दुःखी चेति अपरिष्वक्तस्तु तया प्रविभक्तो जानाति . सर्वमेव बाह्यमाभ्यन्तरञ्च . परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति . एवमेव यथादृष्टान्तोऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तो जलादौ चन्द्रादिप्रतिविम्बवत्कार्यकरण इह प्रविष्टः सोऽयं पुरुषः प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा सम्परिष्वक्तः सम्यक् परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा न बाह्यं किञ्चन वस्त्वन्तरं नाप्यान्तरमात्मन्ययमहमस्मि सुखी दुःखी वेति वेद तत्र चैतन्यज्योतिःस्वाभावत्वे कस्मादिह न जानातीति यदप्राक्षीस्तत्रायं हेतुर्मयोक्तः . एकत्वं यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः . तत्रार्थान्नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति . नानात्वे च कारणमात्मनोवस्त्वन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तं तत्र चाविद्याया यदा प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति . ततश्च ज्ञा नज्ञेयादिकारकविभागेऽसति कुतो विशेषविज्ञानप्रादुर्भावः कामो बा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि . यस्मादेवं सर्वैकत्वमेवास्य रूपमतस्तद्वै अस्यात्मनः स्वयं ज्योतिः स्वभावस्यैतद्रूपमाप्तकामं यस्मात्समस्तमेतत्तस्मादाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामं यस्य ह्यन्यत्वेन प्रयिभक्तः कामस्तदनाप्तकामं भवति . यथा जागरितावस्थायां देवदत्तादिरूपम् . न त्विदं तथा कुतश्चित्प्रविभज्यतेऽतस्तदाप्तकामं भवति . किमन्यस्माद्वस्त्वन्तरान्न प्रविभज्यते आहोस्विदात्मैव तद्वस्त्वन्तरमत आह . नान्यदस्त्यात्मनः . कथम्? यतः आत्मकाममात्मैव कामा यस्मिन्रूपे येऽत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा जाग्रत्स्वप्नयोस्तेऽस्यात्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छोकान्तरं शोकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति वा सर्वथाप्यशोकमेतद्रूपं शोकवर्जितमित्यर्थः . प्रकृतः स्वयंज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्युक्तम् . असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषां, तत्रैवाशङ्का जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुंसयोरिव सम्परिष्वक्तयारित्युक्तम् . तत्र प्रासङ्गिकमेतदुक्तं कामकर्मादवत् स्वयं ज्योतिष्ट्वमप्यास्यात्मनो न स्वभावः . यस्मात् सम्प्रसादेनोपलभ्यत इत्याशङ्कायां प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन विद्यमानस्यैव स्वयंज्योतिष्ट्वस्य सुषुप्तेऽग्रहणमेकीभावाद्धेतोर्न तु कामकर्मादिवदागन्तुकम् . इत्येतत्प्रासङ्गिकमभिधाय यत्प्रकृतं तदेवानुप्रवर्तयति . अत्र चैतत्प्रकृतमविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम् . यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति तदेतद्यथाभूतमेवाभिहितं सर्वसम्बन्धाधीनमेतद्रूपमिति . तस्मादत्रैतस्मिन् सुषुप्तस्थानेऽतिच्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं तेन च कर्भणाऽयमम्बद्धोऽस्मिन् काले, तस्मात्पिता पुत्रसम्बन्धनिमित्तस्य कर्मणो विनिर्मुक्तत्वात् पितप्यपिता भवति . तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते उभयोर्हि सम्बन्धनिमित्तं कर्म . तदयमतिक्रान्तो वर्ततेऽपहतपाप्मेति ह्युक्तम् . तथा माताऽमाता . लोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसम्बन्धाभावाल्लोका अलोकाः . तथा देवाः कर्माङ्गभूतास्तत्कर्मसम्बन्धात्ययादेवादेवाः . तथा वेदाः साध्यसाधनसम्बन्धविधायकाः ब्राह्मणलक्षणा मन्त्रलक्षणाश्चाभिधायकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण . तत्कर्मातिक्रमणादेतस्मिन् काले वेदा अप्यवेदाः सम्पद्यन्ते . न केबलं शुभकर्मसम्बन्धातीतः . किन्तर्हि अशुभैरप्यत्यन्तघोरैः कर्मभिरसम्बद्ध एवायं वर्तत इत्येतमर्थमाह अत्र स्तेनो ब्राह्मणसुवर्णहर्ता भ्रूणहासहपाठादवगम्यते . स तेन बोरेण कर्मणैतस्मिन् काले विनिर्मुक्तो भवति . येनायं कर्मणा महापातकी स्तेन उच्यते तथा भ्रूणहाऽभ्रूणहा तथा चाण्डालो न केवव्यं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः . किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एवायम् . चण्डांलो नाम शूद्रेण ब्राह्मण्यासुत्पन्नः चण्डाल एव चाण्डालः स जातिनिमित्तेन कर्मणाऽसम्बद्धत्वादचाण्डालो भचति . पौल्कसः पुल्कस एव पौलकसः शूद्रेणैव क्षत्रियायामुत्पन्नः . तथा सोऽप्यपौल्कसो भवति . तथा शुभलक्षणैश्च कर्मभिरसम्बद्धो भवतीत्युच्यते . श्रमणः परिव्राट् यत्कर्मनिमित्तो भवति स तेन विनिर्मुक्तत्वादश्रमणः . तथा तापसो वानप्रस्थोऽतापसः . सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थमुभयोर्ग्रहणं किं बहुना . अनन्वागतं न अन्वागतमनन्वागतमसम्बद्धमित्येतत् पुण्येन शास्त्रविहितेन कर्मणा . तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन रुपपरत्वान्नपुंसकलिङ्गम् . अभयं रूपमिति ह्यनुवर्तते . किं पुनरसम्बद्धत्वे कारणमिति तद्धेतुरुच्यते . तीर्णोऽतिक्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन् काले सर्वाञ्छोकान् शोकाः कामा इष्टविषयप्रार्थनाः ते हि तद्विषयवियोगे शोकत्वमापद्यन्ते . इष्टं हि विषयमप्राप्तं वियुक्तं चोद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषोऽतः शोको रतिः काम इति पर्यायाः . यस्मात् सर्वकामातीतो ह्यत्रायं भवति . न कञ्चन कामं कामयते अतिछन्दा इति ह्युक्तं तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन एव भवितुमर्हति . कामश्च कर्महेतुर्वक्ष्यति हि . %% इति अतः सर्वकामातितीर्णत्वाद्युक्तमुक्तमनन्वागतं पुण्येनेत्यादि . हृदयस्य हृदयमिति पुण्डरीकाकारो मांसपिण्डस्तत्स्थमन्तःकरणं बुद्धिर्हृदयमित्युच्यते तात्स्थ्यान्मञ्चाक्रोशनवत् . हृदयस्यबुद्धेर्ये शोकाबुद्धिसंश्रया हि ते . %% %% इत्युक्तत्वात् वक्ष्यति च %% आत्मसंश्रयभ्रान्त्यपनोदाय हीदं वचनम् . %% इति च . हृदयकारणसम्बन्धातीतश्चायमस्भिन् कालेऽतिक्रामति मृत्योरूपाणीति ह्युक्तम् . हृदयसम्बन्धातीतत्वात्तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम् . ये तु वादिनः हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसर्प्योपश्लिष्यन्ते . हृदयवियोगेऽपि चात्मन्यवतिष्ठन्ते पुटतैलस्थैव पुष्पादिगन्ध, इत्याचक्षते . तेषां %% %% हृदयस्य शोका इत्यादीनां वचनानामानथेक्यमेव . हृदयकरणोत्पाद्यत्वादिति चेत् न हृदि श्रिता इति विशेषणात् . न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति वचनं समञ्जसम् . हृदये ह्येव रूपाणि प्रतिष्ठितानीति च . आत्मविशुद्धेश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव युक्तम् . %% श्रुतेरन्यार्थासम्भवात् . %% इति विशेषणादात्माश्रया अपि सन्तीति चेत् न अनाश्रितापेक्षत्वत् न चाश्रयान्तरमपेक्ष्यते हृदीति विशेषणं किन्तर्हि? ये हृद्यनाश्रिताः कामास्तानपेक्ष्य विशेषणम् . ये त्वप्ररूढा भविष्या भूताः स्वप्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः, सम्भावन्ते च ते . अतो युक्तं तानपेक्ष्य विशेषणम् . ये प्ररूढा वर्तमानादिविषये ते सर्वे प्रमुच्यन्ते इति . तथापि विशेषणानर्थक्यमिचि चेत् न तेषु यत्नाधिक्याद्धेयार्थत्वात् . इतरथाऽश्रुतमनिष्टञ्च कल्पितं स्यादात्माश्रयत्वञ्च कामानाम् . %% इति प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत् न %% परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः असङ्गवचनाच्च . न हि कामाश्रयत्वेऽसङ्गवचनमुपपद्यते . सङ्गश्च काम इत्यवोचाम . आत्मकाम इति श्रुतेरात्मविषयेऽस्य कामी भवतीति चेत् न व्यतिरिक्तकामनाभावार्थत्वात्तस्याः, वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत् न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधादनपेक्ष्यास्तावैशेषिकादितन्त्रोपपत्तयः श्रुतिविरोधे न्यायाभासत्वोपगमात् स्वयंज्योतिष्ट्वबाधनाच्च . कामादीनाञ्च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्वं सिद्धम् स्थितञ्च बाध्येतात्मसमवायित्वे . दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेषवत् . द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयंज्योतिष्ट्वं सिद्धम् तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत . सर्वशास्त्रप्रतिषेधाच्च . परस्यैकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत . एतच्च विस्तरेण चतुर्थेऽवोचाम . महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः . आत्मनः परेणैकत्वशास्त्रार्थसिद्धेः . तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात् . यथेच्छादीनामात्मधमेत्वं कल्पयन्तो वैशेषिका नैयायिकाश्चोपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते तथेयमपि कल्पनोपनिषच्छास्त्रार्थबाधनान्नादरणीया . %% इत्युपक्रम्य %% इति श्लोकमुदाहृत्य %% इत्युक्त्या कामयमानस्यैव जन्मादिहेतुत्वमुक्त्वा अथाकामयमानोयोऽकामोनिषकाम आप्तकाम आत्मकामोन तस्य प्राणाह्युत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति वृश् उपश् . इति नु एवं नु कामयमानः संसरति यस्मात् कामयमान एवैवं संसरत्यथ तस्मादकाययमनो न क्वचित् संसरति फलासक्तस्य हि गतिरुक्ता . अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यते . एवं कथंपुनरकामयमानोभवति? . योऽकामो भवत्यसावकामयमानः . कथमकामता? इत्युच्यते . यो निःकामो यस्मान्निर्गताः कामाःसोऽयं निष्काम . कथं कामा निर्गच्छन्ति? . य आप्तकामोभवति . आप्ताः कामा येन स आप्तकामः . कथमाप्यन्ते कामाः? आत्मकामत्वेन यस्यात्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति . आत्मैवान्तरो बाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्धं न तिर्यग्नाधः . आत्मनोऽन्यत्कामयितुम् %% एवं विजानन् किङ्कामयेत्? . ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति . न चासावन्यो ब्रह्मविद आप्तकामस्यास्ति . य एवात्मकामतयाऽऽप्तकामः स मिष्कामोऽकामोऽकामयमानश्चेति मुच्यते . न हि यस्यात्मैव सर्बं भवति तस्यानात्मा कामयितव्योऽस्ति . अनात्माचान्यः कामयितव्यः . सर्वञ्चात्मैवाभूदिति प्रतिषिद्धम् सर्वात्मदर्शिनः कामयितव्याभावात् कामानुपपत्तिः . ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां नात्मैव सर्वं भवति . प्रत्यवायस्य जिहासितव्यस्यात्मनोऽन्यस्याभिप्रेतत्वात् . येन चाशनायाद्यतीतो नित्यं प्रत्यवायासम्बद्धो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः . यश्च नित्यमेवाशनायाद्यतीतमात्मानं पश्यति . यस्माच्च जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म न शक्यत एव सम्बद्धुम् . यस्त्वब्रह्मवित्तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न बिरोधः . अतः कामाभावादकामयमानो न जायते मुच्यत एव . तस्यैवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति नोर्धं क्रामन्ति देहात् . स च विद्वानाप्तकाम आत्मकामतया इहैव ब्रह्मभूतः . सर्वात्मनो हि ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपम् . %% . तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते . अथाकामयमान इत्यादिना . स कथमेवम्भूतो मुच्यते? इत्युच्यते . यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिःस्वभावमात्मानं पश्यति तस्यैवाकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणवागादयो नोत्क्रामन्ति . किन्तु विद्वान् स इहैव ब्रह्म भवति यद्यपि देहवानिव लक्ष्यते . स ब्रह्मैव सन् ब्रह्माप्येति . यस्मान्नहि तस्याब्रह्मत्वपरिच्छदहेतवः कामाः सन्ति . तस्मादिहैव ब्रह्मैव सन् ब्रह्माप्येति न शरीरपातोत्तरकालम् . न हि विदुषो मृतस्य भावान्तरापत्तिर्जीवतोऽन्यी भावः देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते . भावान्तरापत्तौ हि मोज्ञस्य सर्वोपनिषद्विवक्षितोऽर्थ आत्मैकताख्यः स बाधितो भवेत् . कर्महेतुकश्च मोक्षःप्राप्नोति न ज्ञाननिमित्त इति . स चानिष्टःअनित्यत्वञ्च मोक्षस्य प्राप्नीति . न हि क्रियानिर्वृत्तोऽर्थो नित्यो दृष्टः . नित्यश्च मोक्षोऽभ्युपगम्यते . %% मन्त्रवर्णात् वृश् उश् भाश् . 2 परमात्मनि तस्य सर्वेषामात्मत्वेनान्यकामयितव्याभावात् आप्तकामत्वम् आप्तः युक्तः उचितः कामः इच्छा यस्य इति विग्रहे तु . नैयायिकमतसिद्धे 3 ईश्वरे च सद्विषयकेच्छाश्रयत्वादीश्वरस्य तथात्वम् . #<आप्तकारिन्># त्रिश् आप्तं युक्तं करोति कृ--णिनि 6 तश् . 1 युक्तकारके आप्तश्चासौ कारो . 2 प्रत्ययिते आज्ञाकारके भृत्यादौ . %% मनुः . %% %% भाश् . भाश् आश्रश् पश् 11 अश् . #<आप्तगर्भा># स्त्री आप्तोगर्भो यया . गर्भिण्याम् स्त्रियाम् . #<आप्तवाच्># स्त्री आप्ता युक्ता प्रमादादिदोषशून्या वाक् . 1 वेदे तन्मूले 2 स्मृतीहासपुराणादौ च %<आप्तवागनुपानानाभ्यां साध्यं त्वां प्रति का कथा>% रघुः आप्तवचनाप्तवाक्यादयोऽप्यत्र नश् . आप्ता युक्ता वाग् यस्य . प्रमादशून्यवाक्ये महर्षिप्रभृतौ त्रिश् . आप्तवचनांप्तवाक्यादयोऽप्यत्र tri0 #<आप्तश्रुति># स्त्री कर्मश् . 1 वेदे 2 स्मृत्यादौ च आप्तशब्दे उदाश् . #<आप्ति># स्त्री आप--क्तिन् . 1 संयोगे, 2 संप्राप्तौ 3 स्त्रीसंयोगे मेदिश् 4 संबन्धे, 5 लाभे हेमश् 6 समाप्तौ %% कठोपश् . कामस्याप्तिं समाप्तिम् तत्र हि सर्वे परिकामाःसमाप्ताः भाश् 7 सम्पदि च %% शतश् ब्राश् . तत्र संबन्धे %% शतश् ब्राश् . लाभे %% शतश् ब्राश् %% कुमाश् %% भाश् आश्वश् 18 अश् . 8 उत्तरकाले आयतौ च त्रिकाण्डश् . #<आप्त्य># त्रिश् आप--तव्य वेदे निश् . 1 आप्तव्ये %% ç05, 41, 9 . %<आप्त्यः आप्तव्यः>% भाश् लोके तु आप्तव्य इत्येव . आप्तिमर्हति यत् . 2 आप्तियोग्ये त्रिश् . #<आप्नवान># पुश् अप्नवानएव स्वार्थे अण् . अप्नवानशब्दार्थे वत्सगोत्र प्रवरे ऋषिभेदे . #<आप्य># त्रिश् अपामिदम् अण् चातु स्वार्थे ष्यञ् . 1 जलसम्ब न्धिनि अपां विकारे तु अस्मयमित्येव सिश् कौश् आपयत् . 2 प्राप्ये त्रिश् %% ऋश् 7, 152, 3 चाक्षुषमन्वन्तरीये देवभेदे च . %% हरिवं 17 अश् . %% इति शतश् ब्राश् कर्मभिराप्यत्वात्तेषामाप्यत्वम् द्रष्टव्यम् . 4 (कुड)वृक्षे पुश् रायमुकुटः . #<आप्यान># नश् आ + प्याय--भावे क्त . 1 प्रीतौ 2 वृद्धौ च . कर्तरि क्त . 3 प्रीते 4 वृद्धे च त्रिश् . #<आप्यायन># नश् आ + प्याय--ल्युट् . 1 वृद्धौ, 2 प्रीतौ च . णिच् ल्युट् . 3 तर्पणे प्रीणने 4 वर्धने च %% मनुः . ल्यु . 5 प्रीणनकर्तरि त्रिश् . %% भाश् वश् पश् 83 अश् . %% मनुः तन्त्रोक्ते 6 दीक्षणीयमन्त्रसंस्कारभेदे %% इति विभज्य . %% शाश् तिश् उक्तम् . #<आप्यायित># त्रिश् आ + प्याय--णिच्--क्त . 1 प्रीणिते 2 पूरिते 3 vardhite ca . %% kåø puø . 4 आनन्दिते च . #<आप्र># त्रिश् आ + पृ मूलश् क . 1 पूरके . %% ऋश् 1, 132, 2 %% सूर्योपस्थानमन्त्रः . #<आप्रच्छन># नश् आ + प्रच्छ--ल्युट् . गमनागमनसमये 1 वेन्धूनानायोन्यकुशलजिज्ञासायाम् 2 आनन्दसम्पादने च . #<आप्रच्छन्न># त्रिश् आ + प्र--च्छद--क्त . 1 अत्यन्तगुप्ते 2 ईषद्गुप्ते च अस्याप्रच्छनार्थत्वोक्तिः शब्दकल्पद्रुमे प्रामादिकी हेमचन्द्रे आप्रच्छनमित्येव पाठः द्वित्वनकारयुक्तपाठस्तु प्रमादिकः . #<आप्रपद># अव्यश् प्रपदं पदाग्रं तत्पर्यन्तम् अव्ययीश् . पादाग्रपर्यन्ते #<आप्रपदीन># त्रिश् आप्रपदं पादाग्रान्तं व्याप्नोति ख . पादाग्रान्तं लम्बमाने वस्त्रादौ . #<आप्रवण># त्रिश् ईषत् प्रबणः . ईषन्नम्रे आ + प्रु--ल्युट् . ईषद्द्रवणे . #<आप्री># स्त्री आप्रीणात्यनया à--प्री--ड गौराश् ङीष् . प्रयाजयाज्यायाम् %% यजुश् 19, 19 . %<आप्रीभिः प्रयाजयाज्याभिः>% वेददीश् ताश्च याज्याः सूक्तविशेषात्मका गोत्रभेदेन भिन्नरूपाः %% इत्युपक्रम्य %% शुनकानां जुषस्व नः समिधमिति वशिष्ठानां, %% सर्वेषाम् यथाऋषि वा इति आश्वश् श्रौश् गोत्रभेदेन सूक्तभेदस्योक्तेः . अत्र नारायणवृत्तिः . यो यस्य ऋषिस्तदानुगुण्यं यथर्षिशब्देनोच्यते तथा वाऽऽप्रीसूक्तं ग्रहीतव्यम् . स्वयं वा ऋषिनामधेयस्यानुगुणा आप्र्यः कर्तव्या इत्यर्थः . तत्र भगवता शौनकेन यथाऋषिपक्षे आप्रीविवेकार्थमेव श्लोक उक्तः . %% . तत्र दशानां सूक्तानां प्रथमं कण्वानाम् %% इति . द्वितीयं तद्वर्जितानामङ्गिरसाम्, %% इति . तृतीयमगस्त्यानाम्, %% इति . चतुर्थं शुनकानाम्, %% इति . पञ्चमं विश्वामित्राणाम्, %% इति . षष्ठमत्रीणाम्, %% इति . सप्तमं वशिष्ठानाम्, %% इति . अष्टमं कश्यपानाम् %% इति . नवमं वाध्र्यश्वानाम्, %% इति . शुनकवाध्र्यश्वानाम् भृगूणां दशमं, %% इति यथर्षिपक्षे विवेकोऽयम् . #<आप्रीत># त्रिश् आ + प्री--क्त . 1 सम्यक्प्रीते 3 ईषत्प्रीते च . भावे क्त . सम्यक्प्रीतौ नश् . #<आप्रीतप># पुश् आप्रीतं पाति पा--क . विष्णौ %% शतश् ब्राश् . क्विप् . आप्रीतपा अप्यत्र . #<आप्लव># पुश् आ + प्लु--घञभावपक्षे अप् . 1 स्नाने, जलानां सर्वतः समुच्छलने . ल्युट् आप्लवनम् तत्रैव नश् . #<आप्लवव्रतिन्># पुश् आप्लवः समावर्तनस्नानमेव व्रतमस्त्यस्य इनि . स्नातके गृहस्थभेदे यस्तु वेदानघीत्य दार परिग्रहार्थं कृतसमावर्तनस्नानः दारलाभात् प्राक् स्मार्तं बतविशेषमाचरति तादृशे द्विजे %% स्मृत्युक्तं व्रतं च दर्शितं विधानपाश् यथा %% स्मृतिः अत्र प्रातरितिविशेषणात् न सायम् . तेन प्रातः सन्ध्यामुपास्याग्निकार्यं कृत्वा शकलहोमः कार्यः तन्मन्त्राश्च तैत्तिरीयारण्ये पठिताः दैवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादिकाः . तदीय होमद्रव्यविशेषोबौधायनेनोक्तः %% %% शौनकः . %% कूर्मपुश् . %% मनुः . %% इति विधा पाश् धृता स्मृतिः . तस्य कन्यालाभार्थं काम्यजप उक्त ऋग्विधाने %% इति . अत्रानाश्रमदोषविषये किञ्चिदुच्यते स्नातको हि गृहस्थभेदोद्विजातिमात्रः समावर्तनस्नानस्य तेषामेव सम्भवात् . अतस्तद्विषयकमेवानाश्रमादिदोषोत्कीर्तनम् . तथा हि विधानपारिजातधृतयोः स्मृत्योः %% इत्यादौ स्नातः समुद्वहेत् कन्यामित्यादौ चोपक्रमे द्विजातिविषयकत्वावगमेन उपसंहारे अनाश्रमदोषकीर्तनं तद्विषयकमेव उपक्रमोपसंहारयोरेकविषयकत्वौचित्यात् . एतेन %% दक्षवचनमपि वेदाध्ययनोत्तरस्नातकानामेवोपक्रमे कीर्तनात् अन्ते च त्रयाणामाश्रमाणामानुलोम्यविधानाच्च द्विजमात्रविषयकम् यत्तु तद्वाक्यैकदेशमादाय रघुनन्देन अनाश्रमी न तिष्ठेत्त्वित्यादि वाक्यं शूद्रोपलक्षणपरमुक्तं न तद्युक्तमुपक्रमोपसंहाराभ्यां द्विजमात्रविषयकत्वनिश्चयात् . किञ्च त्रयाणामानुलोम्योक्तेरपि न शूद्रविषयकत्वं तत्प्रदर्शितवामन पुराणवचने शूद्रस्यैकमात्राश्रमावगतेः तथा च येषामेव आश्रमचतुष्टयं तत्त्रयं तद्द्वयं वा सम्मवति तेषामेवानुलोम्य प्रातिलोम्यसम्भव एकमात्राश्रमस्य शूद्रस्यः कथन्तरामानुलोम्म्यप्रातिलोम्यसम्भवः . एतेन %% इति भविष्यपुराणवचनेन दक्षस्मृतेः सङ्कोचनमपि परास्तम् %<श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते . तत्र श्रौतं प्रमाणं तु तयोर्द्वैधे स्मृतिर्वरेति>% विधान पाश् धृतव्यासवाक्येन पुराणापेक्षया स्मृतेर्वरत्वकीर्तनेन पुराणेन स्मृतेर्बाधस्यायोग्यत्वात् %% जैमिनिसूत्रेण श्रुतिस्मृत्योर्बिरोधे स्मृतेराप्रमाण्यस्येव स्मृतिपुराणयोर्विरोधेऽपि पुराणस्याप्रमाण्यस्यैवोचितत्वात् वस्तुतः नात्र विरोधः %% इतिन्यायेनार्थक स्मृतौ द्विजपदस्य स्पष्टतया अन्योपसंहारकत्वासम्भवेन पौराणिकयच्छब्दस्यास्पष्टार्थकतया तत्परत्वकल्पनेनैवोपपत्तौ विरोधाभावात् तथा च भविष्यपुराणवचनमेव द्विजातिविषयकं न शूद्रविषयकमित्येव कल्पनीयमिति . अत्रेदं विवेक्तव्यं किं पौराणिकास्पष्टार्थकयच्छब्दस्य यावद्वर्णविषयकत्वमुत स्पष्टार्थकस्मृत्येकवाक्यतया त्रैवर्णिकमात्रविषयकत्वं तत्र पुराणेन स्मृतेर्बाधायोगेन पौराणिकयच्छब्दस्यैव स्मृत्यु क्तत्रिवर्णपरत्वकल्पनं युक्तमित्य त्पश्यामः . यदपि %% वामश् पुश् वाक्यं तत् शूद्रस्य गार्हस्थ्यमात्राधिकारबोधकम् . न तु तदकरणे पापजनकताबोधकमपि उचितमिति पदस्वारस्यात् उचितपदस्य योग्यार्थकत्वात् तेनैव उद्वाश् तश् क्षणमुत्सवमिति व्याख्यानेन तदीयगृहस्थाश्रमस्योत् सवार्थकत्वोक्त्या काम्यत्वसूचनात् %% भविष्यपुराणवचनमपि यज्ञेऽधिकारिताप्रतिषेधात् द्विजविषयकमेव शूद्रस्य यज्ञेऽनधिकारात् . द्विजातीनामेव यज्ञीयाज्यावेक्षणादेः पत्रीसाध्यतया पत्न्यभावे कथमाज्यावेक्षणाद्यङ्गसिद्धिरिति युक्तः तेषामनधिकारः यज्ञाधिकारे शूद्रस्य पर्युदस्तया तदधिकाराभावकथनमनर्थकं स्यात् . अतो येषामेव यज्ञाधिकारस्तेषामेव भार्याराहित्ये अनधिकारिताप्रतिपादने वचनं सार्थकम् . तेन तद्द्विजविषयकमेव . एवं प्रागुक्तदक्षवचने जपेहोमे तथा दाने स्वाध्याये निष्फलत्वकथनमपि उपक्रमोपसंहाराभ्यां होमस्वाध्याययोर्द्विजातीनामेव सम्भवाच्च द्विजातिविषयकमेव . अतः शूद्राणांविवाहस्य उत्सवार्थतया काम्यत्वेनाकरणे न पत्यवाय इति सुस्थितम् . एतेन बहुविवाहवादे मया दक्षवचनस्थ द्विजपदस्योपलक्षणार्थकत्वं यत् खण्डितं तत् सुस्थितमेवेति द्रष्टव्यम् . #<आप्लाव># पुश् आ + प्लु--पक्षे घञ् . आप्लवशब्दार्थे . #<आप्लाबित># त्रिश् आ + प्लु--णिच्--क्त . जलादिप्रवाहेनाभिव्याप्तो . #<आप्लाव्य># त्रिश् à--प्लु--निश् कर्तरि ण्यत् . 1 आप्लवनकारके . भावे ण्यत् . 2 कर्तव्याप्लवने नश् . कर्मणि ण्यत् . जलादिना 3 अभिव्याप्ये त्रिश् . #<आप्लुत># त्रिश् आ + प्लु--क्त . 1 स्नाते 2 आर्द्रीभूते च 3 स्नातके गृहस्थभेदे पुश् . भावे क्त . 4 स्नाने नश् . #<आप्लुतव्रतिन्># पुश् आप्लुतस्य स्नातस्य व्रतमस्त्यस्य इनि . स्नातके गृहस्थभेदे . आप्लवव्रतिशब्दे विवृतिः . #<आप्लुत्य># अश् आ + प्लु--ल्यप् . स्नात्वेत्यर्थे, 2 उत्प्लुत्य उल्लम्फ्येत्यर्थे च . #<आप्लुष्ट># त्रिश् आ + प्लुष--क्त . 1 ईषद्दग्धे 2 samyagdagdhe ca . @<[Page 753a]>@ #<आप्व># पुश् आप--वन् . वायौ सिश् कौश् कण्ठस्थाने उज्ज्वलश् वन्प्रत्ययाधिकारे उणादौ निपाश् अदन्तएवायम् . शब्दकल्पद्रुमे नान्तत्वकल्पनं चिन्त्यम् . #<आफूक># नश् ईषत् फूत्कारैव फेनोऽत्र पृश् तलोपः . अफेनेवैद्यकम् . #<आबद्ध># नश् सम्यक् आबद्धम् + वन्ध--भावे क्त . दृढबन्धने . 1 आधारे क्त . 2 प्रेम्णि . कर्मणिक्त . 3 बद्धे 4 आप्ते 5 प्रतिरुद्धे च त्रिश् . %% माघः %<आबद्धभीमभ्रुकुटीकरालम्>% भट्टिः . %% रघुः . 6 भूषणे च . बाश् करणे क्त . 7 योक्त्रे . #<आबन्ध># पुश् आ + बन्ध--घञ् . 1 दृढबन्धे, करणे घञ् . 2 योक्त्रे आधारे घञ् . 3 प्रेम्णि च . ल्युट् आबन्धनप्यत्र नश् . #<आबर्ह># पुश् आ + बर्ह--हिंसायां घञ् . 1 उत्पाटने 2 हिं सने च ल्युट् . आबर्हणमप्यत्र नश् . #<आबर्हिन्># त्रिश् आबर्होस्त्यस्य इनि . उतपाटनयुक्ते %% पाश् आबर्ह आबर्हणं तदस्यास्ति आबर्हिसिश् कौश् . #<आबाध># पुश् आ + बाध--घञ् . पीडायां %<आबाधे>% पाश् %<आबाधे पीडायाम्>% सिश् कौश् %% %% मनुः %% सुश्रुश् नास्ति बाधा यस्य . 3 पीडाशून्ये त्रिश् . #<आबाधा># स्त्री आ + बाध--भावे अ . 1 पीडायाम् 2 तापत्रये क्लेशे च . %<आबाधामरणभयार्चिषा चिराय>% किराश् लीलावत्युक्ते 3 अबाधाशब्दार्थे 239 पृष्ठे विवृतिः . #<आबिल># त्रिश् आ + बिल--भेदने क . 1 अस्वच्छे कालुष्ययुक्ते अस्वच्छस्य हि जलादेः सम्यग्द ष्टिप्रसारभेदनात्तथात्वम् . %% माघः . 2 भेदके tri0 #<आबिलकन्द># पुश् आबिलोभूमेराभेदकः कन्दो मूलमस्य . मालाकन्दे क्षुपभेदे तस्य मालाकारकन्दतया भूमेः सम्यग्भेदनात्तथात्वम् . #<आबुत्त># पुश् आपनमाप् क्विप् आपे प्राप्त्यै उत्ताम्यति उद् + तम--दृ . नाट्योक्तौ भगिनीपतौ . बहुप्राप्तो सन्तोषा भावेन दु खित्वात्तस्य तथात्वम् . #<आब्द># त्रिश् अब्दे मेघे भवः तस्येदम् इति वा अण् . 1 मेघभवे 2 मेघसम्बन्धिनि च . #<आभग># पुश् सम्यक् भगं माहात्म्यं यस्य . आभाग्येदेवे %% ऋश् 1, 36, 4 #<आभण्डन># नश् आ + भण्ड--ल्युट् . निरूपणे शब्दचिश् . #<आभयजात्य># पुं स्त्री अभयजातस्यापत्यं गर्गाश् यञ् . अभयजातस्यापत्ये स्त्रियां ङीप् यलोपः . ततः kaõvàø aõ यलोपः . आभयजातः तदपत्ये पुं स्त्री स्त्रियां ङीप् #<आभरण># नश् आ + भृ--कर्मणि ल्युट् . भूषणे . %% कुमाश् %% %% मनुः %% विदग्धसुश् भावे ल्युट् . 2 सम्यक्पोषणे नश् . #<आभरित># त्रिश् आभर आभरणं जातोऽस्य itac à + bhçbàø itac iñ ca 1 पूरिते 2 अलङ्कृते . %% हरिवंश् 16 अश् . #<आभर्मन्># नश् आ + भृ + मनिन् . 1 सम्यग्भरणे गर्भादेः 2 पोषणे #<आभा># स्त्री आ + भा--अङ् . 1 दीप्तौ, 2 शोभायाम् कान्तौ, 3 उपमाने, आभा %% भाश् प्रश् उक्ते 4 ववूले च . %<आभाफलत्रिकैर्व्योर्षैः सर्वैरेभिः समीकृतैः तुल्यगुग्गुलुरायोज्योभग्नसन्धिप्रसाधकः>% चक्रदश् . #<आभाति># स्त्री आभाति त्युल्परूपतया आ + भा--क्तिच् . प्रतिविम्बे राजनिश् . तस्य विम्बतुल्यतया द्रीप्तेस्तथात्वम् . #<आभाषण># नश् आ + भाष--ल्युट् . परस्परकथने 2 आलापे %% रघुः . 3 सम्बोधने च . #<आभाष्य># त्रिश् आ + भाष--ण्यत् . आमन्त्रणीये 1 संबोध्ये 3 आलाप्ये च %% रघुः . आ + भाष--ल्यप् . 5 संबोध्येत्यर्थे अव्यश् . #<आभास># पुश् आभासते आ + भास अच् . उपाधितुल्यतया भासमाने 1 प्रतिविम्बे %<आभासोरूपसूर्यकवत्>% ÷àø såø %% vedàø kàø . 2 दुष्टे हेत्वादौ %% भाषाश् . %% गौश् सूश् . पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वाबाधितत्वासत्प्रतिपक्षितत्वोपपन्नोहेतुर्गमकः स इवाभासत इति हेत्वाभासस्तेन तद्भिन्नत्वे सति तद्धर्मवत्त्वम् पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेणाभासमानत्वं हेत्वाभासत्वमिति फलितार्थः %% गौश् सूश् . एवं प्रमाणाभासः युक्त्याभासः आगमाभासैत्यादावपि प्रामाण्याद्यभाववत्त्वे सति प्रमाणादिरूपेणाभासमानत्वमर्थः . %% शाश् भाश् . तथा च यद्वाचकपदोत्तरमाभासशब्दः प्रयुज्यते तस्य दुष्टत्वंतेन गम्यते . रसाभासादावपि तिर्य ग्योन्यादिगतत्वेन परनायकगतत्वेन च दुष्टत्वाद्रसाभासत्वम् . पुनरुक्तवदाभासादौ च न दुष्टत्वम् किन्तु पुनरुक्तभिन्नत्वेनाभासमानत्वात् वस्तुतोऽपुनरुक्त्वमेव गम्यते इत्येव तत्र विशेषः . %% साश् दश् तत्र रसाभासः %% इत्यादि . %% साश् दश् . %<आपाततोयदर्थस्य पुनरुक्तावभासनम् . पुनरुक्तवदाभासः>% साश् दश् . भावे घञ् . 3 तुल्यप्रकाशे . आभास्यतेऽनेन आ + भास--णिच्--करणे अच् . ग्रन्थावतारणार्थं 4 ग्रन्थाभिप्रायवर्णने व्याख्यानांशभेदे च . #<आभासुर># त्रिश् आ + भास--घुरच् . सम्यग्दोप्तिशीले . #<आभास्वर># त्रिश् आ + भास--वरच् . 1 सम्यग्दीप्तिशोले चतुः बष्टिमिते 2 गणदेवभेदे %<आत्मा ज्ञाता दमोदान्तः शान्तिर्ज्ञामं शमस्तपः . कामः क्रोधोमदोमोहो द्वादशाभास्वराइमे>% इत्युक्ते 3द्वादशमिते गणभेदे च पुश् . एषाञ्च स्वस्ववृत्त्याभास्वरत्वात्तथात्वम् . #<आभिचरणिक># त्रिश् अभिचरणं प्रयोजनमस्य ठञ् . अथर्ववेदादिप्रोक्ते शत्रुप्रभृतेर्मारणोच्चाटनवशीकरणादिरूपाभिचारसाधने 1 मन्त्रादौ तत्साधने 2 विधानभेदे च . %% कात्याश् 1, 10, 14, अभिचरणम् अभिचारः प्रयोजनमस्यासावाभिचारणिकः प्रयोजनमित्यर्थे ठञ् . %% यजुश् 1, 25, %% कर्कः . एवमन्येऽपि मन्त्रा अथर्ववेदोक्ता ज्ञेयाः . तद्विधानञ्च अथववेदान्तर्गते आङ्गिरसकल्पे विस्तृतम् . एवं तन्त्रोक्ताभिचारविधानम् तन्त्रसारादौ विस्तृतम् . अभिचार + प्रयोजनार्थे ठञ् . आभिचारिकोऽप्यत्र . स्त्रियामुभयत्र ङीप् . #<आभिजन># त्रिश् अभिजनादागतः अभिजनस्येदं वा अण् . अभिजनाद्वं शादागते %% कुमाश् . 2 वंशसम्बन्धिनि च . #<आभिजात्य># नश् अभिजातस्य भावः ष्यञ् . 1 कौलीन्ये 2 पाण्डित्ये 3 सौन्दर्ये च . #<आभिजित># त्रिश् अभिजिति नक्षत्रे जातः अण् . अभिजिन्नक्षत्रे जाते तस्य वा लुक् . अभिजिदपि तत्रैवार्थे . अभिजित इदम् अण् . गवामयनान्तर्गताभिजिन्नामकदिन सम्वन्धिनि सामादौ त्रिश् . #<आभिजित्य># त्रिश् अभिजिति भवः अण् ततः स्वार्थे यञ . अभिजिद्भवे . #<आभिधा># स्त्री अभिधैव स्वार्थेऽण् . अभिधाशब्दार्थे 1 शब्दवृत्तिभेदे 2 कथने च #<आभिधातक># नश् आभिधां तकति सहते अच् . शब्दे #<आभिधानीयक># नश् अभिधानीयस्य भावः योपधगुरूपोत्तमत्वात् वुञ् . कथनीयत्वे #<आभिप्लविक># त्रिश् अभिप्लवे विहितः ठक् . अभिप्लवविहित सूक्तसामादौ . अभिप्लवशब्दार्थश्च अभिप्लवशब्दे दृश्यः . तच्च साम %% सूक्ते गेयम् . अभिप्लवाय हितः ठक् . गवामयनान्तर्गतषडहभेदे पुश् . #<आभिमानिक># त्रिश् अभिमानेन निर्वृत्तः ठक् . सांख्यमतसिद्धे अभिमानोत्पादिते उभयेन्द्रिये शब्दादिपञ्चन्मात्रे च . यथैषाभिमाभिककत्वं तथीक्तं सांश् प्रश् भाश् तन्मात्रेन्द्रियाण्यभिमानवद्द्रव्योपादानकान्यभिमानकार्यद्रव्यत्वात् यन्नैवं तन्नैवम् यथा पुरुषादिरिति . नन्वभिमानवद्द्रव्यमेवासिद्धमिति चेत् अहं गौर इत्यादि वृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः . अनेन चानुमानेन मन आद्यतिरेकिमात्रस्य तत्कारणतया प्रसाध्यत्वात् . अत्र चायमनुकुलस्तर्कः %% श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्बकत्वाद् बुद्धि पूर्बकसृष्टौ कारणतयाभिमानः सिद्धः . तत्र चैकार्थ समवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात् #<आभिमुख्य># नश् अभिमुखस्यभावः ष्यञ् . अभिमुखत्वे आनुकूल्यार्थसम्मुखीभवने %% वाक्यपश् . %% साश् दश् . तत्र यात्रादौ राहोराभिमुख्य निषेधः ज्योश् तश् %% . एवं योगिन्याभिमुख्येऽपि गमनं न शस्तम् यथा %% ज्योश् तश् . पीयूषधारायान्तु %% जयकल्पलता वाक्ये तन्मूलके मुहूर्तश् चिश् वाक्ये च %% वामगाया अशुभत्वमुक्तम् . अन्योर्व्यवस्था देशभेदेन . कालपाशयोराभिमुख्येन यानमपि न शस्तम् %% मुहूश् . स्पष्टं रत्नसारे %% कालापेक्षया पञ्चमदिशि पाश इत्यर्थः यथा रवौ दक्षिणस्यां, सोमे आग्नेय्यां, भौमे पूर्यस्यां, बुधे ऐशान्यां, गुरावुत्तरस्यां, शुक्रे वायव्यां, शनौ पश्चिमायाम् . कालपाशयोराभिमुख्यं यात्रादौ निषिद्धं वामदक्षिणयोस्तु शुभाशुमफलकत्वं यथाह स्वरोश् %% %% पीश् धाश् . रात्रौ तु कालपाशयोर्विपर्यासेन स्थितेस्तदनुसारेणैव फलम् . पूर्बादिदिगभिमुखानि नक्षत्राणि . %% मुहूश् तेन कृत्तिकादीनि सप्त पूर्वदिग्मुखानि . मघादीनि सप्त दक्षिणाभिमुखानि . अनुराधादीनि साभिजित्कानि सप्त पश्चिसाभिमुखानि . धनिष्ठादीनि भरण्यन्तादीनि सप्त उत्तराभिमुखानि . तैस्तैर्नक्षत्रैस्तत्तद्दिगभिमुखगृहकरणं तत्प्रवेशश्च शुभाय . %% वशिश् . पूर्वादिदिगभिमुखा राशयो यथा . %% वशिष्ठः . %% इति मूहूश् . शुक्राभिमुख्यं त्रिविधम् %% श्रीपतिः . %% मुहूश् . %<शुक्रः यस्यां दिशि प्राच्यां प्रतीच्यां वा कालवशेनोदयं करोति तत्र गन्तुः पुंसः शुक्रः सम्मुखः अयमेकः प्रकारः . अथ गोलभ्रमातुत्तर दक्षिणगोलभ्रमणवशेन यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा याति तत्र गन्तुः शुक्रः समुखः स्यादिति द्वितीयः प्रकारः . प्राच्यादिदिग्द्वारकृत्तिकादिगतिवशेन यद्दिङ्नक्षत्रे शुक्रश्चरति तत्र दिशि गन्तुः शुक्रः सम्मुखःस्यादिति तृतीयःप्रकारः . तत्रोदयशुक्रे दोषाधिक्यमिति>% पीश् धाश् . अतएव वशिष्ठः %% इति उदयदिग्गतस्यैव शुक्रस्याभिख्येयात्रादि न्यषेधत् . अत्रापवादः %% मुहूश् . शुक्राभिमुख्यादिदोषमुक्त्वा . %% श्नीपतिः . अनुकूलः पृष्ठदिक्संस्थं इति पीश् धाश् . अपवादा न्तरम् %% इति नारदः . प्रतिशुक्रादेदोषोनृणां प्रथमयात्रायां राज्ञां च विजय यात्रायामेव यथाह रैभ्यः . %% चन्द्रस्य नक्षत्रविशेषस्थितौ तदपवादः . %% मुहूश् . %% पराशरः . राज्ञां विजययात्रायां विशेषः . मध्येमार्गं भार्गवास्तेऽपि राजा तावत्तिष्ठेत् सम्मुखत्वेऽपि तस्य मुहूश् . अत्यन्तापदि शान्तिं कृत्वा यावात् . शान्तिश्च पीश् धाश् यात्राप्रकरणे दर्शिता ततएव ज्ञेया . नृपविजययात्रायां वुधकुजशुक्राभिसुख्यमपि निषिद्धम् . %% इति वशिष्ठः . एतदभिप्रायोणैव कुमाश् वर्णितम् . %% इति . दिगीशाभिमुख्येगमनंशस्तं प्रातिमुख्येऽशस्तम् . तत्रदिगीशाः %% ज्योश् तश् . नववध्वागमनेऽपि शुक्राभिमुख्यनिषेधः सप्रतिसवः ज्योश् तश् दर्शितो यथा . दीपिकायां %% . पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धोन भवति यदा संमुखोवापि शुक्रः . मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनि नववधूं वेशयेन्मन्दिरं स्वम् . भर्तुर्गोचरशोभने दिनपतौ नास्तं गते भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे . हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ तथा चानीता गुणशालिनी नववधूर्नित्योत्सवा मोदते . एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे . पतिना नीयमानायाः पुरः शुक्रोन दुष्यति . तथा %% शम्भोराभिमुख्यं पूजने निषिद्धं यथा %% रुद्रयाश् . %% तिश् तश् रघुश् . #<आभिरूपक># नश् अभिरूपस्य भावः मनोश् वुञ् . सौन्दर्ये #<आभिरूप्य># नश् अभिरूपस्य भावः ष्यञ् . सौन्दर्ये %<आभिरूप्याच्च विम्बानां देवः सन्निध्यदृच्छति>% हयश् राश् . #<आभिषिक्त># त्रिश् अभिषिक्तमभिषेकः तेन निर्वृत्तः सङ्काश् अञ् . अमिषेकनिर्वृत्ते . #<आभिषेचनिक># त्रिश् अभिषेचनं राज्याभिषेकः प्रयोजनमस्य ठञ् राजाभिषेकसाधने द्रव्यभेदे %<आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् . भरतस्तदवाप्नोतु>% भाश् वश् 275 अश् . तत्रत्यद्रव्यदिविधानानि भाश् शाश् पश् 40 अश् पुराकल्पव्याजेनोक्तानि यथा %% . एतानि द्रव्यादीनि राजाभिषेचनिकानि ज्ञेयानि अधिकं राजाभिषेकशब्दे वक्ष्यते स्त्रियां ङीप् . अभिषेचनमधिकृत्य कृतोग्रन्थः ठक् . अभिषेकाधिकारेण कृते 2 भारतान्तर्गते अवान्तरपर्वभेदे %<आभिषेचनिकं पर्वधर्मराजस्य धीमतः>% bhàø àø 1 aø . अभिषेचनं स्नानं प्रयोजनमस्य ठञ् . 3 स्नानार्थे विधाने तत्रत्ये 4 द्रव्यमन्त्रादौ च स्मानविभाग पूर्वकं तत्रत्यद्रव्यविधान मन्त्रा उच्यन्ते . तत्र स्नानं तावत् सप्तविधम् मान्त्रंभौमं तथाग्नेयं वायव्यं दिव्यमेव च . वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् . %<आपोहिष्ठादिभिर्मान्त्रम् मृदालम्भश्च पाथिवम् . आग्नेयं भस्मना स्नानं वायव्यं रजसा कृतम् . अद्भिरातववर्षाभिः स्नानं तद्दिव्यमुच्यते . वारुणञ्चावगाहश्च मानसं विष्णुचिन्तनम्>% योगियाश् तत्र विशेषस्तनैवोक्तः %<शन्न आपस्तु द्रुपदा आपोहिष्ठाघमर्षणम् . एतैस्तु पञ्च भिर्मन्त्रैर्मन्त्रस्नानं तदुच्यते>% मन्त्राणां समुच्चयोविकल्पोवा शक्त्यपेक्षया . तत्र वारुणं स्नानं मुख्यमसामर्थ्ये अन्यानि स्नानानि %% व्यासोक्तेः तत्र नित्यादीन्यनुपदं वक्ष्यन्ते . असामर्थ्याच्छरीरस्य देश कालाद्यपेक्षया . मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः जाश् स्मृश् . %% जैमिश् स्मृश् %% कात्याश् स्मृश् . %% वशिश् . अत्यन्ताशक्तौ . %% जावाश् स्मृश् . एकवाससाऽपि स्नानं कर्तृं शक्यते %% विष्णूक्तेः नैकवासाः क्रियां कुर्यात् स्नानं कर्म विना क्वचित् तदुक्तेश्च %% वसिश् %% इत्याचारतिलकः . तत्र नित्यं प्रातःस्नानम्, %% मार्कश् पुश् . चन्द्रसूर्योपरागे अशौचादौ अस्पृश्यस्पर्शने च स्नानं नैमित्तिकम् . %% इत्याद्युक्त स्नानं काम्यम् . धर्म्कर्म कर्तुं यत् पूर्बस्नानं तत्क्रियाङ्गम् . %% तत्र स्नानविधिश्च आश्वश् गृश् परिश् उक्तः यथा . %% शुद्धाभिरद्भिः . न प्रातःस्नानात् प्राक्सन्ध्यामुपासीत प्रातरुत्सृष्टं गोमयमन्तरिक्षस्थं सङ्गृह्य भूनिष्ठं वोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्य सन्ध्योक्तवदात्माभ्युक्षणादि च कृत्वा द्विराचम्य दर्भपाणिः संयतप्राणः कर्म सङ्कल्प्य गोमयं वीक्षितमादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागं प्रणवेन दिक्षु विक्षिप्योत्तरं तीर्थे क्षित्वा मध्यमं %% इत्यृचाभिमन्त्य्र %% इत्यनया मूर्धादिसर्वाङ्गमालिप्य प्राञ्जलिः %% द्वाभ्याम् %% इति द्दाभ्यां %% सूक्तेन प्रार्थ्य %% इत्यथ %% इत्येतया तीर्थमभिमृश्यावगाह्य स्नातो द्विराचम्य मार्जयेत् अम्बयोयन्त्यध्वभिः इत्यष्टाभिः %<आपोहिष्ठेति>% च नवभिरथ तीर्थमङ्गुष्ठेन %% इत्यृचा त्रिः प्रदक्षिणमालोड्य प्रकाशपृष्ठमग्नौ अघमर्षणसूक्तं त्रिराबर्त्य निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्व आप्लुत्य पाणिभ्यां शङ्खमुद्रया योनिमुद्रया वोदकमादाय मूर्ध्नि मुखे बाह्वोरुरसि चात्मानङ्गायत्र्याभिषिच्य %% द्वाभ्यात् %% च सूक्तेन पुनः स्नायान्मूर्ध्नि चाभिषिञ्चेत् तद्विष्णोः परमम्पदम् %% इत्येता जपेत्, स्रोतोऽभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथ साक्षताभिरद्भिः प्राङ्मुख उपवीती दैवतीर्थेन व्याहृतिभिर्व्यस्तसमस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथोदङ्मुखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थेन कृष्णद्वैपायनादीन् ऋषींस्ताभिर्व्याहृतिभिर्व्यस्ताभिस्तर्पयित्वाथ दक्षिणाभिमुखः प्राचीनावोती पितृतीर्थेन सतिलमद्भिर्व्याहृतिभिरेव सोमः पितृमान् यमो अङ्गिरस्वानग्निस्वत्ताः कव्यवाहन इत्यादीं स्त्रींस्त्रींस्तर्पयेदेतत्स्नानाङ्गतर्पणमथ तीरमेत्य दक्षिणाभिमुखः प्राचीनावीती ये के चास्मत्कुले जाता अपुत्रागोत्रिणो मृताः . ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकमिति वस्त्रं निष्पीड्य यज्ञोपवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय द्वितीयञ्चोत्तरीयं पर्युक्षितं प्रावृत्य द्विराचामेदथोक्तसन्ध्यामुपासीतेदं प्रातः स्नानविधानम् . अथ मध्यन्दिने तीर्यमेत्य धौतपाणिपादमुखो द्विराचम्यायतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशे खनित्रेण भूमिङ्गायत्र्यस्त्रेण खात्वोपरिमृदञ्चतुरङ्गुलमुद्वाय तखास्ताम्मुदं तथा खात्वा गायत्र्यादाय गर्तमुद्वासितया मृदा परिपूर्य मृदमुपात्तां शुचौ देशे तोरे निधाय गायत्र्या प्रोक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मूर्ध्न आनाभेरपरेण चाधस्तादङ्गमनुलिप्याप्स्वाप्लुत्य क्षालयित्वादित्यन्निरीक्ष्य तं ध्यायन् स्नायादेतन्मलस्नानमाहुरथ तीरे द्विराचम्य तृतीयमस्त्रेणादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थे क्षित्या तृतीयङ्गायत्र्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्न आपादात् गायत्र्या प्रणवेन वा सर्वाङ्गमनुलिप्य %% सकृदद्भिरात्मानमभिषिच्य %% इति मृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेन विधिना स्नायात् . नास्मिन् प्राक् ब्रह्मयज्ञतर्पणद्वस्त्रं निष्पीडयेदपुत्रादयो hynte तर्प्या इत्येष स्नानविधिस्तदेतदसम्भवेऽद्भिरेव कुर्याद्भौमदिनादिषु च न गृहे मृदा स्नायान्न च शीतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्रविधिं वर्जयेद्बहिर्वा शुचौ देशे सर्वं पश्चात्कुर्यादिति . अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणानायम्य दर्पाणिः सव्ये पाणावपः कृत्वा तिसृभिरापो हिष्ठीयाभिः पछः प्रणवपूर्वं दर्भोदकैर्मार्जयेत् . पादयो र्मूर्ध्नि हृदये मूर्ध्नि हृदये पादयोर्हृदये पादयोः मूघ्नि चाथार्धर्चशो मूर्ध्नि हृदये पादयोर्हृदये पादयोर्मूर्ध्नि चाथ ऋक्शो हृदये पादयोर्मूर्ध्नि चाथ तृचेन मूर्ध्नीति मार्जयित्वा गायत्र्या दशधाभिमन्त्रिता अपः प्रणवेन पीत्वा द्विराचामेदेतन्मन्त्रस्नानम् . शाखिभेदेनान्थविधविधानं तत्तत्सूत्रेषु दृश्यम् . ततश्च स्मृत्याद्युक्तद्रव्याणां तत्रत्य मन्त्राणां तद्विधानानाञ्चाभिषेचनिकत्वं बोध्यम् कर्मान्ते 5 यजमानाभिषेकार्थे मन्त्रे च . ते च मन्त्राः वैदिकाः पौराणिकाश्च . तत्र मन्त्रास्तु मत्कृततुलादानादिपद्धतौ 206 पृष्ठादौ दृश्याः . पौराणिकतान्त्रिकतत्तत्कर्मस्वधिकारसिद्ध्यर्थस्याभिषेकस्य साधने 6 मन्त्राद . 7 तद्द्रव्यभेदे 8 तद्विधाने च तत्र पौराणिकाभिषेकद्रव्यविधानादि %<शिबमन्त्राभिषेकं यः कुर्याच्छिष्यादिकश्रिये>% इत्यारभ्य %% इत्यन्तेन अग्निपुराणे दर्शितम् . शाक्ताभिषेकद्रव्यविधानानि च तन्त्रे ज्ञेयानि . 9 रुद्राभिषेक द्रव्ये 10 तद्विधाने च तद्द्यव्यविधानादि च विधानपारिजाते रुद्रकल्पपद्धतौ च दृश्यम् 11 देवाभिषेकादिसाधनद्रव्यादौ #<आभिहारिक># त्रिश् अभिमुख्येन हारः अभिहारः प्रयोजनमस्य तत्र साधुर्वा ठञ् . अभिहारसाधने उपढौकनीये (भेटी) इति जगतीप्रसिद्धे द्रव्ये . #<आभीक># नश् अभीकेन दृष्टं साम अण् . अभीकर्षिदृष्टे साममेदे %<आभीकमभिनिधनमाभीशवानि चैके कात्याश् 25, 14, 15 . एके आचार्या आभीकाद्यान्यपि सामान्यावपन्ति>% कर्कश् . #<आभीक्ष्ण्य># नश् अभीक्ष्णस्य भावः ष्यञ् . सातत्ये पौनःसुन्ये आभीक्ष्ण्यञ्च अविच्छेदेनैकरूपक्रियोत्पादनम् . %% पाश् सूत्रे %<आभीक्ष्ण्ये वीप्सायाञ्च dyotye>% siø kauø . %% pàø %<àbhãkùõyeõamul>% pàø . %% pàø gaø såø . #<àbhãra># puø समन्तात् भियं राति रा--क . गोपे सङ्कीर्ण जातिभेदे स हि अल्पभोतिहेतोरप्यधिकं बिभेतीतितस्य तथात्वम् %<आभीरवाममयनाहृतमानसाय दत्तं मनोयदुपते! तदिदं गृहाण>% उद्भटः स च सङ्कीर्णवर्णः . %% इति मनूक्तः . %<श्रीकोङ्कणादधोभागे तापीतः पश्चिमे तटे . आभीरदेशोदेविशि! विन्ध्य शैले व्यवस्थित>% इति शङ्क्तिसङ्गमश् उक्ते 2 देशभेदे 3 तद्देशवासिनि 4 तद्देशराजे च बश् वश् . %% इत्युक्तलक्षणे 5 मात्रावृत्तभेदे नश् . #<आभीरपल्लि(ल्ली)># स्त्री 6 तश् वा ङीप् . गोपप्रधाने ग्रामे घोषे (गोयालपाडा) . #<आभीरी># स्त्री आभीरस्य पत्नी आभीरजातिर्वा स्त्री ङीप् . 1 आभीरभार्यायाम् 2 गोपजातिस्त्रियां महाशूद्र्याम् . #<आभील># नश् समन्तात् भयं लाति ददाति ला--क . 1 कष्टे 2 दुःखे 3 भयानके तदस्यास्ति अच् . 4 तद्वति त्रिश् %<आभीलानि प्राणिनः प्रत्यवश्यन्>% माघः . %% इति भाश् वश् पश् 11 अश् . #<आभीशव># अभीशुना दृष्टं साम--अण् . सामभेदे %<आभीकमभिनिधनमाभीशवानि चैके>% कात्याश् 25, 14, 15 . %<आभीकाद्यानि सामान्यावपन्ति>% कर्कः . #<आभु># त्रिश् समन्तात् भवतिआ + भू--डु . विभौ व्यापके %% ऋश् 10129, 3 . %<आभुव्यापकम्>% भाश् क्विप् आभूरप्यत्र %<आमूभिरिन्द्रः श्नथयन्ननाभुवः>% ऋश् 1, 51, 9 . #<आभुग्न># त्रिश् आ + भुज कर्मकर्तरि क्त तस्य नः . 1 आकुञ्चिते 2 ईषद्वक्रे . @<[Page 759a]>@ #<आभूति># स्त्री आ + भू--क्तिन् . व्याप्तौ %<आभूतिरेषा भूतिः>% ऐश् u0 #<आभेरी># स्त्री रागिणीभेदे हलायुधः . #<आभोग># पुश् आ + भुज--आधारे घञ् . परिपूर्णतायां, यस्य यावदपेक्षितं रूपं तत्पूर्णत्वे हि आभोगाधारतेति तस्य तथात्वम् . %% शकुश् %% भाश् वश् 178 अश् %% इति भाष्योक्तेः आभोगवत्पर्वततुल्यदेहमित्यर्थः . %% इति सङ्गीतदामोदरोक्ते गानसमाप्तौ (भणिता) ख्याते 2 कविनामख्यापने . आभुज्यतेऽनेन करणे घञ् . 3 यत्ने यत्नादिनैव हि भोगः सम्यग् सम्पद्यते इति यत्नस्य तथात्वम् . %% किराश् %% मल्लिश् सम्यक् भोगः प्राश् सश् . 4 सम्यक्सुखाद्यनुभवे %% शान्तिलक्ष्म . 5 वरुणस्य छत्रे च मेदिश् . #<आभोगय># त्रिश् आभोगं याति या--क . आपूर्णे %<आभोगयं प्रयदिच्छन्त ऐतनापाकाः प्राञ्चो मम केचिदापयः>% ऋश् 1, 110, 2 . #<आभोगि># त्रिश् आभोगं करोति आभोग + णिच्--इन् . विषयाभोगकारके %% ऋश् 1, 113, 5 . #<आभोगिन्># त्रिश् आभोगोऽस्त्यस्य इनि . परिपूर्णे स्त्रियां ङीप् #<आभ्यन्तर># त्रिश् अभ्यन्तरे भवः अण् . मध्यवर्तिनि %% भाश् सश् पश् 5 अश् . %% सिश् कोश् . एतेषाञ्चाभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात् %% मत्कृतसरला . #<आभ्यवहारिक># त्रिश् अभ्यवहाराय हितं ठक् . भोजनयोग्ये अन्नादौ . #<आभ्यागारिक># त्रिश् अभ्यागारे तत्स्थकुटुम्बाभरणे व्यापृथः ठक् . कुटुम्बभरणव्यापृते हेमश् . #<आभ्यादायिक># नश् आभिमुख्येनादानमभ्यादानं तत्र नियुक्तः ठक् . पितृमातृकुलादिप्राप्ते स्त्रीधनभेदे . #<आभ्यासिक># त्रिश् अभ्यासे निकटे भवः ठक् . 1 निकटस्थिते %% bhàø àø 276 aø . अभ्यासात् पौनःपुन्यात् आगतः ठक् . 2 अभ्यासप्राप्ते दृढसंस्कारादौ . #<आभ्युदयिक># नश् अभ्युदयः प्रयोजनमस्य ठक् . 2 वृद्धिनिमित्ते श्राद्धभेदे तत्र छन्दोगानामाभ्युयिकश्राद्धविधिर्गोभिलसूत्रछन्दोगपरिशिष्टयोरुक्तः यथा . गोभिलः . %% इति . आध्युदयिके अभ्युदयनिमित्तके अभ्युदय इष्टलाभः विवाहादिः तदर्थं श्राद्धं आभ्युदयिकम् . तच्च भूतभविष्यद्भेदेन द्विविधं तत्र भूतं पुत्रजन्मादि भविष्यद्विवाहादि एवञ्च श्राद्धविवेकादो श्राद्धभेदगणने वृद्धिश्राद्धत्वेन कर्माङ्गत्वेन च यदुभयत्वमुक्तं तदुभयमेवाभ्युदयिकत्वेनोपपन्नं तेनाभिलापे आभ्युदयिकश्राद्धमिति प्रयोज्यम् . तत्र यवैस्तिलार्थैत्यनेन पार्वणश्राद्धप्राप्ततिलस्थाने यवविधानादाभ्युदयिकस्यापि पार्वणप्रकृतिकत्वं प्रतीयते . अन्यथा तिलार्थैत्युपादानं व्यर्थं स्यात् . ततश्च पार्वण्णप्रकृतिकत्वेन पितृपक्षेऽयुग्मब्राह्मणप्राप्तौ तन्निरासाय पितृपक्षे ब्राह्मणयुग्मत्वोपदेशः . दैवे युग्मत्वस्य पार्वणत्वेन प्राप्तत्वान्न तदर्थोपदेशः %% इति याज्ञवल्क्यवचनेन देवकर्मानन्तरं पितृकर्मकरणे प्राप्तवामोपचारनिरासाय प्रदक्षिणमुपचारस्तेन दैवपितृकर्मकरणाय दक्षिणावर्तेन गन्तव्यम् . द्विगुणभुग्नत्वनिरासाय ऋजवोदर्भा इति ऋजुत्वोपदेशः . तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं योग्यत्वात् सम्पन्नमिति प्राप्ते वक्ष्यमाणच्छन्दोगपरिशिष्टवचनाच्च सुसम्प्रन्नमित्युत्तरम् . एतद्दर्भमयब्राह्मपक्षेऽप्यबावितत्वाद्वाच्यम् . दधिबदराक्षतमिश्राइत्यनेन दध्यादिमिश्रणमावश्यकम् . अक्षतोयवः %% इति भट्टनारायणधृतकोषात् अतएव वक्ष्यमाणच्छन्दोगपरिशिष्टवचनेऽक्षतमनुक्त्वा %% निःसन्दिग्धमुक्तम् . स्वधावाचनप्रश्ननिवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युपदेशः . तत्र स्वधां वाचयिष्य इति पितृपक्षएवप्रश्नः . अतएवतन्निवृत्तये दैव इति . देवपक्षे नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः . उत्तरञ्च प्रीयन्तामिति . ततः पितृपक्षे स्वधावाचनस्थानीयत्वेन वृद्धप्रमातामहे यश्चेति चकारनिर्देशेन च स्वधोच्यतामितिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत् . प्रत्युत्तरञ्च अस्तु स्वधेति वत् तन्तेणैव प्रीयन्तामिति . अत्र नान्दीमुखाः पितरैत्यादि नान्दीमुखेभ्यः पितृभ्यः इति निर्देशेन च %% विष्णुपुराणेन च %% ब्रह्मपुराणे च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्युदयिके देवत्वात्वं ततश्चात्रापि प्रीयन्तामितिवन्नान्दीमुखेभ्यः प्रपितामहेभ्य इत्यादि वाच्यम् श्राश् तश् रघुश् . छन्दोगश् %% तथा %% . अत्र षड्भ्य इति कीर्तनं छन्दोगानां मातृपक्षनिरासार्थम् अन्यवेदिनां तु मातृपक्षाधिक्यमत्रास्ति %% श्राश् तश् शातातपोक्तेः कुत्र कुत्राभ्युदयिकं कर्तव्यं तद्दर्शितं निश् सिश् ब्राह्मे %% . विष्णुपुराणे %% बह्वृचकारिकायाम् %% वोपदेवकालादर्शौ %% श्राद्धकौमुद्यां निर्णयामृते च मात्स्ये अन्नप्राशे च सोमन्ते पुत्रोत्पत्तिनिमित्तके . पुं सवे च निषेके च नववेश्मप्रवेशने . देववृक्षजलादीनां प्रतिष्ठायां विशेषतः . तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्तितम् . तत्र गर्भाधाने आभ्युदयिकं छन्दोगेतरपरं यथोक्तं श्राद्धतत्त्वे छन्दोश् पश् . वृषोत्सर्गे वृद्धिश्राद्धं काम्य विषयम् . अशौचान्तद्वितीयदिनादिविहिते न वृद्धिश्राद्धमिति भेदः . %% . इदं चावश्यकम् . %% इति शातातपोक्तेः . अष्टकामास्याभ्युदयास्तीर्थ पात्रोपपत्तयः . पितॄणामतिरेकोऽयं मासिकान्नात्ध्रुवः स्मृत इति देवीश् पुश् उक्तेश्च ध्रुव आवश्यक इति श्राश् तश् रधुश् . अत्र श्राद्धत्रयमाह शाताश् . %% तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः %% . अत्राप्यशक्तौ स एव %% वृद्धमनुरपि %% अत्र %% गृह्यपरिशिष्टव्यवस्था ज्ञेया . कर्मदिवस एवेति गौडाचारः . तच्च प्रातरेव . %% निर्णश् सिश् शातातपोक्तेः . अत्र प्रातःशब्दः सार्ध्यहरपरः %% गार्ग्योक्तेरिति पृथ्वीचन्द्रोदयः . %<आवर्तनसमीपे वेवा, इक्तेः मध्याह्नावधिरिति>% गौडाः . इदं च पुत्रजन्मातिरिक्तविषयम् तदाहात्रिः %% एतदनियतनिमित्तपरम् %% इति लोगाक्षिस्मृतेः . आधानाङ्गं नान्दीश्राद्धं त्वपराह्णे एव %<आमश्राद्धं तु पूर्वाह्णे सिद्धान्नेन तु मध्यतः . पार्वणं चापराह्णे तु वृद्धिश्राद्धं तथाग्निकमिति>% निर्णयामृते गालवोक्तेः %% इति विष्णूक्तेश्च . इदं च मातृपितृमातामहादिक्रमेण छन्दोगेतरैः नवदैवत्यं कार्यम् तत्र मातामहादयस्तु सपत्नीकाः %% पृथ्वीचन्द्रोदये गद्यरूपेण गारुडवाक्यात् . हेमाद्रौ शङ्खः %% . वृद्धपराशरः %% . श्राद्धे मालादान निषेधेऽपि वृद्धौ मालाविशेषदानं vihitam . %% kåø puø उक्तेः . %% इति हेमाश् ब्रह्माश् पुश् ऋजवोदर्भा इति प्रागुक्तं वाक्यं तु छन्दोगविषयम् . अत्राधिकारी निरूप्यते . %% विष्णुश् पुश् . %% छन्दोगश् . %% हारीतोक्तेः उद्वाहे पुत्रजनने पुत्रेष्ट्यां सौमिके मखे . तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः . मैत्रायणपरिशिष्टम् जीवतः जीवन्तं पितरममादृत्य उल्लङ्घ्येत्यर्थः . प्रथमविवाहे एव पितुरधिकारः द्वितीये तु स्वस्यैवेति भेदः . %% निश् सिश् धृतस्मृतेः . छन्दोगश् वाक्ये तदभावे तस्य पितुरभावे तत्क्रमात् %% याश् यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रातादद्यात् इति पृथ्वीचन्द्रोदयः . हेमाद्रिस्तु पितुरभावे यः पितृव्यमातुलादिः संस्कुर्यात् स तत्क्रमात् संस्कार्य पितृक्रमात् न तु स्वपितृभ्य इति व्याचख्यौ . तेन अमुकस्येति संस्कार्यनामाभिधाय पितुरिति प्रयोज्यमेव मेव रघुनन्दनादयः . वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति . येभ्य एव पिता दद्यात् तेभ्यो दद्यात् स्वयं सुतः . कात्याश् स्मृतेः जीवत्पितृकस्य तीर्थादौ विशेषः पितरि संन्यस्ते प्रोषिते पतिते वा यदाऽन्यस्तत्पुत्रं धर्मबुद्ध्या संस्कुर्यात् तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात् न संस्कार्यपित्रादिभ्यः निर्णश् सिश् . एवं जीवन्मातृकेणापि मातरमतिक्रम्य पितामह्यादीनां तिसृणाम् श्राद्धं छन्दोगेतरेण करणीयमिति %% स्मृतौ पुंस्त्वस्याविवक्षितत्वात् . पित्रादित्रिकस्य जीवने तु तद्वर्गश्राद्धनिवृत्तिः किन्तु जीवद्भिरेव तैः तच्छाद्धं भोज्यं %% मनुवचनात् . एवं सात्रादित्रयेऽपि बोध्यम् तेन जीवद्वर्गपरित्यागेनेतरवर्गश्राद्धं करणीयम् %% निश् सिश् वचनात् . #<आभ्रिक># त्रिश् अभ्र्या खनतिं ठक् . काष्ठकुद्दालेन खनके . #<आभ्र्य># त्रिश् अभ्रे आकाशे भवः कुर्वाश् ण्य . आकाशभवे . #<आम्># अव्यश् अम--गत्यादिषु णिच्--वा अह्रस्वः क्विप् . 1 अङ्गीकारे 2 निश्चये ज्ञाने 3 स्मृतौ 4 प्रतिवचने च . #<आम># पुश् . आम्यतेईषत्पच्यते आ + अम--कर्मणि घञ् . 1 ईषत्पक्वे असिद्धे 2 पाकरहिते . अम--करणेघञ् . 2 रोगमात्रे . वैद्यकोक्तेषट्विधे अजीर्णे 3 रोगभेदे च आमाटोपापचीश्लेप्मगुल्मकृमिविकारिणाम् सुश्रुश् . तल्लक्षणादि यथा निदाश् %<आहारस्य रसः सारः योन पक्वोऽग्निलाघवात् . आमसंज्ञां स लभते बहुव्याधिसमाश्रयः . आममन्नरसं केचित् केचित्तु मलसञ्चयम् . प्रथम दोषदुष्टिं वा वदन्ति बहुपिच्छिलाम् . सादनं सर्वगात्राणामाममित्यभिशब्दितम्>% %% तेनास्य क्लीवत्वपपि . आमस्य निदानस्वरूपभेदादि निदाने उक्तम् %<आमं विदग्धं विष्टब्धं तथा पित्तानिलैस्त्रिभिः . अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः . अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च . वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् . तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटकः . उद्गारश्च यथाभुक्तमविदग्धं प्रवर्तते>% . तस्य चामनामत्वे कारणमप्युक्तम् तत्रैव . %% अधिकमामाशयशब्दे वक्ष्यते . अपाकरूपामात् तृष्णाधिक्यं जायते तदुक्तम् सुश्रुश् . %% च इत्यादिना सप्तविधास्तृष्णाविभज्य %% आमस्यातिसाररोगादिहेतुत्वं सुश्रुते उक्तम् आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम् . नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति . संसृष्टमेभिर्दोषैस्तु मलमप्स्ववसीदति . पुरीषं भृशदुर्गन्धं पिच्छिलं चामसंज्ञितम् इति आमातिसारंलक्षयित्वा . अतः सर्वातिसारास्तु ज्ञेयाः पक्वामलक्षणैः तत्र लङ्घनमेवादौ पूर्वरूपेषु देहिनाम्ः . तत्र लङ्घनस्य कर्तव्यतामुक्त्वा अनेन विधिना चामं यस्य नैवोपशाम्यति . हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः . आमातिसारिणां कार्यं नादौ संग्रहणं नृणा मित्यनेन विशेष उक्तः तेन 4 अतिसारभेदे %<शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते . आमं वितुं षमित्युक्तम् स्विन्नमन्नमुदाहृतमिति>% स्मृतिपरिभाषिते अपक्वे 5 सतुषेऽन्ने च . %<आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते>% स्मृतिः . आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा %<आमश्राद्धं द्विजैः कार्यं शूद्रेण तु स दैव तु>% प्रचेश् पाकश्च अग्निसंयोगात् कालवशात् वा वस्तुपरिणामविशेषः तत्रान्नादीनामामत्वमग्निविशेषसंयोगाभावात् . यथा आमान्नघटादेः . यद्यत् फलादि यद्यत्काले पच्यते तत्कालात् प्राक् तस्य पाकाभावे आमत्वम् यथाम्रादेः . तथा व्रणादेरपि परिपाकाभावे आमत्वम् कालिकम् . यथा %<आमं विपच्यमानं च सम्यक् पक्वं च योभिषक्>% व्रणपाकाभावे सुश्रुतः . @<[Page 763a]>@ #<आमगन्धि># त्रिश् आमस्यापक्वस्य गन्धैव गन्धो यत्र इत् समाश् . अपक्वमांसादितुल्यगन्धाढ्ये . क्लीवमित्येके . #<आमज्वर># पुश् आमोऽपक्वः ज्वरः . अपक्वज्वरे नवज्वरे %% माघः . #<आमनस्य># नश् अप्रशस्तं मनो यस्य तस्य भावः ष्यञ् . दुःखे . #<आमन्त्र># पुश् आमादजीर्णात् त्रायते स्वफलतैलेन मलनिस्सारणात् त्रै--क पृषोश् . 1 एरण्डवृक्षे राजनिश् आमण्ड इति वा पाठः . तत्फलतैलपाने हि अजीर्णमलनिस्मारणात्तथात्वम् आ + मन्त्र--अच् . 2 आमन्त्रणशब्दार्थे च . #<आमन्त्रण># नश् आ + मन्त्र--ल्युट् . 1 अभिनन्दने, 2 संबोधने, 3 कामचारानुज्ञारूपे क्रियाभेदेषु प्रवर्तनव्यापारे च . %% पाश् . अवश्यकर्तव्ये नियोगो निमन्त्रणं यथा श्राद्धादिभोजने . यस्याकरणे प्रत्यवायोनास्ति तादृशव्यापारे, नियोजनमामन्त्रणम् यथा स्थलविशेषे शयनायामन्त्रणम् . नवपत्रिकाप्रवेशपूर्व दिवसे सायं विल्वतरोःसंबोधनरूपे 4 व्यापारे च युच् आमन्त्रणाप्यत्र स्त्री #<आमन्त्रित># त्रिश् आ + मन्त्र--क्त . 1 अनावश्यके कर्मणि नियोजिते 2 व्याकरणपरिभाषितायां सम्बोधनार्थकप्रथमाविभक्तौ नश् %% पाश् %% सिश् कौ . %<आमन्त्रितं पूर्बमविद्यमानवत्>% नामन्त्रिते समानाधिकरणे सामान्यवचनम् पाश् . 3 निमन्त्रिते त्रिश् %% छन्दोगश् . #<आमन्त्र्य># अव्यश् आ + मन्त्र--ल्यप् . 1 सम्बोध्येत्यर्थे . %<आद्यमामन्त्र्य पूर्बवत्>% छन्दोगश् आ + मन्त्र--कर्मणि यत् . 2 संबोधनीये आवश्यककार्ये 3 नियोज्येच त्रिश् . #<आमन्द># पुश् आमं रोगं द्यति दो--ड बाश् मुम् . वासुदेवे . #<आमन्दा># स्त्री आमन्दमीषन्मन्दं करोति आमन्द + णिच्--अच् . खद्वाभेदे (नेआरेरखाट) शब्दचिश् . #<आमन्द्र># पुश् ईषन्मन्द्रः प्राश् सश् . 1 ईषद्गम्भीरशब्दे %<आमन्द्रमन्थध्वनिदत्ततालम्>% भट्टिः . 2 तंद्युक्ते त्रिश् . #<आमपाक># पुश् आमस्य अजीर्ण विशेषस्य पाकः . वैद्यकोक्ते शोफरोगाद्यङ्गे आमस्य पाकभेदे . तद्विरणमुक्तं सुश्रुते यथा %% . #<आमपात्र># नश् कर्मश् . अपक्वे पात्रे (कांचा) मृण्मयपात्रे %% मनुः . #<आमय># पुश् आमं रोगं यात्यनेन या--करणे घञर्थे क आ + m㤠हिंसायां करणे अच् वा . रोगे आमशब्दे तन्निरुक्तिर्दृश्या %<आमयस्त्वति रागसम्भवः>% रघुः %% सुश्रुतः . अनामयः निरामयः . %% मावः . #<आमयाविन्># आमयोऽस्त्यस्य विनि दीर्घश्च . रोगयुक्ते . %% %% इति च मनुः . #<आमरक्त># नश् आममपक्वं रक्तम् . रोगभेदे रक्तातिसारे आमशब्दे विवृतिः . #<आमरणान्तिक># त्रिश् आमरणान्तं मरणरूपसीमापर्यन्तं व्याप्नोति ठञ् . मरणकालपर्यन्तव्यापके %% मनुः . #<आमर्द># पुश् आ + मृद--घञ् . वलात् निष्पीडने . %<आमर्दकाले राजेन्द्र! व्यपसर्पेत्ततः परम्>% भाश् आश्रश् पश् 1 अश् . %% शकुश् भावे ल्युट् . आमर्दनमप्यत्र नश् . @<[Page 764a]>@ #<àmardin># triø à + मृद--णिनि . बलान्निष्पीडके . #<आमर्श># पुश् आ + मृश--स्पर्शे घञ् . सम्यक्स्पर्शे . ल्युट् . आमर्शनमप्यत्र नश् . #<आमर्ष># पुश् न + मृष--घञ् %% पाश् दीर्घः . 1 कोपे असहने . %% नोतिसाश् आ + मृष--घञ् . 2 सम्यग्विवेके च . #<आमलक># त्रिश् आ + मल--क्कुन् स्त्रीत्वे गौराश् ङीष् . (आमला) 1 धात्रीवृक्षे . %% भावप्रकाश् अस्य स्त्रीत्वपक्षेऽपि तस्याः इदम् फलमण् फले लुकि क्लीवत्वमेवेति भेदः . %% वैद्यश् %<श्रीकामः सर्वदा स्नानं कुर्वीताम लकैर्नरः>% गरुड पुश् . गौरादिगणे आमलशब्दपाठात् आमलशब्दोऽप्यत्र स्त्रीत्वे गौराश् ङीष् आमली . वृहद्धश् पुराणे तु अमलात् कात् नेत्रजलादागतम् अण् ङीप् . इत्यभिप्रायेण निरुक्यन्तरम् दर्शितं यथा %% %% इति च %% . %% माघः . %% योगिश् तश् . %% आह्निश् तश् skanda puø . @<[Page 764b]>@ #<आमवात># पुश् आमोऽपकहेतुः वातः . भाश् प्रश् उक्ते वात व्याधिभेदे तल्लक्षणाद्युक्तं तत्रैव %% (एतौ वातश्लेष्माणौ) तस्य लक्षणमुक्त निदाश् . %% . तत्र निदानादि यथा %% (श्लेष्मस्थानमामाशयसन्ध्यादि) . तेन श्लेष्मस्थानगमने पाकाभावात् दूषकता पित्तस्थानगमने तु तेन पाकसम्भवान्नं दोषजनकतेति . अतिवृद्धस्य लक्षणमुक्तं तत्रैव %% . तत्र दोषभेदे लक्षणानि %% इति सुश्रुश् . #<आमश्राद्ध># नश् आमेन अपक्वेनान्नेन श्राद्धम् . आमन्तु वितुषं प्रोक्तमित्युक्तेण वितुषेणापक्वेनान्नेन कर्तव्ये श्राद्धे %<आपद्यनग्नौ तीर्थें च चन्द्रसूर्यग्रहे तथा . आमश्राद्धं द्विजैः कार्यं शूद्रेण च सदैव तु>% प्रचेश् अत्र विशेषः निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित् . वृद्धौ च क्षालयेदन्नं संक्रमे ग्रहणेषु च, तिश् तश् पुश् . #<आमहीय># त्रिश् आमहाय आगमनाय हितम् . छ . आगमनसाधने मन्त्रभेदे %% इत्यस्यामृचि स्त्री %% काश् 10, 9, 7, %% कर्कः . #<आमहीयव># नश् अमहीयुना ऋषिभेदेन दृष्टं साम अण् . सामभेदे तस्ययत्रपाठ्यता तत् साश् संश् भाश् दर्शितम् यथा %% आम हीयवञ्च साम ऊहगाने ऊहगानारम्भे प्रथमं साम . #<आमाति(ती)सार># पुश् आमकृतोऽति(ती)सारः . आमकृते षष्ठे अतिसाररोगभेदे अतिसारशब्दे तस्य विवृतिः . अस्य निदानादि उक्तं सुश्रुते यथा . %% आमातिसारे नो कार्यमादौ संग्रहणं नृणाम् सुश्रुश् . #<आमात्य># पुश् आमात्त्यएव स्वार्थे अण् . अमात्ये . #<आमानस्य># नश् अप्रशस्तं मानसमस्य अमानसः तस्य भावः ष्यञ् . दुःखे शब्दरत्नाश् . #<आमावास्य># त्रिश् अमावास्यायां भवः सन्धिवेलादिश् अण् . अमावास्याभवे %<आमावास्येन हरिषेष्ट्वा पौर्णमासेन वा>% शश् ब्राश् . वा वुन् अमावास्यक इत्यपि तत्रैव त्रिश् . #<आमाशय># पुश् आमस्यापक्वान्नस्याशयः . देहमध्यस्थे नाभेरुर्धस्थाने भुक्तापक्वान्नादिस्थाने . आशयाहि देहस्थाः सप्त सुश्रुते दर्शिता यथा आशयस्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयः मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति आमाशयस्थानएव दोषरूप श्लेष्मस्थानं यथोक्तं सुश्रुश् . दोषस्थानान्यत ऊर्धं वक्ष्यामः तत्र समासेन वातःश्रोणिगुदसंश्रयः . श्रोणिगुदयोरुपर्यानाभि पक्वाशयः पक्वाशयमध्यं पित्तस्य . आमाशयः श्लेष्मणः . तच्च स्थानं निर्णीतं भावप्रश् यथा %% चरके तु %% इति अत्र विशेषमाह %% इति अपक्वाशय प्रसङ्गात् आहारपाकप्रकारस्तावदुच्यते भावप्रकाशे सुश्रुतः %% इति तमाहारमामाशयस्थः क्लेदननामा कफः क्लेदयति क्लेदनात् संहतिं भिनत्ति च उक्तं च सुश्रुते स आहारःषड्रसोऽप्यामाशये माधुर्यं लभते आमाशयस्थस्य मधुरस्य कफस्य योगात् उक्तं च श्लेष्मस्वरूपं %<श्लेष्मा श्वेतोगुरुःस्निग्धः पिच्छिलः शीतलस्तथा . तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेत् . फेनभावं च लभते जठरानलतेजसा>% . अत आह वाग्भटः %% प्राणवायुना प्रेरितस्ततः किञ्चिच्चलितः पाचकाख्यपित्तोष्मणेषत्पक्वो भवति उक्तं च %% पाचकपित्तेन पाचकपित्त स्योष्मणा ततः एवाहारोनामिमण्डलाधिष्ठानेन समाननाम्ना वायुना प्रेरितोग्रहणीं प्रति याति उक्तं च . %% . ग्रहणीलक्षणमाह %<षष्ठी पित्तधरा नाम या कला परिकीर्तिता . आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते>% पित्तधरा पाचकाख्यं पित्तं यदग्न्यधिष्ठानं तद्धारयति तत्र ग्रहण्यामामाशयपक्वाशय मध्यवर्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते स कटुश्च भवति तथा च %% . अयमर्थः आहारोग्रहण्यां कोष्ठवह्निना ग्रहणीस्थितपाचकपित्तस्थे न च वह्निना पच्यते पच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तयोगात्कटुर्भवति एतदाहारपाके विशेपमाह शरीरं पाञ्चभौतिकं तत्र पञ्चसु भूतेषु पञ्चाग्नयस्तिष्ठन्ति उक्तं च चरके %% . अत्रोष्मपदेनाग्निरुच्यते आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनोत्तेजितेन शरीरवर्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान् गुणानभिबर्धयति एवं जलादिभागा अपि पच्यन्ते तथा च सुश्रुते %% गुणशब्देनात्र गुणिनः पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्तिनः पार्थिवादीन् भागानभिवर्धयेदिति एवमहोरात्रेण पक्व आहारोमिष्टः कटुश्च मधुरो भवति अम्लोऽम्लो भपति कटुतिक्तःकषायश्च कटुर्भवति उक्तं च %% एवं विपक्वस्याहारस्य सारो रसशेषोग्रहणिस्थो मल इव मलः . अस्य जलभागः शिणभिर्वस्तिन्नीतोमूत्रं भवति उक्तं च %<आहारस्य रसः सारःसारहीनोमलद्रवः . शिराभिस्तज्जलं नीतं वस्तिंमूत्रत्वमाप्नुयात् . शेषं कीट्टं भवेत्तस्य तत् पुरीषं निगद्यते . समानवायुना नीतं तत्तिष्ठति मलाशये>% तत्र मलाशयालयेनापानवायुना प्रेरितं मूत्रं मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण, शरीराद्बहिर्याति . उक्तं च %% . उपस्थः शिश्नोभगश्च . रसस्तु समानवायुना प्रेरितोधमनीमार्गेण शरोरारम्भकस्य रसस्य स्थानं हृदयं गत्वा तेन सहमिश्रितो भवति उक्तं च %% . रसस्तु तत्र तत्र त्रिधा भिद्यते उक्तं च चरके %% . अधिकआहारपाकशब्दे वक्ष्यते . #<आमिक्षा># स्त्री आमिष्यते सिच्यते मिष--सक् . तप्ते पक्वे दुग्धे दधियोगाज्जाते (छाना) पदार्थे . %% श्रुतिः %<आमिक्षापदसान्निध्यात् तस्यैव विषयार्पणम्>% भट्ट काश् . #<आमिक्षीय># नश् आमिक्षायै हितं छ . आमिक्षोपकरणे दध्नि %<आमिक्षीयं दधि क्षीरं पुरोडाश्यं तथौषधम्>% भट्टिः . ख आमिक्षीणमप्यत्र नश् . यत् आमिक्ष्यमप्यत्र नश् . #<आमितौजि># पुंस्त्री अमितौजसोऽपत्यम् बाह्वाश् इञ् सलोपश्च . अमितौजसोऽपत्ये स्त्रियां ङीप् . #<आमित्रि># पुंस्त्री अमित्रस्यापत्यं इञ् . अमित्रापत्ये तत्र भवादि गहाश् छ . आमित्रीयः तद्भवादौ त्रिश् युवापत्ये तु नडाश् फक् . आमित्रायणः अमित्रयुवापत्ये आमित्रेरपत्यम् तिकाश् फिञ् . आमित्रायणिः तदपत्ये . अमित्रस्येदम् अण् . आमित्रः शत्रोःसम्बन्धिनि त्रिश् %% ऋश् 6, 28, 3 . #<आमिश्र># त्रिश् आ + मिश्र--घञ् . मिलिते संश्लिष्टे . %% नैषश् . वेदे क्वचित् रस्य लः . आमिश्लः . %% ऋश् 6, 29, 4 . #<आमिष्># नश् आमिषति सिञ्चति स्नेहम् आ + मिष--क्विप् . मांसे %<आयेवयो नवर्वृतत्यामिषिः>% ऋश् 6, 46, 14 %<आमिषि मांमे>% bhàø . @<[Page 766b]>@ #<आमिष># नश् आमिषति स्नेहम् आ + मिष--सेचने क अमटिषच् दीर्घश्च, वा . 1 मांसे स्नेहातिरेकात्तस्य तथात्वम् 2 भोग्यवस्तुमात्रे 3 उत्कोचे 4 सुन्दररूपादौ 5 लोभे 6 लोभनीये विषये च . तत्रमांसे %% रघुः %<आमिषं कलहं हिंसां--वर्षवृद्धौ विवर्जयेत्>% स्मृतिः %% ज्योतिश् . %% गदाधरः . %% दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः मनुः %% दुर्गोश् तश् पुश् नाधीयीतामिषं जग्ध्वा %% इति च मनुः . लोभनीये %% %<आकृष्य सद्गुणजुषा सुरसामिषेण>% आनन्दवृन्दाश् . %% मनुः . %% स्मृतौ निरामिषव्रते आमिषतुल्यतया बर्जनोये 7 पर्णे 8 जम्बीरफले च . #<आमिषप्रिय># पुश् 6 तश् . 1 कङ्कपक्षिणि . 2 मांसाभिलाषिणि त्रिश् . #<आमिषाशिन्># त्रिश् आमिषमश्नाति अश--णिनि 6 तश् . मांसभक्षके %% हास्याश् स्त्रियां ङीप् . आमिषभुगादयोऽप्यत्र . #<आमिषी># स्त्री आमिषं तदाकारोऽस्त्यस्य जटायाम् अर्शश् अच् गौराश् ङीष् . जटासांस्याम् . ततः चतुरर्थ्याम् भध्वाश् यत् . आमिष्यः आमिषीसन्निकृष्टदेशादौ त्रिश् . #<आमुक्त># त्रिश् आ + मुच--क्त . परिहिते %<आमुक्तमुक्तालतमस्य वक्षः>% माघः . #<आमुक्ति># स्त्री à--मुच--क्तिन् . 1 परिधाने, मर्यादायाम् वा अव्ययीश् . 2 मुक्तिपर्यन्ते अव्यश् %<आमुक्ति श्रियमन्विच्छेत्>% . समासाभावे आ मुक्ते रित्येव . #<आमुख># नश् आमुखयति अभिमुखीकरोति दर्शनार्थं परिषदोऽनेन आमुख + णिच्--करणे अच् . नाटकाङ्गभेदे %% साश् दश् यथा %% . तस्य भेदाः पञ्च यथाह तत्रैव उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा . प्रवर्तकापलगिते पञ्च प्रस्तावना भिदाः . तत्र . पदान्यन्यगतार्थानि तदर्थगतये नराः . योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते 1 . यथा मुद्राराक्षसे सुत्रश् . %% . अनन्तरंनेपथ्ये आःक एष मयि जीवति सति चन्द्रगुप्तमभिभवितुमिच्छति . अत्रान्यार्थवन्त्यपि पदानि हृदिस्थार्थावगत्या अर्थान्तरे संगमय्य पात्रप्रवेशः . सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा . भवेत् पात्रप्रवेशश्चेत् कथोद्घातः स उच्यते 2 . वाक्यं यथा रत्नावल्याम् . %% इत्यादि . सूत्रधारेण पठिते नेपथ्ये एवमेतत् कः सन्देहः द्वीपादन्यस्मादपीत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः . वाक्यार्थं यथा वेण्याम् . %% इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा नेपथ्ये . आः दुरात्मन्! वृथामङ्गलपाठक! कथं स्वस्था भवन्तु मयि जीजीवति धार्तराष्ट्राः . ततः सूत्रधारोनिष्क्रान्तः भीमसेनस्य प्रवेशः . यदि प्रयोगएकस्मिन् प्रयोगोऽन्यः प्रयुज्यते . तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा 3 . यथा कुन्दमालायाम् . नेपथ्ये %% सूत्रश् कोऽयं स्वलु आर्याह्वानेन साहायकं मे सम्पादयति विलोक्य कष्टमतिकरुणं वर्तते . %% . अत्र नृत्यप्रयोगार्थं स्वभार्याह्वानमिच्छता सुत्रधारेण %% सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयानएव प्रयोगः प्रयोजितः . कालं प्रवृत्तमाश्रित्य सूत्रधृक् यत्र वर्णयेत् . तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् 4 . यथा %<आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तःशरत्समय एष विशुद्धकान्तः . उत्खाय गाढतमसं घनकालमुग्रं रामोदशास्यमिव सम्भृतबन्धुजीवः>% . ततः प्रविशतियथा निर्दिष्टोरामः . यत्रैकत्र समावेशात् कार्यमन्यत्प्रसाध्यते . प्रयोगे स्वलु तज्ज्ञेयं नाम्नावलगितं बुधैः 5 . यथा शाकुन्तले . सूत्रश् नटींप्रति %% . ततोराज्ञः प्रवेशः . योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि . अत्र आमुखे उद्घात्यकालगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि . नखकुट्टस्तु %% . एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् . तेनार्थमथपात्रं वा समाक्षिप्यैव सूत्रधृक् . प्रस्तावनान्ते निर्गच्छेत्ततोवस्तु प्रयोजयेत् . तत्र पूर्वं पूर्बरङ्गः सभार्चन मतः परम् . कयनं कविसंज्ञादेर्नार्टकस्याभिधा ततः . रङ्गं प्रसाद्य मषुरैः श्लोकैः काव्यार्थसूचकैः . रूपकस्य कवेराख्यां गोत्राद्यपि च कीर्तयेत् . ऋतुञ्च कञ्चित्प्रायेण भारतीं वृत्तिमाश्रितः . तस्याः प्ररोचना वीथी . #<आमुप># पुश् आमे पीडायै उप्यते वप--घञर्थे क . (वेडवास वंशभेदे . #<आमुर्># त्रिश् आ + मुर्व--क्विप् . हिंसके . %% ऋश् 4, 31, 9 . #<आमुष्मिक># त्रिश् अमुष्मिन् परलोके भवः ठक् सप्तम्याः अलुक् टिलोपः . परलोकभवे %% मनुः . स्त्रियां ङीप् . %% साश् दश् . #<आमुष्यकुलक># नश् अमुष्यकुलस्य भावः मनोज्ञाश् वुञ् अलुक् . प्रशस्यकुलत्वे %<आमुष्यायणामुष्यपुत्रिकामुष्यकुलिका>% इति वार्तिकोक्तेः अस्य स्त्रीत्वमपि . #<आमुष्यकुलीन># त्रिश् अमुष्यकुले साधुः प्रतिमुश् खञ् तद्गणपाठात् षष्ठ्या अलुक् . अमुष्यकुले साधौ . #<आमुष्यपुत्रिका># स्त्री अमुष्य पुत्रस्य भावः मनोज्ञाश् वुञ् अलुक् . अमुष्यपुत्रस्य भावे . आमुष्यकुलकशब्दे प्रदर्शितवार्तिकात् स्त्रीत्वम् . #<आमुष्यायण># नश् अमुष्य ख्यातस्यापत्यम् नडाश् फक् अलुक् . प्रख्यातवंशोद्भवे %<आमुष्यायणोवै त्वमसि>% श्रुतिः . #<आमृष्ट># त्रिश् आ + मृष--क्त . 1 आधर्षिते 2 मर्दिते च %<आमृष्टास्तिलकरुचः स्रजोनिरस्ताः>% माघः . आ + मृज--क्त . 3 परिमार्जिते 4 विशोधिते च . आ + मृश--क्त 5 संस्पृष्टे च #<आमोक># पुश् आ + मुच--घञ् . परिधाने . ल्युट् . आमोचनमप्यत्र नश् . #<आमोद># पुश् आमोदयति आ + मुद--णिच्--अच् . 1 अतिदूरने गन्धे %<आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणौ>% रघुः %<आमोदकर्मव्यतिहारमीयुः>% माघः . उत्तमस्त्रीणां 2 मुखनिश्वासादिगन्धे च . %% माघः . आ + मुद--घञ् . 3 प्रहर्षे ल्युट् . आमोदनमप्यत्र नश् . #<आमोदन># त्रिश् आ + मुद--णिच् ल्यु . प्रहर्षजनके सुगन्धिसम्पादने %% नैषश् . भावे ल्युट् . 1 प्रहर्षसम्पादने 2 सुगन्धसम्पादने च . #<आमोदित># त्रिश् आ + मुद--णिच्--क्त . 1 प्रहर्षिते 2 कृतामोदे 3 सुरभीकृते च . #<आमोदिन्># त्रिश् आमोदयति सुरभीकरोति आमोद + कृत्यर्थे णिच्--णिनि . मुखवासने 1 कर्पूरादौ . आमोद + अस्त्यर्थे इनि . 2 आमोदयुक्ते स्त्रियां ङीप् . %% . #<आमोष># त्रिश् आमुष्णाति--à + मुष--पचाद्यच् . सम्यगपहारके चौरादौ . आ + मुष--भावे घञ् . 2 अपहरणे . %% शतश् ब्राश् . #<आम्नात># त्रिश् आ + म्ना--क्त . 1 सम्यगभ्यस्ते 2 सम्यगधीते वेदादौ . 3 कथिते च %% माघः भावे क्त . 4 सम्यगभ्यासे na0 #<आम्नातिन्># त्रिश् आम्रातमनेन इष्टाश् इनि . 1 कृत वेदाद्यभ्यासे 2 कृतवेदाध्ययने च स्त्रियां ङीप् . %<आम्नातिभिर्नीतिषु बुद्धिमद्भिः>% भट्टिः . #<आम्नान># नश् आ + भावे ल्युट् . 1 वेदादिपाठे 2 तदभ्यासे च %% कात्याश् 3, 3, 25 . #<आम्नाय># पुश् आ + म्ना--घञ् . 1 सम्यगभ्यासे 2 सम्यक्पाठे च अभ्यासस्य सम्यक्त्वं च नियमधारणपूर्वकत्वं गुरुमुखश्रवणपूर्बकत्वञ्च . कर्मणि घञ् . 3 वेदे %<आम्नायस्य क्रियार्थत्वादानार्थक्यमतदर्थानाम्>% जैमिश् %<आम्नाये स्मृतितन्त्रे च>% रघुश् धृतपुश् . आम्नायवचनं सत्यमित्ययं लोकिसंग्रहःआम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः भाश् शाश् 261 अश् . #<आम्बरीषपुवक># पुश् अम्वरीषपुत्र + चतुरर्थ्यां राजन्याश् वुञ् . अम्बरीषपुत्रविषयादौ . #<आम्बष्ठ># पुं स्त्रीश् अम्बष्ठस्यापत्यम् शिवाश् अण् . अम्बष्ठापत्ये ञ्यञ् . आम्बष्ठ्यः . स्त्रियाम् चाप् . #<आम्बिकय># पुश् अम्बिकाया अपत्यं शुभ्राश् ढक् . विचित्रवीर्य स्य क्षेत्रे काशिराजस्य मध्यमकन्यायाम् अम्बिकायां व्यासेनोत्पादिते 1 धृतराष्ट्रे स हिअकाले दिवं गतस्य विचित्र वीर्यस्य अम्बिकाम्बालिकयोःपत्न्योर्मध्ये अम्बिकायां ज्येष्ठभाय्यायां सत्यवत्यानियुक्तेन व्यासेनोत्पादितः तत्कथा यथा %% इत्युपक्रम्य पाण्डुविदूरोत्पत्तिमुपवर्ण्य ca %% ityuktam bhàø àø paø 10 6 aø . अम्बिकायाश्च यथा विचित्रवीर्यभार्यात्वं तथोक्तं अम्बाशब्दे 328 पृष्ठे %<आम्बिकेयेन ददृशे राज्ञा दुर्योघनेन च>% भाश् वश् पश् 12 अश् %% भाश् वश् पश् 5 अश् . अम्बिकायाः पार्वत्या अपत्यम् ढक् . 2 कार्तिकेये . तस्य तदुत्पत्तिकथा अग्निकुमारशब्दे 65 पृष्ठे दृश्या . #<आम्भसिक># पुश् आम्भसा वर्तते ठक् . मत्स्ये सिश् कौश् . #<आम्भि># त्रिश् अम्भसो जातादि बाह्वाश् इञ् सलीपश्च . अम्भोजातादौ . #<आम्र># पुश् अम--गत्यादिषु रन् दीर्घश्च . 1 स्वनामख्याते वृक्षे तस्य फलम् अण् तस्य लुक् . 2 तत्फले च नश् . आम्रस्य फलपुष्पादिगुणा उक्ता भाश् प्रश् . यथा %<आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् . असृग्दुष्टिहरं शीतं रुचिकृत् ग्राहि वातलम् . आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत् . तरुणं तु तदत्यम्लं रूक्षं दोषत्रया स्रकृत् . आम्रमामं त्वचा हीनमातपेऽती व शीषितम् अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् . पक्वन्तु मधुरं वृष्यं सिग्धं शुक्रबलप्रदम् . गुरु वातहर हृद्यं बल्यं शीतमपित्तलम् . कषायानुरसं यह्निश्लेष्मशुक्रविवर्धनम् . तदेव वृक्षसम्पक्वं गुरु वातहरं परम् . मधुराम्लं सरं किञ्चित् भवेत् पित्तप्रकोपणम् . आम्रं कृत्रिमपक्वं यत्तद्भवेत् पित्तनाशनम् . रसस्याम्लस्य हानेस्तु माधुर्याच्च विशेषतः . चूषितं तत् परं रुच्यं बलवीर्यकरं क्षघु . शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम् . तद्रसोगालितो बल्यो गुरुर्वात हरः सरः . अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्धनः . तस्य खण्डं गुरु परं रोचनं चरिपाकि च . मघुरं वृंहणं बल्यं शीतलं वातनाशनम् वातपित्तहरं रुच्यं वृंहणं बलवर्धनम् . वृष्यं वर्णकरं स्वादु दुग्धाक्तं गुरु शीतलम् . मन्दानलत्वम् विषमज्वरञ्च रक्तामयं बद्ध गुदोदरञ्च . आम्रातियोगो नयनामयञ्च करोति तस्मादति तानि नाद्यात् . एतदम्लाम्रविषयं मधुराम्रं परं न तु . मधुरस्य परं नेत्रहितत्वाद्या गुणायतः . शुण्ठ्यम्भस्त्वनुपानं स्यादाम्राणामतिभक्षणे . जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च . आम्रवीजं कषायं स्याच्छर्द्यतीसार नाशनम् . ईषदम्लञ्च मधुरं तथा हृदयदाहनुत् . आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्>% . पल्लवमत्र नव दलम् . अस्य शाकपाकप्रकारस्तत्रैव %% . अस्य पल्लवमुकुलानां पाकप्रकारस्तत्रैव %<आम्रस्य चैव नवताम्ररुचिप्रबालाः खण्डीकृतालवणमिश्रितपिण्डिताश्च . वाह्लीकधूपनजुघोघृतदुग्धसिद्धाः सन्दीपयन्ति पवनस्य सखायमेते . मुकुलः सहकारशाखिनः शृतखण्डीकृतसैन्धवान्वितः . दधिमन्थमरीचसंस्कृतश्चिरजातामरुचिं छिनत्ति हि . कफपित्तहरौ हृद्यौ मुखवैरस्य नाशनौ . वह्निसञ्जननौ रुच्यौ चूतजौ पुष्पपल्लवौ . आम्रमामं जलस्विन्नं मर्दितं दृढपाणिना . सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् . प्रपानकमिदं श्रेष्ठं भीमसेननिर्मितम् . सद्योरुचिकरं बल्यं शीघ्रमिन्द्रिय तर्पणमिति>% . #<आम्रगन्धक># पुश् आम्रस्येव गन्धोऽस्य कप् . समष्टिलवृक्षे, शाकभेदे राजनिश् . #<आम्रगुप्त># पुश् गोत्रप्रवर्तके ऋषिभेदे . तस्यापत्यम् उदीचां मृते फिञ् . आम्रगुप्तायनिः पुश् स्त्रीश् प्राचान्तु मते इञ् . तदपत्ये सिश् कौश् . #<आम्रपेशी># त्रिश् आम्रस्य पेशीव . शुष्काम्रकोषे (आमसी) #<आम्रमय># त्रिश् आम्रस्य विकारः अवयवो वा वृद्धत्वात् मयट् . 1 आम्रविकारे . 2 तदवयवे च . #<आम्ररसाकृति># स्त्री आम्ररसस्येवाकृतिः स्वादो यस्याः . पीताख्य रसालाभेदे . तत्पाकप्रकारो यथा भाश् प्रश् %% अत्र पीताख्यशिखरिण्याः पक्वाम्ररसतुल्यत्वोक्त्या तथात्वम् . #<आम्रवण># नश् आम्रस्य वनम् नित्यं णत्वम् . आम्रवृक्षसमुदायात्मके वने . #<आम्रात># पुश् आम्रमाम्ररसमतति अत--पचाश् अच् . (आमडा) 1 वृक्षे 2 तत्फले नश् . तत्फलस्याम्रतुल्यरसत्वात्तथात्वम् . %<आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत् परम् . सुपक्वं तुवरं स्वादु रसपाकं हिमं स्मृतम् . तर्पणं श्लेष्मलं स्निग्धं रुच्यं विष्टम्भि वृंहणम् . गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्>% भाश् प्रश् . #<आम्रातक># पुश् आम्र इवातति आम्रात् किञ्चिदूनरसफलकत्वात् अत--ण्वुल् . (आमडा) 1 वृक्षे 2 तत्फले नश् . आम्रेण तत्फलरसेन तकते प्रकाशते आ + तक--हासे अच् . शुष्काम्ररसनिर्मिते (आमट्) द्रव्यभेदे तत्करणप्रकारः भावप्रश् उक्तः . यथा %<आम्रस्य सहकारस्य कटे विस्तारितोरसः . घर्मशुष्को मुहुर्दत्त आम्रातक इति स्मृतः>% . #<आम्रातकेश्वर># पुश् आम्रातक इव ईश्वंर ईश्वरलिङ्गमत्र . सिद्धस्थानभेदे . %<आम्रातकेश्वरे सूक्ष्मा सूक्ष्माख्या परमेश्वरी>% देवीपुश् . #<आम्रावती># स्त्री आम्र आम्ररसो विद्यतेऽस्यां मतुप् मस्य वः शराश् दीर्घः . नदीभेदे . तस्या आम्रतुल्यरसतोययुक्तत्वात्तथात्वम् . #<आम्रावर्त># पुश् आम्रैव तुल्यरसतया ईषत् वर्तते आ + वृत--अच् . 1 आम्रातकवृक्षे 2 तत्फले नश् . आम्रेण आम्ररसेन आवर्त्यते निष्पाद्यते आ + वृत--णिच्--कर्मणि घञ् (आमट्) ख्याते 3 पदार्थे आम्रातकशब्दे तत्करणप्रकार उक्तः %<आम्रावर्तस्तृषाच्छर्दिवातपित्तहरः सरः . रुच्यः सूर्यांशुभिः पाकात् लघुश्च स हि कीर्तितः>% भावप्रश् . #<आम्रिमन्># पुश् अम्लोरसोऽस्त्यस्य प्रज्ञाश् अण् दृढाश् गणपाठात् रस्य लः ततोभावे दृढाश् इमनिच् . अम्लत्वे रसभेदे वा ष्यञ् . आम्र्यमप्यत्र नश् . #<आम्रेडित># त्रिश् आ + म्रेड--उन्मादे अच् आम्रेडेन उन्मत्तेनेवाचर्यते आम्रेड + आचारे क्विप् ततः क्त . उन्मत्तेन यथा कथितस्य पुनःपुनः कथनं क्रियते एवं द्विस्त्रिःकथिते %<आम्रेडितस्यान्तस्य तु वा>% पाश् . #<आम्लवेतस># पुश् आम्लः अम्लरसयुक्तः वेतस इव . 1 अम्लवेतसवृक्षे राजनिश् स्वार्थे संज्ञायां वा कन् . 2 तिन्तिडीवृक्षे (tetula) . @<[Page 770a]>@ #<आम्ला># स्त्रीश् सम्यक् अम्लो रसो यस्याः . 1 तिन्तिद्ध्याम् (तेतुल) स्वार्थे कनि आम्लिकाप्यत्र . 2 अम्लरसयुक्ते त्रिश् . मनोज्ञाश् भावे वुञ् अम्लिका . 2 अम्लरसे 3 अम्लोद्गारे च शब्दमाला . अम्लरसोऽस्त्यस्य अण् ङीप् . आम्लीत्यपि तिन्तिड्याम् . #<आय># पुश् à--इण--अच् अय--घञ् वा . 1 लाभे 2 प्राप्तौ, %<आयव्ययविशोधितात्>% स्मृतिः आयव्ययौ च नियतावाकरान् कोषमेव च मनुः . 3 धनागमे, ज्योतिषोक्ते लग्नावधिके राश्यवधिके च 4 एकादशस्थाने, 4 वनितागारपालके च कर्मणि अच् घञ् वा . ग्रामादितः स्वामिग्राह्यभागे, लभ्ये 5 धनादौ %% पाश् ग्रामेषु स्वामिग्राह्योभाग आयः सिश् कौश् लग्नायधिकैकादशस्थानस्यायत्वं च तत्स्थाने आयस्य चिन्तनीयत्वात् . तत्र वर्षलग्नावधिकैकादशस्थाने ग्रहविशेषयोगादिभिरायोपायविवेकः . नीलकण्ठताश् %% . आयसहमन्तु सहमशब्दे बक्ष्यते आयभावानयनञ्च 519 पृष्ठे अष्टमभावशब्दोक्तदिशावसेयम् . जन्मग्नावधिकैकादशस्थाने ग्रहस्थित्यादिभिरायविवेकः जातकपश् उक्तः यथा %% . राश्यवधिकैकादस्थाने च गोचरे सर्वे ग्रहाः शुभाः %% इत्युक्तेः अत्र विशेषो गोचरशब्दे वक्ष्यते . #<आयःशूलिक># त्रिश् अयःशूलेनार्थान् अन्विच्छति + अयः शूल + ठक् . %% इत्युक्ते तीक्ष्णकर्मणार्थकरे . #<आयजि># त्रिश् आभिमुख्येन इज्यते आ + यज--कर्मणि--इन् . 1 आभिमुख्येन इज्यमाने %<आयजे! त्वामनवे जातवेदसम्>% ऋश् 8, 23, 17 भावे इन् . 2 आभिमुख्येन यागे . #<आयज्यु># त्रिश् आत्मन आयजिमिच्छति क्यच् उण् निश् इलोपः . आभिमुख्येन यागमिच्छति . %<आयज्यवःसुमतिं विश्ववाराः>% ऋश् 9, 27, 26 . #<आयत># त्रिश् आ + यम--क्त . 1 दीर्घे--आयामयुक्ते %% किराश् . आ + यम--अन्तर्भूतण्यर्थे कमेणि क्त . 2 आकृष्टे %<आरक्षितानायतबल्गबन्धैः>% माघः . %<आयता आकृष्टा बलावन्धायैः>% मल्लिश् . 3 दूरेच आकृष्टे %% किराश् . %<आयतं दूरमिति>% मल्लिश् . %% माघः 4 नियमिते च . त्रिर्जपेदायतप्राणः योगियाश् . प्राणनियमनञ्च यथेष्टप्राणवृत्तिनिरोधनम् . #<आयतच्छदा># स्त्री आयतः दीर्घश्छदोऽस्याः . कदल्याम्त्रिकाश् . #<आयतन># नश् आयतन्तेऽत्र यत--आधारे ल्युट् . 1 देवादिवन्दनस्थाने, 2 आश्रये, %% कुमाश् . %% रघुः . %% न जीर्णदेवायतने न बल्मीके कदाचन %% इति च मनुः . 3 विश्रामस्थाने 4 यज्ञस्थाने च . #<आयतस्तू># त्रिश् आयतं स्तौति स्तु--क्विप् निश् दीर्षः . आयतस्तावके . %% वार्तिश् . #<आयति(ती)># त्रिश् आ + या--डति वा ङीप् . 1 उत्तरकाले आगामिकाले 2 प्रभावे कोषदण्डजे तेजसि 3 फलदानकाले च . %<आयतिं सर्वकालानां तदात्वं च विचारयेत्>% मनुः %% माघः %% किराश् . आ + यम--क्तिन् . 4 आयामे दैर्घ्ये . %% माघः . 5 संयमे %% काद06 प्रापणे 7 सङ्गमे च अत्र क्तिन्नन्तत्वात् न ङीबिति भेदः . 8 कर्मणि च %% मनुः . %<आयतिक्षमं कर्मक्षमम्>% कुल्लूश् . #<आयतीगव># अव्यश् आयन्ति गावोऽत्र तिष्टद्गुप्रश् अव्ययीश् निश् . गोष्ठाद्गवागमनकाले . %<à तिष्ठद्गु जप्न् सन्ध्यां प्रक्रान्तामायतीगवम्>% भट्टिः . #<आयतीसम># अव्यश् आयन्ति समा अत्र तिष्ठद्गुप्रश् निश् अव्ययीश् . वत्सरागमनकाले . #<आयत्त># त्रिश् आ + यत--क्त . अधीने 1 वशीभूते %% वेणीश् . 2 कृतप्रयत्ने च . #<आयत्ति># स्त्री आ + यत--क्तिन् . 1 स्नेहे, 2 वशित्वे, 3 सामर्थ्ये, 4 सीम्नि, 5 शयने, 6 प्रभावे 7 आगतौ च उपाये च %% शाश् भाश् . #<आयथातथ्य># नश् न यथातथं तस्य भावः ष्यञ् वा पूर्वपदवृद्धिः . अनौचित्ये यस्य यद्रूपं नोचितं तद्रूपे . उत्तरपदवृद्धौ अयाथातथ्यमप्यत्र नश् . #<आयथापूर्व्य># नश् पूर्वमनतिक्रम्य यथापूर्वं नश् तश् तस्य भावः ष्यञ् वा पूर्वपदवृद्धिः . यथापूर्वाननुसारित्वे उत्तर पदवृद्धौ तु अयाथापूर्व्यमप्यत्र नश् . #<आयन># नश् अयनमेव स्वार्थे अण् आ + अयनं वा प्राश् सश् . 1 सम्यगामने %<आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः>% अश् 10, 142, 8 . अयनस्येदम् अण् . ग्रहाणां दक्षिणोत्तरगमनरूपायनस्य 2 सम्बन्धिनि त्रिश् तच्च आयनवलनायनदृक्कर्मादि ज्योतिषप्रसिद्धं तत्रायनवलनं यथा सिश् शिश् %% . %% प्रमिताश् . आयन दृक्कर्म सिश् शिश् उक्तं यथा . %<आयनं वलनमस्फटेषुणा संगुणं द्युगुणभाजितं हतम् . पूर्णपूर्णधृतिभिर्गृहाश्रितव्यक्षभोदयहृदायनाः कलाः . अस्फुटेषुवलनाहतिस्तु वा यष्टिहृत् फलकलाः स्युरायनाः . ता ग्रहेऽयनपृषत्कयोः क्रमादेकभिन्नककुभोरृणं धनम्>% . %% प्रमिताक्षरा . #<आयमन># नश् आ + यम--ल्युट् . 1 दैर्घ्ये णिच्--ल्युट् . 2 नियमने 3 संयतकरणे दृढस्य संकुचितस्याकृष्य 4 दीर्घोकरणे च . %% छाश् उश् . #<आयल्लक># पुश् आयन्निव लीयते अत्र ली--आधारे वाश् ड ततः संज्ञायां कन् . उत्कण्ठायाम् हेमश् . #<आयस># त्रिश् अयसो विकारः अण् स्त्रियां ङीप् . लौहमये . %<शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा>% %% इति च मनुः . %% रघुः . %% कुमाश् . 2 लौहमयकवचे च 3 अङ्गरक्षिण्यां जालिकायां स्त्री . अयएव स्वार्थेअण् . 4 लौहे . ततः विकारेमयट्लोहमये त्रिश् स्त्रियां ङीप् . #<आयसीय># त्रिश् अयसः सन्निकृष्टदेशादिश् कुशाश् छण् . लौहसन्निकृष्टदेशादौ . #<आयस्कार># पुश् अयस्कार एव स्वार्थे अण् . लौहकारे त्रिका0 #<आयस्त># त्रिश् आ + यस--क्त . 1 क्षिप्ते %<आयस्तसिंहाकृतिरुत्पपात>% किराश् 2 क्लेशिते 3 प्रतिहते 4 तीक्ष्णीकृते 5 आयासयुक्ते च . #<आयस्थान># नश् 6 तश् . 1 लाभस्थाने, राज्ञां 2 शुल्कग्रहणमण्याद्याकरस्थाने %<ठञ् ठगावायस्थानेभ्यः>% पाश् . ज्योतिषोक्ते 3 लग्नादेकादशस्थाने च . #<आयस्थूण># त्रिश् अयोमयी स्थूणायस्य तस्यापत्यं शिवाश् अण् . अयस्थूणापत्ये स्त्रियां ङीप् . #<आयस्य># अव्यश् आ + यस--ल्यप् . आयासं कृत्वा भृशं यतित्वेत्यर्थे . #<आयात># त्रिश् आ + या--क्त . आगते स्थानात् स्थानान्तरं प्राप्ते . %% साश् दश् . %<आयाता मधुयामिनी>% उद्भटः . %<आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते>% देवीमाश् . #<आयाति># पुश् आ + या + क्तिच् . %% हरिश् 30 अश् %% इति च हरिश् उक्ते 1 नहुषसुतभेदे आ + या--भावे क्तिन् . 2 आगमने स्थानान्तरगमने . #<आयान># नश् आ + या--ल्युट् . 1 आगमने आयाति यावद्द्रव्यम् आ + या--ल्यु . 2 स्वभावे जटाश् स्वभावस्य यावद्द्रव्ययायित्वात्तथात्वम् . #<आयाम># पुश् आ + यम--भावे घञ् . दीर्घपरिमाणभेदे अणुमहध्रस्वदीर्घभेदात् परिमाणचातुर्विध्यमिति वैशेषिकादयः स्वीचक्रुः . अणुमहद्रूपं परिमाणद्वयमिति साङ्ख्याः ह्रस्वदीर्घयोर्महत्त्वरेवान्तर्भावात् . तत्र अल्पसंख्यकावयवत्वमणुत्वम् अधिकावयवजन्यत्वं महत्त्वम् तेषु च अवयवप्रचयेषु ययोः पार्श्वयोराधिक्यं तत्र दीर्घत्वव्यवहारः यत्र च पार्श्वयोरल्पत्वं तत्र विस्तीर्णत्वं ह्रस्वत्वं च व्यवह्रियते %% श्रुतौ च अवान्तरभेदमाश्रित्यैव परिमाणचातुर्विध्योक्तिर्द्रष्टव्या अस्य गुणमात्रवाचित्वम् न तुं अणुमहदादिवत् गुणगुण्युभयवाचकत्वमपि इतिभेदः . %<आयामवद्भिः करिणां घटाशतैः>% माघः %% आश्वश् गृश् %% पाश् %<शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्>% रामाश् . आ + यम + णिच्--अच् . 2 नियमने प्राणायामः प्राणवायोर्नियमनम् %% %% मनुः . आयामोऽस्त्यस्य बलाश् वा इनि पक्षे मतुप् . आयामी आयामवान् आयामयुक्ते त्रिश् स्त्रियां ङीप् . यामशब्दस्याङा मर्यादायाम् अव्ययीभावः . 3 प्रहरपर्यन्ते अव्यश् . #<आयास># पुश् आ + यस--घञ् . अतियत्ने %% भाश् वश् 200 अश् %% साश् दश् . #<आयासक># त्रिश् आ + यस--ण्वुल् . 1 आयासयुक्ते . णिच्ण्वुल् . 2 आयाससम्पादके च . #<आयासिन्># त्रिश् आयस्यति आ + यस--णिनि . आथासयुक्ते %% शकुश् . #<आयिन्># त्रिश् आयोलाभोऽस्त्यस्य इनि . 1 लाभयुक्ते मतुप् आयावानप्यत्र त्रिश् इण--णिनि . 2 गन्तरि स्त्रियां ङीप् . #<आयु># त्रिश् %% उणाश् इण--उण् . गमनशीले %% ऋश् 2, 5, 5 . %<आयुवोगन्त्र्यः>% भाश् उवङ् छान्दसः %% ऋश् 9, 23, 4 . 2 आयुषि नश् कालःक्रीडति गच्छत्यायुरित्युक्तेः कालगत्यैव तस्य गामित्वात्तथात्वम् . जीवनस्यकालरूपत्वे तु कालस्य सततगामित्वात्तथात्वं yuktameva %% çø 2, 3, 7 . %% çø 9,100, 1 आयुनि आयुषि भाश् बाहुलकात् भाषायामपि उण् उज्ज्वश् . तेन %% वर्णिविवेकः . %% भट्टिः . %% इति अभिनन्दः . #<आयुक्त># त्रिश् आ + युज--कर्मणि क्त . 1 सम्यग्व्यापारिते . %<आयुक्तकुशलाभ्याञ्चासेवायाम्>% पाश् %<आयुक्तः व्यापारितः>% सिश् कौश् . %% भट्टिः 2 ईषद्यूक्ते च %<आसेवायां किम्? आयुक्ता गौः शकटे ईषद्युक्तः>% सिश् कौश् . भावे क्त . 3 सम्यग्नियोजनेनश् . आयुक्तमनेन इष्टाश् इनि . आयुक्ती सम्यग्नियोजनकर्तरि त्रिश् स्त्रियां ङीप् . #<आयुध># नश् आयुध्यतेऽनेन आ + युध--करणे घञर्थे क . शस्त्रमात्रे . तस्य भेदाः समासतस्त्रिधा प्रहरणहस्तमुक्त यन्त्रमुक्तभेदात् . तत्र हस्तस्थितैर्यैः प्रह्रियते तानि प्रहरणानि यथा खड्गादीनि . हस्तमुक्तानि चक्रादीनि, यन्त्रमुक्तानि शरादीनि . तेषां सर्वेषां युद्धसाधनत्वादायुधत्वम् . %% रघुः . %% माघः . %% मनुः . #<आयुधधर्भिणी># स्त्री आयुधस्येव धर्मोऽस्त्यस्या इनि ङीप् . जयन्तीवृक्षे शब्दचश् . साहि रोगनाशने आयुधसमा #<आयुधन्यास># पुश् आयुधानां न्यासः तत्तत्स्थानस्पर्शपूर्बकं तत्तन्मन्त्राणामर्पणबुद्ध्या स्थापनम् . श्रीविद्यापूजाङ्गे %% इत्यादिना ज्ञानार्णवोक्ते न्यासभेदे . तन्त्रसारे श्रीविद्यापूज्याप्रकरणे विवृतिर्दृश्या . #<आयुधागार># नश् 6 तश् . राज्ञां प्रहरणस्थापनार्थे गृहे . %% . %<आयुधागारमादीप्य>% iti ca bhàø àø paø 147, 4 8 aø . %% मनुः . आयुधागारे नियुक्तः ठक् . आयुधागारिकः तत्रनियुक्ते त्रिश् . तल्लक्षणमुक्तं मात्स्ये . %% . #<आयुधिक># पुश् आयुधेन तद्व्यवहारेण जीवति ठञ् . शस्त्राजीवे पक्षे छ आयुधीयोऽप्यत्र . आयुधाजीवादयोऽप्यत्र . #<आयुधिन्># पुश् आयुधमस्त्यस्य इनि . शस्त्रधारके . #<आयुध्य># नश् युद्ध्यति युध--क नश् तश् ततो भावे शचतुरादिपाठात् ष्यञ् न त्वतलौ . 1 योद्धृभिन्नत्वे . आ + युधल्यप् . 2 सम्यग्युद्धं कृत्वेत्यर्थे अव्यश् . #<आयुर्दाय># पुश् आयुषोदायः दानम् . बलविशेषस्थितियोगादिभिः ज्योतिषोक्ते रव्याधिभिः आयषोदाने तद्विवरणं श्रीपतिपद्धतौ यथा %<आयुर्ज्ञानादेव होराफलानां कर्तुं यस्मान्निर्णयः शक्यतेऽत्र . आयुर्दायः संप्रदायागतोऽयं सच्छिष्पाणां प्रीतये कथ्यतेऽत्र . एकोनदीधितिसमादिह गच्छतो यद्रूपादिरूपचयसंकलितद्वयं स्यात् . चेष्टोच्चरश्मिजमथ स्वमरीचिभक्तं तज्जायतेऽत्र गुणकद्विंतयं तदाख्यम् . ऊने भवे तां निजदीधितिभ्यः श्रेढीफले ते यदि रश्मियुक्ते . तदर्धिते स्वांशुभिरुद्धृते ते तद्घातमूलं गुणकः स्फुटः स्यात्>% . इति गुणकानयनमत्रायं भेदस्तट्टीकायामुक्तः . %% %% इत्यंशायुः %% निसर्गायुषिविशेषः . %<आयुर्लिप्ताः स्वगुणगुणिता व्योमशून्याश्वि 200 भक्ता अब्दामासादिवसघटिकाः स्युर्विनाड्यः क्रमेण>% %% . %% . %% . %% वीर्याधिके षडधिके इत्यर्थः . अनुपातस्तु लग्नभागादि द्विगुणं कृत्वा पञ्चभिर्भक्त्वा लब्धं मासाः शेषं त्रिंशतागुण्य पञ्चभिर्भक्तं लब्धं दिनानि शेषं षष्ट्यागुण्य पञ्चभिर्भक्त्वा लब्धं घटिका एवं पलादिकमुन्नेयम् . एवं लग्नायुः अथ रव्यादीनां पिण्डायुः . %% इति पिण्डायुः . त्र्यंशुकं हरति शत्रुभे ग्रहः स्वायुषोऽत्र न तु वक्रचारगः . सूर्यलुप्तकिरणोऽर्धहारकः प्रोझ्य भार्गवदिनेशनन्दनौ . खचरोजायते योऽर्धत्र्यंशयोरपहारकः . आंयुषः स हरेदर्धं त्र्यंशं शुक्रशनैश्वरौ . प्राग्वत्फलानि स्वहरैर्विधाय तदैक्यती यत्ग्रहसंख्ययाप्तम् . तदत्र ह्रासं बलिनो ग्रहस्य जगौ मणित्थोहरिरित्थमेव . हरयुतिर्विहृनाग्रहसंख्यया स च हरोपचयश्च ततः फलम् . अधिकवीर्यवतोऽम्बरचारिणो निगदतीति मुनिः किल देवलः . लिप्तीभूतैर्लग्नभागैर्निहन्यादादायुर्दाय खेचराणां पृथक्स्थम् . व्योमाकाशर्त्विन्दुपक्षै 21600 र्भजेत्तं स्वायुर्दायात् शोध्यमब्दादि लब्धम् . एवं क्रूरे लग्नगे सौम्यदृष्टे तस्मिन्दाये तत्फलार्धं विशोध्यम् . एतद्दाये नांशसंज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिकेऽपि, अत्र विशेषा लघुपद्धतौ . %% . लग्नगपापस्य लग्ने सत्त्वे तु न त्यागः %% तस्य पुष्टत्वाभिधनात्, %% ग्रहाणां बलं च बलशब्दे वक्ष्यते . नखाः 2 0 शशी 1 द्वौ 2 नवकं 9 धृतिश्च 18 कृतिः 20 खवाणा 50 रविपूर्वकाणाम् इयं निरुक्ताक्रमशोग्रहाणां नैसर्गिके ह्यायुषि वषेसंख्या . इति नैसर्गिग्रहदत्तायुः इदानीमंशायुःप्रभृतीनां कस्य कुत्र ग्राह्यता तदाह . %% हीनबलत्वमाह दामोदरः रूपत्रयाल्पं किल षड्बलैक्यं भवेद्विलग्नस्य खगस्य यस्य . स्वस्वामिना नो सहितो न दृष्टः स हीनवीर्यः कथितोमुनीन्द्रः . केशवोऽपि %% . %% अहोभ्यः खरामै 30 हृतेभ्योऽधिमासाः पतङ्गैश्च तेभ्योभवेयुस्तदाब्दाः . भचक्रार्धहान्यादिकोऽन्योविधिर्यः सपिण्डोद्भवायुर्वदेवात्र कार्यः इति . आयुःस्वथैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र भक्ते द्विशत्या 200 फलमब्दपूर्वं यत्स्यात् विलग्नायुषि तच्च योज्यम् . लग्नार्कयोरर्कशशाङ्कयोश्च लग्नोडुपत्योरपि वीर्यसाम्ये . तदायुषोरैक्यदलं भवेद्यत् तत् श्रीधराद्यैः स्फुटमायुरुक्तम् इति लग्नायुः . %% . अष्टवर्गादपि आयुर्दायज्ञानं भवति तच्चाष्टवर्गशब्दे उक्त प्रायम् . 522 पृष्ठे दृश्यम् नक्षत्रायुःकेन्द्रायुःप्रभृतीनां विस्तरभयादिहानुक्तिराकरे तच्च दृश्यम् . #<आयुर्द्रव्य># नश् आयुःसाधनं द्रव्यम् शाश् तश् . 1 औषधे रत्नमाश् 2 आयुःसाधने घृते च आयुर्वै घृतमित्युक्तेः घृतस्यायुर्जनकत्वात्तथात्वम् . #<आयुर्योग># पुश् उचितस्यायुषोज्ञापकः योगः . ज्योतिषोक्ते ग्रहयोगभेदे सचायुःशब्दे दृश्यः . #<आयुर्वृद्धि># स्त्री आयुषो वृद्धिः . द्रव्यविशेषसेवनेनायुषो वृद्धौ तानि च द्रव्याणि कतिचिदुच्यन्ते . रस एव तावत् सर्वापेक्षयायुर्वृद्धिकरः %% इति सर्वश् दश् गौरीं प्रति शिववाक्यम् कमयोगेन देवेशि! प्राप्यते पिण्डधारणम् . रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः . मूर्छितो हरति व्याधीन् मृतो जीवयति स्वयम् . बद्धः खेचरतां कुर्याद्रसो वायुश्च भैरवि! इति सर्वश् दश् तन्त्रवाक्यम् . यथा च वायोर्निरोधेनैव आयुर्वृद्धिः . तथोक्तं काशीश् %% ततश्च प्राणायामस्य सर्वव्याधिहरत्वादप्यायुर्वृद्धिकरत्वम् . अस्यचायुर्वृद्धिकरत्वे ऽन्यदपि कारणम् तथा हि %<षष्टिश्वासैभंवेत् प्राणः षट्प्राणा नाडिका मता . षष्टिर्नाड्यस्त्वहोरात्रोजपसंख्याक्रमोमतः . एकविंशतिसाहस्रं षट्शतानि महेश्वरि! . जपति प्रत्यहं प्राणीति>% तन्त्रोक्त्या 21600 एतन्मिताः श्वासरूपाः प्राणक्रियाः अहोरात्रे भवन्ति वत्सरसंख्यया 360 गुणितास्ताः 777600 एतन्मिता वत्सरे भवन्ति . %<शतायुर्वै पुरुष>% इति श्रुत्या मनुष्याणां स्वाभाविकशतायुष्ट्वोक्तेः शतेन गुणितास्ताः 777600000 एतन्मिताः प्राणक्रिया मनुष्याणां जीवनकाले भवितुमर्हन्ति तत्र प्राणायामादिना प्राणवायोर्निरोधे प्राणक्रियानुत्पत्तेः प्राणक्रिया रोधकाले च यावत्यः प्राणक्रिया भवितुमर्हन्ति तावन्तःकाला आयुषो बर्धन्ते इति . उक्ताः प्राणक्रियाश्च सुस्थस्यैव भवन्ति रोगाद्युपसर्गे शीघ्रधावनादिपरिश्रमे च प्राणक्रियाधिक्यं भवति तेन स्वल्पकालमध्ये यावत्प्राणक्रिया अपेक्षितास्ततोन्यूनकालमध्ये तासामुत्पत्तावायुःक्षयः . शतायुष्ट्वञ्च स्वाभाविकं कर्मवशात् ततोन्यूनताऽपि जात्यायुर्भोगानां कर्मविपाकत्वस्य योगशास्त्रे उक्तेः . तादृशाल्पायुष्ट्वादिसूचको ग्रहविशेषयोगादिर्ज्योतिषे उक्तः . अन्नदोषादीनाञ्चाल्पायुष्ट्वप्रयोजकत्वं स्मृत्युक्तमदृष्टद्वारैव . वैद्यकोक्तापथ्यभोजनस्य तथात्वञ्च रोगोत्पत्तिद्वारेतिभेदः . रोगोपसृष्टदेहं च जीवो दुःखहेत्वात् वह्न्याद्युपद्रुतदेशवत् शीघ्रं परिजिहीर्षति . तथा च देहो यथा न रोगादिभिरुपसृज्येत तथा यतितव्यमित्येतदर्थं शास्त्रेषु पथ्योपदेशः इति बोधयम् . एवं खेचरीमुद्रादीनामप्यायुर्वृद्धिकरत्वम् काशीश् उक्तम् . %% . एवमन्यान्यपि स्मार्ताणि कर्माणि आयुर्वृद्धिकराणि %% %<आयुष्यं प्राङ्मुखोभुङ्क्ते>% इत्यादीनि . रसवत् अन्यान्यपि द्रव्याणि सेवितानि आयुर्वृद्धिकराणि सुश्रुते दर्शितानि तानि रसतुल्यतया रसायनानि यथा अथातः सर्वोपघातशमनीयं रसायनंव्याख्यास्यामः . पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् . प्रयुञ्जीत भिषक् प्राज्ञः स्निगधशुद्धतनोः सदा . नाविशुद्धशरीरस्य युक्तो रासायनो विधिः . न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः . शरीरस्योपघाता ये दोषजा मानसास्तथा . उपदिष्टाः प्रदेशेषु तेषां बक्ष्यामि वारणम् . शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः . त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः . तत्र विडङ्गतण्डुलचूर्णमाहृत्य यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातकक्वाथेन वा मधुद्राक्षाक्वाथयुक्तं वा मध्वामलकरसभ्यां वा गुडुचीक्वार्थेन वा . एवमेते पञ्च प्रयोगा भवन्ति जीर्णे मुद्गामलकयषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात् . एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारणशक्तिं जनयन्ति भासेमासे प्रयोगे वषशतमायुषोऽभिवृद्धिर्भवति . विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुत्स्वेद्य विगतकषायं स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तर प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात् वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः सहस्रसम्पाताभिहुतं कृत्वा प्रातः प्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतंवन्तमोदनमश्रीयात् पांशुशय्यायां शयीत . तस्य मासादूर्ध्वं सर्वाङ्गेभ्यः कृमयो निःक्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेना पहरेत् . द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत् चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते पञ्चमे प्रशस्तगुणलक्षणानि जायन्ते . अमानुषं चादित्यप्रकाशं वपुरधिगच्छति दूराच्छ्रवणानि दर्शनानि चास्य भवन्ति रजस्तमसी चापोह्य सत्वमधितिष्ठति . श्रुतिनिगाद्यपूर्वोत्पादी गजबलोऽश्वजवः पुनर्युवाष्टौ वर्षशतान्यायुरवाप्नोति . तस्याणुतैलमभ्यङ्गार्थे . अजकर्णकषायमुत्सादनार्थे सोशीरं, कूपोदकं स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकविधानवदाहारः परिहारश्च . काश्मर्याणां निष्कुली कृतानामेष एव कल्पः पांशुशय्याभोजनवर्जम् . अत्र हि पयसा शृतेन भोक्तव्यम् आशिषश्च पूर्वेण समानाः . शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः . यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसालीड्य पिबेत् . जीर्णे पयः सर्पिरोदनैत्याहारः . एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति . एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति . एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः . विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं वा क्षीरेण, शतावरीमप्येवं, पूर्बेणान्यत् समानमाशिषश्च समाः . एतास्त्वौषधयो बलकामाणां शोणितंछर्दयतां विरिच्यमानानां चोपदिश्यन्ते . वाराहीमूलतुलाचूर्णं कृत्वा ततोमात्रां मधुयुक्तां पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदनैत्याहारः . प्रतिषेधोऽत्र पूर्ववत् क्रियाप्रयोगमुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम् . एतेनैव चूर्णेन पयोऽवचूर्णशृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतसुपयुञ्जीत सायम्प्रातरेककालं वा जीर्णे पयःसर्पिरोदन इत्याहारः . एवं मासमुपयुज्य वर्षशतायुर्भवति . जीर्णे पयः सर्पिरोदन इत्याहारः . चक्षुःकामः प्राणकामो वा वीजकसाराग्निमन्थमूलं निःक्वाथ्य माषप्रस्थं साधयेत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरसचतुर्थभागं ततः स्विन्नमवतार्प्य सहस्रसम्पाताभिहुतं कृत्वा शीतीभूतं मधुसर्पिभ्यां संसृज्योपयुञ्जीत यथाबलं लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रयमेवमाभ्यां प्रयोगाभ्यां चक्षुःसौपर्णवद्भवत्यनल्पबलो बलवान् स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति . भवति चात्र . पयसा सह सिद्धानि नरः सनफलानि यः . भक्षयेत् . पयसा सार्धं वयस्तस्य न शीर्यते . अथातो मेधायुष्कामीयं रसायनं चिकित्सितं व्याख्यास्यामः! मेधायुःकामः श्वेतवल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सह समालोढ्य स्नेहकुम्भे सप्तरात्र धान्यराशौ निदध्यात् सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्ये उष्णोदकं चानुपिवेत् . भल्लातकविधानवच्चागारप्रवेशो जीर्णोषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणउदनमश्रीयादेवं षण्मासानुपयुज्य विगतपाष्मा वलवर्णोपेतः श्रुतिमिगादी स्मृतिमानरोगो वर्षशतायुर्भवति . कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत, अपराह्णे चालवणेनामलकयूषेण सपिर्ष्मन्तमोदनमश्नीयात् . एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति एष एवोपयोगश्चित्रकमूलानां, रजन्याश्चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं शेषं पूर्ववत् . हृतदोष एव प्रतिसंसृष्टभक्तो यथाकममागारं प्रविश्य मण्डूकपर्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलं पयसालोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयित्वा त्रीन्मासान् पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः . एवमुपयुञ्जानः ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत् . त्रिरात्रादूर्ध्वं पयःसपिरिति चोपयुञ्जीत . विल्वमात्रं पिण्डं वा पयसालोड्य पिबेदेवं दशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति . हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तोब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलमुपयुञ्जीत जीर्णौषधश्चापराह्णे यवागूमलवणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत . एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति . द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति . नष्टञ्चास्य प्रादुर्भवति . तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमम्यवधारयति . एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्तिमती चैनं वाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय उपतिष्ठन्ति . श्रुतधरः पञ्चवर्षशतायुर्भवति . ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचात्रिवृतयोर्द्वादश हरीतक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा स्वनुगुप्तं निदध्यात् . ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत जीर्णे पयःसर्पिरोदन इत्याहारः . एतेनोर्ध्वमधस्तिर्यक्कृमयो निःक्रामन्ति अलक्ष्मीरपक्रामति . पुष्करकर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवत्ये तदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु च संशोधनमादिशन्ति . हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदन इत्याहारः . एवन्द्वादशरात्रमुपयुञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विरभ्यासात् स्मृतिमान् भवति त्रिरभ्यासाच्छतमादत्ते चतुर्धा दशरात्रमुपयुज्य सर्वं तरति किल्विषं तार्क्ष्य दर्शनमुत्पद्यते शतायुश्च भवति . द्वे द्वे पले इतरस्या वचाया निःक्वाथ्य पिबेत् पयसा समानं भोजनं समाः पूर्बेणाशिषश्च . वत्ताशतपाकंवा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भबति गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति . अथायु कामीयं वक्ष्यामः . मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् . विल्वस्य चूर्णं पुष्ये तुहुतं वारान् सहस्रशः . श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने . सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् . त्वचं विल्वस्य मूलस्य मूलक्वाथं दिने दिने . प्राश्नीयात् पयसा सार्धं स्नात्वा हुत्वा समाहितः . दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् . हुत्वा विशालाक्वाथन्तु मधुलाजैश्च संयुतम् . अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम् . सुवर्णपद्मवीजानि मधुलाजाः प्रियङ्गवः . गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत् . नीलोत्पलदलक्वाथो गव्येन पयसा शृतः . ससुवर्णतिलैः सार्धमलक्ष्मीनाशनः स्मृतः . गव्यं पयः सुवर्णञ्च मधूच्छिष्टञ्च माक्षिकम् . पीतं शतसहस्राभिहुतं युक्तरर्थं स्मृतम् . वचाघृतसुवर्णञ्च विल्वचूर्णमिति त्रयम् . मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् . वासामूलतुलाक्वाथे तैलमावाप्य साधितम् . हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते . यावकांस्तावकान्भक्षेदभिभूय यवांस्तथा . पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत् . मध्वामलकचूर्णानि मुवर्णमिति च त्रयम् . प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् . शतावरीघृतं मम्यगुपयुक्तं दिने दिने . सक्षोद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे . गोचन्दनामोहनिकामधूकं माक्षिकं मधु . सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता . पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते . सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत् . पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे . अलक्ष्मीघ्नं सदायुष्यं राज्याय सुभगाय च . यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने . शब्दिता तत्र सर्वत्र गायत्री त्रिपदी भवेत् . पाष्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम् . कुर्युर्नागबलं चापि मनुष्यममरोपमम् . सतताध्ययनं बादः परतन्त्रावलोकनम् . तद्विद्याचार्यसेवा च बुद्धिमेधाकरोगणः . आयुष्यं भोजनं जीर्णेवेगानाञ्चाविधारणम् . ब्रह्मचर्यमहिंसा च साहसानाञ्च वर्जनम् . एवम् %% इत्याद्युक्तानि सुश्रुते हिताहितीयाध्याये हिततया चोक्तानि च आयुर्वृद्धिकराणि . #<आयुर्वेद># पुश् आयुर्विद्यते लभ्यतेऽनेन विद--लाभे करणे घञ् आयुर्वेत्त्यनेन चिह्नज्ञापनेन विद--ज्ञाने करणे घञ् वा . चिकित्साशास्त्रे तन्निरुक्त्यादिकं सुश्रुते दर्शितं यथा . शल्यं शालक्यमित्यादि अष्टाङ्गशब्दे 523 पृष्ठे उक्त मुपक्रम्य %% . स चार्थर्ववेदस्योपवेदः %% इति भावप्रकाशोक्तेः . चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्वेदः अथर्ववेदस्य तु शस्त्रशास्त्राण्युपवेदः . स च षोडशर्पिप्रणीतत्वात् षोडशविधः यथोक्तं ब्रह्मवैश् पुश् %<ऋग्यजुः सामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः . विचिन्त्य तेषामर्थं चैवायुर्वेद चकार सः . कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः . स्वतन्त्रं संहितां तस्मात् भास्करश्च चकार सः . भास्करश्च स्वशिष्येभय आयुर्वेदं स्वसंहिताम् . प्रददौ पाठयामास ते चक्रुः संहितास्ततः . तेपां नामानि विदुषां तन्त्राणि तत्कृतानि च . व्याधिप्रणाशवीजानि साध्वि! मत्तो निशामय . धन्वन्तरिर्दिवोदासः काशीराजोऽश्विनीसुतौ . नकुलः सहदेवार्की च्यवनो जनको बुधः . जावालो जाजलिः पैलः करथोऽगस्त्यएव च . एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः . चिकित्सातत्त्वविज्ञानं नाम तन्त्रमनौपमम् . धन्वन्तरिश्च भगवान् चकार प्रथमे सति! . चिकित्सादर्पर्णं नाम दिवोदासश्चकार सः . चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः . चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ . तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः . चकार सहदेवश्च व्याधिसिन्धुविमर्दनम् . ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः . च्यवनो जीवदानञ्च चकार भगवानृषिः . चकार जनको योगी वैद्यसन्देहभञ्जनम् . सर्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम् . वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः . पैलो निदानं करथस्तन्त्रं सर्वधरं परम् . द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः . चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडश . व्याधिप्रणाशवीजानि बलाधानकराणि च . मथित्वा ज्ञानमन्थानैरायुर्वेदपयोनिधिम् . ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः . एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् . आयुर्वेदं सर्बवीजं सर्वं जानामि सुन्दरि! . व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः . एतद्दैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः . आयुर्बेदस्य विज्ञाता चिकित्सासु यथार्थवित् . धर्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्तितः>% . तस्य लक्षणं यथा भाश् प्रश् . %<आयुर्हिताहितं व्याधिनिदानं शमनं तथा . विद्यन्ते यत्र विद्वद्भिः स आयुर्वेद उच्यते>% तस्य निरुक्तिस्तत्रैव . %% . %% भाश् प्रश् अथायुर्वेदवंशप्रादुर्भावस्तावदभिधीयते यथा भावप्रश् विधाताऽथर्वसर्वस्वमयुर्वेदं प्रकाशयन् . स्वनाम्नासम्हिताञ्चक्रे लक्षश्लोकमयीमृजुम् . ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु . विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत् . अथदक्षप्रादुर्भावः . अथ दक्षः क्रियादक्षः स्वर्वैद्योदेववल्लभः . वेदयामास विद्वांसौ सूर्यांशौ सुरसत्तमौ . अथाश्विनप्रादुभावः %% . अथभरद्वाजप्रादुर्भावः %% . अथ चरकप्रादुर्भावः %% . अथ सुश्रुतप्रादुर्भावः . अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् . अयं धन्वन्तरिः काश्यां काशीराजोय उच्यते . विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान् . वत्स वाराणसीं गच्छ विश्वेशवरवल्लभाम् . तत्र नाम्ना दिवोदासः काशीराजोऽस्ति बाहुजः . स हि धन्वन्तरिः साक्षादायुंर्यदविदांवरः . आयुर्वेदं ततोऽधीष्व लोकोपकृतिहेतवे . सर्वप्राणिदयातीर्थमुपकारोमहामखः . पितुर्वचनमाकर्ण्य सुश्रुतः काशिकाङ्गतः . तेन सार्धं समध्येतुं मुनिसूनुशतं ययौ . अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे श्रितम् . भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् . काशीराजं दिवोदासन्तेऽपश्यन् विनयान्विताः . स्वागतं च इति स्माह दिवोदासोयशोधनः . कुशलं परिपप्रच्छ तथाऽऽगमनकारणम् . ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम् . भगवन्मानवान्दष्ट्वा व्याधिभिः परिपीडिहीतान् . क्रन्दतोम्रियमाणांश्च जातास्माकं हृदि व्यथा . आमयानां शमोपायं विज्ञातुं वयमागताः . आयुर्वेदं भवानस्मानध्यापयितुमर्हति . अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् . व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयोमुदा . काशीराजं जयाशीर्भिरभिनन्द्य मुदान्विताः . सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् . प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान् स्फुटम् . सुश्रुतस्य सखायोऽपि पृथक् तन्ताणि तेनिरे . सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः . तस्मात्तत् सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले चरके तु आयुर्वेदनिरुक्तिस्तत्प्रणेतृवंशोऽन्यथाभ्यधायि यथा %% ब्रह्मादिभारद्वाजान्तवंशमुक्त्वा ततो यथा भरद्वाजस्य प्राप्तिस्तदपि तत्रैवोक्तम् . यथा कतिचिन्मु नीनुपक्रम्य %% . एवमायुर्वेदवंशमुक्त्वा तस्य निरुक्तिस्तत्र दर्शिता यथा %% . एवं बहूनामायुर्वेदानां सत्त्वेऽपि तेषां विरलप्रचारतया लुप्तप्रायत्वात् सुश्रुतचरकयोर्लोके प्रचाराच्च तत्रत्यविषयास्तावत् संक्षेपेणोच्यन्ते . तत्र सुश्रुतस्यायुर्वेदस्याष्टाङ्गत्वम् तच्च अष्टाङ्गशब्दे 523 पृष्ठे शल्यं शालक्यमित्यादि दर्शितम् . तच्छास्त्रस्य प्रयोजनं रोगचिकित्सा सा च पुरुषविषयैवेति पुरुषस्वरूपतदुत्पत्तिगर्भादिक्रमेणाभिधाय तदीयशरीरसंस्थानं रोगनिदानरोगोपशमनद्रव्यादि दीनि क्रमेणोक्तानि . तदेतत् संक्षेपेण सुश्रुते उक्तम् %% . चरके तु त्रिस्कन्दमित्युक्तम् तच्च हेतुलिङ्गौषधरूपस्कन्धत्रयं बोध्यम् . अयञ्चायुर्वेद अष्टादशविद्यान्तर्गतः . %<आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रय>% इति 525 पृष्ठे अष्टादशविद्याशब्दे उक्तबाक्यात् . अस्मिन् शास्त्रे द्विजानामेवाधिकारोनान्येषां यथाह सुश्रुतः . %% . विप्रेण वैश्यकन्यायामुत्पन्नस्याम्बष्ठस्यापि द्विजधर्मतया उपनयनादिसंस्कारवत्त्वात् %% इति मनूक्तेश्च अत्राधिकार इति भेदः . तत्रायं विवेकः द्विजमात्राणां चिकित्सितेऽधिकारेऽपि तत्रत्यवृत्तिग्रहणे तु तेषां निन्द्यतैव . %% मनुना निन्दितत्वात् . अम्बष्ठानां तु तद्वृत्तौ दोषाभावः मनुना %% इत्यनेन तेषां चिकित्सावृत्तिकत्वेनाभिधानात अम्बष्ठस्य च यथोपनयनेऽधिकारस्तथाऽम्बष्ठशब्दे 328 पृष्ठे निरूपितम् . अतएव%% . विप्रवोपदेवस्य पितुः केशवस्य भिषक्त्वं स्वयमेव तेनोक्तम् . तस्य निन्दितत्वे तन्नोच्येत इति द्रष्टव्यम् . अन्यत्र चायुर्वेदस्य चतुर्व्यूहत्वमुक्तं रोगरोगनिदानरोगनिवृत्तितदुपायरूपविषयचातुर्विध्यात् . सचायुर्वेदः नरगजाश्वगोवृक्षाधिकारभेदेन पञ्चविधः तत्र नरायुर्वेदः चरकसुश्रुतादिर्लोकप्रसिद्धः गजायुर्वेदोऽश्वायुर्वेदोऽपि शालिहोत्रकृतः तयोश्च लोके प्रचाराभावात् अग्निपुराणतः समुदृद्धृत्यात्रतौ दर्श्येते तत्र गजायुर्वेदो यथा %% इत्युपक्रम्य %% . इति गजायुर्वेदः अथाश्वायुर्वेदः तत्रैव %% इत्युपक्रम्य %% इत्यश्वायुर्वेदः अधिकं जयदत्तकृतेऽश्वशास्त्रे दृश्यम् . अथ गवायुर्वेदः अग्निपुश् %% इत्युपक्रम्य . %<शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवम् . शृङ्गवेरबलामांसीकल्कसिद्धं समाक्षिकम् . कर्णमूलेषु शूलेषु मञ्जिष्ठाहिङ्गुसैन्धवैः . सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः . विल्वमूलमपामार्गो धातकी च सपाटला . कुटजं दन्तमूलेषु लेपोहृच्छूलनाशनः . दन्तशूलहरैर्द्रव्यैर्घृतं वापि विपाचितम् . मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम् . शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे . हृच्छूले वस्तिशूले च वातरोगक्षये तथा . त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते . अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् . सर्वेषु कोष्ठरोगेषु तथा सास्नागतेषु च . शृङ्गवेरञ्च भार्गीं च कासश्वासे च दापयेत् . दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता . तैलंवातहरं पित्ते मधुयष्टिविपाचितम् . कफे व्योषञ्च समधु संपिष्टकरजोऽस्रजे . तैलाज्यं हरितालञ्च भग्नक्षतघृतं ददेत् . माषास्तिलाः सगोधूमाः पशुक्षीरं घृतन्तथा . एषां पिण्डी सलवणा वत्सानां पुष्टिदा त्वियम् . बलप्रदा वृषाणां स्यात् ग्रहनाशाय धूपकः . देवदारुवचामांसीहिङ्गुगुग्गुल् सर्षपाः . ग्रहादिगदनाशाय एष धूपोगवां हितः . घण्टाचइ व गवां कार्या धूपेनानेन धूपिता . अश्वगन्धातिलैः शुक्लै स्तेन गौः क्षीरिणी भवेत्>% . इति गवायुर्वेदः अथ वृक्षायुर्वेदस्तत्रैव %% इत्युपक्रम्य %% . वृहत्संहितोक्तो वृक्षायुर्वेद आरामशब्दे दृश्यः . आयुर्वेदमधीते वेद वा उक्थाश् ठक् . आयुर्वेदिकः आयुर्वेदाभिज्ञे त्रिश् . आयर्वेदे साधु कथाश् ठक् . आयुर्वेदिकः आयुर्वेदे साधौ त्रिश् . #<आयुर्वेदमय># पुश् आयुर्वेदेन प्रचुरः प्राचुर्ये मयट् . धन्वन्तरौ . #<आयुर्वेदिन्># त्रिश् आयुर्वेदोवेद्यतया विद्यतेऽस्य इनि . आयुर्वेदाभिज्ञे चिकित्साशास्त्रस्य वेत्तरि वैद्ये . #<आयुषज्># त्रिश् आयुना सजते सन्ज--क्विप् षत्वम् . आयुः samvandhe %% çø 9, 25, 5 . %% çø 9, 63, 22 . #<आयुष्क># पुश् आयुषा कायति कै--क . आयुषा प्रकाशमाने प्रशस्तायुष्के . #<आयुष्काम># त्रिश् आयुः कामयते काम--णिङ्--अण् उपश् सश् . आयुरभिलाषुके %% इति सुश्रुतः . %<आयुष्कामेण वप्तव्यं न जातु परयोषिति>% मनुः . #<आयुष्कृत्># त्रिश् आयुः करोति कृ--क्विप् 6 तश् . आयुर्वृद्धिकरे रसरसायनादौ आयुर्वृद्धिशब्दे 775 पृष्ठे तान्युक्तानि . ट . आयुष्कर इत्यप्यत्र त्रिश् स्त्रियां ङीप् . #<आयुष्टोम># पुश् आयुः साधनं स्तोमः शाकश् तश् षत्वम् . 1 आयुःसाधने ऋक्समुदायात्मके स्तोमभेदे तत्स्तोमयुक्तेयागभेदे च . #<आयुष्मत्># त्रिश् आयर्विद्यतेऽस्य मतुप् . 1 चिरजीविनि %<आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने>% %<आयुष्मन्त सुतं सूते यशोमेधासमन्वितम्>% मनुः स्त्रियां ङीप् . 2 विष्कम्भावधिके तृतीये योगे पुश् . %% ज्योश् तिश् . आयुरिति शब्दोऽस्त्यस्य मतुप् . 3 आयुःशब्दयुक्ते मन्त्रभेदे %<आयुप्मानिति शान्त्यर्थं जप्त्वाचैव समाहितः>% छश् पश् . तच्च आयुष्यसूक्तशब्दे दृश्यम् . भवदादिषु पाठात् तस्मिन् परे प्रथमार्थेऽपि तसिलादि . ततआयुष्मान् तत्रायुष्मान् . #<आयुष्य># त्रिश् आयुः प्रयोजनमस्य %% पाश् भाश् यत् . आयुः साधने आयुर्वृद्धिशब्दोक्ते रसरसायनद्रव्यकर्मादौ . %<आयुष्यं प्राङ्मुखोभुङ्क्ते ऋतंभुङ्क्ते ह्युदङ्मुखः>% %% %% इति च मनुः आयुष्योहवा अस्यैष आत्मनिष्क्रयणो भवति शतश् ब्राश् . #<आयुष्यसूक्त># नश् कर्मधाश् . %<आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः>% छश् पश् उक्ते आभ्युदयिकश्राद्धादिषुजप्ये सूक्तभेदे तच्च सूक्तम् . %<आयुर्विश्वायुर्विश्वमायुरसीमहि . प्रजान्त्वष्टधार निधेह्यस्मै शतं जीवेम शरदां वयन्ते . आयुषे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिषोजनित्र्याः शृण्वन्त्वापोऽध्यक्षरन्ती सोमोहोद्माय ममायुषे मम ब्रह्मवर्चसाय यजमानस्यार्ध्या अमुष्य शाज्याय>% भवदेवभट्टधृतम् अत्रामुष्ये यत्र षष्ठ्यन्तं संस्कार्यनामोल्लेख्यम् . सामवेदिनाञ्चैतत् पाठ्यं वेदभेदेऽन्यदाकरे ज्ञेयम् . #<आयुस्># नश् इण--असि णिच्च . जीवितकाले %<आयुरारोग्य मतुलं देहि देवि! नमोऽस्तुते>% देवीस्तुतिः . %<आयुर्देहातिगैः पीतं रुधिरं च पतत्त्रिभिः>% रघुः . %% मनुः %% रघुः . %<आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्>% भट्टिः . %% इति पराशरोक्तेः जन्मलग्नावधिके अष्टमस्थाने तृतीयस्थाने च तद्विवेच्यम् . स्थानविशेषे च ग्रहविशेषयोगदृष्ट्यादिवशात् आयुर्विशेषः अष्टमस्थाने चिन्तनीयपदार्थसहितः सर्वाश् चिन्ताश् दर्शितः . यथा %% . अधिकमल्पायुःशब्दे 413 पृष्ठे उक्तम् . अस्य पुरुषादिपूर्बपदकत्वे अच् समाश् %% रघुः त्र्यायुषम् मनुष्यायुष मित्यादौ बाश् अच् समासान्तः . आयुर्योगश्च सर्वाश् चिश् दर्शितः यथा %% वदेत् . जातस्य मध्यमे यागे प्रत्यरौ तु मृतिर्भवेत् . दीर्घायुर्योगजातानां बधभे तु मृतिर्भवेत् . त्रिषु योगेषु सर्वेषु प्रत्येकं त्रिविधं भवेत् . अल्पायुरल्पमध्यं तु पूर्णायुस्त्रिविधं स्मृतम् . मध्यमादल्पमध्यं तु पूर्णायुस्त्रिविधं भवेत् . दीर्घायुषोऽल्पमध्ये तु पूर्णायुस्त्रिविधं भवेत् . एवन्नवविधं प्रोक्तमायुषां तु विनिर्णयः . पञ्चम्याराद्दशा मृत्युं दद्यात् षष्ठी गुरोस्तथा . शनेश्चतुर्थान्मृत्युः स्याद्दशा राहोश्च सप्तमी . विपद्भेशदशा कष्टा प्रत्यरीशदशा तथा . बधभेशदशा कष्टा पापा स्यादशुभेक्षिता . नीचारातिविमूढस्था विपत्प्रत्यरिनैधनाः . दशा दद्युर्मृतिं तस्य पापैयुक्ता विशेषतः . राशिसन्धिषु ये जातास्ते बाला मृतजीविनः . पापदृष्टो युतोवाऽपि निःसंशयमृति प्रदः . गण्डान्तेषूद्भवो मर्त्यः पितृमातृबलात्ततः . यदि जीवेत्स्वर्गपालो गजवाजिसमन्वितः . तृतोयगौ भानुनिशाकरौ वा क्रूरर्क्षगौ क्रूरनिरीक्षितौ च . व्याधिं नरस्यापि वदन्ति तजज्ञास्त्रिवर्षमात्रं त्वविलम्बमेतत् . चन्द्रात् स्मरेवासरनाथभौमौ कुजादयो वा मरणं दशाहात् . उद्यद्रेष्काण जामित्रे यस्व स्याद्दारुणो ग्रहः . क्षीणचन्द्रे विलग्नस्थे सद्योहरति जीवितम् . आपोक्लिमे स्थिताः सर्वे ग्रहा बलविवर्जिताः . एकमासं द्विमासं वा तस्यायुः समुदाहृतम् . विलग्नाधिपतिर्नीचे निधने चार्कसंयुते . कृच्छ्रेण जीवनं विन्देन्मृतप्रायो भविष्यति . केतोरुदयः पूर्बे पश्चादुक्लाग्निपवननिर्घातः . रौद्रे सति च मूहर्ते प्राणेभ्यस्त्यज्यते जन्तुः . ग्रहणपरिवेशकाले जातः पापान्विते विलग्नस्थे . लग्नेशे बलहीने जीवति पक्षत्रयं त्रिमासं वा . अंशाधिपतिर्जन्मपतिर्लग्नपश्चास्तमुपागतो यस्य . लग्नावसानमरणं भवेत् कतिपयाहेन . सन्धिचतुष्टयकाले जाते मृत्युं समादिशेत्तज्ज्ञः . पापयुते दृष्टे वा शीघ्रैः सौम्यैरदृष्टयुते . राहौ केन्द्रे पापयुक्तेक्षिते वा क्षिप्रं नाशं याति सौम्यैरदृष्टे . पापैः केन्द्रे वार्कलग्ने त्रिकोणे सौम्यैः षष्ठे चाष्टमेऽन्त्ये वदन्ति . जातः क्षोणे शीतगौ लग्नसंस्थे पापैर्दृष्टे नाशमाशु प्रयाति . उच्चक्षेत्रे मेषराशिं च हित्वा राहुर्युक्तस्तेष्वपि प्राणनाशः . लग्नात्स्वान्त्यौ पापयुक्तौ यदि स्तस्तत्षष्ठान्त्ये वा विनश्येन् क्षणेन . लग्नाद्बाले चाष्टमे पापचारैः सोमे क्षीणे त्वष्टमाब्दं च जीवेत् . केन्द्रैश्चन्द्रात्पापयुक्तैरसौम्यैः स्वर्गे यानं प्रोच्यते वत्सरेण . जन्माधिपे लग्नगे क्रूरयुक्ते पश्यत्यार्किश्चाष्टमे जीववर्गे . षष्ठे वर्षे द्वादशे वाऽष्टमे वा सन्धौ राशेर्जातको मृत्युमेति . षष्ठेऽष्टमे वा हिमगौ च यस्य क्षीणे चन्द्रे पापयुक्तेऽथ वापि . सौम्यैर्दृष्टे त्वष्टमाब्दञ्च जीवेत् पापैः सौम्यैर्मिश्रितैस्तद्दलं स्यात् . जीवेविलग्ने मिथुने तुलायां शुक्रेण युक्ते शशिसूनुना च . पापैर्दृष्टे मृत्युराशिस्थिते वा जीवेद्वर्षं चाष्टमं चैच बालः . लग्ने क्षीणे शशिनि निधनं रन्ध्रकेन्द्रेषु पापैः पापान्तःस्थे निधनहिवुके द्यूनयुक्ते च चन्द्रे . एवं लग्ने भवति मदनच्छिद्रसंस्थे च पापे मात्रा साकं यदि च न शुभैर्वीक्षितः शक्तिमद्भिः . राहुग्रस्ते शीतरश्मौ विलग्ने क्रूरे युक्ते चाष्टमे भूमिपुत्रे . मात्रा साद्धं चन्द्रवद्भास्करेण ग्रस्तो वा तेनाशु मृत्युं प्रयाति . अस्तङ्गते दनपतौ रविजे विलग्ने भौमे ऽथ वापि निधनं ब्रजति त्रिवर्षात् . एवं स्थितेऽपि हिमगावशुभैरदृष्टैराशुग्रहे च नियत् भवतीह चाष्टौ . वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः . अन्यैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम् . वक्री शनिर्भौमगृहं प्रयातश्छिद्रे च षष्ठे च चतुष्टये वा . कुजन संप्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् . सौरिस्मरस्थे यदि वा विलग्ने जन्मस्थलग्ने शशिदुश्चिके वा . सौम्येषु केन्द्रोपगतेषु सद्योजातस्य मृत्युर्यवनोपदिष्टः . नीचस्थे देवपूज्ये तु भौमक्षेत्रगतेऽथ वा . सन्धित्रयेऽपि जातस्तु मासान्मृत्युं स गच्छति . नक्षत्रसन्धौ तिथिराशिसन्धावेकत्र तावत्प्रसवस्त्रिपक्षात् . जातश्च मृत्युं समुपैति सद्यः शुक्रेऽह्नि जीवेदिति नन्दिकोक्तम् . षष्ट्यां जातश्चार्कलग्ने कुजे वा गण्डान्ते वा मृत्युयोगेऽथ वापि . भौमे हन्ति प्राणिनां तत्क्षणेन जीवेक्षिते चेन्न भवेत् प्रजातः . भौमोदये तद्दिवसे कृशेन्दौ होरेश्वरे वारभूते शशाङ्के . जातः सुखी ब्रह्मपदं प्रयाति प्रसाधनाद्यैरिह मन्त्रसिद्ध्या . वर्गोत्तमे लग्नगते कुलीरे केन्द्रे गुरौ भूमिसुते कलत्रे . सिंहासनांशे मृगुजे विशेषाद्रसायनाद्यैरमितायुरेति . कर्मान्त्यलग्ने सबुधे कलत्रे जीवे यदा गोपुरभागयुक्ते . मृद्वंशके वा दिननाथपुत्रे जातस्त्वसंख्यायुरुपैति सूनुः . देवलोकांशके शुके केन्द्रस्थे धरणीसुते . सिंहासनांशके जीवे केन्द्रे जातस्त्वसंख्यकः . उत्तमांशे भृगो केन्द्रे शनौ पारावतांशके . स्वर्गलोके गुरौ केन्द्रे त्वौषधाधारसंख्यकः . गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके . त्रिकोणे कर्किलग्ने तु यगान्तं स तु जीवतिः . चापांशे कर्किलग्ने च तस्मिन् देवेन्द्रपूजिते . त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं लभेत् . तृतीयैकादशे शुक्रे गोपुराख्यांशकान्विते . वृषे वर्गोत्तमे लग्ने ब्रह्मणः परमं पदम् . लग्ने शुक्रे गुरौ कामे कर्मायेऽमरनायके . चापमेषांशके लग्ने जातो याति परं पदम् . पञ्चमे बुधसंयुक्ते गोपुराख्यांशकान्विते . गुरौ घटे विलग्नेऽस्मिन् जातो ब्रह्मपदं लभेत् . केन्द्रे गुरौ लाभगतेऽर्कपुत्रे धने रवौ मन्दयुते कलत्रे . भाग्ये धरासूनुयुतेऽत्र जातो युगान्तकालं सममुपैति मन्त्रैः . त्रिकोणगौ जीवबुधौ विशेषाल्लग्ने वृषे तत्र यते धराजे . निशाकरे गोपुरभागयुक्ते जातः सहस्रद्वयवर्षमेति . पक्षे सिते जन्म यदाह्नि काले केन्द्रे गुरौ वा शशिभे विलग्ने . दारे कुजे भानुसुते सुखस्थे जातस्तु जीवेदयुताब्दसंख्यम् . जीवमन्दारशुक्राणामन्योन्यं केन्द्रसंभवे . त्रिकोणे वा यदा याते जातस्त्वयुतवत्सरेः . शुभैर्युक्ते चतुष्केन्द्रे पापैः षट्त्रिभवान्वितैः . सिंहलग्ने यदा जातो जीवेत् षडयुतानि सः . कर्कादिस्थैर्ग्रहैः सर्वैर्गुरुचन्द्रादिभिर्यदा . शन्यन्तैः परमोच्चस्थैर्मुनितुल्यो भवेन्नरः . शन्यादिभौमपर्यन्ता लग्नादौ खचराः स्थिताः . वैशेषिकांशसंयुक्ताजातस्त्वमरसंन्निभः . आकल्पं जोवति नरो मृगे लग्ने कुजादिकाः . रव्यन्ताः खचराः सर्वे स्वोच्चे जीवेऽह्नि जन्मनि . मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोधनमध्यमांशे . सिंहासनांशे यदि वा धराजे जातस्त्वसं ख्यायुरुपैति मन्त्रैः . स्थिरे रवौ सोमसुतेन युक्ते चन्द्रे वृषस्थेमिथुने च शुक्रे . गुरौ कुलीरे यदि वा विलग्ने शनौ तुलायां मुनिसाम्यमेति . देवलोकांशके मन्दे भौमे पारावतांशके . सिंहांशके गुरौ लग्ने जातो मुनिसमो भवेत् . मेषलग्ने रवौ माने जीवे स्वीच्चसमन्विते . त्रिषडायगते पापे जातो मुनिसमो भवेत् . इति चिन्तामणौ प्रोक्ता आयुःसंख्या मनीपिणाम् यदुक्तं पूर्बकैः सर्वेस्तद्वदेव मयाऽऽधुना . पारिजातांशाद्यास्तु सर्वाश् चिन्त दर्शिताः . %% . जातकपद्धतौ तु रिष्टभङ्गसहितायुर्योगविशेषः गजाद्यायुःप्रमाण सहित उक्तः यथा %% . इति चन्द्ररिष्टभङ्गः . %% . बलिष्ठैः शुभैश्चाशुभैर्वीर्यहीनैः शुभर्क्षं तनुः सद्ग्रहैर्वीक्षितं वा . त्रिषडेकादशे राहुः शुभदृष्टो यदा भवेत् . मृत्युनाशाय सविभुर्मृत्युञ्जय इवापरः . मेषोक्षकर्कलग्नस्थो राहुश्चाम्युदयो मुनेः . अगस्त्यस्य मुनीनां च सप्तानां रिष्टनाशकः . शीर्षोदयगतैः सर्वैर्मृत्युदोषो विनश्यति . प्रसन्नैः सुखदैश्चापि नभोदिग्वह्निवायुभिः . मृत्युभं ग्रहहीनं चेत् केन्द्रे पूर्णबले शुभे . त्रिंशद्वर्षं तदायुः स्याच्चत्वारिंशच्छुभेक्षिते . गुरुः स्वभे स्वदृक्काणे सप्तविंशतिवर्षकम् . स्वभस्थिताः शुभाश्चन्द्रे स्वोच्चेऽङ्गस्थे स्वषट्समाः . लग्ने गुरौ शुभैः केन्द्रस्थितैर्मृत्यौ ग्रहोज्भिते . सप्तत्यब्दं भवेदायुरष्टाङ्गे तदवीक्षिते . कर्केऽङ्गगे गुरौ कोणस्थितैः सर्वशुभग्रहैः . अशीतिरायुषः काष्ठा केन्द्रेशुक्रे शतं समाः . सूर्ये बलिष्ठे पिण्डायुश्चन्द्रे स्यात्तु निसर्गजम् . लग्नेऽंशायुर्हीणबले त्रिकेऽस्मिन् जीवशर्मजम् . नन्देन्दुतत्त्व तिथ्यर्कतिथिस्वर्गनखा रवेः . वर्षाण्युच्चे ग्रहे नीचे त्वर्धं मध्येऽनुपाततः . नखैकद्वाङ्कधृतयो विंशत्खाक्षा निसर्गजाः . समाः सूर्यात् पूर्बवत् स्यादेभ्योऽप्याऽयुरथांशजे . इष्टग्रहलवास्त्रिघ्ना दशभक्ताश्च यत् फलम् . वर्षमासादिकं ज्ञेयं भवेद् द्वादशभिः स्फुटम् . जैवे परायुः सप्तांशो ग्रहायुः परमोच्चगे . लग्नमशसमन्त्वयुर्दद्याद्वीर्ययुतं च भैः . सर्वमर्धं तृतीयोऽंशः प्रादः पञ्चाङ्गभागकौ . व्ययाद्वामं विमीयेत पापे त्वर्धं शुभग्रहे . एकभावगतानां यो बली भागहरस्तु सः . अर्धमस्तं गतोहन्ति त्यक्त्वा शुक्रशनैश्चरौ . कुजन्त्यक्त्वा शत्रुभस्थैस्त्रिभागो नाश्यते निजः . लग्ने सपापैः लग्नस्थनवांशघ्नाद्ग्रहायुषः . अष्टोत्तरः शतांशः स्याद्धीनः सौम्येक्षिते दलम् . उच्चचक्रगतास्त्रिघ्नं द्विघ्नं स्वांशोत्तमादिगाः . ददत्यायुर्ग्रहास्ते चेद्वृद्धौ नित्यं स्वभादिगाः . अपि त्रिद्व्ये कगुणदाः केन्द्रादाविति केचन . लग्ने सपापे हानिर्या नासावंशभवायुषि . हानिद्वयेऽधिकैव स्याद्गुणोऽप्येवं वराहगोः . खार्काःपरायुर्नरदन्तिनोः 120 स्याद्दन्ता 32 हयानां च जिना 24 वृषादेः . खरोष्ट्रयोस्तत्त्वसमाः 25 शुनोऽर्का 12 व्याघ्राद्यजादेर्हिनृपाः 16 परायुः . आ युर्नृवत् समानीय स्वस्वपूर्णायुषा हतम् . गृपरायुर्हृतं स्पष्टं गजाद्यायुर्भवेदिति . दीपस्तैलादियुक्तोऽपि यथा वाते विनश्यति . अजितेन्द्रियतापथ्यैरेवमायुर्विनश्यति . अत्र हयानां दन्तैर्यथायुर्ज्ञानं तथोक्तमश्वशब्दे 503 पृष्ठे जयदत्तकृतादश्वशास्त्रात्तद्विशेषोऽव गन्तव्यः . दन्ताद्वात्रिंशद्वर्षा इती ह क्तम् इत्थमायुश्च सदाचारादेव, अपथ्याजितेन्द्रियादिभ्यस्तु आयुःसत्त्वेऽपि नाशः उक्तजातकपद्धतिवचनात् अतएव भाश् आनुश् पश् 104 अध्याये सदाचारादितएव आयवृद्धिरुक्ता %<शतायुरुक्त पुरुषः शतवीर्यश्च जायते . कस्मानिम्रयन्ते पुरुषा बाला अपि पितामह! . आयुष्मान् केन भवति अल्पायुर्वाऽपि मानवः . केन वा लभते कीर्तिं केन वा लभते श्रियम् . तपसा ब्रह्मचर्येण जपहीमैस्तथौषधैः . कर्मणा मनसा वाचा तन्मे ब्रूहि पितामह! . भीष्म उवाच . अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि . अल्पायुर्येन भवति दीर्घायुर्वाऽपि मानवः . येन वा लभते कीर्तिं येन वा लभते श्रियम् . यथा वर्तयन् पुरुषः श्रेयसा सम्प्रयुज्यते . आचाराल्लभते चायुराचाराल्लभते श्रियम् . आचाराल्लभते कीर्तिं पुरुषः प्रेत्य चेह च . दुराचारो हि पुरुषो नेहायुर्विन्दते महत् . यस्मात्त्रस्यन्ति भूतानि तथा परिभवन्ति च . तस्मात् कुर्यादिहाचारं यदीच्छेद्भूतिमात्मनः . अपि पापशरीरस्य आचारो हन्त्यलक्षणम् . आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः . साधूक्तञ्च यथा वृत्तमेतदाचारलक्षणम् . अप्यदृष्टं श्रवादेव पुरुषं धर्म चारिणम् . भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् . ये नास्तिका निष्क्रियाश्च गुरुशास्त्राभिलङ्घिनः . अधर्मज्ञा दुराचारास्ते चरन्ति गतायुषः . विशोका भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः . अल्पायुषो भवन्तीह नरा निरयगामिनः . सर्वलक्षणहीनोऽपि समुदाचारवान्नरः . श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति . अक्रोधनः सत्यवादी भूतानामविहिंसकः . अनसूयुरजिह्मश्च शतं वर्षाणि जीवति . लोष्टमर्दी तृणच्छेदो नखखादी च यो नरः . नित्योच्छिष्टः सङ्कशुको नेहायुर्वि न्दते महत् . ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् . उत्थायाचस्य तिष्ठेत पूर्बां सन्ध्यां कृताञ्जलिः . एवमेवापरां सन्ध्यां समुपासीत वाग्यतः . नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन . नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम् . ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् . तस्मात्तिष्ठेत्सदा पूर्बां पश्चिमाञ्चैव वाग्यतः . ये न पूर्बामुपासीरन्द्विजाः सन्ध्यां न पश्चिमाम् . सर्वांस्तान् धार्मिको राजा शूद्रकर्माणि कारयेत् . परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् . नहीदृशमनायुष्यं लोके किञ्चन विद्यते . यादृशं पुरुषस्येह परदारोपसेवनम् . यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः . तावद्वर्षसहस्राणि नरकं पर्युपासते . प्रसाधनञ्च केशानामञ्जनं दन्तधावनम् . पूर्बाह्णएव कार्याणि देवतानाञ्च पूजनम् . पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत् कदाचन . नातिकल्यं नातिसायं न च मध्यन्दिने स्थिते . नाज्ञातैः सह गच्छेत नैकोन वृषलैः सह . पन्थादेयो ब्राह्मणाय नीभ्यो राजभ्य एव च . वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च . प्रदक्षिणं प्रकुर्वीत परिज्ञातान् वनस्पतीन् . चतुष्पथान् प्रकुर्र्वीत सर्वानेव प्रदक्षिणान् . मध्यन्दिने निशाकाले अर्धरात्रे च सर्व दा . चतुष्पथं न सेवेत उभे सन्ध्ये तथिव च . उपानहौ च वस्त्रञ्च धृतमन्यैर्न धारयेत् . ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत् . अमावास्या पौर्णमास्यां चतुर्दश्याञ्च सर्वशः . अष्टम्यां सर्वपक्षाणां व्रह्मचारी सदा भवेत् . . वृथा मांसं न खादेत पृष्ठमांसं तथैव च . आक्रोशं परिवादञ्च पैशुन्यञ्च विवर्जयेत् . नारुन्तुदः स्यान्न मृशंसवादी न हीनतः परमभ्याददीत . ययाऽस्य वाचा पर उद्विजेत न तां वदेदुषतीं पारलोक्याम् . वाक्सायका वदजान्निष्पतन्ति तैराहतः शोचति रात्र्यहाणि . परस्य नो मर्मसु निष्पतन्ति तान् पाण्डितो नावसृजेत् परेषु . रोहते सायकैर्विद्धं वनं परशुना हतम् . वाचा दुरुक्तया विद्धं न संरोहति वाक्क्षतम् . कर्णिनालिका नाराचान्निर्हरन्ति शरीरतः . वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः . हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् विगर्हितान् . रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् . नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् . द्वेषस्तम्भाभिमानञ्च तैक्ष्ण्यञ्च परिवर्जयेत् . परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् . अन्यत्र पुत्त्राच्छिष्याच्च शिष्टार्थं ताडनं स्मृतम् . न ब्राह्मणान् परिवदेत् नक्षत्राणि न निर्दिशेत् . तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते . कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः . पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा . त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् . अदृष्टमद्भिर्नि र्णिक्तं यच्च वाचा प्रशस्यते . संयावं कृशरं मांसं शष्कुलीम्पायसन्तथा . आत्मार्थं न प्रकर्तव्यं देवार्थन्तु प्रकल्पयेत् . नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा . वाग्यतो दन्तकाष्ठञ्च नित्यमेव समाचरेत् . न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् . मातापितरमुत्थाय पूर्बमेवाभिवादयेत् . आचार्यमथ वाप्यन्यं तथायुर्विन्दते महत् . वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः . भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत् . उदङ्मुखश्च सततं शौचं कुर्यात् समाहितः . अकृत्वा पादशौचञ्च नाचरेद्दन्तधावनम् . अकृत्वा देवपूजाञ्च नाभिगच्छेत् कदाचन . अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् . अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः . न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वाऽकदाचन . उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च . प्राकशिरास्तु स्वपेद्विद्वानथवा दक्षिणाशिराः . न भग्ने नावशीर्णे च शयने प्रस्वपीत च . नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन . न चापि गच्छेत् कार्येण समयाद्वाऽपि नास्तिके . आसनन्तु पदाकृष्य न प्रसज्येत्तथा नरः . न नग्नः कर्हिचित् स्नायान्न निशायां कदाचन . स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः . न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् . न चवार्द्राणि वासांसि नित्यं सेवेत मानवः . स्रजश्च नावकृष्येत न बहिर्धारयीत च . उदक्यया च संभाषां न कुर्वीत कदाचन . नोत्सृजेत पुरीषञ्च क्षेत्रे ग्रामस्य चान्तिके . उभे मूत्रपुरीषे तु नाप्सु कुर्यात् कदाचन . अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः . भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत् . प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् . प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् . . आयुष्यं प्रङ्मुखो भुङ्क्ते यशसयं दक्षिणामुखः . धन्यं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः . अग्निमालभ्य तोयेन स र्वान् प्राणानुपस्पृशेत् . गात्राणि चैव सर्वाणि नाभिं प्राणितले तथा . नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः . अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत् . शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत् . निषण्णश्चापि खादेत न तु गच्छन् कदाचन . मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे . आर्द्रपादस्तु भुञ्जीत नार्दपादस्तु संविशेत् . आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् . त्रीणि तेजासि नोच्छिष्ट आलभेत कदाचन . अग्निं गां ब्राह्मणञ्चैव तथा ह्यायुर्न हीयते . त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन . सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः . ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति . अभ्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते . अभिवादयेत वृद्धांश्च दद्याच्चैवासनं स्वयम् . कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् . न चासीतासने भिन्ने भिन्नकांस्यञ्च वर्जयेत् . नैकवस्त्रेण भोक्तव्यं न न्ग्नः स्नातुमर्हति . स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् . उच्छिष्टो न स्प्शेच्छीर्षं सर्वे प्राणास्तदाश्रयाः . केशग्रहं प्रहारांश्च शिरस्येतान् विवर्जयेत् . न संहताभ्यां पाणिभ्यां कण्डूयेतात्मनः शिरः . न चाभीक्ष्णं शिरःस्नायात्तथाऽस्यांयुर्नरिच्यते . शिरःस्नातैश्च तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत् तिलभृष्टं न चाश्नीयात्तथाऽस्यार्नरिष्यते . नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन . वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् . अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः . आयुरस्य निकृन्तामि प्रजास्तस्याददे तथा य उच्छिष्टः प्रवदति स्वाध्यायञ्चाधिगच्छति . यश्चानन्यायकालेऽपि मोहादभ्यस्यति द्विजः . तस्य वेदः प्रणश्येत आयुश्च परिहीयते . तस्नाद्युक्तो ह्यनध्याये नाधीयीत कदाचन . प्रत्यादित्यं प्रत्यनलं प्रति गाञ्च प्रति द्विजान् . ये मेहन्ति च प्रन्थानं ते भवन्ति गतायुषः . उभेमूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः . दक्षिणाभिमुखो रात्रौ तथा ह्यायुर्नरिष्यते . त्रीन् कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः . ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः . दहत्याशीविषः क्रुद्धो यावत् पश्यति चक्षुषा . क्षत्रियोऽपिदहेत् क्रुद्धोयावत् पश्यति तेजसा . ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च . तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः . गुरुणा चैव निर्बन्धो न कर्तव्यः कदाचन . अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर! . सम्यङ्मिय्याप्रवृत्तेऽपि वर्तितव्यं गुराविह . गुरुनिन्दादहत्यायुर्मनुष्याणां न संशयः . दूरादावसथान्मूत्रं दूरात् पादावसेचनम् . उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा . रक्तमाल्यं न धार्यं स्यात् शुक्लं धार्यन्तु पण्डितैः . वर्जयित्वा तु कमलं तथा कुवलयं प्रभो! . रक्तं शिरसि धार्यन्तु तथा वानेयमित्यपि . काञ्चनीयाऽपि माला या न सा दुष्यति कहिचित् . स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशाम्पते! . विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः . तथा नान्यधृतं धार्यं न चापदशमेव च . अन्यदेव भवेद्वासः शयनीये नरोत्तम! . अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि . प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च . पृथगेवानुलिम्पेत केशरेण च बुद्धिमान् . उपवासञ्च कुर्वीत स्नातः शुचिरलङ्कृतः . पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् . समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर! . आलीढया परिवृतं न शयीत कदाचन . तथा नोद्धृतसाराणि प्रोक्षितं नाप्रदाय च . न सन्निकृष्टो मेधावी नाशुचेर्न च सत्मू च . प्रतिषिद्धान्न धर्मेषु भक्ष्यान् भुञ्जीत पृष्ठतः . पिप्पलञ्च वटञ्चैव शणशाकं तथैव च . उडुम्बरं न खादेच्च भवार्थी पुरुषोत्तम! . आव्यं गव्यं तथा मांसं मायूरञ्चैव वर्जयेत् . वर्जयेच्छुष्कमासिञ्च तथा पर्युषितञ्च यत् . न पाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु . दधिसक्तून्न भुञ्जीत वृथामांसञ्च वर्जयेत् . सायं प्रातश्च भुञ्जीत नान्तराले समाहितः . बालेन तु नभुज्ञीत परश्राद्धं तथैव च . वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचनै . भूभौ सदैव नाश्नीयान्नानासीनो न शब्दवत् . तोयपूर्बं प्रदायान्नमतिथिभ्यो विशेषतः . पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः . समानमेकपङ्क्त्यान्तु भोज्यमन्नं नरेश्वर! . विषं हलाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने . पानीयं पायसं सक्तून् दधि सर्पिर्मधून्यपि . निरश्य शेषमेतेषां न प्रदेयन्तु कस्यचित् . भुञ्जानो मनुजव्याघ्र! नैव शङ्कां समाचरेत् . दधि चाप्यनुपानं वै कर्तव्यञ्च भवार्थिना . आचम्य चैकहस्तेन परिप्लाव्यं तथोदकम् . अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् . पाणिं मूर्ध्नि समाधाय स्मृष्ट्वा चाग्निं समाहितः . ज्ञातिश्रैष्ट्यमवाप्नोति प्रयोगकुशलो नरः . अद्भिः प्राणान् समालभ्य नाभिं पाणितले तथा . स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना . अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् . कनिष्टिकायाः पश्चात्तु देवतीर्थमिहोच्यते . अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत! . तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा . परापवादं न ब्रूयान्नाप्रियञ्च कदाचन . न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना . पतितैस्तु कथां नेच्छेद्दर्शनञ्च विवर्जयेत् . संसर्गं न च गच्छेत तथायुर्विन्दते महत् . न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् . न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् . स्वे रो तोर्थे समाचम्य कार्ये समुपकल्पिते . त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः . इन्द्रियाणि सकृत् स्पृश्य त्रिरभ्युक्ष्य च मानवः . कुर्वीत पित्र्यं दैवञ्च वेददृष्टेन कर्मणा . ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव! . पवित्रञ्च हितञ्चैव भोजनाद्यन्तयोस्तया . सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् . निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् . वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यी भवेदपि . गृहे वासयितव्यास्ते धन्यमायुष्यमेव च . गृहे पारावता धन्याः शुकाश्च सहसारिकाः . गृहेष्वेते तु पापाय तथा वै तैलपायिकाः . उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा . निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् . अमङ्गल्यानि चैतानि तथोत्क्रोशा महात्मनाम् . महात्मनोऽतिगुह्यानि न वक्तव्यानि कर्हिचित् . अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीं तथा . वैद्यानां वालवृद्धानां भृत्यानाञ्च युधिष्ठिर! . बन्धूनां ब्राह्मणानाञ्च तथा शारणिकस्य च . सम्बन्धिनाञ्च राजन्द्र! तथायुर्विन्दते महत् . ब्राह्मणस्थपतिभ्याञ्च निर्मितं यन्निवेशनम् . तदावसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर! . सन्ध्यायां न स्वपेद्राजन्! विद्यां न च समाचरेत् . न भुञ्जोत च मेधाधी तथायुर्विन्दते महत् . नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् . पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता . वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत! . शेषाणि चावदातानि पानीयञ्चापि भोजने . सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् . द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् . महाकुले प्रसूताञ्च प्रशस्तां लक्षणैस्तथा . वयस्थाञ्च महाप्राज्ञः कन्यामावोडुमर्हति . अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं ततः . पुत्त्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत! . कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते . पुत्त्रा निवेश्याश्च कुलाद्वृत्त्या लभ्याश्च भारत! . शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि वा . नक्षत्रे न च कुर्वीत यस्मिन् जातो भवेन्नरः . न प्रौष्ठपदयोः कार्यं तथाग्नेये च भारत! . दारुणेषु च सर्वेषु प्रत्यरिञ्च विवर्जयेत् . ज्योतिषे यानि चोक्तानि तानि सर्वाणि भारत! . प्राङ्मुखः श्मश्रुकर्माणि कारयेत् सुसमाहितः . उदङ्मुखो वा राजेन्द्र! तथायुर्विन्दतेमहत् . परिवादं न च ब्रूयात्परेषामात्मनस्तथा . परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ! . वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम! . समार्षां व्यङ्गिताञ्चैव मातुः सकुलजां तथा . वृद्धां प्रव्रजिताञ्चैव तथैव च पतिव्रताम् . अयोनिञ्च वियोनिञ्च न च गच्छेद्विचक्षणः . पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि . अपस्मारिकुले जातां निहीनाञ्चैव वर्जयेत् . श्वित्रिणाञ्च कुले जातां क्षयिणां मनुजेश्वर! . लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः . मंनोज्ञा दर्शनीया च तां भवान् वोढुमर्हति . महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर! . अपरा पतिता चैव न ग्राह्या भूतिमिच्छता . आनीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः . वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् . न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः . अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् . अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता . प्रगे निशामाशु तथा ये चोच्छिष्ठाः स्वपन्ति वै . पारदार्यमनायुष्यं नापितोच्छिष्टता तथा . यत्नतो नैव कर्तव्यमभ्यासश्चैव भारत! . सन्ध्यायां न च भुञ्जीत न स्नायान्न पठेत्तथा . प्रयतश्च भवेत्तस्यां न च किञ्चित् समाचरेत् . ब्राह्मणान् पूजयेच्चापि तथा स्नात्वा नराधिप! . देवांश्च प्रणमेत् स्नातो गुरूंश्चाप्यभिवादयेत् . अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः . अनर्चिते ह्यनायुष्यंगमनं तत्र भारत! . न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि . अनागतायां सन्ध्यायामातत्य च गृहे वसेत् . मातुः पितुर्गुरूणाञ्च कार्यमेवानुशासनम् . हितं वाऽप्यहितं वाऽपि न विचार्यं कथञ्चन . धनुर्वेदे च वेदे 'थ यत्नः कार्यो नराधिप! . हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह . यत्नवान् भव राजेन्द्र! यत्नवान् सुखमेधते . अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च . प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् . युक्तिशास्त्रञ्च ते ज्ञेयं शब्दशास्त्रञ्च भारत! . गान्धर्बशास्त्रञ्च कलाः परिज्ञेया नराधिप! . पुराणमितिहासाश्च तथाख्यानानि यानि च . महात्मनाञ्च चरितं श्रोतव्यं नित्यमेव च . पत्नी रजस्वला या च नाभिगच्छेन्न चाह्वयेत् . स्नाताञ्चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः . पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान् भवेत् . एतेन विधिना पत्नीमुपागच्छेत पण्डितः . ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः . यष्टव्यञ्च यथाशक्ति यज्ञैर्विविधदक्षिणैः . अत ऊर्ध्वमरण्यञ्च सेवितव्यं नराधिप! . एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः . शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर! . आचारो भूतिजनन आचारः कीर्तिवर्धनः . आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् . आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते . आचारप्रभवो धर्मो धर्मादायुर्विवर्धते . एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् . अनुकम्प्य सर्ववर्णान् ब्रह्मणा समुदाहृतम्>% . अन्येचाचारा आचारशब्दे 630 पृष्ठे उक्तास्तेऽपि आयुर्वृद्धिकराः . आयुःकालश्च स्वाभाविकः जीवभेदेन भिन्नः . तथा हि %% श्रुतेः ब्रह्मणोनिजपरिमाणेन वर्षशतायुः तच्च सिश् शिश् दर्शितम् %% %% सूश् सिश् . तेन सौरैः 4320000 वर्षैः चतुर्युगं तेन सहस्रगुणितेन ब्राह्ममहः 4320000000 रात्रिश्च तावतीति 8640000000 वर्षास्तस्याहोरात्रमानं तस्य 360 गुणने तस्य वर्षमानम् 3110400000000 एतच्छतगुणितं तस्यायु र्मानम् अयमेव महाकल्पः %<शतायुः सदानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः>% सिश् शिश् उक्तेः . जैगीषव्यस्य च दशमहाकल्पजीविता %% साश् कौश् %% 3104400000000000 तस्यायुः . अथ मनूनामायुःप्रमाणम् . %% सूश् सिश् . चतुर्युगमानञ्च 4320000 तच्च 71 गुणितम् 306720000 सौरवर्षाःएकैकमनूनामायुःकालः . मार्कण्डेयस्य सप्तकल्पान्तजोवितेत्युक्तेः 4320000000 सप्तभिगुणितम् 30240000000 तस्यायुः कालः . देवानामायुस्तु ब्राह्मदिनमानम् %% सनूक्तेः ब्राह्मदिनपर्यन्तं तेषां स्थायित्वम् %% इति मनुना कल्पादौ तेनैव तेषां स्रष्टृत्वोक्तेः प्रतिकल्पेऽपि तथैव स्रष्टृत्वमिति . एवं युगभेदेन नराणामायुर्भेदः मनुनोक्तः . %% तेन सत्ययुगे 400 वर्षाः . त्रेतायां 300 वर्षाः . द्वापरे 200 वर्षाः . कलौ शतं वर्षाः . पुराणान्तरे सत्यादिषु लक्षायुतसहस्रशतवर्षायुष्ट्वोक्तिः मनुविरोधादग्राह्यैव . सत्कर्म भिस्तु प्राणायामतपस्यादिभिः रसायनादिभिश्चायुर्वर्धते तच्चायुर्वृद्धिशब्दे 775 पृष्ठे उक्तम् . तेन दशरथादीनां दशवर्षसहस्रराज्यकरणं रामायणोक्तं सङ्गच्छते . सत्कर्माभिप्रायेणैव पुराणवचनं लक्षाद्यायुष्ट्वबोधकं मन्तव्यमिति तु युक्तम् . ततश्च जातकपश् उक्तेः नरगजयोः, 120 वर्षाः . अश्वस्य दन्तसंख्यया . 32 वर्षा वा . गोमहिषादेः 24 वर्षाः खरोष्ट्रयोः 15 वर्षाः . शुनः 13 वर्षाः व्याघ्रादेः 16 वर्षाः परमायुः . तत्र नरस्य शतायुष्ट्वस्यश्रुत्युक्तावपि विंशोत्तरीयविभार्गार्थमिह 120 वर्षोक्तिरिति बोध्यम् . #<आयोग># पुश् आ + युज--घञ् . गन्धमाल्योपहारे, 2 व्यापारे 3 रोधे 4 सम्यक्सम्बन्धे च %<शरलैः कर्णिकारैश्च किंशुकैश्च सुपुष्पितैः . स देशोभ्रमरायोगःप्रदीप्त इव लक्ष्यते>% रामा0 #<आयोगव># पुं स्त्रीश् अयोगव एव स्वार्थे अण् . वैश्यकन्यायां शूद्रेणोत्पादिते जातिभेदे . %<शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् . वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः>% %<आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमोनृणाम् . प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः>% इति च मनुः %% मनूक्तम् काष्ठतक्षणं तस्य वृत्तिः . स्त्रियां जातित्वात् ङीप् #<आयोजन># नश् आ + युज--ल्युट् . 1 उद्योगे, 2 आहरणे ca . @<[Page 793b]>@ #<आयोजित># त्रिश् आ + युज--णिच्--क्त . 1 कृताहरणे 2 सम्यक् सम्पादिते च %% कुमाश् . #<आयोद># पुश् अयोदस्यापत्यम् बाश् aõ . dhaumye munau . %% bhàø àø 3 aø . #<आयोधन># नश् आ + युध + आधारे ल्युट् . 1 युद्वस्थाने . %<आयोधने स्थायुकमस्त्रजातम्>% भट्टिः %<आयोधने कृष्णगतिं सहायम्>% रघुः . %<आयोधनाग्रसरतां त्वयि वीर! याते>% रघुः . भावे ल्युट् . 2 योधने, युद्धक्रियायाम् . #<आर># पुश् आ + ç--कर्तरि संज्ञायां घञ् . 1 मङ्गलग्रहे, 2 शनिग्रहे, %<आरे खस्थे चतुष्पाद्भ्योभयम्>% नीलश् ताश् तत्र मङ्गलस्य वक्रगत्वात् शनेश्च स्वभावेन मन्दगतित्वात् तथात्वम् कुजस्य त्रिकोणाकारत्वादपि तथात्वम् 3 मधुराम्लफले वृक्षभेदे च . 4 प्रान्तभागे 6 मुण्डलोहे 7 पित्तले च नश् . अरा इव स्वार्थे वा अण् . 8 कीणे . कोणस्य चक्राकारसदृशाकारवत्त्वात् तथात्वम् . द्वादशारचक्रं षोडशारचक्रम् . %% तन्त्रम् . %<आरान्तरेणावपतत् संक्षिप्याङ्गं क्षणेन ha>% iti bhàø àø 33 aø . भावे घञ् . 9 गमने पुश् . आ + ç--कर्मणि घञ् . 10 दूरे च दूरस्य च बहुयत्नेन प्राप्यत्वात् तथात्वम् . %% यजुश् 16, 12, %<आरे दूरे>% वेददीश् . %<आरेबाधस्व दुच्छुनाम्>% यश् 19, 38, #<आरकूट># पुश् नश् . आरं पित्तलं कूटयति स्तूपीकरोति अच् 1 पित्तलाभरणे . %% इति नैपचम् . आरमतिभृशं कूट्यते दंदह्यते कूट--दाहे कर्मणि घञ् . 2 पित्तलमात्रे च तस्यातिशयदाहसहत्वात् तथात्वम् . #<आरक्त># पुश् ईषत् रक्तः प्राश् सश् . 1 ईषद्रक्तवर्णे 2 तद्वति 3 सम्यगनुरक्ते च त्रिश् . भावे क्त . 4 अनुरागे na0 #<आरक्ष># पुश् आ + रक्ष--अच् . 1 हस्तिकुम्भाधः स्थले, %<आरक्षमग्नमवमत्य सृणिं शिताग्राम्>% माघः 2 हस्तिमस्तक चर्मणि, 3 सैन्ये च . 4 रक्षके त्रिश् . %<शतसाहस्रमारक्षं मध्यगं रक्षसां कपिः>% भट्टिः . %% मनुः . भावे घञ् . 4 रक्षायाम पुश् रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् . भावे अ . आरक्षा तत्रार्थे स्त्री रक्षा च वैदिककर्मादौ श्वेतसर्षपादिक्षेपेण मन्त्रसूक्तादिपाठेन विघ्नकारकनिवारणार्थोव्यापारः . #<आरग्बध># पुश् आ + रगे--शङ्कयां क्विप् आरगं रोगशङ्कामपि हन्ति अच् बधादेशश्च . (सोंदाल) इति ख्याते वृक्षे . %<आरग्बधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः . ज्वरहृद्रोगपित्ताम्लवातोदावर्तशूलनुत् . तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम् . ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम्>% इति भावप्रकाशे तद्गुणा उक्ताः . आरग्वधाद्यतैलं श्वित्रहरं यथा . %<आरग्बधं धवं कुष्ठं हरितालं मनःशिला . रजनीद्वयसंयुक्तं पचेत् तैलं विधानवत् . एतेनाभ्यञ्जयेच्छित्री क्षिप्रं श्वित्रं विनश्यति>% चक्रदश् . आरग्वधतैलं रोमहम् . %<आरग्बधमूलं कर्षद्वितयं शङ्खचूर्णस्य . हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं पक्वम् . तैलं तदिदं शङ्खहरितालचूर्णितं लेपात् . निर्मूलयति च रोमाण्यन्येषां सम्भवो नैव>% चक्रद0 आरग्वधादिपाचनम् तत्रैव यथा %<आरम्बधग्रन्थिकमुस्ततिक्ता हरीतकीभिः क्वथितः कषायः . सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च>% . #<आरट># त्रिश् आरटति आ + रट--अच् . 1 सम्यक् शब्दकारके 2 नटे पुश् स्त्रियां गौराश् ङीष् . #<आरट्ठ># पुश् आरट्यते विख्याप्यते आ + रट टच् टस्य नेत्त्वम् . विशिष्टाश्वोत्पत्तिस्थाने (आरव) देशे . अश्वशब्दे विवृतिः . #<आरठ्ठज># पुश् आरट्टे देशे जायते जन--ड . (आरव) देशजाते घोटके . %<आरट्टजश्चटुलनिष्ठुरपातमुच्चैः>% माघः अश्वशब्दे 504 तद्दे शाश्वधर्मा ज्ञेयाः . #<आरणि># पुश् आ + ç--अनि . जलानां स्वयं भ्रमणे आवर्ते . #<आरणेय># पुश् अरण्यां भवः अरणी + ढक् . 1 शुकदेवे तस्यारणीसम्भवकथा अरणीसुतशब्दे 359 पृष्ठे विवृता . अरणिमरणिहरणमधिकृत्य कृतोग्रन्थः ढक् . भारतवनपर्वान्तर्गते अरणिहरणाधिकारेण व्यामेन कृते अवान्तरपर्वभेदे तच्च पर्व,बनपर्वणि 311 अध्यायावधि 314 अध्यायपर्यन्तम् %<आरणेयं ततः parva>% bhàø àø 1 aø अरुण्याइदं, स्वार्थे या ढक् . अरणीसम्बन्धिनि 3 यन्त्रभेदे 4 अरण्यां च आरण्येयं ददुस्तस्मै ब्राह्मणाय तपस्विने . भाश् वश् 314 अश् . #<आरण्य># त्रिश् अरण्ये भवः ण . वनभवे 1 पशुपभृतौ पशवश्च द्विविधा ग्राम्या आरण्याश्च यथाह पैठीश् %% एते च कर्मविशेषोपयुक्ता एतद्भिन्ना अन्येऽपि पशवः ग्राम्या आरण्याश्च अश्वमेधशब्दे 508 पृष्ठादौ उक्ताः . पशुत्वञ्चेह यागार्थालभ्यमानत्वसाम्यात् शकुनादीनामपि %% इति यज्ञपार्श्वोक्तेः . अत एव अश्वमेधे %% इत्यादौ पक्षिणामपि यश् वेश् 24 अश् मन्त्रव्याख्याने %% वेददीपे उपक्रान्तम् अन्ते च कपिञ्जलादयः पृषतान्ताः आरण्याः पशव इत्युक्तं तच्च अश्वमेधशब्दे 510 पृष्ठे दृश्यम् तत्र स्त्रीपशूनामहिंस्यत्वम् %% शास्त्रात् तिश् तश् यन्निर्णीतं तत् अश्वमेधातिरिक्तविषयं तत्र स्त्रीपशूनां बहूनामालम्भनविघानात् तच्च अश्वमेधशब्दे दृश्यम् . %<आरण्यानाञ्च सर्वेषां मृगाणां महिषं विना>% . %<आरण्यांश्च एशून् सर्वान्>% इति च मनुः . %<आरण्याःसुमनसईषिरे न भृङ्गैः>% माघः %% तैत्तिश् व्राश् तद्विशेषाश्चोषधिशब्दे वक्ष्यन्ते 2 अकृष्टपच्यधान्यभेदे च . %% शतश् ब्राश् . ज्योतिषोक्ते 3 मकरादिमार्धे 4 सिंहे दिवसे 5 मेषे 6 वृषे च राशौच स च %% ज्योश् तश् उक्तः 7 अरण्यभवे गोमये पुश् सिश् कौश् . अरण्यमरण्यवासमधिकृत्य कृतोग्रन्थः अण् . यधिष्ठिरादीनां वनवासाधिकारेण व्यासेन कृते भारतार्गते 8 पर्वभेदे . रामस्य बनवासाधिकारेण वाल्मीकिकृते रामायणान्तर्गते 9 काण्डभेदे च . #<आरण्यक># त्रिश् अरण्ये भवः मनुष्यादिः वुञ् . 1 अरण्यभवे पथि अध्ययने न्याये विहारे मनुष्ये हस्तिनि च एवार्थेवुञः साषुत्वं तद्भिन्ने न वुञ् किन्तु ण एव . आरण्यः पशुः गोमये तु वा आरण्यकः पक्षे णः . तत्र मनुष्ये %<आरण्यकोपात्तफलप्रसूतिः>% रघुः . अध्ययने ऐतरेयारण्यकम् तैत्तिरीयारण्यकं वृहदारण्यकम् %% मित्युक्तेरारण्यकत्वमेषाम् . तानि च तत्तद्वेदभागभेदाः . %<आरण्यकमधीत्य च>% मनुः . %<आरण्यकञ्च वेदेभ्यश्चौषधिभ्योऽमृतं यथा>% भाश् 1 अश् . %<शास्त्रे चारण्यके गुरुः>% भाश् उद्योश् 174 अश् . %% इति भाश् शाश् 18 अश् . 4 अरण्यगेये सामभेदे च . स्वार्थे कन् . उक्तार्थे भारतान्त्रर्गते 5 वनपर्वणि एतदारण्यकं parva bhàø àø paø 1 aø . आरण्यककाण्डम् . रामायणान्तर्गते 6 काण्डभेदे #<आरण्यकुक्कुट># पुं स्त्रीश् अरण्ये भवः आरण्यः कुक्कुटः कर्मश् . वनकुक्कुटे %<आरण्यकुक्कुटः स्निग्धो वृंहणः श्लेष्मणोगुरुः . वातपित्तक्षयवमीविषमज्वरमाशनः>% इति भाश् प्रश् तन्मांसगुणा उक्ताः . स्त्रियां जातित्वात् ङीप् . #<आरण्यगान># नश् आरण्यं वनगेयं गानम् . सामवेदान्तर्गते गानग्रन्थभेदे तस्यारण्ये गेयत्वात् तथात्वम् . #<आरण्यपशु># पुश् कर्मश् . स्मृत्युक्ते महिषादौ सप्तविधे 1 पशौ आरण्यशब्दे विवृतिः . #<आरण्यमुद्ग># पुश् निश् कर्मश् . वनमुद्गे . आरण्यमुद्गस्येवाकारः पर्णेऽस्त्यस्याः अच् टाप् . (मुगानी) मृद्गपर्ण्यां स्त्री राजनि0 #<आरण्यराशि># पुश् निश् कर्मश् . आरण्यशब्दोक्ते 1 सिहे 2 मकरादिमार्घे दिवसे 3 मेषे 4 वृषे च राशौ . #<आरति># स्त्रो आ + रम--क्तिन् . 1 उपरमे, 2 निवृत्तौ च . #<आरत># त्रिश् आ + रम--क्त . 1 उपरते 2 विरते च %% किराश् . #<आरथ># पुश् ईषद्रथः प्राश् सश् . एकाश्वेन गमनसाधने रथे (एक्वा) (वगी) प्रभृतौ . #<आरद्ध># त्रिश् आ + रध--क्त . संसिद्धे तिकाश् फिञ् . आरद्धायनिः तदपत्ये पुं स्त्रीश् . #<आरनाल># नश् आर्छति आ + ç--अच्, आरः नल--गन्धे घञ् आरो नालोगन्धो यस्य . काञ्जिके . %<आरनालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः . पक्वैर्वा सन्धितैस्तैस्तु सौवीरसदृशं गुणैः>% भाश् प्रश् . %<आरनालं दवि क्षीरं कन्दुपक्वं च सक्तवः . स्नेहपक्वञ्च तक्रञ्च शूद्रस्यापि न दुष्यति>% अत्रिसश् . वा कप् . आरनालकमप्यत्र . #<आरब्ध># त्रिश् आ + रभ--क्त . कृतारम्भणे %% साश् दश् %% इत्यादि ÷àø såø . yasya कियदंशं कर्तुमारेभे तादृशः पदार्थः आरब्धः . भावे क्त . 2 आरम्भे नश् %% तिथिश् तश् विष्णुः . आरब्धफलयोः सुकृतदुष्कृतयोः तत्त्वज्ञानोत्पत्तावपि यावत्फलसमाप्ति न नाशः ityetat ÷àø såø bhàø स्थिरीकृतम् यथा बन्धहेत्वोर्विद्यासामर्थ्यादशेषविनाशसिद्धेरवश्यं भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति . %% ÷àø såø पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुस्कृतयोर्विनाशोऽवधारितःस किमविशेषेणारब्धकार्ययीर्भवत्युत विशेषेणानारब्धकार्ययोरेवेति विचार्यते तत्र %% शुतावविशेषश्रवणादविशेषेणैव क्षयैत्येवंप्राप्ते प्रत्याह अनारब्धकार्ये एव त्विति . अप्रवृत्तफले एव पूर्बे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनि प्राक्ज्ञानोत्पत्तेः सञ्चिते च सुकृतदुस्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्ये सामिभक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतनंजन्मनिर्मितम् . कुतएतत्? %% शरीरपानावधिकरणात् क्षेमप्राप्तेः . इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेमश्नुवीत तत्र शरीरपातप्रतीक्षां नाचक्षीत . ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्माणिक्षपयन् कथं कानिचित् क्षपयेत् कानि चिच्चोपेक्षेत नहि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति, उच्यते न तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुप पद्यते . आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम् . अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति . बाधितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित् कालमनुवर्ततएव . अपि च नैवात्र विवदितव्यं ब्रह्मविदां कञ्चित् कालं शरीरं ध्रियते न ध्रियत इति . कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणञ्चापरेण प्रतिक्षेप्तुंशक्येत . श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदेव निरुच्यते . तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोविर्द्यासामर्थ्यात् क्षय इति निर्णयः भाश् . %% सांख्यसूत्रेण फलजनकस्य कर्मणोनाशेऽपि चक्रजन्यवेगस्य चक्रनाशेऽपि स्थितिवत् देहरूपस्य कर्मफलस्य संस्कारात्मना स्थितिरित्यवधारितम् . यथा च आरब्धफलस्य कर्मणो यावदधिकारस्थितिस्तथा निर्णीतं ÷àø såø bhàø 3 aø 3 pàde yathà %% ÷àø såø विदुषो वर्त मानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते . ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यान्नवेति नेयं चिन्तोपपद्यते . न हि पाकसाधनसम्पत्तावोदनोभवेन्नवेति चिन्ता सम्भवति नापि भुञ्जानस्तृप्यति न वेति चिन्त्यते . उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् . तथाह्यपान्तरतमा नाम वेदाचार्यः पुराणर्षः विष्णु नियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति . वशिष्ठश्च ब्रह्मणोमानसः पुत्रः सन्निमिशापादपगतपूर्बदेहः पुनर्व्रह्मादेशान्मित्रावरुणाभ्यां, भूग्वादीनामपि ब्रह्मण एव मानसानां उत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्यते . सनत्कुमारोऽपि व्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव . एवमेव दक्षनारदप्रभृतीनामपि भूयसी देहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ, श्रुता वपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते . ते च क्वचित् पतिते पूर्वदेहे देहान्तरमाददते, क्वचित्तु स्थितएव तस्मिन् योगैश्वर्य वशादनेकदेहादानन्यायेन . सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते . तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यत उत्तरमुच्यते . न, तेषामपानतरतमः प्रभृतीनां वेदप्रवर्तनादिकलोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारतन्त्रव्वात् स्थितेः . यथासौ भगवान् सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति %% श्रुतेः . यथा च वर्तमाना व्रह्मविदः प्रारव्यभोगक्षये कैवल्यमनु भवन्ति %% इति एवमपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम् . सकृत्प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येण गृहादिव गृहान्तरमन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्तनायापरिमुषितस्मृतयएव देहेन्द्रियप्रकृतिवशित्वान्नियामकबलेन युगपत् क्रमेण वाऽधितिष्ठन्ति! नचैते जातिस्मरा इत्युच्यन्ते तएव त इति स्मृतिप्रसिद्धेः . यथा सुलभा बह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहं, जानकं देहमाविश्य व्युद्य तेन, पश्चात्तं स्वमाविवेशे ति स्मर्यते . यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्ध वीजं कर्मान्तरं तद्वदेव प्रसज्यतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत न तवेयमाशङ्का युक्ता ज्ञानात् कर्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् . तथा हि श्रुतिः %% %% इति च . स्मृतिरपि %% . %% चैवमाद्या . नचाविद्यादिक्लेशदाहे सति क्लेश वीजस्य कर्माशयस्यैकदेशदाहएकदेशप्ररोहश्चेत्यृपपद्यते न ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते . प्रवृत्तफलस्य तु कर्माशयस्य मुक्ते शरीरवेगक्षयान्निवृत्तिः %% शरीरपातक्षेपकरणात् . तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः भाश् . अतएव वाचस्पत्ये उक्तम् %% 3 अवरुद्धे %% किराश् . %% मल्लिश् . घनारुद्धैत्येव ज्यायान् पाठः तेनास्य अवरुद्धार्थकत्वे प्रमाणाभावेऽपि न क्षतिरिति #<आरभटी># स्त्रीश् आरभ्यतेऽनया आ + रभ--अटि ङीप् . नाट्ये अर्थविशेषयुक्ते साश् दर्पणोक्ते रचनाभेदे सा च भेदोदाहरणसहिता साश् दश् उक्ता यथा मायेन्द्रजालसंग्रामक्रोधोद्भान्तादिचेष्टितैः . संयुक्ता पणबन्धाद्यैरुद्भटाऽऽरभटी मता . vaståtthàpanasa'pheñau संक्षिप्ति रवपातनम् . इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः . मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते . यथोदात्तराघवे . %% इत्यादि . संफेटस्तु समाधाय युद्धसत्वरयोर्द्वयोः . यथा मालस्त्यां माधवाघोरघण्टयोः . संक्षिप्ता वस्तुरचना शिल्पैरितरथाऽपि वा . संक्षिप्तिः स्यात् निवृत्तौ च नेतुर्नेत्रन्तरग्रहः . उदयनचरिते किलिञ्जहस्तिप्रयोगः . द्वितीयं यथा . बालिनिवृत्त्या सुग्रीवः यथा वा परशुरामयौ द्धत्थनिवृत्त्या शान्तत्वापादानं %% . प्रवेशश्रासनिष्क्रान्तिहर्षविप्लवसम्भवम् . अवपातनमित्युक्तम् . यथा कृत्यरावणे षष्ठेऽङ्के . प्रविश्य खङ्गहस्तः पुरुष इत्यतः प्रभृति निष्क्रमणपर्यन्तम् . सरश् कश् उक्ते शब्दालङ्काररूपे 2 वृत्तिभेदे च सा च 388 पृष्ठे दृश्या . आरः सामर्थ्येन गामी भटः . 3 शूरे वीरे पुश् हेमचन्द्रः . #<आरभ्य># अव्यश् आ + रभ--ल्यप् . 1 उपक्रम्येत्यर्थे %<आरभ्य तस्यां दशमीञ्च यावत् प्रपूजयेत् पर्वतराजपुत्रीम्>% दुर्गोश् तश् पुश् अनारभ्याधीतत्वात् मीमांसा . कर्मणि क्यप् . 2 आरम्भणार्हे आरम्भणीये त्रिश् . #<आरमण># नश् आ + रम--भावे ल्युट् . 1 आरामे, विश्रामे आरम्यतेऽनेन करणे ल्युट् . आरतिसाधने %% तैत्तिश् चक्षुषोरेवैते आरमणे कुरुतः शतश् ब्राश् . #<आरम्बण># नश् अ + लबि--ल्युट् वेदे लस्य रः . आलम्बने %% छाश् उश् अनारम्बणानि अनालम्बनानि भाश् %% वृश् u0 #<आरम्भ># पुश् आ + रभ घञ् मुम् . 1 उद्यमे 2 त्वरायां स्वार्थं परार्थं वा 3 गृहादिसम्पादनव्यापारे 4 उपक्रमे प्रथमकृतौ 5 प्रस्तावने 6 बधे 7 दर्पे च . %% साश् सूश् %<आरम्भे कर्मणां विप्र! पुण्डरीकं स्मरेद्धरिम्>% स्मृतिः %% गीता मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे . इति मश् तश् व्यासः %% माघः . %<आगमैः सदृशारम्भा आरम्भसदृशोदयः>% इति रघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिकव्यापारोपक्रमआरम्भः . श्रौतस्मार्तकर्मविशेषे अङ्गविशेषारम्भेऽपि प्रकृतकर्मारम्भस्तेन आरब्धत्वान्न सूतकादेः प्रतिबन्धकत्वम् . यथा %<आरम्भोवरणं यज्ञे संकल्पोव्रतजप्ययोः . नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया . तथा निमन्त्रणं श्राद्धे आरम्भः स्यादिति श्रुतिः आरब्धे सूतकं नस्यादिति>% तिश् तश् विष्णुः . द्रव्याणां द्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते 8 व्यापारे %% भाषाश् कर्मणि घञ् . 9 आरभ्यमाणे %% रघुः . %% kumàø . @<[Page 797b]>@ #<आरम्भक># त्रिश् आरभते आ + रभ--एवुल् मुम् . 1 आरम्भकारके वैशेषिकादिमतसिद्धे महत्त्वाद्यु पचयाय अवयावानां 2 विजातीयसंयोगे च . %% मुक्ताश् आरम्भवादशब्दे शाश् भाश् उदाश् . #<आरम्भण># नश् आ + रभ--ल्युट् मुम् . 2 आरम्भशब्दार्थे कर्मणि ल्युट् . 2 आरभ्यमाणे च . यथा %% छाश् uø %% ÷àø såø आरम्भणं प्रयोजनमस्य अनुप्रचनाश् अण् . 3 आरम्भणप्रयोजनपदार्थे त्रिश् . आरभ्यतेऽनेन करणे ल्युट् . 4 उपादानकारणे %% यजुश् 17, 18 . %% वेददीश् . #<आरम्भणीय># त्रिश् आ + रभ--शक्यार्थे अनीयर् मुम् . यस्य आरम्भःकर्तुं शक्यते तस्मिन् प्रयीजनादियुक्ते पदार्थे %% विवरणोपन्यासः . #<आरम्भवाद># पुश् आरम्भस्य वादः परीक्षापूर्बकः कथाभेदः . वैशेषिकाद्यभिमते परमाणुभ्य एव जगदुत्पत्तिनिर्णायके वादे . स च %% वैश् सूश् दर्शितः %<आत्माकाशाणुमुखतः कारणं पूर्वमिष्यते . कुलालादिवदण्डन्तु घटवज्जन्मनाशभाक् . पृथिव्यम्भोऽग्निवायूनां कर्मसंयीजिताणवः . द्यणुकादि क्रमेणाण्डमारभन्ते इदं महदिति>% हि तेषां वादः . शाश् भाष्ये तु तदेतन्मतमुत्थाप्य निराकृतं यथा परमाणुकारणवादैदानीं निराकर्तव्यः . तत्रादौ तावद्योऽणुकारणवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते . तत्रायं वैशेषिकाणामभ्युपगमः कारण द्रव्यसमवायिनोगुणाः कार्यद्रव्यसमानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यसुन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्ययाऽदर्शनाच्च . तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् तददर्शनात् . न चेतनं ब्रह्मजगत्कारणम्भवितुमर्हतीति . इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति . %% सूश् . एषा तेषां प्रक्रिया परमाणवः किल किञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति . ते च पश्चाददृष्टादिपुरःपराः संयोगसचिवाश्च सन्तोद्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते कारणगुणाश्च कार्येगुणान्तरम् . यदा द्वौ परमाणू द्व्यकणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयोद्व्यणुके शुक्लादीनारभन्ते . परमाणुगुणविशेषस्तु पारिमाण्डल्यम् न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् . अणत्वह्रस्वत्वे हि द्व्यणुकवर्तिनी परिमाणे वर्णयन्ति . यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् . अणुत्वह्रस्वत्वे तुद्व्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् . यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणु कसहितो वा परमाणुः कार्यमारभन्ते तदापि समानैषा योजना . तदेवं यथा परमाणोः परिमण्डलात्मनोऽणु ह्रस्वञ्च द्व्यणुकं जायते महद्दीर्घञ्च त्र्यणुकादि न परिमण्डलम् . यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जायते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे तव किं छिन्नम् . अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि ततोनारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत . नह्यचेतनानां चेतनाविरोधी कश्चिद्गुणो' स्ति चेतनाप्रतिषेधमात्रत्वात् . तस्मात् पारिमाण्डल्यादि वैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति, मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् . न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्य द्रव्यं प्राग्गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगसात् . न च परिमाणान्तरारम्भेव्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वममानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुकत्वाभ्युपगमात् . %% %% . %% इति हि काणभुजानि सूत्राणि . न च सन्निधानविशेषात् कुतश्चित् कारणबहुत्वादीनि एवारभन्ते न पारिमाण्डल्यादीनीत्युच्यते द्रव्यान्तरे गुणान्तरे वाऽऽरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात् . तस्मात् यथा स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम् संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समानजातीयोत्पत्तिव्यभिचारः . द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् . न च द्रव्यस्य द्रव्यनेवोदाहर्तव्यं गुणस्य वा गुणएवेति कश्चिन्नियमे हेतुरस्ति . सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार %% इति . यथा प्रत्यक्षापत्यक्षयोर्भूम्याकाशयोः समवयन् संयोगोऽप्यप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरं दृश्यते तस्मान्न पाञ्चभौतिकमिति . एतदुक्तं भवति गुणश्च संयोगोद्रव्यं शरीरम् . दृश्यतेत्विति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता . नन्वेवं सति तेनैवैतद्गतम्, नेति ब्रूमः तत्सांख्यं प्रत्युक्तं एतत्तु वैशेषिकं प्रति . नन्वतिदेशोऽपि समानन्यायतः %% इति सत्यमेतत् तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः . %% सूश् . इदानीं परमाणुकारणवादं निराकरोति . स च वादैत्थं समुत्तिष्ठति . पटादीनि हि सावयवानि द्रव्याणि स्वानुगतैः संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि तत्सामान्येन यावत्किञ्चित् सावयवं सर्वन्तत् स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यै रारब्धमिति गभ्यते . सचायमवयवावयविविभागोयतो निवर्तते सोऽपकर्षपर्यन्तगतः परमाणुः . सर्वञ्चेदं गिरिसमुद्रादिकं जगत् सावयवं सावयवत्वादाद्यन्तवत् न चाकारणेन कार्येण भवितव्यमित्यतः परमाणवोजगतः कारणमिति कणभुगभिप्रायः . तानोमानि चत्वारि भूतानि भूम्यप्तेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते . तेषाञ्चापकर्षपर्यन्तगतत्वेन परतोविभागासम्भवाद्विनश्यताञ्च पृथिव्यादीनां परमाणुपर्य न्तविभागो भवति स प्रलयकालः . ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते एवमग्निः एवमापः एवं पृथिवी एवं शरीरं सेन्द्रियमित्येवं सर्वमिदं जगदणुभ्यः सम्भवति . अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि सम्भवन्ति तन्तुपटन्यायेनेति काणादा सन्यन्ते . तत्रेदमभिधीयते वियोगावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः कर्मवतां तन्त्वादीनां संयोगदर्शनात् . कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात् . अभ्युपगमेऽपि यदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्मणीनिमित्तमभ्युपगम्येत तस्यासम्भवान्नैवाणुष्वाद्यं कर्मस्यात् न हि तस्यामवस्थायामात्मगुणः प्रत्यत्नः सम्भवति शरीराभावात् . शरोरप्रतिष्ठे हि मनस्यात्ममनःसंयोगे सत्यात्मगुणः प्रयत्नो जायते . एतेनाभिघाताद्यपि दृष्टनिमित्तं प्रत्याख्यातव्यम् . सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं सम्भवति . अथादृष्टमाद्यस्य कर्मणोनिमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्प्येत अदृष्टस्याचेतमत्वात् . नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति साङ्ख्यपरीक्षायामभिहितम् . आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् . आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणोनिमित्तं स्यात् असम्बन्धात् . अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत् सम्बन्धसातत्यात् प्रवृत्तिसतत्यप्रसङ्गः नियामकान्तराभावात् . तदेवं नियतस्य कस्यचित् कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्मस्यात् कर्माभावात् तन्निबन्धनः संयोगोम स्यात् संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् . संयोगश्चाणोरण्वन्तरेण सर्वीत्म्ना वा स्यादेकदेशेन वा, सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गोदृष्ट विपर्ययप्रसङ्गश्च प्रदेशवतोद्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् . एकदेशेन चेत् सावयवत्वप्रसङ्गः . परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायि कारणं न स्यात् असति चासमवायिकारणे द्व्यणुकादि कार्यद्रव्यं नोत्पद्येत . यथा चादिसर्गे निमित्ताभावात् संयोगोत्पर्त्यर्थं कर्म नाणूनां सम्भवति एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां सम्भवेत् . न हि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति . अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमिति अतोनिमित्ताभावान्न स्यादणूनां संयोगोत्पत्थर्थंविभागोत्पत्त्यर्थञ्च कर्म . अतश्च संयोगविभागायत्तयोः सर्गप्रलययोरभावः प्रसज्येत . तस्मादनुपपन्नोऽयं परमाणुकारणवादः . %% सूश् समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणृवादनिराकरणेन सम्बध्यते . द्वाभ्याञ्चाणभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभुपगम्यते भवता न चैवमभ्युपगच्छता शक्यतेऽणुकारणवादः समर्थयितुमुकुतः? साम्यादनवस्थितेः . यथैव ह्यणुभ्यामत्यन्तभिन्नं सत्द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बध्येत अत्यन्तभेदसास्यात् ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्था प्रसज्येत . नन्विह प्रत्ययग्राह्यः समवायो नित्यसम्बन्धएव समवायिभिर्गृह्यते नासम्बद्धः सम्बन्धान्तरापेक्षो वा ततश्च न तस्यान्यः सम्बन्धः कल्पतयिव्योयेनानवस्था प्रसज्येत . नेत्युच्यते . संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत . अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षते, समवायोऽपि तर्ह्यर्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत . स च गुणत्वात् संयोगः सम्बन्धान्तरपेक्षते न समवायोऽगुणत्वादिति युज्यते वक्तुम् अपेक्षाकारणस्य तुल्यत्वात् गुणपरिभाषायाश्चातन्त्रत्वात् . तस्मादंर्थान्तरं समवायमभ्युपगच्छतां प्रसज्येतैवानवस्था . प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्यणुकं नैवोत्पद्येत तस्मादप्यनुपपन्नः परमाणुकारणवादः . %% सूश् . अपि च अणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा अनुभयस्वभावा वाऽभ्युपगम्येरन् गत्यन्तराभावात् चतुर्धापि नोपपद्यते . प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात् प्रलयाभावाप्रसङ्गः . निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात् सर्गाभावप्रसङ्गः . उभयस्वभावत्वञ्च विरोधादसमञ्जसम् . अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसन्निधानान्नित्यप्रवृत्तिप्रसङ्गः . अतन्त्रत्वेऽप्यदृष्टादेर्नित्यप्रवृत्तिपरसङ्गः तस्मादप्यनुपपन्नः परमाणुकारणवादः . %% सूश् . नावयवानां द्रव्याणामवयवशोविभज्यमानानां यतः परोविभागो न सम्भवति ते चतुर्बिधा रूपादिमन्तः परमाणवश्चरुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभुपगमो निरालम्बन एव यतोरूपादिमत्त्वात् परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत परमकारणापेक्षयास्थूलत्वमनित्यत्वञ्च तेषामभिप्रेत विपरीतमापद्येतेत्यर्थः . कुतः? एवं लोके दृष्टत्वात् . यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यञ्च दृष्टं तद्यथा पटस्तन्तूनपेक्ष्य स्थऊलोऽनित्यश्च भवति तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति . तथा चामी परमाणवोरूपादिमन्तस्तैरभ्युपगस्यन्ते तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति . यच्च नित्यत्वे कारणं तैरुक्तं %% . तदप्येवं सत्यणुषु न सम्भवति उक्तेन प्रकारेण कारणवत्त्वोपपत्तेः यदपि नित्यत्वे द्वितीयं कारणमुक्तम् %% इति . तदपि नावश्यं परमाणूनां नित्यत्वं साधयति असति हि यस्मिन् कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते न पुनः परमाणुनित्यत्वमेवापेक्षते तच्चास्त्येव नित्यं परमकारनं ब्रह्म . न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् . यदपि नित्यत्वे तृतीयं कारणमुक्तम् . %% . तद्यद्येवं विब्रियेत सतां परिदृश्यमनकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततोद्व्यणुकनित्यताप्यापद्येत . अथाद्रव्यवत्त्वे सतीति विशेष्यते तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत तस्य च प्रागेवोक्तत्वादविद्या चेति पुनरुक्तं स्यात् . अथापि कारणविभागात् कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसम्भवोऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत . नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्हतीति नियमोऽस्ति संयोगसचिवे ह्यनेकस्मिश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमाने एतदेवं स्यात् यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठित्यविलयनवत् मृर्त्यवस्थाविलयनेनापि विनाश उपपद्यते . तस्माद्रूपादिमत्त्वात् स्यादभिप्रेतविपर्ययः परमाणूनां, तस्मादप्यनुपपन्नः परमाणुकारणवादः . %% सूश् . गन्धरसरूपस्पर्शगुणा स्थूला पृथ्वी, रसरूपस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं रूक्ष्मतर तेजः,स्पर्शपुणः सूक्ष्मतमोवायुरित्येवमेतानि चत्वारि भूतान्यपचितापचितगुणानि स्थ लसूक्ष्मतारतम्योपेतानि च लोके लक्ष्यन्ते तद्वत् परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् न वा . उभयथापि तद्दोषानुषङ्गोऽपरिहार्य एव स्यात् . कल्प्यमाने तावदुपचितापचितगुणत्वे उपचितगुणानां मूर्त्युपचयादपरमाणुत्व प्रसङ्गः . नचान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् . अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यपेरसिद्धये यदि तावत् सर्वएव एकैकगुणाएव कल्प्येरन् ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् अप्सुरूपस्पर्शयोः, पृथिव्यां रूपरसस्पर्शानां, कारणगुणषूर्बकत्वात् कार्यगुणानाम् . अथ सर्वे चतुर्गुणाएव कल्प्येरन् ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् तेजसि च गन्धरस्योः, वायौ च ग्नधरसरूपाणां, न चैवं दृश्यते . तस्मादप्यनुपपन्नः परमाणुकारणवादः . एतेनादृष्टस्य सातत्येऽपि कालवशात् नित्यमसमर्थनम् परेषामकिञ्चित्करम् . महाकालस्यैकत्वेन नियामकत्वाभावात् खण्डकालस्य च तदानीं क्रियाद्यभावेन विशेषाकत्वासम्भवात् क्रियायाः मूर्तद्रव्याधीनत्वान्मूर्तस्य चावयवसंयोगाधीनत्वेन सर्गोत्तरमेवोत्पत्तेस्तदाऽसत्त्वात् . यच्च निरवयवस्य परमाणोर्दिगवच्छेदेन संयोगसम्भवसमर्थनं तदप्यकिञ्चित्करं नित्यायादिशस्तदवच्छेदकत्वासम्भवात् दिग्विभागस्यैवावच्छेदकत्वस्य लोके दृष्टत्वात् दिग्विभाजकस्य चावयवभेदस्य परमाणोरसम्भवेन तत्त्वायो गात् . किञ्च षट्केन युगपद्योगात् परमाणोः षडंशतेत्यापत्तिश्च तथाहि दिगवच्छेदेन संयोगे हि पूर्बादिचतुर्दिग्भेदेन ऊर्धाधोदिग्भेदेन च षट्सु दिक्षु विनिगमनाभावेन युगपद्यीगापत्त्या परमाणोः पडंशतापत्तिस्तेन निरवयवत्वं तस्य न सिध्येत् . वस्तुतः प्राच्यादिव्यवहारस्य उदयगिर्यादिसम्बन्धाधीनत्वेन तस्य च सर्गोत्तरकालीनतया तदानीं तद्व्यवहारः सर्वथा न सम्भवत्येवेति दिगवच्छेदेन परेषां संयोगकल्पनं सर्बथा 'युक्तमेव . अधिकम् अवयविशब्दे 433 पृष्ठादौ दृश्यम् #<आर(रा)व># पुश् आ + रु--अप् पक्षे घञ् . सम्यक्शब्दे . %% रामाश् . %% भट्टिः . #<आरस्य># नश् अरसस्य भावः चतुरादिश् ष्यञ् . रसभिन्नत्वे नास्ति रसोयस्य बहुश् तु त्वतलौ न ष्यञ् . अरसत्वसरसता वेत्येव %% चन्द्राश् . #<आरा># स्त्री आ + ç--अच् . 1 चर्मभेदकास्त्रभेदे . (टेको) इति ख्याते 2 लौहास्त्रे . %<आराग्रमात्रो ह्यवरोऽपि दृष्टः>% श्रुतिः 3 प्रतोदे च %% ऋश् 6, 5, 8, . %% माघः . %<आरां प्रतोदम्>% मल्लिनाथः . #<आराग्र># नश् आरायाः अग्रम् . 1 आरायाः अग्रे %<आराग्रमात्रोह्यवरोऽपि दृष्टः>% श्रुतिः . %% इति हलायुधोक्ते 2 अर्धचन्द्राकारक्षुरप्राद्यस्त्रमुखे च . #<आराज्ञी># स्त्री सम्यक् राजते आ + राज--कनिन् ङीप् . देशभेदे धूमाश् देशवाचित्वात् वुञ् . आराज्ञकः . तद्देशभवे त्रिश् . #<आरात्># अव्यश् आ + रा षाश् आति . 1 दूरे, 2 समीपे च . आदातुं दयितसिवावगाढमारात् माघः . %% रघुः %% भट्टिः #<आराति># पुश् आ + रा--क्तिच् . शत्रौ . द्विरूपकोषः . #<आरातीय># त्रिश् आराद्भवः जातः आगतो वा वृद्धत्वात् छ आराच्छब्दवर्जनात् नाव्ययस्य टिलोपः . 1 निकटदूरयोर्भवे 2 तत्र जाते 3 ताभ्यामागते च . #<आरात्रिक># नश् अरात्र्यापि निर्वृत्तं ठञ् . (आरति) नीराजनकर्मणि . दीपो हि रात्रावेव प्रदर्श्यते इदं दिनेऽपि दर्श्यते इति तस्य तथात्वम् %% हरिश् विलासे तल्लक्षणादि . तस्य देहांशभेदे भ्रामणप्रमाणमपि तत्रोक्तं यथा %<आदौ चतुः पादतले च विष्णोर्द्वौ नाभिदेशे मुखमण्डलैकम् . सर्वेषु चाङ्गेषु च सप्त वारान् आरात्रिकं भक्तजनस्तु कुर्यात्>% . %<शिरसि निहितभारं पात्रमारात्रिकस्य म्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः>% चतुःषष्ट्युपचारे शङ्करा0 #<आराधन># नश् आ + राध--ल्युट् . 1 पाके, 2 संसिद्धौ णिच्ल्युट् . 3 साधने 4 अवाप्तौ 5 तोषणे 6 सेवने तोषणसेवनयोः संसिद्धिहेतुत्वात् तथात्वम् %% शकुश् . %<आराधनायास्य सखी समेताम्>% कुमाश् . आराध्यतेऽनेन णिच्--करणे ल्युट् . 7 सेवासाधने %% कुमाश् . %% भागश् प्रह्लादोक्तिः . #<आराधना># स्त्री आ + राध--णिच्--युच् स्त्रीत्वात् टाप् . सेवायाम् . @<[Page 801b]>@ #<आराधनीय># त्रिश् आराधयितुम् शक्यः आ + राध--णिच्शक्यार्थे अनीयर् . आराधनयोग्ये %% रघुः . #<आराधय># पुश् आ + राध--णिच्--बाश् श . आराधनकारके ब्राह्मश् भावादौ ष्यञ् . आराधय्यम् आराधनकर्तृत्वे नश् . #<आराधयितृ># त्रिश् आ + राध--णिच्--तृच् . 1 परिचारके . 2 सेवके %% शकुश् . #<आराधित># त्रिश् आ + राध--णिच्--क्त . सेविते . %% भागश् . #<आराम># पुश् आरम्यतेऽत्र आ + रम--आधारे घञ् . कृत्रिम वने 1 उद्याने %<आत्मारामाविहितरतयोनिर्विकल्पे समाधौ>% वेणीश् आत्माआरामैव . घञन्तस्य पुंस्त्वानु शासनात् क्लीवत्वोक्तिः प्रामादिकी . %% मुहूश् चिश् . %% %% %% इति च मनुः %% वृत्तरश् टीश् उक्ते षोडशभिश्च रगणैराराम इत्युक्ते 2 दण्डकभेदे च . आ + रम--भावे घञ् . 3 आरतौ %% गीता . अन्तरात्मनि आरामोयस्येति विग्रहः %% गीता . आरामकरणप्रकारः वृहत् संश् उक्तः यथा %% . #<आरामशीतला># स्त्री आरामे तन्मध्ये शीतला . सुगन्धिपत्रयुक्ते वृक्षभेदेराजनिश् %<आरामशीतला तिक्ता शीतला पित्तहारिणी>% वैद्यश् . #<आरामिक># त्रिश् आरामे तद्रक्षणे नियुक्तः ठक् . उद्यानपाले #<आराल># त्रिश् ईषदरालम् प्राश् सश् . ईषत्कुटिले तारकाश् इतच् . आरालितः ईषत्कुटिलिते त्रिश् . #<आरालिक># त्रिश् अरालं कुटिलं चरति ठक् . 1 पाचके 2 कुटिलचारिणि च . धनलोभेन परप्रेरितोहि पाचकोविषादिसंसृष्टं पचतीति तस्य कुटिलचारित्वम् . अतोराज्ञा यथाभूता पाचकानियोज्यास्तद्दर्शितम् सुश्रुते यथा %% . #<आराविन्># त्रिश् आरौति आ + रु--णिनि . सम्यक्शब्दकारके उच्चैःशब्दकारके स्त्रियां ङीप् . #<आरित्रिक># त्रिश् अरित्रे भवादि काश्याश् ष्ठञ् ञिठ् वा . अरित्रभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप् . #<आरिन्दमिक># त्रिश् अरिन्दमे भवादि ष्ठञ् ञिठ् वा . अरिन्दमभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप् . #<आरिष्मीय># त्रिश् रिष--हिंसे मन् नश् तश् अरिष्मः अहिंसकः तस्य सन्निकृष्टदेशादौ कृशाश् छण् . अहिंसकसन्निकृष्टदेशादौ . #<आरीहणक># त्रिश् अरीहणेन निर्वृत्तं अरीहणादिश् वुञ् . शत्रुघातकनिर्वृत्ते अरीहणेति गणपाठे निर्देशात् दीर्घः . #<आरु># पुश् ç--उण् . 1 वृक्षभेदे, 2 कर्कटे, 3 शूकरे, च . #<आरुज># त्रिश् आरुजति आ + रुज--क . 1 सम्यक्पीडके, 2 आभिमुख्येन हन्तरि च %% ऋश् 8 45, 13 . %<आरुजं शत्रूणामाभिमुख्येन मङ्क्तारम्>% भाश् . रावणपक्षीये 2 राक्षसभेदे पुश् . %% भाश् वश् 284 अश् . #<आरुणक># त्रिश् अरुणदेशे भवादि धूमाश् वुञ् . अरुणदेशभवादौ . #<आरुणि># पुश् अरुणस्यापत्यम् इञ् . 1 उद्दालके गौतमे मुनौ %% छाश् उश् . 2 वैशम्पायनान्तेवासिभेदे . तस्यान्तेवासिनश्च आलम्ब लङ्ग कमल रुचाभारुणि ताण्ड्यश्यामायन कठ कलापिनोनवेति बोध्यम् . तेनाधीतं णिनि . ब्राह्मणे तस्य लुक् . आरुणिः . 3 सामवेदब्राह्मणभेदे आयोदधोम्यशिष्ये 4 मुनिभेदे आयोदशब्दे उदाश् 5 अरुणमुनेरपत्ये पुंस्त्री स्त्रियां ङीप् . %% ऋश् 1, 64, 7 . अरुणस्येदम् इञ् . 6 अरुणसम्बन्धिनि अरुणस्य सूर्यस्यापत्यम् इञ् . 7 अरुणतनये अरुणसुतशब्दोक्ते यमादौ . अरुणस्यायमनुजातत्वात् इञ् . अरुणानुजे विनतायाः 8 सुतभेदे . %% हरिवं 0 226 अश् %% हरिवंश् 261 अश् . अ रुणस्य गरुडाग्रजस्यापत्यम् इञ् . 9 गरुडाग्रजस्यापत्ये पुंस्त्री . स्त्रियां ङीप् . #<आरुणिन्># पुश् बश् वश् आरुणिना वैशम्पायनान्तेवासिना प्रोक्तमधीयते णिनि . वैशम्पायनान्तेवासिविशेषेण आरुणिना प्रोक्ताध्यायिषु . #<आरुणेय># पुश् आरुणेरुद्दालस्यापत्यम् ढक् . उद्दालकपुत्रे श्वेतकेतौ . %% छाश् उश् %<श्वेतकेतोरुद्दालकपुत्रत्वोक्तेस्तथात्वम्>% %<श्वेतकेतुरारुणेयः कं स्विदेवापरीषु>% %<श्वेतकेतुरारुणेयोब्रह्मचारी>% %<श्वेतकेतुनारुणेयेन>% इति च शतश् ब्राश् . #<आरुत># नश् आ + रु--भावे क्त . आरावे %<शकुनं वायसारुतम्>% शकुनशाश् . कर्तरि क्त . 2 आरावयुक्ते त्रिश् . #<आरुद्ध># त्रिश् आ + रुध--क्त . प्रतिरुद्धे निरुद्धे वादिना कृतगति प्रतिरोधे प्रतिवादिनि . #<आरुरुक्षु># त्रिश् आरोढुमिच्छति आ + रुह--सन्--u . आरोढुमिच्छौ %<आरुरुक्षोर्मुनेर्योगः कर्म कारणमुच्यते>% गीता %% . %% इति च रघुः . @<[Page 804a]>@ #<आरुषी># स्त्री मनोः कन्याभेदे च्यवनपत्न्याम् . तत्कथा %% bhàø àø 66 aø . #<आरुषीय># त्रिश् अरुषः व्रणस्य सन्निकृष्टदेशादिः कृशाश् छण् . व्रणसन्निकृष्टदेशादौ . #<आरुह># त्रिश् आ + रुह--क . आरोहणकर्तरि . #<आरू># पुश् ç--å--णिच्च . 1 पिङ्गलवर्णे 2 तद्युक्ते त्रिश् . आरुशब्दार्थे 3 कर्कटशूकरादौ च . ततः संज्ञायां कन् . (आडु) हिमाचलप्रसिद्धौषधीभेदे च . #<आरूढ># त्रिश् आ + रुह--कर्तरि क्त . 1 आरोहणकर्तरि %<आरूढो नैष्ठिकं धर्मंयस्तु प्रच्यवते पुनः . प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा>% स्मृतिः %% गीता . %% रघुः . 2 उत्पन्ने %% रघुः %<आरूढ उत्पन्नः>% मल्लिश् . कमणि क्त . यत्रारोहणं कृतं तस्मिन् 3 कृतारोहणे प्रासादादौ %<आरूढकविताशाखं वन्दे वाल्मीकिकोकिलम्>% रामाश् भावे क्त . 4 आरोहणे नश् %% रघुः . #<आरूढि># स्त्री आ + रुह--क्तिन् . आरोहणे . %% शकुश् . #<आरेक># पुश् आ + रिच--घञ् . 1 आकुञ्चने 2 अतिरेके च . #<आरेचित># त्रिश् आ + रिच--णिच्--क्त . ईषदाकुञ्जिते %<आरेचितभ्रूचतुरैः कटाक्षैः>% कुमाश् . #<आरेवत># पुश् आरेवयति रेचयति मलं आ + रेव--णिच्--अतच् . अत्यन्तसारकफलके (सोन्दाल) 1 आरग्बधवृक्षे तस्य फलम् अण् तस्य णुक् . 2 तत्फले नश् . तयोर्गुणादि आरग्बधशब्दे 794 पृष्ठे उक्तम् . #<आरोग्य># नश् अरोगस्य भावः ष्यञ् . रोगशून्यत्वे %<आरोग्यं वित्तसम्पत्तिर्गङ्गास्मरणजं फलम्>% प्राश् तश् पुश् वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च मनुः . %% वैद्यश् . #<आरोग्यव्रत># नश् आरोग्यार्थं व्रतम् . वराहपुराणोक्ते माघशुक्लसप्तमीमारभ्य वत्सरपर्यन्तं प्रतिशुक्लसप्तमीतिथि कर्तव्ये सूर्यव्रतभेदे . यथा %% इत्युपक्रम्य %<षष्ठ्याञ्चैव कृताहारः सप्तम्यामुपवासकृत् . अष्टम्याञ्चैव भुञ्जीत एष एव विधिर्मतः . अनेन वत्सरं पूर्णं विधिना योऽर्चयेद्रविम् . तस्यारोग्यं धनं धान्यमिह जन्मनि जायते>% हेमाश् ब्रश् वराश् पुश् इदमारोग्यसप्तमीव्रतत्वेन तत्रोक्तम् . #<आरोग्यशाला># स्त्री आरोग्यार्था शाला शाश् तश् . चिकित्सार्थे राजादिकारिते गृहभेदे तत्करणप्रकारो वैद्यके उक्तो यथा %% #<आरोग्यस्नान># नश् आरोग्ये रोगशून्यत्वे तन्निमित्तकं स्नानम् . रोगनिर्मुक्तौ कर्तव्ये स्नाने तत्र नक्षत्रादिकमुक्तं ज्योश् तश् . %% भुजश् भीमश् पश् . #<आरोधन># नश् आ + रुध--भावे ल्युट् . 1 अवरोधने 2 निरोधे %% ऋश् 1, 105, 11 . ल्यु . 3 आरोधके त्रिश् आरुध्यते कर्मणि ल्युट् . 4 आरोधनीये . करणेल्युट् . 5 आरोधनसाधने %% ऋश् 4, 7, 8 . %<आरोधनानि आरोधनसाधनानि>% भाश् . #<आरोप># पुश् आ + रुह--णिच् करणे ल्युट् . अन्यपदार्थे अन्यधर्मस्यावभासरूपे मिथ्याज्ञाने . यस्मिन् यो धर्मोनास्ति तादृशधर्मस्य तत्र बुद्ध्या अर्पणाद्बुद्धेस्तथात्वम् . यथा शुक्तौ रजतत्वं तत्तादात्म्यं वा नास्ति बुद्ध्या च तत्र तयोरवगाहनेन तद्धर्मस्यारोपणं क्रियते इति तस्या आरोपत्वम् . तथा च अतद्वति तत्प्रकारकज्ञानमारोपः इति नैयायिकाः सचाध्यास इति वेदान्तिनः अध्यासे कारणमेव तत्र कारणम् तच्च अध्यासशब्दे 140 पृष्ठे विवृतम् स च द्विविधः आहार्यः अनाहार्यश्च यत्र बाधनिश्चयसत्त्वेऽपि इच्छया तथाज्ञानम् स आहार्यः . स च इच्छाप्रयोज्य एव इतरबुद्धेर्बाधनिश्चयप्रतिबध्यत्वात् . स च प्रत्यक्षैव शाब्दोऽपि यथा मुखं चन्द्रं इति रूपकयुक्तवाक्यजबोधः तत्र हि मुखे चन्द्रत्वाभावनिश्चयेऽपि चन्द्राभेदेन मुखस्य बोधनादाहार्यत्वम् . %% इति प्रवादस्तु शाब्दबोधातिरिक्तपरः . एतदभिप्रायेणैव %% सारोपात्मकलक्षणाभेदकथनञ्च साश् दर्पणोक्तं वेदितव्यम् यथा . %% इति साश् दश् . विषयस्यारोप्यस्य अनिगीर्णस्य स्फुटतया प्रतिभासमानस्यान्यतादात्म्यस्याभेदस्य प्रतीतिजनकत्वेन लक्षणायाः सारोपात्वम् . %<आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपः इति>% चिन्ताश् . %% वेदान्तसारः . #<आरोपक># पुश् आ + रुह--णिच्--ण्वुल् . वृक्षादीनां वापके %% मनुः . #<आरोपण># पुश् आ + रुह--णिच्--ल्युट् . 1 आरोपशब्दार्थे 2 आरोहणसम्पादने च . %<आर्द्राक्षतारोपणमन्वभूताम्>% कुमाश् रघुश्च . #<आरोपित># त्रिश् आ + रुह--णिच्--क्त . यस्यारोहण कारितं 1 तादृशे पदार्थे . %<आरोपितं यद् गिरिशेन पश्चात्>% %% इति च कुमाश् 2 आसञ्जिते च . %<आरोपितपर्याणञ्च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधम्>% कादश् . #<आरोपणीय># त्रिश् आ + रुह--णिच्--अनीयर् . आरोपार्हे आरोप्ये वस्तुनि #<आरोप्य># त्रिश् आ + रुह--णिच्--कर्मणि यत् . 1 आरोपणीये यथा मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वमारोप्यम् . 2 अध्यासविषये च इयांस्तु भेदः आरोप्यसन्निकृष्टस्थाने अन्यथाख्यातिः यथा जवासन्निकृष्टे स्फटिकादौ लोहित्यस्य भ्रान्तिः तदसन्निकृष्टस्थले तु अध्यासः असत्ख्यातिरेव यथा इदं रजतमित्यादौ वेदान्तिनः . वेश् पश् विवरणं दृश्यम् . नैयाकास्तु उभयत्रान्यथाख्यातिः . #<आरोह># पुश् आ + रुह--घञ् . 1 आक्रभणे 2 नीचस्थानादूर्धदेशगमने 3 अङ्कुरादिप्रादुर्भावे शब्दचश् 4 गजवाजिना मुपरिगमने 5 दीर्घत्वे 6 उच्चत्वे च 7 नितम्बे . %% इत्यमरः %% उद्भटः . %<आरोहैर्निविडवृहन्नितम्बविम्बैः>% माघः . #<आरोहक># त्रिश् आ + रुह--ण्वुल् . आरोहण कर्तरि . #<आरोहण># नश् आ + रुह--ल्युट् . 1 नीचस्थानादूर्धस्थानगमने %<आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्>% कुमाश् 3 अङ्कुरादिप्रादुर्भावे च आरुह्यतेऽनेन करणे ल्युट् . सोपाने च %<आरोहणं स्यात् सोपानम्>% अमरः . #<आरोहणीय># त्रिश् . आरोहणं प्रयोजनमस्य अनुप्रश् छ . 1 आरोहणसाधने पदार्थे . आ + रुह--कर्मणि अनीयर् . आरोढुं योग्ये 2 हयादौ . #<आरोहवत्># त्रिश् आरोहोविशिष्टनितम्बस्थानमस्त्यस्य मतुप् पक्षे इनि . प्रशस्तनितम्बयुक्ते स्त्रियां ङीप् . #<आरोहिन्># त्रिश् आ + रुह--णिनि . 1 आरोहणकर्तरि नीचादूर्धस्थानगामिनि स्त्रियां ङीप् . सा च ग्रहाणां 1 नक्षत्र दशाभेदे . सा च अवरोहिशब्दे 443 पृष्ठे लक्षितलक्षणा . ग्रहविशेषाणामारोहिण्याः दशायाः फलमुक्तं सर्वाश् चिश् यथा . सूर्यस्य %<आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुते च सौख्यम् . परोपकारं सुतदारभूमिं गोवाजिमातङ्गकृषिक्रियादीन्>% . चन्द्रस्य %<आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्यकान्तिम् . करोति राज्यं सुखभोजनञ्च देवार्चमं भूसुर तर्पणञ्च>% . कुजस्य %<आरोहिणी भूमिमुतस्य सौख्यं दशा तनोत्यत्र नरेशपूजाम् प्रधानतां धैर्यमनोभिलाषं भाग्योत्तरं गोगजवाजिसंघम्>% बुधस्य %<आरोहिणी सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजि संघम् . मृद्वन्नभूषाम्बरपानलाभं बाणिज्यभूम्यर्थपरोपकारम्>% गुरोः %<आरोहिणी देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम् गानक्रिंयास्त्रीसुतराजपूजां स्ववीर्यतः प्राप्तयशःप्रतापम्>% . शुक्रस्य %<आरोहिणी शुक्रदशा प्रपन्ना धामाम्बरालङ्कृतिकान्तिपूजाम् . प्रवृत्तिसिद्धिं स्वजनैर्विरोधं मातुर्दिनाशं परदारसङ्गम्>% . कुरुते इत्यनुषङ्गः सर्वत्र . शनेः %<आरोहिणी वासरनाथसूनीर्दशा विपाके नृपलब्धभाग्यम् . बाणिज्यलाभं कृषिभूमिलाभं गोवाजिलाभं सुतदारलाभम्>% . #<आर्कलूष># पुश् अर्कलूषस्य ऋषिभेदस्यापत्यम् विदाश् अञ् . अर्कलूषापत्ये स्त्रियां ङीप् . ततोयूनि अपत्ये हरिताश् फञ् . आर्कलूषायणः . तदृषेर्यून्यपत्ये . #<आर्कलूषि># पुंस्त्री अर्कलूषस्यापत्यं बाह्वाश् इञ् . अर्कलूषर्षेरपत्ये . #<आर्कायण># त्रिश् अर्कस्य गोत्रम् हरिताश् फञ् . अर्कस्य 1 गोत्रे . ततः चतुरर्थ्यां अश्वाश् फिञ् . आर्कायणिः तत्सन्निकृष्टदेशादौश् त्रिश् अर्कस्यायनाय सूर्यलोकस्य प्राप्तये हितम् अण् पूर्बपदादिति णत्वम् . सूर्यलोकगतिसाधने 2 यज्ञादौ . %<आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह च नागतोऽस्मि>% भाश् आनुश् 104 aø . @<[Page 806a]>@ #<आर्कि># पुश् अर्कस्यापत्यम् इञ् . अर्कपुत्रे 1 यमे 2 शनौ, 3 वैवस्वतमनौ 4 सुग्रीवे 5 कर्णे च अर्कसुतशब्दे तत्सुतत्वकथा . #<आर्क्षोद># पुश् ऋक्षोदः पर्वतोऽभिजनोऽस्य अण् . ऋक्षोदपर्वतस्थाने पित्रादिक्रमेण वासिनि द्विजभेदे सिश् कौश् . #<आर्क्ष># त्रिश् ऋक्षस्येदम् अण् . नाक्षत्रदिनादौ स्त्रियां ङीप् . #<आर्क्ष्य># त्रिश् ऋक्षे भवः गर्गाश् यञ् . नक्षत्रभवे स्त्रियान्तु लोहिताश् ष्फः षित्वात् गौराश् ङीष् . आर्क्ष्यायणी #<आर्गय(ण)न># त्रिश् ऋगयनस्य व्याख्यानोग्रन्थः तत्र भवो वा अण् गिरिनद्याश् वा णत्वम् . 1 ऋगयनव्याख्याने ग्रन्थे 2 तत्रभवे च . #<आर्गल># स्त्रीश् नश् अर्गलमेव स्वार्थे अण् स्त्रीत्वे ङीप् . अर्गल शब्दार्थे द्वाररोधककाष्ठभेदे द्विरूपकोषः . #<आर्गबध># पुश् आरग्बध + पृषोश् . आरग्बधवृक्षे (सोन्दाल) शब्दचश् . #<आर्घा># स्त्री आ + अर्घ--अच् . पीतवर्णायां दीर्घतुण्डायां षट्पदाभायां मधुमक्षिकायाम् राजनिश् आर्घ्यशब्दे विवृतिः . #<आर्घ्य># नश् आर्घया निर्वृत्तं यत् . 1 आर्घाख्यमक्षिकानिष्पादिते 2 जरत्कार्याश्रममधूकवृक्षनिर्यासरूपे च मधुनि . तद्विवृतिः भावश् प्रश् %% . #<आर्च># त्रिश् अर्चाऽस्त्यस्य श्रद्धार्चाभ्योणः पाश् ण . अर्चायुक्ते #<आर्चभिन्># पुश् बश् वश् ऋचाभेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि . ऋचाभेन प्रोक्ताध्यायिषु . कार्तकौजपादिश् आर्चाभिनोमौद्गला इत्यत्र पूर्वपदप्रकृतिस्वरत्वम् . #<आर्चायण># त्रिश् ऋचिभवः नडाश् फक् . ऋचिभवे सामादौ . #<आर्चिक># त्रिश् ऋचि भवः ऋचो व्याख्यानो ग्रन्थो वा ठञ् . ऋचिभवे 1 सामभेदे 2 तद्ग्रन्थभेदे च तत्र हि ऋचि योनौ तत्तत् साम गीतमिति तस्य तथात्वम् यथा आर्चिकः उत्तरार्चिकः एष च सामवेदग्रन्थभेदः . 3 तद्व्याख्याने ग्रन्थे च . #<आर्चीक># त्रिश् ऋचीके पर्वते भवः अण् . 1 ऋचीकपर्वतभवे स्वार्थे अण् . 2 तत्पर्वते च . स च पर्वतः पुष्करतीर्थ सन्निकृष्टः यथोक्तं भाश् वश् 125 अश् . %% #<आर्जव># नश् ऋजोर्भावः अण् . 1 सरलतायां %% साश् दश् 2 परप्रतारणाराहित्ये सारल्यं च दैहिकं मानसञ्च . तत्र दैहिकं कुटिलसंयोगराहित्यम् . मानसञ्च बाह्याभ्यन्तरे विहितनिषिद्धयो रेकरूपप्रवृत्तिनिवृत्तिमत्त्वम् बाह्ये यथा प्रवृत्तिनिवृत्ती अन्तरेऽपि तथैव न पुनः अन्तरस्थं भावमप्रकाश्य बाह्ये अन्यथापादनम् . तथा स्वाधिगतार्थागोपनेन यथाज्ञातार्थप्रकाशनञ्च मानसं सारल्यं वाचिकमार्जवमपि मनोधीनत्वात् मानसमेव आर्जवं च समचित्तत्वेन लक्षितम् . आश् तश् भारतवाक्येन . %% . आर्जवञ्च महत्त्वसम्पादकोगुणविशेषः यथोक्तं भाश् 1 प्रश् 16 अश् %% एतच्च ज्ञानसाधनं यथोक्तं गीतायाम् %% ज्ञानं ज्ञायतेऽनेनेति व्युत्पत्तेर्ज्ञानसाधनमित्यर्थः स्वार्थे अण् . 3 सरलेऽपि . %% %% रामाश् . #<आर्जीक># त्रिश् ऋजीकस्येदम् अण् . ऋजीकदेशसम्बन्धिनि %% ऋश् 8, 7, 29 . %<ऋजीकोदेशभेदस्तत्सम्बन्धिनि>% भाश् . #<आर्जुनायान># पुंस्त्रीश् अर्जुनस्य गोत्रापत्यम् अश्वाश् फञ् . अर्जुनगोत्रापत्ये स्त्रियां टाप् . तस्य विषयोदेशः . राजन्याश् वुञ् . आर्जुनायनकः . तद्विषये देशे . #<आर्जुनावक># त्रिश् अर्जुनवे देशे भवः धूमाश् वुञ् . अर्जुनावनामदेशभवे . #<आर्जुनि># पुश् अर्जुनस्यापत्यं बाह्वाश् इञ् . अर्जुनापत्ये अभिमन्यौ . तदुत्पत्तिकथा %% bhàø àø paø 221 aø . sa ca varconàmasomaputrasyàvatàraþ yathoktaü bhàø àø 67 aø . %% अभिमन्युशब्देऽस्य युद्धचर्या 295 पृष्ठे उक्ता . #<आर्जुनेय># पुश् अर्जुन्या अपत्यं ढक् . अर्जुनीपुत्रे कौत्से ऋषौ %% ऋश् 4, 26, 1 %<आर्जुनेयमर्जुन्याः पुत्रं कुत्सम्>% भाश् . आर्जुनी च गाभीः कुत्सस्य गाभ्या प्रतिपालितत्वेन तत्पुत्रत्वात् तथात्वम् . #<आर्त># त्रिश् आ + ç--क्त . 1 पीडिते, 2 दुःखिते, 3 असुस्थे च . अप्राप्तलिङ्गसंज्ञकस्यैव धातोर्वृद्धिं वदन् दुर्गादासः अर्तपदसिद्धिं कर्तुमशक्नुवन् प्रत्याख्येयः . आर्तरवः आर्तनादः इत्यादि . %% %% . %% %% . %% %% इति च रघुः . %% कुमाश् %% दशश् अत्र विदित वार्तौ आर्तौ इत्येव च्छेदः साधुः तद्व्याख्यानेऽस्माभिर्यदन्यथाच्छेदमभिप्रेत्य व्याख्यातं न तत् साधु . %% मनुः . %% शुश् तश् स्मृतिः %<आर्तार्तेमुदिता हृष्टे प्रवासे मलिना कृशाः>% शुश् तश् स्कश् पुश् %<आर्तिर्नाशोऽस्त्यस्य अच्>% . 4 विनाशिनि %% वृहश् उश् . %% शाङ्कश् भाश् . #<आर्तगल># पुश् आर्त इव गलति गल--अच् . नीलझिण्ट्याम् #<आर्तपर्णि># पुश् ऋतपर्णस्यापत्यम् इञ् . ऋतपर्णनृपस्यापत्ये सुदासे सूर्यवंश्ये नृपभेदे . %% हतिवंशे 15 a0 #<आर्तभाग># पुंस्त्री ऋतभागस्य ऋषेर्गोत्रापत्यम् विदाश् अञ् . ऋतभागर्षेर्गोत्रापत्ये . स्त्रियां ङीप् . #<आर्तव># त्रिश् ऋतुरस्य प्राप्तः अण् . ऋतुभवे 1 पुष्पादौ %<आर्तवान्युपभुञ्जना पुष्पाणि च फलानि च>% रामाश् %% कुमाश् स्त्रियां ङीप् . %% रघुः . ऋतुर्मासद्वयात्मकः हेमन्तादिः कालः %<ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः>% इति मनूक्तः स्त्रीणां मध्यस्थशोणितदर्शनयोग्यः षोडश रात्रिकः कालश्च . स कालोयस्य प्राप्तः तादृशे स्त्रीणां 2 रजसि च . %% . तस्मात् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् मनुः . स्त्रीणामार्तवं (शोणितविशेषः) पुंसः शुक्रमिव मासेन रस पाकेन जायते यथोक्तं सुश्रुते . %% . यथा च रसस्य पाकस्तयाऽसृक्शब्दे 462 पृष्ठे उक्तम् . बाल्येतस्य सत्त्वेऽपि बालस्य शुक्रप्रादुर्भावाभाववत् न तस्यामवस्थायामभिव्यक्तिर्यथोक्तं सुश्रुते %% %% भावश् प्रश् दर्शितं यथा . %% . स एव पूर्बोक्तः समयः . ग्रन्थान्तरे वर्णभेदात् विशेषः . तद्यथा %% . अथ स्त्रीणां नियममाह आर्तवस्राव दिवसात् त्र्यह सा ब्रह्मचारिणी . शयीत दर्भशय्यायां पश्येदपि पतिं न च . करे शरावे पर्णे वा हविष्यं त्र्यहमाचरेत् . अस्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम् . नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम् . अत्युच्चशब्दश्रवणं हसनं बहुभाषणम् . आयासं भूमिस्वननं प्रवातं च विवर्जयेत् . एतस्यानियमाकरणे दोषमाह . अज्ञानाद्वा प्रमादाद्वा लौल्याद्वा दैवतश्च वा . सा चेत् कुर्यान्निषिद्वानि गर्भोदोषांस्तदाप्नुयात् . एतस्यारोदनाद्गर्भो भवेद्विकृतलोचनः . नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत् . अनुलेपात्तथास्नानाद्दुःखशीलोऽञ्जनाददृक् . स्वापशीलो दिवास्वापात् चञ्चलःस्यात्प्रधावनात् . अत्युच्चशब्दश्रवणाद्वधिरः खलु जायते . तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत् . प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात् . खलतिर्भूमिखननादुन्मत्तो वातसेवनात् . अथ रजस्वलाकृत्यम् ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः . भूषिता सुमनाःपश्येद्भर्तारं समलङ्कृतम् . पूर्वं पश्येदृतुस्नाता यादृशं नरमङ्गना . तादृशं जनयेतपुत्रं ततः पश्येत्पतिं प्रियम् . प्रियमिति भर्तर्यनासन्ने पुत्रादिकमपि पश्येत् . चतुर्थदिवसेऽपि रजोनिवृत्तौ स्त्री पत्या सङ्गच्छेत न तु रजोऽनुवृत्तौ यत आह . प्रवहत्सलिले क्षिप्तं द्रव्यं गच्छत्यधो यथा . तथा वहति रक्ते तु क्षिप्तं वीर्यमधोव्रजेत् . अथ भर्तृकृत्यम् . अथ गर्भाधाने निषिद्धं विहितञ्च कालं तयोः फलञ्चाह . आयुःक्षयभयाद्भर्ता प्रथमे दिवसे तथा . द्वितीयेऽपि दिने भर्ता त्यजेदृतुमतीं स्त्रियम् . तत्र यश्चाहितो गर्भो जायमानो न जीवति . आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः . अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा . द्वादशी चापि या रात्रिस्तस्यां तां विधिना भजेत् . विधिना गर्भाधानविधिना . अत्रोत्तरोत्तरं विद्यादायुदारोग्यमेव च . प्रजाः सौभाग्यमैश्वर्यं बलं चाभिगमात् फलम् . युग्मायुग्मरात्रीणां फलमाह . %% . तत्र दम्पत्योः संभोगे यादृक् पुमान् युक्तस्तादृगुच्यते %% . तत्रायोग्यं पुरुषमाह अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः . बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम् . तत्र स्त्री यादृशी योग्या तादृश्युच्यते . पुरुषस्य गुणैर्युक्ता विहितन्यूनभोजना . नारी ऋतुमती पुंसा सङ्गच्छेत सुतार्थिनी . तत्रायोग्यां स्त्रियमाह . %% तत्र रजस्वला दिनत्रयं यावदृतौ निषिद्धा यत उक्तम् . %% भावप्रकाशः . आर्तवदोषाश्च सचित्साः सुश्रुते दर्शिता यथा . %<आर्तवमपि त्रिभिर्दोषैः शोण्णितचतुर्थैः पृथग्द्वन्द्वैः समस्तैर्वोपसृष्टमवीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम् . तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यद्भवति . भवन्ति चात्र . तेष्वाद्यान् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत् . क्रियाविशेषैर्मतिमांस्तथा चोत्तरवस्तिभिः . पाययेत नरं सर्पिर्भिषक् कुणपरेतसि . धातकीपुष्पखटिरदाडिमार्जुनसाधितम् . पाययेदथ वा सर्पिः शालसारादिसाधितम् . ग्रन्थिभूते शठीसिद्धं पालाशे वापि भस्मनि . परूषकवटादिभ्यां पूयप्रख्ये च साधितम् . प्रागुक्तं वक्ष्यते यच्च तत् कार्यं क्षीणरेतसि . विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः . स्निग्धं वान्तं विरिक्तञ्च निरूढमनुवासितम् . योजयेच्छुक्रदोषार्तं सम्यगुत्तरवस्तिना . विधिमुत्तरवस्त्यन्तं कुर्यादार्तवशुद्धये . स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु . कुर्यात् कल्कान् पिचूश्चापि पथ्यान्याचमनानि च . ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च . दुर्गन्धे पूयसङ्काशे मज्जतुल्ये तथार्तवे . पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च . शुक्रदोषहराणाञ्च यथास्वमवचारणम् . दोषाणां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु . अन्नं शालियवं मद्यं हितं मांसञ्चपित्तलम् . स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च . शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभन्तथा . शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम् . तदार्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत् . तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि . असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात् . असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः . तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा तमस्तृषा . दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः . तरुण्या हितसेविन्यास्तदल्पोपद्रवं भिषक् . रक्तपित्तविधानेन यथावत्समुपाचरेत् . दौषैरावृतमार्गत्वादार्तवं नश्यति स्त्रियाः . तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः . पाने मूत्रमुदश्विच्च दधि शुक्तञ्च भोजने . क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् . तथाप्यत्र विधातव्यं विधानं नष्टरक्तवत्>% . इत्यं दोषापसारणेन शुद्धे आर्तवे भोजनादिनियमवत्यां दिवसविशेषे स्त्रिया सह संवेशादि कर्तव्यं यथोक्तं सुश्रुते . एवमदुष्टशुक्रः शुद्धार्तवा ऋतौ प्रथमदितसात्प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणाबलेखनानिलायासान् परिहरेत् . किङ्कारणम्--दिवा स्वपन्त्याः स्वापशीलोऽञ्जनादन्धो रोदनाद्विकृतदृष्टिः . स्नानानुलेपनाद्दुःखशीलस्तैलाभ्यङ्गात् कुष्ठी नखापकर्तनात् कुनखी प्रधावनाच्चञ्चलो हसनाच्छ्यावदन्तौष्ठतालुजिह्वः प्रलापी चातिकथनादतिशब्दश्रवणाद्बधिरोऽवलेखनात् खलति र्मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् . दर्भसंस्तरशायिनीं करतलशरावपर्णान्यतमभोजिनीं हंविष्यं त्र्यहञ्च भर्तुः संरक्षेत् . ततः शुद्धस्नातां चतुर्थे ऽहन्यहतवाससमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्तारं दर्शयेत् . तत् कस्य हेतोः? . पूर्बं पश्येदृतुस्नाता यादृशं नरमङ्गना . तादृशं जनयेत् पुत्त्रं भर्तारं दर्शयेदतः . ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत् . कर्मान्ते च क्रमं ह्येनमारभेत विचक्षणः . ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिः स्निग्धः सर्पिः क्षोराम्यां शाल्योदनं भुक्त्वा मासं ब्रह्माचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिरभिविश्वास्य विकल्प्यैवंञ्चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां चोपेयादिति पुत्रकामः . एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च . प्रजासौभाग्यमैश्वर्यं बलञ्च दिवसेषु वै . अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्याञ्च स्त्रीकामः . त्रयोदशीप्रभृतयो निन्द्याः . तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति . यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते . द्वितीयेऽप्येवंसूतिकागृहे वा तृतीयेऽप्ये वमस म्पूर्णाङ्गोऽल्पादुर्वा भवति चतुर्थे तु सम्पूर्णाङ्गो दीर्घायुश्च भवति . न च प्रवर्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतःप्लावि द्रव्यं प्रतिक्षिप्तं प्रतिनिवर्तते नोर्धङ्गच्छति तद्वदेव द्रष्टव्यम् . तस्मान्नियमवतीं त्रिरात्रं परिहरेत् अतःपरमुपेयात् . दिनविशेष आर्तवकालगमने पुत्रादिविशेषजननमुक्तम् निश् सिश् व्यासेन %% . मनुवचने स्वाभाविक इत्युक्तेः रोगादन्यत्र कालेऽप्यार्तवं भवति तेन तत्राशुद्धौ विशेषः निश् सिश् व्यवस्थापिता यथा प्रथमरजोदर्शनात् सप्तदशदिनपर्यन्तं पुनारजोदर्शने स्नानमात्रम्, अष्टादशे एकरात्रम्, एकोनविंशे द्व्यहं, विंशतिप्रभृतिदिनेषु त्रिरामशुचिर्भवति . %<ऊर्धं चतुर्दशदिनादशुचित्वं न विद्यते>% इति वाक्यन्तु स्नानदिनावधिचतुर्दशदिनमध्ये पुनारजोदर्शनेऽशुचित्वाभावपरम् %% वचनात् . रोगजे रजसि शुद्धावपि धर्माधिकारिता रजोनिवृत्तावेव . %% हेमाश् श्राश् खश् शङ्खोक्तेः . #<आर्ति># स्त्री आ + ç--क्तिन् . 1 पीडायाम् 2 मनोव्यथायाञ्च . %<आर्तिं न पश्यसि पुरूरवसस्तदर्थाम्>% विक्रमोश् . %% नारदः . %% शतश् ब्राश् . %% %% इति च मनुः %% सुश्रुश् 3 विनाशे च . #<आर्त्नि(र्त्नी)># स्त्री आ + ç--बाश् नि आर्तभावश्च वा ङीप् . गतिकर्त्र्याम् . %% çø 6, 75, 4 . %% çø 10, 166, 3 . #<आर्त्विज># त्रिश् ऋत्विज इदम् अण् . ऋत्विक्सम्बन्धिनि . #<आर्त्विजीन># पुश् ऋत्विजं तत्कर्मार्हति खञ् . स्वयं यजमाने सिश् कौश् . %% भट्टिः %% शतश् ब्राश् . #<आर्त्विज्य># नश् ऋत्विजोभावः कर्म वा ष्यञ् . ऋत्विक्कर्मणि याजने %% %% इति च छाश् उश् . #<आर्थ># त्रिश् अर्थादागतः अण् . अर्थतः प्राप्ते वाक्यार्थमर्यादया प्राप्ते स्त्रियां ङीप् . सा च अलङ्कारोक्तायामर्थसम्भवायां 2 व्यञ्जनायाम् . तल्लक्षणादि साश् दश् . यथा एवं शाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह %% . व्यञ्जनेति सम्बध्यते तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा . %% . अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचित् द्योत्यते . बोद्धव्यवैशिष्ट्ये यथा . %% . अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया लक्ष्यं तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यदूतीवैशिष्ट्याद्बोध्यते . अन्यसन्निधिवैशिष्ट्ये यथा %% . उत्र वलाकाया निस्पन्दत्वेन विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतस्थानमेतदिति कयापि सन्निहितप्रच्छन्नकामुकं प्रत्युच्यते . अत्रैव स्थाननिर्जनत्वरूपव्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् . भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते . इत्युक्तप्रकारायाः काकोर्भेदाः आकरादिभ्योज्ञातव्याः . एतद्वैशिष्ट्ये यथा . %% . अत्र नेष्यति अपि तर्हि एष्यत्येवेति काक्का व्यज्यते . चेष्टाबैशिष्ट्ये यथा . %% . अत्र सन्ध्यासङ्केतकाल इति पद्मनिमीलनादिचेष्टया कयाचित् द्योत्यते . एवं वक्त्रादीनां व्यस्तसमस्तानां वैषिष्ट्ये बोद्धव्यम् . त्रैविध्यादियभर्थानां प्रत्येकं त्रिविधा मता . अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ताव्यञ्जनास्त्रिविधाः तत्र वाच्यार्थस्य व्यञ्जना यथा . कालोमधुरित्यादि . लक्ष्यार्थस्य यथा . निःशेषच्युतचन्दनमित्यादि . व्यङ्ग्यार्थस्य यथा उअ णिच्चलेत्यादि . भाट्टमते 3 भावनाभेदे . भावना हि भावयितुर्व्यापारः सा च द्विविधा श्रौतो आर्थी च . तत्र प्रयोजनसाधनतया तदिच्छाविषयनिष्पादको व्यापारःआर्थी भावना सा चाख्यातेनोच्यते आख्यातसामान्यस्य व्यापारवाचित्वात् . सा चांशत्रयवती किं भावयेत्, केन भावयेत् कथं भावयेदित्याकाङ्क्षात्रयोदयात् . तत्रपोक्षणीयमंशत्रयञ्च साध्यं साधनमितिकर्तव्यता चेति . तथा च किंभावयेदिति साध्याकाङ्क्षायां स्वर्गादिफलं साध्यंत्वेनान्वेति, साधनाकाङ्क्षायां यागादिःसाधनत्वेन, इतिकर्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमितिकर्तव्यतात्वेन . तेन प्रायाजाद्यङ्गजातेतिकर्तव्यताकेन यागेन स्वर्गादिफलं साधयेदिति विशिष्टवाक्यार्थ बोधः इति भाट्टा मन्यन्ते . #<आर्थिक># त्रिश् अर्थं गृह्णाति ठक् . 1 अर्थग्राहके . अर्थश्चेह अभिधेयं प्रयोजनं धनञ्च . अर्थादागतः ठक् . 2 अर्थादागते वाक्यार्थमर्यादया प्राप्ते च . #<आर्द># त्रिश् आ + अर्द--अच् . सम्यक्पीडके स्त्रियां गौराश् ङीष् . #<à(a)र्धकंसिक># त्रिश् अर्धकंसेन क्रीतम् ठक् %% पाश् उत्तरपदस्य वृद्धेः %% च प्राप्तौ नातः पारस्येति पाश् निषेधात् नोत्तरपदवृद्भिः %% पाश् इति तु न प्रवर्तते समासे तदन्तविधिप्रतिषेधात् . अर्धकंसक्रीते . एवं à(a)र्धप्रस्थिकः . अर्धप्रस्थक्रीते à(a)र्धकौडविकः à(a)र्धद्रौणिकः इत्यादौ अदन्तत्वाभावात् उत्तरवृद्धिः . अर्धकुडवादिक्रीते त्रिश् . #<आर्धधातुक># नश् %<आर्धधातुकं शेषः>% पाश् परिभाषिते तिङ्शिदद्भ्योभिन्ने धात्वधिकारविहिते प्रत्ययभेदे %<आर्धधातुकस्येड्वलादेः>% सार्वधातुकार्धधातुकयोः इति च पाश् . #<आर्धपुर># नश् अर्धं पुरस्य एकदेशितश् स्वार्थे अण् . पुरस्य समानेऽर्धे प्रतिपूर्बस्य तत्पुरुषे अश्वादिश् नान्तोदात्तता . #<आर्धरात्रिक># त्रिश् अर्धरात्रे भवः ठञ् . अर्धरात्रभवे . #<आर्धवाहनिक># त्रिश् अर्धवाहनेन जीवति वेतनाश् ठक् . अर्धवाहनेन जीविनि . #<आर्धिक># पुंस्त्री %% इति पराशरोक्ते . अम्बष्ठवर्णे स्त्रियां जातित्वात् ङीप् . अर्धं क्षेत्र शस्यार्धमर्हति ठक् . क्षेत्रशस्यार्धस्य वेतनरूपतया स्वामिसकाशात् ग्राहके 2 कृषकभेदे पुश् . %<आर्धिकः कुलमित्रं च गोपालोदासनापितौ . एते शूद्रेषु भोज्यान्नायश्चात्मानं निवेदयेदिति>% मनुनाऽऽर्धिकस्य शूद्रत्वेन कीर्तनात् अम्बष्ठस्य च शूद्रभिन्नत्वे नास्य पराशरोक्तार्धिकाद्भिन्नत्वं प्रतीयते . एतदभिप्रायेणैव मिताश् कृता अर्धसीरिशब्दे दर्शित याज्ञवल्क्यस्मृतिव्याख्याने कृषिफलशस्यार्धहारिण एव शूद्रेषु भोज्यान्नतोक्ता . @<[Page 811b]>@ #<आर्द्र># त्रिश् अर्द--रक् दीर्घश्च . 1 क्लिन्ने 2 सरसे 3 सजले वस्तुनि तद्भेदाश्च वैद्यश् दर्शिताः . %<आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा . सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते . वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम् . धस्तूराद्यमिदं सर्वमार्द्रं सरसमुच्यते . वटाश्वत्थकरीराद्यमार्द्रं द्रव्यं तु नीरसम् . सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् . शातलावज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः . दुग्धिकाक्षीरिण्याद्याश्च मृदुदुग्धाः प्रकीर्तिताः>% . आर्द्राक्षतारोपणमन्वभूताम् कुमाश् रघुश्च . %% आर्द्रा कुस्तुम्बरी कुर्यात् स्वादुसौगन्ध्यहृद्यताम् सुश्रुश् %% कुमाश् 4 काठिन्यशून्ये आनुगुण्ययुक्ते च %% रघुः . अश्विन्यवधिके राशिचक्रस्थे मिथुनराशिघटके 5 षष्ठे नक्षत्रे स्त्री नश् . %% दुश् तश् लिङ्ग पुश् . %% बोधनमन्त्रः . %<आर्द्राद्यादि विशाखान्तं रविचारेण वर्षति>% ज्योश् मृगशिरसोऽर्धं चार्द्रा पुनर्वसुत्रिपादं मिथुनम् ज्योश् आर्द्रास्वरूपयोगतारादिकम् अश्लेषाशब्दे 497 पृष्ठे उक्तम् अस्याधिष्ठाता शिवः . #<आर्द्रक># नश् अर्दयति रोगान् अर्द--अन्तर्भूतण्यर्थे रक् वीर्घश्च संज्ञायां कन् आर्द्रायां भूमौ जातं वा वुन् आर्द्रयति जिह्वां आर्द्र + णिच्--क्वुन् वा . (आदा) मूलप्रधाने वृक्षभेदे आर्द्रिकाप्यत्र स्त्री . %<आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी च सा . कटुका मधुरा पाके रूक्षा वातकफापहा, ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः . भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् . अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् . कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते कफज्वरे . दाहे निदाघे शरदि नैव पूजितमार्दकम्>% भाश् प्रश् . %% . वृषोष्णं दीपनं हृद्यं सस्नेहं लघु पाचनम् . रोचनं तर्पणं बल्यं चार्द्रकं परिकीर्तितम् . वातपित्तकफेभानां शरीरवनचारिणाम् . एक एवनिहन्तास्ति लवणार्द्रककेशरी वैद्यश् . #<आर्द्रपदी># स्त्री आर्द्रौ पादौ यस्याः कुम्भपद्याश् निश् पाद्भावः ङीप् च पदादेशः . आर्द्रचरणायां स्त्रियाम् . #<आर्द्रमाषा># स्त्रीश् नित्यकर्मश् . (माषाणी) माषपर्ण्यां राजनिश् . #<आर्द्रम्># अव्यश् आ + अर्द्र--बाश् रमु साक्षादादिगणपाठात् निश् मान्तत्वं वा . सरसत्वे . आर्द्रङ्कृत्य आर्द्रंकृत्वा . #<आर्द्रशाक># नश् आर्द्रं शाकमस्य . आर्द्रके . #<आर्द्रवृक्ष># पुश् कर्मधाश् . सरसवृक्षे ततः उत्कराश् चतुरर्थ्यांछ . आर्द्रवृक्षीयः तद्वृक्षसन्निकृष्टदेशादौ त्रिश् . #<आर्द्रालुब्धक># पुश् आर्द्रानक्षत्रे तत्सन्निकृष्टस्थाने लुब्धकैव . केतुग्रहे हलायुधः . #<आर्भव># पुश् ऋभुणा दृष्टं साम ऋभुर्देवतास्य वा अण् . तृतीयसवने गेये पञ्चसूक्तात्मके सप्तसामात्मके पवमानभेदे . आन्धीगवशब्दे 733 पृष्ठे विवृतमेतत् . %% शतश् ब्राश् . %% साश् संश् भाश् धृता श्रुतिः . #<आर्य># पुश् ç--ण्यत् . 1 स्वामिनि, 2 गुरौ, 3 सुहृदि च . 4 श्रेष्ठकुलोत्पन्ने 5 पूज्ये 6 श्रेष्ठे, 7 सङ्गते, नाट्योक्तौ 8 मान्ये, 9 उदारचरिते, 10 शान्तचित्ते कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् . तिष्ठति प्रकृताचारे स वा आर्य इति स्मृतः इत्युक्तलज्ञणे 11 जने च त्रिश् . %% माघः . %% %% %% . %% इति च मनुः . आर्यत्वेन सम्भाषणे नाटके नियमविशेषाः साश् दश् उक्ता यथा %% विप्रेतरै र्विप्रः आर्येति वाच्यः %% . नट्या सूत्रधारः आर्येति वाच्यः सूत्रधारेण च नटी आर्या इति वाच्या . %% . %<आर्यबालचरितप्रस्तावनाडिण्डिम>% इति वीरचश् रामचरितवर्णने लक्षणोक्तिः . %% इतरैरमात्य आर्येति वक्तव्यः %% भाश् उश् 89 अश् उक्तेः सदाचारेणैव नराणामार्यत्वम् . आर्याऽप्यरुन्धती तत्र व्यापारं कर्तुमर्हति कुमाश् 12 प्राकृतभाषायां स्त्री %% मनुः . 13 श्वशुरे पुश् . आर्यपुत्रः पतिः %<आर्यो ब्राह्मणकुमारयोः>% पाश् उक्तेः कर्मधारये ब्राह्मणकुमारयोः परतः प्रकृतिस्वरः . #<आर्यक># त्रिश् आर्य + स्वार्थे कन् . आर्य शब्दार्थे स्त्रियां टापि वा अतं इत्त्वम् आर्यका--आर्यिका . संज्ञायां कन् . 2 पितामहे पुश् . %% भाश् उश् पश् 89 अश् तुभ्यमार्यकः तवार्यकः पितामह इत्यर्थः . कृष्णं प्रति तत्पितृस्वसुः कृन्त्या वाक्यमिदम् . #<आर्यगृह्य># त्रिश् आर्यस्य गृह्यः पक्ष्यः . आर्यपक्षीये . %% रघुः . #<आर्यदेश># पुश् आर्याणां वासार्होदेशः . आर्यावर्तादौ देशे #<आर्यधर्म># पुश् आर्यस्य धर्मः . सदाचारे . #<आर्यपथ># पुश् आर्याणां पन्थाः अच् समाश् . सदाचारे आर्यमार्गादयोऽप्यत्र . #<आर्यपुत्र># पुश् आर्यस्य श्वशुरस्य पुत्रः . 1 भर्तरि 2 मान्यस्य पुत्रे च . #<आर्यप्राय># पुश् आर्यः प्रायो बहुलोऽत्र . आर्यावर्तादौ देशे %% मनुः . #<आर्यभट्ट># पुश् ज्योतिषग्रन्थविशेषकारके विद्वद्भेदे सहि %% इत्युपक्रम्य गणितकालक्रियाभूगोलं निर्णीतवान् . भूगोलखगोलशब्दयोः तन्मतमुदाहरिष्यते . तस्य च जन्मकालः स्वग्रन्थे एव तेनोक्तः %<षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्तयश्च युगपादाः . अधिका विंशतिरव्दास्तदिह मम जन्मनोऽतीताः>% . तेन कलेः 3620 वर्षेषु गतेषु तस्य जन्म . तन्मतमुत्थाप्य च सिश् शिश् क्वचित् क्वचित् दूषितमिति तस्य भास्कराचार्यात् प्राचीनत्वम् . #<आर्यमिश्र># पुश् कर्मश् . गौरवान्विते %% प्रबोश् . #<आर्यवृत्त># नश् आर्यस्य वृत्तम् . 1 सदाचारे %% मनुः . आर्यं श्रेष्ठं वृत्तमस्य . 2 सदाचारयुते त्रिश् %% मनुः . #<आर्यवेश># पुश् आर्यस्य वेशः . 1 साधूनां वेशे . आर्यस्येव वेशोऽस्य . 2 आर्यलिङ्गधारिणित्रि0 #<आर्यव्रत># नश् आर्यस्य व्रतं नियमः . आर्यस्य कर्तव्ये 1 नियमभेदे . आर्यस्येव व्रतमस्य . 2 श्रेष्ठव्रतधारिणि %<आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः>% bhàø àø 201 aø . #<आर्यश्वेत># पुश् आर्यं श्रेष्ठं श्वेतं चरितं यस्य . श्रेष्ठचरिते ततः शिवादिश् अपत्ये अण् . आर्यश्वेतस्तदपत्ये पुंस्त्री स्त्रियां ङीप् . #<आर्यहलम्># अव्यश् आर्यं हन्ति हन--ड तस्मिन् लीयते ली--बाश् डमु . बलात्कारे बलात्कारस्य आर्यहन्तरि समाश्रयनियमात् तथात्वम् स्वराश् अव्ययत्वम् . #<आर्या># स्त्री ç--ण्यत् . पार्वत्याम् आर्याशतकम् . 2 श्वश्र्वां श्रेष्ठायां 3 स्त्रियाञ्च 4 मात्रावृत्तभेदे %% वृत्तश् रश् उक्ते 5 छन्दोभेदे स्त्री . साचार्या नवविधा यथा %% इति . तासां लक्षणम् वृत्तरश् . %% 9 . %% ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टादशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गणनियमोऽस्त्येव sàmànya÷àstra'to'pavàda÷àstrasya प्रबलत्वात् . तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव . %<शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्योभिः . संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम्>% सांश् काश् %% साश् दश् कथालक्षणम् . %<आर्या वक्त्रापवक्त्राणांछन्दसा येन केनचित्>% साश् दश् . %% कादश् . #<आर्यागीति># स्त्री आर्या गीतिरिव . घृत्तरश् उक्ते मात्रावृत्तभेदे आर्याशब्दे तल्लक्षणमुक्तम् . #<आर्यावर्त># पुश् आर्या आवर्तन्ते अत्र आ + वृत--आधारे घञ् . देशभेदे स च देशोमनुना दर्शितः . %<à समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् . तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः>% इति तयोः विन्ध्यहिमाचलयोः कैवर्त मिति यं प्राहुरार्यावर्तनिवासिनः मनुः . #<आर्याविलास># पुश् आर्याणां प्राकृतभाषायुतमात्रावृत्तानां विलासो बाहुल्यम् यत्र . प्राकृतभाषया रचिते %% साश् दर्पणोक्तलक्षणयुक्ते प्राकृतकाव्यभेदे . 6 तश् . आर्यायादुर्गायाविलासे च . #<आर्ष># त्रिश् ऋषेरिदस् अण् . 1 ऋषिसम्बन्धिनि तत्कृतपुराण काव्यादौ . %% भाश् वश् पश् 31 अश् . आर्षं मन्वादिमतं यस्याभिशङ्क्यमित्यर्थः %% þ साश् दश् . %% इत्येवं रामायणसर्गसमाप्तौ भूरिप्रयोगः . ऋषिणा जुष्टम् . 2 ऋषिसेविते वेदे पुश् . %<आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना . यस्तर्केणामुसंधत्ते स धर्मं वेद नेतरः>% मनुः . ऋषिर्वेदस्तस्येदम् अण् . 3 वैदिके . %% पाश् %% सिश् कौश् . %<आर्षं प्रमाणमुत्क्रम्य धर्मं न प्रतिपालयन्>% भाश् वश् पश् 31 अश् . ऋषेरयं वाचकः अण् . 5 ऋष्यभिधायिनि %<ण्यक्षत्रियञितोयूनि अणिञोः>% पाश् (आर्षात्) %<ऋष्यभिधायिनः>% सिश् कौश् संस्कारहीनत्वेपि ऋषिणा प्रयुक्तः अण् . व्याकरणोक्तानुशासनसुल्लङ्घ्य ऋषिणा प्रयुक्ते असाधुन्यपि साधुत्वेनाभिमते 5 शब्दभेदे . आर्षः प्रयोगः . ऋषीणां समूहः प्रवरगणभेदः अण् . गोत्रप्रवर्तकमुनीनां 7 व्यावर्तकप्रवरर्षिसमूहे नश् %% याश् . मिताश् तु ऋषेरिदमार्षं नाम प्रवर इति व्याख्यातम् ऋषिर्वेदस्तत्र विहितः अण् . 7 विवाहभेदे %% याश् %% इत्युपक्रम्य %% मनुस्मृतौ धर्म इत्युपादानात् कन्यानृशंस्यार्थं गोयुगग्रहणेऽपि न दोषः . अतएव मनुना तादृशस्य गोमिथुनग्रहणस्य स्वभोगसाधन त्वाभावेन शुल्कत्वमेव निराकृतम् %<आर्षे गोमिथुनंशुल्कं केचिदाहुर्मृषैव तदिति>% %<आर्षोढाजः सुतस्त्रीन् त्रीन्>% मनुः . गोत्रभेदे प्रवरभेदाश्च विश्वादर्शे दर्शिता यथा . %% 4 . एते चत्वारः समानप्रवराःतुल्यर्षित्वात् . काश्यपानां काश्य पावत्सारनैध्रुवेति 1 . रेभाणां काश्यपावत्साररइभेति 2 . शाण्डिल्यानां काश्यपावत्सारशाण्डिल्येति 3 . काश्य पावत्सारवैदेति वा काश्यावत्सारासितेति वा शाण्डिल्यासितदेवलेति वा इति चतुर्धा प्रवराः . लौगाक्षीणां काश्यपावत्सारवासिष्ठेति 5 . एते समानप्रवराः . काश्यपानुवृत्तेः चतुर्थप्रवरे काश्यपानुवृत्त्यभावेऽपि त्रिभिः प्रवरैः समानप्रवरत्वात् काश्यपैरविवाहः . लौगाक्षीणां वासिष्ठपदानुवृत्त्या द्व्यामुष्यायणत्वाद्वसिष्ठैरविवाहः . वसिष्ठानां वासिष्ठेति 1 . कुण्डिनानां वासिष्ठमैत्रावरुण कौण्डिन्येति 2 . उपमन्यूनां वासिष्ठेन्द्रप्रमदभारद्वस्विति 3 . पराशराणां वसिष्ठशक्तिपराशरेति 4 . एते वासिष्ठाश्चत्वारः समानप्रवराः वसिष्ठानुवृत्तेः . कुशिकानां वैश्वामित्रदैवरातौदलेति 1 . रौहितानां वैश्वामित्राष्टकरोहितेति 2 . रौत्थकानां विश्वामित्ररौत्थक रैवतेति 3 . विश्वामित्राणां वैश्वामित्रारसदेवतरसेति 4 . मौञ्जायनानां विश्वामित्रमधुच्छन्दमौञ्जेति 5 . धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधनञ्जयेति 6 . कतकानां वैश्वामित्रकात्याक्षीलेति 7 . इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति 8 . अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति 9 . पौराणां वैश्चामित्रपौराणेति 10 . एतेषां दशानां कुशिकानां विश्वामित्रपदानुवृत्तेर्मिथः समानप्रवरत्वम् . अगस्तीनामगस्तिदार्ढ्यच्युतेध्मवाहेति . दार्भवाहानामगस्त्यागस्त्यदार्ढ्यच्युतदार्भवाहेति 1 . साम्भवाहानामागस्त्यदार्ढ्यच्युतसाम्भवाहेति 2 . सोमवाहनानामागस्त्यदार्ढ्यच्युत सोमवाहेति 3 . यज्ञवाहानामागस्त्यदार्ढ्यच्युतयज्ञवाहेति 4 . चतुर्णामगस्तीनामागस्त्यपदानुवृत्त्या मिथः समानप्रवरत्वमिति प्रवरनिर्णयः . अत्र संग्रहश्लोकाः . %% . यद्वा . %% इति . अत्र प्रमादेन समानगणगोत्रप्रवरकन्योद्वाहे ज्ञानोत्तरकालं मातृवदेनाम्बिभृयात् . गर्भश्चेदुत्पन्नः स न दुष्यति . काश्यपो भवति गोत्रेण . ज्ञात्वा गच्छन् गुरुतल्पगः . तदुत्पन्नश्चण्डालवद्भवति . श्राद्धमपि सगोत्रप्रवराय न देयमित्याहुः . प्रवरविज्ञानात् विहीनो भवति एतत्समस्तं संप्रधार्य निश्चितं दास्यामीति तेषामुक्त ते गृहङ्गच्छन्ति . तत्रैव अथ मतान्तरम् . सर्वे समानगोत्राःस्युरिति गाणगारिः . कथं ह्याप्रीसूक्तानि भवेयुः . कथं प्रयाजा इत्यपि . नानागोत्राः स्युरिति शौनकः . तन्त्राणां व्यापित्वात् गृहपतिगोत्रान्वयाविशेषात् . तस्य राद्धिरनुराद्धिः . सर्वेषां प्रवरास्त्वावर्तेरन् आवापधर्मित्वात् . जामदग्न्या वत्सादयः पञ्चार्षेयाः . यथा भार्गवाप्नवानौर्वजामदग्न्येति . वत्सश्रीवत्सयोश्च तथैव . आर्ष्टिषेणानां भार्गवच्यवनाप्नुवानौर्वार्ष्टिषेणेति . विदानां भार्गवच्यवनाप्नुवानौर्वविदेति . यास्कवाधूलमौलमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनदैवन्त्यायनानां भार्गववैतहव्यसावेदेति . शैन्यानां भार्गवशैन्यपार्थेति . मित्रयूनां भार्गवदैवोदासवाद्ध्र्यश्वेति . शुनकानां भार्गवशौनकगात्र्समदेति . गौतमानामाङ्गिरसायास्यगौतमेति उतथ्यानामाङ्गिरसौतथ्यगौतमेति . राहुगणानामाङ्गिरसराहुगणगौतमेति . सोमराजिकीनामाङ्गिरससौमराजिगौतमेति . वामदेवानामाङ्गिरसवामदेवगौतमेति . वृहदुक्थानामाङ्गिरसबार्हदुक्थगोतमेति . पार्षदश्वानामाङ्गिरसपार्षदश्ववैरूपेति . अष्टादंष्ट्रा इत्येके ब्रुवते अतीत्याङ्गिरसम् . अष्टादंष्ट्रापौरुकुत्सत्रासदस्यवेति . ऋक्षाणामाङ्गिरसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति . कक्षीवतामाङ्गिरसगौतमौशिजकाक्षीवतेति . दीर्घतमसामाङ्गिरसौतथ्यदैर्घतमसेति . भारद्वाजाग्निवेश्यानामाङ्गिरसवार्हस्पत्यभारद्वाजेति . मुद्गलानामाङ्गिरसभार्म्यश्वमौद्गल्येति . तार्क्ष्यं हैके ब्रुवते अतीत्याङ्गिरसं तार्क्ष्यभार्म्यश्वमौद्गलेति . विष्णुवृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति . गर्गाणामाङ्गिरस वार्हस्पत्यभारद्वाजगर्गशैन्येति . आङ्गिरसशैन्यगार्गेति वा . हरितकुत्सपिङ्गशाङ्खदर्भभैमगवानाम् आङ्गिरसाम्बरीषयौवनाश्वेति सङ्कृतिपूतिमाषतण्डिशङ्खभौमगवानाम् आङ्गिरसगौरुवीतसांकृत्येति . शाक्तिगौरुवीत सांकृत्येति वा . काण्वानामाङ्गिरसाजमीढकाण्वेति . घोरमिहैके ब्रुवते अतीत्याजमीढम् . आङ्गिरसघोरकाण्वेति . कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति . अथ शौङ्गशैशिरयः . भरद्वाजाः स्युः शुङ्गाः कताः शैशिरयः . तेषामुभयतः प्रवृणीते एकमितरोद्वावितरः त्रीनितरः . न हि चतुर्णां प्रवरोऽस्ति न पञ्चानाम् . आङ्गिरसवार्हस्पत्यभारद्वाजेत्यादि . कपी प्रसिद्धावुदिताविह द्वौ स्वतन्त्र एकस्त्वपरोऽस्वतन्त्रः . तत्र स्वतन्त्रस्य कपेर्विवाहं मिथो भरभाजकुलेन चाहुः . अथात्रीणामात्रेयार्चनानसश्यावाश्वेति . गविष्ठिराणामात्रेयगाविष्ठिरपौर्वतिथेति . विकितगालवकालवमनुतन्तुकुशिकानां वैश्वामित्रदेवरातौदलेति . श्रौमतकामकायनानां वैश्वामित्रदेवश्रवसदैवोदासेति . धनञ्जयानानां वैश्वामित्रमाधुच्छन्दस धानञ्जयेति . अजानां वैश्वामित्रमाधुच्छन्दसरौहिणेति . पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौराणेति . कतानां वैश्वामित्रकात्याक्षीलेति . अघमर्षणार्ना वैश्वामित्राघमर्षणकौशिकेति . रेणूनां वैश्वामित्रगाथिनरैणवेति . वेणूनां वैश्वामित्रगाथिनवैणवेति . शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति शालङ्कायनकौशिकेति वा . काश्यपानां काश्यपावत्सारासितेति . निध्रुवाणां काश्यपावत्सारनैध्रुवेति . रेभाणां काश्यपावत्साररैभ्येति . शाण्डिलानां काश्यपावत्सारदैवलेति शाण्डिलासितदैवलेति वा . वासिष्ठवसिष्ठानां योऽन्यौपमन्युपराशरकुण्डिनेभ्यः . उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति . पराशराणां वासिष्ठशक्तिपराशरेति . कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति . अगस्तीनामागस्त्यदार्ढाच्युतेध्मवाहेति . सोमवाहानामागस्त्यदार्ढ्यच्युतसौमवाहेति . पुरोहितप्रवरो राज्ञाम् . अथ यदि सार्ष्ट्यं प्रवृणीरन् . मानवेडपौरूरवःकुत्सेति शस्त्राणि . तान्यदक्षिणानि . तेषामन्ते ज्योतिष्टोमः पृष्ट्यशमनीयसहस्रदक्षिणः . अन्यो वा प्रजातदक्षिणः . दक्षिणाचेता पृष्ट्वा शमनोयेरन्निति विज्ञायते . स एव हेतुः प्रकृतिभावे . भृगूणां न विवाहोऽस्ति चतुर्णामादितोमिथः . शैनादयस्त्रयस्तेषां विवाहो मिथ इष्यते . यस्मात् वै गौतमादीनां विवाहोनेष्यते मिथः . दीर्घतमस्तथौतथ्यः कक्षीवांश्चैव गोत्रजः . भरद्वाजाग्निवैश्यर्क्षाः शौङ्गाः कात्याश्च शैशिराः . एते समानगोत्राः स्युर्गर्गानेके वदन्ति वै . पृषदश्वामुद्गला विष्णुवृद्धाः काण्वोऽगस्त्यो हारितः सङ्कृतिश्च . यस्कश्चैषां मिथ इष्टोविवाहः सर्वैरन्यैर्जासदग्न्यादिभिश्च . द्व्यार्षेयाणां त्र्यार्षेयसन्निपाते न विवाहः . त्र्यार्षेयाणां पञ्चार्षेयसन्निपाते न विवाहः . %% . सप्तानामृषीणामगस्त्यष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते %% प्रवरनिर्णयः . अथ सौत्रप्रवराः तत्रैव %% . एवं प्रवरज्ञानस्य विवाहोपयोगितोक्ता . अस्य होमविशेषोपयोगिताऽपि आर्षेयशब्दे वक्ष्यते . निर्णयसिन्धौ अत्र कश्चिद्विशेष उक्तो यथा . %% . तत्र सप्त भृगवः वत्सा विदा आर्ष्टिषेणा यस्का मित्रयवावैन्याः शुनका इति 7 . वत्सानां भार्गवच्यबनाप्नवानौर्वजामदग्न्येति 1 . भार्गवउर्वजामदग्न्येति वा भार्गवच्यवनाप्नवानेति वा . विदानां पञ्च भार्गवच्यवनाप्नवानोर्ववैदेति 2 . भार्गकौर्वजामदग्न्येति वा एतौ द्वौ जामदग्न्यसंज्ञौ . आर्ष्टिषेणानाम् मार्गवच्यवनाप्नवानार्ष्टिषेणानूपेति . भार्गवार्ष्टिषेणानूपेति वा . एषान्त्रयाणां परस्परमविवाहः . वात्स्यानाम् भार्गवच्यवनाप्नवानेति वत्सपुरोधसयोः पञ्च भार्गवच्यवनाप्नवानवात्स्यपौरोधसेति . वैजवननिमतिथयोः पञ्च भार्गवच्यवनाप्नवानवैजवननैमतिथेति . एते त्रयः क्वचित् एषामपि पूर्वैरविवाहः . अत्र तत्तद्गणस्थाऋषयोऽन्यश्च विशेष स्तत्कृते प्रवरदर्पणे ज्ञेयः . यस्कानाम् भार्गववैतहव्यसावेदसेति . मित्रयूनाम् भार्गववाध्य्रश्वदिवोदासति . भार्गवच्यवनदिवोदासेति वा वाध्य्रश्वेत्येको वा . वैन्यानां भार्गववैन्यपार्थेति . एतएव श्यैताः . शुनकानां शुनकेति वा गार्त्समदेति वा भार्गवगार्त्समदेति द्वौ वा भार्गवशौनहोत्रगार्त्समदेति त्रयो वा . वेदविश्वज्योतिषां भार्गववेदवैश्वज्योतिषेति . शाठरमाठराणां भार्गवशाठरमाठरेति एतौ द्वौ क्वचित् यस्कादीनां स्वगणन्त्यक्त्वा सर्वैर्विवाहः . तदुक्तं स्मृत्यर्थसारे %% . अथाङ्गिरसः ते गौतमाः भरद्वाजाः केवलाङ्गिरसश्चेति त्रिधा . अत्र गोतमा दश आयास्याः शरद्वन्तः कौमण्डादीर्घतमसः औशनसः कारेणुपालाः राहुगणाः सोमराजकाः वामदेवाः वृहदुक्थाश्चेति तत्रायास्यानाम् आङ्गिरसायास्यगौतमेति शरद्वताम् आङ्गिरसगौतमशारद्वतेति . कौमण्डानां आङ्गिरसौतथ्यकाक्षी वदिति गौतमकौमाण्डेति वा . आङ्किरसानामायास्यौशिजगौतमकाक्षीवदिति वा आङ्गिरसौतथ्यगोतमौशिजकाक्षीवदिति वा . आङ्गिरसौशिजकाक्षीवदिति त्रयो वा . दीर्घतमसाम् आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति आङ्गिरसौतथ्यदैर्घतमसेति त्रयो वा . औशनसानाम् आङ्गिरसगौतमौशनसेति त्रयः . कारेणुपालानाम् आङ्गिरसगौतमकारेणुपालेति त्रयः राहुगणानां आङ्गिरसराहूगणगौतमेति . सोमराजकानाम् आङ्गिरससोमराजकगौतमेति . वामदेवानाम् आङ्गिरसवामदेव्यगौतमेति वृहदुक्थानाम् आङ्गिरसवार्हदुक्थगौतमेति . आङ्गिरसवामदेववार्हदुक्थेति वा . उतथ्यानामाङ्गिरसौतथ्यगौतमेति . औशिजानामाङ्गिरसौशिजकाक्षीवदित्यापस्तम्वः . आङ्गिरसायास्यौशिजगौतमकाक्षीवदिति कात्यायनः . एतौ द्वौ क्वचित् रघुवाणाम् . आङ्गिरसराघुवन गौतमेति केचित् . तत्र मूलं चिन्त्यम् . एषां सर्वेषां गौतमानामविवाहः . अथ भरद्वाजाः ते चत्वारः . भरद्वाजा गर्गाऋक्षाःकपय इति भरद्वाजानामाङ्गिरसवार्हस्पत्यभारद्वाजेति त्रयः . गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाजशैन्यगार्ग्येति पञ्च . आङ्गिरसशैन्यगार्ग्येति वा अन्त्ययोर्व्यत्ययो वा . भारद्वाजगार्ग्यशैन्येति वा . गर्गभेदानाम् आङ्गिरसतैत्तिरकापिभुवेति ऋक्षाणां कपिलानां चाङ्गिरसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति पञ्च . आङ्गिरसवान्दनमातृवचसेति त्रयो वा . कपिलानामाङ्गिरसामहीयवऋक्षयसेति . आत्मभुवाम् आङ्गिरसभारद्वाजवार्हस्पत्यमन्त्रवरात्मभुवेति पञ्च . अयं क्वचित् भरद्वाजानां सर्वेषामविवाहः . अथ केवलाङ्गिरसः हरितानाम् आङ्गिरसाम्बरी षयौवनाश्वेति . आद्योमान्धाता वा . कुत्सानाम् आङ्गिरसमान्धातृकौत्सेति . कण्वानामाङ्गिरसाजमीढकाण्वेति आङ्गिरसघोरकाण्वेति वा . रथीतराणामाङ्गिरसवैरूपराथीतरेति आङ्गिरसवैरूपपार्षदश्वेति वा . अष्टादंष्ट्रपार्षदश्ववैरूपेति वा . अन्त्ययोर्व्यत्ययो वा . मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति आद्यस्तार्क्ष्यो वा आङ्गिरसताविमौद्गल्येति वा . विष्णुवृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति . एषां स्वगणं विहाय सर्वैर्विवाहो भवति . हरितकुत्सयोस्तु न भवति . अथात्रयः ते चत्वारः आत्रेयाः वाद्भुतकाः गविष्ठिराः मुद्गला इति . आद्यानामात्रेयार्चनानसश्यावाश्वेति . वाद्भुतकानाम् आत्रेयार्चनानसवाद्भुतकेति . धनञ्जयानाम् आत्रेयार्चनानसधानञ्जयेति क्वचित् . गविष्ठिराणामात्रेयार्चनानसगविष्ठिरेति . आत्रेयगाविष्ठिरपौर्वातिथेति वा . मुद्गलानामात्रेयार्चनानसपौर्वातिथेति . वामरथ्यसुमङ्गलवैजवापानामात्रेयार्चनानसतिथेति आत्रेयार्चनानसगाविष्ठिरेवि वा . सुमङ्गलानाम् अत्रिसुमङ्गलश्यावाश्वेति केचित् . अत्रेः पुत्रिकापुत्राणाम् आत्रेयवामरथ्यपौत्रिकेति . अत्रीणां सर्वेषामविवाहः . अथ विश्वामित्राः ते दश कुशिकाः लौहिताः रौक्षकाः कामकायनाः कताः धनञ्जयाः अधमर्षणाः पूरणाः इन्द्रकौशिका इति कुशिकानां विश्वामित्रदेवरातौदलेति . लौहितार्ना विश्वामित्राष्टकलौहितेति . अन्त्ययोर्व्यर्त्ययो वा वैश्वामित्रमाधुच्छन्दसाष्टकेति वा . विश्वामित्राष्टकेति द्वौ वा . रौक्षकाणां वैश्वामित्रगाथिनरैवणेति वैश्वामित्ररौक्षकरैवणेति वा . कामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति वा . अजानां वैश्वामित्रमाधुच्छन्दसाजेति वैश्वामित्राश्मरथवाधूलेति वा अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति . पूरणानां वैश्वामित्रपौरणेति द्वौ वा . वैश्वामित्रदेवरातपूरणेति वा इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति द्वौ . धनञ्जयानां विश्वामित्रमाधुच्छन्दसधानञ्जयेति . वैश्वामित्रमाधुच्छन्दसाघमर्षणेति वा कतानां वैश्वामित्रकात्याक्षीलेति एते वौधायनोक्ताः . रौहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति . रेणूनां वैश्वामित्रगाथिनरैणवेति . जन्हूनां वैश्वामित्रशालङ्कायनकौशिकेति . आश्मरथ्यानां वैश्वामित्राश्मरथ्यवाधूलेति . वेणूनां वैश्वामित्रगाथिनवैणवेति एते आश्वलायनामात्स्योक्ताः अन्यैस्त्वन्येऽपि षढ्गणा ऊक्ताः तेऽन्यत्र तत्कृतौ ज्ञेयाः एषां विश्वामित्राणामविवाहः . अथ कश्यपाः ते पञ्च निध्रुवाः कश्यपाः शण्डिलाः रेभाः लौगाक्षयश्च . निध्रुवाणां काश्यपावत्सारनैध्रुवेति . कश्यपानां काश्यपावत्सारासितेति . रेभाणां काश्यपावत्सारइभेति . शण्डिलानां काश्यपावत्सरशाण्डिल्येति . अन्त्यस्थाने देवलोवासितो वा . शाण्डिलासितदेबलेति वा . कश्यपासितदेतलेति वा . अन्त्ययोर्व्यत्ययो वा देवलासितेति द्वौ वा . लौगाक्षीन् वक्ष्यामः . एषां कश्यपानामविवाहः . अथ वसिष्ठाः ते पञ्च वसिष्ठाः कुण्डिनाः उपमन्यवः पराशराः जातूकर्ण्याश्चेति . वासिष्ठेन्द्रप्रमदाभरद्वस्विति वासिष्ठेत्येकं वा . कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति . उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वस्विति . वासिष्ठाभरद्वस्विन्द्रप्रमदेति वा . आद्ययोर्व्यत्ययो वा पराशराणां वासिष्ठशाक्त्यपाराशर्येति . जातूकर्ण्यानां वासिष्ठानां सर्वेषामविवाहः . अन्त्यस्याऽत्रिभिश्च . अथागस्त्याः ते चत्वारः इध्मवाहाः साम्भवाहाः सोमवाहाः यज्ञवाहाश्चेति आद्यानाम् आगस्त्यदार्ढ्यच्युतैध्मवाहेति आगस्त्येको वा . सोमवाहानाम् आगस्त्यदार्ढ्यच्युतसोमवाहेति . सांभवाहानां साभवाहोऽन्त्यः आद्यौ पूर्वकावेव सोमवाहानां तदन्तास्त्रयः दर्भवाहानां तदन्तास्त्रयः . अगस्तीनामागस्त्यमाहेन्द्रमायोभुवेति पूर्णमासानाम् आगस्त्यपौर्णमासपारणेति . हिमोदकानाम् आगस्त्यहैमचर्चिहैमोदकेति . पाणिकानामागस्त्यपैनायक पाणिकेति . एते षट् क्वचित् . अगस्तीनां सर्वेषामविवाहः . अथ द्विगोत्राः शौङ्गशैशिरीणाम् आङ्गिरसवार्हस्पत्यभारद्वाजकात्याक्षीलेति पञ्च कात्याक्षीलयोः स्थाने शौङ्गशैशिरी वा आङ्गिरसकात्याक्षीलेति त्रयो वा एषां भरद्वाजैर्विश्वामित्रैश्चाविवाहः . एवं कपिलानां कतानाञ्च संकृतिपूतिमाषादीनाम् आङ्गिरसगौरुवीतसांकृत्येति शात्यगौरुवीतसांकृत्येति वा एषां स्वगणस्थैर्वसिष्ठैः शौङ्कशैशिरैर्लौगाक्षिभिश्चाविवाहः . कश्यपैरपीति प्रयोगपारिजाते . लौगाक्षीणां काश्यपावत्सारवासिष्ठेति काश्यपावत्सारासितेति वा एतेऽहर्वसिष्ठा नक्तं कश्यपाः एषां वसिष्ठैः कश्यपैः संकृताद्यैश्चाविवाहः . देवरातस्य जामदग्न्यैर्विश्वामित्रैश्चाविवाह इति प्रयोगपारिजाते यदुक्तं बह्वृचश्रुतौ यथैवाङ्गिरसः सन्नुपेयात्तव पुत्रताम् . आङ्गिरसोजन्मनास्याजीगर्तिः श्रुतःकविरित्थङ्गिरसगणस्थत्वेन भार्गवजामदग्नत्वस्मृतेर्बाधात् . तेन प्रत्यक्षश्रुत्या हरिवंशादिस्मृतेश्च बाचात् तेन द्वौ देवरातौ एक आङ्गिरसः श्रुत्युक्तः अन्यो भार्गवः तयोः कल्पभेदेऽप्याङ्गिरसेन देवरातेन जामदग्नैर्भवत्येव विवाहः भार्गवेण तु नेति तत्त्वम् . धनञ्जयानां विश्वामित्रैरत्रिभिश्चाविवाहः जातूकर्ण्यानां वसिष्ठैरत्रिभिश्चाविवाहः एवं दत्तक्रीतकृत्रिमस्वयंदत्तपुत्रिकापुत्रादीनाम् उत्पादकपालकयोः पित्रोर्गोत्रप्रवरा वर्ज्या इति प्रवरमञ्जरी नारायणवृत्तिप्रयोगपारिजातादयः . अत्र सर्वत्रोपपत्तयः मूलं च तत्कृते प्रवरदर्पणे ज्ञेयमिति दिक् . क्षत्रियवैश्ययोस्तु पुरोहितगोत्रप्रवरावेवेति सर्वसिद्धान्तः यद्यपि बह्वृचपरिशिष्टे कपिभरद्वाजयोर्विवाह उत्तस्तथापि %% स्मृत्यर्थसाराद्यक्तेरविवाह एव तयोरिति प्रवरमञ्जर्यां यद्यपीदमुक्तम् तथापि भृग्वङ्गिरोगणेषु तु भबत्येव यथा बह्वृ परिशिष्टे बौधायनः %% माधवीये स्मृत्यन्तरं %% एवं विश्वादर्शप्रयोगपारिजाताचारमाधवीयनिर्णयसिन्धुप्रभृतिषु भृग्वङ्गिरोगणेषु पञ्च प्ररवाणां मध्ये त्रिषु साम्ये . त्रिषु प्रवरेषु द्वयोः साम्येऽपि शेषगोत्राणामेकर्षिसाम्येऽपि समानप्रवरत्वादविवाह्यत्वं सिद्धमेतेन अन्यूनानतिरिक्तसंज्ञासंख्याकत्वेन समानार्षत्वं यत् रघुनन्दनेनोक्तं तन्निर्मूलत्वादग्राह्यं बौधायनादिस्मृति विरुद्धत्वात्तदर्शनविजृम्भितत्वाच्च एवं वत्ससावर्णिगोत्रप्रवरेषु आप्नुवत्प्रवरत्वकथनमपि प्रवरध्यावाज्ञानविलसितम् . अधिकमार्षेयशब्दे वक्ष्यते . ऋषेरयं अण् . ऋषिकृतस्मरणे . वेदे यन्मन्त्रं येन ऋषिणा कल्पादौ स्मृतं तन्मन्त्रस्य तदार्षत्वम् . %<आर्षं छन्दश्च दैवत्यं विनियोगस्तथैव च . वेदितव्यं प्रयत्नेन ब्राह्यणेन विशेषतः>% योगियाश् . #<आर्षधर्म># पुश् नश् कर्मश् . 1 मन्वादिप्रोक्ते धर्मे . आर्षशब्दे 2 उक्तआर्षविवाहे च . #<आर्षभ># त्रिश् ऋषभस्य वृषस्येदम् अण् . वृषसम्वन्धिनि . %% मनुः ऋषभदेव चरिते नश् . #<आर्षभि># पुश् ऋषभस्यापत्यम् इञ् . ऋषभदेवपुत्रे चक्रवर्तिनि नृपभेदे . #<आर्षभी># पुश् ऋषभस्येयं प्रिया अण् ङीप् . 1 कपिकच्छ्वाम् राजनिश् . ऋषस्येयम् तुल्याकारत्वात् अण् ङीप् . वायुपुराणोक्ते मध्यमार्गस्थवीथीत्रयमध्येवीथीभेदे ऐरावतीशब्दे विवृतिः #<आर्षभ्य># पुश् ऋषभस्य प्रकृतिः ञ्य . वृषभतायोग्ये वत्से वत्सो हि वयःक्रमेण वृषभतां प्राप्तोतीति तस्य वृषभ प्रकृतित्वात् तथात्वम् #<आर्षिक्य># नश् ऋषिरेव ऋषिकः ऋषिकस्य भावः पुरोश् यक् . ऋषिधर्मे #<आर्षिषेण># पुश् स्त्री ऋषिषेणस्य गोत्रापत्यम् विदाश् अञ् . ऋषिषेण ऋषेर्गोत्रापत्ये स्त्रियांङीप् . ऋष्टिषेण इति वा गणे पाठे आर्ष्टिषेणस्तदपत्ये आर्षशब्दे प्रवरनिर्णये उदाश् . #<आर्षेय># नश् ऋषीणां समूहः ढक् . ऋषिगणरूपे प्रवर भेदे तज्ज्ञानस्य विवाहोपयोगिता आर्षशब्दे उक्ता . होमभेदोपयोगिताऽपि प्रवराध्याये दर्शिता यथा . %% इत्युक्रम्य . %% . एवं प्रवरभेदं निर्णीय होमविशेषोपयोगिता तदुत्तरग्रन्थे नोक्ता . %<आर्षेयाणि गृहपतेः प्रवरित्वात्मादीनां मुख्यानाम्>% आश्वश् श्रौश् %<आर्षेयवरणे गृहपतेः प्रथमं वरित्वा आत्मा दीनां मुख्यानां प्रवृणीते>% इति वृत्तिः . ऋषिं कुटस्थमृषि मारभ्य अयं प्रवरैत्यर्थेढकि मूलपुरुषावधिप्रवरर्षिभेदर्षेया एवायः यथोक्तं %% शतश् ब्राश् . %% . %% विष्णुः . %% इति माधवाचार्यः . ऋषिरेव स्वार्थेढक् . 3 मन्त्रद्रष्टरि ऋषौ %% प्रजापतिरेव तस्या आर्षेयं, देवा द्वितीयां चिति मपश्यन्देवां एव तस्या आर्षेयम्, इन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या श्चार्षेयम् ऋषयश्चतुर्थीं चितिमपश्यन्नृषय एवं तस्या आर्षेयं परमेष्ठीपञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयं स यो हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य वन्धु मत्यश्चितयी भवन्ति इति शतश् vrà0 #<आर्ष्टिषेण># पुश् 1 चन्द्रवंस्ये शलनृपात्मजे नृपभेदे %% . हरिश् वंश् 201 अश् . आर्ष्टिषेणोदिलीपश्च महात्मा चाप्युशीनरः सश् भाश् पश् . 2 गोत्रप्रवरभेदे आर्षशब्दे उदाश् . #<आर्ष्टिषेणाश्रम># नश् 6 तश् . तीर्थभेदे तच्च वश् पश् 155 अध्याये दर्शितं यथा . %% . #<आर्हत># त्रिश् अर्हत इदम् अण् . 1 जैनसम्बन्धिनि . 2 तन्मते नश् तन्मतञ्चार्हच्छब्दे 382 पृष्ठे दर्शितम् . #<आर्हन्ती># स्त्री नश् अर्हतो भावः ब्रह्मश् ष्यञ् नुम् च षित्त्वात् ङीष् यलोपः . योग्यतायाम् . %<श्रौत्रार्हन्तीचणर्गुण्यै र्महर्षिभिरहर्निशम्>% सिश् कौश् . स्त्रीत्वाभावपक्षे . आर्हन्त्यमित्यपि तत्रार्थे नश् . #<आर्हायण># स्त्री अर्हस्यापत्यम् अश्वाश् फञ् . अर्हन्नामकर्षेर्गोत्रापत्ये . स्त्रियां ङीप् . #<आर्हीय># पुश् अर्हमभिव्याप्य आर्हम् तत्र विहितः तस्येदम् वा वृद्धत्वात् छ . आर्हात् इत्यारभ्य %% इत्यन्त सूत्रजातेन तत्तदर्थेषु पाणिनिविहिते 1 प्रत्ययभेदे . 2 तद्बोध्ये तत्तदर्थे च . %<आर्हीयेष्वर्थेषु>% सिश् kau0 #<आल># नश् आलति भूषयति आ + अल--भूषादौ अच् . 1 हरिताले तद्धि वर्णोत्कर्षेण स्वयुक्तपदार्थं भूषयतीति तस्य तथात्वम् . %% . %% %% सुश्रुश् . हरितालभेदगुणाद्युक्तम् भाश् प्रश् . %% . आ + अल--पर्याप्तौ अच् . 2 अनल्पे 3 श्रेष्ठे च त्रिश् . #<आलक्षि># त्रिश् आ + लक्ष--इन् . ज्ञातरि स्त्रियां गौराश् ङीष् . #<आलक्षित># त्रिश् आ + लक्ष--क्त . 1 सम्यग्ज्ञाते, 2 लिङ्गेन ज्ञाते च #<आलक्ष्य># त्रिश् आ + लक्ष--यत् . 1 सम्यग्ज्ञेये 2 लक्षणेन वेद्ये च %<आलक्ष्यपारिप्लवसारसानि>% रघुः . आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः भाश् वश् 207 . ल्यप् . 3 सम्यक् ज्ञात्वेत्यर्थे अव्यश् . #<आलगर्ध># पुश् अलगर्ध एव स्वार्थे अण् . जलसर्पे . #<आलजि># त्रिश् आ + लज--इन् . आभाषके स्त्रियां गौराश् ङीष् #<आलब्ध># त्रिश् आ + लभ--क्त . 1 संसृष्टे 2 संयुक्ते %% दुर्गार्चामन्त्रः! 3 स्पृष्टे 4 हिंसिते च . #<आलब्धि># स्त्री आ + लभ--क्तिन् . स्पर्शे 2 हिंसायां चक्तिन्नन्तत्येऽपि गौराश् वा ङीष् . #<आलभन># नश् आ + लभ--ल्युट् . 1 हिंसायां 2 स्पर्शे . पक्षे num 3 mardane ca . %% bhàø àø paø 68 aø . तत्रार्थे %<आलम्भनम्>% कात्याश् 9, 2, 18 . #<आलभनीय># त्रिश् आ + लभ--अनीयर् . 1 स्पृश्ये 2 हिंसनीये च नुम् . 3 मर्दनीये %% . यागादौ आलम्भनीयः पशुः . #<आलभ्य># त्रिश् आ + लभ--यत् . 1 स्पृश्ये 2 हिंस्ये अ + लभ--ल्यप् . 3 स्पृष्ट्वेत्यर्थे 4 हिंसित्वेत्यर्थे च अव्यश् . #<आलम्ब># पुश् आ + लबि--कर्मणि घञ् . आश्रयणीये, %% जगन्नाथः %% शान्तिश् श %% रामाश् . 3 वैशम्पायनान्तेवासिभेदे आरुणिशब्दे 803 पृष्ठे विवृतिः . भावे घञ् . 4 आश्रयणे #<आलम्बन># नश् आ + लबि--कर्मण्णि--ल्युट् . 1 आश्रयणीये %% साश् दश् उक्ते 2 रसालम्बने नायकादौ . %<आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्>% इति तस्यालम्बमशब्दार्थत्वेकारणमुक्तं तत्रैव . रसभेदे आलम्बनभेदाश्च साश् दश् उक्तायथा शृङ्गारे %% . रौद्रे %<आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम्>% . हासे %% . करुणे . %<शोच्यमालम्बनं मतम्>% . वीरे %<आलम्बनविभावास्तु विजेतव्यादयोमताः>% भयानके . %% . जुगुप्सायाम् . %% . विस्मये . %% शान्ते %% . 4 बौद्धमतसिद्धे प्रत्ययभेदे च %% इति विभज्य %% सर्वदर्शश् . अधिकमालयविज्ञानशब्दे वक्ष्यते . #<आलम्बि># स्त्री आलम्बस्य ऋषिभेदस्यापत्यम् इञु . वैशम्पायनान्तेवासिन आलम्बर्षेरपत्ये स्त्रियां गौश् ङीष् . सा च शुक्लयजुर्वंशान्तर्गतर्षेर्माता %<आलम्बीपुत्रात् आलम्बीपुत्रः>% शतश् ब्राश् . इञन्तात् यूनि फञ् . आलम्बायानः तस्य यून्यपत्येस्त्रियां ङीप् . सा च शुक्लयजुर्वेदवंशान्तर्गतर्षिभेदमाता . %<आलम्बायनीपुत्रादालम्बायनीपुत्रः>% शतश् brà0 #<आलम्बित># त्रिश् आ + लबि--क्त . 1 धृते 2 गृहीते च . #<आलम्बिन्># त्रिश् आ + लबि--णिनि . आश्रयिणि . गजाजिनालम्बि दुकूलधारि वा कुमाश् %% रघुः . %<आलम्बिभिश्चन्द्रकिणां कलापैः>% माधः स्त्रियां ङीप् . आलम्बेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि . आलम्बप्रोक्ताध्यायिषु बश् वश् . #<आलम्भ># पुश् आ + लभ--घञ् मुम् . संस्पर्शे . वर्जयेदित्यनुषङ्गे %% मनुः 2 हिंसने च . %% आदिपुश् . %% मनुः . %% शतश् ब्राश् . %<आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ . महर्षयो महाभाग! वभूवुः कृपयान्विताः>% भाश् आश् 91 अध्याये . #<आलम्भ्य># त्रिश् आ + लभ--नुम् ण्यत् . हिंस्ये . %<आलम्भ्यो गौः>% सिश् कौ #<आलय># पुश् आलीयतेऽस्मिन् आ + ली--आधारे अच् . गृहे 2 आधारे च %% कुमाश् %% नैषश् . %% रामाश् %<आलयं देवशत्रूणां सुघोरं खाण्डवं vanam>% bhàø àø 223 aø . भावे घञ् . 3 संश्लेषे मर्यादायामव्ययीश् . 4 लयपर्यन्ते अव्यश् . %% भागश् . #<आलयविज्ञान># नश् आलयं लयपर्यन्तस्थायि विज्ञानम् . बौद्धमतसिद्धे अहमास्पदे विज्ञानभेदे . %% तेषां मते हि विज्ञानातिरिक्तो बाह्यपदार्थो नास्ति, ज्ञानस्यैवाकारविशेषः अर्घोल्लेखी . आलयविज्ञानस्य सदातनत्वेऽपि कदाचित् नीलाद्युल्लेखिता तथा हि विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लखनाः काचित्कत्वात् इति विज्ञानस्य कादाचित्कत्व सिद्धिः %% सर्वदश् विज्ञानानां क्षणिकत्वेऽपि पूर्बपूर्बक्षणिकविज्ञानसंस्काराणामुत्तरोत्तरविज्ञाने संक्रमः तत्संक्रमाच्च स्मरणं, सुषुप्तौ च आलयविज्ञानस्य सत्त्वात् तत्रैव सर्वसंस्काराणामवस्थितेः सुप्तोत्थितस्य स्मरणसम्भव इत्यतो बौद्धैः आलयपर्यन्तं क्षणिकविज्ञानव्यक्तिधाराणां स्थायित्वमङ्गीक्रियते . #<आलर्क># नश् अलर्कस्येदम् अण् . क्षिप्तकुक्कुरविषे . %% सुश्रुश् . #<आलवण्य># नश् न लवणं तश् नश् अलवणस्य भावः ष्यञ् . लवणरसभिन्नत्वे . नास्ति लवणं यत्र बहुश् तल् त्व वा न ष्यञ् . अलवणता स्त्री अलवणत्वं तु नश् लवणशून्यत्वे #<आलवाल># नश् समन्तात् लवं जललवमालाति आ + ला--क . वृक्षमूले सेकार्थं मृदादिनिर्मिते जलाधारे सेतौ . %% रघुः . %% माघः . पृश् वस्यबः वर्ग्यमध्योऽपि %% (पादपैः)काद0 @<[Page 823b]>@ #<आलस># त्रिश् आलसति ईषत् व्याप्रियते अच् . 1 क्रियामन्दे अलसस्यापत्यम् विदाश् अञ् . 2 अलसापत्ये पुश् स्त्रीश् यून्यपत्ये हरिताश् फञ् . आलसायनः तस्य यून्यपत्ये पुंस्त्रीश् . #<आलस्य># नश् अलसस्य भावः ष्यञ् . विहितक्रियाकरणायानुत्साहे आलस्यञ्च %% इति यक्षप्रश्ने %% भाश् वश् 312 अश् युधिष्ठिरेण लक्षितम् . %<शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते>% सुश्रुतेन लक्षितञ्च बोध्यम् साश् दश् उक्ते व्यभिचारिभावभेदे च %<आलस्यं श्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्>% यथा %% साश् दश् %<आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति>% मनुः . भारतोक्तधर्मक्रियाशून्यत्वरूपम् अत्रालस्यम् . #<आलात># नश् अलातमेव स्वार्थेऽण् . अलाते वह्निदीप्ताङ्गारे . #<आलान># नश् आलीयतेऽत्र à--ली--ल्युट् . 1 गजबन्धनस्तम्भे करणे ल्युट् . 2 तद्बन्धनरज्ज्वाम् भावे ल्युट् . 3 बन्धनमात्रे च . तत्र स्तम्भे . %% रघुः . %% कादश् %% बन्धने %% रघुः . #<आलानिक># त्रिश् आलानमिव स्वार्थे विनयादिश् ठक् . 1 आलाने . आलानं बन्धनं प्रयोजनमस्य ठक् . गजबन्धनसाधने काष्ठादौ %<आलानिकं स्थाणुमिव द्विपेन्द्रः>% रघुः #<आलाप># पुश् आ + लप--करणे--घञ् . स्वरसाधनाक्षरे सारिगमादौ (आलापचारी) %<आलापैरिव गान्धर्बमदीप्यत पदातिभिः>% माघः %<आलापैः स्वरसाधनैरक्षरविशेषैः>% मल्लिश् . भावे घञ् . 2 कथनमात्रे च %% विष्णुपुश् आ + लपणिच्--अच् . 3 परस्परकथने . %% शकुश् . एकस्य कञ्चित् प्रति कथने तेन तत्कथनप्रेरणात् तं प्रति कथ्यते इति परस्परकथनस्य इतरेतरकथनप्रयोज्यत्वात्तथात्वम् . #<आलापन># नश् आ + लप--णिच्--करणे ल्युट् . 1 परस्पर कथोपकथने आभाषणे आलापशब्देऽस्य प्रवृत्तिहेतुत्वमुक्तम् स्यादालापनमाभाषः इत्यमरः 2 स्वस्तिवाचने च %% रामाश् . #<आलाप्य># त्रिश् आ + लप--कर्मणि ण्यत् . 1 कथनीये णिच्--यत् . 2 आभाष्ये @<[Page 824a]>@ #<आलाबु(बू)># स्त्री अलाबु पुश् पूर्वपदीदर्घः वा उङ् . (लाउ) तुम्ब्याम् शब्दरत्नावली . #<आलावर्त># नश् आलं पर्याप्तमावर्त्यते आ + वृत--णिच् कर्मणि--अच् . वस्त्रनिर्मिते व्यजने हेमश् . #<आलास्य># पुश् आलं पर्याप्तमास्यं यस्य . कुम्भीरे . प्राश् सश् . सम्यग्नृत्ये na0 #<आलि># पुश् आलति दंशे समर्थो भवति आ + अल--पर्याप्तौ इन् . 1 वृश्चिके 2 भ्रमरे 3 तज्जातिस्त्रियां स्त्री ङीप् . आलयति भूषयति अलभूषणे--णिच् + इन् . 4 सख्यां वयस्यायाम् %% उद्भटः वा ङीप् . आलीत्यप्यत्र . %<आलीव पश्य प्रतिषेधतीय कपोतहुङ्कारगिरा वनाली>% नैषश् . %% नैषश् %% उद्भटः . %% कुमाश् %% साश् दश् . %<आलति वारयति jalam à + ala--in và ङीप् . आगन्तुकस्य क्षेत्रस्थस्य च जलस्य निवारके 5 सेतौ>% . %<शतालिपरिषेबितेति>% आ + अल--पर्याप्तौ इन् बा ङीप् . 6 सन्ततौ श्रेणौ च बनाली नैषश् %% कुमाश् लीनामालीमिव तरवोबिभ्राणाः माघः . 7 रेखायाञ्च स्त्री वा ङीप् %% माघः . 8 शुद्धान्तःकरणे 9 अनर्थे च त्रिश् मेदिश् . #<आलिगव्य># पुंस्त्री अलिगोरपत्यं गर्गाश् वञ् . अलिगुमुनेरपत्ये स्त्रियां यञन्तत्वात् ष्फः षित्त्वात् गौराश् ङीष् . आलिगव्यायनी . #<आलिङ्गन># नश् आ + लिगि--ल्युट् . आश्लेषणे अङ्गेनाङ्गसंयोजनभेदे . %<आलिङ्गनान्यधिकृताः स्फुटमापुरेव>% माघः %% रघुः . तच्च सप्तधा . आमोदालिङ्गनं मुदितालिङ्गनं प्रेमालिङ्गनं मानसालिङ्गनं रुच्यालिङ्गनम् मदनालिङ्गनम् विनोदालिङ्गनमिति भेदात् . #<आलिङ्गित># त्रिश् आ + लिगि--कर्मणि क्त . 1 आश्लिष्टे %% साश् दश् टीकाधृतप्रहेलिका %% साश् दश् . %% तन्त्रसारोक्ते विंशत्यक्षरावधि त्रिं शदक्षरके 2 mantre bhede pu0 @<[Page 824b]>@ #<आलिङ्गिन्># त्रिश् a--लिगि--णिनि . आलिङ्गनकर्तरि स्त्रियां ङीप् . #<आलिङ्ग्य># पुश् आ + लिग--ण्यत् . आलिङ्गनीये प्रियादौ 2 आलिङ्ग्य वादनीये मृदङ्गभेदे पुश् स च %% इति शब्दार्णवोक्तलक्षणः . आ + लिगि--ल्यप् . 3 आश्लिष्येत्यर्थे अव्य0 #<आलिङ्ग्यायन># पुश् आलिङ्ग्यस्य मृदङ्गभेदस्यायनं यत्र . 1 ग्रामभेदे तस्यादूरभवं नगरम् अण् वरणाश् तस्य लुप् . तद्ग्रामस्यादूरभवे नगरे . %% पाणित्युक्तेः नगरेऽपि पुंस्त्वम् . #<आलिञ्जर># पुश् अलिञ्जर एव स्वार्थे अण् . (जाला) मृण्मये वृहत्पात्रे त्रिकाश् . #<आलिन्द># पुश् अलिन्द एव स्वार्थे अण् . 1 बहिर्द्वारप्रकोष्ठे 2 गृहाभ्यन्तरशय्यार्थवेद्याञ्च शब्दरश् 3 गृहैकदेशे अमरमाश् . स्वार्थे कन् . आलिन्दकः तेष्वर्थेषु पुश् . #<आलिप># त्रिश् आ + लिप--क . आलेपनकारके . #<आलिप्त># त्रिश् आ + लिप--क्त . 1 कृतालेपने 2 दत्तादीपने च #<आलिम्पन># नश् आ + लिप--ल्युट् पृश् मुम् . तण्डुलचूर्णमिश्रितोदकेन मङ्गलार्थं दीयमाने आलेपने आदीपने . (आलिपना,) त्रिकाश् . #<आलीढ># त्रिश् आ + लिह--क्त . 1 आस्वादिते 2 क्षते %% रघुः . %% इत्युक्तलक्षणे अग्रतो दक्षिणं पादं व्यवस्थाप्य वामपादाकुञ्चनेन स्थितिरूपे 3 युद्धार्थे धन्विनां स्थानभेदे नश् . %% रघुः . %% तन्त्रसाश् रक्षाकालीध्यांश् अग्निपुराणे तु समपदादीन्यन्यथा निरुक्तानि यथा %% विकटादिस्थानं धन्विस्थानशब्दे वक्ष्यते . %% कुमाश् टीश् मल्लिनाथेन आकुञ्चितसव्यपादत्वेन आलीढस्थानके स्थितमिति व्याख्यातम् . स्वार्थे कन् तत्रैव . शुभ्राश् पाठात् ढक् . आलीढेयः तद्भवे त्रिश् . संज्ञायां कन् . आलीढकम् . वत्सानां स्थलेषु क्रीडनभेदे na0 #<आलीन># त्रिश् आ + लो--कर्तरि क्त . 1 आश्लिष्टे भावे क्त . 2 संश्लेषे नश् . तत्र साधु अण् . 3 वङ्गे धातुभेदे तस्य धात्वन्तरसंश्लेषकारकत्वात् तथात्वम् संज्ञायां कन् . तत्रैव . तद्गुणादि रङ्गशब्दे वक्ष्यते . #<आलु># पुश् आलाति आ + ली--मितश् डु . ç--u णिच्च रस्य लः वा . 1 पेचके 2 भेलके शब्दरत्नाश् स्वल्पवारिधानिकायां सनाले 3 जलपात्रभेदे (झारी)स्त्रीश् . 4 कन्दभेदे नश् राजनिश् . तस्य भेदा नानाविधाः %% . इत्युक्ते . आलुकशब्दे विवृतिः . #<आलुक># पुश् आ + लाति पृथ्वीं कासरोगं वा आ + ला--मितश् डु संज्ञायां कन् . 1 शेषनागे 2 कासालौ च . आलु + स्वार्थे कन् कन्दभेदे नश् तद्भेदगुणादि भाश् प्रश् उक्तं यथा . %<आलुकमप्यालूकं तत् कथितं वीरसेनश्च . काष्ठालुकशङ्खालुकहस्त्यालुकानिकथ्यन्ते . पिण्डालुकमध्वालुकरक्तालुकानि कथितानि>% तत्र काष्ठालुकं काठिन्ययुक्तं (कठारु) शङ्खालुकं श्वेततायुक्तं शङ्खाकारम् (शांखआलु) हस्त्यालुकं दीर्घतायुक्तं महाशरीरम् (चुवडीआलु) पिण्डालुकं वर्तुलाकारं (सुथ्नी) मध्वालुकं माधुर्ययुतं दीर्घमुखं शर्क रालु (शकरन्द) रक्तालुकं रक्ततायुक्तं (रतालु) तेषां गुणास्तत्रोक्ताः %<आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु . मृष्टमूत्रमलं रूक्षं दुर्जरम् रक्तपित्तनुत् . कफानिलकरं बल्यं वृष्यं स्तन्यविवर्धनम्>% . गौराश् ङीष् . दीर्घाकारशुङ्गयुक्तरक्तालुके स्त्री . %% भावप्र0 #<आलुञ्चन># नश् आ + लुचि ल्युट् . उत्पाटने . केशादेः बन्धराहित्ये च . #<आलुञ्चित># त्रिश् आ + लुचि--क्त . उत्पाटिते असंयते केशादौ आलुञ्जितमूर्धजा . #<आलुण्टन># आ + लुटि--ल्युट् . बलादपहरणे (लुट्) . #<आलुल># त्रिश् आ + लुल--क . उन्मुक्ते चलीभूते . भृशाश् च्च्यर्थे क्यङ्क्त--आलुलायितः असंयते त्रिश् . @<[Page 825b]>@ #<àlå># puø àlånàti à + lå--kvip . आलुशब्दार्थे स्वार्थे कन् तत्रैव . %<आलुकमप्यालूकमिति>% भावश् प्रश् . %<आलूकं शीतलं सर्वमिति>% भावश् प्रश् पाठान्तरम् . #<आलून># त्रिश् आ + लू--क्त . 1 ईषच्छिन्ने 2 सम्यक्छिन्ने च %% कुमाश् . #<आलेख># पुश् आ + लिख--घञ् . 1 सम्यक्लेखने . आधारे घञ् . लेखपत्रे . #<आलेखन># नश् आ + लिख--भावे ल्युट् . 1 सम्यग्लेखे . आलिखति ल्यु . 2 आलेखनकर्तरि त्रिश् . 3 आचार्ये पुश् तस्योपदेशकर्तृत्वात्तथात्वम् . %% . आश्वश् श्रौश् . आलेखन आचार्यः वृत्तिः . करणे ल्युट् लेखनसाधने स्त्रियांङीप् #<आलेख्य># त्रिश् आ + लिख--ण्यत् . चित्रादौ लेख्यदेवादिप्रतिविम्बे %% माघः %% माघः . %% शकुश् 2 लेखनीये त्रिश् . आधारे ण्यत् . 3 चित्रे . #<आलेख्यशेष># त्रिश् आलेख्यं चित्रमेव शेषो यस्य बहुश् . मृते, हेमश् . मृतस्य हि चित्रे एव प्रकृतिरूपेण अवस्थानात् तथात्वम् . %<आलेख्यशेषस्य पितुर्विवेश>% . रघुः . #<आलेप># पुश् आ + लिप--घञ् . 1 उपलेपे 2 आलिम्पने च . (आलिपना) ल्युट् तत्रैवार्थे नश् . %% साश् दश् . आलिप्यते कर्मणि ल्युट् . 3 आलिप्यमाने च . #<आलोक># पुश् आलोक्यतेऽनेन आ + लुक--लोक--वा करणे घञ् . (आलो) 1 सूर्यादिप्रकाशे, %% भाषाश् उक्तेः अलोकसंयोगस्य द्रव्यचाक्षुषप्रत्यक्षे कारणत्वम् इति नैयायिकाः अन्धकारस्य द्रव्यत्ववादिनां मते तद्भिन्नद्रव्यप्रत्यक्षे कारणत्वमिति भेदः . तथाहि पेचकादिचाक्षुषस्य आलोकसंयोगमन्तरेणैव उत्पत्तिदर्शनात् आलोकसंयोगस्य न सर्वत्र कारणत्वमित्यतोऽन्धकारेऽपि तथा कल्पनमिति . एतदभिप्रायेणैव दिवान्धाः प्राणिनः केचिन्द्रात्रावन्धास्तथा परे . केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टय इति देवीमाश् केषांचिद्दिवान्धत्वोक्तिः . %<आलोकमार्गं सहसा व्रजन्त्या>% कुमाश् रघुश्च . भावे घञ् . 2 दर्शने . %<आलोकमात्रेण सुरानशेषान्>% कुमाश् . %% रघुः . %% साश् दश् . %% कुमाश् . %% याश् स्मृश् %% शकुश् . %% रघुः . #<आलोकन># नश् आ + लुक--लोक--वा भावे ल्युट् . दर्शने %% . %% कुमाश् %% माघः . #<आलोकनीय># त्रिश् आ + लुक--लोक--वा अनीयर् . दर्शनीये द्रष्टुं योग्ये %% कुमाश् . #<आलोकित># त्रिश् आ + लोक--क्त . दृष्टे . #<आलोकिन्># त्रिश् आ + लुक्--लोक--वा--णिनि . दर्शके स्त्रियां ङीप् . #<आलोक्य># त्रिश् आ + लोक--ण्यत् . दर्शनीये . ल्यप् . दृष्ट्वत्यर्थे अव्य0 #<आलोचक># त्रिश् आ + लुच--णिच् ण्वुल् . आलोचनाकारके . #<आलोचन># नश् आ + लुच--णिच्--भावे ल्युट् . 1 विशेषधर्मादिना 1 विवेचने नैयाश् सामान्यविशेषशून्यतया इन्द्रियजन्ये निर्विल्यकस्थानीये सांख्यमतसिद्धे 2 अन्तःकरणवृत्तिभेदे . यथोक्तं सांश् कौश् आलोचितमिन्द्रियेण भवति इदमिति सम्मुग्धम् . इदंनैवमिति एवं कल्पनया विशेष्यविशेषणभावेन विवेचयतीति यथाहुः . %% . तथा हि %% . तच्च विशेष्यविशेषणसंसर्गानवगाहि ज्ञानम् %<शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः>% सांश् काश् णिच्--युच् . आलोचनाप्यत्र स्त्री 3 दर्शने च . %% दृशेरनालोचने कञ् च पाश् . 4 लोचनपर्यन्ते अव्यश् %<आलोचनान्तं श्रवणं वितत्य>% रघुः . #<आलोचित># त्रिश् आ + लुच्--णिच्--क्त . आलोचनाविषयीभूते विशेषदर्शनादिना कृतालोचने %<आलोचितमिन्द्रियेणेति>% सांश् कौश् . इतिकर्तव्यतया 2 अवधारिते च #<आलोच्य># त्रिश् आ + लुच्--ण्यत् . आलोचनार्हे आलोचनाविषयीकार्ये . आ + लुच्--णिच्--ल्यप् . आलोचनं कृत्वेत्यर्थे अव्यश् . #<आलोडन># नश् आ + लुड--मन्थे--ल्युट् . 1 विलोडने 2 मर्दने मन्थने %% सुश्रुश् . #<आलोडित># त्रिश् आ + लोड--क्त . 1 मथिते 2 मर्दिते 3 चूर्णीकृते च %% इति माघः . #<आलोल># त्रिश् ईषत् लोलः प्राश् सश् . ईषच्चञ्चले %<आलोलपुष्करमुखोल्लसितैरभीक्ष्णम्>% माघः . क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भीषयन्त्यः मेघदूतम् . #<आलोलित># त्रिश् आ + लुल--णिच्--क्त . ईषच्चञ्चलीकृते #<आलोष्टी># अव्यश् ईषत् लोष्टमिव करोत्यनेन आलोष्ट + णिच्--बाश् ई उर्यादि . हिंसायां गणरश् . #<आलोहायन># त्रिश् अलोहे भवः नडाश् फक् . अलोहभवे #<आवक># त्रिश् अवति अव--ण्वुल् . रक्षके . #<आवट्य># पुंस्त्री अवटस्य ऋषेर्गोत्रापत्यम् गर्गाश् यञ् . अवटर्षेर्गोत्रापत्ये स्त्रियाम् %<आवट्याच्चाप्>% पाश् चाप् . आवट्या . अवटश्च प्रवरभेदः आर्षशब्दे दृश्यः . #<आवनतीय># त्रिश् अवनतस्य सन्निकृष्टदेशादिः कृशाश् छण् . अवनतसन्निकृष्टदेशादौ . #<आवनेय># पुश् अवन्या अपत्य ढक् . मङ्गलग्रहे तस्य महीत उत्पत्तिकथा kà÷ãø 17 aø . %% ataeva tasya कुजभौमेत्यादिसंज्ञा #<आवन्त># पुश् अवन्तेरयं राजाअण् . अवन्तिदेशाधिपे चन्द्रवंश्ये नृपभेदे . %% हरिश् 3 7 अश् . %% पाश् ञ्यविधानात् आवन्त्यएवेति पाठः उचितः आवन्त इति तु लिपिकरप्रमादात् . #<आवन्त्य># त्रिश् अवन्तिषु भवः तस्य राजा वा इदत्तत्वात् ञ्य . 1 अवन्तिदेशभवे 2 तन्नृपे च बहुषुलुक् अवन्तयः . विन्द्यानुविन्द्यावावन्त्यौ सैन्थेन महतावृतौ भाश् वश् पश् 30 अश् . %% हरिश् वश् 9 2 अश् . ब्रात्याद्ब्राह्मणात् सवर्णायामुत्पन्ने 3 वर्णभेदेव्रात्यात् तु जायते विप्रात् पापात्मा भुर्जकण्टकः %<आवन्त्यवाटपुधानौ च पुष्पधःशैख एव च>% मनुः . #<आवपन># नश् ओप्यते स्थाप्यतेऽत्र आ + वप--आधारे ल्युट् . 1 धान्यस्थापनपात्रे (थल्या) इति ख्याते . %% सिश् कौश् आ + वप--भावे ल्युट् . 3 भूमौ वीजादेर्निधाने (वोना) %% कात्याश् . प्रभुरग्निः प्रपचने भूमिरावपने प्रभुः bhàø àø 88 aø . करणे ल्युट् . 4 वपनसाधने त्रिश् %% शतश् ब्राश् स्त्रियां ङीप् . त्वमस्यावपनी जनानाम् अथश् 12, 1, 61 . अन्तर्भूतण्यर्थे ल्युट् . 5 केशादेः सर्वमुण्डने . #<आवपनिष्किरा># स्त्री आवप निष्किर इत्युच्यते यस्यां क्रियायां मयूरश् सश् . आवपननिष्किरणार्थनिदेशक्रियायाम् . #<आवय># पुश् आ + अज--अच् वीभावः . 1 आगतौ . कर्तरि अच् . 2 आगन्तरि 3 देशभेदे पुश् . धूमाश् वुञ् आवयकः . आवयदेशभवे त्रिश् . #<आवरक># नश् आ + वृ--करणे अप् संज्ञायांबुन् . अपवरके, आच्छादके वस्त्रादौ . #<आवरण># नश् आव्रियते देहः चैतन्यं वाऽनेन आ + वृ--करणे ल्युट् . (ढाल) 1 चर्मफलके . वेदान्तिमतसिद्धे चैतन्यावरणे 2 अज्ञाने आवरणशक्तिशब्दे विवृतिः . 3 आच्छादनसाधनमात्रे %% रघुः %% माघः %% रघुः पुरादिषु आच्छादनसाधने 4 प्राचीरादौ च यथा काश्यां सप्तावरणानि . वेडा) 5 वेष्टने भावे ल्युट् . 6 आवृतौ %% सुश्रुश् . %% मनुः . %% %% रघुः %% शकु0 #<आवरणशक्ति># स्त्री आवरणे शक्तिः आवृणोति संज्ञायां कर्तरि ल्युट् कर्म धाश् वा . वेदान्तिमतसिद्धे अज्ञानस्य चैतन्यापिधानशक्तिभेदे यथोक्तं वेदाश् साश् आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाऽज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिणमवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् . तदुक्तं %% अनयावृतस्यात्मनः कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसंभावनाऽपि भवति यथा स्वाज्ञानावृतायां रज्ज्वां सर्पत्वसम्भावना . #<आवरसमक># नश् अवरं समानाम् एकश् तश् %% पाश् निश् ह्रस्वः अवरसमे वर्षस्याद्यकाले देयमृणम् वुञ् . वर्षश्याद्यसमये देये ऋणे . #<आवर्जित># त्रिश् आ + वृज--णिच्--क्त . 1 दत्ते 2 त्यक्ते %% नूनमावर्जितं मया %% इति च रघुः . 3 निम्नीकृते च %% %<आवर्जितजटामौलिविलम्बिशशिकोटयः>% कुमाश् . #<आवर्त># पुश् आ + वृत--भावादो घञ् . चक्राकारेण जलस्य स्वयं 1 भ्रमणे, (घुरणो) घ्रवाख्ये घोटकचिह्ने 2 रोमसंस्थानभेदे राजावत्तनामके 3 मणौ 4 आवर्तने, . 5 मेघाधिपभेदे च 6 माक्षिकधातौ नश् . %% रघुः %% देवीमाश् %% ज्योश् तश् . %<आवर्तिनः शुभफलप्रदशुक्तियुक्ता आपन्नदेवमणयोभृतरन्ध्रभागाः . अश्वाप्यघुर्वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापतन्तः>% माघः . आवर्तिनः दशावर्तयुक्ताः प्रशसायो णिनि . ते च %% पयोधिपक्षे जलभ्रमः मल्लिश् आश्वावर्तश्च अश्वशब्दे 503 पृष्ठे उक्तः . 7 आवर्ताकारे देहिनां रोमसंस्थानभेदे पुश् अश्वानामपि उक्तध्रुवरूपावर्तोरोमसंस्थानविशेष एवेति बोध्यम् . णिच्--भावे अच् . 8 पुनः पुनश्चालने 9 परिघट्टमे (आओटान) 10 धातूनां द्रावणे (गलान) 11 चिन्तायाञ्च चिन्तया हि चित्तं स्वविषयेषु पुनःपुनश्चाल्यते इति तस्याः तथात्वम् . आवर्त्यते समन्तात् अनेककोटिषु आ + वृत--णिच्--कर्मणि अच् . अनेक कोटिस्पर्शिनि 12 संशये %% भाश् शाश् 273 अश् आवर्तमनेककोटिस्पर्शेन संशयम् अभ्यासात् तत्त्वाभ्यासात् नीलकश् . आवर्तते कर्तरि अच् . 13 आवर्तमाने त्रिश् %% साश् दश् 14 संसारे पुश् तस्यानिशमावर्तमानत्वात्तथात्वम् . %% इति श्रुतिः %<शङ्खनाभ्याकृतिर्योनिस्त्रावर्ता मा प्रकीर्तिता . तस्यास्तृतीये त्वावत्त गर्मशय्या प्रतिष्ठिता>% %<शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः . गजतालुनिभाश्चापि वर्णतः सुप्रकीर्तिताः>% इति सुश्रुतोक्ते देहान्तर्वर्तिनि आवर्ताकारे 13 नाडीसन्निवेशभेदे ca . @<[Page 828a]>@ #<आवर्तक># पुश् आवर्तएव स्वार्थे कन् . 1 मेघाधिपभेदे %% कादश् . तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु कुमाश् जातं वंशे भुवनविदिते पुष्कराकर्तकानाम् मेघदूश् . आवर्त इव कायति कै--क . 2 आवर्ताकारे आवर्तशब्दोक्ते अश्वरोमचिह्नभेदे आवर्तयति à--वृत--णिच् ण्वुल् . 3 पुनः पुनराघट्टकेत्रि0 #<आवर्तकी># स्त्री आवर्त इव कायति प्रकाशते कै--क--गौश् ङीष् . कोङ्कणे (भगतवल्ली) प्रसिद्धे लताभेदे सा तु विषाणाकारा रक्तपुष्पी रङ्गाकारा पीतकीलकयुक्ता चर्मरञ्जनकारिणी %% वैद्यश् 2 भद्रदन्तिकायां च राजनिश् . #<आवर्तन># नश् आ + वृत--आधारे ल्युट् . सूर्यस्य पश्चिमदिगवस्थितच्छायायाः 1 पूर्बदिग्ग मनसमये मध्याह्नकाले %<आवर्तनात्तु पूर्बाह्णोऽपराह्णस्तु ततःपरम्>% स्मृतिः . %<आवर्तनसमीपे वा वृद्धिश्राद्धमुपक्रमेत्>% स्मृतिः आ + वृत--णिच्--भावे ल्युट् (आओटान) 2 आलोडने 3 गुणने च धातूनां 4 द्रावणे (गलान) . आवर्तयति संसारचक्रम् आ + वृत--णिच् कर्तरि ल्यु . 5 विष्णौ %<आवर्तनोनिवृत्तात्मा>% विष्णु सहश् 6 जम्बुद्वीपोपद्वीपभेदे च . आवर्त्यतेऽनया ल्युट् ङीप् . 7 दर्व्याम् स्त्री आधारे ल्युट् ङीप् . (मुचि) धातुद्रव्यद्रावणाधारे 8 मूषायाम् स्त्री करणे ल्युट् . 9 वेष्टने प्राचीरादौ नश् . #<आवर्तनीय># त्रिश् आ + वृत--णिच्--अनीयर् . 1 द्रावणीये धात्वादौ 2 आलोड्ये दुग्धादौ गुण्ये 3 अङ्कादौ च . पुनः पुनः 4 पाठ्ये पदादौ च . %% साश् kau0 #<आवर्तमणि># पुश् आवर्ताकारोमणिः . राजावर्तमणौ . #<आवर्तिक># त्रिश् आवर्तः प्रयोजनमस्य ठक् . आवर्ताकारधूमसाधने धूपादौ %<आवर्तिकैर्गु ग्गुलुभिर्धूपैरामोदिमन्दिरे>% काशीश् . #<आवर्तित># त्रिश् आ + वृत--णि --क्त . 1 कृतावर्तने दुग्धादौ द्राविते 2 धात्वादौ, 3 गुणिते 4 अभ्यस्ते च . आवर्तो जातोऽस्य तारश् इतच् . 5 जातावर्ते जलादौ . #<आवर्तिन्># त्रिश् आ + वृत--णिनि . 1 पुनःपुनर्वर्तनशीले %<आब्रह्मभुवनाल्लोकाः पुनरावर्तनोजनाः>% गीता %% हितोश् . णिच्--णिनि . आवर्तके 2 द्रावके 3 दुग्धादेरावर्तनकारके स्त्रियामुभयतो ङीप् . #<आवर्तिनी># स्त्री आवर्तः षशृङ्गाकारवेष्टनमस्त्यस्याः इनि ङीप् . अजशृङ्गीवृक्षे राजनिश् . @<[Page 828b]>@ #<आव(ब)र्हित># त्रिश् आ + वृह--उद्यमे णिच्--क्त आ + वर्ह--हिंसायां क्त वा . उत्पाटिते उन्मूलिते . #<आव(लि)ली># स्त्री आ + बल--इन् वा ङीप् . 1 श्रेणौ सजातीयसमुदायेन कृतपङ्क्तौ वृक्षावलिः धनावलिरिति . %% उद्भटः . %% माघः . %% नैषश् 2 परम्परायाञ्ज . #<आवलित># आ + वल--चलने क्त . ईषच्चलिते सम्यक्चलिते च . #<आवशीर># पुश् अवशीरदेशे भवः तस्य राजा वा अञ् . 1 अवशीरदेशभवे जने 2 तन्नृपे च . %<आवशीरांश्च योधांश्च अहिच्छत्रं च योधयन्>% भाश् वश् 253 . स च देशः वत्सभूमेः पूर्बदिग्वर्ती %% इत्यनन्तरश्लोके पूर्वां दिशमित्यभिधानात् . #<आवश्यक># नश् अवश्यं भावः मनोज्ञाश् वुञ् . 1 अवश्यंभावे नैयत्ये %<ण्य आवश्यके>% पाश् अवश्यं भवः बाश् 2 वुञ् 2 नियते त्रिश् %% भाषाश् 3 अवश्यकर्तव्ये नियमात् कर्तव्ये %% मनुः . कालप्रतीक्षाराहित्येन 4 निरवकाशे च %% पुश् %<आवश्यकात् निरवकाशात्>% मलश् तश् रघुश् . #<आवश्यपुत्रक># नश् न वश्यः अवश्यः पुत्रः तस्य भावः मनोज्ञाश् वुञ् . पुत्रस्य वश्यत्वाभावे . #<आवसति># स्त्री वसत्यत्र गृहे वसतिः रात्रिः सम्यक्वसतिः प्राश् सश् . निशीथे वसतेः सम्यक्त्वञ्चावश्यगृहवासयोग्यत्वं तच्चार्धरात्रेऽवश्यं भवतीति तस्य तथात्वम् . #<आवसथ># पुश् आवसत्यत्र आ + वस--अथच् . 1 वसतिस्थाने, 2 विश्रामस्थाने 3 ग्रामे 4 व्रतभेदे च . तत्र वासस्थाने %% मनुः विश्रामस्थाने . %<आसनाव सथौ शय्यामनुव्रज्यामुपासनाम्>% मनुः विश्रामस्थाने %% रघुः . ग्रामे %% छाश् उश् . 5 आर्याच्छन्दोरचिते कोषभेदे . #<आवसथिक># त्रिश् आवसथे गृहे वसति ठण् स्त्रियां ङीप् . गृहस्थे . #<आवसथ्य># पुश् अवसथस्यायं ञ्य . 1 गृहसम्बन्धिनि लौकिकेऽग्नौ %<आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रमम्>% भाश् वश् 21 अश् . %<आवसथ्यस्तथाधाने>% इत्युक्ते अग्न्याधानकर्माङ्गे 2 वह्नौ च . आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च . अन्वाहार्योगार्हपत्य इत्येते पञ्च वह्नयः इत्युक्ते यज्ञाङ्गवह्निपञ्चकान्तर्गते 3 वह्निभेदे च . स च गृह्याग्निः अवसथशब्दार्थगृहसम्बन्धाच्च तस्य गृह्यत्वम् . #<आवसान># त्रिश् अवसानमभिजनोऽस्य तक्षश् अञ् . ग्रामसीमान्तवासिनि स्त्रियां ङीप् . #<आवसानिक># त्रिश् अवसाने तत्काले भवः ठञ् . अवसानकाले (शेषकाले) भवे स्त्रियां ङीप् . #<आवसित># नश् आ + अव + सो--क्त . 1 पक्वधान्ये मर्दनानन्तरमपनीततृणे राशीकृते 2 धान्ये च . 3 निर्णीते 4 अवधारिते 5 समाप्ते च त्रिश् . #<आवस्थिक># त्रिश् अवस्थायां भवः ठञ् . कालकृतावस्थाभवे %<आवस्थिकं क्रमञ्चापि मत्वा कार्यं निरूहणम्>% सुश्रुश् . #<आवह># पुश् आवहति आभिमुख्ये न गच्छति आ + वह--अच् . सप्तस्कन्धापन्नवायोः प्रथमे स्कन्धे 1 भूवायौ . %% सिश् शिश् . अनिलशब्दे 164 पृष्ठे विवृतिः %<आवहः प्रवहश्चैव विवहश्च समीरणः . परावहः संवहश्च उद्वहश्च महाबलः . तथा परिवहः श्रीमान्>% हरिवंश् 236 अश् . आवहति प्रापयति आ + वह--अच् . 2 प्रापके त्रिश् %% रघुः . फलैधःकुसुमस्तेयमधैर्यञ्च मलावहम् मनुः . %% मनुः . #<आवहमान># त्रिश् आ + वह--शानच् . क्रमागते . #<आवाप># पुश् आ + वप--आधारे वा घञ् . 1 आलवाले तत्र हि जलसेकेन वृक्षान् आवपन्तीति तस्य तथात्वम् 2 धान्यादेः पात्रभेदे, (थल्या) मावे घञ् . 3 समन्तात् वपने . %<शस्यावापे कृषीवलाः>% भारश् 4 धान्यादिस्थापने 5 शत्रुचिन्तने 6 परराष्ट्रचिन्तने, %% माघः . 7 प्रधानहोमे च . 8 आक्षेपे, %<आवापो द्वापाभ्याम्>% साश् दश् . आक्षेपोत्क्षेपाभ्यामित्यर्थः आ + वप--कर्मणि घञ् . 9 आवपनीये प्रक्षेपणीये %% इति ताण्ड्यश् ब्राश् अवापः आवनीयः आवापश्च स्तोमवृद्धये साम्न आक्षेप इति भाश् 10 वलये च . ईषद्दृश्यतेऽत्र आधारे घञ् . 11 निम्नोन्नतभूमौ तत्र हि शस्यादिक न सम्यक् वप्तुं शक्यते इति तस्यास्तथात्वम् . #<आवापक># पुश् आ + वप--कर्मणि घञ् संज्ञायां कन् . 1 प्रकोष्ठाभरणे वलयादौ . कर्तरि ण्वुल् . 2 आवपनकर्तरि त्रिश् . @<[Page 829b]>@ #<आवापन># नश् आ + वप--णिच्--करणे ल्युट् . (तांत) 1 सूत्रयन्त्रे . भावे ल्युट् . 2 केशादेः सम्यग् मुण्डने च . #<आवापिक># नश् आवापाय साधु ठक् . आवापे साधौ . #<आवारि># नश् समन्तात् व्रियते आच्छाद्यते आ + वृ--बाश् इण् . 1 समन्तादाच्छाद्ये हट्टस्थाने शब्दचिश् . 2 सम्यग्जलयुक्तेश् त्रिश् . #<आवाल># नश् आवाल्यते जलमनेन आ + वल सञ्चरणे णिच् करणे अच् . 1 आलवाले वृक्षादेरधोभागे मृदादिनिर्मिते जलाधारे सेतुभेदे . आ + वन--भावे--घञ् . 2 सञ्चारे . #<आवास># पुश् आ + वस--आधारे घञ् . 1 वासस्थाने गृहादौ %<आवासोन्मुखवर्हिणान्>% रघुः . आवासमेवोपशमाय शीघ्रम् bhàø àø 116 aø . भावे घञ् . 2 सम्यग्वासे #<आवाहन># नश् आ + वह--णिच् ल्युट् . सान्निध्याय देवानामाह्वाने . %% पुराश् %% तिश् तश् पुराश् . #<आवाहनी># स्त्री आवाह्यतेऽनया आ + वह--णिच्--करणे ल्युट् ङीप् . देवाह्वानार्थे %% तन्त्रोक्तलक्षणे मुद्राभेदे . #<आविक># सश् अविना तल्लोम्ना निर्मितं ठक् . 1 कम्बले . %% मनुः अवेर्मेषस्यं 2 सम्बन्धिनि त्रिश् %<आविकं सन्धिनीक्षीरं विवत्सायाश्चगोः पयः>% . %% मनुः . कौशेयाविकयोरूषैः कुतपानामरिष्टकैः मनुः . #<आविकसौत्रिक># नश् सूत्रमेव सौत्रं कर्मश् आविकसूत्रेण निर्मितम् टक् . मेषलोमनिर्मिते . %% मनुः . #<आविक्य># नश् आविकानां भावः पुरोश् यक् . आविकसम्बन्धित्वे #<आविग्न># पुश् आ + विज--कर्तरि क्त . उद्विग्ने (पाणिआमला) वृक्षे पुश् . #<आविज्ञान्य># नश् अविज्ञानमेव चातुश् स्वार्थे ष्यञ् . विज्ञानहीने %% शतश् ब्राश् %<आविज्ञान्यं विज्ञानविहीनमिव>% भाश् . #<आविदूर्य># नश् अविदूरस्य भावः ष्यञ् . सन्निकर्षे . %% पाश् . #<आविद्ध># त्रिश् आ + व्यध--क्त . 1 ताडिते 2 विद्धे 3 छिद्रिते 4 क्षिप्ते च %% मनुः . #<आविद्धकर्णो># स्त्री आविद्धौ कर्णाविव पत्रमस्याः गौश् ङीष् . पाठायाम् . @<[Page 830a]>@ #<आविध># पुश् आविध्यतेऽनेन आ + व्यध--घञर्थे क . काष्ठादिवेधनसाधने (भमर) (तुरपिन) सूच्याकाराग्रे अस्त्रे . #<आविर्भाव># पुश् आविस् + मू--षञ् . 1 प्रकाशे सांख्यमतसिद्धे उत्पत्तिस्थानीयेऽभिव्यक्तिस्वरूपे 2 भावधर्मभेदे तथा हि नैयायिकादयः क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदात् कार्यस्य कारणात् भिन्नतया कारणादुत्पत्तिरित्यङ्गीचक्रुः तदेन्मतमनूद्य सांश् तश् कौश् दूषयित्वा सतामेव कार्याणामाविर्भावः इति स्थिरोकरणेन कार्यकारणयोरभिन्नत्वं समर्थितम् यथा स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु मर्हन्ति एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषा मविरोधात् यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानितिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गा न्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वाषटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः . यथाह भगवान् कृष्टद्वैपायनः %% . यथा कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्योन भिन्नाः . एवञ्चेत् तन्तुषु पटैति व्यपदेशो यथेह वने तिलका इत्यु पपन्नः . न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकः पाचकश्चेति . नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्वन्ति न तु शिविकावहनं, मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिताः आविर्भूतपटभावाः प्रावरिष्यन्ति . स्यादेतत् . आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन् वा असंश्चेत् प्राप्तं तर्ह्यसत उत्पादनम् . अथ सन्, कृतं तर्हिकारणव्यापारेण, न हि सति कार्येकारणव्यापारप्रयोजनं पश्यामः . आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः . तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः . अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था . अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति . ततश्च पटैत्य क्ते उत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्यपि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् तस्मादियं पटोत्प्रत्तिः स्वकारणसमवायो वा स्वसत्तासमवायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि व्यापार्यन्ते एवं पटादेराबिर्भावेऽपि कारणापेक्षेत्युपपन्नम् . न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियत्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात् . तस्मात् सत्कार्यमिति पुष्कलम् साश् कौश् . प्रपञ्चस्तु अभिव्यक्तिशब्दे 300 पृष्ठादौ दृश्यः . बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेकः रजस्तमसी अभिभूयाधिर्भावः साश् दश् . देवादीनां मनुष्याद्याकारग्रहणरूपे 3 अवतारे च . तदा मे मनसाध्यातो दयासिन्धुर्जनार्दनः . भक्तानामनुकम्पार्थं यश्चाविर्भावमिच्छति जैमिश् भाश् . #<आविर्भूत># त्रिश् आविस् + भू--कर्तरि क्त . 1 प्रकटिते 2 अभिव्यक्ते %<आविर्भूता महाघोरा योगिनीकोटिभिः सह>% योगिश् तश् आभिर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् मेघदूश् %<आविर्भूतपटभावाः>% साश् कौश् . #<आविल># त्रिश् आविलति दृष्टिंस्तृणाति विल्--स्तृतौ क . 1 कलुषे अय बिल भेदने बिलप्रकृतिकत्वात् वर्ग्य बमध्यैतिरायमुश् %% %% . %% रघुः %% कुमा . #<आविष्करण># नश् आविस् + कृ--भावे ल्युट् षत्वम् . 1 प्रकाशने %% सिश् कौश् करणे ल्युट् . 2 प्रकाशसाधने स्त्रियां ङीप् . घञ् . आविष्कारोऽप्युभयत्र पुश् आविष्कारातिशयश्चाभिधेयवत्प्रतीयते साश् दश् . #<आविष्कर्तृ># त्रिश् आविस् + कृ--तृच् . प्रकाशके स्त्रियां ङीप् . #<आविष्कृत># त्रिश् आविस् + कृ--कर्मणि क्त . प्रकाशिते . %% माघः %% कुमाश् %<आविष्कृतमुदन्वता>% रघुः #<आविष्ट># त्रिश् आ + विष--क्त . 1 भूतादिग्रस्ते, 2 आवेशयुक्ते, 3 निविष्टे 4 व्याप्ते च . #<आविस्># अव्यश् आ + अव--इसुन् . प्रकाशे . कृभ्वस्तियोगेऽस्य गतित्वम् . एतेन सह भूधातुः प्रकाशार्थे यथा आविर्भावः, कृञ्धातुः प्रकाशकरणेऽर्थे यथा आविष्कारः . स्वरादिपाठात् अव्ययत्वम् %% कुमाश् देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा देवीमाश् . %<आचार्यकं विजयि मान्मथमाविरासीत्>% %% साश् दश् . #<आविस्तराम्># अव्यश् आविस् + तरप् आमु . अतिशय प्रकाशे %<आविस्तरां वा अग्निः कर्मणा>% शश् ब्राश् . तमप् आमु आविस्तमाम् . अत्यन्तप्रकाशे . #<आवी># स्त्री अवीरेव स्वार्थे अण् ङीप् . रजस्वलायां 1 नार्यां 2 गर्भवत्याञ्च . %% सुश्रुश् . #<आवीत># त्रिश् आ + व्ये--क्त . 1 समन्तात्स्यूते उत्क्षिप्य 2 धृते च . भावे क्त . 3 सम्यक् स्यूतौ 4 उत्क्षिप्य धारणे च नश् . #<आवीतिन्># पुश् आवीतमनेन इष्टाश् इनि . %% मनूक्ते सव्यपाणिं बहिष्कृत्य दक्षिणस्कन्धोपरिधृतयज्ञसूत्रे प्राचीनावीतिनि . #<आवुक># पुश् अवति रक्षति अव--वाश् उण् संज्ञायां कन् . नाट्योक्तौ जनके . #<आवीरचूर्ण># पुश् आ समन्तात् विशेषेण ईर्यते क्षिप्यते आ + वि + ईर--घञ् कर्मधाश् . (आवीर) इति ख्याते फल्गुनि %<आवीरचूर्णं रुचिरं गृह्यतां परमेश्वर>%! पुरा0 #<आवृत्># स्त्री आ + वृत--सम्पश् क्विप् . 1 आवर्तने 2 भ्रामणे 3 पुनःपुनश्चालने %% अथश् 10, 5, 37, 4 पुनःपुनरेकजातीयक्रियाकरणे . आधारे क्विप् . 5 परिपाट्याम् अनुक्रमे 6 इतिकर्तव्यताप्रकारे . %% मनुः . %<आवृते सोमपीतये>% ऋश् 3, 42, 3, 7 संस्कारे च . अ %% मनुः . 8 तूष्णीम्भावे च . %<आवृतैव पर्यग्नि कृत्वोदकं नयन्ति>% आश्वश् गृश् . %<आवृतैव तूष्णीमेवेत्यर्थः>% वृत्तिः . कर्तरि क्विप् . 9 आवर्तमाने त्रिश् . #<आवृत># त्रिश् आ + वृ--क्त . 1 कृतावरणे अप्रकाशीकृते आच्छादिते %% गीता एतच्चानावृतक्षेत्रविषयम् आवृते तु पुनर्मार्गक्षेत्रेऽपि दोष एवेति मिताश् %% मनूक्ते 2 संकीर्णवर्णभेदे पुंस्त्री स्त्रियां जातित्वात् ङीप् . #<आवृति># स्त्री आ + वृ--क्तिन् . आवरणशब्दार्थे . #<आवृत्त># त्रिश् आ + वृत--क्त . 1 पुनःपुनरभ्यस्ते 2 आवर्त्यमाने च 3 परावृत्ते 4 प्रतिनिवृत्ते च %<आवृत्तानां गुरुकुलात् विप्राणां पूजकोभवेत्>% मनुः . %% कटोपश् %<आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातं विषयाद्यंस्य>% भाश् . #<आवृत्ति># स्त्री आ + वृत--क्तिन् . 1 पुनः पुनरभ्यासे 2 भूयएकजातीयक्रियाकरणे %<आवृत्तिः सर्वशास्त्राणां बोधादपि गरोयसी>% उद्भटः . %% रघुः . %% कात्याश् 1, 7, 9 . %<आवृत्तिरसकृदुपदेशात्>% ÷àø såø . 3 pratyàvçttau 4 punaràgatau %% ÷àø såø %% sàüø såø . %% गीता . %% किराश् . %% रघुः . #<आवृत्तिदीपक># नश् आवृत्त्या दीपकम् . दीपकावृत्तिरूपे अर्थालङ्कारभेदे तल्लक्षणं 300 उक्तम् . #<आवृष्टि># स्त्री आ + वृष--क्तिन् . सम्यग्वर्षणे %% देवीमाश् . #<आवेग># पुश् आ + विज--घञ् . उत्कण्ठाजनके त्वरान्विते च मानसे वेगे . वेगश्च क्रियाजन्यः गुणविशेषः मानसवेगस्योत् कण्ठादिसाधनत्वे आवेगत्वम् . %% किराश् . 2 व्यभिचारिभावभेदे . व्यभिचारिणस्तु साश् दश् दर्शिता यथा निर्वेदावेगदैन्यश्रममदजडता औग्र्यमौहौ विबोधः इत्यादयः . तत्र आवेगः सम्भ्रमस्तत्र वर्षजे पीडिताङ्गता . उत्पातजे स्तब्धताङ्गे धूमाद्याकुलताग्निजे . राजविद्रवजादेस्तु शस्त्रनागादियो जनम् . गजादेः स्तम्भकम्पादिः पांश्वाद्याकुलता निलात् . इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् . #<आवेगी># स्त्री आवेगोऽस्त्यस्याः अर्श आद्यच् गौराश् ङीष् . वृद्धदारकवृक्षे . #<आवेदक># त्रिश् आ + विद--णिच्--ण्वुल् . 1 विज्ञापके %% स्मृत्युक्ते व्यवहारोत्थापके 2 वादिनि च #<आवेदन># नश् आ + विद--णिच्--ल्युट् . 1 विज्ञापने व्यवहा2 रोत्थापने (नालिशकरा) %% इति नारदः . आवेद्यते अनेन करणे ल्युट् . व्यावहारोत्थापके 3 भाषापत्रे (आरजी) तल्लक्षणादि स्मृतौ दर्शितं यथा %% याश् स्मृश् . %% कात्याश् . %% नारश् अत्र विशेषः वीरमिश् . %% कात्याश् संख्याविशेषनिर्देशे %<आसनं शयनं यानं ताम्रं कांस्यमयोमयम् . धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम् . मणिमुक्ताप्रबालानि हीरकं रूप्यकाञ्चनम् . यदि द्रव्यसमूहः स्यात् संख्या कार्या तदैव तु . यस्मिन् देशे च यद्द्रव्यं येन मानेन मीयते . तेन तस्मिंस्तदा संख्या कर्तव्या व्यवहारिभिः>% हारीश् %% कात्याश् . क्रिया प्रमाणं, मानं साध्यपरिमाणम् . भाषादोषाश्च नारदोक्ता यथा . %% इति विभज्य तेषां लक्षणान्याह स एव . %% लेखयित्वा तु तां भाषामनिर्दिष्टे तथोत्तरे . निर्दिशेत् साक्षिणः पूर्बमधिकां तां विनिर्दिशेत् . यत्र स्यात्तु यथापूर्ब्धं निर्दिष्टं पूर्ववादिना . सन्धिग्धमेव लेख्येन भ्रष्टां भाषां तु तां विदुः . भाषादोषान्तरमाह कात्याश् . अप्रसिद्धं निराबाधं निरर्थं निःप्रयोजनम् . असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् . तत्र अप्रसिद्धमाह वृहश् %% . यथा हलसहस्र कृष्टं क्षेत्रमपहृतम् वीरमिश् %% मिताश् %% वृहश् %% स्मृतिचन्द्रिका . %% वृहश् . %% मिताश् निरर्थकनिष्प्रयोजनौ अन्यथाऽपि वृहश् लक्षितौ यथा %% . %% वीरमिश् . असाध्यविरुद्धावाह वृहश् . %% अन्येऽपि पक्षाभासाः स्मृतिचन्द्रिकायामुक्ता यथा %% . व्यत्यस्ताक्षरसन्निवेशोभिन्नक्रम इत्यर्थः . व्युत्क्रमार्थो व्यवहितान्वयेनार्थबोधक्वः . प्रकीर्णार्थोऽसङ्कलितार्थः . %% . अन्ये च भाषाया दोषास्तत्रैवोक्ताः . %% अनेकपदसंकीर्णस्य दुष्यत्वं च युगपत्तत्साधनायोग्यस्थले एव . क्रमेण तु तत्साधनयोग्यत्वे तदपि ग्राह्यमेव %% कात्याश् उक्तेः भाषापत्रञ्च संस्कृतदेशभाषान्यतरेण यथाबोधं लेख्यम् मूर्खाणामपि वादिप्रतिवादि तादर्शनात् अतएव अध्यापनेऽपि तथात्वं विष्णु धश् उक्तम् . %% इति . येन सर्वेषामवबोधस्तथा लेख्यम् व्यश् तश् रघुश् . तच्च यावदुत्तरं पाण्डुलेखं कृत्वा शोधनीयम् यथोक्तं पूर्बपक्षं स्वभावोक्तं प्राड्विवेकोऽभिलेखयेत् . पाण्डुलेखेन फलके ततः पत्रे निवेशयेत् वृहश् . %% नारश् . #<आवेदनीय># त्रिश् आ + विद--णिच्--अनीयर् . 1 विज्ञापनीये यं प्रति ज्ञानाय आवेदनं क्रियते तस्मिन्, यस्य पदार्थस्यावेदनं क्रियते तस्मिंश्च . व्यवहारे 2 आवेद्ये ऋणादानादौ च . #<आवेदित># त्रिश् आ + विद + णिच्--कर्मणि क्त . 1 विज्ञापिते यं प्रति विज्ञापनं कृतं तस्मिन्, यस्य पदार्थस्य वेदनं कृतं तस्मिंश्च . व्यवहारे आवेदनकाले 3 निवेदिते पदार्थे च . %% नारदः %% याश् स्मृतिः . #<आवेदिन्># त्रिश् आ + विद--णिच्--णिनि . 1 विज्ञापके . व्यवहारे 2 वादिनि च . %% रामाश् स्त्रियां ङीप् . आ + विद--णिनि . 2 आज्ञातरि त्रिश् स्त्रियां ङीप् #<आवेद्य># त्रिश् आ + विद--णिच्--यत् . 1 विज्ञाप्ये 2 आवेदनीयार्थे आ + विद--णिच्--ल्यप् . 3 विज्ञाप्येत्यर्थे अव्यश् . #<आवेध्य># त्रिश् आ + विध--ण्यत् . आवेधार्हे मुक्तादिमणौ . #<आवेश># पुश् आ + विश--घञ् . 1 अहङ्कारभेदे, 2 संरम्भे, 3 अभिनिवेशे, 4 आसङ्गे, 5 अनुप्रवेशे, यथा भूतावेशः . 6 ग्रहभये, 7 भूताद्यावेशरोगे च . %% रघुः %% साश् दश् . %<आवेशमोहौ क्रोधश्च गान्धारीधृतराष्ट्रयोः>% bhàø àø paø 1 aø %% bhàø vaø 11 a0 @<[Page 833b]>@ #<आवेशन># नश् आ + विश--आधारे ल्युट् . 1 शिल्पशालायाम् तत्र हि मनोऽभिनिवेशेनैव कार्यकरणात्तस्यास्तथात्वम् 2 भूतावेशादिरोगे 3 सूर्येन्दुपरिधौ च . %% साश् दश् . %% मनुः आवेशशब्दार्थे 4 कोपादौ च आधारे ल्युट् . 5 गृहे च . आ + विश--णिच् + ल्युट् . 6 प्रवेशसम्पादने व्यापारे #<आवेशिक># त्रिश् आवेशे गृहे भवः आगतो वा टञ् तत . 1 अतिथौ 2 असाधारणे 3 बान्धवादौ च . 2 वेष्टके (वेडा) #<आवेशित># त्रिश् आ + विश--णिच्--क्त . निवेशिते, %% भागश् . %% गीता . #<आवेष्टक># पुश् आवेष्टयति ण्वुल् . आवरणकारक्रे प्राचीरादौ #<आवेष्टन># नश् आ + वेष्ट--भावे ल्युट् . 1 आवरणे करणे ल्युट् . आवरंणसाधने 2 प्राचीरादौ . (वेडा)इति 3 पदार्थे च #<आव्दिक># त्रिश् अव्दे भवः ठक् . वर्षभवे श्राद्धादौ %<आब्दिके पितृकृत्ये च चान्द्रं मासं विनिर्दिशेत्>% स्मृतिः %% मनुः षट्त्रिंशदाब्दिकं चर्यम् मनुः असंक्रान्तेऽपि कर्तव्यमाव्दिकं प्रथमं द्विजैः लघुहाश् . %% स्मृतिः . #<आव्य># त्रिश् अवेर्मेषस्य विकारः ष्यञ् . मेषसम्बन्धिनि दुग्धलोमादौ #<आव्याध># पुश् आ + व्यघ--घञ् उपसृष्टत्वात्न अप् . सम्यक्पीडने #<आव्याधिन्># त्रिश् आ + व्यध--णिनि . सम्यक्पीडके . स्त्रियां ङीप् . सा च 2 चोरसेनायाम् %% शतश् ब्राश् %<आव्याधिन्यः चोरसेनाः>% भाश् . #<आव्रश्चन># नश् ईषत् व्रश्चनं छेदनम् प्राश् सश् . 1 ईषच्छेदने, %<आव्रश्चनाद्वनस्पतयोऽनुप्रजायन्ते>% शतश् ब्राश् . आधारे ल्युट् . 2 छेद्यवृक्षप्रदेशे त्रिश् आहुत्या हि यो यूपः संस्कर्तव्यःसस्थाणुः आव्रश्चनशब्देनउच्यते %% कात्याश् 6, 1, 20 . आवृश्छ्यते यूपोऽस्मादाव्रश्चनः स्थाणौ छेदनप्रदेशः वृत्तिः %<आव्रश्चनमभिजुहोति>% शतश् ब्राश् . #<आव्रस्क># पुश् आ + व्रश्च--घञ् कुत्वम् . ईषच्छेदने . आत्मनोऽनाव्रस्काय तैत्तिश् श्रुतिः . #<आव्रीडक># पुश् अव्रीडस्य निर्लज्जस्य विषयो देशः राजन्याश् वुञ् . निर्लज्जदेशे . #<आश># पुश् अश--भोजने घञ् . भोजने . प्रातराशः, भायमाशः, कर्मणि उपपदे कर्तरि अणे उपपदसश् . तत्तद्वस्तुभक्षके यथा हुताशः आश्रयाशः मांसांशः पलाशः हविष्याशः . #<आशंसा># स्त्री आ + शस--a . अप्राप्तस्य 1 प्राप्तीच्छायाम्, 2 इष्टार्थाशंसने च . %% रघुः %<आशंसायां भूतवच्च>% %<आशंसावचने>% तिङ् पाश् . ल्युट् आशसनमप्यत्र नश् %% रघुश् . #<आशंसित># त्रिश् आ + शन्स--क्त . 1 कथिते 2 इच्छाविषयीभूते . भावे क्त 3 आशंसायाम् नश् . #<आशंसितृ># त्रिश् आ + शंस--तृच् . भाविशुभेच्छावति . स्त्रियां ङीप् . #<आशंसिन्># त्रिश् आ + शन्स--णिनि . आशंसौ आशंसा कर्तरि स्त्रियां ङीप् . #<आशंसु># त्रिश् आ + शन्स--u . इच्छाकारके भाविशुभाशंसावति %% भट्टिः #<आशक># त्रिश् अश्नाति अश--ण्वुल् . 1 भक्षके 2 भोगयुक्ते . णिच्--ण्वुल् . 3 भोगसम्पादके . %% श्रुतिः . #<आशक्त># प्रिश् सम्यक् शक्तः प्राश् सश् . सम्यक्शक्तियुक्ते #<आशङ्कनीय># त्रिश् आ + शकि--अनीयर् . 1 शङ्कया विषयीकार्ये 2 अनिष्टतया चिन्तनीये च . #<आशङ्का># स्त्री आ + शकि--a . 1 भये त्रासे अनिष्टतया 2 चिन्तने %% माघः . %% कुमाश् . %% सुश्रुश् सम्यक्शङ्कायां 3 सन्देहे इत्याशङ्कायामाह इति भूरिशः जगदीशः गदाधरश्च प्रायुङ्क्त . #<आशङ्कित># त्रिश् आ + शकि--कर्तरि क्त . 1 भीते कर्मणि क्त अनिष्टतया 2 चिन्तिते 3 सन्दिग्धे च . भावे क्त . 3 भये 4 सन्देहे 5 अनिष्टतया चिन्तने च नश् . #<आशङ्किन्># त्रिश् आ + शकि--णिनि . आशङ्कायुक्ते %% रघुः . अशुभाशङ्कि हृदयम् रामाश् कुब्जा नोचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः रत्नाश् . स्त्रियां ङीप् . #<आशङ्क्य># त्रिश् आ + शकि--कर्मणि ण्यत् . 1 सन्देहविषयीकार्ये 2 अनिष्टतया चिन्त्ये ल्यप् . 3 संदिह्येत्यर्थे 4 अनिष्टतया ज्ञात्वेत्यर्थे च अव्यश् अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशङ्ग्याह दीधितिः . #<आशन># पुश् अशनएव स्वार्थे अण् . 1 अशनवृक्षे द्विरूपकोषः अश--णिच् ल्यु . 2 भोजयितरि त्रिश् . अशनिः अशनिजीवी स्वार्थे पर्श्वाश् अण् . 3 वज्रजीविनि त्रिश् आशनः आशनौ बहुषु तस्य लुक् अशनय इत्येव . अशनिरेव प्रज्ञाश् अण् . 4 वज्रे स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गत्वात् पुंस्त्रीश् . #<आशय># पुश् à--शी--अच् . 1 अभिप्राये, 2 आधारे, 3 विभवे, 4 पनसवृक्षे वैद्यकोक्ते 5 स्थानभेदे च . आ फलविपाकात् चित्तभूमौ शेते इति कर्तरि अच् कर्मजन्ये 6 वासनारूपे संस्कारे, %% पातश् सूश् धर्माधर्मरूपे 8 अदृष्टे च . अधारे अच् . आशयवति 9 चित्ते . %% गीताश् . भावे अच् . 1 0 शयने 11 स्थाने च %% किराश् %% नैषश् विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः किराश् %% वैद्यकोक्ताः देहान्तर्वर्तिन आशयास्तु सप्त यथा ह सुश्रुते %% इति विभज्य आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयः रक्ताशयः आमाशयः पक्वाशयः मूत्राशयः, स्त्रीणां गर्भाशयोऽष्टम इति . एषां स्थानानि भावप्रश् . %% नाभिस्तनान्तरं जन्तोराहुरामाशयं बुधाः . आमाशयादधः पक्वाशयादूर्ध्वं तु या कला . ग्रहणीनामिका सैव कथितः पावकाशयः . ऊर्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः . तस्योपरि विलं ज्ञेयं तदधः पवनाशयः . पक्वाशयस्तु तदधः सएव च मलाशयः . तदधः कथिता वस्तिः सा हि मूत्राशयो मतः . पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः . एकोगर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे . स्तनौ प्रसिद्धौ तावेव बुधैःस्तन्याशयौ स्मृतौ . 1 2 कोष्ठागारे 13 बौद्धमतसिद्धे आलयविज्ञान रूपे विज्ञानसन्ताने 14 आश्रये 15 किंपचाने पशुधारणार्थगर्तरूपे 16 खातभेदे च . %% भाश् वश् 35 अश् . #<आशयाश># पुश् आशयमाश्रयमश्नाति अश--अण् उपश् सश् . वह्नौ क्षीरस्वामी तस्य स्वाश्रयकाष्ठादेभेक्षकत्वेन तथात्वम् #<आशर># puø à÷çõàti a + ÷é--ac . 1 agnau, 2 राक्षसे च . #<आशव># नश् आशोर्भावः पृथ्वाश् वा अण् . शीघ्रत्वे पक्षे इमनिच् आशिमा पुश् . त्व आशुत्वम् नश् तल् आशुता स्त्री तत्रार्थे . #<आशस्># त्रिश् आ + शन्स--क्विप् . 1 आशंसनकर्तरि . भावे क्विप् आशंसने %% çø 4, 5, 11, %% bhàø . #<आशसन># नश् आ शन्स--बा क्युन् . 1 कथने 2 आशंशायाञ्च . %% अथश् 12, 5, 39, %% शतश् ब्राश् . #<आशस्त># त्रिश् आ + शन्स--kta . stute . %% çø 1, 2, 91 . #<à÷à># स्त्री समन्तात् अश्नुते आ + अश--अच् . दिशि, %% रघुः %% माघः . %% कादश् . दिक् च नैयायिकादिमते संख्यापरमितिपृथक्त्वसंयोगविभागाश्रयोद्रव्यभेदः दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया तत्सिद्धिः तस्या एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यवहारः तथा च यत्पुरुषस्य उदय गिरिसन्निहिता या दिक् सा तस्य प्राची, उदयगिरिव्यवहिता प्रतीची तत्पुरुषीयमेरुसन्निहिता दिगुदीची %% इत्युक्तेस्तस्यास्तथात्वम् . तद्व्यवहिता दिक् अवाची . इयञ्च दिक् ईश्वर एवेति रघुनाथः %% इति पदार्थखण्डने तस्योक्तेः सांश् कौश् मते यदुपाधिना पूर्बापरत्यव्यवहारस्तदुपाधेरेव दिक्शब्दवाच्यत्वं न तदाश्रयत्वेनातिरिक्तदिक्कल्पनम् तथा च गगनात्मकत्वमेव दिशः %% सांश् सूश् आकाशोपाधिभ्यामेव दिक्कालयोर्नार्थान्तरत्वमिति व्यवस्थापितम् . 2 अशक्योपायार्थविषयायाम् तीव्राकाङ्क्तायाम् 3 अप्राप्तप्राप्तीच्छायां तृष्णायां च . %<आशा बलवती राजन्! शल्योजेष्यति पाण्डवान्>% %% भाश् शल्यपश् . %<आशा हि परमं दुःखं नैराश्यं परमं सुखम् . यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला>% पुराश् %% . %% रघुः आशायाश्च व्रह्मरूपेणोपासनं श्रुतौ विहितं यथा %% प्रश्ने %<आशावाव स्मराद्भूयस्याशेद्धोवै स्मरोमन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुञ्चेच्छत आशामुपास्वेति . स य आशां ब्रह्मेत्युपास्ते आशयास्य सर्वे कामाः समृध्यन्त्यमोघाः हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथा कामचारो भवति य आशां ब्रह्मेत्युपास्ते>% छाश् उश् व्याख्यातं च भाश् . यथा %<आशा वाव स्मराद्भूयसी . अप्राप्तवस्त्वाकाङ्क्षा आशा तृष्णा काम इति यामाहुः पर्यायैः . सा च स्मरात् भूयसी . कथम्? आशया ह्यन्तःकरणस्थया स्मरति स्मर्तव्यम् . आशा विषयरूपं स्मरन्नसौ स्मरो भवति आशेद्ध आशयाभिवर्धितः स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीतेऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव . पुत्रांश्च पशूंश्च कर्मफलभूतानिच्छतेऽभिवाञ्छति आशयैव तत्साधनान्यनुतिष्ठन् इमञ्च लोकमाशेद्धएव स्मरन् लोकसंग्रहसेतुभिरिच्छन्नमुञ्च लोकमाशेद्धः स्मरन् स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि, अत आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्व . यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् आशया सदोपासितयास्योपासकस्य सर्वे कामाः समृद्ध्यन्ति समृद्धिं गच्छन्त्यमोघाहास्याशिषः प्रार्थनाः सर्वा भवन्ति यत् पार्थितं सर्वं तदवश्यं भवतीत्यर्थः>% . ईषद्भेदमादायैव आशाकामतृष्णादेर्भेदः तदभिप्रायेणैव %<आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला>% इत्यादौ आशादीनां भेदेन वर्णनम् . #<आशा(ड)ढ># पुश् आषाढ + पृश् . आषाढशब्दार्थे द्विरूपकोषः #<à÷àóhà(óà)># strãpçø आषाढानक्षत्रे %% मलश् तश् पुश् . आशाढा प्रयोजनमस्य अण् . 2 ब्रह्मचारिधार्ये पालाशे दण्डे . आशाढानक्षत्रयुक्ता पौर्णमामी अण् ङीप् . आशाढी चान्द्राशाढपौर्णमास्याम् स्त्री सा यत्र मासे अण् . चान्द्राशाढे पुश् . #<आशादामन्># नश् आशा दामेव उपमिश् सश् . आशारूप बन्धनसाधने दामनि आशारूपशृङ्खले . #<आशापाल># पुश् आशां दिशं पालयति पा--णिच्--अण् उपश् सश् . 1 दिक्पाले इन्द्रादौ ते च %% इत्यमरोक्ता अष्टौ उर्धाधोदिशोश्च ब्रह्मानन्तौ चेति दश . 2 अश्वमेधीयपशुरक्षके राजकुमारभेदे च . तेषां स्वरूपादिकमुक्तं शतश् ब्राश् . %<आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनमागच्छति षोडश नवतीरेता वाअश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनं जहाति . राष्ट्रं वा अश्वमेधः राष्ट्रएते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं यन्ति अथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्माद्राष्ट्रियोऽश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रो अश्वं विन्देत यज्ञोऽस्य विच्छिद्येत पापीयान् तस्माच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अव्यवच्छेदाय न पापीयान् भवत्यथान्यमानीय प्रोक्षेयुः, सैव तत्र प्रायश्चित्तिः>% शतश् ब्राश् . अधिकमश्वमेधशब्दे दृश्यम्- #<आशापुर># नश् पुरभेदे यत्र प्रशस्तगुग्गुलुसम्भवस्तादृशे नगरे . #<आशापुरसम्भव># नश् आशापुर सम्भवति सम् + भू अच् . गुग्गुलुभेदे . #<आशाबन्ध># पुश् आशां दिशं बध्नाति अच् . 1 मर्कटजाले,बन्ध--घञ् 3 तश् . 2 तृष्णाबन्धे 6 तश् . 3 दिशां बन्धे च . 4 समाश्वासे . आशा बन्धैव . 5 आशारूपे बन्धे . %<आशाबन्धः कुमुमसदृशं प्रायशोह्यङ्गनानाम्>% मेघदूश् . #<आशावह># त्रिश् वह--अच् 6 तश् . 1 आशाधायके आशासंपादके . 2 नृपतिभेदे %<आशावहो निरुद्धश्चसमीकः सारिमेजय>% bhàø àø 186 aø 3 divaþ putrabhede ca puø %% bhàø àø 1 aø . #<आशास्य># त्रिश् आ + शास--ण्यत् . आशीःसाध्ये, आशंसनीये %<आशास्यमन्यत् पुनरुक्तमेव>% रघुः . %% रघुः . #<आशित># त्रिश् आश्नाति आ + अश--क्त . 1 सम्यग्भुक्ते, अन्नादौ भावे क्त . 2 सम्यग्भक्षणे नश् . आशितमस्त्यस्य अर्शश् अच् . 3 अशनेन तृप्ते त्रिश् %% मनुः . #<आशितङ्गवीन># त्रिश् आशिता अशनेन तृप्तागावो यत्र खञ् निश् मुम् . यत्र स्थले घासादिभक्षणेन गावस्तृप्तिमाप्तास्तादृशे प्रचुरघासे स्थले %% भट्टिः . #<आशितम्भव># त्रिश् आशितोऽशनेन तृप्तो भवत्यनेन आशित + भूकरणे खच् मुम् उश् सश् . 1 यस्य भोजनेन प्राणिनस्तृप्ताभवन्ति 2 तादृशेऽन्नादौ . भावे खच् . 3 अशनेन तृप्तभवने नश् . %% भट्टिः . #<आशितृ># त्रिश् आ + अश--तृच् . तृप्त्या भक्षके हेमश् . स्त्रियां ङीप् . @<[Page 836b]>@ #<आशिन्># त्रिश् अश--भोजने णिनि . भक्षके %<श्मशानवासी मांसाशी खर्पराशी मखान्तकृत्>% वटुकस्तोत्रम् . %% %% %<आगारदाही गरदः कुण्डाशी सोमविक्रयी>% %% इति च मनुः . %% हास्याश् %% तन्त्रम् . #<आशिन># त्रिश् आशिन् + स्वार्थे अण् वेदे निश् न टिलोपः . भक्षके %% çø 1, 27, 13 . #<à÷iman># puø आशोर्भावः पृथ्वाश् इमनिच् डिद्वत् . शीघ्रत्वे . #<आशिर्># त्रिश् आश्रीयते पच्यते आ + श्री--क्विप् निश् . पच्यमाने क्षीरादौ %<शुक्रा आशिरं याचन्ते>% ऋश् 8, 2, 10 . %<आशिरं क्षीरादिकं श्रपणद्रव्यम्>% bhàø . %% çø 8, 2, 10 . %% çø 8, 58, 6 . #<आशिर># त्रिश् आशीरेव स्वार्थे अण् . श्रपणीये क्षीरादौ . %% शतश् ब्राश् 3, 3, 1 . आ + अश--व्याप्तौ भोजने वा इरच् . 2 अग्नौ 3 सूर्ये 4 राक्षसे च पुश् सिश् कौश् . अग्निराक्षसयोः सर्वभक्षकत्वात्, सूर्यस्य च दीप्त्या सर्वव्यापित्वात्तथात्वम् . #<आशिषिक># त्रिश् आशिषा चरति ठक् %% पाश् सूत्रे प्रतिपादोक्तस्यैव इसो ग्रहणात् न कः किन्तु इक एव . आशीर्वादेन चारिणि आशीरभिरते . #<आशिष्ट># त्रिश् आ + शास--क्त . कृताशीर्वादे . #<आशिष्ठ># त्रिश् अतिशयेन आशु इष्ठन् डिद्वत् . अत्यन्तशीघ्रे . #<आशिस्># स्त्री आ + शास् क्विप् आङ्पूर्वकत्वात् अतैत्त्वम् . 1 इष्टार्थाविष्करणे . %% शतश् ब्राश् 1, 3, 1, 26 . %<आशीर्नमस्त्रिया वस्तुनिर्देशोवाऽपि तन्मुखे>% साश् दश् . %% कुमाश् %% रघुः . 2 प्रार्थनायाञ्च तस्य कामाः समृध्यन्त्यमोघाहास्याशिषो भवन्ति छाश् उश् . %<आशिषः प्रार्थनाः>% भाश् %% मनुः . आशीश्च %% इत्येवं लक्षणा प्रार्थना वाक् अत्र कनिष्ठस्येत्युपलक्षणम् . %% कुमाश् सप्तर्षिकृतशिवाशीर्वादवर्णनात् @<[Page 837a]>@ #<à÷ã># strã à÷ãryate'nayà à + ÷é kvip pçø . 1 सर्पदंष्ट्रायाम् . आशीविषः . विषमाशोभिरनारतं वमन्तः माघः . %<आशीमिव कलामिन्दोः>% राजेश्वरः %<आशी उरगदंष्ट्रायाम्>% वैद्यश् . %<आशी तालुगता दंष्ट्रा तया विद्धो न जीवति>% आशिस् पृश् . 2 आशीर्वादे द्विरूपकोषः 3 वृद्धिनामोषधौ च . #<आशीयस्># त्रिश् अतिशयेनाशुः इयसु डिद्वत् . अत्यन्तशीघ्रे स्त्रियां ङीप् . #<आशीर्त># त्रिश् आ + श्री--क्त वेदे निश् . आश्राणे पक्वे दुग्धादौ %% सिश् कोश् धृता श्रुतिः . #<आशीर्वत्># त्रिश् आशीरस्त्यस्थ मतुप् वेदे मस्य वः . आशीर्वादयुक्ते %% कात्याश् 2, 9, 8 लोके तु आशीर्मानित्येव स्त्रियां ङीप् . #<आशीर्वाद># पुश् आशिषो वादः वचनम् . इष्टार्थाविष्करणवाक्ये %% मनुः %% bhàø àø paø 8 aø . आशीर्वचनादयोऽप्यत्र . %<आशीर्वचनसंयुक्तां नित्यं यस्मात् प्रकुर्वते>% साश् दश् . #<आशीविष># पुश् आश्यां विषमस्य . 1 सर्पे तद्भेदाश्चाहिशब्दे 581 पृष्ठे उक्ताः . %% रघुः 2 दर्वीकरसर्पभेदे च अहिशब्दे सुश्रुते उदाश् %<आशीविषैः कृष्णसर्पैर्भीमसेनमदंशयत् . सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा>% bhàø vaø 12 aø . %% bhàø vaø 84 aø . %% bhàø vaø 232 aø . #<आशु># त्रिश् अश--व्याप्तौ उण् . 1 शीघ्रे %% ऋश् 2, 16, 3, गुणवचनत्वात् स्त्रियां वा ङीप् . वर्षाभवे 2 धान्यभेदे पुश् (आउस) . तस्य षष्टिदिवसमघ्ये पच्यमानतयाऽऽशुपाकात् आशुत्वम् तद्गुणलक्षणानि भावप्रश् . %% %% 3 पाटले व्रीहौ नश् . 4 क्रियाविशेषणत्वे नश् . %% शान्तिं नेयं प्रणयिभिरतोवर्त्म भानोस्त्यजाशु मेघदूतम् %% कुलान्येव नयन्त्याशु समस्तानि च शूद्रताम् मनुः #<आशुकारिन्># त्रिश् आशु शीघ्रं करोति कृ--णिनि स्त्रियां ङीप् . 1 शीघ्रकरे %<आशुकारी तथाशुत्वाद्धावत्यम्भसि तैलवत्>% सुश्रुतोक्ते 2 द्रवभेदे च . क्विप् . आशुकृदप्यत्र त्रिश् . #<आशुक्रिया># स्त्री आशु यथा तथा क्रिया . शीघ्रकरणे %% सुश्रुश् . #<आशुग># पुश् आशु + गम--ड . 1 वायौ, 2 सूर्ये च . एतयोः शीघ्रगामित्वात् तथात्वम् . %% श्रुतौ क्षिप्रगामित्वोक्तेः शीघ्र गतित्वप्रसिद्ध्वत्वाच्च वायोस्तथात्वम् सूर्यस्याशुगत्वमनुपदं वक्ष्यते 3 वाणे %% %% रघुः 4 शोघ्रगामिनि त्रिश् विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः मनुः . %% bhàø àø paø 66 aø . %% bhàø saø praø 263 aø %<शोभमाना रथेयुक्तास्तरिष्यन्तैवाशुगाः>% भाश् वश् पश् 161 अश् . आशुगत्वं च अल्पकालमध्ये गन्तव्यदेशगमनात् भवति कालाल्पत्वञ्च आपेक्षिकं ततश्च %<शीघ्रोऽल्पभागे बहुभागमन्दे>% इत्यादौ नीलश् ताश् ग्रहाणां शीघ्रमन्दत्वमापेक्षिकमिति बोध्यम् तथा च स्वस्वकक्षायां ग्रहाणां तुल्यगतित्वेऽपि कक्षाणामल्पत्ववृहत्त्वाभ्यां गन्तव्यदेशाल्पत्वाधिकत्वभेदात् गतिभेदः ग्रहाणां कक्षामानं च ग्रहकक्षाशब्दे वक्ष्यते . तथा च स्वल्पकक्षास्थग्रहस्य वृहत्कक्षास्थग्रहापेक्षया शीघ्रगत्वम् तच्च स्वाभाविकम् . अत्र प्रसङ्गात् ग्रहाणां शीघ्रमन्दगतित्वे कारणमुच्यते तथा हि सर्वेषां ग्रहाणां राशिचक्रस्थस्वस्वकक्षासु तुल्यप्राग्गतित्वेऽपि स्वस्वकक्षाणामल्पत्ववृहत्त्वाभ्याम् अल्पाधिककालाभ्यामेव स्वस्वकक्षास्थराशिचक्रस्थस्थानभोगः इत्यतो यस्य कक्षा लघ्वी स शीघ्रगः यस्य च वृहती स मन्दग इत्युच्यते एतदभिप्रायेणैव ग्रहाणां राशिभोगे कालभेदो दर्वितः यथा %% ज्योश् सूर्यस्य यद्यपि चन्द्रबुधशुक्रापेक्षया मन्दगतित्वम् तथापि कुजगुरुराहुशन्यपेक्षया शीघ्रगतित्वात् आशुगत्वम् . स्वस्वकक्षायां सूर्ययोगेन च ग्रहाणां पुनःशीघ्रगत्वं %% सिश् शिश् दर्शितं विस्तरभयान्नोक्तं तत एवावसेयम् . किञ्च सर्बग्रहापेक्षया राशिचक्रस्य शीघ्रगतित्वात् प्रतिदिनं स्वगत्यनुसारेण ग्रहाणां प्राग्गतित्वेऽपि राशिचक्रस्य प्रवहवायुना पश्चात् नीयमानतया तदारूढरव्यादेः पश्चाद्गतित्वभ्रमात् तदनुरूपशीघ्रगत्वमारोप्यते . ग्रहाणां राशिचक्रभोगार्थं स्वस्वकक्षासु या प्राग्गतिस्तस्या अल्पकालसाध्यत्वे शीघ्रत्वमिति बोध्यम् . एवं ग्रहाणां स्वाभाविक्यां स्वस्वकक्षासु गतौ स्थितायामपि प्रवहानिलेन पश्चाद्भ्राम्यमाणस्य राशिचक्रस्य प्रतिदिनं पृथिवीभ्रमणात् तद्गतेश्च सर्वग्रहापेक्षयाऽतिशीघ्रत्वात् तत्र च वंभ्रम्यमाण राशिचक्रस्य गतौ तत्स्थग्रहगतित्वारोपेण नौकागतौ तत्स्थवस्तुगतित्वारोपवत् ग्रहाणां राशिचक्रतुल्यशीघ्रगतित्वं पुराणादावुक्तम् यथा %% आदित्यहृश् . %% भागश् 5 स्कश् 30 अश् %% श्रीधरः . तेन पञ्चदशभिर्घटिकाभिर्यदि 2 3775000 योजनानि तदा 60 दण्डात्मके दिने कानीति चतुर्भिर्गुणितानि तानि प्रत्यहं राशिचक्रगतिमानं तदारोपाच्च सूर्यादीनां तथागतित्वमिति बोध्यम् . एतदपि पुराणाश्रितं वस्तुतोराशिचक्रस्य प्रत्यहं पृथ्वीभ्रमणात् राशिचक्रपरिधिमानमेव अहोरात्रे गन्तव्ययोजनमानमेतच्च खगोलशब्दे वक्ष्यते . तथा च अल्पकालेन गन्तव्यस्थानगामित्वमाशुगत्वमिति सिद्धम् . #<आशुगामिन्># स्त्री आशु गच्छति गम--णिनि . 1 शीघ्रगामिनि स्त्रियां ङीप् . 2 सूर्ये पुश् %<आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यते>% भाश् वश् पश् 3 अश् सूर्यस्तवः . #<आशुङ्ग># त्रिश् आशु गच्छति वेदे निश् खच् मुम् . शीघ्रगामिनि %% अथश् 6, 14, 3 @<[Page 838b]>@ #<आशुतोष># पुश् आशु शीघ्रं तोषो यस्य . 1 शिवे स्वल्पकाला र्चनेनैव तस्य तुष्टत्वात् तथात्वम् . 2 शीघ्रतोषिणिं त्रिश् . #<आशुपत्री># स्त्री आशु पत्रं यस्याः गौश् ङीष् . शल्लकीलतायाम् #<आशुपत्वन्># पुश् आशु पतति पत--वनिप् . 1 शीघ्रगामिनि %<श्येनःश्येनेभ्य आशुपत्वा>% ऋश् 4, 6, 4 . स्त्रियां ङीप् रश्च . आशुपत्वरी . #<आशुमत्># त्रिश् आशु शैघ्र्यं विद्यतेऽस्य मतुप् . शीघ्रतायुक्ते %% अथश् 6, 105, 3 #<आशुव्रीहि># पुश् कर्मश् . वार्षिके धान्यभेदे (आउस) आशुशब्दे विवृतिः . #<आशुशुक्षणि># पुश् आ + शुष--सन् + अनि . 1 अग्नौ, 2 वायौ च . अस्य च वेदएव प्रयोगः लोकेऽपि क्वचित्तेन %% कादश् %% काशीश् . #<आशुषाण># त्रिश् आ + शुष--बाश् कानच् . सम्यक् शुष्यमाणे #<आशुहेषस्># त्रिश् आशु + हेष--शब्दे--असुन् . शीघ्रं शब्दायमाने . %% ऋश् 8, 10, 2, %<आशुहेषसा शीघ्रं शब्दायमानौ>% bhàø . #<à÷å># triø à÷u + vede pçø दीर्घः . शीघ्रे . %% यजुश् 34, 56, %<आशुशब्दो दीर्घश्छान्दसः>% वेददीपः . #<आशेकुटिन्># पुश् आशेतेऽस्मिन् आ + शी + विच् स इव कुटति--णिनि . पर्वतभेदे शब्दमाला . #<आशोकेय># त्रिश् अशोक + चतुरर्थ्यां सख्याश् ढञ् . अशोक वृक्षसन्निकृष्टदेशादौ . अशोका + शुभ्राश् ढक् . अशोकाया अपत्ये . स्त्रियां तु शार्ङ्गरवाश् ङीन् . आशोकेयी . #<आशौच># नश् अशुचेर्भावः अण् %% पाश् पूर्ब पदस्य वा वृद्धिरुत्तरपदस्य नित्यम् . अशौचशब्दार्थे 486 पृष्ठे विवृतिः . %% %% %% मनुः ष्पञ् . आशौच्यमप्यत्र नश् %<आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च>% शुश् तश् स्मृतिः . #<आश्चर्य># नश् आ + चर--यत् %<आश्चर्य मनित्ये>% पाश् सुट् . 1 अद्भुते 2 विस्मयरसे 3 तद्वति त्रिश् . %<शेषाः स्थिरत्व मिच्छन्ति किमाश्चर्यमतः परम्>% भाश् वश् . %<आश्चर्यवत् पश्यतिं कश्चिदेनमाश्चर्यवत् वदति तथैव चान्यः--आश्चर्यवच्चैनमन्यः शृणोति>% गीता . %% रघुः . %% उद्भटः . @<[Page 839a]>@ #<आश्चो(श्च्यो)तन># त्रिश् आ + श्चु(श्च्यु)त--ल्यु . 1 सम्यक्क्षरणशीले भावे ल्युट् . 2 सम्यक्क्षरणे नश् . %% . %% च . %% इति च सुश्रुश् . #<आश्म># पुश् अश्मनोविकारः अण् वा टिलोपः . प्रस्तरविकारे #<आश्मक># पुश् अश्मना कायति कै--क . साल्वदेशावयव ग्रामभेदे %% पाश् . तत्र भवः इञ् . आश्मकिः तद्ग्रामभवे त्रिश् . #<आश्मन># पुश् अश्मनोविकार अण् वा टिलोपाभावः . पाषाण विकारे %% भट्टिः . अश्मनः सूर्यसारथेरपत्यम् अण् तदपत्ये पुंस्त्री #<आश्मन्य># त्रिश् अश्मन् + चतुरर्थ्याम् संकाश्याश् ण्यः . प्रस्त रसन्निकृष्टदेशादौ . #<आश्मभारक># त्रिश् अश्मभारं हरति वहति आवहति वा वंशाश् ठण् . प्रस्तरस्य 1 हारके 2 वाहके 3 तदावाहके च . #<आश्मरथ्य># पुश् अश्मरथस्य मुनेरपत्यम् गर्गाश् यञ् . अश्मररथर्षेरपत्ये %% ÷àø såø . gotràpatye tu kaõvàø aõ . आश्मरथ इत्येव स्त्रियां ङीप् . #<आश्मरिक># पुश् अश्मरर्येव स्वार्थे बाश् ठञ् . अश्मरीरोगे %% सुश्रुतः . #<आश्मायन># पुंस्त्री अश्मनोगोत्रापत्यम् अश्वाश् फञ् . अश्मनामर्षेर्गोत्रापत्ये स्त्रियां ङीप् . #<आश्मिक># त्रिश् भारभूतमश्मानं हरति वहति आवहति वा वंशाश् ठण् . भारभूतप्रस्तरस्य 1 हारके 2 वाहके 3 आवाहके च . #<आश्मेय># पुंस्त्री अश्मन् + शुभ्राश् ढक् . अश्मनामकर्षेरपत्ये . #<आश्यान># त्रिश् आ + श्यै--क्त . घनीभूते शुष्कप्राये %% रघुः . %% कादश् . #<आश्र># त्रिश् अश्रमेव स्वार्थेऽण् . चक्षुर्जले . #<आश्रपण># नश् आ + श्रा--णिच् पुक् ह्रस्वे ल्युट् . पाके . #<आश्रम># पुंनश् आ + श्रम--आधारे घञ् अवृद्धिः . ब्रह्मचर्यादिके शास्त्रोक्ते 1 धर्मभेदे, %% दक्षः . अत्र द्विजपदस्योपलक्षणपरता यत् रघुनन्दनेन स्थापितं तदाप्लुतशब्दे निराकृतम् 752 पृष्ठे दृश्यम् . मुनीनां 2 वासस्थाने, 3 मठे 4 तपोवने %% %% . %% स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः %% इति च रघुः . %% इति कादश् . %% मेघदूश् . सर्वक्लेशहानेन विश्रामस्थाने 5 परमेश्वरे च . %<आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः>% विष्णुसहश् %<आश्रमवत् सर्वेषां संसारारण्य भ्रमतां विश्रामस्थानत्वादाश्रमः>% इति भाश् तत्र आश्रमेषु कुत्र कस्याधिकार इति तावन्निर्णीयते . %% माधश् धृतवामनपुश् . %% निश् सिश् कूर्मपुश् वर्णक्रमेण चातुराश्रम्यादयः इति . तत्र कलौ दीर्घकालब्रह्मचर्यवानप्रस्थाश्रमौ न स्तःगृहस्थभिक्षुकाश्रमावेव . %% इति स्मरणात् . तत्र संन्यासे विप्रस्यैवाधिकारः ब्राह्मणाः प्रव्रजन्तीति जावालश्रुतेः %<आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादिति>% याश् स्मृतेरिति वहवः . %% कौर्मवाक्यात् क्षत्रियादीनामपि तत्राधिकारः पूर्बवचनन्तु कषायादिवस्त्र त्रिदण्डधारणविषयम् %% बौधाश् स्मृतेः . अयमेव पक्षो मल्लिनाथेन समर्थितः यथा अंत्र यद्यपि %% इति श्रुतेः %<आत्मन्यग्नीन् समारोप्य ब्राह्मणाः प्रव्रजेद्गृहात्>% इति मनुस्मरणात् %% इति निषेधाच्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरिति तथापि %% इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात् %% इति सूत्रकारवचनात् %% इति स्मरणात् %% इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च कुत्रचिद् ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित् त्रैवर्णिकाधिकारं प्रपेदिरे . तथा सति %% इति अत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः . अन्यथा वानप्रस्थाश्रमतया व्याख्याने %% इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात् अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात् . अतएव मनुना अनेन क्रमयोगेण परिव्रजति यो द्विजः इति द्विजमात्रस्य परिव्रज्यधिकार उक्तः . एवञ्च महता प्रयत्नेन शङ्कराचार्येण ब्राह्मणस्यैव संन्यासेऽधिकारस्य समर्थनं त्रिदण्डविषयमिति . एतेषु आश्रमेषु ब्रह्मचर्यस्य नित्यत्वम् इतराश्रमाणां %% इति मिताश् धृतवचनात् इच्छाधीनतया काम्यत्वम् . तत्राश्रमाणां समुच्चयपक्षः कामनावतएव, विकल्पस्तु अकामनावतो विरक्तस्य, . अधिकारिभेदाच्च आश्रम समुच्चयविकल्पपक्षौ मिताश् समर्थितौ यथा %% याश् . यावता कालेन तीव्रतपःशोषितवपुषोविषय कषायपरिपाको भवति . पुनश्च मदोद्भवाशङ्कानोद्भाव्यते . तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्यात् . वनगृहशब्दाभ्यान्तत्सम्बन्ध्याश्रमोलक्ष्यते . मोक्षशब्देन च मोक्षैकफलकश्चतुर्थाश्रमः . अथ वा गृहात् गार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यादनेन च पूर्बोक्तश्चतुराश्र मसमुच्चयपक्षःपाक्षिक इति द्योतयति . तथा च विकल्पो जावालश्रुतौ श्रूयते . %% . तथा गार्हस्थ्येतराश्रमबाधश्च गौतमेन दर्शितः . %% . एषाञ्च समुच्चयविकल्पबाधपक्षाणां सर्बेषां श्रुतिमूलत्वादिच्छया विकल्पः . अतो यत्कैश्चित् पण्डितंमन्यैरुक्तम् . स्मार्तत्वान्नैष्ठिकत्वादीनाङ्गार्हस्थ्येन श्रौतेन बाधः . गार्हस्थ्यानधिकृतान्धक्लीवादिविषयता वेति . तत्स्वाध्यायाध्ययनवैधुर्यनिबन्धनमित्युपेक्षणीयम् . किञ्च . यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्वनधिकारस्तथा स्मार्तेष्वप्युदकुम्भाहरणभिक्षाचर्याक्षमत्वात् कथं पङ्घ्वादिविपयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः . अस्मिंश्चाश्रमे ब्राह्मणस्यैवाधिकारः . आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्र%% . तथा %% इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात् . %% श्रुतेश्चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य . अन्ये तु त्रैवर्णिकानाम् प्रकृतत्वात् %% इति सूत्रकारवचनाच्च द्विजातिमात्रस्याधिकारमाहुः . यदा वनात् गृहाद्वा प्रव्रजति तदा सार्व वेदसदक्षिणाम् सार्ववेदसी सर्वधनसम्बन्धिनी दक्षिणा यस्याः सा तथोक्ता ताम् प्रजापतिदेवताकामिष्टिं कृत्वा तदन्ते तान्वैतानानग्नीन् आत्मनि श्रुत्युक्तविधानेन समारोप्य चशब्दात् %% इति बौधायनाद्युक्तं पुरश्चरणादिकञ्च कृत्वा . तथाऽधीतवेदो जपपरायणोजातपुत्रोदीनान्धकृपणार्थिसार्थाय यथाशक्त्यन्नदश्च भूत्वा अनाहिताग्निर्ज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान् यज्ञान् कृत्वा मोक्षे मनः कुर्यात् चतुर्थाश्रमं प्रविशेत नान्यथा . अनेनान पाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामनधिकारन्दर्शयति . तथाह मनुः . %<ऋणानि त्रीण्यपाकृत्य मनोमोक्षेनिवेशयेत् . अनपाकृत्य मोक्षन्तु सेवमानो ब्रजत्यध इति>% . यदा तु ब्रह्मचर्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः . अकृतदारपरिग्रहस्य तत्रानधिकाराद्रागप्रयुक्तत्वाच्च विवाहस्य . न च ऋणत्रयापाकरणविधिरेव दारानाक्षिपतीति शङ्कनीयम् . विद्याधनार्जननियमवदन्यप्रयुक्तदारसम्भवेतस्यानाक्षेपकत्वात् . ननु %% इति जातमात्रस्यैव प्रजोत्पादनादीन्यावश्य कानीति दर्शयति, मैवम् न हि जातमात्रोऽकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते . तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः . ततश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् . कृत दारपरिग्रहस्य प्रजोत्पादनमपीति ततश्च ब्रह्मचर्याश्रमस्यैव नित्यत्वमितरेषां तु %% इति मिताक्षराधृतवचनात् काम्यत्वमेव . ऋणत्रयापाकरणावश्यकता तु कृतविवाहस्यैवेति सिद्धम् . आश्रमाश्च चतुर्विधाः . ब्रह्मचर्यगार्हस्थ्यवानप्रस्थभिक्षुकभेदात् . %% मनूक्तेः तत्र ब्रह्मचारी द्विविधः . नैष्ठिक उपकुर्वाणश्च मरणान्तं गुरुकुलवासितया कृतब्रह्मचर्यः नैष्ठिकः . षटत्रिंशदब्दादिकं गुरौ वसित्वा गार्हस्थ्यार्थं कृतसमावर्तन उपकुर्वाणः . गृहस्थोऽपि द्विविधः . अकृतदारः स्नातकः कृतदारश्च . तत्र कृतसमावर्तनोऽपि कन्यालाभात् पूर्बं धृतस्मार्तधर्मभेदः स्नातकः . तद्धर्माश्च आप्लुतशब्दे 752 पृष्ठेऽभिहिताः . कृतदारोऽपि द्विविधः साग्निर्निरग्निश्च साग्निरपि द्विविधः श्रौताग्नियुक्तः स्मार्ताग्नियुक्तश्च . वानप्रस्थोऽपि द्विविधः सदारोऽदारश्च %% मनूक्तेः सदारादारत्वपक्षयोः समधिगमात् . तत्र अदारस्य अपचमानाश्मकुट्टकदन्तोलूखलादिसंज्ञा . सदारस्य पचमानसंज्ञा . भिक्षुरपि चतुर्विधः कुटीचक बहूदक हसपरहंसेतिभेदात् . भिक्षुकोऽपि प्रकारान्तरेण द्विविधः विविदिषासन्यासी विद्वत्संन्यासी च तदेतत् जीवन्मुक्तौ विद्यारण्येन निरूपितं यथा वक्ष्ये विविदिषान्यासं विद्वन्न्यासञ्च भेदतः . हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्च तौ क्रमात् .. संन्यासहेतुर्वैराग्यं यदहर्विरजेत्तदा . प्रव्रजेदिति वेदोक्तेस्तद्भेदस्तु पुराणतः . विरक्तिर्द्विविधा प्रोक्ता तीव्रतीव्रतरेति च . सत्यामेव तु तीव्रायां न्यसेद्योगी कुटीचके .. शक्तोवहूदके तीव्रतरायां हंससंज्ञिते . मुसुक्षुः परमे हंसे साक्षाद्विज्ञानसाधने . पुत्रदारधनादीनां नाशे तात्कालिकी मतिः . धिक् संसारमितीदृक् स्याद्विरक्तेर्मन्दता हि सा .. अस्मिन् जन्मनि मा भूवन् पुत्रदारादयो मम . इति या सुस्थिरा बुद्धिः सा वैराग्यस्य तीव्रता .. पुनरावृत्तिसहितो लोको मे मास्तु कश्चन . इति तीव्रतरत्वं स्यान्मन्दे न्यासोन कोऽपि हि .. यात्राद्यशक्तिशक्तिभ्यां तीव्रे न्यासद्वयं भवेत् . कुटीचकोबहूदश्चेत्युभावेतौ त्रिदण्डिनौ . द्वयं तीव्रतरे ब्रह्मलोकमोक्षविभेदतः . तल्लोके तत्त्वविद्धंसोलोकेऽस्मिन् परहंसकः .. एतेषान्तु समाचाराः प्रोक्ताः पाराशरस्मृतेः . व्याख्यानेऽस्माभिरत्रायं परहंसो विविच्यते . जिज्ञासुर्ज्ञानवांश्चेति परहंसो द्विधा मतः . प्राहुर्ज्ञानाय जिज्ञासोर्न्यामं वाजसनेयिनः . %% . एतस्यार्थन्तु गद्येन वक्ष्येमन्दविबुद्धये .. लोको हि द्विविधः आत्मलोकोऽनात्मलोकश्चेति . तत्रानात्मलोकस्य त्रैविध्य वृहदारण्यके तृतीयाध्याये श्रूयते . %% इति . सोऽयं मनुष्यलोकः पुत्रेणैव जय्योनान्येन कर्मणा . कर्मणा पितृलोको विद्यया देवलोक इति . आत्मलोकश्च तत्रैव श्रूयते . %% . %<आत्मानमेव लोकमुपासीत>% %% इति च . षष्ठाध्यायेऽपि %% इति . एवञ्च सति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति इत्यत्रात्मलोकोविवक्षित इति गम्यते %% प्रक्रान्तस्यात्मन एव एतच्छब्देन परामृष्टत्वात् . लोक्यते अनुभूयत इति लोकः . तथा चात्मानुभवमिच्छन्तः प्रव्रजन्तीति श्रुतेस्तात्पर्यार्थः सम्पद्यते . स्मृतिश्च %% . इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितैर्वेदानुवचनादिभिरुत्पन्नया विविदिषया सम्पादितत्वादयं विविदिषा सन्यासो द्विविधः जन्मापादककर्मादित्यागमात्रात्मकः प्रैषोच्चारणपूर्बकदण्डधारणाद्याश्रमरूप श्चेति . त्यागश्च तैत्तिरीयादौ श्रूयते %% . अस्मिं श्च त्यागे स्त्रियोऽप्यधिक्रियन्ते . अतएव मैत्रेयीवाक्यमाम्नायते येनाहं नामृता स्यां किमहं तेन कुर्याम् यदेव भगवन्! वेद तदेव मे ब्रूहोति . ब्रह्मचारिगृहस्थवानप्रस्थानां केनचिन्निमित्तेन सन्न्यासाश्रमस्वीकारे प्रतिबद्धे सति स्वाश्रमधर्मेष्वनुष्ठीयमानेष्वपि वेदनार्थो मानसकर्मादित्यागो न विरुध्यते श्रुति स्मृतीतिहासपुराणेषु लोके च तादृशान्तत्त्वविदां बहूनामुपलम्भात् . यस्तु दण्डधारणादिरूपी वेदनहेतुः परमहंसाश्रमः स पूर्बैराचार्यैर्बहुधा प्रपञ्चित इत्यस्माभिरुपरम्यते . इति विविदिषासंन्यासः . %% %% .. कहोले व्राह्मणेऽपि विद्वत्संन्यास आम्नायते %% . नचैतद्वाक्यं विविदिषासंन्यासपरमिति शङ्कनीयं पूर्बकालवाचिनोविदित्वेति क्त्वाप्रत्ययस्य ब्राह्मणशब्दस्य च बाधप्रसङ्गात् . नचात्र व्राह्मणशब्दोजातिवाचकः वाक्यशेषे पाण्डित्यबाल्यमौनशब्दाभिधेयैः श्रवणमनननिदिध्यासनैः साध्यं व्रह्मसाक्षात्कारमभिप्रेत्याथ व्राह्मण इत्यभिहितत्वात् . ननु तत्र विविदिषासंन्यासोपेतः पाण्डित्यादौ प्रवर्तमानोऽपि ब्राह्मणशब्देन परामृष्टः तस्मात् व्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति मैवं भाविनीं वृत्तिमाश्रित्य तत्र व्राह्माणशब्दस्य प्रयुक्तत्वात् . अन्यथा कथमथ ब्राह्मण इति साधनानुष्ठांनोत्तरकालवाचिन मथशब्दं प्रयुञ्जीत . शारीरब्राह्मणेऽपि विद्वत्संन्यासविविदिषासंन्यासौ स्पष्टं निर्दिष्टौ %% . मुनित्वं मननशीलत्वम् . तच्चासति कर्तव्यान्तरे सम्भवतीत्यर्थात् संन्यास एवाभिधीयते . एतच्च वाक्यशेषे स्पष्टीकृतम् %% %% . अयंलोक इत्यापरोक्ष्येणानुभूयत इत्यर्थः . नन्वत्र मुनित्वेन फलेन प्रलोभ्य विविदिषासंन्यासं विधाय वाक्यशेषे स एव प्रपञ्चितः अतोन संन्यासान्तरं कल्पनीयं मैवं वेदनस्यैव विविदिषासंन्यासफलत्वात् . न च वेदन मुनित्वयोरेकत्वं शङ्कनीयं विदित्वा मुनिर्भवतीति पूर्बोत्तरकालीनयोस्तयोः साध्यसाधनत्वप्रतीतेः . ननु वेदनस्यैव परिपाकातिशयरूपमवस्थान्तरम् मुनित्वम् अतोवेदनद्वारा पूर्वसंन्यासस्यैवैतत् फलमितिचेत् वाढम् अतएव साधनरूपात् संन्यासादन्यं फलरूपमेनं संन्यासंब्रूमः . यथा विविदिषासंन्यासिना तत्त्वज्ञानाय श्रवणादीनि सम्पादनीयानि तथा विद्वत्संन्यासिनापि जीवन्मुक्त्यै मनोनाशवासनाक्षयौ सम्पादनीयौ . एतच्चोपरिष्टात् प्रपञ्चयिष्यामः . सत्यप्यनयोः संन्यासयो रवान्तरभेदे परमहंसत्वाकारेणैकीकृत्य चतुर्विधा भिक्षव इति स्मृतिषु चतुःसंख्योक्ता . पूर्बोक्तयोः संन्यासयोः परमहंसत्वं जावालश्रुताववगम्यते . तत्र हि जनकेन संन्यासे पृष्टे सति याज्ञवल्क्योऽधिकारिविशेषविधानेनोत्तरकालानुष्ठेयेन च सहितं विविदिषासंन्यासमभिधाय पश्चादत्रिणा यज्ञोपवीतरहितस्याक्षिप्ते' ब्राह्मण्ये पश्चादात्मज्ञानमेव यज्ञोपवीतमिति समादधौ अतोबाह्ययज्ञोपवीताभावात् परमहंसत्वं निश्चीयते . तथान्यस्यां कण्डिकायां तत्र परमहंसोनामेत्यु पक्रम्य संवर्ताकादीन् बहुविधान् ब्रह्मविदोजीवन्मुक्तानुदाहृत्य %% इतिविद्वत्संन्यासिनोदर्शिताः . तथा %% त्रिदण्डिनः सत एकदण्डलक्षणं विविदिषासंन्यासं विधाय तत् फलरूपं विद्वत् संन्यासमेवमुदाजहार . %% . तस्मादनयोरुभयोः परमहंसत्वं सिद्धम् . समानेऽपि परमहंसत्वे सिद्धे विरुद्धधर्माक्रान्तत्वादवान्तरभेदोऽप्यभ्युपगन्तव्यः . विरुद्धधर्मत्वञ्चारण्युपनिषत्परमहंसोपनिषदोः पर्यालोचनायामव गम्यते . %% शिखायज्ञोपवीतस्वाध्यायगायत्रीजपाद्यशेषकर्म त्यागरूपे विविदिषासंन्यासे शिष्येणारुणिना पृष्टेसति गुरुः प्रजापतिः %<शिखां यज्ञोपवीतम्>% इत्यादिना सर्वत्यागमभिधाय %% दण्डादि स्वीकारं विधाय %% %% वेदनहेतूनाश्रमधर्माननुष्ठेयतया विधत्ते . %% इति विद्वत् संन्यासे नारदेन पृष्टे सति गुरुर्भगवान् स्वपुत्रमित्रेत्यादिना पूर्ववत् संन्यासमभिधाय %% दण्डादिस्वीकारस्य लौकिकत्वमभिधाय %% शास्त्रीयत्वं प्रतिषिध्य %% इति दण्डादिलिङ्गराहित्यस्य शास्त्रीयतामुक्त्वा %% मित्यादिना वाक्येन %<आशाम्बरो निर्नमस्कार>% इत्यादिवाक्येन च लोकव्यवहारातीतत्वमभिधायान्ते %% इत्यन्तेन ग्रन्थेन ब्रह्मात्मानुभवमात्रपर्यवसानमाचष्टे . अतोविरुद्धधर्मोपेतत्वादस्त्वेवानयोर्महान् भेदः . स्मृतिष्वप्ययं भेद उक्तदिशाद्रष्टव्यः . %% इत्यादिविविदिषासंन्यासः . %% विद्वत्संन्यासः . ननु कलाविद्यादाविव कदाचिदौत्सुक्यमात्रेणापि बेदितु मिच्छा सम्भवत्येव विद्वत्ताप्यापातदर्शिनः पण्डितं मन्यमानस्याप्यबलोक्यते . न च तौ प्रव्रजन्तौ दृष्टौ अतोविविदिषाविद्वत्ते कीदृश्यौ विवक्षिते इति चेदुच्यते . यथा तीब्रायां बुभुक्षायामुत्पन्नायां भोजनादन्यो व्यापारो न रोचते . भोजने च विलम्बोन सोढु शक्यते . तथा यदा जन्महेतुषु कर्मस्वत्यन्तमरुचिः वेदनसाधनश्रवणादिषु च त्वरा महती सम्पद्यते तादृशी विविदिषा संन्यासहेतुः . विद्वत्ताया अवधिरुपदेश साहस्र्यामभिहितः . %% इति . श्रुतावपि %% . परमपि हैरण्यगर्भादिपदमवरं यस्मादसौ परावरः . हृदये बुद्धौ साक्षिणस्तदात्म्याध्यासोऽनाद्यविद्यानिमित्तत्वेन ग्रन्थिवद्दृढसंश्लेषरूपत्वाद्ग्रन्थिरित्युच्यते . आत्मा साक्षीकर्ता वा, साक्षित्वेऽप्यस्य ब्रह्मत्वमस्ति न वा, ब्रह्मत्वेऽपि तद्बुद्ध्या वेदितुं शक्यते न वा, शक्यत्वेऽपि तद्वेदनमात्रेण मुक्तिरस्ति नवेत्यादयः संशयाः . कर्माण्यनारब्धानि आगामिजन्मकारणानि . तदेतत् ग्रन्थ्यादित्रयमविद्यानिमित्तत्वादात्मदर्शनेन निवर्तते . स्मृतावप्ययमर्थ उपलभ्यते %% इति . यस्य ब्रह्मविदो, भावः सत्ता स्वभाव आत्मा, नाहं कृतोनाहङ्कारेण तदात्म्याध्यासादाविर्भावितः, बुद्धिलेपः संशयः . तदभावे त्रैलोक्यबधेनापि न निबध्यते किमुतान्येन कर्मणेत्यर्थः . नन्वेवं सति विविदिषाफलेन तत्त्वज्ञानेनैवागामिजन्मनां निवारितत्वाद्वर्तमानजन्मशेषस्य भोगमन्तरेण निवारयितुमशक्यत्वादलमनेन विद्वत्सन्यासप्रयासेनेति चेन्मैवं विद्वत्सन्यासस्य जीवन्मुक्तिहेतुत्वात् . तस्माद्वेदनाय यथा विविदिषासंन्यासः एव जीवन्मुक्तये विद्वत्संन्यासः सम्पदनीयः इति विद्वत्संन्यासः . दीर्घकालं ब्रह्मचर्यम् इत्यादित्यपुराणे यद् कलिवर्ज्ये दीर्घकालब्रह्मचर्यसंन्यासाश्रमयोरुत्कीर्तनम् तत् नैष्ठिकब्रह्मचर्यषट्त्रिंशदब्दादिब्रह्मचर्ययोर्निषेधपरम् न पुनर्ग्रहणान्तिकब्रह्मचर्यमात्रस्य निषेधः दीर्घकालेतिविशेषणसामार्थ्यात् तेन %<षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् . तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा>% इति मनुनोक्तपक्षचतुष्टयमध्ये अल्पकालिकस्यैव कलौ कर्तव्यता . %% निगमवाक्यमपि त्रिदण्डविषयम् %% देवलस्मरणात् . %% इति व्यासवचनन्तु त्रिदण्डविषयम् . महानिर्वाणतन्त्रे तु . %% . उभावेवाश्रमौ विहितौ एतच्चागमाधिकारिणः पतितब्राह्मणादेरकृतप्रायश्चित्तस्यैव बोध्यम् . आगमविधावधिकारिणश्च आगमशब्दे 614 पृष्ठे उक्ताः इतरेषान्तु न श्रौतदण्डादिधारणनिषेधः तेषां श्रौत एवाधिकारात् . वस्तुतः आगमवाक्येऽपि प्रबले कलाविति विशेषोक्तेः प्रबले कलौ सर्वेषामेव पतित प्रायत्वस्यावश्यम्भावादागमधर्मस्यैवावलम्बनीयतया तेषामेव तदानीमागमोक्ताश्रयद्वयेऽधिकार इति भेद इति दिक् . #<आश्रमगुरु># पुश् आश्रमाणां ब्रह्मचर्यादीनां गुरुर्नियन्ता . आश्रमनियन्तरि नृपे . %% माघः . #<आश्रमधर्म># पुश् आश्रमविहितोधर्मः . ब्रह्मचर्यादिविहिते धर्मे धर्मो हि षड्विधः वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मोसाधारणधर्मश्चेति . तत्र वर्णधर्मो ब्राह्मणो नित्यं मद्यं वर्जयेदित्यादिः . आश्रमधर्मोऽग्नीन्धनभैक्ष्यब्रह्मचर्यादिः वर्णाश्रमधर्मो ब्राह्मण्यादि क्रमेण पालाशादिदण्डधारणादि नैमित्तिकधर्मोविहिताकरणनिषिद्धसेवननिमित्तं प्रायश्चित्तम्, साधारणधर्मोऽहिंसादि मांहिंस्यात् सर्वाभूतानीत्याचाण्डालं साधारणधर्मः श्रत्युक्तः इति मिताश् . अन्यत्र चान्ये आश्रमधर्माः दर्शिताः . ब्रह्मचारिणः स्वाध्यायः, गृहस्थस्य दानं दमो यज्ञश्च, वानप्रस्थस्य तपः, भिक्षुकस्य %% इत्यादिकः तथा च %% श्रुत्या स्मृत्या च येये धर्मा यत्र यत्राश्रमे विहितास्तेते आश्रमधर्मशब्देनोच्यन्ते ते च धर्मास्तत्तच्छब्दे प्रपञ्चेन वक्ष्यन्ते . #<आश्रमपद># नश् आश्रमस्य पदम् . मुन्यादेर्विश्रामस्थाने तपोवनादौ आश्रमस्थानादयोऽप्यत्र . #<आश्रमवास># पुश् आश्रमे वासः . मुन्यादीनां 1 तपोवनादौ वासे आश्रमवासमधिकृत्य कृतोग्रन्थः अण् . धृतराष्ट्रादोनामाश्रमवासाधिकारेण व्यासनिर्मिते भारतान्तर्गते 2 parvabhede . %% bhàø àø 1 aø . #<आश्रमवासिक># नश् आश्रमवासः प्रतिपाद्यतयास्त्यस्य ठन् . भारतान्तर्गते धृतराष्ट्रादेराश्रमवासप्रतिपादके पर्वभेदे . #<आश्रमसद्># त्रिश् आश्रमे सीदति सद--क्विप् . आश्रमवासिनि तपोवनवासनिरते वानप्रस्थादौ . @<[Page 844b]>@ #<आश्रमिक># त्रिश् आश्रमोऽस्त्यस्य ठन् . आश्रमयुक्ते . #<आश्रमिन्># त्रिश् आश्रमोऽस्त्यस्य इनि . आश्रमयुक्ते स्त्रियां ङीप् . %% %% मनुः . #<आश्रय># नश् आश्रीयतेऽसौ आ + श्रि--कर्मणि अच् . 1 आश्रयणीये %% %% माघः . %% सांश् काश् 2 आधारे %<आसत्तिराश्रयणान्तु सामान्यज्ञानमिष्यते>% हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता %% भाषाश् %% रघुः 3 गृहे . %% 4 अवलम्ब्ये %% उद्भटः %% पुराश् 5 विषये %% रघुः अरिभिःपीड्यमानेन बलवदाश्रयणरूपे षड्गुणान्तर्गते राज्ञां 6 गुणभेदे यथाश्रयः कर्तव्यस्तथोक्तमग्निपुराणे %% . भावे अच् . 7 अवलम्बने . %% मनुः . 8 आश्रयणे %% माघः . त्व . आश्रयत्वम् आधारत्वे नश् . %<आश्रयत्वविषयत्वभागिनी>% saüø ÷àø tal . आश्रयता . तत्रार्थे स्त्री आधारशब्दे विवृतिः . #<आश्रयण># नश् आ + श्रि--ल्युट् . 1 आसेवायाम् 2 अवलम्बने च . कर्तरि ल्युट् . 3 आश्रयकर्तरि त्रिश् स्त्रियां ङीप् . %% कुमाश् . #<आश्रयणीय># त्रिश् आ + श्रि--कर्मणि अनीयर् . यस्याश्रयः क्रियते 1 तस्मिन् 2 अवलम्ब्ये च . #<आश्रयवत्># त्रिश् आश्रयोऽस्त्यस्य मतुप् मस्य वः स्त्रियांङीप् . आश्रययुक्ते सावलम्बे साधारे पदार्थे . #<आश्रयाश># पुश् आश्रयमश्राति अश--अण् उपश् सश् . 1 वह्नौ तस्य आश्रयस्य काष्ठादेर्दाहकत्वात्तथात्वम् . %% उद्भटः 2 चित्रकवृक्षे 3 कृत्तिकानक्षत्रे च . 4 आश्रयनाशके त्रिश् . #<आश्रयासिद्ध># पुश् आश्रयोऽसिद्धोऽस्य . न्यायोक्ते हेत्वाभास भेदे यथा गगनपद्मं सुरभि पद्मत्वात् सरोजपद्मवदित्यादौ गगनपद्मरूपस्य हेतोराश्रयस्याप्रसिद्धत्वात् हेतोर्दुष्टत्वम् . #<आश्रयासिद्धि># स्त्री आश्रयस्या सिद्धिः अप्रसिद्धिः न्यायोक्ते हेतोर्दोषभेदे असिद्धिशब्दे 554 पृष्ठे विवृतिः . #<आश्रयिन्># त्रिश् आश्रयति आ + श्रि--इनि . आश्रय कारके आश्रिते . %% रघुः %% रत्नाश् . #<आश्रव># त्रिश् आशृणोति वाक्यम् आ + श्रु--अच् . वाक्यस्थिते वाचि प्रवणे वाक्यं श्रुत्वा तदर्थानुष्ठायिनि . %% रघुः . भावे + अप् . 3 अङ्गीकारे 3 क्लेशे च . #<आश्राव># त्रिश् आ + श्रु--णिच्--अच् . 1 श्रावणे 2 अङ्गीकारणे च #<आश्रि># स्त्री सम्यक् अश्रिः प्राश् सश् . सम्यक्कोणे शब्दच0 #<आश्रित># त्रिश् आ + श्रि--क्त . आश्रयप्राप्ते, शरणागते, आधेये %% कुमाश् %% . %% च भाषाश् . #<आश्रित्य># अव्यश् आ + श्रि--ल्यप् . अवलम्ब्येत्यर्थे . #<आश्रिन्># त्रिश् आश्रं चक्षुर्जलमस्त्यस्य सुखाश् इनि . चक्षुर्जलयुक्ते स्त्रियां ङीप् . #<आश्रुत्># स्त्री आ + श्रु--भावे क्विप् . 1 अङ्गीकारे . कर्तरि क्विप् . 2 अङ्गीकर्तरि त्रिश् . #<आश्रुत># त्रिश् आ + श्रु--क्त . 1 अङ्गीकृते, 2 आकर्णिते च . %% कात्याश् 3, 2, 6 . #<आश्रुति># स्त्री आ + श्रु--क्तिन् . 1 अङ्गीकारे 2 श्रवणे च . #<आश्रेय># त्रिश् आ + श्रि--यत् . 1 आश्रयणीये 2 अवलम्ब्ये च . #<आश्लिष्ट># त्रिश् आ + श्लिष--क्त . 1 आलिङ्गिते 2 संबद्धे %<शिखाभिराश्लिष्टैवाम्भसांनिधिः>% %<आश्लिष्टभूमिं रसितारमुच्चैः>% इति च माघः . #<आश्लेष># पुश् ईषदेकदेशेन श्लेषः संबन्धः आ + श्लिष--घञ् . 1 एकदेशसंबन्धे . %% मुग्धबोश् . 2 आलिङ्गने च . %<आश्लेषलोलुपवधूस्तनकार्कश्य साक्षिणीम्>% माघः वेदे निश् क्वचित् लस्य रः . आश्रेषोऽप्युक्तार्थे पुश् अश्लेषैव स्वार्थे अण् . अश्लेषानक्षत्रे स्त्री . %<आश्लेषा नक्षत्रं सर्पा देवताः>% taitti0 @<[Page 845b]>@ #<आश्व># नश् अश्वानां समूहः अण् . 1 अश्वसमूहे अश्वैरुह्यते र्शषिकः अण् अश्वस्येदं वाह्यम् अञ् वा . 2 अश्ववाह्ये त्रिश् सिश् कौश् . अश्वस्य भावः कर्म वा प्राणभृज्जातित्वात् अञ् . 3 अश्वभावे 4 तत्कर्मणि च नश् . अश्वस्येदम् अण् . 5 अश्वसंबन्धिनि त्रिश् . %<आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते>% सुश्रुतः . #<आश्वतराश्वि># पुश् अश्वतराश्वस्यापत्यम् इञ् . वुडिलमुनौ . #<आश्वत्थ># नश् अश्वत्थस्य फलमण् प्लक्षाश् तस्य न लुक् . 1 अश्वत्थ फले . अश्वत्थस्येदम् अण् . 2 अश्वत्थसम्बन्धिनि त्रिश् स्त्रियां गौश् ङीष् . आश्वत्थी शाखा समिद्वा . %% शतश् ब्राश् . तस्मादाश्वत्थे ऋतुपात्रे स्याताम् शतश् ब्राश् अश्वत्थेन युक्ता अण . अश्वत्यनक्षत्रयुक्तायां 3 रात्रौ स्त्री . गहाश् छ . आश्वत्थीयः आश्वत्थसम्बन्धिनि त्रिश् . #<आश्वत्थिक># चश् अश्वत्थशब्दे 507 पृष्ठे विग्रहादि . चान्द्राश्विने मासि . #<आश्वपत># त्रिश् अश्वपतेरिदम् अश्वपत्याश् अण् . अश्वपति सम्बन्धिनि . #<आश्वपस्># त्रिश् आशु आप्नोति असुन् ह्रस्वः . शीघ्रप्राप्तरि . #<आश्वपालिक># पुंस्त्री अश्वपाल्याः अपत्यं रेवत्याश् ठक् . अश्वपाल्या अपत्ये . #<आश्वपेजिन्># त्रिश् बश् वश् . अश्वपेजेन प्रोक्तमधीयते शौनकाश् णिनि . अश्वपेजर्षिप्रोक्ताध्यायिषु . #<आश्वबाल># त्रिश् अश्वबालाया ओषधेरयम् अण् . अश्वबालोषधेः संबन्धिनि . %<आश्वबालः प्रस्तरः, यज्ञोह देवेभ्योऽपचक्राम सोऽश्वोभूत्वा पराङावर्त तस्य देवा अनु हाय बालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्धं संन्यासुस्त तएता ओषधयः समभवन् यदश्रबालाः शिरो वै यज्ञस्यातिथ्यं जघनार्घो बाला उभयतएवैतद्यज्ञं परिगृह्णाति यदाश्वबालः प्रस्तरोभवति>% शतश् व्राश् . #<आश्वभारिक># त्रिश् अश्वबाह्य भारमश्वभूतं भारं वा हरति वहति आवहति वा वंशाश् ठञ् . अश्वबाह्यस्य अश्वभूतस्य वा भारस्य 1 हारके 2 वाहके 3 आवाहके च . #<आश्वमेधिक># त्रिश् अश्वमेधाय हितं ठन् . अश्वमेधसाधने द्रव्यादौ अश्वमेधद्रव्याणि च अश्वमेधशब्दे 511 पृष्ठे उक्तानि अश्वमेधमधिकृत्य कृतः ग्रन्थः ठण् . शतपथब्राह्मणान्तर्गते 13 प्रपाठके पञ्चाध्यायीरूपे ग्रन्थभेदे तत्र पञ्चस्वध्यायेषु अश्वमेधस्योत्पत्तिः फलञ्च . तस्य धर्मविधयः आध्वर्यवौद्गात्रब्रह्मत्वयाजमानविषयाः तत्र प्रथमाध्यायत्रयेण मन्त्रव्याख्यानेन सह विशेषधर्मा अनुक्रान्ताः . शेषाध्यायद्वयेन च तएव धर्मान्तरसहिता अनुक्रान्ता इति भेदः . अश्वमेधमधिकृत्य कृतोग्रन्थः ठण् . युधिष्ठिराश्वमेधाधिकारेण व्यासकृते भारतान्तर्गते 3 पर्वभेदे नश् . %% bhàø àø paø 1 aø . अश्वमेधः प्रतिपाद्यतयाऽस्त्यस्य ठन् . अश्वमेधिकमप्यत्र नश् . %% bhàø àø paø 1 aø . #<à÷vayuja># puø आश्वयुजी अश्विनीनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासेऽण् . शुक्लप्रतिपदादिके दर्शान्ते चान्द्रे आश्विने मासे . %% मनुः %% %% इति च सुश्रुश् . #<आश्वयुजक># त्रिश् आश्वयुज्यामुप्तो माषः वुञ् . चान्द्राश्विनपौर्णमास्यामुप्ते माषे स हि तस्यामेव तिथौ उप्तः सन् प्ररोहति बर्धते च इति लोकप्रसिद्धिः . #<आश्वयुजी># स्त्री अश्वयुजा अश्विनीनक्षत्रेण युक्ता पौर्णमासी %% पाश् अण् . आश्विनमासीयपौर्णमास्याम् %<आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुकार्णवात्>% ब्रह्मपुश् . %% कात्याश् 23, 2, 4 . %<आश्वयुज्या वुञ्>% पाश् . #<आश्वरथ># त्रिश् अश्वयुक्तो रथः अश्वरथस्तस्त्येदम् पत्रपूर्वकत्वात् अञ् . अश्वबाह्यरथसम्बन्धिनि . #<आश्वलक्षणिक># त्रिश् अश्वलक्षणं वेत्ति तज्ज्ञापकशास्त्रमधीते वा ठक् . 1 अश्वलक्षणाभिज्ञे 2 तद्बोधकशास्त्राध्येतरि च #<आश्वलायन># पुश् अश्वल + अश्वग्राहकः मुनिभेदस्तस्यापत्यं नडाश् फक् . ऋग्वेदीयश्रौत्रगृह्यसूत्रकारके ऋषिभेदे %% इत्युक्तेः शौनकोपदिष्टेन तेन च %% इत्युपक्रम्य %% इत्यन्तम् अध्यायचतुष्टयात्मकं वैतानिककर्मोपयोगि श्रौत्रसूत्रम् %% इत्युपक्रम्य %% इत्यन्तम् अध्यायचतुष्टयात्मकं गृह्यकर्मोपयोगि गृह्यसूत्रं, तत् परिशिष्टञ्चाध्यायचतुष्टयात्मकं सूत्रं शौनकाचार्यप्रसादात् रचितम् . तदीयसूत्रोपरि देवस्वामिना भाष्यं कृतं तन्मूलकतया गर्गगोत्रेण नरसिंहपुत्रेण नारायणोपाध्यायेन वृत्तिः रुचिता तत्र श्रौत्रसूत्रे प्रतिपाद्यविषयास्तावदभिधीयन्ते . तत्र प्रथमाध्याये प्रधानस्याङ्गसंहतिज्ञानाय सर्वादौ दर्शपूर्णमासयोर्व्याख्यानम् . 1 अग्निहोत्रादिषु ऋक्समाम्ना यस्य प्रयोगस्वरूपकथनप्रतिज्ञा . 2 ऋक्समाम्नातकर्मसु आहिताग्नेरधिकारकथनम् . 3 अङ्गसङ्घरूपविध्यन्तरज्ञानायादौ दर्शपूर्णमासयोर्व्याख्यान प्रतिज्ञा . 4 दर्शपूर्णमासयोर्व्याख्यारम्भः . 5 अनोषधिहविष्करूपेऽप्रणीते कर्मणि अपरेणेध्मप्रपदनम् . 6 अवटरूपचात्वालवत्सु पशुसोमादिषु अपरेण चात्वालप्रपदनम् . 7 चात्वालरूपस्याध्वनो वैदिकी तीर्थसंज्ञा . 8 होतुः प्राङ्मुखत्वस्य मनोवाक्काययन्त्रणादीनाञ्च चेष्टाया नित्यता . इति परिपाषा संग्रहः . 9 उरूपस्थीकरणरूपाया अङ्कधारणाया नित्यत्वम् . 10 यज्ञोपवीतग्रहणनियमस्यान्तर्विहारे शौचनियमस्य च नित्य त्वम् . 11 विहारे कर्म कुर्वतस्तत्पृष्ठतः करणनिषेधः . 12 एकाङ्गोल्लेखे दक्षिणप्रतीतिः . 13 सर्वदक्षिणानुल्लेखेऽपि दक्षिणप्रतीतिः . 14 कर्तृरहिते क्रियाविधौ होतर्येव कर्तृज्ञानम् . 15 दानविधौ यजमाने कर्तृज्ञानम् . 16 कुहोति जपतीति प्रायश्चित्ते ब्रह्मणि कर्तृज्ञानम् . 17 ऋचो मूलग्रहणे ऋत्विग्वेदनम् . 18 सूक्तादौ गायत्र्यादिभागरूपे पादे हीने गृह्यमाणे सूक्तज्ञानम् . 19 सूक्तादावसूक्तादौ चाधिकपादग्रहणे तृचज्ञानम् . 20 अस्मिन् शास्त्रे जपादीनामुपांशुप्रयोक्तव्यत्वम् . 21 मन्त्राणां कर्मकरणानाञ्चोपांशुत्वकथनम् . 22 सामान्यविशेषयोर्विशेषविधेर्बलीयस्त्वम् . 23--24 होतुरवस्थानकथनम् . 25 कर्तुरासनकथनम् . 26 वचनादतिरिक्तस्य कर्तव्यत्वम् . 27 सामिधेन्यर्थं प्रेषितस्य होतुर्जपविधानम् . 27 सूत्राणि प्रथम कण्डिकायाम् . 1 साकिधेन्यर्थजपः . 2 तज्जपानन्तरं सामिधेनीनाम् ऋचामनुवचनम् . 3 हिङ्ककरणपूर्वकप्रणवान्तव्याहृतित्रयजपबिधानम् . 4 सजपहिङ्कारस्याभिहिङ्कारसंज्ञाकथनम् . 5 कौत्समते निरोङ्कारव्याहृतित्रयजपानन्तरहिङ्करणदर्शनम् . 6 कौत्समते सामिधेन्यर्थोक्तजपस्याकरणम् . 7 ऋचामेव सामिधेनीत्वप्रदर्शनम् . 8 सामीधेनीनाम् ऋचामैकश्रुत्येन सान्तत्येन चानुवचनम् . 9 ऐकश्रुत्यलक्षणम् 10 सन्ततलक्षणम् 11 सन्ततस्यावसानत्वकथनम् . 12 पूर्वोच्छ्वासाविभ्रेषे उत्तरोच्छ्वासारम्भः . 1 3 प्रणवेनावसानकथनम् . 14 विहिते एवावसाने प्रणवस्य चतुर्मात्रत्वेनोच्चारणम् . 15 प्रणवान्तमकारस्य वर्णान्तरापत्तिकथनप्रतिज्ञा . 16 प्रणवान्तमकारेण स्वस्मात् परस्य यस्य कस्यचित् स्पर्शवर्णस्य तद्वर्गीयान्तवर्णापादनम् . 17 प्रणवान्तमकारेण यवलान्तस्थांसु परान्तस्थानामनुनासिकत्वापादनम् . 18 रेफोष्मसु वर्णेषु प्रणवान्तमकारस्यानुस्वारत्वापत्तिः . 19 प्रथमोत्तमे ऋचौ त्रिरध्यर्धीकृत्य तयोरनुवचनम् . 20 अध्यर्धयो रृचोर्वचनावसानेऽध्यर्धचतुष्कात्मिकयोर्द्वयोरृचोर्वचनम् . 21 उत्तमायामृचि आदौ द्वे पश्चात् अध्यर्धा . 22 एकादशानामृचां द्वयोस्त्रिरभ्यासयोगेन पञ्चदशसंख्यापूरणनिदर्शनम् . 23 शस्त्रयाज्यादिषु सामिधेनीनां कतिपयधर्मातिदेशः . 24 सामीधेनीभ्योऽन्यत्राध्यर्धकरणप्रतिषेधादयः 25 विहितेऽवसानेऽभिहिङ्काराभ्यासनिषेधः . 26 शस्त्रेष्वेव होत्रकाणामभिहिङ्कारविधानात् ग्रावस्तुतस्तन्निषेधसाधनम् . 27 प्रणवेन निगदसन्धानानन्तरं तेनैव तदवसानविधानम् . 27 सूश् 1 अश् 2 कश् . 1 यजमानस्यार्षेयप्रवरणम् . 2 अन्यक्षेत्रजातद्व्यामुष्यायणार्थमार्षेयप्रवरणप्रकारः . 3 राजन्यविशां त्रैवर्णिकानुलोमस्त्रीजातानाञ्च पुरोहितार्षेयभागित्वम् . 4 राज्ञां राजर्षिप्रवरणं पौरोहित्य प्रवरणं वा 5 प्रवराज्ञाने तत्संशये च वर्णत्रयस्य मानवप्रवरः . 6 चतुर्दशनिवित्पदकथनम् आवाहननिगदकथनं, सामिधेन्यादीनां चावाहनीयाभिधायित्वम् . 7 अग्निरूपप्रथमदेवतावाहनम् . 8 अग्नीषोम दैवताज्यभागयागयोराख्या . 9 अग्नेरग्नीषोमयोश्च पौर्णपास्यां प्रधानदेवतात्वम् . 10 अमावास्यायां दधिपयोभ्यां यागमकुर्वतोऽग्नीषोमयोः स्थाने इन्द्राग्न्योः प्रधानदेवतात्वम् . 11 तद्दिने उक्तयागरूपसन्नयनकारिणोऽग्नीषोमस्थाने इन्द्रमहेन्द्रयोरन्यतरावाहनम् . 12 उभयोरपि पर्वणोरैतरेयिणाम् विष्णुदेवताकोपांशुयागकरणम् . 13 शाखान्तरीयाणाम् उभयोरपि पक्षयोरुपांशुयागभिन्नयागाभावः . 14 पित्र्याद्यङ्गोपांशुयागानाम् आवाहनादिनिगदचतुष्टये आवाहनादीनां षण्णां पदानाम् उच्चैरितिसंज्ञाविधानम् . 15 उपांशुयाजवचनानामन्येषाम् परोक्षाणाम् उपांशुत्वानुवादः, विकल्पेनोच्चैः संज्ञाविधानं च . 16 विहितदेवतानामरूपस्य प्रत्यक्षस्योपांशुत्वम् . 17 प्रतिनोदितदेवतमावाहनभेदः . 18 एकप्रदानानां सर्वासां देवतानामावाहने सकृदेवावहशब्दप्रयोगः . 19 उत्तरनिगमेषु एकदेवतात्वेन संस्तवः . 20 एकप्रयोजनार्थाया देवतायाः कारणवशात् एकववनेनैव समानता . 21 अपराव्यवहिताया देवताया निगमेषु सकृदेकवचनभाक्त्वम् . 22 आवापोद्धारयोग्यासु प्रधानदेवतासु कृतावाहनासु देवाज्यपास्विष्टकृतामावाहनप्रकिया . 23 आश्रावयिष्यतेऽध्वर्यवेऽनुमन्त्रणं तदनन्तरकरणीयञ्च . 24 उत्थानपूर्वकं षष्टिश्चेतिमन्त्रपाठः . 25 अंसे पार्शस्थेन पाणिनाध्वर्य्वन्वारम्भणम् . 26 सव्येन पाणिनाङ्केनोरुणा वाऽऽग्नीध्रकर्तृकमन्वारम्भणम् . 27 उक्तोभयान्वारम्भणे साधारणमन्त्रः . 28 इध्मसन्नहनरूपैस्तृणैरात्ममुखसंमार्जनम् . 29 संस्कारकर्मावृत्तिमात्रे सकृन्मन्त्रेण द्विस्तूष्णीं संस्करणम् . 30 उदकस्पर्शानन्तरं होतृषदनाभिमन्त्रणम् . 31 दक्षिणोत्तरिणोपस्थेनोपवेशनं होतृषदनात् तृणनिरसनञ्च . 32 उक्तयोरेतयोर्निरसनोपवेशनयोः सर्वासनेषु प्रथमप्रयोग एव समानत्वम् . 33 गौतमाचार्यमते द्वितीयेऽपि प्रयोगे तादृशनिरसनोपवेशनयोः सद्भावः . 33 सूश् 1 अश् 3 कश् . 1 अग्न्याधेये ब्रह्मौदनप्राशनकाले ब्रह्मणो द्विर्निरसनोपवेशनकरणम् . 2 सर्वेषु सोमेषु बहिष्पवमानात् प्रत्येत्य ब्रह्मणः पूर्बासने पुनः करणम् . 3 आसने पश्वर्थमुपविष्टस्य होतुः सदःप्रसर्पणानन्तरं तत्रैव पुनः करणम् . 4 पशौ स्वाहाकृत्यर्थयोः स्रुगवदापनयोः पुनः करणम् . 5 पत्नीसंयाजार्थोपवेशनाकरणम् . 6 कौत्समते होतृभिन्नानामेतयोर्निरशनोपवेशनयोरकरणम् . 7 उपविश्यानन्तरं देवेत्यादिमन्त्रपाठः . 8 जान्वग्रेण बर्हिरुपस्पृश्य अभिहिषेत्यादिमन्त्रजपः . 9 इध्मप्रदीप्ते उक्तजपानन्तरं भूपतये नम इति निगदेनाध्वर्यवे स्रुगावदापनम् . 10 अग्निर्होतेति निगदमवसाय होतारमवृथा इति मन्त्रजपः 11 अग्निर्होतेत्यादिना सह घृतवतीत्यादिकमेकनिगदं विधाय तत्समापनम् . 12 उक्तनिगदे समाप्तेऽध्वर्युकर्तृकमाश्रावणम् . 13 उत्करदेशे तिंष्ठत आग्नीध्रं प्रत्याश्रावणप्रकारः . 13 सूश् 1 अश् 4 कश् . 1 शाब्दलक्षणप्रयाजैर्यजनम् . 2 तनूनपान्नराशंसयोरन्यतरेण प्रयाजानां पञ्चसङ्ख्याकत्वम् . 3 सकृत्प्रेषितस्य न सर्वयजनम् . 4 अननुयाजानां सर्वासां याज्यानामादिरागूर्भवतीति . 5 ये यजामह इति आगूः स्वरूपं, वषट्कारस्वरूपञ्च . 6 याज्याया एव उच्चैस्तरत्वबलीयस्त्वोभयधर्मवत्त्वम् . 7 आगूर्वषट्कारयोराद्योः प्लुतिकरणम् . 8 याज्यान्तस्य प्लावनम् . 9 विविक्तयोः सन्धिजात योरेकारैकारयोरोकारौकारयो आ i, इति आउ इत्येवं, व्यञ्जनान्तानां सन्ध्यक्षराणां सर्वदा स्वरूपेणैव च प्लावनम् . 10 अनवर्णोपधस्य विसर्जनीयस्य रेफिभावः . 11 रेफिसंज्ञिनोऽवर्णोपधस्य विससर्जनीयस्य रेफिभावः . 12 वषट्कारसन्धौ अरेफसंज्ञस्यावर्णोपधस्य विसर्जनीयस्य लोपः . 13 वर्गाणां प्रथमस्य स्ववर्गीयतृतीयवर्णापादनम् . 14 मकारे सानुनासिकभावस्य नित्यत्वम् . 15 वौषट्शब्दस्य वषटकारस्वरूपत्वम् . 16 इत्येवंरूपः प्रथमप्रयाजः . 17 वषट्कारोच्चारणपूर्बकोऽनुमन्त्रणप्रकारः . 1 8 वषट्कारस्य दिवाकीर्तनीयत्वम् . 19 अनुमन्त्रणस्यापि दिवाकीर्तनीयत्वम् . 20 इत्येवं याज्यास्वरूपम् . 21 वशिष्ठादिभिन्नाना तनूनपादित्यादिः द्वितीयप्रयाजः . 22 वशिष्ठादीनां नरांश स इत्यादिः द्वितीयप्रयाजः . 23 इडो अग्न इत्यादिः सर्वेषां तृतीयप्रयाजः 24 बर्हिरग्ने इत्यादिः चतुर्थः स्वाहामुमित्यादि पञ्चमप्रयाजः . 25 अग्निमन्थनादौ मन्द्रस्वरप्रयोजः . 26 शंयुवाकादूर्ध्वं मन्द्रस्वरेण प्रयोगः . 27 प्रयाजेभ्य ऊर्ध्वमास्विष्टकृतो मध्यमेन प्रयोगः . 28 इडादिशंयुवाकान्तरूपस्य शेषस्योत्तमेन प्रयोगः . 29 पूर्बोत्तरयोराज्यभागनामकयागयोरागोरणदेवतादेशयाज्यासन्धानपूर्बको यागः . 30 अनुवाक्यावतीनामप्रैषाणां चान्यायात्याभ्योऽन्यासां देवतानाम् आदेशपूर्बकयागः . 31 अङ्गप्रधानरूपे सोमकर्मणि वैश्वानरीयप्रत्नीसंयाजशब्दबोधितयोः पदार्थयोर्मध्ये तत्रोत्पन्नाभ्यो देवताभ्योऽन्यासाम् आदेशपूर्वको यागः . 32 पौर्णमास्यामाज्यभागयोः सनिमित्ता वार्त्रघ्नसंज्ञा . 33 अनुवाक्यातएवविचारावगमादि . 34 याज्ययोरानुवाक्यादेवतानन्यत्वम् . 35 आदित आरभ्याज्यभागपर्यन्तं वाग्यमनम् . 36 याज्यादिभ्योऽन्यदप्यारभ्यासमाप्तेर्वाग्यमनम् . 37 यज्ञसाधनवचसोऽन्यत्र वाग्यमननियमः . 38 वाग्यमननियमातिक्रमे अतो देवा अवन्तु न इति वैष्णव्या ऋचो जपः . 39 उक्तातिक्रमेऽन्यस्या अपि वैष्णव्या ऋचो जपविधानम् . 39 सूश् 1 अश् 5 कश् . 1 विधिक्रमप्राप्तानां देवतानां वक्ष्यमाणलिङ्गक्रमाभ्यां याज्यानुवाक्यायोजना . 2 प्रधानानन्तरं स्विष्टकृतो यागः सर्वत्र च पूर्बमनुवाक्यायाः पश्चाद्याज्याया प्रयोगः . 3 ये याजमहे इत्युक्त्वा षष्ठ्या विभक्त्या देवतामादिश्य प्रिया धामान्ययाडिति मन्त्रपाठः . 4 प्रथमदेवतायाः पुरस्तादयाडग्निशब्दन्त्यक्त्वा उत्तरासामयाट्शब्दस्यैव सर्वासामुपरिष्टात् प्रिया धामानिशब्दस्य च सन तप्रयोगः . 5 याज्याविशेषेऽनुच्छ्वासस्य कर्तव्यत्वम् . 6 याज्यापाठे अर्धर्चे वोञ्छ्वासकर्तव्यता . 6 सूश् 1 अश् 6 कश् 1 अध्वर्युणा प्रदेशिनीपर्वाञ्जनपूवकौष्ठापवर्गशोधने . 2 ओष्ठाधरशोधनस्य मन्त्रविशेषः . 3 अध्वर्युणा इडाग्रहणपूर्वकावान्तरेडावदापनप्रकारः . 4 स्वयं यज मानेन इडाया अवान्तरेडाग्रहणप्रकारः . 5 अध्वर्युकर्तृकं वा तद्गहणम् . 6 इडोपह्वानप्रकारः . 7 सह दिवेत्यादिना तस्मिन्नुपह्वत इत्यन्तेन मन्त्रेण इडोपह्वानम् . 8 होतुर्यजमानपञ्चमानां वा सर्वेषामवान्तरेडाभक्षणपूर्बकेडाभक्षणम् . 8 सूश् अश् 7 कश् . 1 इडाभोक्तुर्मार्जनपूर्वकमनुयाजचरणम् . 2 मार्जनप्रकारः . 3 अनुयाजलक्षणम् . 4 प्रयाजानुयाजयोर्गुणकथनम् . 5 अनुयाजानां त्रित्वव्यवस्थापनम् . 6 एकैकं प्रेषितस्य यजनविधानम् . 7 अनुयाजमन्त्राणां स्थलविशेषे क्वचिदवसानपूर्बकं क्वचिच्वानवसानपूर्तकं यजनविधानम् . 7 सूश् अश् 8 कश् . 1 सूक्तवाकाय सम्प्रेषितस्य देवतादेशानन्तरम् इदं हविरित्युपसन्तननम् . 2 उत्तरा अपि देवता आदिश्येदं हविरित्येवमुपसन्तननम् . 3 द्विदैवतबहुदैवतयोरर्थवशेनाकृतेत्यस्य स्थाने अक्रातामक्रतेत्यूहस्य कर्तव्यता . 4 आवह स्वाहेतिनिगदस्य पशुयागेऽपि प्रयोगः . 5 आवापिकदेवताक्रमप्राप्त्यर्थम् आवापिकान्तमित्येतदादिकथनम् . 5 सूश् 1 अश् 9 कश् . 1 शंयुवाकाय प्रेषितस्य तच्छंयोरिति मन्त्रपाठे प्रणवनिषेधः . 2 तादृशप्रेषितायाध्वर्युणा वेददानम् . 3 वेदग्रहणे वेदोऽसीति मन्त्रपाठः . 4 प्रकृतिविकारभावेऽपि कृत्स्नमन्त्रप्राप्तिः, आज्येन सोमयाग एव याज्यानुवाक्याव्यवस्थापनं यागएव केवलं देवताविशेषाणामनुवृत्तिकथनं च . 5 मन्त्रभेदानां पत्नीसंयाजसंज्ञाविधानम् . 6 प्रजाकामस्य यजमानस्य यागभेदः . 7 यजमाने सन्निहितेऽपि होतुरेव कर्तृत्वं याज्यानुवाक्ययोर्होतृकर्तृत्वस्यान्यतः प्रसिद्धिः, कुहूमहमिति मन्त्रपाठे यजमानस्य स्वयंकर्तृत्वं च . 8 पाणितलस्थाज्यरूपेडोपह्नानानन्तरं तद्भक्षणविधिः . 9 आज्येडाया ऊर्ध्वं शंयुवाको मवति न वेति संशये इतिकर्तव्यताविधानम् . 9 सूश् 1 अश् 10 कश् . 1 होत्राऽध्वर्युणा वा पत्न्यै वेदं प्रदाय वेदोऽसीत्यादि--कामायेत्येवमन्तमन्त्रवाचनम् . 2 प्रजाकामायाः पत्न्या वेदशिरसा स्वनाभ्यालम्भनम् . 3 कामनाभावे वाचनानन्तरं योक्त्रविमोकः . 4 द्विगुणितं योक्त्रं निधाय तस्योपरिष्टात् वेदतृणानां निधानम् . 5 तृणेभ्यः पुरस्तात् वेदतृणसंश्लिष्टस्य पूर्णपात्रस्य निधानम् . 6 आत्मानमभिभृशतीं पत्नीमभिशमृतः पूर्णमसीति मन्त्रवाचनम् . 7 पूर्णपात्रादुदकं गृहीत्वा तदुदुक्षन् तां चैवं कुर्वतीं वाचयतीत्युक्तिः . 8 योक्त्रस्याधस्तात् पत्न्यञ्जलिमुत्तानमात्मनश्च सव्यं पाणिमुत्तानं निधाय पूर्णपात्रं निनयन् माहं प्रजामिति तां वाचयतीत्युक्तिः . 9 वेदतृणानि गृहीत्वा गार्हपत्यादारभ्य तन्तु तन्वन्नित्यादिना सन्ततं स्तृणन् आहवनीयं गच्छतीत्युक्तिः . 10 सर्वाणि वेदतृणानि न स्तरितव्यानि नियमेन शेषितव्यान्युत्तरक्रियार्थमित्युक्तिः . 11 श्रौतातिरिक्तेषु गार्ह्येष्वपि मन्त्रसाध्येषु कर्मसु स्वाहाकारस्यैव कर्तव्यत्वं न वषट्कारस्येत्युक्तिः . 12 अविहितविशेषाणां होमाभ्याधानोपस्थानानां, तत्तदितिकर्तव्यताप्रकारस्य च विधानम् . 13 एकमन्त्राणि कर्माणीति न्यायेन व्याहृतिमिरिति बहुवचननिर्देशात् चतुर्णां कर्मणां क्रमेणैव करणम् . 14 प्रयोगमध्ये मार्गान्तरेण निष्क्रान्तस्यापि नियमा भवन्त्येवेत्यस्य व्यतिरेकमुखेण व्यवस्थापनम् . 15 संस्थाजपः तस्य च सोमेष्टिषुनिषेधः . 16 होतुरेव केवलमेतावत्त्वम् अग्नीध्रस्यान्यदपीत्युक्तिः . 16 सूश् 1 अश् 11 कश् . 1 ब्रह्माधिकारे विधयः . 2 व्याख्यातानां होत्राचमनयज्ञोपवीतशौचानां ब्रह्माधिकारेऽतिदेशनम् . 3 तत्र कर्मसु कश्चिद्गच्छति कश्चित्तिष्ठति तत्र भूयसामेव धर्मस्याचरणं ब्रह्मणः इति व्यवस्थापनम् . 4 बहिर्वेदि ऋत्विजामभिमुखायादिशः प्राचीत्वोक्तिः . 5 एकस्मिन्नपि प्रयोगे क्वचिदासनस्य क्वचित् स्थानस्य च लाभोक्तिः . 6 तिष्ठतां होमेषु अवषट्कारेषु च स्थानासनयोर्विकल्पः . 7 अनन्तरसूत्रद्वयविषयादन्यत्रासनकथनम् . 8 समस्तपाण्यङ्गुष्ठस्याग्रेणाहवनीयं परीत्य तस्य दक्षिणतः कुशेषूपवेशनम् . 9 उक्तोपवेशनानन्तरं मन्त्रभेदजपः . उक्तजपस्य ब्रह्मजपत्वम् . 11 अध्वर्युकर्तृकम् उपविष्टातिसर्जनम् . 12 ओं प्रणयेत्येतादृशातिसर्जनरूपानुज्ञाप्रकारः . 13 कर्मानुरूपाणाम् आदेशानां कर्तव्यतोक्तिः . 14 उत्तरविवक्षार्थम् उच्चैः प्रणवादिकथनम् . 15 प्रणवादूर्ध्वं वा उच्चैर्भावोक्तिः . 16 प्रणीताप्रणयनकालादूर्ध्वं हविष्कृन्मन्त्रोच्चारणपर्यन्तं वाग्यमनपूर्ब कमासनम् . 17 पशुयागे चात्वालमार्जनपर्यन्तं वाक्यसंयमः . 18 सर्वसोमेषु धर्माभिप्रैषारम्भपूर्बकं सुब्रह्मण्यापर्यन्त वाङ्नियमः . 19 प्रातरनुवाककालात् परम् अन्तर्यामग्रहयागपर्यन्तं वाग्यमनोक्तिः . 20 सवनत्रयेऽपि पुरोडाशप्रचारादि, तदिडापर्यन्तं वाग्यमनोक्तिश्च . 21 स्तोत्रादौ स्तुध्वमित्यादिशस्त्रयाज्यावषट्कारपर्यन्तं वाग्यमनोक्तिः . 22 पवमानस्तोत्रेषु उपाकरणादि समाप्तिपर्यन्तं वाग्यमनोक्तिः 23 सर्वत्र मन्त्रवति कर्मणि वाग्यमनोक्तिः . 24 उक्तादन्यत्रापि विषये होतृतुल्यवाग्यमनभावः . 25 वाग्यमनभ्रेषे प्रायश्चित्तविधानम् . 26 अग्नीषोमीयप्रणयनावधिवाग्यमनम् . 27 दक्षिणतो ब्रजत एवाशुःशिशान इति सूक्तजपः . 28 गमनापरिसमाप्तावपि उपवेशनादिकरणं, ब्रह्मजपविधानञ्च . 29 सोमयागे अग्निप्रणयनान्ते ब्रह्मजपनिषेधः . 30 विसृष्टवाक्यस्यापि यज्ञमनस्त्वोक्तिः . 31 विपर्यासान्तरितयोः प्रायश्चित्तविशेषोक्तिः . 32 वेदभेदेन भ्रेषेऽग्निभेदे प्रायश्चित्तभेदः . 33 सर्वेभ्यी वेदेभ्यो यूगपद्भ्रेषापाते समस्ताभिरृग्मिरेकाहुतिरूपप्रायश्चित्तम् . 34 स्रुगादापनात् प्रागङ्गारस्य बहिःपरिधि पाते कर्मभेदः . 35 तत्र दिग्भेदेन निर्गतौ होमभेदः कर्मणि स्वाहाकारान्तत्वभावः . 36 अध्वर्ष्वनुप्रहरणोक्तिः 37 . सहस्रशृङ्ग इत्यादिना प्रकृताङ्गारहोमोक्तिः . 37 सूश् 1 अश् 12 कश् . 1 प्राशित्रहरणनिधानपूर्बकं तत्प्राशनम् . 2 इडाभक्षणमार्जनपूर्बकं चतुर्धाकरणे कृते प्राशित्रहरणे ब्रह्मण आनीतब्रह्मभागस्य निधानम् . 3 प्राशित्र हरणदेशस्य पश्चात् कुशेषु यजमानभागनिधानम् . 4 प्रजापतेरित्यादि मन्त्रेणान्वाहार्यावेक्षणम् . 5 अन्येनाङ्गेनान्वाहार्यावघ्राणविधानं ब्रह्मभागे शिष्टभागविधानञ्च . 3 प्रस्थास्याम इति अध्वर्रुमन्त्रपाठानन्तरं प्रतिष्ठेत्येवानुज्ञोक्तिः . 7 समिदनुज्ञानं, जघन्यीभवतः सर्वप्रायश्चित्तहोमः, आग्नीध्रस्य ब्रह्मान्वारम्भणं च . 8 इतरेषां होत्रारम्भणविधिः . 9 उक्तयोरेतयोर्होम एव कार्ये अन्वारम्भस्य परस्परभावः . 10 सर्वेषां होमकर्तॄणामन्वारम्भकर्तॄणां च संस्थाजपेन उपासनविधानम् . 10 सूश् 1 अध्याये 13 कश् . 1 पौर्णमासेनेष्टिपशुसोमानामुपदिष्टत्वम् . 2 उपदिष्टैरिष्टिपशुसोमैरमावास्यायां पौर्णवास्यां वा यागस्य कर्तव्यत्वोक्तिः . 3 क्षत्रियवैश्ययोः पर्वणोरेवाग्निहोत्रहोमकर्तव्यताविधानम् . 4 राजन्यवैश्ययोः पर्वेतरेषु कालेषु तपस्विब्राह्मणायौदनदानम् . 5 ऋतसत्यस्वभावस्य सोमयाजिनश्च क्षत्रियस्य वैश्यस्य वा सदा होमविधानं न केवलं पर्वणोरित्युक्तिः . 6 बहूनां समानानां पश्चाद्विधाने सति क्रमेण सम्बन्धोक्तिः . 7 एकस्या एकस्या देवताया द्वे द्वे ऋचौ याज्यानुवाक्ये . 8 देवताविशेषस्य तल्लिङ्गयाज्यानुवाक्यानादेशे नित्ययोस्तयोर्ग्रहीतव्यत्वोक्तिः . 9 कर्मानुष्ठानभूतानामग्न्याधेयप्रभृतीनां मध्ये गार्हपत्याद्यग्न्युत्पत्त्यर्थमङ्गारनिधानरूपाग्न्याधानम् . 10 कृत्तिकादीनां सप्तानां नक्षत्राणामन्यतमेऽग्न्याधानविधानम् . 11 उक्तानां सप्तानां कस्मिंश्चित् नक्षत्रे पर्वणि वाऽग्न्याधानस्य कर्तव्यत्वम् . 12 वसन्ते ब्राह्मणगुणकाधानविधिः . 13 ग्रीष्मे क्षत्रियगुणकं वर्षासु वैश्यगुणकं शरदि उपक्रुष्टगुणकं चेति आधानत्रयविधानम् . 14 आपदि आधानपक्षे कालनियमाभावः . 15 कृतसोमयागसङ्कल्पस्य आधानमिच्छत आधानकालानवेक्षणम् . 16 आधानार्थमध्वर्युयजमानयोःशमीगर्भादश्वत्थादरण्याहरणविधिः . 17 अग्न्याधेयस्य पूर्णाहुत्यन्तस्य कर्तव्यत्वम् . 18 इष्टीनामग्निसाधनत्वोक्तिः . 19 प्रथमायामिष्टौ केवलाग्निपवमानाग्निनामके द्वे देवते . 20 पवमानगुणकस्य द्वितीयस्याग्नेर्याज्यानुवाक्योक्तिः . 21 स्विष्टकृत्सम्बन्धिन्योर्याज्यानुवाक्ययोरृचोः संयाज्यात्वसंज्ञा . 22 सर्वत्र देवतागमे प्राकृतीनां सर्वासां देवतानामुद्धारोक्तिः . 23 आज्यभागौ स्विष्टकृतं चान्तरा यष्टव्यानां देवतानामुद्धर्तव्यत्वं विकृतौ पुनर्विहितानां तद्धर्मिकत्वञ्चेति . 24 देवताभ्योऽन्यत्रापि अतिदिष्टस्य विधेरेककार्यत्वोक्तिः . 25 द्वितीयायामिष्टौ पावकाग्निशुच्यग्निनामिके द्वे देवते . 26 साह्वानित्यादेरृग्द्वयस्य संयाज्यात्वकथनं, तृतीयायामिष्टौ अधिकसामिधेनीद्वयोक्तिः . 27 अग्नीषोमाविन्द्राग्नी विष्णुरित्यस्य वैकल्पिकत्वम् . 28 अदितिनामिका इष्टिः . 29 अदितीष्टेर्याज्योक्तिः . 30 प्रेद्धो अग्न इमो अग्न इत्यनयोः संयाज्यात्वोक्तिः विराजौ धाय्ये इत्युक्तिश्च . 31 आद्योत्तमे इष्टी . 32 आद्या वा इष्टिः . 33 आद्यायां धाय्याविराजौ . 34 वैराजतन्त्राया इष्टेर्ज्ञापनम् . 35 आधानेनेष्टिभिश्च सिद्धा अग्नयो द्वादशाहोरात्रं सर्वे स्वरूपेणैव धार्यन्ते इत्येतदजस्रधारणोक्तिः . 36 गतश्रियामग्नयो यावज्जीवमजस्रा भवन्ति न द्वादशाहमेवेत्युक्तिः . 36 सूश् 2 अश् 1 कश् . 1 गार्हपत्यात् ज्यलदाहवनीयोद्धरणम् . 2 देवं त्वेति मन्त्रेणाग्निहोत्रार्थमुद्धरणम् . 3 आहवनीयं प्रति मन्त्रपूर्बकाग्निप्रणयनमन्त्रः . 4 आहवनीयायतनेऽग्निनिधानमन्त्रः . 5 सायं प्रातरूषःकालेषु निधानान्तकर्मकरणम् . 6 रात्र्यां यदेन इति मन्त्रेणाग्निप्रणयनम् . 7 आहिताग्नेर्व्रतचारित्वोक्तिः . 8 अनुदितहोमिन ओदयाद्व्रतचारित्वोक्तिः . 9 अस्तमनसमये होमविधानम् . 10 आचमनस्य नित्यत्वम् . 11 अग्निपर्युक्षणमन्त्रोदकादानविधिः पर्युक्षणे अग्नीनामुत्पत्तिक्रमस्य होमक्रमस्य वा विधानम् . 13 दक्षिणाग्निगार्हपत्याहवनीयपर्युक्षणे क्रमोक्तिः . 14 गार्हपत्यादविच्छिन्नोदकधाराहरणम् . 15 अधिश्रयणार्थं गार्हपत्यात् कतिपयाङ्गारपृथक्करणविधिः . 16 होमसाधनभूताग्निहोत्राधिश्रयणम् . 17 अधिश्रयणे मन्त्रविकल्पः . 18 दध्यधिश्रयणानधिश्रयणविकल्पः 18 सूश् 2 अश् 2 कश् . 1 अकामकर्तृकस्य नित्याग्निहोत्रहोमस्य पयसा कार्यता . 2 ग्रामान्नाद्येन्द्रियतेजस्कामानां यवाग्वोदनदधिसर्पींषि यथासङ्ख्यमग्निहोत्रद्रव्याणि भवन्तीत्युक्तिः . 3 कालविक्षेपं विना अधिश्रितमात्र एवावज्वलनविधानम् . 4 अपक्वद्रव्यदध्यादीनामधिश्रितानामप्यवज्वलनविधिः . 5 पयसा होमे समन्त्रक दोहनपात्रप्रक्षालनपूर्वं स्रुवेण प्रतिषेकविकल्पः . 6 एकस्मिन् पुरुषे प्रतिषेकाप्रतिषेकयोरसङ्करत्वोक्तिः . 7 अवज्वलनार्थं मन्त्रपूर्वकं गार्हपत्यात् गृहीतेनोल्सुकेन पुनः परिहरणविधानम् . 8 पच्यमानपयोऽवतारणमन्त्रः . 9 गार्हपत्येऽङ्गाराणां प्रक्षेपमन्त्रः . 10 आहिताग्नेरतिसर्जनमन्त्रः . 11 आहिताग्नेः पत्न्याश्च इतिकर्तव्यताकलापः . 12 अतिसृष्टस्योन्नयनविधिः . 13 पुत्राणां तारतम्यमिच्छतः सपुत्रस्य यजमानस्य काम्यकल्पः . 14 एकपुत्रस्यापि काम्यकल्पः . 15 समिद्धरणानन्तरं समन्त्रकं तदाधानविधानम् . 16 समिदाधानानन्तरम् आचमनपूर्वकं तदवधिहोमविधानम् . 17 पूर्वाहुत्यनन्तरं कुशेषु स्रुक्सादनतूर्वकं गार्हपत्यावेक्षणम् . 18 पूर्वाहुतेः प्रागुदक् उत्तरतो वा उत्तराहुत्यर्थं द्रव्योत्पादनविधानम् . 19 होमेषु सर्वत्र प्रजापतिध्यानविधानम् . 20 भूयिष्ठद्रव्यपूर्णस्रुक्कम्पनानन्तरं तद्गतलेपवमर्जनं पाणितलगतलेपमार्जनञ्च . 21 लेपनिमार्जनकुशमूलानां दक्षिणत उत्तानाङ्गुलिनिधानम् . 22 कुशमूलानां दक्षिणतो जलावनिनयनविधानम् . 23 स्रुङ्निधानानन्तरं जलोपस्पर्शनम् . 24 आहिताग्निकर्तृकानुमन्त्रणविधानम् . 25 समन्त्रकमाधीयमानसमिदनुमन्त्रणम् . 26 ता अस्येत्यृचा पूर्वाहुत्यनुमन्त्रणम् . 27 समीपस्थेन सकटाक्षमीक्षित्याहुत्यनुमन्त्रणम् . 28 याभिः काभिश्च त्र्यवराभिराग्नेयीभिरृग्भिरुत्तराहुत्यनुमन्त्रणम् . 29 पूर्वसूत्रोक्तस्य ऋचां त्रयस्य निरूपणम् 29 सूश् 2 अश् 3 कश् . 1 पूर्णेपूर्णे संवत्सरेऽधिकाभिरृग्भिः सकृदनुमन्त्रणम् . 2 पर्वविहितयवाग्वादिना सायम्प्रातर्होमेषु यजमानस्य स्वयं कर्तृत्वम् . 3 पूर्णसंवसत्सरेतरकाले येन केनापि ऋत्विजाग्निहोत्रहोमः . 4 पुत्रशिष्ययोरन्यतरेणान्तेवासिना होमस्तद्गतविशेषश्च . 5 होमकर्तुः स्रुग्गतशेषभक्षणप्रकारः . 6 अपरर्त्विजोहोमपूर्वकं स्रुग्गतशेषभक्षणम् . 7 प्रथमोत्तरभक्षणद्वये मन्त्रभेदौ . 8 समिदाधानपूर्वको गार्हपत्ये होमविधिः . 9 उत्तराहुतेर्नित्यत्वोक्तिः . 10 समिदाधानपूर्वकं दक्षिणाग्निहोमप्रकारः . 11 उत्तराहुतेः पूर्ववत् नित्यत्योक्तिः . 12 उक्तशेषभक्षणानन्तरं स्रुचाऽपां निनयनम् . 13 स्रुक्प्रक्षालनानन्तरं प्रागुदीच्योः चतुर्णां पूर्णानां स्रुचां निनयनीयत्वम् . 14 कुशदेशे पञ्चमी स्रुक् गार्हपत्यस्य पश्चात् षष्ठीत्युक्तिः . 15 आहवनीये प्रतापितायाः स्रुचोऽन्तर्वेदिदेशे निधानम् . 16 परिचारकरूपाय परिकर्मिणे वा तादृश्याः स्रुचोदानम् . 17 उदङ्मुखेन समित्त्रयस्याधानं पर्युक्षणादिकरणञ्च . 18 तिसृणां समिधां प्रथमायाः समन्त्रकाधानम् . 19 आवहनीयगार्हपत्यदक्षिणाग्निषु दीदिहि दीदाय दीदिदायेति मन्त्राणां क्रमेण स्वाहान्तानां पाठ्यत्वम् . 20 उक्तकार्ये पूर्ववत् पर्युक्षणविधानम् . 21 पर्युक्षणद्वयधर्मस्य परिसमूहनद्वयेऽतिदेशः . 22 पर्युक्षणाभ्यां परिसमूहनयोः पूर्बभावोक्तिः . 23 सायंप्रातरुभयत्राग्निहोत्रहोमयोरेकाकारत्वम् . 24 सूर्योदयसमीपकालशेषकालादित्योदयकालानां प्रातर्होमस्य प्रधानकालत्वम् . 25 प्रातर्होमे विशेषोक्तिः 2 अश् 4 कश् . 1 प्रवत्स्यत आहिताग्नेरग्निप्रज्वालनाचमनाभिक्रमानन्तरं तदुपस्थानम् . 2 दक्षिणाग्न्यु पासनानन्तरं समन्त्रकं गार्हपत्याहवनीयेक्षणविधानम् . 3 आहवनीयदक्षिणाग्न्युपासनपूर्वकं गार्हपत्याहवनीयेक्षणं कृत्वाहवनीयसमीपं गत्वा तदुपस्थानम् . 4 पृष्ठतोऽग्नीननवेक्षमाणस्याहिताग्नेर्यथेष्टगमनम् . 5 अग्निसमीपं गत्वा वाग्विसर्गविधानम्, इतः प्राक् वाग्यमविधानञ्च . 6 अभिलषितदेशगामिनं पन्थानं प्राप्य सदा सुगः पितुरिति मन्त्रपाठः . 7 यदि दैवात् मानुषाद्वा निमित्तात् अनुपस्थिताग्नेः प्रोषितस्य इहैवेति मन्त्रपूर्वकं प्रतिदिशमग्न्युपस्थालम् . 8 प्रोष्य स्वग्रामसमीपं प्राप्य अपि पन्थामिति मन्त्रपाठः . 9 समित्प्राणेर्वाग्यतस्याहिताग्निज्वलनज्ञानाभिक्रमपूर्वकम् आहवनीयेक्षणम् . 10 नानाग्निषु समिध उपनिधायाहवनीयोपस्थानम् . 11 उपनिहितानां समिधामभ्याधानम् . 12 दक्षिणाग्निसमीपे स्थितस्याहिताग्नेः गार्हपत्याहवनीयेक्षणविधानम् . 13 वाग्विसर्गस्य प्रकारभेदः . 14 दशरात्रादूर्ध्वं प्रोष्य चतुर्गृहीतेनाज्येन प्रायश्चित्तहोमः . 15 एकानेकाग्निहोत्रविच्छेदे पूर्वोक्तयाहुत्या होमविधानम् . 16 उक्ताहुतिहोमानन्तरं प्रतिहोमविधानम् . 17 अनाहिताग्नेरपि ईक्षणप्रपदनयोः कर्तव्यत्वविधानं न केवलमाहिताग्नेस्तदित्युक्तिः . 18 प्रवासादागतस्य तदहनि विदितस्याप्यलीकस्य न निवेदनीयत्वम् . 19 प्रवासादागतस्याहरहरग्निहोत्रहोमोपस्थानं तत्स्थानं तत्प्रयोगक्रमश्च 2 अश् 5 कश् . 1 अमावास्यायामपराह्णे पिण्डपितृयज्ञविधानम् . 2 दक्षिणाग्नेरेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षिणायां दिशि मन्त्रपूर्वकं तत्प्रणयनम् . 3 अविशिष्टदिक्कानां सर्वेषां कर्मणां प्राग्दक्षिणां दिशमभिकर्तव्यत्वम् . 4 उभयोरपि अग्न्योरुपसमाधानपरिस्तरणपूर्वकं दक्षिणाग्नेः प्रागुदक् प्रत्यगुदग् वा एकैकशः चरुस्थालीप्रभृतीनां यज्ञपात्राणां सादनम् . 5 अग्निसमीपस्थितं शकटं दक्षिणत आरुह्य शूर्पोपरि व्रीहिपूर्णस्थालीनिमार्जनरूपतदास्यदेशाद्व्रीहिपातनम् . 6 स्थाल्यास्यदेशात् शूर्पोपरि पातितानां व्रीहीणां शकटे निधानम् . 7 कृष्णाजिननिहिते उलूखले स्थाल्यन्तर्गतावशिष्टान् व्रीहीन् कृत्वा यजमानपत्नीकर्तृकस्तदवघातः . 8 अवहतानां व्रीहीणां दक्षिणाग्नो श्रपणम् . 9 दक्षिणाग्न्यतिप्रणीतयोरन्तराले रेखोल्लेखनम् . 10 सकृदाच्छिन्नावस्तीर्णाभ्युक्षितरेखायां ध्रुवास्थितमाज्यं दक्षिणतो दक्षिणाग्नेर्निधाय तेनाज्येन अभिघारितस्य स्थालीपाकस्य दक्षिणाग्नेः पश्चादासादनम् . 11 आञ्जनादीनां दक्षिणाग्नेर्दक्षिणतो निधानम् . 12 प्राचीनावीतिनो यजमानस्य उपसमाहितैरिघ्मैर्मेक्षणेन गृहीतैरवदानसम्पदा होमः . 13 स्वधानमःशब्दस्य स्थाने स्वाहाकारं कृत्वा होमः . 14 अग्नौ मेक्षणानुप्रहरणपूर्वकं पिण्डस्थानेषु लेखायां त्रिभिर्मन्त्रैस्त्रिर्निनयनम् . 15 रेखायां पिण्डनिपरणम् (दानम्) . 16 गाणगारिमते पित्रादीनां त्रयाणां ये मृताः स्युस्तेषां पिण्डदानं जीवतां प्रत्यक्षार्चनम् . 17 तौल्वलिमते पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्यो निपरणम् . 18 गौतममते त्रयाणामेकस्मिन् द्वयोः सर्वेषु वा जीवत्सु यावदर्थं परान् पितॄन् गृहीत्वा त्रिभ्यः प्रेतेभ्यः पिण्डनिपरणम् . 19 पित्रादोनां जीवितानां मृतानाञ्च पिण्डदाने उपायविशेषकथनप्रतिज्ञा . 20 क्रमेण गौतमगाणगारितौल्वलीनां मतदूषणाति . 21 जीवव्यवहितेभ्यः पितृभ्यो न निपरणम् . 22 जीवेभ्यो होमः मृतेभ्यो निपरणम् . 23 सर्वजीविनः सर्वहुतविधाने तत्र पिण्डहोमस्य निपरणमन्त्रेण स्वाहाकारेण कर्तव्यत्वम्, अन्येषामपि प्रयोजनानां चिन्त्यनीयत्वञ्च . 24 पित्रादीनां नामाज्ञाने तत्पितामहप्रपितामहशब्दानां नामस्थाने प्रयोगः . 2 अश् 6 कश् . 1 निपूर्तानां पिण्डानामनुमन्त्रणम् . 2 उक्तानुमन्त्रणप्रयोगे नियमोक्तिः . 3 तूष्णीमेव चरोः प्राणभक्षणस्य कार्यत्वम् . 4 उदकोपनयननिनयनस्य नित्य कर्तव्यत्वम् . 5 पिण्डेषु अभ्यञ्जनाञ्जनदानम् . 6 पिण्डेषु वासोदानं तत्र विशेषोक्तिः . 7 यजमानस्य पित्रुपासनं तत्र मन्त्रश्च . 8 तिसृभिरृग्भिः पित्रुपस्थानम् . 9 पिण्डस्थानां पितॄणां प्रवाहणम् . 10 यजमानस्य दक्षिणाग्निं प्रति गतिः . 11 दक्षिणाग्निप्रतिगत्यनन्तरं यजमानस्य गार्हपत्याग्निं प्रति गतिः . 12 यजमानकर्तृकं पिण्डानां मध्यमादानम् . 13 पत्नीकर्घृकं तादृशगृहीतमध्यमपिण्डप्राशनम् . 14 अवशिष्टपिण्डद्वयस्याप्सु प्रक्षेपः . 15 अतिप्रणीते वाऽग्नो प्रक्षिप्य तादृशपिण्डद्वयदाहः . 16 यस्यान्नेच्छाभावोनिर्निमित्तः ताद्वशेन पिण्डस्य प्राशनम् . 17 क्षयकुष्ठादिमहारोगवतः तादृशपिण्डाशने सद्य एवारोगित्वमरणयोरन्यतरगतिलाभोक्तिः . 18 अनाहिताग्नेरप्येवं पिण्डपितृयज्ञकरणम् . 19 चरुश्रपणानन्तरं तदतिप्रणयनं ततस्तदुपसमाधानतत्परिस्तरणे कृत्वा होमकरणम् . 20 द्विशः चरुपूर्णपात्राणामुत्सर्गः . 21 एकस्यातिरिक्तस्य तृणेन द्वित्वं सम्पाद्य तदुत्सर्गकरणविधानम् . 2 अश् 7 मकश् . 1 दर्शपूर्णमासावारप्स्यमानस्यान्वारम्भणीयेष्टिकरणम् . 2 अग्नेर्भगीतिगुणोक्तिः . 3 इष्टेर्याज्यानुवाक्योक्तिः . 4 आधानानन्तरं तत्संवत्सरे रोगार्थहानिरूपनिमित्तसद्भावे पुनराधेयस्य, पुनराधेये च वक्ष्यमाणाया इष्टेः कर्तव्यत्वम् . 5 उक्तायामिष्टौ विभक्तिभिः सहिताभ्यां प्रयाजानुयाजाभ्यां यजनम् . 6 नराशंसिनां नराशंसः . 7 आग्नेययोराज्यभागयोरुक्तिः . 8 आज्यभागयोर्गुणद्वयोक्तिः . 9 निगमेषु सगुणयोरेवानुवृत्त्युक्तिः . 10 याज्यायां देवतादेशरूपाया इज्यायाः कथनम् . 11 अनुब्राह्मणिनामाचार्याणां मते पूर्वस्य केवलस्याग्नेः, अग्निर्वृत्राणीत्यनुवाक्यायाश्च नित्यत्वम् . 12 उक्तमते उत्तरस्यापि केवलस्याग्नेरुक्तानुवाक्याया नित्यत्वविधानम् . 13 उत्तरे याज्यामन्त्रे हविःशब्दस्य नित्यत्वोक्तिः . 14 संयाज्यामन्त्रभेदः . 2 अश् 8 कश् . 1 व्रीहिश्यामाकयवैः संवत्सरे प्रथमनिष्पन्नैः आग्रयणकर्मकरणम् . 2 आग्रयणेनानिष्ट्वा नवनिष्पन्नस्य भोजननिषेधः . 3 वर्षतृप्तस्य लोकस्य आग्रयणेन यागविधानं व्रीह्याग्रयणे शरत्कालस्य प्राधान्यम् . 4 आग्रयणाख्या इष्टिः प्रथमः कल्पः, तदसम्भवेऽग्निहोत्रीयां धेनुं व्रीहिश्यामाकयवानामन्यतममाशयित्वा तत्पयसा सायंप्रातरग्निहोत्रहोम इति द्वितीय इति कल्पद्वयम् . 5 यवैराग्रयणस्य क्रियाऽक्रिया वा इति विकल्पः . 6 अविशेषेण वर्णत्रयाणां कल्पद्वये प्राप्रे राज्ञ इष्टिरेव नान्य इति विशेषोक्तिः . 7 एकेषां मते सर्वेषां इष्टिरेवेति व्यवस्थापनम् . 8 वर्षायां श्यामाकाग्रयणेष्टौ सोमदैवत्यचरुव्यवस्थापनम् . 9 अवान्तरेडाजपानन्तरम् सव्ये पाणौ कृत्वा तदभिमर्शनम् . 10 इडाप्राशनानन्तरम् आचमनपूर्वको नाभ्यालम्भः . 11 उक्तेन विधिना सर्बभक्षेषु सर्वेषां भक्षिणां सर्वभक्षणम् . 12 व्रीहीणां यवानां चाग्रयणेष्टौकालादि तत्र यवाग्रयणस्य वसन्तकालविधानम् ध्याय्याविराजग्रहणञ्च . 13 श्यामाकाग्रयणस्य समानतन्त्रेण करणेसोमस्य तृतीयत्वव्यवस्थापनम् . 14 तत्र इन्द्राग्न्योः सोमस्य च याज्यानुवाक्याः . 2 अश् 9 कश् . 1 चातुर्मास्येभ्यः पूर्वं काम्या इष्टयः . 2 आयुष्कामेष्ट्यां जीवातुमत्यौ द्वे देवते अग्निरिन्द्रश्च . 3 उक्तयोर्देवतयोरग्नेरायुष्मन्त्वं गुणः, इन्द्रस्य च त्रातृत्वं गुणः . 4 आयुष्कामेष्ट्याम् अग्नीन्द्रयोर्देवतयोः संयाज्ये . 5 स्वस्त्ययनीयेष्ट्यां रक्षितवन्तौ देवौ अग्निः सीमश्च . 6 उक्तयोरग्नीषोमयोः संयाज्ये . 8 पुत्रकामेष्टौ अग्निः पुत्री देवता . 9 उक्तायामिष्टौ द्वे संयाज्यो . 10 वक्ष्यमाश्चयोरिष्ट्योरग्निदेवतात्वम् . 11 मूर्ध्वन्वतोऽग्नेर्नित्ये संयाज्ये . 12 कामगुणकस्याग्नेर्याज्यानुवाक्ये . 13 उत्तरयोरिष्ट्योर्वेमृध्यत्वं, तयोर्याज्यानुवाक्यायुगलयोर्वक्ष्यमाणयोरिन्द्रदेवतात्वं, तस्य चेन्द्रस्य विमृस्यद्गुणकत्वं वैमृध्यर्थगुणकत्वं वा, अतस्तयोर्वैमृध्यसंज्ञाभाक्त्वञ्च . 14 पुष्टिकामस्य याज्यानुवाक्ये . 15 इन्द्रो दाता स पुनर्दाता वा देवता भवति . 16 उभयथापि इन्द्रस्य याज्यातुवाक्ये . 17 आशानामाशापालानां वा देवतात्वम् . 18 आशाशापालानां याज्यानुवाक्यासाम्यम् . 19 इष्टिविशेषस्य लोकेष्टिसंज्ञोक्तिः . 20 पृथिव्यादीनां पृथग्देवतात्वकथनम् . 21 त्रयाणां हविषां याज्यानुवाक्यारूपास्तिस्रऋचः . 22 त्रयाणां हविषां तिसृणाम् ऋचां विनिवेशनम् 2 अश् 10 मकश् . 1 मित्रलब्धिहेतुभूता महावैराजी नामेष्टिः . 2 महावैराज्यामग्न्यादीनां दशानां देवतात्वम् एकप्रदानत्वञ्च . 3 उक्तानां दशानां देवतानामनुवाक्योक्तिः . 4 प्रतिलोममादिष्टानामुक्तानां दशानां यजनम् . 5 अष्टौ वैराजतन्त्रा इष्टयः . 6 तासां प्रथमाः षडिष्टय एकहविषः . 7 स्नुषाश्वशुरीया नाम आभिचारिकी इष्टिः . 8 स्नुषाश्वशुरोयेष्टौ याज्यावाक्यालिङ्गात् देवतायाः कल्पनीयत्वं, सा चेन्द्रः इन्द्रः सूरगुणो वेति . 9 पूर्वोक्ताया देवतायाः संयाज्ये . 10 स्वामिभृत्ययोः सम्मतिकामानां संज्ञानी नाम इष्टिः . 1 संज्ञान्यां चतसृणां गुणानां देवतानाम् एकप्रदानत्वम् . 12 अग्निसोमेन्द्रादित्यानां सगुणानां देवतानां प्रतिपादनम् . 13 भेदकामानाम् ऐन्द्रामारुती इष्टिः . 14 इन्द्रस्य नित्ये याज्यानुवाक्ये . 15 इन्द्रमरुतोर्विकल्पविधानम् . 16 मारुताद्यागादूर्धम् ऐन्द्रो यागः . 17 राजविशीरसम्पत्तिकामानाम् आहिताग्नीनां च प्रकृत्यैव संज्ञानी नामेष्टिः . 18 शत्रुभिः प्रधृष्यमाणानाम् एन्द्रावार्हस्पत्या नाम इष्टिः . 19 अध्वर्यवश्चेत् ऐन्द्रावार्हस्पत्यं निरुप्य इन्द्राय नोदयेयुः यद्वा वार्हस्पत्यं निरुप्य इन्द्राय नोदयेयुः तदा उभयोरपि पक्षयोः याज्यानुवाक्यासाम्यम् 19 सूश् . 2 अश् 11 कश् . 1 संवत्सरमतिप्रवसतः शुद्धिकामस्य पवित्रेष्टिविधानम् . 2 पवित्रेष्टौ पावकवत्यौ धाय्ये . 3 पवित्रेष्टौ न याज्ये . 4 पवित्रेष्टौसंयाज्ये . 2 अश् 12 कश् वर्षकामाणां कारीरी नामेष्टिः . 2 कारीर्यां धाय्याद्वयम् . 3 वर्षकामेष्टिमात्रेऽप्सुमन्तौ गायत्रौ देवौ . 4 वर्षकामेष्टिमात्रेऽग्नेः सोमस्य च मन्त्रभेदः . 5 उक्तेष्टिसात्रे धामच्छद्गुणकोऽग्निः . 6 उत्तरास्तिस्रो मरुद्देवत्याइष्टयः पिण्डीसंज्ञकाः . 7 घामच्छद्गुणकस्याग्नेर्याज्यानुवाक्याद्वयस्य व्यवस्थया योजनीयत्वम् . 8 पिण्डीयागस्य करणम् 9 संस्थितायामिष्टौ सर्वासां दिशाम् उपासनम् 2 अश् 13 कश् . 1 इष्ट्ययनसंज्ञकानि कर्माणि . 2 एकानेकसंवत्सरसाध्यानि सांवत्सरिकाणि कर्माणि . 3 सांवत्सरिकाणां कर्मणां फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा प्रयोग . 4 तुरायणं नाम इष्ट्ययनम् . 5 अहन्यहनि अग्निदेवत्या इन्द्रदेवत्या विश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु सवनेषु यथासङ्ख्यम् एकैकेष्टेः कार्यत्वञ्च . 6 त्रिहविष्काया एकस्या एवेष्टेरुक्ताभिर्देवताभिर्युक्तायाः प्रतिदिनम् प्रातःसवन एव कर्तव्यत्वम् . 7 दाक्षायणयज्ञे पौर्णमास्यामावास्ययागद्वयम् . 8 आवृत्तयोः पूर्वे ये ते नित्ये न विकृते . 9 उत्तरयोस्तु एष विकारो यत् पौर्णमास्यां द्वितीयं हविस्तस्य ऐन्द्रत्वम् . 10 अमावस्यायां द्वितीयस्य हविषो मेत्रावरुणत्वम् . 11 प्रतिपर्वकर्तव्यं प्राजापत्यम् इडादधो नामेष्ट्ययनम् . 12 द्यावापृथिव्योरयनं नामेष्ट्ययनम् . 13 उक्तस्य इष्ट्ययनस्य कालविधाम् . 14 एतच्छास्त्रानाम्नातास्विष्टिषुपौर्णमासात् तन्त्रान्यत्वविधानम् . 15 यजुर्वेदएव प्रकृतं तन्त्रं नान्यदपरमिति . 16 अग्निमन्थनसंयुक्तायामिष्टौ वैराजमेव तन्त्रम् . 17 अग्निमन्थने सत्यपि धाय्ये एव केवले तन्त्रं न तदन्यत् . 18 याज्यानुवाक्यास्वरूपोक्तिः . 19 अनुवाक्यालक्षणोक्तिः . 20 असम्भवे विहितच्छन्दसोऽन्यस्य वा याज्यानुवाक्यानां कर्तव्यत्वम् . 21 सर्वथाऽनुवाक्यापेक्षया याज्याया न ह्रसीयस्त्वम् . 22 उष्णिग्वृहत्योर्न याज्यात्वम् . 23 क्षामनष्टहतदग्धवतीनां वर्जनम् . 24 देवतासदसत्त्वे न लक्षणान्तरान्वेषणम् . 25 देवतापदेऽव्यक्ते लक्षणस्य गायत्र्यादेराश्रयणीयत्वम् . 26 देवतानामानधिगमे शाखान्तरादाहर्तव्यत्वोक्तिः . 27 सर्वथाऽनधिगमे याभ्यां काभ्याञ्चिदृग्भ्यां यागोऽनुवचनञ्च . 28 व्याहतिभिर्वा यागानुवचने . 29 द्वितीयया विभक्त्या देवतामादिश्य प्रणवनं यजनञ्च . 30 नम्रसंज्ञाभ्याम् ऋग्भ्यां वा प्रणवनयजने . 31 नम्रसंज्ञके ऋचौ . 32 देवतापदरहिते ऋचौ भवत इति . 2 अश् 14 कश् . 1 अग्निदैवत्ये चातुर्भास्याख्येष्ट्ययनस्यारम्भार्थं पूर्वेद्युर्वैश्वानरपार्जन्याया इष्टेः कर्तव्यत्वम् . 2 अग्न्याधेयादीनां उपांशुप्रधानत्वोक्तिः . 3 सोमोत्पन्ना इष्टयः . 4 प्रायश्चित्तप्रकरणोत्पन्ना इष्टयः . 5 अन्वायात्यानाम् एककपालानाञ्च यागानां उपांशुप्रयोक्तव्यत्वम् . 6 सर्वत्र वा वारुणवर्जम् उपांशुत्वम् . 7 चातुर्मास्येषु सावित्रयागस्य उपांशुत्वम् . 8 वैश्वदेववरुणप्रघासमाहेन्द्रशुनासीरीयेष्ट्याम् उपांशुत्वम् . 9 तन्त्रयुक्तानां पित्रोपसन्नामकानामिष्टीनामुपांशुत्वम् . 10 उत्तमादनुयाजात् प्राक् पुनराधेयेष्टेः स्वतन्त्रोपांशुत्वम् . 11 स्वतन्त्रोपांशुत्वविशिष्टानां सर्वसामधेनीष्टीनां सुमन्द्रतन्त्रत्वम् . 12 आगूःप्रणववषट्काराणां सर्वत्र उच्चैर्भावोक्तिः . 13 आग्रयणेष्टौ आग्नेन्द्रस्य ऐन्द्राग्नस्य वा प्रथमस्य हविष उच्चैर्भावकथनम् . 14 उच्चविहितस्य पुरोऽनुवाक्याप्रणवस्य प्राणसन्ततत्वम् . 15 याज्याया आगूर्वषट्कारयोः प्राणसन्ततत्वम् . 16 उपांशोस्तन्त्रस्वराणाम् उच्चत्वम् . 17 उपांशुतन्त्राणां तानि उच्चानि मन्द्रस्वराणि भवन्तीत्युक्तिः . 2 अश् 15 कश् . 1 प्रातर्वैश्वदेव्यां प्रेषितस्याग्निमन्थनीयानुवचनाभिहिङ्कृतिकरणे . 2 संप्रैषश्रवणपर्यन्तं पूर्वऋगवसाने आरामो नोत्तरादानम् . 3 मध्ये ऋगवसाने यत्रारामविधिः तत्राप्यासम्प्रैषान्नोत्तरारम्भः . 4 मथ्यमानोऽग्निश्चेन्न जायते तदाऽग्नेराजन्मनः पुनः पुनः अन्ने हंसीति सूक्तावापनम् . 5 अग्निजन्मश्रवणानन्तरम् उक्तसूक्तीयप्रणवेन शिष्टार्धर्चोपसन्तननम् . 6 अनावापपक्षे जातश्रवणानन्तरं शिष्टेनार्धर्चेन उत्तराया ऋच उपसन्तननम् . 7 यज्ञेनेत्यनया ऋचा समापनम् . 8 सर्वत्र शस्त्रादिषु उत्तमाया ऋचः समापनीयत्वम् . 9 बहिरग्न इति प्रयाजानन्तरं प्रयाजान्तरादीनामावपनम् 10 देवताष्टकोल्लेखः मरुतां स्वतवरुवेति गुणकथनञ्च . 11 प्रकरणपठितानां निर्गुणानां मरुतां धाय्याद्वयकथनम् . 12 अनुयाजानां देशकथनम् . 13 अनुयाजाद्यन्यतमे काले वाजिभ्यो यागः . 014 ऊर्ध्वजानुनाऽनवानयाज्याप्रयोगः . 15 यत्र क्कच विषये एकस्मिन्नेवाध्वर्युसंप्रैषे तुल्यरूपयोरतुल्यरूपयोर्द्वयोर्वषट्कारयोः समस्तयोर्द्विरनुमन्त्रणम् . 16 याज्याधर्मसु इतरेषु अनुवषट्कारादिषु आगुरः प्रतिषेधः . 17 इष्टशिष्टं वाजिनम् इडामिव भक्षार्थं अञ्जलौ निधाय उपहवयाचनम् . 18 अध्वर्युब्रह्माग्नीध्राणां समीपे उपहवयाचनम् . 19 उक्तवाजिनस्य किञ्चिदादाय सूत्रोक्तमन्त्रेणावध्राणम् . 20 होतुर्भक्षणानन्तरम् अध्वर्युब्रह्माग्नीध्राणां क्रमेण वाजिनभक्षणम् . 21 यजमानादितरेषां सर्वेषां दीक्षितानां गृहपतेरन्येषाञ्च प्रत्यक्षमेव तद्भक्षणम् . 22 वैश्वदेवीष्टिदिवसादपरिस्मन् दिने पौर्णमासेनेष्ट्वा तदानीमेव वक्ष्यमाणानां चातुर्मास्यव्रतानां केशनिवर्तनमध्वादिवर्जनरूपाणाम् आचरणारम्भः . 2 3 केशनिवर्तनम् . 24 श्मश्रुवापनाधःशय्ये कार्ये मधुमांसलवणस्त्र्यवलेखनानि वर्ज्यानि . 25 कालविशेषे प्रतिषिद्धस्य प्रतिप्रसवार्थम् ऋतौ भार्योपगमनविधानम् . 26 उत्तरविवक्षार्थानुवादरूपं सर्वपर्वसु वापनम् . 27 आद्योत्तमयोर्वा पर्वणोर्वापनं न मध्यमयोरिति . 2 अश् 16 कश् . 1 प्रकृतवैश्वदेवेष्टिकायां पौर्णमासीमारभ्य पञ्चम्यां पौर्ण मास्यां वरुणप्रधासैर्यागविधानम् . 2 प्रणीयमानस्याग्नेः पश्चादुपविश्य प्रोषितस्याग्निप्रणयनीया प्रतिपत्तिः . 3 आसीनस्य सप्रणवायाः प्रथमाया उपांश्वनुवचनम् . 4 उपांशुस्वरस्थानां स्वरान्तरस्थानसङ्क्रमणे प्रणवेनावसाय अनुच्छ्वस्य उत्तरस्या ऋच आरम्भः . 5 उक्तावसानानुच्छ्वासपूर्बकम् उत्तरारम्भस्य प्राणसन्ततभावित्वम् . 6 प्रणीयमानयोर्द्वयोरुत्तरमग्निमनुव्रजत उत्तरासामृचामनुवचनम् . 7 राजन्यवैश्वयोराद्ये ऋचौ . 8 उत्तरस्या वेदेः पश्चादवस्थाय शेषसमापनम् . 9 सोमेषु उत्तरवेदेः पश्चादवस्थाय समापनम् . 10 यस्मिन्नेवासने पूर्बोक्त मनुवचनमारब्धं तस्मिन्नुपविस्य व्याहृतित्रयरूपवाग्विसर्जनम् . 11 अन्यत्रापि अनुवचनानुव्रजनयोर्वाग्विसर्गः . 12 तिष्ठतः संप्रैषेषु तिष्ठत एव वाग्विसर्गः . 14 वैश्वदेव्या समानाऽग्निमन्थना नाम इष्टिः . 14 षष्ठ्यादीनां तिसृणां हविषाम् ऐन्द्राग्न्यादीनां कर्तव्यत्वम् . 15 तत्सूत्रगतमन्त्रस्य उपहवयाचने तृतीयत्वम् . भक्षणे चतुर्थत्वम् . उपहव याजनभक्षणयोश्च विशेषकथनम् . वैश्वदेव्यामपि एवम्भावश्च . 16 इष्टौ संस्थितायामवभृतकर्मनिमित्तं अध्वर्यूणाम् उदकदेशगमनम् . 17 अवभृशस्यानित्यत्वत्व इष्ट्यभावेऽन्येषामपि अव--धानादीनां सम्भवश्च . 18 चातुर्मास्याङ्गत्वेन द्वयोर्मासयोरैन्द्राग्ननामकपश्वन्तरविधानम् . 2 अश् 18 कश् . 1 वरुणप्रघासेभ्यः परम् ऐन्द्राग्नवत्परं अनीकवदाद्यादित्यान्तकर्मरूपाणां साकमेधानां यजनम् . 2 साकमेधीयपौर्णमास्याः पूर्बेद्युः सवने सवने एकैका इष्टिः . 3 उक्तानुसवनीयानामिष्टीनां प्रथमायामनीकवान् अग्निः एतदुतरस्यां वृधन्वन्तौ, मरुतः सान्तपनाः तदुत्तरा आज्यभागप्रभृतीडान्ता इष्टिः . 4 गृहमेधेभ्यो मरुद्भ्यो देवताभ्य आम्नातयोरृचोरुल्लेखः . 5 पुष्टिमतोर्विराजयोर्निगदरहितसंयाज्यात्वम् . 6 गृहमेधीयादन्यत्रापि आवहनरहिते स्थले अनिगदयोः संयाज्ययोः सम्भवः . 7 पित्र्यायां पशौ चेतीष्टिद्वये आवाहने सत्यपि अनिगदं संयाज्याद्वयम् . . 8 समापितैष्टिकायां रात्रौ बहूनां याज्ञिकानाम् अन्नदानम् . 9 रात्रेः पश्चाद्भागे पौर्णदर्वनामकस्य होमकर्मणः कर्तव्यत्वम् . 10 वृषभरवे श्रूयमाणे उक्तहोमकालः . 11 मेघध्वनौ श्रूयमाणे तद्धोमकालः . 12 तस्योक्तद्वयस्याप्याभावे ब्रह्मपुत्रशब्देनाग्नीध्रं सम्बोध्य कैश्चित् रवप्रावर्तनम् . 13 पूर्णादर्वीत्यादिमन्त्रयोरध्वर्युणा होतृप्रेरणे याज्यानुवाक्यात्वम् . 14 क्रीडिभ्यो मरुद्भ्य उत्तरा इष्टिः . 15 क्रीडिनां मरुतां परोक्षवार्तघ्नावाज्यभागौ . 16 अक्रीडिनां मरुतां याज्यानुवाक्ये . 17 माहेन्द्री इष्टिः . 18 माहेन्द्र्यामिष्टौ अष्टदेवतोक्तिः . 19 माहेन्द्र्यां याज्याकथनम् . 19 सूश् 2 अश् 18 कश् . 1 दक्षिणाग्नेरग्निमानीय तमन्यत्र स्थापयित्वा तत्र पित्र्याख्यकर्मकरणम् . 2 पित्र्याया इष्टेर्लुप्तजपानुमन्त्रणादित्वम् . 3 तस्यां पित्र्यायामिष्टौ कर्मणां प्राङ्मुखत्वम् . 4 अन्यस्यामिष्टौ दक्षिणामुस्वत्वम् . 5 इतरदिङ्मुखानि प्रकृतौ यथान्वयं करणीयानि . 6 अनुच्छ्वसता उशन्तस्त्वेतस्या ऋचस्त्रिरनुवचनं तत्र च तासामेव सामिधेनीनां न पुनरभ्यासः . 7 तासां सामिधेनीनामुत्तमेन प्रणवेन प्रतिपत्तिः . 8 आज्यपान्तदेवतावाहनानन्तरं प्राकृतात् स्विष्टकृतावाहनात् परं कव्यवाहनाख्याग्निसमावाहनम् . 9 उत्तमे च प्रयाजे आज्यपेभ्यः पूर्वं कव्यवाहनाख्याग्निनिगमनम् . 10 सूक्तवाके विशेषोल्लेखः . 11 कार्यार्थमन्त्रलोपेऽपि कार्यलोपप्राप्तौ कार्यस्य लोपप्रतिषेधः . 12 पित्र्यायामिष्टौ अवान्तरेडाभक्षणेडाभक्षणयोरभावः . 13 इडाभक्षणे मार्जनाभावः . 14 सूक्तवाके यजमाननामादेशाभावः . 15 ईक्षितः सीद होतरिति वोक्तस्योपवेशनम् . 16 सव्योपर्युपस्थानां प्राचीनावीतिनां हविर्भिजींवातुमदुच्चारणम् . 17 पित्र्यायामाग्नीध्रस्य दक्षिणत्वम् अध्वर्योरुत्तरत्वम्, अनुवाक्याद्वयम्, अध्यर्धायामनवानम् . 18 आश्रावणप्रत्याश्रावणसम्प्रैषेषु ओं स्वधेत्यादीनां दीर्घान्तानां प्रयोक्तव्यत्वम् . 20 प्लुतीनां नित्यत्वव्यवस्थापनम् . 21 पितॄणां सोमवत्ता सोमस्य पितृमत्ता बर्हिषदः अग्निष्वात्ताचेतिगुणोक्तिः . 22 पञ्चानां पितॄणां तिस्रस्तिस्र ऋच इत्युक्तिः . 23 वैवस्वतस्य चेद्देवतात्वं तदा उत्तमे त्रिके मध्यमायां याज्यात्वं प्रथमोत्तरयोरनुवाक्यात्वम् . 24 स्विष्टकृतो याज्योक्तिः . 25 स्विष्टकृतोऽग्नेः कव्यवाहनसंज्ञा . 26 स्विष्टकृत ऊर्धं प्रकृतिभावः . 27 मन्त्रलोपादिभिन्नानां सव्यापर्युपस्थतादीनामभावाय प्रकृतिभावविधानम् . 28 प्रकृतिभावादेवानुवाक्याया एकैकत्वम् . 29 वषट्कारक्रियायामेव संयाज्याद्वयम् . 30 विशेषनियमार्थं दक्षिणावृतो दक्षिणाग्नेरुपस्थानम् . 31 पित्र्ययामिष्टौ आवर्तनविरहेणोपस्थानम् . 32 दक्षिणाग्नेरुपह्वानमन्त्रः . 23 गार्हपत्याहवनीययोरुपस्थानम् . 34 आहवनीयोपस्थानमन्त्रः . 35 तन्मन्य इत्येकयर्चा गार्हपत्योपस्थानम् . 36 प्रादक्षिण्येन गार्हपत्यमभितः समागमने मन्त्रः . 37 गार्हपत्यानन्तरं सव्यावृद्भिस्त्र्यम्बकरूपकर्मभेदार्थगमनम् . 38 अध्वर्यूक्तस्य यजमानैरपि कर्तव्यत्वम् . 39 प्रत्येत्य अदितिदेवताकया ऋचा चरणम् . 40 पुष्टिमत्यौ धाय्ये निराजौ . 40 सूश् 2 अश् 19 कश् . 1 साकमेधकालमारभ्य पञ्चम्यां पौर्णमास्यां शुनासीरोया नामेष्टिः . 2 पञ्चम्याः पौर्णमास्या अर्वागपि वा शुनासोरीयारम्भः . 3 नियुत्त्वानिति वायोर्गुणः शुनासीरीयः शुनश्चेति इन्द्रस्य गुण इत्युक्तिः . 4 एतत्प्रकरणगतानां शास्त्रान्तरीयाणाञ्च देवतानां एतत्प्रकरणाम्नाता एव याज्यानुवाक्या इत्युक्तिः . 5 ज्योतिष्टोमप्रकृतिकौ चातुर्मास्याङ्गभूतौ पशुसोमौ ताभ्यां शक्तिभेदेन व्यस्तसमस्ताभ्यां यागः . 6 चातुर्मास्यानां समाप्तौ पुनरभ्यासः 6 सूश् 2 अश् 20 कश् . 3 अध्याये पशुकर्माधिकारः . 1 प्रायश्चित्तात् पूर्वं पशुगुणकं कर्म . 2 पशोरुभयतोऽन्यतरतो वा इष्टिकरणम् . 3 पशुयागसम्वन्धिन्या इष्टेरग्निदैवत्यधिकल्पः . 4 पशुयागसम्बन्धिन्या इष्टेः करणपक्षे देवताविकल्पः . 5 एकस्मिन् पशुप्रयोगे आग्नेयी चाग्नावैष्णवी चेति इष्टिद्वयम् . 6 उभयेष्टिकरणपक्षे एकस्याः पुरस्तात् अपरस्या उपरिष्टात् कर्तव्यत्वम् . 7 सविधिकस्य वारुणप्राघासिकस्योक्तस्याग्निप्रणयनस्य पुनरुल्लेखः . 8 पशुबन्धयागसम्बन्धिन्या वेदेः पश्चादुपविष्टस्यानुवचनार्थं प्रेषितस्य यूपमज्यमानमभिधातुम् ऋग्विशेषानुवचनम् . 9 अज्यमानयूपानुवचनपरिधानयोर्मन्त्रभेदौ . 10 सपशुकयूपबहुले एकपशुतन्त्रके कर्मणि अन्त्ययूपानुवचनं परिधायान्त्ययूपसंस्तवनञ्च . 11 प्रथमोत्तमयोरनभ्यासविधानम् . 12 पशुदेवताभ्योऽनन्तरं वनस्पत्यावाहनम् . 13 संमार्गैः संभार्जनानन्तरं प्रवृताहुतिभिर्होमः . सकृद्ग्रहणपूर्वकैकाहुतिहवनानन्तरं पुनः सकृद्ग्रहणपूर्वकपञ्चाहुतिहोमः, मन्त्रविग्रहणञ्च . 15 सौत्ये एवाहनि पूर्वोक्तहोमः . 16 तीर्थेनैव लब्धविहारप्रपदनाय प्रशास्त्रे समन्त्रकदण्डदानम् . 17 प्रशास्तुर्दक्षिणोत्तराभ्यां पाणिभ्यां समन्त्रकदण्डप्रतिग्रहणम् . 18 यावत् प्रैषवचनं नास्ति तावत् उक्तेन दण्डेन स्वपरयोः संस्पर्शननिषेधनियमः . 19 उपयुक्तानामन्येषामपि यज्ञाङ्गानां विहारेण व्यवायंनिषेधः . 20 प्रेषितस्य मैत्रावरुणस्य प्रैषानुवचनप्रकारः . 21 मैत्रावरुणस्यानुवाक्यानुवचनम् . 22 मैत्रावरुणस्य पर्यग्नि स्तोकमनीयतोन्नीमानसूक्तपाठः . 23 आसीनेनैव मैत्रावरुणस्य सोमाधिकरणककर्मान्तरस्य करणम् . 23 सूश् 3 अश् 1 कश् . 1 पशुयागे एकादशप्रयाजनियमः . 2 तत्र तेषां प्रयाजानां प्रैषा अपि एकादशसंख्याः . 3 प्रकृतावुक्तमप्राकृतेष्वपि प्रैषेषु स्यादित्येवमर्थं पूर्वोक्तस्य प्रैषसूक्तस्य पुनरुपदेशः . 4 अध्वर्युप्रैषस्य होतुरनाकाङ्क्षणीयत्वम् . 5 प्रैषलिङ्गाभिराप्रीभिर्होतृयजनम् . 6 शुनकानां, वसिष्ठानां, सर्वेषाञ्चाप्रीसूक्तभेदकथनम् . 7 ऋषिनामधेयस्यानुगुणानामाप्रीणां ग्राह्यत्वम् . 8 प्राजापत्ये तु वसिष्ठगुणकसहितानां सर्वासामाप्रीणां जामदग्न्यत्वम् . 9 दशसु सूक्तेषु प्रेषितस्य मैत्रावरणस्य प्रैषवचनम् . 10 उक्तप्रैषवचनस्य होतुरन्तर्वेदि दण्डनिधानम् . 11 अध्रिगुशब्दवाच्ये दैव्याः शमितार इत्यादिके मन्त्रेऽङ्गादि शब्दानामूहः . 12 स्त्रीपुंसयोः समाहारे पुंलिङ्गेनैवोहः . 13 स्त्रीदेवतायामभिधेयायां मेधपतिशब्दस्य पुंवद्वचनम् . 14 स्त्रीपशौ मेधशब्दस्य पुंवद्वा स्त्रीवद्वा वचनविकल्पः . 15 अध्रिगोरूर्धम् अङ्गादिशब्दानामितरेषाञ्चोहनं, स्त्रीपुंसमाहारेषु सर्बत्र पुंवदेवाभिधानञ्च . 16 न केवलमस्योहविधेः पशुकर्मार्थत्वं किन्तर्हि सर्वेषु यजुःषु निगदेषु चार्थवशेन कार्यत्वम् . 17 प्रकृतौ समर्थनिगमेषूहनम् . 18 मन्त्रगतानां शब्दानां प्राकृतत्वेन ऊहनम् . 19 प्रतिनिधिष्वपि प्राकृतातां शब्दानामूहनम् . 20 उपमार्थानां श्येनादीनां शब्दानामूहनम् . 20 सूश् 3 अश् 2 कश् . 1 अध्रिगुनामकमन्त्रविशेषकथनं तत्रस्थानां पदानामूहश्च . 2 अस्नेत्यादीनां त्रयाणां शब्दानां स्वे स्वे स्थाने उपांशुप्रयोक्तव्यत्वम् . 3 षट्विंशतिशब्दस्याभ्यासनियमः . 4 मन्त्रविशेषजपानन्तरं विहारादावृत्य दक्षिणावृत आवर्तनम् पृष्ठतः कृत्वा आसनञ्च . 5 मैत्रावरुणस्यावृत्य पृष्ठतः करणम् . 6 पुनरावर्तनकाले पराचामेवासनम् 6 सूश् 3 अश् 3 कश् . 1 वपायां श्रप्यमाणायां तत्सस्कारार्थं प्रेषितस्य स्तोकेभ्योऽनुवचनम् . 2 स्वाहाकृत्यर्थं स्रुगादापनस्य कर्तव्यत्वम् . 3 उत्तमा आप्रीयाज्या . 4 वपा पुरोडाशोहविरिति पशोर्यागाः . 5 नानादैवतेषु पशुषु याज्यानुवाक्याभेदादेव वपायागवत् पृथग्भावः . 6 प्रतिपशु मनोतामन्त्रस्यावर्तनम् . 7 एकेषां मते मनोताया अनावर्तनम् . 8 उक्तप्रदानगतप्रैषाणां समानलिङ्गत्वोक्तिः . 9 प्रदानप्रैषेषु विकृतिषु च या देवतास्तासामेकैकस्या देवताया अग्नीषोमस्थाने निर्दिश्य यष्टव्यत्वम् . 10 गोमेषहयानामेकैकस्या जातेर्द्वयोर्द्वयोः शब्दयोर्नियमनस्य वैकल्पिकत्वम् . 11 वनस्पतिस्विष्टकृत्सूक्तवाकप्रैषेषु प्रदानप्रैषीयप्रयोगवत् प्रयोगः . 12 सूक्तवाकप्रैषेषु पुरोडाशेन पशुदेवतावर्धनम् . 13 हविषां नानारूपत्वात् स्वेनं स्वेनैव शब्देन निगमने प्राप्ते पुरोडाशशब्देनैव चर्वादीनां निगमनविधानम् . 14 मेधोरभीयानित्येतयोः पदयोः पश्वभिधायकत्वम् . 15 आम्नायसिद्धानां द्विवचनान्तानाम् एकवचनवहुवचनयोरिष्टलकारपरिग्रहार्थ पाठविशेषः 15 सूश् 3 अश् 4 कश् . 1 वपाहोमानन्तरं सब्रह्मकानां बद्धृचानां सर्वेषां सह मार्जनम् . 2 इदमाप इत्यनयर्चा यजुषा च उभाभ्यां मार्जनम् . 3 प्रत्यङ्गभूतायामिष्टौ आतिदेशिकमार्जनस्य प्रवृत्त्यर्थम्पशौ मार्जनस्य एतावत्त्वोक्तिः . 4 पुरोडाशश्रपणपर्यन्तं तीर्थेन निष्क्रम्यासृमविधिः . 5 प्रधानस्विष्टकृतोर्भेदप्रतिपत्त्यर्थं प्रधानेन चरित्वा स्विष्टकृता चरणविधिः . 6 स्विष्टकृच्चरणावसरे आगन्तुकैर्यागैरग्रे पशुपुरोडाशस्विष्टकृतां चरणम् . 7 अन्वायत्तदेवतानां हविषां चावाहनादिषु निगमेषु अनुवृत्त्यभावः . 9 पुरोडाशानामिति हविर्भेदे प्रैषस्योह्यत्वम् . 10 इडाया ऊर्धम् उक्तप्रैषस्योह्यता 10 सूश् 3 अश् 4 कश् . 1 इडोपधानानन्तरं मनोतानुचरणम् . 2 हविषा चरणभ् प्रैषाणां तत्सलिङ्गत्वञ्च . 3 हविःप्रैषे कतर एवाग्नीषोमावेवेत्यत्र ऐतरेयाणां सम्मतिः . 4 द्विदैवतादन्यत्र एकदैवते बहुदेवते पशौ मैत्रावरुणयोर्देवतात्वम् . 5 एकदैवतेषु वहदैवतेषु च प्रैषेषु तथादृष्टत्वम् . 6 प्रकृतिभावे गाणगारिमतोल्लेखः . 7 अर्थभेदरहिते आम्नाये विकारस्य निरार्थकत्वम् . 8 वपाहोमे कृते अर्धर्चयोर्मध्ये याज्यायाः समापनम् . 9 प्रैषसमाम्नायपठितं वनस्पतिप्रैषमभितो ये ऋचौ तयोर्वनस्पतियाज्यानुवाक्यात्वम् . 10 आज्यभागयोः करणे प्रैषे प्रधानदेवताङ्गदेवतयोर्निगमनम् . 11 स्विष्टकृति इडोपह्वानानन्तरम् अनुयाजैश्चरणम् . 12 उक्तस्थलेऽनुयाजानामेकादशसङ्ख्याविधानम् . 13 प्रकृतिभ्योऽन्यासां वैश्वदेव्यानामाहर्तव्यत्वम् . 14 प्रैषाधिकारनिवृत्त्यर्यम् अनवानशब्दस्य पुनरावृत्तिः . 15 पुनरनवानस्य व्याख्यानार्थोल्लेखः . 16 सूक्तवाकप्रैषे आज्यभागयोर्ग्रहणम् . 17 पशुतन्त्रे पदत्रयस्याभ्यासत्वांभावाय पठितस्यापि पुनरभ्यासः . 18 देवतानामेकजातीयपशुकत्वकथनम् . 19 पशुशब्दानामेवावर्तनं नान्ययोर्देवयोः . 20 उत्तरे पूर्वेणोक्तस्योल्लेखः . 21 अनवभृथे कर्मणि सूक्तवाकप्रैषसमापनानन्तरम् आहवनीये दण्डानुप्रहरणम् . 22 सावभृथे कर्मणि अवभृथानुप्रहरणम् . 23 वेदस्तरणोत्तरकल्पः संस्थाजपात् प्राक् निष्क्रम्य उदस्यमानस्य हृदयशूलस्यानुमन्त्रणे मन्त्रश्च . 24 उदस्यमानस्य हृदयशूलस्य उपरिष्टात् अपामुपस्पर्शनमन्त्रः . 25 अस्पृष्टादृष्टहृदयशूलानाम् अन्योन्यसंस्पर्शावेक्षणमन्तरेणैव सर्वेषामेकैकेन समित्त्रयस्य ग्रहणम् . 26 मन्त्रविशेषपूर्वकं प्रथमायाः द्बितीयायाः तृतीयायाश्च समिधोऽभ्याधानम् . 27 पूर्वग्रहीतुरेव पूर्वमाभ्याधानं न सर्वेषां युगपत् . 28 संस्थाजपान्तं पशुतन्त्रम् . 28 सूश् 3 अश् 6 कश् . 1 प्रदानाख्यकर्मोक्तप्रैषा एव सर्वत्र भवन्ति नान्ये इत्युक्तिः . 2 येषां पशूनां यानि प्रदानानि तेषां पशूनां याज्यानुवाक्याकथनप्रतिज्ञा . 3 सर्वत्र पूर्वमुक्ता अनुवाक्याः उत्तरा याज्या इति ज्ञापनम् . 4 याज्यानुवाक्यालिङ्गितदैवतेन वक्ष्यमाणानां पशूनां नानात्वोक्तिः . 5 अग्नेर्याज्यानुवाक्याः . 6 सरस्वत्या याज्यानुवाक्याः . 7 सोमदेवतायाः याज्यानुवाक्याः . 8 पूष्णो याज्यानुवाक्याः . 9 वृहस्पतेर्याज्यानुवाक्याः . 10 विश्वेषां देवानां याज्यानुवाक्याः . 11 इन्द्रस्य याज्यानुवाक्याः . 12 मरुतां याज्यानुवाक्याः . 13 इन्द्राग्न्योर्याज्यानुवाक्याः . 14 सवितुर्याज्यानुवाक्याः . 15 वरुणस्य याज्यानुवाक्याः . 15 सूश् 3 अश् 7 कश् . 1 अष्टादशभिरृग्भिः पशुकर्मविधानम्, तासाञ्चर्चां प्रजापतिदेवताकत्वम् . 2 याज्यानुवाक्यालिङ्गकल्पितदैवत्याना मिष्टिरूपाणां पशूनां विधानं, साकल्येनैतदध्यायगणितानां तासां त्रिंशत्सङ्ख्यकत्वोक्तिः . 3 खण्डद्वये समाम्नातानां पशूनां मध्ये केषाञ्चित् सोमाङ्गत्वं केषाञ्चित् स्वतन्त्रत्वञ्च . 4 पशूनां प्रकृतिभूतस्य ऐन्द्राग्न्यस्य निरूढनामकस्य पशोः कर्तव्यत्वम् . 5 निरूढस्य पंशोः षट्षु षट्सु मासेषु वत्सरे वत्सरे वा कार्यता . 6 प्राजापत्योपांशुसावित्रसौर्यवैष्णववैश्वकर्मणरूपपाशुकतन्त्रेषु उपांशुजपविकारोक्तिः . 7 प्रैषादेरपि आगुरः स्थानभाजित्वम् . 8 आददादोनां सप्तानां यथास्थानमुपांशुत्वम् . 8 सूश् 3 अश् 8 कश् . 1 सौत्रामण्याख्य कर्माधिकारः . 2 तत्राश्विनसारस्वतैन्द्राःपशवःवार्हस्पत्यश्चतुर्थः ऐन्द्रसावित्रवारुणाः पशुपुरोडाशाः यथासङ्ख्येन भबन्तीत्युक्तिः . 3 चात्वालमार्जनानन्तरम् आश्विनसारस्वतैर्ग्रहै प्रचरणं तेषाञ्चानुवाक्या प्रैष याज्यानां कथनम् . 4 कुम्भीस्थसुरावेक्षणमन्त्रः ग्रहपात्रस्थसुरावेक्षणप्रकारश्च . 5 सुराग्रहपयोग्रहयोर्भक्षजपविधानम् . 6 सुराग्रहेष्वेव प्राणभक्षविधानम् . 6 सूश् 3 अश् 9 कश् . 1 विधानान्यथाभावे प्रायश्चित्ताधिकारः . 2 विहितस्याभावे प्रतिनिध्युपादानम् . 3 इष्टिमध्यरूपस्यान्वाहिताग्नेः प्रयाणोपपत्तौ अग्नीनां पृथगुन्नयनम् . 4 समन्त्रकं साज्याहुतिहोमकं समारोपणं कृत्वा गमनविधानम् . 5 समारोपस्वरूपम् . 6 यजमानकर्तृकं गार्हपत्ये पाणिद्वयस्य सकृत्प्रतपनम् . 7 उक्तप्रकारेणाहिताग्नेः समारोपणानन्तरमहुत्वागमनविधानम् . 8 यजमानकर्तृकं समन्त्रकमरणीमन्थनविधानम् . 9 अवदीप्यमानस्याहवनीयस्य शम्यापरासादर्वाक् संवपनम् . 10 यदि त्वतीयाद्यद्यमावास्या पौर्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि वा साग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्रीवच्छ्वा पुरुषोवाऽविर्विहारमन्तरियाद्यदि वाध्ये प्रमीयेत इत्येवं निमित्ते इष्टिविधानम् . 11 उक्ताया इष्टेः पथिकृद्गुणकाग्निदेवताकत्वम् . 12 उक्तायामिष्टौ अनडुद्दक्षिणा . 13 पूर्वोक्ताया इष्टेः अग्निभिन्नव्यवधाननिमित्तकत्वे विधानभेदः . 14 शुना व्यवाये श्वपदानां भस्मना परिपूरणम् . 15 भस्मराज्योदकराज्या च सन्तनने प्रतिराजि मन्त्रावृत्तिः . 16 उक्तराजिभ्यां समानं कृत्वा 'ऽहवनीयानुगमनानन्तरं ततः प्रणीय तदुपस्थानम् . 17 पथि मृतस्य अन्यवत्सेन दोहनीयाया गोः पयसाग्निहोत्रान्तरं प्रातरादौ प्राक् देहाग्निसंस्कारात् कृत्वा दाह इत्युक्तिः . 18 अपरपक्षे आहिताग्नेर्मरणशङ्कायां तत्पक्षावशिष्टाहुतिभिः एतत्पूर्वपक्षनयनम् . 19 आवाहनानन्तरं प्रधानयागादर्वाक् हविर्व्यापत्तौ तस्य प्रधानयागादेः सर्वस्याज्येनेष्टिं समाप्य पुनरिज्या न भवतीत्युक्तिः . 20 च्युतकेशनखादिभिरन्यैर्वा बीभत्सैर्हविःषु दुष्टेषु नान्यः स्मृत्युक्तःशुद्ध्युपायः . 21 कठिनानां भेदने द्रवाणां क्षरणे हविषां दुष्टत्वम् . 22 दुष्टानां हविषां अप्सुप्रक्षेपः . 23 सान्नाय्यस्य दुष्टस्य मध्यमेन पलाशपर्णेन वल्मीकद्वारे प्रतिषेचनम् अप्सु वा तूष्णीमिति विकल्पः . 24 अन्तःपरिधिदेशे विष्यन्दमानस्य हविषो निर्वपणम् . 25 प्रातर्दोहे अदुष्टे द्वयोः पात्रयोः कृत्वाऽन्यतरत् दधिभावाय आतच्य ताभ्यां दधिपयोभ्यां प्रचरणम् . 26 पयसि दुष्टे तत्स्थाने पुरोडाशव्यवस्था . 27 दधिपयोरूपे सान्नाय्यद्वये दुष्टे इन्द्राग्निदैवत्योदनसिद्ध्यर्थं पञ्चशरावपरिमितव्रीहिनिर्वपणम् . 28 इन्द्राग्न्योः पृथक् चरणम् . 29 एकेषां मते केवलमित्रदेवताकपञ्चशरावोत्पादनानन्तरम् इन्द्राग्न्योः पृथक्चरणम् . 30 सान्नाय्यार्थमपाकृतानां वत्सानां पाने वायुदेवत्यया यवाग्वा यजनम् . 31 गर्भमिति मन्त्रेण स्रवतोऽधिश्रितस्याग्निहोत्रस्याभिमन्त्रणम् . 31 सूश् 3 अश् 10 कश् . 1 उपावसृष्टाया दुह्यमानायाश्च अग्निहोत्र्या गोरभिमन्त्रणम् . 2 उक्ताया गोरुत्थापनम् . 3 उक्ताया गोरूधसि मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणाय पानार्थन्तत्प्रदानम् . 4 शब्दायमानायै उक्तायै गवे यवसदानम् . 5 दुग्धस्य शोणिताकारत्वे निरवशेषस्य गार्हपत्येदाहविधानमन्येन द्रव्येण च होमकरणम् . 6 दोहनोत्तरं पात्रस्य भेदने पात्रात् पतने वा विक्षिप्तपतितत्यागेनान्यस्यादुष्टस्याभिमन्त्रणम् . 7 दोहनावस्थायां पयसः स्कन्दने स्कन्नांशाभिमन्त्रणम् . 8 परिशिष्टेन स्थालीस्थेन होमः . 9 होमस्यापर्याप्तौ अभ्यानीयान्येन होमः . 10 पयसिस्कन्ने प्रायश्चित्तम् . 11 स्कन्ने स्कन्नाभिमर्शनम् . 12 पयःशेषेण होमविधिः . 13 स्रुग्गतस्याऽशेषे पुनरुन्नीय होमकरणम् . 14 स्थालीपात्रेशेपाभावे संस्कृतेनाज्येनोन्नीय होमः . 15 प्रधानहोमद्वयपर्यन्तम् उक्तरूपा प्रायश्चित्तिः . 16 पूर्वोक्तहोमे प्राकृतस्य मन्त्रस्यापवादरूपया वारुण्या ऋचा होमः वारुणीजपश्च . 17 वारुणीजपो वारुणीहोमः अनशनमिति त्रयस्य शेषेण होमे मात्रापचारहोमे पुनरुन्नीय होमे च कर्तव्यता . 18 गाणगारिमते उक्तपक्षत्रये पुनर्होमः . 19 सरसरेति शब्दायमानस्याग्निहोत्रद्रव्यस्य अभिमन्त्रणम् . 20 उद्वासिते विष्यन्दिते च प्रायश्चित्तान्तरम् . 21 बीभत्से मध्यमेन पलाशपर्णेन होमः . 22 अभिवृष्टेऽधिकसमिदाधानम् . 23 उत्तरस्या आहुतेः स्कन्दने समिदाधानम् . 23 सूश् 3 अश् 11 कश् . 1 सायं होमस्य प्रदोषान्तकालविधानम् . 2 सङ्गवान्तस्य प्रातर्होमकालत्वम् . 3 सायं प्रातर्होमेऽतीते चतुर्गृहीतेनाज्येन होमः . 4 कस्मिन् काले केन मन्त्रेण होमस्तदुक्तिः . 5 अग्निहोत्रे समाप्ते वारुणीष्टिः कार्या . 6 होमोत्तरकाले प्रातः वृष्ट्यन्ते वरदानम् . 7 अग्निहोत्रसमाप्तौ आहवनीयस्यानुगमनं कृत्वा पुनस्तदुद्धरणम् . 8 तन्निमित्ता मित्रसूर्योभयदेवताका इष्टिः . 9 इष्टिसमाप्तौ यतवाचोः पत्नीयजमानयोरग्नीन् ज्वलयतोरनश्नतोरहःशेषमुपोषणम् . 10 द्वयोर्गवोर्दुग्धेन रात्रेः पूर्वचतुर्थभागे सायमग्निहोत्रहोमः . 11 एकस्मिन् पयस्यविश्रिते द्वितीयमवनीय तेन होमकरणम् . 12 प्रातःकालातिपातनिमित्ता प्रातरिष्टिः . 13 उक्तायामिष्टौ व्रतभृद्गुणकस्याग्नेर्देवतात्वम् . 14 स्वकाले एव प्रणीतेष्वग्निषु होमकालातिपत्तौ प्रायश्चित्तोक्तिः . 15 दुःखेनाश्रुपाते प्रायश्चित्तिः . 16 अग्निहोत्रार्थं विधिनानुद्धृतेआहवनीये यद्यस्तमियादर्कस्तदा बहुविद्ब्राह्मणेन तस्य निधानान्तं कारयेदित्युक्तिः . 17 पूर्बवत् अनुद्धुतेऽभ्युदितो यद्यर्को बहुविद्ब्राह्मणेन तत्प्रणयनम् . 18 आज्यस्य हेमरजताग्रनयनरूपकार्यान्तरोक्तिः . 19 कालात्ययेन प्रायश्चित्तविशेषोक्तिः . 20 उक्तविषये प्रातःकाले विशेषोक्तिः . 21 विद्यमाने आहवनीये गार्हपत्यानुगमने इतिकर्तव्यताविधानम् . 22 मथनसमर्यक्षामाभावे भस्मनाऽरणी लेपयित्वा तन्मन्थनम् . 23 सन्थनविषये इतिकर्तव्यताकलापः . 24 उक्तमन्थनविषये द्वितीयः कल्पःः . 25 पुनर्मन्थनविषये कल्पान्तरम् . 26 त्रिगुणयुक्तोऽग्निरेवात्र मन्थनविषये एका देवता . 27 अग्निहोत्रार्थं प्रणीते आहवनी येऽनुगतप्रायश्चित्तत्वेन इष्टिविशेषोक्तिः . 28 ज्योतिष्मद्गु णकाग्निवरुणयोः प्रकृते देवतात्वोक्तिः . 29 सर्वेष्वग्निष्वनुगतेषु आदित्येऽस्तमिते उदिते वाऽस्याग्नेः पुनराधानरूपप्रायश्चित्तोक्तिः . 30 अरण्योः समारूढेषु अग्निषु अरुण्योर्नाशे अग्न्याधेयस्य पुनराधेयस्य वा कर्तव्यत्वम् . 30 सूश् 3 अश् 12 कश् . 1 अतःपरं भाविनीनामिष्टीनाम् आग्नेयत्वोक्तिः . 2 ब्रतातिपाते आग्नेयीष्टिः . 3 कृतेऽग्निकर्मणिदोषेनेष्टिः किन्तु व्याहृतिहोमः . 4 आगारदाहे क्षामायाग्नये, शावाग्निसंसर्जने च शुचयेऽग्नये, इष्टिः . 5 सर्वेषां द्वयोर्वा अग्न्योः परस्परं संसर्गे विविचयेऽग्नये उक्तेष्टिः . 6 गार्हपत्याहपनीययोः संसर्गे वीतयेऽग्नये इष्टिः 7 पचनाग्निना संसर्गे संवर्गायाग्नये इष्टिः . 8 वैद्यु तेऽग्नौ अप्सुमद्गुणकाय, शत्रूणामन्नभीजने वैश्वानरनामकायाग्नये चेष्टिकरणम् . 9 पुरोडाशकपाले नष्टेऽनुद्वासिते पूर्बोक्तैवेष्टिः . 10 अभ्याश्राविते उक्ताया इष्टेः कर्तव्यत्वम् . 11 जीवत्येवाहिताग्नौ मृतशब्दोल्लेखे सुभतयेऽग्नये इष्टिः . 12 तत्रेष्टौ मरुतोदेवता . 13 आमावास्याख्ये कर्मण्यारब्धे चन्द्रमसः पुरस्तादभ्युंदये जाते मरुद्देवताका उक्तेष्टिः . 14 प्रायश्चित्तप्रकरणोक्तानां ब्राह्मणोक्तानाञ्चेष्टीनां वैकल्पिकत्वकथनम् . 15 हविषां स्कन्नानामभिमर्शनम् . 16 बहिष्परिधि स्कन्नया आहुत्या आग्नीध्रकर्तृको होमः . 17 हुतवते आग्नीध्राय पूर्णपात्रदानम् . 18 देवताविपर्यासरूपव्युत्क्रमे महाव्याहृतिहोमः प्रायश्चित्तं हिरण्यदानञ्च . 19 कस्मिंश्चित् कर्मणि यष्टव्यदेवतावाहनमकृत्वा उत्तरकर्मप्रवृत्तौ यदा स्मरणम् भवति तदैवीत्थाय तदावाहनं कर्तव्यम् . 20 मनसा वा तदावाहनमित्यन्यमतम् . अस्थानिन्याः देवताया स्मरणक्रमेण यागः . 20 सूश् 3 अश् 13 कश् . 1 अपक्वहविषा होमे कृते चतुःशरावौदनेन चतुर्ब्राह्मणभोजनरूपा प्रायश्चित्तिः . 2 अदग्धं किञ्चिद्धविरवदानेभ्यो न पर्याप्तञ्चेत्तदा पूर्बोक्तप्रायश्चित्तम् . 3 हविष्यशेषे दग्धे पुनरावृत्तिः कार्या . 4 आवाहनात् प्राक् हविर्दोषे पुनरावृत्तिरेव . 5 गुणभूतानां पुनरावृत्तिकथनम् . 6 स्विष्टकृतः प्राक् प्रधानभूतानां पुनरावृत्तिकथनम् . 7 अवदानदोषे पुनरायतनादवदानोक्तिः . 8 क्षामे शेषेणेष्ट्वा द्वेष्ट्रे दक्षिणादानं न ऋत्विग्भ्य इत्युक्तिः . 9 सर्वेषु कर्मसु विहितदक्षिणादाने शस्यसम्प्रन्नभूमिदानम् . 10 पुरोडाशश्रपणादूर्ध्वं प्रायश्चित्ताभावः . 11 श्वादिभिरवलीढानां तद्दर्शनादिभिरभिक्षिप्तानाम् अन्यया वाऽशुचिसम्बन्धानां कपालानामभिन्नानाम् अपामभ्यवहरणम् . 12 कपालेभ्योऽन्येषां मृण्मयानां भिन्नानामभिन्नानाञ्च अपामभ्यवहरणम् . 13 स्फुटितोत्पतितपुरोडाशानां निधानाभिमन्त्रणे . 14 अग्निहोत्रहोमायाग्निप्रणयनकाले मथ्यमानेऽग्नौ न जाते सौतिकमग्निं प्रणीय तत्र होमकरणम् . 15 अग्न्यादीनुक्त्वा तेषां पूर्वपूर्बालाभे उत्तरोत्तरग्रहणम् . 16 ब्राह्मणपाण्यादिषु पञ्चषु आहुतिधारणार्था समिद्भवति इन्धनार्थाः समिधो न भवन्त्येवेति . 17 होमानन्तरं मन्थनमपि भवतीत्युक्तिः . 18 यदि पाणौ जुहुयात् तदा वासार्थिनो ब्राह्मणस्य नावरोधः करणीय इत्युक्तिः . 19 यद्यजकर्णे जुहुयात् तदा छागमांसवर्जनम् . 20 स्तम्बे चेत् दर्भाणामनधिशयनम् . 21 अप्सु चेत् भोजनीयाभोजनीयरूपविवेकाभावः . 22 सांवत्सरिकयावज्जोविकयोर्व्रतयोर्विवेकोक्तिः . 23 आहुत्योरन्तराऽग्न्यनुगमने सति निहिते हिरण्ये द्वितीयाहुतिहोमः . 3 अश् 14 ka0 चतुर्थाध्याये सोमयागेतिकर्तव्यताकलापः . 1 आधानामन्तरमारब्धयोर्दर्शपूर्णमासयोरनन्तरम् इष्टिपशुचातुर्मावैरिष्ट्वा सोमेन यजनम् . 2 एकेषां मते दर्शपूर्णमासानन्तरम्, अन्येषां मते ताभ्यां पूर्बमपि सोभेन यजनम् . 3 सोमयागकर्तॄणामृत्विजां संख्यानिरूपणाय प्रतिज्ञा . 4 ते च त्रिपुरुषवन्तश्चत्वारस्तेन तत्र षोडशर्त्विजः . 5 वक्ष्यमाणसूत्रे षोडशर्त्विजां मध्येस्वस्वापेक्षया उत्तरे त्रयः स्वस्वग्णभूता इति चतुर्णामेव सुख्यत्वमित्युक्तिः . 6 होता मैत्रावरुणोऽच्छावाकोग्रावस्तुत् इत्येकोगणः . अध्यर्युः प्रतिप्रस्थाता नेष्टेन्नेता इत्येकोगणः . ब्रह्मा ब्राह्मणाच्छंसी आग्नीध्रः पोता इत्येको गणः उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्येको गण इत्येवं चतुर्षु ऋत्विग्गणेष्याद्या श्चत्वारोमुख्याः . 7 एतेषामेव ऋत्विजाम् अहीनैकाहैर्याजनं न सदस्यशमितृचमसाध्वर्यूणां कर्तृत्वमिति ज्ञापनम् . 8गृहपतिसप्तदशानामुक्तानां षोडशानाम् ऋत्विजां सत्रैर्यजनम् . 9 ऐष्टिके तन्त्रे सत्रिणां पुरुषाणां समावापादिकर्मणि यथार्थमूहस्य कर्तव्यत्वम् . 10 अनग्नीनां दीक्षणात् प्रभृत्येव यथार्थमभिधानमैष्टिके तन्त्रे इत्युक्तिः . 11 याज्यानुवाक्ययोः अग्निर्मुखमित्यूहः . 12 दण्डप्रदाने ऊहविधानम् . 13 प्रैषेषु निवित्सु अप्राप्तस्य ऊहस्य विधानम् . 14 अनैष्टिकत्वात् ऋक्त्वाच्च घृतयाज्यायामप्राप्तोहविधानम् . 15 ऋक्त्वाद प्राप्तौ कुह्वाञ्चोहविधिः . 16 अच्छावाकस्य निगदे उपहवे प्रत्युपहवे चोहः . 17 आर्षेयप्रवरणे गृहपतिप्रवरणानन्तरम् आत्मादीनां मुख्यानां प्रवरणम् . 18 सर्वात्मवर्गादित्वं सूत्रोक्तक्रमश्च . 19 समानार्षेयाणां समानगोत्राणां तन्त्रता . 20 द्रव्यान्वयानां संस्काराणाम् आवर्तनम् . 21 एकेषां मते अग्निचित्यावत्सु क्रतुषु उखासम्भरणीयम् ऐष्टिकं कर्म . 22 ब्रह्मण्वत्क्षत्रवत्क्षत्रभृद्गुणक्वानां त्रयाणामग्नीनां देवतात्वोक्तिः . 23 इदम्प्रभृतिकर्मणाम् उत्तरोत्तरं शनैस्तरां भवितव्यत्वम् . 23 उक्तस्योखासम्मरणीयस्य पौर्णमासात् शनैस्तरत्वाक्तिः . 25 सोमप्रवहणम्य प्रायणीयातुल्यतोक्तिः . 26 औपवसथ्येऽग्निप्रणयनस्य प्रथमाया ऊर्ध्वं स्वरेषु नियमाभावः . 27 वर्मे भध्यमोत्तमयोर्नियमाभावोक्तिः . 27 सूश् 4 अश् 1 कश् . 1 दीक्षणीयायामिष्टौ विराजौ धाय्ये . 2 दीक्षणीयायामग्नाविष्णू देवते . 2 साग्निचित्ये त्रीण्यन्यानि हवींषि . 4 अन्त्ययोरुभयोराग्नावैष्णवादधिकानि हवींषि . 5 भुवद्वद्भ्य आदित्येभ्यः भुवनपितेभ्यो वा आदित्येभ्यो याज्यानुवाक्ये . 6 इदमादिषु उदयनीयायाः प्राक् मार्जनाभावोक्तिः . 7 इडायां सूक्तवाके च स्थितानामाशिषां स्थाने आगूर्नामकमन्त्रस्य प्रयोगः . 8 इडानिगदकथनम् . 9 सूक्तवाकनिगदोक्तिः . 10 नामादेशाभावोक्तिः . 11 सवनीयपश्विडायाः कथनम् . 12 अग्निप्रणयनोत्तरकालं गार्हपत्याहवनीययोर्मध्ये दीक्षितानामासनशयनरूपसञ्चारदेशः . 13 सत्रिणां दीक्षाविधानम् . 14 महाव्रतसहिते सत्रे विशेषोक्तिः 15 द्वादशाहतापश्चितेषु यत्संख्याः सुत्यास्तत्संख्याएवोपसदो दीक्षाश्च भवन्तीति . 16 विकृत्ये काहानां कर्माचारः . 17 दीक्षाकालएव विधातव्ये दीक्षोपसत्सहितानामेकाहःप्रयोगकालविधानम् . 18 दीक्षाहःसु परिसमाप्तेषु अनन्तरं यदहस्तस्मिन्नहनि सोमक्रयविधानम् . 18 सूश् 4 अश् 2 कश् . 1 सोमक्रयदिवसे प्रायणीयेष्टिकरणम् . 2 प्रायणीयेष्टेः शंय्यन्तत्वम्, नोदयनीयान्तत्वमिति . 3 उक्ताया इष्टेरनाज्यभागत्वं नोदयनीयत्वमिति . 4 अहर्गणेषु सोमक्रयस्य सकृदेव कर्तव्यत्वम् . 4 सूश् 4 अश् 3 कश् . 1 सोमक्रयरूपं कर्म . 2 क्रीतं सोमं प्राग्वंशसमीपं नेष्यत्सु अध्वर्युषु अनसः पश्चात् त्रिपदमात्रेऽतीते चक्रवर्त्मनोर्मध्यभागस्य सरलदेशे प्रेषितस्य सतः पार्ष्णीअचास्नयतः प्रपदेन दक्षिणस्यां दिशि त्रिःपांशूद्वपनम् . 3 अन्तरेणैव वर्त्मनी अनुव्रजतएव उत्तराअनुवचनम् न व्रजनविक्षेपे इत्युक्तिः . 4 अवस्थितस्यानसो दक्षिणपार्श्वेन सोमसमीपं गत्वा तमीक्षमाणस्य तत्रैवावस्थानम् . 5 अवस्थितेऽनसि दक्षिणात् पक्षादभिक्रान्तस्य सोमाभिमुखं अवस्थानम् . आहवनीयस्याग्रतोनुव्रजनञ्च . 6 सोमे निहिते तिष्ठतएव परिधानोक्तिः . 7 उपस्पर्शनविषयस्य विकल्पोक्तिः . 7 सूश् 4 अश् 4 कश् . 1 इडान्ता आतिथ्या नाम इष्टिः . 2 आतिथ्यैरग्निमन्थनरूपाङ्गकथनम् . 3 आतिथ्येष्टौ धाय्याद्वयं, संयाज्यद्वयम्, आर्त्विज्यं करिष्यतां स्वयमभिमर्शनम् . 4 उदकस्पर्शानन्तरं सोमाप्यायनम् . 5 उपसत्सु उदकस्पर्शे उष्णोदकग्रहणम् . 6 आप्यायनमन्त्रः . 7 उदकस्पर्शानन्तरं नमस्काराञ्जलिरूपेण प्राणिनिधानस्य कर्तव्यत्वम् . 7 सूश् 4 अश् 5 कश् . 1 उदकस्पर्शनानाम् आप्यायननिह्नवप्रवर्ग्याङ्गत्वोक्तिः . 2 प्रत्यृचमनवानमुक्त्वा प्रणयेन तदवसानम् . 3 पूर्बस्याभिष्टवनस्य एतावत्त्वकथनम् 3 सूश् 4 अश् 6 कश् . 1 याज्याव्यवधाने सत्यप्येकमेवाभिष्टवनम् . 2 होत्रादिषु उपविष्टेषु अंध्वर्युकर्तृकघर्मदुघाह्वानस्य उत्तरारम्भे हेतुत्वोक्तिः . 3 अभिहिङ्कारवर्जम् उत्तराभिष्टवनविधानम् . 4 उत्तरपटलस्य समष्टिप्रयोजनानि . 5 उत्तमयोः प्रवर्ग्ययोः स्वरूपकथनम् . 5 सूश् 4 अश् 7 कश् . 1 प्रवर्ग्योपसदोः सम्बन्धाय प्रवर्ग्यार्थं प्रपन्नस्य उपसत्करण विधानम् . 2 उपसदि पित्र्याया जपलोपः . 3 पित्र्ययैव प्रवेशोपेवशनयोर्व्याख्यानम् . 4 पित्र्याया उपवेशनातिदेशात् दक्षिणोपर्युपस्थताविधानम् . 5 उपसद्यायमीढुषे इत्याद्याः तिस्रः सामिधेन्यः . 6 तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमावाह्योपवेशनम् . 7 एकेषां मते देवतानाम् नावाहनम् अनावाहनेऽपि उक्ता एव देवताः इत्युक्तिः . 8 स्विष्टकृदादिप्रयाजाज्यभागलोपकथनम् . 9 आप्यायननिह्नवयोर्नित्यत्वकथनम् . 10 अपराह्णेऽपि कर्तव्यायामुपसदि विशेषादिकथनम् . 11 तत्र पूर्वापराह्णिककर्माणि . 12 पौर्वाह्णिकीनामुपसदां सुपूर्वाह्णे, आपराह्णिकीनाञ्च स्वपराह्णे कार्यतोक्तिः . 13 पूर्वाह्णिक्यापराह्णिक्यावुपसदौ एकीकृत्य एकोपसद्व्यवहारः, तादृश्या उपसदश्च त्रिष्वहःसु कर्तव्यत्वम् . 14 षट्सु वेति व्यवस्थाविकल्पः . 15 अहीनादीनाम् अध्वर्युप्रत्ययादुपसन्निश्चयः . 16 एकेषा शाखिनां ज्योतिष्टोमस्य प्रथमप्रयोगे धर्मेच्छाभावोक्तिः . 17 औपवसथ्येऽहनि वर्तमानयोरुपसदोः पूर्वाहणएव कर्तव्यत्वम् . 18 होता दीक्षितश्चेत् तदा औपवसथ्येऽहनि प्रथमोपसदि समाप्तायां प्रेषितः पुरीष्यचित्यर्थमनुवचनम् . 19 होतरि अदीक्षिते यजमानस्यानुवचनम् . 20 पश्चात् पदमात्रे स्थित्वाऽभिहिङ्कृत्य पुरीष्यासोऽग्नयः इति सप्रणवाया ऋचस्त्रिरनुवचनम् . 21 सुमन्द्रेणैवानुवचनं नोपांश्विति . 22 व्रजत्सु अध्वर्युषु अनुब्रुवतोऽनुव्रजनम् . 23 तिष्टत्सु अध्वर्युषु अनुवचनारम्भस्थाने स्थित्वा भूर्भुवः स्वरिति वाचं विसृज्य प्रणयतेति सम्प्रैषानुवचनम् . 24 होता दीक्षितश्चेत् प्रस्तोतृकर्तृ सञ्चितस्य अग्नेः अनुगीतस्याशंसनरूपसंस्कृतिः . 25 त्रिर्मध्यमया वाचा पूर्वोक्तमग्न्यनुशंसनम् . 26 अग्निपुच्छस्य पश्चात् वैश्वानरीययजनम् .. साग्निचित्येषु क्रतुषु पुरीष्यचितिः, अनुशंसनं, वैश्वानरीयमित्येतत् त्रयं भवतीत्युक्तिः . 28 ब्रह्मणो नियमभेदः . 29 उक्तस्याग्निप्रणयनस्य कर्तव्यत्वम् . 30 दीक्षितश्चेद्ब्रह्मा तदा तस्य वसोर्धाराहोमकाले तत्प्रतिगमनविधानम् 30 सूश् 4 अश् 8 कश् . 1 हविर्धानयोः शकटयोः अध्वर्युकर्तृकं प्रवर्तनम् . 2 उक्तप्रर्वत्तने सोमप्रवहणेन कार्यतोक्तिः . 3 पूर्वोक्तानुवचने विशेषकथनम् . 4 रराट्यामबद्धायाम् अधिद्वयोरित्यस्या ऋच अर्धर्चेऽवसानम् . 5 बद्धां रराटीमीक्षमाणस्य ऋग्विशेषानुवचनम् . 6 उपनिहतयोर्मेथ्योः ऋग्विशेषेण परिधानम् 6 सूश् 4 अश् 9 कश् . 1 प्रेषितानुवचने इतिकर्तर्व्यताकलापः . 2 अनुव्रजत उत्तरानुवचनम् . 3 ऋग्विशेषसमाप्तौ प्रणवेनोपरमः . 4 आग्निध्रोयमभिव्रजत्सु अध्वर्युषु उत्तरेण तमतिब्रज्य ऋग्विशेषस्यानु वचनम् ऋग्विशेषस्य चार्धचे आरामः . 5 प्रपद्यमानस्य सोमस्याऽनुप्रपदनप्रकारः . 6 शालासुखे भतोपवेशनप्रकारः . 7 व्रह्मकर्तृकस्य सोमप्रणयनस्य पाक्षिकत्वकथनम् . 8 सोममप्रणयतो ब्रह्मणः कर्तव्यभेदः . 9 आहवनीयस्य दक्षिणतः व्रह्मोपवेशने नियमः . 10 अग्निचित्यासहितायां सोमयागक्रियायाम् अग्निपुच्छस्य दक्षिणत उपवेशनम् . 11 अग्निषोमीये प्रशौ उक्त ब्रह्मासनातिदेशः . 11 सौत्ये चाहनि वपाहोमचर्यन्तमाहवनीयस्य दक्षिणत आसनम् . 13 गृहपतये सोमं प्रक्ष्यय हविर्धाने चाग्रेण यदि गतः स्यात्तदा प्रपद्यमाने सोमे आसादनार्थं पुनः प्रत्येयादित्युक्तिः . 13 सूश् 4 अश् 10 कश् . 1 अग्निषोमीयेण पशुना चरणम . 2 प्रणयनपर्यन्तमुत्तरवेदिसमीपे आदण्डप्रदानञ्च कार्यभेदाः . 3 होतुः स्वस्य धिष्ण्यस्य पश्चादुपवेशने कार्यभेदः . 4 मैत्रावरुणस्य स्वधिष्ण्यस्य पश्चादवस्थानम् . 5 देवसूनां हवींषीति संज्ञाकथनम् तत्र सर्वासामष्टानां देवनानां सगुणत्वम्, रुद्रस्य गुणविकल्पश्च . 6 उक्तदेवतानां याज्यानुवाक्याकथनम् . 6 सूश् 4 अश् 11 कश् . 1 सर्वपृष्ठानीतिवक्ष्यमाणानां हविषां संज्ञा, तासाञ्चान्वायात्यत्व तद्देवतोपदेशस्य ध्यानार्थत्वं तासामष्टौ संङ्ख्याः तत्रादितः षण्णामेकैकस्याश्चत्वारश्चत्वारो गुणशब्दाः ततोविष्णुपत्नी अदितिरित्येका, ततश्चानुमतिरिति द्वे . उक्तानामष्टानां देवतानां याज्यानुवाक्याकथनम्, . वैश्वानरीयस्य नवमत्वं, कायस्य दशमत्वञ्च . 3 औपयाजैरङ्गारैर्व्यवायपरिहारे यत्नस्य कार्यता . 4 आग्नीध्रस्थोत्तरेण होतुर्नयनं दक्षिणे होत्रीये निधानम् . 5 शामित्रोदाहरणे दक्षिणेन मैत्रावरुणं, होत्रीय एव निधानम् . 6 उपोत्याननिष्क्रमणे कृत्वा वेदग्रहणम् . 7 हृदयशूलोद्वासनप्रकारः . 8 वसतीवरीणां परिहारे क्रियमाणे दीक्षितानामन्तर्भावः अदीक्षितानां बहिर्भावश्च . 4 अश् 12 कश् . 1 यस्यां रात्रौ पशोः समाप्तिस्तस्यान्तुर्यभागे पक्षिप्रवादनात् प्राक् प्रातरनुवाकायामन्त्रितस्य विधिपूर्वकः आहुतिहोमः . 2 उक्तविषये द्वितीयाहुतिहोमः . 3 ब्रह्मणश्च होतुश्चायं विधिः समान इति . 4 हविर्धाने प्राप्य रराट्यभिमर्शनम् . 5 दक्षिणेन पाणिना पर्यायेण रराट्यभिमर्शनम् . 6 मन्द्रस्वरेण प्रातरनुवाकानुवचनम् . 7 प्रातरनुवाकार्थमाम्नानविशेषः . 8 अग्निदेवताकक्रतुः 4 अश् 13 कश् . 1 औषस्यक्रतुः .. 2 तत्रेतिकर्तव्यताकलापः 4 अश् 14 कश् . 1 आश्विनः क्रतुः . 2 तत्र प्रातरनुवाकः . 3 पूर्वोक्तादन्यः प्रातरनुवाकः . 4 अन्यैश्छन्दोभिराग्नेयस्य गायत्रस्य च्छन्दसोनात्यावपनम् . 5 राजन्यस्य न त्रैष्टुभ, वैश्यस्य न जागतमिति . 6 अध्यासवत् एकपदद्विपदाना संहितानामन्ते प्रणवकरणम् . 7 माङ्गलादीनां यथाक्रमं वक्तव्यता . 8 प्रेष्यतः स्वर्गकामस्य माङ्गलकथनम् . 9 तमसोपघातपर्यन्तं इडेद्यावीयसूक्तावर्तनम् . 10 त्रमसोपघातकाले ईडेद्यावीयस्य उत्तमयर्चा प्रतिप्रियतममिति सूक्तस्योपसन्तननम् . 11 उत्सर्पणस्वरूपकथनम् . 11 सूश् 4 अश् 15 कश् . 5 अध्याये . 1 परिधानोत्तरानुवचनप्रकारः . 2 तत्र निगदादि . 3 अपोनप्तीयाणां प्रयोगमन्त्रौ . 4 प्रातःसवनस्य मन्द्रस्वरेण प्रयोगः . 5 अध्यर्धकारस्यानुच्छासेन वचनम् . 6 वृष्टिकामस्य सामधेनीवत् प्रकृत्यावचनम् . 7 प्रकृतिभावे यथर्चमर्धर्चे लिङ्गाकाङ्क्षा . 8 दशमीग्रहणे ब्रह्मणानुवादः . 9 एकधनासु अप्सु आवर्तनीयर्चकथनम् . 10 दृष्टिपथमागतासु तासु जप्यमन्त्रः . 11 समीपागतासु तासु जप्यमन्त्रः . 12 वसतीयरीषु समायातासु ब्राह्मणोक्तकार्यचरणम् . 10 तीर्थदेशे होतृचमसे अपां पूर्य माणे आपोनदेवीः इति मन्त्रं समाप्य प्रणवेनोषरमः . 14 निगदकथनेन निष्क्रमणविधिः . 15 आसामेकधनानामागच्छन्वीनां सुखतो गत्वा ता! अपरेणातीत्य उत्तरतः स्थितिविधिः . 16 तास्वदूरेणातीतास्वन्वावर्तनम् . 17 अन्वावृत्य मन्त्रक्रमेण व्रजनम् ऋगवानपक्षे प्रणवेनसन्तानक्रिया . 18 तिसृणाम् उत्तमयानुप्रपदनम् . 19 तृणानिरसनेन होमाभिमुखे उपवेशनप्रकारः . 19 सूश् 5 अश् 1 कश् . 1 उपांशुनामग्रहे हूयमाने तदभिमुखीभूय प्राणवायोर्नासिकाद्वारेण बहिष्करणम् . 2 वहिःस्थस्य बायोर्नासिकया देहे प्रवेशनप्रकारमन्त्रौ . 3 उपांशुग्रहार्थसोमसवनसाधनपाषाणं व्यानाय त्वेत्यभिमृश्य वाग्विसर्गः . 4 मैत्रावरुणब्रह्मणोः कार्यभेदः . 5 ताभ्यामितरेषां दीक्षितानां कार्यभेदः . 6 विप्रुड्ढोमौ कृत्वा अध्वर्युमुखा अन्योन्यं स्पृशन्त आतीर्थदेशात् सर्पन्तीत्युक्तिः . 7 बहिष्पवमानस्तुत्यर्थमुद्गातारमभिमूखीकृत्य ऋत्विजामुपवेशनम् . 8 तत्रैवासोनेन होत्रा तेषामुपविष्टानामनु मन्त्रणेमन्त्रः . 9 होतुर्दीक्षितत्वेऽनुमन्त्र याजमानार्थं गमनम् . 10 दीक्षितस्य होतुरुत्तरसवनयोः सर्पणमपि . 11 ब्रह्ममैत्रावरुणयोर्विधानभेदः . 12 प्रातःसवने ब्रह्मणः कार्यभेदः . 13 तस्यैव द्वितीयतृतीयसबनयोः कार्यभेदः . 14 मन्त्रभेदं जत्वा मैत्रावरुणं प्रति स्तुध्वमित्युच्चैस्तेन नियोजनम् . 14 सूश् 5 अश् 2 कश् . 1 सवनीयेन पशुना चरणम् . 2 शाखान्तरे या देवता पाशोरुक्ता तद्दैवतः पशुः कार्यः . 3 . 4 क्रतुभेदे देवताभेदः . 5 अग्नीषोमीयपशुधर्मविशेषातिदेशः . 6 परिव्ययणप्रकारः . 7 ऐष्टिकेषु निगमेषु आवाहनप्रकारः . 8 हारियोजने विशेषः . 9 विषयभेदे प्रावित्रादिनिषेधः . 10 अनिर्दिष्टदेवताकसोमानां देवताः सवनदेवता एवेति तासामावाहनम् . 11 सूक्तवाकेऽपि तासामनुवर्त नम् . 12 अच्छावाकं विनाऽन्येषां वषट्कर्तॄणाम् प्रवृताहुति होमः . 13 चात्वालमार्जनप्रभृति पाशुक कर्मकृत्वा सौमिककर्मकरणम् आदित्याद्युपस्थानञ्च . 14 आदित्याद्युपस्थानप्रकारः . 15 निर्मन्थदेशे यूपादिभिः सह आदित्वादीनामुपस्थानम्. 16 शामित्रोवध्यगोहचात्वालोत्करास्तावानां सव्यावृतामुपस्यानम् (आस्तावोबहिष्पवमानस्तुतिदेशः) . 17 आग्नीध्राच्छावाकवदनस्थानदक्षिणमार्जालीयग्रहचमससादनदेशरूपखराणां दक्षिणावृतामुक्तप्रकारेण उपस्थानम् . 18 आग्नीध्रमुत्तरेण परिव्रज्य सदोद्वारं प्राप्य सदोऽभिमर्शनमन्त्रः 19 द्वारिभवे स्थूणे अभिमृश्य शालामुखोयादीनामुपस्थानम् . 20 उपस्थितानुपस्थितयोर्दर्शनपूर्बकं सर्वतोदृष्ट्या सदसः पूर्वद्वारस्थेनोपस्थानं कार्यम् . 21 उरुन्न इत्यृचं सह जपन्तः होता मैत्रावरुणः ब्राह्मणाच्छंसी पोता नेष्टेत्येते पञ्च पूर्बद्वारेण सदःप्रविश्योपतिष्ठेरन्नित्युक्तिः . 22 तेषामुक्तक्रमेण सदः प्रवेशः, व्युत्क्रमेण उपवेशनं ततो मन्त्रविशेषजपः . 23 प्रसर्पकाणा मृत्विजामुपस्थानादिजपान्तधर्मस्य ब्रह्मण्यतिदेशः . 24 स्वस्वभक्ष्यचमससमीपे तेषामुपवेशनम् . 25 उक्तरूपेणाग्नीध्रस्य सुप्रकाशम् आग्नीध्रीयस्थानप्रवेशः . 26 प्रसर्पिणांतेषां दक्षिणादय उदक् संस्थानानीत्युक्ति . 27 आद्ययोर्होतृमैत्रावरुणयोर्वैपरीत्यं ततश्च मैत्रावरुणदक्षिणतः स्रस्थानतश्चोत्तरतोहोतुः स्थानम् . 28 तेषां यथास्थान मुपविष्टानां स्वस्वस्थानस्योत्तरदेशस्य विसंस्थितसंचारसंज्ञा . 29 अनुक्तस्थानानामृत्यिजां दक्षिणधिष्ण्यमुत्तरेण विसंस्थितसञ्चारैत्युक्तिः . 29 सूश् 5 अश् 3 कश् . 1 प्रतिसवनमिन्द्रदैवतैः पुरोडाशैश्चरणम् . 2 प्रातःसवने धानावन्त करस्भिणमित्यनुवाक्या . 3 माध्यन्दिनतृतीय सवनयोः प्रैषभेदः . 4 आदेशपदमुद्धृत्य तेनैव पदेन यागः . 5 यत्र क्वचित् कर्मणि प्रैषेण यागे कर्तव्ये यज योऽस्तु इत्युद्धृत्य तयोः स्थाने आगूर्वषट्कारौ कृत्वा यागैत्युक्तिः . 6 अनुसवनमनुवाक्याभेदः . 7 अनुवाक्यास्थपुरोडाशस्य बहुवचनान्ततोक्तिः . 8 ऋग्भेदे ऊहनिषेधः . 8 सूश् 5 अश् 4 कश् . 1 द्विदैवत्ययाज्याप्रैषानुवाक्याभिश्चरणम् . 2 द्विदैवत्ययोरनुकाक्ययोरुक्तिः, तेअप्यपृथक्सप्रणवे प्रयोज्ये ते च सहानवानम् . 3 प्रैषाणामनवाननिर्णयः . 4 ऋग्भेदे द्वे याज्ये ते च सहानवानम् एकागुरे पृथक् वषट् कारे च वक्तव्ये इत्युक्तिः . 5 प्रातःसवने इदमादि अनवानं याज्यानुवाक्ययोरिति निर्णयः . 6 प्रैषौ याज्यानुवाक्ये च उत्तरयोर्ग्रहयोरनवानं भवतीत्युक्तिः . 7 सोमग्रहणपात्रमहुत्वा अघ्वर्युणा तद्ग्राह्यम् . 8 तत्र च मन्त्रः . 9 तद्गृहीत्वा दक्षिणोरुच्छ्वादनेन तत्र स्थापयित्वा आकाशवतीभिरङ्कुलीभिरपिधानम् . 10 एवमुत्तरपात्रयोर्ग्रहणासादनपिधानानि . 11 प्रतिग्रहभक्षणकाले सव्येन पिधानम् . 12 मैत्रावरुणस्यासादने विशेषः . 13 अनुवचनयाज्यासंप्रैषाः नित्यमध्वर्युणा कार्याः . 14 अनुसवनं चमसेषून्नीयमानेभ्यः सोमेभ्य एकैकसूक्तजपः . 15 अनुसवनं प्रेषितस्य होतुःस्वाभिः प्रस्थितयाज्याभिर्यजनम् . 16 प्रशास्त्रादीनां नामादेशं प्रेषितानामेव यजनम् . 17 प्रशास्त्रादिग्राह्यकथनम् . 18 प्रातःसवनीयप्रस्थितयाज्योक्तिः . 19 तृतीयसवनीयानुवषट्कारः . 20 मारुत्वतीये हारियोजने प्रस्थितयाज्यादिभेदः आश्विने याज्याशून्यत्वञ्च . 21 यज्ञगाथा . 22 प्रतिवषट्कारं भक्षणम् . 23 तूष्णीमेवोत्तरभक्षणम् . 24 अध्वर्योराहवनीयदेशात् सदसोगतिः . 25 अगच्छन्तमध्वर्युं प्रति अयभिग्नीदिति होतुः प्रश्नः . 26 पृष्टस्य तस्य होतारं प्रति अयाडित्युत्तरोक्तिः . 27 ततो होतृजप्यमन्त्रः . 27 सूश् 5 अश् 5 कश् . 1 इतरपात्रद्वयं सव्येनापिधाय ऐन्द्रावायव पात्रं दक्षिणहस्तेनोत्तरभागे गृहीत्वा अध्वर्युणापि तस्य ग्रहणाय एष वसुरिति मन्त्रेण होत्रा प्रणयनम् . 2 नासिकाभ्यामवघ्राय होत्रा सोमस्य भक्षणे मन्त्रः . 3 होत्रा भक्षितमध्वर्युणा च प्रतिभक्षितं होतृचमसे किञ्चिदवनीय अनाचम्यै वोपह्वानाटि क्रत्वा पुनः सह भुक्त्वा शेषं होतृचमसे आनीय तत्पात्रोत्सर्गः . 4 उत्तरग्रहपात्रे उक्तधर्मातिदेशः . 5 उत्तरग्रहपात्रयोर्न पुनर्भक्षणम् . 6 द्विदैवत्यानां मध्ये कस्यचित् ग्रहस्य होतृचमसे अनवनीतस्य नोद्सर्गः . 7 होत्रा मैत्रावरुणस्य ग्रहपात्रस्याध्वर्यवे पूर्ववत् प्रणयनम् . 8 तस्य दक्षसव्याभ्यां नेत्राभ्यां क्रमेणेक्षणम् . 9 मैत्रावरुणस्योत्सर्गान्तं कर्म कृत्वा दक्षहस्तेनाश्विनमपिधाय सव्येन होतृचमसादानेमन्त्रोक्तिः . 10 सव्यस्यारत्निना सव्योरुवसनमाच्छाद्य तत्र निधायावृताङ्गुलीभिरपिधानम् . 11 होतृचमसं सव्येनापिधाय दक्षिणेनाश्विनं गृहीत्वा पूर्ववत् प्रणामनम् . 12 आश्विनमुतसृज्य दक्षहस्तेन होतृचमसं निधाय जलं स्पृष्ट्वा इडोपह्वानम् . 13 इडोपह्वानकाले चमसिनः स्वस्वचमसस्येडासमीपे उद्यमनम् . 14 अवान्तरेडां प्राश्याचम्य होतृचमसभक्षणम् . 15 दीक्षितस्य होतुः दीक्षिता उपह्वयध्वमित्युक्त्वा चमसभक्षणम् . 16 यजमाना उपह्वयध्वमित्युक्त्वा वा होतुश्चमस भक्षणम् . 17 मुख्यान् प्रति पृथक् तत्तन्नासोत्कीर्तनेन इतरानमुख्यान् प्रति होत्रका उपह्वयध्वमिति कीर्तनेन च चमसभक्षणम् . 18 उक्तरूपेण दीक्षितादीक्षितानां मैत्रावरुणादीनां स्वस्वचमसभक्षणम् . अदीक्षितानां समान भक्षं प्रति पूर्ववत् उपह्वानं कृत्वा चमसभक्षणमिति भेदः 20 अचमसानां मुख्यचमसाद्भक्षणम् . 21 द्रोणकलशादुद्धृत्याचमसानां सोमभक्षणम् . 22 सर्वत्र सोमभक्षणे वाग्देवीत्यादिमन्त्रजपः . 23 होतुर्वषट्कर्तृत्वात् प्रथमभक्षणं पश्चादुद्गात्रादीनां भक्षणमिति गौतममतम् . 24 तौल्वलिमते इतरेषामभक्षणम् . 25 गाणगारिमते सर्वेषां भक्षणम् . 26 सोमभक्षोत्तरं मुखहृदयस्पर्शे मन्त्रः 27 प्रथमद्वियीययोः सवनयोराद्यानां द्वितीयानाञ्च चमसानां जलेनाभिमर्शने मन्त्रद्वयम् . 28 तृतीयसवने आद्यानामे व तथाभिमर्शनम् . 29 ऊर्ध्वपात्राणि विना सर्वपात्राणां मुखहृदयाभिमर्शनम् . 30 इत्थमाप्यायनेन भादितानां चमसानां नाराशंससंज्ञा 30 सूश् 5 अश् 6 कश् . 1 अस्मिन्काले अच्छावाचस्याग्नीध्रस्योत्तरं सदोगत्वा स्वस्थाने उपवेशनम् . 2 अध्वर्युणा दत्तं पुरोडाशखण्डमिडामिवोद्यम्य प्रेषितस्याच्छावाकस्य जप्यं नृचम् . 3 यजमानेत्यादिना अन्त्येन प्रणवेनोपसन्तननरूपनिगदः . 4 उक्तनिगदसमाप्तौ अध्वर्युणा होतुरुपहवाकाङ्क्षा . 5 उपह्वाने प्रकारः . 6 उन्नीयमानाय प्रत्यस्मा इति सूक्तस्याच्छाबाकेनानुवचनपूर्बकंयजनम् . 7 पुरोडाशखण्डं निधाय जलं स्पृष्ट्वा चमसभक्षणम् . 8 अस्पृष्टोदकानां सोमेलेतरहविषां स्पर्शनिषेधः . 9 पुरोडाशखण्डप्राशनप्रकारः . 10 यदाच्छावाक उपविष्टस्तदा ब्रह्मा तीर्थेन निष्क्रम्य बहिर्वेद्यामाग्नीध्रीयं प्राप्नोति अच्छावाकश्च दृगलरूपं पुरोडाशखण्डं प्राश्य तीर्थेन निष्क्रम्याचम्य तं देशं प्राप्नुयात् इतरे होत्रादयोऽप्यनुपविष्टएवाच्छावाके तं देशं प्राप्नुयुरित्युक्तिः . 11 अस्मिन् काले क्षुन्निवृत्त्यर्थभन्यदपि प्राश्य प्रतिसृप्य उत्तरकण्डिकीक्तं कर्म कार्यम् 11 सूश् 5 अश् 7 कश् . 1 सर्वेषु प्रतिसृप्तेषु ऋतुयाजैश्चरणम् . 2 तत्र प्रैषाः . 3 प्रैषसमाम्बाये पञ्चमसूक्तस्य ॠतुयाजानां प्रैषत्वम् . 4 स्वस्वप्रैषेण प्रेषि तस्य यजनम् . 5 अध्वर्युगृहपतिभ्यां प्रेषितस्य होतुर्यजनम् . 6 पार्ष्णिके षष्ठेऽहनि अध्वर्युगृहपतिभ्यां स्वयंयजनम् . 7 तयोर्यजनप्रकारः . 8 वषट्कर्तॄणामानान्तर्येण ऋतुपात्रभक्षणम् . 9 तत्र अध्वर्योः पृथक्भक्षणम् . 10 तत्रैव काले प्रतिभक्षकस्योपहानम् 5 अश् 8 कश् . 1 ऋतुपात्रभक्षोत्तरमध्वर्योः कार्यप्रकारः . 2 प्रातःसवने शस्त्रादिषु पूर्वोक्तप्रकारातिदेशः, पर्यायप्रभृतीनां सर्वत्रान्तःशस्त्रत्वम् . 3 उक्तेनोपाह्वानेनोत्तरयोरुपसन्तननम् . 4 ओथामोदैवेत्यस्य प्रतिगरसंज्ञा सच शस्त्रस्वरतुल्यस्वरः इत्युक्तिः . 5 आहावे शोंसामोदैवेत्यादेः प्रतिगरसंज्ञा 6 प्रणवे प्लुतादि अवसाने अप्लुतादिरिति परिभाषितम् . 7 आहावोत्तरे प्रणवे प्रणवत्वं न प्लुतादित्वम् . 8 अवसाने प्रणवस्य प्रतिगरमंज्ञा . 9 प्राणवान्तस्य उक्तविषयद्वय विकल्पः . 10 अन्तःशस्यप्रणवावसानो प्रतिगरसंज्ञा शस्त्रान्ते तु प्रणवत्वं न प्लुतादित्वम् 11 त्रिपदषट्पदादौ शंसनावसानविशेषः . 12 निविदो यथापठितमवसानं कर्तव्यं तत्रैकश्रुत्यञ्च . 13 निविदां आह्वानाभावः . 14 तस्या उपसन्तननाभावश्च . निविदामुत्तमेन पदेनाज्यसूक्तस्योपसन्तननम् . 16 उक्तप्रकारेण सर्वा निविदः शंस्तव्या इत्युक्तिः . 17 पदसमाम्नायानामपि निविदां तुल्यशस्तव्यत्वम् . 18 अस्या निविदोऽन्यासु निवित्सु पदसमाम्नायेषु च उपसन्तननम् . 19 अन्यासु निवित्सु आह्वानञ्च भवतीत्युक्तिः . 20 यत्र द्वे सूक्ते त्रीणि वा आज्यकार्ये विहितानि तत्राद्यस्यैवाद्ययाः त्रिःशंसनं नोत्तरस्येति नियमनम् अर्धर्चशोविगृह्य च तथात्वम् . 21 विग्रहे प्राणसन्तानस्य कार्यता . 22 प्रतिपदामाद्याया ऋचः पूर्वोक्तप्रकारेण गन्तव्यता . ऋगावानस्य तथात्वञ्च . 23 ब्राह्मणविहितस्य आनुपूर्व्येविकल्पः . 24 याज्यान्तानां शस्त्रत्वमुत्तमाया आह्वानपूर्बकपरिधानीयत्वञ्च . 25 सर्वासु शस्त्रपरिधानीयासु उक्तधर्मातिदेशः . 26 उक्थं वाचीत्यादि शस्त्वा जपः तत्र याज्या, उक्थपात्रस्याग्रे भक्षणञ्च 27 सर्वशस्त्रयाज्यान्तेषु चमसिनश्चमसभक्षणम् . 28 आदित्यसावित्रग्रहयोर्वषट्कर्तुर्भक्षणाभावः . 5 अश् 9 कश् . 1 शस्त्रात् परं स्त्रोत्रं भवतीत्युक्तिः . 2 एषेति प्रोक्ते प्रस्तोत्रा उद्गातुर्हिङ्कार काले प्रातः सवने शस्त्रायाह्वयीरन् इत्युक्तिः . 3 उत्तरयोः सवनयोः प्रतिहारकाले तथाह्वानम् . 4 वायुरग्रेगा यज्ञप्रीरित्यादीनां सप्तानामृचां पुरोरुक्संज्ञा तस्यास्तस्याउपरिष्टात् तृच तृच तत्र शंसेदित्युक्तिः . वायवायाहि दर्शतेति सप्तानां तृचसंज्ञा 6 शस्त्रस्य प्रौगसंज्ञा . तत्र द्वितीयायास्त्रिःपाठ्यत्वम् . 7 पुरोरुक्संज्ञकानां सप्तानमृचां मध्ये विश्वान् देवानित्येतस्या षष्ठ्याः अर्धर्चे अर्धर्चे त्रिरवसानेनाह्वानम् . 8 पुरोरुचा उत्तमया न शंसेत् तस्या अंशसने ऽपि तृचे आह्वानं क्तर्तव्यम् . 9 प्रौगस्य भाधुच्छन्दआर्षत्वम् . 10 उक्थं वाचि श्लोकायत्वेति शस्त्वा जपः . तत्र विश्वेभिः सोम्यं मध्विति याज्या . पशस्तां ब्राह्मणाच्छंसी अच्छावाक इत्येते त्रयः शस्त्रिणोहोत्राकाश्च इत्युक्तिः . 11 उक्तानां त्रयाणां प्रातः सवने चतुराहवानि शस्त्राणि . तृतीयसवने पर्यायेषु अतिरिक्तेषु भवन्तीत्युक्तिः . 12 माध्यन्दिने पञ्चाहावानि . 13 स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यःधाय्याभ्यश्च पृथगाह्वानं कार्यम् . 14 होतुरप्येतानि उपहावस्य निमित्तानि . 15 तेभ्योऽन्यदप्यनन्तरम् . होत्रा कर्तव्यम् . 15 आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः . 17 आपोहि ष्ठा इत्यादि तृचे आहावः कार्यः . 18 तेषां शस्त्रादिषु ये तृचास्ते स्तोत्रियानु रूपास्तेषु आहावः कार्यः . 19 माध्यन्दिने तेषामेव शस्त्रेषु तृतीया आदेशास्ते प्रगाथाः ज्ञेयाः . 20 प्रगाथ इत्युक्ते स्तोत्रियोभवति नान्यथेत्युक्तिः . 21 याज्यान्तानि शस्त्राणि . उक्थं वाचीत्यादि शस्त्वा प्रातः सवने जपः . 23 षोडशिन ऊर्ध्वं यानि शस्त्राणि तेष्वपि अयमेब शस्त्वा जपः कार्यः . 24 सषोडशिनि उक्थे उक्थ वाचीत्यादे र्माध्यन्दिने विशेषः . 25 अनन्तरस्य पूर्बेण तुल्यविधत्वोक्तिः . 26 छन्द्रःप्रमाणलिङ्गदैवतैः स्तोत्रियाणां तुल्यता . 29 आर्षेणापि तुल्यतेत्येकेआहुः . 28 आनोमित्रावरुण इत्यादयोयाज्याभेदाः तासां मध्ये कासाञ्चित् स्तोत्रीयानुरूपत्वम् . तासां मध्ये यासुकासुचिद्यदि छन्दोगाः स्तुवीरन् तदा तिसृभिरेव स्तोस्त्रियां कृत्वा शिष्टाभिरनुरूपः कर्तव्य इत्युक्तिः 5 अश् 10 कश् . 1, 2, 3, 4, 5 अतिरात्रषोडशिनि होत्रादीनां निष्क्रमणप्रवेशादिप्रकारः . 6 यजमानस्य पूर्वद्वारेण प्रतिसर्पणम् 5 अश् 11 कश् . 1 उक्तकाले ग्रावस्तुतः प्रपदनम् . 2 तस्य उपसर्पणमपि तदैव . 3 तस्य हविर्धानशकटस्य उत्तरशिरोरूपाक्षशिरोदेशे तृणनिरसनं कृत्वा सोमाभिमुखं स्थितिः . 4 तत्रोपवेशने मन्त्राभावः . 5 उपविष्टस्य यो अद्य सौम्येति मन्त्रजपः . 6 अध्वर्युणा तस्मै उष्णीषदानम् . 7 तस्याञ्जलिना ग्रहणेन तेन संमुखे शिरसोवेष्टनोत्तरं सोमाभिषवाव ग्रावाभिष्टवनम् . 8 इदमादि मध्यमसवनं तत्र मध्यमस्वरेण प्रयोगश्च . 9 अर्वुदनामधेयसूक्तोक्तिः . 10 तस्य प्रागुत्तमायाः आ व ऋञ्जसे इति सूक्तपाठः . 11 उक्त सूक्तयोरुपरिष्टात् शिष्टयाऽर्वुदस्योत्तमया परिधाय वेद्यं यजमानस्योष्णीषं तस्मै देयम् . 12 अन्त्येषु दिनेषु आदाय पुनर्यजमानाय दानम् . 13 अन्यदिनेषु येन तद्दत्तं तस्मै एव तद्दानम् . 14 गाणगारिमते अपराभिरूपकरणम् . 15 आप्यायस्व समेतु ते इत्यादयः द्वादश ऋचस्ताश्च चत्वार स्तृचा भवन्ति अर्वुदस्य चतुर्थी उद्धर्तव्या तत्र उत्तमा परिधानीया शिष्टा द्वादश ता अपि चत्वारस्तृचा एताः पावमान्यः . 16, 17, 18, 19, एषां चतुर्णां तृचानां क्रमेण कर्मभेदे विनियोगज्ञापनम् यथा उदकसेकरूपे आप्यायने प्रथमम् मार्जने द्वितीयम् दोहने तृतीयं अभिषवेण द्रवीकृतस्याधवनीये सम्भरणरूपे आसेचते चतुर्थम् . 10 प्रतिवृहच्छब्दं चतुर्थ्या विनियोगः . 11 शब्दने मा चिदन्यद्धीति ऋचो विनियोगः . 13 अर्वुदपावमावीभ्योऽन्यत् सर्वं समानम् . 14 केषाञ्चिन्मते अर्बुस्यैव समता 15 अन्यमते प्र वो ग्रावाण इत्यस्य समता 16, 17 स्तुते माध्न्यन्दिने पावमाने विहृत्याङ्गारान् उपसर्पणम् . 5 अश् 12 कश् . 1 प्रवर्ग्यवति क्रतौ दधिधर्मेण चरणम् . (दधिधर्मः कर्मभेदः) . 2 ऋगावानस्य तद्धर्मत्वम् . 3 भक्षिण इज्या . 4 होतर्वदस्वेत्युक्तस्य उत्तिष्ठतोऽवपश्यतेत्युक्तिः . 5 श्रातं हविरित्युक्तौ श्रातं हविरित्यनुवचनम् इयमनुवाक्याः . 6 परि त्वाग्ने इत्यादि मन्त्रजपे निमित्तभदोक्तिः . 7 दीक्षितस्यैव अनिष्ट्वा जपः . 8 सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोडाशेन चरणम् . 9 एकमते तेन नाचरणम् . 10 आश्मरथ्यमते तेनाचरणम् . 11 अहीनैकाहेषु नारांशंसासादनात् परं दक्षिणानयनम् 12 अहीनैकाहेषु दीक्षितस्य जप्यमन्त्रोक्तिः . 13 आग्नीध्रेण उल्लेख्यमानानां दक्षिणाहुतीनां हवनम् . 14 आहुतिमन्त्रप्रकारौ 15 विहारदेशाभिक्रमेण नीतेषु दक्षिणाद्रव्येषु मध्ये प्राणिरूपदक्षिणाद्रव्यप्रतिग्रहे मन्त्रभेदः . 16 अप्राणिद्रव्यस्याभिमर्शनमात्रम् . 17 कन्याया दैवविवाहविधिना दत्ताया आदानेऽभिमर्शनमात्रम् न पाणिग्रहणम् . 18 एवं प्रतिग्रहनियमः सर्वत्र . 19 प्रतिगृह्याग्नीध्रीयं प्राप्य उच्छिष्टहविषः सर्वैः घ्राणम् . 5 अश् 13 कश् . 1 मरुद्दैवतेन ग्रहेन चरणम् . 2 तत्पात्रभक्षणे मन्त्रः . मरुद्दैवतशस्त्रशंसनम् . 3 माध्यन्दिनसवने शस्त्रादिषु अध्वर्योराहावप्रकारः . 4 मरुद्दैवतौ प्रतिपदनुचरसंज्ञौ तृची . इन्द्रनिहवः प्रगाथः . 6 ब्राह्मणस्पत्यप्रगाथः . 7 तृचाः प्रतिपदनुचराः, द्व्यृचाः प्रगाथाः . आज्यमारभ्य ब्राह्मणस्पत्यपर्यन्तं सर्वमर्धर्चम् . 8 स्तोत्रियानुचराः प्रतिपदनुचराः सर्वत्र प्रगाथाः . 9 गायत्रादीनि पङ्क्त्यन्तानि अर्धर्चशः शस्यानि भवन्तीत्युक्तिः . 10 पङ्क्त्या उत्तरेषु त्रिषु या अचतुष्पदास्तासामर्धर्चशः शंसनम् . 11 पञ्चपदासु पङ्क्तिषु द्वयोर्द्वयोः पादयोर्द्विरवसानम् . 12 आश्विनशस्त्रे याः पङ्क्तयस्तासामर्धर्चशः शंसनम् . पङ्क्तिशंसनं वेति विकल्पः . 13 सूक्तगतायाः षङ्क्तेः पच्छ्वः शंसनकथनम् . 14 पङ्क्तैः पच्छः शंसने ये उत्तमे पदे अतिरिच्येते तयोः समं कृत्वा शंसनम् . 15 उक्तादन्यत्र पच्छः शंसनम् . 16 अर्धर्चान्ते प्रणवं कृत्वा सन्तननम् . 17 तत्र धय्याभेदाः . 18 मरुद्दैवतः प्रगाथः . 19 जनिष्ठा उग्र इति सूक्तोक्तिः . 10 उक्त सूक्तस्यार्धा एकाधिकाः शस्त्वा तदन्तराले इन्द्रोमरुत्वान् इत्येतस्या निविदोधानम् . 11 माध्यन्दिने अयुग्मासु तथा धानम् . 12 तृचे एकां शस्त्वा युग्मासु च अर्धां शस्त्वा निविद्धानम् . 13 तृतीयसबने एकां शस्त्वा निविद्धानम् . 14 त्रिष्वपि सवनेषु नेत्रे मृजतात्मनः पापं ध्यायता च निविद्धेया . 15 सर्वत्र तयैव परिधानातिदेशः . 16 शस्त्वा जप्यमन्त्रः याज्यामन्त्रश्च . 5 अश् 14 कश् . 1 निष्केवल्येति शस्त्रनाम . 2 यदि पृष्ठकार्ये रथन्तरं सामसामगाः कुर्वीरन् अभि त्वा शूर! नोनु मः अभि त्वा पूर्वपीतय इत्येतौ प्रगाथौ स्तोत्रियानुचरौ स्याताम् पृष्ठशब्देनात्र ज्योतिष्टोमाङ्गभूतं सामाभिव्यक्तमृगक्षरं सम्पाद्य स्तुतिजन्थं शास्त्रैकसमधिगम्यं कार्यमुच्यते . 3 अन्ययोरपि प्रगाथयोः स्त्रोत्रियानुरूपत्वोक्तिः . 4 उक्तानां सर्वेषां प्रगाथत्वम् सामगैर्द्विपदोत्तरं तृचाकारतया गानेऽपि बद्धृचैरर्धर्चत्वेन शंसनम् कार्यम् . अनभ्यासेन तृचाकारस्तवनेऽपि ता द्वृचा एव न तृचाः कार्याः ताभिश्च शंसनं कार्यम् . 6 वृहतीच्छन्दस्के द्व्यूच प्रगाथे चतुर्थषष्ठौ पादौ पुनरभ्यस्य पञ्चमसप्तमयोः पादयीरवसानकरणविधिः . 7 यदि तिस्रोवृहत्य एव चिकीर्षितास्तदा चतुर्थषष्ठौ पादौ द्विरभ्यस्यावसानं कार्यम् . काकुभेषु प्रगाथेषु तृतीयपञ्चमौ अभ्यस्यावसानं कार्यम् 9 प्रत्यादानेन उत्तरा ऋग्रूपा भवति . 10 येष्वहःसुवृहद्रथन्तरं वा तयोः संहतिर्वा पृष्ठकार्ये भवति तत्र वृहद्रथन्तरस्तोत्रियानुरुपयोः शसनं यथा भवति तथा इन्द्रनिहवब्रह्मणस्पत्यानां शंसनम् . 11 इतरपृष्ठेषु तेषां वृहतीं कृत्वा शंसनम् . 12 यदा वृहद्रथन्तरे गायत्र्यादिषु अभ्यस्तापु तिसृषु ऋक्षु स्तुवते स्वयोनिषु वा द्विपदोत्तराकारं तदापीन्द्रनिहवब्राह्मणास्पत्यानां वृहतीं कृत्वा शंसनम् . 13 येषां हीत्रकाणां प्रगाथाः स्तोत्रियानु रूपाःतेऽपीन्द्रनिहवब्राह्मणस्पत्यवच्छस्याः . 14 उक्तभिन्नस्य सर्वस्य यथाश्रुतं शंसनम् . 15 एकस्मिन् दिने सर्वधर्मभागितया उपदिश्यमानोज्योतिष्टोम एकाहशब्दवाच्यां परिमितशस्यः परिपूर्णशसनयुक्तः . 16 स एकाहः यद्युभयसामा वृहद्रयन्तरसामसाध्यः तस्य पवमाने योनिरनुरूपा भवतीति . 17 ज्योतिष्टोमभिन्नः यःकश्चिदुभयसामा एकाहः स्यात् तत्र पवमाने यत् कृतं तस्य योनिरनुरूपा शस्या . 18 निष्केवल्ये धाय्याया ऊर्ध्वं स्थानं योनिस्थानं तदेव शंसनस्थानम् . 19 अनेकासां सामयोनीनां सह शंसने प्राप्ते आदावेव सर्वासामाह्वानं सकृत् पृथक् वा कार्यम् . 20 ब्राह्मणस्पत्यमरुत्वतीयसामप्रगाथानामनेकेषां सहपातेषु इन्द्रनिहवादूर्ध्वमाहावः कार्यः . 21 तत्र धाव्यासामप्रगाथयोः प्रदर्शनम् . 22 ऋग्विशेषे ऐन्द्री निविद् धेयेत्युक्तिः . 23 अनुब्राह्मणं स्वरः उक्थं वाचीत्यस्य शस्त्वा जपः . पिबा सोममित्यादि याज्या . 5 अश् 15 कश् . 1 होत्रकाणां स्तोत्रियानुरूपौ प्रगाथौ याज्या चेतिनिर्णयः . 1 तत्रैव याज्यान्तरं तत्काले सवनसंस्था निमित्तकर्मकार्यता 5 अश् 16 कश् . 1 उत्तमस्वरेण तृतीयसवनम् 2 आदित्यग्रहेण चरणम् . 3 हूयमान ग्रहाणामीक्षणे जप्यमन्त्रः . 4 स्तुते आर्भवे पवमाने विहृत्याङ्गारान् मनोतादिपश्विडान्तं पशुकर्म कृत्वा नाराशंससादनपर्यन्तं पुरोडाशादिकर्म कार्यम् . 5 नाराशंसेषु सादितेषु पुरोडाशस्य मृदुतमात् प्रदेशात् गृहीत्वा सर्वे चमसिनः पुरोडाशं तिस्रःतिस्रः पिण्डीकृत्य स्वात् स्वाच्चमसात् दक्षिणतः स्वान् स्वान् पितॄनुद्दिश्य चमसान्तिके अत्र पितर इति मन्त्रे स्व स्व पित्युपस्यतेत्युक्तिः 6 सव्यावृतः आग्न्यीध्रीयं प्राप्य हविरुच्छिष्टं सर्वेप्राश्नीयुः . 5 अश् 17 कश् . 1 सावित्रेण ग्रहेण चरणम् . 2 तत्र मन्त्रभेदः . 3 वषट्कृते होतुः शस्यवैश्वदेवशस्त्रोक्तिः . संशता तेन द्वेष्यदिशं विहाय सर्वदिग्ध्यानञ्च . 4 माध्यन्दिनसवने शस्त्रादिषु आहावमन्त्रः . 5 तत् सवितुरित्यादि नवर्चां वैश्वदेवतोक्तिः तत्र उत्तमायाः परिघानीय त्वं . 6 वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनि विदोधानम् . 7 तत्र चतस्रोवैश्वदेवशस्त्रे प्रयोज्याः 8 आग्निमारुते शस्ते उत्तरास्तिस्रऋचः पाठ्याः . 9 सूक्तानां दैवतस्यैव निविद्देवतात्वम् . 10 दैवतेन सूक्तान्तनानात्वम् तथाच यावतां सूक्तानामेकं दैवतं तावदेक एव सूक्तान्त इत्युक्तिः . 11 वैश्वदेवाग्निमारुतयोरेकपातिन्य एव धाय्याः . 12 सर्वत्र प्रकृतौ विकृतौ च वैश्वदेवेशस्त्रेद्विः पच्छः अर्ङ्खर्चशः सकृद् भूम्यु पस्पर्शने परिधाने च मन्त्रः 13 उक्थं वाचीत्यादि शस्त्वा जपः . विश्वे देवाः शृणुतेत्यादियाज्याः . 5 अश् 18 कश् . 1 सौम्यस्य चरुहविष्ककर्मभेदस्य याज्या . 2 तस्योभय पार्श्वे घृतयाजाभ्यामुपांशुयागः . 3 तत्रैव विशेषोक्तिः . 4 अध्वर्युणाऽऽहृतस्य उद्गातृभ्यः पूर्बं गृहीत्वे क्षणस्य मन्त्रः . 5 तस्मिंश्चरौ घृतयुते स्वस्वच्छायाऽदर्शने नैमित्तिकः मन्त्रद्वयजपः तौ च मन्त्रौ . 6 अङ्गुष्ठोपकनिष्ठाभ्यामाज्येन नेत्रे अभ्यज्य छन्दोगेभ्यः प्रदानार्थमध्वर्यवे दानम् . 7 दर्भेषीकाभवाग्निषु विहृतेषु पात्नीवतस्य आग्नीध्रस्य उपांशुजप्यमन्त्रः . 8 नेष्टुर्विसंस्थितसञ्चारेण तमनु प्रपद्य तस्यान्तिक उपविश्य पात्नीवतस्य भक्षणम् . 5 अश् 19 कश् . 1 सदसोनिष्क्रम्य आग्नीध्रं प्रति गतिः . 2 आग्निमारुत शस्त्रं द्रुतयावृत्त्या प्रयोक्तव्यम् . 3 तस्याद्यामृचं पच्छःऋगावानं शंसेत् यदि सा पच्छः शस्या भवेत् तदा पादेपादेऽनुच्छूसन्नेव शंसेत् . 4 यदि सा अर्धचशःशस्या तदार्धचेऽवसायानवानम् . 5 उत्तमेन वचनेन द्वितीयायाः सन्तननं कत्त व्यम् . 6 स्तोत्रारम्भे प्रावृतशिरस्कत्वादिभूमिस्पर्शान्तगुणोक्तिः . 7 परिधानीयाया उत्तमेन वचनेन ध्रुवग्रहस्यावसेचनं होतृच मसे कार्यम् . 8 आग्निमारुते याज्याकथनम् . एतदन्तसोमयागस्याग्निष्टोमसंज्ञा 5 अश् 20 कश् . 6 अध्याये . 1 तृतीयसवने होत्रकाणामपि शस्त्राणि भवन्ति . 2 तत्र याज्याङ्गर्शस्त्राणां प्रदर्शनम् . 3 तदन्तस्य उक्थ्यक्रतुत्वम् . 3 सूश् 6 अश् 1 कश् . 1 यदि षोडशी क्रतुःस्यात् तदा तृतीयसवने होत्रकशस्त्रानन्तरं तस्य कार्यता . अथ शस्त्रनाम षोडशी तस्य विधानाधिकारः . 2 तत्र स्तोत्रियानुरूपौ तत्र च षडृचः . 3 तत्र तिस्रोगायत्र्यः . 4 एका द्व्यृचा पङ्क्ती . 5 तृचौ उष्णिहवार्हतौ . आधूर्ष्वस्मा इति द्विपदा साच पच्छः शस्या . 6 अन्येषां तृचानां त्रिष्टुबादीनामुक्तिः . 7 तत्र पूर्वं तृचं द्वेधा कृत्वा शंसेत् एकैकामृचं द्वे द्वे कृत्वा शंसेत् . अस्य तृचस्य सप्तपदात्मकत्वात् एकैका मृचमेकैकामनुष्टु भमेकैकां गायत्रीञ्च सम्पादयेत् तथा च आद्यैश्चतुर्भिश्चतुर्भिः पादैरनुष्टुभः शिष्टैस्त्रिभिस्त्रिभिः गायत्र्यः . अनेन प्रकारेण तृचा अपि षड्भवन्तीति . 9 निविदतिपत्तौ अस्मिन्नप्यानुष्टुभे तृचे निविद्धेयेति परिधानीयानुष्टुभतृचदर्शनम् . 10 उत्तरमस्योत्तमांशिष्ट्वा उत्तमां निविदं दध्यात् . 11 निविद्विशेषस्य लिङ्गप्रदर्शनम् . 12 परिधानीया ऋक् . तां उप्त्वा यागः 6 अश् 2 कश् . 1 विहृतस्य षोडशिनः इन्द्रा जुषस्वेत्याद्याः सूत्रे पठिताः षडृचः स्तोत्रियानुरूपौ भवतः . 2 स्तोत्रियानुरूपाभ्यामूर्धं विहृते यच्छस्यं तदेव गन्तव्यम् . 3 द्वाभ्यां पादाभ्यामनर्धर्चान्तेऽवसानम् अनृगन्ते प्रणव इत्यमर्धर्चशः शंसनम् . 4 पूर्वासां पूर्वपदानां शंसनम् . 5 गायत्रीणां पङ्क्तिभिर्विहरणम् . 6 पङ्क्तीनां द्वे द्वे शिष्येते ताभ्यां प्रणवनम् . 7 उष्णिहोवृहतोभिर्विहरणम् उष्णिहामुत्तमान् पादान् द्वौ कुर्यात् . 8 चतुरोभागान् कृत्वा वृहतीपादैर्विहरणम् तेन अष्टाक्षरमन्त्यमाद्यं चतुरक्षरं यथा भवति तथा विहरणम् . 9 द्विपदाश्च तत्र ताः सर्वाश्चतुर्धा कर्तव्याः . प्रथमायां सर्वे भागा व्यूहेनाव्यूहेन च पञ्चाक्षराः उत्तरास्तु चतुरक्षराः . तत्र च प्रथमां त्रिष्टुभा विहरेत् . उत्तरास्तिस्रोजगतीभिः . 10 उत्तमायाद्विपदाया यच्चतुर्थमक्षरं तत् प्रथमस्य भागस्यान्त्यं तदेव द्वितीयस्याद्यम् . 11 तत्र विहरणप्रकारः . 12 उत्तरासु इतरान् पादान् षष्ठान् कृत्वाऽनुष्टुभं च कृत्वा शंसनम् . 13 स्तोत्नियानुरूपाभ्यामूर्ध्वं प्रोष्वस्मा इत्ये बदन्तस्य शस्त्रावयवस्य विहृतसंज्ञा . 14 यत्र यत्र विहृतो भवति तत्र तत्र यौ प्रतिगरौ तयोरुदाहृतिः . 15 याज्यायाजपेन मिश्रणम् . 16 मिश्रणप्रकारः . 17 विहृतस्य विशेषस्ततोऽन्यत्र सर्वमविहृतेन समानम् . 18 विहृतस्यैव विशेषः . 19 आहुतं षोडशिपात्र समुपहावं भक्षयेत् . 20 धर्मोये भक्षिणस्तेऽपि भक्षयन्तीत्यतिदेशः . 21 सुब्रह्मण्यवर्जितमैत्रावरुणादयस्त्रयश्छन्दोगाः . 22 षोडशिभक्षमन्त्रः . 6 अश् 3 कश् . 1 अतिरात्राधिकारः . 2 प्रथमे पर्याये ये स्तोत्रियानुरूपास्तेषामाद्यस्याद्यामृचं विना अन्यासु सर्वासु ऋक्षु प्रथमानि पदानि द्विरुक्त्वा तत्रावसानम् . 3 शिष्टयोः पादयोः समस्य प्रणवनम् . 4 होतुराद्यां विना मध्यमानि सर्वासां पदानि सकृदुक्त्वाऽवसाय तान्येव प्रत्यादाय तैरृगन्तानि सन्धाय प्रणवनम् . 5 उत्तमे पर्याये स्तोत्रियानुरूपेषु सर्वामामृचामुत्तमानि पदानि मध्ये सर्वेसाच्छावाकाः द्विरुक्त्वा तैः प्रणुयुः . 6 उत्तमे पर्याये अच्छावाकः अन्तश्चतुरक्षराणि द्विरुक्त्वा प्रणुयात् . 7 शस्त्राणां चतुःपर्यायत्वम् . 8 तत्राद्यं शस्त्रं होतुः . 9 याज्याभ्यः पूर्बप्रतीकानि पर्याससंज्ञा . 10 पर्यासोदाहरणम् . तेषां पर्यायसंज्ञापि . 11 पर्यासभिन्नानां गायत्राणामावापत्वम् 6 अश् 1 अतिरात्रे पर्यायेषु समाप्तेषु छन्दोगा आश्विनशस्त्रेण स्तुवते . 2 शंसिष्यन् विसंस्थितसञ्चरेण निष्क्रम्याग्नीध्रीये जानुभङ्गेन षडाहुतीर्जुहुयात् तत्र मन्त्राः ततआज्यशेषप्राशनं तुष्णोमेव कुर्यात् . 3 होमार्थं पृथक्, कृतस्याज्यस्य शिष्टमाज्यं प्राश्य अप उपस्पृशेन्नाचामेत् अनाचमनेऽपि नाशुद्धिरित्यत्र देवरथ इत्यादिश्रुतिनिदर्शनम् . 4 प्राश्य प्रतिप्रसृप्य पश्चात् स्वस्वस्थानस्य, समस्तजङ्खोरुररत्निभ्याम् उपस्थं कृत्वा (पादाङ्गुलीभिर्भूमिमाश्रित्य) उत्पतिष्यन् पक्षीव उपविशेत् . 5 कृतोपस्थोपवेशनस्यैव आश्विनशंसनम् . 6 एकपातिन्याः प्रतिपदः पच्छः शंषनम् . 7 प्रतिपदा गायत्रस्याग्नेयस्योपसन्तननम् . 8 स्तोत्रशंसने प्रातरनुवाकधर्मातिदेशः . 9 त्रयो वार्हता स्तृचा स्तोत्रियाः प्रगाथा वा तान् यथादैवतं यथाश्रुतं शंसेत् . 10 अन्येषु च्छन्दःसु यथादैवतं शंसेत् . 11 द्विपदाः पच्छः शंसेत् . 12 एकपदाः प्रणवेनोपसन्तनुयात् . 13 एकपदाभ्यो याउत्तराः ताः एकपदान्तगैः प्रणवैरुपसन्तनुयात् . 14 अर्धर्चशस्येषु पच्छः शस्याः पच्छः शस्येषु चार्धर्चशस्या यास्ता उद्धरेत् . 15 सूक्तन्यायेन वा शंसनम् नोद्धार इति विकल्पः . त्रिष्टुब्जगतीभ्योऽन्यत्र विशेषः . 17 उदिते सूर्ये प्रतिप्रियतममि यस्योत्तमेन प्रणवेन सूर्योनोदिव इत्येतत् सन्धाय तदादीनि सौर्याणि सूक्तानि शंसेत् . 18 सौर्यसूक्तानि सूर्योनोदिव इत्यादोनि दर्शितानि . 19 वृहस्पते अति यदर्य इत्यादि परिधानीया . 20 प्रतिपदे परिधानीयाया आहावत्वविधानम् . 21 यदि वृहत्साम कुर्यात् तस्य योनिम् त्वामिद्धिहवामह इति तृचम् . एतेषु प्रगाथेषु द्वितीयाम् इन्द्रकेतुमित्यस्योपरिष्टात्, तृतीयाम् अभि त्वेत्यस्योपरिष्टात् शंसेत् . 22 तत्र विकल्पः . 23 आश्विनग्रहेण पुरोडाशेन चरणम् . तत्र अनुवाक्या प्रैषः याज्याद्वयम् अध्यर्धा आनवानञ्चक्रमेणोक्तानि . 25 आश्विनपुरोडाशस्य स्विष्टकृताचरणेसंयाज्याद्वयम् इत्यन्तोऽतिरात्रः क्रतुः . 6 अश् 5 कश् . 1 नैमित्तिककार्यभेदकथनायीत्तरग्रन्थः यदि सर्वे पर्यायाः प्रयुक्ता न भवन्ति इत्यवमाशङ्का स्यात् अतिक्रान्तः प्राया रात्रिः सा पर्यायाणामाश्विनस्य चापर्याप्तेति तदा सर्वेभ्यःपर्यायेभ्यः एकं पर्यायं समुद्धुत्य कुर्युः . 2 तत्र करणप्रकारः . प्रथमात् पर्यात् होता स्वंशस्त्रमाददीत . मैत्रावरुणब्राह्मणाच्छंसिनौ द्वितीयात् पर्यायात् स्वे शस्त्रे, उत्तमादच्छवाकः स्वमेव शस्त्रमित्येवं प्रकारः . 3 यदा तु प्रथमः पर्यायः प्रयुक्तः मध्यमोत्तमावप्रयुक्तौ तयोराश्विनस्य चापर्याप्ता रात्रिरित्याशङ्का स्यात् तदैवं कुर्युः . द्वौ होतृमैत्रावरुणौ प्रथमात्, ब्राह्मणाच्छंस्यच्छावाकौ तु उत्तमात् शस्त्रमाददीत . 4 सर्वेषां वा स्तोमनिर्ह्रासः . 5 स्तोमनिर्ह्रासे शस्यनिर्ह्रामप्रकारः . 6 स्तोमनिर्ह्रास सम्भरणयोर्निह्रासविधानम् . 7 एके शाखिनः होतृचर्जं स्तोमनिर्ह्रासं कुर्वन्ति . 8 अग्ने! विवस्वदूषस इत्येतत् आश्विनीय एकस्तोत्रियः . 9 आग्नेये क्रतौ तस्य एकस्तोत्रियस्य वृहतीच्छन्दः . 10 त्रीणि षष्टिशतानि आश्विने पुरस्तात् सकृच्छ शनम् यथाश्रुतमनुदैवतं 11 . 12 द्विषामद्विषां वा नद्यादिभिरव्यवधाने सुत्यासन्निपाते सम्भवोदोषः . 13 तथा दोषसम्भावनायाम् आसवनदेवतावाहनात् सम्यक्त्वरां कृत्वा कर्म कार्यम् . 14 सम्भवे दोषे सति मरुत्वतीये शस्त्रं यस्मिन् सूक्ते निविद्धीयते तस्य सूक्तस्य पुरस्तादिदं सूक्तं शंसेत् . 15 निष्केवल्ये योजात इवेति सूक्तशसनम् . 16 वैश्वदेवशस्त्र वैश्वदेवसूक्तस्य पुरस्तात् शंसनम् . 17 एतेषु आगन्तुषु निविदादध्यात् यस्य पुरस्तात् शस्यानि सूक्तानि विहितानि तान्युद्धारेत् . 18 निविदः स्थानं यद्यतिहरेत् तदा यस्मिन् सूक्ते निविदतिपन्ना तत्पूर्वापरभूतं समाप्य आगन्तुकात् दैवतात् पुरस्तात् %% मूक्तमखण्डितं शस्त्वाऽन्यस्मिन्नागन्तुके तद्दैवतानां निविदं दध्यात् . 6 अश् 6 कश् . 1 सवनार्यस्य सोमस्य सवने समाप्ते अतिरेके सोमातिरेकसंज्ञा . स च स्तुतशस्त्रोपजननो भवति तत्र छन्दोगैः स्तोतव्यं, बह्वृचैः शस्तव्यम् . 2 तत्र प्रातःसवने स्तोत्रियानुरूपयाज्याकथनम् . 3 गायत्र्या वैष्णव्या यजनं वेति विकल्पः . 4 गाणगारिमते इन्द्रावैष्णव्या यजनम् . 5 %% च सं वां कर्मणेत्यादि त्रिष्टुप्छन्दस्कात्र यजने ग्राह्या . 6 माध्यन्दिनमवने स्तोत्रियानुरूपयोः याज्यायाश्च उक्तिः . 7 तृतीयसवने यद्यग्निष्टोमे सोमातिरेकः तदा उक्थ्यं कुर्यात् . यद्युक्थ्ये सोमातिरेकस्तदा षोडशिनं कुर्यात् यदि षोडशिनि तथा स्यात् तदाऽतिरात्रं कुर्यात् इत्युक्तिः . 8 आतिरात्राच्चेत् सोमातिरेकस्तदा प्रतत्तेइत्यादि स्तोत्रियानुरूपौ कृत्वा माध्यन्दिनसवनवत् शेषकरणम् . 9 माथ्यदिनीययाज्यात्रयम् 6 अश् 7 कश् . 1 क्रीते सोमे नष्टे दग्धे वा प्रायश्चित्तविधिः . 2 सदोऽपिधानानि हविर्धानानि अमन्त्रकं कुर्युरिति पूर्वपक्षः . 3 समन्त्रकं वा तदाचरणमिति सिद्धान्तः . 4 सोमेन यागसिद्धिरित्यतोऽन्यसोमविधानेन सोमाभिषवः . 5 सोमान्तरालाभे पूतिका फाल्गुनानि वा संसृष्टान्थभिषुणुयुः . (पूतिका सोमसदृशी लतारूपा फाल्गुनानि च स्तम्बरूपा ओषधिभेदा अभियुक्तोपदेशेन स्वरूपतोज्ञेयाः) . 6 फाच्छनालाभे दूर्वादिसंसृष्टपूतिकाग्रहणम् . 7 दीक्षास्वकृतासु क्रीतसोमनाशे आ सोमनाशात् दीक्षाकालवर्धनम् उपसत्सु जातासु सोमनाशे उपसत्कालवर्धनम् . तत्र सर्वत्र प्रधानकाद्धानुरोधेन कालवर्धनन् . कालवर्धनेऽपि सोमालाभे प्रतिनिधिना प्रधानकालमध्ये यागसमापनम् इत्येकः पक्षः . भूः स्वाहेति प्रायश्चित्तं कृत्वारब्धं प्रयोगं विसृज्य सोमं सम्पाद्य पुनर्यागकरणमिति सिद्धान्त पक्षः . 8 सुत्यासु नष्टे सोमे तदलाभे प्रतिनिधिप्रयोगकरणमेव न तत्राहर्वृद्धिः प्रयोगत्यागोवेति सिद्धान्तः . प्रातःसवने सोमे नष्टे प्रतिनिधिद्रव्यममिषुत्य तद्रसेन प्रतिदुहोमिश्रणम् (सद्योदुग्धं पयः प्रतिधुक्) . 10 माध्यन्दिने तत्र पक्वपयोमिश्रणम् . 11 तृतीयसवने पूर्बवत् दधिमिश्रणम् . 12 फाल्गुनानां प्रतिनिधित्वेन ग्रहणे श्रायन्तीयं साम ब्रह्मसाम भवति वारवन्तीयञ्च यज्ञायज्ञीयस्थाने . 13 ब्रह्मसाम तु तत्रविषये श्रायन्तीयं साम यज्ञायज्ञीयंतु यथोक्तमेवेति एकमतम् . 14 प्रतिनिधिना उदवसानीयान्त यज्ञं समाप्य तस्माद्देशादुदवसाय सोमं सम्पाद्य पुनर्यागः कार्यः . 15 पुनः प्रयोगे पुनर्दक्षिणा . 16 यद्युपात्तेऽपि प्रतिनिधौ यागात् प्राक् सोमलाभः तदाप्रतिनिधिद्रव्यत्यागेन यथोक्तमेव सोमेन यजनम् प्रतिनिधिनिमित्तानि सोमश्रपणादीनि न भवन्ति . यदा पुनरहर्गणेषु मुख्यासम्भवात् प्रतिनिधिनैवैकमहः क्रियते तदा सत्रप्रयोगं समाप्य उदवसाय तदेवाहः पुनः प्रयुञ्जीरन् तथा च आरब्धं फलसाधनं यज्ञ प्रयुज्यसमाप्यैतत् कर्तब्यं नावान्तरमेकस्याह्नः प्रयोगः एकाहेषु प्रतिनिधावुपात्ते प्रतिनिधिनैवेष्ट्वा पुनर्यागः . 16 सूश् 6 अश् 8 कश् . 1 दीक्षितानां मध्ये कस्यचित् व्याध्याद्युपतापे प्रायश्चित्तविधानम् . 2 जीवानामस्थता इत्यादि मन्त्रचतुष्टयेन या ओषधीरिति सृक्तेन च पीडितं स्नपयित्वानुमार्जनं कार्यम् एतत्सर्वं ब्रह्मणा कार्यम् . 3 अनुमार्जने मन्त्रभेदाः . 4 एवमुपतप्तस्य कर्मणि कृते सर्वेषां यथास्थानं गतिः . 5 तस्मिन्निमित्ते त्रातारमिन्द्रमित्याद्या ऋक् तार्क्ष्यकार्यंस्याद्या भवति . 6 तस्मिन् वैश्वदेवसूक्तादिजपः कार्यान्तरञ्च . 7 रोगनिवृत्तौ यथोपदिष्टतया प्रकृत्यैव सर्वं कार्यम् . 7 सृश् 6 अश् 9 कश् . 1 मृते तस्मिन् अतीर्थेन निर्गमय्य अवभृतार्थं सङ्कल्पिते देशे मृतस्य प्रेतालङ्कारादिकरणम् . 2 मृतस्य कशश्मश्रुलोमनखवापनम् . 3 उशीरेणानुलेपनम् . 4 नलकृतमालापरिधापनम् . 5 प्रेतस्य देहस्थान्त्राणि निःपुरीषाणि कृत्वा पृषदाज्येन पूरयित्वा पुनर्देहे बन्धनीयानी त्येकमतम् . 6 मृतस्य वाससा वेष्टनप्रकारः . 7 तस्यैव वस्त्रस्यैकदेशस्य प्रेतक्रियाधिकारिणा ग्रहणम् . 8 प्रतेस्याग्नीन् द्वयोररण्योः समारोप्य देवयजनस्य बहिर्वेदिप्रेतमानीयाग्निं मथित्वा विहृत्य तत्रैव दहेयुः . 9 अनाहिताग्नेरौपासनरूपेणाऽऽहार्येण दाहः . 10 दीक्षितस्य पत्नीमरणेऽपि लौकिकाग्निना दाहः . आहिताग्नेरपि सर्वाधाने लौकिकाग्निनैव पत्न्या दाहः . औपसनाग्निसत्त्वे तु तेन दाह इति भेदः . 11 प्रेतदाहदेशादागत्य पूर्वापरीभूताहःसमापनं यथाविहितं कुर्युः . 12 दीक्षितदहनोत्तरं शास्त्रानुवचनाभिष्टवनसंस्तवनेषु विशेषोक्तिः . 13 श्मशानायतने परितः कर्तव्यभेदः . 14 होतुःस्वस्थानात् पश्चादुपवेशनम् . 15 तत्र अध्वर्योरुपवेशनप्रकारः . 16 तत्र आयं गौरित्यादिषु ऋक्षु उपांशुस्तुतिप्रदर्शनम् . 17 स्तवनोत्तरंहोतुः कर्तव्यम् . 18 . 19 . तत्र यमदृष्टान्ततया प्रेहिप्रेहीत्यादि सूक्तजपः . 20 अनुद्रवणास्थिसञ्चने कृत्वा यथासनमृत्विजामासादनम् . 21 तेषां भक्षणप्रकारादि . 22 दीक्षितस्य मृत्युदिने उक्तप्रकारं कर्म समाप्य सप्तदशस्तोमं त्रिवृत्पवमानकं रथन्तरपृष्ठमग्निष्टोमसंस्थं वृहद्रथन्तरं दीक्षितमरणनिमित्तं सत्रमध्ये सत्रिणः कुर्युः . 23 उक्ते अह्नि समाप्ते एतान्यस्थीनि अवभृतकाले अवभृतार्थं संङ्कल्पितास्वप्मु कुम्भेन सह क्षिपेयुः एतस्य मृतस्य तदहरिति वदन्तः सर्वे सत्रिणः कुर्युः . 24 मृतस्य दाहादारभ्य कार्यान्तरोपदेशः . 25 शेषसमापने मृतस्य संख्यापूरणाय तत्सन्निकृष्टं दीक्षयित्वा सत्रसमापनं कुर्युः 26 गृहपतौ मृते तदहःप्रवृत्तं समाप्यावभृथं कृत्वा सदोदग्ध्वा च सत्रादुत्थानं भवति न पुनः शेषसमापनम् . 27 गृहपतेरपि अस्थिसंञ्चषादयः पूर्वेणतुल्याः कार्याः . 28 एकाहेषु यजमानस्य पूर्ब्धासने तस्य तस्य शयनम् . 29 मृतस्य गृहपतेः वहन्तीषु अप्सु अवभृथ कर्म कृत्वा प्रेतस्य तत्र निक्षेपः एवमालेखनस्य आचा र्यस्योक्तिः . 30 आश्मरथ्यमते तस्य यज्ञपात्रैः सहदाहः . 31 एतत्पक्षे अयमेव अवभृथोनान्यः . 6 अश् 10 कश् . 1 सोमयागस्य अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त संस्थाः . 2 तासां मध्ये यामुपयन्ति तस्यान्ते यज्ञपुच्छं नाम कर्म कर्तव्यम् . 3 यज्ञपुच्छस्य प्रकारः . तत्र सूक्तवाकप्रैषस्य उत्तमत्वम् . 5 तत्र पुरोडाशकरणं तद्देवता च . 6 सवनीयस्य पशोःपशुपुरोडाशपक्षे अवीवृधेतां पुरोडाशैरिति वचनमित्युक्तिः . 7 सवनीयैः कार्मभिः इन्द्रवृद्धिः पशुपुरोडाशेन पशुदेवतावृद्धिः . 8 शंयुवाकादूर्ध्वं हारियोजनं कार्यम् . 9 हारियोजनस्य अनुवाक्याप्रैषयाज्याः . 10 अहर्गणेषु अन्त्येष्वहःसु उक्ते एव याज्यानुवाक्ये . 11 अहर्गणेष्वन्त्येभ्योऽन्यानि, तेषां च प्रतीकोक्तिः . 12 सारस्वतसत्रादिषु यानि सुत्यानि सौत्याहोभिरुत्तरवन्ति तेष्वन्त्येष्वनुवाक्या . 13 हारियोजने मैत्रावरुणस्य अनुवषट्कारात् प्राकतिप्रैषनामकप्रैषकथनम् . 14 अतिरात्रे तेऽश्वः इत्यत्र तेऽद्येति प्रयोगः . 15 वक्ष्यमाणे श्वःसुत्यामित्यत्र अद्य सुत्यामिति प्रयोगः . 16 आग्नीध्रः अतिप्रैषस्यान्तं श्रुत्वा यज्ञः श्वः मुत्यामित्यादि मन्त्रं वदेत् 6 अश् 11 कश् . 1 उन्नेत्राहृतं द्रौणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वा द्रोणकलशस्थसोममवपश्येत् . 2 शस्तुः प्राणभक्ष मन्त्रः हरिवत इत्यादि . द्रोणकलशस्थमोमं गृहीत्वा मन्त्राभ्यां मुखहृदथमभिमृश्य येन पथा सदोहविर्धानं वा गतः तेन पथा तत्र प्रतिनिवृत्तिः . विनिसृप्ताहुतिनामकौ होमौ कुर्यात् तत्र होममन्त्रौ च . 3 षड्भिर्मन्त्रैः आहवनीये षट्षट्शकलाभ्याधानम् . ते च देवकृतस्यैनसैत्यादयः सूत्रोक्ताः षट् . 4 द्रोणकलशाद्धानागृहीत्वा पश्येयुः तत्र मन्त्रः आपूर्या इत्युक्तिः 4 तुष्णीमवघ्राय ता धानाः अन्तःपरिधिदेशे निवपेयुः . आहवनीयदेशात् सर्वे दक्षिणावृतः प्रत्येत्याग्नीघ्रीयं गच्छेयुः विनिसृप्ताहुतिपर्यन्तमेतत् सर्वं सर्वे कुर्युः . 7 तांश्चमसान् गत्वा आर्द्रदूर्वाजातीयानि निष्पीड्य स्वेस्वे camaseü'ntarà प्रक्षिप्य सर्वे चमसिनः स्वान् स्वान् चमसान् दूर्वादिरसयुक्तान् गृहीत्वा प्रोक्षिताभिरद्भिः स्वं खमात्मानं दक्षिणैः पाणिभिरप्रदक्षिणं पर्युक्षेरन् . 8 सव्यै र्वा पाणिभिः प्रदक्षिणं पर्युक्षेरन् . 9 तत्र पर्युक्षणे गाथामन्त्रः . 10 पित्रादित्रयजीवने नैता गाथा पाठ्याः नापि पर्युक्षणं कुर्युः तद्वर्जं सर्वं सर्वे कुर्युः . 11 अवध्राणाभिमर्शनमन्त्राः . 12 सयजमानर्त्विजां परस्परस्य हस्त ग्रहणे मन्त्राः 6 अश् 12 कश् . 1 पत्नीसंयाजैश्चरित्वापत्न्यै वेदप्रदानादि पूर्णपात्रनियननान्तं कर्म कृत्वा वेदस्तरणं कृत्वाऽकृत्वा वा प्रायश्चित्तानि जुहूयात् . 2 पञ्चभक्तिकस्य साम्नोनिधनरूपामन्त्यां भक्तिं कृत्वा सर्वेऽवभृथं कुर्युः . 3 जले क्रियमाणा इष्टिरवभृथेष्टिः . तया चरणम् . 45 अत्र विशेषाः . अस्यामिष्टौ प्रयाजाद्यनुयाजान्ता नास्यामिडा न बर्हिष्मन्तौ प्रयाजानुयाजावप्सु मन्तौ तौ च गायत्रौ . 6 तत्र वारुणं हनिः हविर्दोषे सति यागावसरे हविरेवोत्पाद्य यष्टव्यम् . 7 स्विष्टिकृद्यागे अग्नीवरुणौ देवते अव ते होडोवरुण नमोभिरिति द्वे ऋचौ तत्र साधनम् . अत्र च निगदाभावात् अग्नीवरुणावादिश्य स त्वंन इत्यृचा यष्टव्यम् . 8 अस्यामिष्टौ नमोवरुणाय इति मन्त्रेण दक्षिणान्पादानुदके निदध्युः . 9 तत्र आचमने मन्त्रत्रयम् . 10 आचमनप्रकारः . 11 शौचाङ्गमाचमनं कृत्वा स्नानाङ्गमाचमनं कृत्वा आस्नायुः तत्र मन्त्राः . 12 अदीक्षितानामुक्तमन्त्रैराप्लावनं वाऽभ्युक्षणं वा . 13 उन्नेता स्वशास्वोक्तविधिना सर्वानुदकदादुत्तारयेत् . 14 उन्ने त्रा उन्नीयमानाः उन्नेतरित्यादि मन्त्रं जपेयुः . 15 उदकादुत्तीर्य उद्वयं तमस इत्यादि मन्त्रं जपेयुः . 16 इत ऊर्धं संस्थाजपपर्यन्तं हृदयशूलेन समानं तथा च अनवेक्षमाणाः इत्यादयः समिदाधानान्ताः सर्वैः कार्याः . 17 अपवृत्तकर्माणः संस्थाजपं कुर्युः 17 सूश् 6 अश् 13 कश् . 1 गार्हपत्ये उदयनीयया चरणम् . 2 सा च प्रायणीयया तुल्या . 3 सर्वसाम्येऽपि अयं विशेषः . तत्र चतस्र आज्यहविषोदेवता अदितिः पञ्चमी चरुहतिः पथ्या स्वस्तिस्तत्र प्रथमा इह चतुर्थी भवतीति . 4 याज्यानुवाक्ये च विपरीते तत्र या याज्या सा इह अनुवाक्या . तत्रानुवाक्या इह याज्या . 5 प्रायणीयायाः कर्तार एवात्र कर्तारः . 6 संयाज्याया ऐकरूप्यं न याज्यात्वेन वैपरीत्यम् . 7 उदयनीयायां समाप्तायां मैत्रावरुणदैवतोऽनूबन्ध्यः पशुः . 8 सदसि आसीनैर्होत्रादिभिः पशुः कार्यः स च वारुणीय इत्येके 9 उत्तरवेदिसमीपे आसीनैस्तैः कार्य इत्येके . 10 तत्र नैमित्तिकः कर्मभेदः . अनूवन्ध्य्यपशोर्वपायां हुतायां यद्येकादशिन्यग्रतः कृता तदाऽग्निषोमायीयेण सञ्चरेण गत्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरणम् . 11 त्वाष्ट्रपशुकरणप्रकारः . त्वाष्ट्रं पशुं यूपाञ्जनादिकृत्वा उत्सृजेत् इत्येकः पक्षः . 12 यदि अध्वर्यव आज्येन तं पशुयागं समापयेयुः तदा होतापि तथा कुर्यात् 13 आज्येन समापने अनेके पक्षाः . ब्राह्मणोक्तदिशावेद्याः . 14 आज्येन करणपक्षे पशुवत् शब्दप्रयोगः . 15 यद्यत्र देषिका हवींषि अनुनिर्वपेयुः धाताऽनुमतिः राका सिनीवाली कुहूरिति पञ्च देवताः . 16 तत्र धातुरुपस्थाने मन्त्रभेदः . 17 एषाञ्च पञ्चानां देव्य इति संज्ञा . देवीत्वपक्षे सूर्यः द्यौः ऊषा गौः पृथिवीति पञ्च देवताः . 18 तत्र सूर्यस्य चातुर्मास्येभ्यो याज्यानुवाक्येग्राह्ये . 19 अनुबन्ध्यपशुद्रव्यस्यालाभे मैत्रावरुणीया पयस्या कर्तव्याः . 20 सा च आज्यभागादिः वाजिनान्ता कार्या . 21 कर्मिणो वाजिनं भक्षयेयुः . सत्रविषये सर्वे भक्षयेयुः . 23 उदवसनीयया चरणं तत्करणप्रकारः . 24 प्रकृतेन ज्योतिष्टोमाख्येन सोमेन यजमानदक्षिणीयया दीक्षां प्रविष्टः स सोमेनेष्ट्वा अवभृथेष्टौ दीक्षोन्मोचनं कृत्वा तस्मादुत्थित एवानूबन्ध्यान्तं प्रयोगं समाप्य तदन्तेऽग्नीनरण्योः समारोप्य उदग्देवयजनात् यो देशस्तस्मिन्नग्नीन्मथित्वोदवसानीयया यजते इत्येकोऽर्थः . अपरस्तु यदि सर्वे दीक्षिताः स्युः सत्रञ्चेति दीक्षिता उत्यिता इति पाठः कर्तव्यः समासपाठेऽर्थस्य दुर्गमत्वात् यदि सर्वे दीक्षिताः स्युस्तदा पूर्ववदेवानूबन्ध्यान्तं कर्मकृत्वा सर्वे स्वान् स्वानाग्नीन् स्वे स्वे चारणीषु पृथक् पृथक् समारोप्य पूर्बवन्मथित्वा पृथगेवोदवसानीयया यजेरन्निति विशेषतोऽर्थः . सेयमुदवसानीया एवंरूपा भवति . पुनराधाने याम्नाता इष्टिस्तद्रूपा . सा च अविकृता अविभक्ताज्य भागविकारा उपांशुत्वरहिता केवलमग्निदेवता . 6 अश् 24 ka0 इथं पूर्वार्धस्य षष्टाध्यायीरूपस्य प्रतिसूत्रमभिधेयार्था दर्शिताः उत्तरार्धमपि षडध्यायीरूपम् बाहुल्यभयात् तत्रत्यप्रतिसूत्रप्रतिपाद्यार्था न दर्शिता मूलग्रन्थे दृश्याः . संक्षेपेणायमर्थस्तत्रत्यः . सप्तमाष्टमाध्याययोः सत्राधिकारेण इतिकर्तव्यतादिदर्शनम् . नवमे अहीनेकाहाधिकारेण इति कर्तव्यताकलापः . दशमे रात्रिसत्रविवरणम् . एकादशे कामना विशेषेण तदाचरणम् गवामयनचरणञ्च . द्वादशेगवायमनस्यैव दिनसङ्कलनादि . प्रागस्य चतुरध्यायात्मकत्वोक्तिः प्रामादिकी . तदीयगृह्यसूत्रे प्रतिपाद्यविषया स्तावदभिधोयन्ते . तत्र प्रथमाध्याये . स्थालीपाकाद्यु पाकर्मान्तानि कर्माणि . 1 गृह्यव्याख्यानप्रतिज्ञा . 2 पाकयज्ञप्रकारः . 3 पाकयज्ञप्रकारस्य त्रैविध्योपदेशः . 4 एतान्यपि कर्माणि नित्यानि श्रौतैस्तुल्यानि आहिताग्नेरपीत्युक्तिः . 5 पाकयज्ञानामर्थवादरूपं ब्राह्मणम् . 1 अश् 1 कश् . 1 सायम्प्रातःपक्वहविष्यहोमः . 2 देवयज्ञः . 3 स्वाहाकारेण बलिहरणम् . 4 बलिप्रदानार्हदेवतानिर्णयः . 5 दिक्षु देवताभ्यो देवतापुरुषेभ्यो बलिहरणम् . 6 मध्ये ब्रह्मणे ब्रह्मपुरुषेभ्यश्च बलिहरणम् . 7 मध्ये विश्वेभ्यो देवेभ्यो बलिहरणम् . 8 मध्ये, दिवसे, दिवाचारिभ्यो भूतेभ्यो बलिहरणम् . 9 रात्रौ, नक्तञ्चारिभ्यो भूतेभ्यो बलिहरणम् . 10 सर्वशेषे रक्षोभ्यो बलिहरणम् . 11 पितृयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षिणावीतीत्युक्तिः . 1 अश् 2 कश् . 1 वक्षामाणकर्मणां होमविधिः . 2 पवित्राभ्यामाज्यस्योत्पवनम् . 3 पवित्रलक्षणोत्पवनयोर्निर्णयः . आज्यहोमेषु परिस्तरणं कार्यं वा न रेति निर्णयः . 5 पाकयज्ञेषु आज्यभागौ कार्यौ वा न वेति निर्णयः . 6 धन्वन्तरियज्ञं शूलगवञ्च वर्जयित्वा सर्वेषु पाकयज्ञेषु ब्रह्मा कार्यो वा नवेति निर्णयः . 7 अनादेशे नामधेयेन होमः . 8 अनादेशे देवतानिर्णयः . 9 एकबर्हिरादियज्ञाः समानकालिकाः . 10 पूर्वोक्तस्य प्रमाणार्थं यज्ञगाथोदाहरणम् . 1 अश् 3 कश् . 1 चौलकर्मादीनां कालविधिः . 2 एके आचार्याः सर्वस्मिन् काले विवाहमिच्छन्ति . 3 आज्यहोमः . 4 ऋगाहुतयोव्याहृत्याहुतयश्च . 5 उभयाहुतिसमुच्चयपक्षः . एके अनादेशाहुतिमिच्छन्तीत्युक्तिः . 7 तेषामाहुतयः . 1 अश् 4 कश् . 1 वंशपरीक्षा . 2 वरगुणकथनम् . 3 कन्यागुणकथनम् . 4 परीक्षान्तरम् . 5 क्षेत्राद्यष्टमृत्पिण्डैः परीक्षा . 6 पिण्डानां मृद्विशेषकथनम् . 1 अश् 5 कश् . 1 ब्राह्माद्यविधविवाहोक्तिः . 1 अश् 6 कश् . 1 विवाहे देशधर्मग्रामधर्मकुलधर्माणां कर्तव्यता . 2 जनपदादिधर्मस्य सर्वत्र समानत्वमित्युक्तिः . 3 पाणिग्रहणविधिः . पुत्रकामिना अङ्गुष्ठस्य ग्रहणम् . 4 दुहितृकामिना अङ्गुलेर्ग्रहणम् . 5 उभयकामिनां अङ्गुष्ठाङ्गुलिसहितहस्तस्य ग्रहणम् . 6 अग्न्युदककुम्भप्रदक्षिणे वधूजप्यमन्त्रः . 7 अश्मारोहणे आचार्यजप्यमन्त्रः . 8 लाजहोमप्रकारः . भ्रात्रादिर्द्विर्लाजानावपतीत्युक्तिः . 9 वरोजामदग्न्यश्चेत् त्रिर्लाजानावपति . 10 लाजेषु हविरवधारणम् . 11 वरकर्तृकमवदानम् . 12 अवदानस्य सर्वत्रातिदेशः . 13 वरकर्तॄकहोममन्त्राः . 14 अमन्त्रकं शूर्पपुटेन वधूकर्तृकं लाजदानम् . 15 एके लाजानोप्य पश्चात्परिणयमाहुरित्युक्तिः . 16 शिखाविमोचनम् . 17 दक्षिणशिखा विमोचनम् . 18 उत्तरशिखाविमोचनम् . 19 सप्त पदीनमनम् . 20 उभयोः शिरसि उदकुम्भसेचनम् . 21 ग्रामान्तरगमने अन्तरा वसतिः . 12 ध्रुवारुन्धत्यादिं दृष्ट्वा वाग्विसर्जनम् . 1 अश् 7 कश् . 1 यानारोहणमन्त्रः . 2 नावारोहणमन्त्रः . 3 उदकादुत्तारणमन्त्रः . 4 वधूर्यदि रोदिति तदा ऋग्विशेषं जपेत् . 5 विवाहाग्निं गृहीत्वा गन्तव्यम् . 6 देशवृक्षचतुष्पथादौ जप्यमन्त्रः . 7 पथिका ईक्षकाः सन्ति चेत् तदीक्षणमन्त्रः . 8 गृहप्रवेशमन्त्रः . 9 उपवेशनदधिप्राशनहृदयाञ्जनादयः . 10 विवाहावधि ब्रह्मचर्यधारणादिः . 11 त्रिरात्रं द्वादशरात्रं वा ब्रह्मचर्यधारणम् . 12 संवत्सरं वा ब्रह्मचर्यधारणम् . 13 व्रतानन्तरं वधूवस्त्रदानम् . 14 ब्राह्मणेभ्योऽन्नदानम् . 15 स्वस्तिवाचनम् . 1 अश् 8 कश् . 1 पाणिग्रहणप्रभृतिगृह्याग्निपरिचरणम् . 2 अग्नौ नष्टे प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणम् . 3 एके अग्न्युपशान्तौ पत्न्या उपवासं वदन्तीत्युक्तिः . 4 तदग्निपरिग्रहणं अग्निहोत्रविधानेनेत्युक्तिः . 5 होमादिकालव्यवस्था . 6 होमद्रव्याणि . 7 उक्तद्रव्याभावे द्रव्यान्तरप्रतिनिधिः . 8 सायम्प्रातर्होमः . 1 अश् 9 कश् . पार्वणस्थालीपाकः . 2 भोजननियमः . 3 इध्मबर्हिषोर्वन्धनम् . 4 तद्देवता . 5 काम्यदेवता . 6 शूर्पमुष्टिनिर्वपणम् . 7 शूर्पमुष्टिप्रोक्षणम् . 8 अवघातप्रक्षालनेनानेकत्र श्रपणानि . 9 एकत्र श्रपणं वा . 10 नानाश्रपणप्रकारः . 11 एकत्र श्रपणप्रकारः . 12 आज्योत्पवनादिः . 13 आघाराज्यभागौ स्विष्टिकृद्धोमश्च . 14 आग्नेयादिहोमः . 15 आज्यभागयोर्यज्ञचक्षुरूपत्वम् . 16 यज्ञपुरुषस्य उपवेशननियमः . 17 अग्नेरुत्तरपूर्बदेशे होमः . 1 8 हविःस्थापनदेशः . 19 पश्चाद्वर्तिहोमनिर्णयः . 20 स्विष्टिकृद्धोमनियमः . 21 स्विष्टकृद्धोमे हविःशेषाभावः . 22 स्विष्टिकृद्धोममन्त्रः . 23 पूर्णपात्रनिनयनम् . 24 पूर्णपात्रनिनयनकालः . 25 पाकयज्ञतन्त्रम् . 26 दक्षिणादानम् . 1 अश् 10 कश् . 1 पशुकल्पः . 2 प्रशूपस्मर्शनम् . 3 पशुप्रोक्षणम् . 4 पशुनिनयनम् . 5 मन्त्रवर्जम् पशुनिनयनम् . 6 उल्मूकाहरणम् . 7 शामित्रोक्तिः . 8 पश्वन्वारम्भणम् . अन्वारम्भे कर्तृकथनम् . 10 वपाहोमः . 11 स्थालीपाकश्रपणम् . 12 पश्ववदानं स्थालीपाकहोमश्च . 13 अवदानसहितहोमो वा . 14 प्रत्येकावदाने द्विर्द्विरवदानम् . 15 तूष्णीं हृदयशूलाचरणम् . 1 अश् 11 कश् . 1 चैत्ययज्ञे स्विष्टिकृतः प्राक् बलिहरणम् . 2 विदेशस्थचैत्यपक्षे पलाशदूतेन बलिहरणम् . 3 भयसम्भावनायां दूताय शस्त्रदानम् . 4 नद्यन्तरा चेत् प्लवदानम् . 5 धन्वन्तरिचैत्यश्चेत्पुरोहिताय बलिहरणम् . 1 अश् 12 कश् . 1 पुंसवनम्, अनवलोभनञ्च . 2 तृतीयमासे पुष्यनक्षत्रे उपोष्य तुल्यवर्णावत्सायागोर्दधिमात्रया प्राशनम् . 3 प्रश्नवचनम् . 4 त्रिःप्राशनम् . 5 दूर्वारसस्य नासिकायां सेचनम् . 6 नस्तस्तद्धरणम् . 7 हृदयस्पर्शमन्त्रः . 1 अश् 1 3 कश् . 1 सीमन्तोन्नयनं कर्म . 2 तस्य कालनिर्णयः . 3 होममन्त्रः . 4 सीमन्तव्यूहनम् . 5 चतुर्धा व्यूहनम् . 6 वीणागाधकप्रेषणम् . 7 गेयगाथाकथनम् . 8 ब्राह्मण्यो यद्ब्रूयुस्तदाचरणम् . 9 दक्षिणादानम् . 1 अश् 14 कश् . 1 जातकर्म . 2 मेधाजननजपः . 3 अंसस्पर्शनम् . 4 नामकरणम् . 5 नामलक्षणम् . 6 चतुरक्षरं वा नाम . 7 नाम्नि कामनाभेदेनाक्षरनिर्णयः . 8 पुंनामधेयानि युग्माक्षराणि . 9 स्त्रीनामधेयानि अयुग्माक्षराणि . 10 येन नाम्ना उपनीतः तेनाभिवादनं कुर्यात् . 11 मूर्धावघ्राणे मन्त्रजपः . 12 कुमार्या अमन्त्रकं कर्म . 1 अश् 15 कश् . 1 अन्नप्राशनम् . 2 अजमांसान्नाशनम् . 3 तित्तिरिमांसान्नाशनम् . 4 घृतौदनान्नाशनम् . 5 अन्नाशनमन्त्रः . 6 कुमार्या अमन्त्रकम् . 1 अश् 16 कश् 1 चौलं कर्म . 2 पूर्णापात्राधानम् . 3 कुमारावस्थानं द्रव्यासादनञ्च . 4 कुशपिञ्जूलहस्तकुमारपित्रवस्थानम् . 5 ब्रह्मा वा कुशपिञ्जूलानि धारयेत् . 6 अपां निनयनमन्त्रः . 7 शिरौन्दनमन्त्रः . 8 कुशपिञ्जूलनिधानमन्त्रः . 9 तेषु ताम्रक्षुरस्थापनमन्त्रः . 10 केशच्छेदनमन्त्रः . 11 केशस्थापनम् . 12 द्वितीयस्य तृतीयस्य मन्त्रौ . 13 चतुर्थस्य मन्त्रः . 14 एवमुत्तरतस्त्रिर्वारम् . 15 क्षुरधारशोधनमन्त्रः . 16 नापितानुशासनम् . 17 केशसन्निवेशकरणम् . 18 कुमार्या अमन्त्रकम् . 1 अश् 17 1 गोदानं कर्म . 2 तत्र कालनिर्णयः . 3 मन्त्रे केशशब्देषु श्मश्रुशब्दकरणम् . 4 श्मश्रुवपनम् . 5 क्षुरधारशोधने विशेषमन्त्रः . 6 नापितानुशासनम् . 7 आचार्याय दानप्रार्थना . 8 गोमिथुनदक्षिणादानम् . 9 संवत्सरव्रताचरणादेशः . 1 अश् 18 कश् . 1 उपनयनम् . अष्टमे वर्षे ब्राह्मणस्य . 2 गर्भाष्टमे वर्षे वा . 3 एकादशे वर्षे क्षत्रियस्य . 4 द्वादशे वैश्यस्य . 5 आ षोडशात् ब्राह्मणस्य नातीतः कालः . 6 आ द्वाविंशात् क्षत्रियस्य, आ चतुर्विंशात् वैश्यस्य . 7 अत ऊर्ध्वम् अचीर्णप्रायश्चित्तान् नाध्यापयेत् . 8 संवीतचर्मनिर्णयः . 9 परिधेयवासोनिर्णयः . 10 मेखलाविकारः . 11 जातिभेदे मेखलानिर्णयः . 12 दण्डाधिकारः . 13 जातिभेदे दण्डनिर्णयो दण्डपरिमाणञ्च . 1 अंश् 19 कश् . 1 सर्वे दण्डाः सर्वेषां वा भवन्ति . 2 आचार्यान्तिके उपवेशननिर्णयः . 3 ब्रह्मचारिण उपवेशननिर्णयः . 5 साङ्गुष्ठापाणिग्रहणम् . 5 पाणिग्नहणमन्त्रः . 6 आदित्यावेक्षणम् . 7 तत्र जप्यमन्त्रः . 8 प्रदक्षिणावर्तनम् . हृदयस्पर्शनम् . 10 अमन्त्रकं समिदाधानम् . 1 अश् 20 कश् . 1 एकमते मन्त्रेण समिदाधानम् . 2 मुखमार्जनम् . 3 तेजसा मार्जनम् . 4 सावित्र्युपदेशप्रार्थना . 5 सावित्र्युपदेशः . 6 सावित्रीवाचनम् . 7 ब्रह्मचारिणो हृदयदेशे ऊर्ध्वाङ्गुलिस्थापनं मन्त्रश्च . 1 अश् 21 कश् . 1 ब्रह्मचर्यादेशः . 2 ब्रह्मचर्यादेशमन्त्रः . 3 वेदब्रह्मचर्यकालनिर्णयः . 5 वेदग्रहाणान्तं वा ब्रह्मचर्यं भवति . 5 भिक्षाकालनिर्णयः . 6 सभिदाधानकालनिर्णयः . 7 प्रथमभिक्षानिर्णयः . 8 भिक्षामन्त्रः . 9 भैक्ष्यमाहृत्याचार्याय निवेदनम् . 10 पाकयज्ञः . 11 आघाराज्यभागान्तहोममन्त्रः . 12 सावित्र्या द्वितीयम् . 13 महानाम्न्यादिहोमः . 14 ऋषिभ्यस्तृतीयम् . 15 सौविष्टिकृतं चतुर्थम् . 16 वेदसमाप्तिवाचनम् . 17 ब्रह्मचर्यव्रतधारणम् . 18 मेधाजननम् . 19 उदकम्भाभिषेकवाचनम् . 20 व्रतादेशशेषः . 21 अनुपेतस्य विधिविशेषः . 22 उपेतस्य विधिः . 2 3 कृतमकृतञ्च . 24 गोदानमनूक्तम् . 25 कालोऽनिरुक्तः . 26 प्रायश्चित्तार्थे सावित्र्यन्तरम् . 1 अश् 22 कश् . 1 ऋत्विग्लक्षणम् . 2 एके युवानं वदन्ति . 3 वरणनिर्णयः . 4 वरणविशेषनिर्णयः . 5 सदस्यवरणम् . 6 वरणविशेषः . 7 होतृवरणमन्त्रः . 8 ब्रह्मवरणमन्त्रः . 9 अध्वर्य्वादिवरणमन्त्रः . 10 होतृप्रतिज्ञा . 11 ब्रह्मप्रतिज्ञा . 12 अपरप्रतिज्ञा जप्यमन्त्रश्च . 13 याज्यलक्षणम् . 14 . 15 . 16 . 17 . 18 आयाज्य निर्णयः . 19 सोमप्रवाकप्रश्नः . 20 कल्याणैः सह संप्रयोगः . 21 तत्र निषिद्धानि . 22 आज्याहुतिहोमः . 23 अनाहिताग्निगृह्यशेषः . 1 अश् 23 कश् 1 ऋत्विजे मधुपर्काहरणम् . 2 एवं गृहागताय स्नातकाय, विवाहार्थिने . 3 राज्ञे उपस्थिताय . 4 आचार्यश्वशुर पितृव्य मातुलेभ्यः . 5 मधुपर्कस्वरूपनिर्णयः . 6 सध्वलाभे घृतद्रव्यप्रतिनिधिः . 7 आसनपाद्यार्घाचसनीयानि गाञ्च त्रिस्त्रिर्वेदयेत् . 8 आसनग्रहणे मन्त्रप्रकारौ . 9 पादप्रक्षालननिर्णयः . 10 वामपादादिप्रक्षालनम् . 11 अर्घ्यग्रहणम् . 12 अर्घ्य ग्रहणमन्त्रः . 13 मधुपर्केक्षणमन्त्रः . 14 मधुपर्कग्रहणादिमन्त्राः . 15 त्रिरुद्धरणम् . 16 मधुपर्कभोजनम् . 17 सर्वभक्षणनिषेधः . 18 तृप्तिनिषेधः . 19 अवशिष्टमधुपर्कप्रक्षेपः . 20 सर्वभक्षणं वा . 21 आचमनम् . 22 द्वितीयाचमनम् . 23 आचान्तोदकाय गोदानम् . 24 आलम्भनपक्षे जपोऽनुज्ञा च . 25 उत्सर्गपक्षे उत्सर्गमन्त्रः . 26 मधुपर्काङ्गं भोजनममांसं न भवति . 1 अश् 24 कश् . 2 अध्याये . 1 श्रवणाकर्मकालः . 2 सक्तुकलशदर्वीस्थापनम् . 3 दिवाक्षतदानादि . 4 अस्तमिते स्थालीपाकहोमः . 5 अवस्थाननिर्णयः . 6 पुरोडाशोपरिहोमः . 7 धानाञ्जलिहोमः . 8 हुतशेषस्य प्रतिपत्तिः 9 सर्पबलिहरणम् . 10 प्रदक्षिणोपवेशने परिदानमन्त्रश्च . 11 अमात्याय परिदानम् . 12 परिदानान्तरम् . 13 बलिमात्मानं चान्तरा न व्यवेयुरन्ये . 14 सायम्प्रातर्बलिहरणम् . 15 प्रकारान्तरबलिहरणम् . 2 अश् 1 कश् आश्वयुज्याम् आश्वयुजीकर्म . 2 स्थालीपाकहोमः . 3 पृषातकहोमः . 4 आहिताग्रेः आग्रहयणन्त्रेतायां स्थालीपाकश्च . 5 अनाहिताग्नेर्लौकिकेऽग्नौ2 अश् 2 कश् . मार्ग शीर्ष्यां चतुर्दश्याम् प्रत्यवरोहणकर्म . 2 पौर्णमास्यां वा . 3 पायसहोममन्त्रौ . 4 स्विष्टिकृन्निषेधः . 5 ध्यानं तन्मन्त्रश्च . 6 पुनर्जप्यमन्त्रः . 7 अमात्यप्रवेशः . वृद्धवृद्धतर प्रवेशः . 9 मन्त्रविदो मन्त्रजपः . 10 उत्थाय त्रिर्जप्यमन्त्रः . 11 त्रिदिङ्मुखानां जपब्राह्मणभोजनस्वस्त्ययनानि, चतुर्थजप्यमन्त्रश्च 12 स्वस्त्ययनवाचनम् . 2 अश् 3 कश् . 1 अष्टकाकर्मकालः . 2 एकस्याम् अष्टम्यां वा . 3 पूर्बदिवसे सप्तम्यां पितृभ्यो दानम् . 4 तत्र ओदनकृषरपायसानां श्रपणम् . 5 चतुःशरावपरिमितधान्यं पिष्ट्वा पूपश्रपणम् . 6 मन्त्रा ष्टकैर्होमः, यावद्भिः कामयेत तावद्भिर्वा . 7 परदिने अष्टम्याम् अष्टका, पशुना स्थालीपाकेन वा . 8 अनुडुहो यवसमाहरेद्वा . 9 त्रयाणामप्यसम्भवे अग्निना कक्षं दहेत् . 10 यवसदाने कक्षदाहे मनसा ध्यानम् . 11 चतुर्णामेकस्याप्यनुष्ठाने नानष्टकः स्यात् . 12 देवताविकल्पप्रदर्शनम् . 13 वपाहोममन्त्रः . 14 सप्त होममन्त्राः . 15 स्विष्टिकृति अष्टमहोमः . 16 ब्राह्मणभोजनोत्तरं स्वस्त्ययनवाचनम् . 2 अश् 4 कश् . 1 आन्वष्टक्यं तदुत्तरनवस्यां कार्यम् . 2 मांसकल्पादि . 3 पिण्डपितृयज्ञकल्पत्वप्रदर्शनम् . 4 पितृभ्यः मधुमन्थवर्जं पिण्डनिपरणम् . 5 मातृपितामहीप्रपितामहीभ्यः सुराचमेन पिण्डनिपरणम् . 6 अवटसंख्यानिर्णयः . 7 पित्रादिपिण्डस्थानम् . 8 मात्रादिपिण्डस्थानम् . 9 भ्राद्रापरपक्षीयसप्तम्यादिदिनत्रये कर्तव्ये साध्यावर्षे उक्तधर्माति देशः . 10 कृष्णपक्षे अयुग्मासु तिथिषु आन्वष्टक्यवत् . मासि मासि पितृभ्य एव श्राद्धं कर्तव्यं न मात्रादिभ्यः . 11 आन्वष्टक्ये नवावरान् भोजयेत् . 12 अशक्तौ सप्त पञ्च त्रीन् एकं वा . 13 वृद्धिकर्मणि पूर्तकर्मणि च युग्मान् भोजयेत् . 14 इतरत्र युग्मब्राह्मणभोजनम् तिलस्थाने यवदानञ्च . 2 अश् 5 कश् . 1 रथारोहणात् पूर्वं तत्स्पर्शनमन्त्रः . 2 अक्षस्पर्शनमन्त्रः . 3 आरोहणक्रमस्तन्मन्त्रश्च . 4 रश्मिस्पर्शनमन्त्रः . 5 गमनप्रवर्तमानेषु रथेषु जप्यमन्त्रः . 6 शकटाद्यारोहणेऽपि तस्य जपः . 7 शकटाद्यङ्गस्पर्शनमन्त्रः . 8 नावारोहणमन्त्रः . 9 नवरथे विशेषः . 10 कुटुम्बोपयोगिद्रव्याहरणम् . 11 गृहसमीपागमनम् . 12 रथावरोहणमन्त्रः . 13 नवरथावरोहणमन्त्रः . 14 तत्र जप्यमन्त्रः . 15 तत्र पुनर्जप्यमन्त्रः . 2 अश् 6 कश् . 1 वास्तुपरीक्षा . 2 भूमिलक्षणम् . 3 मूमेरपरलक्षणम् . 4 भूमेरन्यलक्षणञ्च . 5 विरूढदुष्टवृक्षोत्पाटनम् . 6 मूमेरुच्चनिम्नतानिर्णयः . 7 भोजनगृहस्याननिर्णयः . 8 तत्फलम् . 9 सभागृहस्थाननिर्णयः . 10 तत्फलम् . 11 तदपरस्थाननिर्णयः 2 अश् 7 कश् . 1 वास्तुपरीक्षण क्रमः . 2 तत्र खातखननं तत्पूरणञ्च . 3 प्रशस्तमध्यमगर्हितवास्तुनिर्णयः . 4 अस्तमितेऽर्के जलैस्तत्पूरणम् . प्रशस्तमध्यमगर्हितनिर्णयः . 6 ब्राह्मणवास्तुनिर्णथः . 7 क्षत्रियवास्तुनिर्णयः . 8 वैश्यवास्तुनिर्णयः . 9 बहुहलैः वास्तुकर्षणम् . 10 समचतुष्कोणं दीर्घं वा . 11 वास्तुप्रोक्षणम् . 12 अविच्छिन्नधारया प्रोक्षणे मन्त्रः . 13 अवान्तरगृहप्रभेदनिर्णयः . 14 स्थूणानां गर्तेषु विशेषविधिः . 15 मध्यमस्थूणागर्तेविशेषः . 16 मध्यमस्थूणागर्ते मन्त्रः . 2 अश् 8 कश् . 1 वंशाधानानुमन्त्रणम् . 2 वर्शाधानमन्त्रः . 3 मणिकप्रतिष्ठापनम् . 4 तन्मन्त्रान्तरविधानम् . 5 मणिकसेचनमन्त्रः . 6 वास्तुदोषशमनम् . 7 तत्प्रोक्षणम् . 8 अविच्छिन्नजलधारादानम् . 9 स्थालीपाकश्रपणादि शिववाचनञ्च . 2 अश् 9 कश् . 1 गृहप्रपदनम् . 2 वीजवद्गृहप्रपदनम् . 3 तत्कालनिर्णयः . 4 तत्र होमकर्म . 5 अनुमन्त्रणम् . 6 आयतीनां गवामनुमन्त्रणे मन्त्रः . 7 एके अन्यसूक्तमिच्छन्ति . 8 अयातीनां गवाभनुमन्त्रणे . 2 अश् 10 ka0 तृतीयाध्याये पञ्चयज्ञादिसन्नाहान्तानि कर्माणि . 1 पञ्चयज्ञप्रतिज्ञा . 2 पञ्चानां नामकथनम् . 3 पञ्चानां स्वरूपकथनम् . 4 तेषामहरहःकर्तव्यता . 3 अश् 1 कश् . 1 स्वाध्यायविधिः . 2 स्वाध्यायाध्ययननियमः . 3 ओंपूर्वा व्याहृतोः समस्ता ब्रूयात् . 4 सावित्र्यध्ययननियमः . 3 अश् 2 कश् . 1 स्वाध्यायक्रमः . 2 अध्ययने दैवाहुतिनिर्णयः . 3 अध्ययने पैत्राहुतिनिर्णयः . 4 अध्ययने कालावधिनिर्णयः . 2 अश् 3 कश् . 1 देवतर्पणम् . 2 ऋषितर्पणम् . 3 प्राचोनावीती . 4 आचार्यतर्पणम् . 5 पितृतर्पणम् . दक्षिणावीती . 6 तिथिविशेषादौ निषेधवचनं नित्यस्वाध्यायस्यैव, न ब्रह्मयज्ञस्य . 7 ब्रह्मयज्ञानध्यायः 3 अश् 4 कश् . 1 अध्ययनप्रारम्भः . 3 अध्ययनकालनिर्णयः . 3 तत्र कालाऽन्तरम् . 4 आज्यभागाहुतिः . 5 दधिसक्तुहोमः . 7 होममन्त्रः . 7 तत्रान्ये द्व्यृचा मन्त्राः . 8 एकोमन्त्रः . 9 तत्रापरोमन्त्रः . 10 देवताहोमादिमार्जनम् . 11 जपनियमः . 12 व्याहृतिसावित्रीजपोवेदारम्भश्च . 13 उत्सर्गविधिः . 14 अध्ययनकालनिर्देशः . 15 ब्रह्मचारिधर्मयुक्तोऽधीयीत . 16 ब्रह्मचारिणामपि अध्ययनम् . 17 समावृत्तोजायां गच्छेदित्येके . 18 प्रजोत्पत्त्यर्थं जायागमनमपरे . 19 उपाकरणकर्म . 20 माध्यां पौर्णमास्यां तत्करणम् . 21 तत्र सावित्र्यादितर्पणम् . 12 आचार्यादितर्पणम् . 23 ततः षण्मासोत्तरमुत्सर्जनकर्म . 3 अश् 5 कश् . 1 काम्यकर्मस्थाने पाकयज्ञः . पुरोडाशस्थाने चरुः . 3 कामप्राप्तिफलम् . 4 नैमित्तिकहोमः . 5 होममन्त्रः . 6 अशुभस्वप्नदर्शने उपस्थानमन्त्रः . 7 तत्र मन्त्रान्तरम् . 8 जृम्भणादौ जप्यमन्त्रः . 9 अगमनीयगमनादौ आज्यहोमः . 10 तत्र समिदाधानं वा . 11 तत्र मन्त्रजपो वा . 3 अश् 6 कश् . 1 अभ्युदितेऽर्के स्वपतःप्रायष्टित्तम् 2 तत्र भन्त्रचतुष्टयम् . अभिनिर्मुक्तस्य प्रायश्चित्तहोमः . 3 सन्ध्योपासनम् . 4 तत्र सायङ्काले कर्तव्यभेदः . 5 तत्र प्रातर्नियमभेदः . 6 तत्र कालनिर्णयः . 7 कपोतपाते होमजपौ . 8 अर्थार्थं गच्छतो होमजपौ . 9 नष्टं वस्तु लब्धुमिच्छतो होमजपौ . 10 महान्तमध्वानं गमिष्यतो होमजपौ . 3 अश् 7 कश् . 1 समावर्तनम् . तत्र आचार्याय आत्मने वा एकादशद्रव्याहरणम् . 2 उभयोद्देश्यद्रव्यालाभे आचाय्यायैव दानम् . 3 समिदाहरणनियमः . 4 कामनाविशेषे समिन्निर्णयः . 5 उभयकामस्यार्द्रशुष्का समित् . 6 समिदाधानादि गोदानम् . 7 मन्त्रान् आत्मवाचकान् कुर्यात् . 8 करञ्चोन्ममर्दनम् . 9 स्नानाञ्जनविधिः . 10 कुण्डलबन्धनम् . 11 अनुलेपनविधिः . 12 स्रग्बन्धनम् . 13 त्रान्यविधिः . 14 छत्रादानम् . 15 वैणवदण्डादानम् . 16 मण्युष्णीषसमिधादानम् . 3 अश् 8 कश् . तृतीये 1 उपदेशमन्त्रः . 2 प्रत्यृचं समिदाघानम् . 3 मधुपर्केण पूजनम् . 4 अनुज्ञाते समावर्तनस्नानम् . 5 व्रतविशेषः . 6 निषेधविशेषः . 7 निषेधान्तरम् . 8 स्नातकस्य माहात्म्यम् . 3 अश् 9 कश् . 1 गुरवे नामकथनम् . 2 उपवेशनानुज्ञा . 3 उच्चैर्नामकथनम् . 4 उपांशुकथने मन्त्रः . 5 शिष्यस्य उपांशुकथने मन्त्रः . 6 आचार्यजप्यमन्त्रः . 7 जपान्तरम् अनुमन्त्रणञ्च . 8 तत्प्रशंसा . 9 पक्षिणाम् अमनोज्ञा वाचः श्रुत्वा जप्यमन्त्रः . 10 मृगस्यामनोज्ञा वाचः श्रुत्वा जप्यमन्त्रः . 11 भयप्राप्तौ जप्यमन्त्रः . 3 अश् 10 कश् . 1 सर्वाभ्योदिग्भ्यो भयप्राप्तौ जप्यमन्त्रोहोमश्च . 2 तत्र जप्यमन्त्रः सूक्तविशेषश्च . 3 अश् 11 कश् . 1 राजसन्नाहनम् . 2 तत्र जप्यमन्त्रः . 3 राज्ञे कवचदानेमन्त्रः . 3 धनुर्दाने मन्त्रः . 5 राज्ञोजप्यमन्त्रः . 6 स्वीयजप्यमन्त्रः . 7 इषुधिदाने मन्त्रः . 8 रधगमने जप्यमन्त्रः . 9 अश्वानुमन्त्रणम् . 10 इषूनवेक्षमाणस्य जप्यमन्त्रः . 11 संनह्यमानराजजप्यमन्त्रः . 12 मारथिनारोप्यमाणे नृपे जप्यमन्त्रः . 13 राजेक्षणमन्त्रः . 14 सौपर्णमन्त्रः . 15 अनुक्रमेण रथगमनम् . 16 युद्धप्रदेशनिर्णयः . 17 दुन्दुभिवादने मन्त्रः . 18 वाणत्यागमन्त्रः . 19 युध्यमाने राजनि पुरोहितजप्यमन्त्रः . 20 तत्रपुनर्मन्त्रः . 3 अश् 12 ka0 चतुर्थाध्याये . आहिताग्नेः पीडाप्रशमनादिशन्तातीयजपान्तानि कर्माणि . 1 व्याधिपीडितस्याहिताग्रेः कर्तव्यम् . 2 ग्रामकामत्वे प्रमाणम् . 3 ग्रामे वास्तव्यत्वे प्रमाणम् . 4 अगदः सोमादिभिरिष्ट्वा ग्रामं प्रविशेत् . 5 अनिष्ट्वा वा ग्रामं प्रविशेत् . 6 मृतस्याहिताग्नेश्चिताभूमिखननम् . 7 खातस्य निम्नोच्चतानिर्णयः . 8 खातस्य आयामनिर्णयः . 9 खातस्य विस्तृतिनियमः . 10 खातस्य अधोनिर्णयः . 11 श्मशानदेशनिरूपणम् . 12 तत्स्थानस्य बहुलौषधिकत्वम् . 13 कण्टकिवृक्षाद्युद्वासनम् . 14 दहनलक्षणश्मशानस्य विशेषविधिः . 15 प्रेतस्य केशादिवपनम् . 16 बर्हिराज्यादिसंस्थापनम् . 17 पृषदाज्यनयनम् . 4 अश् 1 कश् . 1 अग्नियज्ञपात्रादिनयनम् . 2 प्रेतनयनकर्तृनिर्णयः . 3 शकटादिना प्रेतनयनमित्येके . 4 अनुस्तरणीपशुस्त्रीनयनम् . 5 अनुस्तरणीं गामाहुरेके कृष्णाम् एकवर्णामजामित्यपरे 8 पशोः सव्यबाहुवन्धनं कृत्वा आनयनम् . 9 तदनुअमात्यादोनामागमनम् . 10 दाहकर्तुः कर्तव्यभेदः . 11 दक्षिणपूबदेशै आहवनीयनिधानम् . 12 उत्तरपश्चिमे गार्हपत्यनिधानम् . 13 दक्षिण पश्चिमे दक्षिणाग्निनिधानम् . 14 चिताग्निचयनम् . 15 चितायां प्रेतसंवेशनम् . 16 प्रेतपत्नीसंवेशनम् . 17 क्षत्रियप्रेतस्य धनुःसवेशनम् . 18 देवरादिना पत्न्याउत्थापनम् . 19 तत्र वृषले उत्थापके कर्त्रा, देवरे तेनैव मन्त्रस्य जपः . 20 धनुरपनयने मन्त्रः . 21 पुनः कर्त्रुत्थापकयोर्मन्त्रजपः . 22 धनुर्भक्त्वा क्षेपः . 4 अश् 2 कश् . 1 पात्रयोजनम् . 2 दक्षहस्ते जुहूयोजनम् . 3 सव्ये उपभृतानयनम् . दक्षे पार्श्वे स्फ्यस्य सव्येऽग्निहोत्रहवन्या योजनम् . 5 उरः प्रभृतिषु ध्रवादिनिधानम् . 6 नासिकयोः स्रुवाधानम् . 7 एकां स्रुवं भित्त्वा नासिकाद्वये योजनम् . 8 कर्णयोः प्राशित्राधानम् . 9 एकञ्चेत् भित्त्वोभयत्र तन्निधानम् . 10 उदरे हविः पात्रीनिधानम् . 11 तत्र समवत्तधानचमससंयोजनम् . 12 उपस्थे शभ्यानिधानम् . 13 अरणीसूर्वोः, उदूखलमुषले जङ्घयो र्निदध्यात् . 14 प्रादद्वये शूर्पनिधानम् . 15 एकञ्चेत् छित्वा निधानम् पूर्बवत् . 16 आसेचनपात्रे पृषदाज्यपूरणम् . 17 दृषदुपलाद्यु पयोगद्रव्यनिधानम् . 18 लोहमृण्मयादिनिधानम् . 19 अनुस्तरण्या वपामुत्खिद्य तत्र प्रेतस्य शिरोमुखाच्छादनं तन्मन्त्रश्च . 20 प्रेतपाण्योर्वुक्कयोर्निधानम् . 21 हृदये हृदयाधानम् . 22 प्रेतपाण्योः पिण्ड्याधानमित्येके . 23 वुक्काभावे पिण्ड्याधानभित्यन्ये . 24 प्रणीताप्रणयनानुमन्त्रणे . 25 दक्षिण जानुपातेन दक्षिणाग्नौ चतुराज्याहुतिहोमः . 26 प्रेतस्योरसि पञ्चमाहुतिहोममन्त्रः . 4 अश् 3 कश् . 1 युगपदग्निप्रज्वालने प्रेषणम् . आहवनीयस्य प्राक् प्रेतदेहप्राप्तौ प्रेतस्य स्वर्गलांकगतिः पुत्रविशिष्टर्धिश्च फलम् . गार्हपत्यस्य तथात्वे प्रेतस्यान्तरिक्षलोकप्राप्तिः पुत्रस्य वृद्धिश्च फलम् . दक्षिणाग्नेस्तथात्वे प्रेतस्य मनुष्यलोकप्राप्तिः पुत्रस्य वृद्धिश्च फलम् . 5 युगपत्प्राप्तौ सर्वसमृद्धिः फलम् . 6 दहनमन्त्रः . 7 दहनप्रशंसा . 8 जानुमात्रे गर्चेऽवस्थाय दाहोत्तरमातिवाहिकशरीरमास्थाय धूमेन सह स्वर्गलोकगमनम् . 9 दाहकर्तृजप्यमन्त्रः पृष्ठतोऽनीक्षित्वा सर्वेषां गमनञ्च . 10 सकृत्स्नात्वा प्रेताय जलाञ्जलिं दत्त्वान्यानि वासांसि परिधाय दिवा आनक्षत्रदर्शनात् तत्रावस्थानम् . 11 रात्रौ आदित्यमण्डलं दृष्ट्वा गृहं प्रविशेत् . 12 गृहप्रवेशे वृद्धादिपूर्वापरनिर्णयः 13 गृहमागत्य अश्मादीनामुपस्पर्शः . 14 तस्मिन् दिने अन्नं न पचेरन् . 15 क्रीताद्यन्नेन वर्तेरन् . 16 सपिण्डानां त्रिरात्रमक्षारलवणान्नाशनम् . 17 महागुरुमृतौ द्वादशारात्रं तथाशनं दानाध्ययनवर्जनञ्च 18 सपिण्डेषु दशाहं दानाध्ययनवर्जनम् . 19 उपनेतृगुरौ असपिण्डेऽपि दशाहं द्वादशाहं वाऽशौचम् . 20 अदत्तासु स्त्रीषु मृतासु दशाहम् . 21 एकदेशाध्यापकेषु त्रिरात्रम् . 22 असपिण्डज्ञातौ त्रिरात्रम् . 23 दत्तासु स्त्रीषु त्रिरात्रम् . 24 अद न्तजाते त्रिरात्रम् . 25 असम्पूर्णगर्भे त्रिरात्रम् . 26 सहाध्यायिषु मृतेषु एकाहम् . 27 समानग्रामीये श्रोत्रिये एकाहम् . 1 अस्थिसञ्चयनम् . 2 स्त्रीपुरुषभेदेन कुम्भनियमः . 3 प्रोक्षणमन्त्रः . 4 सञ्चयने पूर्बापरनिर्णयः . 5 सञ्चयनानन्तरमवधाननिर्णय . 6 पांशुप्रक्षेपः . 7 पांशुप्रक्षेपानन्तरम् उत्तरामृचं जपेत् . 8 मृत्कपालेन कुम्भं पिधाय पृष्ठतोऽनवेक्षं प्रत्या गत्याप उपस्पृश्य प्रेताय श्राद्धदानम् . 4 अश् 5 कश् . 1 मृतगुरुकस्यान्यतोवाऽपक्षीघमाणपश्वादिकस्यामावस्यायां शान्तिकर्म . 2 क्रव्यादाग्निहरणम् . 3 चतुष्पथे तदग्निपरित्यागः . 4 पृष्ठतोऽनबवेक्षणादि कृत्वा प्रत्यागत्याप उपउस्पृश्य केशादीन् वापयित्वा नवघटादिकुशपिञ्जूलान्तकल्पनम् . 5 पचननामाग्निजननम् . 6 अग्निदीपनम् . 7 अग्निसेचनम् . 8 अनडुच्चर्मण्यमात्यारोहणम् (कर्तृभिन्नाः सर्वे पुमांसः स्त्रियश्चामात्याः) . 9 परिधिपरिधानम् . 10 आहुति चतुष्टयमन्त्रः . 11 अमात्याः स्त्रियः तरुणतृणैर्नवनीतं गृहीत्वा तेनाङ्गुष्ठोपकनिष्ठाभ्यां चक्षुषी आञ्जीरन् . 12 अज्यमानानां स्त्रीणां कर्त्रावीक्षणम् . 13 कर्तुः अश्माभिमर्शनम् . 14 परिक्रमणजपः . 15 स्विष्टिकृदादिसमापनम् . 16 अहतवाससाच्छाद्योपवेशनम् . 17 आ उदयादस्वपन्त आसीरन् . 18 होमसमापनम् . 4 अश् 6 कश् . 1 श्राद्भाधिकारः . 2 पार्वणकाम्यवृद्धिश्राद्धैकोदिष्टरूपश्राद्धे पात्रविप्रलक्षणसंख्ये . 3 सपिण्डीकरणभिन्ने यथेष्टं विप्रसंख्या तत्र तु त्रयाणां त्रय एव कार्या इति भेदः . 4 पिण्डपितृयज्ञे उक्तानां पिण्डनिपरणादीनां श्राद्धेऽतिदेशः . 5 ब्राह्मणाय जलदानम् . 6 दर्भासनदानम् . 7 पुनर्जलदानम् . 8 अर्घपात्रे तिलावपनं तन्मन्त्रश्च . 9 पित्र्यं कर्म अप्रदक्षिणं कार्यम् . 10 अर्घदानम् . 11 अर्घदानात् पूर्बं जलदानम् . 12 अर्घस्थजलनिवेदनम् . 13 अर्घानुमन्त्रणंतन्मन्त्रश्च . 14 अर्घ्या आपो यस्मिन् पात्रे एकीकृताः तत् प्रथमपात्रं नोद्धरेत् . 4 अश् 7 कश् . 1 गन्धादिदानम् . 2 अग्नौ करणानुज्ञा . 3 प्रत्यनुज्ञा . 4 अग्नौ करणहोमः . 5 पाणिष्वेव बा होमः . 6 देवपितॄणां क्रमेणाग्निमुखपाणिमुखत्वे . 7 भोजनपात्रेऽन्नदानविधानम् . 8 हुतशेषान्नदानम् . 9 भोजनपात्रे अधिकान्नदानम् . 10 भोजनात् तृप्तेषु पाठ्यमन्त्रः . 11 पिण्डार्थमन्नमुद्धृत्य शेषनिवेदनम् . 12 अनाचान्तेषु पिण्डनिपरणम् . 13 आचान्तेषु तदित्येके . 14 ब्राह्मणानुज्ञानविकिरदानम् . 15 अस्तु खधेति प्रत्यनुज्ञानम् विसर्जनञ्च . 4 अश् 8 कश् . 1 अथ शूलगवः . 2 तस्य कालादिनिर्णयः . 3 पशुनिरूपणम् . 4 पशुलक्षणम् . 5 कृष्णविन्दुयुक्तःपशुरित्येके . 6 जम्बुसदृशं कृष्णं कामं गृह्णीयात् . 7 पश्वभिषेकः . 8 शिर आरभ्य पुच्छदेशपर्यन्तमभिषेकः . 9 पशूत्सर्गः . 10 पशोर्वृद्धिपर्यन्तं पालनम् . 11 तत्र दिग्निर्णयः . 12 ग्रामदर्शनायोग्यदेशे पालनम् . 13 अर्धरात्रादूर्ध्वमुदितेऽर्के वा काले शूलगवः कार्यः . 14 यूपनिस्वननं तत्र पशुबन्धनञ्च . 15 प्रोक्षणादि पशुकल्पेन समानम् . 16 विशेषस्त्रयं पात्र्या पलाशेन वा वपाहोमः . 17 हरादि द्वादशनामकः होममन्त्रः . 18 उग्रादिषड्नामको वा मन्त्रः . 19 रुद्रनामको वा मन्त्रः . 20 बलिहरणम् . 21 चतुर्भिः सूक्तैश्चतुर्दिशमुपस्थानम् . 22 सर्वरुद्रयज्ञेतस्यातिदेयः . 33 स्थालीपाकव्रीहीणां तुषफलीकरणानां पुच्छचर्मशिरःपादानामग्नावनुहरणम् . (सूक्ष्मकणाः फलीकरणाः) 24 शांवात्यमते विशेषः . 25 अङ्गावदनसमये शोणितनिनयनम् . 26 संज्ञपनदेशेभूमौ निपतितं रुधिरं सर्पेभ्य उद्दिशेत् . 27 सर्वशब्दानां रुद्रनामधेय त्वोत्या तस्य सर्वात्मत्वम् . 28 अस्यैव सर्बा सेनाः . 29 सर्वाण्युत्कृष्टान्यस्यैवांशभूतानि . 30 इत्येवं विदं यजमानं रुद्रः प्रीणाति . 31 अस्य कर्मणो वक्तारञ्च रुद्रो न हिनस्ति . 32 अस्य हुतशेषं न प्राश्नोयादेकमतम् . 33 अस्य द्रव्याणि ग्रामं नाहरेयुः . 34 नात्रागन्तव्यमिति पुत्त्रादीन् प्रतिषेधयेत् . 35 नियमेन हुतशेषं प्राश्नीयाति सिद्धान्तः . 36 शूलगवस्य फलानि 37 शूलगवेतेष्टा अन्यं पशुमुत्सृजेत् . 38 सर्वथानुत्सृष्टपशुर्नैव स्यात् 39 शूलगवनामकेन पशुकर्मणा रहितो न भवेत् तेन शूलगवस्य नित्यता . 40 शन्तातीयं जपित्वा गृहप्रवेशः . 41 पशूपतापे गोष्ठे अस्यैव रुद्रस्य यजनम् . 42 स्थालीपाकं निधाय सर्वहुतं कुर्यात् . 43 प्रतिधूमं गवानयनम् . 44 शन्तातीयं जपन् पशूनां मध्यमियात् . 45 समाप्तिज्ञापनार्थ आचार्यनमस्कारः . 4 अश् 45 ka0 आश्वलायनगृह्यपरिशिष्टप्रतिपाद्यार्थाः . 1 आचमनादि सामान्याङ्गम् . 2 सन्ध्योपासनाङ्गाचमनादि . 3 मार्जनम् . 4 पापशोधनम् . 5 गायत्रीस्वरूपादि . 6 तस्या ध्यानादि . 7 आचमनमन्त्रादि . 8 मन्त्राणामृषिदैवतच्छन्दांसि . 9 स्नानविधिः . 10 माध्यन्दिन स्नानविधानम् . 11 मन्त्रस्नानम् . 12 वैश्वदेवः . 13 स्वस्तिवाचनादि . 14 होमे स्थण्डिलादि . 15 स्रुक्स्रुवादिसम्मार्गः . 16 ब्रह्मणः पञ्चकर्माणि . 17 पार्वणस्थालीपाकः . 18 नित्यमौपासनम् . 19 पुनराघानम् . 20 अनेकभार्यस्य परतऊढाया धर्मभागित्वम् . 21 कन्यावरणम् . 22 उपयमनादि . 23 अन्योन्यावलोकनम् . 24 आर्द्राक्षतारोपणादि . 25 ऋतुमतीकृत्यादि . 26 जातकर्मादि . इत्येते 1 अश् गताः 2 अध्याये 1 ग्रहयज्ञादि . 2 ग्रहयज्ञसम्भारादि . 3 अर्चनाङ्गानि . 4 अर्चनविधिः . 5 आवाहनमन्त्राः . 6 ग्रहाणामधिदेवतादि . 7 गणपत्यादिदेवतावाहनम् . 8 अग्न्युपधानादि . 9 यजमानाभिषेकः . 10 होमविधानादि . 11 भोजनविधिः . 12 शयनादिविधिः . 13 श्राद्धानि . 14 ब्राह्मणनियमः . 15 गन्धादिदानादिपिण्डपितृयज्ञान्तं कर्म . 16 अग्नौ करणादिकर्म . 17 पिण्डदानादिश्राद्धशेषसमापनान्तं कर्म . 18 अग्निदग्धपिण्डदानादि . 19 आभ्युदयिके विशेषः . इत्येते 2 अश् गताः पदार्थाः . तृतीयाध्याये 1 पितृमेधः . 2 अग्निदाननियमः . 3 अग्निकार्यसमापनम् . 4 कर्तुरुदकावाधः . 5 पिण्डक्रिया . 6 नवश्राद्धानि . 7 सञ्चयनम् . 8 दशाहकृत्यम् 9 एकोद्दिष्टम् . 10 एकोद्दिष्टविधिः . 11 सपिण्डीकरणम् . 12 आमश्राद्धम् . 13 अतीतसंस्कारः . 14 पालाशविधिः . 15 नारायणवलिः . 16 नागवलिः . 17 पुराणमेकोद्दिष्टम् . 18 वृषोत्सर्गः . 3 अश् पदार्थाः . 4 अध्याये 1 पूर्तकर्मादीनि अग्निकार्यान्तानि कर्माणि . 1 पूर्तानि . 2 मण्डलादिविधिः . 3 प्रतिमाद्रष्याणि . 4 प्रासादप्रतिष्ठादि . 5 तदनुष्ठानादि . 6 अग्निस्थापनादि . 7 देवाभिषेकादि . 8 शान्तिप्रतिष्ठादि . 9 वाप्यादिविधिः 10 आरामादिविधिः . 11 होमविशेषः . 12 प्राचीं दिशमन्वावर्तते . 13 दक्षिणां दिशमन्वावर्तते . 14 प्रतीचीं दिशमन्वाबर्तते . 15 उदीचीं दिशमन्वावर्तते 16 पृथिवीमन्वावर्तते . 17 अन्तरिक्षमन्वावर्तते 18 दिवसमन्वावर्तते . 19 रात्रिमन्वावर्तते . 20 परमन्वावर्तते . 21 सर्वा दिशोऽन्वाघर्तते . 22 अग्निकार्यफलम् . 4 अश् गताः एते पदार्थाः . #<आश्वायन># पुंस्त्री अश्व + गोत्रे अश्वाश् फञ् . अश्वर्षेर्गोत्रापत्ये स्त्रियां ङीप् . #<आश्वावतान># पुंस्त्रीश् अश्वावताननामर्षेरपत्यम् विदाश् अञ् . अश्वावतानर्षेरपत्ये स्त्रियां ङीप् . #<आश्वास># पुश् आ + श्वस--घञ् . 1 निर्वृत्तौ 2 आश्रयदाने 3 भीतस्य भयनिवारणार्थे व्यापारे 4 सान्त्वने च %% सुश्रुश् . #<आश्वासक># त्रिश् आ + श्वस--णिच्--ण्वुल् . 1 आश्वासकारके 2 सान्त्वनासम्पपादके . #<आश्वासन># नश् à--श्वस--णिच्--ल्युट् . 1 सान्त्वने . %<आश्वासनञ्च कृष्णेन दुःखार्तायाः प्रकीर्तितम्>% bhàø àø 1 aø kartari lyu . 2 आश्वासकारके %% शकुश् . #<आश्वासिन्># त्रिश् आ + श्वस--णिनि . प्रत्थाशायुक्ते . %% शकुश् . #<आश्वास्य># त्रिश् आ + श्वस--णिच्--यत् . 1 सान्त्वनीये . ल्यप् . 2 सान्त्वयित्वेत्यर्थे अव्यश् . #<आश्विक># त्रिश् अश्वान् भारभूतान् हरति वहति आवहति वा ठञ् . भारभूतस्याश्वस्य 1 हारके 2 वाहके 3 आवाहके च . अश्वस्य निमित्तं संयोग उत्पातो वा ठक् . अश्वलाभसूचके 4 संयोगे 5 उत्पाते 6 निमित्ते च . #<आश्विन># पुश् आश्विनी पूर्णिमा यस्मिन् मासे अण् . स्वनाम ख्याते चान्द्रेमासभेदे %% दुर्गाबोधनमन्त्रः . 1 अश्विमानुपधान आसामिष्टकानाम् अण् मतोर्लुक् . 2 इष्टकाभेदे स्त्री ङीप् . %% शतश् ब्राश् 8, 2, 1, 11 . आश्विनौ देवते अस्य अण् . 3 चितिभेदे च %% ऋश् 9, 86, 4, पञ्चाश्वित्योह ऋतव्येपञ्च वैश्वदैव्यः पञ्चप्राणभृतः पञ्चायस्या एकया न विंशतिर्वयस्यास्ता एकचत्वाशिशद्द्वितीया चितिः शतश् ब्राश् . 4 यज्ञियकपालभेदे पुश् %% कात्याश् 12, 6, 3, %% यजुश् 18, 19, अश्विन्यां भवः अण् . 5 अश्विनीकुमारयोः द्विश् वश् . अश्विनौ देवते अस्य अण् . अश्विनीकुमारदेवताके 6 यज्ञे 7 शस्त्रे च . आश्वलायनशब्दे उदाश् . #<आश्विनी># स्त्री अश्विना अश्वाकारवता नक्षत्रेण युक्ता पूर्णिमा नक्षत्रां . 1 आश्वनपौर्णमास्याम् 2 आश्विनशब्दोक्तार्थे च . #<आश्विनेय># पुश् द्विवश् अश्विन्याः घोटकाकारवत्याः संज्ञायाः अपत्यं ढक् . 1 अश्विनीकुमारयोः तयोः तस्या उत्पत्तिकथा अरुणात्मजशब्दे 329 पृष्ठे दृश्या . तस्यापत्यं विदाश् अञ् . 2 नकुले 3 सहदेवे च पुश् तयोर्माद्र्यामश्विनीकुमाराभ्यामुत्पादितत्वात् तथात्वम् . %% भाश् सश् पश् 3 अश् . अश्वस्यैकाहगमः पन्थाः ढक् . 3 अश्वस्यैकाहगम्ये अध्वनि . #<आश्वीन># पुश् अश्वस्यैकाहगमः पन्थाः वा खञ् . अश्वस्यैकाहगम्ये देशे %% ऐतश् ब्राश् . चतुश्चत्वारिंशाश्वीनानि श्रुतिः . #<आश्वेय># त्रिश् अश्वा देवता अस्य ढक् . 1 तद्देवताके हविरादौ अश्वाया अपत्यम् शुभ्राश् ढक् . 2 अश्वाभवे . #<आषाढ># पुश् आषाढी पूर्णिमाऽस्मिन् मासेऽण् . स्वनाम ख्याते चान्द्रे 1 मासभेदे %<आषाढस्य प्रथमदिवसे>% मेघदूश् %<शेते विष्णुः सदाषाढे कार्तिके प्रतिबुध्यते>% इति पुराश् . आषाढी पूर्णिमा प्रयोजनमस्य अण् . व्रतिनां धार्ये पालाशे 2 दण्डे %% कादश् %% कादश् . %% कुमाश् . 3 मलयपर्वते पुश् मेदिश् पृश् ढस्य डः . आषाडोऽप्युक्तार्थेषु . स्वार्थे कन् आषाढकोऽप्युक्तार्थेषु . #<आषाढा># स्त्री आ + सह--क्त %<श्रवणाषाढेति>% पाश् निर्देशात् निश् षत्वमोत्त्वाभावश्च . राशिचक्रस्थे 1 विंशतितमे 2 एकविंशे च नक्षत्रे %% इत्युक्तेः सा च पूर्वा उत्तरा च . तत्र पूर्बस्याः प्रथमपादस्य धनूराशिघटकत्वमुत्तरायाश्च शेषपादत्रिकस्य मकरराशिघटकत्वम् तत्रार्थे नश् च आषाढभूः भङ्गलग्रहः तस्य तत्र जातत्वात्तथात्वम् . #<आषाढाभव># पुश् आषाढायां नक्षत्रे भवति भू--अच् . मङ्गलग्रहे आषाढाजातोऽप्यत्र क्विप् . आषाढाभूरप्यत्र . #<आषाढि># स्त्री आ + सह--क्तिन् निश् न ओत् षत्वञ्च . 1 सम्यक् सहने %% शतश् ब्राश् 6, 2, 1, 37 . 2 रतिदेव्याः स्थाने च शब्दार्थरश् . #<आषाढी># स्त्री आषाढया नक्षत्रेण युक्ता पूर्णिमा %% पाश् इत्यण् . 1 आषाढमासीयपौर्णमास्याम् . 2 यज्ञियेष्टकाभेदे च . #<आषाढीय># त्रिश् आषाढायां भवः %<श्रविष्ठाषाढायामिति>% पाश् तस्येदम् वृद्धत्वात् वा छ . 1 आषाढानक्षत्रे भवे 2 आषाढसम्वन्धिनि च . #<आष्टम># पुश् अष्टमोभागः अण् . अष्टमे भागे . #<आष्ट्र># अश--व्याप्तौ ष्टन् वृद्धिश्च . आकाशे उज्ज्वश् . #<आस># उपवेशनेअदादिश् आश् अकश् सेट् . आस्ते आस्ताम् आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसत आसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिता आसिष्यते . आसीनः आसितम् आसितवान् आसितुम् आसिता आस्तिः आसः आसनम् आसना %% गीता %% ऋश् 1, 20, 2 . %<आसीतामरणात् क्षान्ता>% नासीत गुरुणा सार्धं शिलाफलकनौषु च इति च मनुः . %% साश् दश् . %% भट्टिः . %% माघः . %<आसिष्ट नैकत्र शुचा व्यरंसीत्>% भट्टिः भावे आस्यते %<आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः>% मनुः . %% भाश् वश् . अश् %% शतश् व्राश् 14, 6, 1, 1 . तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः भट्टिः %% तन्त्रम् %<आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम्>% मेघदूश् . %<आसितं भाषितं चैव मतं यच्चाप्यनुष्ठितम्>% रामाश् . %% साश् दश् . अधि--अध्यारोहणे सकश् . गगनमध्यमध्यास्ते दिवाकरः कादश् छायामध्यास्य सैनिकाः %% इति च रघुः . जम्बूविटपमध्यास्ते परभृता विक्रमोश् . %<आचख्यौ दिवमध्यास्स्व शासनात् परमेष्ठिनः>% रघुः . अत्राधारस्य कर्मता . अनु--पश्चादुपवेशनेन सेवने सकश् . %% रघुः . %% भाश् सश् 10 अश् . अभि--आभिमुख्येन स्थितौ नैकट्ये च अकश् अभ्यासः अभ्यासोयत्ते कपूययोनिमापद्येरन् छाश् उश् . उद--औदास्ये प्रकृतकर्मण उपरमे अकश् %% माघः . %% गीता उप--सेवने सकश् . %% मनुः . %% वाक्यपश् . %% मनुः . %<ऋतवस्तमुपासते>% कुमाश् . परि--उप--उपासनस्य प्रकर्षार्थे %% %% भाश् सश् 1 अश् . (एनम्) %% कुमाश् . सम्--उप--सम्यगुपासने सकश् . %% रघुः परि--परितः स्थितौ अकश् सम्यक् सेवने सकश् . तामेतद्देवाश्च पर्यासते ये चेमे ब्राह्मणाः शतश् ब्राश् . सम्--सम्यक् स्थितौ उपवेशने च . %% %% मनुः . #<आस्># अव्यश् à + as--kvip--आस + क्विप् वा . 1 स्मरणे, 2 आक्षेपे %<आः क एष मयि जीवतीति>% मुद्राराश् . %<आदुरात्मन् वृथामङ्गलपाठक>% वेणीश् . 3 कोषे, 4 सन्तापे, 5 पीडायां सगर्वगर्जने च . %<आःकिमेतदिति क्रोधादाभाष्य महिषासुरः>% देवीमाश् . 6 खेदे %% उद्भटः . #<आस># पुश् आस--घञ् . 1 आसने 2 स्थितौ 3 उपवेशने आस्यतेऽनेन करणे घञ् . 4 उपवेशनस्थाने गुह्यपार्श्वभागे %% छाश् उश् छान्दसं नश् . अस्यते क्षिप्यतेऽनेन अस--करणे घञ् . 5 धनुषि %% किराश् %% मल्लिश् . इष्वासः अस क्षेपे भावे घञ् . 6 विक्षेपे निरासः . #<आसक्त># क्रिश् आ + सन्ज--क्त . 1 आसङ्गयुक्ते विषयान्तरपरिहारेण तदेकतानतयाभिनिष्टे 2 अनवरते नश् जटाश् 3 तद्वति 4 सम्यक्संवद्धे च त्रिश् आसक्तचित्तः आसक्तचेताः . #<आसक्ति># त्रिश् à + sanja--ktin . विषयान्तरपरिहारेणैकविषयावलम्बने %% %<आसक्त्यनृतं वदन्तः इति च>% शतश् vràø 9, 2, 1, 11, 12 . %% çø 10, 85, 28 . #<àsaïga># puø à + sanja--घञ् . 1 अभिनिवेशे, प्राप्तस्योपस्थितस्य वा नश्यतो वस्तुनः 2 रक्षणाभिलाषे, 3 भोगाभिलाषे, 4 कर्तृत्वाभिमाने 5 विषयान्तरपरिहारेण चेतस एकत्राभिनिवेशे च . %% साश् दश् . %% शतश् ब्राश् 1, 1, 2, 3 %% शतश् ब्राश् 52, 3, 5, %% गीता . 6 सम्यक् सम्बन्धे %% कुमाश् . आसज्यते कर्मणि घञ् . 7 आसञ्जनीये उत्तरासङ्गः %% कुमाश् . 8 सौराष्ट्रमृत्तिकायां राजनिश् 9 अनवरते नश् 10 तद्वति त्रिश् जटाश् . सौरष्ट्रम्रत्तिकाया गात्रे आसञ्जनीयत्वात्तथात्वम् . अनवरतस्य च सततसम्बन्धात् आसङ्कत्वम् . #<आसङ्गत्य># नश् न सङ्गतः तस्य भावः ष्यञ् चतुरादिषु पर्युदासात् नोत्तरपदवृद्धिः . साङ्गत्याभावे असम्बन्धे . #<आसङ्गिनी># स्त्री आसङ्गः सातत्यमस्त्यस्य इनि ङीप् . 1 वात्यायां त्रिकाण्डश् . 2 आसङ्गयुक्ते त्रिश् स्त्रियां ङीप् . #<आसङ्गिम># पुश् आसङ्गे भवः डिमच् . सुश्रुतोक्ते कर्णवेधाङ्गकर्णबन्धनाकृतिभेदे . %% इत्यादिना विभज्य %% इति सुश्रुते लक्षितः . #<आसञ्जन># नश् आ + सन्ज--ल्युट् . 1 आसङ्गे 2 सम्यक्सम्बन्धे %% शकुश् . णिच्--ल्युट् . 3 योजने #<आसञ्जित># त्रिश् आ + सन्ज--णिच्--क्त . संयोजिते #<आसत्ति># स्त्री आ + सद--क्तिन् . 1 नैकट्यसंबन्धे 2 प्राप्तौ न्यायमते 3 प्रत्यक्षजनकसन्निकर्षे %<आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते>% भाषाश् . 4 शाब्दबोधोपयोगिन्यामव्यवधानेन षदजन्यपदार्थोपस्थितौ . आसत्तियोग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते . कारणसन्निधानन्तु पदस्यासत्तिरुच्यते, भाषाश् %% मुक्ताश् . शाब्दबोधतुहेः आसत्तिश्च शब्दचिन्तामणौ निरूपिता यथा . आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः अथ नानाविशेषणककर्मकर्तृकरणाधिकरणक्रियादिपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मेलकानुपपत्तेरिति कथन्तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत् श्रौत्रप्रत्येकवर्णानुभवजन्यसंस्कारमेलकादेव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः न चान्यविषयसंस्कारेणान्यस्य न स्मरणमिति वाच्यं वाक्यार्थानुभवानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे . अथ %% नचैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यं एवमपि प्रथममन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्बस्येति चेत् अस्तुतावदेवं तथापि चरमन्तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात् . अत्र वदन्ति . सन्निधानंपदजन्मैवान्वयबोधहेतुः द्वारमित्यादावध्याहृतेनापि पिधानादिनान्वयबोधदर्शनात् न च द्वारं पिधेहीतिशब्द एवाध्या ह्रियते अनुपयोगात् अर्थस्यैवान्वयप्रतियोगित्वादावश्यकत्वाच्च अर्थापत्तेरुपपादकविषयकत्वात् . न च शब्दमात्रमुपपादकमपि तु तदर्थः . अवश्यं कल्प्यार्थसाहचर्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशक्तिकल्पनापत्तिः स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् लक्षणायां व्यभिचारात् तत्राक्षेपाक्षिप्तेन कर्त्राऽन्वयबोधाच्च अथ द्वारपदसहभावमात्रं पिधेहि शब्दस्य कल्प्यते लाघवात् न च पिधानाभिधायकानेक शब्दोपस्थितौ विनिगमकविरहः संस्कारतारतम्यात्पदविशेषस्मृतेरिति चेत् न आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य कॢप्तत्वाल्लाघवेनार्थाध्याहारात् न च श्रुतपदानि लब्धप्रयोजनानीति कथमध्याहृते तेषां तात्पर्यमिति वाच्यं श्रुतार्थान्वयानुपपत्त्याध्याहृते तात्पर्यात् कथन्तर्होदनं पचतीत्यत्र समभिव्याहृतमात्रादन्वयबोधः कलायादेरपि स्मृतत्वादिति चेत् न तात्पर्यनियमादित्यवेहि %% इति न्यायात् अन्यथा तवापि दैवशात् स्मृतकलायपदोपस्थानेनान्वयबोधः स्यात् अथ देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहाराभावेन कर्तुरनभिधानात् तृतीया स्यादिति चेत् न अध्याहृतेनापि पचतिपदेन कर्तुरनभिधानात् . कर्तृसंख्याभिहितेति चेत् न, देवदत्तस्य पाकैत्यत्र तृतीयापत्तेः तात्पर्यतस्तत्र व्यवस्थेति चेत् तुल्यं मनु द्वारं पिधेहीत्यादौ पिधानशाब्दानुभवे पिधानोपस्थापकपदत्वे नान्वयबधो जनकत्वमिति चेत् न अन्वयप्रतियोग्युपस्थापकपदत्वेनजनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौरवात् एवंपिधानान्वयबोधेऽपि अन्यथा गौणलाक्षणिकयोरन्वयबोधोन स्यात् तयोरननुभावकत्वादिति उच्यते क्रियापदोपस्थापिता क्रिया कारकपदोपस्थापितं च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रम् अन्यथा द्वारं कर्भता पिधेहि द्वारं पिधानङ्कृतिरित्यत्रापि क्रियाकर्माध्याहार इवान्वयबोधप्रसङ्गः क्रियाकर्मणोरुपस्थितेस्तुल्यत्वात् एवंविधपदोपस्थापिते परस्परमाकाङ्क्षा नास्तीति चेत् तर्ह्याकाङ्क्षायां पद विशेषो पस्थापितत्वं तन्त्रं नतूपस्थितिमात्रम् . अर्थविशेषेऽसाधुत्वात् न तत्रान्वयबोध इति चेत् न पिधेहीति पदं विना द्वार मित्यस्याप्यसाधुत्वात् तदर्थप्रयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गोणीत्याद्यपभ्रंशादाव प्यन्वयबोधाच्च न चात्रासंसर्गाग्रहोबाधकाभावात् . तस्मात् क्रियापदस्य कारकपदेन, कारकपदस्य च क्रियापदेन सहान्वयबोधकत्वं नत्वेकं विनापरस्य . अपि च सकर्मकक्रियापदप्रयोगं विना द्वितीयानुपपत्तिः क्रियापदार्थयोगे द्वितीया चेत् षटः आनयनं कृतिरित्यत्रापि द्वितोयापत्तेः तथा पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं विना चतुर्थ्यनुपपत्तिः यदि च स्मृहयतिपदार्थयोगे चतुर्थी तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पहयतीच्छति पदयोरेकार्थत्वात् . अथ साधुत्वार्थं द्वारं पुष्पेभ्य इत्यत्र पिधेहि स्पृह यति पदाध्याहारोऽनुमन्यते नत्वम्बयबोधार्थं तस्यान्वय प्रतियोगिज्ञानादेवोत्पत्तेरिति चेत् तर्हि क्रियापदप्रयोगं विना न कारकविभक्तिः कारकपदप्रयोगं विना न तदन्वय योग्यं क्रियापदमिति केबलकारके क्रियापदाध्याहारः केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्यैवोपस्थितिरन्वयबोधौपयिकी . तस्मात् क्रिया कारकपदोपस्थापितयोरेव क्रियाकारकयोः परस्परान्वय इति शब्दाध्याहारएव कर्त्राक्षेपे वक्ष्यामः . व्याख्यातं चैतत् मथुरानाथेन दिङ्मात्रमत्रोदाह्रियते आसत्तिं निरूपयति आसत्तिश्चेति अन्वयप्रतियोगिनोःपदार्थयोरव्यवधानेनोपस्थितिरासत्तिरित्यर्थः स्वाव्यवहितत्वसम्बन्धेन तत्पदार्थोपस्थितिमती तत्पदार्थोपस्थितिस्तत्पदार्थे तत्पदार्थस्यासत्तिरिति फलितार्थः नचैवमासन्नानासन्नविभागव्याघातः समूहालम्बनरूपपदार्थोपस्थितेरेव सर्वत्र शाब्दाबोधोपयोगितया गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादावपि शाब्दानुभवाव्यवहितपूर्बवर्तिसमूहालम्बनोपस्थितिमादायैवाव्यवधानेनोपस्थिति सत्त्वात् उपस्थितेरैक्येन व्यवधानासम्भवादिति वाच्यं भेदगर्भाव्यवधानस्य पूर्वोत्तरक्षणसाधरणस्यात्र प्रवेशात् तच्च खध्वं साधिकरणभिन्नत्वे सति यः स्वप्रागभावाधिकरणसमय प्रागभावानधिकरणक्षणस्तदवच्छेदेन खसमवायिदेशोत्पत्तिक त्वेसति स्वभिन्नत्वम् . इत्थञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येक पदार्थानां क्रमिका स्मृतिःसैवासत्तिरन्ववयबोधाव्यवहितपूर्ववर्तिसमूहालम्बनरूपीपस्थितिः . अतएवासत्तिज्ञानं हेतुः प्रत्येकपदजन्यपदार्थोपस्थितीनामाशुविनाशिनीनां युगपच्छाब्दबोधात् पूर्वमसम्भवेन स्वरूपसद्धेतुत्वासम्भवात् नचैवं दण्डी कुण्डली खड्गी देवदत्तैत्यादावेकविशेष्यकनानाविशेषणकान्वयबोधस्थले आसत्त्यभावप्रसङ्कः तत्र विशेषणो पस्थितेर्विशेषणान्तरोपस्थित्या व्यवधानादिति वाच्यं प्रकृतान्वयबोधाननुगुणायः स्वध्वंसाधिकरणक्षणस्तद्भिन्नत्यस्याव्यवधानघटकीभूतसत्यन्तदलार्थत्वात् विशेषणान्तरोपस्थिरिक्षणश्च न प्रकृतान्वयबुद्ध्यननुगुणः अननुगुणत्वञ्च फलबलकल्प्य यादृशयादृशक्षणेन व्यवधानेऽप्यन्वयबोधोऽनुभवसिद्धस्तत्क्षणभिन्नत्वस्यैवाननुगुणत्वरूपत्वात् . अतएव गिरिर्भुक्तमित्यादौ भुक्तादिपदार्थोपस्थितिक्षणोयत्रैकपदोच्चारणानन्तरं चिरतरं विलम्ब्यान्यपदमुच्चारितं तत्रा व्यवधायकक्षणोऽप्रिचाननुगुणस्तत्रान्वयबोधानुत्पत्तेरितितदुभयत्र नासत्तिः . नचैवं यत्र पदोपस्थितिर्व्यवधानेन, पदार्थोपस्थितिश्चाव्यवधानेन, तत्राष्यासत्त्यापत्तिरिति वाच्यं तत्पदोपस्थित्यव्यवहिततत्पदोपस्थितिकन्या तत्पदार्थो पस्थितेरव्यवधानेन तत्पदार्थोपस्थितिस्तत्पदद्वयजन्यतत्पदार्थयोरन्वयबोधे आसत्तिरिति विवक्षितत्वात् . एवञ्च यत्र पदोपस्थितिरव्यवधानेन, पदार्थोपस्थितिश्च व्यवधानेन, यत्र वा पदार्थोपस्थितिरव्यधानेन, पदोपस्थितिश्च व्यवधानेन, तत्रोभयत्रापि नासत्तिः किन्त्वेकपदोपस्थितिजन्यपदार्थोपस्थितिरपरपदोपस्तितिश्च समूहालम्बनरूपा ततोऽपरपदार्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बनरूपेत्यादिक्रमेण पदार्थोपस्थितिस्तत्रैवासत्तिः पदोपस्थिते रव्यवधानमपि पूर्वोत्तरक्षणसाधारणं प्रकृतान्वयबोधाननुगुणलक्षणघटितं बोध्यम् ननु आसत्तिभ्रमादन्वबोध इति सर्वैर्गीयते स कुत्रेति वाच्यं यत्र व्यवहितपदोपस्थितावव्यवहितत्वधीर्व्यवहितायां पदार्थोपस्थितौ अव्यवहितत्वधीर्वा तत्र तत्सम्भवात् . अथैवमासत्तिज्ञानस्य शाब्दकोधहेतुत्वेरूपसत्याः पदजन्यपदार्थोपस्थितेः पृथक्कारणत्वे किं मानं, न च विशेषणज्ञानसाध्यं विशिष्टज्ञानमिति विशेषणज्ञानत्वेन कारणमिति वाच्यम् आसत्तिज्ञानस्यैव पदार्थविषयकत्वेन विशेषणज्ञानत्वादिति चेन्न तद्विलम्बेनापि शाब्दधीविलम्बात् तस्यापि पृथक्कारणत्वात् न च तद्व्यतिरेकस्थाने आसत्तिविलम्बादेव शाब्दधीविलम्ब इति वाच्यं नह्यासत्तिः स्वरूपसती हेतुः किन्तु तज्ज्ञानमेव तद्व्यतिरेकस्थानेऽपि सम्भवादिति निर्णयकृतस्तदसत् एकलडुपस्थाप्यकृतिवर्तमानत्वयोरन्वयबोधस्थानेऽव्याप्तेर्यत्रानुमित्यादिना एकदैव पदजात मनुमितं स्मृतं वा ततश्च समूहालम्बनपदार्थस्मरणं जातं तत्राव्याप्तेश्च तत्र प्रत्येकपदार्थोपस्थितेरभावात् नच तत्रापि क्रमिकप्रत्येकपदार्थोपस्थितिः कल्पनीयेति वाच्यम् अनुभवविरोधात् प्रत्येकपदार्थोपस्थितिमन्तरेणापि तत्र शाब्दबोधस्यानुभविकत्वात् किञ्चैतस्याः स्वरूपसद्धेतुत्वं स्वयमेव निराकृतं क्रमिकप्रत्येकपदार्थोपस्थितेः शाब्दबोधात् पूर्बं चिनष्टत्वात् नाप्येतज्ज्ञानं कारणं मानाभावात् नह्यपस्थितिज्ञानविलम्बात् शाब्दबोधविलम्बआनुभविकः न च दैवाददृष्टादिना पदार्थोपस्थितौ पदजन्यत्वभ्रमेण शाब्दबोधानुदयात् तज्ज्ञानस्यापि हेतुत्वमिति वाच्यं वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसतोहेतुत्वात्तद्भ्रमे शाब्दबोधाभावात् अव्यवधानांशवैयर्थ्याच्च न चैतद्भ्रमानन्तरं शाब्दानुभवदर्शनादेतज्ज्ञानं हेतुरिति वाच्यं नहि यत्सत्त्वे यदुत्पद्यते तदेव तत्कारणं, घटाव्यवहितपूर्ववर्तियावत्पदार्थानामेव घटहेतुत्वापत्तेः न च पदजन्यपदार्थोपस्थितौ अव्यवहितत्वाव्यवहितपदजन्यत्वयोः संशये व्यवहितत्वव्यवहितपदजन्यत्वनिश्चये च शाब्दबोधानुत्पत्तेस्तन्निश्चयोहेतुः तयोः प्रतिबन्धकत्वकल्पने गौरवादिति वाच्यं तात्पर्यज्ञानसत्त्वे व्यवहितत्वव्यवहितपदजन्यत्वग्रहेऽपि शाब्दबोधदर्शनादनुत्पत्तेरेवासिद्धेः नचैवं व्यवहितपदकदम्बात्मकश्लीकादौ योजनायां कारितायामेवान्वयवोधोनत्वन्थथा इत्यत्र किं वीजमिति वाच्यं योजनायास्तात्पर्यग्राहकत्वात् . अतएव यस्य योजनां विनैव तात्पर्यग्रहस्तस्य न योजनापेक्षा . एतेन अन्वयप्रतियोगिपदं तदुपस्थापकपरं तथा च तदुपस्थापकपदोपस्थित्यव्यवधानेन तदुपस्थापकपदोपस्थितिस्तयो रासत्तिः न तु पदार्थोपस्थितीनामव्यवधानमपेक्षितमिति केषाञ्चिन्मतमप्यपास्तं वक्ष्यमाणान्योन्यश्रयाशङ्कानुत्थितेः समूहालम्बनोपस्थितिमादाय सर्वत्रास्याः सत्त्वेन आसन्नानासन्नार्थविभागव्याषासापत्तेः . न च भेदगर्भमव्यवधानं विवक्षणीयं पूर्वोक्तदोषाणामपि वृत्तेः . एतज्ज्ञानस्य कारणत्वेउक्तरूपेण मानाभावाच्च . केचित्तु अव्यवधानेनेति विशेषणे तृतीया अन्वयप्रतियोगिपदञ्च अन्वप्रतियोगिन उपस्थिति र्यस्मात् इति व्युत्पत्या अन्वयप्रतियोग्युपस्थापकपरं तथा च तत्पदार्थान्विततत्पदार्थशाब्दवुद्धौ तत्पदे तत्पदाव्यवधानमासत्तिः नतूपस्थितीनामव्यवधानं विवक्षितं मौतिश्लोकादौ लिप्यादिरूपदीषविशेषात् अव्यवधानभ्रमेणान्वयबोधः . न चैवं श्लोकादौ योजनायामप्यन्वयबोधो न स्यात् वक्त्रेदंव्यवधानेनोच्चारितमिति विशेषदर्शनेन भ्रमासम्भवात् इति वाच्यं योजनयोपस्थितवाक्यान्तरादेव तत्रान्वयबोधात् न तु श्लोकादितः . अव्यवधानञ्चाननुगुणक्षणभेदाभेद साधारणं स्वपरसाधारणञ्च वाच्यं तेनैकपदाद्युपस्थितयोः कृतिवर्तमानत्वयोरन्वयबोधेऽपि न काप्यनुपपत्तिरित्याहुः तदप्यसत् वक्ष्यमाणान्योन्याश्रयशङ्कानुत्थितेस्तात् पर्यादिज्ञानसत्त्वे अव्यवधानज्ञानाभावेऽपि शाब्दबुद्धेरानुभविकत्वाच्च नव्यास्तु वृत्त्या पदधोजन्यपदार्थोपस्थितिरासत्तिरियञ्च स्वरूपसत्येव हेतुः अत एव त्रिसूत्र्याम् आसत्तिस्तु यद्यपि स्वरूपसत्येव प्रयोजिका इत्यादिप्रभाकरोपाध्यायेनोक्तं न च एतप्या अपि कारणत्वेमानाभाव इति वाच्यं तथासति आनयेति वाक्यमाकर्णयतः प्रत्यक्षेण घटं पश्यतोघटस्य शाब्दबोधापत्तेः घटमानयेति वाक्यमाकर्णयतः कारणतया घटपदकारणा काशस्मरणवत आकाशस्य शाब्दबोधापत्तेः नचैवं गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादितोगिरिरग्निमान् भुक्तं देवदत्तेनेत्यन्वयबोधापत्तिरिति वाच्यं तथा तात्पर्यग्रहसत्त्वे इष्टापत्तेः कदाचित्तु तत्र तथान्वयबोधस्य सर्वैरेव इष्टत्वात् नचैवं क्वचिद्योजनायाः कथमुपयोगैतिवाच्य तात्पर्यग्रहार्थं तदुपयोगितेत्युक्तत्वादिति प्राहुः अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिरुक्ता सा च शाब्दबोधादेव तथा च तस्यापि आसत्तिः कारणं सा च शाब्दबुद्धिरूपा तस्याञ्च यद्यपरासत्तिः कारणं तदा अतवस्था फलीभूता चेत् अन्योन्याश्रय इत्यतआह सा चेति प्रसङ्गादन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटीं प्रदर्शयितुमाशङ्कते अथेति नव्यास्तु ननु वृत्त्या पद जन्यपदार्थोपस्थितिश्चेदासत्तिस्तदा नानाविशेषणकस्थाने कथमन्वयबोधः? सर्वासां पदार्थोपस्थितीनाम् एकदाऽसम्भवादित्याशङ्कते अथेति इत्याहुः . मेलकं मेलनम् . विशेषणज्ञानसाध्यत्वादिति विशेषणं पदार्थस्तदुपस्थितिसाध्यत्वात् इत्यर्थः वृत्त्या पदधीजन्येयादिः . विशिष्टज्ञानस्य शाब्दबोधानुभवस्य . मेलकात् समूहात् एकदैव तावत्पदस्मृतिः न च सकलपदगोचरस्मरणाभावेऽपि प्रत्येकपदानुभवजनितप्रत्येकपदार्थस्मरणाहितसंस्कारेभ्य एव सकलपदार्थगोचरमनेकं स्मरणं सम्भवति तथा च सकलपदगोचरैकर्मरणपर्यन्तानुधावनं विफलमिति वाच्यं प्रकारान्तरेण पदार्थोपस्थितेः शाब्दबोधाहेतुत्वात् पदज्ञानजन्यत्वोपपत्तये तदनुधावनात् ननु श्रोत्रेण प्रत्येकपदानुभवोऽपि न सम्भवति तथाहि आदौ घोत्पत्तिस्ततो द्वितीयकाले घघत्वनिर्विकल्पकोत्पत्तिः अकारोत्पत्तिश्च अथ तृतीयकाले अकारतत्त्व निर्विकल्पकघत्वविशिष्टधीटोत्पत्तिघनाशाः ततश्चतुर्थकाले अत्वविशिष्टधी टटत्वनिर्विकल्पकाकारनाशचरमाकारोत्पत्तयः इदानीञ्च घकारभानं न सम्भवति प्रत्यक्षं प्रति विषयस्य हेतुत्वात् ततः पञ्चमकाले टत्वविशिष्टबोधाकारतत्त्वनिर्विकल्पकटकारनाशाः इदानीं प्राथमिकाकारभानं न सम्भवति तदभावात् ततः षष्ठक्षणे अत्वविशिष्टबोधाकारनाशौ इदानीं टकारभानं न सम्भवति तदभावात् तथा च कथं वर्णसमूहात्मकपदगोचरश्रौत्रानुभवः न च पूर्बपूर्बवर्णोपनयसहितान्त्यवर्णसन्निकर्षात् श्रौत्रान्भवसम्भव इति वाच्यं बहिरिन्द्रियजप्रत्यक्षे उपनीतं विशेषणतयैव भासते इति नियमात् प्रत्येकवर्णसमूहमुख्यविशेष्यकपदप्रत्यक्षस्योपनयमर्यादया श्रवणसम्भवात् पदप्रत्यक्षे प्रत्येकं सर्वस्य वर्णस्य मुख्यविशेष्यत्वात् न च पूर्ववर्णोऽन्त्यवर्णविशेषणतया भासत इति वाच्यं पूर्बवर्णेऽन्यवर्णविशेषणत्वनियामकस्य तत्सम्बन्धस्याभाबात् इति चेत् मैवं घादिसमुदायमात्रं न घटादिपदं टघादेरपि घटपदत्वापत्तेरपि तु अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवदुत्तरोत्तरवर्ण एव पदं तच्च श्रवसा न दुर्ग्रहं पूर्बपूर्बवर्णोपनयसहकारेणाव्यवहितोत्तरत्वसम्बन्धेन उत्तरोत्तरवर्णविशेषणतया पूर्बपूर्बवर्णग्रहसम्भवात् वैयाकरणास्तु पूर्बवर्णज्ञानरूपाया उपनयसामग्र्याः सत्त्वेऽपि पूर्ववर्णस्यैवोत्तरवर्णे विशेषणत्वेन भाने नियामकाभात् विनिगमनाभावेन अव्यवहितपूर्बत्वसम्बन्धेनैव उत्तरोत्तरवर्णस्यापि विशेणतया भानस्य र्दुर्वारतया अत्तशब्दयोस्तुल्यपदत्वापत्तेः तथा च अत्पदोच्चारणे तपदस्य श्रवसा ग्राह्यत्वापत्तिरित्यतोवर्णसमुदयादन्यः स्फोटएव पदमित्याहुः तद्विशेषश्च स्फोटशब्दे वक्ष्यते . अत्रायं विशेषः . चिन्तामणिमते शब्दाध्याहारएव मथुरानाधेन तु आसत्तिग्रन्थशेषे आर्थाध्याहारोऽपीति व्यवस्थापितम् . यथा %% %% साश् दश् . %<आसत्तिक्रमेणान्वयः>% रघुश् . #<आसदन># नश् आ + सद--ल्युट् . 1 प्राप्तौ 2 नैकट्यसम्बन्धे च . #<आसन># नश् आस--ल्युट् . 1 स्थितौ %% स्मृतिः . 2 स्वस्थानस्थितिरूपे राज्ञां षड्गुणान्तवर्तिगुणभेदे च . तद्विवृतिराग्नेये . %% . यानस्य पश्चविधत्वञ्च . %% तत्रैवोक्तम् . परस्य स्वस्य सैन्यानां साम्यं ज्ञात्वा विवक्षणः . आसनं स्वामिने ब्रूयात् मन्त्री स्वामिहिते रतः इत्युक्ते 3 विजिगोषोर्यात्रानिवर्तकव्यापारे च . आस्यतेऽत्र आधारे ल्युट् . 4 उपवेशनाधारे कम्बलाद्यासने . %<आसनं वसनं शय्या दारामत्रं अमण्डलुः . आत्मनस्तु शुचि प्रोक्तं न परेषां कदाचन>% आश् तश् पुश् . %% रघुः . %% माघः %% कुमाश् %<शुचौ दे शे प्रतिष्ठाप्य स्थिरमासनमात्मनः>% गीता %% मनुः . %% %% कुमाश् . 5 देवतापूजाङ्गे उपचारभेदे तद्भेदादि कालिश् पुश् . %<आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा . वास्त्रं वा चार्मणं कौशं मण्डलस्योत्तरे सृजेत् . पौष्पासनं यद्विहितं यस्य तद्यदि गर्भकम् . निवेदयेत्तदा पद्मेविपुलं द्वारि चोत्सृजेत् . पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम् . अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव! . यज्ञदारुसमुद्भूतमासनं मसृणं शुभम् . nocchçàyaü नातिविस्तीर्णमासनं विनियोजयेत् . अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम् . सकण्टकं क्षीरयुक्तं दारु सारविवर्जितम् . चैत्यश्मशान संभूतं वर्जषित्वा विभीतकम् . वाल्कलं कोषजं फालं वस्त्र मेतत्त्रयं मतम् . रोमजं कम्बलञ्चैव तदनेन चतुष्टयम् . अनेन रचितं दद्यादासनं चेष्टभूतये . सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च . गजानां तुरगाणाञ्च कृष्णसारस्थ चर्मणा . सृमरस्याथ रामस्य मृगाणां नवभेदिनाम् . चर्म भिः सर्बदेवानामासनं प्रीतिदं स्मृतम् . वास्त्रेषु कम्बल शस्तमासनं देवतुष्टये . राङ्कवं चार्मणं श्रेष्ठं दारवं चन्दनोद्भवम् . यच्चासनं कुशमयं तदासनमनुत्तमम् . सर्वेषा मपि देवानामृषीणाञ्च यतात्मनाम् . योगपीठस्य सदृश मासनं स्थानमुच्यते . आसनस्य प्रदानेन सौभाग्यं भुक्ति माप्नुयात् . सृमरो रोहितो न्यङ्कुः शंवरो बभ्रुणो रुरुः . शशेणहरिणाश्चेति मृगा नवविधा मताः . हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव! . ऋष्यः स्वड्गो रुरुश्चैव पृषतश्च मृगस्तथा . एते वलिप्रदानेषु चर्मदाने च कीर्तिताः . सर्बेषां तैजसानाञ्च आसनं ज्येष्ठ मुच्यते . आयसं वर्जियित्वा तु कांस्यं सीसकमेव व . शिलामयं मणिमयं तथा रत्नमयं मतम् . आसनं देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत् . अत्रैव साधकानाञ्च आसनं शृणु भैरव! . यत्रासीतः पूजकस्तु सर्बसिद्धि मवाप्नयात् . ऐणञ्च चार्मणं वास्त्रं तैजसञ्च चतुष्टयम् . आसनं साधकानाञ्च सततं परिकीर्तितम् . पूर्वोक्तं यच्च देवेभ्य आसनं परिकीर्तितम् . तत् सर्वमासनं शस्तं पूजाकर्मणि साधके . न यथेष्टासनो भृयात् पूजाकर्मणि साधकः . काष्ठादिकासनं कुर्यात् मितमेवं सदा बुधः . चतुर्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम् . षोडशाङ्गुलविस्तीर्णमुत्सेधेचतुरङ्गुलम् . पञ्चाङ्गुलं वा कुर्यात्तु नोच्छ्रितं चात्र कारयेत् . पूर्वोक्तं वर्जयेद्वर्ज्यमासनं पूजनेष्वपि . वास्त्रं द्विहस्तान्नो दीर्घं सार्धहस्तान्न विस्तृतम् . त्र्यङ्गृलात्तु तथोच्छायं पूजाकर्मणि संश्रयेत् . यथेष्टं चार्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम् . षडङ्गुलाधिकं कुर्यान्नोच्छ्रये तु कदाचन . काम्बलं चार्मणं चैलं महामायाप्रपूजने . प्रशस्तमासनंप्रोक्तं कामाख्यायास्तथैव च . त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम् . बहूच्छ्रायं न चैव स्यात् तथैव वहुविस्तृतम् . दारु भूमिसनं प्रोक्तमश्मापि सर्वकर्मणि . पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् . न पत्रमासनं कुर्यात् कदाचिदपि पूजने . न प्राण्यङ्गंन मुद्भूतमस्थिजं द्विरदादृते . मातङ्गदन्तसञ्जातमासनं कामिके चरेत् . चर्म पूर्वोदितं ग्राह्यं तथा गन्धमृगस्य च . सलिले यदि कुर्वीत देवतानां प्रपूजनम् . तत्राप्यासन मासीनो नोत्थितस्तु समाचरेत . तोये शिलामयं कुर्यादासनं कौशमेव वा . दारवं तैजसं वापि नान्यदासन माचरेत् . आसनारोपसंस्थानस्थानाभावे तु पूजकः . आसनं कल्पयित्वा तु मनसा पूजयेज्जले . यद्यासनस्य संस्थानं तोयमध्ये न बिद्यते . अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् . इत्येतत् कथितं पुत्र! पूज्यपूजक सङ्गतम्>% . आस्यतेऽनेन करणे ल्युट् . 5 देहस्थैर्यसाधने करचरणादिबन्धभेदरूपे योगाङ्गभेदे %% विभज्य %% पातश् सूश् लक्षितं तस्य वृत्तिः यथा निश्चलं सुखावहं च यदासनं तद्योगाङ्गम् . आस्यतेऽनेनेत्यासनं तच्च द्विविधम् बाह्यं शारीरं च तत्र चैलाजिनकुशोत्तरं बाह्यं, शारीरं पद्मस्वस्तिकादि . तत्र पद्मासनं प्रसिद्धम् . सव्यमाकुञ्चितचरणम् दक्षिणजङ्घोर्वन्तरे, दक्षिणं च सव्यजङ्घोर्वन्तरे, निक्षिपेदिति स्वस्तिकासनम् . द्वे पादतले वृषणसमीपे संपुटीकृत्य संपुटोपरिपाणिकच्छपिकां न्यसेदिति भद्रासनम् . योगपट्टेन सोपाश्रयासनम् . जानुप्रसारितवाह्वोःशयनं पर्यङ्कासनं क्रौञ्चोष्ट्रगजादिवदुपवेशनं क्रौञ्चाद्यासनं द्रष्टव्यम् . आसनस्थैर्योपायमाह . %% पातश् सूश् . स्वाभाविकः प्रयत्नश्चलत्वादासनविघातकः तस्योपरमेणासनं सिध्यति अनन्ते नागनायके स्थिरतरफणासहस्रविधृतविश्वमण्डले चित्तस्य समापत्त्या देहाभिमानाभावेनासनदुःखास्फूर्तेरासनं सिध्यति . तत्सिद्धिलिङ्गमाह . %% पातश् सृश् . %<आसनजयाच्छीतोष्णादिमिरनभिघातो बाधाभावो भवति>% वृत्तिः इदञ्च राजयोगाङ्गं हटयोगाङ्गानि punaranye'pi vandhàþkà÷ãø उक्ताः यथा %% . रुद्रयामलेऽनेकविधान्यासनानि दर्शितानि यथा . %% . अन्यान्यप्यामनानि तत्रोक्तानि विस्तरान्न दर्शितानि . निर्वाणतन्त्रे जन्तुसंख्यया चतुरशीतिलक्षसंख्यकान्यासनान्युक्तानि किन्तु तेषां लक्षणविशेषास्तत्र नोक्ताः तेषां मध्ये द्वयोरेव प्राधान्थमित्यपि तत्रैवोक्तम् . यथा %<आसनानि कुलेशानि! यावन्तोजीवजन्तवः . चतुरशीतिलक्षाणि चैकैकंसमुदाहृतम् . आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते . एकं सिद्धासनं नाम द्वितीयं कमलासनम्>% . एषां बहुविधानामासनांनां मध्ये %% इत्यभियुक्तोक्तेः पातञ्जलोक्तस्य स्थिरमुखस्यैवासनस्य ब्रह्मचिन्तने ग्राह्यतेत्येवसेयम् . तन्त्रसारे योगाङ्गासनानि पञ्च सलक्षणान्युक्तानि यथा %% यत्र महामात्रोवसति तस्मिन् 6 गजस्कन्धदेशे आस्यतेऽनेन आ + अस--कर्मणि ल्युट् . 7 सम्यग् विक्षेपणसाधने . असनएव अण् . 8 असनवृक्षे पुश् 9 जीवकवृक्षे पुश् . आसनशब्दस्थाने शसादौ तद्धितयाजादौ च परे आसन्नादेशः इति काशिकादयः मसोरमायान्तु तत् दूषयित्वा आस्यशब्दस्थाने एव तदादेश इत्युक्तं यथा यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तन्तत् प्रामादिकम् %<आस्रोवृकस्य वर्तिकामभीके>% इति मन्त्रे मुखादित्यर्थस्यौचित्यात् %% मन्त्रान्तरसंवादाच्च वाख्यातञ्च तथैव वेदभाष्ये इति . #<आसनबन्ध># पुश् आसनार्थो बन्धः . करचरणादीनामन्योन्यबन्धे %% रघुः . #<आसनमन्त्र># पुश् आसनस्य शुद्ध्यर्थो दानार्थो वा मन्त्रः . तन्त्रोक्ते %<आधारशक्तिकमलासना य नमः>% इत्यादिके तत्तत्प्रकरणोक्ते 1 मन्त्रभेदे 2 देवेभ्य आसनदानार्थे मन्त्रभेदे च . स च मन्त्रः %% श्रौतः . %<शेषमञ्चं महादिव्य फणामणिसहस्रकम् . कोटिसूर्यप्रतीकाशं गृहाणासनमीश्वर!>% इति पौराणिकश्च . एवग्रन्योऽपि तत्तत्कल्पोक्तो ज्ञेयः . आसनपरिग्रहार्थे 3 मन्त्रं च %<आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मोदेवता आसनपरिग्रहे विनियोगः>% तन्त्रसाश् . #<आसना># स्त्री आस--युच् . 1 स्थितौ 2 उपवेशने . #<आसनादि># पुश् आसनमादिर्यस्य . मन्त्रोक्ते पूजाङ्गे आसनप्रभृतौ उपचारगणे %<आसनं स्वागत पाद्यमर्घमाचमनीयकम्>% उपचारशब्दे निवृतिः . #<आसनी># स्त्री आस--आधारे ल्युट् ङीप् . 1 विपणौ 2 मर्यादायाञ्च मेदिश् . #<आसन्द># पुश् आसीदत्यस्मिन् प्रलयकाले आ + सद्--अब्दादिश् निश् . वासुदेवे मेदिश् . #<आसन्दी># स्त्री आसद्यतेऽस्याम् आ + सद--अब्दादिश् निश् गौराश् ङीष् . 1 उपवेशनयोग्ये आसनयन्त्रे (केदारा) 2 क्षुद्रखट्टायाम् (कोंच) . 3 सभामध्ययेदिकायाम् %% कात्याश् 7, 27 . 4 उक्तलक्षणायां पीठिकायाञ्च . आसन्दीशब्दस्य निरुक्तिरपि शतश् ब्राश् दर्शिता . %% इति . स्वल्पार्थे कन् . क्षुद्रासनयन्त्रभेदे स्त्री . %% कादश् . आसन्दी + अस्त्यर्थे मतुप् मध्वाश् मस्य वः . आसन्दीयुक्ते त्रिश् स्त्रियां ङीप् . %<आसन्दीवान् ग्रामभेदः>% सिश् कौश् . #<आसन्न># त्रिश् आ + सद--क्त . 1 निकटस्थे, 2 उपस्थिते च . %<आसन्नपतने कूले कूलं पिपतिषतीति>% शाश् भाश् . 3 सन्निधानयुक्ते 4 सम्यक्स्थिते च %% शतश् ब्राश् . 6 शाब्दबोधसाधनासत्तियुक्तेवाक्ये %<आसन्नानासन्नविभागव्याघातः>% शब्दचिन्ताश् . 5 मुमूर्षौ च . #<आसन्नकाल># पुश् आसीदत्यस्मिन् काले आ + सद--आधारे क्त कर्मश् . मृत्युकाले . #<आसन्य># पुश् आस्ये भवः यत् आसन्नादेशः . मुखभवे मुखान्तर्विलस्थे मुख्ये प्राणे %% शतश् ब्राश् . #<आसन्वत्># त्रिश् आस्यसमानार्थकः आसन्शब्दोऽस्ति ततः अस्त्यर्थे मतुप् . आस्ययुक्ते समुखे . %% अथश् 6, 12, 2 . #<आसमञ्ज># पुश् असमञ्ज एव स्वार्थे अण् . सूर्यवंश्ये सगरपुत्रे क्षत्रियभेदे . #<आसम्बाध># त्रिश् समन्तात् संबाधा यत्र . सङ्कीर्णस्थाने परस्परसंघर्षणेन क्लिष्टे . %<आसम्बाधा भविष्यन्ति पन्थानः शरवृष्टिभिः>% रामाश् . #<आसव># पुश् आसूयते आ + सू--कर्मणि अण् . 1 अभिषवणीये मद्ये (चोयानमद) तल्लक्षणादि भावप्रश् . %% नवपुराणमद्ययोर्गुणास्तत्रैव . %% . सात्विकादिपानकर्तृभेदेन चेष्टाविशेषाश्च तत्रोक्ताः %% . चरन् पिबन् कुर्यादिति शेषः . %% सुश्रुते तु मद्यभेदेन गुणविशेषादिकमुक्तं यथा %% स्मृतौ तु जातिभेदेन मद्यविशेषपाननिषेधार्थं मद्यविभागादि दर्शितं यथा प्राश् विश् मनुहारीतयमैः . %% . तथा च श्रुतिः %% . यद्यप्यन्नशब्दःशूकधान्यतण्डुलविकारविशेष ओदने प्रसिद्धस्तथापि बहुतर वचनात् पिष्टयवान्नादिविकारमपि लक्षयति . तेनान्नविकारविशेषोमदहेतुः सुरा इत्युच्यते . अत्रिः . %% त्रिविधैव सुरेति पनसादिविकारव्यावृत्तस्य त्रितयस्यानुगतस्यैकस्य प्रवृत्तिनिमित्तस्याभावात् न पानक्रियाव्याप्यत्वम् इतरव्यावर्तकधर्मश्च महापातकहेतुपानकर्मत्वमुपाधिः सुराज्ञानाधीनं महापातकं तज्ज्ञानाधीनञ्च सुराज्ञानम् इतरेतराश्रयापत्तेःपुलस्त्यवचनविरोधाच्च यथा पुलस्त्यः . %% . अनेनैकादशानां सुरात्वं निषेधति . मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः अस्मादेव वचनात् न तु मद्यमात्रं सुराशब्दस्यार्थः तथा च वृहस्पतिः . %% . त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् . तथा भविष्ये %% . पैष्टीति तण्डुलविकारमात्रोपलक्षणम् . इतरे गौडीमाध्व्यौ . अतो अन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् तेनैतत्पानेऽपि महापातकत्वमतिदिशति यथैवैका तथा सर्वेति पैष्ट्यां पूर्बप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्वा गौडी माध्वी च . पूर्ववचनोक्तापि पैष्टी दृष्टान्तत्वेनात्रदर्शिता . न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः . त्रैवर्णिकपरत्वे उत्तमपदानर्थक्यात् . न तु बहुवचनानर्थक्यपरीहारार्थमुत्तमप्रातिपादिकानर्थक्यं युक्तं बहुवचनस्य सजातीयोपस्थापकत्वेन चरितार्थत्वात् . अतो ब्राह्मणस्य त्रिविधसुरापानं महापातकम् . %% सुरा वै मलमन्नानामिति वचनेन पैष्ट्येवेति स्थितम् गोविन्दराजविश्वरूपवीरेश्वराणामयमनुमतोऽर्थः . अत एव %% इतिमनुवचनेऽपि द्विजातिपदं ब्राह्मणपरमेव . अतएव द्विविधसुरापाने क्षत्रियादीनां महापातकं तावदस्तु दोषाभावमेवाह वृद्धयाज्ञल्क्यः . %% तदेवं पैष्टी निषेधस्त्रैवर्णिकानाम् गौडीमाध्वीनिषेधस्तु ब्राह्मणस्यैव ननु ब्राह्मणराजन्याविति कर्तृविशेषणं पुंलिङ्गं तत्र विवक्षितम् अतः कथं व्राह्मण्याः सुरापानं महापातकम् उच्यते निषिध्यमानक्रियायाविधेयत्वेन तत्कर्तुरनुपादेयत्वात्त द्विशेषणं लिङ्गमविवक्षितम् हविरुभयत्ववत् . अतस्तज्जातिस्त्रीणामपि पाननिषेधः . तथा च भविष्ये %% . %% श्रुतिः . %% . न चैवं क्षत्रियवैश्यस्त्रीणामनिषेधः ब्राह्मणीपदस्य निषिद्धसुरापानकर्तभार्योपलक्षकत्वात् भार्या यस्य सुरां पिबेदिति सामान्यश्रवणाच्च . वेदविहितः मद्यसवनप्रकारस्तु सौत्रामणीशब्दे वक्ष्यते . %% मनुः . %% कुमाश् . %% कादश् . %% शान्तिशश् . %% तन्त्रश् . भावे घञ् . 2 मद्यादेरभिषवे (मदचोयान) आसूयतेऽत्र आधारे घञ् . 3 अभिषवपात्रे . आ + सूप्रसवे अच् . 6 प्रसवकर्तरि त्रिश् . %% श्रुतिः . #<आसवद्रु># पुश् आसवस्य (ताडी) मद्यभेदस्य कारणं द्रुः शाकश् तश् . तालवृक्षे . #<आसवनीय># त्रिश् आ + सु--कर्मणि अनीयर् . अभिषवणीये- @<[Page 889a]>@ #<àsà># strã à + so--aï . antike niruø %% çø 1, 127, 8, %<आसया अन्तिकेन>% भाश् . तस्य क्लीवत्वमपि . %<à न इन्द्रो दूरादासात्>% ऋश् 4, 20, 1, %<आसादन्तिकादिति>% भाश् . #<आसादन># नश् आ + सद--णिच्--ल्युट् . 1 सन्निधापने, 2 स्थापने %% कात्याश् 6, 2, 5, आश्वलाश् शब्दे उदाश् 3 आसन्नतासम्पादने 4 मर्दने च %% भाश् सश् 20 अश् . #<आसादित># त्रिश् आ + सद--णिच्--क्त . 1 निकटीकृते 2 प्राप्ते च %<आसादितप्रकटनिर्मलचन्द्रहासः>% साश् दश् 3 आयोजिते 4 सन्निधापिते 5 सम्पादिते 6 कामकेलिपरे च . #<आसाद्य># त्रिश् आ + सद--णिच्--यत् . प्राप्ये %% रघुः . 2 निकटीकार्ये 3 अवसादं प्रापणीये आ + सद--णिच्--ल्यप् . 4 प्राप्येत्यर्थे अव्यश् . #<आसार># पुश् आ + सृ--घञ् . 1 धारासम्पाते 2 वेगवृष्टौ, %% . %% मेघदूश् %<आसारसिक्तक्षितिवाष्पयोगात्>% रघुः . 3 प्रसरणे, 4 सैन्यानां सर्वतो व्याप्तौ च . 5 करणे घञ् . सुहृद्बले . 6 द्वादशराजमण्डलमध्ये नृपभेदे . द्वादशराजमण्डलञ्चाग्नेये दर्शितम् यथा %<आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् . समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु . उपेतस्तु सुहृत् ज्ञेयः शत्रुमित्रमतः परम् . मित्रमित्रमतो ज्ञेयं मित्रमित्र रिपुस्ततः . एतत् पुरस्तात् कथितं पश्चादपि निबोध मे . पार्ष्णिग्राहस्ततः पश्चात् तत आक्रन्द उच्यते . आसारस्तु ततोऽन्यः स्यादाक्रन्दासार उच्यते . जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज! . तत्रापि निश्चयः शक्योवक्तुं मनुजपुङ्गव! निग्रहानुग्रहे शक्तोमध्यस्थः परिकीर्तितः . निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् . उदासीनः स कथितो बलवान् पृथिवीपतिः . मण्डलं तव संप्रोक्त मेतत् द्वादशराजकम्>% . 6 षड्विंशरगणैः रचिते दण्डदच्छन्दोभेदे च . #<आसाव्य># त्रिश् आ + सु--ण्यत् . अभिषवणीये मद्यादो . #<आसिक># पुश् असिः प्रहरणमस्य ठक् . खड्गेन युद्धकारके #<आसिका># स्त्री पर्यायेणासनम् आस--पर्याये ण्वुल् . पर्यायेण उपवेशने . %% पातश् भाश् . #<आसिक्त># त्रिश् ईषत् सम्यक् वा सिक्तः आ + सिच--क्त . 1 ईषत् sikte 2 samyaksikte ca . @<[Page 889b]>@ #<आसित># नश् आस + भावे--क्त . 1 उपवेशने . आसधातौ उदाश् . आधारे क्त . उपवेशनाधारे स्थाने . आसितस्य मुनेरपत्यं शिवाश् अण् . असितमुनेरपत्ये स च शाण्डिल्यगोत्रे प्रवरः . #<आसिधार># नश् असिधारा ivàstyatra'õ . युवा युवत्या सार्धं यत् मुग्धभर्तृवदाचरेत् . अन्तर्निवृत्तनद्धः स्यात् आसिधारव्रतं हि तत् इति यादवोक्ते व्रतभेदे %% रघुः . #<आसिद्ध># त्रिश् आ + सिध--क्त . राजाज्ञया वादिना कृतावरोधे प्रतिवादिनि %% नारश् . #<आसिनासि># पुंस्त्री आसिरिव तीक्ष्णाग्रा नासा यस्य असिनासः मुनिभेदस्तस्यापत्यम् इञ् . तदपत्ये ततः युवापत्ये फक् तौल्वश् न लुक् . आसिनासायनः तत्पौत्रे . #<आसिबन्धकि># पुश् असिबन्धकस्यापत्यम् इञ् . असिबन्धकापत्ये ततः युपापत्ये फक् तस्य तौल्वश् न लुक् . आसिबन्धकायनः तत्पौत्रे . #<आसीन># त्रिश् आस + शानच् . उपविष्टे आसधातौ udà0 #<आसीनप्रचलायित># नश् आसीनेन उपविष्टेनैव प्रचलवत् आचरितम् प्रचल--क्यच् भावे क्त . उपविश्य निद्रावशेन प्रचलनरूपे (वसेढोला) दोलने . #<आसुत्># त्रिश् आ + सु--क्विप् . कृताभिषवे . तस्येदम् गहाश् छ . आसुतीयः . तत्संबन्धिनि त्रिश् . #<आसुति># स्त्री आ + सु--क्तिन् . सोमादिनिष्पीडने 1 अभिषवे, 2 मद्यनिष्पादने(चोयान) इति ख्याते मद्यपाके ca . %% çø 8, 1, 26 . à + su-- prasave kvip . 3 prasave . %% çø 1, 104, 7 . आसुतेः सन्निकृष्टदेशादि चतुरर्थ्यां मध्वाश् मतुप् . आसुतिमत् तद्वति त्रिश् स्त्रियां ङीप् . #<आसुतीवल># पुश् आसुतिरस्त्यस्य बलच् दीर्घः . 1 शौण्डिके . 2 सोमाभिषवशालिनि याज्ञिके च . #<आसुर># त्रिश् असुरस्येदम् अण् . असुरसंबन्धिनि . %<आसुरं तद्भयेत्तोयं पीत्वा चान्द्रायणञ्चरेत्>% स्मृतिः %% कात्याश् स्मृश् . तेन (मालसा) प्रभृतिमृण्मयस्य हस्तघटितत्वेन ग्राह्यताऽन्येषां त्वग्राज्यता . स्त्रियां ङीप् . %<आसुरी रात्रिरत्यत्र तस्मातां परिवर्जयेत्>% स्मृतिः . 2 असुरवदाचारयुक्ते तदाचारश्च गीतायामुक्तोयथा . %% . 3 असुरवत् कर्तव्ये विवाहभेदे पुश् . स च %% इति विभज्य %% इति निषिध्य %% इति मनुना लक्षितः . ब्राह्मादिविवाहेषु प्रशस्त पुत्रलाभरूपफलमुक्त्वा %% . अनन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा . निन्दितर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत् . %% इति मनुना तस्य निन्दा कृता %<आसुरोद्रविणदानात्>% याश् स्मृश् . आसुरादिविवाहस्तु कर्तव्यीह्यग्निसाक्षिकः इत्युक्तेः तत्राप्यग्न्याधानं कार्यमेव %<आसुरादिविवाहेषु पितृगामि भवेद्धनम्>% स्मृतिः %% याश् स्मृश् . %<शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु भार्यात्वं प्राप्तायाः>% इति मिताश् . दायभागकृता तु तत्तद्विवाहकालेषु दत्तंधनमिति व्याख्यातम् . 4 राजसर्षपे (राइसरिषा) स्त्री राजनिश् . 5 विड्लवणे नश् . स्वार्थे अण् . 6 असुरे . %% छाश् उश् उक्ते 7 अयजनशीले अयजनादिकर्तृत्वादस्यासुरत्वम् . अतएव मनुना %% तद्द्रव्यस्यासुरधनत्वमुक्तम् . ततश्च शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधाना, वैदिकनिषेधातिक्रमेण स्वभावसिद्धरागद्वेषानुसारिसर्वानर्थहेतुप्रवृत्तिहेतुभूता च राजसी प्रवृत्तिः आसुरी प्रकृतिः . आसुरी सम्पत्तु असुरमणहेतुभूता रजस्तमोमयी सम्पद् सा च अशुभवासनासन्ततिजन्या तल्लिङ्गं तु %% गीतोक्तम् . %% गीता 8 छेदात्मकचिकित्साभेदे स्त्री शब्दचश् . #<आसुरस्व># नश् 6 तश् . %% इति मनूक्ते अयाज्ञिकधने . #<आसुरायण># पुश् आसुरेरपत्यं युवा फक् . आसूरेर्युवगोत्रापत्ये स च शुक्लयजुःसम्प्रदाय प्रवर्तक %<आसुरायणाच्च यास्कादासुरायणः>% शतश् ब्राश् %<आसुरेरुपसंख्यानम्>% वार्तिश् उक्तेः स्त्रियां ष्फे षित्त्वात् ङीष् . आसुरायणी . #<आसुरि># पुश् तत्त्वज्ञानोपदेशेन अस्यति संसारम् असौरच् असुरः कपिलस्तस्य छात्रः इज् . साङ्ख्ययोगाचार्ये कपिलशिष्ये ऋषिभेदे . %% साश् काश् . सएव प्रत्यहं तर्पणीयर्षिगणे पठितः . सनकश्च सनन्दश्च तृतीयश्च सनातनः . कपिलश्चासूरिश्चैव वोढुः पञ्चशिखस्तथेति तर्पणे स्मृतिः . युवापत्ये तु फक् तस्य तौल्वश् न लुक् . आसुरिः तत्पुत्रः आसुरायणः तत्पौत्रः स च यजुर्वेदसंप्रदायप्रवर्तकः आसुरायणशब्दे उदाश् . #<आसुरिवासिन्># पुश् आसुरौ तत्समीपे वसति णिनि . आसुरिमुनेरन्तेवासिनि प्राश्नीपुत्रे शुक्लयजुःसंप्रदाय प्रवर्तके ऋषिभेदे . %% शतश् व्राश् . #<आसेक># पुश् आ + सिच--घञ् . जलादिना 1 वृक्षादेरीषत्सेचने 2 सम्यक्सेके च . #<आसेक्य># पुश् आसेकमर्हति यत् आ + सिच--ण्यत् वा . %% इति वैद्यकोक्ते नपुंसकभेदे . ध्वजोन्नतये तस्य जन्मोत्तरं शुक्रसेकयोग्यत्वात् तथात्वम् . #<आसेचन># त्रिश् न सिच्यते तृष्यति मनोऽत्र आधारे ल्युट् असेचनः स्वार्थेऽण् . 1 यद्दर्शने मनो न तृष्यति तस्मिन् मन आनन्दविशेषहेतौ पदार्थे . स्वार्थेकन् . तत्रैव . %% साश् दश् . रायमुकुटस्तु असेचनैत्येवाह . आ + सिच--भावे ल्युट् . 2 सम्यक्सेके नश् . %% शतश् ब्राश् . करणे ल्युट् . 3 आसेचनसाधने पात्रे . %% ऋश् 1, 16 2, 13 . 4 तादृशे क्षुद्रपात्रे स्त्री ङीप् . #<आसेदिवस्># त्रिश् आ + सद--कृसु . 1 निकटागते 2 प्राप्ते च . स्त्रियां ङीप् वस्योत्त्वम् इटोनिवृत्तिश्च . आसेदुषी . #<आसेद्धृ># त्रिश् आ + सिध--तृच् . व्यवहारे राजाज्ञया प्रतिवादिनो गत्यादिरोधकर्तरि वादिनि स्त्रियां ङीप् . आसेधशब्दे उदाश् . #<आसेध># पुश् आ + सिध--भावे घञ् . व्यवहारे राजाज्ञया वादिना प्रतिवादिनः स्थानान्तरगत्याद्यवरोधे तत्कालप्रकारभेदादिः मिताश् नारदेनोक्तः . %% . नासेद्धव्याइति शेषः @<[Page 891b]>@ #<आसेवन># नश् सम्यक् सेवनम् . 1 सततसेवने 2 पौनःपुन्ये च . %% पाश् . %<आसेवनं पौनःपुन्यम्>% सिश् कौश् . #<आसेवा># स्त्री आ + सेव--a . 1 पौनःपुत्ये %% सिश् कौश् . 2 सम्यक्सेवायाञ्च . #<आसेवित># त्रिश् आ + सेव--क्त . 1 सम्यक्सेविते 2 पौनःपुन्येन सेविते च भावे क्त . 3 आसेवायां नश् . ततः इष्टाश् इनि . आसेवितिन् . आसेवनकर्तरि त्रिश् स्त्रियां ङीप् . #<आस्कन्द># पुश् आ + स्कन्द--घञ् . 1 उत्प्लवने 2 आक्रमणे 3 संशोषणे 4 तिरस्कारे घोटकानामास्कन्दिताख्ये 5 गतिभेदे #<आस्कन्दन># नश् आस्कद्यतेऽत्र आधारे ल्युट् . 1 युद्धे भावे ल्युट् . 2 तिरस्कारे 3 आक्रमणे %% किराश् . 4 अश्वगतिभेदे च . #<आस्कन्दित># आ + स्कन्द--स्वार्थे णिच्--क्त आस्कन्दोजातोऽस्य तारकाश् इतच् वा . 1 अश्वानां गतिभिदे स च पञ्चविधः तल्लक्षणमुक्तं हेमचन्द्रेण . %% . संज्ञायां स्वार्थे वा कन् . तत्रैव . तारश् इतच् . 2 आस्कन्दनयुक्तमात्रे त्रिश् . #<आस्क्र># त्रिश् आ + क्रम--ड वेदे निश् सुट् . आक्रामके %<आनोविश्वा आस्क्रा गमन्तु देवाः>% ऋश् 1, 183, 2 . %<आस्क्राः शत्रूणामाक्रमितारः>% भाष्यम् . #<आस्त># त्रिश् आ + अस + विक्षेपे क्त . सम्यक्क्षिप्ते . #<आस्तर># पुश् आ + स्तॄ--कर्मणि अप् . 1 हस्तिपृष्ठस्थकम्बले (झुल) इति ख्याते . 2 विस्तरणीये कटादौ %% शाश् शश् . भावे अप् . 3 सुविस्तारे #<आस्तरण># नश् आस्तीर्यते कर्मणि ल्युट् . 1 आस्तीर्यमाणे कटादौ %% . %% भाश् पश् 250 अश् . 2 आस्तरण पट्याम् स्त्री ङीप् . मावे ल्युट् . 3 विस्तारे . %% आश्वश् गृश् . आस्तरणे दीयते कार्यं वा व्युष्टाश् अण् . 4 आस्तरणे दीयमाने 5 तत्र कार्ये च त्रिश् . @<[Page 892a]>@ #<आस्तरणिक># त्रिश् आस्तरणं प्रयोजनमस्य ठक् . आस्तरणसाधने वस्त्रादौ . %% रामाश् . तस्येदम् वृद्धत्वात् छ . आस्तरणीय आस्तरण सम्बन्धिनि त्रिश् . #<आस्तायन># त्रिश् अस्तीत्यव्ययम् अस्ति + विद्यमानस्य सन्निकृष्टदेशादि पक्षाश् फक् . विद्यमानसन्निकृष्टदेशादौ . #<आस्तार># पुश् आस्तीर्यते आ + स्तॄ--घञ् . 1 विस्तार्ये 2 विस्तारे च #<आस्तारपङ्क्ति># स्त्री कर्मश् . वैदिके छन्दोभेदे सा च सर्वानुश् कात्याश् दर्शिता यथा %% . #<आस्ताव># पुश् आस्तुवन्त्यत्र आ + स्तु + आधारे घञ् . यज्ञे स्तोतॄणां 1 स्तवनाधारे देशे . %% छाश् उश् . %% भाश् . %% द्राह्यायणः . %% ताण्ड्यब्राश् भाश् . %% आश्वश् श्रौश् . भावे घञ् . 2 सम्यक्स्तवे . #<आस्तिक># त्रिश् अस्ति परलोक इति मतिर्यस्य ठक् . 1 परलोकास्तित्ववादिनि %<आस्तीत्युक्त्वा गतो यस्मादास्तिकस्तेन कथ्यते>% इति निरुक्तसंज्ञके जरत्कारमुनिसुते 2 मुनिभेदे आस्तिकोत्पत्तिकथा आस्तीकशब्दे वक्ष्यते . %<आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा जरत्कारमुनेः पत्नी मनसादेवि ते नमः>% मनसाप्रणाममन्त्रः . #<आस्तिकार्थद># पुश् आस्तिकायार्थं ददाति दा--क . जनमेजये राजनि शब्दचश् . #<आस्तिक्य># नश् आस्तिकस्य भावः ष्यञ् . आस्तिकत्वे परलोकाभ्युपगन्तृत्वे माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयार्जवम् . विद्वद्भिः कथ्यते लोके पुराणैःकविसत्तमैः . bhàø àø 1 aø . %% bhàø vaø 85 aø . %<आस्तिक्यशुद्धभवतः प्रियधम्मर्धर्मम्>% किराश् . #<आस्तीक># पुश् वासुकिभगिन्यां जरत्कारुनाम्न्यां जरत्कारुमुनेःपुत्रे मुनिभेदे तदुत्पत्तिकथा यथा . तत्र तां भैक्षकत्कन्यां प्रादात्तस्मै महात्मने . नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्लत . अस्वनामेति वै मत्वा भरणे चाविचारिते . मोक्षभावे स्थितश्चापि द्वन्दभूतः परिग्रहे . ततो नाम स कन्यायाः पप्रच्छमृगुनन्दन! . वासुकिं भरणं चास्या न कुर्यामित्युवाच ha . bhàø àø 46 aø . %% ityupakramya . %% . %% . bhàø àø 47 aø %% tatraiva . %<आस्तीकस्य कवेः साधोः सुश्रूषापरमास्तिनः>% bhàø àø 15 aø आस्तीकमधिकृत्य कृतोग्रन्थः अण् . 2 आस्तीकचरिताख्यापके भारतान्तर्गते अवान्तरपर्वभेदे . %% bhàø àø 1 aø . %<àyuùmànidamàkhyànamàstãkaü kathayàmi te>% bhàø àø 15 aø . आस्तीके भोजयेद्राजन्! दद्याच्चैव गुडौदनम् भाश् स्वर्गाश् पश् 6 अश् . #<आस्तीकजननी># स्त्री 6 तश् . मनसादेव्यां वासुकिभगिन्यां जरत्कारुमुनिपत्न्याम् . #<आस्तीर्ण># त्रिश् आ + स्तृ--क्त . विस्तीर्णे कृतप्रसारणे %<आस्तीर्णतल्परचितावसथः क्षणेन>% माघः . %<आस्तीर्णाजिनरत्नासु>% रघुः . #<आस्तृत># त्रिश् आ + स्तृ--क्त . विस्तीर्णे #<आस्तेय># स्त्री अस्तीत्यव्ययंतत्रविद्यमाने भवः %% पाश् ढक् . विद्यमानपदार्थभवे . #<आस्त्र># त्रिश् अस्त्रस्येदम् अण् . अस्त्रसम्बन्धिनि . %% ऋश् 10, 171, 3 . %<आस्त्रबुध्नाय अस्त्रस्वस्वन्धिमुखतुल्यमूलाय>% भाश् . #<आस्था># स्त्री आ + स्था--अङ् . 1 आलम्बने, 2 अपेक्षायां, 3 श्रद्धायां, 4 स्थितौ, 5 यत्ने 6 आदरे च %% नैषश् . %% %% इति च कुमाश् . %% %% रघुः . %% भट्टिः . आधारे अङ् . 7 सभायाम् आस्थाने . #<आस्थान># नश् आस्थीयतेऽत्र आ + स्था आधारे ल्युट् . 1 सभायाम् %% किराश् %% कादश् . 2 विश्रामस्थाने . आस्थानीत्यपि सभायाम् . टित्त्वात् ङीप् . आस्था नीधूर्तः सभाधूर्तः . भावे ल्युट् . 3 आस्थायां 4 श्रद्धायाञ्ज नश् . #<आस्थापन># नश् आ + स्था--णिच्--पुक् ल्युट् . 1 सम्यक्स्थापने . करणे ल्युट् . 2 सुश्रुतोक्ते व्रणोपक्रमणीयवस्तिभेदे च . द्विविधोवस्तिः नैरूहिकः स्नैहिकश्च . आस्थापनं निरूह इत्यनर्थान्तरम् . %% #<आस्थापित># त्रिश् आ + स्था + णिच्--पुक् क्त . सम्यक् स्थापिते आचितादिपाठात् अस्यान्तोदात्ततान . #<आस्थायिका># स्त्री आ + स्था--धात्वर्थनिद्देशे ण्वुल् स्त्रीत्वात् टापि अत इत्त्वम् . 1 आस्थाने आस्थितौ . जनकोह वैदेह आसाञ्चके छाश् उश् भाष्ये आसाञ्चक्रे आस्थायिकां दत्तवानितित्युक्तम् कर्तरि ण्वुल् . आस्थावकः 2 आस्थानकर्तरि त्रिश् . स्त्रियां टाप् अत इत्त्वम् . #<आस्थित># त्रिश् आ + स्था--क्त . 1 अवस्थाने 2 प्राप्ते 3 आरूढे %% रघुः . 3 आश्रिते च . #<आस्थिति># आ + स्था--क्तिन् . 1 कृतास्थायां 2 तात्पर्येण वर्तने च . #<आस्थेय># त्रिश् आ + स्था--कर्मणि यत् . अवलम्ब्ये . %% रामाश् . %% काशिका . #<आस्नात># त्रिश् आ + स्ना--कर्तरि क्त . कृतस्नाने कृतावगाहने #<आस्नान># त्रिश् आ + स्ना--भावे ल्युट् . प्रक्षालनेन शुद्धौ . %<आस्नाने तां नि दध्मसि>% अथश् 14, 2, 65 . #<आस्नेय># त्रिश् आस्ये भवः ढक् आसन्नादेशः अतोलोपः . आस्यभवे . #<आस्पद># नश् आ + पद--घ सुट् च . 1 प्रतिष्ठायाम्, 2 पदे, 3 स्थाने, %% स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे %% इति च कुमाश् . %% . रघुः %% माघः 4 कृत्ये, 5 प्रभुत्वे च 6 अवलम्बने 7 विषये च . %% किराश् . %% माघस्य 5, 21 व्याश् मल्लिश् . 8 अवस्थाने उपगृह्यास्पदञ्चैव मनुः . 9 लग्नावधिदशमस्थाने . %% ज्योतिषम् . #<आस्पन्दन># नश् आ + स्पन्द--ल्युट् . 1 ईषत्कम्पने ईषच्चलने #<आस्पात्र># नश् आस्यरूपं पात्रं पृश् . आस्यरूपे पात्रे %<आस्पात्रं जुहूर्देवानामिति>% शतश् ब्राश् 1, 4, 2, 13 . %<आस्यरूपं पात्रआस्पात्रम्>% भाश् . #<आस्फाल># पुश् आ + स्फल--चाले णिच्--अच् स्फुल + घञ् स्फालादेशः वा . 1 चालने 2 हस्तिकर्णचालने हारा0 #<आस्फालन># नश् आ + स्फल--चाले--णिच्--ल्युट् . 1 ताडने 2 चालनेच . %% कुमाश् सुरद्विपास्फालनकर्कशाङ्गुलौ %% %<आसां जलास्फालनतत्पराणाम्>% रघुः . अनवरतधनुर्ज्यास्फालनेति शकुश् . %% माघः . 3 आटोपे 4 प्रागल्भ्ये च . #<आस्फालित># त्रिश् आ + स्फल + णिच्--क्त . 1 चालिते 2 आघट्टिते 3 ताडिते च . %% माघे पाठान्तरम् #<आस्फुजित्># पुश् अस्फुलति आ + स्फुल--बाश् डु तं जयति जिक्विप् . शुक्राचार्ये . %<शुक्रोभृगुर्भृगुसुतः सित आस्फुजिच्च>% ज्योश् ta0 @<[Page 894b]>@ #<आस्फोट># पुश् आ + स्फुट--णिच्--कर्तरि अच् . 1 अर्कवृक्षे शब्दरत्नाश् 2 नवमल्लिकायां स्त्री . 3 शूरादेर्वाहुशब्दे (ताल् ठोका) 3 संघर्षणजातशब्दमात्रे लाङ्खूलास्फोटशब्दाच्च चालितः स महागिरिः भाश् वश् 13 अश् . #<आस्फोटक># चश् आ + स्फुट--णिच्--ण्वुल् . (आखरोट) 1 प्रसिद्धे पर्वतपीलुभेदे 2 बाहुशब्दकारके त्रिश् . #<आस्फोटन># नश् आ + स्फुट--णिच्--भावे ल्युट् . 1 प्रकाशने 2 वाह्वादेः शब्दकरणे %<आस्फोटननिनादांश्च बालानां खेलतां तथा>% रामाश् . 3 शूर्पादिना धान्यादेस्तुषादि निरमने (आच्डान) व्यापारे च . %% सुश्रुश् . #<आस्फोटनी># स्त्री आस्फोट्यते विदार्यतेऽनया अ + स्फुट--णिच्करणे ल्युट् स्त्रीत्वात् ङीप् . (तुरपिन) वेधनास्त्रे . #<आस्फोटित># नश् आ + स्फुट--णिच्--भावे क्त . वाह्वादेः शब्दे 2 प्रकाशने च . कर्मणि क्त . विदलिते त्रिश् . #<आस्फोत># पुश् आ + स्फुट--अच् पृषोश् टस्य तत्वम् . 1 अर्कवृक्षे 2 कोविदारवृक्षे, 3 पलाशवृक्षे च %<आस्फोतजातिकरवीरपत्रैः>% सुश्रुश् . स्वार्थे कन् . आस्फोतकोऽर्कवृक्षे . #<आस्फोता># स्त्री आ + स्फुट--अच् पृषोश् . 1 अपराजितायां, सा च द्विविधा श्वेतपुष्पी नीलपुष्पी च तयोर्गुणपर्यायौ भावप्रश् आस्फीता गिरिकर्णी च विष्णुक्रान्ताऽपराजिता . अपराजिते कटुके शोते कण्ठसुहृष्टिके . कुष्ठगूल्मत्रिदोषामशोथज्वरविषापहे . कषाये कटुपाके च सुतिक्ते स्मृतिबुद्धिदे . 2 सारिवायाम् (हापरमाली) लताभेदे च . #<आस्माक># त्रिश् अस्माकमिदम् अस्मद् + इदमर्थेऽण् अस्माकादेशः . अस्मत्सम्बन्धिनि . स्त्रियां ङीप् . %% साश् दश् . #<आस्माकीन># त्रिश् अस्माकमिदम् खञ् अस्माकादेशः . अस्मत्सम्बन्धिनि . #<आस्य># नश् अस्यते ग्रासोऽत्र + अस--आधारे ण्यत् . 1 मुखे %% नैषश् . %% यस्यास्येन सदाश्नन्ति %% %% इति च मनुः . 2 तन्मध्ये च . शसादौ तद्धितयाजादौ अस्य स्थाने वा आसन्नादेशः . तदादेशपक्षे आस्ये भवः आसन्यः यथा च अस्यैव आसन्नादेशस्थानिता तथासनशब्दे 886 पृष्ठे उक्ता . आस्ये भवः यति वा नासन्नादेशः यलोपः . 3 मुखभवे त्रिश् . %% पाश् आस्ये भवमास्यं ताल्वादिस्थानम् सिश् कौश् . #<आस्यन्दन># आ + स्यन्द--भावे ल्युट् . ईषत्क्षरणे . #<आस्यन्धय># त्रिश् आस्यं धयति--धे--ख--मुम्--उपश् सश् . मुग्धश् . मुखामृतास्वादके मुखचुम्बके . #<आस्यपत्र># नश् आस्यमेव पत्रमस्य . 1 पद्मे शब्दचन्द्रिका . #<आस्यलाङ्गल># पुश् आस्यं लाङ्गलमिव भूमिविदारकं यस्य . शूकरे . #<आस्यलोमन्># नश् आस्यभवं लोम . पुरुषमुखजाते लोम्नि (दाडि) . #<आस्यहात्य># त्रिश् असिनाऽहत्याऽहननम् ततः अस्त्यर्थे विमुक्तादिश् अण् . अनुशतिकाश् द्विपदवृद्धिः . खड्गेन हननशून्ये . #<आस्या># स्त्री आस--मावे क्यप् . 1 स्थितौ, गतिराहित्ये . %<आस्या वर्णकरी स्थौल्यसौकुमार्यकरी शुभा>% सुश्रुश् . #<आस्यासव># पुश् आस्यस्यासव इव . (लाल) इति ख्यातायाम् लालायाम् . #<आस्र># नश् अस्रमेव स्वार्थेऽण् . रुधिरे . ततः सुखादिश् अस्त्यर्थे इनि . आस्त्री रुधिरयुक्ते त्रिश् स्त्रियां ङीप् . #<आस्रप># पुश् आस्रं रुधिरं पिबति पा--क उपश् सश् . 1 राक्षसे तद्देवताके 2 मूलनक्षत्रे च . #<आस्रव># पुश् आस्रवति मनोऽनेन करणे अप् . 1 क्लेशे . कर्तरि अच् . 2 अर्हन्मतसिद्धे पदार्थभेदे . अर्हच्छब्दे 381 पृष्ठे विवृतिः . #<आस्राव># पुश् आस्रवति रुधिरमस्मात् अ + स्रु--अपादाने धञ् . 1 क्षते %% भाश् उश् 57 अश् . भावे घञ् . 2 सम्यक्क्षरणे कर्तरिण . सम्यक्क्षरणयुक्ते त्रिश् . आस्ववति आ + स्रु--ण . मुखलालायाम् %% आश् तश् गौतश् %<आस्रावोलाला>% रघुश् . #<आस्राविन्># त्रिश् आ + स्रु--णिनि . भदादिक्षरणशीले . %% भाश् वश् पश् 146 आस्रावयुक्ते च %% सुश्रुश् . #<आस्वनित># आ + स्वत--क्त पक्षे इट् . शब्दिते . #<आस्वाद># पुश् आ + स्वद--कर्मणि घञ् . 1 मधुरादिरसे 2 शृङ्गारादिरसे च . भावे घञ् . 3 रसानुभवे . मध्वापातोविषास्वादः, मनुः न जायते तदास्वादो विना रत्यादिवासनाम् . %% साश् दश् %% कुमाश् . आस्वादश्च माधुर्यादिरसानुभवहेतुव्यपारभेदः स च लोके चर्वणादि शृङ्गारादिरसास्वादे अन्यविधएव व्यापारः यथाह साश् दश् . न जायते तदास्वादोविना रत्यादिवासनाम् . वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः तत्र यदि आद्या न स्यात् श्रोत्रियजरन्मीमांसकादीनामपि सा स्यात् यदि द्वितीया न स्यात् रागिणामपि केषाञ्चिद्रसोद्बोधोन दृश्यते तन्न स्यात् उक्तञ्च धर्मदत्तेन %% इति . ननु कथं रामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्बोधैत्युच्यते . व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः . तत्प्रभावेन यस्यासन् पाथोधिप्लवनादयः . सभ्यानां तदभदन स्वात्मानं प्रतिपद्यते . ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्बोधैत्युच्यते . उत्साहादिसमुद्बोधः साधारण्याभिमानतः . नृणामपि समुद्रादिलङ्घनादौ न दुष्यति . रत्यादयोऽपि साधारण्येन प्रतीयन्ते इत्याह . साधारण्येन रत्यादिरपि तद्वत् प्रतीयते . रत्यादेरपि ह्यात्मगतत्वेन प्रतीतौ सभ्यानां पीडातङ्कादिर्भवेत् परगतत्वेन त्वरस्यत्वापातः . विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते इत्याह . परस्य न परस्येति ममेति न ममेति च . तदास्वादे विभावादेः परिच्छेदोन विद्यते . ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते . विभावनादिव्यापारमलौकिकमुपेयुषाम् . अलौकिकत्वमेतेषां भूषणं न तु दूषणम् . आदिशब्दादनुभावनसञ्चारणे . तत्र विभावनं रत्यादेर्विशेषेण आस्वादाङ्कुरणयोग्यतानयनम् . अनुभावनमेवंभूतस्य रत्यादेः समनन्तरमेव रसा दिरूपतया भावनम् . सञ्चारणं तथाभूतस्यैतस्य सम्यक्चारणम् . विभावादीनां यथासंख्यं कारणकार्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते कारणकार्यं सञ्चारिरूपा अपि हि लोकतः . रसोद्बोधे विभावाद्याः कारणान्येव ते मताः . ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभासैत्युच्यते . प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते . ततः संवलितः सर्वोविभावादिः सचेतसाम् . प्रपानकरसन्यायाच्चर्व्यमाणोरसोभवेत् . यथा खण्डमरिचादीनां संमेलनादपूर्वैव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसंमेलनादिहापि तथेत्यर्थः %% येमदूश् ल्युट् . आस्वादनमप्यत्र नश् उक्त साश् दश् वाक्ये उदाश् . @<[Page 896a]>@ #<आस्वादक># नश् आ + स्वद--ण्वुल् . आस्वादनकर्तरि %% साश् दश् . #<आस्वादित># त्रिश् आ + स्वद--णिच्--क्त . कृतास्वादे भक्षिते पदार्थे %<आस्वादितार्द्रक्रसुकाः समुद्रात्>% माघः . #<आस्वाद्य># त्रिश् आ + स्वद--णिच्--यत् . 1 आस्वादयोग्ये पदार्थे %% bhàø àø paø 30 aø . %<आस्वाद्यतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः>% हितोश् . आ + स्वद + णिच्--ल्यप् . 2 भक्षयित्वेत्यर्थे अव्यश् . #<आस्वान्त># त्रिश् आ + स्वन--इडभावे दीर्घः . शब्दिते . #<आह># अव्यश् व्रू अच् णिश् आहादेशः उवाचेत्यर्थे तिपोणलि ब्रुवादेशस्तु वर्तमानकथनवाची एतस्माद्भिन्नः तच्च क्रियापदम् अयन्तु क्रियाप्रतिरूपकमव्ययम् . %% कुमाश् . #<आहक># पुश् आहन्ति आ + हन--ड संज्ञायां कन् . वैद्यकोक्ते ज्वरभेदे (नासाज्वर) %% वैश् . #<आहत># त्रिश् आ + हन--क्त . 1 ताडिते, %<आह्लादिकह्लारसमीरणाहते>% %% माघः . 2 बन्ध्यासुतोहमित्यादौ मृषार्थके वाक्येनश् . 3 ढक्कायाम् पुश् . %<ईषद्धौतं नवं शुभ्रं सदशं यन्न धारि तम् . आहतं तद्विजानीयात् सर्वकर्मसु पावनम्>% वसिष्ठोक्तलक्षणे 4 वस्त्रे नश् . %<आहतेन वसनेन तां परिदध्यात्>% गोभिश् . %<आच्छादनं तु योदद्यादाहतं श्राद्धकर्मणि>% वायुश् पुश् . %% छन्दोश् 5 पुराणवस्त्रे नश् तस्य उपभोगेन मर्दितप्रायत्वात्तथात्वम् . 6 आघातप्राप्ते 7 मर्दिते त्रिश् %% माघः . 8 आघूर्णिते . 9 अभ्यस्ते 10 गुणिते च त्रिश् %% सूश् सिश् . #<आहतलक्षण># पुश् आहतमभ्यस्तं लक्षणं यस्य . गुणैः प्रसिद्धे अमरः प्रसिद्धगुणानां हि सर्वैर्ज्ञातत्वेन परिचिततयाभ्यस्तगुणत्वात् तथात्वम् . #<आहति># स्त्री आ + हन--क्तिन् . शब्दहेतुसंयोगभेदे 1 आघाते 2 ताडने %% भट्टिः 3 आगमने अत्र श्लोके पक्षे आहतिरागतिरित्यर्थः 4 गुणने %% लीलाश् . 5 मर्दने च . #<आहनन># आ + हन--करणे ल्युट् . 1 ताडनसाधने दण्डादौ . तत्र भवः यत् . आहनन्यः . आहननदण्डादिभवे %% यजुश् 16, 35 . %<आहन्यते वाद्यतेऽनेनाहननं वाद्यसाधनं दण्डादि तत्र भवस्तस्मै>% वेददीश् . भावे ल्युट् . 2 आहतिशब्दार्थे . #<आहनस्># त्रिश् आ + हन--असुन् . 1 आहननीये 2 निष्पीड्ये सौमादौ . %% ऋश् 2, 23, 1 . आहनाः आहननीयः सोमादिः भाश् आहनसे साधु यत् . आहनस्यं तत्साधने त्रिश् . %<आहनस्याद्वै रेतः सिच्यते>% ऐतश् व्राश् . #<आहर># त्रिश् आहरति आ + हृ--अच् . सञ्चयकारके %% रघुः . टचि तु कर्मोपदएव साधुतेति भेदः . #<आहरकरटा># स्त्री आहर करट! इत्युच्यते यस्यां क्रियायां मयूरश् . करटं प्रति आहरणार्थायां निदेशक्रियायाम् #<आहरचेटा># स्त्री अहर चेट! इत्युच्यते यस्यां क्रियायाम् मयूश् . चेटं प्रति आहरणार्थनिदेशक्रियायाम् . #<आहरण># नश् आ + हृ--भावे ल्युट् . स्थानात् स्थानान्तरप्रापणे 1 आनयने . %% . देवीपुश् %% सांश् काश् %% शकुश् 2 आयोजने अनुष्ठाने च %% भाश् आश्वश् 71 अश् . कर्मणि ल्युट् . 3 आह्रियमाणे पदार्थे 4 विवाहादौ उपढौकनद्रव्ये %% रघुः . #<आहरणीय># त्रिश् आ + हृ--अनीयर् . 1 आयोजनीये 2 आनयनीये 3 उपढौकनीये च . #<आहरनिवपा># स्त्री आहर निवप इत्युच्यते यस्यां क्रियायाम् मयूश् . आहरणनिवापार्थनिदेशक्रियायाम् . #<आहरनिष्किरा># स्त्री आहर निष्किर इत्युच्यते यस्यां क्रियायाम् मयूश् . आहरणनिष्किरणनियोगक्रियायाम् . एवमाहरविताना आहरवसना आहरसेना इत्यादयोऽपि मयूश् पठिताः तत्तत्कर्मार्थनियोगक्रियायासु . #<आहर्त># त्रिश् आ + हृ--तृच् स्त्रियां ङीप् 1 अर्जके . %<आहर्ता शोधयेत् भुक्तिमागमञ्चापि संसदि>% वृहश् 2 आयोजके %<आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप!>% bhàø àø 5 aø 3 आनेतरि %<आहर्ता सर्वरत्नानां सर्वेषां न सुखावहः>% भाश् वश् 14 अश् . 4 अनुष्ठातरि %<आहर्ता क्रतूनाम्>% कादश् शीलार्थे तृणि तु कर्मणि न षष्ठी . %<आत्मनोबधमाहर्ता क्वासौ विहगतस्कर>% विक्रमोश् . @<[Page 897a]>@ #<आहव># नश् आहूयन्तेऽरयोऽत्र आ + ह्वे--अप् संप्रसारणे गुणः . 1 युद्धे . %% रघुः %% भट्टिः %% गीता . %% %<डिम्बाहवहतानाञ्च विद्युता पार्थिवेन च>% इति च मनुः . आहूयतेऽत्र आ + हु--आधारे अप् . 2 यज्ञे %% माघः %<आहवोयागः>% मल्लि0 #<आहवन># नश् आहूयतेऽस्मिन् आधारे ल्युट् . 1 यज्ञे %% माघः . मावे ल्युट् . 2 समन्ताद्धवने च %% ऋश् 7, 1, 17 . #<आहवनीय># पुश् आहूयते 1 प्रणीयते प्रक्षिप्यते वा हविरत्र आ + हु--कर्मणि आधारे बाश् अनीयर् आहवनमर्हति छ वा . 1 अग्निभेदे . तदुद्धरणप्रकारः आश्वश् स्रौश् उक्तः . %% सूश् दिवाशेषचतुर्थयामे गार्हपत्यं प्रादुष्कृत्य दक्षिणाग्निं प्रज्वाल्य च वैश्यगृहात् द्रव्यतोवान्यस्य गृहात् गार्हपत्याद्वा आनयेत् . तथा च अग्निमन्थनादिनाऽन्यतमप्रकारेण दक्षिणाग्निं साधयित्वा गार्हपत्यात् ज्वलन्तमग्निमाहवनोयार्थमुद्धरेत् पात्रान्तरेण पृथक् कुर्यादिति तदर्थः . तत्र मन्त्रादिकविनियोग उत्तरसूत्रादावुक्तः . %<आहवनीये वैश्यानरं द्वादशकपालमधिश्रयति>% तैत्तिश् . %% ऐतश् ब्राश् . %% मनुः . कर्मणि अनीयर् . 2 सम्यग् होतव्ये हविरादौ त्रिश् . #<आहार># पुश् आ + हृ--घञ् . 1 आहरणे . उपसर्गयोगात् 2 भोजने %% देवीमाश् आहारविधिश्च सुश्रुते उक्तः यथा %% . %% भावश् प्रश् भोजनकालदेशपात्रादिभेदंदर्शनपूर्वमेतद्व्याख्या प्रसङ्गात् कृता यथा . %<आहारं पचति शिखी दोषानाहारः पवति . दोषक्षये धातून्पचति पचति च धातुक्षये प्राणान् . आहारः प्राणिनां सद्योबलकृद्देहधारणः . स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविबर्धनः . यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् . विचार्य देशकालादीन्कालयोरुभयोरपि>% . उभयोःकालयोः प्रातः सायं च . तथा च %% नान्तरा भोजनं कुर्यादग्निहोत्रसमोविधिः . प्रातः प्रथमयामादुपरि द्वितीययामादर्वाक् तथा च %% अन्यच्च %% . रसादौ पाकज्ञानमाह %% . स्थानमाह आहारन्तु नरः कुर्यान्निर्हारसपि सर्वदा . निर्जने लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया . निर्हारो मलमूत्रोत्सर्गः . अन्यच्च %<आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः>% इति . भाजनमाह %% दर्शितम्) . %% लवणस्य पित्तजनकंत्वादार्द्रकस्य कटुत्वेन पित्तलत्वात् बुभुक्षितस्य वृद्धपित्तस्य कघं प्रथमं लवणार्द्रकभक्षणमुचितम् उच्यते %% वचनाल्लवणमत्र सैन्धवं तत्त्रिदोषघ्नम् यत आह गुणग्नन्थे %% आर्द्रकं तु पित्तविरोधि मधुरपाकित्वात् यत आह तत्रैव %<आर्द्रिका भेदिनी गुर्वी तीक्ष्णोष्णा दीपनी च सा . कटुका मधुरा पाके रूक्षा वातकफापहा>% . अन्यदपि लवणार्द्रकं च नात्रपित्तविरोधि संयोगस्वभावात् संयोगस्वरूपञ्चैतादृशं भोजनस्य पूर्बं लवणार्द्रकभक्षणबोधकवचनमेव प्रमाणयति . भोजनादौ दृष्टिदोषविनाशाय ब्रह्मादीन् स्मरेत् . तद्यथा %% %% . मृणालं पद्मनालं, विसं विसषण्डक, शालूककन्दं प्रसिद्धम् . %% अयमर्थः प्राक् घृतपूर्बं कठिनं समश्नीयात् यथाकाश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्वां रोटिकां भुञ्जते ततो मृदुलसूपादिकमोदनं भुञ्जते अन्ते पुनर्द्रवाशिनः भोजनान्ते दधिदुग्धतक्रादि भुञ्जते . %% . स्वाद्वन्यस्य गुणमाह . %% . अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम् . अतिक्लिन्नं ग्लानिकरं युक्तियुक्त हि भोजनम् . अतिद्रुततयाहारी गुणान् दोषान्न विन्दति . भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः . त्रिविधं गुरु तन्निवारयन्नाह मन्दानलो नरो द्रव्यं मात्रागुरु विवर्जयेत् स्वभावतश्च गुरु यत्तथा संस्कारतोगुरु . मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः . संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् . आहारः षद्विधः श्चूष्यं पेयं लेह्यं तथैव च . भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् . चूष्यं इक्षुदाडिमादि, पेयं पानकशर्करोदकादि . लेह्यं रसालाक्वथितादि (कडी) इति लोके पसिद्धम् . भोज्यं भक्तसूपादि . भक्ष्यं लड्डुकमण्डकादि (खरं विशदमव्यवहार्यंभक्ष्यमितिपातश् bhà0) . चर्व्यं चिपिटचणकादि . स्वभावगुरुसंस्कारगुरुणोः स्वभावलघुनश्च भक्ष्यस्य भोजनपरिमाणमाह %% अयमर्थः मांसपिष्टान्नादिभिरर्धं सौहित्यं कर्तव्य मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः कर्तव्येति . %% . द्रवः पेयादिर्द्रवोत्तरः तक्राद्यधिक ओदनादिः मात्रातोधिकोऽपि मात्रागुरुर्न मन्तव्यः पेयस्य सर्वतोलघुत्वात् उक्तञ्च सुश्रुते %% पेयं क्षीरादि लेह्यं रसालादि आद्यम् ओद्रनसूपादि भक्ष्यं मोदकादि %% . अयमर्थः शुष्कमपि स्रोतोरोधकरमपि द्रवाढ्यं सम्यक् पाकं याति . केवलस्य शुष्स्यान्नस्य दोषमाह विशुष्कमन्नमित्यादि . अपक्वं तत् किं भवतीत्यपेक्षायामाह %% पिण्डीकृतम् अष्ठीलावद्भूतम् असंक्लिन्नमसम्पगार्द्रं विदाहमुपगच्छति विदग्धं भवतीत्थर्थः . शुष्कादीनां वैगुण्यमाह %<शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत्>% शुष्कञ्चिपिटादि विरुद्धं क्षीरमत्स्यादि, विष्टम्भि चणकमसूरादि, वह्निमान्द्यङ्कुर्यात् . %% विषमाशनस्य लक्षणमाह . %% बहुलाल्पस्य भक्षितस्य दोषमाह %<आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् . हीनमात्रमसन्तोषं करोति च बलक्षयम्>% अधिकमन्नम् . अकाले भुक्तेर्दोषमाह %% अप्राप्तकाले कालादतिप्राक् भुञ्जानः असमर्थशरीरो भवति तथा सति तांस्तान् व्याधीन् शिरोव्यथाविसूचिकाऽलसकविलम्बिकादीन् आप्नोति तेषामाधिक्ये मरणमपि प्राप्नोतीत्यर्थः %% . कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत् . वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत् . %% अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः . तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि . भक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् . मध्येऽग्नि दोषनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् . अन्यच्च %% इति वाग्भटः भुक्तं भोजनम् तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् . तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी . ननु शिष्टा भोजनान्ते दुग्ध पिबन्ति तत्कथमुचितं यतस्त्रिधा विभक्तस्य भोजनकालस्य प्रथमो भागोवातस्य, द्वितीयः पित्तस्य, तृतीयः कफस्य, यत आह %% अस्यायमभिप्रायः भोजने पूर्बं भुक्तो मधुरो रसो बुभुणितस्य वातपित्तयोः शमको भवति . भोजनमध्ये भुक्ते अम्ललवणे पित्तोपशमनेन वह्निवृद्धिं कुरुतः . भोजनान्त्यसमये भुक्ताः कटुतिक्तकषाया रसाः कफं शमयन्तीति . अतोभोजनावसानसमयस्य कफकालत्वात् तत्र कथं श्लेष्मजनकं दुग्धं पातुनुचितं भवति . यतौक्तम् . %% उच्यते %% अतएव ब्रह्मपुराणे %% भोजनावसानसमये दुग्धादिमधुरभोजने वातकफोपशमनेन लवणाम्लकटुभोजनजनितां पित्तस्य वृद्धिं नाशयति पित्तवृद्धिनाशनेन च पित्तवृद्धिरुपक्षीणा भवतीति कफवृद्धिरग्निमान्द्यादीनुत्पादयितुं न शक्नोति . आह्निकतत्त्वेस्मार्ताहारविधिरुक्तो यथा विष्णुपुश् . %% तथा %%! . तथा %% . विष्णुपुश् %% . मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति वचनात् गायत्र्यभिमन्त्रितम् . गारुडे %<शाकं सूपञ्च भूयिष्ठं अत्यम्लञ्च विवर्जयेत् . नचैकरससेवायां प्रसज्येत कदाचन>% . छन्दोगश् पश् . %% . अहनि अचिरो दितास्तमितसूर्येतरदिनमात्रे . तत्राप्यायुर्वेदीयेविशेषः . %% . याममध्ये रसस्तिष्ठेत्त्रियामे तु रसक्षयः . तत्रापि पञ्चमयामार्धोमुख्यकालो दक्षवचनात् (तच्चाह्निकशब्दे 906 पृष्ठे वक्ष्यते त्रियामन्त्वित्रद्वियाममित्येवायुर्वेदोये पाठः . दक्षवचनानुरोधात् त्रियाममिति पाटकल्पनं बोध्यम्) . महामौनं हुङ्कारादिरहितम् . तथाचात्रिः मौनव्रत महाकष्टंहुङ्कारेणैव नश्यति . तथासति महान् दोषस्तस्मात्तु नियतश्चरेत् . एष क्रमः पौराणिकत्वात् सर्वसाधारणः . विष्णुः . %% . गोतासु . %<आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः . रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः . कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः . आहारा राजसस्येष्टा दुःखशोकामयप्रदाः . यातयामं गतरसं पूतिपर्युषितञ्च यत् . उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्>% मनुः . %<आयुष्यं प्राङ्मुखोभुङ्क्ते यशस्यं दक्षिणामुखः . श्रियः प्रत्यङ्मुखोभुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः>% . नियमे त्वेवम् अनियमे तु नोदङ्मुखः . हारीतः %% . निष्कामस्य तु प्राङ्मुखेनैव यथाह देवलः . %% . जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आपश् %% . चित्तु %% इत्याचार रत्नाकरधृताज्जीवत्पितृकस्यापि निषेध इत्याहुः . व्यासः %% . व्यासः %% . जलादिना पङ्क्तिभेदाकरणे तु शङ्खः . %%! . एतत्समानार्थमभिधायाह गोभिलः . %% . आपश् %% . मनुः %% अतिप्रगेऽचिरोदितसूर्ये अतिसायं सूर्यास्तमितसमये एवं प्रातराशितः दिनभोजनेनातितृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः . आपश् %% बौधाश् %% . %% . आपश् . %% तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि वृद्धमनुः %% . नव्यवर्धमानधृताग्निपुश् %% . पृष्ठे कदलीपत्रादिपृष्ठे . पैठीश् %% . अत्र पाषाणपात्रं भोजने विहितम् . %% इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च . प्रचेताः %% . अत्रिः %<आसने पादमारोप्य योभुङ्क्ते ब्राह्मणः क्वचित् . मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः>% . मुखेन हस्तोत्तोलनं विना गवादिवदित्यर्थः . आश्वमेधिके %<आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ . पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः>% . बौधाश् %% हारीतः %% . पराशरभाश् वृद्धमनुः %% . मार्कश् पुश् %% . मनुः %% . विष्णुपुश् %% . इति शिष्टपठितवचनान्नागादिभ्योबलिदानमिति प्राचीनाचारः . तत्रान्नं देवेभ्योदत्त्वैव भोक्तव्यं तथा च गीता %% . यज्ञैः भाविता संवर्धिताः वोयुष्मभ्यं भोगानन्नादीन् वृष्ट्यादिद्वारा दास्यन्ति अतो देवैर्दत्तान् अन्नादीन् तेम्योऽदत्त्वा योभुङ्क्ते स चौर एव . स्मृतिः %% . तेन पादोदकेनापोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्या . स्वदतनैवेद्यभक्षणन्तु पश्चादुपपादयिष्यते . ब्रह्मपुश् %<आपोशानञ्च गृह्णीयात् सर्वतोर्थमयञ्च यत् . अमृतोपस्तरणमसि विष्णोरन्नमयस्य च . अत्र चास्तरणार्थन्तु प्राश्यते ह्यमृतं सकृत् . अमृतोपस्तरणमसि स्वाहेति च समुद्धरेत्>% . सन्ध्यापद्धतौ लिखितवचनं प्रमाणयन्तोऽसीत्येतदनन्तरं स्वाहाकारं कुर्वन्ति . ब्रह्मपुश् हस्तेन लङ्घयेन्नान्नं नोदकेन कदाचन . दम्भाद्योलङ्घ येम्भुञ्जस्तेनान्नं निहतं भवेत् . हतञ्चान्नमभक्ष्यत्वं तस्य याति दुरात्मनः . प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहाप्रणवसंयुताः . पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च . प्राणाहुतिमुद्रामाह शौनकः . %% . स्मृत्यर्थसारे . %% . देवलः %% . काशीश् %% . मनुः %% . उड्वरेद्वस्त्राद्बहिः कुर्यादित्यर्थः . बौधाश् %<आचम्प संवृते देशे उपविश्यान्नं संगृंह्य सर्वाङ्गुलीभिरशब्दमश्नीयात्>% . संगृह्य अन्नपात्रं सम्यक्स्पृष्ट्वेत्यर्थः . काशीश् %% . ब्रह्मपुश् %% . अन्नमयस्य विष्णोर्यदास्तरणमसीत्यर्थः ततश्च तेजोसीति नमस्कृत्य भुञ्जीतेत्यर्थः . भविष्योश् %% . मौने विशेषमाह आपश् . %% मन्त्रलोपोमौनब्रतलोपः . ब्रह्मपुश् %% . अत्र मांसलिप्तकरेण जलपाननिषेधात् मांसलिप्तकरं प्रलाल्यैवापोशनं कर्तव्यम् . प्रत्यापोशाने तु हस्तप्रक्षालननिषेधात् मांसलिप्तकरं प्रक्षाल्य पुनरन्नलिप्त करेण प्रत्यापोशानं कर्तव्यम् . षट् त्रिश् %% . वामहस्तेन केवलवामहस्तेन . अतएव %% . %% इति ब्रह्मपुश् अविशेषात् सर्वं निषिद्धम् . व्रह्मश् %% . भारते %% . एतन्न त्याज्यं अशक्तौ कस्यचिन्न देयमित्यर्थः . निरश्यं निःशेषमशनीयमित्यर्थः . तथा %% . इति प्रागुक्तविष्णुपुराणाद्युक्तेतरभक्षणे दोषमाह मनुः %<आलस्यादन्नदोषाच्च मृत्युर्वि प्रान् जिघांसति>% . अन्नदोषस्त्रिविधः दृष्टद्वारकः अदृष्ट द्वारकः दृष्टादृष्टद्वारकः . दृष्टद्वारकआयुर्वेदोक्तः . अदृष्टद्वारकः स्मृत्युक्तः . उभयत्रोक्तास्तु बालवत्साविवत्सादुग्धादिदोषा दृष्टा दृष्टद्वारकाः . अतएव मनुनैवोक्तम् %% युक्त उद्घुक्तः . हारीतः %% . सचाहारस्त्रिविधः सात्विकराजसतामसभेदात् यथोक्तं गीतायाम् %<आहारस्त्वपि सर्वस्य त्रिविधोभवति प्रियः . यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु>% इत्युपक्रम्य %<आयुःसत्त्वेत्यादि>% तच्च वाक्यम् आश् तश् 901 पृष्ठे दर्शितम् . अत्र सर्वत्र %% इति भाष्योक्तेः आह्रियते भुज्यते कर्मणि घञि वा आहारशब्दस्य भक्ष्यपरत्वम् अतएव भावप्रश् %<आहारः षडिवधश्चूष्यमित्यादि>% 899 पृष्ठेउक्तम् . स च षोढा %<आहार्यंषड्विधं भोज्य भक्ष्यं चर्व्यं तथैव च . लेह्यं चूष्यं तथा पेयं तदुदाहारणानि तु . भोज्यमोदनपूपादि भक्ष्यमोदनमण्डके . चर्व्यं चिपिटधानादि रसालादि तु लिह्यते . चूष्यमाम्रफलेक्ष्वादि षीयते पानकं पयः>% भाप्रप्रश् उक्तेः . आह्रियते इत्याहारः . 3 शब्दादिविषयज्ञाने च आहारशुद्धि शब्देशाश् भाश् वाक्यम् उदाश् . #<आहारपाक># पुश् आहारस्य भक्ष्यस्य पाकः रसादिभावेन परिणामः . वैद्यकोक्ते भुक्तस्यान्नादेराहारस्य रसादिरूपेण परिणामरूपे पाकभेदे तत्पाकप्रकारः पदार्थादर्शधृतयगार्णववाक्ये उक्तः तच्च आग्निशब्दे 49 पृष्ठे दर्शितम् . भावप्रकाशोक्तस्तत्प्रकारस्तु असृक्करशब्दे 458 पृष्ठे उक्तः . #<आहारशुद्धि># स्त्री आहारस्य भक्ष्यादेः शुद्धिः . 1 भक्ष्यादिद्रव्यस्य 1 शुद्धौ सा च शुद्धिः स्मृत्युक्तदिशाऽवसेया . सा च अभक्ष्यमर्जनेन भक्ष्यभोजनएप भवति . अभक्ष्याणि च अभक्ष्यशब्दे 274 पृष्ठे उक्तानि . आहारदोषनिवारणार्था शुद्धिः . 2 दुष्टाहारजन्यदोषनिवारणार्थायां शुद्धौ प्रायश्चित्ते . %<आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु . अक्षारलवणं भैक्ष्यं पिबेद्ब्राह्मीं सुर्वसम्>% इत्यादिना अत्रिसश् दर्शिता . 3 शब्दादिविषयज्ञानशुद्धौ च %<आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः>% छाश् उश् . %<आह्रियते इत्याहारः शब्दादिविषयज्ञानम् तद्धि भोक्तुर्भोगायाह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धि राहारशुद्धिः रागद्वेषमोहदोषैरसंसृष्टविषयविज्ञानमित्यनर्थान्तरं तस्याहारस्य शुद्धौ सत्यां तद्वतोऽन्तःकरण सत्त्वस्य शुद्धिर्नैर्मल्यं भवति>% भाष्यम् . आहारशब्दस्य भक्ष्यार्थतामपहाय तथा व्याख्यानं तु %% इति गीतोक्तिमनुसृत्यैवेति आनन्दगिरिः . #<आहारसम्भव># पुश् आहारात् भोज्यद्रव्यात् सम्भवति सम् + भू--अच् . आहारपाकजे देहस्थे रसधातौ . रसस्य यथाऽऽहारजत्वं तथाऽसृक्करशब्दे 458 पृष्ठे उक्तम् . #<आहार्य># त्रिश् आ + हृ--ण्यत् . 1 आहरणीये %% मनुः . 2 व्याप्ये %% साश् काश् %<आहार्यं व्याप्यं कर्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा यथं व्याप्यास्ते च यथायथं दिव्यादिव्यतया दशेत्याहार्यं दशधेति>% सांश् कौश् . कृत्रिमे %<आहार्यशाभारहितैरमायैः>% भट्टिः . स्वार्थे कन् तत्रैव %<आहार्यकमपि तस्याः सहजमिवाशोमत>% 7, 21, कुमाश् मल्लिश् . 4 लौकिके 5 औपासनिकेऽग्नौ च %<आहार्येणानाहिताग्निम्>% %% आश्रश् श्रौश् . %% नाराश् . 6 इच्छाप्रयोज्यारोपेण विषयीकार्योबाधनिश्चयकालिके तद्धर्माभाववति तद्धर्मवत्त्वेन ज्ञेये . भावे क्त . 7 तादृशज्ञाने नश् . यथा निर्वह्निः पर्वतो वह्निमानिति ज्ञानं तच्च वह्न्यभाववति पर्वते वह्निप्रकारकत्वात् इच्छाप्रयोज्यत्वाच्च आहार्यम् . तच्च प्रत्यक्षमेव तदभाववत्त्वेन निश्चितेऽपि धर्मिणि तद्बोधस्य इच्छाप्रयोज्यत्वात् %% चिन्ताश् . शाब्दबोधोऽप्याहार्योभवत्यालङ्कारिका यथा अयं मुखमित्यादौ चन्द्रभिन्ने मुखे चन्द्राभेदज्ञानम् तच्चाहार्यमेव 804 पृश् आरोपशब्देऽधिकमुक्तम् . %% साश् दश् उक्ते नटादिभिरात्मनि कर्तव्ये रामाद्यारोपहेतुके 8 अभिनयभेदे च . आ + हृ--कर्मणि ण्यत् उपसर्गयोगात् 9 भक्ष्ये %<आहार्यं षड्विधं भक्ष्यमित्यादि>% भावश् प्रश् . #<आहाव># पुश् आ + ह्वे + घञ् संप्रसारणे वृद्धिः . कूपसमीपे गवादीनां जलपानाय प्रस्तरादिना रविते (खाल) 1 क्षुद्रजलाशये निपाने %% भट्टिः . %<आहावमुदकाधारम्>% जयनश् %% पाश् . 2 युद्धे . भावे घञ् . 3 आह्वाने आ + हु--आधारे घञ् . 4 अग्नौ . %% ऋश् 6, 7, 2 . आहूयतेऽस्मिन्नाहा वमग्निम् वृष्ट्युदकधारणमाहावं निपानास्थानीयं वा भाश् . आ + ह्वे--भावे करणे वा घञ् . 5 मन्त्रविशेषेणाह्वाने 6 आह्वानसाधने मन्त्रभेदे च %<आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः>% आश्वश् श्रौश् . %% वृत्तिः तृतीयसवने शस्त्रादिष्वाहावः आश्वश् श्रौश् . %% आश् श्रौश् . %% वृत्तिः %<शों सामों दैवेत्याहावे>% आश्वश् श्रौश् प्रतिगरसंज्ञार्थमिमे सूत्रे . #<आहिंसि># पुंस्त्री अहिंसस्यापत्यम् इञ् . अहिंसकापत्ये ततः युवापत्ये फक् तौल्वश् तस्य न लुक् . आहिंसायनः तत्पौत्रे . #<आहिक># पुश् अहिरिव कन् स्वार्थे अण् . 1 केतुग्रहे हेमचश् तस्य सर्पतुल्याकृतित्वात्तथात्वम् . 2 पाणिनिमुनौ च त्रिकाश् . #<आहिच्छत्र># त्रिश् अहिच्छत्रदेशे भवः अण् . अहिच्छत्रदेशे भवे #<आहिण्डिक># पुश् निषादेन वैदेह्यां जनिते अन्त्यजवर्णसङ्करभेदे %<आहिण्डिको निषादेन वैदेह्यामेव जायते>% मनुः . %% औशनससूत्रोक्ता तद्वृत्तिर्ज्ञोया . #<आहित># त्रिश् आ + धा--क्त ह्यादेशः . 1 न्यस्ते, 2 स्थापिते, 3 अर्पिते . %% किराश् 4 कृते, 5 कृताधानसंस्कारे च %% मनुव्याश् %<आहितोऽनाहितोवाग्निरिति>% कुल्लूश् . #<आहितलक्षण># त्रिश् आहितं उक्षणं यस्य . 1 गुणादिद्वारा विख्याते 2 न्यस्तचिह्ने च . #<आहिताग्नि># त्रिश् आहितोऽग्निर्येन . वेदमन्त्रादिना कृत संस्काराग्नियुक्ते तदाधानप्रकारः आधानशब्दे 708 पृष्ठे उक्तप्रायः . आश्वश् श्रौश् 2 प्रश् 2 कश् विस्तरेणोक्तः . %% मनुः . %% रघुः . %<आहिताग्निः सन्नव्रत्यमिदं चरेत्>% तैत्तिश् %% शतश् ब्राश् 2, 2, 2, 20 . %% ऐतश् ब्राश् . आहार्येणैवानाहिताग्निम् आश्वश् श्रौश् . वा परनिपाते अग्न्याहितोऽप्यत्र . #<आहिताग्निगण># पुश् पाणिन्युक्ते वा परनिपातार्थे शब्दसमूहभेदे . स च गणः आहिताग्नि जातपुत्र जातदन्त जातश्मश्रु तैलपीत मृतपीत मद्यपीत ऊढभार्य गतार्थ %<आकृतिगणः तेनान्येऽपि>% सिश् कौश् . #<आहिति># स्त्री आ + धा क्तिन् ह्यादेशः . 1 स्थापने 2 आधाने मन्त्रेणाग्न्यादेः संस्कारे 3 आहुतौ च . %% शतश् ब्राश् 10, 6, 2, 22, . #<आहितुण्डिक># त्रिश् अहितुण्डेन दीव्यति ठक् . व्यालग्राहिणि (सापुडे) . #<आहिमत># त्रिश् अहिमतोऽदूरभवः अण् . सर्पविशिष्टदेशादूरभवे . #<आहुक># पुश् यदुवंश्ये क्षत्रियमेदे स च वसुदेवएव . %% इति भाश् सभाश् 2 अश् . अत्र केशबपितृत्वेन कीर्तनात् वसुदेवस्य नामान्तरत्वं तस्य प्रतीयते %% हरिश् 38 अश् . एवमाहुकिन् तद्वंश्येक्षत्रिये पुश् . #<आहुत># नश् उद्देश्यस्याभिमुख्येन साक्षादेव हुतं दत्तम् आ + हु--क्त . गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु 1 मनुष्ययज्ञे, 2 मूतयज्ञे चेत्यन्ये . कर्मणिक्त . 3 आभिमुख्येन हुते देवादौ tri0 #<आहुति># स्त्री आ + हु--क्तिन् . देवोद्देशेन मन्त्रेणाग्नौ हविःक्षेपे . %% मनुः . %% छाश् उश् . %% कात्याश् 20, 1, 20 . %% मनुः %% स्मृतिः . आहूयते कर्मणि क्त . 2 आहूयमाने हवनीयद्रव्ये हविरादौ . %% रघुः . %% मनुः . @<[Page 905a]>@ #<आहुल्य># नश् आ + ह्वल--बाश् क्यप् संप्रसारणञ्च . काश्मीरादौ (तरवट) इति प्रसिद्धे काञ्चनवर्णपुष्पे शिल्वीफले क्षुपभेदे . #<आहुव># त्रिश् आ + ह्वा--घञर्थे कर्मणि क संप्रश् उवङ् . आह्वातव्ये %% ऋश् 8, 32, 19, आहुवः आह्वातव्यः भाश् . #<आहू># त्रिश् आह्वयति आ + ह्वे--क्विप् संप्रश् . 1 आह्वायके . 2 आहूयमाने च . #<आहूत># त्रिश् आ + ह्वे--क्त . कृताह्वाने 1 आकारिते %<आहूत इव मे शीघ्रम्>% भागश् 10 स्कन्धे . %% याश् स्मृतिः . %% माघः . %<आहूतो न निवर्तोतद्यूतादपि रणादपि>% . आभूत + पृश् भस्य हः . 2 आभूतप्रलयपर्यन्ते %% तिश् तश् पुश् %<आहूतम् आभूतप्रलयपर्यन्तम्>% रघुश् 3 नामकृतव्यपदेशे विश्वे च . सृष्टिकाले हि भूतानां तत्तन्नामव्यपदेश इति विश्वव्यपदेश पर्यन्तमित्येव तस्यार्थोन्याय्यः . भावे क्त . 4 आह्वाने . #<आहूतप्रपलायिन्># त्रिश् आहूतः विवादनिर्णयाय राज्ञाहूतोऽपि प्रपलायते प्र + परा--अय--णिनि रस्य लः . व्यवहारे हीनवादिभेदे स च पञ्चविधः . %% मिताश् स्मृत्युक्तेः . #<आहूतसंप्लव># पुश् आहूतस्य नाम्ना कृतव्यपदेशस्य विश्वस्य संप्लवोयत्र . प्रलयकाले तत्र हि कृतव्यपदेशस्य विश्वस्य व्यपदेशाभावेन व्यवहार्यत्वाभावः . %<आहूतसंप्लवस्थानममृतत्वं भाषते>% इति पुराणे आभूतेत्यत्राहूतेति पाठान्तरम् . #<आहूति># स्त्री आ + ह्वे--क्तिन् . आह्वाने (डाका) . #<आहूय># अव्यश् आ + ह्वे--ल्यप् . आह्वानं कृत्त्वेत्यर्थे %<आहूय दानं कन्याया ब्राह्मोधर्मः प्रकीर्तितः>% मनुः . #<आहृत># त्रिश् आ + हृ--क्त . आनीते कृताहरणे . #<आहृति># स्त्री आहृ--क्तिन् . आहरणे आनयने . #<आहृत्य># अव्यश् आ + हृ--ल्यप् . आहरणं कृत्वा आनीयेत्यर्थे %% अमरः . #<आहेय># त्रिश् अहेरिदम् ढक् . सर्पसम्बन्धिनि विषचर्मास्थ्यादौ #<आहो># अव्यश् आ + हन--डो . 1 प्रश्ने, 2 विकल्पे, 3 विचारे च . %% शतश् ब्राश् 14, 6, 2, 12, %<आहो विद्वानमुं लोकं प्रेत्यकञ्चित् समश्नुते>% कठोश् . %<आहो निवत्स्यति समं हरिणाङ्गनाभिः>% शाकुन्तले सखींप्रति दुष्मन्तप्रश्नः . #<आहोपुरुषिका># स्त्री अहमेव पुरुषः शूरः मयूश् अहो पुरुषः तस्य भावः वुञ् स्त्वीत्वात् टाप् . दर्पजन्ये आत्मनि उत्कर्षसम्भावने (वाहादुरी) %<आहोपुरुषिकां पश्य मम सद्रत्नकान्तिभिः>% भट्टिः . #<आहोस्वित्># अव्यश् आहो च स्विच्च द्वश् . 1 विकल्पे, 2 प्रश्ने च %<आहोस्वित् शाश्वतं स्थानं तेषां तत्र द्विजोत्तम!>% भाश् सश् 5 अश् . द्विपदमित्येके . #<आह्न># नश् अह्नां समूहः खण्डिकाश् अञ् . दिनसमूहे %% शतश् ब्राश् 6, 6, 4, 3, अह्ना निर्वृत्तादि चतुरर्थ्याम् संकलादिश् अञ् . दिननिर्वृत्तादौ त्रिश् . #<आह्निक># त्रिश् अह्नि भवः अह्ना निर्वृत्तं साध्यं ठञ्स्त्रियां ङीप् . 1 दिनभवे 2 दिनसाध्ये च . %% भाश् तश् 137 अश् . %% भाश् वश् 142 अश् . दिनकर्तव्यानि आह्निकतत्त्वे आह्निककृत्यप्रदीपादौ उक्तानि . दिवसकर्तव्यान्याचारशब्दे 631 पृष्ठे उक्तप्रायाणि दिनविभागेषु कर्तव्यभेदोदक्षेण संक्षेपात् दर्शितो यथा . %% अह्ना पाठ्यम् ठञ् . 3 सूत्रात्मकशास्त्रभाष्यस्य पादांशव्याख्याभेदे नश् . यथा कणादगौतमपाणिनिसूत्रभाष्यस्य पादांशव्याख्यारूपाणि अह्ना पाठ्यत्वात् आह्निकानि %% पाश् ठञ् . दिवसे--सत्कृत्यनियोजिते 3 अध्यापके 4 भृते वेतनेन क्रीते दासादौ 5 भूते स्वसत्तया व्याप्ते ज्वरादौ च . #<आह्लाद># पुश् आ + ह्लद--घञ् .. आनन्दे . %% भागश् . #<आह्लादन># दश् आ + ह्लद--णिच्--ल्युट् . 1 आनन्दसम्पादने कर्तरि ल्यु . 2 आनन्दसम्पादके त्रिश् . करणे ल्युट् . 3 आनन्दसाधने त्रिश् स्त्रियां ङीप् . #<आह्लादित># त्रिश् आ + ह्लद--णिच्--क्त . 1 कृतानन्दने . यस्यानन्दो जनितस्तस्मिन् . आह्लादोजातोऽस्य तारश् इतच् . 2 जाताह्लादे च . #<आह्लादिन्># त्रिश् à--ह्लद--णिनि 1 आनन्दयुक्ते णिच्णिनि . 2 आनन्दकारके . स्त्रियामुभयतो ङीप् . #<आह्व># त्रिश् आह्वयति आ + ह्वे--ड . आह्वानकारके . #<आह्वय># पुश् आह्वैर्यायते प्राप्यते या--घञर्थे क 3 तश् . 1 नामनि आह्वायकैर्हि नामोच्चारणेनैव आहूयते इति आह्वायकत्वप्राप्तौ नाम्न करणत्वात्तथात्वम् . आ + ह्वे बाश् करणे श इत्यन्ये %% रामाश् . गजाह्वयं शताह्वयं नागाह्वयम् इत्यादि . 2 प्राणिभिर्मेषादिभिः सपणद्यूतभेदे च सचाष्टादशविवादान्तर्गतः . %% इत्युपक्रम्य %% मनूक्तेः . अस्यसम्पूर्बकतापि %% मनुना तथा प्रयोगात् तत्स्वरूपमुक्तं मिताश् नारश् %% व्याख्यातञ्च मिताश् यथा अक्षाः पाशकाः बध्नश्चर्मपट्टिका शलाका दन्तादिमय्यो दीर्घचतुरस्राः आद्यग्रहणात् चतुरङ्गादिक्रीडासाधनकरितुरगादिकं गृह्यते . तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्विकाक्रियते तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं द्यूतसमाह्वयाख्यं विवादपदम् . द्यूतञ्च समाह्वयश्चद्यूतसमाह्वयम् . तत्प्रकारः तत्रैव दर्शितो यथा . तत्र द्यूतसभाधिकारिणो वृत्तिमाह . %% याश् . परस्परं सम्प्रतिपत्त्या कितवैः परिकल्पितः 11 वाश् भाग 2 पणोग्लह इत्युच्यते . तत्र ग्लहे तदाश्रया शतिका शतपरिमितादधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिः द्धूर्तकितवात्पञ्चकंतस्मा शतमात्मवृत्यर्थं सभिको गृह्णी यात् . पञ्च पणाआयो यस्मिन् शते तच्छतं पञ्चकं %% (pà0)कन् . जितस्य ग्लहस्य विंशतितमम्भागं गृह्णीयादित्यर्थः . सभा कितवनिवासार्था यस्यास्त्यसौ (ठन्) सभिकः कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते . इतर स्मात्पुनरपरिपूर्णशतिकवृद्वेःकितवाद्दशकं शतञ्जितद्रव्यस्य दशमम्भागं गृह्णीयादिति यावत् . एवंकॢप्तवृत्तिना सभिकेन किङ्कर्तव्यमित्यत आह . %% याश् . यएवं कॢप्तवृत्तिर्द्यूताधिकारी सराज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा कृतं सम्प्रतिपन्नमंशन्दद्यात् . तथा जितं यत् द्रव्यन्तदुद्ग्राहयेद्बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेदुद्धृत्य च तद्धनं जेत्रे जयिने सभिकोदद्यात् . तथा क्षमी भूत्वा सत्यञ्च वचोविश्वासार्थं द्यूतकारिणां वदेत् . तदुक्तन्नारदेन . %% . यदा पुनः सभिकोदापयितुन्न शक्नोति तदा राजा दापयेदित्याह . %% याश् . प्रसिद्धे ऽप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्नं जितम्पणन्दापयेत् . अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितम्पणञ्जेत्रे न दापयेत् . जयपराजयविप्रतिपत्तौ निर्णयोपायमाह . %% याश् . द्यूतव्यवहाराणां द्रष्टारः सभ्यास्तएव कितवाएव राज्ञा नियोक्तव्याः न पुनःश्रुताध्ययनसम्पन्ना इत्यादिनियमोऽस्ति . साक्षिणश्च द्यूते द्यूतकाराएव कार्याः न वा तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति . क्वचित् द्यूतन्निषेद्धुन्दण्डमाह . %% याश् . कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत् . नारदेन निर्वासने विशेष उक्तः . %% इति . यानि च मनुवचनानि द्यूतनिषेधपराणि %% इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि . किञ्च %% याश् . यत्पूर्वोक्तं द्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् . राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्करज्ञानकारणात् तस्करज्ञानरूपम्प्रयोजनम्पर्यालोच्य . प्रायशः चौर्यार्जितधना एव कितवा भवन्त्यतश्चौर विज्ञानार्थमेकमुखं कार्यम् . द्यूतधर्मं समाह्वयेऽतिदिशन्नाह . %% याश् . ग्लहे शतिकवृद्धेरित्यादिना योद्यूते धर्म उक्तः सएव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसज्ञके ज्ञातव्यः . #<आह्वयन># नश् आह्वयं करोत्यनेन आह्वय + णिच् करणे ल्युट् . नामादेशसाधने शब्दभेदे . कर्तरिल्यु . आह्वानकारके त्रिश् %% रामाश् . #<आह्वयितव्य># त्रिश् आह्वयं करोति आह्वय + णिच्--कर्मणि तव्य . आह्वानीये आकारणीये . %% भाश् à082 अश् . #<आह्वर># त्रिश् आ + ह्वृ--अच् . 1 कुटिले 2 उशीनरदेशोत्पन्ने च . तेन कन्थाशब्दस्य षष्ठीसमासे क्लीवत्वम् . आह्वरकन्वम् . अत्रोत्तरपदस्याद्युदात्तत्वम् . #<आह्वा># स्त्री आ + ह्वे--अङ् . 1 आह्वाने . करणेअङ् . 2 संज्ञायाम् नामनि %% सुश्रुश् . #<आह्वान># नश् आ + ह्वे--ल्युट् . आकारणे (डाका) %% व्याश् काश् . करणेल्युट् . 2 संज्ञार्या नामनि नाम्नै वाऽऽकारणं हि क्रियते इति तस्यतथात्वम् . करणे ल्युट् . 3 आह्वानसाधने राजकीयपत्रे . (तलवनामा) %% भावे ल्युट् . व्यवहारे विवादनिर्णयार्थं 4 राज्ञाऽऽकारणे (तलपकरा) तत्र वर्ज्यावर्ज्यप्रकारादि मिताश् स्मृतिवाक्यात् दर्शितम् . यथा %% अत्र सर्वत्र आह्वानं--करोति णिचि आह्वानयेदिति सिद्धम् . कृतोलुक् प्रकृतिवच्च कारक मिति वार्तिकं तु नेह प्रवर्तते बहुलग्रहणात् . #<आह्वायक># त्रिश् आ + ह्वे--ण्वुल् युच् . आह्वानकारके आका- #<आह्वारक># त्रिश् आ + ह्वृ--ण्वुल् . कुटिले . रके . %<आह्वायकेभ्यः श्रुतसूनुवृत्तिः>% भट्टिः णिनि आह्वायीत्यप्यत्र स्त्रियां ङीप् . #<आह्वृति># स्त्री आ + ह्वृ--क्तिन् . 1 कौटिल्ये कर्तरि क्तिच् . 2 राजभेदे %% हरिश् 141 अश् %% हरि वश् 142 अश् जरासन्धं समाश्रत्य तथैवाह्वृतिभीष्मकौ, हरिश् 160 अश् . इति श्रीतारानाथतर्कवाचस्पतिसंकलिते वाचस्पत्ये आकारादिशब्दार्थनिर्णयः . ## ## पुश् अस्य विष्णोरपत्यम् अ + इञ् . 1 कामदेवे स हिरुक्मिण्यां विष्णोरंशात् कृष्णात् जातः तत्कथा यथा %% हरिश् 163 अश् . एवं व्युत्पत्तिमत्त्वेन कामदेवस्यैव इशब्दार्थता नाभि णाषस्येति बहवः . कामदेवदैवत्याच्च अभिलाषे औपचारिक इत्यन्ये . नञर्थकस्य अ इस्येदम् अ + इञ् . 2 भेदे, 3 रोषोक्तौ, 4 निराकरणे, 5 अनुकम्पायाम्, 6 गदे, 7 विस्मये, 8 निन्दायाम्, 9 सम्बोधने च अव्यश् चादि . निपातैकाच्कत्वात् अस्य प्रगृह्यसंज्ञा तेन इ इन्द्र इत्यादौ न सन्धिः ## गतौ भ्बादिश् परश् सकश् अनिट् . अयति ऐषीत् इयाय इयतुः इयुः इययिथ इयेथ . अयन् इतः इतिः अयनम् . आयः इत्वा . %% नैषश् %% उद्भटः . %% माघः . अयञ्च धातः कटी गतौ इत्यत्र इ ई इति प्रश्लेषात् लब्धः सिश् kau0 ## स्मरणेऽधिपूर्वक एव कित् कित्करणमधीगर्थेत्यादौ विशेषार्थम् अदादिश् परश् सकश् अनिट् . अध्येति अध्यैषीत् अध्यगात् इत्यन्ये इण इवास्य तिङि रूपं न कृति . अघीयन् . %% भट्टिः . एतद्योगे कर्मणि संवन्धविवक्षायां षष्ठी . मातुरध्येति . प्रतिपदविहिततयाऽनया षष्ट्या न समासः मातुरध्ययनम् . %% ऋश् 4, 17, 12 . %% भट्टिः सम्बन्धाविवक्षायां तु द्वितीया . %% कठोश् . %% छाश् उश् . %% छाश् उश् . ## पुश् एति भूमिमुद्भिद्य गच्छति i--कटच् वा गुणाभावः . वंशाङ्कुरे ## पुश् ईयते i--क्विप् इत् लभ्यः कटो यस्मात् पृश् तस्य कः . कटसाधने तृणविशषे त्रिकाश् इत्कट इति हाराश् . तस्य सन्निकृष्टदेशादिः कुमुदाश् चतुरर्थ्यां ष्ठच् . इक्वटिक तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीष् . प्रेक्षाश् चतुरर्थ्याम् इनि . तदर्थे स्त्रियां ङीप् . ## पुश् %% नोलश् ताश् उक्ते वर्षलग्नतः उक्तस्थानानामन्यतमस्थानेरव्यादिसमस्तग्रहाणां स्थितिहेतुके राजयोगभेदे . ## पुश् इष्यतेऽसौ माधुर्यात् इष + क्मु . मधुररसयुते असिपत्रे स्वनामख्याते वृक्षे . तद्भेदगुणादिकमुक्तंभावप्रश् . इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूमिरसोऽपि च . गुडमूलोऽसिपत्रश्च तथामधुतृणः स्मृतः . इक्षवोरक्तपित्तघ्राबल्यावृष्याः कफप्रदाः . स्वादुपाकरसाः स्निग्धागुरवोमूत्रला हिमाः . अथेक्षुभेदाः पौण्ड्रकोभीरुकश्चापि बंशकः शतपोरकः . कान्तारस्तापसेक्ष्वश्च काण्डेक्षुः सूचिपत्रकः . नैपालोदीर्घपत्रश्च नीलपोरोऽथ कोशकृत् . इत्येताजातयस्तेषां कथयामि गुणानपि . तत्र पौण्ड्रक्रभीरुकयोर्गुणाः वातपित्तप्रशमनोमधु रोरसपाकयोः . सुशीतोवृंहणोबल्यः पौण्ड्रकोभीरुकस्तथा अथ (कुशिया) कोशकतोगुणाः कोशकारो गुरुःशीतोरक्त पित्तक्षयापहः . अथ (काजला) कान्तारेक्षु गुणाः कान्तारेक्षुर्गुरुर्वृष्पः श्लेष्मलोवृंहणः सरः . (वडउखा) वंशकगुणाः दीर्घपोरः सुकठिनः सक्षारो वंशकःस्मृतः . शतपोरकगुणाः %<शतपर्वाभबेत्किञ्चित्कोशकारगुणान्वितः . विशेषाक्तिंचिद्रूक्षश्च सक्षारःपवनापहः>% सुश्रुते तु काण्डेक्षु रित्यत्र काष्ठेक्षुरिति पाठः इतोऽवशिष्टानां गुणास्तत्रोक्ता यथा %% भावश् प्रश् %% द्रव्यभेदेन युक्तस्य गुडस्य गुणाः श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीतकीभिः . शुण्ठ्या समं हरति वातमशेषमित्थ दोषत्रयक्षयकराय नमो गुडाय (खांड) खण्डस्य गुणाः खण्डन्तु मधुरं वृष्यं चक्षुष्यं वृंहणंहिमम् . वातपित्तहरं स्निग्धं बल्यं वातहरं परम् . (चिनि) सितायाः लक्षणं गुणाश्च खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता . सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत् . सूर्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी . अथ %<(मिचरि) सितोपलगुणाः भवेत् पुष्पसिता शीता रक्तपित्तहरी मता . सितोपलनिभा लघ्वी वातपित्तहरा हिमा . शर्करा छर्द्यतीसारतृड्दाहरक्तपित्तनुत् . यथा यथैव नैर्मल्यं मधुरत्वं तथा तथा . स्नेहगौरवशैत्यानि सरत्वं च तथा तथा>% इति भावप्रश् इक्षुवर्गः . एतत्प्रसङ्गात् सुश्रुते खण्डादिजातद्रव्याणामन्यद्रव्यजातशर्कराणाञ्च गुणा उक्ता यथा . %% %% कालिकापुश् %% देवी पुश् इक्षीर्विकारः अण् . ऐक्षव गुडादौ त्रिश् . %% स्मृतिः . इक्षूणां भवनं क्षेत्रं शाकटच् शाकनच् च वा तद्भवने क्षेत्रे . इक्षूणां छाया . इक्षुच्छायम् नश् %% रघुः अत्र आनिषादिन्य इतिच्छेदः सिश् कौश् इक्षूणां वनम् . अवनस्पतित्वात् नित्यं णत्वम् इक्षुवणम् . 2 कोफिलावृक्षे च राजनिश् . 3 इच्छायाम् ## पुश् इक्षुप्रकारः स्थूलाश् कन् . 1 इक्षुतुल्यस्वादे (नडा) वृक्षभेदे स्वार्थेकन् . 2 इक्षुवृक्षे ## पुश् इक्षोः काण्डैव काण्डोऽस्य . 1 काशवृक्षे 2 मुञ्चतृणे (मुज) इक्षुः काण्डैव 3 इक्षुदण्डे च . %% माघः . ## त्रिश् इक्षवः सन्त्यस्मिन् छ नडाश् कुक् च . इक्षुयुक्ते देशे तत्र भवः अण् विल्वश् छंस्य लुक् . ऐक्षुकस्तत्र भवे त्रिश् स्त्रियां ङीप् . @<[Page 910b]>@ ## puø इक्षून् कुट्टयति कुट्ट--शिल्पिनि क्वुन् 6 तश् . इक्षु च्छेदके गुडकारके कृषीवलभेदे . ## पुश् इक्षोरिव गन्ध एकेदशावयवो यस्य . 1 क्षुद्रगोक्षुरे 2 काशतृणे स्त्वी भावप्र0 ## स्त्री इक्षोर्गन्ध इव गन्धोऽस्याः . शुक्लविदार्याम्, ## त्रिश् इक्षोस्तद्रसाज्जायते जन--ड 5 तश् . इक्षुविकारे गुडादौ फाणितञ्चैव मत्स्यण्डी गुडः खण्डकमेव च . सिता सितोपलाश्चैते षड्भेदा इक्षुजामताः . इक्षुशब्दे पृष्टे तद्गुणादिकमुक्तम् . ## स्त्री इक्षुणा तुल्या पत्रादिना . (जनार) 1 धान्यविशेषे 2 काशतृणे च . ## पुश् इक्षुर्दण्ड इव दण्डकारे दीर्घेक्षौ इक्षुयष्टिरप्यत्र स्त्री ## स्त्री इक्षोरिव दर्भोवन्धोऽस्याः . तृणपत्रिकायाम् राजनिश् . ## स्त्री इक्षुमिक्षुरसास्वादं ददाति जलेन दा--क . इक्षुरसतुल्यजलवाहिनि नदीभेदे . ## नश् इक्षुर्नीयते पुनरुत्पादनायारोप्यतेऽनेन नी--ष्ट्रन् इक्षोर्नेत्रमिव वा . इक्षुनेत्राकारे तद्ग्रन्थौ . ## पुश् इक्षोः पत्रमिव पत्रमस्य . (जनार) धान्यभेदे . ## पुश् इक्षोः पाकः पच्यमावोरसादिः . गुडादौ ## पुश् इक्षुरिव पूर्प्यते पृ--कर्मणि घञर्थेक ह्रस्वपक्षे not . शरवृक्षे रत्नसाश् . ## स्त्री इक्षोर्बालः केशैव बालः शीर्षस्थपत्रादिरस्याः . इक्षुतुल्यशीर्षे काशतृणे राजनिश् . ## स्त्री इक्षुर्भक्षितो यया जातिवाचकपूर्वपदनिष्ठान्तत्वात् ङीप् परनिश् . इक्षुभक्षणकर्त्र्यां स्त्रियाम् ## स्त्री इक्षुः इक्षुरसोऽस्त्यस्याम् नद्यां मतुप् ङीप् . नदीभेदे %% भाश् à08 a0 ## पुश् इक्षोर्मूलं ग्रन्थिरिव मूलं ग्रन्थिर्यस्य . 1 वंशवृक्षे . 6 तश् . इक्षुमूले 2 तद्ग्रन्थौ नश् . ## पुश् इक्षुरसतुल्योमेहः . सुश्रुतोक्ते प्रमेहभेदे तद्भेदा विंशतिर्निदानसहितास्तत्रोक्ता यथा %% तत्रैव चिकित्सास्थाने सर्वप्रमेहस्य प्रकारान्तरेण द्वैविध्यमुक्तम् . यथा %% %% च सुश्रु0 ## नश् इक्षोर्निष्पीडनं यन्त्रम् शाश् तश् . इक्षुनिष्पीडके यन्त्रे (महाशाल) %% स्मृतिः . ## पुश् इक्षोरिव योनिर्यस्य . पुण्ड्रके इक्षौ राजनि0 ## पुश् इष--bà0--क्सुरच् . 1 कौलिकावृक्षे (कुलेखारा) रत्नाश् 2 गोक्षुरे (गोखुरी) 3 इक्षौ च शब्दारत्नाश् 4 काशे राजनिश् . संज्ञायां कन् . 1 कोकिकावृक्षे . 2 काशतृणे 3 स्थूलशरे च राजनिश् . ## पुश् इक्षोः रस इव रसो यस्य . (नडा) इति ख्याते काशे 1 तृणमेदे . %% भावश् प्रश् . 6 तश् . इक्षीः रसे पुश् . तस्य गुणादिकमुक्षुशब्दे उक्तम् . ## पुश् इक्षुरसस्य क्वाथः पाकभेदः . फाणितादौ . ## स्त्री इक्षुरिव सुस्वादा वल्ली वल्लरी वा लता . क्षीरविदार्याम् . (क्षीरकन्द) . राजनि0 ## स्त्री इक्षुरिव बलति वल--ण्वुल् . (तालमाखना) इतिख्याते 1 वृक्षे 2 काशे च . ## स्त्री इक्षोर्वाटीव . पुण्ड्रके इक्षौ राजनिश् . 6 तश् . 2 इक्षूत्पादकक्षेत्रे . स्वार्थे कन् . उभयत्र . ## पुश् 6 तश् . इक्षुजशब्ददर्शिते षड्विधे गुडादौ ## पुश् इक्षोरिव वेष्टनमस्य . भद्रमुञ्जे . %% भावप्रश् . ## पुश् इक्षुरिव शृणाति शृ--अच् . 4 काशभेदे तद्वने हि गन्तुर्गात्रक्षतेर्दृष्टत्वात् तस्येक्षुवत् हिंसकत्वम् . ## नश् इक्षूणां भवनं क्षेत्रम् इक्षु + शाकटच् . (दोकल्प) इति ख्याते इक्षुभवनयोग्ये क्षेत्रे . तदर्थे शाकिनच् . इक्षुशाकिनशब्दोऽप्यत्रार्थे नश् . ## पुश् इक्षुरसस्वादूदकःसमुद्रः . समुद्रभेदे . %% पुराश् तत्स्थलम् सिश् शिश् उक्तम् . %% %% . ## पुश् 6 तश् . फाणितादौ . ## पुश् इक्षुमिच्छामाकरोति इक्षु + आ + कृ--डु . 1 कटुतुम्ब्याम् 2 सूर्यवंश्ये आदिराजे च . %% ऋश् 10, 6, 4 . स च वैवस्वतमनोः पुत्रः . %%! . %% हरिवंश् 10 अश् %% . %% %% हरिश् . इक्ष्वाकोरपत्यम् . अण् दण्डिश् निश् . ऐक्ष्वाकस्तदपत्ये बहुषु तस्य लुक् इक्ष्वाकवः%% %% %% इति च रघुः . ## पुश् इक्षुरिव समन्तादृच्छति à + ç--in . काशतृणे . ## स्त्री इक्षूणामालिरिव कायति प्रकाशते कै कैक्षुरिवालति अल--ण्वुण् वा . काशतृणे भावप्र0 ## गतौ भ्वादिश् परश् सकश् सेट् . इखति ऐखीत् . इयेख ईखतुः . एखिता एखेष्यति ऐखिष्यत् . ## गतौ इदित् भ्वादिश् परश् सकश् सेट् . इङ्खति ऐङ्खीत् . इङ्खाम्--बभूव--आस--चकार . इङ्खिष्यति . इङ्क्षिता ऐङ्खिष्यत् . प्रेङ्खन् प्रेङ्खितम् प्रेङ्खणम् . ## गतौ इदित् भ्वादिश् परश् सकश् सेट् . इङ्गति ऐङ्गीत् . इखिवत् . इङ्गितम् . %% भाश् वश् 42 अश् . तस्यात्मनेपदित्वमपि %% यथा दीपोनिपातस्थो नेङ्गते सोपमा स्मृता गीता . अत्र spandanamàtraparatàyàma'karmakatvam . णिच्--इङ्गयति चालयतीति प्रेरयतीति वार्थः . उद्--प्रेरणे %<शुनमष्ट्रामुदिङ्गय>% ऋश् 4, 5757, . सम् + सम्यक् चालने . %% éø 4, 7, 7, ## adhyayane अधिपूर्व एव ङित् अदाश् आत्मश् सकश् अनिट् . अधीते अधीयीत अध्यैष्ट--अध्यगीष्ट . अधिजगे, अध्यैष्यत--अध्यगीष्यत %% स्मृतिः . %% मनुः . %% भट्टिः शानच् अधीयानः . अकृच्छ्रिणि कर्तरि शतृ अधीयन् %% भट्टिः अध्येतव्यम् %<श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं कदाचन>% . %% श्रुतिः . अध्ययनीयम् . अध्येयः %% स्मृतिः . अध्येता . अधीतः %% वेदन्त साश् . ज्ञानार्थत्वात् कर्तरिक्त अधीतः %% स्मृतिः अधीतिः %% नैषश् . अध्येष्यमाणः . %% मनुः मावे अधीतम् . अधीतमनेन इनि अधीती . %% कुमाश् अधीत्य %% स्मृतिः . %% पुराश् . अध्ययनम् . %% पाश् . %% मथुराश् अध्यायः %% श्रुतिःणिच् अध्यापयति %% श्रुतिः अध्यापिपत् अध्यजिगपत् %% मनुः णिच्--सन् . अध्यापिपयिषति--ते अधिजिगापयिषति--ते केवलात् सन् . अधिजिगांसते . अध्यापकः अध्यापकशब्दे उदाश् अध्यापितः %% कुमाश् . %% मनुः . ## पुश् इगि भावे घञ् . 1 चलने कम्पने 2 इङ्गिते च . कर्तरि अच् . 3 जङ्गमे %% भाश् वश् 42 अश् . 4 अद्भुते च त्रिश् मेदिश् . ## नश् इगि भावे ल्युट् . 1 इङ्गिते 2 चलने 3 ज्ञाने च . णिच्--ल्युट् . 4 चालने . %% कात्याश् 10'1, 6, यतौपांशुसवनस्यानिङ्गनमचालनम् श्रूयते %% श्रुतिः . कर्कश् . युच् इङ्गना प्यत्र स्त्री . ## पुश् इगि--इलच् वा लस्य डः . इङ्गुदवृक्षे . %% श्रुतिः . ## नश् इगि--भावे क्त . 1 चलने 2 हृद्गतभावावेदके चेष्टा विशेषे %% सज्जनोक्ते 3 हृदयस्थे भावे . %% कुमाश् %% मनुना तस्य अन्तर्गतभावा वेदकत्वमुक्तम् . %% व्यवश् तश् रघुश् . %% आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् %% मनुः . %% रघुः . कर्तरि क्त 4 चलिते त्रिश् . ## पुश् इङ्गति चलत्यनेनैगि--उण् . रोगे . ## पुश् इङ्गुः रोगस्तम् द्यति दो--क . 1 तापसतरौ %% भावश् प्रश् . गौराश् ङीष् इङ्गुदीत्यप्यत्र स्त्री . %% रघुः तस्याःफलम् अण् प्लक्षादिश् न लुक् . ऐङ्गुदं तत्फले नश् . अस्याः पर्यायद्वारा लक्षणं दर्श्यते . हिङ्गुपत्रता विषहारिता वातनाशकता तैलफलत्वम् तीक्ष्णकण्टकता पूतिगन्धिता क्रोष्टुफलत्वम् . 2 ज्योतिष्मतीवृक्षे पुश् रत्नमाश् . ## पुश् इङ्ग्यते भोगार्थम् इगि--रन् इङ्ग्रः लण्ड्रदेशस्तत्र जायते जन--ड अलुक् समाश् . लण्ड्रस्थजने . %% मेरुतश् 23 प्रकाशे . ## पुश् इच्छा + अस्त्यत्रेत्यर्थे अच् इच्छंकमिव रसोऽस्य कप् . (टावालेवु) इति ख्याते 1 वृक्षे . अस्त्यर्थे अच् स्वार्थे कन् . 2 इच्छायुक्ते त्रिश् . ## स्त्री इष--भावे श . इदं मे भूयादिति वेदान्तादिमते मनोधर्मभेदे सुखतत्साधनविषयचित्तवृत्तौ न्यायमते, सुखादिज्ञानेन तत्साधनत्वज्ञानेन च जायमाने इदंमे भूयादित्येवंरूपे आत्मधर्मे 2 अभिलाषे च . %<आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः . कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत् क्रिया>% न्यायसिद्धान्तः . %% श्रुतेः मनोधर्मत्वमिति सांख्यवेदान्तिनः . %% गीता %% हिताश् . %% मेघश् . %% %% रघुः . %% %% %% इति च मनुः . %% दायभाश् स्मृतिः . सा च द्विविधाफलोपायरूपविषयभेदात् यथाह भाषाश् %% . व्याख्यातं च मुक्ताश् . इच्छा हि फलविषयिणी उपायविषयिणी च . फलन्तु सुखं दुःखाभावश्च . तत्र फलेच्छां प्रति फलज्ञानं कारणम् . अतएव स्वतः पुरुषार्थः सम्भवति . यज्ज्ञातं सत् स्ववृत्तितयेष्यते स स्वतः पुरुषार्थ इति तल्लक्षणात् . इतरेच्छानधीनेच्छाविषयत्वं फलितोऽर्थः . उपायेच्छां प्रतीष्टसाधनताज्ञानं कारणम् . कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात् . चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्च कारणम् . अतएव वृष्ट्यां कृतिसाध्यताज्ञानाभावान्न चिकीर्षा . बलवदिति बलवद्द्विष्टसाधनताज्ञानं तत्र प्रतिबन्धकम् . अती मधुविषसंपृक्तान्नभोजने न चिकीर्षा . बलवद्द्वेषः प्रतिबन्धक इत्यन्ये . कस्यचिन्मत इति . बलवदनिष्टाजनकत्वज्ञानं कारणमित्यर्थः . कृतिसाध्यताज्ञानादिमतो बलवदनिष्टसाधनताज्ञानशून्यस्य बलवदनिष्टजनकत्वज्ञानं विनापि चिकीर्षायां विलम्बाभावात् कस्यचिन्मत इत्यस्वरसो दर्शितः . विवृतमेतत् दिनकश् यथा %% . अत्र ईश्वरेच्छामादायातिव्याप्तिवारणार्थं द्वितीयेच्छायां जन्यत्वं विशेषणीयम् . असम्भववारणाय आद्येच्छायामपि जन्यत्वं विशेषणीयम् . भवति च सुखेच्छायाः इतरविषयकेच्छानधीनत्वम् उपायेच्छायाश्च फलेच्छाधीनत्वञ्च . इष्टसाधनस्य फलेच्छाधोनेच्छाविषयित्वात् न तत्र लक्षणप्रसरः . पुरुषान्तरीयेच्छामादायातिव्याप्तिवारणाय समवायद्वयघटित सामानाधिकरण्यं निवेशनीयम् वस्तुतः स्वसमवायिसमवेतत्वप्रयोज्यत्वोभयसम्बन्धेन स्ववत्यास्वभिन्नाया जन्येच्छयाविषयत्व तत्त्वम् स्वपदमिच्छापरम् इत्यन्यत्र विस्तरः . तत्रेदं बोध्य फलेच्छायां कारणं यत् सुखज्ञानमुक्तं तत् स्मरणानुमित्यादिसाधारणम् . प्रत्यक्षत्वे प्रत्यक्षं प्रतिविषयस्य हेतुतया विषयज्ञानजन्यसुखादेर्वर्तमानत्वे एव तत्सम्भवेन वर्तमानस्य सुखस्य सिद्धत्वात् सिद्धे च इच्छा विरहात् न तद्विषयकेच्छासम्भव इति सूचितं चैतत् कणादसूत्रोपस्करयोः यथा . %% kàø såø . %% upaø %% såø विषयासङ्गजनितो दृढतरः सस्कारविशेषस्तन्मयत्वम् तद्वशात् कामातुरस्य कामिनीमलभमानस्य सर्वत्र कामिनीदर्शनम् उपश् . %% इत्यन्यत्राप्युक्तम् . अत्र संस्कारादेव इच्छा जायते इत्युक्तेः संस्कारसाध्यस्मृतिद्वारैव सस्कारस्य हेतुत्वमवसीयते . क्वचिददृष्टवशात् क्वचित् जातिभेदवशाच्च इच्छासम्भवः तदप्युक्तम् तत्रैव %% %% सूश् . यद्यप्यदृष्टं साधारणं कारणं तथापि क्वचिदसाधारणकारणतामनुभवति शैशवे तज्जन्माननुभूतकामिनीसेवनसुखस्यापि यौवनोद्भेदे कामिनीरागः उपश् . न च तत्रापि अद्यप्रसूतबालकस्य स्तन्यपानरागैव जन्मान्तरीयतत्संस्कारजज्ञानस्यैव हेतुत्वमस्तु किमदृष्टस्य साधारणकारणस्यासाधारणकारणताकल्पने नेति चेत् तत्कल्पनेऽपि तत्र जीवनादृष्टस्येव अत्रापि अदृष्टविशेषस्यैवोद्बोधकस्थानीयतया अवश्यकल्पनीयत्वे तस्यैव हेतुत्वौचित्यात् . पदार्थभेदे जातिभेदकृत एव रागः . यथा मनुष्यजातीतानामन्नदौ रागः मृगजातीयानां तृणादौ, करभजातीयानां कण्टकादौ, शूकरादेर्विष्ठादौ रागोत्पत्तिः . तथा च विषयविशेषरागं प्रति जातिविशेष एव कारणतया कल्पनीयः . तत्रापि जातिविशेषोत्पादकतयादृष्टस्यकारणत्वेऽपि जातिविशेषस्य कारणत्वमस्त्येव तमनुत्पाद्यादृष्टस्याकारणत्वादिति वोध्यम् सुखं मे मूयादिति दुःखं मे मा भूयादित्येवं रूपः सुखदुःखाभिलापः . उपायेच्छां प्रति तु इष्टसाधनताज्ञानं हेतुः . भवति च पाके भोजनसाधनतया, भोजने च क्षुन्निवृत्तिसाधनतया ज्ञानात् इच्छा . तदुल्लेखिवाक्यन्तु पाको जायताम् इत्येवं रूपम् . सेयमिच्छा ज्ञानकृत्यादिवत् सविषया तद्विषयश्च द्विविधः बाधिताबाधितभेदात् . यत्र इष्टसाधने वस्तुनि इष्टसाधनत्वज्ञानादिच्छासा सद्विषयिणी यत्र तु अनिष्टसाधने वस्तुनि इष्टसाधनत्व भ्रमजा असद्विषयिणी . सा च प्राणिमात्रसाधारणी ईश्वचेरेच्छा तु सदा सद्विषयिणीतस्या बाधितपदार्थविषयकत्वाभावादेव तथात्वम् तेन तस्या नित्यत्वेन इष्टसाधनत्वज्ञानाधीनत्वाभावेऽपि न क्षतिः . योगिनां तु प्राकाम्यकामावसायितारूपैश्वर्ययोगात् कामानुसारिणएव विषयाभवन्तीति नासद्विषयिणीति भेदः यथोक्तं सांश् कौश् . %% . निश्चेतव्यनिश्चयशब्दौ काव्यकामावुपलक्षयतः तथा च यथाकामं तेषां विषया भवन्तीति न असद्विषयकत्वं तेषां कामानामिति विवेच्यम् . इयमिच्छा प्रवृत्तौ हेतुः इच्छाया बाधितविपयकत्वे प्रवृत्तिर्विसंवादिनी तदुत्तरं फललाभाभावेन तस्याः विसंवादित्वात् . सद्विषयकत्वे संवादिन्येवेति भेदः तथा च प्राणिमात्राणां प्रवृत्तौ इच्छा हेतुर्नेश्वरस्य प्रवृत्तौ तस्या नित्यत्वात् . गवादीनामपि हरिततृण दर्शनादिना जायमानायाः प्रवृत्तेसपलम्भात् तत्कारणमिच्छास्तीत्यनुमीयते इयांस्तु भेदः तेषां वस्तुनः सदसद्विवेकशून्यतयाऽसद्विषयेऽपीच्छा जायते . सेयमिच्छा सुबन्तोत्तरविहित काम्यच्क्यजादिना, घातूत्तरविहितसनादिना च वाच्या . तत्र पुत्रकाम्या, अशनाया, उदन्या इत्यादौ काम्यजादिवाच्या, पिपासा बुभुक्षा लिप्सा इत्यादौ सन्वाच्या . सर्वत्र च इष्टसाधनज्ञानादेव तत्ततद्विषयेषु इच्छा जायते सन्प्रत्ययवाच्यायां चिकीर्षायां तु नैव किन्तु तत्र मतभेदे कारणान्तरमप्यस्ति तथा हि कृतिसाध्यत्वप्रकारकेच्छा चिकीर्षा पाकः कृत्था साध्यतानित्यारिका . तत्र च कृतिसाध्यत्वज्ञानं कारणमिति गुरवः तेन वृष्टिजलादौ कृतिसाध्यत्वाभावेन न तत्र चिकीर्षा . कृतिसाध्येष्टसाधनत्वज्ञानं बलवदनिष्टानुबन्धित्वज्ञानञ्च हेतुरिति नैयायिकाः . तेन वृथाजलताडनादो कृतिसाध्यत्वग्रहेऽपि न चिकीर्षा तत्र इष्टसाधनत्वग्रहाभावात् . विषनिश्रितान्नादेरिष्टसाधनत्वग्रहेऽपि बलवदनिष्टसाधनत्वग्रहान्न चिकीर्षा . तदेतत् मुक्ताश् उक्तं तच्च प्राक् दर्शितं तत्रत्यदिनकरीशेषो यथा . ननु कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण चिकिर्षां प्रति हेतुत्वे मानाभावः . तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनताज्ञानस्य तद्धर्मप्रकारकेच्छां प्रति हेतुतायाः कॢप्तत्वात् कृतिसाध्यपाकत्वावच्छिन्नविशेष्यकेष्टसाधनताज्ञानादेव चिकीर्षायाः सम्भवादिति चेन्न यत्र कृतिसाध्यपाकत्वेनेष्टसाधनत्वं न गृहीतमपि तु शुद्धपाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेनेष्टसाधनत्वं च गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानुभाविकतया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहाय कृतिसाध्यताज्ञानस्य स्वातन्त्येण हेतुताया आवश्यकत्वात् . अथ कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वादेव वृष्ट्यादौ चिकीर्षामुत्पादात् कृतिसाध्यताज्ञानस्य चिकीर्षां प्रतिहेतुत्वे मानाभावैति चेन्न कृतिसाध्यत्वाभाव तद्व्याप्यतदवच्छेदकधर्मज्ञानानां प्रतिबन्धकत्वकल्पनापेक्षया कृतिसाध्यताज्ञानस्य हेतुत्वे लाघवात् . इष्टसाधनताज्ञानमिति . अन्यथा निष्फलत्वज्ञानेऽपि चैत्यवन्दनादौ चिकीर्षापत्तिरिति भावः . अत्रेदम्बोध्यम् . पाकविशेष्यकेष्टसाधनताज्ञानस्य कार्यतावच्छेदकं न कृतिसाध्यपाकगोचर चिकीर्षात्वम् कृतिसाध्यत्वप्रकारकत्वनिवेशे प्रयोजनविरहात् पाकोजायतामितीच्छाया असंग्रहापत्तेश्च किन्तु पाकत्वावच्छिन्नमुख्यविशेष्यकेच्छात्वम् पाकसाध्यं सुखं जायतामितीच्छायां व्यभिचारवारणाय मुख्येति . इष्टसाधनतेत्यत्रेच्छा स्वरुपसती विशेषणम् . तेनेच्छाज्ञानशून्यकालेऽपि चिकीर्षानिर्वाह इति . अतएव कृतिसाध्यताज्ञानस्य हेतुत्वादेव . बलवद्द्विष्टेति . द्विष्टं द्वेषविषयभूतं द्वेषश्च दुःखे ताद्रूप्येण ज्ञानात्, सर्पादौ तत्साधनता ज्ञानात् . द्वेषे बलवत्त्वं च जातिविशेषः . प्रतिबन्धकमिति . ननु वलवद्द्वेषविषयसाधनत्वज्ञानस्य प्रतिबन्धकत्वे चैत्रस्यागम्यागमनजन्यनरके यदा बलवान् द्वेषस्तदा मैत्रस्य तादृशद्वेषशून्थस्यागम्यागमने तादृशनरकसाधनत्वज्ञानवतैच्छाप्रवृत्त्योरनुपपत्तिः एवं चैत्रस्यैव कालान्तरे तादृशद्वेषसत्त्वेपि . न च तत्कालीनतत्प रुषीयेच्छां प्रति प्रवृत्तिं प्रति च तत्कालीनतत्पुरुषीयवलवद्द्विष्टजनकत्वज्ञानस्य प्रतिबन्धकत्वं कल्प्यते . यत्पुरुषस्य यदा न क्वापि द्वेषस्तत्कालपुरुषान्तर्भावेन तादृशप्रतिबन्वकत्वस्याकल्पनान्न तत्र तादृशप्रतिबन्धकाप्रसिद्धिरतस्ततदभावरूपकारणस्याभावात् प्रवृत्त्यनुपपत्तिरिति वाच्यम् यत्पुरुषस्य यदाऽगम्यागमनजन्यनरके बलवद्द्वेषसादा तत्पुरुषस्य तत्रेच्छानुत्पादादगम्यागमनगोचरतत्पुर षीयतत्कालीनेच्छाया अप्रसिद्ध्या तत्पुरुषतत्कालानार्भावेन तादृशकार्यकारणभावस्याभावेन तत्र तत्पुरुपीयानम्यागमनगोचरेच्छानुत्पादप्रयोजकस्य दुर्भिक्षापत्तेरिति चेन्न तद्धर्मप्रकारकद्वेषविशिष्टस्य तद्धर्मावच्छिन्नजनक त्वज्ञानस्य तत्र प्रतिबन्धकत्वकल्पेनेनोक्तापत्यभावान् . तद्धर्मप्रकारकद्वेषानुत्तरतादृशेच्छायां तादृशद्वेष भावः, तादृशद्वेषोत्तरतद्गोचरेच्छायां तद्धर्मावच्छिन्नजनकत्वज्ञानाभावः कारणम् . वलवद्द्वेष इति . पाकादिगेचरेच्छायां वलवद्द्वेषविषयसाधनत्वज्ञानजन्यः पाकगोचरोद्वेषः प्रतिबन्धकः पूर्बोक्तप्रतिबन्धकत्वद्वयकल्पनापेक्षया लाघवादिति भावः यत्र चोत्कठसुखोत्कटदुःखजनकमेकस्मिन् कर्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इवेच्छाद्वेषयोरनुत्पत्तेस्त्वन्मते तत्र कार्यकाले द्वेषाभावस्य सत्त्वेनेच्छोत्पादापत्तिः . न च यत्र बलवद्द्विष्टसाधनत्वज्ञानेन तृतीयक्षणे द्वेषोजनितस्तदुत्तरक्षणे इच्छोत्पादापत्तिस्तवापीति वाच्यम् . तत्रेच्छोत्प्रादस्येष्टत्वात् क्षणविलम्बस्य शपथनिर्णेयत्वादिति अत्यैत्यनेनास्वरसः सूचितः . वलवदनिष्टाजमकत्वज्ञानमिति . अत्रापि तद्धर्मप्रकारक द्वेषोत्तरेच्छायां तद्धर्मावच्छिन्नाजनकत्वज्ञानं कारणं तादृश द्वेषानुत्तरेच्छायां तु तद्धर्मप्रकारकद्वेषाभावः कारणमिति निष्कर्षोबोध्यः . भूले कस्य चिन्मत इत्यनेनास्वरसः सूचितः . स च बलवदनिष्टाननुवन्धित्वज्ञानत्वस्य हेतुतावच्छेदकत्वे बलवदनिष्टजनकत्वप्रकारतानिरूपिताभावविशेष्यताशालित्वादेस्तादृशनिरूप्यनिरूपकभावघटितत्वेन गौरवात्तदघटितबलवदनिष्टसाधनत्वज्ञानाभावत्वेनैव हेतुत्वं युक्तम् . नचाप्रामाण्यज्ञानानास्कन्दितबलवदनिष्टाननुबन्घित्वज्ञानत्वापेक्षया प्रामाण्यनिश्चयानास्कन्दिततदनु बन्धित्वज्ञानत्वस्य प्रतिबन्धकतावच्छेदकत्वे गौरवमिति वाच्यम् . युद्धादौ बलवदनिष्टसाध नत्वसन्देहेऽपीच्छाप्रवृत्त्योरु दयाद्बलवदनिष्टानुवन्धित्वनिश्चयस्यैवेच्छाप्रतिवन्धकतायास्तदननुबन्धित्वसंशयस्यापि प्रतिबन्धकतायाश्च वाच्यतया चविपरीतगौरवादिति . न च बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्तकत्वे तद्विषयस्य विध्यर्थत्वाभावात् %%--वाक्यानामप्रामाण्यापत्तिरिति वाच्यम् . तज्ज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि प्रवृत्तिप्रतिबन्धकबलवदनिष्टसाधनत्वज्ञानविघटकत्वेन प्रवृत्तिप्रयोजकत्वात् प्रवृत्तिप्रयोजकज्ञानविषयस्य विध्यर्थत्वानपायात् . अत्र यद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीयक्षणे फलेच्छा तृतीयक्षणे फलसाधनताज्ञानं तत्र तृतीयक्षणे द्वेषनाशाद्भवत्येव चतुर्थेक्षणे उपायेच्छा . यत्र फलेच्छादिक्रमेणैषामुत्पत्तिस्तत्र फलेच्छारूपकारणाभावादेव नोपायेच्छा . एवमन्यत्रापि . आत्मविशेषगुणानां यौगपद्यानङ्गीकारादिति बलवदनिष्ठानुवन्धिज्ञानस्य द्वेषस्य वा प्रतिबन्धकत्वं न युक्तं न युक्तञ्च बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वं तथापि द्वित्निक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्त्योरनुदयस्यानुभविकतया ज्ञानयोरेव वा यौगपद्यमित्यभ्युपगमाद्वा पूर्वोक्तप्रतिबन्धकत्वस्य हेतुत्वस्य वावश्यकत्वमिति ध्येयम् . शब्दचिन्तामणौ तु प्रपञ्चः . तत्र कृतिसाध्यत्वनिश्चयस्य चिकीर्षादिहेतुत्रम् पूर्बपक्षीकृत्य अत्रोच्यते इत्यादिना खमतसिद्धं कारणं दर्शयित्वा सिद्धान्तितं यथा . विषभक्षणादिव्यावर्तकं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषय तयावच्छेदकं लाघवात्श् न तु स्वविशेषणवत्ताप्रतिसन्वानजन्यत्वं गौरवात् न च सिद्ध्यसिद्ध्यवस्ययोःसाध्यत्वसाधनत्वयोर्विरोधः निर्विशेषितयोरविरोधात् पाकोऽसिद्धः साध्यः सिद्धः साधनञ्चेत्यनुभवात् तदा साध्यत्वं हि तदा साधनत्वविरोधि नियमतस्तेनैव तस्य प्रतिक्षेपात् सहानवस्थाननियमात् न तु साधनत्वस्य अन्यदा साधनत्वस्य वा तयोरप्रतिक्षेपात् अन्यदासाधनत्वेऽपि साधनत्वमस्त्येव सामान्यभावे विशेषभावप्रसङ्गात् एवन्तदासिद्धत्वस्य tada'siddhatvena विरोधः नियमयस्तस्यैव प्रतिक्षेपात् न तु सिद्ध्वत्वमात्रेण अन्यदाषि तत्र सिद्धत्वाभावप्रसङ्गात् . निर्विशेषितयोर्विरोधे च सिद्धत्वासिद्धत्वयोश्चान्यतरदेव पाकादौ स्यान्नतु समयभेदेऽप्युभयम् न च तदा कृतिसाध्यत्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्तकम् . अतएव %% यागस्य करणावस्थायां सिद्धत्वेन वाजपेयस्य न साध्यता एकदाद्वयविरोधादिति कर्मनामधेयत्वं न तु करणस्य सिद्धत्वेन साध्यत्वविरोधः यागस्वरूपे तयोः सत्त्वात् अथ विरुद्धयोरवच्छेदभेदमादायैकत्र प्रतीतिःस्यात् नच कृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादाय प्रतीतिरस्ति तथा लिङ्गाभावादितिचेत् न साध्यत्वसाधनत्वयोरविरोधस्योक्तत्वात् एवं सिद्धासिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधः एकधर्मिगतत्वेन मानसिद्धत्वात् . एवं संयोग तदभावयोरिव येन प्रकारेण ययोर्विरोधस्तेन तयोरेकधर्मिगतत्वं न प्रतीयते न तु रूपान्तरेणापीति . अपि च यदि साध्यत्वसाधन त्वयीर्विरोधस्तदापीष्टसाधनत्वेन कार्यसाधनत्वेन वा कार्यत्वं नानुमीयेत हेतुसाध्ययोर्विरोधेन सामानाधिकरण्याभावेन व्याप्त्यसिद्धेः पक्षे साध्यसाधनयोरन्यतरासत्त्वे बाधासिद्ध्योरन्यतरप्रसङ्गाच्च . न च वाच्यमिदानीं मत्कृतिसाघ्यत्वं साध्यम् अग्रेमदिष्टसाधनत्वं हेतुः, दैवाद्यनधीनत्वे सति यदग्रे मदिष्टसाधनं तदिदार्नी मत्कृतिसाध्यमिति व्याप्तेः तथा च समयभेदमादाय साध्यत्वसाधनत्वयोरविरोध इति . इदानोमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेन व्याप्तेरग्रहात् एवन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेन साध्यत्वसाधनत्वयोरप्रतीतेः . प्रतीतौ वा ममापीदानीं कृतिसाध्यत्वे सत्यग्रे इष्टसाधनत्वज्ञानं प्रवर्तकामस्तु . न च पाकसाध्येष्टत्वेत कृतिसाध्यत्वमनुमेयं असिद्धावस्थावतः पाकादिष्टानुत्पत्तेः पाकस्य सिद्धत्वमवगम्य तत्साध्यत्वमिष्टस्यावगन्तव्यम् असिद्धत्वञ्चावगम्य कृतिसाध्यत्वमिति सिद्धत्वासिद्धत्वयोर्विरोधोऽत्रापि दुर्वारः . अपि च स्वविशेषणधीजन्यकार्यताज्ञानाभावात् सुखे कथं चिकीर्वा न हि कृतिसाध्यताज्ञानमात्रात् सा सञ्जातबाधस्य विषभक्षणादौ चिकोर्षाप्रसङ्गात् . अथोपायचिकीर्षायां तत्कारण इच्छाकारणसुखत्वज्ञाते कृतिसाध्यत्वं यदा विषयस्तदा सुखे चिकोर्षा नो चेदिच्छामात्र मिति द्वयमेव चिकीर्षाहेतुरिति चेत् तर्हीच्छाहेतुज्ञाने यदा कृतिसाध्यत्व भासते तदा चिकीर्षा नो चेदिच्छामात्रमित्येव सुखतदुपायचिकीर्षाकारणमस्तु लाघवात् सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात् . अतएव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति चिकीर्षा न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्र सुख चिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके चिकीर्षाजनकत्वावधारणात् अन्यथा तत्र चिकीर्षानुत्पत्तेः . वस्तुतस्तु उपायचिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावत् न च भोगचिकीर्षावत् तेन विनावि स्यादित्यप्रयोकत्वात् उपायेच्छायास्तदम्बय व्यतिरेकानुविधानात् वृष्टेश्च स्वतोऽसुकरत्वेन इच्छानुत्पत्तेः . अनुगतोपायेच्छायामनुगतस्य प्रयोजकत्वे सम्भवति बाधक विना त्यागायोगाच्च . न च चिकीर्षान्यत्वेसति उपायेच्छात्वमिच्छात्वंवा तज्जन्यत्वे प्रयोजकं गौरवात् सुखेच्छयां तदभावाच्च . एवञ्चोपायचिकीर्षायामिष्टसाधनताज्ञाने ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वप्रकारकत्वनिर्वाहार्थञ्चकृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तु तद्विहाय तन्मात्र, कॢप्तकारणं विना कार्यानुत्पत्तेः . अत एव स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्टमाधनताज्ञानस्यापि कल्यनं दृष्टानुरोधित्वात् कारणतायाः . ननु साधनत्वमिच्छाविरोधि तस्य सिद्धधर्मत्वात् वृष्ट्यादौ तत्साध्येष्टज्ञानादिच्छेति चेत् न निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् तदा असिद्धत्वं तत्सिद्धत्वञ्च नेच्छासाधनत्वयोः प्रयोजकमिति तथा न ज्ञायत एव . यत्तु तत्साध्येष्टज्ञानात् दृष्ट्यादाविच्छेति तत्तुच्छं असिद्धावस्थाद्वृष्ट्यादेरिष्टानुत्पत्तेरवश्य सिद्धत्वमवगन्तव्यमिच्छाविरोधित्वाच्चासिद्धत्वमिति तत्रापि विरोधएव वृष्टौ संत्यामिष्टं तया विना नेत्यन्वयव्यतिरेक ग्रहस्य वृष्टिसिद्धत्वमादाय वृष्टिनिरूपितेषु साध्यत्वग्राहकत्वात् . किञ्च चिकीर्षाजन्यकृतिसाध्यं मण्डलीकरणमित्यर्थप्रतिपादकं मण्डलीं कुर्यादितिवाक्यं प्रमाणं स्यात् विषयाबाधात् . एतेन नवीनमतमपास्तं परस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानां ज्ञानं तथान्यस्य ओदनकामनावत्तेष्टसाधनताज्ञानस्थ ज्ञान न प्रवृत्तिकारण गौरषात् किन्तु मत्कृतिसाध्य त्वे सति मदिष्टसाधनताज्ञानमेव लाघवात् तथा च साध्यसाधनत्वयोर्न विरोधोऽनागतस्य पाकादेः कृतिसाध्यताज्ञानञ्च यथा, तथोपपादितं पुरस्तात् . किञ्च खकृतिसाध्यत्वमन्तरेणापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितेलिप्यादौ, यौवने कामोद्भेदात् संभोगादौ प्रवृत्तेश्च अदृष्टं प्रववर्तकम् . वस्तुतस्तु सिद्धविषयककृतिसाध्यताज्ञानात् कथं %%? सिद्धे इच्छाविरहात् असिद्धस्याज्ञानात् अथ सिद्धविषयादेव कृतिसाध्यताज्ञानादसिद्धविषया कृतिसाध्यत्वेनेच्छा जायते इच्छाया असिद्धविषयत्वस्वभावत्वात् . एकप्रकारकत्वेन ज्ञानचिकीर्षयोः कार्यकारणभावोनत्वेकविषयत्वे सति गौरवात् इच्छाया अनागतविषयत्वात्तस्य चाज्ञानात्तथा कल्पनात् सुखादीच्छायामप्येवमिति चेत् न असिद्धविषयेच्छानुरोधेनानागतोपायज्ञानस्य दर्शितत्वात् . अस्तुचैवं तथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्तकमस्तु स्वपरकीयेष्टसाधनताज्ञानस्य फलकामनाज्ञानापेक्षया लघुत्वात् ज्ञानज्ञानस्य फलकामनाज्ञानस्य हेतुत्वे मानाभावाच्च . सेयमिच्छा अन्तःकरणधर्मोनात्मधर्मः इति वेदान्तिनः प्रतिपेदिरे . आत्मनो निर्गुणत्वात् प्रागुक्तया कामः सङ्खल्पः इत्यादि श्रुत्था मनोधर्मत्वावगमाच्च तथात्वम् . यथा च कामादीनां नात्मधर्मत्वं तथा शङ्कापूर्वकं वृश् उश् भाष्ये समर्थितम् . यथा सुखित्वदुःखित्वादिदर्शनान्नेति चेत् न %% इति श्रुतेः . प्रत्यक्षादिविरोधादयुक्तमिति चेत् न उपाध्याश्रयजनितविशेषविशेषयत्वात्प्रत्यक्षादेः %% इत्यादिश्रुतिभ्यो नात्मविषयं विज्ञानम्, किन्तर्हि बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितो दुःखितोऽहमित्येवमादिप्रत्यक्षविज्ञानमयमहमिति विषयेण विषयिणःसामानाधिकरण्योपचारात् %% इत्यन्यात्मप्रतिषेधाच्च . देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम् %<आत्मनस्तु कामाय>% इत्यात्मार्थत्वश्रुतेरयुक्तमिति चेन्न . %% इत्यविद्याविषयात्मार्थत्वाभ्युपगमात् %% %% %% इत्यादि विद्याविषये तत्प्रतिषेधाच्च नात्मधर्मत्वम् . तार्किकसमयविरोधादयुक्तमिति चेन्न युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः . न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशेष्यत्वं, प्रत्यक्षाविषयत्वात् . आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न एकप्रत्ययविषयत्वानुपपत्तेः . न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते . तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः . एकस्यैव विषयविषयित्वं दीपवदिति चेन्न युगपदसम्भवादात्मन्यंशानुपपत्तेश्च . एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम् . प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वेनानुमानम् दुःखस्य नित्यमेव प्रत्यक्षविषयत्वाद्रूपादिसामानाधिकरण्याच्च मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात् . न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टः क्वचित् . न च निरवयवं विक्रियमाणं दृष्टं क्वचित् अनित्यगुणाश्रयं वा नित्यम् . न चाकाश आगमवादिभिर्नित्यतयावगम्यते . न चान्यो दृष्टान्तोऽस्ति विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः . सावयवत्वेऽपि नित्यत्वमिति चेन्न सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्तेः . वज्रादिष्वदर्शनान्नेति चेन्नानुमेयत्वात्संयोगपूर्वत्वस्य . तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः . परस्यादुःखित्वेऽन्यस्य च दुखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्नाविद्याऽध्यारोपितदुःखित्वम्रमापउहार्थत्वात् . यथा च कामस्य हृदयाश्रितत्वतथाऽऽप्तकामशब्दे 718 पृष्ठे दर्शिते वृश् भाश् वाक्ये प्रपञ्चितम् . एवमेव सांख्याःपातञ्जलाश्च ज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्न धर्मा धर्मा अपिबुद्धेरेव धर्मा इत्याहुः . ईश्वरेच्छा तु समूहालम्बनात्मिका सर्वं जगत् भूयादित्याकारिका . %% श्रुतिः . %% इति स्मृतिश्च तस्य तत्सत्त्वे प्रमाणम् . सा च नित्येति नैयायिकादयः नित्यत्वाच्चर्न तत्र कारणापेक्षा . व्योमादिवदनित्येति वेदान्तिनः . मित्यत्ववादिमतेऽपि सृज्यमानजीवादृष्टरूपसहकारेणैवतत्तत्कार्योत्पत्तिरिति ईश्वर शब्दे वक्ष्यते . मनोधर्मत्ववादिमते मनसस्त्रिगुणात्मकत्वेऽपि रजसएव तत्कारणत्वम् %% गोतायां कामस्य रजोगुणकार्यत्वोक्तेः . ततश्च बुद्धेस्त्रिगुणात्मकत्वेन रजःकार्यकामस्य तद्गुणत्वमेवोचितम् . अतएव इच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपिणीत्यादौ प्रकृतेरिच्छाशक्त्यादिरूपत्वकथनमपि सङ्गच्छते शक्तिशक्तिमतोरभेदात् प्रकृतिशक्तित्वाच्च तस्या बुद्धिगुणत्वमवगम्यते . अतएव %% देवोमाश् सर्वभूतेषु इच्छारूपेण प्रकृतिस्थितिरक्ता ईश्वरोपाधिमायाया इच्छादिमत्त्वेनैवेश्वरस्य तद्वत्त्वं रत्नत्रयपरीक्षायामुक्तं यथा %% इति तथा च एकमेव ब्रह्मानादिसिद्धया मायया कर्मी धर्मश्चेति द्विविधमभूदित्यर्थः . तन्त्रोक्ते कालिकायाः 2 पीठशक्तिभेदे . %% तन्त्रसाश् कालिकापीठशक्ति कथने . ## त्रिश् इच्छया कृतः . %% इत्युक्तातिक्रमेण अधमर्णेन यथेष्टं कृतायां 2 वृद्धौ स्त्री %% आह्निश् तश् याज्ञ्यवचनत्वेन धृतम् . मिताक्षरायां तु नैतद्वचनं दृश्यते . तत्र कारिता वृद्धिर्नारदवचनेन दर्शिता %% ## स्त्री 6 तश् . पित्रादीनां धनादिभोगतृष्णो परमे . %% स्मृतेः तादृशस्पृहा निवृत्तौ पित्रादेः स्वत्वहानिः, पुत्रादेः स्वत्वोत्पत्तिश्च . तेन पुत्रादोनां तत्र पैत्रादिधनविभागः . ## त्रिश् इच्छाऽस्त्यस्य मत्प् मस्य वः . घनादिस्पृहा युक्ते स्त्रियां ङीप् . सा च घनादितृष्णायुक्तायां कामुकायाम् स्त्रियां रमणेच्छायुक्तायां तु कामुकीति भेदः . ## पुश् इच्छयैव वमु यस्य . कुवेरे जटा0 ## पुश् इच्छा जातास्य तारकाश् इतच् . स्पृहायुक्ते ## त्रिश् इच्छति इष--u निश् इच्छादेशः . इच्छाशीले %% %% kàtyàø 18, 5, 12, 13 @<[Page 919a]>@ ## puø ईयते कर्मणि--क्विप् इत् सन्निपृष्टतया गतं जलमनेन . (हिजोल) वृक्षे तस्य जलसन्निकृष्टदेशजातत्वात् तथात्वम् . ## पुश् इज्याऽस्त्यस्य अर्शश् अच् . 1 वृहस्पतौ %% ज्योश् तश् %% मुश् चिश् . जीवदेवताके 2 पुष्यनक्षत्रे च त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रेत्यादि दीपिश् 3 गुरौ 4 परमेश्वरे 5 विष्णौ च . %% विष्णुश् सश् . %% ये यजन्ति च सार्वाणि दैवतानि पितॄनपि . आत्मानमात्मना नित्थं विष्णुमेव यजन्ति ते 4 हरिवंशोक्तेः भाश् 6 पूज्यमात्रे त्रिश् . सुरेज्यः ## स्त्री यज--भावे क्यप् स्त्रीत्वात् टाप् . 1 यज्ञे %% . %% रघुः यजेर्दानाद्यर्थत्वात् 2 दाने, 3 सङ्गमे च . कर्मणि क्यप् . 4 प्रतिमायाम् 5 कुट्टिनन्याञ्च . ## पुश् इज्या शीलमस्य . सततयजनशीले यायजूके अमरः . ## पुश् चञ्चा दीर्धाऽस्त्यस्य आकन् पृश् . (चिङ्गिडि) मत्स्यभेदे त्रिकाश् 2 जलवृश्चिके इति केचित् . ## गतौ भ्वादिश् परश् सकश् सेट् . एटति ऐटीत् . इयेठ ईटतुः %% ऋश् 10, 171, 1 . ## नश् इट--क इटं सूनं शूनं श्वि--क्त पृश् शस्य सः . शाखामये कटे . %% शतश् व्राश् 13, 2, 2, 19, %% bhà0 ## पुश् इष--संपदाश् भावे क्विप् इषा कामेन चरति caraac . गोपतौ (षांड) वृषभे ## स्त्री इल--क्विप् बा लस्य ड . 1 हविषि anne %% çø 3, 4, 3, %% bhàø %% çø 6, 58, 4, %% bhàø 2 bhåmau %% çø 7, 47, 1, %% bhàø ईड्यते ईड--क्विप् पृश् . 3 अन्ने 4 वर्षर्तौ 5 प्रजासु दर्शपौर्णमासाङ्गेषु पञ्चसु प्रयाजेषु तृतीये 6 प्रयाजे च . प्रयाजाश्च %% श्रुत्युक्ताः पञ्च . तेषां प्रयाजत्वनिर्वचनपूर्बकं पञ्चानामृतुरूपत्वमुक्तम् यथा %<ऋत वोह वै प्रयाजाः तस्मात् पञ्च भवन्ति पञ्च ऋतव>% इत्युपक्रम्य %% इति प्रयाजनिर्बचनेन ऋतुरूपत्वमेषा मभिधाय समिदादीनां वसन्ततादिरूपत्वमुक्तं तत्रैव यथा %% शतश् ब्राश् 1, 5, 3, 11 . समिदादीनां निरुक्त्यन्तरं प्रदर्श्य प्रजारूपत्वमिडस्तत्रोक्तं यथा %% . शतश् ब्राश् 1, 5, 4, 3 . ऋतूनां पञ्चप्रयाजभागित्वमग्नितः प्रार्थनयैव जातम् इत्यप्युक्तं तत्रैव %<ऋतवोह वै देवेषु यज्ञे भागमीषिरे आनो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वेव नोऽपि यज्ञे भाग इति . तद्वै देवा न जज्ञुः . त ऋतवोदेवेष्वजानस्वसुरानुपावतन्ताप्रियान्देवातां द्विषतो भ्रातृव्यान् . ते हैतामेधितुमेधाञ्चक्रिरे . यानेषामेतामनु शृण्वन्ति कृषन्तो ह स्मैव पूर्वे वपन्तोयन्ति लुनुन्तोऽपरे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे . तद्वै देवानामागआस . कनीयइन्न्वतोद्विषन्द्विषतेऽरातीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथा सदिति . ते होचुः ऋतूनेवानुमन्त्रयामहा इति के नेति प्रथमानेवैनान् यज्ञे यजामेति . सहाग्निरुवाच . आययन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामायतनाच्च्यावयाम इति ते यदृतूनभिह्वयमानाअथाग्निमायतनान्नाच्यावयंस्तस्मादग्निरच्युतोनो ह वा आयतना च्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्य्युतं वेद . ते देवा अग्निमब्रुवन् . परे ह्येनांस्त्वमेवानुमन्त्रयस्वेति स हेत्याग्निरुवाच, ऋतवोऽविदं वै वो देवेषु यज्ञे भागमिति कथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति . त ऋतवोऽग्निमब्रुवन् आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे भागमविद इति स एषोऽग्निरृतुष्वाभक्तः समिधो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्निमिति>% शतश् ब्राश् 1, 6, 1, 7, 8 . प्रयाजैश्चरन्तीत्युपक्रम्य %% आश्रुश् श्रौश् . %% यजुश् 15, 30 %% वेददीश् . ## स्त्री इल--अच् वा लस्य डत्वम् . 1 गवि, 2 वाचि, 3 भूमौ प्रबुध्यते नूनमिडातलस्थः bhàø vaø 235 aø . %% çø 4, 5008, %% bhàø . ila + gatau करणे घञर्थे क . देहस्थे 4 नाडीभेदे . %% इति तन्त्रोक्तासु प्रधानासु चतुर्दशसु नाडीषुतिस्रः प्रधानाः तथा हि . %<शिराः शतानि सप्तैव>% याश् %<शिराः नाभिसंबद्धाश्चत्वारिंशत् वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्योनानाशाखाः सत्यः सप्त शतानि भवन्तीति>% मिताश् . सप्त शिराशतानि, सुश्रुश् . तेन देहमध्ये सप्त शतानि नाड्यः तन्मध्ये एताश्चतुर्दश प्रधानतयोक्ताः . तासु मध्येऽपि तिस्रः प्रधानाः देहस्थनाडीरुपक्रम्य . शारदाश् %% तत्स्थानमुक्त्वा कार्यमाह %% 25 पटले . %% शारश् 5 पश् . दीर्घादिरयमित्येके . 5 हविरन्ने च %% श्रुतिः . डस्य latve pyatraiva %% çø 7, 64, 2 %% bhàø %% çø 7, 64, 4 . %% bhàø . 6 देवीभेदे %<श्रुतिः प्रीतिरिडा कान्तिः, शान्तिः पुष्टिःक्रिया तथा . शिष्टाश्च देव्यः>% ityupakramya . %% harivaüø 256 aø %% çø 5, 2, 8 . %% çø 5, 41, 19 . %% bhàø . budhasya जायायां पुरूरवसो मातार पश्चात्मनुपुत्रत्वे सुद्युम्नतया ख्यातायां मित्रावरुणयोरंशजातायां कन्यायाञ्च तत्कथा हरिवंश् %% . 8 दुर्गायाञ्च %<आचार्यां मदिरां चण्डींमिलां मलयवासिनीम्>% हरिवंश् 178 अश् दुर्गास्तवः . इडैव स्वार्थेकन् तत्रार्थे ## स्त्री इडावत् सूक्ष्मं मध्यभागम् अचति अच--ण्वुल् 6 तश् टापि अत इत्त्वम् . वरटायाम् (वीलता) शब्दच0 ## पुश् वनभवे छागे हेम0 ## पुश् इच्छतीति इट् वृषस्यन्ती तया व्रियते वृ--कर्मणि अप् . वृषे क्षीरस्वा0 ## त्रिश् इडाया अन्नस्यादूरदेशः उत्कराश् छ . अन्नस्यादूरदेषादौ ## णित् इङोभेदार्थम् अदाश् परश् सकश् अनिट् . एति इतःयन्ति . इयात् इहि ऐत् आयन् अगात् इयाय ईयतुः ईयुः इययिय इयेथ ईयिव . एता एष्यति ऐष्यत् एतव्यम अयनीयम् इत्यम् . एता, आयकः इतः इतिः अयनम् अयः àyaþ'yan ईयिवान् ईयुषी . इत्या इत्वा उपेत्य . %% ऋश् 1, 140, 5, %% भट्टिः %% कलापपश् %% ऋश् 10, 34, 5, %<आयन्नापोऽयनमिच्छमानाः>% ऋश् 3, 33, 7, %% %<ईयुर्भरद्वाजमुनेर्निकेतम्>% %% भट्टिः %% ऋश् 1, 183, 2 %% शतश् ब्राश् 11, 5, 7, 10 %% %% इति च गीता %% bhàø àø 82 aø कर्मणि ईयते %% श्रुतिः %% रजनीवधूः रघुः अति + अतिक्रमे सकश् नात्येति %% स्मृतिः %<षडशीतिमुखेऽतीते>% %% स्मृतिः %% शुद्धितश् स्मृतिः अभि + अति + आभिमुख्येनातिक्रमे सकश् %% शतश् ब्राश् 12, 5, 2, 8, . वि + अति + विशेषेणातिक्रमे %% अधि + चिन्तने गत्यर्थस्य प्राप्त्यर्थत्वात् ज्ञानार्थनाच्च लाभे ज्ञाने च . इकवत् अनु + अनुगमने सकश् . %<आदित्यं वा अस्तंयान्तमन्ये देवा अनुयन्ति>% शतश् ब्राश् 11, 6, 2, 4 . %<श्रुतान्वितो दशरथ इत्युदाहृतः>% भट्टिः सन्ततसम्बन्धे अग्वयः %% रघुः शाब्दबोधोपयोगिसम्बन्धभेदे च . साकाङ्क्षशब्दैर्यो बोधस्तदर्थान्वयगोचरः शब्दशक्तिश् sama + anu samyaga'nvaye . %% pàø såø . antar + antargatau अन्तरायः अन्तरेति इड् शब्दे 919 पृश् udà0 अप + अपगमने अपसरणे अकश् %% भागश् %% %% भर्तृहश् %% भाष्यकाश् वि + विशेषेण विगमे %% स्मृतिः %% याश् स्मृतिः . अपि + प्राप्तौ सकश् %% श्रुतिः %% vàjø laye अकश् अप्ययः अपीतिः %% %% शाश् så0 अभि--आमिमुख्येन गतौ सकश् %% अभि + उप + आभिमुख्येन प्राप्तौ सकश् . %% रघुः %% उद्भटः स्वीकारे %% स्मृतिः अव--अवगमे, ज्ञाने, सकश् %% कुमाश् . अधोगतौ अकश् . अनु + अव + सन्ततसम्बन्धे . अन्ववायः . वि + अव + व्यवधाने %% कात्याश् 1, 8, 2 3 . %% श्रुतिः %% स्मृतिः स्त्रीपुंसयोः संभोगार्थव्यापारे व्यवायः . सम् + अव + सम्यक्सम्बन्धे अयुतसिद्ध्वरूपसंबन्धे . स चावयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः जातिव्यक्त्योश्च सम्बन्धः . समवेतः समवायः . %% भाषाश् . सम्बन्धमात्रे च %% शतश् ब्राश् 11, 1, 7, 4, सांहत्ये, %% अमरः %% गीता . à--आगमने सकश् . %% %% तस्माल्लोकात् पुनरैत्यस्मै लोकाय छाश् उश् %% मनुः अनु + आ + सम्यग्गमने सकश् . अभि + आ + अभ्यागमने आभिमुख्येनागतौ %% भाश् अनुश् 26 अश् . उद् + आ + उद्गमने . उप + आ . समोपागमने . प्रति + आ + प्रत्यागमने %% शतश् ब्राश् 2, 3, 403 . %% शतश् ब्राश् 14, 8, 6, 3 . उद्--उद्गतौ अकश् . %% साश् दश् . उदयः . उत्क्रमणे अकश् . उदेति हवै सर्वेभ्यः पाप्मभ्योय एवं वेद छाश् उश् . अभि + उद् + आभिमुख्येनोद्गतौ %% मश् तश् पुश् . प्रति + उद् प्रत्युद्यानेन गतौ %% कुमाश् सम् + उद् सम्यगुदये %% भाश् वश् 206 अश् . %% भाश् सभाश् 1 अश् . सांहत्ये च समुदयः उप + समीपगमने प्राप्तौ च %% माघः %% गीता उपायः दुर + दुर्गमे . निर्--निर्गमने . %% दुर्गाध्यानम् . निरगाच्छत्रुहस्तं त्वम् भट्टिः परा--प्रेतभावप्राप्तौ परेतः . पलायने च %% प्रतिपत्तौ %% भाश् वनश् 5 अश् . परि--व्याप्तौ सकश् परीतः %% ऋश् 7, 106, 14, परिक्रमणे %% गृह्यश् . परिपाठ्याम् पर्यायः %% भाश् आदिश् 152 अश् . अनु + परि + परिपाट्या अनुगमने %% अथश् 15, 17, 8 . आ + परि अभिमुख्येनव्याप्तौ वि + परि + व्युत्क्रमप्राप्तौ विपर्ययः %% शतश् 7, 2, 1, 15 . %% ज्योतिश् . %% गीता प्र + परलोकगतौ अकश् प्रेतः %% कठोश् अपगतौ च %% वृहश् उश् . प्रकर्षेण गतौ सकश् %% भाश् वश् 191 अश् . अभि + प्र + अभिलाषे %% पाश् अभिप्रायः %% रघुश् . प्रति + प्रतिगमने %% %% रघुः प्रतीयुषा पूर्ददृशे जनेन भट्टिः . ज्ञाने प्रत्ययः प्रतीतिः . %% आश्वश् पश् %% %% शाश् भाश् %% भट्टिः . विख्यातौ %% रघुः %% मनुः %% साश् दश् विश्वासे %% रघुः %% %% शकुश् %% रघुः . सम् + प्रति + सम्यग्ज्ञाने निश्चये सम्यग्विश्वासे च . %% भट्टिः . वि + विगमे करिष्ये पितरः कामं %% bhàø àø 96 aø %% sàø कौश् %% %% मनुः . %% गीता . सम् + सङ्गमे मेलने अकश् %<आप्यायस्व समेतु ते विश्वतः सोम! वृष्ण्यम्>% çø 1, 91, 16, %% bhàø àø 180 aø %% %% रामा0 अभि + सम् आभिमुख्येन सम्यग्गतौ सकश् %% अथ 11, 5, 2, णिचि अबोधने गमादेशः . गमयति ते अजीगमत् त बोधनेतु प्रत्या(प)ययति ते प्रत्यापिपत् त--प्रत्यायियत् त . सनि अबोधने गमादेशःजिगमिषति बोधे तु प्रतीयियिषति . उपसर्गस्थावर्णात् परस्य गुणभावेन एत्वं प्राप्तौ वृद्धिरेकादेशः . अवैति अवैमि उपैति . ## पुश् नश् इदि--रण् पृश् . उखाकर्षके संदशाकारे पदार्थे %% शतश् ब्राश् 6, 7, 1, 25, 26, %% कात्याश् 16, 5, 2, 3, %% कर्कश् . ## त्रिश् एति गच्छति i--क्विप् . 1 गत्वरे व्याकरणोक्ते प्रक्रियाकालोच्चारिते प्रयोगकालेऽस्थायिनि वर्णवेदे यथा तिप् मिप् इत्यादौ पकारादि ते च %% %% %% %<आदिञिटुडवः>% %<षः प्रत्ययस्य>% %% %% पाश् सूत्रेषु सापवादं दर्शिताः तस्य लोप इत्यनेन तस्य प्रयोगेऽदर्शनञ्च विहितम् %<आदिरन्त्येन सहेता>% पाश् 3 अनन्तरार्थे 4 अवधारणार्थे च अव्यश् %% यजुश् 17, 25,, %<आत् इत् इति च्छेदः इत् एवार्थे>% बेददीश् %% यजुश् 3, 34, इत् एवार्थे वेददीश् 5 इत्थमित्यर्थेच %% यजुश् 4, 30, इदित्यव्ययमित्थमित्यर्थे वेददी0 ## त्रिश् i--क्त 1 गते %% रघुः भावे क्त . 2 गतौ %% शतश् ब्राश् 6, 2, 1, 13 . 3 ज्ञाने च नश् . %% सांश् कौश् . ## त्रिश् इना कामेन तीर्यते तॄ--अप् तरति पचाद्यच् वा . 1 नीचे पामरे %% कादश् . ईयतेऽनेन इतः विशेषस्त राति रा क . 2 भेदाश्रये . %% उद्भटः . %% श्रुतिः . %% bhàø àø 10 aø . वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः याश् स्मृश् %% %% रघुः %% कुमाश् . अस्य सव्वनाम कार्यम् . इतरे इतरस्मै इतरस्मात् इत्यादि . विजयायेयराय वै इत्यादि छान्दसम् न तत्कार्यम् . वर्णश्रमेतराणामित्यत्र बहुव्रीहिः तेन न सर्वनामकार्यम् . एवं %<शरं मव्येतरे भुजे>% रघुश्लोकेऽपि बहुव्रीहिः . तसिल् इतरतः . %% भागश् . थाल् इतरथा %% शतश् ब्रा 6'81, 8, इतरेण निर्वृत्तम् संकलादिश् अञ् . ऐतरः . इतरनिर्वृत्ते त्रिश् इतरस्या पत्यम् शुभ्राश् ढक् . ऐतरेयःतदपत्ये पुंस्त्री . ## त्रिश् इतर + द्वित्वं समासवद्भावश्च . अन्योन्यशब्दार्थे . %% वार्तिश् इतरेतराम् इतरेतरं वा इमे ब्राह्मण्यौ कुले बा भोजयतः सिश् कौश् . समासवद्भावात् वृत्तिमात्रे पुंभावः इतरेतरेण दलद्वये टाबभावः क्लीवे चाड्विरहःस्वमोः . समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयमित्युक्तं कार्यं तेन क्लीवे इतरेतरमित्येव . %% मनुः . %% मनुः . परमतदादिवत् सर्वनामकार्यम् . किन्तु नाद्ड इति भेदः %% रघुः ## पुश् इतरेतरस्य योग 1 अन्वयः . प्रत्येकप्राधान्येन सर्वेषामन्वये . तदर्थे हि द्वन्द्वसमास इष्यते सचानेकवत् प्रत्येकप्राधान्यात् . धवश्च खदिरश्च इति वाक्ये हि धरखदिरौ इत्यत्र भिनत्तीत्यादि क्रियायां प्रत्येकस्य प्राधानान्येनैवान्वयः तथा च एकजातीयक्रियान्वयितावच्छेदक विशिष्टेप्रत्येकान्वयबोधकत्वे इतरेतर योगाख्यः द्वन्द्वः संहतिप्राधान्ये तु समाहारद्वन्द्वः इति भेदः . 2 परस्परसम्पन्धे च . ## पुश् इतरेतरमाश्रयति आ + श्रि--अच् . अन्योन्याश्रये तर्कदोषंभेदे अन्योन्याश्रय शब्दे 217 पृष्ठे विवृतिः . ## अव्यश् इतरस्मिन्नह्नि इतर + एद्युस् . इतरदिवसे इत्यर्थे ## अव्यश् . इतश्च द्वित्वम् . अनियतदिग्भागादौ . %% देवीमाश् . ## अव्यश् द्वन्द्वः . अनियतस्थाने इत्यर्थे %% कुमाश् . ## अव्यश् इदम् + तसिन् इशादेशः . 1 अस्मादित्यर्थे %% कुमाश् . 2 अस्मिन्नित्यर्थे च . %% कुमाश् . %% रघुः . ## अव्यश् इण--क्तिच् . 1 हेतौ, 2 प्रकाशने, 3 निदर्शने, 4 प्रकारे, 5 अनुकर्षे, 6 समाप्तौ, 7 प्रकरणे, 8 स्वरूपे, 9 सान्निध्ये, 10 विवक्षानियमे, 11 मते, 12 प्रत्यक्षे, 23 अवधारणे, 14 व्यवस्थायाम्, 15 परामर्शे, 16 माने, 17 इत्थमर्थे, 18 प्रकर्षे, 19 उपक्रमे च . तत्र स्वरूपद्योतकता त्रिधा शब्दस्वरूपद्योतकता प्रातिपादिकार्थद्योतकता वाक्यार्थ द्योतकता चेति भेदात् . तत्र शब्दस्वरूपद्योतकत्वे तद्योगे न प्रथमा . %% पुराश् %% भर्तृहरिः %% रामाश् %% रामकवचम् . प्रातिपदिकार्थद्योतकत्वे प्रथमा . %% माघः . %% भट्टिः . %% कुमाश् . वाक्यार्थद्योतकत्वे न प्रथमा निपातेनाभिहिते प्रतिपादिकार्थे एव प्रथमाविधानात् वाक्यस्य च शक्त्या लक्षणया वा एकार्थबोधकत्त्वाभावेन प्रातिपदिकत्वाभावात् %% भर्तृश् %<श्रुतार्थस्य परित्यागादश्रुताश्रुतार्थस्य कल्वनात् . प्राप्तस्य बाधादित्येवं पारसंख्या त्रिदोषिका>% मीमांसाकाश् . तत्र हेतौ %% नैषश् %% नैषश् . प्रकारे %% माघः प्रकाशार्थे इतिहरि इत्यादौ अव्ययीश् इदमर्थे %% प्रकरणे इतिकृत्यमितिकर्तव्यम् . इतिवृत्तम् . भावे क्तिन् . 20 गतौ 21 ज्ञाने च स्त्री %% ऋश् 1, 124, 1 . 22 ऋषिभेदे पुश् . ## त्रिश् इत गमनमस्त्यस्य ठन् . गतिमति ततः नडाश् षोत्रापत्ये फक् . ऐतिकायनः तद्गोत्नापत्ये पुंस्त्री @<[Page 924b]>@ ## त्रिश् इति इत्थं कथा यस्य . अर्थशून्यवाक्यप्रयोक्तरि अश्रद्धेयवचने . ## स्त्री इति इत्यं कथा . अर्थशून्यवाक्ये मेदिश् . ## त्रिश् इति इत्थं कर्तव्यम् . इत्थंकर्तव्ये परिपाटीयुक्ते कर्तव्ये . %% मनुः %% भाश् वश् 285 अश् %% इति मिताश् कथयन्त्विति कर्तव्यं श्वःकाले करवामहे bhàø àø 195 aø . %% puràø itikçtyàdayoùyatra . %% manuþ . %% bhàø àø 220 aø . ## नश् इत्थं वृत्तम् . इदंप्रकारान्विते carite . %% bhàø àø 2 aø उपचारात् तज्ज्ञापके 2 पुराणादौ च . %% रामाश् . %% साश् दश् . ## पुश् ऋषिभेदे . तस्य गोत्रापत्यम् नडाश् फक् . ऐतिशायनस्तद्गोत्रापत्ये पुंस्त्री . ## अव्यश् इति एवं ह किल द्वन्द्वः . उपदेशपरम्परायाम् यथाऽत्र वटे यक्ष इत्युपदेशपरम्परैव न तु केनापि दृष्ट्वा तथा कुथितम् . इति तख प्रसिद्धिमात्रता %% साश् कौश् . ## पुश् इतिह पारपार्योपदेश आस्तेऽस्मिन् आसआधारेघञ् 6 तश् . %% इत्यक्तलक्षणे पुरावृत्तप्रकाशके भारतादिग्रन्थे . %% दक्षः %% मनुः . %% छाश् uø %% bhàø àø 1 aø ityukte, भारतस्येति हासरूपत्वम् . %% स्मृतिः . 2 अन्यस्मिन् पुरावृत्ते स च भारते शातिपर्वादौ %% इत्यनेन बहुकत्वो दर्शितः . %% आश्वश् श्रौश् वेदभागविशेषस्यैवेतिहासरूपत्वमुक्तम् . तच्च पुरावृत्तप्रतिपादकत्वात् तथेति बोध्यम् तदभिप्रायेणैव %% छान्दोग्यवाक्यमिति द्रष्टव्यम् . पौराणिकमतसिद्धे 3 ऐतिह्ये प्रमाणे च . ## नश् इतिहासावेदकं पुराणम् . आथर्वणवेदभागभेदे समाश् द्वश् 2 इतिहासपुराणसमाहारे च . ## पुश् इतं गन्तारं जनं कटति आवृणोति स्वशिखास्थफलेन कट--आवरणे अच् 6 तश् (ओकडा) वृक्षे तत्समीपगन्तुर्वस्त्रादौ हि तत्फलसंयोगात् गतिनिरोध इति लोकप्रसिद्धम् . ## स्त्री किल--शौक्ल्ये क किलः इत् गतः किलः शौक्ल्य यस्मात् . रोचनायाम् गन्धद्रव्यभेदे शब्द चश् . ## अव्यश् इदम् + थमु . 1 इदंप्रकारे इत्थम्भावः इत्थम्भूतः . 2 अनेन प्रकारेणेत्यर्थे च %% नैषश् . %% कुमाश् %% रघुः . %% कुमाश् %% रघुः . सिद्धाप्रयोगे एतस्मिन् उपपदे णमुल् . इत्थङ्कारम् इत्थम्भावमित्यादि . ## पुश् इत्थं भावः प्राप्तिः भू--प्राप्तौ वञ् . कस्यचित् प्रकारस्य प्राप्तौ . ## त्रिश् इत्थं कञ्चित् प्रकारं भूतः प्राप्तः भू--कर्तरि क्त . कञ्चित् प्रकारं प्राप्ते %% लक्षणेत्यम्भूताख्यानभागवीप्सास्विति च पाश् . ## पुश् इत्थं शल--अच् पृश् . नीलश् ताश् उक्ते योगभेदे तद्विवृतिः यथा %<शीघ्रेऽल्पभागैर्बहुभागमन्देऽग्रस्थे निजं तेज उपाददोत स्यादित्थशालोऽयमथो विलिप्तालिप्तार्धहीनोयदि पूर्णमेतत् . शीघ्रोयदा भान्त्यलवस्थितः सन् मन्देऽग्रभस्थे निदधाति तेजः . स्यादित्यशालोयमथैष दीप्तांशकाधिकाशैरिह मन्दपृष्ठे . तदा भविष्यद्गणनीयमित्थशालं त्रिधैवं मुथशीलमाहुः>% . %% नीलश् ताश् . %% %% नीलश् ताश् कम्बूलादौ विशेषः ततच्छब्दे वक्ष्यते अस्त्यर्थे इनि . इत्थशाली तादृशयोगवति ग्रहे . ## अव्यश् इदम् + थाल्--इदादेशः . 1 इत्थमित्यर्थे . %% कठोश् %% ऋश् 302, 4, 3 . 2 सत्ये निरुश् इदम् + थम् डादेशः . 3 इदंप्रकारेत्यर्ये . %% ऋश् 3, 27, 6, ## त्रिश् इण--कर्मणि क्यप् . गम्ये . %% भट्टिः . %% वार्तिश् मुम् अन्यभ्यासमित्यः दूरतः परिहर्तव्यः सिश् कौश् . भावे क्यप् . 2 गतौ स्त्री . %% यजुश् 12, 23 %% वेददीश् . ## पुश् इत्यार्थं कायति शब्दायते कै--क इत्यायां गतौ राजभवनप्रवेशे अधिकृतोवा कन् ह्रस्वः . प्रतीहाराघिकारिणि द्वारपाले . ## त्रिश् इण्--क्वनिप् . गन्तरि स्त्रियां ङीप् वनोरश्च . ईत्वरी . ## त्रिश् इण्--क्वरप् . 1 पथिके, 2 नीचे, 3 क्रूरकर्मणि च . 4 षण्डेंपुश् . स्त्रियां क्वरबनतत्वात् ङीप् . सा चाभिसारिमायां 5 स्त्रियाञ्च %% ऋश् 10, 88, 4 . ## अव्यश् इदि क्विप् वाश् नलोपः . इत् इत्यस्यार्थे एवकारार्थे इच्छब्दे उश् . ## ऐश्वर्ये इदित् भ्वाश् परश् अकश् सेट् . इन्दति ऐन्दीत् इन्दाम्--बभूव आस चकार . इन्द्रः . ## नश् कर्मश् . एतद्युगे . इदंयुगे साधुः प्रत्रियुगाश् खञ् . ऐदंयुगीनः एतद्युगसाधौ त्रिश् . ## स्त्री इदं कार्यं यस्याः . 1 दुरालभायां शब्दचश् 2 एतद्रूपकार्यान्विते त्रिश् . ## त्रिश् अस्मिन् काले भवः निश् ट्युल् तुट् च . इदानोन्तने %<शक्त्विहीनरिदन्तनैः>% वृहश् स्मृतिः . ## स्त्री इदमो भावः . इदंशब्दार्थभावे अङ्गुल्यादिना दर्शनयोग्यतायाम् %% श्रुतिपदव्याख्याने %% भाष्यम् . ## पुश् इदं पश्यति दृश--बाश् ड्रम् 6 तश् . परमात्मनि तस्य निरुक्तिरैतरेये दर्शिता यथा %% ऐतश् उश् विवृतञ्चैतद्भाष्ये . %% विवृतमेतदानन्दगिरिणा %% . ## त्रिश् इदि--कमि नलोमश्च 1 पुरोवर्तिनि 2 दृश्ये 3 बुद्ध्योपस्थापिते %% इत्युक्तेः सन्निकृष्टवाचित्वभस्य अतएव %% शाश् भाश् उक्तम् . सन्निकृष्टत्वञ्च बुद्धिमात्रेण, तच्च ज्ञानलक्षणया स्मरणादिना च भवति तेन %% इत्यत्र भाविन्यामपि कौमुद्यां बुद्ध्या सन्निधापितत्वेन इदंशब्दप्रयागः . अतएव तदादेः बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिसिति नैयायिकादयः . तादृशार्थपरत्वे एवास्य सर्वनामता शब्दस्वरूपपरत्वे तु न . %% पाश् %% शाश् भाश् %% %% बाघः . %% साश् दश् टीश् %% शकुश् %% किराश् . %% गीता %% मनुः . अन्वादेशे एनादेशः द्वितीयाटोस्सु %% इति वृषोत्सर्गमन्त्रः . %% नैषश् . %% रघुः . अनूक्तौ एनेन . एवम् अनयोः एनयोः . सर्वनामकार्यम् . इमे अस्मै अस्मात् एषाम् अस्मिन् स्त्रियाम् इयम् . %% कुमाश् %% मनुः . अस्यैः अस्याः आसाम् . अत्राकच् . इमकौ इमकेनेत्यादि प्रत्यक्षविषयतयास्मच्छब्दार्थेऽस्य क्वचित् वृत्तिः %% %% %% कुमाश् . इह . थमु इत्थम् थाल् इत्था . दानीम् इदानीम् . त्रल् अत्र तसिल् इतः . अयम् अव्ययमपि . तेन ट्युल तुट्च . इदन्तनः . मयट् इदस्मयः . स्त्रियां ङीप् . वति इयान् स्त्रियाम् ङीप् इयती . ## अव्यश् इदम् दाच् वेदे निश् . इदानामित्यर्थे %% ऋश् 6, 21 इदा इदानीमिति भाश् . इत् आ द्वन्द्वश् . सम्यगवघारणादौ तद्युक्ते इत्येवंरूपे . इदावत्सरः . तस्य निरुक्तिस्तच्छब्दे वक्ष्यते . ## अव्यश् इदम्--दानीम् इश् च . सम्प्रत्यर्थे . %% उद्भटः . %% रघुः %% जगन्नाथः . भवार्थे ट्युल् तुट्च् . इदानीन्तनः वत्तमानकालभवे त्रिश् स्त्रियां ङीप् . %% साश् दश् . ## पुश् इदाचिह्नितः वत्सरः . वत्सरपञ्चकान्तर्गते वत्सरभेदे तदानयनप्रकारो यथा %<शकाङ्कात् पञ्चभिःशेषात् समाद्याद्यास्तु वत्सराः . सपरीदानुपूर्व्यास्ते तथोदापूर्बका मताः>% ज्योश् तथा च एकाङ्के शिष्टे सवत्सरः, द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः, पञ्चाङ्के शिष्टे उदावत्सरः . तेषां फलन्तु मलश् तश् विष्णुधश् . %% उदावत्सरस्थाने इद्वत्सरोऽपि %% राजश् श्रुश् %% भागश् 5 स्कश् . %% श्रीधरः . तथा च समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरः चान्द्रसौरमासयोरारम्भे समत्वपरिवर्जितमासारब्धोवत् सरः परिवत्सरः . इद् इत्थं परिवत्, आरम्भे समत्वपरिवर्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान् वत्सरः इदावत्सरः . अनुगतः सौरसंक्रान्तिं चान्द्रोमासो यत्र तादृशोवत्सरः अनुवत्सरः . अस्य वर्षस्यासक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेन तथात्वम् . उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनः समकालारम्भागतिमांश्च योवत्सरः स उदावत्सरः . अस्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव . एवमेषामन्वर्थकता द्रष्टव्या . पञ्चमवर्षे मलमासद्वयपातकथनभपि %% एतच्च प्रायिकं %% कालश् धृतसिद्धान्तवाक्यात् तेन प्रागुक्तभारतवाक्यं %% काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रोक्तमध्यमानमाश्रित्यैव . सिद्धान्तवाक्यं तु स्फुटमानमाश्रित्येत्यनयोरविरोधः . एवमेव माधवादयः ## पुश् इद्--u वत्सरः . इदावत्सरे . %% अथश् 6, 55, 3 . ## नश् इन्ध--भावे क्त . 1 आतपे, 2 दीप्तौ, 3 आश्चर्ये . च . कर्तरि--क्त . 4 दीप्ते 5 दग्धे च त्रिश् . %% भट्टिः . %% माघः . %% भट्टौ बोधे इद्धत्वं सर्वशास्त्रसूक्ष्मार्थग्राहित्वम् शासने इद्धत्वमप्रतिहतत्वम् . ## अव्यश् इन्ध--धाच् निश् . प्राकाश्ये स्वरादिः %% भागश् . ## नश् इध्यतेऽग्निरनेन इन्ध--मक् . 1 काष्ठे %% çø 4, 2, 6, %% bhàø . 2 यज्ञियसमिद्भेदे पुश् . तत्प्रमाणकरणप्रकारादि कात्याश् श्रौश् दर्थितम् . %% सूश् . इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि संनहनानि रज्जवोऽयुग्धातूनि भवन्ति . धातवस्तृणमुष्टिप्रक्षेपाः अयुजो विषमा एकत्रिपञ्चसप्तनवादिविषससंख्या धातवोयेषां तान्ययुग्धातूनि . तथा चापस्तम्बः %% शुल्वं रज्जुमित्यर्थः . %% इति यज्ञपार्श्वे . तथा %% इध्मप्रस्तावे . मानवे च %<शुल्वं प्रतिदधात्ययुग्धातु प्रदक्षिणमिति>% . तित्तिरिसूत्रे . %% कर्कश् बर्हिषो बन्धन प्रकारमाह . %% सूश् . प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थायां रज्जौ उदगग्रं बर्हिराचिनोति बन्धनार्थ स्थापयति कर्कश् . अथेध्मबन्धनस्य प्रकारमाह . %% सूश् . आचिनोतीत्यनुवर्तते उदगग्रे यूने सनहने प्रागग्रमिध्ममाचिनोति बन्धनार्थं निदधाति कर्कश् . %% सूश् . इध्मवर्हिर्बन्धनार्थानां यूनानां ग्रन्थीन् प्रत्यगवगूहति यूने गाढं बद्ध्वा यूनस्याग्रमूले संकल्प्य प्रदक्षिणमावेष्ट्य इध्मबर्हिषोरग्रभागे प्रोतयित्वा पश्चादिति तयोर्मूलभागे अवगूहति प्रेरयति प्रत्यक्शब्देन इध्मबर्हिषोःपश्चाद्भागो मूलभाग इत्युच्यते दिग्वाचिनोवर्हित्थुदगग्रे निहिते असम्भवात् . क्मठके %% . मानवे शुल्वस्यान्तौ समायग्य %% प्रदक्षिणमावेष्टयति पश्चात् प्रत्यञ्चमपकर्षतीति तैत्तिरीयेऽपि %% . आपस्तम्बः %% . %% सूश् . परिधीनां वृक्षाः पलाशखदिरविकङ्कतादयः परिधिवृक्षाः तेषां परिधिवृक्षाणां सम्बन्धिनः अष्टादशसंख्यकाष्ठकमिध्मं कुर्यात् . मानये %% . काठके %% . अतएव सामिधेनीविवृद्धौ काष्ठ वृद्धिर्भवति ह्रासे च ह्रासो न भवति पित्र्यादौ, तथाहापस्तम्बः %% . उपसत्सु तु %% वचनात् ह्रासः . %% कात्यायनः (कर्मप्रदीपे) तथा %% %% इति . %% सूश् . अथ वा एकविंशतिमेकविशतिसख्याककाष्ठकमिध्मं कुर्यात् तथा चापस्तम्बः %% . %% सूश् . एके आचार्यास्तत एकविंशतिसंख्यकाष्ठकादिध्मात्त्रीणि काष्ठान्यरत्नि मात्राण्येवोपादाय परिधीन् परिदधति %% श्रुतेः . अथ वैकमेवेदं सूत्रम् %% इति एके आचार्या विकल्पेन एकविंशतिसंख्यकाष्ठमिध्मं कुर्वन्ति तत इति तस्मादेवैकविंशतिकाष्ठकेध्मात् परिधीन् परिदधति च . एतदेव युक्ततरम् आपस्तम्बसूत्रे एकविंशतिकाष्ठानां विभागदर्शनात् . तथाचाहापस्तम्बः %% . अथ एवंविधमेकीयमतम् यदेकविंशतिकाष्ठकः इध्मः . तस्मिन् पक्षे चेध्मादेव त्रीणि काष्ठान्यादाय परिघिपरिधानमिति . बन्धनानन्तरमिध्मवर्हिषोर्भूमौ निधानं न कायम् आपस्तम्बसूत्रे अनधोनिदधातीत्युक्तत्वात् . तद्धैक इध्मस्यैवैताम् परिधीन् परिदधतीत्यत्न हरिस्वाभिनः तदु तथा न kuryàdanavakla'ptà हि तस्यैते भवन्तीति बाहुमात्रैः परिधिमिरार्द्रैश्च भवितव्यम् . इधुस्तु शुष्कः इन्धनत्वादेव द्विप्रादेशश्च तेन ते इध्मैकदेशभूताः परिधित्वायासमथोः स्युः तदिदमाह अभ्याधानाय हीति शुष्को ह्यादावाधेयः यावत्खर मात्रआहवनींये खरे सम्भवन्तीत्यभिप्रायः यस्तु परिधिवुद्ध्या आहरति सोऽवध्यवेष्टनीयादग्निखरादतिरिक्तमेवाहरति अग्निवेष्टनं च दाहभयान्न शुल्वमिति ta'eùàvakëptà इति कात्याश् 1, 3, 14, 21 . %% सूश् . %% कर्कश् . छन्दोगपश् प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्तितम् . एवंमिताः स्युरेवेह सषिधः सर्वकर्मसु . समिधोऽष्टादशेद्मस्यप्रवदन्ति मनीषिणः . दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिः . समिदादिषु होमेषुमन्त्रदैवतवर्जिता . पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत् . इध्मोऽप्येधार्थमाचार्येर्हविराहुतिषु स्मृतः . यत्र चास्य निवृत्तिःस्यात्तत् स्पष्टीकरवाण्यहम् . अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्मसु . येषां चैतदुपर्युक्तं तेषु तत्सदृशेषु च . अक्षभङ्गादिविपदि जलहोमादिकर्मणि . सोमाहुतिषु सर्वासु नैतेष्विध्मो विधीयते . %% . %% çø 6, 20, 13 . %% bhàø . तुषितदेवगणमेदे स च भागश् 4 स्कश् 1 अश् दर्शितो यथा %% भागश् . ## पुश् इध्मं काष्ठं जिह्वेवास्य . वह्नौ . ## पुश् लोपामुद्रागर्भजाते अगस्त्यपुत्रे ऋषिभेदे %% इति लोपामुद्रयाप्रार्थितोऽगस्त्यस्तस्या पुत्रमुत्पादयास तस्य नाम दृदस्युरिध्मवहनाच्च इध्मवाह इति नामान्तरं तदेदुक्तं भाश् वश् . 99 . %% %% . ## गतौ तनाश् परश् सकश् सेट् . निरुक्ते इन्वतीति बहुवचनान्त इति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवः इनुयात् इनोतु इनु इनवानि ऐनोत् . ऐनीत् इयेन . निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति बहवः स च भ्वादिश् पश् सेट् . इन्वति ऐन्वीत् इन्वामास तद्रूंपम् . %<ऋघायमाण invasi>% çø 1, 176, 1 . ## puø इण--नक् . 1 सूर्ये, %% नीलश् ताश् . 2 प्रभौ %% रघुः . 3 नृपविशेषे च . ## णक्ष गतौ छान्दस इकारोपसर्जनः भ्वाश् परश् सश् नक्षवद्रूपम् इनक्षति %% ऋश् 1, 132, 6, इनक्षत् व्याप्नोति णक्ष गतौ छान्दसैकारोपसर्जन इति भाश् शुक्रेण शोचिषाद्यामिनक्षत्, ऋश् 10, 45, 7, ## स्त्री इनमानयति अन--णिच्--अण् गौराश् . वटपत्री वृक्षे राजनिश् . ## स्त्री ताजकोक्तायां मुथहायाम् . तदानयनप्रकारादि नीलश् ताश् उक्तम् यथा %% . ## इदि--क्विप् इन्द् ऐश्वर्यान्वितमम्बरमिव नीलवर्णत्वात् . नीलोत्पले शब्दमाश् . ## स्त्री इदि--इन् . लक्ष्म्याम् वा ङीप् तत्रैव . ## पुश् इन्दि--किरच् निश् . भ्रमरे त्रिकाश् . ## स्त्री इदि--किरच् . लक्ष्म्याम् इन्दिरा लोकमाता च लक्ष्मीस्तवः . ## नश् इन्दिरायामन्दिरमिव . 1 विष्णौ राजवल्लभः 2 पद्मे 6 तश् . 3 लक्ष्मीगृहे . ## पुश् 6 तश् . 1 पद्मे 2 नीलोपले च . क्लीवत्वमपि . ## नश् इन्दिर्लक्ष्मीस्तस्यावरं वरणीयम् . नीलोत्पले वा ङीष् इन्दीवरमप्यत्र . %% विष्णुस्तवः %% रघुः 2 उत्पलमात्रे च %% तन्त्र0 ## स्त्री इन्दीवर + समूहे इनि . 1 उत्पलसमुदाये, 2 तद्युक्तलतायाञ्च . ## स्त्री इन्दीं लक्ष्मीं वृणाति वृ--अच् गौराश् ङीष् . शतमूल्याम् . मेदिश् इन्द्रचिर्भट्यां टाबन्तः राजनिश् . ## पुश् इन्द्यालक्ष्म्यावारो वरणमत्र . नीलोत्पले . ## पुश् उनत्ति चन्द्रिकया भुवं क्लिन्नां करोति उन्द--u आदेरिच्च . 1 चन्द्रे, %% रघुः %% महोदधेः पूरैवेन्दुदर्शनात् रघुः %% रघुः %% %% माघः %% वेणीश् अमृतकरैः सकलतापनिवारणेनास्य इन्दुत्वम् . 2 तद्देवताके मृगशिरोनक्षत्रे %% सिश् शिश् . 4 कर्पूरे च . अथं गगनमण्डले राशिचक्रे ग्रहाणां मध्ये सर्वेषाम वस्तात् स्थितः यथाह सूश् सिश् . %% . तस्थ कक्षामानमुक्तम् . सिश् शिश् यथा %% (324000) . एतन्मितयोजनानि इन्दुकक्षामानम् . अनुक्षण गच्छतां ग्रहाणां राशिचक्रे इष्टसमये कीदृशांशेऽवस्थितिरिति ज्ञानाय अहर्शणेन तस्य स्थुटी करणप्रकारादि तत्रैव दर्शितं यथा . अभ्रेष्विभाङ्क गजकुञ्जरगोऽङ्कपक्षाः (259889850) कक्षां गृणन्ति गणका भगणस्य चेमाम् . %% प्रमिश् कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा मक्ता भवेद्दिनगति र्गगनेचरस्य . %% सिश् शिश् %% प्रमिश् . ग्रहानयनमाह . %% खयास्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिकाग्रहाः सिश् शिश् . %% प्रमिताश् . %% सिश् शिश् %% प्रमिश् . अत्र गगनकक्षा च कल्पार्हगणः . यथाहार्यभट्टः . %% . स्वस्वफक्षायां स्थितानामपि ग्रहाणां नीचोच्चस्थानस्थितिवशतः परिघिभेदादिकं भवतीति ग्रहशब्दे वक्ष्यते . अत्र बुधशुक्रकक्षयोः रविकक्षातुल्यत्वं यदुक्तं तन्मध्यकक्षया फलानयनार्थम् . श्रीपतिना तु ग्रहान्तराणां कक्षामितिरुक्ता यथा . अष्ट्यङ्कषण्मनुगजाः (8146916) क्षितिनन्दनस्य, ज्ञस्येशदन्त कृतखेन्दुमिताथ (1043211) जैवी . रूपाश्विनाग युगशैलगुणेन्दुवाणाः (51374821) खाग्न्यङ्गसागर रसोत्कृतयः (2664630) सितस्य . भूधराहिनगनागरसर्तुक्ष्माधराश्विशशिनः (127668787) शनिकक्षा . एतच्च खगोलशब्दे विस्तरेण वक्ष्यते . इन्दुश्च जलमयः सूर्यसम्पर्कात् उज्ज्वलितो भवति तेन च दिने दिने यथा यथा शुक्ले पक्षे रविवियोगभेदात्तेजः सम्पर्कविशेषस्तथा तथा वर्धते कृष्णे तु रविमण्डलसन्निकृष्टतया क्रमशो दिने दिने तत्तेजःसम्पर्कविशेषाभावस्तेन क्रमेण दिने दिने क्षय इत्यादिकमप्युक्त सिश् शिश् . %% . प्राग्वद्भित्तेरुत्तरपार्श्वे चन्द्रकक्षां रविकक्षां च विलिख्य तत्रोर्ध्वरेखां तिर्यग्रेखां च कृत्वा चन्द्रकक्षोर्ध्वरेखासंपाते चन्द्रविम्बं विलिख्येदं दर्शयेत् . तिर्यग्रेखाया उपरि चन्द्रकक्षाव्यासार्धमितेऽन्तरेऽन्यां तिर्यग्रेखां कुर्यात् . सा रेखा प्रत्यग्रविकक्षायां यत्र लग्ना तत्र स्थित एवार्के ऊर्ध्व रेखावच्छिन्नचन्द्रविम्बार्धं पश्चिमतः शुक्लं भवति . तस्यार्धमधस्तनं मनुष्यदृश्यम् . तत्रस्थेऽर्के व्यर्केन्दुसपादचतुर्भागोनं (85 . 45) राशित्रयं भवति . एतावत्येव व्यर्केन्दुभुजे विम्बार्धं पश्चिमं पूवं वा शुक्लं भवितुमर्हति प्रमिश् %% श्रीपतिः . %% ज्ञानराजः . वृहश् संश् शौक्ल्यादि प्रकारादि प्रदर्श्य तच्चारादिफलमुक्तं यथा %% . %% सिश् शिश् उक्तं यथा %% %% इयं मध्यश्रुतिः, उच्चनीचयोरन्यैव यथा %% सिश् शिश् उच्चनीचवृत्तपरिधिना उच्छ्रितिः साध्या त्रैराशिकेनानेया प्रमिश् युक्तञ्चेदम् ग्रहाणां स्वस्वकक्षाया मुच्चादिस्थानविशेषाऽस्ति तत्रोच्चस्थानस्थितौ परिधेराधिक्यं नीचस्थाने तु न्यूनता मध्ये मध्यता इति तदनुसारेण परिधिवैलक्षण्यात् उच्छ्रितिवैलक्षण्यमिति . एवमन्येषां ग्रहाणामपि स्वस्वकक्षाभिरनुपातेन व्यासमानीय तदर्धं मध्य श्रुतिरित्याद्यवगम्यम् . अथेदं सूक्ष्ममीक्षणीयम् अत्र भूमध्यादिति भूमिव्यासार्धमध्यादित्येवार्थकं न तु भूपृष्ठमध्यत इत्यर्थकम् . तथा च भूव्यासार्धस्य तत्तदुच्छ्रितेर्वर्जने भूपृष्ठादुच्छ्रितिर्भवति भूपृष्ठात्तु उक्तः उच्छ्रायोः नैव युज्यते ग्रहाणां कक्षारूपपरिधेर्व्यासार्धस्य भूगोलार्धकान्तत्वेन तदर्धपर्यन्तमेव तद्वृत्तव्यासार्धत्वौचित्यादिति एवं सौरागमादिभिः इन्दुमण्डलस्य सूर्यमण्डलादधः स्थायित्वे सिद्धे भागश् 5 स्कुश् . %% . अत्र अर्क्तगभस्तिभ्य इत्यत्र हेतौ पञ्चमी अन्वयश्चास्य उपलभ्यमान इत्यत्र . यथा च सूर्यकिरणैरेय चन्द्रस्योपलब्धिस्तच्च प्रागुक्तवचनैः समर्थितम् . न तु अपादाने षञ्चमी उपरिष्टात् इत्यत्रान्वयिनी . तथात्वे सौरागमविरोधः स्यात् . उपरिष्टात् इत्यत्र भूमेरित्यध्याहार्यं लक्षयोजनमिति बहुयोजनपरमिति न काचिदनुपपत्तिः . एवमन्यान्यपि पौराणिकवचनानि व्याख्या तव्यानि . इन्दुपक्षद्वयेन यथा पित्र्यदिनस्य सम्पादनं तदप्युक्तम् सिश् शिश् . %% अत्राधःस्थत्वमर्कस्य पित्र्यपेक्षया बोध्यम् तद्विषयमेव वा पौराणिकं सूर्यस्याधःस्थत्ववचनमिति न किञ्चिदनुपपन्नम् . चन्द्रस्याधःस्थित्यैव यथा तिथ्यादिसम्भवः तथोक्तम् कालमाधवीये %% वचननव्याख्याने . %% . तदेतद्विष्णु धर्मोत्तरे विस्पष्टमभिहितम् %% %% सिश् शिश् . उपचयमुपयाति शौक्ल्यमिन्दोरित्यादि . 931 पृष्ठे उक्तम् . सूर्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षाउ तयोरवसानन्दर्शपूर्णिमयोः संपद्यते तदाह गोभिलः . %% नन्वत्र चन्द्रकलानां सूर्ये प्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ 934 पृश् तु वह्न्यादिदेवतासु . नायन्दोषः . अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य प्रवृत्तत्वात् सोमोत्सतौ तु वह्न्यादिदेवतानान्तत्कालप्रयुक्ता तृप्तिर्विवक्षिता तत्र यदि सूर्ये प्रवेशनिर्गमौ यदि वा बह्न्यादिदेवतादिषु सर्वथापि कलाप्रयुक्ता एव प्रतिपदादितिथयः कालमाश् ग्रहाणां कक्षानुसारेणैव स्वस्वकक्षास्थराश्यंशादिमानम् तथा च स्वल्पकक्षायां स्थितस्य राश्यंशकलादिकं स्वल्पं महत्यां स्थितस्य महत् यथोक्तमार्यभट्टेन . %<षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहा भपरिणाहम् . दिव्येन भपरिधिं समं भ्रमन्तः स्वकक्षासु . मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः . उपरिष्टात् सर्वेषां महच्च महता शनैश्चापि . अल्पेहि मण्डलेऽल्पोमहति महान्तश्च राशयोज्ञेयाः . अंशाः लास्तथैवं विभागतुल्याः खल्वेषु . भानामधःशनैश्चरः सुरगुरुभौमार्कभृगुबुधचन्द्राः . एषामधश्च भूमिर्मेधीभूता च मध्यस्था>% . तेन ग्रहाणां प्रागुक्तस्वस्वकक्षा द्वादशभिर्भक्ताः राशिप्रमाणयोजनानि . ते च पुनस्त्रिंशद्भक्ता अशमानयोजनानि . ते षष्ठ्या भक्ता कलामितयोजनानि एव षष्ठ्याभागे विकलादियोजनानि . अधिकं ग्रहशब्दे वक्ष्यते . एतन्मण्डलाधिष्ठातृचन्द्रोत्पत्तिरत्रिजातशब्दे 111 पृष्ठे उक्ता . ## पुश् इन्दुरिव शुभ्रत्वात् कन् . अश्मन्तकवृक्षे . राजनि0 ## स्त्री 6 तश् . चन्द्रस्य राशिचक्रस्थे परिधौ तन्मानमिन्दुशब्दे 931 पृश् uktam . @<[Page 934a]>@ ## naø induriva शुभ्रं कमलम् . सितोत्पले राजनि0 ## स्त्री 6 तश् . चन्द्रस्य षोडशभागैकभागे . कलाश्च षोडश . अमाशब्दे 320 पृष्ठे दर्शितास्ताश्च कृष्णप्रक्षे क्रमेण वह्न्यादिभिः पीयन्ते यथोक्तं कालमाश् सोमोत्पत्तिवाक्यम् %% इति . %% माधवः . यथा च कलापानसम्भवस्तथा इन्दुशब्दे दर्शितेन 933 पृश् कालमाश् वाक्येन समर्थितम् . तासांकलानां यद्यपि तिथिविशेषरूपता तथापि नामान्तराणि शारदाश् उपासनार्थमुक्तानि यथा . %% . तथा च षोडशभ्यः स्वरेभ्य आसामुत्पत्तिरपि ध्येयाः %<शतमिन्दुकलाक्षये>% स्मृतिः . ## स्त्री इन्दुरिब शुभ्रा कलिका यस्याः . 1 केतक्याम् . 6 तश् स्वार्थे कन् . 2 चन्द्रकलायाम् . ## पुश् इन्दुःकान्तैब निष्यन्दकारित्वात् प्रियोऽरा . 1 चन्द्रकान्ते मणौ इन्दुःकान्तः पतिः स्वोदयेन कारकत्वादीशो यस्याः . 2 रात्रौ . इन्दुःकान्तैव प्रकाशकत्वात् यस्याः . 3 केतक्याम् . 6 तश् . 4 चन्द्रप्रियायाञ्च स्त्री . ## पुश् . इन्दुःक्षीयतेऽत्र क्षि--आधारे अच् 6 तश् . 1 दर्शे तत्र हि इन्द्रोः कलानां सूर्यकिरणास्पर्शात् क्षयैव भवतीति इन्दुकलाशब्दे दर्शितम् %<शतमिन्दुक्षये पुण्यं सहस्र तु दिनक्षये>% मलश् तश् पुश् . भावेऽच् . 2 चन्द्रस्यक्षये . ## पुश् इन्दोर्जायते जन--ड . वृहस्पपतिभार्यातारागर्भे चन्द्रेणोत्पादिते बुधे तदुत्पत्तिकथा हरिवंश् 26 अश् सोमस्य राजसूययज्ञकरणानन्तरमैश्वर्येण मत्तस्य मतिभ्रान्तिमुपवर्ण्य %% इत्युपक्रम्य ऋषीणां तत्र युद्धं वर्णयित्वा तत्र युद्धोपद्रवेण उपद्रुतदेवैः प्रार्थितेन ब्रह्मणा यत् कृत तदुक्तं तत्रैव %% . अस्यैव ग्रहत्वप्राप्तिः काशीश् वर्णिता यथा हरिर्वशवत् बुधस्योत्पत्तिं वर्णयित्वा . %% . इति तत्तपोवणितम् तत्तपसा तोषितश्च महादेवस्तस्मै ग्रहरूपेण गगनेस्थिति रूपं वरं ददौ यथा %% राशिचक्रे तत्स्थानञ्च सूश् सिश् %% इत्यनेन चन्द्रस्थानादुपरि शुक्राच्चाधः प्रदेशे उक्तम् . तत्कक्षामानञ्च . इन्दुशब्दे पृश् 931 श्रीपतिवाक्ये उक्तम् तस्य चारप्रकारः वृहत्संहितायां दर्शिता यथा . %% . गगने बुधस्थानमुक्तं भाश् 5 स्कश् . %% . इन्दुजातन्दुनन्दनेन्दुपुत्रादयोऽप्यत्र . 2 नर्मादायां नद्यां स्त्री सा च मेकलकन्यका सोमसुता मुनिशापात् नदीत्वमाप्ता . इयं च प्रतीच्यामबन्तिषु स्थिता प्रत्यक्स्रोतोवहा च यथा . %% bhàø àø 89 aø . ## puø 6 तश् . 1 अत्रिमुनौतस्य ततौत्पत्तिकथा अत्रिजातशब्दे 111 पृष्ठे दृश्या . 2 समुद्रे ततस्तस्योतपत्तिकथा %% bhàø àø 18 aø . दृश्या . ## स्त्री इन्दुरिव शुभ्रं पुष्पमस्याः . (विषलाङ्गाला) जाङ्गलीवृक्षे . ## नश् इन्दोश्चन्द्रस्य भं नक्षत्रं राशिर्वा . चन्द्रदेवताके 1 मृगशिरोनक्षत्रे अश्लेषाशब्दे 498 पृष्ठे नक्षत्राणामीशा दर्शिताः . 2 कर्कटराशौ च कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनो भुवाम्--क्षेत्राणि स्युरजादयः ज्योश् . ## स्त्री इन्दुना भाति भा--क 3 तश् . 1 कुमुद्वत्याम् . 6 तश् . 2 चन्द्रप्रभायाम् . ## पुश् इन्दुं बिभर्ति भृ--क्विप् . शिवे . तस्य चन्द्रलाधारणमिन्दुमौलिशब्दे 936 पृष्ठे सप्रमाणं दर्शयिष्यते . ## पुश् इन्दुः कान्तोऽस्य तत्करेण स्यन्दनात् तादृशो मणिः शाकश् तश् . 1 चन्द्रकान्तमणौ तस्य चन्द्रोदये निष्यन्दात् तन्मणित्वम् . तत्प्रियोमणिः स इव शुभ्रोमणिर्वा . 2 मुक्तायाम् . ## त्रिश् 6 तश् . चन्द्रस्य विम्बे मण्डलाकारे पदार्थे %% तन्त्रसाश् . तन्मण्डलमानञ्च सिश् शिश् दर्शितं यथा . %% %% . प्रमिश् . बिम्बमेव गोलस्य व्यासशब्देनाभिधीयते व्यासारवीन्दक्षितिगोलकानां क्रमेण तेजोजलमृण्मयानाम् . स्युर्योजनन्याकृतिवाणषड्भि (65 22) र्व्योमाष्टवेदैः (480) कुगजेषुचन्द्रैः . (1581) इति श्रीपतिना विम्बस्थाने व्यासश्ब्दप्रयोगात् . तस्यैव विष्कम्भ इति संज्ञा . %% इति लीलाश् व्यासस्थाने विष्कम्भशब्द प्रयोगात् अतएवार्यभट्टेन ग्रासनिरूपणे . शशिबिष्कम्भविवर्जितमित्युक्तम् . %% इति लीलाश् उक्तदिशा रविचन्द्रयोरुक्तव्यासमानेन परिधिरानेयः . स च रवेः किञ्चिदून (20499) योजनमितः, चन्द्रस्य किञ्चिन्न्यून (1508) योजनमितः . तथा च मण्डलशब्दस्य व्यासपरत्वे (480) योजनानि परिधिपरत्वे किञ्चिन्न्यून (1508) योजनानि इन्दोर्मण्डलस्य मानमित्यवधेयम् . ## स्त्री इन्दुःप्रशस्तोऽस्त्यस्याम् प्राशस्त्ये मतुप् . 1 पौर्णमास्याम् 2 अजनृपपत्न्यां विदर्भराजभगिन्याञ्च . %% रघुः . %% रघुः . सा च हरिणी नाम सुराङ्गना तृणविन्दशापात् मानुषजन्मप्राप्ता तदेतत् वर्णितं रघौ . %% इति अजं प्रति वसिष्ठसन्देशः . ## पुश् इन्दुर्मौलावस्य . महादेवे स हि इन्दुतपसा तुष्टस्तत्कलां शिरस्येकां दधारेति काशीश् कथा यथा %% . ## नश् 6 तश् इन्द्रुरिव शुभ्रं रत्नम् वा . मुक्तायां तस्या श्चन्द्रदेवताकत्वात् चन्द्रदोषोपशान्त्यर्थत्वेन तत्प्रीतये दीयमानत्वात् तद्वच्छुभ्रत्वाच्च तद्रत्नत्वम् . ग्रहशब्दे ग्रहरत्नानि वक्ष्यन्ते . ## स्त्री इन्दोर्लेखेव . 1 चन्द्रकलायाम् 2 तदंशजम्यायां 1 सोमलतायाम्, तस्याः सोमादुद्भवकथा इन्दुवल्लीशब्दे 939 पृष्ठे दृश्या . तद्वदाप्यायनकारिण्याम् 3 अमृतायां, तद्वद्बहुलगुणत्वात् 4 यमानिकायाञ्च . लस्यरः . इन्द्ररेखाप्यत्र . ## पुश् 6 तश् . चन्द्रलोके . स हि कर्मिणामुपभोगस्थानतया श्रुत्यादिषु कथितः . चन्द्रलोके कर्मिणाम् आप्यशरीरं जायतेतच्च कर्मसमवायिजलसूक्ष्माऽंशेभ्य एवेति निरूपणाय छाश् उश् पञ्चाग्निविद्या प्रस्ताविता यथा %% छाश् उश् . असौ वाव लोकोऽग्निर्हेगौतम! यथाऽग्निहोत्राधिकरणम् आहवनीयम् इह तस्याग्नेर्द्युलोकाख्यस्यादित्यएव समित् तेन हीद्धोऽसौ लोको दीप्यते अतः समिन्धनात् समिदादित्यः . रश्मयो धूमस्तदुत्थानात् समिधो हि धूम उत्तिष्ठति . अहरर्चिः प्रकाशसामान्यात् आदित्यका र्यत्वाच्च . चन्द्रमा अङ्गाराः अह्नः प्रशमेऽभिव्यक्तेः अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते . नक्षत्राणि विस्फलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् . तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवाः यजमानप्राणा अग्न्यादिरूपाः अधिदैवतं श्रद्धाम् अग्निहोत्राहुतिपरिणामावस्थरूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते %% त्यपां हौम्यतता प्रश्रे श्रुतत्वात् . %<श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीय प्रचरन्तीति>% च विज्ञायते . तां श्रद्धामब्रूपां जुह्वति . तस्या आहुतेः सोमो राजा . अपां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा सम्भवति . यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यश आदिकार्यं रोहितादिरूपलक्षणमारम्भन्त इत्युक्तम् . तथेमा अग्निहोत्राहुतिसमबायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपोद्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः . यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽऽकृष्टाः श्रद्धाप्समवायिनो द्युलोकमनुप्रविश्य सोमभूताभवन्ति . तदर्थं हि तैरग्निहोत्रं हुतम् . आहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन बिवक्षित उपासनार्थम् . न यजमानानां गतिम् . तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति विदुषाञ्चोत्तरां विद्याकृताम् 1 . द्वितीयहोमपर्यायार्थमाह . पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्योनाम वृष्ट्युपकरणाभिमानी देवताविशेषः . तस्य वायुरेव समित्, बायुना हि पर्जन्योऽग्निः समिध्यते पुरोवातादिप्राबल्ये वृष्टिदर्शनात् . अभ्रं धूमो, धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् . विद्युदर्चिः प्रकाशसामान्यात् . अशनिरङ्गाराः काठिन्यात् विद्युत्सम्बन्धाद्वा . ह्रादुनयो विस्फुलिङ्गाः . ह्रादुनयो गर्जितशब्दाः मेघानां विप्रकीर्णत्वसामान्यात् . तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत् सोमं राजानं जुह्वति . अस्या आहुतेर्वर्षं सम्भवति . श्रद्धाख्या आपः सोमाकारपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते 2 . पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् . तस्याः पृथिव्याख्यास्याग्नेः संवत्सर एव समित् संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति . आकाशो धूमः पृथिव्या इवोत्यित आकाशो दृश्यते यथाऽग्नेर्धूमो, रात्रिरर्चिः, पृथिव्याह्यप्रकाशात्मिकाया अनुरूपा रात्रिः तमीरूपत्वात् अग्नेरिवानुरूपमर्चिः . दिशोऽङ्गारा उपशान्तत्वसामान्यात् . अवान्तरदिशो विस्फुलिङ्गाः क्षुदत्वसामान्यात् . तस्मिन्नित्यादि समानम् . तस्या आहुतेरन्नं व्रीहियवादि सम्भवति 3 . पुरुषो वाव गौतमाग्निः तस्य वागेव समित् वाचा हि मुखेन समिध्यते पुरुषो न मूकः . प्राणो धूमो धूम इव मुखान्निर्गमनात् . जिह्वार्चिर्लोहितत्वात् . चक्षुरङ्गारा भास आश्रयत्वात् . श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वसाम्यात् . समानमन्यत् . अन्नं जह्वति व्रीह्यादि संस्कृतम् . तस्या आहुते रेतः सम्भवति 4 . योषा वाव गौतमाग्निः . तस्या उपस्थ एव समित् तेन हि सा पुत्त्राद्युत्पादनाय समिध्यते . यदुपमन्त्रयते स धूमः स्त्रीसम्भवादुपमन्त्रणस्य . योनिरर्चिर्लोहितत्वात् . यदन्तः करोति तेऽङ्गारा अग्निसम्बन्धात् . अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात् . तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवतीति 5 . एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेणाप एव गर्भीर्भूतास्ताः . तत्रापामाहुतिसमवायित्वात् प्राधान्यविवक्षा आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति . नत्वाप एव केवलाः सोमादिकार्यमारभन्ते . न चापोऽत्रिवृत्कृताः सन्तीति . त्रिवृत्कृतत्वेऽपि विशेषसञ्ज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः . तस्मात्समुदितावभृतानि बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते . दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु बहुद्रवञ्च, शरीरं यद्यपि पार्थिवं तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः . इति तु एवन्तु पञ्चम्यामाहुतावापः पुरुषचचसो भवन्तीति व्याख्यात एकः प्रश्नः . यत्तुद्युलोकादीनां प्रत्यावृतयोराहुत्योः पृथिवीं puruùaü'striyaü क्रमेणाविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तं तत्प्रासङ्गिकमिहोच्यते . इह च प्रथमे प्रश्न उक्तं वेत्थ यदितोऽधि प्रजाः प्रयन्तीति . तस्य चायमुपक्रमः . स गर्भोऽपां पञ्चमः परिणामविशेषः आहुतिकर्मसमवायिनीनां श्रद्धाशब्दावाच्यानाम्, उलबावृत उल्बेन जरायुणाऽऽवृतो वेष्टितो दश वा नव वा मासानन्तर्मातुः कुक्षौ शयित्वा यावता कालेन न्यूनेनातिरिक्तेनानन्तरं जायते . उल्बावृत इत्यादिवैराग्यहेतोरिदमुच्यते . कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाऽशुचिपूयावृतस्य लोहितरेतोऽशुचिवीजस्य मातुरशितपीतरसानुप्रवेशेन च विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् . ततो यीनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति . मुहूर्तमप्यसह्य दश वा मासानतिदीर्घकालमन्तः शयित्वेति . स एवं जातो यावदायुषं पुनर्घटीयन्त्रवद्गमनागमनाय कर्मकुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोप्रात्तमायुस्तावज्जीवति . तमेवं क्षीणायुषं प्रेतं मृतं दिष्ट' कर्मणा निर्दिष्टं परलोकं प्रति . यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितो' स्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे, यत एव इत आगतोऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः सम्भूत उत्पन्नो भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः भाश् . एवं चन्द्रभावप्राप्तिप्रकारगुक्त्वा तत्प्राप्त्यनुगुणं कर्मभेदं प्रदर्श्य तत्र गतिप्रकारमाह %% छाश् उश् . %% भाश् . एवं चान्द्रायणादिकं तत्प्राप्तिहेतुः . ## नश् 6 तश् . इन्दुदेवताके, लौहे धातौ रौप्ये धातुमध्ये तस्येन्दुवर्णत्वात् इन्दुदोषोपशान्त्यर्थं देयत्वाच्च तथात्वम् . स्वार्थे कन् . तत्रैव . ## स्त्री %% वृत्तश् रश् उक्ते चतुर्दशाक्षरपादके वर्णवृत्तभेदे ## स्त्री 6 तश् . चन्द्रनामिकायां सोमलतायाम् . तत्प्राप्तिस्थानमुक्तं सुश्रुते यथा %% तत्समाश्च ओशधिशब्दे वक्ष्यन्ते ## पुश् %<आपोंक्लिमे (3, 6, 9, 12,) यदि खगाः स किलेन्दुवारो न स्याच्छुभः क्वचन ताजकशास्त्रगीतः>% नीश् ताश् उक्ते वर्षलग्नतः (3, 6, 9, 12,) स्थानानामन्यतमस्थाने सर्वग्रहस्थितिरूपयोगभेदे . ## नश् इन्दुलोकप्राप्त्यर्थं व्रतम् शाकश् तश् . चान्द्रायणे व्रते तस्य चन्द्रलोकप्राप्तिसाधनत्वात् चन्द्रह्रास्ववृद्धिवशानुसारेण भोजने ह्रासवृद्धिमत्त्वाच्च चान्द्रायणत्वम् तदेतत् पञ्चविधं तत्स्वरूपविभागादि प्राश् विश् दर्शितं यथा . %% . %% मनुः . एतत् पञ्चविधं चान्द्रायणम् पिपीलिकातनुमध्यम्, यवमध्यं, यतिचान्द्रायणम्, सर्वतोमुखं शिशुसंज्ञञ्च . यथाह जावालः %<षिपीलिकायवमध्यं यतिचान्द्रायणन्तथा . चान्द्रायणन्तथा ज्ञेयं चतुर्थं सर्वतोमुखम् . पञ्चमं शिशुसंज्ञञ्च तुल्यं पुण्यफलोदयम्>% . कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदा पिपीलिकामध्यं भवति, शुक्लप्रतिपदारम्भे यवमध्यमुभयत्रामावास्यायामभोजनं कृष्णप्रतिपदि चतुर्दशग्रासभोजनारम्भे ह्रासक्रमेण चतुर्दश्यामेकग्रासः अमावास्यायःमभोजनम् एवं प्राप्नोति तथा च वसिष्ठः . %% . नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रासशतद्वयं स्यात् न चत्वारिंशद्ग्रासाधिकं शतद्वयम् तच्च याज्ञवल्क्येनोक्तम् %% . %% इति मनुनाप्युक्तम् . उच्यते संयमदिवसे पौर्णमास्याम् अमावास्यायां वा पञ्चदशग्रासभोजनेन संख्यापूरणसम्भवात् अथ वा पञ्चदश्यादिकमेवेदं व्रतम् न प्रतिपदादिकं चतुर्दश्यामेव व्रतसङ्कल्पः . यथाह गोतमः पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वै कैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्य एकैकोपचयेन पूर्बपक्षम्, विपरीतमेकेषाम् शङ्खलिखितौ %% उपायनमारम्भः . युक्तञ्चेदम् अवास्यायामपि पञ्चदशकलात्मकस्य चन्द्रमसः सूर्यप्रविष्टत्वात् तत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द वाच्यत्वात् . जावालः %% . अत्र कल्पतरुव्याख्यानम् . एकैकं ह्रासयेदिति कृष्णप्रतिपदि पञ्चदशग्रासमारभ्य एकैकापचयेनामावास्यायामेकोग्रासः तदनन्तरं शुक्लप्रतिमदि द्वौ ग्रासावेवं वृद्धिक्रमेण चतुर्दस्यां पञ्चदश ग्रासाः सम्पद्यन्ते पौर्णमास्याञ्चोपवास इति पिपोलिका तनुमध्यं चान्द्रायणम् . ऋषिचान्द्रायणमाह यमः %% . अत्र चत्वारिंशच्छतद्वयसंख्या नास्ति . ग्रासपरिमाणमाह पराशरः %% . सकल चन्द्रायण एव चतुर्दश्यामुपवासं कृत्वाऽपरदिने पञ्चदश्यां संयमः कार्यः . यथा बौधायनः %<शुक्लां चतुर्दशीमुपवसेत् कृष्णचतुर्दशीं वा केशश्मश्रुनखलोमानि वापयित्वा>% इत्याद्यभिधाय %% विस्तरभयान्न लिखितम् . अत्र सामान्यव्रतधर्मः कर्तव्यः . विशेषमाह यमः %<आर्द्रवासाश्चरेत् कृच्छ्रं स्नात्वा वस्त्रं न पीडयेत् . अङ्गुल्यग्रस्थितं ग्रासं गायत्र्या चाभिमन्त्रयेत् . भक्षयित्वा उपस्पृश्य पुनरेवाभिमन्त्रयेत् . आयसं तैजसं पात्रं चक्रोत्पन्नं विवर्जयेत् . असुराणां हि तत् पात्रं पानपात्रमचक्रजम्>% अचक्रजं कुलालचक्रानिष्पन्नम् . अपरे धर्मा बौधायनादिषु द्रष्टव्याः . तेन एकत्रिंशद्दिनसाध्यं चान्द्रायणव्रतम् . याश् स्मृश् . %% अत्र (240) ग्राससंख्योक्तेर्मध्ये नोपवास इति प्रतीयते तथा हि प्रतिपादादिपञ्चदशसु ग्रासवर्धनेन भक्षणे %% लीलाश् उक्तदिशा (120) ग्राससंख्या, पुनः कृष्णे ह्रासेन तथैव संख्येति (240) भोज्यग्राससंख्या . तथाच समर्थासमर्थभेदेन अनयोर्व्यवस्थोति सिद्धान्तः . ## पुश् इन्दुः शेखरे यस्य . महादेवे इन्द्रमौणि शब्दे 936 पृश् विवृतिः . चन्द्रशेखरादयोऽप्यत्र . ## पुश् उन्दूर + पृश् उत्त्वम् . मूषिके जटाधश् . ## पुश् इदि--रन् . 1 परमेश्वरे . %% श्रुतिः . द्वादाशादित्यमध्ये 2 आदित्यभेदे . ते च अदित्यां कश्यपेनोत्पादिताः %% विष्णुधश् . bhàø àø 65 aø tu इन्द्रस्थाने शक्रनाम्ना पठितः यथा %% . कल्पभेदान्नामभेद इति न विरोधः . 3 कुटजवृक्षे 4 रात्रौ च धरणिः 5 भारतवर्षोपद्वीपभेदे शब्दमाश् इन्द्रदेवताके 6 ज्येष्टानक्षत्रे विष्कम्भादिषु योगेषु 7 षड्विंशे योगे छन्दोग्रन्थप्रसिद्धे षण्मात्रा प्रस्तावे आद्यन्तगुरुद्वयेन लघुद्वयमध्येन युते 8 चतुर्थेभेदे . 9 देवराजे स च मन्वन्तरभेदात् चतुर्दशविधः यथा %% भागश् 8 स्कश् 1 अश् . इत्थं मन्वन्तरे षड्बिधकीर्तनीयमुपक्रम्य मन्वन्तरभेदेन तत्तन्नामानि कथितानि अतोनामभेदात्तस्य चतुर्दशसंख्या तत्रोक्ता यथा %% भागश् 8 स्कश् 1 अश् . 1 मन्वन्तरे यज्ञः . %% इत्युपक्रम्य %% तत्रैव . 2 मश् रोचनः . %% इत्युपक्रम्य %% तत्रैव . 3 मश् सत्यजित् %% इत्युश् %% तत्रैव . %<ईश्वरैन्द्रः>% श्रीधरः . 4 मश् त्रिशिखः . %% इत्युश् %% तत्रैव 5 अश् . 5 मश् विभुर्नाम . %<षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः>% इत्युश् %% तत्रैव 5 अश् . 6 मश् मन्त्रद्रुमः . %% इत्युपश् %<आदित्यावसवोरुद्रा विश्वे देवा मरुद्गणाः . अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः>% . तत्रैव अश् 13 . 7 मश् पुरन्दरः . %% इत्युश् %% 13 अश् . 8 मश् वलिः . %% इत्युपश् %% तत्रैव 13 अश् . 9 मश् श्रुतः . %% इत्युश् %% 13 अश् . 10 मश् शम्भुः . %% इत्युश् %% 13 अश् . 11 मश् वैधृतः . %% इत्युश् %<ऋतधामा च देवेशो देवाश्च हरितादयः>% 13 अश् . 11 मश् ऋतधामा . %% इत्युपश् %% 13 अश् . 13 मश् दिवस्पतिः . %% इत्युश् %% 13 अश् . 14 मश् शुचिः . पुराणन्तरादौ नामान्तराणि चतुर्दश कल्पभेदादविरुद्धानि . विस्तरभयात्तनि नीक्तानि . एवंशक्रनामसंख्यासाम्यात् 10 चतुर्दशसंख्यायाम् . स च शचीपतिः वृत्रादिहन्ता, पूर्वदिग्पालः, वृष्टिदायकः, अमरेशः मेषवृषणः तस्य पुत्रो जयन्तः, वनं नन्दनं हयौच्चैःश्रवाः गजऐरावतः, पुरी अमरावती नेत्राणि सहस्रं वज्रमस्त्रम् हरीवाहः . विवृतिस्तत्तच्छब्दे दृश्या . तस्यानेकविधानि कार्याणि पुराणादौ वर्णितानि विस्तरभयान्नोक्तानि मनुकालपर्यन्तं तस्याधिकारकालस्तत्समाप्तौ तस्य प्रजापतेः सकाशात् ब्रह्मविद्याप्राप्तेरग्रे वक्ष्यमाणत्वात् कैवल्यप्राप्तिः %% इत्यादिश्रुतेः . इत्येतत् नानाशास्त्रश्रुतीतिहासेषु प्रसिद्धम् स्वकालमध्येऽपि त्वष्टृपुत्रविश्वरूपबधजनितब्रह्महत्यास्कन्दनभिया तस्य स्वपदच्युतिः . तत्पापस्य विभज्यान्यत्र संक्रामसे पुनः स्वपदप्राप्तिः . असुरादिभिरपि बलाधिक्यवशात् तं युधि निर्जित्य कियत्कालपर्यन्तं तत्पदेऽधिकारिता प्राप्ता इत्यपि पुराणादौ प्रसिद्धम् %% देवीमाश् शताश्वमेधकरणे अन्यस्यापि इन्द्रत्वप्राप्तियोग्यतेत्यत्र इन्द्रलोकशब्दे प्रमाणं वक्ष्यते . इन्दश्च प्रजापतिसकाशात् एकशतवर्षं ब्रह्मचर्याचरणेन ब्रह्मविद्यां प्रापेति छाश् उश् वर्णितं यथा यदाहुरेकशतं हैकं वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै हीवाच . मघवन्! मर्त्यं वा इदं शरीरमात्तं मृत्थुना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्मा वै सशरीरः प्रियाप्रियाभ्यामात्तो न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इत्यादि . मघवन्! मर्थं वै मरणधर्मि शरीरम् . यन्मन्यसेऽक्ष्याधारादिलक्षणः सम्प्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति . शृणु तत्र कारणम् . यदिदं शरीरं वै पश्यसि तदेतन्मर्त्यं विनाशि . तच्चात्तं मृत्युना ग्रस्तं सन्ततमेव . कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा सन्त्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्थुक्ते इति वैरग्यार्थं विशेष इत्युच्यते आत्तं मृत्युनेति . कथं नाम देहाभिमानतो विरक्तः सन्निवर्तत इति . शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते . तच्छरीरमस्य सम्प्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य मरणादिदेहेन्द्रियमनोधर्मवर्जितस्येत्येतत् . अमृतस्येत्यवेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्तिमत्त्वे मा भूतामिति . आत्मनो भोगाधिष्ठानम् आत्मनो वा सत ईक्षितुस्तेजोऽबन्नादिक्रमेणोत्पन्नमधिष्ठानम् जीवरूपेण प्रविष्य सदेवाधितिष्ठत्यस्मिन्निति वाघिष्ठानम् . यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्बान् सशरीरो भवति . अशरीरस्वभावस्यात्मनस्तदेबाऽहं शरीरं शरीरमेव चाहमित्यविवेकादात्मभावः सशरीरत्वम् . अत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम् . प्रसिद्धमेतत् तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयीगवियोगयोर्निमित्तयोर्बाह्यसंयोगवियोगौ ममेति मन्यमानस्यापहतिर्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति . तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन निर्वर्तितविवेकज्ञानमशरीरं सन्तं प्रियाऽप्रिये न स्पृशतः . स्पृशिः प्रत्येकं सम्बध्यते प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वयं भवति . न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेतेति यद्वत् . धर्माधर्मकार्ये हिताहिते, यतोऽशरीरता एतत्स्वरूपमिति . तत्र धर्माधर्मयोरसम्भवात्तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः . ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं सुषुप्तस्य विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम् . नैष दोषो धर्माधर्मकार्ययोः शरीरसम्बन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् %% इत्यादिश्रुत्या . आगमापायिनोर्हि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति . न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श एव भवति . तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्य नित्यस्य प्रियस्यापि नेह प्रतिषेधो %% %<आनन्दो ब्रह्मेति>% श्रुतिभ्यः इहापि %% भाश् . इत्युपक्रम्य बहूपदेशः कृतः . प्रपञ्चस्तत्र दृश्यः . इन्द्रश्च देवानां मध्येऽतिशयेन ब्रह्मवित्तमः तथाहि . केनोपनिषदि असुरविजये देवानां महिमाभिमाने जाते तदभिमानापनोदनार्थं यक्षभूतेनाविर्भूतेन परब्रह्मणा अग्निवाष्वोरभिमाननिरसने तयीर्निवृत्तौ दृढभक्तिमिन्द्रं प्रत्येव हैमवत्युपदेशेन तस्यातिशयमहिमा सूचितः ततो दिग्मात्रं तद्भाष्यञ्चदर्श्यते . %% केश् उश् . एवं वायोरप्यभिमाननिरसनमुपवर्ण्य %% केश् उश् . तथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि इत्यादिपूर्व वदिन्द्रः परमेश्वरोमघवान् बलवत्त्वात्तथेनि तदभ्यद्रवत्तस्मादिन्द्रादात्मसमीपगतात्तद्ब्रह्म तिरोदघे तिरोभूतमिन्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादात् ब्रह्मेन्द्राय . तद्यत्र यस्मिन्नाकाशे आकाशप्रदेशेआत्मानं दर्शयित्वा तिरोमूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्नाकाशे आसीत् स इन्द्रस्तस्मिन्नेवाकाशे तस्थौ . किं तद्यक्षभिति ध्यायन्न निववृतेऽग्न्यादिवत्तस्येति यक्षे भक्तिं बुद्धा विद्या उमारूपिणी प्रादुर्भूता स्त्रीरूपा . स इन्द्रस्तामुमां सर्वेषां हि शोभमानानां शोमनतमां विद्यां तदा बहुशोभमानेति विशेषणमुपपन्नम्भवति . हैववती हेमकृताभरणवतीमिव बहुशोभामानामित्यर्थः . अथवा उमैव हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेन ईश्वरेण सा वर्तत इति ज्ञातुं समर्था इति कृत्वा तामुपजगाम इन्द्रस्तां ह उमां किलोवाच पप्रच्छ ब्रूहि किमेतद्दर्शयित्वा तिरोभूतं यक्षमिति . सा ब्रह्मेति होवाच ह किल ब्रह्मण ईश्वरस्यैव विजये ईश्वरेणैव जिता असुरा यूयं तत्र निमित्तमात्रं तस्यैव विजये यूयं महीयध्वं महिमानं प्राप्नुथ . एतदिति क्रियाविशेषणार्थम् . मिथ्यामिमानश्च युष्माकमेव महिमेति . ततस्तस्मादुमावाक्याद्ध एव विदाञ्चकार व्रक्ते तीन्द्रोऽवधारणात्ततो हैवेति न स्वातन्त्र्येण . यस्मादग्निवाय्विन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना समीपमुपगतास्तस्मादैश्वर्यगुणैरतितरामिव शक्तिगुणादिभिर्महाभ्याग्यैरन्यान्देवानतितरामतिशयेन शेरते इवैते देवाः . इवशब्दोऽनर्थकोऽवधारणार्थो वा . यदग्निर्वायुरिन्द्रस्ते हि देवा यस्मादेतद्ब्रह्म नेदिष्ठमन्तिकं समीपं प्रियतमं पस्पर्शुः स्पृष्टवन्तो यथोक्तैर्ब्रह्मणः संवादादिप्रकारैस्ते हि यस्माच्च हेतोरेनद्ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतद्विदाञ्चकार विदाञ्चक्रुरित्येतद्ब्रह्मेति . यस्मादग्निवायू अपीन्द्रवाक्यादेव विदाञ्चक्रतुः इन्द्रेण ह्युमावाक्यात्प्रथमं श्रुतं ब्रह्मेत्यतस्तस्माद्वै इन्द्रोऽतितरामतिशयेन शेते इवान्यान्देवान्, स ह्येतन्नेदिष्ठं पस्पर्श यस्मात्स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति भाश् 11 अन्तरात्मनि %% पाश् 12 ऐश्वर्यान्विते त्रिश् . भावे रन् . 13 ऐश्वर्ये . 14 इन्द्र वारुण्यां स्त्री टाप् . राजनिश् . %% ऋश् 9, 64, 22 . %% माघः! . %% निरुश् . 15 नृपमात्रे %% नैषश् . %% भाश् शाश् 67 अश् देवताद्वन्द्वेउत्तरपदस्थस्य नेन्द्रस्य परस्य न वृद्धिः आग्नेन्द्रम् कर्म सिश् कौश् लिङ्गाद्यर्थे घ . इन्द्रियम् . इन्द्रियशब्दे विवृतिः . इन्द्रोजीविकास्य देपपथाश् कन् तस्य लुप् . इन्द्रस्तन्मूर्तिजीविकावति लुपि व्यक्तिवचनत्वात् पुश् . इन्द्रोदेवताऽस्य अण् . इन्द्रदेवताके हविरादौ %% श्रुतिः . स्त्रियां ङीप् . %% श्रुतिः . %% देवीमाश् ऐन्द्री दिक् उपमितसमासे उत्तरपददस्थः श्रेष्ठंत्वद्योतकः मनुजेन्द्रः वारणेन्द्र इत्यादि . ## नश् इन्द्रस्य राज्ञः कं सुखंयत्र . 1 समागृहे हेमश् . 6 तश् . 2 इन्द्रमुखे . ## पुश् इन्द्रस्येव ऐश्वर्यान्वितं कर्मास्य . विष्णौ %% विष्णुसश् . ## पुश् इन्द्रम्य कील इव अत्युच्चत्वात् . 1 मन्दरपर्वते इन्द्रस्य कील इव . 2 इन्द्रध्वजे नश् %% सुश्रुश् . ## पुश् 6 तश् . ऐरावते तस्यामृतमन्थनकाले इन्द्रेण गृहीतत्वात् तथात्वम् यथाह %<श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम् . ऐरावणो महानागोऽभवद्वज्रभृता धृतः>% bhàø àø 18 aø . इन्द्रगजशक्रगजादयोऽप्यत्र . ## पुश् इन्द्र ऐश्वर्यान्वितः कूटोऽस्य . पर्वतभेदे %% हरिश् 171 अश् . ## नश् कृष्टं कर्षणं भावे क्त ततः अस्त्यर्थे अच् इन्द्रेण इन्द्रहेतुकवर्षणेन कर्षणजातम् . वृष्टिजलसम्पन्ने धान्यभेदे %% भाश् सश् 5 अश् . ## पुश् इन्द्रस्य कोषैव सुखदायकत्वात् . 1 मञ्चे, 2 खट्वायाञ्च . ## पुश् इन्द्रनामा गिरिः . महेन्द्रपर्बते . इन्द्रपर्वतादयोऽप्यत्र . ## पुश् 6 तश् . वृहस्पतौ इन्द्राचार्यादयोऽप्यत्र . ## पुश् इन्द्रो गोपो रक्षकोऽस्य वर्षाभवत्वात्तस्य . वर्षाकालिके कीटभेदे ÷akragopàdayopya'tra . %% किराश् . %% भाश् सश् 40 अश् . शुभ्रतया वर्णनात् %% कादश् रक्ततया वर्णनाच्च तस्य कीटस्य दैविध्यं रक्तश्वेतभेदात् . ## पुश् इन्द्र इतिशब्देन विस्पष्टं घुष्यते घुष--कर्मणि घञ् . इन्द्रे %% यजुश् 5, 11 . ## नश् इन्द्रप्रियं चन्दनम् शाश् तश् . हरिचन्दने श्वेतचन्दने राजनिश् . ## पुश् इन्द्रे इन्द्रस्वामिके मेघे चापैव . 1 शक्रधतुषि . %% मेघदूश् . %% भाश् वश् 230 अश् . तदुत्पत्तिप्रकारादि वृहश् सश् उक्तम् इन्द्रायुधशब्दे विवृतिः 6 तश् . 2 शक्रस्य शरासने च ## इन्द्रस्यात्मनःप्रिया चिर्भटी साश् तश् . लताभद . सा च इन्द्रतुल्यवर्णकुसुमा पुष्पान्वितमञ्जरीका दीर्घवृन्तायुम्मफलान्विता कष्ट्वी शीतवीर्या पित्तश्लेष्मकासव्रणदोषकृमिनाशिनी चक्षुष्या च राजनिश् . ## नश् इन्द्र इव सह त्रेण सहस्रगुच्छेन छाद्यते छद--असुन् निश् नुट् . सहस्रगुच्छे हारभेदे हेमश् . ## नश् इन्द्रस्यात्मनः जनन देहसम्बन्धभेदः . आत्मनोदेहसम्बन्घभेदे . तदधिकृत्य कृतः ग्रन्थेः छ . इन्द्रजननीयं तदधिकारेण कृते ग्रन्थभेदे नश् . ## नश् इन्द्रेण कौशलाद्यैश्वर्येण जालं द्रष्टुर्नेत्रावरणं यथास्थितवस्तुदर्शनाक्षमत्वसाधनात्, इन्द्रस्य परमेश्वरस्य जालं भायेव वा . मन्त्रौषधादिना अन्यथास्थितस्य वस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी) 1 पदार्थे 2 मायारूपे जाले च . %% पश् दश् %% भाश् वश् 274 अश् . इन्द्रेण इन्द्रकृतेन योगविशेषेण जालम् . 3 क्षद्रोपायभेदे च . इन्द्रजालञ्च द्रव्यविशेषसंयोगेन अद्धुतवस्तुदर्शकव्यापारः (किमष्टरि) इति संलण्डभाषा प्रसिद्धः मन्त्रद्रव्यविशेषेण वस्तुनोऽन्यथा करणव्व . तच्चदत्तात्रेयतन्त्रे मन्त्रविशेषसाध्यम् विस्तरणाभिहितम् . इन्द्रजालतन्ये तु ओषधिविशे ण तथाचरणं यदुक्तं ततोदिङ्मात्रं प्रदर्श्यते . %% इत्युपक्रम्य %% . %% दत्तात्रेय तन्त्रे 11 pa0 ## त्रिश् इन्द्रजाल शिल्पतयाऽस्त्यस्य ठन् . इन्द्रजालकारके . इनि इन्द्रजालीत्यप्यत्र स्त्रियां ङीप् . ## पुश् इन्द्रं जितवान् जि--भूते क्विप् . दितिवंशीये असुरभेदे चाक्षुषमन्वन्तरे %% . इत्युपक्रम्य तत्पुत्रपौत्रादिवर्णने %% हरिवंश् 3 अश् . 2 रावणपुत्रे मेघनादे ca %% bhàø vaø 287 . %% bhàø vaø 288 aø . @<[Page 945b]>@ ## puø इन्द्रजितं हन्ति हन--तृच् 6 तश् . दशरथात्मज लक्ष्मणे . तद्धननकथा . %% . इत्युपक्रम्य %% भाश् वश् 228 अश् . ## पुश् इन्द्रं तापयति तप + णिच् + ल्यु . 1 असुरभेदे %% असुरनामोत्कीर्तने हरिवंश् 26 अश् . 2 मेघनादे च . दशग्रीवश्च बाली च मेघराजो दशावरः . टिट्टिभोविटभूतश्च संह्रादश्चेचन्द्रतापनः भाश् सश् पश् 0 अश् वरुणसभावर्णने . ## नश् इन्द्रस्येव तूलमाकाशे उड्डीयमानत्वात् . आकाशे मरुता चाल्यमाने कार्पासे सूत्रे त्रिकाश् . ## स्त्री इन्द्रमैश्वर्यान्वितं तोयमस्याः, इन्द्रेण पूरितं तोयमस्या वा . गन्धमादनसमीपस्थे नदीभेदे . %% भाश् अनुश् पश् 24 . ## पुश् %% हरिवंश् 3 अश् उक्ते बाणासुरपुत्रभेदे . ## पुश् इन्द्रस्य तद्ध्वजस्य साधनं दारु . देवदारुवृक्षे . इन्द्रध्वजशब्दे 946 पृष्ठे तस्य तद्ध्वजसाधनत्वम् दृश्यम् . इन्द्रद्रुमादयोऽप्यत्र . ## इन्द्रस्येव द्युम्नं धनमस्य . भालवेये 1 ऋषिभेदे 2 असुराबतारराजभेदे 3 राजभेदे च . तत्र असुररूपोनृपः कृष्णेन हतः यथा . %% भाश् वश् 12 अध्याये कृष्णं प्रति व्यासवाक्यम् . ऋषिभेदस्तु . ततस्ते ब्राह्मणाः सर्वे वकं दाम्भ्यमपूजयन्नित्युपक्रम्य %% इति कतिचित् ब्राह्मणानभिधायाह . %% भाश् वश् 26 अश् . राजभेदस्तु मार्कण्डेयादपि प्राचीनः तत्कथा भाश् वश् 198 अश् . युधिष्ठिर प्रति मार्कण्डेयवाक्यम् . %% . एतत्सरश्चोक्तवाक्ये वर्णितं तच्चाधिकृत्य . %% इत्युक्तेः शतशृङ्गपर्वतसमीपे हंसकूटानन्तरं तत्सरः इति गम्यते . %% इति हरिवंश् 157 उक्तेश्च हंसकूटसन्निकृष्टत्वमस्यावगम्यते . पुरुषोत्तममूर्तिप्रकाशकश्चापरः पुरुषोत्तमशब्दे तद्विवृतिर्वक्ष्यते . ## पुश् इन्द्रस्य इन्द्रध्वजार्थोद्रुः . 1 अर्जुनवृक्षे . तस्य तद्ध्वजनिर्माण्णे प्रथमोपात्तत्वात् तथात्वम् . इन्द्रध्वजशब्दे विवृतिः . इन्द्रनामा द्रुः . 2 कुटजवृक्षे राजनिश् . ## नश् इन्द्रद्रुवत् विग्रहः . अर्जुनवृक्षे शब्दरश् . ## नश् इन्द्रे इन्द्रस्वामिके मेघे धनुरिव . इन्द्रायुध शब्देवक्ष्यमाणे पदार्थे %% मनुः . तस्य ऋजुत्वे रोहितत्वम् . वक्रत्वे इन्द्रधनुष्ट्वमिति भेदः . ## पुश् इन्द्रस्य तत्सन्तोषार्थोध्वजः . भाद्रशुक्ल द्वादश्यां स्वराज्ये वृष्ट्यादिशस्यवृद्ध्यर्थं तत्प्रीतये राज्ञा क्रियमाणे ध्वजे तदुत्पत्तितत्करणप्रकारादि दर्शितं वृहत्संहितायां यथा ब्रह्माणभूचुरमरा भगवञ्छक्ताः स्म नासुरान् समरे . प्रतियोधयितुमतस्त्वां शरण्यं शरणं समुपयाताः . देवानुवाच भगवान् क्षीरोदे केशवः स वः केतुम् . यं दास्यति तं दृष्ट्वा नाजौ स्थास्यन्ति वो दैत्याः . लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः सेन्द्राः . श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोरस्कम् . श्रीपतिमचिन्त्यमसमं समन्ततः यर्वदेहिनां सूक्ष्मम् . परमात्मानमनादिं विष्णुमविज्ञातपर्यन्तम् . तैः संस्तुतः स देवस्तुतोष नारायणो ददौ चैषाम् . ध्वजमसुरसुरबधूमुखकमलवनतुषारतीक्ष्णांशुम् . तं विष्णुतेजोभवमष्टचक्रे रथे स्थितं भास्वति रत्नचित्रे . देदीप्यमानं शरदीव सूर्यं ध्वजं समासाद्य मुमोद शक्रः . सकिङ्कणीजालपरिस्कृतेन स्रक्छत्रघण्टापिटकान्वितेन . समुच्छ्रितेनामरराड् ध्वजेन निन्ये विनाशं समरे ऽरिसैन्यम् . उपरिचरस्यामरपो वसोर्ददौ चेदिपस्य वेणुमयीम् . यष्टिं तां स नरेन्द्रो विधिवत्सम्पूजयामास . प्रीतो महेन मघवान् प्राहैवं ये नृपाः करिष्यन्ति . वसुबलहेमवन्तस्ते भुवि सिद्धाज्ञा भविष्यन्ति . मुदिताः प्रजाश्च तेषां भयरोगविवर्जिताः प्रभूतान्नाः . ध्वज एव चाभिधास्यति जगति निमित्तैः फलं सदसत् . पूजा तस्य नरेन्द्रैर्बहुवृद्धिजयार्थिभिर्यथा पूर्वम् . शक्राज्ञया प्रयुक्ता तामागमतः प्रवक्ष्यामि . तस्य बिवानं शुभकरणदिवसनक्षत्रमङ्गलमूहूर्तैः . प्रास्थानिकैर्वनमियाद्दैवज्ञः सूत्रधारश्च . उद्यानदेवतालयपितृवनवल्मीकमार्गचितिजाताः . कुब्जोर्ध्वशुष्ककण्टकिवल्लीवन्दाकयुक्ताश्च . बहुविहगालयकठोरपवनानलपीडिताश्च ये तरवः . ये च स्युः स्त्रीसञ्ज्ञा न ते शुभाः शक्रकेत्वर्थे . श्रेष्ठोऽर्जुनोऽश्वकर्णः प्रियकघवोदुम्यराश्च पञ्चैते . एतेषामन्यतमं प्रशस्तमथवाऽमरं वृक्षम् . नौरासितक्षितिभवं सम्पूज्य यथाविधि द्विजः पूर्बम् . विजने समेत्य रात्रौ स्पृष्ट्वा ब्रूयादिमं मन्त्रम् . %% . छिन्द्यात् प्रभातसमये दृक्षमुदक्प्राङ्मुखो ऽपिवा भूत्वा . परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः . नृपजयदमविध्वस्तं पतनमनाकुञ्चित च पूर्वोदक् . अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत्पतितम् . छित्त्वाग्रे चतुरङ्गुलमष्टौ मूले जले क्षिपेद्यष्टिम् . उद्धृत्य पुरद्वारं शकटेन नयेन्मनुष्यैर्वा . अरभङ्गे बलभेदो नेम्या नाशो बलस्य विज्ञेयः . अर्थक्षयोऽक्षभङ्गे तथाणिमङ्गे च वर्धकिनः . भाद्रपदशुक्लपक्षस्याष्टम्यां नागरैर्वृतो राजा . दैवज्ञसचिवकञ्चुकिविप्रप्रमुखैः सुवेषधरैः . अहताम्बरसंवीतां यष्टिं पौरन्दरीं पुरं पौरैः . स्रग्गन्धधूपयुक्तां प्रवेशयेच्छ्रङ्खतूर्यरवैः . रुचिरपताकातोरणवनमालालङ्कृतं प्रहृष्टजनम् . सम्मार्जितार्चितपथं सुवेषगणिकाजनाकीर्णम् . अभ्यर्चितापणगृहं प्रभूतपुण्याहवेदनिर्घोषम् . नटनतकगेयज्ञैराकीर्णचतुष्पथं नगरम् . तत्र पताकाः श्वेता विजयाय भवन्ति रोगदाः पीताः . जयदाश्च चित्ररूपा रक्ताः शस्त्रप्रकोपाय . यष्ठिं प्रवेशन्तीं निपातयन्तो भयाय नागाद्याः . बालानां तलशब्दे सङ्ग्रामः सत्त्वयुद्धे बा . सन्तक्ष्य पुनस्तक्षा विधिवद्यष्टिं प्ररोपयेद्यन्त्रे . जागरमेकादश्यां नरेश्वरः कारयेच्चास्याः . सितवस्त्रोष्णीषधरः पुरोहितः शाक्रवैष्णवैर्मन्त्रैः . जुहुयादग्निं सांवत्सरो निमित्तानि मृह्णीयात् . इष्टोद्रव्याकारः सुरभिः स्निग्धो ghanã'nalo'cirùmàn . शुभकृदतोऽन्यो नेष्टो यात्रायां विस्तरोऽभिहितः . स्वाहावसानसमये स्वयमुज्ज्वलार्चिः स्निग्धः प्रदक्षिणशिखो हुतभुग् नृपस्य . गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति . चामीकराशोककुरण्टकाण्डवैदूर्यनीलोत्पलसन्निभेऽग्नौ न . विध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य . येषां रथौघार्णवमेधदन्तिनां saümasvanàü'gniryadivàpi दुन्दुर्भः . तेषां मदान्धेभघटाविघट्टिता भवन्ति याने तिमिरोपमा दिशःः . ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति मूभृताम् . उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा . द्विरदमदमहीसरोजलाजैर्घृतमधुना च हुताशने सगन्धे . प्रणतनृपशिरोमणिप्रभाभिर्भवति पुरश्छुरितेव भूर्नृपस्य . उक्तं यदुत्तिष्ठति शक्रकेतौ शुभाशुमं सप्तमरीचिरूपैः . तज्जन्मयज्ञग्रहशान्तियात्राविवाहकालेष्वपि चिन्तनीयम् . गुडपूपपायसाद्यैर्विप्रानभ्यर्च्यदक्षिणाभिश्च . श्रवणेन द्वादस्याम् उपोष्याऽन्यत्र वा श्रवणात् . शक्रकुमार्यः कार्याः प्राह मनुः सप्त पञ्च वा तञ्ज्ञैः . नन्दोपनन्दसञ्ज्ञैः पादेनार्धेन चोच्छ्रायान् . षोडशभागाभ्यधिके जयविजये द्वे वसुन्धरे चान्ये . अधिका शक्रजनित्री मध्ये ऽष्टांशेन चैतासाम् . प्रीतैः कृतानि विबुधैर्यानि पुरा भूषणानि सुरकेतोः . तानि क्रमेण दद्यात् पिटकानि विचित्ररूपाणि . रक्ताशोकनिकाशं चतुरस्रं विश्वकर्मणा प्रथमम् . रसना स्वयम्भुवा शङ्करेण चानेकवर्णधरी! अष्टाश्रि नीलरक्तं तृतीयमिन्द्रेण भूषणं दत्तम् . असितं यमश्चतुर्थं मसूरकं कान्तिमदयच्छत् . मञ्जिष्ठाभं वरुणः षडश्रि तत्पञ्चमं जलोर्मिनिभम् . मायूरं केयूरं षष्ठं वायुर्जलदनीलम् . स्कन्दः स्वं केयूरं सप्तममददद्ध्वजाय बहुचित्रम् . अष्टममनलज्वालासङ्काशं हव्यभुग्दत्तम् . वैदूर्यसदृशमिन्दुर्नवम् ग्रैवेयकं ददावन्यत् . रथचक्राभं दशमं सूर्यस्त्वष्टा प्रभाचयैर्युक्तम् . एकादशमुद्वंशं विश्वे देवाः सरोजसङ्काशम् . द्वादशमपि च निवशं मुनयो नीलोत्पलाभासम् . किञ्चिद्घ्वजोर्ध्वनिर्गतमुपरि विशालं त्रयोदशं केतोः . शिरसि वृहस्पतिशुक्रौ लाक्षारससन्निभं ददतुः . यद्यद्येन विनिर्मितममरेण विभूषणं ध्वजस्यार्थे . तत्तत्तर्दैवत्यं विज्ञातव्यं विपश्चिद्भिः . ध्वजपरिमाणत्र्यंशः परिधिः प्रथमस्य भवति पिटकस्य . परतः प्रथमात्प्रथमादष्टांशाष्टांशहीनानि . कुर्यादहनि चतुर्थे पूरणमिन्द्रध्वजस्य शास्त्रज्ञः . मनुना चागमगोतान् मन्त्रानेतान् पठेन्नियतः . %% . प्रपूरणे चोच्छ्रयणे प्रवेशे स्नाने तथा माल्यविधौ विसर्गे . पठेदिमान्नृपतिः सोपवासो मन्त्राञ्छुभान् पुरुहूतस्य केतोः . छत्रध्वजादर्शफलार्धचन्द्रैर्विचित्रमालाकदलीक्षुदण्डैः . सव्यालसिंहैः पिटकैर्गवाक्षैरलङ्कृतं दिक्षु च लोकपालैः . अच्छिन्नरज्ज्वा दृढकाष्ठमातृकं विश्लिष्टयन्त्रार्गलपादतोरणम् . उत्थापयेल्लक्ष्म सहस्रचक्षुषः सारद्रुमाभग्नकुमारिकान्वितम् . अविरतजनरावं भङ्गलाशीःप्रणामैः पटुपटहमृदङ्गैः शङ्खभेर्यादिभिश्च . श्रुतिविहितवचोभिः पापठद्भिश्च विप्रैरशुभरहितशब्दं केतुमुत्थापयीत . फलदधिघृतलाजाक्षोद्रपुष्पाग्रहस्तैः प्रणिपतितशिरोभिस्तुष्टुवद्भिश्च पौरैः . धृतमनिमिषभर्तुः केतुमीशः प्रजानाम् अरिनगरनताग्रं कारयेद्द्विड्बधाय . नातिद्रुतं न च विलग्वितमप्रकम्प्यम् अन्वस्तमाल्यपिटकादिविभूषणं च . उत्थानमिष्टमशुभं यदतो ऽन्यया स्यात् तच्छान्तिभिर्नरपतेः शमयेत्पुरोधाः . क्रव्यादकौशिककपोतककाककङ्कैः केतुस्थितैर्महदुशन्ति भर्य नृपस्य . चाषेण चापि युवराजभयं वदन्ति श्येनो विलोचनभयं निपतन् करोति . छत्रभङ्गपतने नृपमृत्युस्तस्कराद्वसु करोति निलीनम् . हन्ति चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च . राज्ञोविनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः मध्याग्रभूलेषु च केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपोरान् . धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैर्न भवन्त्यमात्याः . ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्या भङ्गे च वर्धकिबधः कथितः कुमार्याः . रज्जूत्सङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः . यद्यत्कुर्युर्बालकाश्चारणा वा तत्तत्तादृग्भावि पापं शुभं वा . दिनचतुष्टयमुत्थितमर्चितं समभिपूज्य नृपोऽहनि पञ्चमे . प्रकृतिभिः सह लक्ष्म विसर्जयेद् बलभिदः खबलाभिविवृद्धये . उपरिचरवसुप्रवर्तितं नृपतिभिरप्यनु सन्ततं कृतम् . विधिमिममनुमन्य पार्थिवी न रिपुकृतं भयमाप्नुयादिति ध्वज प्रमाणादि तिश् तश् कालिश् पुश् उक्त यथा . %% . तुदेत् च्छेदयेत् . %% . ततोऽपरे ह्नि तं छित्वा मूलमष्टाङ्गुलं पुनः . जले क्षिपेत्तदग्रस्य च्छित्त्वैवं चतुरङ्गुलम् . ततो नीत्वा पुरद्वारं केतुं निर्माय तत्रैव . शुक्लाष्टम्यां भाद्रपदे केतुं वेदिं प्रवेशयेत् . द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते . द्वात्रिंशत्तु ततोज्यायान् द्वाचत्वारिंशदुत्तमः . कुमार्यः पञ्च कर्तव्याः शक्रस्य नृपसत्तम! . शालमय्यस्तु ताः सर्वास्त्वपराः शक्रमातृकाः . केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः . मातृकार्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा . एवं कृत्वा कुमारीश्च मातृका केतुमेव च . एकादश्यां सिते पक्षे यष्टीनामधिवासनम् . अधिवास्य ततोयष्टी र्गन्धद्वारादिमन्त्रकैः . द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् . अच्युतं पूजयित्वादौ शक्रं पश्चात् प्रपूजयेत् . शक्रस्य प्रतिमां कुर्यात् कानकीं दारवीं तथा कानकीं कनकमयीम् अन्यतैजसभूतां वा सर्वाभावे तु मृण्मयीम् . तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः . ततः शुभे मुहूर्ते तु केतुमुत्थापरेन्नृपः . %% . इति मन्त्रेण तन्त्रेण नानानैवेद्यवन्दनैः . घटेषु दश दिक्पालान् ग्रहांश्च परिपूजयेत् . साध्यादीन् सकलान् देवान् मातॄः सर्वास्त्वनुक्रमात् . ततः शुभे मुहूर्ते तु ज्ञानिवर्धकिसंयुतः . केतूपत्थानभूमिन्तु यज्ञवेद्यास्तु पश्चिमे . विप्रैः षुरोहितैः सार्धं गच्छेद्राजा सुमङ्गलैः . रज्जुभिः पञ्चभिर्बद्धं यन्त्रश्लिष्टं समातृकम् . कुमारीभिश्च सयुक्तं दिक्पालानाञ्च पट्टकैः . यथावर्णैर्यथादेशैर्योजितैर्वस्त्रवेष्टितैः . युतं तं किङ्किणीजालैर्वृहद्घण्टाढ्यचामरैः . चित्रमाल्याम्वरेश्चापि चतुर्भिःपरितोरणैः . उत्थापयेन्महाकेतुं राजा मात्यैः शनैः शनैः . प्रतिमां तां नयेन्मूल केतोः शक्रं विचिन्तयन् . यजेत्तु पूर्बवत्तत्र शचीं मातलिमेव च . जयन्तं तनयं तस्य वज्रमैरावतं तथा . ग्रहांश्चार्भ्यच्य दिक्पालान् सर्वाश्च गणदेवताः . पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत् . होमान्तेतु बलिं दद्यात् वासवाय महात्मने . तिलं घृतं चाक्षतञ्च पुष्पं दूर्वां तथैव च . एतैस्तु जुहुयादेतान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः . ततोहोमावसाने तु ब्राह्मणानपि भोजयेत् . एवं प्रपूजयेन्नित्य सप्तरात्रं दिने दिने . त्रातारमिति मन्त्रोऽय वासवस्य परः प्रियः . एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः . श्रवणर्क्षयुतायाञ्च द्वादश्यां पार्थिवः स्वयम् . अन्तपादे भरण्यास्त निशि शक्रं विसर्जयेत् . सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति . %% उत्पाते सप्तरात्राणि तथोपप्लवदर्शने . व्यतीत्य शनिभौमौ च अन्यर्क्षेऽपि विसर्जयेत् . यस्मिन्कस्मिन् दिने चैव सूतकान्ते विसर्जयेत् . तथा रक्षेन्नृपः केतुं न पते च्छकुनिर्यथा . शनैः शनैः पातयेत्तं यथोत्थापनमादितः . विसृष्टं शक्रकेतुं तं सालङ्कार तथा निशि . क्षिपेदनेन मन्त्रेण अगाधे सलिले नृपः . %% . उत्थापयेत्तूर्यरवैः सर्वलोकस्य वै पुरः . एवं यः कुरुते पूजां वासवस्य महात्मनः . न तस्य राज्ये दुर्भिक्षं नतयो नाप्यधर्मकृत् . %% तिश् तश् भविष्यश् . पञ्चमाष्टमदिनयोर्विसर्जने शक्त्यपेक्षया व्यवस्था . इन्द्रकेतुशक्रध्यजादयोऽप्यत्र . ## नश् . इन्द्रस्वामिकं नक्षत्रम् . 1 ज्येष्ठानक्षत्रे तस्य तत्स्वामिकत्वात् तथात्वम् . अश्लेषाशब्दे 499 पृष्ठे नक्षत्रेश्वरा उक्ताः . इन्द्रनामकं नक्षत्रम् . 2 फल्गुनीनक्षत्रे च . फल्गुनीनक्षत्रस्य इन्द्रनामकत्वमाह शतश् ब्राश् 2, 1, 2, 11 . यथा %% ## नश् 6 तश् . 1 शक्रनेत्रे 2 सहस्रसंख्यायाञ्च . ## पुश् इन्द्रैव नीलः श्यामः . (पान्ना) इति ख्याते जरकतमतमणौ तल्लक्षणमुक्तं रत्नपरीक्षायाम् %% . अस्य नीलवर्णत्वं च रघौ गङ्गायमुनासंगमे यमुनासादृश्याय वर्णितम् यथा %% %% रघुः . %% %% मेघदूश् . अस्य हिंहलद्वीपसम्भवत्वे महानीलसंज्ञा यथा हि %% माघव्याख्यायां मल्लिनाथेन %% इति अगस्त्यवाक्यं प्रमाणतयोपन्यस्तम् . %% माघः वाख्याने तेन तथेवोक्तम् . ## स्त्री 6 तश् . 1 पुलोमजायां शच्याम् . %% ऋश् 1086, 9 . इन्द्रस्य पतिः पालयित्री %% पाश् ङीप् नुक् च . 2 इन्द्रपालयित्रीषु इडादिषु त्रिसृसु देवीषु च %% यजुश् 28, 8 . इन्द्रपत्नीः इन्द्रस्य पालयित्र्यः, वेददीश् शची तु शुक्रग्रहस्य प्रत्यधिदेवता शवी प्रत्यधिदैवतमिति शुक्रध्यानम् . विवाहादौ पूजनीयषोडशमातृकान्तर्गता च . ## स्त्री इन्द्र इव लीलं पर्णमस्याः जातित्वात् ङीय् . ओषधिभेदे . %% सुश्रुश् . ## पुश् इन्द्रनामकः पर्वतः . 1 महेन्द्रपर्वते इन्द्रवर्णः पर्वतः . 2 नीलवर्णे गिरिभेदे %% भाश् सश् 28 अश् . ## स्त्री इन्द्रः पुत्रो यस्याः . अदित्याम् . तस्या इन्द्रजननीत्वात् तथात्वम् . ## स्त्री इन्द्र इव नीलं पुष्पमस्याः जातित्वात् ङीप् . (विषलाङ्गला) जाङ्गलीवृक्षे . %% सुश्रुतः . वा कपि अतैत्त्वे इन्द्रपुष्पिकाप्यत्र ## पुश् 7 तश् . सुराचार्ये वृहस्पतौ ## पुश् ऋग्वेदाध्ययनार्थं व्यासेन शिष्यत्वेन गृहीतस्य पैलस्य ऋषेः शिष्यभेदे . %% अग्नि पुश् . %% . इत्युपक्रम्य %% भागश् 12 स्कश् 6 a0 ## नश् इन्द्रस्य इन्द्रस्थानभेरोः प्रस्थैव (दिल्लीति) ख्याते पुरे . %% माघः . %% वेणीश् खाण्डवप्रस्थे युधिष्ठिरेण यदभिनवपुरं निर्म्पितं तदिन्द्रप्रस्थतया विख्यातम् . तदेतत् भारते आश् 206 अश् वर्णितम् . %% %% तत्र 207 अश् . ## नश् 6 तश् . वज्रास्त्रे तच्च दधीचोमुनेरस्थिनिर्मितं तत्कथ अशनि शब्दे 464 पृश् उक्ता . ## पुश् हेमचन्द्रोक्ते गौतमगोत्रजे जिनभेदे . ## नश् इन्द्रेण प्रकाशितं भेषजम् . शुण्ठ्यां शब्दरत्नाश् . ## पुश् इन्द्रस्य तत्पूजार्थोमखः . वर्षादौ शक्रतोषार्थे यज्ञभेदे . स च मखःनन्दादिभिः प्रवर्तितः कृष्णेन निवर्तितश्च तत्र तत्करणे नन्देभ हेतुरुक्तः भाश् 10 स्कश् 23 अश् %% इति नन्देनोक्ते कृष्णेन तन्मखनिवारणेन गोवर्धनमखस्य प्रवर्तनं कृतम् तदपितत्रैवोक्तं यथा %% . भागश् 10 स्कश् 24 अश् . अधिकं गोवर्धनधरशब्दे वक्ष्यते . %% 27 अश् . ## पुश् इन्द्रस्य सन्तोषार्थोमहः . इन्द्रसन्तोषार्थे वर्षादौ कर्तव्ये उत्सवभेदे . इन्द्रस्य महोयत्र . वर्षाशरत्कालयोः . इन्द्रोत्सव शक्रोत्सवादयोऽप्युभयत्र . ## पुश् इन्द्रमहे वर्षादिकाले कामुकः काम यिता . कुक्वुरे वर्षादाबेव तेषां व्यवायधर्मोलोकप्रसिद्धः . ## पुश् इन्द्रलोकप्राप्त्यर्थोमार्गः . वदरीपाचनसन्निकृष्टस्थे तीर्थभेदे . %% इत्युपक्रम्य %% भाश् वश् 83 अश् . तच्च जलमयं तीर्यम् %% भाश् वश् 25 अश् तत्र अवगाहनतर्पणोक्तेः . ## नश् पुश् इन्द्रस्य कुटजवृक्षस्य यवाकृतिवीजत्वात् यव इव वीजम् . कुटजवृक्षस्य यवाकारे तिक्तरसे वीजे स्वनाम ख्याते . %% भावप्रश् . ## स्त्री इन्द्रस्य कुटजस्य लाजाइव लाजायस्याजातत्वात् ङीप् . ओषधिभेदे ततः कुर्वाश् ण्य . ऐन्द्रलाज्यस्तद्भवे tri0 ## नश् इन्द्र इन्द्रवर्णोनीलः केशो लुप्तोयस्मात् . केशनाशके (टाक) ख्याते रोगभेदे . तन्निदानादि %% निदाश् उक्तम् . निदानटीकाकृता तु इन्द्रलुप्तं श्मश्रुणि भवति . खालत्यं शिरोरुहेष्व व रुज्या सवेदनेति तेषां भेद उक्तः . वा कप् . इन्द्रलुप्तकं तत्रैवार्थे . ## पुश् इन्द्रस्य लोकः भोगभूमिः . अमरावतीनामपुरीयुक्तेस्वर्गस्थानभेदे तत्स्थानममरावतीशब्दे 320 पृष्ठे उक्तं तत्स्वरूपप्राप्तिकारणादिकमुक्तं काशीश् . लोकेऽत्र रमते विप्र! सहस्राक्षः, पुरी त्वियम् . तपोबलेन महता विहिता विश्वकर्मणा . दिवापि कौमुदी यस्यां सौधश्रेणीश्रियम् श्रयेत् . यदा कलानिधिः क्वापि दर्शे' दृश्यत्वमावहेत् . तदा स्वश्रेयसीं ज्योत्स्नां सौधेष्वेषुनिगूहयेत् . यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता . मुग्धा नाशु विशेच्चित्रमपि स्वां चित्रशालिकाम् . हर्म्येषु नीलमणिभिनि र्मितेष्वत्र निर्भयम् . स्वनीलिमानमाधाय तमोऽहःस्वपि तिष्ठति . चन्द्रकान्तशिलाजालस्रुतमात्रामलं जलम् . तत्र चादाय कलसैर्नेच्छन्त्यन्यज्जलं जनाः . कुविन्दा न च सन्त्यत्र न चात्र पश्यतोहराः . चेलान्यलङ्कृतान्यत्र यतः कल्पद्रुमार्पणात् . गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः . यतश्छिनत्ति सर्वेषां चिन्तां चिन्तामणिर्द्रुतम् . सूपकारा न सन्त्यत्र रसपाकविचक्षणाः . दुग्धे सर्वरसानेका कामधेनुरतोऽनिशम् . कीर्तिरुच्चैःश्रवायस्य सर्वतो वाजिराजिषु . रत्नमुच्चैःश्रवाः सोऽत्र हयानां पौरुषाधिकः . ऐरावतो दन्तिवरश्चतुदेन्तोऽत्र राजते . द्वितीय इव कैलासोजङ्गमः स्फटिकोज्ज्वलः . तरुरत्नं पारिजातः स्त्रीरत्नं चोर्वशी त्विह . नन्दनं वनरत्नं च रत्नं मन्दाकिनी ह्यपाम् . त्रयस्त्रिंशत् सुराणां या कोटिः श्रुतिसमीरिता . प्रतीक्षते सावसरं सेवायै प्रत्यहं त्विह . स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन . यद्यत्त्रि लोक्यामेश्वर्यं न च तुल्यमनेन हि . अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् . किन्तेन तुल्यमन्यत् स्यात् पवित्रमथवा महत् . अर्चिस्मती संयमनी पुण्यवत्यनिलावती . गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः . अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः . शतमन्युरयं देवोनामान्येतानि नामतः . सप्तापि लोकपाला ये तएनं समुपासते . नारदाद्यैर्मुनिवरैरयमाशीर्भिरिज्यते . एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते . पराजयान्महेन्द्रस्य र्त्रलोक्यं स्यात् पराजितम् . दनुजा मनुजादैत्यास्तपस्यन्त्यु ग्रसंयमाः . गन्धर्वयक्षरक्षांसि माहेन्द्रपदलिप्सवः . सगराद्यामहीपालावाजिमेधविधायकाः . कृतवन्तो महायत्नं शक्रैश्वर्यजिघृक्षवः . निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ . जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजाम् . असमाप्तक्रतुशता वसन्त्यत्र महीभुजः . ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः . तुलापुरुषदानादि महादानानि षोडश . ये यच्छन्त्यमलात्मानस्तेलभन्तेऽमरावतीम् . अक्लीववादिनोवीराः संग्रामेष्वपलायिनः . विश्रान्तावीरशयने तेऽत्र तिष्ठन्ति भूभुजः इत्यद्देशात् समाख्याता महेन्द्रनगरीस्थितिः . यायजूकावसन्त्यत्र यज्ञविद्याविशारदाः 10 अश् . %% इति मनुना अतिथिपरिचर्याभिरपि तत्प्राप्तिरुक्ता . एवं राजसूययज्ञेनापि तत्प्राप्तिः भाश् सश् उक्ता . शक्रलोकादयोऽप्यत्र ## स्त्री %% वृत्तश् रश् उक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे . ## स्त्री %% वृत्तश् रश् उक्ते एकादशाक्षरपादके वर्णवृत्तभेदे . ## स्त्री इन्द्रप्रिया वल्ली शाकश् तश् . 1 पारिजातलतायाम् %% मश्रुश् . (राखालससा) 2 इन्द्रवारुण्यां लतायाञ्च इन्द्रवल्लरीत्यम्यत्र . ## पुश् इन्द्रस्यात्मनो वस्तिरिव . जङ्घामध्यभागे . %% सक्खिमर्माणि . क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फन्द्रवस्तिजात्वुर्वीलोहिताक्षाणि विटपञ्चेति विभज्य %% इति च सुश्रुश् . अतोऽस्य जीववसतितुल्यत्वात्तथात्वम् . ## स्त्री इन्द्रस्यात्मनोवारुणीव प्रिया (राखालससा) तिक्तरसायां श्वेतमूलायां पीतपुष्पायां लतायाम् . स्वार्थ कन् . इन्द्रवारुणिकापि अत्रैवार्थे . ## नश् इन्द्रस्य कुटजस्य वीजम् . इन्द्रयवे . %% सुश्रुश् . ## पुश् 6 तश् देवदारुवृक्षे जटाधरः . तस्य इन्द्र वजहेतुत्वात्तथात्वम् . तस्येन्द्रध्वज साधनत्वञ्चन्द्रध्वजशब्दं उक्तम् . ## स्त्री अथातः क्षुद्ररोगान् व्याख्यास्याम इत्युपक्रम्य . %% . %% सुश्रुतोक्तलक्षणे क्षुद्ररोगभेदे . %% इति सुश्रु0 ## नश् इन्द्रस्येव, वर्षणे व्रतम् . %% इति स्मृत्युक्ते प्रजापालने राज्ञोव्रतभेदे . ## पुश् इन्द्रः शत्रुः शातयिता यस्य . वृत्रासुरे . वृत्तासुरस्य तथात्वमुक्तम् यथा %% शतश् ब्राश् 1, 6, 3, 8, 9, 10, %% इति माश् भाश् तथा च षष्ठीतत्पुरुषेऽन्तोदात्तस्वरः तथात्वे इन्द्रस्य शत्रुरित्यर्थके भवेत् बहुव्रीहौ तु पूर्वपदस्वरतेति तथा तेन प्रयोगात् तमेव इन्द्रोजघान अतएव वेदे स्वरहीनतयोच्चारणे यजमानस्यानिष्टं फलं भवति यथोक्तं शिक्षयायाम् . %% . उक्तश्रुत्यनुसारिणी कथा भागश् यथा त्वष्टः पुत्रस्य विश्वरूप गुणादिकमुपवर्ण्य तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत . सोमपीथं सुरा पीथमन्नादमिति शुश्रुम . सर्वे बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः . अवदद्यस्य पितरो देवाः सप्रश्रय नृप! . स एव हि ददौ भागं परोक्षमसुरान् प्रति . यजमानो ऽवहद्भार्ग मातृस्नेहवशानुगः . तद्देवहेलनं तस्य धर्मानीक सुरेश्वरः . आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिन द्रुषा . सोमपीथं तु यत्तस्यशिर आसीत् कपिञ्जलः . कलविङ्कः सुरापीथमन्नादंयत् स तित्तिरिः . ब्रह्महत्यामञ्जलिना जग्राहयदपीश्वरः . संवत्सरान्ते तदघं भूतानां म विशुद्धये . भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः . भूमिस्तुरीयं जग्राह खातपूरवरेण वै . ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते . तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः . तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते . शश्वत् कामवरेणांहस्तुरीयं जगृहुः स्त्रियः . रजोरूपेण तास्वहोमासिमासि प्रदृश्यते . द्रवमूयोवरेणापस्तुरायं जगृहुर्मलम् . तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् . हतपुत्रस्ततस्त्रष्टा जुहावेन्द्राय शत्रवे . इन्द्रशत्रुर्विवर्धस्व मा चिरं जहि विद्विपम् . अथान्वाहार्यपचनादुत्थिती घोरदर्शनः . कृतान्त इव लोकानां युगान्तसमयो यथा, विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने . दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् . तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् . देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी . नृत्यन्तमुल्वदन्तञ्च चालयन्तं पदा महीम् . दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् . लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् . महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः . वित्रस्तादुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश . येनावृता इये लोकास्तपसा त्वाष्ट्रमूर्तिना . स वै वृत्र इति प्रोक्तः पापः परमदारुणः भाश् 6 स्कश् 8 अश् . ततः %% तयोर्युद्धमभिधाय %% भागश् 6 स्कश् 10 अश् इन्द्रेण तस्य इननं वर्णितम् . ## पुश् इन्द्रजातः वर्षाकालजातः शलभः . इन्द्रगोपे . ## पुश् 6 तश् . इन्द्रस्य सारथौ मातलौ . ## पुश् चतुर्दशे मनौ . %% भाश् 8 स्कश् 13 अश् . हरिवंशे तु %% इति भौत्योत्पत्ति मुक्त्वा %% चोक्त्वा %% . अग्निपुश् च %% इत्युक्तं तेन नामभेदविरोधः कल्पभेदात् समाधेयः . ## पुश् 6 तश् . 1 जयन्ते, 2 मध्यमपाण्डवे पार्थे, 3 अर्जुन वृक्षे, 4 वालिनामके वानरे च . इन्द्रषुत्रादयोऽप्यत्र ## पुश् इन्द्रः कुटजवृक्ष इव सुरसः पथ्यरसः . (निसिन्दा) सिन्धवारे . अमरे इन्द्रसुरिसेति पाठान्तरे पृश् . तत्रैव ## स्त्री इन्द्रस्यात्मनः सुरेव प्रिया . (राखालससा) इन्द्रवारुण्याम् राजनिश् %% सुश्रुश् . %% सुश्रुश् . ## नश् इन्द्रदेवताकं सूक्तम् . ऋग्वेदान्तर्गते सूक्तभेदे तच्च %% इत्यादि एकादशर्चम् . çø 1 maø 11 सूक्तम् एतच्च तत्तत्कर्मणि इन्द्रस्तुत्यर्थं पठनीयं तथा द्वारपालेन तुलादानादौ मण्डपस्य पूर्वदिशि पाठ्यञ्च %<श्रीसूक्तं पावमानञ्च सोमसूक्तं सुमङ्गलम् . शान्त्यध्यायञ्चेन्द्रसूक्तं रक्षोघ्नं चेति बह्वृचौ . पूर्वं द्वारं समाश्रित्य पठेतामिति निश्चयः>% विधानपारिश् पुश् . तच्च सूक्तं तुलादानादिपद्धतौ 92 पृष्ठेऽस्माभिः प्रदर्शितम् . ## पुश् इन्द्रस्य सेना इव सेना यस्य . 1 नृपभेदे स च परिक्षितः पुत्रभेदः %% bhàø àø 94 aø अयञ्च प्रसिद्धात् परिक्षितः प्राचीनः कुरुवश्यएव इन्द्राभशब्दे विवृतिः . युधिष्ठिरस्य 2 भृत्यभेदे . %% भाश् वश् 1 अश् %% भाश् सश् 32 a0 ## स्त्री 6 तश् . इन्द्रस्य 1 सेनायाम् . 2 बध्नस्यमातरि मौद्गल्यस्य ज्येष्ठ पुत्रपत्न्याम् . %% हरिश् 32 अश् %% भाश् वश् 113 अश् . ## पुश् इन्द्रसेनां नयति नी--क्विप् 6 तश् . शक्रस्य सेनापतौ कार्तिकेये तत्कथा . कार्तियेन पराजितेनेन्द्रेण कार्तिकाय इन्द्रत्वपदं दातुमीहमानेन सह तस्य उक्तिप्रत्युक्ति वर्णनेन तेन तत्सेनापत्यममङ्गीकृतमेतत् भाश् वश् 28 अश् वर्णित यथा %<शक्रौवाच भवस्वेन्द्रो महावाहो! सर्वेषां नः सुखावहः . अभिषिच्यस्वचैवाद्य प्राप्तरूपोऽसि सत्तम! . शाधि त्वमेव त्रैलोक्यमव्यग्रोविजये रतः . अहन्ते किङ्करः शक्रोन ममेन्द्रत्वमीप्सितम् . बलं तवाद्भुतं वीर! त्वं देवानामरीन् जहि . अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः . इन्द्रत्वं तु स्थितं वीरे! बलहीनं पराजितम् . आवयोश्च मिथोभेदं प्रययिष्यन्त्यतन्द्रिताः . भेदिते च त्वयि विभो! लोकोद्वैधमुपैष्यति . द्विधाभूतेषु लोकेषु निश्चितेष्वा वयोस्तदा . विग्रहः मंप्रवर्तेत भूतभेदान्महावल! . तत्र त्वं मां रणे तात! यथाश्रद्धंविजेष्यसि . तस्मादिन्द्रो भवानेव भविता मा विचारय . स्कन्द उवाच . त्वमेव राजा भद्रन्ते त्रैलोक्यस्य ममैव च . करोमि किञ्चते शक्र . शासनं तद्ब्रवीहि मे . इन्द्र उवाच . अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल! . यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया . यदि वा शासनं स्कन्द! कर्तुमिच्छसि मे शृणु . अभिषिच्यस्व देवानां सेनापत्ये महाबल . स्कन्द उवाच . दानवानां विनाशाय सेनापत्येऽभिषिञ्च माम्>% . भाश् वश् 228 अश् शक्रसेनापतिशक्रसेनाधिपादयोऽप्यत्र . %<शक्रसेनापतिः स्कन्दः>% pu0 ## पुश् इन्द्रःस्तूयतेऽत्र . इन्द्रस्तुत्यधिकरणे उक्थ्य यज्ञे द्वितीयाहे %% शत0, 13, 7, 1, 4, अयमुक्थ्यसाध्यः तदुपक्रमएव कात्याश् 21, 1, 4, . %% इत्यभिधानात् . ## पुश् अतिरात्राङ्गे यागभेदे स च कात्याश् 24 4, 6, . अतिरात्रोपक्रमेण %% विश्वजितः स्थाने इन्द्रस्तोमः कार्यः कर्कश् . पूर्वोक्तमुपक्रम्य तत्प्रकारादि तत्र दर्शितम् . अयञ्चराज्ञा कार्यः %% %% कात्याश् 22, 11, 15, 16, स च उक्थसाध्यः %% कात्याश् 12, 11, 17 उक्तेः . ## स्त्री इन्द्रः हूयतेऽनया ह्वे--क्विप् 6 तश् . शक्राह्वान साधने ऋग्भेदे . कर्तरि क्विप् . 2 तदाह्वानकर्तृमुनिभेदे च . ततो गर्गाश् अपत्ये यञ् . ऐन्द्रहव्यस्तदपत्ये पुंस्त्री . ## स्त्री इदि--रन् . 1 फणिज्झकवृक्षे (काटाजमीर) सेदिनिः (राखालससा) 2 इन्द्रवारुण्याम् . राजनिश् 3 शच्याम् शब्दरश् . ## पुश् द्विश् वश् . इन्द्रश्चाग्निश्च देवताद्वश् . शक्राग्न्योर्मिलितयोर्देवयोः . %% मश् तश् स्मृतिः %% कात्याश् 22, 11, 20, 21 उक्तः . तत्र स्तोमे पुरोहितस्य राज्ञो वा सह वाऽधिकारः तत्र ब्राह्मणस्य दक्षिणा चतुर्विशातर्गावः राज्ञः अष्टचत्वारिशद्गावः कर्कश् तौ देवते अस्य अण् . ऐन्द्राग्नं तद्देवताके हविषि शस्त्रे च . इन्द्रस्य पर्जन्यस्याग्निः . मेतभवे विद्युदग्न्यादौ पुश् . 2 इन्द्राग्निधूमः . ## पुश् इन्द्राग्नेः पर्जन्याग्नेर्धूम इव . हिमे धूमस्य यथाऽग्निप्रभवत्वम् तथा जलमयहिमस्य पर्जन्याग्निसम्पर्कादेब जायमानत्वात् तथात्वम् . ## स्त्री इन्द्रस्य पत्नी--ङीप् आनुक् च . 1 इन्द्रपत्न्यां शच्याम् %% यजुश् 38, 2 %% भट्टिः यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ bhàø àø 189 aø . %<आजगाम सहेन्द्राण्या शक्रः सुरगणउर्वृतः>% भाश् वश् 41 अश् . इन्द्रं परमैश्वर्यमानयति आ + नी--बाश् ड गौश् ङीष् . %% इति देवीपुश् उक्तनिरुक्तिर्वा . 2 दुर्गाशक्तिभेदे . %% हरिवंश् 178 अश् सा च अष्टमार्तृकान्तर्गता ऐन्द्रीत्यपरपर्याया तस्याश्च इन्द्ररूपानुकाविरित्वादपि तथात्वम् . इन्द्रैव आनयति जीवयति रोगोपशमनेन अन + णिच्--अच् पूर्वपदाश् णत्वम् . 3 स्थूलैलायां राजनिश् . 4 स्त्रीणां करणे 5 नीलसिन्दुवारवृक्षे (सोन्धाल) मेदिश् . (निसिन्दा) 6 वृक्षे अमरः, स्वार्थे कन् . इन्द्राणिकाप्युक्तार्थेषु . ## पुश् . इन्द्रस्येवादर्शनमस्य आ + दृश--टक् 6 तश् . इन्द्रगोपे कीटे ततः तालाश् विकारे अञ् . ऐन्द्रादृशश् . स्तद्विकारे त्रिश् . ## पुश् 6 तश् . 1 वामने स हि अदित्यामिन्द्रजननीत्तरं कश्यपेनोत्पादितः तदवतारयुक्ते 2 नारायणे च %% माघः . इन्द्रावरजादयोऽप्यत्र . ## पुश् कुरुवंश्यधृतरष्ट्रस्य पुत्रभेदे अयञ्च धृतराष्ट्रः आग्विकेयादन्यः तथा हि %% इत्युपक्रम्य तस्य %% अष्टौ अविक्षिदादीन् सुतानुक्त्रा %% इत्यादिना तस्यापि परिक्षिदादीनष्टौ सुतानुक्त्वा %% इत्यादिना जनमेजयस्याष्टौ पुत्रानुक्त्वा धृतराष्ट्रोऽथ राजासीत् तस्यपुत्रोऽथ कुण्डिकः हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः . हरिश्रवास्तथेन्द्रामः भूमन्युश्चापराजितः iti bhàø àø 94 aø उक्तः . ## नश् 6 तश् . 1 शक्रस्यास्त्रेवज्रे %% रघुः . इन्द्रे तदधिष्ठितमेघे आयुधमिव . सूर्यकिरणसंपर्कात् मेघे जायमाने 2 धनुराकारेपदार्थभेदे तल्लक्षणाद्युक्तं वृश् सश् %% . %% मनुः %% रघुः . ततः तालादिश् विकारे अञ् . ऐन्द्रायुधस्तद्विकारे त्रिश् . ## पुश् 6 तश् . असुरे . ## पुश् इन्द्रमिन्द्रधनुरालिश्यति लिश--तउच्छ्ये--क . इन्द्रगोपे कीटभेदे तस्य विकारः तालाश् अञ् . ऐन्द्रालिशस्तद्विकारे त्रिश् . ## पुश् इन्द्रस्य पर्जन्यस्यावसानमत्र . मरुदेशे . ततः उत्सादिश् भवार्थे अञ् . ऐन्द्रावसानः मरुभवे tri0 ## पुश् इन्द्राय ऐश्वर्याय अश्यते भुज्यते अश--कर्मणि ल्युट् . (सिद्धि) 1 भङ्गायाम् शब्दरश् . तत्सेवने हि राज्यमपि तुच्छ भवतीति तस्यास्तथात्वम् . इन्द्रः इन्द्रधनुरिव अश्नुते अर्धरक्तवर्णफलत्वात् . (कुंच) 2 गुञ्जावृक्षे हाराश् . ## पुश् इन्द्र आत्मा अस्यते विक्षिप्यतेऽनेन अस--क्षेपे करणे ल्युट् . (सिद्धि) 1 संविदावृक्षे तत्सेवने हि आत्मनोविक्षिप्तत्वात्तस्य तथात्वम् . पञ्चमात्रिकस्य प्रस्तावे आदि लघुके शेषगुरुद्वयात्मके 2 प्रथमे भेदे नश् . ## नश् इन्द्रस्य आत्मनो लिङ्गं इन्द्र + घ . ज्ञानक्रियासाधने 1 चक्षुरादौ 2 हस्तादौ च . %% पाश् तस्या नेकाविधार्थकता दर्शिता इतिशब्दः प्रकारार्थे इन्द्रेण दुर्जयमिन्द्रियमित्यपि सिश् कौश् . अत्र सूत्रे इन्द्रेण परमात्मना दृष्टमित्युक्तिरपि इन्द्रियस्य अस्मदादीनां प्रत्यक्षागीचरतां निरस्यति . यद्वा इन्द्रेणात्मना दृष्टसात्मत्वेनाभिमतं काणोऽहं बधिरोऽहमित्याद्यभिमतम् . %% श्रुतेः इन्द्रियस्य ईश्वरसृष्टत्वम् . इन्द्रदत्तमिति इन्द्र ऐश्वर्यं दत्तोऽस्मै स्वस्वकार्ये हि तेषामैश्वर्यमीश्वरेण दत्तम् अतएव तानि बलादिव गृहीत्वा विषयेषु प्राणिनं स्वस्वविषयग्रहणाय प्रवर्तयन्ति . असति ह्यैश्वर्ये न तद् सम्भवति . चक्षुरादीनामात्मानुमापकत्वञ्चेत्थम् . करणव्यापारः सकर्तृकः करणव्यापारेत्वात् छिदिक्रियायां वास्यादिव्यापारवदिति करणव्यापारेण कर्तुरमानगम्यत्वे तत्साजात्यात् ज्ञानक्रियाकरणमपि सकर्तुकं करणत्वादिति चक्षुरादिना ज्ञानसाधनेनात्मनोऽनुमानम् . तथा इन्द्रियस्याप्रत्यक्षत्वेऽपि ज्ञानक्रिया सकरणिका क्रियात्वात् छिदिक्रियावत् इत्यनुमानम् तत्सत्त्वे प्रमाणम् . तत्तन्मतभेदेन इन्द्रियस्य भौतिक त्वामौतिकत्वसर्वगतत्वासर्वगतत्वप्राप्यकारित्वाप्राप्यकारित्वादिकम् आत्मशब्दे 665 पृष्ठे प्रपञ्चेन परीक्षितम् . इन्द्रियञ्च द्विविधं ज्ञानकार्मोन्द्रियभेदात् तत्र श्रोत्रादीनि ज्ञानेन्द्रायाणि हस्तादीनि कर्मेन्द्रियाणि . %<श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी . पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता>% मनुः . %% शारदाश् . %% सांश् काश् . एतानि च षाह्येन्द्रियाणि . %% साश् काश् मनस्तूभयविधकरणोपकारित्वात् करणम् . तच्च ज्ञानकर्मव्यापारसामान्ये कारणमपि न तत्र करणम् असाधारणकारणस्यैव करणत्वात् रूपादिज्ञाने चक्षुरादीनामिव तस्य असाधारणबाह्यग्राह्यविशेषाभावात् किन्तु सुस्वाद्युपलब्धौ असाधारण्यात् तत्रैवास्य करणत्वमिति नैयायिकादयः . वेदान्तिनस्तु मनसोनेन्द्रियत्वमङ्गीकुर्वन्तितच्च आत्मशब्दे दर्शितम् . अतएव %% मनोबुद्ध्योरिन्द्रियात् पृथग्निर्देशः . सांख्यमते %% सांश् काश् रजोगुणोपष्टब्धसात्विकादेवाहङ्कारात् एकादशेन्द्रियोत्पत्तिरुक्ता तेनाहङ्कारिकाणीन्द्रियाणि . %% गोश् सूश् भौतिकानीति नैयायिकाः . %% श्रुतेः आत्मोपादानानीति वेदान्तिनः . अत्र इन्द्रियेभ्यः मनसः पृथग्निर्देशादपि मनसोनेन्द्रियत्वम् अतएव कठोपनिषदि गीतायाञ्च %% इन्द्रियाणि हयानाहुर्मनः प्रग्रह मेव चेति च इन्द्रियमनसोर्भेदनिर्देशः . यथा च तदुत्पत्तिः तथा पञ्चदश्यां दर्शितम् यथा . %% 1 दीपे . तेषां स्थानकार्यादिकमुक्तं तत्रैव 2 दीपे %<श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम् . कर्णादिगोलकस्थं तत्प्राप्त्यै धावेत् बहिर्मुखम् . कदाचित् पिहिते कर्णेश्रूयते शब्द आन्तरः . प्राणवायौ जाठराग्नौ जलपानेऽन्नभक्षणे . व्यज्यन्तेह्यान्तराः स्पर्शामीलने चान्तरं तमः . उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः . पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः . कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि . वाक्पाणिपाद पायूपस्थं कर्मेन्द्रियपञ्चकम् . मनो दशेन्द्रियाध्यक्षं हृत्पद्मगोलकस्थितम् . तच्चान्तःकरणं नाह्येष्वस्वतन्त्रं विनेन्द्रियैः . अक्षेष्वर्थार्पितेष्वेव गुणदोषविचारकम् . सत्वं रजस्तमश्चास्य गुणा, विक्रियते हि तैः . वैराग्यं क्षान्तिरौदार्यमित्याद्याः सत्वसम्भवाः . कामक्रोधौ लोभमोहावित्याद्या रजउत्थिताः . आलस्यभ्रान्तितन्त्राद्या विकारास्तमउत्थिताः . सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च राजसैः . तामसे नोभयं किन्तु वृथायुःक्षपण भवेत्>% . तत्रेन्द्रियाणां कार्यभेदा अपि सांश् काश् दर्शिताः यथा %<शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः . वचनादानविहरणोत् सर्गानन्दाश्च पञ्चानाम्>% . आदिपदात् स्पर्शरूपरसगन्धानां ग्रहणम् तथा च श्रोत्रस्य शब्दग्रहणम्, त्वचः स्पर्शग्रहणम्, चक्षुषो रूपग्रहणम् . जिह्वाया रसग्रहणम् . घ्राणस्य गन्धग्रहणमसाधारणं कार्यं भवति . एवं वागादीनां वचनादिकर्माण्युक्तानि . %% सांश् काश् . %% साश् कौश् . %% मनुः . %<शौचमिन्द्रियनिग्रहः>% मनुः . %% %% गीताश् . पञ्च बाह्यानि ज्ञानेन्द्रियाणीति मनुष्याद्यभिप्रायम् कृचित् जीवे अदृष्टवशात् ततो न्यूनताऽपि . यथा वृक्षाणाम् स्पर्शसाधनत्वगिन्द्रियमात्रम् शङ्खशुक्त्यानीनाम् त्वग्जिह्वे द्वे इन्द्रिये महीलतादीनां त्रीणीन्द्रियाणि . सर्पादीनां चत्वारीन्द्रियाणि तेषां श्रोत्राभावात् कुम्भीरस्य च चत्वारि तस्य जिह्वाभावात् इत्यबधेयम् . एतेषाञ्च जीवानां लिङ्गशरीरसत्त्वेऽपि तत्तद्गोलकस्थानशून्यत्वान्न तत्तत्कार्यार्थं वृत्तिः . बौद्धमते गोलकान्येवेन्द्रियायाणि . तन्मतं विवरणीपन्यासे दूषितं तच्च 666 पृश् दर्शितम् . 2 रेतसि 3 वीर्ये च . %% श्रुतिः %% ताण्ड्यश् %% bhà0 ## पुश् इन्द्रियस्य गोचरः विषयः . शब्दादिषु विषयेषु ते हि प्रतिनियतमेकैकस्येन्द्रियस्य ग्राह्या यथा श्रोत्रस्य ग्राह्यः शब्दः, त्वगिन्द्रियस्य स्पर्शस्तद्विशिष्टद्रव्यञ्च, चक्षुषोरूपं तदाश्रयद्रव्यञ्च, रसनायाः रसः, घ्राणस्य गन्ध इत्यादि . एवमन्यान्यपि न्यायादिमते तत्तदिन्द्रियग्राह्या ण्युक्तानि यथा %% . आदिपदात् सुरभिदु गन्धत्वयोर्ग्रहणम् . तथा रसत्वमाधुर्यादिसहितः . एवं शब्दत्वतारत्वमन्दत्वादिसहितः %% भाषाश् सोऽपि उद्भूतस्पर्शोऽपि चकारात् तद्वृत्तिस्पर्शत्वमृदुत्वकठिनत्वादि ग्राह्यम् . एते च बाह्येन्द्रियाणां विषयाः . तेषां मते मनस इन्द्रियत्वात् तद्ग्राह्यास्तत्रैवोक्ता यथा %% एवं सुखत्वदुःखत्वादिकमपि ## पुश् 6 तश् . इन्द्रियसमुदाये %% मनुः . इन्द्रियवर्गादयोऽप्यत्र . %% माघः . ## त्रिश् इन्द्रियाज्जायते जन--óa5 तश् . इन्द्रियसन्निकर्षजाते प्रत्यक्षे . %% भाषाश् . इन्द्रियजातादयोऽप्यत्र इन्द्रियाणि च विषय सन्निकर्षद्वारा ज्ञाने करणानि विषयसन्निकर्षश्च तत्र व्यापारः व्यापारेणैव तेषां जनकत्वात् ज्ञानानां तज्जन्यत्वम् . ## नश् इन्द्रियेण जनितं ज्ञानम् . प्रत्यक्षे ज्ञाने . ## पुश् इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वस्वविषयेभ्यः निवर्तनेन निरोधः . इन्दियाणां यथेष्टं प्रवृत्तानां स्वस्वविषयेषु 1 प्रसङ्गनिवारणे . स च सर्ववर्णसाधारण धर्मः %% मनुः . इन्द्रियनिग्रहः अप्रतिषिद्धेऽपि विषयेऽनतिप्रसङ्गः एकाश् तश् रघुश् . 2 योगसाधनाङ्गे श्रोत्रादीनां ज्ञानेन्द्रियाणां वागादीनां च कर्णेन्द्रियाणां स्वस्व व्यापारेषु अनियोजनरूपे रोधने च . सर्वेषामनिरोधे योगसिद्ध्यभावोभङ्ग्या गीतायामुक्तः . %% मनसोनिग्रहादेवान्येषां निग्रहो भवति नान्यथा %% गीतायां तथोक्तेः . मनोनिग्रहोपायश्च %% गीतोक्तेः अभ्यासवैराग्यैरूपः . यथेच्छमिन्द्रियप्रसङ्गे पापमप्युक्तम् %% याश् स्मृश् . इन्द्रियजयोप्यत्र इन्द्रियजये च शौचमेव हेतुः . यथा ह पातश् सूत्रभाष्ययोः %<शौचात् स्वाङ्गजुगुप्सा परैरससर्गः>% %% सूश् %<शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रिययस्ततश्चात्मदशनयोग्यत्वम् बुद्धिसत्त्वस्य भवतीति>% भाश् एष च बाह्य उपायः . आभ्यन्तर उपायस्त त्रैवोक्तः . %% पाश् सूश् %% भाष्यम् तत्फलमपि तत्रोक्तम् . %% पाश् सूश् %% भाश् एतासाञ्च बाह्यसिद्धीनां पारम्पर्येण सत्वपुरुषान्यतमाख्यातिरेव तु मुख्यं फलमिति तत्रैव प्रसिद्धम् . ## पुश् इन्द्रियाणां बधः स्वस्वकार्येषु शक्तिविधातः . इन्द्रियाणां स्वस्वकार्यानुकूलशक्तिप्रतिघाते ते च एकादशधा यथाह सांश् काश् कौमुद्योः %% काश् एकादशेन्द्रियबधाः स्वस्वकार्ये वैकल्यरूपाः तच्च बाधिर्यमित्यादि कौश् वाक्यम् अशक्तिशब्दे 473 पृष्ठे उदाहृतम् ## त्रिश् इन्द्रियं बोधयति स्वपानसाध्यवैकल्य बुध + णिच् + ल्यु . स्वपानसाध्यवैकल्यबोधके मद्ये मद्यपाने हि इन्द्रियमात्रस्य स्वस्वकार्यव्यापारापाटवकरणात् आत्मवीर्यं तानि बोधयतीति तस्य तथात्वम् . %% इत्युपक्रम्य %% . %% . %% सुश्रुश् . @<[Page 957b]>@ ## त्रिश् इन्द्रियं वश्यतया प्राशस्त्येन वास्त्यस्य मतुप् मस्य वः . 1 वश्येन्द्रिये 2 प्रशस्तेन्द्रिये च स्त्रियां ङीप् . इन्द्रियेण तुल्यम् इन्द्रियस्येव इन्द्रिये इव वा वति . इन्द्रियतुल्ये अव्यश् इन्द्रियं वीर्यमस्त्यस्य मतुप् मस्यवः वेदे पूर्बपद निश् दीर्घः . वीर्यान्विते . %% वाजश् . हविष्य इन्द्रियवान् मदिन्ततम वाजश् . क्वचित् वेदे दीर्घोन . सर्व हुतमिन्द्रियवत यजुश् 14, 2, ## स्त्री 6 तश् . %<शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः . वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्>% सांख्योक्ते श्रोंत्रादीनां शब्दादिषु प्रकाशनार्थे 1 व्यापारे कर्मोन्द्रयाणां 2 वचनादानादिव्यापारे च . तत्र बुद्धीन्द्रिय वृत्तिश्च इन्द्रियजन्या बुद्धेस्तत्तदाकारेण परिणामः साच निर्विकल्पकस्थानीया इति साश् कौश् समर्थितं तच्च 826 पृश् आलोचनशब्दे दर्शितम् कर्मोन्द्रियवृत्तिश्च वचनादानादिरूपोव्यापारः . मनोरूपेन्द्रियवृत्तिस्तु संकल्पविकल्पाध्यवसायरूपा मनोबुद्ध्योः परिणामभेदः . ## पुश् इन्द्रियाणां संप्रयोगः स्वस्वविषयेषु प्रयोगःव्यापारणम् . विषयेरिन्द्रियसम्बन्धे असतख्यातिशब्दे 523 पृष्ठे उदाश् . ## पुश् इन्द्रियस्य स्वस्वविषयैः सह सन्निकर्षः मम्बन्धभेदः . प्रत्यक्षसाधने इन्द्रियस्थ स्वस्वविषयैः सम्बन्धभेदरूपे प्रत्यक्षजनकव्यापारे . स च न्यायमते षोढा यथा %% भाषाश् . तथा च द्रव्यस्य प्रत्यक्षे इन्द्रियसंयोगः कारणम् द्रव्यसमवेतगुणकर्मजातीतां प्रत्यक्षे इन्द्रियसंयुक्तसमवायः . द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः . शव्दस्य प्रत्यक्षे श्रोत्रसमवायः शब्दवृत्तिशब्दत्वादेः, श्रोत्रसमवेतसमवायः कारणम् . %% मुक्ताश् . इन्द्रिय संयोगादयोऽप्यत्र ## पुश् इन्द्रियाणां खस्वविषयेषु स्याप इव अप्र वृत्तिरत्र . 1 सुषुप्त्यवस्थायाम् तत्र हि मनःसहितसर्वेन्द्रियाणामुपरमः श्रुत्यादावुक्तः %% इति स्मृत्या %% श्रुत्था इन्द्रियमात्रलयश्रवणात् . इन्द्रियैःस्वस्य स्वकारणभावस्यापः प्राप्तिर्यत्र . इन्द्रियाणां स्वरूपतः स्वकारणलयकाले प्रलये . मरणे तु न स्वरूपतस्तेषां लयः . %% श्रुतेः %% मिति स्मृतेश्च प्राणानामाप्रलयस्थायित्वावगतेः . तत्र गोलकाभावेन वृत्तिमात्र न भवति पुनर्देहान्तरे गोलकोदये वृत्तिलाभ इति भदः %% iti ÷àüø såø भाष्ययोर्विवृतिः एवं सांख्यमतेऽपि किन्तु तन्मते लिङ्गदेहे प्राणपञ्चकं विहाय पञ्चभूतानां प्रवेश इत्येतावन्मात्रभेदः . ## पुश् इन्द्रियमेवात्मा . 1 इन्द्रियस्वरूपे कर्मधाश् . 2 इन्द्रियेषु . ## पुश् 6 तश् . सांख्यमतसिद्धे इन्द्रियकारणे अहङ्कारे %% साश् kà0 ## 6 तश् . इन्द्रियाणामचेतनानां स्वस्वकार्येषु व्यापारसम्पादनाय ईश्वरनियोजिते देवभेदे . तेच देवाः %% . शारदाश् दर्शिताः पदार्थादर्शेएतद्व्याश् %% इति तथा च श्रोत्रस्याधिष्ठातृदेवता दिक् . त्वचः वायुः, चक्षुषः अर्कः . रसनायाः प्रचताः, घ्राणस्याश्विनौ, वःचः अग्निः पाणेः शक्रः, पादस्य उपेन्दः (विष्णुः), पायोः मित्रः उपस्थस्य कः ब्रह्मा . मनसः चन्द्रमाः . ## 6 तश् . श्रोत्राद्याधारे देहे तस्य इन्द्रियाधारत्वत्ताथात्वम् . स च सूक्ष्मएव देहः . यथाह साश् काश् %% . %% भावः . साश् कौश् . %% स्मृतिः . पञ्चदश् इदमेव वाक्यमुपन्यस्तम् . न्यायादिमते स्थूलदेहएव इन्द्रियायतनं तैः सूक्ष्मदेहानङ्गीकारात् इति भेदः जीवादृष्टवशादेवापूर्बदेह एव तत्तदिन्द्रियाण्यपि तत्तद्देहे उत्पद्यन्ते मनासि तु अनन्तानि तानि च नित्यानि तेषाञ्च अदृष्टवशात् एर्ककस्मिन् देहे एकैकस्य प्रवेश इति हि तेषां सम्मतम् . 2 आत्मनि च %<आत्मेन्द्रियाद्यधिष्ठतो>% लिङ्गशरीरशब्दे एतेषां युक्तायुक्तत्वपरीक्षणम् करिष्यते . ## त्रिश् इन्द्रियेषु आरमति आ + रम--घञ् . इ न्द्रियार्थभोगप्रसक्ते %% गीताश् . ## पुश् 6 तश् . इन्द्रियगोचरशब्दार्थे शब्दार्दो %% मनुः . द्वन्द्वः 1 इन्द्रिये तद्विषये च द्विश् वश् . %% गौश् सूश् . इन्द्रियेणार्थस्यसन्निकर्ष इत्येव तत्र विग्रहस्तु न्याय्यः . ## त्रिश् इन्द्रिय वश्यतया प्राशस्त्येन वास्त्यस्य बाश् विनि वेदे पूर्वपददीर्घ . 1 वश्येन्द्रिये 2 प्रशस्तेन्द्रिये च . %% श्रुतिः . ## पुश् 6 तश् . 1 जीवे तदधिष्ठानेनैब तेषां वृत्त्युत्पत्तेस्तथात्वम् 2 इन्द्रियाधिष्ठातृदिगादिदेवादिषु च . ## पुश् 6 तश् . वृहस्पतौ शक्रेज्येन्द्रपूज्यादयोऽप्यत्र ## पुश् इन्द्रेण स्थापित ईश्वर ईश्वरलिङ्गम् . महेन्द्रपर्वतस्थे वृत्रासुरबधजनितब्रह्महत्याविघातार्थं शक्रेणं स्थापिते शिवलिङ्गभेदे तत्कथा प्राश् विश् कालिश् पुराणम् . %% . ## दोप्तौ रुधाश् आश् अकश् सेट् निष्ठायामनिढ् . वर्तमानेचाऽतोनिष्ठा . इन्धे, इन्धाते, इन्धते, यं त्वां जनास indhate çø 8, 4, 3 indhãta, indhàm . int sya indhvam . aindha ऐन्धिष्ट इन्धाम्--बभूव . आस चक्रे इन्धिष्यते ऐन्धिष्यत . इन्धितव्यम् . इन्धिता इन्धनम् . इद्धोवर्तते . क्विप् समित् इन्धानः %% ऋश् . भावे इध्यते ऐन्धि . परो यदिध्यते दिवि छाश् उश् तु पदगणव्यत्यासः . ## पुश् इन्घ + करणे--घञ् . 1 काष्ठे इन्ध--अच् . 2 दीप्तियुक्ते . 3 तन्नामके ऋषिभेदे पुश् ततः गोत्रे नडाश् फक् . ऐन्धायनस्तद्गोत्रापत्ये पुंस्त्री . दीप्तियुक्ते दक्षिणनेत्रे विशेषेण स्थिते 4 परमात्मनि पुश् . तस्य तदर्थत्वञ्च समर्थितम् वृश् उश् भाश् . %% इन्धोह वै नाम इन्ध इत्येवं नामायं %% आदित्यान्तर्गतः पुरुष एषः, योऽयं दक्षिणेऽक्षन् अक्षिणि विशेषेण व्यवस्थितः . स च सत्यनामा तं वा एतं पुरुषं दीप्तिगुणत्वात् प्रत्यक्षं नामास्य इन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेण, यस्मात् परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति भाश् इन्धयति दीपयति इन्ध--णिच्--अच् . 5 दीपके त्रिश् . एतस्मात् पूर्वस्थयो! म्राष्ट्राग्नेयोः समासे मुम् . भ्राष्ट्रमिन्धः अग्निमिन्धः . %% यजुश् 25, 28, अग्निमिन्धश्च अग्नीत् नाम ऋत्विक् . @<[Page 959b]>@ ## नश् इध्यतेऽनेन इन्ध + करणे--ल्युट् . 1 काष्ठे %% माघः . %% मनुः . इन्धने इन्धनापहारे इत्यर्थः %% प्राश् विश् स्मृतिः . इन्धयति इन्ध--णिच्--ल्यु . 2 दीपनकर्तरि त्रिश् . भावे ल्युट् . 3 प्रज्वालने नश् . ## त्रिश् इन्धन + मत्वर्थीयः . वेदे वनिप् निश् वर्णलोपः . indhanayukte . %% çø 2, 34, 5, %% bhàø . ## gatau भ्वाश् निरुश् . इनधातौ 928 पृष्ठे विवृतिः . ## स्त्री इन्वति इन्व--अक् स इव कायति कै--क . मृगशिरोनक्षत्रोपरिस्थे इल्वलाख्यतारासु अमरटीका . ## पुश् इण्--भ किच्च . 1 हस्तिनि, वन्येभदानाविलगन्धदुर्धराः माघः 2 तत्संख्यातुल्यसंख्याके अष्टलंख्यान्विते च . गजाहि अष्टसु दिक्षु ख्यिता ऐरावतादयोऽष्टौ वर्तन्ते इति तेषामष्टत्वम् . ते च %% अमरोक्तक्रमेण पूर्वादीशानान्तदिक्षु स्थिताः . अस्य च उत्तरपदस्थत्वे श्रेष्ठार्थद्योतकता व्याघ्रादेराकृति गणत्वात् उपमितसमासः . स्त्रियां ङीप् . जातित्वात् पोटाशब्देन समासेऽस्य पूर्बनिपातः पुंवद्भावश्च इभपोरा इभलक्षणविभागादि वृहश् संश् %% . हेमाश् षरिश् खश् लक्षणसमुच्चये विष्णुधश् . %% (व्यूढा विपुलाः) %% . राम उवाक्ष वामनाद्याश्च ये नागाः प्रोक्तानिन्दितनक्षणाः . तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज! . पुष्कर उवाच . आनाहायामसंपूर्णोयोऽधिह्रस्वो भवेद्गजः . वामनः स समाख्यातोमत्कुणोदन्तवर्जितः . (आनाहःस्थूलता) (आयामो देर्घ्यम्) दशां चतुर्थी संप्राप्य वर्धेते यस्य न द्विजौ . स्थूणाघनायतौ स्यातां स मूढो हि गजोऽधमः . अपाकलो विशालेन दन्तेनैकेन वारणः . संक्षिप्तवक्षोज घनः पृष्ठमध्यसमुन्नतः . प्रमाणहीननाभिश्च स कुब्जोवारणाधमः . अनुन्नताभ्यां सद्दन्तः कुदन्तःस्यात्ततो बहिः . (बहिर्दन्तसीमनि) . वामदन्तोन्नतो नागो वामकूटश्च कथ्यते . दन्तावश्रुस्पृशौ यस्य सोऽश्रुस्पृगिति कोर्तितः . एकदन्तस्तथा नागः कूट इत्यभिधीयते . पादयोः सन्निकर्षः स्यात् यस्य नागस्य गच्छतः . स षण्डोऽध्वनि युद्वे च लक्षण ज्ञैर्न पूजितः . अरत्न्यभ्यधिकं यस्य विस्तरेणस्तनान्तरम् . विकटः सविनिर्दिष्टो दुर्गतिर्निन्दितोगजः . राम उवाच . श्रोतुमिच्छाम्यहम् देव! कुञ्जरंसप्तसूच्छ्रितम् . यं प्राप्य किल राजानोजयन्ति वर्सुर्धा नृपाः . पुष्कर उवाच . वर्चः सत्वम्बलं रूपङ्कान्तिःसहननञ्जवः . सप्तैतानि सदा यस्य स गजः सप्तसूच्छ्रितः . ये वामवद्दक्षिणपार्श्वभागेनाप्लातुकामाःपिटकोत्थयापि . ते नागसुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र तत्रैव पराशरसंहिता . %% . (उदग्रो उच्चः अनुवृत्तकरः अनुक्रमेण वृत्तकरः पुष्करः कराग्रं मन्या धमनी अन्वर्थवेदी अग्रे वक्ष्यते) . मन्दजातिः संकेताभिज्ञः सुह्रस्वो महोदरकरश्रोताः स्थूलदन्तस्ततपृष्टवंशः स्थूलहस्तजिह्वांसग्रीवः, पृथुहस्तमस्तकः सुविभक्तोरःशिराःसुमृदुवृत्तश्रोत्रः स्थूलास्थिकरकवापीविलपादः सूक्ष्मनाभिस्तनुताम्रत्वक्कर्णकटः दीर्घोच्चमेढ्राङ्गुलिर्बालबालधिर्मुष्करन्ध्रकक्षवरणोपदिग्धोहर्यक्षः सुबद्धजघनः सवृत्तोरक्तोगम्भीरवेदी मन्दजातिः जातशङ्कोदृढमन्मथस्तीक्ष्णसाध्योयूथानुगाभी ग्रहणगतोपि नारिभयमाविशति . (गम्भीरवेदी वक्ष्यते उपदिग्धो लिप्तः) मृगजातीयः पुनर्ह्रस्वपुष्करोच्चहनुहस्तबाह्यमेहनसुदन्तनखपृथुवंशग्नीवास्योदरमेढ्रतनुर्विशालनेत्रस्तथावृत्ततनुश्रोत्रः कुण्ठोष्ठो घनायताग्रकायः संक्षिप्तकरालो न्यस्तमस्तकोदीर्घजिह्वोविषाणोपनीतः शीघ्रोबह्वशनोभारसाहो मनस्वी दुर्दमः स्वयूथपर्यन्तानुचारी भिन्नपुरीषोऽतिक्रमणवेदी क्लेशासहः क्रन्दनश्चेति . मिश्रास्तु तेषां परस्परसंयोगजाः सर्वसंकुललक्षणा इति . भद्रा श्रेष्ठाभवन्त्यासां मन्दा मध्या कनीयसी . मृगा मिश्राऽधिकै र्ज्ञेया गुणदोषैः समासतः . अथ वनभेदेन गजनेदाः . अथैषां प्राच्यकारूषदशार्णमार्गणेयककालिङ्ककापरान्तिकसौराष्ट्र पञ्चनदाख्यान्यष्टौ वनानि वासस्थानानि तेषां पृथक् पृत्यक् कर्मलक्षणमुपदेक्ष्यामः तत्र हिमवद्गङ्गाप्रयागलौहत्यान्तरे प्राच्यवनमत्रोत्पन्नाः कपिलाः अव्यग्राः कुनखपार्ष्णयोवारणाश्चलपृथुपेचकवंशपिण्डकाः पृथुहस्तामन्दवेगारूक्षाश्चपलाकृतयो भवन्ति . (पेचकः पुच्छभूलम्) मेकलो मत्स्यो गङ्गावतारश्चेति कारूकाख्यवनमत्रोत्पन्नाः श्यामाश्चण्डाः सुचरणाह्रस्वानात्यायताः शीघ्रोदग्रावृहद्भिरुद्दामैर्दन्तैर्दन्तिनो भवन्ति . महागिरिदशार्णविन्ध्याटवीरावतीनां मध्ये दशार्णं वनमभिख्यातमत्र दीर्घाङ्गुलिपुष्कराः पाद्मभाः श्यामा वा दुर्ग्रहाः सुवृत्तजघनाग्राः सितसूक्ष्मविन्दुचित्राश्चूतफलतुल्यमद गन्धिनोविशालोत्सङ्गदन्ताः स्थूलहस्तास्यशिराग्रीवा मध्वक्षाः स्वासनाःसत्ववन्तश्च . पारिपात्रवैदिशब्रह्मावर्तवनानामन्तर्मार्गणेयकं वनमत्रोदग्नाः शीघ्रदीर्घक्रमेणोपदिग्धाङ्गाः बलवन्तोऽभिजाताः सुप्रमाणाः मध्वक्षामृदुत्वचः कचाविलप्राया अल्पपेचकाहरिश्यावाखण्डच्छन्नाः सुहस्ताः स्निग्धरोमाणः स्थिराः सुशरीराः कुरेणूनामधिपतयः स्वल्पतापाश्च . विपुलसह्यदक्षिणारण्योत्कलानां मध्ये कालिङ्गकं वनमत्र कलविङ्काक्षाः सर्वश्वेताः स्थिरपदाः शीघ्राः मृद्वरुणरीमाणस्तनुत्वगुदरादीर्घकेशबालधयो दीर्घक्रमाः बलवन्तोऽल्पपेचकाः पद्मप्रभा यातुरुदग्ना धनुःपृष्ठवंशारक्ततालुजिह्वौष्ठाः सुप्रयोगग्रहसुखाःवराहजधनाः नीचवृत्तनखाःस्थिरचरणाः आशुसुवेदिनोमधुदशनाः पीतह्रस्वशिरोधराः महोरगवृहत्कराः मृदुदीर्घहस्ताहस्तिनो भवन्ति . नर्मदोदधिसेवदेशान्तोपहारणामन्तरतोऽपरान्तिकं वनमत्र मानिनो धीराः श्यामाःसप्तप्रतिष्ठिताः दृश्यजघनशिरोधरा पीनायतविषाणाः स्वास्यका मृदुत्वच उदग्रादीर्घरक्तताल्वोष्ठजिह्वामहोत्सङ्गाः पद्ममदगन्धिनो धनुःपृष्ठवंशाविवृत्तास्यानान्यवनविचारिणः . द्वारकार्बुदावर्तनर्मदान्तरतः सौराष्ट्रकं वनमत्राल्पायुषश्चण्डाः पिङ्गायताक्षाः मध्यायताङ्घ्रयोऽल्पपेचका मृदुविभक्तमात्राप्रतिलोमलोमशचर रणास्तनुत्वक्कर्णनखाः सूक्ष्मदन्ताः शिक्षात्यज इति . हिमवत्सिन्धुकुरुजाङ्गलकानामभ्यन्तरे वनं पञ्चनदाख्यं तत्र स्फुटितरूक्षश्वेतांशुदन्तास्तनुविन्दूपचितकराः सुगन्धयोगृदवोमहापेचकदेशाङ्गप्रमाणाःसूक्ष्मवृहत्त्वचोदुर्विनेयाध्यानशीलाः कवलतृषो भवन्त्यपि . वनेष्वेतेषु जायन्ते प्रधानामध्यमोत्तमाः . प्रशस्ता निन्दिताश्चापि तेषां वक्ष्यामि लक्षणम् . नम्रजतुकाष्ठसङ्काशं ह्रस्वमल्पाङ्गुघपुष्रं दुर्गन्धं कर्कशत्वग्रोमाणमाततस्तव्यस्थूलविरलपर्वाणं हस्तिनो हस्तमध्यन्यविघातधन्यं पीतं मृदुरोमाणमनुपूर्वपतितं चारुदीर्घाङ्गुलिपोनं पृथुपुष्करंमृदुवलिनम् . सुगन्धिवृत्तं पञ्चहस्तायतं द्विरक्तं वृहत्च्छ्रोतोग्रोवुकाश च . कक्षस्फुटिताह्रस्वमलिनविषमचक्रखण्डसूक्ष्मदन्तावपूजितौ पूजितौ च स्निग्धश्लक्ष्णप्रदक्षिणोन्नतामलिनसममाहितौ मधुसवर्णौ मुकुलिताग्रावावाधमन्यायातावष्टादशाङ्गुलपरिणाहौ . अथ विरूपविषमे वराहनकुलध्वाङ्क्षवानराभे रूक्ष्मविच्छिन्नेक्षणे सन्निमीलिते लोचने न पूजिते पूजिते च कलविङ्काभसूर्यमणि वह्नितुल्ये स्वनुपहिते च . प्रशस्तं समाहितमायतपृथु बाहित्यमवस्थितरक्ततालुजिह्वौष्ठचारुसूक्ष्मश्लक्ष्णविन्दूपचितं सर्वसंपूर्णम् . मृदुमृदुनिर्याणपीडितपुष्करं विषममासनात् षडङ्गुलावाग्बन्धनाभावेन नतकुम्भलम्बम्बेनातिरिक्त प्रमाणं घण्टाघनपिङ्ग रूक्षास्थूलद्वन्द्व रोमोपचितमपूजितं शिरोवारणानां पूजितं महोदयस्थानमुपवितसप्तकमनिम्नखरनिर्याणं पृथुपुष्करं स्निग्धमृदुसूक्ष्णयुग्नरोमसुविभक्तोष्णीषवितानावग्राहं वा ह्रस्वीत्क्रुष्टोपक्रष्टौ वृत्तौ स्तब्धौ तनुविषमसिराततौ पीडितान्तावतिरुद्धप्रमाणौ संवृतच्छिद्रौ सान्द्रमृदुसुप्रमाणसिरालावपाठितपुटसंविपुलमूलिकौ, पृष्ठच्छिद्रौ दुन्दुभिस्वनौ वा . क्लेशावहाच्छिद्रातिदीर्घानुपचितपीडिका सुमुहती पृष्ठालम्बनात्युद्गतायतास्थानावपीडिता ग्रीवा वारणस्याप्रशस्ता शस्ता तु प्रह्वोपरि पिण्डिका दृढारक्षी त्रि बलिः सास्नारत्निपरीणाहा द्वादशाङ्गुलायता सर्वसम्पूर्णा वा . विषममवाग्रं संक्षिप्तलम्वं संपुटमानसं विगर्हितं स्थिरं च विनतमत्युद्गतं वक्तं पृष्ठवंशयशोभनम् . शोभनमुपचितसूक्ष्मं धनुःप्रमाणमेवं संस्थानं विद्यात् . अथ पूर्वगात्रञ्छिद्रोन्नतांसं विकलितहस्तयोर्वृत्तं सिरालम्भनं स्तब्धव्याधिद्वन्द्वोहनिर्लग्नं विषमकचाबिलम् प्रमाणहीनमनिष्टम् इष्टमनुपूर्णोपचितं स्थिरविमक्ताजिलसत्कीटमनुपविम्बमुखमच्छिद्ररन्ध्रोपचितमथोरक्तं वा . अथ जघनं घनमुच्छ्रितास्थि निर्मांसपेचकं कलाहीनातिरिक्तप्रमाणं बालध्यनुयायि समनर्थकरम् . अर्थकरमत्पपेचकं पलोपचितमदृश्यशुष्कस्पष्टचतुरस्रमायताग्नं चारुबालधिपरिपूर्णाण्डकोषायततया नासिरालपल्लवाकारमेहनमजयनञ्जयनं च श्यावाल्परूक्षस्फुटितनखश्लिष्टसन्धि, परुषासारतलसहा न पूजिताः पादाः अन्ये भवन्त्यपि च . विंशत्यष्टादशनखाः स्थिराः कूर्मसमाहिताः . गजानां पूजिताः पादा ये च स्युर्विकचाविलाः . पादाः कचाविला रुक्षविबर्णाः परुषाः कृशाः . वारणानान्न शस्ताः स्युर्ये वा स्निग्धतनूरुहाः . सूक्ष्मबिन्दु चितां स्निग्धां त्वचं शंसन्ति दन्तिनाम् . आस्यस्पृशौ विशालस्य विषाणौ पार्श्वौन्नतौ . उपाहतो विशालेन दन्तैकेन वारणः . अनुन्नताभ्यां संपन्नःकुदन्तः स्यान्नतावधिः . ऊर्ध्वं वक्त्रान्तरालस्य प्रतिमानसमौ द्विजौ . ह्रष्वस्थूलातिदीर्घेण दन्तेनैकेन वा गुणाः . वर्ज्यास्ते शुभ कामेन सर्व एवातिगर्हिताः . अव्दद्वये नदीजानां पञ्चमेऽव्दे वनौकसाम् . दन्तमूलपरीणाहान् द्विगुणान्कल्पयेत्परे . शरशक्तिधनुश्चक्रशूलपट्टिसलक्षणाः . दन्ताग्रराजयो यस्य स नृपं वोढुमर्हति . रोम्णां तु संश्रयो यश्च पिटक स उदाहृतः . सं ज्येष्ठः सप्तभागोनोमध्यभोऽसौ मतङ्गजः . अन्त्यः षड्डागहीनः स्यादतोऽन्योहि न पूजितः . सुखाय पेचके दैघ्यं पृष्ठपार्श्वोदरान्तरम् . आनाहउच्छ्रय पादाद्विज्ञेयो यावदासनम् . वनविशेषेण गजलक्षणं तत्रैव वार्हस्यत्यसंहिता . %% कायेन यो भवेद्भद्रो सन्दोवापि मतङ्गजः . मृगगात्रोऽपरश्चैव स भवेद्वेगवान् गजः . मृगरूपाधिकत्वं च दृश्यते यस्य दन्तिनः . अधमस्तु स विज्ञेयः सत्वशक्तिविवर्जितः . करदन्ताक्षिकुम्भैश्च यो मृगोजायते गजः . शेषावयवभद्रोऽपि हीन एव भवेदसौ . एवमुद्देशमात्रेण मिश्रभेदा मयोदिताः . नोदिता येऽपि तेऽत्रापि मिश्रा ज्ञेया मनीषिभिः . मिश्रलक्षणसंयोग उक्तष्टं यस्य दृश्यते . रूपन्तन्नामधेयोऽसौ जायते हि मतङ्गजः . अतः परम्प्रवक्ष्मामिलक्षणं गिरिचारिणाम् . तथा नदी चराणां च तथैवोभमयचारिणाम् . महाबला महाकायाश्चितांसा गिरिचारिणः . सुपाश्वाश्चारुदिग्धाङ्गादृढपादागतक्लमाः . उदग्रानिर्भयाश्चैव सल्लकीकवलप्रियाः . तटाघातविधौ भुग्नदन्तदारित भूतलाः . शार्दूलादिमहासत्वसंस्फोटातङ्कवर्जिताः . मदस्रावक्षतोत्साहादुर्दमावारिभीरवः . पांशुक्रीडारता नित्यं द्रुमोन्मूलनतत्पराः . विषाणवेष्टनाशीलाः खेष्टसन्तापनीरकाः . कराग्रस्फोटनिरता सीत्कारकरणप्रियाः . अनुदग्राघनश्यामाः सीकरोद्गिरणप्रियाः . तोयकर्मणि निःशङ्कामतङ्गाश्च नदीचराः . उभयेषुचरन्त्ये ते नदीपर्वतसानुषु . ये गजाहृष्ट मनसस्ते भवन्त्यतिशोभनाः . सर्वेषामेव नागानां छायालक्षणमुत्तमम् . यद्यथा जायते यस्य तत्तयैवाभिधीयते . सत्वांशकत्वाद्भद्रस्य पाटला भवति प्रमा . नवपल्लवसच्छाया स्निग्धा तनुतनूरुहा . तयातमोऽंशकचाच्च कृष्णा मन्दस्य जायते . तरुणाम्बुद संकाशा स्थूलकृष्णकवाबिला . रजोऽंशकत्वाच्च तथा मृगस्यापि हि धूसरा . मलिनाम्बुदसंकाशा रूक्षा तनुतनूरुहाः . एवंछायाविशेषाः स्युर्भद्रादीनान्मयोदिताः . छाया संमिश्रभावाच्च मिश्रा भवति दन्तिनाम् . वनजातिगुणैर्भद्रः गजश्रैष्ठो नरोत्तम! . तमोऽशकत्वं मन्दस्य यद्यदुक्तं निबोध मे . दुर्मनस्त्वं तथाऽऽलस्यं निद्रालुत्वं च मूढता . गम्भीरवेदिता चेति मन्दस्य तम उत्थितेः . एवं रजीगुणो राजन् मृगस्तेन रजोऽंशकः . धैर्थ्यं स्थैर्यं पटुत्वं च विनीतत्वं सुकर्मता . अन्वर्थवेदिता चैव भयस्थानेषु मूढता . सुभगत्वं च धीमत्त्वं सत्वस्यैते गुणाः स्मृताः . अतः सत्वांशकोराजन् भद्रजातिरुदाहृतः . चित्रत्वं बाहुशिरसोरन्तर्मणिगतं तथा . दन्तयोर्मधु वर्णत्वं नेत्रयोर्मधुपिङ्गता . आसनस्य पृथुत्वञ्च पूर्णता कुक्षिपार्श्वपोः . पृथुत्वं पृष्ठभागस्य घनत्वं समसन्धिता . स्निग्धच्छाया त्वथायामःपरिणाहोच्छ्रयौ तथा . सश्रीकत्वं गुरुत्वं च कायस्यैते गुणाः स्मृताः . सर्वलक्षणसंपूर्णो दृश्यते न मतङ्गजः . प्रधानावयवे लोके यत्नः कार्यो मनीषिभिः . हीनं कृष्णं च कल्माषं पुष्करं न प्रशस्यते . संपूर्णं मांसलं रक्तं सुकुमारं शुभं स्मृतम् . त्र्यङ्गुलन्तुभवेद्धीनं हीनम्पतिविनाशनम् . कृष्णं भर्तुर्विघातायकल्माषं भर्तृरीगदम् . संपूर्णं सिद्धिदं भर्तुः पुष्कर चतुरङ्गुलम् .. सौभाग्यदं मांसलन्तु सुकुमारं तथार्थदम् . रक्तपद्मदलच्छायं तथा मिष्टान्नपानदम् . अतः परं शुभेज्ञेये श्रीतसी पाटलोदरे . पञ्चाङ्गुलप्रमाणेन वर्तुलत्वेन चार्थदे . अवाङ्मुखंच ताम्रं च कर्णतालं सुखप्रदम् . ह्रस्वा स्थूला च विपुला चित्रिणी श्यामलोनिता . कुञ्चिता च तथा दृष्टिः सप्तधादन्तिनां मता . तासां तु त्र्यङ्गुलायामा सा ह्रस्वेत्यभिसंज्ञिता . ह्रस्वा करोति नृपतेर्विनाशं शीघ्रमेव हि . स्थूल दुर्भिक्षकरणी श्यामला नृपदुःखदा . करोति चित्रिणीनित्यं तस्यैव तु वसुक्षयम् . भुग्ना दृष्टिर्विनाशाय राज्ञोधनविनाशिनी . कुञ्चिताहीनयोश्चैव युद्वकाले रिपोर्जयम् . अतः परं प्रवक्ष्यामि क्रमेण करलक्षणम् . न करं दीर्घमिच्छन्ति बालधेः शास्त्रपण्डिताः . न बालधिसमं हस्तं नातिदीर्घं क्रमायतम् . न तनुं नातिकायं च न रूक्षं न कृतव्रणम् . नाक्रमेण कृतोत्सेधं न हीनं दशनान्तरम् . न ह्रस्वाङ्गुलिसंयुक्तं नातिसंकटपुष्करम् . एतल्लक्षणसंयुक्तं करं शंसन्ति कोविदाः . बालधेः सुसमोहीनः समोवा दन्तिदुःखदः . अतिदार्घोभवेद्भर्तुरायुषः क्षयकारकः . तनुर्व्याधिकरो यातुरतिकायोऽर्थनाशनः . रूक्षोव्याधिव्रणङ्कुर्याद्यातुर्व्रणकृतां व्यथाम् . प्रतिलोमेन च स्थूलोगजस्य सुस्वनाशनः . असमञ्जसहीनश्व असमञ्जस वर्तुलः . दुःखशोकभयायासकर्ता भवति नित्यशः . दशनान्तरहीनश्च जायते दन्तिरीगकृत् . कथितं पूर्वमेवेषु पुष्कराङ्गुलिलक्षणम् . अतो मया न कथितं साम्प्रतङ्करलक्षणे . निर्वलीकोदीर्घरोमा क्रमवृत्तत्वसंयुतः . अणुबिन्दुविचित्रश्च दैर्व्येण च शताङ्गुलः . बालधेः पुष्करं यावदायामोजात्यपे क्षया . अरत्नित्रयाऽऽनाहश्च हीनहीनतरक्रमात् . युक्तस्त्वनेन मानेन करः पूज्यतमो भवेत् .. निर्बलीके च सौभाग्यन्दीर्घरोमार्थदः स्मृतः . क्रमवृत्तोजयं कुर्यादणुबिन्दुयुतोधनम् . सुप्रमाणं भवेद्राज्ञः करस्य परिवर्धनः . आनाहबांश्च सततं राज्यस्फीतिकरोभवेत् . करस्य कीर्तितं ह्येतल्लक्षणं शुभसंज्ञितम् . अतःपरं प्रवक्ष्यामि लक्षणं दन्तबेष्टयोः . कचहीनावतिस्थूलौ विषमौ शिथिलौ तथा . दन्तवेष्टौ सदा भर्तुः प्रमाणाभ्याससौख्यदौ . दन्तमूले सुसम्बद्वौ सकचौ किञ्चिदुन्नतौ . दृष्टौ सदा तथा भर्तुर्वृद्विदौ परिकीर्तिती . अतःपरं प्रवक्ष्यामि लक्ष्णन्तु विषाणयोः . व्यस्तता सङ्कटत्वं च प्रांशुता भस्मशुभ्रता . वक्रत्वं ह्रस्वता चैव धूसरत्वं च रूक्षता . मृदुताऽधोगतित्वञ्च हीनता मूलमध्ययोः . प्रान्तयोः स्थूलता चैव दीर्घता चातिमात्रता . सर्पच्छत्रककान्तित्वं दोषाह्येते चतुर्दश . दन्तयोस्तु समाख्याताः फलं तेषान्निबोध मे . व्यस्तौ च सङ्कटौ दन्तौ मदहानिकरौ तु तौ . दन्तिनस्तनुतायुक्तौ व्याधिदौ परिकीर्तितौ . भस्मशुभ्रौ तथा भर्तुर्महा क्लेशकरौ मतौ . वक्रौ चार्थविनाशाय ह्रस्वौ च परिकीर्तितौ . धूसरौ रूक्षतायुक्तौ गजस्यायुर्विनाशनौ . मृदुत्वयुक्तौ नागस्य शल्यव्रणकरौ मतौ . स्थूलाग्राधो गतित्वे च भर्तुर्यातुश्च दुःखदे . अशुभं लक्षणं ह्येतद्दन्तयोः कथितं मया . शुभं च साम्प्रतम्बक्ष्ये यथावदनुपूर्वशः . स्निग्धौ समौ सुनिष्क्रान्तौ संपूर्णौव्रणवर्जितौ . मुकुलाग्रौ दृढौ वापि ताम्नचूडौ हलोपमौ . दक्षिणाभ्युन्नतौ किञ्चित् मृणालकुमुदप्रभौ . मुधकुन्ददलच्छायौ हेमचम्प्रकपिञ्जरौ . मधुपिङ्गौ घृतच्छायौ पीपूषसदृशप्रभौ . केतकीकुसुमाभौ च मृगाङ्ककिरणप्रभौ . अध्यर्ध्वारत्निमानौ च तदर्धानाहसंयुतौ . अमीमिर्लक्षणैर्युक्तौ दन्तौ नागस्य सम्मतौ . स्निग्धौ धनप्रदौ भर्तुरायुषश्च करौ मतौ . अरिघ्नौ तु सुनिष्क्रान्तौ संपूर्णौ राज्यदौ मतौ . निर्व्रणौ राज्यलाभाय मुकुटाग्रौ जयप्रदौ . दृढौ रोगविनाशाय ताम्रवूडौ हलोपमौ . अरिसंघविनाशाय कीर्तितौशास्त्रपण्डितैः . दक्षिणाभ्युन्नतौ भर्तुः कीर्तितौ भाग्यकारकौ . मृणालकुमुदच्छायौ सुभिक्षारोग्यकारकौ . हेमचम्पकसङ्काशौ वज्रामरणदौ स्मृतौ . कुरुतो मधुपिङ्गौ च निःसपत्नं महीतले . पशुलाभकरौ ज्ञेयौ घृतपीपूषसन्निभौ . केतकीकुसुमाभौ च भर्तुर्वंशविवर्धनौ . अध्यर्द्वारत्निकौदन्तौ सुतभृत्यजयप्रदौ . आनाहमानसंयुक्तौ सदास्फीतिकरौ मतौ . इदं शुभकरं राजन्! दन्तयोर्लक्षणं मतम् . अतःपरं प्रवक्ष्यामि नेत्रयोरपि लक्षणम् . मार्जारनकुलक्रौञ्चशाखामृगनिमेक्षणान् . सर्वदोषकरान् राजन्! गजान् दूरेण वर्जयेत् . स्निग्धे मधुनिभेदीप्ते कलविङ्काक्षिसन्निभे . रक्तपद्मदलच्छाये पद्मरागमणिप्रभे . निर्धूमाग्निशिखाकारे इन्द्रनीलसमप्रभे . सौम्यदृष्टिसमायुक्ते त्र्यङ्गुले लोचने शुभे . स्निग्धे वृद्धिकरे भर्तुर्मधुपिङ्गे जयप्रदे . दीप्ते दीप्तिकरे चैव प्रतापायतने तथा . कलविङ्गाक्षिरूपे च धनधान्यविवर्धने . चामीकरकरे नित्यं रक्तपद्मदलप्रभे . पद्मरागनिभेचैव रत्नालङ्कारकारके . निर्धूमाग्निशिखाकारे प्रतिपक्षभयङ्करे . मानयुक्ते च सौम्ये च लोचने बलवर्धने . अक्षिकूटकटोद्देशनिम्नौ राज्यविनाशनौ . संपूर्णौ च बलोत्साहमदवृद्विकरौ मतौ . दन्ताश्रयं भवेन्नित्यं तालुकं षोडशाङ्गुलम् . षडङ्गुलं पृथुत्वेन वंश गध्यगतं भवेत् . तथा शुभाशुभं चैव लक्षणज्ञैः प्रकीर्तितम् . कृसरम्परिदग्धञ्च कृष्णंकल्माषमेववा . चतुर्विधमनिष्टं स्याद्यथावदभिधीयते . कृष्णं मसीसमं ज्ञेयंकल्माषं कृष्णलोहितम् . मांसलं धूम्रवर्णं च परिदग्धं प्रकी र्तितम् . कृसरञ्च तिलच्छायं कथितं शास्त्रवेदिभिः . गर्भस्थस्य यदा पित्तं वीयते तालुकं भृशम् . कृष्णतालुस्तदा नागोजायते पापलक्षणः . व्याघिभिः पीद्ध्यते नित्यं वातपित्तकफोद्भवैः . तृतीयां वा चतुथीं वा दशां प्राप्य विनश्यति . संग्रामे वा पलायेत बहुशस्त्रकृतव्रण्णः . शस्त्र सङ्घातपूर्णाङ्गः कृतान्तभवनं व्रजेत् . वातपित्तकफा यस्य कुर्वन्ति तालुके गदम् . गर्भस्थस्यैव कल्माषतालुकं तस्य जायते कृष्णतालुनि ये दोषा रक्ते चैव गुणाः स्मृताः . कल्माष तालुनस्तेतु भवन्ति च द्वयोरपि . रक्तच्छायं यदा वंशे पार्श्वयोस्त्वसितं भवेत् . तदा मध्यफलं ज्ञेयं गुणदोष समाश्रयात् . यदा वंशे च कृष्णं स्यात्पार्श्वयोस्ताम्रता भवेत् . भर्तुरुद्वेगजनकं कल्माषं तालुकं तदा . किञ्चिद्धीनं तु यत्तालु परिदग्धं तदा भवेत् . नागस्याधोरणस्यापि बलक्षयकरं हि तत् . कृसरं च भवेत् तालु पित्तकोपसमुद्भवम् . महामात्रविनाशाय वारणस्योपजायते . (महामात्रोहस्तिपकः) कृष्णतालोरपि यदा दक्षिणावर्तनं भवेत् . दृश्यते नित्यमेवं हि तदासौ दोषवर्जितः . यथा गृह्णाति नो दोषान् सुलोकः मुसमाहितः . गुणान् करोति हृदये न तथा कथितानपि . दोषघ्नं लक्षणं शस्तं यदाचार्यैरुदाहृतम् . तत्तथैवावगन्तव्यं नान्यथात्रापि भाषितम् . एवं जिह्वापि मन्तव्या तालुनः समलक्षणा . अरत्निमात्रा दैर्घ्येण विस्तारेऽष्टाङ्गुला मता . अशुभं लक्षणं ह्येतत्तालुकस्य मयोदितम् . शुभं च साम्प्रतं वक्ष्ये लक्षणं शृणुचानघ! . रक्तं श्वेतंकषायं च तालुकंस्यात् शुभप्रदम् . रक्तं वृद्धिकरं भर्तुस्तथा चायुर्विवर्धनम् . दन्तिनोऽशोकपुष्पाभं रिपुक्षयकरम्मतम् . श्वेतं पुष्टिकरं चापि वा रणस्योपजायते . चम्पकाभं तथा भर्तुरारौग्यस्य विवर्धनम् . कषायं सर्वदा ख्यात प्रयातुः सौख्यवर्धनम् . एवं जिह्वापि रक्ताभा सर्वसौख्यप्रदा मता . अतःपर प्रवक्ष्यामि सृक्कण्याश्रित्य लक्षणम् . दन्तिनो मानहीने च सृक्कणी मानवर्जिते . (सृक्कणी ओष्ठसन्धी) मुखरीगकरे नित्यं पण्डितैः परिकीर्तिते . सर्वसौख्यप्रदे तस्य संपूर्णे द्वादशाङ्गुले . अतःपरं व प्रवक्ष्यामि लक्षणंचिवुकोष्ठयोः . अरोमशम्बलीयुक्तमाताम्रं च तथा लघु . गजस्यौष्ठं न शंसन्ति मुनयो दन्तरोगदम् . दीर्घरोमा सुसंपूर्ण ओष्ठः पद्मदलप्रभः . षोडशाङ्गुलानाहश्च हस्तार्धं वायतः शुभः . भर्तुरायुःकरोदीर्घो दीर्घरोमा च कीर्तितः . पूर्णः पूरयते कोशं रक्तः सौभाग्यदोभवेत् . अरोमशं तथाहीनं चिबुकं न प्रशस्यते . तद्धि वारणनाथस्य मुखरोगकरम्मतम् . चतुरङ्गुलमानन्तु स्थूलं रोमाविलं यत् तत्प्रशस्तं गजेन्द्राणां सुखालङ्खारकारकम् . निम्ने च विषमे चैव हीने चैवाशुभे मते . मदहानिकरे %% . प्रथमादिपञ्चसुदशासु मदविकारभेदमुक्त्वाह तत्रैव . %% . स्थलभेदे न मदोद्गमफलं तत्रैवाह . %% . %% इति नहुषपुष्टो वृहस्पति रुवाच . %% . उक्तञ्च शम्भुना %% . पुनर्नहुषप्रश्ने गुरोः प्रत्युक्तिस्तत्रैव . %% . तत्र कल्याणशीलः भारार्दितोवा तृषितः क्षीणः श्रान्तोबुभुक्षितः . रात्रौ वा दिवसे वापि निर्विकारस्तु यो भवेत् . कल्याणशीलः स ज्ञेयो समस्तगजलक्षणैः विकारं कुरुते यस्तु पीड्यमानःक्षुधादिभिः . तमकल्याणिनं राजन् गजन्दुष्टं प्रकल्पयेत् . कोपोऽपि द्विविधोज्ञेयः शिशुश्चैवाशिशुस्तथा . द्विविधस्यापि राजेन्द्र! यथावच्छृणुलक्षणम् . उद्वेजितोऽपि कालेन कोपं बध्नाति निर्भरम् . क्षिप्रं गृह्णाति च क्रोधं दुर्निवारं सुदुः सहम् . शिशुक्रोधः स विज्ञेयो गजलक्षणकोविदैः . वार्यमाणोऽपि यत्नेन न शमं याति मुह्यति . स ज्ञेयस्त्वशिशुक्रोधो राजन्! स हि रणप्रियः . साम्प्रतं चैववक्ष्येऽहमायुर्लक्षण मुत्तमम् . आभ्यन्तरं च बाह्यञ्च लक्षणं द्विविधं स्मृतम् . आभ्यन्तरं योगसाध्यं बाह्यं किञ्चिच्च लक्ष्यते . तेनान्तरं परित्यज्य बाह्यं लक्षणमुत्तमम् . क्षेत्रसत्वसमायोगा . भवन्ति द्वादशैव हि . एकं हस्तगतं क्षेत्रं द्वितीयं वदनाश्रितम् . तृतीयञ्च विषाणस्थञ्चतुर्थं शिरसिस्थितम् . पञ्चमं नयनस्थं च षष्ठं कर्णाश्रितं भवेत् . कण्ठस्थं सप्तमञ्चैव अष्टमङ्गात्रसंस्थितम् . नवमं चरणे ज्ञेयं शेषाङ्गस्थंद्विपञ्चमम् . एकादशञ्च कान्तिस्थं द्वादशं सत्वसंस्थितम् . एवं द्वादश क्षेत्राणि मातङ्गानां भवन्ति हि . द्वादशैव दशाज्ञेयाः शेषाङ्गेष्वभिलक्षिताः . विंशोत्तरं वर्षशतम्भद्रस्यायुः प्रकीर्तितम् . अव्दान्यशीतिर्मन्दस्य चत्वारिंशत् मृगस्य च . मिश्रस्य चायुषः संख्या जातिभावेन जायते . प्रदेशज्ञानतत्त्वज्ञोजातिं समुपलक्षयेत् . सर्वक्षेत्रैः सुसंपूर्णः संपूर्णायुर्गजो भवेत् . हीनैश्च हीयते चायुर्यथावदभिधीयते . दशाव्दानां क्षयं कुर्याद्धस्तलक्षणवर्जितः . विशंत्यव्दविनाशश्च हीने क्षेत्रद्वये भवेत् . क्षेत्रत्रयावहीने च त्रिंशदव्दपरिक्षयः . चत्वारिंशत्समाहानिर्हीने क्षेत्रचतुष्टये . (समा संवत्रः) . पञ्चाशदव्दाहीयन्ते हीने तु क्षेत्रपञ्चके . षट्क्षेत्रहीनतायान्तु षष्टिवर्षविनाशनम् . सप्तत्यब्दविनाशाय सप्तक्षेत्रविहीनता .. अशीतिरष्टभिर्हीने वर्षाणाञ्च विनश्यति . नवतिर्नवभिर्हीनै क्षेत्रैर्नाशंहि प्रयाति . दशभिश्च तथा हीनैर्नश्यत्यव्दशतं ध्रुवम् . दशोत्तरं चाव्दशतं हीना च्छाया विनाशयेत् . विंशोत्तरं चाव्दशतं हीने सत्वे विनश्यति . एवं दशाव्दनाशंच क्षेत्रं कुर्यादलक्षणम् . एवमायुःक्षयं विद्यात् गजस्य गजकोविदः . सामान्यलक्षणं ह्येतत् जीवितस्य परीक्षणे . विशेषलक्षणं यावद् ग्रहलक्षणजातितः . एवमुद्देशमात्रेण गजायुर्लक्षणं तव . कथितं साम्प्रतं राजन्! दोषघ्नं वच्मि लक्षणम् . पादानां लक्षणं सम्यक्दन्तदोषं प्रणाशयेत् --येत् . दन्तयोर्लक्षणं हन्ति दोषान् वाहित्थसंश्रितान् . वाहित्थलक्षणैः सम्यक् नेत्रदोषक्षयो भवेत् . नेत्रयोर्लक्षणं हन्ति दोषांस्तालुसमाश्रितान् . सृक्वदोषविनाशश्च क्रियते तालुलक्षणैः . सृक्वाणां लक्षणं कुर्यात्सगददोषनाशनम् . कपोलकटदोषघ्नाः सगदस्थागुणा नृप! . निर्याणवातकुम्भानान्दोषघ्नः करयोर्गुणः . कुम्भदोषविनाशाय तयोरेव गुणो भवेत् . कर्णदोषविनाशस्तु क्रियते कुम्भलक्षणैः . कण्ठदोषविनाशाय कर्णलक्षणमेव हि . आसनस्य हि ये दोषास्तान् हरेत्कर्णजोगुणः . वंशदोषक्षयकर आसनस्य गुणो भवेत् . गुणाघ्नन्ति हि वंशस्य दोषान् तत्स्थलसंश्रितान् . पश्चिमासनदोषघ्नं लक्षणं तत्स्थलश्रितम् . कुक्षिपेचकदोषघ्नं पश्चिमासनलक्षणम् . गुणाः पेचककुक्षिस्थाः पुच्छदोषविनाशनाः . मेढ्रदोषक्षयं कुर्यात् पुच्छलक्षणमेव हि . मेहनस्य गुणा हन्ति दोषांश्चैवापराश्रितान् . अण्डकोषगतं दोषमपरालक्षणं हरेत् . नाभिदोषक्षयं कुर्यादण्डकोशस्य लक्षणम् . नाभेर्गुणैश्च हन्यन्ते दोषास्तनसमाश्रिताः . उरोमणिगतान् दोषान् नाशयेत् स्तनलक्षणम् . चिबुकस्य हरेद्दोषान् उरोमणिगतोगुणः . यथा दोषक्षयो राजन्! लक्षणैः क्रियते शुभैः . दोषातिरेकोऽपि तथा प्रदेशगुणनाशकः . प्रदेशोऽनन्तरस्यैव प्रदेशस्यगुणान्वितः . कुरुते दोषनाशं हि स दोषोगुणनाशनः . करकुम्भविषाणाक्षिकर्णलक्षणसंयुतः . सर्वैरेवाशुभैरन्यैर्लक्षणैश्चाशुभोगजः . शूलं चन्द्रांशुशुभ्रं स्याद्वक्रं च ज्वलन प्रभम् . वज्रं काञ्चनसङ्काशङ्कालदण्डःसुपिङ्गलः . एतेषां च समायोगाद्दन्तानां मधुपिङ्गता . यतो गजविषाणानामतो मधुनिभाः शुभाः . भद्रजातेर्गजस्यैतन्मन्दस्य च मृगस्य च . घृतपीपूषकुन्देन्दुकेतकीच्छविपञ्चकम् . एवं जातित्रयस्यापि सामान्यं शोभनं मतम् . कपोतधूमभस्मास्थिसर्पच्छत्रकसन्निभाः दन्तयोस्त्वशुभारजन्! छाया पञ्चविधा अपि . अध्यर्द्वारत्निकं राजन् प्रमाण दन्तयोः शुभम् . अत ऊर्धं प्रवक्ष्यामि गजानां वर्णलक्षणम् . आहारस्य विशेषेण वातपित्तकफैस्तथा . देशलक्ष्मगुणैश्चैव वीजयोनि वशेन . ग्रहालोकननक्षत्रलग्नराशिवशेन च . पूर्वकर्मवशाच्चापि धातूनाञ्च विपर्ययात् . भवन्तिकारणैरेभिर्वर्णानानाविधा नृप! . दिव्यसत्वाः शुभैर्भेदैर्विविधास्ते भवन्ति हि . मिन्दूरशङ्खषैदूर्यविद्युज्जाम्बूनदप्रभाः . इन्द्रनीलसमानाभा भवन्ति शुभकान्तयः . अतिश्वेताश्च रक्ताश्च शुकवर्हिणसप्रभाः . एते देवगजाः सर्वेमूतले न भवन्ति हि . अतिश्वेताश्च रक्ताश्च शुकवर्हिणसप्रभाः . दैवयोगाद्वने प्राच्ये क्वचिदेव भवन्ति हि . वन्दनीयश्च पूज्योऽसौ नासौ ग्राह्योनराधिपैः . शृङ्गाराङ्गारभस्मास्थिपङ्कमाञ्जिष्ठसन्निभाः . म्लापुष्पसवर्णाश्च गजास्त्वेतेऽतिनिन्दिताः . एवं वर्णविशेषास्तु कथितास्तव सुव्रत! . गजमेकादशगुणं वक्ष्यमाणं निबोध मे . मधुसन्निभदन्तश्च श्यामोमधुनिभेक्षणः . उदरेपाण्डु वर्णश्च वक्त्रे च कमलप्रभः . द्विरेफसमबालश्च कुन्देन्दु सदृशैर्नखैः . स्थूलतारोमयुक्तश्च शेषेष्वङ्गेषु पीतकः . विचित्रञ्च मुस्वं यस्य रक्तैःश्वेतैश्च विन्दुभिः . स नागोगजयूथानां मध्ये राजाऽत्र जायते . तं प्राप्य नृपतिर्भुङ्क्ते सागरान्तं महीतलम् . नीलसवर्णसंस्थानः स गजोयूथनायकः . मुखे मदे च हस्ते च कर्णोदरशिरस्मुयः . केशैः शुभैश्चः वलिभिर्विन्दुभिः परिमण्डलैः . सवर्णोयो भवेद्दन्ती कैलासः सोऽभिधीयते . अतःपरप्रवक्ष्यामि निःश्वासस्य तु लक्षणम् . निःश्वासोद्विविधोज्ञेयः शुभश्चैवाशुभस्तथा . शुभः सुरभिगन्धः स्यात् पूतिगन्धोऽशुभोमतः . विशेषेण तयोश्चैव लक्षणं भूप! कीर्त्यते . सूक्ष्मता दीर्घता चैव समता च सुंगन्धिता . सौकुमार्यं मृदुत्वं च निश्वासस्य तु षड्गुणाः . स्थूलता ह्रस्वता चैव दुर्गन्धत्वं तथोष्णता . पारुष्यं विषमत्वञ्च दोषाश्चापि भवन्ति षट् . दशा रत्निप्रमाणं च रेणुकं पित्तलक्षणम् . यो निश्वसिति दीर्घं च स दीर्घायुर्गजो मतः . अरःपरं प्रवक्ष्यामि गजालोकित लक्षणम् . स्निग्धं स्थिरं च सौम्यं च वारिजोत्पुल्लतारकम् . सलक्षं प्रतिनागं तु प्रेक्षितं शुभकारणम् . उद्विग्नञ्चञ्चलं दीनमविकाशिततारकम् . ऊर्धाधः पार्श्व दृष्टञ्च निर्लक्षं निन्दितं भवेत् . कचानां साम्प्रतं भेदान् वक्ष्यमाणान्निबोध मे नेत्रयोः पुटपालिस्थाः कचाः शुभफलाः स्मृताः . संख्या तस्यैव मानन्तु रोम्णां चैव प्रकीर्तितम् . देहच्छायासवर्णत्वं मृदुत्वं च तथा परम् . अनाबिलत्वं घनता नम्रा च स्फुटिताग्रता . अंशुमत्ता च सूक्ष्मत्वं रोम्णां सप्त गुणा स्मृताः . दोषाश्च सप्तसंख्याः स्युर्गुणानां च विपर्ययात् . शुभानि शुभकर्तृणि दुःखदान्यशुभानि च . अतःपरं प्रवक्ष्यामि लक्षणं पक्ष्मसंश्रयम् . बाह्योत्तानानि रूक्षाणि दीर्घाण्या यतनानि च . मृदूनि पिङ्गवर्णानि पक्ष्माणि करिणः सदा . स्निग्ध च्छायानि कृष्णानि समानि च दृढानि च . अयनानि मच्छि द्राणि पक्ष्माण्यतिशुभानि च . गजानां स्वामिनः सौख्यं कुर्वन्ति रमणीयताम् . दृढाः स्निग्धाग्रलम्बाश्च सुवृन्ताश्च च्छदप्रभाः . तालवृन्तसमाकारा बाला भर्तुर्जय प्रदाः . शुनःपुच्छसमा रूक्षाः कपिलाः स्फुटितास्तथा . घनत्वातिशयोपेताः सुवृत्तास्त्वतिनिन्दिताः . भर्त्रारोहिगजानान्तु नित्योद्वेगकरास्तु ते . अतःपरं प्रवक्ष्यामि केशानामपि लक्षणम् . अभिन्ना ऋजवः स्निग्धा घना मधुकरप्रभाः . केशा वारणनाथस्य क्षेमवृद्धिकरा मताः . रूक्षास्तु निष्ठुराः पिङ्गाः स्फुटिताश्च जुगुप्सिताः . कुर्वन्ति दन्तिनां नित्यं स्वस्य नाथस्य चाशुभम् . पक्ष्मवालकेशरोम्णां लक्षणं कथितं मया . फणिमार्जारमण्डूकशृगालैश्च समप्रभम् . वानरस्य समं चैव मुखं नागस्य निन्दितम् . स्निग्धान्यापूर्णगण्डानि गिरिकूटनिभानि च . आपूर्णमेघरूपाणि पूजितानि मुखानि चै . मदहीनं कृशं ह्रस्वं बाहित्थनिःप्रभं तथा . वराहलोचनाक्रान्तमदृष्टचिबुकं तथा . ललाटतटपर्यन्तगर्ताकृतिभिरन्वितम् . सगदं हीनतायुक्तं मुखं नागस्य निन्दितम् . मुखस्य लक्षणं सम्यक् कथितं तव सुव्रत! . अतःपरं प्रवक्ष्यामि मातङ्गगतिलक्षणम् . समा च लघुपादा च वेगेऽप्यतिशुभा मता . दीर्घक्रमा सुखोत्क्षिप्ता गात्रसंवरहारिणी . शुभलक्षणसंयुक्ता पुरुषस्य वकस्य च . मातङ्गवृषसिंहानां गतिर्मुख्या शुभा मता . क्लेशचालितगात्रा या विषमा सुलघुक्रमा . वेगेऽपि मन्दसञ्चाराविशेषान्दोलितासना . मृगस्य कृकलासस्य जम्बूकस्य खरस्य च . गमनेन समा या, सा शुभा नो दन्तिनाङ्गतिः . कथितं तव राजेन्द्र! गजानां गतिलक्षणम् . स्थितानाञ्च यथायीगं साम्प्रतं लक्षणं शृणु . पञ्चस्थितसप्तस्थित नवस्थित द्वादशस्थिताश्चैव . पुण्यवतां जायन्ते राज्ञां गिरिसन्निभाः करि णः . लक्षणसहितैः स्निग्धैः करकुम्भविषाणकर्णनयनैश्च . संयुक्तो भवति गजो वसुदः पञ्चस्थितो नागः . (वसुदःधनदः) परिणाहायामोच्छ्रयबलविक्रमधैर्यकान्तिसम्पन्नः . भर्तुः प्रतापजननो ज्ञेयः सप्तस्थितो हस्ती . उत्साहवेगसाहसमदसत्वगुरुत्वदक्षतायुक्तः . करदन्तकर्मसु कुशलोनवस्थितः करी भवति . बुद्धिर्मेधा सत्वं यत्नःकुम्भौ तथाऽक्षिणी हृदयम् . रोमाणि च्छविपादाः तथासनं पृष्ठवंशश्च . द्वादश चैतानि सदा स्थितानि दृश्यन्ते यस्य नागस्य . स द्वादशस्थितोवै भवति गजः सर्वसौख्यकरः . सञ्चार स्थितभेदाः कथिता गुणसंश्रया गजेन्द्राणाम् . दिव्याधमसत्वानां लक्षणमिह साम्प्रतं वक्ष्ये . निहतद्विपदचतुष्पदकुणपान्न स्पृशति च न यो मृह्णाति . न च जिघ्रति भूत्रादीन् स वारणोदिव्यसत्वस्तु . दत्तञ्च योऽत्ति मांस सत्वानां सर्वं तु लोभेन . जिघ्रति मूत्रपुरीषाणि पिशाचसत्वः स विज्ञेयः . एवं सत्वपरीक्षा क्रियते नरनाथ! वारणेन्द्राणाम् . स्वरलक्षणमिदानीमशुभं शुभञ्च वक्ष्यामि . स्थानान्यष्टौ नृपते! भवन्ति शब्दस्य वारणेन्द्राणाम् . ताल्वोष्ठशिरौरःकरजिह्वामूलं गलकपोलौ च . गम्भीरसौम्यहृष्टास्तब्धाश्रमीरितास्तथा स्निग्धाः . नादाः शुभाःनराधिप! षडेवकथिता गजेन्द्राणाम् . चत्वारस्त्वशुभा रौद्राभयशोकसङ्गमोत्पन्नाः . एवं शुभाशुभाश्च दशप्रकाराःस्वराःस्वरा ज्ञेयाः . अन्येऽपि गलवक्त्रगानिलास्फालनोद्भवा बहवः . शब्दाभवन्ति करिणां शुभाशुभं न तैर्भवति . निम्नोचितचिवुकायितविरुक्षितकूजितखरोष्ट्रनादनिभाः . वायसजम्बूककपिकाष्ठभङ्गसदृशारवास्त्वशुभाः . ज्ञेयानि शुभानि सदा मृदङ्गजीमूतदुन्दुभिनिभानि . पातायितगर्जितहसितानि वृंहितानि नागानाम् . पातायितञ्च ताल्वोष्ठसम्भवंगर्जितकं चैव . जिह्वासमुद्भवं च फेनायितमित्यभिख्यातम् . हसितं कपोलजनितं पुष्करविवरोद्भवञ्च नागानाम् . भवति धनघान्यवाहनभूलाभकरं नरेन्द्रस्य . हस्तेन मृदङ्गरवं तु कर्णाभ्यां दुन्दुभिस्वनञ्चैव . दर्दुररवं तु पेचकेन करोति योऽसौ जयकरः . सर्वस्थानसमुत्था शब्दा नरनाथ! वारणेन्द्राणाम् . आचार्यैः सर्वैर्वृंहितसंज्ञाश्च रवाः शुभा ज्ञेयाः . एते च जयपराजयकथनसमर्था भवन्ति भूपानाम् . गर्हितशुभप्रदेशस्थानाङ्गपरिवर्धिता नादाः . शुष्कतृणकाष्ठकण्टकवल्मीकास्थिश्मशानदुष्टासु . पाषाणाङ्गारादिषु भूमिषु यदि संस्थिताः करिणः . वृंहन्ति हीनलक्षणमेतद्भर्तुस्तदाऽसुखं भवति . प्रभूतमृदङ्गरवं तु यदि वृंहन्त्यानन्दपूरिताः करिणः . प्रस्थानं भवति तदा नराधिपस्य विजयस्तदा राजन् .! सभामध्ये च यदा वृंश् हन्ति शार्दूलवत् गजाह्रष्टाः . भवति ससैन्यस्य तदाविजयः संख्ये नरेन्द्रस्य . (संख्यं संग्रामः) कलहंसनाद मधुरं किञ्चिदिवोत्क्षिप्तपुष्करस्तु यदा . वृंहति सदा च हस्ती तदापि जयोभवेद्भर्तुः . मुखविवरकपीलगतंवृंहत्यसकृत् गजो यदा हृष्टः . मधुरङ्गजहसितञ्च जयप्रदं भवति भूपानाम् . त्रीन् वारान् क्रौञ्चरवं हंसरवं वृहितं यदा कुरुते . एतदपि नागहसितञ्जयप्रदम्भवति भूपानाम् . गर्जति घनवत् सततं यदि वारणः प्रहृमनाः मुखरन्धुनिविष्टकरस्तदाऽरिविजयोऽभवेद्भर्तुः . घनैव गृहीतसलिलं ससीत्करं वृंहितं यदा कुरुते . भवति तदा वारणनाथस्य भवति शत्रुनाशः खल्वेव . कथितान्ये तानि मया शुभानि गजवृंहितानि नरनाथ! . अशुभानि च नागानामतःपरं प्रवक्ष्मामि . शङ्काचालितनयनोवराह घुरितनिःस्वनं कुरुते . तत्प्रतिबलस्य नूनम् तदा क्षयो भवति . भूपाल! वेष्टितभूतलहस्तो नदति यदा धरणिप्रकम्पनादसमम् . नरपतिराष्ट्रविनाशो मबति तदा शत्रुसैन्यकृतः . मदमुदितखरतरसदृशं निःस्वनं यदि करी कुरुते . जनयति विजयविनाशात् पुरराष्ट्रपीडनं च तदा . बलिभ्वग्निस्वन सदृशं यदि वा समुत्फाल्य च हस्तम् . वामान्दोलितचरणोयदा करी वृंहति सनिःश्वासम् . आलानगतः कुरुते तदा बद्धोयातावैरिभिःपाशैः . एवं प्रकृतिस्थायदि मतङ्गजा वृंहितानि कुर्वन्ति . आत्यन्तिकानि राज्ञां चैव भवन्ति नान्यानि . %% . आभिषेचनिकगजलक्षणं तत्रैव . %% . तत्रैव पालकाव्ये गजहृदये . %<आयुः सविंशति शतं मानं स्यात् सामजन्मनाम् . राजपुत्र! दिशाम्येवमायुष्यादि दशादश . लक्षणानि वदे तेषां क्षेत्राण्येवं विषाणिनाम् . लक्षणालक्षणं ज्ञेयमायुष्यादिदशाफलम् . क्षेत्राणि हस्तौष्ठमुखं दन्तौ शीर्षं च चक्षुषी . कर्णौ ग्रीवा च गात्रञ्च वक्षः कार्यस्य भेदतः . लक्षणं सन्निकृष्टं यद्बिप्रकृष्टञ्च यद्भवेत् . मतञ्चित्रबलोपेतं प्रभूतञ्ज मनीषिभिः . तुल्ये कुले वने जातौ प्रचारे यत्तु लक्षणम् . दशायाञ्च तदाख्यातं घ्रभूतमिति सूरिभिः . दक्षिणन्दक्षिणाङ्गं च हस्तिनः पुण्यदं मतम् . तथा वामं च वामाङ्गं हस्तिनीफलदं मतम् . लक्षणं दक्षिणाङ्गोत्थं फलं भूमिभुजां मतम् . महद्व्यक्तं भवेयद्यच्च लक्षणं तन्महाफलम् . यदल्पमप्रकाशञ्च तदल्पफलदं मतम् . मध्यमानफलं मव्यं लक्षणंतु समादिशेत् . शुभाशुभेन मिश्रेण बहुत्वेनादिशेत् फलम् . कदाचित् शुभद चास्य गजानामप्यलक्षणम् . शुभकर्माणमासाद्यराजानमथ वा द्विजम् . यथा हि सर्वसरितः समुद्रं समुपेत्य हि . स्वरसेन वियुज्यन्ते मवन्ति लवणाम्भसः . एवमासाद्य भर्तारं बहुलक्षणलक्षितम् . भवन्ति बाधितानीह दुर्लक्षणफलानि च>% . इत्युपक्रम्य गजदेहस्थानविभागनामभेदस्तत्रैव दर्शितः . यथा %% . अवयवप्रमाणभेदास्तर्त्रव . %% मस्तकादिलक्षणन्तु प्रायेण बार्हस्पत्योक्तलक्षणसममित्यतस्तन्नोक्तं यत्र विशेषस्तदुच्यते . %% करिणो वामनत्वादौ कारणान्तरं तत्फलञ्चोक्तं तत्रैव %% इत्यवयवदोषाः . %% इत्युपक्रम्य %% . इति वर्णभेदकारणादिनिरूपणम् . %<आवर्तः षडिधश्चैव त्वग्जोदशनभङ्गजः . कोषजः पक्ष्मजातश्च बालजो रोमजोऽपि च . कोषरोमभवौ शस्तौ दन्तकल्पनजः शुभः . शीकानर्थप्रदाः प्रोक्तास्त्वग्जपक्ष्मजबालजाः . भूमिदोरोमजावर्तः कोषावर्तोजयप्रदः . दशनसम्भवावर्तः सुतदारप्रदस्तथा . कथितः पक्ष्मजावर्तोज्ञातिजातभयप्रदः . व्रणकृद्बालजावर्तः सामहा रोमसम्भवः . प्रशस्तोदक्षिणावर्तोवामावर्तो विगर्हितः . मतो व्यक्तो मृदुस्निग्धः सवर्णः पीतरोमजः . वामाङ्गे दक्षिणावर्तोवामावर्तश्च दक्षिणे . आवर्तः सम्मतोऽभीष्टो द्विजराजसमप्रभः . शुभोऽप्यक्षेत्रजातोऽसौ शुभं नैव प्रयच्छति . अशुभक्षेत्रजातश्च नानिष्टफलदः शुभः . अवग्रहे ग्रहतले स्तनयोरन्तरे तथा . ग्रीवाया मक्षिकूटोर्धं कुम्भयोरन्तरे तथा . उत्पले दन्तवेष्टे च कर्णमध्ये च वक्षसि . आवर्ता वारणानां हि सुनिश्चेयाः शुभप्रदाः . स्तनान्तरे शिरोमध्ये कुम्भान्तश्चूलिकान्तरे . वक्षस्यावर्तसम्पन्नः कुञ्जरः पञ्चमङ्गलः . शीर्षावर्तोऽभिषेकाय स्तनावर्तोजयाय च . सुखाय चूलिकावर्तः कुन्भोरोरोमजः श्रिये . वंशे प्रौहेऽथ बाहित्थे मन्यास्य सगदे कटे . कर्णेऽक्षिकूटे नाभौ च कक्षपक्ष्मांसकूक्षिषु . बालधौ पेचके मेढ्रे रन्ध्रसन्धिकलासु च . आवर्ता न प्रशस्यन्ते कर्णभागगताश्च ये . कोणप्रमाणलघवोमर्मपर्वप्रदेशगाः . अशुभक्षेत्रजाताश्च सकिलासान्तरोत्थिताः . मनोनेत्राभिरामो हि सुसूक्ष्मोगदितो महान् . ऊर्ध्वप्रवृत्तोदीर्घश्च रोमजोऽर्थजयावहः . मर्मभागेषु नागस्य निष्ठास्ते रोमजादयः . समभागगतावर्ताः सर्वतः सुखदामताः>% . इत्यावर्तः . %% . इति पुष्पम् %% इति छाया . %% . इति ध्वनिः . गतिबले तु प्रागुक्ते एवात्र प्रायेण दर्शिते नातस्ते अत्रोदाहृते . %% . इति सत्वम् . %% . अनूकम् . %<आस्याक्षिकुम्भकर्णेषु मदनिश्वासवायुषु . शकृद्वमथुमूत्रेषु गन्धं समुपलक्षयेत् . इष्टगन्धान्निषेवेत वारणान् धरणीपतिः . दुष्टगन्धान् सदा भूपोयत्नतः परिवर्जयेत् . सर्पिर्मधुसुरालाजदधिक्षीरानुकारकः . शाल्यन्नोशीरमदिरापद्मकाष्ठादिसन्निभः . मालतीकेतकीजातोचन्दनाधिकसौरभः . सुरसालफलामोगोगन्धोनागस्य सम्मतः . असृङ्मूत्रशकृत्पूतिवसाकुणपकुत्सितः . पक्षिनीडपलाण्ड्वादिसप्ततिग्मविनिर्मितः . खरोष्ट्रशूकरसमः श्यशानधूमसन्निभः . मीनमत्कुणतुल्यश्च गन्धोनागस्य दुःखदः>% . इति गन्धः . %% इति विदितम् . %% इङ्गितम् . %% इति कोपः . विस्तरस्तु पालकाव्यादौ दृश्यः . ## स्त्रीश् इभोपपदा कणा शाकश् तश् . गजपिप्पल्याम् . ## पुश् इभमद इव केशरोऽस्य . नागकेशरे %<शृङ्गाटकात्मगुप्तेभकेशरागुरुचन्दनैः>% सुश्रुश् . ## स्त्री इभस्य गन्ध एकदेशोदन्त इव पुष्पमस्याः . नागदन्त्याम् सा च स्थावरविषभेदः यथा सुश्रुते %% इत्युपक्रम्य %% इति विभज्य %<शुष्कशेफः फलविषैर्दाहोऽन्नद्वेष एव चेति>% तद्विकारो दर्शितः . ## स्त्री इभस्य दन्तैव शुभ्रं पुष्पमस्याः . गजदन्त शुभ्रपुष्पवत्यां 1 नागदन्त्याम्, सा च स्थावरफलविषा . ## स्त्री इभं हस्तिनमपि निमीलयति सेवनात् निद्रापयति . 1 भङ्गायाम् . इभस्येव निमीलिका . 2 वैदग्ध्याम् ## पुश् इभं पालयति . (माहुत) हस्तिपके . ## स्त्री पोटा पुंलक्षणा इभी परनिपातः पुंवद्भावश्च . पुंगजलक्षणयुक्तायां हस्तिन्याम् . ## पुश् 6 तश् . गजसमूहे ## पुश् इभमाचलयति आ + चल--णिच्--बाश् ख . सिंहे . ## स्त्री इभैर्यायते भक्ष्यतया प्राप्यते या--कर्मणि घञर्थे क 3 तश् . स्वर्णक्षीरीवृक्षे रत्नमाला इभषेति वा पाठः . ## स्त्री युवतिरिभी पूर्वनिश् पुंवद्भावश्च . युवत्यां हस्तिन्याम् वा ङीप् . ## पुश् इभस्याख्याख्या यस्य . नागकेशरे त्रिकाश् . ## पुश् इभस्याननमेवाननं यस्य . गजानने गणेशे तस्य यथा तदाननत्वं तथोक्तं स्वयं गोलकनाथश्च पुण्यकस्य प्रभावतः . पार्वतीगर्भजातश्च तव पुत्रो भविष्यति . स्वयं देवगणानाञ्च यस्मादीशः कृपानिधिः . गणेश इति विख्यातो भविष्यति जगत्त्रये . %<शनिदृष्ट्या शिरच्छेदात् गजवक्त्रेण योजितः . गजाननः शिशुस्तेन नियतिः केन बाध्यते>% ब्रह्मवै पुश् 6 अश् . शनिदृष्ट्या तच्छिरश्छेदकथा तत्रैव 12 अश् . %% एवं शिरश्छेदमुक्त्वा . %% . गजशिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्त जीवनं वरोदत्त इत्युपवर्ण्य . %<आगत्य बालकस्यानं बालं कृत्वाऽथ वक्षसि . रुचिरं तच्छिरः कृत्वा योजयामास बालके . ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया . जीवनं योजयाभास हुङ्कारोच्चारणेन च . पार्वतीं बोधयित्वा तु दत्त्वा क्रोडे च तं शिशुम् . बोधयामास तां नाथ आध्यात्मिकविबोधनैः>% %% नैषश् . इभवक्त्रेभमुखगमाननादयोऽप्यत्र . %% माधवः . ## पुश् 6 तश् . सिंहे इभामित्रादयोऽप्यत्र . ## स्त्री इभोपपदा उषणा शाकश् तश् . गजपिप्पल्यां शब्दचश् . ## त्रिश् इभं गजमर्हति दण्डाश् यत् . 1 प्रचुरगजादिधनाढ्ये 2 नृपे 3 हस्तिपक च पुश् . %% छाश् उश् तस्य भाष्ये इभो हस्ती तमर्हतोतीभ्य ईश्वरोहस्त्यारोहोवेति . %% ऋश् 1, 65, 4, स्वार्थे कन् . इभ्यकस्तत्रैव स्त्रियान्तु टापि वा अत इत्त्वम् इभ्यका--इभ्यिका . इनाढ्यायां स्त्रियाम् . ## त्रिश् इभ्यस्तिल्विलः पुष्टैव . गजादिभिः प्रचुरे आढ्ये . %% शतश् व्राश् 4, 5, 8, 11, ## स्त्री इभमर्हति सेव्यत्वेन दण्डाश् यत् . 1 हस्तिन्यां 2 शल्लकीवृक्षे च मेदिश् . ## अव्यश् इदम्--इवार्थे--थाल् %% पाश् सूश् निर्देशात् निश् इमादेशः . इदानीन्तनतुल्ये . %% çø 5, 44, kç . %% bhàø %% yajuø 7 aø 11 ca पठिता . ## त्रिश् यज + सन उ वेदे नि संप्रसारणम् . यष्टुमिच्छौ %% ऋश् 10, 4, 1, वेदे प्रायेण सर्वत्र निश् संप्रसाश् . %% 1, 152, 2, देवानां इयन्मनो यजमान इयक्षति ऋश् 8, 31, 115, ## त्रिश् इदं परिमाणमस्य इदम्--वतुप् . एतावदर्थे %% उद्भटः . %% ऐतश् %% रघुः %% साश् दश् . अत्र साधनप्रकारः इदम् + परिमाणार्थे वतुप् वस्य घः इदम इश् %% पाश् प्रकृतीकारलोपे प्रत्ययमात्रस्थितिः . अतएवात्र वैयाकरणा औपनिषदाश्च पठन्ति . %% . स्त्रियां ङीप् . ## स्त्री कुत्सिता इयत्ता कुत्सितार्थे कन् ह्रस्वः . कूत्सितेयत्तायाम् . ततः अर्श आश् अस्त्यर्थे अच् . कुत्सितेयत्तायुते अल्पप्रमाणे %% ऋश् 1, 191, 15, ## स्त्री इयतो भावः तल् . 1 सीमायां, 2 परिमाणे, 3 संख्यायाञ्च . %% %% %<ã क्तया रूपमियत्तया वा>% इति च रघुः . ## त्रिश् i--कर्तरि असुन् किच्च . 1 गन्तरि भावे असुन् . 2 गतौ %% शतश् ब्राश् 2, 2, 3, 3, ## कण्ड्वाश् यक् उभश् . iryati iryate . @<[Page 982b]>@ ##--ईर्षायां कण्ड्वादिश् यक् पश् . इरज्यति . %% ऋश् 10, 140, 4 . %% ç07, 23, 2, यदेषामग्रं जगतामिरज्यसि çø 10, 75, 2 . %% çø 1, 151, 6 . ## त्रिश् ईरिण + पृश् . ऊषरभूमौ अमरटीका रमाश् . ## पुश् इरया जलेन अन्नेन वा माद्यति वर्धते इरा--मदखच् निश् ह्रस्वः मुम् च . 1 वज्राग्नौ 2 बाडवानले च . %% यजुश् 11, 74 . %% पाश् निश् वेददीश् . %% शतश् ब्राश् 6, 6, 3, 4 . ## इरज्वत् कण्ड्वाश् irasyati %% çø 7, 40, 6 . %% çø 10, 86, 3 . ## स्त्री इण्--रक् इं कामं राति रा--क वा . 1 मूमौ, 2 वाचि, 3 सुरायाम्, 4 जले, 5 अन्ने च . %% ऋश् 5, 8 त, 1 . %% शतश् व्राश् 6, 6, 33 . 6 कश्यपस्य पत्नीभेदे . %% इत्युपक्रम्य %% . असूतेति शेषः . गरुडपुश् . ## पुश् इरा जलं क्षीरमिवास्य . क्षीरसमुद्रे . ## नश् इरायां जले भूमौ वा चरति चर--ट 6 तश् . 1 वर्षोपले त्रिकाश् 2 भूचरे 3 जलचरे च त्रिश् ख्यियां ङीप् . ## पुश् इरा सुरेव अजति विक्षिपति अज--अच् न वी भावः . कन्दर्पे हलाश् . ## नश् इरा जलमम्वरमिव यस्य . वर्षोपले करकायाम् . त्रिकाश् . ## इरा + भूम्रि मतुप् मस्य वः . समुद्रे तत्र भवः अण् ऐरावतः . अर्जुनेन नागकन्यायामुत्पादिते 3 वीरभेदे तदुत्पत्तिकथा bhàø bhãø 91 aø . %% . %% bhàø bhãø 92 aø . %% 95 aø . 3 नदीभेदे स्त्री ङीप् . भाश् सश् पश् 9 अश् वरुणसभावर्णने . %% %% भाश् वश् 12 अश् %<शतद्रुकामहं तीर्त्वा तथा रम्यामिरावतीम्>% . bhàø kaø 44 aø . %% harivaüø 161 . %% çø 7, 99, 3 . 4 annàdiyukte triø %% çø 7, 40 5 . %% bhàø . %% अथश् 7, 60, 6 . ## स्त्री इरां भूमिम् अवति अव--बाश् अतृ ङीप् . वटपत्रीवृक्षे, सा हि पाषाणभेदनेनापि भूमिमाच्छादनात् पालयतीति तस्यास्तथात्वम् . ## नश् इरैव कन् अत इत्त्वम् इरिकाप्रधानं वनम् . जुभ्नाश् %% पाश् गश् सूश् पाठात् न णत्वम् . जलप्रधाने वनभेदे . इरिकादीनि च %% . ## नश् ç--इन किच्च . 1 ऊषरभूमौ, 2 निरालम्बे, 3 शून्ये च . %% ऋश् 8, 4, 3 . %% मनुः . ## त्रिश् इर--कण्ड्वाश् णिनि यलोपः . 1 prerake . %% çø 5, 87, 3 . 2 ãrùyake ca . ## पुश् इरी रोगादीर्ष्पकः मेदोनिर्यासो यस्य . विट्खद्रिरे . %% भावप्रश् . @<[Page 983b]>@ ## स्त्री इरिविल्लैव कन् . %% निदानोक्ते मस्तकस्थे व्रणभेदे . कनभावे इरिविल्लाप्यत्र . %% सुश्रुश् . ## पुश् 6 तश् . 1 वरुणे, 2 वागीशे, 3 भूमिपतौ, 4 विष्णौ च ## नश् स्त्री अर्गल + पृश् . द्वाररोधके काष्ठभेदे तस्मै हितम् अपूपादिश् यत् . इर्गल्यः छ इर्गलीयः . तत्साधने वृक्षे . ## त्रिश् इर--कण्ड्वाश् अच् वेदे निश् न यलोपदीर्घौ . प्रेरके . %% ऋश् 5, 58, 4 . ## स्त्री उर्व--आरु पृषोश् . (काकुड) 1 कर्कट्याम् . 2 हिंसके त्रिश् . %% सुश्रुतः . मृगेवारुकः मृगहिसकः . आलु . इर्वालुरप्युक्तार्थे . ## स्त्री इर्वारुः (लुः) शुक्तिकेव स्वयंस्फोटनात् . (फुटी) (स्वयंभिन्नविपक्वकर्कट्याम्) . ## शयने अकश् गतौ क्षेपे च सकश् तुदाश् परश् सेट् . ilaati . ऐलीतियेलं ईलतुः इलितः इलः . ## क्षेपणे चुराश् उभश् सकश् सेट् . एलयति ते ऐलिलत् त . ऐलयीत् ऐलिष्ट %% अथश् 10, 7, 31 . %<आसां देवतानां यांयां कामयते सा भूत्वेलयति>% शतश् ब्राश् 10, 3, 8, 8 . ## स्त्री प्रलस्त्यमुमिपत्न्याम् कुवेरजनन्याम् . एतत्सम्बन्धेनैव कुवेरस्य ऐलविल इति नाम . ## स्त्री इल--क . 1 भूमौ, 2 गवि, 3 वाचि, 4 जम्बुद्वीपस्यनववर्षमध्ये वर्षभेदे तत्सीमा चेलावृतशब्दार्थे वक्ष्यते . 5 वैवस्वतमनुकन्यायां बुधपत्न्याम् . सा हि विष्णुवरात् पुंस्त्वमासाद्य पुनः शङ्करशापात् स्त्रीत्वं गता बुधस्तु तामुपगर्म्य पुरूरवसमुत्पादयामासेति पुराणे प्रसिद्धम् . तच्च इडाशब्दे उक्तप्रायम् 6 स्वप्नशीले त्रिश् . ## कण्ड्वाश् यक् पश् अकश् सेट् . i(e)लायति . ## नश् इला पृथिवीवावृतं निषधादिभिः . नववर्षात्मकजम्बुद्वीपस्य वर्षभेदे तच्च वर्षम् %% इत्युक्त चतुःसीमावच्छिन्ने देशेऽस्ति . %% सिश् शिश् . %% माघः . इलावृतस्थपर्वतादिवर्णनम् . भागश् 5 skaø 6 aø . %% . bhàø bhãø 6 aø जम्बूखण्डविभागे तु . %% . ## स्त्री चन्द्रवंश्यमेधातिथिनृपकन्यायाम् . %% हरिवंश् 22 अश् . ## स्त्री इल--गतौ क गौराश् ङीष् . करबाले (काटार) . ## पुश् asurabhede %% çø 1, 33, 12, ## puø इलीव करबालिकेव शोभते शुभ--ड . करबालिका सदृशावयवे स्वमानख्याते मत्स्यभेदे . ## पुश् इलीश + पृश् . इलीशमत्स्ये (इलिश) . ## पुश् इल + स्वप्ने वलच्--निश् गुणाभावः . 1 मत्स्यभेदे 2 असुरभेदे च मेदिश् स च सिंहिकापुत्रभेदः %% हरिश् 3 अश् . तच्चरितं यथा %% भाश् वश् 96 अश् . 3 मृगशिरोनक्षत्रशिरःस्थासु पञ्चसु तारासु स्त्रीबश् वश् . तत्र इन्वका इति पाठान्तरम . इन्वन्ति प्रीणयन्ति इविप्रीणने क्वुन् इदित्त्वात् नुम् क्षिपकादिश् न अत इत्त्वम् इति भानुदीक्षितः . तेन इल्वका इति लकारमध्यपाठकल्पनं प्रामादिकमेव . ## व्याप्तौ प्रीणने च इदित् भ्वाश् परश् सकश् सेट् . इन्वति ऐन्वीत् . इन्वकाः . ## अव्यश् इन्व--निरुश् क . 1 सादृश्ये, 2 उत्प्रेक्ष याम्, 3 ईषदर्थे, वाक्यालङ्कारद्योतकता चास्य तत्र उपमायाम् %% वार्तिश् उक्तेर्नित्यसमासः विभक्तेर्लोपाभावश्च स च समासस्वरार्थ एव . %% रघुः . %% चन्द्रालोकः . एतत्प्रयोगे श्रौती उपमा %<श्रौती यथेववाशब्दा इवार्ये वा वतिर्यदि>% साश् दश् उक्तेः . उत्प्रेक्षायाम् . %% रघुः . %% %% साश् दश् इवादिशब्दप्रयोगे उत्प्रेक्षाया वाच्यत्वम् . %% साश् दश् उक्तेः . वाक्यालङ्कारे %% किराश् %% शकुश् %% नैषश् ईषदर्थे %% शतश् ब्राश् %<आवर्जिता किञ्चिदिव स्तनाभ्याम्>% कुमाश् 4 अवधारणार्थे च . %<श्रिये पूषुन्निषुकृते वदेवाः>% çø 1, 184, 3 . %% bhàø . %<श्लक्ष्णेव तु वा ईश्वरा>% शतश् ब्राश् . इवशब्दोऽवधारणार्थे भाश् . ## स्त्री इषीका पृश् . इषीकाशब्दार्थे अमरटीका . ## गतौ सर्पणे च दिवाश् परश् सकश् सेट् . 1 इष्यति, ऐष्यत् . ऐषीत् इषितः एषित्वा . %% çø 9, 64, 9 . %% athaø 10, 8, 35 . %% athaø 6, 35, 5 . %% çø 9, 64, 9 . इच्छायामपि %% शतश् ब्राश् 3, 9, 3, 15 . गतौ तुदादिरपि इषति निरुश् . अनु + अन्वेषणे गवेषणे %% रामाश् %% शकुश् . %% कुमाश् . %% रघुः . स्वार्थे णिच् . तत्रैव %% साश् दश् . प्र + प्रेरणे . %% भाश् वश् 16 अश् . %% भट्टिः %% आश्वश् गृश् . %<शौनः शेफं च प्रेष्यति>% कात्याश् 13, 6, 1 %% शतश् ब्राश् 3, 8, 2, 27 . घञ् प्रैष्यः . ण्यत् प्रैषः . स्वार्थेणिच् . प्रेषयति प्रेषयामास . %% रामाश् . परि + सत्कारपूर्वकनियोजने पर्येष्यति स्वार्थे णिच् पर्येषितः पर्येषणा . ## वाञ्छायाम् तुदाश् परश् सकश् सेट् वेट् क्त्वः . 1 इच्छति, %% कुमाश् . इच्छेत् %% मलश् तश् पुश् . %% याश् स्मृश् . ऐच्छत् ऐषीत् %% भट्टिः इयेष %% कुमाश् ईषतुः . इच्छन् %% श्रुतिः . एषिता--ऐष्टा एषित्वा--इष्ट्वा . भावे श इच्छा %<आत्मजन्या भवेदिच्छा>% न्यायकाश् . इष्टः %% गीता . कर्मणि इष्यते %% स्मृतिः . एष्टव्यः एषितव्यः . %% पुश् . अनु + अन्वेषणे . %% शतश् ब्राश् . %% छाश् उश् . %% पाश् %% शकु0 प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति) . %% नैषश् %% प्राप्तौ च %% गीता . स्वार्थे णिच् वेदेश् निश् गुणाभावः . इषयति %% çø 1, 185, 9 . %% bhàø . pari + अन्वेषणे च परीच्छति (अन्विष्यति) %% छाश् उश् . अभि + मस्मगिच्छायाम् अभोष्टम् . @<[Page 986b]>@ ## ओभोक्ष्ण्ये क्र्यादिश् पौनःपुन्ये परश् अकश् सेट् इष्णाति इष्णातु इषाण . %% यजुश् 31, 22, अश् . ऐष्णात् ऐषीत् . एषितः एषित्वा . प्रेरणे च . %% ऋश् 4, 17, 3 . इष्णन् प्रेरयन् भाश् . इच्छार्थेऽपि %% çø 1, 181, 6 . %% bhàø . आभीक्ष्ण्यञ्च क्रियापौनःपुन्यम् . क्रिया च धात्वर्थविशेषः स च वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम् ## गतौ भ्वाश् उभश् सकश् सेट् . एषति ते . ऐषीत् ऐषिषट अनु--अनुसरणे . अन्वेषति . %% %% रामाश् . ## त्रिश् इष--इच्छायां क्विप् . इच्छायुक्ते . इट्चरः . %% ç2, 12, 4 . कर्मणि क्विप् . 2 इष्यमाणे त्रिश् 3 अन्ने स्त्री %% यजुश् 7, 2, आश्विनायज्वरीरिषः 1, 3, 1 . %% यजुश् 1, 1, . इष्यतेइष--अन्तर्भूतण्यर्थे कर्मणि क्विप् . 4 एषणीये . %% çø 5, 50, 5, %% bhàø . इष--गतौ भावे क्विप् . 5 यात्रायाम् स्त्री ## पुश् इष--गतौ क्विप्--इट् यात्रा सास्मिन् मासे जिगीषूणामस्ति अर्श आश् अच् . सौरे चान्द्रे च आश्विने 1 मासि . %<श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः>% राजमाश् उक्तेः %% . अत एव रघौ %% . शरत्कालस्य राज्ञां यात्रार्थत्वमुक्तम् . शरदुतुश्च %% श्रुत्युक्त आश्विनकार्तिकमासरूपःकालः तस्य च सौरत्वमृतुशब्दे वक्ष्यते %<आमेखलं सञ्चरतां घनानां छायामिषे सानुगतां निषेव्य>% कुमाश् पाठान्तरम् . %% माघः . तत्र चान्द्रे %% तिथिश् देवीपुश् अत्र चान्द्रोगौणः %% शतश् bràø çø 4, 3, 1, 17, %% . 2 preùaõe %% çø 1, 29, 6, %% bhàø . इष--इच्छायां कर्मणि धञर्थे क 3 अन्ने नश् निरुश् . ## स्त्री इष--भावे अनि वेदेश् निश् गुणाभावः . प्रेषणे %% ऋश् 2, 2, 9, इषणि एषणायाम् भाश् . सप्तम्या लुक् . लोके तु एषणिः वा ङीप् . इषणिमिच्छति क्यच् . वेदेश् निश् इलोपः इषण्यति %<ऋतस्य बुध्न उषसामिषण्यन्>% . ऋश् 3, 61, 7, ततः भावे अ . इषण्या प्रेषणायाम् %% ऋश् 8, 49, 18 . ## त्रिश् इषुणा विध्यति इषौ कुशलो वा यत् . शरलक्ष्ये, 1 शरव्ये 2 शरत्यागकुशले च %<आराष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी>% यजुश् ऋश् 22, 22 %% वेददी0 ## त्रिश् इष--कि . इच्छावति %% ऋश् 9, 79, 1, ## स्त्री इष--गत्यादौ क्वुन् अत इत्त्वम् . इषीकाशब्दार्थे तूलशब्दपरे ह्रस्वः इषिकतूलम् तदीयतूले . ## स्त्री ईष--गत्यादिषु ईकन् कित् ह्रस्वश्च . 1 गजनेत्रगोलके . 2 काशे, 3 मुञ्जामध्यवर्तितृणे च तदालम्ब्यैव अश्वत्थाम्ना पाण्डवबधाय महास्त्रं प्ररित्यक्तम् यथा भाश् पश् 14 अश् %% इत्युपक्रम्य %% इमामिषीकामधिकृत्य कृतोग्रन्थः अण् ऐषीकं भारतान्तगेतपर्वभेदे %% शतश् ब्राश् %% शतश् ब्राश् 1, 1, 4, 19, 4 शरशलाकायां 5 वीरणकाष्ठिकायाञ्च उज्ज्वश् %% रघुः . ## त्रिश् इष--गतौ किरच् . 1 गतिशीले . %<श न इषिरो अभिया रातः>% çø 7, 35, 4, %% bhàø 2 calana÷ãle ca %% çø 3, 30, 9 . %% bhàø 4 agnau पुश् उज्ज्व0 ## पुंस्त्री ईष्यते हिंस्यतेऽनेन ईष--u ह्रस्वश्च . 1 वाणे %% रघुः . %% भट्टिः . %% गीता स्त्रीत्व %% ऋश् 2, 21, 4, 8 . %% यजुश् 16, 3 . तत्त ल्यसंख्ये 2 पञ्चसंख्यान्विते च . पञ्चशरशब्दे वक्ष्यमाणस्य कामशरस्य पञ्चसंख्याकत्वस्यानुसारेण शरशब्देन हि पञ्चसंख्या बोध्यते . %% ज्योतिश् . 3 वृत्तक्षेत्रान्तर्गते जीवावधिपरिधिपर्यन्तकृतसरलरेखायाञ्च तदानयनप्रकारः सोदाहरणः लीलाश् दर्शितो यथा %% उदाश् दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता भवेत् . तत्रेषुं वद वाणाज्ज्यां ज्यावाणाभ्याञ्च विस्तृतिम् न्यासः . व्यासः 10, ज्या 6, अनयोर्योगः 16, अन्तरं 4 तयोर्घातो 64, तस्य मूलं 8, तेनोनोव्यासः 2, दलितः शरः 1 . तेन 10 हस्तव्यासके वृत्तक्षेत्रे यदि जीवमितिः 6 तदा शर मानम् 1 एकहस्त इति ज्ञेयम् . ज्ञातशरव्यासके वृत्तक्षेत्रे जीवानयनं यथा व्यासः 10 हस्तः, शरः 1 हस्तः तेनोनितः व्यासः 9, तस्य मूलम् 3 . द्वाभ्यां गुणितम् 6, जीवामानम् . ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनम् . यथा जीवा 6 तस्यार्धं 3, तस्य वर्गः 9 . शरसंख्यया 1 भक्ते 9 . शरसंख्यया 1 योगे व्यासमानम् 10 . एवमन्यसंख्यकजीवादौ अनया दिशा शराद्यानयनम् . ग्रहाणां क्रान्तिवृत्त क्षेत्रस्य शरानयनं संक्षेपेण दर्शितम् सिश् शिश् %% मूश् . %% प्रमिश् विस्तरस्तत्रैव %% मूश् क्षितिजस्य खरुद्रमिता 110 मध्यमा विक्षेपलिप्ताः . बुधस्य द्विवाणेन्दुमिताः 152 . गुरोः षट्सप्ततिः 76 . शुक्रस्य षड्विश्व 136 तुल्याः . शनेः खत्रीन्दु 130 मिता वेदितव्याः . तथा बुधशुक्रयोर्यौ गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्रेण युक्तौ कार्यौ . एवं स्फुटौ स्तः . अत्रोपपत्तिः . मध्यमगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपपत्तिर्दर्शितैव . किंत्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यं यदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्णो भवति तस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यते तावान् ग्रहस्य परमो मध्यमविक्षेपः . एवमेते भौमादीनामुपलब्धाः पठिताः . अथ ज्ञशुक्रयोः पातस्य स्फुटत्वमुच्यते . भगणाध्याये ये बुधशुक्रयोः पातभगणाः पठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति . ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम् . अतः पठितचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौ भवतः . तथा चोक्तं गोले . %% . इदानीं ग्रहविक्षेपानयनमाह प्रमिश् . %% सूश् . %% . प्रमिश् %% मूश् . ग्रहस्य युतायनांशोडुपकोटिशिञ्जिनीत्यादिनायनं वलनं साध्यम् . अत्र वलनशब्देन वलनज्या ग्राह्या न धनुः . तथा इतः प्रभृति वृहज्ज्याभिः कर्म कर्तव्यम् . यतो वृहज्ज्याभिः शरज्या शरकलातुल्यैव भवति . तस्यानयनम् . वलनस्य वर्गं त्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम् . तया यष्ट्या ग्रहविक्षेपो गुणितस्त्रिज्यया भक्तः स्फुटः क्रान्तिसंस्कृरयोग्यो भवति . अथानुकल्प उच्यते . यद्वा राशित्रययुतखगद्युज्यकाघ्न इति राशित्रययुतस्य ग्रहस्य यावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटो भवति . अत्र भाजकस्यैकप्त्वाद्गुणकस्यान्यत्वात् फलं स्वल्पान्तरमित्यतोऽनुकल्पेनोक्तम् . अत्रोपपत्तिः . क्रान्त्यग्रात् किल शरो भवति . शराग्रे ग्रहः क्रान्तिः शरेण संस्कृता स्फुटा भवति . अत्र गणितागतेनैव शरेण क्रान्तिः स्फुटा क्रियते तदयुक्तम् . यतः क्रान्ति र्विषुवन्मण्डलात् तिर्यग्ध्रुवाभिमुखी . विक्षेपस्तु क्रान्तिमण्डलात् तिर्यग्रूपः कदम्बाभिमुखः यथोक्तं गोले . %% . सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे . योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् . तत्रापमण्डलप्राच्या याम्या सौम्या च दिक् सदा . कदम्बभ्रभवृत्तं चेति . अतो विक्षेपः कदम्बाभिमुखो भवति . ध्रुवाभिमुख्या क्रान्त्या सह कथं तस्य मिन्नदिक्कस्य योगवियोगावुचितौ . तयोर्यद्भिन्नदिक्त्वं तदायनवलनवशात् . अथ तद्गोलोपरि प्रदर्श्यते . यथोदितं गोलं विरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवतिभागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम् . अथ ग्रहचिह्नाद्ध्रुवोपरिगामि सूत्रं तस्मिन् वृत्ते यत्र लगति तत्कदम्बयोरन्तरस्य ज्या त्रिज्या स कर्णः . तयोर्वर्गान्तरपदं कोटिः . सा च यष्टिसंज्ञा . क्रान्त्यग्राद्विक्षेपः कदम्बाभिमुखः कर्णरूपः . तस्य कोटिरूपकरणायानुपातः . यदि त्रिज्याकर्णे यष्टिः कोटिस्तदा शरकर्णेका . फलं क्रान्तिसंस्कारयोग्यो विक्षेपो मवति . तेन संस्कृता क्रान्तिः स्फुटा . विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्य च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते अथानुकल्पेऽपीयमेव वासना . अत्र सत्रिराशिग्रहक्रान्तिज्या भुजस्थाने कल्पिता स भुजः . तद्द्युज्या यष्टिस्थाने कल्पिता सा कोटिः . तत्रापि त्रिज्या कर्ण इति सर्वमुपपन्नम् प्रमिश् . तत्रैव स्थानारेऽप्युक्तम् . %% मूश् . %% प्रमिश् . 3 सामवेदविहिते यज्ञभेदे . %% सिश् कौश् . इषुप्रकारः स्थूलाश् कन् . इषुकःशरप्रकारे ## स्त्री पुरीभेदे %% सिश् कौश् . ## पुश् इषुं करोति कृ--अण् उपश् . बाणकारके शिल्पिभेदे %% बौद्धेनोक्तं समर्थयितुं पिङ्गलादीनां यथोपदेशकारित्वात् गुरुत्वं तथा वर्णितम् यथा . %<आशा बलवती राजन्! नैराश्यं परमं परमं सुखम् . आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला . सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः . आमिषस्य परित्यागात् कुररः सुखमेधते . गृहारम्भो हि दुःखाय न सुखाय कदाचन . सपः परकृतं वेश्म प्रविश्य सुखमेधते . सुखं जीवन्ति मुनयोभैक्ष्यवृत्तिसमाश्रिताः . अयत्नेनैव जीवन्ति सारङ्गाइव पक्षिणः . इषुकारो नरः कश्चिदिषावासक्तमानसः . समीपेनापि गच्छन्तं राजानं नावबुद्धवान्>% बहूनां कलहोनित्यं द्वयोःसङ्कथनं ध्रुवम् . %% भाश् शाश् पश् अश् 178 इषुकृदादयोऽप्यत्र . ## त्रिश् इषुरिव शीघ्रगामी ऋजुगामी वा कृतः . बाणतुल्यं शीघ्रगामितया ऋजुगामितया च कृते . %<श्रिये पूषन्निषुकृतेव देवा नासत्या>% ऋश् 184, 3 . इषुकृतेव इवशब्द एवार्थे . आजिधावनाय इषुवच्छ्रीघ्रमृजुगामिनौ कृताविव सन्तौ भाश् इषुकृता इव नासत्या इत्यादौ सर्वत्र छान्दस आ . एतेन इषुकृच्छब्दस्योदाहरणतया एतस्या ऋच उपन्यासः प्रमादिक एव . ## शरधारणे कण्ड्वा पश् अकश् सेट् . इषुध्यति ऐषुध्यीत् इषुध्यिता--इषुधिता . याच्ञायामपि %% ऋश् 6, 50, 1 . पतिं वो अघ्न्यानां धेनूनामिषुध्य ऋश् 8, 58, 2 . भावे अ . इषुध्या प्रार्थनायां स्त्री . %% çø 1, 122, 1 . uõ iùadhyu pràrthake %% çø 5, 41, 6 . ## puø इषुं धरति धृ--अच् 6 तश् . बाणधरे इषुभृदादयोऽप्यत्र . %% भट्टिः . ## पुंस्त्रीश् इषवो धीयन्तेऽत्र धा--कि इषुध--इन् यलोपो वा . वाणाघारे वाणधारके वा तूणे . स्त्रीत्वे %% भाश् वश् . 38 अश् . निसर्वमेन इषुधीरसक्तः ऋश् 1, 33, 3 . पुंस्त्वे %% ràmàø . %% . %% çø 6, 75, 5 . bahava इषवो धीयन्ते इषूणां निधानत्वात् %% यास्कः भाश् . ## पुश् इषुं पिवति पाश् पाने क उपश् पश् . असुरभेदे सहि अंशावतारे नग्नजिन्नामा राजासीत् यथाह bhàø àø 67 aø %% . ## स्त्री इषोः पुङ्खमिव पुष्पमस्याः . शरपुङ्खावृक्षे . ## स्त्री इषुरिव पुष्पमस्याः . शरपुष्पायाम् . ## पुश् इषवःसन्त्यस्य प्राशस्त्येन मतुप् . प्रशस्तनाणधरे . %% भट्टिः . @<[Page 990a]>@ ## नश् इषुप्रभाणमस्य इषु + मात्रच् . 1 शरप्रमाणे ऋग्वेदिनां 2 कुण्डेकुण्डशब्दे विवृतिः . 3 इषुप्रमाणमात्रे त्रिश् स्त्रियां ङीप् . %% शतश् ब्राश् 6, 5, 2, 10 . इदमुखामधिकृत्य प्रवृत्तम् . उखां करोतीत्युपक्रम्य %% कात्याश् 16, 3, 35, उक्तेः . इषुमानं च अङ्गुल्यवधिबाहुमूलपर्यन्तमानं तच्च प्रादेशत्रयम् याज्ञिकसम्प्रदायप्रसिद्धम् . 4 शरगतिपर्यन्तमाने च . %% शतश् ब्राश् 1, 6, 3, 11 वृत्तासुरवर्धन प्रकारः . %% भाश् . शरविक्षेपप्रमाणञ्च . इषुविक्षेपशब्दे दृश्यम् . ## पुश् इषोर्विक्षेपयोग्यदेशः . सार्धशतहस्तमिते शरविक्षेपयोग्ये देशे तन्मानमाह श्राश् तश् पितामहः मध्यमेन च चापेन प्रक्षिपेत्तुशरत्रयम् . हस्तानाञ्च शते सार्धे लक्ष्यं कृत्वा विचक्षणः . तत्प्रमाणदेशातिक्रमेणैव पुरीषोत्सर्गः कार्यः . %% . मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गं इषुविक्षेप मतीत्य इषुविक्षेपयोग्यदेशाद्वहिः श्राश् तश् रघुश् . ## पुश् इषे त्वा इतिभागोऽस्त्यत्रानुवाके अध्याये वा गोपषाश् वुन् . इषेत्वा इतिशब्दयुक्ते अनुवाके अध्याये च . स च यजुर्वेदीयः प्रथमाध्यायः तत्रादौ इषे त्वोर्जेत्वेति शब्दवत्त्वात् तस्य तथात्वम् एवं तदन्तर्गतोऽनुवाकोऽपि तथा . ## त्रिश् निस् + कृ--तृच् %% प्रातिशाख्यसूत्रेणोपसर्गैकदेशनकारलोपः . निष्कर्तरि . %% ऋश् 10, 140, 5 . इष्कृदादशोऽप्यत्र . ## स्त्री निष् + कृ--क्तिच् इष्कर्तृवत् नलोपः . गर्भान् निष्क्रमकारिण्यां मातरि जनन्याम् . %% yajuø 12, 83, . %% vedadãø . @<[Page 990b]>@ ## त्रिश् इष--कर्मणि क्त . 1 अभिलषिते, 2 प्रिये इष्टोऽसि सखा चेति गीताश् च . यज भावे क्त . 3 यज्ञादौ नश् कर्मणि, क्त . 4 पूजिते 5 एरण्डवृक्षे पुश् . 6 संस्कारे नश् . %% जातूकर्णोक्ते 7 धर्मकार्ये नश् . इष्टञ्च इच्छाविषयः तच्च द्विविधं गौणं मुख्यञ्च . तत्र इतरेच्छानधीनेच्छाविषयोमुख्यं तत्वाघनं गौणम् . तत्र मुख्यमिष्टं सुखं दुःखाभावश्च . तदिच्छाया इतरेच्छानधीनत्वात् . तत्साधनं पाकभोजनादि गौणं सुखदुःखाभावेच्छयैव तदिच्छायाः समुन्मेषात् अधिकमिच्छाशब्दे 913 पृष्ठे उक्तम् . तत्रेच्छाविषये %% . %% . %% इति च गीता . यज्ञे %% माघः इष्टं यागः इष्टममीष्टं कर्तुमलन्तरामित्यर्थः . %% देवलः . इष्टं यजनम् शुश् तश् रघुश् 8 कृते च %% विक्रमोश् स्मृतिपरिभाषिते इष्टकर्मणि द्विजातीनामेवाधिकारः न स्त्रीशूद्रयोः यथाह %% जातूकर्णः %% रत्नाकरः . %% वृहस्पतिवचने स्त्रिया पूर्तमात्रेऽधिकारविधानात् तत्र %% इति द्वैतनिर्णयानुसारिणः . वृषोत्सर्ने तदङ्गहोम इव ब्राह्मण द्वारा तन्मन्त्रपाठसम्भवात्तयोरपि तत्राधिकारः इति रघुनन्दनादयः . %% वराहपुश् %% आपश् वचनं तु स्वयंहोमविषयम् . %<श्रौतस्मार्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्>% याज्ञश् श्रौत इव स्मार्तोऽपि कर्मणिः ऋत्विग्वरणोक्तेः . अतएव %<ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तितौ . यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथ वा जयमिति>% वृहश् उक्तेः 9 श्रौते कर्मणि नश् %% यजुश् 15, 54 इष्टापूर्ते श्रौतस्मार्ते कर्मणी वेददीश् . 10 इच्छया कल्पिते त्रिश् %% लीलाश् 11 यज्ञेन तोषिते परात्मनि 12 विष्णौ च पुश् %% विष्णुसश् %% भाश् . यज--करणे वाश् क्त, भावे क्त अस्त्यर्थे अच् वा . 13 इष्टकायां नश् . %% विष्णुश् . ## त्रिश् इष्टकया चितः ह्रस्वः . इष्टकाभिर्व्याप्ते ## नश् इष्टप्रसिद्ध्यर्थं कर्म शाकश् तश् . लीलावत्युक्ते गणितभेदे तत्प्रकारो यथा अथेष्टकर्मसु करणसूत्रं वृत्तम् उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोऽशैरहितो युतो वा . इष्टाहतं दृष्टमनेन भक्तं राशिर्भवेत् प्रोक्तमितीष्ट कर्म . अत्रोद्देशकः . पञ्चघ्नः स्वत्रिभागोनोदशभक्तः समन्वितः . राशित्र्यंशार्धपादैः, स्यात् कोराशिर्द्यूनसप्ततिः . न्यासः गुणः 5 . स्वत्रिभागः (1/3) . हरः 10 . राश्यंशाः (1/3) (1/2) (1/4) . दृश्यम् . 68 . अत्र किल कल्पितराशिः 3 . पञ्चघ्नः . 15 . स्वत्रिभागोनः . 10 . दशभक्तः . 1 . कल्पित 3 राशेस्त्र्यंशार्धपादैः (3/3) (3/2) 3/4 समन्वितोहरोजातः 17/4 . अथ दृष्टम् 68 इष्टेन 3 गुणितम् 204 . हरेण 17/4 भक्तं जातोराशिः . 48 . एवं सर्वत्रोदाहरणे राशिः केनचिद्गुणितोभक्तोवा राश्यंशेन रहितोयुतोबा दृष्टस्तत्रेष्टं राशिं प्रकल्प्य तस्मिन्नुद्देशकालापवत्कर्मणि कृते यन्निष्पद्यते तेन भजेद्दष्टमिष्टगुणं फलं राशिः स्यात् . तत्र दृष्टजात्युदाहरणम् . यूथार्धं सत्रिभागं वनविवरगतं कुञ्जराणाञ्च दृष्टं षड्भागश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्रः . पद्मिन्या चाष्टमांशः स्वनवमसहितः क्रीडते सानुरागोनागेन्द्रोहस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथसंख्या . न्यासः (1/2) (1/6) (1/8) दृश्यम् 4 . एषां सवर्णने (1/3) (1/7) (1/9) द्वाभ्यामपवर्तितं (2/3) . (4/21) . (5/36) . पुनरेषां सवर्णितानामैक्यं नवभिरपवर्तितं (251/252) इष्टोनं (1/252) अनेन 4 दृष्टे इष्टगुणिते भक्ते जाता हस्तिसंख्या 1008 . अपरोदाहरणम् . अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैस्त्रिनयनहरिसूर्यायेन तुर्येण चार्या . गुरुपदमथ षड्भिः पूजितं शेषपद्यै सकलकमलसंख्यां क्षिप्रमाख्याहि तस्य . न्यासः 1 3 (1/5) (1/6) (1/4) दृश्यम् . 6 . अत्रेष्ट राशिम् 1 प्रकल्प्य प्राग्वज्जातोराशिः . 120 . अन्यदुदाहरणम् . हारस्तारस्तरुण्यानिधुवनकलहे मौक्तिकानां विशीर्णोभूमौ यातस्त्रिभागः शयनतलगतः पञ्चमांशोऽस्य दृष्टः . प्राप्तः षष्ठः सुकेश्या गणक! दशमकः संगृहीतः प्रियेण दृष्टं षट्कञ्च सूत्रे कथय कतिपयैर्मौक्तिकैरेष हारः . न्यासः (1/3) (1/5) (1/6) (1/10) दृश्यम् . 6 . अत्रेष्टं राशिम् 1 प्रकल्प्य प्राग्वज्जातीराशिः 30 . अथ शेषजात्युदाहरणम् . स्वार्धं प्रादात्प्रयागे नवलवयुगलं योऽवशेषाच्च काश्यां शेषाङ्घ्रिं शुल्कहेतोः पथि दशमलवान् षट् च शेषाद्गयायाम् . शिष्टा निष्कत्रिषष्टिर्निजगृहमनया तीर्थपान्थः प्रयातस्तस्य द्रव्यप्रमाणं वद यदि भवता शेषजातिः श्रुतास्ति . न्यासः . (1/1) दृश्यम् 63 . अत्र रूपम् 1 राशिं प्रकल्प्य (1ü/2) भागान् शेषाम् शेषादपास्य अथवा भागा(2ü/9) पवाहविधिना सवर्णिते जातम् . (7/60) (1ü/4) अनेन 1 इष्टगुणिते 63 दृष्टे . भक्ते जातं (6ü/10) द्रव्यप्रमाणम् . 540 . इदं विलोमसूत्रेणापि सिध्यति . अथ विश्लेषजात्युदाहरणम् . %% . ## स्त्री इष--तक्न् टाप् इष्टकेषीकामालानाम् पाश् निद्दैशान्नात इत्त्वम् . (इट्) मृददिनिर्मिते 1 मृत्खण्डभेदे यज्ञिये अग्निचयनार्थे 2 मृदादिनिर्मिते द्रव्यभेदे च शतश् ब्राश् तु निर्वचनान्तरमुक्तं यथा . %% 6, ., 2, 23 . %% इति च तत्रैव . इष्टकाकरणकालप्रकारादि कात्याश् श्रौश् 16, 2 कश् दर्शितं यथा . %% 1 सूश् . उस्वायाः सम्भरणमुखा सम्भरणम तदष्टम्यां भवति %% कर्कः %<आहवनीयस्य पुरस्तान्मत्या चतुरश्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम्>% 2 såø . %% kaø . %% 3 såø . %% kaø . %% संग्रश् . %<आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रासभोमध्येऽश्वपूर्वाः>% 4 सूश् . %<आहवनीयस्य दक्षिणतः त्रिवृद्भिर्मुञ्जमयीभिः पञ्चाङ्गीभिः पञ्चाङ्ग्यो मुखरिकाः ताभिर्बद्धास्तिष्ठन्ति प्राङ्मुखाः अश्वगर्धभाजाः पूर्वापररीत्या रासभोमध्येऽश्वपूर्वाः>% कश् . %% 5 सूश् . %<आतन्तर्यात्पशूनामुत्तरतो मा भूदित्याहवनीयग्रहणम्>% कश् . %% संग्रश् . %% 6 सूश् . %% कश् . अष्टगृहीतं जुहोति संततमुद्गृह्णन् युञ्जान इति (11, 1) 7 सूश् . %% कश् . देवस्य त्वेति (11, 3) अभ्रिमादाय %% . (11, 11) 8 सूश् . अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्त युञ्जाथां yoge yoga'iti (11, 12, 14) 9 såø . %% kaø . %% (11, 15, 16) 10 såø . %% (11, 16) . (6, 3, 3, 1) ÷ataø bràø 11 såø . %% 12 såø . %% kaø . %% . (11, 16) 13 såø . %% kaø . %% (11, 17) 14 såø . दृष्ट्वा निदधात्येनाम् . 15 सूश् . %% कश् . %<आगत्येत्यभिमन्त्रयतेऽद्यम्>% (11 28) 16 सूश् . %<आक्रम्येत्येनेन (11, 19) पिण्डमधिष्ठापयति>% 17 सूश् . %% कश् द्यौस्त इति (11, 20) पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन्नुत्क्रामेत्युत्क्रामयति (11, 21) 18 सूश् . %% कश् . उदक्रमीदित्यभिमन्त्रयते (11, 22) 19 कश् . %% कश् . %<आहवनीयवत् स्थापयति पिण्डस्य>% 20 सूश् . %% कश् उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति (11, 23) %% 21 सूश् . %% कश् . अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति (11, 25 27) बहिर्बहिरुत्तरयोत्तरयाभ्र्या पिण्डं खनति देवस्य त्वेति (11, 28) 22 सूश् . अभ्रिग्रहणमभ्र्यन्तरनिवृत्त्यर्थम् तथा चाह अत्र सा वैणव्यभ्रिरुत्सीदतीति %<(6, 5,4, 3 शतश् ब्राश् उत्तरया परया ऋचा पूर्वलिखिताद्बहिबहिर्बाह्यप्रदेशे परिलिखति>% . कश् %% (11, 29) 23 सूश् . %% कश् . विमार्ष्ट्येनद्दिव इति (11, 29) 24 सूश् . %% कश् %<आलभत उभे शर्म ca sthaiti>% (11, 3031) 25 såø . %% kaø . %% 26 såø %<आलभते>% कश् . %% (11, 32 38) . षड्भिः सर्वं सकृद्धृत्वा 27 सूश् ग्रहणे मन्त्रः %% शतश् ब्राश् (6, 4, 2, 2) वचनात् कश् इति द्वितीया कण्डिका . %% 1 सूश् . अपः श्वभ्रेऽपनयत्यपो देर्वारिति (11, 38) 2 सूश् . %<श्वभ्रः पिण्डावटः>% कश् . सं तैति (11, 29) वा तमपक्षिपति 3 सूश् . %<श्वभ्रएव>% कश् . %% 4 सूश् . %% कश् . %<आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति>% (11, 40) 5 सूश् . %% कश् . %% सग्रश् . त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासोअग्नैति . (11, 40) 6 såø . %% kaø . %% (11, 41) 7 såø . %<ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षुण iti>% (11, 42) 8 såø . %% kaø . %% . (11, 42, 45) 9 såø . %% kaø . %% (11, 46) 10 såø . %% kaø . %% (11, 47) 11 såø . %% kaø . %<àyantyàvartya pa÷ånajaþ purastàdràsabho madhye>% 12 såø . %% kaø . %% . (11, 47) 13 såø . %% kaø . %% (11, 47, 48) 14 såø . %% (11, 49) प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति 15 सूश् . %% कश् . %<आपो हि ष्ठेति (11, 50) पर्णकषायप्रक्वमुदकमासिञ्चति पिण्डे>% 16 सूश् . %% कश् . पलाशत्वग्भिःक्वथितमुदकं पलाशकषायपक्वम् संग्रश् . %% 17 såø . %% kaø . %% 18 såø . %% . %<शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति (11, 54)>% 19 सूश् . %<शर्करा प्रसिद्धा अयोरसो लोहसिङ्घाणः कीट इति यः प्रसिद्धः अश्मचूर्णः पाषाणचूर्णः चशब्दादेतैः पिण्डं संसृजति>% कश् . %<शर्कराः सूक्ष्मकन्दुकाः अथोरसो लोहरसो यस्ताप्यमानाल्लोहात्पृथग्भवतीति कीट इति लोके प्रसिद्धः अश्मा दृढपाषाणः तेषां चूर्णैः संसृजति>% संग्रश् . %% (11, 55, 57) संवौति 20 såø . %% kaø . %% 21 såø . %% %% bràø (6, 5, 2, 1) kaø . %% saügraø . %% 22 såø . %% kaø . %% संग्रश् . यजमान उखां करोति मृदमादाय मखस्य शिर iti (11, 57) 23 såø . %% kaø . %% 24 såø . %% kaø . %% 25 såø . %<ऊर्ध्वं तु प्रादेशमात्र्येव पञ्चपशावपि>% कश् . %% 26 सूश् . %<आत्तं पिण्डम्>% kaø . %% (11, 58) 27 såø %% kaø . %% saügraø . %% (11, 58) 28 såø . %% saügraø . %% 29 såø . (6, 5, 2, 3) शतश् ब्राश् . %% कश् . %<ऊर्ध्वास्तूष्णीं प्रतिदशं>% 31 सूश् . %% 32 सूश् . उखाशब्दस्याकृतिवचनत्वाद्वृत्तैवोखा भवति कश् . %% संग्रश् इति 3 कण्डिका %% 1 सूश् . %<ऊर्ध्ववर्तीनामेकैकस्याः>% कश् . %<आसां चतसृणां वृत्तीनामग्रेषु तिरश्च्या वृत्तेरुपरि स्तनानिव स्तनसदृशान्मृदवयवानुन्नयति>% संग्रश् . %% 2 सूश् . तां हैके द्विस्तनामष्टस्तनामिति (6, 5, 2, 12) श्रुतेः द्विस्तनपक्षएकस्मिन्नेव वर्त्यग्रे क्रियते अष्टस्तनपक्षे द्धौ द्वाविति kaø . %% (11, 52) 3 såø . %% kaø . %% 4 såø . %% 5 såø . %% (6, 5, 2, 12) ÷aø bràø . %% kaø . %% 6 såø . %% kaø . %% 7 såø . %% kaø . %% निदधाति संग्रश् . सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति (11, 60) प्रतिमन्त्रम् 8 सूश् . %<शकृद्भिरश्वलेण्डैः>% संग्रश् . अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति (11, 61) 9 सूश् . %% कश् . %<श्रपणमास्तीर्य यथाकृतमवदधाति>% 10 सूश् . श्वभ्रे, येनैव क्रमेण कृता अषाढाद्याः उखायां तु विशेषः, %% 11 सूश् . %% कश् . श्रपणेनावच्छाद्य दक्षिणाग्निनादीपयति धिषणास्त्वेति (11, 61) 12 såø . %% 13 såø . %% kaø . %% 14 såø . %% kaø . आचरति मित्रस्येति (11, 62) 15 सूश् . %<आचरणं च श्रपणप्रक्षेपः>% कश् . अषाढादीनामधस्तादुपरिष्टाच्च पुनः श्रपणं प्रक्षिपति संग्रश् %% 16 såø . %% saügraø . %% 17 såø . %% (6, 5, 4, 10) ÷aø bràø . %% saügraø . %% 18 såø . %% kaø . %% संग्रश् . देवस्त्वेत्युखाम् 19 सूश् (11, 23) . %% कश् . उत्तानां करोत्यव्यथमानेति (11, 63) 20 सूश् . %% (11, 64) 21 सश् . %<ऊर्ध्वं yacchati>% kaø . %% (11, 64, 22 måø . %% (11, 65) pratimantram 23 såø . %% kaø . %% 24 såø . %% kaø . %% 25 såø . द्वितीयाचतुर्थ्योः कुत एतत् ते हि प्रकृत्याम्नायते %% (8, 7, 2, 17), शश् व्राश् . %% कश् . %% 26 सूश् . %% कश् फाल्गुनामावास्यायां दीक्षामुक्त्वा कृत्यशेषं तत्राह . %% 31 सूश् . दण्डीच्छ्रयणान्तमाध्वरिकं कर्म कृत्वा उखामाहवनीयेऽधिश्रयति, सा च मुञ्जकुलायावस्तीर्णा भवति अन्तरेशणा . प्रागुदीचीं दिशमभिमुखः . अधिकारसुपजीवन्नाह कश् %% 32 सूश् प्रागुदीचीं दिशमभिमुखो bhavati kaø %% 33 såø . %% kaø . %% 34 såø . अनारोहत्यग्नावुखायाम् अङ्गारानोप्यैके समिदाधानं कुर्वन्ति कश् . ता इदानीमाह, %% (11, 70) 35 सूश् . %<आदधाति, कृमुको धमनः तदीया कार्भुकी>% कश् . वैकङ्कतीं परस्या iti (11, 71) 36 såø . %% (11, 72) 37 såø . %% (11, 73) 38 såø . %% kaø . %% saügraø . %% (11, 74) 39 såø . %% saügraø . %% (11, 75) . 40 såø . %<आदधाति अथैताः पालाश्यो भवन्तोति (6, 6, 3, 7) शश् ब्रा वचनात्, एवं चापरशुवृक्णा अधःशया चौदुम्बर्यावेव भवतः जात्यन्तरादिधानात्>% aø . %% 41 såø . %% ÷aø bràø (6, 6, 3, 12) kaø . %% 42 såø . %% kaø . %% (11, 82) saügraø . %% 43 såø . %% kaø . %% saügraø %% 44 såø . %% kaø . %% saügraø . %% 45 såø . %% तान्यु हैकौखायामेवैतान्यौद्ग्रभणानि जुह्वतीति वचनात् (6, 6, 1, 22) कश् . %% संग्रश् इति 4 कण्डिका . %% (12, 1) . %% कश् . %% संग्रश् . %% 2 सूश् उखा याभ्यां गृह्यते तौ इण्ड्वौ, शिक्यं प्रतिद्धम्, आसन्दी च . अनुरक्ता रज्ज्ववो मृद्दिग्धा भवन्ति कश् . %% संग्रश् . %% (12, 2) 3 såø . %% (12, 2) 4 såø . %% kaø . आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चदुरश्राङ्ग्यां शिक्यवत्यां निदधाति देवा अग्निमिति (12, 2) 5 सूश् . %% (13, 4, 2) कश् . सा च चतुरङ्गी सह पादैः, तस्यां शिक्यवत्यामासन्द्या च, निदधाति उखाम् कश् . %<शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति>% (12, 3) 6 सुश् %% कश् . %% (12, 4) पिण्डवत् 7 सूश् . सह शिक्येन प्राञ्चमग्निं प्रगृह्णाति, पिण्डवदित्यूर्ध्वबाहुः (3, 9) . %% 8 सूश् . %% कश् . अत्र द्वाभ्यामङ्काभ्यां शुक्लयजुर्वेदस्याध्यायादि, त्रिभिरङ्कैः कात्यायनश्रौतसूत्रस्याध्ययकण्ढिकादि . चतुर्भिरङ्कैः शतपथब्राह्मणस्याध्यायादि ज्ञेयं तेन तत्तत्प्रतीकमात्रगृहीतमन्त्रसूत्रादि तत्तत्स्थाने दृश्यम् विस्तरस्तु शतश् ब्राश् 6 अश् दृश्या . लौकिकेष्टरचितप्राचीरादौ इष्टकाघनफलेन इष्टकासंख्याज्ञानोपायो दर्शितोलीलाश् यथा %% 'व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः . पक्वेष्टकाकृतानां दारुकृतानां च स विकल्पः . वृहश् सश् . %% शङ्खलिश् . %% मठश् तश् पुश् . वास्तुयागे %<आकाशपदे>% इष्टकारोपाचारः वास्तु यागशब्दे दृश्यः . ## नश् इष्टकयाऽग्नेश्चयनम् . इष्टकया अग्नेश्चयने तत्प्रकारः कात्याश् श्रौश् सूश् . %% 16, 5, 9 . एते ह्यग्निविशेषाः तदाकारांश्चिन्वन्त्येके एके सुपर्णचितम् विलिङ्गत्वादस्या विकृतेरग्न्यन्तरेष्वप्राप्तिर्मा भूदित्युच्यते एवं हि श्रूयते %% (6, 7, 2, 8 शतश् brà0) कश् . %% संग्रश् . %% 10 सूश् . प्रतिदिशं पुरीषमाहृत्याहृत्य तेनैव चयनम् कश् . %% (12, 5 yaju0) %% 11 såø . %% kaø . %% 12 såø . %% kaø . di÷o vãkùate di÷o'nuvikramasveti (12, 5) 13 såø %% kaø . %% (12, 6) 14 såø . पिण्डवदित्यूर्ध्वबाहुः (3, 8) कश् . %% (12, 7) 15 सूश् %% (6, 7, 3, 6) %<श्रुतेस्तद्वत्प्रत्यवरोहणम्>% कर्कः . %% (12, 11) 16 såø . %% kaø . %% (12, 12) %% (12, 13) 17 såø . %% (12, 14) . 18 såø . %<àsandyàü karoti vçhaditi>% (12, 14) 19 såø . %% (12, 15) 20 såø . %% (12, 18, 28) 21 såø . %% kaø . %% (12, 18, 29) 22 såø . %% kaø . %% 23 såø . asminnavasare दीक्षितोऽयमित्याह (7, 4, 11) %% कश् . %<आवृत्तिरतः संवत्सरम्>% 24 सूश् . %% कश् . %% संग्रश् . 5 कण्डिका %% 1 सूश् . %% %% इति श्रुतेः (6, 7, 4, 14) कश् . %% संग्रश् . %% (11, 75) 2 såø . %% 3 såø . %% kaø . %% (11, 35) 4 såø . %% 5 såø . %% kaø %% saügraø . %% 6 såø . %% kaø %% 7 såø . %% kaø %% संग्रश् . न्यज्य समिधं व्रते प्रत्ते--प्रत्तेऽन्नपतैत्याधानम् . (11, 83) 8 सूश् %% संग्रश् . %% 9 सूश् . पूर्वं कस्मिंश्चिद्यज्ञे साग्निके येनैकवारं संवत्सरमुख्योऽग्निर्भृतो भवति स संवत्सरभृती तस्यासंभृतेऽप्युख्येऽग्नौ चयनं भवति (9, 5, 1, 65) संग्रश् %% 10 सूश् . संवत्सरमभिषवं करिष्यतः असंवत्सरभृतेऽपि चर्थनं bhavati (9, 5, 1 66) kaø . %% 11 såø . %% (9, 6, 1, 67) kaø . %% 12 såø . %% (9, 5, 1, 68) kaø . %% संग्रश् . %<षाण्मास्यमन्त्यम्>% 13 सूश् . अन्त्यं जघन्यमिदं पक्षान्तरम् षण्मासानुख्यभरणं कृत्वाग्निश्चीयत इति (9, 5, 1, 63) कश् . %<षाण्मास्यं षण्मासानुख्यमग्निं भृत्वा चयनं भवति>% संग्रश् . %% 14 सूश् . चयनं वेति विकल्पः एवं हि श्रूयते (9, 5, 2, 12) त्रयो ह वै इत्युपक्रम्य परस्मै करोतीति निन्दार्थवादः प्रतिषेधार्थः तस्मादप्येवंवित् कामं परस्मा अग्निं चिनुयादिति 9, 5, 2, 3, प्रतिप्रसवः अतः प्रतिषेधप्रतिप्रसवाभ्यांविकल्पः संग्रश् . प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाग्निमिति (12, 60) 15 såø . %% kaø . %% 16 såø . %% karkaþ . %% 17 såø . %% kaø . %% 18 såø . %% kaø . %<àrohet pàr÷vato gacchet>% 19 såø . %% kaø . %% 20 såø . %% kaø . वासेऽवहरत्युद्धतावोक्षितौत्तरतः समिदाधानं प्र--प्रायमिति (12, 34) 21 सूश् . %% वसत्यां तु उत्तरतोऽग्नीनवतार्य समिदाधानं %% . उद्धतावोक्षितग्रहणं च परिसमूहनाद्युपसंग्रहार्थमपि स्मार्तं ह्येतदनूद्यते (6, 4, 4, 18) उद्वते वाऽअवोक्षितेऽग्निमादधातीति एवं च सति तदपचारे स्मार्तं प्रायश्चित्तम् कश् . %% संग्रश् . %% 22 सूश् . %% संज्ञास्य कर्मणः सा च संव्यवहारार्था %<ऊर्ध्वं वनीवाहनादिति>% (25 så0) तच्च दीक्षासु कर्तव्यम् . यदेच्छोपजायते महावीरकरणयूपच्छेदनवनीवाहनानि दीक्षासु क्रियन्ते क्रमस्तु नैषाम् पाठाभावात् कश् %% 23 सूश् . उख्यभस्मावपनमप्सु कर्तव्यम् आदौ क्रयणीयस्याह्नः कश् . %% 24 सूश् . %% कश् . %<ऊर्ध्वं वनीवाहनात् क्रमयोगात्>% 25 सूश् . अन्यत्रेच्छयाकुर्वन् वनीवाहनादूर्ध्वं करोति मन्त्राणां पाठक्रमयोगात् कश् . %% संग्रश् पलाशपुटेनापो देवीरित्येकया (12, 35) 26 såø . %% kaø . %% (12, 36--37) 27 såø . %% kaø . %<आद्याभ्यां (12, 65--36) वा पूर्वम्>% 28 सूश् . %% वाशब्दो विकल्पार्थः तुंल्यश्रुतित्वात् कश् . अनामिकया प्रास्तादादत्ते prasadyeti (12, 38--41) 29 såø . %% (6, 8, 2, 7) . %% (12, 42) 30 såø . %% kaø . %% 31 såø . 6 कण्डिका . %<आज्यं विश्वकर्भखइति (12, 43) जुहोति>% 1 सूश् . प्रायश्चित्तिरित्यस्य होमस्य संज्ञा उपपूर्वश्च हन्तिर्ग्रहणार्थो दृष्टोऽन्यत्रापि %% कश् . %% संग्रश् . %% कश् %% 3 सूश् . %<आदधाति मन्थनं प्राप्तत्वादवाच्यम् उच्यते प्रायश्चित्तार्थम्>% . %% संग्रश् . %% 4 सूश् . %% सांकाशिनशब्दः प्रगुणमेव हृत्वेत्यर्थकः एतच्चोच्यते पूर्ववत्प्रणयनं मा भूदिति कश् . %<आहवनीये ऽतिप्रणीतेऽनुगते सांकाशिनेन हृत्वा ऋजुना सदोहविर्धानमध्यमार्गेणैव हृत्वा>% संग्रश् . %<आग्नीध्रीयमुत्तरेण सदः>% 5 सूश् . %% कश् . आग्निध्रीयमग्निमनुगतं सदस उत्तरेणैव हृत्वा संग्रश् . %% 6 सूश् . उख्ये चानुगते पूर्ववत्प्रवृञ्ज्यात् अयं तु विशेषः आवृता आवृद्ग्रहणं च मन्त्रनिवृत्त्यर्थम् . %% कश् . %% संग्रश् . %% 7 सूश् . अध्वरप्रायश्चित्तिं च करोति सर्वेषु निमित्तेषु तां च पूर्वाम् पूर्वां चशब्दादाग्निकीं च . सर्वग्रहणं च भस्मापोऽभ्यवहरणार्थम् . (2 3) तत्रापि हि विधीयेते (6, 8, 2, 11) उभे प्रायश्चित्ती %% यथाकालमिति चाध्वरप्रायश्चित्त्यर्थमुच्यते आग्निकी तु विश्वकमणैत्येव कश् %% संग्रश् %% 8 सूश् . यद्येषोखाभिद्येतेति (6, 6, 4, 8) प्रकृत्य सर्वमिदमाम्नातम् एतच्चेकोखापक्षे भवति . त्रित्वपक्षे तु द्वयोरेवैकस्यामावपनम् (6, 5, 2, 22) कश् . %% 9 सूश् . %% कश् . %<आवृता मन्त्ररहितेतिकर्तव्यतया>% संग्रश् . पक्वायामावपति कपालं ca 10 såø . %% kaø . %% 11 såø . %% kaø . इदानीं चयनप्रकारमाह . अभ्यात्मं चयनमुपविश्य 12 सूश् . %<आत्मनआभिमुख्येन चयनं कर्तव्यम् न परागिति, तथा च नैरृतीषु वचनात्पराक्चयनमुक्तम् (7, 2, 1, 13) . अपरो विशेषः>% %% 13 सूश् . %% कश् . नित्ये सादनसूददोहसाउपधानादुत्तरे तया देवतया tà asyeti (12, 53, 55,) 14 såø . %% kaø . %% 15 såø . %% kaø . %% saügraø . %% 16 såø . %% %% saügraø . %% 17 såø . एकनोदना अपस्या वपस्या इत्येवमादि, एकनोदना अपि यद्येकदेशा भवन्ति, यथा तासामेव देशभेदः अपस्याः पञ्चपञ्चानूकान्तेष्विति (17, 6, 2) अतश्च प्रत्यनूकं नित्ये, देशभेदे त्वसति तन्त्रेणेति कश् . %% संग्रश् . %<आत्मनि यजुष्मतीः>% 18 सूश् . %% कश् (8, 7, 2, 3) . लोकम्पृणासु दशसु दशसु मन्त्रो लोकं पृणेति (12, 54) . (9, 1, 212) 19 सूश् . %<आसादनं च>% 20 सूश् . लोकं पृणानाम्, सूददोहसाघिवदनं तु भवति अप्रतिषिद्धत्वात् कश् . %% 21 सूश् . लोकं पृणामन्त्रवचनम्, पुनर्दशसु--दशसु . %% संग्रश् . %% 22 सूश् . अयुग्मो य इष्टकागणो यथा वालखिल्याः सप्त तासां मध्यमानूके उपधेये कश् . %% संग्रश् . %% 23 såø . %% kaø . %% 24 såø . %% kaø . %% 25 såø . %% kaø . %% saügraø . %% 26 såø . %% kaø . %% saügraø . %% (8, 7, 2, 16) 27 såø . %% 28 såø . %% kaø . %% 29 såø . %% kaø . %% 30 såø . पूर्वार्धाद्व्यामस्य त्रीन् प्राचः प्रक्रमान् प्रक्रामतीति वचनात् (10, 2, 3, 1) . %% कश् . %% संग्रश् . %% 31 सूश् . यूपावटे भवः शङ्कुर्यूपानट्यः तस्मात्पश्चात् पद्यालोकमात्रे चित्यस्याग्निक्षेत्रस्य स्थानं भवति संग्रश् . %% 32 såø . (10, 2, 2, 6) . %% kaø . 7 kaõóikà . %% 1 såø . %% . %% 2 såø . %% 3 såø . %% 4 såø . %% saügraø %% 6 såø . %% kaø . %% 7 såø . %% 8 såø . %% saügraø %% 9 såø . %% 10 såø . %% 11 såø . %% 12 såø . %% 13 såø . %% 14 såø . %% 15 såø . %% 16 såø . %% 17 såø . %% 18 såø . %% 19 såø . icchan पक्षपुच्छाप्ययेषु चतुरङ्गुलंचतुरङ्गुलं संकर्षति विकर्षन्यन्ते 20 såø . %% saügraø . %% 21 såø . %% kaø . %% 22 såø . %% kaø %% 23 såø . चतुर्णवत्यधिकानि त्रीणि शतानि कश् . %<ऊर्ध्वाः शर्कराः खाते>% 24 såø . %% 25 såø . %% (10, 2, 3, 18) kaø %% 26 såø . वेदिश्च इष्टकाश्च वेदीष्टकाः तासां प्रमाणं वेदीष्टकाप्रमाणम् तद्यथाग्नि भवति, अग्निमानमनतिक्रम्प यथाग्नि, यथाग्निक्षेत्रस्य प्रमाणं वर्धते तथा वेदिप्रमाणं वर्धते इष्टकाप्रमाणं च वर्धते, न हि वेदिवृद्धिं विना तन्मध्ये वर्धितस्याग्नेर्मानं सम्भवति, नापि इष्टका न बर्धिता वर्धितमग्निक्षेत्रं पूरयितुं शक्रुवन्ति, अती युक्तमुभयोर्वृद्धिः कश् . %% 27 सूश् . %% (10, 2, 3, 1) यः प्रक्रमत्रयपरिमितो देशः सोऽन्तःपात्य उच्यते, तस्यान्तःपात्यस्य गार्हपत्यस्य गार्हपत्यचितेश्च इच्छन् इच्छया वृद्धिंकुर्यात् इच्छया न कुर्यात् तद्धैकौत्तरा श्रुतेः (102, 3, 6) कश् . %% 28 सूश् . %% कश् . अत्रसर्वत्र चतुरङ्कैः शतपथब्राह्मणाध्यायादि बोध्यम् . त्रिभिः कातीयश्रौतसूत्राध्यायादि द्वाभ्यां शुक्लयजुर्वेदाध्यायादि तेन तत्तत्स्थाने अत्रोक्तप्रतीकयुक्तमन्त्रमूलवाक्यादिकं दृश्यमिति सङ्केतज्ञापनम् . विस्तरस्तु शतपथब्राह्मणे लिखिताङ्क सूचिताध्यायादौ दृश्यः . ## नश् इष्टकायामपि पन्था यस्य अच् समाश् इष्टं कापथं यस्याधोमुखवायुकरणात् . 1 वीरणमूले . इष्टकया निर्मितः पन्था अच् समाश् . इष्टकानिर्मिते 2 पथि पुश् . ## त्रिश् इष्टका अस्त्यर्थे व . इष्टकायुक्ते . ## त्रिश् इष्टका + चतुर्र्थ्यां मध्वादिश् मतुप् मस्य वः . इष्टकासन्निकृष्टदेशादौ स्त्रियां ङीप् . ## पुश् कर्मधाश् . 1 सुगन्धौ . इष्टोगन्धोऽस्य . 2 सुगन्धिद्रव्ये त्रिश् 3 वालुकायां नश् मेदिश् . ## त्रिश् अतिशयेन इष्ट + तमप् . 1 प्रियतमे 2 अतिशयाभीष्टे %% गीता . द्वयोर्मध्ये अतिशयेन इष्टः तरप् . इष्टतरः द्वयोर्मध्ये अतिशयेन इष्टे त्रिश् . ## पुश् इज्यते यज--कर्मणि क्त कर्मधाश् . 1 पूज्ये देवे तन्त्राद्युक्तविधानेन यस्य मन्त्र उपास्यतया गृहीतस्तस्मिन् 2 देवे च . इष्टदेवताष्टयोप्यत्र स्त्री . ## त्रिश् यज--तनिक् संप्रश् इप--तनिक् वा . 1 यष्टव्ये 2 एष्टव्ये ca . %% çø 1, 127, 6 . %% bhàø . ## puø इष्टस्य शिष्टप्रयुक्ततया निश्चितस्य प्रयोगः . व्याकरणोक्तसंस्कारानुसारेण प्रयोगे . ## नश् यज--इष वा क्तवतु स्त्रियां ङीप् . 1 यजनकर्तरि 2 इच्छायुक्ते च . इष्टं वेदाध्ययनादिः साध्यतयाऽस्त्यस्य मतुप् मस्य वः . 3 इष्टकर्म कर्तरि . वेदे तु पूर्बपददीर्घः इष्टावान् %% अथश् 18, 3, 20 . %% व्यासोक्ते 4 इष्ट्यादि कारिणि त्रिश् . स्त्रियां ङीप् . ## त्रिश् इष्टं व्रतं यस्य . 1 व्रतशीले इष्टानि कल्याणानि व्रतानि कर्माणि सिध्यन्ति येन . 2 इष्टकर्मसाधने अन्नादौ %% çø 3, 59, 9 . %% bhàø . ## नश् 6 तश् . अभीष्टसाधने इच्छाशब्दे उदाहृतिः . ततो भावे त्व . इष्टसाधनत्व तद्भावे नश् . तल् . इष्टसाधनता तद्भावे स्त्री . ## स्त्री इज्यतेऽनय यज--करणे बाश् क्त . शमीवृक्षे राज निश् तत्समिधा हीज्यते इति तस्याः तथात्वम् कर्मणि क्त . अभिमतायां स्त्रियाम् . ## त्रिश् अनिष्टमिष्टं कृतम् इष्ट + च्व्यर्थे डाच् कर्मणि क्त . इष्टीकृते %% रामाश् . ## पुश् %% पाश् सूत्रेण तत्कृगमनेनेत्यर्थे विहितेनिप्रत्ययनिमित्तभूतशब्दसमूहे स च गणः . %% आकृतिगणस्तेन %% नैषश् . ## स्त्री 6 तश् कर्मधाश् वा . 1 इष्टस्यापत्तौ इष्टायामापत्तौ च वादिना दर्शितापत्तेः प्रतिवादिन इष्टत्वे हि सा भवति . %% जगश् . ## नश् इष्टं च पूर्तञ्च द्वयोः समाहारः पूर्वपददीर्घः . इष्टशब्दोक्ते अग्निहोत्रादौ %% इति मनूक्ते पूर्ते ca . %% màø saø 66 aø . %% àø paø 195 aø . %% bhàø vaø 32 aø . kvacit itaretaradvandvo'pi द्विश् बश् . %<ईष्टापूर्ते संसृजेथामयञ्च>% yajuø 10, 54 . @<[Page 1000b]>@ ## त्रिश् इष्टे अर्थे उद्युक्तः . उत्सुके इष्टार्थ लाभाय त्वरमाणे कालासहिष्णौ . ## त्रिश् इष्टोऽश्वोयस्य . 1 प्रियहये 2 राजभेदे puø . %% çø 1, 122, 13 . %% bhàø . ## strã yaja--ktin . 1 यागभेदे . स च कात्याश् श्रौश् सूश् दर्शितः %% . 4, 3, 1, såø %% kaø %% 2 såø . सौर्यादौ धर्मा भवन्ति न यागमात्रम् एवमेतानि विधिवाक्यानि समर्थान्यर्थवन्ति सप्रयोजनानि भवन्ति अन्यथा साकाङ्क्षत्वादर्थप्रतिपादनाभावेन निरर्थकान्येव स्युः . तथा हि सौर्येण यागेन ब्रह्मवर्चसं भावयेदित्यत्रांशत्रयवती भावना विधीयते किम्, केन, कथमिति, किमंशो ब्रह्मवर्चसम्, तत्र केनांशः सौर्येणेति, कथमं शस्तु वाक्यमध्ये नास्ति तेन कथं भावयेदिति वाक्यं कथमंशसापेक्षम् . यच्च सापेक्षं भवति तदध्याहारेणानुषङ्गेण वा पूरयित्वा निराकाङ्क्षं कर्तव्यम् . अन्यथा तस्यानर्थक्यापत्तेः न च वेदे मात्रामात्रस्य तदिष्यते तस्मादत्र निराकाङ्क्षीकरणाय विध्यन्तेतिकर्तव्यतापरपर्यायः कथमंशोऽत्र कश्चिदनुषञ्जनीय इति सिद्धे आह %% सर्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपूर्णमासयोरेव धर्मा भवन्ति सामर्थ्यात् पूर्वोक्त एव हेतुरत्रापि योज्यः . दुर्शपूर्णमासधर्मा एव सौर्यादिविधीनां शेषीभवितुं समर्थाः चरुपुरोडाशादयो ह्यवघातादिभिरेव सिध्यन्ति नाभिषवादिभिरिति . इष्टिपशुष्विति इष्टिषु सर्वासु अग्नीषोमीये पशौ च पश्वन्तरेषु ह्यग्नीषोमीयधर्मा भवन्ति कश् . इत्यारभ्य पञ्चविंशत्या सूत्रैस्तद्विशेष उक्तस्तत्र विस्तरेणावसेयः . तधा च दर्शपौर्णमासेतिकर्तव्यताको यागभेद इष्टिरगन्तव्या . तत्करणप्रकारः आश्वलाश् श्रौश् सूत्रे दर्शितो %% . 2, 1, 1, प्रथमेऽध्याये दर्शपूर्ण मासौ व्याख्यातौ विध्यन्तरसहितौ . उत्तरत्नेष्टयः पशवश्च वक्ष्यन्ते विध्यन्तरविहिताः . तेषां विध्यन्तरापेक्षास्ति %% . पौर्णमासेनेत्यस्यायमर्थः, पौर्णमासेन व्याख्याता इति वार्त्रघ्नाज्यभागा इत्यथः . तेन समाम्नातानामिष्टीनां पशूनाञ्च अन्यदेवतागममात्रः सिद्धो भवति . तथा चोक्तमिष्ट्ययनप्रकरणे %% नाराश् वृत्तिः तस्य कालस्तत्रेव दर्शितः यथा %% सूश् 2, 1, 2, %% वृत्तिः . %% 3 सूश् . %% वृत्तिः . %% 4 सूश् . %% वृत्तिः . ततोऽग्न्याधानं प्रसङ्गादुक्तं तच्चाधानशब्दे पूर्वं दर्शितम् अग्न्याधानोत्तरं कर्तव्यमाह %% 2, 1, 18, सूश् %% . %% नाराश् वृत्तिः . %% 19 सूश् . प्रथमायामिष्टौ द्वे देवते . अग्निः प्रथमः केवलः . द्वितीयः पवमानगुणकोऽग्निः . केवलस्याग्नेर्नित्ये eva . %% 20 såø . %% vçø . %% 21 såø . %% vçø . %% 22 såø . %% vçø . %% 23 såø . %% iti vacanàt, taddharmikà÷ca bhatantãti gamyate vçø . %% 24 såø . %% vçø . %% 25 såø . एकः पावकगुणकोऽग्निः, अपरःशुचिगुणकः . %% 26 सूश् . आवपते इति वचनात् अधिके एते सामिघेन्यौ भवतः . प्रथमायां द्वितीयस्यां तृतीयस्यामिति वचनात् यस्यामिष्टौ यत् तन्त्रं विहितं तस्यामेकदेवतायामपि तत् तन्त्रं भवति न यथोक्तनानादेवतायामेवेति vçø . %% 27 såø . %% vçø . %% 28 såø . aditi÷cànyà, asyàü dve devate vçø . %% 29 såø . %% vçø . %% 30 såø . %% vçø . %<आद्योत्तमे वैव स्याताम्>% 31 सूश् . इष्टी इति शेषः . %<आद्या वा>% 32 सूश् . %<आद्यैववेष्टिर्भवतोत्यर्थः>% vçø . %% 33 såø . %% vçø . %% 34 såø . %% vçø . %<आधानाद् द्वादशरात्रमजस्राः>% 35 सूश् . %% वृत्तिः . एवमिष्टिसामान्यं प्रदर्श्य विशेषेष्टयस्तत्र दर्शिताः तत्रादौ नवशश्येष्टिः साचाग्रायणशब्दे दर्शिता तत्र राज्ञ एवाधिकारः त्रयाणां वर्णानामविशेषेणेतिकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते %% %% 2, 9, 6, 7, . श्यामाकेष्ठ्यासौम्यचरुः स च वर्षत्तौ तत्र याज्यादिकं 2, 9, 8, 9, 10, सूश् उक्तम् . अन्यनवान्नभोजने जप्यमन्त्रादिकमुक्तम् 12, 13 . एतानित्या इष्टयः अथकाम्याः इष्टयः 2, 10, 12, सूत्रादौ . तत्र आयुष्कामेष्टिस्तत्र अग्निगुणभेदजीवातुमद्देवता 2, 10, 2, 3, 4, सूश् . स्वस्त्ययनेष्टिः रक्षितवद्देवताका तत्र याज्यादिकम् 5, 6, 7, पुत्रकामेष्टिः पुत्रयद्गुणकाग्निदेवताका तत्र याज्यादि 8, 1, 10, वैमृधेष्टिः विमृद्गुणकेन्द्रदेवताका तत्र याज्यादिकं 13, 14, 15, सूश् . आशेष्टिराशापालदेवताका तत्र याज्यादिकम् 17, 18, सूश् . लोकेष्टिः पृथिव्यन्तरिहदेवताका तत्र याज्यादिकम् 20, 21, 22, सूश् मित्रप्राप्तिकामेष्टिः अग्निसोमवरुणमित्रेन्द्रवृहस्पतिसवितृपूषन् स्वरस्वतादेवताका तत्र याज्यादि 11, 2, 3, 4, 3 . इयमिष्टिः महावैराजीनामा . अभिचारकामेष्टिः स्नुषाश्वशुरीयनाम्नी सूरगुणकेन्द्रदेवताका तत्र याज्यादि 11, 7, 8, 9 . विमतसम्मतिकामेष्टिः संज्ञानी नाम वसुरुद्रादिगुणकाग्निसोमादि चतुष्टयदेवताका तत्र याज्यादि 10, 11 . भेदकामेष्टिः . इन्द्रामरुद्देवताका तत्र याज्यादि 13, 14, 15, 16, सूश् . सम्पत्तिकामेष्टिः ऐन्द्रामारुती संज्ञानोवत् याज्यादिकम् . 17, सूश् . शत्रभिभवनिवृत्तिकामेष्टिः ऐन्द्रावाहेस्पत्या तत्र याज्यादि 1819 सूश् . पवित्रेष्टिः . अग्न्यादिदेवताका तत्र याज्यादि 2, 12, 1 . %% . वृष्टिकामेष्टिः कारीरी नाम सा च अग्न्यादिनानादेवताका अग्निदेवताका वा तत्र याज्यादि 2, 12, 1, 3, 4, 5, 6, 7, 8, 9, सूश् . सर्वाश्च एता दर्शपौर्णमासेतिकर्तव्यताकाः . पश्रुगुणके कर्मणि पशोरुभयतोऽन्यतरतो वा पशुकामेष्टिः सा च आग्नेयी आग्नावैष्णवी वा आश्वश् श्रौश् सूश् 3, 1, 2, 3, 4 सूश् . तस्यामितिकर्तव्यतायाज्यादि तदुत्तरसूत्रजातैरुक्तम् . विध्यपराधप्रायश्चित्तीष्टिः 3, 10, 1, सूश् विध्यपराधस्वरूपकारणप्रदर्शनपूर्बकं तत्करणप्रकारादि तदुत्तरसूत्रजउर्दर्शितम् . वारुणीष्टिः तत्प्रकारादि 3, 12, 5, प्रातःकालातिपत्तौ प्रातरिष्टिः तत्र देवतादि 3, 12, 12, आर्त्याश्रुपात्रे च सैवेष्टिः 3, 12, 15 निमित्तभेदेर्य प्रायश्चित्तीष्टौ देवताभेदादि 3, 12, 16, आरम्य आध्यायात् सूत्रैरुक्तम् . उखासम्भरणीयेष्टिः तद्देवतादि 4, 1, 21 26 सूश् . दीक्षाप्रयोजनेष्टिः दीक्षणीया नाम तत्रदेवतादि 4, 2, 1, 18, सूश् पर्यन्तेनोक्तम् . प्रायणीयेष्टिः तत्र देवतादि 4, 3, 1 सूत्रादौ . आतिथ्येष्टिः तत्र देवतादि 4, 5, 1 सूत्रादौ . उदयनीयेष्टिः तद्देवतादि 6, 14, 1, सूत्रादौ उदवसनीयेष्टिः तद्देवतादि 6, 14, 1, 23, सूत्रादौ . अन्याः पुनराधेयेष्टिप्रभृतयोऽपि इष्टयः विस्तरभयान्नोक्ताः आकरेषु दृश्याः . शतश् ब्राश् 1, 6, 2, 12, इष्टिकरणप्रकारविशेषो दर्शितःयथा . %% अग्नेरिष्टिमभिधाय अथ पृथक् प्रयोक्तव्याया आग्नेयेष्टेर्वैशेषिकमङ्गजातमाह . यदीष्टिं दर्शपूर्णमासाभ्यां पृथगेव कुर्वीत प्रधानदेवता उपांशु यजेत तदुपांशुत्वं काम्येष्टि रूपं खलु . मूर्ध्वन्वत्यौ %% %% इत्येते . (यजुश् 13, 14, 15,) मूर्धन् शब्दवत्यौ प्रधानस्य याज्ये स्विष्टकृद्याज्यापुरोऽनुवाक्ये, विराजौ विराट्छन्दस्के %% %% इत्येते (यजुश् 17, 76, 77) भवतः bhà0 दर्शपौर्णमासयाग कृत्वा प्रायश्चित्तेष्टिः कार्या तत्प्रकारः शतश् ब्राश् 11, 1, 3, 1, दर्शितो यथा . %% वा अनुनिर्वाप्यं पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन् यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तस्मान्नानुनिर्वपेत् 5 . स यत् पौर्णमासेनेष्ट्वा अथान्यद्धविरनुनिरपत्यामावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं प्रत्युच्छ्रयतेऽथ यः पौर्णमासेनैव पौर्णमासीं यजतआमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति 6 . पौर्णमासेन वै देवाः पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्रएव पाप्मानमपाघ्नत क्षिप्रे प्रायाजन्त स यो हैवं विद्वान् पौर्णमासेनैव पौर्णमासीं यजतआमावास्येनामावास्यां क्षिप्रएव पाप्मानमपहते क्षिप्रे प्रजायते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति न्वनुनिर्वाप्यस्याथाभ्युदितस्य 7 3 कण्डिका . %% 1 . छायामुपसर्पन्ति . एतेनो हैतदुपतपदाचक्षते श्वलचितमित्येतमु हैवैतदाचक्षते 2 . शशश्चान्द्रमस इति . चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषघीः प्रविशति पशवो वा अप औपधीरदन्ति तदेनमेतां रात्रिं पशुभ्यः संनयति 3 . सोऽद्याभावास्येति मन्यमान उपवसति . अथैष पश्चाद्ददृशे तद्यजमानो यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता 3 न यजेता 3 इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः--श्वः एवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा 4 . तस्य त्रीणि हर्वींषि मवन्ति . अग्नये पथिकृतेऽष्टाकपालं पुरोडाशम्, इन्द्राय वृत्रघ्नएकादशकपालम्, अग्नये बैश्वानराय द्वादशकपालं पुरोडाशम् 5 . स यदग्नये पथिकृते निर्वपति . अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति 6 . अथ यदिन्द्राय वृत्रघ्ने . पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति कल्याणकर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने 7 . अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं समदहत्तथोएवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्व पाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते 8 . तस्यै सप्तदश सामिधेन्यो भवन्ति . उपांशु देवता यजति याः कामयते ता याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये 9 . तिसृधन्वं दक्षिणां ददाति . धन्वना वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति 10 . दण्डं दक्षिणां ददाति . दण्डेनवैश्वानं बाधन्ते तदेतमेवैतद्बाधते यद्दण्डं दक्षिणां ददात्येषा 'न्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्याइतरा दक्षिणास्तासां यत् सम्यद्येत सा सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव 4 कश् . %% 11 भाश् %% मनुः %% . %% मनुः %<आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः>% रघुः . 2 यागमात्रे च %% माघः राजसूययागाभिप्रायमिदम् . इष--क्तिन् . 3 इच्छायाम् . इष्टप्रयोगनिर्वाहाय पातञ्जलभाष्यकृतः इच्छाबोधके 4 श्लोकाद्यात्मक वाक्यभेदे च . यथा . %% सर्वनाम्नोवृत्तिमात्रे पुंवद्भाव इत्यादि . एतयेष्ट्या %<ठक्छशोश्च>% वार्तिश् %% सूत्रञ्च गतार्थम्' सिश् कौश् . %% माघव्याख्याम् अनुत्सृष्टसूत्राक्षरा इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव इति मल्लिश् . ## स्त्री इष--तिकन् . इष्टकाशब्दार्थे %% सुश्रुश् . %% माश् आश्वश् 88 अश् . ## नश् इष्टिकायाः पथिकं तदुद्भेदेनापि प्रभवत्वात् . नामज्जकतृणे राजनिश् . ## त्रिश् इष्टिं यागं कृतवान् कृ--भूते क्विप् 6 तश् . कृतयागे . ## त्रिश् इष्टमनेन इष्टाश् इनि . कृतयागे %% भट्टिः . ## पुश् इष्टये इच्छायै अभिलाषार्थं पचति न यज्ञायों पच--अच्--4 तश् . 1 कृपणे 2 दैत्ये च शब्दरश् . स ह स्वेच्छापूरणार्थमेव पचति न यज्ञार्थमिति तस्य तथात्वम् . ## पुश् 6 तश् . यज्ञिये पशौ . ## त्रिश् इष्टिं यागं मुष्णाति मुष--क्विप् 6 तश् . दैत्ये त्रिकाश् . ## पुश् इष्ट्या यायजूकः . काम्येष्टियजनशीले . %% वृश् उश् . इष्टियायजूकः इष्टियजनशीलः इष्टिशब्देन काम्या इष्ठयः शातपथप्रसिद्धाः ताच्छील्ययोगात्काम्येष्टि यजनप्रधानोन स्यात् भाश् . ## त्रिश् अनिष्टमिष्ट कृतम् इष्ट + च्वि--कृ--कर्मणि क्त . अनिष्टे इष्टे कृते . अनिष्टिरिष्टिः कृता . इष्टिभेदे सत्रे नश् . %% भाश् वश् 259 a0 ## स्त्री इष--भावे तुन् . इच्छायाम् उणादिकोषः . ## नश् इष्ट्यायनं गमनं यत्र . %% इष्ट्ययनञ्च आश्वश् श्रौश् 2, 14, सूत्रादौ दर्शितं यथा %% 1 . %% nàràø vçø . %% 2 såø . संवत्सरेण क्रियन्ते संवत्सरैश्च क्रियन्त इत्युभयथा विग्रहः कर्तव्यः, दाक्षायणयज्ञचातुर्मास्यानामनेकसांवत्सरिकत्वसिद्ध्यर्थम् vçø . %% 3 såø . %% nàràø vçø . %% 4 såø . %% vçø . %% 5 såø . %% vçø . %% 6 såø %% vçø . %% द्यावापृथिव्योरयनं नामेष्ट्ययनं तत्र देवताइ 2, 14, 12, 15 चातुर्मस्यानि इष्ट्ययनानि तद्देवतादि 2, 15, 1 सूत्रादौ . एवमन्यान्यपि इष्ट्ययनकर्माणि आकरे दृश्यानि ## अव्यश् यज--क्त्वाः . 1 यागं कृत्वेत्यर्थे . %% मृच्छकटिकम् . इष--क्त्वा . 2 अभिलष्येत्यर्थे च . ## पुश् इष्यति इच्छत्यनेन वा इष--गतौ इष--इच्छायां मक् वा . 1 वसन्तकाले 2 कामे च भावे मक् . 3 गतौ . ततः अस्त्यर्थे इनि . इष्मिन् गतियुक्ते त्रिश् स्त्रियां ङीप् . %% ऋश् 1, 27, 6 . %% माश् . इष--इच्छायां कर्मणि मक् . 4 इष्यमाणे अन्नादौ अस्त्यर्थे इनि अन्नादिमति %% ऋश् 5, 8, 75 . इष्मिणोऽन्नवन्तः भाश् . ## पुश् इष्यते इष--क्यप् . वसन्ते ऋतौ हेमश् . तस्य ऋतूनां मध्ये इष्टतमत्वात्तथात्वम् %<ऋतूनां कुसुमाकरः>% गीतायां तस्य भगवद्रूपत्वोक्तेः इष्टत्वम् . ## पुश् इष--सर्पणे वन्--गुणाभावः . आचार्ये उदेशार्थमुपसृप्यमाणत्वात्तथात्वम् . उज्ज्वलदत्तस्तु ईष दाने इत्यस्यैव रूपं दीर्घादि इत्याह . उपदेशदानाच्च तस्य तथात्वम् . ## नश् 6 तश् . वाणाग्रे . गहादिपाठात् भवादौ छ . इष्वग्रीय तद्भवादौ त्रिश् . ## नश् 6 तश् . वाणाववयवे . गहाश् भवादौ छ . इष्वनीकीय तद्भवादौ त्रिश् . ## पुश् इषवोऽस्यन्ते क्षिप्यन्तेऽनेन अस--क्षेपे करणे ल्युट् 6 तश् . धनुषि . %% रघुः . ## पुश् इषवोऽस्यन्तेऽनेन अस--क्षेपे करणे घञ् 6 तश् . 1 धनुषि %% %% गोता . अर्धर्चादिपाठात् क्लीवत्वमपि . इषून् अस्यति अस--अण् उपश् सश् . 2 शरक्षेपके त्रिश् (तीरन्दाज) मेदिश् . ## अव्यश् इंकामम् स्यति सो--क्विप् निश् आलोपः . 1 सन्तापे 2 कोपे 3 दुःखानुभवे च शब्दरश् . ## अव्यश् इदम् + ह इशादेशः . अस्मिन् काले देशे दिशि वा 1 इत्यर्थे %% श्रुतिः %% वेश् साश् . %% %% गीता . %% नैषश् . प्रथमार्थेह . 2 अनुभूयमाने लोके इहामुत्रार्थफलभोग विरागः वेदाश् साश् च इहकालः . इह भवः विदितोवा कर्षाश् ठञ् . ऐहिक इहभवे इहविदिते च त्रिश् . %% शुश् तश् रघुश् . ## पुश् इदम् + प्रथमार्थे ह इह कर्मश् . एतत्काले वर्तमानकाले . ## त्रिश् इहभव ट्युल् तुट् च . इहभवे स्त्रियां ङीष् . ## त्रिश् इह भवः इह + त्यप् . इहकालादिजाते . स्वार्थेकन् . इहत्यक तत्रार्थे स्त्रियां नित्यमित्त्वम् . इहत्यिका ## स्त्री मयूश् सश् . अत्रत्य द्वितीयायाम् . ## स्त्री . मयूश् सश् . अत्रत्यपञ्चम्याम् . ## पुश् इह भवं लाति ला--क . चेदिदेशे त्रिकाश् तद्वासिनि बश् वश् . ## पुश् इदम्--प्रथमार्थे ह कर्मश् . एतल्लोके अनुभूयमाने लोके इहलोके भवः ठक् अनुशश् द्विपदवृद्धिः ऐहलौकिक तद्भवे त्रिश् . ## अव्यश् इह च अमुत्र च द्वश् . एतल्लोके परलोके च %% वेदाश् साश् . इति वाचस्पत्ये इकारादिवर्णशब्दार्थनिरूपणम् . #<ã># #<ã># अव्यश् ई क्विप् . 1 विषादे 2 दुःखभावनायाम् 3 क्रोधे 4 अनुकम्पायाम् 5 प्रत्यक्षे 6 सन्निधौ 7 संबोधने च . मेदि न्यामयं सान्ततया पठितः . पृषोश् साधुः . #<ã># स्त्री अस्य विष्णोः पत्नो ङीष् . लक्ष्म्याम् . #<ã># कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सकश् गर्भग्रहणे अकश् अदादि अनिट् परश् . एति ईतः इयन्ति . ऐत् . ऐषीत् . इयाय इयतुः . एता एष्यति ऐष्यत् . ईतः . अस्यात्मनेपदित्वमपि %% दिक्पराधीनवृत्तिः कविकश् टीश् दुर्गाश् . #<ã># याचने द्विक्रश् आत्मनेश् अदादि अनिट् निरुश् . ईते इयीत ईताम् . ऐत . ऐष्ट . इये . %<à वोदेवास ईमहे वामं प्रत्यध्वरे>% यजुश् 4, 5 . %% यजुश् 26, 6 . #<ã># गतौ दिवाश् सकश् अनिट् आत्मश् . ईयते ऐष्ट . ईतः %% माघः . ईङ्--गतौ मल्लिश् . #<ईक्ष># दर्शने पर्यालोचने च भ्वाश् आत्मश् सकश् सेट् . ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्--बभूव आस--चक्रे--ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत . ईक्षितव्यः ईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य . ईक्षणम् ईक्षा . ईक्षमाणः . कर्मणि ईक्ष्यते ईक्ष्यमाणः . धातुनिर्देशे इक्षतिः ईक्षिः . %% न कामवृत्तिर्वचनीयमीक्षते कुमाश् . %% श्रुतिः . %% श्रुतिः %% गीता . %% भाश् वश् 298 श्लोश् . %% भट्टिः वेदे पदव्यात्यासोऽपि %% कठोश् . पृष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी . %% पाश् . यदीयः विविधः प्रश्नः क्रियते तस्मिन् चतुर्थीत्यर्थः . %% सिश् कौश् . %<ईक्षतेर्नाशब्दम्>% ÷àø såø . %% bhàø . adhi + vivecane अधीक्षते %% हितोश् . अनु + अनुचिन्तने . %% शतश् ब्राश् 6, 3, 3, 5 . %% रामाश् . अप--आकाङ्क्षायामनुरोधे अवधिनियमे च . %% कुमाश् %% उद्भटः . %% किराश् . %% %% भाषाश् %<शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते>% साश् दश् . %% पाश् भाश् %% मीमाश् . %% चन्द्राश् . वि + अप + विशेषेणापेक्षयाम् . %% रघुश् . %% रामाश् %% पाश् भाश् व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्यस्तम् . तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स च युक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः %% भर्तृश् . सा च शब्दबोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः . अव + चाक्षुषदर्शने . %% गीता . %% माघः सम्यक्पर्यालोचने च . %% किराश् . अनु + अव + पर्यालोचने अनुसन्धाने च %% मनुः . अभि + अव + भोजनार्थेक्षणे . %% शतश् ब्राश् 11, 1, 5, 11, %% भाश् . परि + अव + समन्ताद्दर्शने . ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते भाश् आश्वश् 21 अश् . प्रति + अव + प्रतीत्य पर्यालोचनया दर्शने . %% शतश् ब्राश् 5, 3, 4, 20 . सम् + अव + सम्यग्दर्शने . %% भाश् विश् 218 श्लोश् . %% bhàø àø 25 aø . सम्यक्पर्यालोचने च %% मनुः . आ + सम्यग्दर्शने . %% भाश् सश् 23801 उद् + ऊर्ध्वदर्शने . %% कुमाश् . अपेक्षायाञ्च %% मनुः . उप + हेयत्वज्ञानेन परित्यागे %% दायभाश् टीश् %% भाश् वश् 11 अश् प्रतिचिकीर्षाभावे %% कुमाश् %% मनुः अपर्यालोचने अनुसन्धानाभावे च %% रामाश् . सम + उप + सम्यगुपेक्षायाम् . %<शत्रुपक्षं समाधातु योमोहात् समुपेक्षते>% भाश् सश् 1060 श्लोश् . निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने च . %% गीता . परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च %% श्रुतिः . न्यायसूत्रवृत्त्यादौ प्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता . सम्यक्विवेचने च . %% मनुः . लक्षणादिमत्त्वेन ज्ञाने च अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः . मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये भाश् आश्वश् 30 27 श्लोश् . %% याश् स्मृश् . %% हितोश् भक्तिमत्त्वादिना ज्ञाने च . %% रघुः . विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्यव्यवस्थापनाय शपथकरणे तुलापरीक्षादि . परीक्षाशब्दे विवृतिः . प + प्रकर्षेण दर्शने %% भाश् वश् 11 657 . %% भाश् वश् मनुः . %% रघुः . %% कुमाश् . अभि + प्र + आभिमुख्येन दर्शने . %% bhàø vaø 163 aø . %% bhàø vaø 88 aø . ut + pra + उत्प्रेक्षायां किञ्चिर्धर्मसाधर्म्येणान्यस्यान्यरूपता कल्पने उद्भावने च . %% रामाश् . %% अमरुशश् . %% साश् दश् . अलङ्कारशब्दे 395 पृष्ठे विवृतिः . सम् + प्र + सम्यग्दर्शने . %% गीता %% मनुः . अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने . %% भाश् आदिश् पश् 30 11 . प्रति + अनुरोधे अपेक्षायां पूजने च . %% माघः %% भाश् आश् 30 33 . नाभिनन्देत मरणं नाभिनन्देत जीवितम् . कालमेव प्रतीक्षेत मनुः . %% मनुः . सम् + प्रति + सम्यक्प्रतीक्षायाम् %% bhàø àø 290 3 . %% ràmàø . vi + विशेषेण दर्शने . %% गोता . %% मनुः . %% रघुः . अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे च . %% शतश् ब्राश् 5, 2, 1, 25 . अभि + वि + आभिमुख्येन वीक्षणे . %% मनुः . उद् + वि + ऊर्धवीक्षणे . %% रामाश् %% भाश् अनुश् 2 अश् %% रघुः . सम् + उद + वि + समन्तादुद्वीक्षणे %% रामाश् . प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने . %% रामाश् . सम् + वि + सम्यग्वीक्षणे . सम् + सम्यग्दर्शने पर्याम्रोच्य दर्शने . %% शतश् ब्राश् 11, 5, 4, 14 . %% मनुः . %% माश् आश्वश् 2231 श्लोश् . %% गीता %% हितोश् %% मनुः . प्र + सम् + प्रकर्षेण सम्यगीक्षणे . %% मनुः %% भाश् आश् 4374 श्लोश् . #<ईक्षण># नश् ईक्ष--भावे ल्युट् . 1 दर्शने . करणे ल्युट् . 2 नेत्रे . तत्र दर्शने %% मनुः नेत्रे . %% शकुश् %% bhàø àø 33 aø . %% रघुः . #<ईक्षणिक># त्रिश् ईक्षणं हस्तरेखादीक्षणेन शुभाशुभदर्शनं शिल्पमस्य ठन् . शुभाशुभफलकथनोपजीविनि सामुद्रिके . स्त्रियां टाप् . %% मनुः #<ईक्षति># पुश् ईक्ष--धात्वर्थनिर्देशे श्तिप् . ईक्षणे . %<ईक्षतेर्नाशब्दम्>% ÷àø såø . #<ईक्षा># स्त्री ईक्ष--भावे अ टाप् . ईक्षणे 1 दर्शने 2 पर्यालोचने च %% श्रुतिः %<श्रवणादनु ईक्षा अन्वीक्षा>% . न्यायसूश् वृत्तिः . आन्वीक्षिकीशब्दे विवृतिः . #<ईक्षेण्य># त्रिश् ईक्ष--बाश् एन्य . ईक्षणीये दृश्ये %<ईक्षेण्यासोऽह्योऽनः>% ऋश् 9, 77, 3 . %<ईक्षेण्यासः ईक्षणीयाः>% भाश् . #<ईख># गतौ इदित् भ्वाश् परश् सकश् सेट् . ईङ्खति ऐङ्खीत् . ईङ्खाम् बभूव आस चकार . ईङ्खिता ईङ्खिष्यति ऐङ्खिष्यत् . ईङ्खितः %% भट्टिः %% 10, 143, 5 . णिचि ईङ्खयति . %% çø 1, 19, 7 . %% çø 10, 15, 3, 1 . इङ्खयन् परिजना पबिद्धया रघुः . #<ईग># गतौ इदित् इगिवत् . ईङ्गति ऐङ्गीत् ईङ्गते इत्येके . #<ईज># गतौ निन्दायाञ्च म्वाश् आत्मश् सकश् सेट् . ईजते ऐजत ऐजिष्ट ईजाम्--बभूव आस चक्रे . ईजिता ईजिष्यते ऐजिष्यत . #<ईज># गतौ निन्दने च इदित् भ्वाश् आत्मश् सकश् सेट् . ईञ्जते ऐञ्जिष्ठ . ईञ्जाम्--बमूव आस चक्रे! ईञ्जितम् . अयम् अपाणिनीयः कविकल्पद्रुमे तु पठितः . #<ईजान># त्रिश् यज--ताच्छील्ये कानच् द्वित्वम् . यजमाने यागशीले . %% bhàø àø 94 aø . %% kañhãø . @<[Page 1008b]>@ #<ईड># स्तुतौ अदाश् आत्मश् सकश् सेट् . ईड्वे ईडिषे ईडिध्वं ऐडिष्ट ईडाम्--बभूव आस चक्रे . ईडिता ईडिष्यते ऐडिष्यत . ईद्ध्यः ईडितः ईडनम् ईडा . %% ऋश् 1, 1, 1 . डकारं लकारतया बह्वृचाः पठन्ति . %% çø bhàø वाक्योक्तेः . वङ्गदेशसम्प्रदायस्तु तयोः अज्मध्यस्थयोः डढकारतया पाठः इति भेदः . यास्कस्तु ईडिरध्येषणकर्मा पूजाकर्मा चेत्याह %% रामाश् %% भट्टिः %<ईडानो देवा इष्टानाम्>% ऋश् 10, 66, 14 . %% . %<शालीनतामव्रजदीद्ध्यमानः>% इति च रघुः . %% ऋश् 1, 1, 2 . णिचि ईडयति ते ऐडिडत् त . #<ईडा># स्त्री ईड--भावे अ स्त्रीत्वात् टाप् . स्तुतौ . #<ईडित># त्रिश् ईड--क्त . स्तुते यस्य स्तवः कृतस्तस्मिन् . #<ईडेन्य># त्रिश् ईड--बाश् एन्य . 1 स्तवनीये 2 पूजनीये च . %<ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः>% çø 1, 146, 7 . #<ãõmat># triø ãñ astyasya matup स्त्रियां ङीप् . सनाथे ईश्वरवति . ईण्मन्तमाचष्टे णिच् मतोर्लुक् . ईशयति . #<ईति># पुश् ईयते ã--क्तिच् . 1 डिग्वे, 2 उत्पादिते त्रिश् 3 प्रवासे, %% इत्युक्ते 4 कृषेरुपद्रव भेदे च स्त्री . %% नैषश् %% रघुः %<ईतयोव्याधयस्त्रन्त्रीर्दोषाः क्रोधादयस्तथा . उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा>% भाश् वश् 149 अश् . #<ईदृक्ष># त्रिश् अयमिवपश्यति इदम् + दृश--कर्मकर्तरि क्स इशादेशः दीर्घः . ईदृशे एतद्रूपदर्शने एवंविधे . %<ईदृक्षास एतादृक्षास उ षु णः सदृक्षासः>% वाजसनेश् 17, 8 . #<ईदृश्># त्रिश् अयमिव पश्यति इदम् + दृश--कर्मकर्तरि--किन् इशादेशः दीर्घः . 1 एतादृशदर्शनवति एवंविधे %<ईदृङ् नान्यादृङ् च सट्टङ् च प्रति सदृङ्>% यजुश् 17, 81 . इमं पुरोडाशं गृहीत्वा पश्यतीति ईद्वङ् वेददीश् व्याख्यानात् 2 तदर्थेऽपि . तस्य भावः त्व ईदृक्त्वं तद्भावे नश् तल् . ईदृक्ता तस्य भावे स्त्री . %% रघुः . @<[Page 1009a]>@ #<ईदृश># त्रिश् अयमिव पश्यति इदम् + दृश--कर्मकर्तरि कङ् इशादेश . दीर्घः . एवंविधदर्शनवति . %<ईदृशैश्चरतैर्जाने सत्यं दोषाकरो भवान्>% चन्द्राश् . %% . %% प्रेत्येह चेदृशा विप्रागर्ह्यन्ते ब्रह्मवादिभिः मनुः . %% ऋश् 1, 17, 1 . %<ईदृशे एवं विधे>% भाश् . स्त्रियां ङीप् %% साश् दश् . मुग्धवोधकारस्तु अयभिव दृश्यते इति विग्रहं क्सादौ चकार तच्च %% पाश् अनुशासनविरोधादुपेक्ष्यम् . #<ईप्सा># स्त्रो आप्तुमिच्छा आप--सन्--a . 1 आप्तुमिच्छायाम् 2 इच्छायाञ्च . %<ईर्ष्येप्सा पिशुनं शुद्धं ममत्वं परिपालनम्>% . भाश् आश्वश् 37 अश् . #<ईप्सित># त्रिश् आप--सन् क्त . 1 आप्तुमिष्टे क्रियाफलेन व्याप्तमिष्टे %% पाश् . %% भर्तृश् %% सिश् कौश् . 2 इच्छाविषये च . #<ईप्सु># त्रिश् आप्तुमिच्छुः . आप + सन्--u . आप्तुमिच्छौ . %% रघुः पाठान्तरं %<शौचेप्सुः सर्वदाचामेत्>% मनुः . %% मनुः . %% रघुः . #<ईम्># अव्यश् ã--वा मुच् . 1 अथशब्दार्थे . %% यजुश् 33, 60 . %<à ईम् एतौ निपातौ अथार्थौ>% वेददीश् 2 idamarthe ca . %% çø 1, 16, 7, 8 . %% çø 1, 164, 7 . %% çø 2, 14, 10 . %<ईमिमम्>% इति भाश् . #<ईय># त्रिश् ã--बाश् क्यप् . व्याप्ये . %<आयद्वा ईयचक्षसा>% ऋश् 5, 67, 6 %<ईयचक्षसा व्याप्तदर्शनौ>% भाश् . #<ईयिवस्># त्रिश् इण्--क्वसु . %% मुग्धबोश् %% भट्टिः . %% माघः . %% पाश् सूश् उपेत्युलक्षणात् अन्यत्रापि क्वसुः . #<ईर># गतौ प्रेरणे च चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . ईरयति ते--ईरति ऐरिरत्--त--ऐरीत् . ईरयाम्--ईराम् वा बभूव आस चकार . ईरयिता . ईरिता ईरयिष्यतिईरिष्पति . ईरणम् . ईरितः इरयन्--इरन् . ईरः ईर्यमाणः . %<आपः samudramairayan>% çø 8, 6, 13 . %% çø 9, 79, 14 . %% çø 2, 17, 3 %% भट्टिः कथने च . %% शतश् ब्राश् %% भाश् वश् 133 अश् . %% भाश् वश् 2743 . %% रामाश् %% इतीरयित्वा विरचय्य वाङ्मयम् नैषश् . उद् उत्क्षेपणे . %% रघुः . उच्चारणे कथने च %% रघुः . %% रघुः . अभि + उद् + आभिमुख्येनोच्चारिते . %<आस्तीकस्तिष्ठस्तिष्ठेति वाचस्तिस्रोऽभ्युदैरयन्>% माश् अश् 2171 . सम् + उद् + सम्यगुच्चारे समुत्तीलिते च . पांशवोऽपि कुमक्षेत्रे वायुना समुदीरिताः भाश् वश् 5070 . प्र + प्रेरणे . प्रेरयति . %% कुमाश् . %% अश् 10, 89, 4 . %% शकुश् %% रघुः . सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ च समीरणः . %% भट्टिः . %% भाश् वश् 1218 अश् . #<ईर># अदाश् आत्मश् सकश् सेट् . ईर्तेईराते ईरते ऐवत ऐरिष्ट ईराम् बभूव आस--चक्रे ईरिष्यति %% çø 5, 63, 14 %% çø 9, 91, 3 . %% çø 4, 8, 7 . वायुप्रच्युतादिवोवृष्टिरीर्ते तैत्तिश् . अस्मात् निष्ठाया नेट् . %% भाश् आश् 5138 श्लोश् . %% माघः . अस्यैव पक्षे चुरादित्वं तेन न तस्य भ्वादित्वमित्येके . #<ईरण># नश् ईर--भावे ल्युट् . 1 प्रेरणे 2 सतौ च . युच् . ईरणा तत्रैव स्त्री . नन्द्याश् ल्यु . 3 प्रेरके त्रिश् %% कुमाश् . #<ईरामा># स्त्री ईर्लक्ष्मोस्तया रम्यतेऽत्र रम--आधारे घञ् 6 तश् . नदीभेदे . %<ईरामाञ्च महभदीम्>% भाश् वश् 188 अश् . #<ईरिण># त्रिश् ईर--इनन् . उपरभूमौ . मेदिश् %% भाश् अनुश् 7257 श्लोश् . %% रामाश् . #<ईरिन्># त्रिश् ईर--णिनि . 1 प्रेरके 2 गन्तरि च स्त्रियां ङीप् . स्वशब्दादस्य वृद्धिरेकाश् स्वेरी स्वेरिणी . %% चन्द्राश् 3 राजमेदे पुश् . %% भाश् सश् 8 30 श्लोश् यमसभासद्वर्णने #<ईर्क्ष्य># ईर्ष्यायां परवृद्ध्यहिष्णुतायाम् भ्वाश् परश् सकश् सेट् . ईर्क्ष्यते ऐर्क्ष्यीत् . ईर्क्ष्याम् बभूव आस चकार . ईर्क्ष्यिता ईर्क्ष्यात् ईर्क्षिष्यति ऐर्क्षिष्यत् . ईर्क्ष्या . #<ईर्त्सा># स्त्री ऋध--सन्--a . वृद्धीच्छायाम् . #<ईर्त्सु># त्रिश् ऋध--सन्--u . वर्धितुमिच्छौ . #<ईर्म># नश् ईर--मक् . व्रणे . ह्रस्वादिरयमिति बहवः पृषोश् ह्रस्वः . अस्य पुंस्त्वमपि . %% ताश् ब्राश् 4, 2, 10 . %<ईर्म इव वा एषा होत्राणां यदच्छावाकः>% %<ईर्म इव तुष्टुवानाः>% इति शाट्याश् %% शतश् ब्राश् 10, 6, 50, 3 . तेन व्रणोऽस्त्रियामीर्ममरुः इत्यमरे ऽस्त्रियामिति संदंशपाठादुभयत्रान्वे तोति बोध्यम् . दक्षिणशब्दात् लुब्धयोगेन कृतव्रणार्थे अस्मान् अनिच् दक्षिणेर्मा व्याधेन कृतव्रणे मृगे . %% भट्टिः . 2 प्रेरिते त्रिश् %<ईर्मान्तासः सिलिकमध्यमानः>% ऋश् 1, 203, 10 . ईर्मान्तासः ईर्माईरिताः प्रेरिता अन्तायेषां ते भाश् . #<ईर्या># स्त्री इर--ईष्यांयां कण्ड्वाश् यक् रोपधत्वात् दीर्घःभावे अ स्त्रीत्वात् टाप् . 1 ईर्ष्यायाम् . ईर्यते ज्ञायते परात्माऽनया ईर--गतौ ण्यत् . 2 भिक्षुचर्यायाम् सा च ध्यानमौनादिकरूपा . %% अमरः . %% . #<ईर्यापथ># पुश् ईर्यारूपः पन्था कर्मधाश् अच् समाश् . ध्यानमौनादिरूपे प्ररिव्राजकस्य ज्ञानसाधानोपायभेदे . #<ईर्वारु># पुं स्त्रीश् ईर--भावे सम्पश् क्विप् ईरमीरणं वृणोति वारयति वा उण् . कर्कट्याम् शब्दरश् . #<ईर्ष्य># परगुणासहने भ्वाश् परश् अकश् सेट् . ईर्ष्यति ऐर्ष्यीत् . ईर्ष्याम्--वभूव आस चकार . ईर्ष्यिता ईर्ष्यिष्यति ऐर्ष्यिष्यत् . णिचि ईर्ष्ययति ते त ऐर्ष्यत् ऐर्षिष्यत् त . सनि ईर्ष्यिपिषति . ईर्ष्या ईर्ष्यितः . %% हितो . ईर्ष्यितव्यम् . %% प्रबोश् . #<ईर्ष्यक># त्रिश् ईर्ष्य--ण्वुल् . 1 ईर्ष्याकारिणि . %% इति सुश्रुतोक्ते 2 क्लीवभेदे पुश् . %<आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा . सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः>% सुश्रुश् . क्लीवशब्दे विवृतिः . #<ईर्ष्या># स्त्री ईर्ष्य--भावे अ स्त्रीत्वात् टाप् . अक्षमायाम् परवृद्ध्यसहिष्णुतायाम् . %% मनुः एतेषाञ्च क्रोधप्रभवत्वात् क्रोधजत्वम् अतएव %% पाश् %% सिश् कौश् . %<ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः>% भाश् वश् 260 %% भाश् अनुश् 2 अश् . अयं शब्दोनिर्यकार इति केचित् %<ईर्ष्यतेस्तृतीयस्येति>% वार्तिश् उक्तेः कविकल्पद्रुमे, पाश् गणपाठे च यान्ततया पाठात् निर्यकारपाठे मूलं मृग्यम् . तेन सयकारएव साधीयान् . #<ईर्ष्यालु># त्रिश् ईर्ष्यां लाति ला--बाश् डु . ईर्ष्यायुक्ते . #<ईर्ष्यु># त्रिश् ईर्ष्य--उण् . अक्षमाशीले %<ईर्ष्युर्गन्धर्वराजो व जलक्रीडामुपागतः>% bhàø àø 170 aø . %% bhàø 279 aø . #<ईला># स्त्री ईड--क डस्य लः . 1 पृथिव्यां, 2 वाचि, 3 गवि, च . अस्य ह्रस्वादित्वमेवेति बहवोमन्यन्ते शब्दार्थचिन्तामणौ तु दीर्घपाठः . तन्मूलं मृग्यम् . #<ईलि(ली)># स्त्री ईर्यते ईर--इन् रस्य लः वा ङीप् . 1 करपालिकायाम् (काटारी) 2 ह्रस्वगदाकारे हस्तदण्डे च . भरतः . #<ईलित># त्रिश् ईड--क्त डस्य लः . स्तुते अमरः . #<ईलिन># पुश् ईड--इनन् डस्य लः . चन्द्रवंश्ये नृपभेदे . %<ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान्>% %<ईलिनोजनयामास दुष्मन्तप्रभृतीन् नृपान्>% bhàø àø 93 aø . %% . %<ईलिनस्तु रथन्तर्यां दुष्मन्ताद्यान् पञ्चपुत्रानजोजनत्>% bhàø àø 95 aø . #<ईवत्># त्रिश् ã--गतौ भावे क्विप् अस्त्यर्थे मतुप् वेदे निश् मस्य वः gatimati %% çø 4, 4, 6 . %% çø 4, 15, 5 %% çø 4, 43, 3 %% çø 5, 49, 5 %% çø 6, 63, 2 . %% çø 7, 23, 1 . loke tu ईमानित्येव स्त्रियां ङीप् . #<ईश्># ऐश्वर्ये अदाश् आत्मश् सकश् सेट् . 1 ईष्टे, ईशिषे ईशिध्वे ऐशिष्ट . ईशाम्--बभूव आस चक्रे . ईशिता ईशिषोष्ट ईशिष्यते ऐशिष्यत . ईशनम् ईशिता . ईशितः . ईशा . ईशित्वा . %% . %% भट्टिः . %% शतश् ब्राश् 4, 5, 5, 7 . एतद्योगे कर्मणः सम्बन्धत्वविवक्षायां षष्ठी . वेदे तु क्वचित् णिचि न आमु . %% ऋश् 10, 56, 7 . ताच्छील्ये चानश् ईशानः . #<ईश्># त्रिश् ईश--क्विप् . ईश्वरे %<ईशावास्यमिदं सर्वम्>% यजुश् 40, 1, %% ऋश् 6, 41, 8 . %% अथश् 15, 1, 5 . %% शतश् ब्राश् 12, 7, 2, 8 . #<ईश># पुश् ईश--क . 1 ईश्वरे %% कुमाश् %% माधवः %% रघुः 1 परमेश्वरे पुश् . %% प्रातः कृत्ये पुराश् . %<ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमत्>% न्यायचर्चेयमीशस्य मनव्यपदेशभाक् कुसुमाश् . 3 महादेवे . %% %% हेमाश् मत्स्यपुश् . मलश् तश् %% पाठः . रुद्रसंख्यातुल्यसंख्याकत्वात् 4 एकादशसंख्याम् . %% तन्त्रसारे त्वरितामन्त्रोद्वारे ईशस्वर एकादशस्वर एकार इति कृष्णाश् 5 तद्दैवात्ये आर्द्रानक्षत्रे च . %% राजमाश् . #<ईशकोण># पुश् ईशस्रामिकः कोणः . पूर्वोत्तरायां विदिशि ईशदिगादयोऽप्यत्र . तत्कोणस्य ईशाधिदेवत्वात् तथात्वम् . %% इत्यमरोक्तेस्तथात्वम् . वृहस्प तेस्तदोशत्वं यात्राद्यर्थतया ज्योतिश् उक्तम् . %% इति निरूप्य %% तद्विपरीतदिशि यात्रा निषिद्धा . #<ईशन># नश् ईश--भावे ल्युट् . ऐश्वर्ये %% श्वेताश्वश् उश् . ईशे ईष्टे इत्यर्थः . %% सिश् कौश् . #<ईशपुरी># स्त्री 6 तश् . काश्याम् ईशनगर्यादयोऽप्यत्र . #<ईशबल># नश् ईशकृतं बलम् . पाशुपतमतसिद्धे पाशुपतानां द्वितीये पाशे %% इत्युक्तवले पाशुपतशब्दे विवृतिः . #<ईशसख># पुश् 6 तश् टच्समाश् . कुवेरे . बहुश् म टच् . ईशसखा इत्येव . ईशमित्रादयोऽप्यत्र . ईशेन यथा 'स्यसख्यं तथा भारते वर्णितं यथा . %% भाश् वश् 273 अश् . #<ईशा># स्त्री ईश--a . 1 ऐश्वर्ये . %<ईशायै मन्युं राजानं बर्हिषिदधुरिन्द्रियम्>% यजुश् 21, 57 . %<ईशायै ईशनमीशा>% वेददीश् ईष्टे ईश--क . 2 ऐश्वर्यान्वितायां स्त्रियां 3 दुर्गायां च . ईशस्य पत्नीत्यर्थे तु ङीप् . ईशी ईशपत्न्यां दुर्गायाम् . #<ईशान># त्रिश् ईश--ताच्छील्ये चानश् . 1 ऐश्वर्यशीले 2 रुद्रभूर्तिभेदे puø . %% çø 1, 89, 5 . %<ईशानसंदर्शनलालसानाम्>% कुमाश् 3 तद्देवताके आर्द्रानक्षत्रे तत्तुल्यसंख्यायाम् 4 एकादशसंख्यायाम् . शिवस्य अष्टसु मर्तिषु सूर्यमूर्तिरूपतया पूज्ये 5 शियमूर्तिमेदे अष्टौ मूर्तीरभिधाय %% तिश् तश् भविष्य puø . @<[Page 1012a]>@ #<ईशानादिपञ्चमूर्ति># स्त्री बश् वश् ईशानादयः पञ्च मूर्तयः . महादेवस्य ईशानतत्पुरुषाघोरवामदेवसद्योजातरूपेषु पञ्चसु रूपेषु तन्न्यासप्रयोगस्तन्त्रसारे शिवप्रकरणे दृश्यः . #<ईशावास्य># पुश् ईशा वास्यम् इति पदमस्त्यस्य अच् . ईशावास्यमिदं सर्वमित्यादिके यजुवेदस्य 40 अध्यायस्थे ब्रह्मविद्याप्रतिपादके उपनिषद्रूपे ग्रन्थे . यजुर्वेदोपनिष द्गणनायाम् ईशावास्य, वृहदारण्यक, जावाल, हस, परमहंसेत्यादि मुक्तिश् उश् . तत्रोत्तरलोपे ईशापि . %<ईशा केन कठप्रश्नः मुण्डमाण्डूक्यतित्तिरिः . ऐतरेयं च छान्दोग्यं वृहदाण्यकं तथा>% मुक्तिश् उश् . इयमेवेशावास्योपनिषदित्युच्यते . #<ईशितृ># त्रिश् ईष्टे ईश--तृच् स्त्रियां ङीप् . ईश्वरे . %% श्वेताश् उश् . #<ईशितव्य># त्रिश् ईश--तव्य . 1 अधीने यं प्रति ऐश्वर्यं क्रियते तस्मिन् . भावे तव्य . 2 ऐश्वर्येनश् . #<ईशिता># स्त्री ईशिनो भावः तल् . अणिमाद्यष्टैश्वर्यमध्ये सर्वेषां स्वामित्वरूपे 1 ऐश्वर्ये . त्व ईशित्वमप्यत्र नश् . %<ईशित्वञ्च वशित्वञ्च तथा कामावसायिता>% सांश् कौश् . %<ईशित्वञ्च वशित्वञ्च त्वघुत्वं मनसश्च te>% bhàø àø 38 aø yena स्थावरादिसर्वभूतानि वशीभूतानि भवन्ति तादृशे योगजन्ये 2 धर्मभेदे च . ऐश्वर्यशब्दे विवृतिः . #<ईशिन्># त्रिश् ईष्टे ईश--णिनि . 1 ईश्वरे 2 प्रभौ 3 पत्यौ . %<शंसेद्ग्रामदशेशाय दशेशोविंशतीशिनम्>% मनुः स्त्रियां ङीप् . %% श्वेताश् उश् . #<ईश्वर># पुश् ईश--वरच् . 1 महादेये 2 कन्दर्पे पातञ्जलोक्ते, क्लेशजन्मकर्मविपाकाशयैरपरामृष्टे पुरुषविशेषे 3 चैतन्यात्मनि, %<ईश एवाहमत्यर्थं न च मामीशते परे . ददामि च सदैश्वर्य मीश्वरस्तेन कीर्त्यते>% इत्युक्तलक्षणे 4 परमेश्वरे, %<ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन! तिष्ठति>% गीता प्रभवादिमध्ये 5 एकादशे वत्सरे च तत्फलम् . %% ज्योतिश् 6 आढ्ये, 7 स्वामिनि च त्रिश् स्त्रीत्वे गौराश् ङीष् . %<ईश्वरीं सर्वभूतानामिति>% श्रीसूक्तम् . आर्हता नित्येश्वरं न मन्यन्ते तच्च अर्हच्छब्दे 382 पृष्ठे दर्शितम् एवं सांख्यैरपि %<ईश्वरासिद्धेः>% साश् सूश् . %% %% सांश् सूत्राभ्यां प्रकृत्युपासकस्य जन्यैश्वर्यं स्वीकृतम् सांश् कौश् च नित्येश्वरस्य कर्तृत्वं निरासितं यथा . %% . नित्येश्वरस्य यथानुमानं तथा आन्वीक्षिकीशब्दे 739 पृष्ठे सर्वदर्शनसंग्रहवाक्येन प्रदर्शितम् ईश्वरसाधनं तु गौश् सूत्रवृत्त्याद्युक्तं यथा %<ईश्वरः कारणं पुरुषकर्मसाफल्यदर्शनात्>% सूश् . %% भाश् . %% वृत्तिः . बाणादसूत्रे च %% %% सूत्राभ्यामीश्वरसाधनं दर्शितं विवृतमेतदुपस्करे यथा . %% क्षित्यादि तदुभयमस्मद्विशिष्टानाम् ईश्वरमहर्षीणां सत्त्वेऽपि लिङ्गम् कथमेतदित्यत आह . अत्रापि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाभेदसूचनार्थः . तथाहि यस्य स्वर्गापूर्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्वादिसंज्ञाः कर्तुमीष्टे नेतरः एवञ्च घटपटादिसंज्ञानिवेशनमपि ईश्वरसंङ्केताधीनमेव यः शब्दो यत्नेश्वरेण सङ्केतितः स तत्र साध्रुः यथा या काचिदोषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते साऽपि %% इत्यादि विधिना नूनमीश्वरप्रयुक्तैव तथाच सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् . एवं कम्मां 'पि कार्यमपीश्वरे लिङ्गः तथाहि क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्चातिप्रसक्तत्वेन पक्षतानवच्छेदकत्वात् किञ्च सकर्तृकत्वमप्रि यदि कृतिमज्जन्यत्वं तदाऽस्मदादिना सिद्धसाधनम् अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात् उपादानगोचरकृतिमज्जन्यत्वेऽपि तथा,अस्मदादिकृतेरपि किञ्चिदुपादानगोचरत्वात्, कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति तथापि क्षितिः सकर्तृका कार्यत्वात् अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वञ्च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वं नचाङ्कुरादौ सन्दिग्धनैकान्तिकत्वं साध्याभावनिश्चये हेतुसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्या दोषत्वात् अन्यथा सकलानुमानोच्छेदप्रसङ्गः न च पक्षातिरिक्ते दोषोऽयमिति वाच्यं राजाज्ञापत्तेः नहि दोषस्यायं महिमा यत् पक्षं नाक्रामति तस्मादङ्कुरस्फरणदशायां निश्चितव्यप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् न सन्दिग्धानैकान्तिकता तदस्फुरणदशायान्तु सुतरामिति संक्षेपः . एवं न्यायकणादसूत्रभाष्यादिषु प्रदर्शितेश्वरानुमानप्रकारमधिकृत्य कुसुमाञ्जलिहरिदासटीकयोः दिग्मात्रेण किञ्चित् विस्पष्टमुक्तं यथा %% हरिश् . %% काश् %% हरिश् . %% काश् %<ईश्वरे धर्मिणि शरीरबाधात् कर्तृत्वाबाधोन, अधिकरणज्ञानं विना अभावज्ञानासम्भवात् अस्य कार्यत्वस्य धर्मिसाधकस्याधि करणज्ञानजनकतयांअवश्यमपेक्षणीयत्वेन बलवत्त्वात् . एवञ्च न विशेषणबाधात्मकोविशिष्टबाधः प्रत्यक्षात्मकः . ईश्वरोन कर्ता अशरीरत्वात् ityanumànabàdhã'pi नेत्यर्थः . क्षित्यादौ न सकर्तृकत्वं शरीराजन्यत्वात् इति न प्रतिबन्धर्क सत्प्रतिपक्षहेतोः शरीरांशवैयर्थ्यात् व्याप्यत्वासिद्ध्या दुर्नलत्वात् . तृतीयेऽपि कार्यत्वव्याप्तेः पक्षधर्मत्वसहकारात् विपक्षबाधकतर्कावताराच्च बलवत्त्वम् . उपन्यस्तायाः कर्ता शरीर्येवेति व्याप्तेर्दुर्बलतया न प्रतिबन्धः . चतुर्थे च यदि पक्षधर्मतया अशरीरी उपस्थितस्तदा न विरोधः कर्तृत्वस्याशरीरत्वसमानाधिकरणस्योपलम्भात् तदनुपस्थाने तु न विरोधः विरोधाश्रयस्यासिद्धेः पञ्चमे च विपक्षबाधकतर्कसत्त्वात् तदभावनिबन्धनाज्ञानरूपासिद्धि र्व्याप्यत्वासिद्धिर्वा न शरीरजन्यत्वोपाधेरप्रि विग्रक्षबाधकाभावेनापास्तत्वात् . ननु यदीश्वरः कर्ता स्यात् शरीरी स्यादिति प्रतिकूलतर्कावतारस्तत्राह>% हरिश् . %% काश् प्रतिकूलतर्कास्तावदीश्वरासिद्ध्या आश्रयासिद्धा इत्याभासाः . कर्त्रारं विना कार्यं न स्यादिति तर्कस्तु विभूषणं सहकारकः . %% इत्यागमश्चात्र . %<आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना . यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतर>% इति तर्कानुगृहीतस्यागमस्य बलपत्त्वम् ननु कार्यत्वं प्रयत्नजन्यत्वेऽप्रयोजकम् अत्राह हरिश् . %% काश् %% हरिश् . %% . %% हरिश् . विस्तरेणेश्वरानुमानग्रन्थस्य प्रायेण लुप्तप्रायतया कुसुमाञ्जलिग्रन्थे दिङ्मात्रेण तत्प्रकारस्य सत्त्वेऽपि न्यायकदल्याम् अनुमानचिन्तामणिस्थेश्वरवादे च विस्तरेण वर्णितं तयोश्च प्रायेण लुप्तप्रायतया तयोः प्रचारार्थमिहोपन्यासः क्रियते तत्रादौ न्यायकन्दली . %% . अत्र प्रतिसमाधिः . किं शरीरित्वमेव कर्तृत्वमुत परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् न तावच्छरीरित्वमेव कर्तृत्वं सुप्तस्योदासीनस्य च कर्तृत्वप्रसङ्गात् किन्तु परिदृष्टसामर्यकारकप्रयोजकत्वं तस्मिन् सति कार्योत्पत्तेः . तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः . अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेव शरीरमिति चेत् सत्यमस्ति परं प्रेरणोपयोगो न भवति स्वात्मनि क्रियाविरोधात् . प्रेर्यतयास्तीति चेत् ईश्वरस्यापि प्रेर्यः परमाणुरस्ति . ननु स्व शरीरे प्रेरणायामिच्छाप्रयत्नाभ्यामुतपत्तेरिच्छाप्रयत्नयोश्च सति शरीरे भावादसत्यभावात् अस्ति तत्र स्वप्रेरणायामिच्छाप्रयत्नजननद्वारेणोपायत्वमिति चेत् न तस्येच्छाप्रयत्नयोरुपजनं प्रत्यकारकत्वात् अलब्धात्मकयोरिच्छाप्रयत्नयोः प्रेरणाकरणकाले तु तदनुपायभूतमेव शरीरमकर्मत्वादिति व्यभिचारः . अनपेक्षितशरीरव्यापारेच्छाप्रयत्नमात्रसचिवस्यैव चेतनस्य कदाचिदचेतनव्यापारसामर्थ्यदर्शनात् बुद्धिमदव्यभिचरितकार्यत्वमितीश्वरसिद्धिः . इच्छाप्रयत्नोत्पत्तावपि शरीरमपेक्षणीयमिति चेत् अपेक्षातां यत्र तयोरागन्तुकत्वं यत्र पुनरिमौ स्वाभाबिकौ वासाते तत्रास्यापेक्षणं व्यर्थम् . न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद्विरोधः दृष्टा हि गुणानां रूपादीनामाश्रयभेदेन द्वयी गतिः नित्यताऽनित्यता च . तथा बुद्ध्यादीनामपि भविष्यतीति सेयमीश्वरवादे वादिप्रतिवादिनोः परा काष्ठा, अतः परं प्रपञ्चः . आत्माधिष्ठिताः परमाणवः प्रवर्तिष्यन्ते इति चेत् न तेषां स्वकर्मोपार्जितेन्द्रियगणाधीनसंविदां शरीरोत्पत्तेः पूर्वं विषयावबोधविरहात् . अस्त्यात्मनामपि सर्वविषयव्यापि सहजचैतन्यमिति चेत् न सहजं शरीरसंवन्धभाजां तत् केन विलुप्तं येनेदं सर्वत्रापूर्ववद्नाभासयति . शरीरावरणतिरोधानात्तदात्मन्येव समाधीयते न वर्हिर्मुखं भवतीति चेत् व्यापकत्वेन तस्य विषयसंबन्धानुच्छेदेन नित्यत्वेन च विषयप्रकाशस्वभावस्यानिवृत्तौ कातिरोधानवाचोयुक्तिः? वृत्तिप्रतिबन्धश्चैतन्यतिरोधानमिति चेत् कथं तहै शरीरिणा विषयग्रहणम् . क्वचिदस्य वृत्तयो न विरुध्यन्ते इति चेत् कुतोऽयं विशेषः? इन्द्रियप्रत्यासत्तिविशेषात् यद्येवमिन्द्रियाधीनश्चैतन्यस्य विषययेषु वृत्तिलाभो न सन्निधिमात्रनिबन्धनः सत्यपि व्यापकत्वे सर्वार्थेषु वृत्त्यभावात् इन्द्रियवैयर्थ्यप्रसङ्गाच्च साधूक्तं सशरीरिणामात्मुनां न विषयावबोध इति . तथा चैके वदन्ति %% . अनवबोधे चैतन्यं नाधिष्ठानमिति तेभ्यः परः सर्वार्थदर्शी सहजज्ञानमयः कर्तृस्वभावः कोऽप्यधिष्ठाता कल्पनीयः चेतनमधिष्ठातारमन्तरेणाचेतनानां प्रवृत्त्यभावात् . स किमेकोऽनेको वा? एक इति वदामः बहूनामसर्वज्ञत्वेऽस्मदादिवदसामर्थ्यात् सर्वज्ञत्वे एकस्यैव सामर्थ्यादपरेषामनुपायत्वात् न च संप्रवीणानां भूयसामैकमत्ये हेतुरस्तीति कदाचिदनुत्पत्तिरपि कार्यस्य स्यात् एकाभिप्रायानुरोधेन सर्वेषां प्रवृत्ताबेकस्यैवेश्वरत्वं नापरेषां सदःपरिषदामिव, कार्योत्पत्त्यनुरोधे प्रत्येकमनीश्वरत्वम् . तदेवं कार्यविशेषेण सिद्धस्य कर्तृविशेषस्य सर्वज्ञत्वान्न तत्र चिद्वस्तुनि विशेषानुपम्भः . अतो न तन्निबन्धनं मिथ्याज्ञानं मिथ्याज्ञानाभावाच्च न तन्मूलौ रागद्वेषौ तयोरभावान्न तत्पूर्विकाप्रवृत्तिः प्रवृत्त्यभावे च न तत्साध्यौ धर्माधर्मौ तयोरभावात्तज्जयोरपि सुखदुःखयोरभावः सर्वदैव चानुभवसद्भावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुणाधिकरणं भगवानीश्वर इति केचित् . अन्ये तु बुद्धिरेव तस्याभ्याहता क्रियाशक्तिरित्येवं वदन्त इच्छाप्रयत्नावनङ्गीकुर्वाणाः षड्गुणाधिकरणमयमित्याहुः . स किं बद्धोमुक्तो वा न तावत् बद्धोबन्धनसमाक्षिप्तस्य बन्धनहेतोः क्लेशादेरसम्भवात् मुक्तोऽपि न भवति रुद्धविच्छेदपर्यायत्वान्मुक्तेः . नित्यमुक्तः स्यात् यदाह तत्रभवान् पातञ्जलिः %% इति . अनुमानचिन्तामणौ ईश्वरवादो यथा %% पक्षाक्षेपः . %% साध्याक्षेपः . %% हेत्वाक्षेपः . अत्रोच्यते अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यानि समवेतानि जन्यानि, अदृष्टप्रागमावव्याप्यप्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि, स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि वा अपरोक्षज्ञानचिकीर्षाप्रयत्नविषयीभूतोपादानानि बा समवेतत्वे सति प्रागभावप्रतियोगित्वात् यदेवं तदेवं यथा घटः . तथा चैतानि तस्मात्तथा . उक्तपक्षे कस्यचिदनन्तर्भावेऽपि तदादाय निरुक्तस्य पक्षत्वनिर्देशे समूहालम्बनरूपैवानुमितिरुत्पत्स्यते . न च जन्यकृत्यजन्यत्वं तावत् अननुगतेष्वेकरूपाभावेन ग्रहीतुमशक्यमिति वाच्यं जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणया तावतामुपस्थितेः न च जन्यत्वविशेषणव्यावृत्त्याप्रसिद्धिः प्रमेयो घट इति वदव्यावर्तकत्वे नापि तदुपरक्तबुद्धेरुद्देश्यत्वेन तस्योपरञ्जकत्वात् . उक्तान्यतमत्वमेव सकर्तृकत्वम् अतएव घटभोक्ता न तत्कर्ता व्य- वह्रियते एवञ्च शब्दफुत्कारादीनां पक्षतैव ज्ञानेच्छादीनामपि पक्षत्वान्न सन्दिग्धानैकान्तः उपादानस्य सिद्धत्वेऽप्युपादेयस्यासिद्धत्वात्तद्वत्त्वेन तत्रापि चिकीर्षा . यद्वा पक्षे हेतौ च समवेतत्वं न विशेषणं तेन ध्वंसोऽपि पक्षः साध्ये चोपादानपदं कारणमात्रपरमुपादेयमेव वा जन्येच्छाकृत्यजन्यत्वञ्च पक्षे विवक्षितं तेन कृतिध्वंसस्य कृतिजन्यत्वेऽपीच्छाजन्यत्वाभावात् पक्षत्वम् . क्षितिरेव वा पक्षः न चाङ्कुरे सन्दिग्धानैकान्तिकं पक्षपक्षसमनिरपेक्षेण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधात् . नन्वनुमित्योरन्योन्यापेक्षत्वं येनान्योन्याश्रयः स्यात् प्रतिज्ञाया अविषयत्वात्तत्र पक्षसमव्यपदेशः . न चाङ्कुरस्य पक्षत्वेनानिर्देशात्तत्र न पक्षधर्मताज्ञानमिति वाच्यं सिषाधयिषाविरहसहकृतसाधकप्रमाणविरहवति लिङ्गज्ञानस्यानुमितिमात्रकारणत्वात् . तच्च क्षितौ पञ्चावयवेनाङ्कुरे स्वत एवेति न कश्चिद्विशेषः . यदि च क्षितौ हेतुनिश्चयदशायां हेतुमत्तयाऽङ्कुरस्य निश्चयस्तदा क्व सन्दिग्धानैकान्तिकम्? . अथ पक्षसमे साध्याभावसामानाधिकरण्यसंशयाद्धेतौ व्याप्तिग्रह एव नोत्पद्यते उत्पन्नोऽपि वा वाध्यत इति चेत्तर्हि महानसे धूमव्याप्तिग्रहो न स्यात् भूतोऽपि वा बाध्येत सन्दिग्धवह्निपर्वतापर्बतधूमवतामेकधर्माभावेनापेक्षत्वात् तस्मात्साध्यसन्देहवति हेतुनिश्चयो न दोषः किन्तु गुणएव . अन्यथानुमानमात्रमुपच्छिद्येत . पक्षादन्यत्र दूषणमिति यदुक्तं तत्र पक्षान्यत्वं यदि, तदाऽनपेक्षितानुमितिर्न स्यात् . अथ सन्दिग्धसाध्यान्यत्वं साधकबाधकप्रमाणाभावविषयान्यत्वं वा विवक्षितं तदाङ्कुरेऽपि तन्नास्ति अथ प्रतिज्ञाविषयान्यत्वं तदा स्वार्थानुमित्युच्छेदः नियतविषयज्ञानाजन्यत्वेन पक्षविशेषणात् सर्वविषयज्ञानसिद्धिः साध्ये च ज्ञानेच्छाप्रयत्नानां विशेषणत्वेन विशिष्टस्य माधनत्वं विवक्षितं तेन न तदोपलक्षितक्षेत्रज्ञेनार्थान्तरं सामान्यतोऽपि साध्यनिर्देशेपक्षधर्मताबलेनाभिमतविशेषसिद्धेः . नन्वाद्यसाध्यद्वये घटाद्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतीनामेव जनकत्वमायात्वित्यर्थान्तरम् . न च तेषां व्यभिचारात् क्षित्वादावकारणत्वमिति वाच्यम् . अनादौ प्रवाहे कस्यचित् कदाचित् क्षितिद्व्यणुकादि पूर्वं घटाद्युपादानगोचरज्ञानादिसत्त्वात् . न च सर्गास्यकालीनस्यापि पक्षत्वात्तत्रेश्वरसिद्धिः परं प्रति तदसिद्धेरिति चेत् न ज्ञानादीनां त्रयाणां स्वविषयसमवेतकार्यं प्रत्येव जनकत्वावधारणेनैतदनुमानस्य तदविषयत्वात् अतएवान्योपादानगोचरापरोक्षज्ञानाद्यजन्यत्वेन पक्षविशेषणमपि न युक्तम् . तृतीयसाध्ये तु नार्थान्तरं क्षित्यादेर्घटाद्युपादानासमवेतत्वात् . ननु सामान्यलक्षणादिप्रत्यासत्त्या क्षित्याद्युपादानगोचरं यत् प्रत्यक्षं तज्जन्यमेवास्तु तथाचेश्वरे न प्रत्यक्षं न वेच्छाप्रयत्नो तयोः समानाधिकतरज्ञानाविषयेऽसत्त्वात् . न च तादृशप्रत्यासत्त्यक्षन्यत्वं प्रत्यक्षे विशेषणं, परं प्रत्यसिद्धेरिति चेन्न द्रव्यत्वेन ज्ञानलक्षणया वा कपालगोचरप्रत्यक्षेऽपि घटादावकर्तृत्वात् क्षित्यादौ कर्तृत्वनिर्वाहकं ज्ञानं सिध्यत्तद्विलक्षणमेव सिध्यति न चावयवविभागद्वारा क्षित्यादिपुञ्जलक्षणात् समुदादिषु हस्तक्षेपात् परमाणुद्वयसंयोगेन dvyaõukeùva'smadàdi कर्तृकत्वादिसतः सिद्धसाधनमिति वाच्यं तत्र हि क्षितिनाशे कर्तृत्वं न खण्डक्षितौ अवस्थितसंयोगेभ्य एव तदुत्पत्तेः सकलतदुपादानगोचरज्ञानेच्छाकृतीनामभावाच्च अत एव द्व्यणुकेऽपि न कर्तृत्वं जलक्षेपादधिकपरिमाणसमुद्रादेः सपक्षत्वमेव घटस्येव . ननु घटे साध्यविकलत्वम् अन्वयव्यतिरेकाभ्यां ज्ञानादेरेव जनकत्वात् न तु तदाश्रयस्य धर्मिग्राहकस्थान्वयव्यतिरेकस्य वा ग्राहकस्याभावात् . न च घट आत्मजन्य उत्पत्तिमत्त्वात् ज्ञानवदिति वाच्यम् आत्मसमवेतत्वस्योपाधित्वात् घट आकाशजन्य उत्पत्तिमत्त्वात् शब्दवदिति वत् अप्रयोजकत्वाच्चेति चेन्मैवं प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरतः प्रयत्नवानात्मापि हेतुः न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणम् असमवायिकारणं विना कार्यानुत्पत्तेः न चात्मसंयोगस्य कारणत्वेऽपि संयोगपरिचायकमात्रमात्मेति वाच्यं संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य हेतुत्वात् . आत्मसंयोगव्यतिरेकप्रयुक्तक्रियाव्य तिरेकासिद्धेर्नात्मसंयोगः कारणमिति चेन्न या क्रिया व्यांधकरणयदीयगुणजन्या सा तत्संयोगासमवायिकारणिका यथा स्पर्शवद्द्रव्यसंयोगजक्रियेति तत्सिद्धेः न च क्रियायामूर्तमात्रसमवेतासमवायिकारणत्वनियमः कार्यमात्राभिप्रायण ज्ञानादौ व्यभिचारात् विशेष्याप्रयोजकत्वात् असमवायिकारणसंयोगाश्रयस्य तत्कार्यजनकत्वनियमाच्च . अन्ये तु अनुकूलकृतिसमवायित्वं कर्तृत्वं न तु जनकत्वे सति, गौरवात् कर्तरि कारकव्य वहारश्चाभियुक्तानां %% इति न्यायेन कृतिपर्यवसन्न एव . एवं ज्ञानेच्छाकृतिजन्यत्वमेव साध्यं तदाश्रत्वमेवेश्वरस्य कर्तृत्वम् . अथ घटे कृतिसाध्येष्टसाधनताज्ञानं चिकीर्षाद्वारा हेतुः तच्च न प्रत्यक्षं चिकीर्षाविषयेऽनागते इन्द्रियासामर्थ्यात् किन्त्वनुमितिरूपं तथा च साध्यविकलोदृष्टान्तः साध्याप्रसिद्धिर्वेति चेन्न सिद्धवृत्त्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्षे सति भवति न हि सूपउदनयवानां संस्थामविशेषे कृतिसाध्येष्टसाधनारण्यकयवस्य प्रत्यक्षेणोपस्थितिं विना प्रवृत्तिः अतएव यागे शब्दात्तदुपजीविलिङ्गाद्वा कृतिसाध्येष्टसाधनत्वेऽवगतेऽपि हविरादीनां प्रत्यक्षेणानुपस्थितौ न प्रवृत्तिः न चोपादानप्रत्यक्षं प्रवर्तकज्ञानोपक्षीणम् अप्रत्यक्षपरमाणौ तत्क्रियायामिष्टसाधनताज्ञानेऽप्यप्रवृत्तेः प्रवृत्तिविषयमृदङ्कुरादेः प्रत्यक्षत्वान्न शब्दफुतकारादिना व्यभिचारः न चाभिमतग्राहकेन्द्रियसंयोगान्मनसि प्रयत्नजन्यकियाप्रदर्शनाद्व्यभिचारः अवृष्टसहकृतत्वगिन्द्रियेण हि मनोवहनाडीनामुपलम्भेन तद्गोचरप्रयत्नान्नाडीक्रिया ततः स्पर्शवद्वेगवन्नाड्या नोदनान्मनसि क्रिया न तु प्रयत्नात् . अतएव जलाद्यभ्यवहारमलोत्सर्गहेतुनाडीनामनाद्यभ्यासवासनावशाददृष्टसहकृतत्वगिन्द्रियेणोपलम्भात् तद्गोचरः प्रयत्नः . नन्वेवं घटादावनुमिते र्जन्यत्वदर्शनादीश्वरेऽनुमितिरेव न सिद्ध्येत् यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे तथानुमितेर्नित्यं जन्यत्वेऽपि सा तत्र नित्यैव अनित्येनानादिद्व्यणुकाद्यजननादिति चेन्न सुखदुःखाभावादिसाधनानुमिते तर्हि घटादौ हेतुत्वं गृहीतं न च तावता शरीरादृष्टाभावेन सुखमस्त्यतो न क्षित्यादौ तस्यानुमितिर्यथार्थासम्भवति न च तादृशानुमितेरनुमित्यन्तरस्य वाऽनुमितित्वेन घटादौ वृत्तिविषयप्रत्यक्षत्वहेतुत्व गृहीतमतो गेश्वरेऽनुमितिः . नन्वद्वेषजन्यकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारः तद्दूष्टान्ते न क्षित्यादौ द्वेषसाध्यत्वादीश्वरे द्वेषोऽपि स्यात् द्वेषवतः संसारित्वेन भगवतोऽपि तथा स्यादिति चेन्न न हि सर्पादिद्वेषादेव तन्नाशानुकूलव्यापारे कृतिरुत्पत्तुमर्हति प्रयोजनं विना दुःखैकफणे प्रेक्षावतां कृतेरनुपपत्तेः किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा फलमुद्दिश्य तत्साधनताज्ञानात्, तथा चेष्टसाधनता ज्ञानात्तत्रेच्छास्त्येवेति सैव कृतिकारणं कॢप्तत्वात् द्वेषस्तु परम्परया तदुपक्षीणः, कुतस्त्रर्हि द्वेषः, शत्रुं द्वेष्मीति अबाधितप्रत्ययात् . न चादृश्यकर्तुरनुपलब्धिबाधः, अनुपलब्धिमात्रस्य बाधकत्वेऽतीन्द्रियोच्छेदात् योग्यानुपलब्धेश्चासिद्धेः परात्मनोऽयोग्यत्वनियमात् शशशृङ्गप्रतिवन्द्या च नादृश्यमात्रनिरासः परमाण्वादिस्वीकारात् नाप्ययोग्यकर्तृकनिरासः चेष्टया ज्ञानादिमतः परात्मनोऽनुमानात् परं प्रति तस्य योग्यत्वात् . नापि शृङ्गे पशुत्ववद प्रयोजकं, कर्तुः कार्यमात्रे कारणत्वावधारणात् प्रतिवन्दिमात्रस्यादूषणत्वात् . शशे पशुत्वेनायोग्यशृङ्गसिद्धिंकुतोनेति चेत् अर्थान्तरत्वात् विपक्षे बाधकाभावात् व्याप्त्यसिद्धेः शृङ्गत्वस्य योग्यसंस्थानविशेषव्यङ्ग्यत्वे योग्यस्य विरोधेन शङ्कितुमशक्यत्वात् शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षबाधितत्वाच्च . अथ कृतिकार्यंत्वयोर्नान्वय व्यतिरेकाभ्यां व्याप्तिग्रहः त्वन्मते व्यापककृतेः सत्त्वेन देशे समये वा कृतिमात्रव्यतिरेकानिरूपणात् नित्यकृतेरन्वयोऽपि गृहीतो न वह्निमात्रव्यतिरेकोऽस्ति गृयहते च . न चैवमाकाशात्मनोरप्यसिद्धिः समवायिमात्रस्य व्यतिरेकानिरूपणेन काय्य समवायिकारणजन्यमिति व्याप्तेरसिद्धेरिति वाच्यं समवायिकारणत्वग्रहे हि तत्संसर्गाभावोऽप्रयोजको निमित्तमात्नसाधारणत्वात् किन्तु यत्समवायि तत्र कार्यं यन्न समवायि तत्र नेत्यन्थोन्याभावमादाय कार्यं समवायिजत्यमिति व्याप्तिग्रहसम्भवात् . समवायित्वेन तयोरन्योन्याभावोऽस्ति गृह्यते च . यद्वा भावकार्यं समवेतमिति व्याप्त्या तयोः सिद्धिरिति यथा हि यद्यद्वह्नेरन्वये धूमोगृहीतस्तत्तद्व्यतिरेके धूमव्यतिरेकग्रहात् वह्निधूममात्रयोर्व्याप्तेर्ग्रहः न तु पर्वतीयवह्नेः अन्वयव्यतिरेकग्रहात् . न चान्यान्वयव्यतिरेकाभ्यामन्यव्याप्तिग्रहेऽतिप्रमङ्गः यद्विशेषयोरन्वयव्यतिरेकग्रहः तत्सामान्ययोर्बाधक विना व्याप्तिग्रहात् स च वह्निधूमव्याप्तिग्रहे उत्पद्यमानः सकलधूमगोचरोधूमत्वपुरस्कारेण प्रसिद्धधूमगोचर एव न भवति . तथेहापि कृतिविशेषकार्य विशेषयोरन्वयव्यतिरेकग्रहो बाधकं विना कृतिकार्यत्वमात्रयोर्व्याप्तिग्रह उपायः न तु पक्षधर्मताबलेन अविशेषान्वयव्यतिरेकग्रहः अनुमानमात्रोच्छेदप्रसङ्गात् . एतेन %% निरस्तम् . ननु यदि कर्तृमात्रव्यतिरेकग्रहाददृश्यकर्तृसिद्धिस्तदा वह्निमात्रव्याप्तधूमाददृश्यजठर्यसि द्धिरपि स्यात्, न स्यात् अदृश्यवह्नेर्धूमानुपपत्तेः दृश्यस्यैव तत्र हेतुत्वात् . ननु ज्ञानेच्छाप्रयत्नत्रयव्यतिरेकान्न कायेव्यतिरेकः किन्तु एकैकव्यतिरेकात् तथा च व्यर्थविशेषणत्वे विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतोर्विशिष्ट सिद्धिः साध्याभावव्यापकाभावप्रतियोगिन एव साध्यगकत्वादिति चेन्न यत एकैकव्यतिरेकात् कार्यव्यतिरेकोऽतएव कार्यत्वादेरेकैकं सिध्यत्त्रयमपि सिध्यति . आर्थस्तु समाजः . स्यादेतत् अशरीरसर्वज्ञनित्यज्ञानादिमान् कर्ता पक्षे विवक्षितः घटादौ च कार्यत्वस्य तद्वि परीतकर्तृसहचारादिदर्शनाद्विशेषविरुद्धत्वमिति न हेतोर्विवक्षितसाध्यविपरीतसहचारमात्रस्यादूषणत्वात् अन्यथानुमानोच्छेदप्रसङ्गात् . न चानित्यज्ञानासर्वज्ञशरीरकर्तृत्वेन समं कार्यत्वस्य व्याप्तिरस्ति येन तद्विपरीतसाधने विरुद्धं स्यात् तादृशव्याप्तिश्च त्वया मया वा नाङ्गीक्रियते अङ्कुरादौ योग्यानुपलम्भेन शरीरिकर्तृत्वाभावात् . अथ यथादर्शनबलप्रवृत्तव्याप्त्याऽनित्यज्ञानादिमान् कर्तोपनेयः पक्षधर्मतया च नित्यज्ञानादिमान् तथा चोपनेयविशेषयोर्विरोधेन व्याप्तिपक्षधर्मतयोर्विरोधात् परस्परसहकारिताविरहान्नानुमान विशेषविरोधादिति चेन्न अनित्यज्ञानादिकर्तृजन्यत्वेन व्याप्त्यभावात् ज्ञानादिमत्कर्तृजन्यत्वव्याप्तेः पक्षधर्मताबलेभ्यः विशेषाविरोधात् केवलाया व्याप्तेश्च पक्षधर्मतायाश्च पृथगुपनायकत्वाभावाच्च एकवैयर्थ्य प्रसङ्गाच्च तथा च निरपेक्षतायां विशेषानुपस्थापनादेव न विरोधज्ञानं सापेक्षतादशायाञ्च सहोपलम्भादेव विरोधप्रतियोगिनोः सिद्ध्यसिद्धिभ्यां विरोधभावज्ञानाभावाच्च . लिङ्गविशेषेण साध्यविशेषेण च एव विरोधे च विशेषविरोधः यथा चन्दनप्रभववह्निमानयं सुरभिधूमवत्त्वात् . ननु ज्ञानत्वनित्यत्वयोः कर्तृताशरीरित्वयोश्च परस्परविरुद्वत्वेन एकधर्ग्य समावेशात् कथं नित्यज्ञानादिकर्तृसिद्धिः, न उपसंहारस्थानाभावात् . तथाहीश्वरे तद्बुद्धौ चाशरीरित्वकर्तृबुद्धिनित्यत्वे च उपसंह्रियमाणे विरुद्धे, न तु स्वाश्रयस्थिते उभयोच्छेदप्रसज्ञात्, न चेश्वरस्तद्बुद्धिर्वोपस्थिता उपस्थितौ वा धर्मिग्राहकमानेन तयोर्विरीधापहारात् अनुपस्थिते च तयोर्विरोधज्ञानमकिञ्चिकरमेव अस्मादादि बुद्धौ व्योमादौ कुविन्दे मुक्तात्मनि च उपस्थिते विरोधोप सहारात्, बुद्धिनित्यत्वयोः कर्तृत्वाशरीरित्वयोरनधिगमेऽपि ईश्वरेऽशरीरिकर्तृत्वनित्यज्ञानादिसिद्धिरप्रत्यूहैव . अतएव नित्यत्वावयवत्वयोर्विरोधज्ञानमकिञ्चित्करमेवेति परमाणुसिद्धिः . ईश्वरतद्बुद्ध्यादिकं तर्कितमिति चेन्न तर्कस्य प्रसञ्जनस्य संशयस्य वाऽज्ञानेऽसम्मवात् . स्यादेतत् घटादौ कृतिसाध्यता हस्तादिव्यापारादिद्वारैव न तु साक्षात, न च पितापुत्रयोरेकघटसाधकत्वमिव प्रयत्नहस्तादि व्यापारयोः साधकत्वं वाच्यं घटार्थं हस्तव्यापारादिना व्याप्रियमाण कुलालसमीपदेशस्थस्य हस्तादिव्यापारशून्यस्य तद्घटकर्तृत्वापत्तेः न च हस्तादिव्यापारवत्ताऽशरीरस्य सम्भवति अन्यादृशी च कृतिसाध्यता न दृष्टा, शरीरतद्व्यापारौ चाङ्कुरे बाधिताविति कर्तुरपि बाधः . अन्यथा तदनुमानात्क्षेत्रज्ञ एव कर्ता क्षितौ च अनुमीयते बुद्ध्यादिमत्परात्मनोयोग्यानुपलब्धिबाधाभावात् शरीरव्यापारद्वारैव क्षेत्रज्ञस्य हेतुत्वात् शरीरव्यापारस्य चाङ्कुरे बाधात् बाधितैति चेत्तर्हि कर्तृमात्रस्यापि तद्द्वारैव चेष्टेतरकार्यकर्तृत्वदर्शनात् तत्रापि कर्तृमात्रे बाधोऽपि . एवञ्च कृतिसाध्यत्वे शरीरव्यापारजन्यत्वं प्रयोजकमिति सएवोपाधिः . एवं ज्ञानेच्छयोरपीच्छाकृतिद्वारा जनकत्वमिति कथं द्वारं विना क्षित्यादौ जनकत्वमिति . उच्यते . जन्यमात्रे हस्तादिजनककृतित्वेन न जनकत्वं चेष्टायां क्षित्यादौ च व्यभिचारात् घटादौ च तथा जनकत्वमिति जन्यमात्रे कृतिमात्रस्य जनकत्वविरोधिविशेषयोर्जन्यजनकभावे बाधकं विना सामान्ययोरपि तथाभावनियमात् . न हि विशेषे विशेषप्रयोजकत्वेन सामान्यप्रयोजकत्वविरोधः . चेष्टेतर कार्ये शरीरद्वारैव कृतेर्हेतुत्वात् तेन विना क्षित्यादौ न कृतिसाध्यत्वमिति चेत् चेष्टेतरकार्यमात्रे शरीरव्यापारकृतित्वेन जनकत्वे क्षित्यादौ व्यभिचारात् . किन्तु तद्विशेषघटादौ इत्युक्तत्वात् . न चैवमामवातजडीकृतकलेवरस्य प्रयत्नादेव घटोत्पत्तिः स्यात् हस्तादिव्यापारं विनैव कृतेर्हेतुत्वादिति वाच्यं घटे कृतौ हस्तादिव्यापारस्यापि हेतुत्वात् . यदुक्तं क्षेत्रज्ञ एव कुतोनानुमीयत इति तत्र हस्तादिव्यापारककृतिमान् यदि क्षेत्रज्ञोऽभिमतः तदा हस्तादिव्यापारस्याङ्कुरे योग्यानुपलब्धिबाधात् अथ हस्तादिव्यापाररहितकृतिमानभिमतस्तदोमित्युच्यते स ण्व भगवानीश्वरः . अतएव सहभावनिरूपकत्वे नियतपूर्ववर्तित्वं कारणत्वं समवाय्यसमवायिनोस्तथात्वेन निमित्तेऽपि तथाभावात् अन्यथा प्रतिबन्धकाभावानन्तरं प्रतिबन्धकसत्त्वे कार्यं स्यात् प्रतिबन्धकाभावस्य पूर्वं सत्त्वात् न च कृतेः सहभावनिरूपकत्वं स्वतः कार्यसमयेऽभावात् तथा चैतत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूपकत्वमतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न केवलाया इत्यपास्तम् समवाय्यसमवायिप्रतिबन्धकाभावानामविनश्यदवस्थत्वेन कारणत्वात् तथैवान्वयव्यतिरेकात् तेन तेषामभावे विनाशक्षणे च कार्यम्, अन्यथा प्रतिव्यक्ति कार्यसहभावनिरूपणे कार्योत्पत्तेः प्राक्सहभावस्य निरूपयितुमशक्यत्वात् कारणत्वानिश्चये क्वापि प्रवृत्तिर्न स्यादिति, तज्जातीयत्वस्यावश्यवाच्यत्वे विनश्यदवस्थं कथं सहभावेनापि व्यवच्छेद्यम् अतः स्वरूपयोग्यतारूपा कारणता तत्रापि, कार्याभावस्तु सहकारिविरहात् अन्यथा निमित्ता नां प्रत्येकं कार्यसहभावनिरूपकत्वेन जनकत्वे गौरवं प्रागभावस्य प्रतियोग्यजनकत्वप्रसङ्गात् अन्यथा उत्पन्नो पि पुनरुत्पद्येत सामग्रीसत्त्वात् . न च स एव तत्र प्रतिबन्धकः अभावान्तरस्याकारणत्वेन तत्र कारणीभूताभाव प्रतियोगित्वरूपस्य प्रतिबन्धकत्वस्य प्रागभावकारणत्व एव विश्रामात् . न चैकसामग्री एकदा एकमेव कार्यं जनयति स्वभावादिति वाच्यं सामग्रीतद्विरहस्य कार्यतदभाव प्रयोजकत्वेन सामग्र्यां सत्यां कार्यस्य, तदभावे सामग्रीविरहस्य कार्याभावस्य वज्रलेपायितत्वात् . स्यादेतत् कर्ताशरीर्येव ज्ञानमनित्यमेव बुद्धिरिच्छाद्वारैव कृतिद्वारैवेच्छा हेतुरित्यादि प्राथमिकप्राप्तप्रत्यक्षविरोधात् नाशरीरनित्यज्ञानादिकर्तृसिद्धिः . अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियशरीरसिद्धिरीश्वरे . न चाप्रयोजकं निरुपाधित्वेन शङ्काकलङ्कानवतारात् कार्यत्वसकर्तृकत्वयोर्यदि निरुपाधिकत्वमस्ति तदापि तुल्यबलत्वेन सत्प्रतिपक्षात् तत्प्रतिवन्धोऽस्तु . न च कार्यत्वंपक्षधर्मतासत्त्वाद्बलीयः कर्ता शरीर्येवेत्यादौ तन्नास्तीति वाच्यं ज्ञानमनित्यमेवेति व्याप्तेरेव ज्ञानजन्यत्वविरोधित्वात् एवं कार्यं ज्ञानजन्यं ज्ञानमनित्यमेवेत्यनयोर्विरोध एव अविरोधे तु द्वयमपि स्यात् तथा च क्षित्यादौ शरीर्यनित्यज्ञान पर्यवसाने विरोध एव स्यात् . किञ्च ज्ञानमनित्यमेवेत्यादौ नित्यज्ञानादेरप्रसिद्धेः तदव्यावर्तकतया नोयाधिनिश्चयस्तत्संशयोवा कार्यत्वसकर्तृकत्वव्याप्तिदशायां शरीरव्यापारव्यभिचारात् उपाधेर्निश्चयः संशयोवास्तीतितन्न ज्ञानमनित्यमेवेत्यादिव्याप्तेरसिद्धेः विपक्षे बाधकाभावेनाप्रयोजकत्वात् निरुपाधिसहचारदर्शनव्यभिचारादर्शनादेव व्याप्तिग्रहः . निरुपाधित्वमेव विपक्षे बाधकमिति चेन्न अवयवोमहानेव तेज उद्भूतरूपमेवेत्यादि व्याप्तिग्रहात् परमाणुनेत्रादेरसिद्धिप्रसङ्गः . अतएव चाक्षुषत्वेऽनेकद्रव्यवत्त्वस्य, साक्षात्कारे विषयेन्द्रियसन्निकर्षस्य हेतुत्वात तन्मूलकविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादिसिद्धौ विरोधिव्याप्तेर्बाधः न तु वैपरीत्यं विपक्षे बाधकाभावेन तस्याबलवत्त्वादिति मन्यसे तर्हि ज्ञानादिकार्यकारणभावावधारणात् तन्मूलकविपक्षबाधकेन निष्कलङ्क व्याप्तिग्रहात् पक्षधर्मताग्रहसहितान्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः . अन्यथा साध्यं पक्षातिरिक्त एवेत्यादि निरुपाधिसहचाराद्व्याप्तिग्रहबलात् सकलानुमानोच्छेदः . वयन्तु ब्रूमः . पक्षधर्मताबलान्नित्यं ज्ञानं सिध्यत् बुद्धिरनित्यैवेति व्याप्तिप्रत्यक्षेण न प्रतिबध्यतेऽस्मदादिबुद्धिविषयकत्वेन भिन्नविषयकत्वात् एकविषयविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽविरोधात् . बुद्धिमात्रेऽनित्यत्वावगमात् कथं तद्विशेषनित्यत्वबुद्धिरिति चेन्न बुद्धिमात्रस्येश्वरानीश्वरबुद्धिपरत्वे विरोधात् व्यभिचाराच्च अस्मदादिबुद्धिपरत्वे च भिन्नविषयत्वेनाप्रतिबन्धकत्वात् . बुद्धित्वं नित्यावृत्त्येवेत्यवगतमतस्तत्र कथं नित्यवृत्तित्वावगम इति चेन्न उभयसिद्धनित्यावृत्तित्वावगतौ विरोधाभावात् . बुद्धित्वमनित्यत्वव्याप्यमवगतं नानित्यत्वाभाववति ज्ञातव्यमिति चेत् अनित्यत्वव्याप्यमनित्यमात्रवृत्तित्वं तत्र चोक्तमेव . एतेन कर्ता शरीर्येवेत्याद्यपि ज्ञानं प्रतिबन्धकमिति निरस्तम् . ननु कर्तृजन्यत्वेजन्यत्वं नावच्छेदकं किन्तु घटत्वादिकमेव तेनैव रूपेणान्वयव्यतिरेकात् आवश्यकत्वाच्च अननुगतमपि जन्यतावच्छेदकं वह्निजन्यतायां धूमत्वादिवत् . अथ घटत्वादिवज्जन्यत्वमवच्छेदकं न हि विशेषोऽस्तीति सामान्यमप्रयोजकं तथा च वह्निजन्यत्वे धूमविशेषः प्रयोज्योऽस्तीति न धूमसामान्यमग्निं गमयेत् तस्माद्यद्विशेषयोः कार्यकारणभावः तत्सामान्ययोरपि बाधकं विना तथात्वनियमः . न तत्र बाधकाभावात् अत्र ज्ञानमनित्यमेवेत्यादि प्राथमिकबहुव्याप्तौ बाधात् तुल्यत्वेन व्याप्तिसंशयाधायकत्वात् . न च कार्यकारणभाव मूलकत्वेन कार्यत्वव्याप्तिर्बलीयसीति वाच्यं विरोधिप्रावक्षेण कारणभावस्यैवासिद्धेः . एतेन धूमादौ वह्नित्वं जनकतावच्छेदकमनुगतं सम्भवतीति हन्त जन्यत्वमनुगतमस्त्यतो बाधकं विना न मुच्यते इति, निरस्तम् . ज्ञानमनित्यमेवेत्यादिसहचारावसायस्य बाधकं विना पक्षधर्मव्याप्तिपर्य वसायितत्वेन बाधकत्वादिति मैवम् निरुपाधित्वेन सहचारावसायस्य साधकं बाधकं च विना साधारणत्वे व्याप्तिसंशयाधायकत्वात् . अन्यथा साध्यं पक्षातिरिक्त एव सुखं दुःखसंभिन्नमेवेत्यादि व्याप्तिग्रहस्य कार्यकारणभावग्राहकबाधकत्वे तत्संशायकत्वे वा कारणानुमानोच्छेदनिरीहं जगज्जायेत . तस्माद्यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोः कार्यकारणभावो बलवता बाधकेनापनीयाते, न चात्र तदस्ति विरोधिव्याप्तिसाधकस्य विपक्षबाधकस्याभावात् . नव्यास्तु कार्यं कर्तृजन्यमिति व्याप्तितोऽशरीरनित्यज्ञानकर्त्रुपस्थितौ ज्ञानमनित्यमेवेत्यनेन विरोधप्रतिसन्धाने न तु तां विना प्रतियोग्यनुपस्थितौ विरोधोऽनिरूपणात् तथा चोपजीव्यबाधात् ज्ञानमनित्यमेवेति व्याप्तिज्ञानमकिञ्चित्करमेव . अतएव पक्षधर्मताविनाकृतं विरोधिव्याप्तिज्ञानं न हेत्वाभासतयोक्तं विरोधिप्रतियोगिसिद्ध्यसिद्धिपराहतत्वदिति स्यादेतत् अस्तु शरीरजन्यत्वमुपाधिः न च पक्षेतरत्वरूपविपक्षमात्रव्यावर्तकविशेषणत्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच्च नोपाधित्वं, चेष्टेतरकार्येषु शरीरव्यापारद्वारैव कर्तुः कारणत्वात् न हि शरीरविनाकृतः कर्ता शरीरक्रियां घटादिकं वा जनयति . न च यत्सहकृतं यज्जनकम् तेन विना तज्जनकम् अतोऽस्माच्छरीराज्रन्यमेव कर्तृजन्यमिति साध्यव्यापकत्वनिश्चयात् . पक्षेतरत्वादौ च विपक्षबाधकाभावान्न साध्यव्यापकतानिश्चय इति तेषामनुपाधित्वे वीजम् . अत एव बाधोन्नीतं वह्नीतरत्वं वह्निमत्त्वे न धूमवत्त्वे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वं रसवत्त्वेन गन्धवत्त्वे साधो पृथिवीयमुपाधिः विपक्षबाधकैस्तेषां साध्यव्यापकत्वनिश्चयात् . न च साधनविशेषितत्वमपि, जन्यत्वं प्रागभावप्रतियोगित्वं शरीरजन्यत्वञ्च शरीरकारणवत्त्वमन्यानिरुक्तेः इतरपदसमभिव्याहारेण जन्यपदादितरकारणकस्यैव प्रतीतिस्तदर्थत्वकल्पनादिति विधौ वक्ष्यते . अतएव शरीरिकर्तकत्वमुपाधिः शरीरसहकृतस्यैव कर्तुः कारणत्वात् व्याप्यव्यापककोट्योरनिवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वात् . शरीरिकर्तृकत्यसकर्तृकत्वयोर्न व्याप्तिग्रह इति चेन्न विशिष्टाविशिष्टभेदेन व्याप्यव्यापकभावाविरोधात् . अत एव जन्यत्वे कारणजन्यत्वमनुमीयत इति, मैवं कर्तुर्हि शर्णरसहकारिता किं घटादौ कर्तव्ये कार्यमात्रे वा स्वकार्ये वा आद्ये कर्ता शरीरं विना घटादिकं न करोतीति किमायातं कर्तुः कार्यमात्रकरणे . द्वितीये च कार्यमात्रं कर्तृजन्यमिति न त्वया स्वीक्रियते स्वीकारे वा शरीराजन्यमपि कार्यं कर्तृजन्यमिति साध्याव्यापकत्वम् . तृतीये तु न स्वजन्यत्वं स्वजन्यतावच्छेदकमात्माश्रयात् . तथापि यत्र कर्तृत्वमस्ति तत्र शरीरजन्यत्वमावश्यकमिति तस्य साध्यव्यापकत्वं तुल्ययोगक्षेमत्वेन हेतुव्याप्यतासंशयाधायकत्वेन सन्दिग्धोपाधित्वं वेति चेन्न लाघवेन बाधकं विना कर्तृजन्यत्वे सति जन्यत्वमवच्छेदकं न तु शरीरजन्यत्वं गौरवात् तथा च शरींरजन्यत्वं न सकर्तृकत्वव्यापकं घटादौ त्वार्थः समाजः, घटत्वेन शरीरजन्यत्वनित्यमात् न तु व्यापकत्वप्रयुक्ते मानाभावात्, शरीरजन्यत्वं न सकर्तृकत्वव्यापकं तद्याप्यजन्यत्वाव्यापकत्वात् नित्यत्ववदिति बाधकात् हस्तादिनापि कर्तृत्वनिर्वाहेण शरीरस्याप्रयोजकत्वात् साक्षात्प्रयत्नमिश्चेयजन्यत्वस्य साधनव्यापकत्वाच्च . शरीरिकर्तृकत्वमपि नोपाधिः जन्यमात्रे कर्तुः परीरसहकारिताविरहात् . अथ यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि बाधकं विधकं विना तथा नियम इति त्वया निरटङ्कि तथा च कर्तृविशेषशरीरजन्यविशेषयोः कार्यकारणभावनियमात् कर्तृमात्रशरीरजन्यमात्रयो रपि तथाभावः तथा च शरीरजन्यत्वं कर्तृतावच्छेदकमिति भवत्युपाधिः . नचैवं षटवच्छरेरजन्यत्वं सकर्तृकत्वव्याप्यं न व्यापकमपीति वाच्यं उभयसिद्धसकलसकर्तृत्ववृत्तित्वेन साध्यव्यापकतानिर्णयात् जन्यत्वेऽपि सकर्तृकत्वव्यापकत्वग्राहकमस्तीति चेत्तर्हि उभयत्र ग्राहकसाम्ये विनिगमकाभावात् व्याप्तिस शयाधायकत्वेन सन्दिग्ध उपाधिर्व्या प्यत्वासिद्धिर्वा . हेतुव्याप्यतासंशयाथायक एव सन्दिग्धोपाधिः न च साध्यव्यापकत्वे साधनाव्यापकत्वे वा, उभयथैवासन्देहात् . न च वाच्यं शरीरजन्यत्वयोरन्वयव्यतिरेकज्ञामे जन्यत्वसकर्तृकत्वयोस्तद्ग्रह आबश्यक इति लाघवात् तयोरेव व्याप्तिग्रहो न तूपाधिसाध्ययोः हेतुवाध्ययोरन्वयव्यतिरेकज्ञानात् शरीरजन्यत्वानवगमेऽपि भवतीति विनिगमकमिति, यतो न कर्तृमात्रजन्यमात्रयोरन्वयव्यतिरेकाभ्यां व्याप्तिग्रहः कर्तृमात्रस्य व्यतिरेकाभावात् . किन्तु विशेषयोरन्वयव्यतिरेकेण कार्यकारणभावेन वा सामान्ययोस्तथात्वग्रहस्रौ च तुल्यावेवेति चेदुच्यते . अस्तु तावत् घटत्ववत् जन्यत्वशरीरजन्यत्वंयोरपि कर्तृजन्यतावच्छेदकत्वेन सकर्तृकत्वव्याप्यत्वं ग्राहकसमानत्वात् विनिगमनाभावाद्विरीघाभावाच्च सकर्तृकत्वव्यापकत्वन्तु शरीरजन्यत्वस्य कुतः, घटत्ववद्व्यापकस्यापि जन्यतावच्छेदकत्वात् . उभयसिद्धसकर्तृकेऽन्वयव्यतिरेकाभ्यां शरीरजन्यत्वस्य व्यापत्वकग्रह इति चेन्न शरीरजन्यत्वविनिवेद्यत्वेन तुल्यन्यायेन प्रथमं कर्तृजन्यत्वे जन्यत्वमवच्छेदकं कॢप्तमिति तद्विरोधेन शरीरजन्यत्वस्य सकर्तृकत्वव्यापकत्वानवगमात् . अतएव न संदिग्धोपाधित्वम् . ननु घटादौ शरीरजन्यत्वे कर्तृजन्यत्वमनुगतमवच्छेदकं बाधकाभावात् न च लाघवाद्घटत्वादिकमेव तथा, कर्तृजन्यत्वेऽपि जन्यत्वस्यातथात्वापत्तेः . एवं शरीरजन्यत्वस्य व्याप्यं सकर्वृकत्वं वह्नेर्धूम इवेति भवत्युपाधिः . किञ्च कर्तृजन्यत्वे जन्यत्वं शरीरजन्यत्वे वा सकर्तृकत्वमवच्छेदकमिति संशयेऽपि न हेतोः साध्यव्याप्यतानिश्चय इति चेत्तर्हि घटादौ कर्तृजन्यत्वे गृहीते तस्य शरीरावच्छेदकत्वं ग्रहीतव्यं घटे च घटत्वबज्जन्यत्वमपि बाधकं विना कर्तृजन्यतावच्छेदकं गृहीतमतोजन्यभात्रे कर्तृजन्यत्वान्न शरीरजन्यत्वे तदवच्छेदकं प्रथमगृहीतोपजीव्यविरोधात् . अतएव न तस्य हेतौ व्याप्तिसंशयाधायकत्वमपि . एतेनानणुत्वक्षित्यवयववृत्त्यन्यत्वादय उपाधित्वेन निरस्ताः जन्यत्वस्य साध्यव्याप्यत्वेन तेषां साध्याव्यापकत्वात् . तथापि क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वात् श्यामवदिति सत्प्रतिपक्षोऽस्त्विति चेत न अस्य प्रसिद्धकर्तृजन्यत्वाभावविषयकत्वात् अप्रतीत प्रतियोगिकस्याभावस्य निरूपयितुमशक्यत्वात् स्थापनानुमानञ्च पक्षधर्मताबलात् प्रसिद्धकर्तृभिन्नकर्तृकत्वसाधकमतोभिन्नविषयकत्वान्न प्रतिबध्यप्रतिबन्धकभावः . अतएव तद्व्यापकरहितत्वादिकमभावसाधकं बाधकमपास्तं तस्य प्रसिद्धाभावविषयकत्वेनाप्रसिद्धाभावाविषयकत्वात् . व्यक्तिसाधकस्य विशेषतोऽप्रसिद्धव्यक्तिसाधकत्वनियमात् अन्यथानुमानवैयर्थ्यात् . कर्तृजन्यत्वमनुगतं घटादौ प्रसिद्धं यत् साध्यं तदभावो मया साध्यत इति चेत् कर्तृजन्यत्वमनुगतमपि पक्षधर्मताबलेन प्रसिद्धं कर्तारमादाय पर्यवस्यति तदभावस्तु प्रसिदस्य कर्तुरभावमादाय सिद्ध्यति नाप्रसिद्धस्य अनुगतस्यापि कर्तृजन्यत्वस्य तदभावस्य च, कर्तृव्यक्तिघटितत्वात् अन्यथा व्यक्तितदभावासिद्धिप्रसङ्गात् . नचैवं सत्प्रतिपक्षोच्छेदः तस्य गोत्वाद्येकभावाभावविषयकत्वात् . एतेन ज्ञानत्वं न नित्यावृत्ति ज्ञानमात्नवृत्तिधर्मत्वात् स्मृतित्ववत्, ज्ञानं न नित्यगुणवृत्तिगुणत्वव्याप्यजातियोगि चेतनविशेषगुणत्वात् सुखवत् आत्मा न नित्यविशेषगुणाधारवृत्तिद्रव्यत्वापरजातिमान् विभुत्वात् गगनवदित्याद्यपास्तं, प्रसिद्धनित्ये व्योमादौ प्रसिद्धायाश्च रूपत्वजलत्वादिजातेर्व्यतिरेकविषयत्वात् अप्रयोजकत्वाच्च . किञ्च क्षित्यादौ शरीराजन्थत्वमसिद्धम् अदृष्टद्वारा तज्जन्यत्वात नचादृष्टाद्वारकजन्यज्ञानाजन्यत्वं हेतुःज्ञाने जन्यत्वविशेषणस्याव्यावर्तकतया व्यर्थत्वात् . न च स्थापनायां पक्षविशेषणेऽप्येष दोषः प्रमेयोघट इतिवत्तदुपरक्तबुद्धेरुद्देश्यत्वात् अपि च शरीराजन्यत्वे व्यर्थविशेषणत्वं लाघवेनाजन्यत्वस्यैव व्याप्यत्वात् . न च निष्प्रयोजनविशेषणमसिद्धं व्याप्तिग्रहोपयुक्तविशेषणवत्, पक्षधर्मतौपयिकविशेषणस्यापि सप्रयोजनत्वात् व्यभिचारवारकस्यापि सार्थकत्वे ऽनुमितिप्रयोजकत्वस्यैव वीजत्वात् . व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रह इति चेत् न निर्विशेषणेऽपि गोत्वादौ व्याप्तिग्रहात् . तत्रापि व्यक्तिविशिष्टव्याप्तिग्रह इति चेन्न स्वतोव्यावृत्तगोत्वस्याव्यभिचारात् अन्यथान्योन्याश्रयात् . अपि च व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रहैत्यप्रयोजकं सहचारदर्शनादिसत्त्वे तदभावेन व्याप्ति ग्रहाविलम्बात् . व्यभिचारावारकविशेषण शून्यएव व्याप्तिग्रह इति चेन्न प्रमेयत्वेन ज्ञायमानेधूमे व्याप्तिग्रहात् . अथ तत्रोपात्तव्यभिचारावारकबिशेषणत्वं विवक्षितं न च तत्र प्रमेयत्वं विशेषणमुपात्तमिति चेम्र विरोधात् न हि तत्रोपात्तं तेन शून्य ञ्चेति संभवति . यद्विषयकत्वेन परामर्शः कारणमनुमितौ तल्लिङ्गं प्रकृते च व्यभिचारादन्यथासिद्धेश्च न विशेषणविषयकत्वेन तत्त्वमिति चेन्न धूमस्याप्यतत्त्वापत्तेः व्यभिचारात्तद्विषयत्वेनानुमित्यकारणत्वात् . अथैकमवच्छेदकमपरत्र व्याप्तिः यद्वा लाघवेन व्यासज्यवृत्तिरेकैव व्याप्तिरिति विशिष्टव्याप्त्यर्था तत्र विशेष्यतावच्छेदकस्य व्याप्त्यनवच्छेदकत्वं विशेषणस्य तदवच्छेदकत्वमिति नियमात् . एकवृत्तित्वबाधे सत्येव व्यासज्यवृत्तित्वमिति व्याप्तेश्च न शरीरजन्यत्वाभावे नीलधूमादौ च व्याप्तिरिति विशेषमात्रे सा, तथा च स्वरूपासिद्धिः . तद्वारणार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिरिति चेन्न अव्यभिचारस्यानौपाधिकत्वस्य वा विशिष्टे नीलधूसादौ सत्त्वेन तद्व्यतिरेकसाधने बाधात् . न च विशेष्यत्वमुपाधिः साधनव्यापकत्वात् . किञ्च सौरभविशेषवद्धूमरहितभिदं चन्दनप्रभववह्निरहितत्वात् निर्धूमोऽयमार्द्रेन्धनप्रभववह्निरहितत्वादित्यादावपि विशेषाभावेन कार्थ्यविशेषानुमानं न स्यात् वह्निरहितत्वादिकञ्चोपाघिर्भवेत् व्यतिरेकिण्यष्टद्रव्यातिरिक्तद्रव्यानाश्रितत्वं हेत्वभावव्याप्यं न स्यात् द्रव्यानाश्रितत्वस्यैव व्याप्यत्वात् स्वमध्ये गन्धस्यैव व्यञ्जकत्वादित्यादौ त्वयाप्यसिद्धिवारकविशेषणस्वीकारात् . अपि च गौरवेण विशिष्टस्य व्यापकतापि न स्यात् तथा च स्थापनानुमाने उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यता धूमेनार्द्रेन्धनप्रभववह्निर्घटत्वेन शरोरजन्यत्वमपि नानुमीयेत . यत्तु जन्यान्योन्याभावापेक्षया शरीरजन्यान्योन्याभावस्याल्पत्वात्तेषामेव व्याप्यत्वमिति विपरीतमेव लाघवमिति तन्न विरोधाभावेन बहूनामल्पस्य च व्याप्य त्वात् स्नेहे शीतस्पर्शवत्त्वजलत्वयोर्गन्धाभावेऽपृथिवीत्वपृथिवीत्वाभावयोरिव . अन्यथा नीलधूमस्यैव व्याप्यत्वे धूममात्रस्याव्याप्यत्वप्रसङ्गः किञ्च त्वन्नये बह्वन्योन्याभावापेक्षया जन्यत्वात्यन्ताभावस्यैव व्याप्यता स्यात् एकत्वात् प्रमेयत्वाद्यनन्तधर्मविशिष्टे व्याप्तावपि प्रयोजनाभावान्नानुमाने तदुपन्यासः . अथ लाघवेन जन्यत्वस्य शीध्रीपस्थितिकतया जन्यत्वाभावत्वेन शीघ्रं व्याप्तिग्रहः न तु शरीरजन्यत्वाभावत्वेन विलम्बितप्रतीतिकत्वात् . यत्र विशेषणविशेष्यान्यतराभाववति साध्यं तत्र विशिष्टाभावस्यापि व्याप्तिरिति चेन्न एवं सति उत्पत्तिमत्त्वे सति सत्त्वादिकमनित्यत्वं sakatçaikatvavyàpyatayà न निर्गृह्येत शीध्रोपस्थितिकतया घटत्वादेरेव तथात्वात् . यदि च मामान्यविशेषभावाद्विरोधाभावेन नोभयस्यापि व्याप्यत्वं तदा शरीराजन्यत्वजन्यत्वाभावयोरपि तुल्यम् .. किञ्च शरीरं जन्यत्वं विशिंषदभावमपि विशिनष्टि न तु साक्षात्, तथा च शरीरजन्यत्वाभावोऽखण्ड एव हेतुरतो न व्यर्थ विशेषणता . न चात्र विशिष्टाभावो विशेष्याभाव एव क्षित्यादावजन्यतापत्तेः . अतएव स्थापनायां शरीरजन्यत्वमुपाधिः साध्याभावव्याप्याभावप्रतियोगित्वेन साध्यव्यापकत्वनियमात् . व्यर्थविशेषणेऽधिकं निग्रहस्थानमिति चेन्न हेतुद्वयोपन्यासे ह्यधिकम् . अत्र तु विशिष्टमेव हेतुरिति विरुद्धस्थल उक्तमिति . उच्यते . नील्लधूमादौ व्याप्तिरस्त्येव अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् नीलत्वमपि न व्याप्यतावच्छेदकं गौरवात् किन्तु धूमत्वमेव दण्डत्वेन कारणत्वे रूपमिव धूमत्वञ्च न नीलिन्नि किन्तु तदाश्रये धूमे इति न नीलधूमस्य हेतुत्वम् नीलधूमे नीलस्य विशेषणंत्वे तद्विशिष्टे न धूमत्वम्, उपलक्षणत्वे च धूमत्वमिति . किञ्च . व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वमिति न नीलधूमत्वं तथा . नचैवं धूमत्वस्यावच्छेदकत्वेऽपि सामग्रीसत्त्वात् नीलधूमादनुमित्युत्पत्तौ हेत्वाभासत्वं न स्यात् अनुमितिप्रतिबन्धकस्य तत्त्वादिति वाच्यं तदभावेऽपि नीलधूमप्रयुक्तसाध्यवत्प्रत्ययस्य भ्रमत्वेन तत्कारणत्वस्याभासत्वसम्भवादितिदिक् .. एवञ्च शरीराजन्यत्वेऽपि न शरीरमवच्छेदकं गौरवात् येन विशेषेण विना व्याप्तिर्न गृह्यते तस्यैव व्यप्यतावच्छेदकत्वनियमात् . अतएव गन्धस्यैव व्यञ्जकचादित्यत्राप्रसिद्धेन गन्धादिषु मध्ये इति विशेषणं विना व्यप्तिर्ग्रहीतुं न शक्यते इत्यसिद्धिवारकं विशेषणं सार्थकमेय . सुरभिधूमविशेषादौ च चन्दनप्रभवाग्न्यादेः कारणत्वात् कारणाभावस्य कार्याभावप्रयोकतया व्याप्यचनिश्वयः व्यापके च न व्यर्थविशेषणता विशिष्टस्य कारणत्वेन व्यापकत्वात् विशेषव्यतिरेकिस्थले विपक्षबाधकेनानन्यगतिकतया विशिष्टस्य व्यापकत्वात् विशिष्टाभावस्य हेत्वाभावव्याप्यत्वं यत्र च विपक्षबाधकं नास्ति तत्र विशिष्टस्य व्यापकतापि न यथा सकर्तृकत्वे . नापि शरीरजन्यत्वाभावो ऽखण्डोहेतुः यदि हि शरीरजन्यचं सकर्तृकत्वप्रयोजक स्यात् तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति तस्य साध्यव्यप्यता स्यात् न चैवम्, जन्यत्वं लाघवात्तथा . तथा चाजन्यत्वमेवोपाधिः साध्यव्याप्याभावः साध्याभावव्यापक इति नियमेन तस्य साध्यव्यापकतानिश्चयात् सकर्तृकत्व शरीरजन्यत्वयोर्व्याप्त्यभावेन तदभावयोरपि व्याप्त्यभाव इति व्याप्त्यत्वासिद्धत्वाच्च . अतएव शरीरजन्यत्वाभावस्या कर्तृकत्वव्याप्यत्वात् तदभावयोरपि व्याप्यव्यापकभाव इति निरस्तम् शरीरजन्यत्वस्य सकर्तृकताऽप्रयोजकत्वत् न चाजन्यत्वं पूर्वसाधनव्यतिरेकत्वेन नोपाधिः सत्प्रतिपक्षोच्छेदप्रसङ्गादिति वाच्यं स्थापनायां यत्राभासत्यं तत्र विशेषादर्शनदशायां सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधिकत्वात् यथा शब्दोऽनित्योगुणत्वादित्यत्र शब्दोनित्यो व्योमैकगुणत्वादित्यादिना सत्प्रतिपक्षे गुणत्वाभावो नोपाधिः जलपरमाणुरूपे साध्याव्यापकत्वात् . नचैवमनैकान्तिकत्वमेव तदोद्भाव्यं सत्प्रतिपक्षमुपेक्ष्य तस्योद्भावानर्हत्वात् . किञ्च प्रागभावप्रतियोगित्वे सति समवेतत्वस्य तत्प्रतियोगित्वे सति सत्त्वस्य, सत्त्वे सति उत्पत्तिमत्त्वस्य वा हेतुत्वे, एषामन्यतं मव्यतिरेक उपाधिरिति न पूर्वसाधनव्यतिरेकः . अतएव जन्यत्वस्य नोपाधित्वं ध्वंसे साध्याव्यापकत्वादिति न दोषः . अन्ये तु यन्निश्चये यन्निरूपिता व्याप्तिर्येन विशेषणेन विना न गृह्यते तत्र विशिष्टं व्याप्यतावच्छेदकम् अकर्तृकताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगितयाजन्यत्वमवच्छेदकं कल्प्यमिति न शरीरजत्यत्वमवच्छेदकं धूमे नील इव अतोगौरवेण शरीरजत्वत्वं सप्रतियोगितया नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः . व्याभिचाराभावात्तथेति चेन्न क्षित्यादावव्यभिचारात् अन्यथा क्षित्यादिकं नादृष्टहेतुकं शरीरजन्यत्वाभावादित्यपि स्यात् . नन्वस्त तावदशरीरनित्यज्ञानादिकर्त्रनुमितिस्तथापि सानुमितिरयथार्थैवाशरीरे कर्तृत्व ज्ञानत्वात् ज्ञानेच्छायत्नेषु नित्यज्ञानत्वात् शरीराजन्ये सकर्तृकत्वज्ञानत्वात् घटः कर्ता घटज्ञानादिकं नित्यं व्योम सकर्तृकमितिज्ञानवदिति साध्यं, नचोपजीव्यबाधः अनुमितिर्ह्युपजीव्या न तु तद्याथार्थ्य मपीति चेन्न कर्तृकार्ययोर्निरुपाधिकार्यकारणभावेन तस्याप्रयोजकत्वात् अन्यथा पर्वते वह्न्यनुमितिर यथार्था उभयसिद्धवह्निमद्भिन्ने वह्निज्ञानत्वादित्यादिना सकलान्वयव्यतिरेक्युच्छेदः . किञ्चानुमितेरयाथार्थ्यमनेन ज्ञाप्यं, न तु कार्यं तथा च दोषादुत्पन्नस्यानेन ज्ञापने तत्रायमेव दोषोदोषान्तरं वा नाद्यः अन्योन्याश्रयात् उत्पन्ने तस्मिन् ज्ञापनं ज्ञापकादेव तस्माद्दोषात्तदुत्पत्तिरिति . नान्त्योऽसिद्धेः . तर्कापरिशुद्धिस्तु न दूषणम्, यदीश्वरः कर्ता स्यात् शरीरी स्यात्, प्रयोजनवान् अनित्यज्ञानवान् स्यात्, क्षित्यादि सकर्तृकं स्यादिति तर्काणां विपर्यये आश्रयासिद्धिव्यर्थविशेषणतादिना विपर्ययापर्यवसानेनाभासत्वात् . ननु क्षित्यादावेकर्तृसिद्धिः कुतः? एककर्तृकत्वेन व्याप्त्यभावात् न च लाघवात्, तस्याप्रमाणत्वात् . सकर्तृकत्वमानादेव तत्सिद्धिरिति चेत् न तावदनुमितिमात्रे लाघवं सहकारि, व्यभिचारात् मानाभावाच्च न हि लिङ्गपरामर्शे सति तद्विलम्बेनानुमितेर्विलम्बो येन तत् सहकारि स्यात् . नापि लध्वनुमितौ, अन्यान्याश्रयात् नापि व्यक्त्यनुमितौ धूमेन वह्न्यनुमितावेकद्वित्वादिसंशयाभावापत्तेः . साधकाभावेन नानात्वासिद्धौ कर्तृसिद्धेरेवैककर्तृसिद्धिरिति चेत् न एकत्वसाधकाभावेनैकत्वासिद्धौ कर्तृसिद्धिरेव नानासिद्धिरित्यस्यापि सुवचत्वात् . अथ यमनालम्बमानाऽनुमितिः पक्षे न साध्यसंसर्गं विषयीकरोति स पक्षधर्मताबलात् सिद्ध्यति न त्वधिकमपि तथा च द्वितीयं कर्तारं न विषयीकुर्वत्यपि कर्तारं विषयीकरोत्येवेति न द्वितीयमवगाहते . एकस्तु कर्ता सिद्ध्यति तदविषयत्वेन कर्तृविषयैव न स्यात् एकविषयत्वाभावेन नानाविषयत्वाभावस्याप्यभावात् तद्घटितत्वात्तस्येति चेदेवं तर्हि कर्त्रेकत्वमपि न विषयः स्यात् एकत्वविषयत्वं विनापि कर्तृविषयत्वसम्भवात् . वस्तुगत्यैकः सिद्ध्यति नत्वेकत्वेनेति चेन्न एकत्यासिद्ध्या वस्तुगत्यैक इति ज्ञातुमशक्यात् तथा चेश्वरे एकत्वानेकत्वयोर्नित्यसंशय इति . उच्यते . यत्र प्रमाणे लघुगुरुविषयता सम्भवति तत्र लाघवसहकरेण कार्ष्यताव्याप्यताग्रहणे प्रत्यक्षे वृत्तिनिमित्तग्राहके उपमाने शब्दशक्तिग्राहकेऽनुमाने च तथाविधप्रमाणमात्रे च सकलतान्त्रिकैः सहकारित्वकल्पनात् एवं लाघवमेवं गौरवमिति ज्ञानानन्तरं बाधकं विना लघूनामेव कारणत्वकार्यत्वव्याप्यत्वप्रवृत्तिनिमित्तत्वशब्दशक्यत्वानां ज्ञानदर्शनात् . तत्रापि लाधवानादरे शब्दशक्यत्वादिसंशये तन्मूलकव्यवहारीच्छेदो विनिगमकाभावात्, सोऽयं विचारमारभते लाघवञ्च तदङ्गं नाद्भीकुरुते इति महासाहसम् . नन्वेवं वस्तुगत्या नानाकर्तृकेषु घटत्वेन कुलालकर्तृकत्वानुमानेऽपि बाधकानवतारदशायां लाधवादेककर्तृसिद्धिः स्यात् न चेष्टापत्तिः अनुमित्यनन्तरं नानात्वैकत्वे संशयादिति चेन्न तत्रापि लाघवेन कृर्त्रेक्यमेव सिद्ध्यति तत्सन्देहस्तु ज्ञानप्रामाण्यसंशयादिति पश्चान्नानाकर्तृकत्वसाधकप्रमाणादेवैककर्तृकताज्ञानं तत्र बाध्यते न चैवं क्षित्यादिकर्तर्यपि प्राभाण्यसंशयादेकत्वानेकत्वसंशयोदुरुच्छेदः एकत्व बाधकस्याभावेन प्रामाण्यनिश्चयात् . नचैकत्वसाधकाभाव एव बाधः, अनुभितेरेव लाघवसहकारेणैकत्वसाधनात् . अन्ये तु क्षितिकर्ता अङ्कुरकर्त्रभिन्नः अशरीरकर्तृत्वात् अङ्करकर्तृवदित्यभेदानुमानादेव कर्तृसिद्ध्विः न च क्षितिकर्ता अङ्कुरकर्तृभिन्नः अङ्कुराकर्तृत्वात् कुलालवदिति मत्प्रतिपक्षः अनित्यज्ञानानामाश्रयत्वस्योपाधित्वादित्याहुः तत्राप्यप्रयोजकत्वे भेदामेदयोर्गौरवलाघवे एव शरणम् . तथापि कथं नित्यसर्वविषयज्ञानसिद्धिः . पक्षधर्मताबला दिति चेत् व्यापकत्वाग्रहात् न च विनानुपपत्तिं सोऽपि विषयः व्यतिरेकविलयापत्तेः . अत्र प्राञ्चः यमर्थमनालम्बमानानुमितिः पक्षे साध्यसम्बन्ध विषयीकरोति स पक्षधर्मताबलात् सिद्ध्यतीति प्रतीत्यनुपपत्तिमूलकोऽन्वयी प्रतीत्यनुपपत्त्या च व्यतितेकी तदिहानादिद्व्यणुकादि प्रवाहस्य पक्षत्वे तदुपादानस्यानादिज्ञानगोचरत्वं विनानोपादानगोचरज्ञानजन्यत्वमनादिकार्यप्रवाहस्यानुमिति रालम्बते अनादितैव च नित्यता सर्वमुक्तावपि तत्सत्त्वमनादिभावत्वात् पक्षतदुपादानविषयतैव सर्वविषयता लाघवात्तु तावद्विषयकमनाद्येकमेव ज्ञानं सिद्ध्यति न तु नित्यानि नानाज्ञानानीति . नव्यास्तु अनित्यज्ञानाजन्यत्वेन पक्षबिशेषणात् ज्ञानं सिध्यत् नित्यमेव सिद्ध्यति अनित्ये बाधात् . वाचस्पतिमिश्रास्तु लाघवादेकज्ञानसिद्धावुत्पत्तिमतोऽनादिकार्यप्रवाहं प्रत्यजनकत्वात् परिशेषेण नित्यज्ञानादिसिद्धिः नियतविषयता च ज्ञानस्य कारणाधीना कारणञ्च नित्यज्ञानान्निवर्तमानं नियतविष यतामादाय निवर्तत इति सर्वविषयत्वसिद्धिरिति . षट्पदार्थीप्रतिपादकवेदकर्तृत्वेन ईश्वरस्य षट्पदार्थीगोचरसाक्षात्कारवत्त्वेन वा सार्वज्ञ्यं घटाकाशसंयोगं प्रतीश्वरस्य कर्तृत्वात् घटादिगोचरमपि ज्ञानं सिद्धमिति केचित् . ननु घटादीनां कथमीश्वरस्य कर्तृत्वं घटईश्वरकर्तृकः कार्यत्वात् क्षितिवदिति चेन्न घटस्य द्विकर्तृकतया तद्दृष्टान्तेन क्षित्यादेरपि द्विकर्तृकतापत्तेः तथा च घटवत् क्षितिः क्षितिवद्घट इतीश्वरानन्यकार्यकर्तृत्वेन कारणता न तु द्विकर्तृकत्वेनेति चेत् तर्हि नेश्वरकर्तृकत्वेन कारणता किन्तु कर्तृत्वेनेति मैवं ज्ञानादीनां नित्यत्वेन सर्वविषयतया घटाद्युपादानविषयत्वमपीति कथं न तेषां घटादिकारणत्वं कुललादिज्ञानतुल्यत्वात् . तदाहुराचार्याः परमाणुदृष्टाधिष्ठातृसिद्धै ज्ञानादीनां नित्यत्वेन सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् न तु तदधिष्ठानार्थमेवेश्वरसिद्धिरिति अहं सर्वस्य प्रभवीमत्तः नर्वं प्रवर्तते इत्यागमाच्चायमर्थोव्यवसेयः . अथेश्वरस्य सर्वज्ञत्वे सर्वविषयभ्रान्तेर्ज्ञाने ईश्वरोऽपि भ्रान्तःस्यात् भ्रमस्येव तस्यापि भ्रमविषयविषयक त्वादिति चेत् रजतत्वप्रकारकज्ञानवानयमिति ज्ञानं न भ्रमः अभ्रान्तस्य तथात्वात् . इदं रजतमितिज्ञाने रजतत्वं प्रकारः तेन स भ्रमः ईश्वरज्ञाने च रजतत्वप्रकारकत्वं प्रकार इनि न भ्रमः अतएवास्मदादिरपि भ्रान्तिज्ञो न भ्रान्त इति . स्यादेतत् प्रयोजनं विना कथमीश्वरः प्रवर्तते? सुखस्याभावात् अधर्माभावेन निर्दुखत्वात् . करुणया प्रवर्तते इति चेत्तर्हि परसुखदुःखप्रहाणे प्रयोजने तथा च सुखिनमेव सृजेन्न नारकिणम् . धर्माधर्मपरतन्त्रत्वात् तदमुरूपं फलं प्रापषतीति चेत्तर्ह्यावश्यकत्वात् कर्मनिर्मितमेव जगद्वैचित्र्यमस्तु किमीश्वरेण अनपेक्षितकीटादिज्ञानवता कर्मनिरपेक्षत्व चैकदैव सदा च सर्गप्रलयौ स्यातां ज्ञानादीनां नित्यत्वात् किञ्च तत्पयत्नस्य करुणाजन्यत्वेन शरीरादिजन्यतापत्तौ संसारितापत्तिः न . ईश्वरानभ्युपगमेन विचारस्याश्रयासिद्धत्रात् तमभ्युपगम्य पृच्छसि चेत् आकण्णेय जगतएव तदिच्छाविषयत्वेन स्वेष्टसाधनताज्ञानसत्त्वात् . वस्तुतस्तु क्षित्यादितत्तदसाधारणक्रमिकादृष्टादिसामग्री ईश्वरज्ञानादयो यदा यदा भवन्ति क्षित्यादिकं करोतीति व्यवहारः सर्गप्रलयासाधारणक्रमिकादृष्टादिसामग्रीसमयवर्तित्वमेव तदिच्छायाश्चिकीर्षासंजिहीर्षात्वे नचैवं किञ्चिज्जन्य ज्ञानादिनेति वाच्यं क्षित्यादीनां कार्यत्वेन ज्ञानजन्यतया नित्यज्ञानादीनामपि जनकत्वं सुखादिशब्दयोरात्माकाशादिवत् . नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसं प्रदायः . उच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद्विवक्षासहितान्मीनकलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वे दोत्पत्तिः . एवं कुलालादिशरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदोश्वरसंयोगात्त द्बुद्धीच्छासहितचेष्टोत्पत्तौ सकलषटानुकूलव्यापारो घटोत्पत्तिः . एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभि मतशरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव वाग्व्यवहारः, ततस्तत्सुशीलो बालोव्युत् पद्यते सोऽयं भूतावेशन्यायः . यत्तु यथा लिप्यादिना मौनिश्लोकोऽनुमाय पट्यते तथा सर्गान्तरोत्पन्नतत्त्वज्ञानवता भोगार्थ सर्गादावुत् पन्नेन मन्वादिना सर्वज्ञेन ईश्वराभिप्रायस्थवेदः साक्षात्कृत्यानूद्यते ततोऽग्रिमसंग्रदायः स एव कायव्यूहं कृत्वा वाग्व्यवहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्तसर्वज्ञकल्पनायां गौरवात् तेषामेव क्षित्यादिकर्तृत्वसम्भवेन ईश्वरा ननुगमाच्च . एतेन सर्गादौ सर्गान्तरसिद्धयोगिनएव क्षितिकर्तारः सन्त्विति निरस्तं सर्गादावनन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राहकाद्वा नाद्यस्तदभावात नान्त्यः अनादिद्व्यणुकादिकार्यप्रवाहस्य सकर्तृकत्वानुमानाद्लाघवसहकृतादेकस्येव सर्वज्ञस्य सिद्धेः .. अथे श्वरज्ञानमूलकशब्दशक्तिग्रहे प्रयोज्यव्यापारानुमितघटज्ञाने घटशब्दस्य कारणताग्रहोभ्रमः स्यात् तदीयज्ञानस्य नित्यत्वात् तथा च तज्जन्यघटशब्दशक्तिग्रहस्य भ्रमत्वे सकलशब्दज्ञानं भ्रमःस्यात् भ्रमपरम्परामूलकत्वात् अनित्यसर्वज्ञमूलकशब्दत्वग्रहे च नायं दोष इति चेन्न व्यापारानुमितमिदं घटज्ञानं घटपदजस्यमिति ज्ञानस्य शब्दशक्तिग्रहकारणस्य भ्रमत्वेऽपि घटपदं घटशक्तमिति ज्ञानस्य यथार्थत्वात् विषयाबाधात् न च भ्रममूलकत्वेन तस्य भ्रमत्वमनुमेयं तदंशे व्याघिकरणप्रकाराभावेनाबाधात् बाधितविषषयत्वस्योपाधित्वाच्च . अत्र घटमानयेति शब्दानन्तरं सूत्रसञ्चाराधिष्ठितदारुपुत्रस्य घटानयनव्यवहारदर्शनाद्बालो घटपदे व्युत्पद्यते तन्मूलकशाब्दज्ञानमपि न भ्रमः तस्यापि भ्रमत्वे प्रयोज्य व्यवहारादिदानीं व्युतपत्तिर्न स्यात् किमयं प्रयोज्यश्चेतन व्यवहाराद्व्युत् पन्नोऽचेतनव्यवहाराद्वेति संशयस्य वज्रलेपायमानत्वात् .. %% . %% इत्यादयः स्मृतयश्च वह्व्योमानत्वेनानुसन्धेया इति . खण्डनकृता तु ईश्वग्विषये प्रश्नाद्यनुपपत्त्यु पन्यासेन व्यतिरेकमुखेन ईश्वरस्य प्रामाणिकत्वमुररीकृतं यथा तथाहीश्वरसद्भावे किं प्रमाणमिति ब्रुवाणः प्रतिवक्तव्यः किंशब्दोऽयमाक्षेपार्थ्ये वा 1 कुत्सितार्थो वा 2 वितर्कार्थो वा 3 प्रश्नार्थो वा 4 स्यात् . तत्र यदि प्रथमः पक्षः तदेश्वरसद्भावे नास्ति प्रमाणमित्युक्तं स्यात् तथा च सति न प्रतिज्ञामात्रात्साध्यसिद्धिरिति हेत्वादिकं वाच्यं भवति . तच्च भवता नाभ्यधायि तस्मान्न्यूनत्वं दोषः . अतएव न द्वितीयः, ईश्वरसद्भावे कुत्सितं प्रमाणमित्यस्यापि प्रतिज्ञामात्रत्वात् . अपि च साध्यासाधकत्वाद्वा 1 तत् कुत्स्यते भवता अन्यथा 2 वा . अन्यथा चेदलं तदुद्भावनया साध्यसिद्धेरप्रत्यूहत्वात् . नापि प्रथमः प्रमाणञ्च साध्यासाधकञ्चेति व्याघातात् . गौणोऽयं प्रमाणशब्द इति चेन्न प्रमाणत्वयोगिनि यद्ययं प्रमाणशब्दप्रयोगः . तदा गौणताव्याघातः मुख्यत्वात् . अथ प्रमाणाभासे तदा, अलन्तदुद्भावनया ईश्वरसद्भावे यः प्रमाणाभासः स कुत्सितैत्यत्र परस्यापि सम्प्रतिपन्नत्वात्, ईश्वरसद्भाव इति च विशेषोपादावं व्यर्थं स्यात् अन्यत्रापि हि विषये प्रमाणाभासः कुत्सितएव साध्यासाधकत्वात् . नापि तृतीयः तथा सति हि वितर्कस्य पक्षान्तरसापेक्षत्वंन पक्षान्तरमपि वचनीयं भवति ईश्वरसद्भावे किमेतत् प्रमाणमुतान्यदिति तच्च? भवता नाभ्यधायि अतो न्यूनत्वं दोषः . नापि चतुर्थः प्रश्नार्थात् खलु किंशब्दात्कस्यचित् पदार्थस्य जिज्ञास्यमानता प्रतीयते सा चेह प्रमाणपदसमभिव्याहारात् प्रमाणवि षयिणी प्रतीयते यद्विषयश्च प्रश्नस्तदुत्तरवादिनाभिधेयं तत् . अयं प्रश्न ईश्वरसद्भावे प्रमाणसामान्यविषयस्तद्विशेषविषयो वाभिप्रेत आद्यश्चेदीश्वरद्भावे प्रमाणमित्येवोत्तरमापद्येत यद्विषयो हिप्रश्नस्तदभिधेयं, प्रमाणसामान्यविषयश्च प्रश्नः तच्च प्रमाणशब्देनाभिधीयतएव . अथ द्वितोयः तथापी श्वरसद्भावे प्रमाणमित्येवोत्तरमापद्येत यथा प्रश्नवाक्यं प्रमाणशब्दविशेषपरस्तथोत्तरवाक्येऽपि . कोऽसौ विशेषैति चेन्न पूर्ववदुक्तोत्तरत्वात् . किञ्च अस्यापि प्रश्नस्य विशेषोविषयः किंशब्दस्य विशेषशब्देन सामानाधिकरण्यात् तथाच सति विशेषएवोत्तर स्यात् . स्यादेतत् विशेषशब्देन न विशेषमात्रमनिर्धारितमत्र विवक्षितं किन्त्वमाधारणी व्यक्तिस्तत्र विशेषशब्दस्य तात्पर्यं तस्मात्कासावसाधारणी प्रमाणव्यक्तिरिति प्रश्नार्थः तत्र च तादृश्याः प्रमाणव्यक्तेरभिधानमुत्तरं युक्तं नैवंविधाः प्रलापाइति नैतदेवं यतोऽत्रापि विशेषैत्येवोत्तरम् यथा प्रश्नवाक्यगतस्य विशेषशब्दस्य सर्वतोव्यावृत्तस्वरूपायां प्रमाणव्यक्तौ तात्पर्यं तथोत्तरवाक्यस्थितस्यापि . एवञ्च सति यत्र विषाये भवदीयस्य प्रश्न वाक्यस्य तात्पर्यं तदेवास्माकमुत्तरवाक्येन प्रतिपादितमिति युक्तमुक्तम् . अथ मन्यसे किमिह प्रमाणमिति पृच्छतोऽयमभिप्रायः अत्रार्थेऽनुमानं प्रमाणमितरद्वेति . अत्राप्यनुमानमित्युत्तरमस्माकम् . किं तदनुमानमिति चेत् . अयमपि प्रश्नोऽनुमानमात्रविषयः उत तद्विशेषविषय इति बिकल्प्य प्रमाणप्रश्नवदुत्तरं वाच्यमिति . अत्र च संग्रहश्लौकौ . %% प्रश्नार्थाच्च किशब्दाज्जिज्ञासाविषयतार्थस्व प्रतीयते जिज्ञासा च ज्ञातुमिच्छा इच्छा च नाज्ञाते भवत्यतिप्रसङ्गात् तस्मादीश्वरविषयं प्रमाणं ज्ञातुमिच्छता तत्र स्वज्ञानमिच्छाकारणीभूतं वक्तव्यं तदयथार्थं यथार्थं वा स्यात् यथार्थञ्चेत् तर्हि तेनैव ज्ञानेन स्वकीयो विषयः प्रमाणमुपस्थाप्यते विषये प्रमाणप्रवृत्तिमन्तरेण तदीययथार्थत्वस्य वक्तुमशक्यत्वात् . तेनापि प्रमाणेन स्वगोचरईश्वरसद्भाव उपस्थाप्यतैत्यनायासेनैव सिद्धोऽस्माकमीश्वरसिद्धिमनोरथः . अथायथार्थं तत्रास्मिन्नयथार्थज्ञानविषये यद्यस्माभिरयथार्थमेव ज्ञानमुत्पादनीयमिति भवतः पृच्छतोवाञ्छितं तदा केयं स्वाधीनेऽर्थे पराषेक्षा भवानेवायथार्थज्ञानोत्पादनकुशलोयथैकं तत्र मिथ्याज्ञानमजीजनत्तथा परमप्युत्पादयतु वयं पुनर्यथार्थज्ञानस्योत्पादयितारोमिथ्याज्ञाने सर्वथैवाकृतिनः किमिह नियुज्येमहीति . अथ मदीयस्यायथार्थज्ञानस्य योविषयः स मदीययथार्थज्ञानविषयोभवता क्रियतामिति त्वदीयं वाञ्छितं तदा व्याघातादीदृश्यर्थे भवतः प्रवृत्तिरेवानुपपन्ना शुक्तिका रजतत्वेन मम यथार्थज्ञानविषयोभवत्वित्येतदर्थं प्रेक्षावान् कथङ्कारं प्रयतेत येन रूपेणायथार्थज्ञानविषयत्वं तेनैव रूपेण यथार्थज्ञानविषयत्वे व्याथातात् . अथ मन्यसे स्वसिद्धान्तमनुरुन्धानेन त्वया यथार्थज्ञानं तत्रोत्पादनीयमतस्तदर्थं भवाननुयुज्यतैति . सैवम् यईश्वरसद्भावविषयोभवता प्रमाणाभासः प्रमाणतया भ्वान्त्या प्रतीतः तस्य प्रमाणत्वं अस्माभिर्व्युत्पादनीयमिति नास्माकमीदृशः सिद्धान्तः प्रत्युत ईश्वरसद्भावविषयं यत्प्रमाणं भवता प्रमाणाभासत्वेन भ्रान्त्या प्रतीतमस्ति तत्प्रमापणीयमिति . स्यान्मतम् ईश्वरसद्भावविषयस्य प्रमाणस्य भवता ज्ञापनमात्रं क्रियतामित्यभिमतं पृच्छतामस्माकं, नतु प्रमाणेना प्रमाणेन वेति विशेषोऽप्यभिमतैति, न ज्ञापनमात्रस्याप्रमाणज्ञानमादायाप्युपपत्तेः तत्र स्वाधीने केयं परापेक्षेत्याद्युक्तमनुषञ्जनीयम् . स्यादेतत् येयमीश्वरसद्भावविवया प्रमाणप्रतीतिरस्माकमुत्पन्ना सा व्यभिवारिणी सत्या वेति संशयोऽत्रास्माकं तेनैकपक्षनिर्धारणाधीनं यदिदं दूषणमवादि भवता तन्निरवकाशमिति नैतदस्ति एवं हि तस्यां प्रतीतौ यथार्थत्वायथार्थत्वसंशयेन तस्याः प्रतीतेर्गोचरो यत्प्रकाणं तस्यापि योऽसौ विषयईश्वरसद्भावस्तत्र सर्वत्रैव संशयानस्य भवतः प्रश्नोऽयं नतु विप्रतिपन्नस्येति स्यात् तथाच स्वीकुरु शिष्यभावं प्रसादय चिरं चरणशुश्रूषाभिरस्मान छेत्स्यामस्ते संशयमिति . विप्रतिपन्नाएव वयमाहार्यः संशयोऽस्माकमिति चेत् तर्ह्यवधृतैककोटयएव वयं कार्यतुरोधात्तु संशयमालखामह इत्युक्तं स्यात् एवं तर्हि तदेव कोट्यवधारणं यथार्थमयथार्थं वेति विकल्पोक्तयुक्त्या दूषणीयम् . एतेनानध्यवसायेन तदस्माभिः प्रति पन्नमित्यपि निरस्तं वेदितव्यं, व्यभिचारिविषयमव्यभिचारविषयं वा तदिति विकल्पाभ्यां तस्यापि ग्रस्तत्वात् %% न्यायात् . एवमीश्वराभिसन्ध्यादावपि तत्तत्स्थाने तिष्ठत्सर्वनामान्तरखण्डनमनुद्रष्टव्यम् . तृतीयः परिच्छेदः . ननु तथापि भावात्मके तस्मिन्नीश्वरे विधायकं किञ्चित्प्रमाणं वक्तव्यमिति चेत् किं पुनर्भावत्वं विधित्वमिति चेन्न पर्यायाप्रश्नात् . स्वरूपसत्त्वमिति चेत् अभावस्यापि तथाभावात् प्रतिस्वं व्यावृत्तत्वेनाननुगतत्वापत्तेश्च . अस्तीतिप्रतीतिविषयत्वमिति चेन्न अभावोघटस्यास्तीति प्रत्ययसम्भवेनाभावस्यापि तथात्वप्रसङ्गात् . नास्तीतिप्रतीति विषयत्वेऽपि च घटादेर्भावत्वानिवृत्तेः . अस्तीति चास्त्यर्थो वा शब्दोवा विवक्षितः नाद्यः तस्यानिरुक्तेः . सत्ता तदर्थैति चेन्न सामान्यादीनां तदभावादभावात्वापत्तेः स्वरूपसत्त्वञ्च निरस्तम् . नापि द्वितीयः अभावोऽस्तीतिप्रतीतेरुक्तत्वात् वर्ततैत्याद्याकारेण च प्रतीयमानस्याभावत्वप्रसङ्गात् . सोऽप्यस्ति पर्यायैति चेन्न उभयसाधारणैकार्थनिर्वचनमन्तरेण पर्यायत्वस्य प्रतिपादयितुमशक्यत्वात् . यत्रैकस्यास्तिपदप्रयोगः तत्रैवापरस्य वर्ततैति प्रयोगात् . सामान्येन तावत् पर्यायत्वं शक्याधिगममिति चेन्न प्रमेयाभिधेयादिशब्दानां तथात्वे ऽप्यपर्यायत्वात् यत्रेत्थस्य प्रवृत्तिनिमित्तार्थत्वे च तन्निर्वचनप्रसङ्गस्तदवस्थः सएवार्थोभावत्वमुच्यतां किं शब्दोल्लेखगवेषणया . अपरप्रतिषेधात्मकत्वं भावत्वमिति चेन्न व्यवच्छेद्यासम्भवेनापरपदवैयर्थ्यात् भावाभावयोः परस्परप्रतिषेधात्मकतास्वीकाराच्च . तथापि भावो नास्तीत्यभावप्रतिपत्तिवदभावोनास्तीति भावस्य प्रतीतिरिति चेन्न तावतापि लक्षणानिरुक्तेः . अपरप्रतिषेधमुखेन प्रतीयमानत्वमेव भावत्वमिति चेन्न चक्षुरादिभिर्भावत्वग्रहणप्रसङ्गात् . न हि प्रतीयंमानत्वं चक्षुरादिग्राह्यम् अभावोनास्तीतिप्रतीतेर्निर्विषयत्वप्रसङ्गाच्च नहीयं भावविषया भवत्पक्षे परप्रतिषेधमुखेन प्रतीयमानत्वात् . नाप्यमावविषयैव तन्निषेधार्थत्वात् . नैवं प्रतीतिरेव स्यादिति चेन्न शाब्द्याः प्रतीतेः सम्भवात् आकाङ्क्षादिमद्भिः पदैः प्रतिस्वं संसर्गबोघनात् %% . प्रत्यक्षप्रतीतिस्तथा विवक्षितत्वादयमदोषैति चेन्न सर्वस्य भावस्य पत्यक्षत्वानङ्गीकारात् सेश्वरपक्षे सर्वं प्रत्यक्षमिति चेन्न तेन तेषामपरप्रतिपेधात्मतया ग्रहणे प्रमाणाभावात . तेषां विधिरूपतया तथैव ग्रहणमिति चेन्न विधिरूपत्वस्यानवधारणात् . यदपरप्रतिषेधात्मकतया शब्देनापि बोध्यते तत्तावत् भावरूपमिति चेन्न परपदवैयर्थ्यात् तत्त्यागेऽप्यचाक्षुषादित्वापत्तेः . सुरभि चन्दनमित्यादाविवान्योपनीतभागवत् . तत्र चाक्षुषत्वं भविष्यतीसि चेन्न तथाविधेनैव विषयेण षिशिष्टाया बुद्धेर्विशेषणताग्रहे स्वाश्रयोऽप्यंशतः स्यात् . तेनोपलक्षितायास्तथात्वे चाभावविशिष्टभावग्रहार्थस्याप्यभावस्य तथात्वापत्तेः . यदेवंविधं तद्भावरूपमिति वदतेवंविधत्वाद्भावत्वमन्यद्वाच्यम् अभेदे यदेवविधं तद्भावरूपमिति नियमानुपपत्तेः . अस्योपलक्षणत्वे चोपलक्ष्यस्यान्यस्य वाच्यत्वात् अस्यैव भावार्थत्वे चाभावोनास्तीति कृत्वा प्रतीयनानस्य भावस्य भावत्वाप्रसङ्गात् . भिन्नञ्च भावत्वं न सम्भवति यत्पदार्थव्यतिरेकप्रसङ्गात् . यच्च किञ्चिद्भावत्वं तत्स्वात्मन्यस्ति नीवा अस्ति चेदात्मनि वृत्तिविरोधः नास्ति चेत्स्वस्यान्यप्रतिषेधमुखेन चाप्रतीयमानस्याभावत्वप्रसङ्गइति . %% . इत्यादिना 4 परिश् विशिष्टपदार्थं निरस्य ईश्वरप्रमाणाभावस्य निर्वचनमपि निरासितम् अधिकं तत्र द्रष्टव्यम् . तत्र निरीश्वरसांख्यमते उपासासिद्धस्य प्रकृतिलीनस्य पुरुषस्यैव सन्निधिमात्रेण प्रधानप्रवर्तनेन कर्तृता . सेश्वर योगरूपसांख्यप्रवचनमते नित्येश्वरस्यैव सन्निधिमात्रेण प्रधानप्रवर्तनेनं तथात्वम् इति भेदः . प्रदर्शितेष्वेषु मतेषु ईश्वरोनिमित्तकारणम्, वेदान्तिमते तु उपादान कारणं निमित्तकारणञ्चेति भेदः tadetat ÷àø såø bhàùyayo rdar÷itam yathà %% ÷àø såø प्रतिज्ञातस्य ब्रह्मणोजन्मादिकारणत्वस्य विशेषनिर्धारणाय प्रवृत्तम् %% सूश् . यथाभ्युदयहेतुत्वाद्धर्मोजिज्ञास्य एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तं ब्रह्म च %% इति लक्षितं तच्च लक्षणं घटकटकादीनां मृत्सुवर्णादिवत् प्रकृतित्वे कुलालसुवर्णकारादिवन्निभित्तत्वे च समानमित्यतो भवति विमर्शः किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादि ति . तत्र निमित्तकारणमेव तावत् केवलं स्यादिति प्रतिभाति कस्मात्? ईक्षापूर्बककर्तृत्वश्रवणात् . ईक्षापूर्बकं हि ब्रह्मणः कर्तृत्वमवगम्यते %% इत्यादिश्रुतिभ्यः . ईक्षापूर्बकञ्च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् अनेककारकपूर्बिका च क्रिया फलसिद्ध्यै लोके दृष्टा स च न्याय आदिकर्तर्यपि युक्तः संक्रामयितुम्, ईश्वरत्वप्रसिद्धेश्च ईश्वराणां हि राजवैवस्वतादीनां निमित्वकारणत्वमेव केवलं प्रतीयते तद्वत् परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् . कार्यञ्चेदं जगत् सावयवमचेतनमशुद्धञ्च दृश्यते कारणेनापि तस्य तादृशेनैव भवितव्यं कार्यकारणयोः सारूप्यदर्शनात् ब्रह्म च र्नवं लक्षणमवगम्यते %% इत्यादि श्रुतिभ्यः . पारिशेष्याद्ब्रह्मणोन्यदुपादनकारणमशुद्ध्यादिगुणकंस्मृतिप्रसिद्धमभ्युपगन्तव्यं ब्रह्मकारणत्वश्रुतेर्निमित्तमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः . प्रकृतिश्चोपादानकारणञ्च ब्रह्माभ्युपगन्तव्यं निमित्तकारणञ्चंन केववं निमित्तकारणमेव कस्मात् %% उत तमादे शमप्राक्ष्योयेनाश्रुतं श्रुतम्भवत्यमतं मतमविज्ञातं विज्ञातमिति तत्र चैकविज्ञानेन सर्वमन्यदविज्ञातमपि विज्ञातं सम्भवतीति प्रतीयते तच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति उपादानकारणा व्यतिरेकात् कार्यस्य, निमित्तकारणादव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्षवास्याद्यतिरेकदर्शनात् . दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्, इत्युपादान गोचर एवाम्नायते %% %% तथान्यत्रापि %% प्रतिज्ञा %% दृष्टान्तः %<आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विचित्रमिति>% प्रतिज्ञाय %% दृष्टान्तः एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधकौ प्रत्येतव्यौ . यत इतीयमपि पञ्चमी %% इत्यत्र %% पाश् विशेषस्मरणात् प्रकृतिलक्षण एवोपादाने द्रष्टव्या . निमित्तत्वन्तु अधिष्ठात्रन्तराभावादवगन्तव्यं यथा हि लोके मृत्सुवर्णादिकमुपादान कारणं कुलालसुवर्णकारादीनधिष्ठातॄवपेक्ष्य प्रवर्तते नव ब्रह्मण उपादानकारणस्य स्वतोऽन्योधिष्ठातापेक्ष्योऽस्ति प्रागुत्पत्तेः एकमेवाद्वितीय मित्यवधारणात् अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेव नोदितो वेदितव्य अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात् प्रतिज्ञादृष्टान्तोपरोध एव स्यात् तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्व उपादानान्तराभावाच्च प्रकृतित्वम् . कुतश्चात्मनः कर्तृत्व प्रकृतित्वे भाश् . %% सूश् . अभिध्योदेशश्चात्मनः कर्तृत्व प्रकृतित्वे गमयति %% %% च तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तृत्वं गम्यते %% प्रत्यगात्मविषयत्वात् बहुभवनाभिध्यानाच्च प्रकृतिरित्यपि गम्यते भाश् . %% सूश् . प्रकृतित्वस्यायमभ्युच्चयः इतश्च प्रकृतिर्बह्म यत् कारणं साक्षाद्ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायेते %% यद्धि यस्मात् प्रभवति यस्मिंश्च प्रलीयते तत् तस्योपादानं प्रसिद्धं यथा व्रीहियवादीनां पृथिवी साक्षादिति चोपादानान्तरानुपादानं सूचयति आकाशादेवेति . प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः भाश् . %<आत्मकृतेः परिणामात्>% सूश् . %% %% आत्मनः कर्मत्वं कर्तृत्वञ्च दर्शयति आत्मानमिति कर्मत्वं स्वयमकुरुतेतिकर्तृत्वम् . कथं पुनः पूर्वसिद्धस्य स्वतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम्? परिणामादिति ब्रूमः पूर्वसिद्धो हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः . स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते . परिणामादिति वा पृथक्सूत्रं तस्यैषोऽर्थः . इतश्च प्रकृतिर्ब्रह्म यत् कारणं ब्रह्मण एव विकारात्मनायं परिणामः सामानाधिकरण्येनाम्नायते %% भाश् . %% सूश् . इतश्च प्रकृतिर्ब्रह्म यत् कारणं ब्रह्म योनिरित्यपि सव्व त्र वेदान्तेषु %% यद्भूतयोनि परिपश्यन्ति धीराः इति च . योनिशब्दश्च प्रकृतिवचनः समधिगतोलोके पृथिवी योनिरोषधिवनस्पतीनामिति, . स्त्रीयोनेरप्यस्त्येवावयवद्वारा सुतं प्रत्युपादानत्वम् क्वचित् स्थानवचनोऽपि योनिशब्दोदृष्टः %% वाक्यशेषात् . तत्र प्रकृतिवचनता परिगृह्यते %% इत्येवं जातीयकात् . तदेवं प्रकृतित्वं ब्रह्मणः सिद्धम् . यत् पुनरिदमुक्तं ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वित्यादि तत् प्रत्युच्यते, न लोकवदिह भवितव्यं नत्वयमनुमानगम्योऽर्थः शब्दगस्यत्वात्तस्यार्थस्य, यथाशब्दमिह भवितव्यं शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम पुनश्चैतत् सर्वं विस्तरेण प्रतिवक्ष्यामः भाश् . तत्र चेतनकारणतावादे सांख्याक्षेपप्रदर्शनपूर्वकं ब्रह्मणोयथा कारणत्वसम्भवस्तथा व्यवस्थापितं tatraiva %% ÷àø såø . अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते चेतनाद्धि जगत् प्रक्रियायामाश्रीयमाणायां हिताकारणादयोदोषाः प्रसज्यन्ते कुतः? इतरव्यपदेशात् इतरस्य शारीरस्य ब्रह्मान्मत्वं व्यपदिशति श्रुतिः %%! इति प्रतिबोधनात् . यद्वा इतरस्य ब्रह्मणः शारीरात्मत्वं व्यपदिशति तत्सृष्ट्वा तदेवानुप्राविशदिति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् . %% पर देवताजीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणोभिन्नः शारीरैति दर्शयति . तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेत्यतः स्वतन्त्रकर्ता स च हितमेवात्मनः सौमनस्यकरं कुर्यात् नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् . न हि कश्चिदपरतन्त्रोबन्धनागारमात्मानं कृत्वानुप्रविशति न च स्वयमत्यन्तनिर्मलः सन्नत्यन्तं मलिनं देहमात्मत्वेनोपेयात् कृतमपि कथञ्चिद्यत् दुःस्वकरं तदिच्छया जह्यात् सुखकरं चोपाददीत स्मरेच्च मयेदं जगद्विविधं विचित्रं विरचितमिति सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्वरति मयेदं कृतमिति . यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनोपसंहरति एवं शारीरोऽपी मां सृष्टिमुपसंहरेत् . स्वकीयमपि तावच्छरीरं शारीरो न शक्रोति अनायासेनोपसंहर्तुम् . एवं हितक्रियाद्यर्शनादन्याय्या चेतनाज्जगत् प्रक्रियेति मन्यते भाश् . %% सूश् . तुशब्दः पूर्वपक्षं व्यावर्तयति . यत् सर्वज्ञं शर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारोरादधिकमन्यत् तद्वयं जगतः स्रष्टृ ब्रूमः न तस्मिन् हिताकरणादयोदोषाः प्रसज्यन्ते . न हि तस्य हितं किञ्चित् कर्तव्यमस्ति अहितं वा परिहर्तव्यं मित्यमुक्तत्वात् . न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात् सर्वशक्तित्वाच्च . शारीरस्त्वनेवंबिधस्तस्मिन् प्रसज्यन्ते हिताकारणादयोदोषाः न तु तं वयं जगतः स्रष्टारं ब्रूमः . कुत एतत् भेदनिर्देशात् %<आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्योनिदिध्यासितव्यः>% %% %% %<शारीर आत्मा प्राज्ञेनात्मना अन्वारूढ>% इत्येवं जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति . मन्वभेदनिर्देशोऽपि दर्शितः तत्त्वमसीत्येवञ्जातीयकः कथं भेदाभेदौ विरुद्धौ सम्भवेताम्? . नैष दीषः . आकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात् . अपि च यदा तत्त्वमसीत्येवञ्चातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति, अपगतम्भवति तदा जीवस्य संसारित्वं, ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् तत्र कुत एव सृष्टिः, कुतो वा हिताकारणादयोदोषाः . अविद्याप्रत्युस्थापितनामरूपकृतकार्यकारणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताहितकरणादिलक्षणः संसारो न तु परमार्थतोऽस्तीत्यसकृदेवावोचाम जन्ममरणच्छेदनभेदनाद्यभिमानवत् . अबाधिते तु भेदव्यवहारे %% bhàø . %% såø %% bhàø . %% såø . चेतनं ब्रह्वैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते कस्मात्? उपसंहारदर्शनात् . इह हि लोके कुलालादयो घटपटादीनां कर्तारोभृद्दण्डचक्रसूत्राद्यनेककारकोपसंहा रेण संगृहीतसाधनाः सन्तस्तत्तत् कार्यं कुर्वाणादृश्यन्ते ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत तस्मान्न ब्रह्म जगत्कारणमिति चेन्नैष दोषः यतः क्षीरवत् द्रव्यस्वभावविशेषादुपपद्यते यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनं, तथेहापि भविष्यति . ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षतएव बाह्यं साधनम् औष्ण्यादिकं, कथमुच्यते क्षीरबद्धीति नैष दोषः . स्वयमपि हि क्षीरं याञ्च यावतीञ्च परिणाममात्रामनुभवत्येवं पार्यते ताञ्च तावतीञ्चौष्ण्यादिना दधिभावाय . यदि स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत . न हि वायुराकाशो वौष्ण्यादिना बलादधिभावमापद्येत . साधनसम्पत्त्या च तस्य संपूर्णता सम्पाद्यते . परिपूर्णशक्तिकञ्च ब्रह्म न तस्यान्येन केनचित् पूर्णता सम्पादयितव्या . श्रुतिश्च तत्र भवति %% तस्मादेकस्यापि ब्रह्मणो विवित्रशक्तियोगात् क्षीरादिवद्वि चित्रः परिणामश्चोपपद्यते bhàø . %% såø . %% bhàø . %% såø . चेतनमेकमद्वितीयं ब्रह्मक्षीरादिवद्देवतादिवच्चा नपेक्षितबाह्यसाधनं स्वयम्परिणममानं जगतः कारणमिति स्थितम् . शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति निरवयवत्वात् यदि ब्रह्म पृथिव्यादिवत् सावयवमभविष्यत्ततोऽस्यैकदेशः पर्यणंस्यत एकदेशश्चावास्थास्यत, निरवयवन्तु ब्रह्व श्रुतिभ्योऽवगम्यते %% %% %% %% सर्वविशेषं प्रतिषेधयित्रीभ्यः . ततश्चैकदेशपरिणामासम्भवात् कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत दृष्टव्यत्वोपदेशानर्थक्यञ्चापन्नम् अयत्नदृष्ट्वात् कार्यस्य . तह्यतिरिक्तस्य च ब्रह्मणोऽभावादजत्वादिशब्दव्याकोपश्च . अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्राह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दाउदाहृतास्ते प्रकुप्येयुः . सावयवत्वे चानित्यत्व प्रसङ्ग इति सर्वथाऽयं पक्षो न षटयितुं शक्यत इत्याक्षिपति भाश् . %<श्रुतेस्तु शब्दमूलत्वात्>% सूश् तुशब्देनाक्षेपं परिहरति न स्वल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति न तावत् कृत्स्नप्रसक्तिरस्ति कुतः? श्रुतेः तथैव हि ब्रह्मणोऽवस्थानं श्रूयते प्रकृतिविकारयोर्भेदेन व्यपदेशात् %% %% चैवं जातीयकात् तथा हृदयायतनत्ववचनात् सत्सम्पत्तिवचनाच्च . यदि च कृत्स्नं ब्रह्म कार्यभावेनोप युक्तंस्यात् %% मुषुप्तिगतं विशेषणमनुपपन्नं स्यात् विकृतेन ब्रह्मणा नित्यं सम्पन्नत्वात् अविकृतस्य च ब्रह्मणोऽभावात् तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणः, विकारस्य चेन्द्रियगोचरत्वोपपत्तेः . तस्मादस्ति अविकृतं ब्रह्म न च निरवयवत्वशब्दव्याकोपोऽस्ति श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् . शब्दमूलञ्च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिपुमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् . शब्दश्चोमयमपि ब्रह्मणः प्रतिपादयति अकृत्स्नप्रसक्तिं निरवयवताञ्च . लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशात् शक्तयोविरुद्धानेककार्यविषया दृश्यन्ते ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते अस्य वस्तुन एतावत्यएतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति किमुताविन्त्यप्रभावस्य ब्रह्मणोरूपं विना शब्देन न निरूप्येत . तथाचाहुः पौराणिकाः %% . तस्माच्छब्दमूलएवातीन्द्रियार्थ याथात्म्याधिगमः . ननु शब्देनापि न शक्यते विरुद्धार्थः प्रत्याययितुं निरवयवञ्च ब्रह्म परिणमते न च कृत्स्नमिति यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत कृत्स्नमेव वा परिणमेत अथ केनचिद्रूपेण परिणमेत केनचिद्रूपेणावतिष्ठेतेति रूपभेदकल्पनात् सावयवमेव प्रसज्येत . क्रियाविषये अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीत्येवंजातीयिकायां विरुद्धप्रतीतावपि विकल्पाश्रयण विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वादनुष्ठानस्य इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति अपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुघटमेतदिति नैष दोषः . अविद्याकल्पितरूपभेदाभ्युपगमात् . नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते . न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति . अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तंत्त्वान्यत्वाभ्यामनिर्वाच्येन ब्रह्म परिणामादिसर्वव्यवहारास्पदतां प्रतिपद्यते पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य, न निरपयवत्वं ब्रह्मणः कुप्यति . नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था तत्प्रतिपत्तौ फलानवगमात् . सर्व व्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा तत्प्रतिपत्तौ फलावगमात् . %% इत्युपक्रम्याह %% . तस्मादस्मत्पपक्षेन कश्चिदपि दोष प्रसङ्गोऽस्ति भाश् . %<आत्मनि चैवं विचित्राश्च हि>% सूश् . अपि च नैवात्र विवदितव्यं कयमेकस्मिन् ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति यत आत्मन्यप्येकस्मिन् स्वप्नदृशि स्वरूपानुपमदनेनैवानेकारा सृष्टिः पठ्यते %% इत्यादिना . लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्दनेनैव विचित्राहस्त्यश्वादिसृष्टयो दृश्यन्ते तथैकस्मिन्नपि ब्रह्मणि खरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति bhàø . %% såø . %% bhàø . %% såø . %% taducyate सर्वोपेता च तद्दर्शनात् सर्वशक्तियुक्ता परा देवतेत्यवगन्तव्यं कुतः? तद्दर्शनात् तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्यादेवतायाः %% %% %% %% इत्येवञ्जातीयका भाश् . %% सूश् . स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम् %% इत्येवञ्जातीयकम् . कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत्? देवादयोहि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मैतस्मैकार्याय प्रभवन्तो विज्ञायन्ते . कथञ्च %% प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः सम्भवेदिति? चेत् यदत्र वक्तव्यं तत् पुरस्तादेवोक्तं, श्रुत्यवगाह्यमेवेदमतिगम्भीरं परं ब्रह्म न तर्कावगाह्यम् न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति . प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव . तथा च शास्त्रम् %% इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति भाश् . %% सूश् . अन्यया पुनश्चेतनकर्तृकत्वं जगत आक्षिपति, न खलु चेतनः परमात्मेदं जगद्विम्बं विरचयितुमर्हति कुतः? प्रयोजनवत्त्वात् प्रवृत्तीनाम् . चेतनो हि लोके बुद्धिपूर्बकारीपुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत् प्रवृत्तिमात्मप्रयोजनानुपयीगिनीमारभमाणोदृष्टः किमुत गुरुतरसंरम्भाम्, भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः %% . गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावच प्रपञ्चं जगद्विम्बं विरचयितव्यम् . यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तप्तत्वं परमात्मनः श्रूयमाणं बाध्येत प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात् . अथ चेतनोऽपि सन्नुन्मत्तोबद्ध्यराधादन्तरेणैवात्मप्रयोजनं प्रवर्तंनीदृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत, तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत तस्मादश्लिष्टा चेतनात् सृष्टिरिति bhàø . %% såø %% bhàø . %% såø . पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय . नेश्वरो जगतः कारणमुपपद्यते कुतः? वैषम्यनै एण्यप्रसङ्गात् . कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः करोति पश्वादीन्, कांश्चिन् मध्यमभाजोमनुष्यादीनित्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषापत्तेः श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविपरिलोपः प्रसज्येत . तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःस्वयोगविधानात् सर्वप्रजोपसंहरणाच्च प्रसज्येत . तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते कस्मात्? सापेक्षत्वात् . यदि हि निरपेक्षः केवल ईश्वरोविषमां सृष्टिं निर्मिमीत स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यञ्च . न तु निरपेक्षस्य निर्मातृत्वमस्ति सापेक्षो होश्वरोविषमां सृष्टिं निर्मिमीते . किमपेक्षत इति चेद्धर्माधर्मावपेक्षत इति वदामः . अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराधः . ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः यथा हि पर्जन्यो व्रोहियवादिसृष्टौ साधारणं कारणम्भवति व्रीहियवादिवैषम्ये तु तत्तद्वीजगतान्येवा साधारणानि समर्थानि कारणानि भवन्ति, एवमीश्वरोदेय मनुष्यादिसृष्टौ साधारणं कारणम्भवति देवमनुष्यादिवैषय्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति . एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति . कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमसंसारं निर्मिमीते इति . तथा हि दर्शयति श्रुतिः %% इति %% च . स्मृतिरपि प्राणिकर्मविशेषापेक्षमेबेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वञ्च दर्शयति %% इत्येवञ्जातीयका भाश् . %% सूश् . %% प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म, यदपेक्षा विषमा सृष्टिः स्यात्, सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म . कर्मापेक्ष ईश्वरः प्रवर्ततां नाम, प्राक् विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यै वाद्या सृष्टिः प्राप्नोतीति चेन्नैष दोषः, अनादित्वात् संसारस्य . भवेदेष दोषोयद्यादिमानयं संसारः स्यात् अनादौ तु संसारे वीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः, सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते . कथं पुनरेतदवगम्यते अनादिरेष संसार इति? अत उत्तरं पठति भाश् . %% सूश् . उपद्यते च संसारस्यानादित्वं आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनःसंसारोद्भूतिप्रसङ्गः अकृताभ्यागमप्रसङ्गश्च सुखदुःखादिवैषम्यस्य निर्निमत्तत्वात् . न चेश्वरो वैषन्यहेतुरित्युक्तम् . न चाविद्या केवला वैषम्य कारणम् एकरूपत्वात् . रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् . न च कर्म अन्तरेण शरीरं सम्भाति, न वा शरीरमन्तरेण कर्म सम्भवतीतीतरेतरा श्रयदोषप्रसङ्गः अनादित्वे तु वीजाङ्कुरन्यायेनोपपत्तेर्नकश्चिद्देषो भवति . उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः . श्रुतौ तावत् अनेन जोवेनात्मनेति, सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिसित्तेनाभिलपन्ननादिः संसार इति दर्शयति . आदिमत्त्वे तु ततः प्रागनवधारितः प्राणः स कयं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत . न च धारयिष्यतीत्यतो' भिलप्येत अनागताद्धि सम्बन्धादतीतः सम्बन्धोबलीयान् भवति अभिनिष्पन्नत्वात् . %% च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति . स्मृताबप्यनादित्वं संसारस्योपलभ्यते . %% इति भगवद्गीता . पुराणे चातीतानामनागतानाञ्च कल्पानां न परिमाणमस्तीति स्थापितम् शङ्करभाष्यम् . ईश्वरस्य केवलनिमित्तकारणतापक्षोऽपि न्यायवैशेषिकाद्यभितः तत्रैव प्रत्याख्यातः यथा %% ÷àø såø . इदानीं केवलाघिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते . तत्कथवगम्यते? . %% %% इत्यत्र प्रकृतिभावेनाधिष्ठातृभा वेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् . यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्ये तदापद्येत . तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते . सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा . केचित्तावत्साङ्ख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति . माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षायोपदिष्टाः . पशुपतिरीश्वरोनिमित्तकारणमिति, . तथा वैशेषिकादयोऽपि केचित् कथञ्चित् स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरं वर्णयन्ति . अत उत्तरमुच्यते . %% . पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते कस्मात? असामञ्जस्यात् . किं पुनरसामञ्जस्यम् हीनमध्यमोत्तमभावेन हि प्राणिभेदान् विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत . प्राणिकर्मापेक्षत्वाददोष इति चेन्न कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात् . अनादित्वादिति चेन्न वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः . अपि च प्रवर्तनालक्षणदोषा इति न्यायवित् समयः . न हि कश्चिददोषप्रयुक्तः परार्थे स्वार्थे वा प्रवर्तमानो दृश्यते स्वार्थप्रयुक्त एव च सर्वोजनः परार्थेऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यम् . स्वार्थकत्वादीश्वरस्यानीश्वत्वप्रसङ्गात् . पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम् bhàø . %% såø . %% bhàø . %% såø . %% bhàø . %% såø . स्यादेतत् यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूप्रादिहीनञ्च पुरुषोऽधितिष्ठत्वेवं प्रधानमपीश्वरोऽविष्ठास्यतीति, तथापि नोपपद्यते भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते न चात्र भोगादयो दृश्यन्ते . करणग्रामसाम्ये चाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन् . अन्यथा वा सूत्रद्वप व्याख्यायते . %% . इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य साधिष्ठानो हि लोके सशरोरोराजा राष्ट्रस्येश्वरोदृश्यते न निरधिष्ठानः, अतश्च तद्दृष्टान्तवशेनादष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यापि किञ्चित्शरीरं करणायतनं वर्णयितव्यं स्यात् न च तद्बर्णयितुं शक्यते सृष्ट्युत्तरकालभावित्वात् शरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः . निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः एवं लोके दृष्टत्वात् . %% såø . %% bhàø . %% såø . %% . ã÷varakàraõatàdàróhyàya acetanapradhànakàraõavàda khaõóanamapi ÷àø såø भाष्ययोः . यथा %% सूश् . तत्र साङ्ख्यामन्यन्ते यथा घटशरावादयो भेदामृदात्मकतयान्वीयमाना मृदात्मकसामान्य पूर्बकाः लोके दृष्टाः तथा सर्वे एव वाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मकतयाऽन्वीयमाना सुखदुःखमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति . यत्तत् सुख दुःखमोहात्मकं सामान्यं तत् त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं प्रवृत्तं स्वभावभेदेनैव विचित्रेण विकारात्मना बिवर्तते इति . तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते . तत्र वदामः यदि द्वष्टान्तबलेनैवैतन्निरूप्यते नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रङ्किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान् विकारान् विरचयत् दृष्टम् . मेहप्रासादशयनासनविहारमूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलमोगयोग्यं बाह्यमाध्मात्मिकञ्च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत्? लोष्टपाषाणादिष्वदृष्टत्वात् . मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकाररचना दृश्यते तद्वत् प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः . न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण सूलकारणमवधारणीयं त बाह्यकुम्भकारादिव्यप्राश्रयेणेति किञ्चिन्नियामकमस्ति न चैवं सति किञ्चिद्विरुध्यते प्रत्युत श्रुतिरनुगृह्यते चे तनकारणतासमर्पणात् . अतोरचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यम्भवति . अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति . नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयाऽन्वय उपपद्यते सुखादीनाञ्चान्तरत्वप्रतीतेः शब्दादीनाञ्चातद्रूपत्वप्रतीतेः तन्निमित्तत्वप्रतीतेश्च शब्दाद्यविशेषेऽपि च भावनाविशेषात् सुखादिविशेषोपलब्धेः . तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात् संसर्गपूर्वकत्वमनुमिमानस्य सत्वरजस्तमसामपि संसर्गपूर्बकत्वप्रसङ्गः परिमितत्वाविशेषात् . कार्यकारण भावस्तु प्रेक्षापूर्ब्धनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतन पूर्ब्धकत्वं शक्यं कल्पयितुम् भाश् . %% सूश् . %<आस्तान्तावदियं रचना तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात् प्रच्युतिः सत्वरजस्तमसामङ्गाङ्गिरूपापत्तिर्विशिष्टकार्याभिमुखप्रवृत्तिर्वा सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते मृदादिष्वदर्शनाद्रथादिषु च . न हि मृदादयोरथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलामादिभिरश्वादिभिर्वाऽनधिष्ठिता विशिष्टकार्याभिमुख प्रवृत्तयो दृश्यन्ते . दृष्टाच्चादृष्टसिद्धिः . अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यम्भवति . ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा सत्यमेतत्तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्ति र्दृष्टा नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा . किं पुनरत्र युक्तं यस्मिन् प्रवृत्तिर्दृष्टा तस्य सेत्युत यत्संयुक्तस्य दृष्टा तस्यैव सेति . ननु यस्मिन् दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् उभयोः प्रत्यक्षत्वात् नतुप्रवृत्त्याश्रयत्वेन केवलश्चेतनोरथादिवत्प्रत्यक्षः प्रवृत्त्याश्रयदेहादिसंयुक्त स्यैवैतु चेतनस्य सद्भावसिद्धेः केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति . अतएव प्रत्यक्षे देहे सति चैतन्यदर्शनादसति तददर्शनात् देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः . तस्मादचेतनस्यैव प्रवृत्तिरिति . तत्राभिधीयते न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति भवति तु तस्यैव सा सापि चेतनाद्भवतीति ब्रूमः . तद्भावे भावात्तदभावे चाभावात् यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रियानुपलम्य मानापि केबले ज्वलने ज्वलनादेव भवति तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत् . लौकायतिकानामपि चेतनएव देहोऽचेतनानां रथादीनां प्रवर्तकोदृष्टैत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् . ननु तव देहादिसंयुक्तस्या प्यात्मनोविज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनु पपन्नं प्रवत्तेकत्वमिति चेन्न अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः यथाऽयस्कान्तोमणिः स्वयं प्रवृत्तिरहितोऽपि अयसः प्रवर्तको भवति यथा च रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्त्येवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्यु पपन्नम् . एकत्वात् प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेन्न अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत् प्रत्युक्तत्वात् . तस्मात् सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे न त्वचेतनकारणत्वे>% भाश् . %% सूश् . स्यादेतत् यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्धये प्रवर्तते यया च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते एवं प्रधानमप्यचेतनं स्वभावेनैव पुरुषार्थ सिद्धये पवर्तिष्यत इति . नैतत् साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात् . शस्त्रञ्च %% %% इत्येवञ्जातीयकं समस्तस्य लीकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति . तस्मात् साध्यपक्षनिक्षिप्तत्वात् पयोऽम्बुवदित्यनुपन्यासः . चेतनायाश्च धेनोःस्नेहेनेच्छया पयसः प्रवर्तकत्बोपपत्तेः वत्सचूषणेन च पयस आकृष्यमाणत्वात् . नचाम्बुनोऽप्यत्यन्तमनपेक्षा निम्नभूम्याद्यपेक्षत्वात् स्यन्दनस्य . चेतनापेक्षेत्वन्तु सर्वत्रोपदर्शितम् . %% तु बाह्यनिमित्तनिरपेलमपि स्वाश्रवं कार्यम्भवतीत्येतल्लोकद्वष्ट्या इ दर्शितं शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते bhàø . %% såø . %% bhàø %% såø . %% bhàø . %% såø . %% bhàø . %<ùuruùà÷mavaditi cettathàpi>% såø . %% bhàø . %% såø . %% bhàø . %% såø . %% भाष्यम् . वेदान्तिपक्षपरिशुद्धये साङ्ख्याद्युद्भावितदोषनिराकरणमपि तत्रैव यथा %% . %% भाश् . %% सूश् . एषा तेषां प्रक्रिया परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति . ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते कारणगुणाश्च कार्ये गुणान्तरम् . यदा द्वौ परमाणूद्व्यणकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शुक्लादीनारभन्ते . परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् . अणुत्वह्रस्वत्वे हि द्व्यणुककवर्तिनी परिमाणे वर्णयन्ति . यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् . अणुत्वह्रस्वते तु द्व्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् . यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभन्ते तदापि समानैषा योजना . तदेवं यथा परमाणोः परिमण्डलात् सतोऽणु ह्रस्वञ्च द्व्यणुकञ्जायते महद्दोर्घञ्च त्र्यणुकादि न परिमण्डलम् . यथा वा ह्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जायते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणो ऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे तव किं छिन्नम् . अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि ततो नारम्भकाणि कारणगतानि पारिसाण्डल्यादीनि इत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत . न ह्यचेतना नाम चेतनाविरोधी कश्चिदगुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् तामात् पारिमाण्डल्यादिवैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति . मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् . न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्डल्यादीनामारम्भकत्वापत्तेः . आरब्धमपि कार्यद्रव्यं प्राक् गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् . न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुकत्वोभ्युपगमात् . %% . इति हि काणभुजानि सृत्राणि . न च सन्निधानविशेषात् कुतश्चित् कारणात् बहुत्वादीनि एवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात् . तस्मात् स्वभावादेव पारिमाण्डल्यादोनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम् . संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समानजातीयोत्पत्तिव्यभिचारः . द्रव्ये प्लकृते गुणोदाहरणमयुक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्व विवक्षितत्वात् . न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुणएवेति कश्चिन्नियमे हेतुरस्ति . सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार %% इति . यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन् संयोगोऽप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चषु भूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरं दृश्यते तस्मान्न पाञ्चभौतिकमिति . एतदुक्तं भवति गुणश्च संयोग्ः द्रव्यं शरीरम् इति भाश् . ईश्वरस्य सर्वकर्तृत्वेऽपि न स्वाभिन्नजीवस्रष्टृत्वमिति निर्णयाय ईश्वरस्य जीवस्रष्टृत्ववादिनोतष्णवस्य मतमुत्थाप्य तत्रैव निराकृतं यथा! %% ÷àø såø . येषामप्रकृतिरधिष्ठाता केवलं निमित्तं कारणमीश्वरोऽभिमत स्तेषां पक्षः प्रत्याख्यातः . येषां पुनः प्रकृतिश्चाधिष्ठाताचेत्युभयात्मकं कारणमीश्वरोऽभिमतस्तेषां पक्षःप्रत्याख्यायते . ननुश्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति . श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः . तत् कस्य हेतोरेष पक्षः प्रत्याचिख्यासितः? इति . उच्यते यद्यप्येवं जातीयकोऽशःसमानत्वान्न विसंवादगोचरोभवति अस्ति तु अंशान्तरं विसंवादस्थानमिति अतस्तत्प्रत्याख्यानायारम्भः . तत्र भागवता मन्यन्ते . भगवानेवैको वासुदेवो निरञ्जनः ज्ञानस्वरूपः परमार्थतत्त्वं स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेव व्यूहरूपेण, संकर्षणव्यूहरूपेण, pradyumnavyåharåpeõaaniruddhavyåharåpeõa च . वासुदेवोनाम परमात्मोच्यते . सङ्कर्षणो नाम जीवः . प्रद्युम्नोनाम मनः . अनिरुद्धो नामाहङ्कारः . तेषां वासुदेवः परा प्रकृतिः अपरे संकर्षणादयः कार्यम् . तमिथंभूतं भगवन्तमभिगमनोपासनेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशोभगवन्तमेव प्रतिपद्यत इति . तत्र यत्तावदुच्यते योऽसौ नारायणः परोव्यक्तात् प्रसिद्धः परमात्मा सर्वात्मा स आत्मानमनेकधा व्यूह्य व्यवस्थित इति तन्न निराक्रियते %% श्रुतिभ्यः परमात्मनोऽनेकधाभवनस्याधिगतत्वात् . यदपि तस्य भगवतोऽभिभमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरोश्वरप्रणिधानस्य प्रसिद्धत्वात् . यत्पुनरिद मुच्यते वासुदेवात् संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नःप्र द्युम्नाच्चानिरुद्ध इति अत्र ब्रूमः न वासुदेवसंज्ञकात् परमात्मनः सङ्कर्षणसंज्ञकस्य जीवस्योत्पत्तिः सम्भवति अनित्यत्वादिदोषप्रसङ्गात् . उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ततश्च नैवास्य भगवत् प्राप्ति र्मोक्षस्यात् कारणप्राप्तौ कार्यस्य विलयप्रसङ्गात् . प्रतिषेधिष्यति चाचार्योजीवस्योत्पत्तिम् %% इति . तस्मादसङ्गतैषा कल्पना bhàø . %% såø . %% bhàø . %% såø . %% bhàø . %% såø . %% màø . उपासनया प्राप्तैश्वर्यस्यानित्येश्वरस्य तु न जगत्कर्तृत्वमित्यपि तत्रैव व्यवस्थापितं यथा %% ÷àø såø . ye सगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्तेषां निरवग्रहमैश्वर्यं भवत्याहोस्वित् सावग्रहमिति संशयः . किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्यं भवितुमर्हति %<आप्नोति स्वाराज्यं सर्वेऽस्मै देवाबलिमावहन्ति>% %% श्रुतिभ्यः . इत्येवं प्राप्ते पठति %% . जगदुत् पत्त्यादिव्यापारं वर्जयित्वा अन्यदणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यै वेश्वरस्य . कुतः? तस्य तत्र प्रकृतत्वात् असन्निहितत्वाच्चे तरेषाम् . परएव हीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च . तदन्वेषणविजिज्ञासनपूर्वकमितरेषामादिमदैश्वर्यं श्रूयते तेनासन्निहितास्ते जगद्व्यापारे . समनस्कत्वादेव चैषामनै . कमत्ये कस्यचित् स्थित्यभिप्रायः कस्यचिच्च संहाराभिप्राय इत्येवविरोधोऽपि कदाचित् स्यात् . अथ कस्यचित् सङ्कल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत तत! परमेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्टते भाश् . %% सूश् . अथ यदुक्तं आप्नोति स्वाराज्यमित्यादि प्रत्यक्षोपदेशान्निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति तत्परिहर्तव्यम् अत्रोच्यते . नायं दोषः आधिकारिकमण्डलस्थोक्तेः आधिकारिकोयः सवितृमण्डलादिषु व्यवस्थितः परमेश्वरस्तदात्तैवेयं स्वाराज्यप्राप्तिरुच्यत . यत्कारणमनन्तरम् आप्नोति मनसम्पति मित्याह . योहि सर्वमनसाम्पतिः पूर्वसिद्धईश्वरस्तं प्राप्तोति एतदुक्तं भवति . तदनुसारेण चानन्तरम् %% भाश् . उपासासिद्धस्य यथा जगत्कर्तृत्वं न भवति तथानुमानचिन्तामणावनुपदं दर्शितम् . सांख्योक्तदोषनिरसनपूर्वकं तस्य सर्वविषयनित्यज्ञानत्वं तत्रैव समर्थितं यथा यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते नित्यज्ञानक्तियत्वेज्ञानक्रियां प्रति स्वातन्त्र्यासंभवादिति . अत्रोच्यते इदं तावद्भवान् प्रष्टव्यः कथं नित्यज्ञानत्वे सर्वज्ञत्वहानिरिति? . यस्य हि सर्वविषयावभासलक्षणं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रतिषिद्धम् . अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमप्रि स्यात्, नत्वसौ ज्ञाननित्यत्वे दोषोऽस्ति . ज्ञाननित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यव्यपदेशोनोपपद्यते इति चेन्न प्रततौष्ण्यप्रकाशेऽपि सवितरि दहति प्रकाशयतीति स्वातन्त्र्यव्यपदेशदर्शनात् . ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात् न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमोदृष्टान्तः, न असत्यपि कर्मणि सविता प्रकाशत इति कर्तृत्वव्यपदेशदर्शनात्, एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः %% कतृत्वव्यपदेशोपपत्तेर्न वैषम्यम् . कर्मापेक्षायां तु ब्रह्मण ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः . किं पुनस्तत् क्वर्म? यत् प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः . यत्प्रसादाद्धि योगिनामप्यतोतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यं ज्ञानं भवतीति . यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः . अपि च अविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पपत्तिः स्यात् न ज्ञानप्रतिबन्धकःरणरहितस्येश्वरस्य . मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः . %% %% . अस्मादेव च जीवानां तत्तत्कर्मफलसिद्धिर्यथा तथा शाश् सूत्रभाष्ययोर्वर्णितम् यथा %% सूश् . तस्यैव हि ब्रह्मणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावोवर्ण्यते . यदेतदिष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत् कर्मणो भवत्याहोस्विदीश्वरप्रसादादिति? भवति विचारणा . तत्र तावत् प्रतिपद्यते फलमतईश्वराद्भवितुमर्हति कुतः? उपपत्तेः सहि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधद्देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते कर्मणस्त्वनुक्षणं विनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् अभावाद्भावानुत्पत्तेः . स्यादेतत् कर्म विनश्यत् स्वकालएव स्वानुरूपं फलमर्जयित्वा विनङ्ख्यति तत्फलं कालान्तरितं कर्ता भोक्ष्यत इति तदपि त परिशुद्ध्यति प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः यत्कालं हि यत् सुखं दुःखंवात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् . नह्यसम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः . अथोच्येत् कर्मकार्याद पूर्बात् फलमुत्पत्स्यत इति तदपि नोपपद्यते अपूर्बस्या चेतनम्य काष्ठलोष्टसमस्य चेतनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तीः तदस्तित्वेच प्रामाणाभावात् . अर्थापत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयात्ः भाश् . %<श्रुतत्वाच्च>% सूश् . %% स वा एष महानज आत्माऽन्नादोवसुदान इत्येवं जातीयका bhàø . %% såø . %% bhàø . %% såø . वादरायणस्त्वचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते . केवलात् कर्मणोऽपूर्वाद्वा केवलात् फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते . कर्मापेक्षाद्वाऽपूर्ब्धापेक्षाद्वा यथा तथास्त्वीश्वरात् फलमिति सिद्धान्तः . हेतुव्यपदेशात् . धर्माधर्मयोरपि कारयितृत्वेनेश्वरोहेतुर्व्यपदिश्यते फलस्य च दातृत्वेन %% इति . स्मर्यते चायमर्थो भगवद्गीतासु . %% . सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते तदेवेश्वरस्य फलहेतुत्वं यत् स्वकर्मानुरूपाः प्रजाः सृजति . विचित्रकार्यानुपपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते भाश् . मीमांसकैस्तु ईश्वरस्याचेतनताङ्गीकारेण न फलहेतुत्वं किन्तु कर्मभ्य एव फलसिद्धिरित्य ररीकृतं तच्च जैमिनीयमतत्वेन शाश् सूत्र भाष्ययोर्दर्शितम् अविग्रहशब्दे चेश्वरस्याचेतनत्वं यथा तथा 451 पृष्ठे दर्शितम् . %% शास्त्रेण जीवानां कर्तृत्वेऽपि अस्यैव च कारयितृत्वं यथाह शाश् सूत्रभाष्ययोः . %% सूश् . यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितं तत् किमनपेक्ष्यैवेश्वरं, भवत्याहोस्विदीश्वरापेक्षमिति? भवति विचारणा . तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति . कस्मात्? अपेक्षाप्रयोजनाभावात् . अयं हि जीयः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारणान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवितुं शक्नोति तस्य किमीश्वरः करिष्यति? . न च लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिबदीश्वरोऽपरोऽपेक्षितव्य इति . क्लेशात्मकेन च कर्तृत्वेन जन्तून् संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलञ्चैषां कर्तृत्वं विदवतो वैषम्यम् . ननु वैषम्यनैर्घृण्येन सापेक्षत्वादित्युक्तम् . सत्यमुक्तं सति त्वीश्वरस्य सापेक्षत्वसम्भवे, सापेक्षत्वञ्चेश्वरस्य सम्भवति सतोर्जन्तूनां धर्माधर्मयोः, तयोश्च सद्भावः सति जीवस्य कर्तृत्वे, तदेव चेत् कर्तृत्वमीश्वरापेक्षं स्यात् किंविषयमीश्वरस्य सापेक्षत्वमुच्यते . अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत . तस्मात् स्वतएव जीवस्य कर्तृत्वमिति . एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते परादिति . अविद्यावस्थायां कार्यकरणसंङ्घाताविवेकदर्शिनोजीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात् सर्वभूताधिवासात् साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः तदनुग्रहहेतुकेन च विज्ञानेन मोक्षस्य सिद्धिः भवितुमर्हति . कुतः? तच्छ्रुतेः . यद्यपि दोषप्रयुक्तः सामग्रीसम्पन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं तथापि सर्वास्वेव प्रवृत्तिषु ईश्वरोहेतुकर्तेति श्रुतेरवसीयते . तथा हि श्रुतिर्भवति %% इति %% चैवं जातीयका . नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम् अकृताभ्यागमश्च जीवस्येति नेत्युच्यते भाश् %% सूश् . तुशब्दोनोदितदोषव्यावर्तनार्थः . कृतोयः प्रयत्नोजीवस्य धमीधर्मलहणः तदपेक्ष एव चैनमीश्वरः कारयति ततश्चैते नोदिता दोषा न प्रसज्यन्ते . जीवकृतधर्मौधर्मवैषम्यापेक्ष एव तत्फलानि विषमं विभजते पर्जन्यवदोश्वरोनिमित्तमात्रेण . यथा लोके नानाविधानां यवमुद्गादीनां गुच्छगुल्मादीनां वाऽसाघारणेभ्यः स्ववीजेभ्यो जायमानार्ना साघारणनिमित्तं भवति पर्जन्यः, नह्यसति पर्जन्येरसपुष्पफलपलाशादिवैषम्यं तेषां जायते नाप्यसत्सु स्ववीजेषु, एवं जीवकृतप्रयत्नापेक्षईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते . ननु कृतप्रयत्नत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते . नैष दोषः . परायत्तेऽपि हि कर्तृत्वे करोत्येव जोवः कुर्वन्तं हि तमीश्वरः कारयति . अपि च पूर्वप्रयत्नमपेक्ष्येदानीं कारयति, पूर्वतरञ्च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात् संसारस्यानवद्यम् . कथं पुनरवम्यते कृतप्रयत्नापेक्ष ईश्वर इति? विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह . एवं हि %% इत्येवंजातीयकस्य विहितस्य प्रतिबिद्धस्म चावैयर्थ्यं भवति अन्यथा तदनर्थकं स्यात् ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत अत्यन्तपरतन्त्रत्वाज्जीवस्य . तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिसिद्धकारिणमप्यर्थेन, ततश्च प्रामाण्यं वेदस्यास्तमियात् . ईश्वरस्य चात्यन्तापेक्ष्यत्वे लौकिकस्यापि पुरुषकारस्य वैयथ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषपसङ्गश्चेत्येवंजातीयकदोषजातमादिग्रहणेन दशयति भाश् . सेश्वरसांख्यमते तु ईश्वराधिष्ठितप्रधानस्य जगत्कर्तृत्वं तत्रेश्वरप्रसादाद्योगसिद्धितत्स्वरूपादिकं पातञ्जलसूत्रभाष्यविवरणेषु दर्शितं यथा . %% भाश् %<ईश्वरप्रणिधानाद्वा>% सूश् 23 . %% भाश् 23 . अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरोनामेति? भाश् . %% सूश् 24 . %% भाश् 24 . किञ्च %% सूश् 25 . यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः . अस्ति काष्ठाप्राप्तिः सर्वज्ञवीजस्य, सातिशयत्वात् परिमाणवदिति यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः स च पुरुष विशेष इति . सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति . तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या . तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् . ज्ञानधर्मापदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति . तथाचोक्तम् %<आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान् अर मर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति>% भाश् 25 . सएषः %% सूश् 26 . %% व्यासभाष्यम् 26 . विवृतमिदं वाचस्पतिना यथा %% 23 . ननु चेतनाऽचेतनाभ्यामेवव्यूढं विश्वम्, नान्येन, ईश्वरश्चेदचेतनस्तर्हि प्रधानं, प्रधानविकाराणामपि प्रधानमध्यपातात्तथाच न तस्यावर्जनमचेतनत्वात् अथ चेततनस्तथापि चितिशक्तेरौदासीन्यादसंसारितया चास्मितादिविरहात् कुतआवर्जनम्? कुतश्चाभिध्यानम्? इत्याशयवानाह, अथ प्रधानेति . अत्र सूत्रेणोत्तरमाह %% . (न्यायकन्दल्यां क्लेशकर्मेत्यत्र जन्मेतिपदमधिकम् दृश्यते तच्च लिपिकरप्रमादकृतम्) अविद्यादयः क्लेशाः, क्लिश्नन्ति खल्बमो पुरुषां सांसारिकं विविधदुःखप्रहारेणेति . %% धर्माधर्मास्तेषाञ्च कर्मजत्वादुपचारात् कर्मत्वम् . विपाकोजात्यायुर्भोगाः विपाकानुगुणा वासनास्ताश्चित्तभूमौ आशेरत इति आशयाः नहि करभजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावेतां भावनां न यावदभिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते, तस्माद्भवति करभजात्यनुभवजन्मा भावना करभविपाकानुगुणेति . नन्वमी क्लेशादयोबुद्धिधर्मा न कथञ्चिदपि पुरुषं परामृशन्ति तस्मात् पुरुषग्रहणादेव तदपरामर्शसिद्धेः कृतं क्लेशकर्मेत्यादिमेत्यत आह, %% कस्मात्? %% . तस्मात् पुरुषत्वादीश्वरस्यापि तत्सम्बन्धः प्राप्त इति तत्प्रतिषेधौपपद्यत इत्याह, योह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः . स पुरुषविशेष ईश्वरः, विशिष्यते इति विशेषः पुरुषान्तराद्व्यवच्छिद्यते . विशेषपदव्यावर्त्यं दर्शयितुकामः परिनोदनापूर्वं परिहरति कैवल्यं प्राप्तास्तर्हि इति . प्रकृतिलयानां प्राकृतोबन्धः, वैकारिकोविदेहानाम् दक्षिणकादिबन्धोदिव्यादिव्यविषयभोगभाजाम् . तान्यमूनि त्रीणिबन्धनानि . प्रकृतिभावनासंस्कृतमनसोहि देहपातानन्तरमेव प्रकृतिलयतामापन्नाइतितेषां पूर्वा बन्धकोटिः प्रज्ञायते तेनोत्तरकोटिविधानमात्रमिह तु पूर्वापरकोटिनिषेध इति संक्षिप्य विशेषं दर्शयति %% इति . ज्ञानक्रियाशक्तिसम्पर्दश्वर्यः . अत्र पृच्छति %% ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः सम्भवत इति . रजस्तमोरहितविशुद्धचित्तसत्वाश्रये वक्तव्ये . नचेश्वरस्याविद्याप्रभवचित्तसत्वसमुत्कर्षेण सह स्वस्वामिभावसम्बन्धः सम्भवतीत्यतौक्तं, प्रकृष्टसत्वोपादानादिति . नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश्चित्तसत्वेन स्वस्वामिभावः, किन्तुतापत्रयपरीतान् प्रेत्यभावमहार्णवात् जन्तूनुद्धरिष्यामिज्ञानधर्मोपदेशेन . नच ज्ञानकियासामर्थ्यातिशयसम्पत्तिमन्तरेण तदुपदेशः, नचेयमपहतरजस्तमोमलविशुद्धसत्वोपादानं विनेत्यालोच्य सत्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्यविद्ययाऽविद्याभिमानीवाविद्यायास्तत्त्वमविद्वान् भवति न पुनरविद्यामविद्यात्वेन सेवमानः, न स्वलु शैलूषोरामत्वमारोप्य तास्ताश्चेष्टादर्शयन् भ्रान्तोभवति तदिदमाहार्यमस्य रूपन्न तात्त्विकमिति . स्यादेतदुद्दिधीर्षया भगवता सत्वमुपादेयं तदुषादानेन च तदुद्दिधीर्षा अस्या अपि प्राकृतत्वात्तथाचान्योन्यसंश्रय इत्यतौक्तं, शाश्वतिक इति . भवेदेतदेवं यदीदंप्रथमता सर्गस्य भवेत्, अनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसञ्जिहीर्षावधिसमये, पूर्णे मया सत्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवान् जगत्संजहार, तदा चेश्वरचित्तसत्वं प्रणिधानवासनावासितप्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधा नवासनावशात्तथैवेश्वरचित्तसत्वभावेन परिणमते यथा चैत्रः श्वःप्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठति प्रणिधानसंस्कारात्, तस्मादनादित्वादीश्वरप्रणिधानसत्वोपादानयोः शाश्वतिकत्वेन नान्योन्यसंश्रयः . नचेश्वरस्य चित्तसत्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यं? यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्रा धानिकं नापि चितिशक्तिः अज्ञा तत्त्वेऽर्थान्तरमप्रामाणिकमापद्येत . तच्चायुक्तं, प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात् . सोऽयमीदृश ईश्वरस्य शाश्वतिक उत्कर्षः किं सनिमित्तः सप्रमाणकः? आहीस्विन्निर्निमित्तः निष्प्रमाणकः? इति . उत्तरम्--तस्य शास्त्रं निमित्तं श्रुतिस्मृतीतिहासपुराणानि शास्त्रम् . नोदयति शास्त्रं पुनः किं निमित्तम्? प्रत्यक्षानुमानपूर्वं हि शास्त्रम्? नचेश्वरस्य सत्वप्रकर्षे कस्यचित् प्रत्यक्षमनुमानं वास्ति . नचेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तं, कल्पयित्वापि ह्ययं स्वयं ब्रूयादात्मैश्वर्यप्रकाशनायेति भावः . परिहरति प्रकृष्टसत्वनिमित्तम् . अयमभिसन्धिः मन्त्रायुर्वेदेषु तावदीश्वरप्रणीतेषु प्रवृत्तिसामर्थ्यादर्थाव्यभिचारविनिश्चयात् प्रामाण्यं सिद्धम् . नचौषधिभेदानां तत्सं योगविशेषाणाञ्च मन्त्राणाञ्च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर्लौकिकप्रमाणव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ . नचागमादन्वयव्यतिरेकौ ताभ्यां चागमस्तत्सन्तानयोरनादित्वादिति प्रतिपादयितुं युक्तं, महाप्रलये तत्सन्तानयोर्विच्छेदात् न च तद्भावे प्रमाणाभावः . अभिन्नं प्रधानविकारि जगदिति हि प्रतिपादयिष्यते . सदृशपरिणामस्य पूर्वसदृशपरिणाममता दृष्टा . यथा क्षीरेक्षुरसादेर्दधिगुडादिरूपम् . विसडशपरिणामस्य पूर्वसदृशपरिणामता च दृष्टा . तदिह प्रधानेनापि भहदहङ्कारादिरूपविसदृशपरिणामेन सता भाव्यम् . कदाचित् सदृशपरिणामेन सदृशपरिणामश्चास्य साम्यावस्था स च महाप्रलयः . तस्मान्मन्त्रायुर्वेदप्रणयनात तावद्भगवता रजस्तंमोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्वमास्थेयं तथा चाभ्युदयनिःश्रेषसोपदेशपरोऽपि वेदराशिरीश्वरप्रणीतस्तद्बुद्धिसत्वप्रकर्षादेव भवितुमर्हति . न च सत्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ सम्भवतस्तत्प्रकृष्टसत्वनिमित्तं शास्त्रमिति . स्यादेतत् प्रकर्षकार्यतया प्रकर्षं बोधयच्छास्त्रम् शेषवदनुमानं भवेन्न त्वागम इत्यत आह, एतैरिति . न कार्यत्वेन बोधयति अपि त्वनादिवाच्यवाचकभावसम्बन्धेन बोधयतीत्यर्थः . ईश्वरस्य हि बुद्धिसत्वे प्रकर्षोवर्तते, शास्त्रमपि तद्वाचकत्वेन तत्र वर्तते इति . उपसंहरति, एतस्मात् ईश्वरबुद्धिसत्वप्रकर्षवाचकाच्छास्त्रादेतद्भवति ज्ञायते विषयेण विषयिणोलक्षणात् . सदैवेश्वरः सदैव मुक्तः इति . तदेव पुरुषान्तराद्व्यवच्छिद्येश्वरान्तरादपि व्यपच्छिनत्ति तच्च तस्येति . अतिशयविनिर्मुक्तिमाह न तावदिति . कुतः? यदेवेति . कस्मात् सर्वातिशयविनिर्मुक्तं तदैश्वर्यम्? इत्यत आह, तस्माद्यत्रेति . अतिशयनिष्ठामप्राप्तानामौपचारिकमैश्वर्यमित्यर्थः . साम्यविनिर्मुक्तिमाह न च तत्समानमिति . प्राकाम्यमविहतेच्छता तद्विघातादूनत्वम्, अनूनत्वे वा द्वयोरपि प्राकाम्यविघातः कार्यानुत्पत्तिर्वा विरुद्धधर्मसमालिङ्गितमेकदा कार्यमुपलभ्येतेत्याशयषानाह द्वयोश्चेति . अविरुद्धाभिप्रायत्वे वा प्रत्येकमीश्वरत्वे कृतमन्यैरेकेनैवेशनायाः कृतत्वात्, सम्भूयकारित्वे वा न कश्चिदीश्वरः परिषद्वत्, नित्येशनायोगिनाञ्च पर्यायायोगात्, कल्पनागौरबप्रसङ्गाच्चेति द्रष्टव्यं तस्मात् सर्वमवदातम् 24 विश् . एवमस्य क्रियाज्ञानशक्तौ शस्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयति, किञ्च %% . व्याचष्टे यदिदमिति . buddhisatvàvarakatamã'pagamatàratapyena यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकञ्च समुच्चयेन च वर्तमानानामतीन्द्रियाणां ग्रहणं तस्य विशेषणमल्पं बह्विति सर्वज्ञवीजं कारणम्, कश्चित् किञ्चिदेवातीतादि गृह्णाति, कश्चिह्वहुतरं, कश्चिह्वहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् एतद्विवर्धमानं यत्र निष्क्रान्तमतिशयात् स सर्वज्ञ इति तदनेन प्रमेयमात्रं कथितम् . अत्र प्रमाणयति अस्तिकाष्ठाप्राप्तिः सर्वज्ञवीजस्येति साध्यनिर्देशः निरतिशयत्वं काष्ठा यतः परमतिशयवत्ता नास्तीति . तेन नावधिमात्रेण सिद्धसाधनम्, सातिशयत्वादिति हेतुः . यद्यत् सातिशयं तत्तत् सर्वं निरतिशयं यथा कुवलयामलकविल्वेषु सातिशयं महत्त्वम् आत्मनि निरतिशयमिति व्याप्तिं दर्शयति परिमाणवत् . न च गरिमादिगुणैर्व्यभिवार इति साम्प्रतं न khalva'vayavagarimàvayavinaþ, किन्त्वापरमाणुभ्य अन्त्यावयविभ्यो यावन्तः केचन, तेषाम्प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमवर्धमानाभिमानः ज्ञानन्तु प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः . उपसंहरति, यत्र काष्ठा इति . ननु सन्ति बहवस्तीर्थकरा बुद्धार्हत्कपिलर्षिप्रभृतयस्तत् कस्मात् ते एव सर्ब्धज्ञा न bhavaasmàdanumànàt? इत्यत आह, सामान्येति . कुतस्तर्हि तद्विशेषपतिपत्तिः? इत्यत आह, तस्येति . बुद्धादिप्रणीत आगमाभासी नत्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वादिति भावः . तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमतः आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः . तस्मात् संज्ञादिविशेषप्रतिपत्तिः . संज्ञाविशेषः शिवेश्वरादिश्रुत्यादिषु प्रसिद्धः . आदिपदेन षडङ्गतादशाव्ययते संगृहीते . यथोक्तं वायुपुराणे %% . तथा %% इति . स्यादेतन्नित्यतृप्तस्य भगवतऐश्वर्यातिशयसम्पन्नस्य स्वार्थे तृष्णासम्भवात्, कारुणिकस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्यत आह, तस्यात्मानुग्रहाभावेऽपीति . भूतानां प्राणिनामनुग्रहः प्रयोजनं शब्दाद्युपभोगविवेकख्यातिरूपकार्यकरणात् किल, चरितार्थं चित्तं निवर्तते ततः पुरुषः केवली भवति अतस्तत्प्रयोजनाय कारुणिकोविवेकख्यात्युपायं कथयति तेनाचरितार्थत्वात् चित्तस्य जन्तून्, ईश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः . विवेकख्यात्युपायकत्यनाय भूतानुग्रहद्वारमाह ज्ञानधर्मोपदेशेनेति . ज्ञानञ्च धर्मश्च ज्ञानधर्मौ तयोरुपदेशेन ज्ञानधर्मसमुञ्चयाल्लब्धविवेकख्यातिपरिपाकात् . कल्पप्रलये--ब्रह्मणोदिनावसाने यत्र सत्यलोकवर्जंजगदस्तमेति, महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने, संसारिणः स्वकारणगामिनस्तदा मरणदुःखभाजः . कल्पेत्युपलक्षणम् . अन्यदापि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुवा उद्धृता भवन्त्वित्यर्थः . एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कपिलानामपि सिद्धमित्याह, %% इति . आदिविद्वानिति पञ्चशिखाचार्यवचनम् आदिमुक्तस्वसन्तानादिगुरुविषयं, नत्वनादिमुक्तपरमगुरुविषयम्, आदिमुक्तेषु कदाचिन्मुक्तेषु विद्वत्सु कपिलेषु अस्माकमादिर्विद्वान् मुक्तः स एव च गुरुरिति . कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः . श्रूयते हि कपिलोनाम विष्णोरवतारविशेषः प्रसिद्धः स्वयंभूस्तु हिरण्यगर्भः, तस्यापि साङ्ख्ययोगप्राप्तिर्वेदे श्रूयते इति %% स्वायन्मुवादीनामपीश्वर इति भावः 25 . सम्प्रति भगवतो ब्रह्मादिभ्योविशेषमाह, स एष इति पातनिका न तु सूत्रम् %% . व्याचष्टे, पूर्वे हीति . कालस्तु शतवर्षादिः, अवच्छेदार्थेन अवच्छेदनप्रयोजनेनोपावर्तते, न वर्तते प्रकर्षस्य गतिः प्राप्तिः प्रत्येतव्या आगमात् . तदनेन प्रबन्धेन भगवानीश्वरोदर्शितः 26 वाचस्पतिविवरणम् . तस्वेश्वरस्य लक्षणम् %% शाश् सूत्रभाष्ययो र्दर्शितम् तच्चोपादाननिमित्तकारणोभयकारणपरतया समर्थितं तच्चानुपदमुदाहृतम् . तस्य लक्षणानि नवमितानि यथाह ब्रह्मणस्तटस्थलक्षणोदाहरणेवेदाश् परिश् प्रकृते च जगज्जन्मादिकारणत्वम् . अत्र जगत्पदेन कार्यजातं विवक्षितम् . कारणत्वञ्च कर्तृत्वम् अतो ऽविद्यादौ नातिव्याप्तिः . कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकोर्षाकृतिमत्त्वम् . ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च %% इत्यादि श्रुतिर्मानम् . तादृशचिकीर्षासद्भावे च सोऽकामयत बहु स्यां प्रजायेयेतिश्रुतिर्मानम् . तादृशकृतौ च %% बाक्यम् . ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः . अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः . एवञ्च लक्षणानि नव सम्पद्यन्ते . ब्रह्मणोजगज्जन्मादिकारणत्वे च %% श्रुतिर्मानम् . यद्वा निखिलजगदुपादानत्वं जगदाकारेण परिणम्यमानमायाधिष्ठानत्वं वा . एतादृशमेवोपादानत्वमभिप्रेत्य %% %% %% इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः . घटः सन् घटोभाति घटैष्ट इत्यादिलौकिकव्यपदेशोऽपि संच्चिदानन्दरूपब्रह्मैक्याध्यासात् . अतएव %% मित्युक्तम् . श्रीधरस्वामिनाऽपि भागश् 1 श्लोश् टीकायाम् %% इत्यनेन ब्रह्मणः सर्गादित्रयस्य ज्ञानचिकीर्षाकृतिमत्त्वेन नव लक्षणान्युक्तानि . %% इत्युक्तेः तस्याविद्योपाधित्वम् अविद्या च कार्यकारणभेदेन द्विविधा तत्र कार्यरूपा मायाशब्देन वाच्या कारणरूपा तु अविद्याशब्दवाच्या . तत्र कार्यरूपाभिप्रायेणैव %% श्रुतिर्द्रष्टव्या . अविद्याभिप्रायेर्णव तु %% . %<आजामेकां लोहितशुक्लकृष्णवर्णामित्यादि>% श्रुतिश्च द्रष्टव्या . तस्या एकत्वेऽपि सत्वरजस्तमोरूपगुणभेदात् त्रैविध्येन तदुपहितचैतन्यस्यापि त्रैविध्यम् . तदभिप्रायेणैव %% इति वेदाश् परिश् . %% भागवतम् . मत्स्यावतारप्रभृतयोऽपि ब्रह्मकोटयएव . अत एव सिद्धान्तविन्दौ पुमाकारविष्णुप्रभृतीनां स्त्याकाराणाञ्च भारतीप्रभृतीमामोश्वररूपत्वमुक्तम् . तस्य नित्यतया निरवयवत्वैऽपि तत्तज्जीवादृष्टवशात् तेषामुपासासिद्ध्यर्थं श्रुतिवेदपुराणप्रसिद्धाकारग्रहणम् चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः . उपासकानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पनेत्युक्तेः %% गीतोक्तेश्च . ईश्वरविभूतिशब्दे च दर्शयिष्यमाण तत्तत्स्थानेषु ईश्वरस्याराध्यता . %% गीतोक्तेः जीवानां कार्यवशात् तस्य विग्रहवत्त्वेनार्विभावः . किन्तु स्वादृष्टायत्तशरीरपरिग्रहस्यैव संसारित्वेन ईश्वरस्य शरीरपरिग्रहे जीवादृष्टस्यैव हेतुत्वेनेश्वरस्य न संसारित्वमिति भेद इति द्रष्टव्यम् . तत्र परमेश्वरे %% विक्रश् %% पुराश् . %% गीता %% कुमाश् . %% माघः . आढ्ये %<ईश्वरोऽहमहं भागीकोऽन्योऽस्ति सदृशो मम>% गीता स्वामिनि . %<आत्मेश्वराराणां न हि जातु विघ्नाः समाधिभेदप्रभवोभवन्ति>% कुमाश् . शिवे स्वामिनि च %% कुमाश् ऐश्वर्यान्वितस्त्रियां टाप् . %% रसगश् . दुर्गायां तु ईश्वरपत्नीत्वाविवगृयां टभेव . %% किराश् . #<ईश्वरविभूति># स्त्री 6 तश् . ईश्वरस्य विभूतौ संसारमध्ये स्थानविशेषु तदीयांशभेदे . येषु येषु च भावेषु तस्य चिन्तनीयता तत् दर्शितं गीतायाम् . %% . 8 नृपे च . #<ईश्वरसाक्षिन्># पुश् ईश्चर एव साक्षी . वेदान्तिमतसिद्धे मायो पहिते चैतन्ये स च वेदान्तपरिभाषायां दर्शितो यथा ईश्वरसाक्षी तु मायीपहितं चैतन्यं तच्चैकं तदुपाधिभूतमायाया एकत्वात् %% इत्यादि श्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभिप्रायतया मायागतसत्वरजस्तमोरूपगुणाभिप्रायतया चोपपत्तिः . %% . %% इत्यादिश्रुतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते . ततश्च तदुपहितं चैत्यन्यमीश्वरसाक्षी तच्चानादि तदुपाधेर्मायाया अनादित्वात् . मायावच्छिन्नं चैतन्यञ्च परमेश्वरः मायायाविशेषणत्वे ईश्वरत्वं उपाधित्वे साक्षित्वम् इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरी श्वरतत्साक्षिणोः . स च परमेश्वर एकोऽपि स्वोपाधीभूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादिशब्दवाच्यतां मजते . नन्वोश्वरानादित्वे %% #<ईश्वरी># स्त्री ईश्वरस्य शिवस्य पत्नी ङीप् . 1 दुर्गायाम् . %<ईश्वरीमीश्वरपियाम्>% दुर्गास्तवः . ईश- वनिप् ङीप् रान्तादेशश्च . 2 लिङ्गिनोलतायां 3 बन्ध्याकर्कट्याम्, 4 क्षुद्रजटालतायाम्, 5 नाकुलीवृक्षे च . ऐश्वर्यान्वितायां स्त्रियाम् च . %<ईश्वरी सर्वभूतानां त्वामिहोपह्वयेश्रियम्>% श्रीसूक्तम् . #<ईष># उञ्छे (उद्धृतशस्यक्षेत्रात्, कणश आदाने) तुश् पश् सकश् सेट् . ईषति ऐषीत् . ईषाम् बभूव आस चकार . ईषिता ईष्यात् ईषिष्यति ऐषिप्यत् %% तैत्तिश् . #<ईष># दाने ईक्षणे, सर्पणे हिंसने च भ्वादिश् आत्मश् सकश् सेट् . ईषते . ऐषिष्ट ईषास्व बभूव आस चक्रे . ईषिता ईषिषीष्ट ईष्यते ऐषिष्यत . ईषत् ईषा %<शूरस्येव त्वेषथादीषतेवयः>% çø 1, 141, 8 . %% çø 1, 171 47 . #<ãùa># puø ईष--क . उत्तममनोः पुत्रभेदे . %% हरिवंश् 7 अश् . #<ईषत्># अव्यश् ईष--अति . 1 अल्पे, 2 किञ्चिदर्थे च . %<ईषत्सहासममलं परिपूर्णचन्द्रविम्बानुकारि>% देवीमाश् ईषदीषदनवोतविद्य या तातमातृमुदमाविवर्धयन् कुसुमाश् . %<ईषदकृता>% प्राश् समाश् . ईषदुष्णः ईषत्पाण्डु . 3 सूक्ष्मार्थे च %<ईषद्धौतं नवं शुक्लं सदशं यन्न धारितम्>% वशिष्ठः . %<ईषत् सूक्ष्मतन्तुकमिति रघुनन्दनः>% एतदुपपदे धातोः खल् ईषत्करः ईषद्दमः . दृशादेस्तु युच् वा . ईषद्दर्शः ईषद्दर्शनः . एतत्पूर्बे आढ्ये उपपदे खल् ईषदाढ्यङ्करः ईषदाढ्यङ्करोऽप्येषः भट्टिः ईषदाढ्यम्भवम् . #<ईषत्कर># नश् ईषत् कृ--खल् . 1 लेशे, 3 अल्पे च . 3 अल्पप्रयाससाध्ये त्रिश् . #<ईषत्पाण्डु># पुश् %<ईषदकृतेति>% पाश् सश् . 1 अल्पपाण्डौ धूसरवर्णे 2 तद्वति tri0 #<ईषदुष्ण># पुश् %<ईषदकृतेति>% पाश् सश् . अल्पतप्ते 1 मन्दोष्णे 2 तद्वति tri0 #<ईषद्रक्त># पुश् %<ईषदकृतेति>% साश् सश् . अल्परक्तवर्णे 1 अव्यक्तरागे 2 तद्वति tri0 #<ईषा># स्त्री ईष--क . 1 शकटस्य दीर्घकाष्ठे %% कात्याश् 2, 3, 14, %<शकटस्य दोर्घं काष्ठमीषा>% वेददीश् . 2 रथावयवभेदे च %<ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्>% bhàø vaø 240 aø %% bhàø àø 138 aø . 3 हलयुगयोर्मध्यमकाष्ठे 4 लाङ्गलदण्डे च . #<ईषादन्त># पुश् ईषेव दन्तोऽस्य . 1 दीर्घदन्तगजे 2 उदग्रदन्ते tri0 #<ईषिका># स्त्री ईषेव %<ईवे प्रतिकृताविति>% पाश् कन् . 1 गजाक्षि गोलके, 2 तूलिकायाम, 3 अस्त्रविशेषे च . %% रामाश् . फर्फरीकादिश् निश् ईषीकापि . तूलिकायाम् तृणभेदे %% ईशिकेति तालव्यमध्योऽप्यत्रार्थे . #<ईषिर># पुश् ईष हिंसने किरच् . अग्नौ उज्ज्वलदत्तः . #<ईष्म># पुश् ईष--सर्पणे करणे मक् . 1 कामदेवे ईष ईक्षणे कर्मणि मक् . 2 वसन्तर्तौ च उज्ज्वलश् . #<ईह># चेष्टने भ्वादिश् आत्मश् अकश् सेट् . ईहते ऐहिष्ट ऐहिढ्वम् ऐहिध्वम् . ईहाम्--बभूव आस चक्रे ईहिता ईहिषीष्ट ईहिष्यते ऐहिष्यत . ईहनम् ईहा ईहमानः ईहितः %<शक्तस्यानीहमानस्य किञ्चिद्दत्त्वा पृथक् क्रिया>% स्मृतिः . %% भट्टिः . प्रियाणि वाञ्चन्त्यसुभिः समीहितुम् . %% इति च किराश् . अस्य इच्छापूर्बकचेष्टापरत्वे सकश् %% मनुः . %% गोता . #<ईहा># स्त्री ईह--a . 1 चेष्टायाम्, 2 उद्यमे, 3 वाञ्छायाञ्च . ईहादेहार्थन . शःस्याज्जन्मर्क्ष उपतापिते . ज्योतिश् . #<ईहामृग># पुश् इहां मृगयते अण् ईहाप्रधानो वा मृगः पशुभेदः . (नेकडावाघ) . 1 वृके ईहया ईहासाध्वो मृगः . 2 कृत्रिममृगे अलङ्कारशास्त्रलक्षिते 3 नाटकभेदे च साहिश् 6 परिश् . यथा %<ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तिलः . मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा . नरदिव्यावनियमौ नायकप्रतिनायकौ . ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् . दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः . शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् . पताका नायका दिव्या मर्त्यावापि दशोद्धताः . युद्धमानीय संरम्भंपरं व्याजान्निवर्तते . महात्मानो बधंप्राप्ता अपि बध्याः स्युरत्र नो . एकाङ्कोदेव एवात्र नेतेत्याहुः परेपुनः . दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे . मिश्राणि ख्याताख्यातानि . अन्यः प्रतिनायकः पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश . नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः यथा कुसुमशेखरविजयादि>% #<ईहावृक># पुश् ईहाप्रधानो वृक . (नेकडियावाघ) ईहामृगे . #<ईहित># त्रिश् ईह क्त . 1 चेष्टिते 2 अपेलिते भावे क्त . 3 उद्योगे 4 चरिते न . %% तन्त्रम् . इति वाचस्पत्ये ईकारादिशब्द--निरूपणम् . ## ## शब्दे भ्वादिश् अकश् आश् अनिट् . अवते औष्ट . उवे ओता ओषीष्ट ओष्यते औष्यत . अवनम् उतः . %% ऋश् 10, 86, 7 . ## अव्यश् u--क्विप् न तुक् . 1 सम्बोधने 2 कोपवचने, 3 अनुकम्पायां, 4 नियोगे (अवधारणे) %% kumàø . %% çø 2, 38, 1 . %% çø 7, 77, 1 . %% vçhaø uø . %% श्रुतिः 5 अङ्गीकारे 6 प्रश्ने च हेमचश् 7 पादपूरणे . अतति सातत्येन तिष्ठति अत--डु . 8 शिवे पुश् . स्वरूपार्थे कारः उकारोऽपि शिवे %% इति ओमित्यस्य अवयवार्थनिरूपणे पुराश् . उशब्दात् स्वरूपार्थे कारः . उकारः . पञ्चमस्वरे . स च उत्तानुदात्तस्वरितभेदेन प्रयमं त्रिधा पुनः अनुनासिका ननुनासिकभेदेन प्रत्येकं द्विधेति षट्विधः कारतकारानुत्तरस्तु ह्रस्वदीर्घप्तुतभेदेन त्रिविधोऽपि प्रत्येकं प्रागुक्तभेदषट्कात् अष्टादशविधः . तस्य वर्णस्य कूण्डलिनीरूत्वादिनाध्येयत्वमुक्तम् कामधेनुतन्त्रे यथा %% तन्त्रान्तरे अकारोकारमकारात्मकप्रणवस्य मध्ये द्वादशकलात्मकार्कमण्डलरूपेण अकारस्य, षोडशकलात्मकचन्द्रमण्डलरूपेण उकारस्य, दशकलात्मकवह्निमण्डलरूपेण च मकारस्य ध्येयत्वोक्त्या अभेदोपचारात् षोडशकला त्मके, 9 चन्द्रमण्डले च तत्र मकारान्तस्यैव तन्नामतेति बहवः . u, इत्यस्य एकाज् निपातत्वात् प्रगृह्यसंज्ञा तेन अचि परे न सन्धिः . u--उमेशः सिश् कौश् . %% श्रुतिः . स चचादिगणीयः . ## पुश् पीतरक्तवर्णे कृष्णरक्तवर्णे च घोटके . हारा0 ## पुश् u--स्वरूपार्थे कारः . 1 उस्वरूपे वर्णे . %% मनुः . 2 महेश्वरे च उशब्दे उश् . ## त्रिश् वच--दुहाश् गीण कर्मणि क्त . यस्य ज्ञानाय कथ्यते 1 तादृशे जने . %% नीतिः %% पुराश् गौणकर्मासमभिव्याहारे तु मुख्ये कर्मणि क्त . 2 कथिते वाक्यादौ 3 शक्त्याबोधिते %% . स्मृतिः उक्तार्थानामप्रयोगः व्याश् पश् . भावे क्त कथने नश् . %% माघः . 4 एकाक्षरपादके छन्दोभेदे स्त्री मेदिश् %% वृत्तश् रश् केचिदत्र उक्थात्युक्थेति पठित्वा उक्थाशब्दस्तदर्थे इत्याहुः . उकश्च प्रायेण अभिधाशक्त्या बोधितार्थ एव . %% भर्तृश् . शक्तिः कारकशक्तिरित्यर्थः . ## स्त्री वच--भावे क्तिन् . कथने . %% मुक्ताश् . उक्तिप्रत्युक्तिरूपं वाकोवाक्यम् छाश् भाश् 2 शब्दशक्तौ च %% अमरः . ## नश् वच--थक् . अप्रगीतमन्त्रसाध्ये strotre %% éø 1, 84, 5 . %% bhàø %% chàø uø . तथा हि स्तोत्रं द्विविधं प्रगीतमन्त्रसाध्यभप्रगीतमन्त्रसाध्यञ्च तत्र प्रगीतमन्त्रसाध्यं शस्त्रम् अप्रगीतमन्त्रसाध्यन्तु स्तोत्रमिति तयोर्भेदः . गवामयने प्रायणीयसंज्ञकाहे पाठ्यपञ्चदशस्तोत्रात्मके 2 चतुर्विंशस्तोमभेदे उपचारात् 3 तत्साध्ये उक्थ्ययागे च तद्विधानञ्च ताश् ब्राश् 4 अश् 3 खश् उक्तं यथा %<1 प्रायणीयमहर्भवति>% 1 इत्युपक्रम्य %% 4 कश् %% भाश् . %% 5 . %% भाश् . %% 6 . %% भाश् . %% 7 . %% प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेव संवत्सरं प्राप्नुवन्ति 7 . स्तोत्रसंख्ययापीदमहः पशंसति भाश् . पञ्चदश स्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयोऽर्धमासश एव तत्संवत्सरमाप्नुवन्ति 8 . %% . अथ स्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति भाश् %% स्पष्टोऽर्थः 9 भाश् . तत्राग्निष्टोमकर्तव्यतारूपं पूर्वपक्षमुपन्यस्योत्तरपक्षमाह %% 13 . %% भाश् . %% 14 उत्तरेषामह्नां सम्बन्धीनि यानि रूपाणि स्तोमपृष्ठविभक्त्यादीनि तान्यस्मिन्नुक्थे क्रियन्ते अतः सर्वं हि यज्ञसम्बन्धिरूपं तेनाह्ना उक्थसंस्थेन आप्यते प्राप्यते तत उक्थसंस्थैव कार्येत्यर्थः . सर्वरूपकरणञ्च सर्वावाप्तिश्च सम्पादानद्वारेणेति निदानकारेणैवमुच्यते, %% आचार्याः एतेष्वेव सर्वान् स्तोमान् सर्वाणि पृष्ठानि सर्वा विभक्तीर्दशरात्ररूपा इति विभक्तिमात्रेण कल्पयन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः सम्पाद्यत इत्यादिना 14 भाश् . एतान्येव स्तोमपृष्ठादीनि प्रत्येकं क्रमेण विविच्य तत्र प्रदर्शितानि तत्सर्वं तत एवागन्तव्यम् . तत्र च तस्मिन्नहनि यथा स्तोमादिकं विधेयम् तदपि तत्रैव दर्शितं ततएव तदवसेयम् . अत्र उक्थसाध्ययागे अभेदोपचार इति बोध्यम् . 4 होत्रायां स्त्री उक्थाशस्त्रशब्दे उदाश् उच्यतेऽनेन करणे थक् . 5 उक्थसाधने प्राणे च %% भागश् 1 स्कश् 15 अश् . ## पुश् उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि पत्रं वाहनमिव यस्य . 1 यज्ञे, स्तोत्रैरेव हि यज्ञोवाह्यते इति तस्य तथात्वम् . %% यजुश् 17, 55 . %% शतश् ब्राश् 9, 2, 3, 9 इत्युक्ते 2 यजमानेऽपि . ## नश् 6 तश् . यजमाने तस्य उक्थस्तावकत्वात्तथात्वम् . ## पुश् उक्थं बिभर्ति, सम्यक्विभजते भृ--क्विप् 6 तश् . उक्थविभाजके ऋषिभेदे %% ऋश् 7, 33, 14 . उक्थभृतं उक्थानां स्तोत्राणां संभक्तारम् . ## पुश् उक्थैः स्तोत्रैर्वर्ध्यतेऽसौ वृध--णिच् कर्भणि ल्युट् . स्तोत्रैर्वर्धनीये indradeve . %% çø 8, 14, 11 . %% bhàø . indrasya yathà ukthavardhanãyatvaü tathoktaü %% çø 1, 10, 5, %% bhà0 ## puø उक्थानि शस्त्राणि वहति वह--असुन् णिच्च . शस्त्रपाठके विप्रे %% ऋश् 8, 12, 13, . उक्थवाहसः उक्थानां शस्त्राणां वोढारः भाश् . ## पुश् उक्थानि शस्त्राणि शंसति शन्स--णिनि . शस्त्रस्तावके ऋत्विग्भेदे %% ऋश् 6, 45, 6 . स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् çø 8, 103, 4 . ## puø उक्थं शस्त्रंशंसति क्विप् . शस्त्रस्तावके . उक्थशास्शब्दे उदाश् . पदकाले सर्वत्र तस्य ह्रस्वमध्यपाठः . स च छान्दसो ह्रस्वैति माधवः . क्विप् प्रत्ययेनैवोपपत्तौ न छान्दसत्वमित्यन्ये . %% शतश् ब्राश् . 10, 5, 2, 5 . ## पुश् उक्थानि शंसति शन्स--ण्वि निश् नलोपः उपश् सश् . शस्त्रशंसके . %<शुचीदयन्दीधितिमुक्थशासः>% çø 4, 2, 16 . %% màdhavaþ . %% çø 10, 82, 7 . %% çø 7, 19, 9 . ## त्रिश् उक्थं शस्त्रं शुष्मं बलं यस्य . उक्थरूपबलयुक्ते स्तवादिवाक्ये %% çø 6, 36, 3 . %% çø 10, 63, 3 . ## puø 6 तश् . तदधीते वेत्ति vetya'rthe विहित--ठक्प्रत्ययनिमित्ततया पाणिन्युक्ते शब्दसमूहे स च गणः %% . %% सिश् कौश् . ## नश् उक्या होत्रया माद्यति मद--अच् . उक्थासाधने स्तोमभेदे %% कठसंश् %% ऐतश् . ## त्रिश् उक्थानि अवति अव--ã . शस्त्रस्तावके %% यजुश् 7, 22 . ## नश् उक्था होत्रा च शस्त्राणि च द्वन्द्वः . होत्रायामृचि शस्त्रे च . %% यजुश् 19, 28 . ## पुश् उक्थं स्तुत्यतयाऽस्त्यस्य उक्थ + इनि . 1 शस्त्रस्तावके होत्रादौ . %% çø 3, 12, 5, %% bhàø . %% çø 8, 15, 6 . उक्थं स्तोत्रसाधनतयाऽस्त्यस्य इनि . 2 शस्त्रस्तुत्ये इन्द्रादौ . %% यजुश् 28, 33 उक्थं शस्त्रं संस्काराङ्गसाधनतयाऽस्त्यस्व इनि . 3 शस्त्रसाध्ये संस्कारयुक्ते सोमादौ . %% ऋश् 8, 76, 8 . %% ऐतश् . ## त्रिश् उक्थमर्हति यत् . शस्त्रस्तुत्ये देवादौ . %% çø 1, 17, 5 . %% bhàø %% çø 1, 79, 12 . 2 उक्थसाधने शस्त्रे च . %% ऋश् 1, 38, 14 . उक्थ्यं शस्त्रयोग्यं गायत्रमुक्थ्यम् भाश् . उक्थसम्बन्धित्वात् 3 शस्त्रे ऽपि . %% आश्वश् श्रौश् 5, 9, 26 . %% नाराश् वृत्तिः . सोमयागात् परं कर्तव्येषु षट्सु यागेषु मध्ये 4 यज्ञभेदे स च . %% इत्युपक्रम्य %<षडुत्तरे>% अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः कात्याश् 10, 9, 27, 28 विहितः . तत्प्रकारस्तु तत्रैव दर्शितः प्राक् . तस्य उक्थसाध्यत्वात् उक्थ्यमिति नाम . %% 1 . %% वृत्तिः . %% 2 . अत्र सर्वाः ककुभ इत्युक्तं किमनेनोक्तम् . काकुभेषु तावत् प्रगाथेषु तृतीयपञ्चमयोरभ्यासे सति ककुभ एव सर्वा भवन्ति . तथैव च स्तुवन्ति छन्दोगाः . अतोऽन्यत् प्रयोजनमन्वेषणीयम् . तदिदमुच्यते . होत्रकाश्च येषां प्रगाथाः स्तोत्रीयानुरूपा इतीन्द्रनिहवब्राह्मणस्पत्यवच्छंसनं विहितम् . तत्र वार्हतानामेवायं विधिरित्युक्तत्वात् काकुभेष्वनुप्राप्नोति तन्निवृत्त्यर्थं ककुभ इति वचनम् . सवग्रहणं सर्वकाकुभप्रगाथसंग्रहार्थम् . तेन वार्हतेष्वेवासौ विधिरिति मन्तव्यम् . %% 3 . एवमन्त उक्थ्यः क्रतुरित्यर्थः . इत्यन्तोऽग्निष्टोम इत्यस्यानन्तरम् एतानि शस्त्राण्युक्थ्यः इत्यन्ते उक्थ्य इत्येतावत्युच्यमाने एतानि शस्त्राण्युक्थ्य एवेति गम्यते . तत् किमर्थमुक्थे तु होत्रकाणामित्यत्रोक्थग्रहणम् . अयमभिप्रायः . अथ सोमेनेति त्रिष्वध्यायेषु ज्योतिष्टोमाख्यः सोमयागोऽधिकृतः, स च संस्याभेदान्नामभेदाच्चतुर्धा भिन्नो व्युत्पादितो भवति . तत्र सर्वत्र सोमेन यजेतेत्येतद्विधिविहित एवैको यागः केनचिदुपाधिवशेनाभ्यस्तो भिन्नो नाम प्रतीयते . अतः सर्वेषां प्रकरणित्वे प्राप्ते अग्निष्टोम एव प्रकरणी, अन्ये तस्यैव गुणा विकारा इति ज्ञापयितुमुक्थ्य इत्युच्यते . उक्थ्य एतावदेवौपदेशिकं, अन्यत् सर्वमातिदेशिकमित्यर्थैत्येवं आश्वश् श्रौश् 6, 1, कश् तस्य प्रकारोऽमिहितः उक्थेन संस्कार्ये ग्रहरूपे 5 पात्रभेदे . %% कात्याश् 9, 6, 21 . %% कात्याश् 14, 2, 10 उक्थ्यग्रहणादि प्राकृतं कर्म भवति उक्थ्यस्थाल्या उक्थ्यसंज्ञकं ग्रहं गृह्णाति कर्कः . प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेण इन्द्रमरुत्व इति कात्याश् 10, 1, 14 . आग्रवणग्रहणानन्तरमुक्थ्यग्रहणात् प्रागिति कर्कः . ##--सेचने भ्वाश् सकश् पश् सेट् . उक्षति औक्षीत् उक्षाम्--बभूव आस चकार . उक्षिता उक्ष्यात् उक्षिष्यति औक्षिष्यत् . उक्षितव्यः उक्षणीयः उक्ष्यः . उक्षिता उक्षन् उक्षितः . उक्षा उक्षणम् . उक्षित्वा समुक्ष्य . कर्मणि उक्ष्यते औक्षि उक्ष्यमाणः %% ऋश् 1, 166, 3, %% भट्टिः . %% भट्टिः . अव्यवधाने एवामुप्रयोगविधानात् प्रशब्दव्यवघानान्नामुप्रसक्तिरतोऽत्र जयमङ्गलेन उक्षान्प्रचक्रुरिति पठितम् उक्षान् सिक्तानिति तदर्थः %% ऋश् 1, 87, 2, %% कुमाश् . %% %% रघुः . क्वचिन्दस्व पदव्यत्ययः . %% çø 4, 42, 4 %% çø 9, 99, 5 %% à÷vaø श्रौश् . उक्षणञ्च द्रव्यद्रव्येण संयोगविशेषजनकव्यापारः . (सेचा) . अभि + अवतानपाणिना सेचने . %% छन्दोपश् उक्तेः तथार्थत्वम् . अभ्युक्षणशब्दे विवृतिः परस्पराभ्युक्षणतत्पराणाम् रघुः . %<शिरसि शकुन्तलामभ्युक्ष्यं>% शकुश् . %% शतश् ब्राश् 2, 1, 1, 3, . अव + तिर्यक्पाणिना सेचने %% तैत्तिश् . %% शतश् ब्राश् 6, 4, 4, 18, %% शतश् ब्राश् 6, 8, 1, 12, . %% छन्दोगश् . आ + समन्तात् ईषद् वा सेचने %<à नोगव्यूतिमुक्षतं घृतेन>% ऋश् 7, 62, 5 व्यवहिताश्चेति उपसर्गस्य व्यवधानम् . उद् + ऊर्ध्वदेशात् सेचने . %%? शतश् ब्राश् 11, 5, 3, 4 . उप + सामीप्येन सेचने . %% शतश् ब्राश् 3, 7, 4, 6 . निस् + निशेषेण सेचने . %% शतश् ब्राश् 11, 5, 3, 7 . परि + वेष्टनाकारेण समन्तात् सेचने %% आश्वश् 6, 12, प्रसव्यं वामावर्तनेन वेष्टयित्येत्यर्थः नाश् वृश् . %<आहवनीयं पर्युक्ष्योदधारां निनयत्या गार्हपत्यात्>% कात्याश् 4, 13, 16, %% कर्कः . %% कात्याश् 4, 14, 30 . प्र + उत्तानहस्तेन सेचने %% छन्दोश् उक्तेस्तथार्थता %% kàtyàø 9, 10, 4, . %% çø 10, 90, 7, %% yajuø 1, 13, %% yajuø 2, 1, %% yajuø 5, 25, %% प्रोक्षणाभ्युक्षणादिभिः कुसुमाश् इत्यक्तेः पुरुषसंस्कार इति नैयायिकाः . मीमांसकमते द्रव्यसंस्कारः इति भेदः अभ्युक्षणशब्दे विवृतिः . %% मनुः . सम् + प्र + सम्यक् प्रोक्षणे . %% याश् स्मृतिः . वि + विशेषेण secane %% çø 10, 92, 5 . %% pàø उपसर्गव्यवधानम् . %% शतश् ब्राश् 2, 2, 4, 5 . अभि + वि + आभिमुख्येन विशेषेण सेचने . %% शतश् ब्राश् 1, 3, 1, 10 sam + samyak secane . %% çø 3, 60, 5 . %% çø 8, 4, 12 ## त्रिश् उक्ष--अच् . 1 सेक्तरि %% यजुश् 7, 84, कर्मणि घञ् . 2 सिक्ते %% भट्टिः ## नश् उक्ष--ल्युट् . द्रवद्रव्येण संयोजनव्यापारे %% रघुः . ## पुश् अल्प उक्षा ह्रस्वत्वे तरप् . अप्राप्तवाहनावस्थे वृषे . ## पुश् उक्ष--कनिन् . 1 वृषे, 2 ऋषभौषधौ च . %% माघः . %% çø 9, 71, 9 . %% çø 9, 69, 4 . %<÷aradghanàddãdhitimànivokùõaþ>% kumàø %% bhàø vaø 131 . %% bhàø vaø 196 . %% bhàø à÷vaø 11 aø . 3 secanakartari . secake triø . %% çø 5, 47, 3, उक्षा बिभर्ति भुवनानि वाजयुः ऋश् 9, 83, 3 . आत्मन उक्षाणं वृषमिच्छति उक्षीयति वेदे तु न नलोपः . उक्षण्यति . %% ç0, 6, 9 . ततः कर्तरि उ उक्षण्यु आत्मनोवृषेच्छौ %% ऋश् 8, 23, 18 . जातवृद्धमहद्भ्यः परस्य अच् समाश् . जातोक्षः वृद्धोक्षः महोक्षः %% स्मृतिः %% कुमाश् . उक्ष्णोऽपत्यम् अण् टिलोपः . औक्ष्ण तदपत्ये तस्येदमित्यणि अनपत्ये तु नलोपः न टिलोपः . औक्ष सिश् कौश् उक्ष्णां समूहः वुञ् . औक्षक वृषसंघे नश् . कुरुपूर्ववंश्ये 4 राजभेदे च . तस्य गोत्रापत्ये ण्य न वृद्धिः . उक्षण्यतद्गोत्रापत्ये पुंस्त्रीश् . तदन्तत्वात् फक् उक्षण्यायनः %<ऋज्रपुक्षण्यायने रजतं हरयाणे>% çø 8, 5, 2, 22 . %% bhàø . ## त्रिश् उक्षा वशा वशास्थानीयो यस्य . बन्ध्याऽलाभे वशात्वेन कल्पितवृषके 1 यजमानभेदे . तत्र वशारूपादिकमभिधाय वृषस्य तत्प्रतिनिधित्वम् शतश् ब्राश् 4, 5, 1, 9, उक्तं यथा %% मित्युपक्रम्य पश्वादीनामुत्पत्तिमभिधाय %% . 2 वृषायत्ते त्रिश् . %% शतश् ब्राश् उद्विधिरुक्तः . ## त्रिश् उक्ष--क्त . सिक्ते उक्षधातौ उदाश् . ## गतौ भ्वादिश् परश् सकश् सेट् . ओखति औखीत् उवोख ऊखतुः ओखिता उख्यात् ओखिष्यति औखिष्यत् उखा . ## गतौ इदित् भ्वादिश् परश् सकश् सेट् . उङ्खति औङ्खीत् . उङ्खाम्--बभूव आस चकार . उङ्खिता उङ्ख्यात् उङ्खिष्यति औङ्खिष्यत् . ## पुश् उख--वलच् रुडागमः किच्च . भूरिपत्रे तृणभेदे रारनिश् %% . अस्य गुणः राजनिश् उक्तः . ## पुश् उख--कलच् . मूरिपत्रे तृणभेदे उखर्वलेराजनिश् . ## स्त्री उख--क . 1 पाकपात्रे पिठरादौ . (हांडि) . %% ऋश् 1, 162, 13 . ऋचमेतामाश्रित्यैव %% इति पाश् भाष्यकृतोदाहृतम् . यज्ञियेष्टकासाधने 2 चूल्लीरूपे पदार्थेतत्करणप्रकारः कात्याश् श्रौश् 16, 1, 1, सूत्रादौ उक्तः तच्च इष्टकाशब्दे 991 पृष्ठे दर्शितम् . %% सिश् कौश् शतश् ब्राश् तु स्थालीपरोखाशब्दस्य निरुक्तिरन्यथैवोक्ता यथा . %% 6, 7, 1, 22, 23 . अस्य %% पाश् क्रोडादिगणपाठत् स्वाङ्गवाचिताऽपि तेन वृहदुखेत्यत्र न ङीष् उखायां संस्कृतं यत् . उख्य तत्र संस्कृते त्रिश् . भवार्थे दिगाश् यत् . उख्य उखाभवे त्रिश् . तस्य वर्ग्यादिश् कर्मधारयसमासे आद्योदात्तता . ## त्रिश् उखायां संस्कृतं यत् . उखासंस्कृते मांसादौ %<शूल्यमुख्यञ्च होमवान्>% भट्टिः उखायां भवः दिगाश् यत् . उखाभवे त्रिश् . %% अथश् 4, 1 4, 2 . उख्यानग्नीन् . %% शतश् ब्राश् 6, 6, 4, 10 . %% %% कात्याश् 16, 6, 10, 15, 23 . %% 17, 1, 19 . स्त्रियां टाप् ततः कत्र्यादिश् जातादौ ढकञ् . औख्येयः उख्याजाते त्रिश् . ## त्रिश् उद्गूर्ण उदायुधः गणो यस्य पृषोश् . उदायुधगणोपेते %% यजुश् 11, 77, %% यजुश् 16, 14 . ## पुश् उच--रक् गश्चान्तादेशः . 1 महादेवे, वायुमूर्तिधारिणि शिवे क्षत्रियात् ऊढायां शूद्रायामुत्पन्ने 2 संकीर्णवर्णे (आगुरी) उग्रपुणत्वात् 3 शोभाञ्जनवृक्षे, 4 केरलदेशे, क्रूरसंज्ञके %% इति ज्योतिषोक्ते 5 नक्षत्रपञ्चके च 6 वत्सनाभाख्ये विषे नश् . 7 उत्कटे त्रिश् . 8 वचायां, 9 यवान्यां, 10 धन्याके, 11 उग्रजातेः स्त्रियां च स्त्री टाप् . तत्र %<शिववाचकोग्रनामनिरुक्ति>% र्यथा %% शतश् ब्राश् 6, 1, 3, 13 . उक्तश्रुत्युक्तेः 12 वायौ पुश् . उग्ररूपत्वादेव अष्टमूर्तिपूजने उग्राय वायुमूर्तये नम इति तिथितत्त्वे उक्तम् . शूदस्य विप्रकन्यायां जात उग्र इति स्मृतः उशनसोक्ते 13 चाण्डालरूपवर्णसंकरे च क्षत्रियाच्छूद्रकन्यायां क्रूराचार विहारवान् . क्षत्रशूद्रवपुर्जन्तुरुग्रनामा ततोऽभवदिति मनूक्तादयं भिन्नः %% मनुः करणेन समा चास्य वृत्तिर्भार्गवनिर्मिता स्मृतिः अस्योग्रस्य . 14 उत्कृष्टे त्रिश् . %% यजुश् 26, 16 . 15 असुरभेदे पुश् %% इत्युपक्रम्यासुरगणनायां %% हरिवंश् 363 अश् . तत्र वचायाम् %% %% तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् . %% इति च सुश्रुश् 16 तीक्ष्णवीर्ये त्रिश् . 17 कालिकावरणभेदे स्त्री . %% कालीकवचम् . 18 उग्रतारायोगिनीभेदे च . %% कालिकापुश् . 19 दीर्घे च उग्रनासिकः . 20 सर्वकार्येषु उद्यते %% ऋश् 8, 20, 12 . उग्रासः उद्गूर्णा सर्वकार्येषु उद्यताः भाश् उव--समवाये इति धातोर्निष्पन्नतया क्रोधतीक्ष्णरसादिना विशेषसम्बन्धात् एषां च सर्वेषाम् उग्रत्वम् . उग्रप्रभोग्रदंष्ट्रादियोगिनीभेदेऽपि उत्कटाद्यर्थता ज्ञेयम् भाश् . ## त्रिश् उग्र + संज्ञायाम् कन् . नागभेदे . नागनामाख्याने %<आर्यकश्चोग्रकश्चैव नागः कनकपोतकः>% bhàø àø 35 aø . 2 शूरे च उग्रपुत्रशब्दे उदाश् . ## त्रिश् उग्रं कर्मास्य . 1 हिंस्रे पश्वादौ 2 प्राणिहिंसके 2 क्रूरादौ च . ## पुश् उग्रः kàõóã'sya . (करेला) कारविल्ले वृक्षभेदे राजनिश् . ## पुश् उग्रः गन्धः पुष्पादावस्य . 1 चम्पके, 2 कट्फले 3 अर्जकवृक्षे 4 लशुने च . 5 हिङ्गुनि नश् . 6 उत्कटगन्धाढ्ये त्रिश् . 7 यवान्याम् 8 वचायाम् 9 अजमोदायाञ्च स्त्री टाप् . राजनिघण्टुमेदिनी . ## स्त्रीश् उग्रा चण्डा कोपनां कर्मश् . 1 देवीभेदे . तदाविर्भावः कालिकाश् पुश् 59, 60 अश् उक्तः %% . अनयैव मूर्त्या दक्षयज्ञो विनाअतिः . यथा %<आषाढस्य तु पूर्णायां सत्रं द्वादश वार्षिकम् . दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः . ततोऽस्मिन् न वृतस्तेन दक्षेण सुमहात्मना . कपालीति सती चापि तज्जायेति च नो वृता . ततो रोषसमायुक्ता प्राणांस्तत्याज सा सती . त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत् . ततः प्रवृत्ते सत्रे तु तस्मिन् द्वादशवाषिके . नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक् . योगनिद्रा महामाया योगिनीकोटिभिः सह . सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् . शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च . स्वयं बभञ्ज सा देवी महासत्रं महात्मनः>% . %% इत्युक्ते 2 दुर्गावरणभेदे च . ## स्त्री अग्रस्य भावः कर्म वा तल् . उग्रस्य 1 भावे 2 कर्मणि च 3 अलङ्कारोक्ते व्यभिचारिगुणभेदे . तल्लक्षणं साश् दश् . %<शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता . तत्र स्वेदशिरःकम्पतर्जनातडनादयः>% . त्व . उग्रत्व तद्भावकर्मणोः नश् . ष्यञ् . औग्र्य तत्रैव नश् . ## स्त्री उग्रादपि भयात् तारयति भक्तान् तॄ--णिचच् 5 तश् . तारारूपायां देव्याम् . तारकत्वात् सदा तारा महामोक्षप्रदाविनी . उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तितैति तन्त्रोक्ताऽस्य वा निरुक्तिः . तदाविर्भावः कालिकापुश् 81 अश् %% अन्यत्र च %% . अस्यारूपविषये बहुविप्रतिपत्तिरस्तीत्यतस्तन्निरूपणं तावत् क्रियते राघवकृते पञ्चकल्पतरौ मन्दारवृक्षप्रकरणे श्रीशङ्कराचार्य कृतैतदीयमूर्तिप्रकाशकस्तोत्रं यथा . %% . इति तत्रैव मन्त्रप्रदीपे महाष्टासिद्धिप्रकटाहिभूषणाम् इत्यनेन अष्टनागानामष्टसिद्धिरूपत्वोक्त्या तेषां भूषणविशेषरूतया यथा स्थितिस्तथा तत्रैव दर्शितं यथा . %% इति %% . ततश्चायं निर्गलितार्थः . अभ्रं लिहपिशङ्कैकजटा जवाकुसुमसङ्काशतक्षकनागकृतकुण्डला शुभ्रशेषनागकृतहारा दूर्वादलश्यामनागकृतयज्ञोपवीता नीलवर्णा लम्वोदरी खर्वा चतुर्भुजा तत्र उपरि दक्षिणे सरक्तमांसखण्डमण्डितमुष्टिनिविष्टजटाजूटसंलग्नोग्रखड्गविभूषितकरा उपरि वामे रक्तनालकिञ्चिद्विकस्वरनीलोत्पलकरा अधस्तात् दक्षिणे वीजभूषितकर्तृकालङ्क्रतकरा अधस्तात् वामे त्रिजगज्जाड्यखण्डककपालमण्डितकरा भुजचतुष्टये धूम्राभनागकृतकेयूरा कनकाभनागकृतकङ्कणा शवारूढा प्रत्यालीढस्थानाधिष्ठिता निर्भरयन्त्रणाप्रायेण शवहृदयस्थितदक्षिणचरणा शवोरुद्वयस्थितप्रासारितवामपादा कुन्दाभनागकृतकटीसूत्रा पाटलनागकृतनुपूरालङ्कृता सद्यश्छिन्नगलद्रधिरान्योन्यकेशग्रथितपादपद्म प्रलम्बित--पञ्चाशत्तमनृमुण्डमाला ज्वलदनलचितामध्यस्थिता द्वीपिचर्मालङ्कृतकृष्णवस्त्रा योषिदखिलालङ्कारभूषिता मौलावक्षोभ्यरूपनागभूषिता पञ्चसंख्यान्वितकपालमालाभूषितललाटा ललज्जिह्वा वृहद्दंष्ट्रा इत्येवं रूपा . अत्र प्रमाणवाक्ययोः शवहृदयस्थत्वे वामदक्षिणपादयोर्विकल्पैत्यतोमूर्तिद्वयमित्यन्ये . प्रत्यीलाढपदाङ्घिशवहृदित्युक्तेः आलोढं दक्षिणं पादं प्रत्यालीढं तु वामकमित्युक्तेः आलीढशब्दे दर्शितवाक्याच्च प्रत्यालीढशब्दस्य आलीढविपर्ययरूपत्वात् वामचरणस्यैव शवहृदयस्थितिरिति तु न्याय्यम् . ## पुश् उग्रं धनुर्यस्य बश् सश् अनङ् समाश् . 1 शिवे 2 शत्रुभिरसह्यधनुष्के त्रिश् . %% ऋश् 10, 103, 3 . ## त्रिश् उग्रा दीर्घा नासिका यस्य . दीर्घनासिके . ## पुश् उग्रस्य शूरस्य पुत्रः . 1 शूरवंशजाते . %% शतश् ब्राश् 14, 6, 8 . %% भाश् उग्रस्य शिवस्य पुत्रः . 2 कार्तिकेये . उग्र उद्गूर्णः पुत्रो यस्मिन् . 3 तादृशे गभीरजलाशये %<आं उग्रपुत्रे जिघांसतः>% ऋश् 8, 67, 11 . उग्रपुत्रे उग्राः उद्गूर्णाः पुत्रायस्मिन् तत्तस्मिन्नुदके भाश् . ## त्रिश् उग्रं पश्यति उग्र + दृश--खश् मुम् . पापाशयतया क्रूरदृष्टियुक्ते उग्रजन्तौ व्याघ्रादौ %% भट्टिः . ## पुश् असुरमेदे उग्रशब्दे उदाश् . ## स्त्री उग्रस्य शेखरं वासस्थानत्वेनास्त्यस्याः अर्शश् अच् . गङ्गायाम् शब्दरत्नश् सा हि तस्य शिरसि स्थिता @<[Page 1057b]>@ ## puø ugram उत्कृष्टं श्रुतिधरं श्रवः कर्णो यस्य . 1 रोमहर्षणे सौतौ . %% आश् 1 अश् . 2 धृतराष्ट्रपुत्रभेदे च . तत्पुत्रनामाख्याने %% bhàø àø 67 aø %% bhàø àø 117 aø . ## puø उग्रा सेना यस्य . 1 धृतराष्ट्र पुत्रभेदे, उग्रश्रवश्शब्दे उदाश् . 2 कुरुवंश्ये नृपभेदे . %% इत्युपक्रम्य %% हरिश् 32 अश् . अयञ्च जनमेजयः अभिमन्युपौत्रात् भिन्नएव . अतएव %% इति जनमेजयं प्रति तत्रोक्तम् . यदुवंश्ये 3 नृपभेदे च . %% इत्युपक्रम्य %% इत्याहुकोत्पत्तिमभिधाय %<आहुकस्य तु काश्यायां द्वौ पुत्रौ संबमूवतुः . देवकश्चोग्रसेनश्च देवगर्भसमावुभौ . नवोग्रसेनस्य सुताः तेषां कंसस्तु पूर्वजः>% हरिश् 38 अश् . ## पुश् जायते इति जन--ड 6 तश् . कंसे तस्योग्रसेन क्षेत्रेऽसुरजातत्वेन तत्पुत्रत्वम् . कंसशब्दे विवृतिः ## पुश् उग्रेणादीव्यति आ + दिव--अच् 3 तश् . राजर्षिभेदे %% ऋश् 1, 36, 38, उग्रादेवनामकञ्च राजर्षिम् भाश् . ## पुश् उग्राणि आयुधान्यस्य . 1 पौरवे राजभेदे तस्योत्पत्तिभीष्महननकथादि हरिवंश् 20 अश् . %% इत्युपक्रम्य तद्वंशपरम्परा उक्त्वा %% इति कृतो त्पत्तिमुक्त्वा . %% . %% भाश् हरिवश् 20 अश् 2 धृतराष्ट्रपुत्रभेदे . तन्नामकीर्तने bhàø àø 67 aø . %% . ## puø उग्राणामुत्कटरूपाणां प्रमथानामीशः . प्रमथाधिपे शिवे . %<शङ्करं भवमीशानं पिनाकशूलपाणिनम् . त्र्यम्बकं शिवमुग्रेणं बहुरूपमुमापतिम्>% bhàø vaø paø 106 aø . @<[Page 1058b]>@ ## puø umiti कृत्वा कुण्यते हिंस्यते कुण कर्मणि घञ्र्थेक . (उकुण्) उत्कुणे . शब्दमाला . ## समवाये दिश् परश् सकश् सेट् . उच्यति इरित् औचत्,औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत् उचितः उग्रः . %% ऋश् 7, 37, 3 . उचतिः सेबाकर्मेति माधवः %% तैत्तिश् . %% ऋश् 7, 4, 3 . %% अथश् 2, 14, 3 . ## नश् उच्यते स्तूयतेऽनेन vaca--kathan . stotre %% çø 1, 182, 8 . ucatham stotram bhàø . %% çø 2, 19, 7 . %% çø 1, 143, 6 . ## त्रिश् उचथं स्तोत्रमर्हति यत् . 1 स्तुत्ये 2 राजभेदे puø %% çø 8, 46, 28 . %% bhàø . ## त्रिश् उच--क्त वच--कितच् वा . 1 शस्ते 2 परिविते, 3 युक्ते . %% दिनानि दीनोद्धरणोचितस्य %% महीध्रपक्षव्यपरोपणोचितम् रघुः %% . %% मावः . %% किराश् . ## त्रिश् उत्क्षिय्य वाहू चीयते, उपर्युपरिनिविष्टैरवयवैश्चीयतेऽसौ वा उद् + चि--ड . 1 उन्नते . %% कात्याश् 7, 1, 21 . %% नैषधम् . अस्मात् उत्कर्षे तरप् तमप् . %% भाश् वश् 31 अश् . उच्चतमम् कात्याश् 7, 1, 15 . देवयजनवर्णने %% कर्कः . राशिचक्रमध्ये ग्रहविशेषाणां 2 राशिभेदे, यथा %% ज्योतिश् तश् . स्पष्टमुक्तं तत्रैव %% . तेषां राशिभागभेदे परमोच्चतामाह तत्रैव %% . तथा च रवेर्भेषस्य दशमे भागे, प्ररमोच्चता चन्द्रस्य वृषे 3 अंशे, कुजस्य मकर 28 भागे बुधस्य कन्यायाः 15 भागे, गुरोः कर्क 5 भागे, भृगोः मीन 27 भागे शनेस्तुला 20 भागे तथात्वम् . %% परिपूर्णबलः सूच्चे सुनीचे दुर्बलोग्रहः . सूच्चसुनीचयोरन्तर्भागहारात् फलं दिशेत् ज्योतिश् तश् राहुकत्वोस्तु %% ज्योश् तश् . राशिपरत्वेऽस्य पुंस्त्वं भपरत्वे क्लीवतेति भेदः . भागहारात् ग्रहबलमुक्तं तदानयनप्रकारः नीश् ताश् सूर्यादेर्मेषादीन्युच्चान्यभिधाय %% 2 तथा च ताजके स्वोच्चे 20 कला बलं तेन षड्भिः राशिभर्यदि पूर्णवलं तदा इष्टांशैः किमिति 180, 20, 1, त्रैराशिकेन प्रत्येकाशं 1/9 बलमायाति . जातके तु स्वोच्चे 60 कला बलं तेन प्रत्यंशं 1/3 बलम् . नीश् ताजके %% इति उक्तम् . जातके तु श्रीपतिः 60 कला बलमाह यथा नीचोनोद्युचरोऽधिको यदि भवेत् षड्भात् तदाप्तच्युतश्चक्रात् कॢप्तकलः खखाष्टखकुभि (10800) र्भक्तोबलं तुङ्गजम् . पादोनं तु बलं 3/4, त्रिकोणगृहगे स्वर्क्षे 1/2 दलं च त्रयो 3/8 वखं शा ह्यधिमित्रगेऽथ चरणो 1/4 मित्रे समर्क्षेऽष्टमः . 1/8 . शत्रुभे भवति षोडंशांशक 116 श्चाधिशत्रुभवने रदांशकः 1/32 . अत्र त्रिकोणादौ पादोनादिवलकथनात् स्वोचचे पूर्णबलमिति प्रतीयते तेन 60 कलास्तत्र थलमु . उच्चाभिमानिनि ग्रहाणां गतिभेदकारके भगणस्थे 3 जीवभेदे तेनैवाकर्षणात् ग्रहाणामुच्चादिगतिसम्भवः . स चं द्विविधः शीघ्रोच्चः मन्दोच्चश्च तादृशोच्चतायां कारणञ्च सूश् सिश् रङ्गनाथाभ्यां दर्शितंयथा %% सूश् सिश् 1 . %<शीघ्रोच्च मन्दोच्चपातसञ्ज्ञकाः पूर्वोक्तपदार्था जीवविशेषाः सूर्यादिग्रहाणां गतिकारणभूताः सन्ति . ननु कालेनैव ग्रहचलनं भवतीति कालो गतिहेतुर्नैत इत्यत आह कालस्येति . पूर्वप्रतिपादितकालस्य स्वरूपाणि तथा चैषां कालमूर्तित्वेन ग्रहगतिहेतुत्वं नासम्भवीति भावः . ननु कालस्य घठ्यादिमूर्तित्वादेषां तदात्मकत्वाभावात् कथं कालमूर्तित्वमित्यत आह भगणाश्रिता इति . भगोलस्थक्रान्तिवृत्तानुसृतग्रहगोलस्थकान्तिवृत्तप्रदेशाश्रिता इत्यर्थः . तथा च ग्रहराश्यादिभोगानां कालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्तित्वमिति भावः . ननु ते दृश्यन्ते कुतो नेत्यत आह अदृश्यसूपा इति . वायवीथशरीरा अव्यक्तरूपत्वादप्रत्यक्षा इति भावः . एवं च ग्रहाणामुच्चादिसम्भवात् स्पष्टक्रियोत्पन्नेति तात्पर्यम् 1 . अथानयोरुच्चपातयोर्मध्य उच्चयोर्गतिहेतुत्वं प्रतिपादयति>% रश् नाश् 1 %% 2 सूश् सिश् . %% रश् नाश् . अथात एवैकरूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा कुतः प्रत्यक्षविलक्षणां गतिं प्राप्ता ग्रहा इत्यत आह . %% सूश् सिश् 3 . %% 3 रश् नाश् . अथ प्राक् पश्चादपकृष्यन्त इत्युक्तं विशदयति . %% 4 सूश् सिश् . %% 4 रश् नाश् . अथ पूर्वोक्तसिद्धं फलितमाह . %% såø siø 5 . %% raø nàø 5 . siø शिश् %% . %% प्रमिश् . तथा श्रीपतिः . %% उच्चता च महत्त्वव्याप्यगुणभेदः . सा च उपर्युपरिसन्निवेशितावयवनां महत्त्वे भवति तस्य गुणचनत्वात् ततः भावेऽर्थे ष्यज् . औच्च्यम् उच्चतायां नश् . त्व . उच्चत्व तत्रार्थे नश् तल् . उच्चता स्त्री . %% तिथितश् पुश् . %% रघुः . %% ज्योतिश् तश् . ## अव्यश् उच्चैस् + टेरकच् . 1 उच्चतायां 2 तद्विशिष्टे च . %% %% माधः . उत्कर्षार्थो तरबादि उच्चैश्शब्दवत् . ## त्रिश् उत्क्षिप्तमुत्पाटितं वा चक्षुर्यस्य प्राश् बश् . 1 ऊर्धोत्क्षिप्तनेत्रे 2 उत्पाटितनेत्रे च . ततः च्वि इच्चक्षूकरोति उच्चक्षूभवति उच्चक्षूस्यात् . ## स्त्री उद्--चट--अच् . 1 लशुनभेदे, 2 गुञ्जायां 3 चूडालायाम्, 4 भूम्यायलक्याम् 5 नागरमुस्तायाञ्च . ## त्रिश् उद्--चडि--अच् . 1 अत्यन्तोग्रे 2 अतिकोपने, 3 त्वरायुक्ते अविलम्बिते . 4 प्रखरस्पर्शे पुश् 5 तद्वति त्रिश् . ## चश् कर्मश् . 1 नारिकेले वृक्षे . 2 उच्चद्रुममात्रे च . ## नश् उच्चः तालः हस्ततालः यत्र . 1 पानगोष्ठ्यां मत्ततया तत्र उच्चैर्हस्ततालदानात्तथात्वम् . 3 उन्नततालवृक्षे च ## पुश् उच्चः श्नेष्ठो देवः . वासुदेवे त्रिकाश् . तस्य %% इत्युक्तेः सर्वदेवमयत्वात् सत्वप्रघानत्वाच्च उत्कृष्टत्वम् अतएव भागवते %<श्रेयांसि तत्र खलु सत्वतनोर्नृणां स्युरिति>% सत्वप्रधानत्वात् तस्य श्रेयःसाधनत्वमुक्तम् . ## पुश् उच्छिष्टः स्वल्पाऽवशिष्टश्चन्द्रो यत्र प्रादिश् बश् शिष्टशब्दलोपः . रात्रिशेषे शब्दरत्नाश् . ## पुश् उत्पाट्य चयः चि--अच् . 1 पुष्पादेरुत्तोलने . %% शकुश् . %% रघुः . %% कात्थाश् 23, 2, 20 . उत्तरेषु पुरुषोच्चयेनैवैकशतविधात् 16, 8, 25 . 2 नारीकट्यंशुकग्रन्थौ %% मार्तण्डः उत्कृष्टश्चयः . 3 वृहत्समुदाये च अभ्युच्चयः . %% साश् दश् . स निर्घृष्या ङ्गुलिं रामोऽधी मनःशिलोच्चये रामाश् . %% भाश् वश् 88 अश् . %% भाश् अनुश् 30 अश् . शिलोच्चयोऽपि क्षितिपालमुच्चैः रघुः . कर्मणि अच् . 4 हस्ताभ्यामुद्धृत्यावचिते नीवारे हाराश् . ## नश् . उद् + चल--अच् . 1 मनसि हेमचश् तस्य %% गीतोक्तेश्चञ्चलस्वभावत्वात्तथात्वम् . 2 चलस्वभावसात्रे त्रिश् . ## त्रिश् उद् + चल--क्त . गमनोद्यते प्रस्तुते गत्युद्युक्ते ## स्त्री उच्चं ललाटं यस्याः . उन्नतललाटरूपदुर्लक्षणायां स्त्रियाम् . स्त्रीणां च दुर्लक्षणम् कन्याशब्दे वक्ष्यते ## त्रिश् उच्चैश्च नीचैश्च मयूश् समाश् . उन्नतावनत प्रदेशादौ %% . भाश् आश्वश् 16 अश् . ## अव्यश् उद् + ची--डा . 1 उच्चैः शब्दार्थे . %% çø 1, 24, 10 . %% bhàø . %% çø 10, 107, 2 . %% 2, 2, 10 . %% bhàø . %% 8, 72, 10 . %% bhàø उच्चाबुध्नं नीचादुच्चाचक्रथुः पातवे वाः ऋश् 1, 116, 22 . 2 उन्नतायां स्त्रियां स्यी %% माघः . ## नश् उद्--चट्--णिच्--ल्युट् . 1 उत्पाटने स्वस्थानात् 2 विश्लेषणे %% इति शाश् तिश् उक्ते 3 षट्कर्मान्तर्गतेऽभिचारभेदे च . उच्चाट्य तेऽनेन करणे ल्युट् . तन्त्रोक्ते 4 तत्साधनकर्मणि . तन्त्रसारे वगलाया अभिचारप्रयोगे कुण्डलक्षणमुपक्रम्य %% मारणे महिषीचर्म मोह च गजासनम् . मधुलाजतिलादीनि वश्यशान्तिकराणि च . आकर्षणे तथा लोध्रं सतिलं मधुरान्वितम् . निम्बपत्रञ्च तैलाक्तं विद्वेषकरणं परम् . हरितालं हरिद्रा च लवणेन च संयुता . स्तम्भयेत्तत्र देविशि! प्रज्ञाञ्चैव गतिं मतिम् . वाजिनाथस्य सारेण रुधिरेण च होमयेत् . मारणे तु रिपोर्देवि! श्मशानाग्नौ हुनेन्निशि . क्षुद्राणां काकपक्षाणां गृहधूमेन संयुतम् . लाजान् त्रिमधुरोपेतान् सर्वरोगप्रशान्तये तन्त्रसाश् उच्चाटनप्रकारा बहवोदर्शितास्तत्र सामान्यप्रकारस्तत्राभिधीयते निबन्धे %<शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः . मारणं तानि शंसन्ति षट् कर्माणि मनीषिणः . रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात् . षट्कर्मदेवताः प्रोक्ताः तस्मादेताः प्रपूजयेत् . ईशचन्द्रेन्दुनिरृतिवाय्वग्नीनां दिशोमताः . सूर्योदयं समारभ्य घटिकादशकं क्रमात् . ऋतवः स्युर्वसन्ताद्या अहोरात्रे दिनेदिने . वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः . जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः . स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कीर्ति तम् . उच्चाटने स्मृतो वायुर्भौमाग्निर्मारणे मतः . तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् . तत्तत् कर्म प्रकर्तव्यं मन्त्रिणा निश्चितात्मना . शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् . वर्णाः स्युर्मन्त्रवीजानि षट्कर्मसु यथाक्रमम् . ग्रथनञ्च विदर्भश्च संपुटो रोघनं तथा . योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु . मन्त्रान्ते विहतान् कृत्वा साध्यवर्णान् यथाविधि . ग्रथनं तत् विजानीयात् प्रशस्तं शान्तिकर्मणि . मन्त्रार्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत् . विदर्भ एष विज्ञेयो मन्त्रिभिर्वश्यकर्मणि . आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ सम्पुटः स्मृतः . एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः . नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं स्मृतम् . विद्वेषणविधाने तु प्रशस्तमिदमुत्तमम् . मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः . अन्ते नाम्नो भवेन्मन्त्रः पल्लवोमारणे मतः>% . भूतानामुदयः शाश् चिश् . %% . भूतमण्डलादिकं तत्रैवावसेयम् . षट्कर्मकरणनिमित्तमाह रुद्रयामले %% . घञ् . उच्चाटोऽप्यत्र पुश् . %% तन्त्रसारः . ## पुश् उद् + चर--णिच्--घञ् . 1 उच्चारणे . %% मुश् बोश् %% पुश् . उच्चार्यते अपानवायुना उत्क्षिप्यते कर्मणि घञ् . 2 पुरीषे . विण्मूत्रोत्सर्गविधानप्रकारः आश् तश् नानावचनैर्दर्शितो यथा विष्णुधर्मीत्तरे निद्रां जह्याद्गृही राम! नित्यमेवारुणोदये . वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् . अरुणोदयकालमाह स्कन्दपुराणम् %% . नाडिका दण्डः . %% इत्युक्तेः . विष्णुधर्मोत्तरे %% . वेगरोधं न कत्तेव्यमिति तु कां दिशं गन्तव्यमितिवत् भावाख्यातेतरत्वात् साधुत्वम् . आयुर्वेदीयेऽपि %% . अङ्गिराः %% विष्णुपुराणम् %% तिष्ठेन्नातिचिरं तस्मिन्नैव किञ्चिदुदीरयेत् . कल्यमुषः कालम्, मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गम्, नैरृत्यामुत्थानदेशभारभ्य उत्थायेत्यनेनोपस्थितेः . इषुविक्षेपमतीत्य इषुविक्षेपयोग्यदेशाद्वहिः . तद्देशपरिमाण माह पितामहः %% . आपस्तम्बः %% . दक्षिणापरा नैरृती . मनः %% . उच्चारः पुरीषम् . यत्तु यमवचनं %% इति तत् उदङ्मुखेन सहेच्छाविकल्पार्थं सूर्याभिमुखनिरासार्थञ्च न तु नियमार्थं देवलवचनविरोधात् . तथा च %% इति . प्रातःसायाह्नशब्दौ दिवारात्रिपरौ पूर्वोक्तमनुवचनैकवाक्यत्वात् . सन्ध्यायां परिवर्जयेदिति तु पीडितेतरपरम् . यमः %% . पृष्ठतः पृष्ठे कण्ठलम्बितं निवीतम् . अत्र लम्बितं निवीतम् . %% इति तैत्तिरोयश्रुतेः . मानुषे सनकादिकृत्ये . पृष्ठलम्बितं निवीतम् इति बौधायनवचनाच्च . तथा च हारवत् कृत्वा पृष्ठलम्बितम् स्कृन्धे इत्यर्थः . अत्र व्यवस्थामाह सांख्यायनः . %% इति कर्णे दक्षिणकर्णे . %% इति स्मृतौ तथा दर्शनात् . अवगुण्ठितः कृतशिरोऽवगुण्ठनः . मनुः %% महाभारते . %% . प्रतिः सांमुख्ये . मनुः %% . ससत्वेषु प्राणिमत्सु संस्थितः उत्थितः पर्वतमस्तकनिषेधोऽधिकदोषाय . वशिष्ठः . %<आहारर्निहारविहारयोगाः सुसम्भृता धर्मविदा तु कार्याः . वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये>% . निर्हारो मूत्रपुरीसोत्सर्गः विहारः स्त्रीसम्भोगः . योगः समाधिः . वाग्गुप्तिरशुभालापत्यागः . बुद्धिगुप्तिरनिष्टचिन्तात्यागः . हारीतः %<आहारन्तु रहः कुर्यात् निर्हारञ्चैव सर्वदा . गुप्ताभ्यां लक्ष्म्युवेतः स्यात् प्रकाशे हीयते तया>% . विष्णुपुराणम् %% . आपस्तम्बः %% . वृहन्मनुः %% . भरद्वाजः %% उदस्तवासा कटिदेशादुत्क्षिप्तवस्त्रः आश् तश् %% . %% सुश्रुश् . %% हितोश् . उल्लङ्घ्य चारोगतिः . 3 ग्रहादीनां राशिनक्षत्रान्तरसञ्चारे . ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु . %% सिश् राश् तश् . ## नश् उद्घातेन कण्ठाद्यभिघातेन चार्यते निष्पाद्यते उद् + चर--णिच्--ल्युट् . कण्ठताल्वाद्यभिघातेन शब्दजनके व्यापारे तत्प्रकारस्तु %<आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया . मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् . सोदीर्णोमूर्ध्न्यमिहतो वक्त्रमापद्य मारुतः . वर्णान् जनयते तेषां विभागः पञ्चधा मतः>% इति शिक्षोक्तदिशावसेयः . वर्णोत्पत्तिस्थानानि चाष्टौ . %% शिक्षाकदुक्तानि . विवृतिर्वर्णशब्दे दृश्या . यथा च कण्ठताल्वाद्यभिघातेनवोच्चारणसम्भवस्तथा ईश्वरशब्दे अनुमाश् चिन्ताश् 1026 मृष्ठे दर्शितम् . %% माघः . %% भाश् वश् 214 अश् %% मीमांसकाः वेदान्तिनश्च प्रतिपेदिरे . ## त्रिश् उच्चार--तारकाश् इतच् . 1 कृतविष्ठोत्सर्गे . उद + चर--णिच्--कर्मणि क्त . यस्योच्चारणं कृतं तादृश वर्णादौ %% भर्तृहश् . उद् + अन्तर्भूतण्यर्थे चर--क्त . उच्चरितोऽप्युक्तार्थे %% तत्पार्यग्रन्थे न्यायः . ## अव्यश् उद + चर--णिच् + ल्यप् . 1 कण्ठाद्यभिघातेन उत्पाद्येत्यर्थे . कर्मणि यत् . 2 उच्चारणीये वर्णादौ त्रिश् . ## त्रिश् उद् + चर--णिच्--कर्मणि शानच् . यस्योच्चारणं क्रियते तस्मिन् वर्णादौ कस्मैचित् कार्यायोच्चार्यमाणो वर्णइत्संज्ञः, भुग्धबोश् . @<[Page 1064a]>@ ## त्रिश् उदक् उत्कृष्टञ्च अवाक् अपकृष्टञ्च मयूश् निश् . उत्कृष्टापकृष्टात्मके नानाभेदे %% माघः %% शतश् ब्राश् 14, 5, 1, 19 . अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतोयात् आश्वश् गृश् 1, 7, 1, . %% . %% मनुः ## पुश् 1 तृणगडमत्स्ये, 2 कोपनपुरुषे च मेदिश् . ## पुश् विषकीटभेदे (उच्चिङ्गडे) सुश्रुते %% इत्युपक्रम्य %% इत्युक्त्वा तस्य शूकतुण्डविषत्वमप्युक्तम् %% तेषामुत्पत्तिस्थानमपि तत्रोक्तम् %% इत्युपक्रम्य %% इत्यादीन् अष्टादश कीटानभिधाय %% सुश्रुश् . ## पुश् उन्नता चूडा यस्य डस्य वा लत्वम् . ध्वजोर्धस्थे वस्त्रखण्डे . ## त्रिश् उच्चैरुन्नतं शिरोऽस्य . उन्नतमस्तके महत्तरे %% कुमाश् . वा रोः शत्वम् . ## त्रिश् उच्चैरुन्नतं श्रवोऽस्य . 1 उन्नतकर्णे समुद्रजाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे 2 अश्वभेदे पुश् . अस्य चोत्पत्तिकथा यथा %% भागश् 7 स्कश् 7 अश् . %% भागवतोक्तेरस्य सप्तमुखत्वम् . %% हरिवंश् 220 अश् . %% कुमाश् . %% %% माघः . %% गीतोक्तेः भगवद्विभूतित्वमस्य . %% हरिश् 145 अश् %% हरिश् 156 अश् अस्य वा विसर्गस्य शत्वे उच्चैश्श्रवा अप्यत्र . अस्य पृषोश् अदन्तत्वमपि . %% देवीमाश् . उच्चैरुन्नतं शब्दं शृणोति श्रु--असुन् . 3 बधिरे त्रिश् . @<[Page 1064b]>@ ## नश् घुष--भावे क्त उच्चैर्घुष्टम् . (ढेडरा) सर्वजनश्राव्यघोषणायाम् . ## पुश् घुष--घञ् उच्चैर्षोषः . 1 सर्वजनग्रश्राव्यशब्दे %% शतश् ब्राश् . 7 बश् . 2 उच्चैशब्दान्विते क्रन्दनादौ 6 बश् . 3 रुद्रमूर्तिभेदे . %% यजुश् 16, 19 . ## अव्यश् उद् + चि--डैसि . 1 तुङ्गत्वे, 2 उन्नते 3 महति 4 ऊर्ध्वदेशजाते %% पाश् . %% कुमाश् %<शिलोच्चयोऽपि क्षितिपालमुच्चै>% रघुः %% किराश् . %% माघः . %% जनोऽयमुच्चैःपदलङ्घनोत्सुकः %% कुमाश् . या वः काले बहति सलिलोद्गारमु च्चर्विमाना मेषश् . %% चन्द्रालोश् अस्य शब्दस्य गुणवाचितया प्रकर्षे तरप् तमप् च ततः अद्रव्यप्रकर्षे आमु . उच्चैस्तराम् उच्चैस्तमाम् . औन्नत्यातिशये %% कुभाश् . द्रव्यप्रकर्षे तु नामु . उच्चैस्तर उच्चैस्तम अत्युन्नतवृक्षादौ त्रिश् . अप्रियस्यीच्चैः कथने उच्चैस् + कृ--क्त्वाणमुलौ ल्यप् च . उच्चैःकारम् उच्चैःकृत्वा उच्चैःकृत्य अप्रि यमाचष्टे सिश् कौश् . ## त्रिश् उद्--छद क्त . लुप्तप्राये आच्छन्ने . उच्छन्नप्रच्छन्नग्रन्थे वेदस्याचारमूलत्वेत्यादि विधिवादे मथुराश् यथा च वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेऽपि अविगीतशिष्टाचारादेव तदनुमानंतथा समर्थनाय शब्दचिश् शब्दाप्रामाण्ये वादिपूर्वपक्षं निरस्य व्यवस्थापितं यथा . स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्तदेव त्वसिद्धं तथा हि वेदसमानार्था महाजनपरिगृहीता च स्मृतिः, स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुभानेऽपि प्रतीतिप्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवापूर्वादिपाक्यार्थज्ञानमस्तु किं वेदेन, तदर्थस्य स्मृतित एव सिद्धेः अपूर्वस्य शब्दैकवेद्यत्वेन स्मृतितोज्ञातस्य ज्ञापकत्वेनानुवादकतापत्तेश्च सा च स्मृत्यन्तरादित्यना दिरेव स्मृतिधारावश्यकी, अन्यथा मनुस्मृतेः पूर्वं तवापि वेदानुमानं न स्यात् . सर्वा च स्मृतिः स्मृतिजन्यवाक्यार्थप्रमाजन्यत्वेन महाजनपरिगृहीतत्वेन च प्रमाणमिति नान्धपरम्परा . प्रत्यक्षा च स्मृतिः स्मृतिमूलं नानुमिता अनुमितवेदवत् तस्या अनुभावकत्वात् . वेदार्थस्मृतिताप्रसिद्धिस्तु प्रसिद्धवेदमूलस्मृतिसाहचर्य भ्रमात् प्रत्यक्षवेदाबोधितलोभन्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलकत्वभ्रमात् सम्भवन्मूलालान्तराणां वेदमूलत्वं कल्पयति . अथ स्मृरिनिष्ठतद्वेवेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत् . एवं वेदार्थस्मृतिताप्रसिद्धिरपि अन्यथा महाजनपरिग्रहानादरे वेदस्मृत्योरपि प्रामाण्यं न स्यादिति चेत् न यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात् कॢप्तलोभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च . तत्र तत्प्रसिद्धौ विगान महाजनानामिति चेत् न तत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषाम्, अतएव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं, न च वेदमूलेयमिति कृत्वा स्मृतेर्महाजन प्ररिग्रहात्तन्मूलत्वं वेदमूलेयमिति प्रथमं ग्रहीतुमशक्यत्वात् शक्यत्वे वा किमनुमानेन, न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः, मन्वादिस्मृतित्वेन पूर्वं महाजनपरिग्रहेणोत्तरेषां परिग्रहादनुष्ठानाद्युपपत्तेः . एवं होलकाचारेऽपि वेदलिङ्गेनैव कर्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः, अविगीताऽलौकिकविषयकशिष्टाचारस्यवेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन भोजनाद्यावारोऽपि वेदमूलः स्यात् वेदं विनापि तत्कर्तव्यताधीसम्भवान्न तदर्थवेदैति इहापि तुल्यम् . आचारकर्तव्यतानुमानयोरनादित्वेनाचाराणां कर्तव्यतानुमानमूलकत्वान्नान्धपरम्परा . न च पूर्वानुमानसापेक्षमुत्तरामानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् साध्यव्याप्तिपक्ष धर्मतासत्त्वेन पूर्वेषां स्वतन्त्रप्रमाणत्वात् . नापीतरप्रामाण्याधीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापत्तेः . एतेन विवादपदमाचारोनिरपेक्षप्रमाणमूलकः अविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति निरस्तम् अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैवबुद्धे रुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च . न च सापेक्षत्वेन न प्रमाणता व्याप्त्यादिसत्त्वात् अन्यथा प्रमाणनैरपेक्ष्यस्य वैयर्थ्यात् . नचाचारे वेदमूलकत्वप्रसिद्धेस्तदनुमानम्, असिद्धेः व्यभिचारादन्यथोपपत्तेश्च . न च वेदमूलत्वेन महाजनपरिग्रहात्तथा . न हि वेदमूलोऽयमिति कृत्वामहाजनानां तत्परिग्रहः वेदमूलत्वस्य प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन . न च वेदमूलत्वेन महाजनपरिगृहीतोऽयमाचारः इति ज्ञात्वा तत्र महाजनपरिग्रहः, गौरवात् असिद्धेश्च पूर्बमहाजनपरिग्रहादेवोत्तरेषां परिग्रहानुष्ठानोपपत्तेः . तादृशस्मृत्याचारयोर्वेदमूलत्वेन व्याप्तेर्वेदमूलत्वसिद्धिरिति चेत् न असम्भवन्मूलान्तरस्योपाधित्वात् अन्यथा लोभन्यायमूलस्मृते स्तत्प्रसङ्गः . अस्तु स्मृत्याचारयोरनादित्वं न चाचारात् स्मृतिः स्मृत्या चाचारः इत्यन्धपरम्परा मूलीभूतप्रमाणाभावादिति वाच्यं स्मृत्याचारयोरुभयोरपि प्रमाणत्वात् . अन्यथा न ततो वेदानुमानमिति . उच्यते प्रलये पूर्बस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यसर्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः, अन्यथा मूलाभावेनान्धपरम्पराप्रसङ्गः . न च मन्वादीनामतीन्द्रियार्थदर्शित्वं तदुपायश्रवणादेस्तदानीमसत्त्वात् पूर्वपूर्वसर्गसिद्धसर्व्धज्ञा एव त इति चेत् न प्रमाणाभावात . स्मृत्याचारयोः प्रमाणमूलकत्वमेव तत्कल्पकमिति चेत् न प्रतिसर्गं तेषामन्यान्यकल्पने गोरवमित्येकस्यैव नित्यसर्वज्ञस्य कल्पनात् . न च स्मृतय एव तत्प्रणीताः तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधात्, स्मृतावेव स्मृतीनां वेदमूलत्वस्मरणाच्च . एवञ्च स्मृत्याचारयोर्महाजनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम् . अतएव %% इत्यागमोऽपि . एवञ्च पूर्वप्रत्यक्षवेदमूलावेव स्मृताचारौ अग्रे च कालक्रमेणायुरारोग्यबलश्रद्ध्वाग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् तदध्ययनविच्छेदात् शाखोच्छेदात् स्मृत्याचाराभ्यामेव कर्तव्यतामधिगत्य प्रवृत्तिः . नन्वेवं स्मृतिरस्तु वेदमूला मङ्गलाद्याचारस्तु ईश्वरादेव भविष्यति घटलिप्याइसम्प्रदायवदिति चेत् न बहुव्यापारघटि तस्य तत्तदाचारस्य गुरुत्वेन %% . %% सुश्रुतः . ## त्रिश् उद्--शल अच् . आधारातिक्रमेण सर्वतः प्लुते . शतृ . उच्छलत् तत्रैव %% माघः %% काव्यप्रश् . ल्युट् . उच्छलन परितः प्लवने नश् . ## नश् उद्--छद--णिच्--ल्युट् . 1 आच्छादाने 2 गन्धद्रव्यद्वारा देहमार्जने ca amarañãø %% ràmàø . ## त्रिश् उद्गतं शास्त्रात् प्राश् सश् . 1 अतिक्रान्तशास्त्रे 2 शास्त्रविरुद्धेऽधर्मकृत्ये च . उत्क्रान्तं शास्त्रं यत्र . शास्तातिक्रमयुक्ते उच्छास्त्रं यया तथा वर्तते उच्छास्त्रवर्तिन् शास्त्रातिक्रमेण यथेष्टचारिणि स्त्रियां ङीप् . न राज्ञः प्रतिगृह्णीयात् क्रूरस्योच्छास्त्रवर्तिनः . याश् स्मृश् . %% भागश् 7 स्कन्दश् a0 ## त्रिश् उत्क्रान्तः शासनम् . शासनातिक्रान्तरि . ## त्रिश् उद्गता शिखा यस्य प्राश् बश् . 1 उन्नताग्रे 2 उदर्चिषि वह्नौ पुश् %% रघुः . 3 तक्षकनागकुलजाते नागभेदे पुश् %% ityupakramya %% bhàø àø 57 aø . ## naø ud + शिघि आघ्राणे भावे ल्युट् . नासिकावायुनाऽन्तःस्थितकफादिनिःसारणे . %% . %% सुश्रुश् . ## स्त्री उद् + छिद--भावे क्तिन् . समूलोत्पाटने अत्यन्तसंमर्दने . %% साश् सूत्रम् . %% . प्रजानामपि चोच्छित्तिर्मृपव्यसनहेतुजा सुश्रुश् %% वृश् उश् 21 . ## त्रिश् उद् + क्त . 1 समूलं नाशिते 2 विदलिते . ## त्रिश् उन्नतं शिरोऽस्य . 1 उन्नते 2 माहात्म्यादिना उन्नतमस्तके महिमान्विते %<शैलात्मजापि पितुरुच्छिरसोऽभिलाषम्>% कुमाश् शौर्योदार्यादिना हि लोक उन्नतशिरा भवति अपकृष्टकर्मणा तु अनवरतशिराः प्रसिद्धः ## त्रिश् उत्थितं शिलीन्ध्रम् . 1 छत्राके . 2 विकसितशिलीन्द्रवुक्ते त्रिश् . %% मेघदूश् . ## त्रिश् उत् + शिष--क्त . 1 भुक्तावशिष्टे, 2 त्यक्ते च . अर्शाश् अच् . 3 अकृतशौचे भुक्तान्ने . तत्रोच्छिष्टस्याभक्ष्यता सापवादपभक्ष्यशब्दे 379 पृष्टे उक्ता तत्रायं भेदः वर्णविशेषस्योच्छिष्टभोजने पापतारतम्यात् प्रायश्चित्ततारतम्यं प्रायश्चित्तविवेकादाबुक्तं यथा %% चतुरृषिवचनम् . %% प्राश् विश् . %% शङ्खलिश् %% प्राश् विश् . यथा पस्तम्बः . %% . %% प्राश् विश् . यथा सुमन्तुः . %<शूद्रोच्छिष्टभोजने त्रिरात्रमघमर्षणञ्च जपेत्>% %% प्राश् विश् . यथा %% . तथा विष्णुरपि न्यायप्राप्तमेवार्थमन्वाह . %<आमश्राद्धाशने त्रिरात्रं, वर्तेत ब्राह्मणः शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रं वैश्योच्छिष्टाशने पञ्चरात्रम्, राजन्योच्छिष्टाशने त्रिरात्रम्, राजन्यः शूद्रोच्छिष्टाशने पञ्चरात्रम् बैश्योच्छिष्टाशने . त्रिरात्रं वैश्यः शूद्रोच्छिष्टाशने च>% %% प्राश् विश् . %% अङ्गिराः एतदज्ञानविषयं ज्ञानतो द्वैगुण्यादिकम् प्राश् विश् . मनुनापि सामान्याभ्योज्यप्रकरणे . शुष्कं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च %% इति चोक्तम् . शूद्रस्य तु द्विजोच्छिष्टभोजने न दोषः . द्विजोच्छिष्टन्तु भोजनमिति तस्य मनुना तद्वृत्तितयोक्तेः . एकपङ्क्तिस्थमध्ये केनचिदग्रे भोजनपात्रत्यागे तत्पङ्क्तेस्थानां तदन्नमुच्छिष्टवत् यथा %% व्यासः . जलादिना पङ्क्तिभेदाकरणे तु शङ्खः %% . %% देवलः अज्ञानादुच्छिष्टादिभोजने तदुत्तार्यमित्याह %% वमनपक्षेऽपि अल्पप्रायश्चित्तं भवत्येव %<आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ब्राह्मणः, शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रमुपवसेत्>% विष्णुना वमनोत्तरमपि प्रायश्चित्त विधानात् %% मिताश् आपश् वचनन्तु ब्राह्मणस्य सकृदज्ञानविषयम् बलात्कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युच्छिष्टपरमिति प्राश् तश् रघुश् . अन्त्यजैः बलात्कारिते उच्छिष्टादेर्मार्जमेऽपि दोषएव . %% इत्याद्यभिधाय %% देवलोक्तेः . उच्छिष्टचाण्डादिस्पर्शेऽपि दोषः प्राश् तश् उक्तः यथा . आपस्तम्बः %% . %% प्राश् तश् रघुश् . काश्यपः श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः . यद्युच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत् . %% . प्राश् तश् ब्रह्मपुराणे %% . %% प्रायश्चित्तविवेकः . %% श्राश् तश् गोभिलः . 3 दत्तावशिष्टे च . %% श्राश् तश् ब्रह्मपुश् . %% श्राश् तश् ब्रह्मपुश् . %% श्राश् तश् स्मृतिः . %% श्राद्धचिन्तामणिः . 4 मघुनि . मक्षिकोच्छिष्टत्वात्तस्य तथात्वम् . %% पुश् . उष्टिमोदनः . ## पुश् तन्त्रोक्ते गणपतिभेदे . तस्य मन्त्रध्यानादिकं तत्रैव दृश्यम् %% %% . अनुच्छिष्टो न सिध्येत्तु तस्मादेवं समाचरेत् . %% इति च तत्रैव ## स्त्री तन्त्रोक्ते मातङ्गीदेवीमूर्तिभेदे . तस्या मन्त्रध्यानादिकं तन्त्रसारे दृश्यम् . %% इत्युपक्रम्य %% इति च तत्रैव . ## पुश् उच्छिष्टं पञ्चयज्ञावशिष्टं भोत्तनमस्य . 1 पञ्चयज्ञावशिष्टस्य भक्षके %% मनुना तथा भोजने किल्विषतारकत्वकीर्तनात् तथा भोजनस्य कर्तव्यत्वम् . उच्छिष्टं देवनैवेद्यावशिष्टं भोजनमस्य . 2 देवनैवेद्यभोजके च . %% गीतायां देवानि वेद्ने दोषश्रवणात् देवाय दत्त्वैव भोज्यता . ## त्रिश् उच्छिष्टं इतरस्य भुक्तावशिष्टं भुङ्क्ते भुज--णिनि . निषिद्धोच्छिष्टभोक्तरि %% मनुः . ## नश् उच्छिष्टं भ्रमरोच्छिष्टं भधु तेन मोदते वर्धते मुद--ल्यु . (मोम) सिक्थके . ## त्रिश् उद् + शिष--वेदे निश् क्यप् . अवशेषणोये लोके तु ण्यदेव . उच्छेष्यम् अवशेषणीयेऽन्नादौ त्रिश् . ## नश् उत्यापितं शय्यातौत्तोल्य स्थापितं शीर्षं यस्मिन् प्राश् वश् कप् . शीर्षोपधाने (वालिश) . प्राश् 6 बश् . 2 उन्नतशीर्षके धान्यादौ त्रिश् हलाश् . ऊर्ध्वं शीर्षे कायति कै--क . 3 शिरःप्रदेशे %% मनुः उच्छीर्षके वास्तुपुरुषस्य शिरः प्रदेशे कुल्लूकभट्टः . ## त्रिश् उर्धतः शुष्कम् प्राश् सश् . उर्ध्वप्रदेशात् शुष्के . ## त्रिश् उद्--श्वि--क्त . 1 उन्नते 2 स्फीते च %% साश् दश् . %% दशकुश् . भावे क्त . 3 स्फीततायाम् . (फोला) ## त्रिश् उद्गतं शृङ्खलातः निराश् सश् . 1 बन्धनरहिते, 2 नियन्तृरहिते, 3 अप्रतिबन्धे च . %% %% माघः . ## त्रिश् उद् + छिद--तृच् स्त्रियां ङीप् . 1 समूलमुत्पाटके 2 नाशके च . ## पुश् उद् + छिद--भावे घञ् . 1 समूलोत्पाटने 2 विनाशने च %% हितोश् %% bhàø àø 95 aø . %% रघुः . भावे ल्युट् . उच्छेदनमप्यत्र नश् %% आश् पश् 163 अश् . ## त्रिश् उच्छेदमर्हति उच्छेद + अर्हार्थे यत्! 1 उच्छेदार्हे उद् + छिद--कर्मणि ण्यत् . 2 समूलमुत्पाटमीये च . ## नश् उच्छिष्यते उद् + शिष--कर्मणि ल्युट् . 1 उच्छिष्टे %% उच्छेपणन्तु तत्तिष्टेत् यावद्विप्रा विसर्जिताः मनुः %% दशकुश् . भावे ल्युट् . 2 भुक्तावशेषणे . ## त्रिश् उद् + शुष--णिच्--ल्यु . 1 मन्तापके, 2 ऊर्धशोषके च %% गीता . भावे ल्युट् . 3 सम्यक्शोषणे . %% रामाश् . %% रामाश् . ## त्रिश् उद् + शुष--बाश् उक . ऊर्धशोषप्राप्ते, %% शतश् ब्राश् 12, 1, 1, 1 ## पुश् उद् + श्रि--करणे अच् घञ् वा . 1 उन्नततायाम् उन्नततया हि ऊर्ध्वमाश्रोयते इति तस्यास्तंथात्वम् . %% bhàø vaø 312 aø . %% nãtiø %% bhàø àø 63 aø . pràsàdaiþ sukçtocchràyaiþ bhàø àø 185 aø . %% yàø स्मृतिः . %% कटसश् . %<शृङ्गोच्छ्रायैः कुमुदविशदे योवितत्य स्थितः खम्>% मेघदूश् . %% किराश् . 2 उच्चद्रव्याङ्के %% लीलाश् . ## बश् उद् + श्रि करणे--ल्युट् . 1 औन्नत्ये उद् + श्रिकर्तरि ल्यु . 2 उत्कृष्टे त्रिश् . %% आश्वश् गृश् 4, 9, 21 . उच्छ्रयणानि उत्कृष्टानि नाराश् वृत्तिः . ## नश् उद् + श्रु--णिच् + ल्युट् . उच्चैःश्रावणे उद्घोषे %% विष्णुश् . %% प्राश् तश् रघुनन्दनः . ## त्रिश् उद् + श्रि--कर्तरि क्त . उन्नते 1 ऊर्ध्वदेशं प्राप्ते . %% माघः . 2 संजाते 3 समुन्नद्धे 4 प्रवृद्धे च मेदिश् . 5 त्यक्ते हेमच0 ## स्त्री उदु + श्रि--बाश् करणे क्तिन् . 1 उच्छ्रये उच्चतायाम् 2 उत्कर्षे च %% मनुः . %% सुश्रुश् . 3 उच्चसंख्यायाम् %% लोलाश् . ## नश् उद् + श्वस--क्त . 1 विकाशिते, 2 जीयिते, 3 स्फुरिते विशदोच्छ्वसितेव मेदिनिः रघुः . 4 प्राणेषु च %% शकुश् . कर्तरि क्त . 5 उच्छ्वासयुक्ते 6 आश्वास युक्ते च त्रिश् . %% मेषदूश् . ## पुश् उद् + श्वस--घञ् . 1 अन्तर्मुखश्वासे, आख्यायिका याः 2 परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राणवायोर्दीर्घगत्या 3 बहिर्गतौ 4 आश्वासे च . %% कात्याश् %% निश्वासोच्छ्वाससंक्षोभस्वप्नान् गर्भोऽधिगच्छति तुश्रुश् . उच्छ्वासवहनाडीभेदास्तु तत्र दर्शिताः . ऊर्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यः शरीरं धारयन्ति %% . %<शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत् . काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्जयेत्>% सुश्रुश् . %% सुश्रुश् . उच्छ्वासश्चदीर्घनिश्वासः स च यावत्कालेन श्वासरूपप्राणक्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्यन्तप्राणवायोर्बहिर्गमने भवति . %% मेघदूश् %% कात्याश् 4, 8, 29 . ## त्रिश् उद् + श्वस--णिनि स्त्रियां ङीप् . 1 ऊर्धश्वासयुक्ते 2 दीर्षनिश्वासयुक्ते . %% मेघश् . 4 उद्गते च %% कुमाश् %% मेघश् %<5 ऊर्धश्वासयुक्ते मुमूर्षौ>% %% वृश् उश् उत्क्रमनशब्दे दृश्यम् . ## उञ्छे (कणशआदाने) तुदाश् इदित् परश् सकश् सेट् . उञ्छति अउञ्छीत् . उञ्छाम्--बभूव आस चकार . उञ्छिता उञ्छ्यत् उञ्छिष्यति अउञ्छिष्यत् . उञ्छः उञ्छनम् उञ्छितः . प्र + मार्जने प्रोञ्छनं (पोछा) प्रोञ्छितः . ## बन्धे समापने च विरासे पाश् तुदाश् परश् सकश् सेट् . उच्छति औच्छीत् उच्छाम् बभूव आस--चकार . उच्छिता उच्छ्यात् उच्छिष्यति औच्छिष्यत् . णिच् उच्छयति ते औतिच्छत् औचिच्छत् त . सनि उतिच्छिषति उचिच्छिषति . ईदित् तेन निष्ठाया नेट् . उष्टः . ## स्त्री विक्रमादित्यराजधान्याम् अवन्तीपुर्याम् अवन्तीशब्दे विवृतिः . %% मेघदूश् . इयञ्च लङ्कावधिमेरुपर्यन्तसमरेखास्थपुरीमध्येऽनन्यतमा यथाह श्रोपतिः %% . सूश् सिश् तु सामान्येनोक्तम् यथा %% . %% रश् màø . %% såø siø . ## naø ud + ji--jha . raivataparvate हेमश् . ## पुश् उतङ्कमुनेराश्रमान्तिके समुद्रसविधे मरुभूमिषु वालुकामयदेशभेदे . यत्र हि मधुपुत्रो धुन्धुरुतङ्कप्रार्थितेन कुवलाश्वेन विष्णुतेजसा वृंहितवीर्येण निपातितः तत्कथा यथा भाश् हरिवंश् 11 अश् . %% . इत्युपक्रम्य तद्बधोवर्णितस्तत् कथाधुन्धुमारशब्दे दर्शयिष्यते 2 उत्तरदेशस्थेऽपि देशभेदे %% इत्युपक्रम्य %% भाश् वश् 130 अश् देशभेद उक्तः . ## नश् उद् + जस--णिच्--ल्युट् . 1 मारणे बधे एतद्योगे कर्मणः संबन्धत्वविवक्षया षष्ठी प्रतिपदविहिततया च तया षष्ठ्या न समासः %% सिश् कौश् . %% वार्तिश् . %% भर्तृश् तथैवोक्तम् ## त्रिश् उद् + घ्रा--श . आघ्राणकर्तरि . ## स्त्री उद् + जि--क्तिन् . उत्कृष्टजये %% यजुश् 2, 25 . %% वेददीश् . %% कात्याश् 10, 7, 14 . %% कात्याश् 14, 5, 31 . अग्नीषोमयोरुज्जितिमनूज्जेषम् . %% इन्द्राग्न्योरुज्जितिमनूज्जयति शतश् ब्राश् 1, 8, 3, 1, 2, 3, 4 . 2 उज्जयलिङ्गयुक्तमन्त्रकरणकाहुतौ च . %% इत्युपक्रम्य %% इत्यादि शतश् ब्राश् 2, 2, 16, 17 उक्तम् . ## त्रिश् उद् + हा--शानच् . udgacchati . @<[Page 1070a]>@ ## त्रिश् उद् + जीव--णिनि . नाशप्रायताप्राप्त्युत्तरं पुनरुज्जीवनवति . ## पुश् उद् + जृभि--घञ् . 1 विकाशे 2 स्फुटने . उद्गता जृम्भा (हाइतीला) यस्मात् प्राश् बश् गतलोपः . 3 मुखविकाशनभेदे 3 कर्तरि अच् . 4 प्रकाशान्विते 5 उज्जृम्भावति त्रिश् %% माघः ## नश् उद् + जुभि--भावे ल्युट् . विकाशे मुखविकाशनभेदे व्यापारे (हाइतोला) . %% सुश्रुतः . उद् + जृभि--a . उज्जृम्भाऽप्यत्र स्त्री . ## त्रिश् उद् + जृभि--क्त . विकासिते . भावे क्त . 2 चेष्टायाम् (हाइतोला) 3 मुखव्यापारभेदे नश् . ## पुश् उदा + जिष--गत्याम् भावे घञ् . 1 उत्कर्षप्राप्तौ उज्जिति शब्दे उदाश् . अच् . 2 उत्कृष्टे त्रिश् . ## त्रिश् उद् + जिष--गत्यां णिनि स्त्रियां ङीप् . उत्कर्ष प्राप्ते %% यजुश् 17, 85 %% वेददीश् . ## नश् उद्गता ज्या यस्य प्राश् वा गतलोपः . %<आरोपितमौर्वीके धनुषि . उज्ज्यधन्वाः>% कात्याश् 22, 3, 17 . %% कर्कश् . उत्क्रान्ता अवतारिता ज्या यतः प्राश् 5 बश् वा क्रान्तलोपः . अवतारितमौर्कीके धनुषि %% छाश् उश् . ## त्रिश् उद् + ज्वल--अच् . 1 दीप्ते, 2 विशदे, 3 विकाशिनि च . 4 शृङ्गाररसे पुश् . स राशिरासीन्महसां महोज्ज्वलः %<शृङ्गारभङ्ग्या महाकाव्येचारुणि नैषधीयचरिते सर्गोनिसर्गीज्ज्वलः>% नैषश् . %% अविरतमुद्धतिमुज्ज्वलां दधानैः माघः . %% साश् दश् %% साश् दश् %% सुश्रुश् . अस्य च रसान्तरत्वं गोस्वामिग्रन्थे स्थितम् . 5 स्वर्णेनश् राजनिश् धातुमध्ये तस्याद्दीप्तोत्वात्तथात्वम् . तस्य भावः ष्यञ् औज्ज्वल्य त्व . उज्ज्वलत्व तद्भावे नश् . तल् . उज्ज्वलता स्त्री तत्रैव . ## पुश् उणादिवृत्तिकारके विद्वद्भेदे . तस्येदम् . छ . उज्ज्वदत्तीय तत्कृतग्रन्थे पुश् तत्कृतवृत्तौ तु स्त्री . ## नश् उद् + ज्वल--भावे ल्युट् . 1 उद्दीप्तौ 2 वैशद्ये च . ## त्यागे तुदाश् परश् सकश् सेट् . उज्झति %% नैषश् . %% चौरपञ्चाशिका . %% भट्टिः . %% . %% %% सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् %% इति च रघुः . अतः %% पाश् निश् क्यप् नदे कर्तरि झस्य धत्वग् . %%þ सिश् कौश् . प्र + प्रकर्षेण त्यागे . %% प्रश् बोश् . %% हितोश् . सम् + सम्यक्त्यागे . ## त्रिश् उज्झति उज्झ--अच् . त्यागिनि . %% मनुः . ## पुश् उछि--घञ् . %% बौधाश् स्मृत्युक्तेकणश आदाने . %<शिलोञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः>% मनुः . %% मनुः . %% रघुः . %% %% शिलोञ्छवृत्तिधर्मात्मा मुद्गल संयतेन्द्रियः भाश् वश् 159 अश् . %% मनुः . %% मनुः . अस्य क्लीवताऽपि %% निगमोक्तेः %% स्मृत्यन्तरे चोक्तम् . उञ्छ शिलमिति समस्तमपि शब्दान्तरं केचिदिच्छन्ति . उञ्छेन पक्षिचञ्चूवद्ग्रहणेन शिल्यते संचीयते इति तद्व्युत्पत्तेः %<ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् . मृतन्तु याचितं भैक्ष्यं प्रभृतं कर्षणं स्मृतम्>% मनुः . ## रश् उछि--भावे ल्युट् . आपणक्षेत्रादिपतिस्य क्षेत्रस्वामिगृहीतविक्रीतावशिष्टस्य धान्यादेः कणश आदाने ## नश् शिल--अपहारे क 3 तश् . क्षेत्रस्वाभिना गृहीतशस्यात् क्षेत्रात्कणशः समुच्चयरूपे आहरणे . अस्य दन्त्यमकारमध्यतामपि केचित् पृषोदरादिश् कल्पयन्ति . ## नश् उ + टक् नेत्त्वम् . 1 तृणे, 2 पर्णे च . ## पुंनश् उटेभ्यो जायते जन + ड . पत्रादिनिर्मितशालायां मुन्यादिगृहे . %% %% रघुः %% कुमा0 ## गतौ भ्वाश् परश् सकश् सेट् . ओठति ओठीत् . उवोठ ऊठतुः ओठिता उठ्यात् ओठिष्यति औठिष्यत् . ## संहतौ सौत्रश् परश् अकश् सेट् . ओडति औडीत् . उवोड ऊडतुः . ओडिता उड्यात् ओडिष्यति औडिष्यत् . उडु ## स्त्री नश् उड--बाश् कु . 1 नक्षत्रे, 2 जले च स्त्रीत्वे वा ऊङ् . %% . %% माघः . ## नश् उडूनां चक्रमिव मण्डलम् . 1 नक्षत्रमण्डले भचक्रे तस्य संस्थितिश्च सिश् शिश् उक्ता उच्चशब्दे तच्च दर्शितम् . उडुचक्रस्वरूपादि सूश् सिश् उक्तम् यथा %% . %% रश् नाश् . तस्योत्पत्तिविभागस्तत्रैव . %% सूश् सिश् . %% रश् नाश् . तत्र राशिनक्षत्रनामानि ज्योतिश् तश् उक्तानि यथा %% . %% अश्विन्यादिनक्षत्राणां तारासंख्यातत्सन्निवेशस्वरूपं च श्रीपतिनोक्तम् . %% . भचक्रपरिधिमानम् सिश् शिश् उक्तम् %% (2598898850 योजनानि) कक्षां गृणन्ति गणका भगणस्य चेमाम् . तस्य भूमध्यातुच्छ्रितियोजनानि तु तत्रोक्तानि यथा %% (41263658) नक्षत्रमण्डलभवः श्रवणो निरुक्तः . अस्य च द्वादशधा विभक्तस्य प्रवहवायुना भ्राम्यमाणस्य दिने षणामुदयः रात्रौ च षणामिति भेदः . %% सिश् शिश् उक्तेः . 2 ताराणां समूहे च %% माघः . ## पुश् उडुनि जले पाति पा--क . 1 प्लवे भेलायाम् . %% bhàø àø 81 aø . वहन्तोवारिबहुलं फेनोडुपपरिप्लुतम् . भाश् वश् 146 . %% रघुः . उडुरूपजलसन्तारहेतुत्वादस्य उडुपत्वम् . चर्मावनद्धयानपात्रे नश् तच्छ्लोकव्याख्याने मल्लिनाथेन उडुपेन चर्मावनद्धयानपात्रेणेत्यभिधाय %% सज्जनोक्तिरुदाहृता . पृषोश् . उडपोऽपि plave amarañãø . उडूनि उडूर्पा नक्षत्राणि पाति पा--क . 2 चन्द्रे स हि ताराणां पतिरतस्तद्रक्षकः . उडूनां दिवा हि सूर्यकिरणैरभिभवादप्रकाशत्वेन रात्रौ च प्रकाशवत्त्येन निशाधीशचन्द्रस्य ततपतित्वम् . एवम् %% काश् खश् प्रजापतिना तदधीशत्वदानमुक्तम् . गोतायामपि %% इत्युक्तेः तन्मध्ये तस्य श्रेष्ठत्वादपि तत्पतिता %% वृहश् संश् तस्य जलमयत्वोक्तेः उडुमयत्वात् जलमयत्वात् तस्य उडुपतित्वं वा बोध्यम् दक्षकन्याश्विन्यादितारापतित्वाद्वा तथात्वम् . ## पुश् उडूनां पतिः . 1 चन्द्रे 2 जलेशे वरुणे च . %% माघः . %% कुमाश् . ## पुश् उडूनां पन्था' . आकाशे . तत्र हि उडूनां प्रत्यहं प्रवहवायुना भ्रमणात् तथात्वम् . ## पुश् उं शम्भुं वृणोति ख उम्बरः उत्कृष्टः उम्बरः pràø saø pçùãø dasya và डत्वम् . (यज्ञ डुमुर) 1 यज्ञाङ्गे वृक्षे 2 ताम्रे च, ग्रहावग्रहण्याम् 3 देहल्याम् 4 कुष्ठभेदे च नश् . %% इति भाश् वश् उक्तगुणकः . तस्य विकारः अण् . औ(दु)डुम्बर तद्विकारे पात्रादौ त्रिश् . स्त्रियां ङीप् . %% स्मृतिः . %% श्रुतिः . ## स्त्री उड्रब्धरस्य पर्णमिव पर्णमस्याः गौराश् ङीष् . दन्तीवृक्षे शब्दचश् . ## पुश् उडुषु राजते राज--क्विप् . चन्द्रे . अच्, उडूनां राजा टच् समःश् वा . उडुराजोऽप्यत्र %% भागश् 10, 29 अश् . ## पुश् उडुरिव लोमास्य . ऋषिभेदे . तस्यापत्यम् बाह्वाश् इञ् . औडुलोमि तदपत्ये पुंस्त्रीश् . बहुषु अकारः . उडुलोमाः . ## नश् उद् + डी--ल्युट् . पक्षिणामूर्धगतौ %% नैषश् . ## त्रिश् उत्कृष्टो डामरः प्राश् सश् . 1 उद्भटे 2 श्रेष्ठे च 3 तन्त्रभेदे पुश् . ## नश् उद + डी--भावे क्त . ऊर्ध्वेत्पतनरूपे स्वगगतिभेदे . ## नश् उद् + डी--ड उड्डःस इवाचरति क्यङ् उड्डीय--भावे ल्युट् . उत्पतने . %% माश् आश् 233 अश् . उड्डीय--कर्तरि ताच्छील्ये वा चानश् . उड्डीयमान उड्डयन कर्तरि तच्छीले च त्रिश् . ## पुश् उद् + डी--क्विप् तस्य ईशः . उत्पतन कर्तृणामीश्वरे 1 महादेवे 2 तन्त्रभेदे च मेदिश् . योगिनां हि उत्पतनं योगशास्त्रप्रसिद्धम् महादेवस्य च तदीशत्वात् तथात्वम् . उड्डीशत्रन्त्रस्य तु उत्पतनसाधनोपायविधायकत्वात् तथात्वम् . ## पुश् उड--सौश् बाश् रक् र वा u--र--रक् वा डुगागमोवा . कूर्मविभागस्थप्राच्यदेशभेदे %% भाश् षश् 56 अश् . o(u)ड्रदेशश्च कूर्मविभागे वृश् संश् प्राच्यतयोक्तः यथा %% इति . स च उत्कलात् भिन्नएव तत्रैवानन्तरम् पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः इत्युक्तेः . भारते च सहदेवदक्षिणदिग्विजये पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः सश् 30 अश् उक्तेस्तस्य हस्तिनानगरीतः दक्षिणत्वात् तथात्वम् कूर्मविभागे प्राच्यत्वमिति न विरोधः . सर्वत्र उड्रशब्दश्रवणात् उकारादित्वम् रघुनन्दनेन तु ओड्रादिदेशव्यवस्थितमित्युक्तत्वात् ओकारादित्वमपि . अस्य देशवाचित्वात् तस्य राजा तदस्याभिजन इत्यर्थे च अण् . औड्र तद्राजे तद्वासिनि च बहुषु तस्य लुक् . उड्रः तद्राजेषु तन्निवासिषु च . ## त्रिश् ओण--अपसारणे ण्वुल्गौराश् उणक इति पाठात् निश् ह्रस्वः . अपसारके . स्त्रियां गौराश् ङीष् . उणकी . ## पुश् उण्प्रत्यय आदिर्येषाम् . शाकटायनोक्ते उण्प्रभृतौ प्रत्ययसमुदाये . %% %% पाश् . %% पाश् भाश् . व्युत्पन्ना इति पाठान्तरम् . व्युत्पत्तिपक्षाभिप्रायेणैव %% इति भट्टौ कार्यमित्यत्र द्वितीया अव्युत्पन्नत्वे सा म स्यादिति बोध्यम् उणादिवृत्तिश्च उज्ज्वलदत्तकृता प्रसिद्धा . ## पुश् %% इति सुश्रुतोक्ते रुधिरकिट्टजाते देहस्थमलाशये कोष्ठभेदे तन्मलविभाजकत्वं कलाभेदस्य तत्रीक्तं यथा %% सुश्रुश् देहप्रत्यङ्गविभागमुक्त्वा सुश्रुश् %% इत्युक्तम् . स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च . हृदुण्डुकः फुष्फुसश्च कोष्ठ इत्यभिधीयते इति तस्य आमान्नपक्वमूत्राद्याधारमुक्तम् . शल्योद्धारे च तत्रैव . अस्थिशल्यमन्यद्वा तिर्यक् कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकसूत्रबद्धम् द्रवभक्तोपहितं पाययेत् . ## अव्यश् u--क्विप् . 1 प्रश्ने 2 वितर्के 3 संशये 4 अत्यर्थे 5 ऊर्धे च . 6 उदिते त्रिश् . %% छाश् उश् . उद् इति वा छेदः . ## अव्यश् u--क्त . 1 विकल्पे, 2 समुच्चये, 3 वितर्के, 4 प्रश्ने, 5 atyartheca . %% yajuø 29, 12 . %% bhàø àø 362 aø . %% bhàø saø 221 aø . %% शकुश् . %% वीरचश् %% रघुः . %% किराश् . %% ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत गीता . ## त्रिश् वेञ--क्त . स्यूते ग्रथिते अमरः %% श्रुतिः ## पुश् आयोदधैम्यशिष्यवेदनामकस्य मुनेः शिष्यमेदे तदुपाख्यानञ्च bhàø àø 3 aø . वेदमुनिं प्रक्रम्य %% इत्युपक्रम्य %% इत्यन्तेन विस्तरेण तच्चरितमुपवर्णितम् . तस्यायं संक्षेपः . गुरुदक्षिणादानार्थं गुरवे उतङ्केन निवेदिते गुरुणा स्वपत्नीयचनात् पौष्यनृपबधूधृतकुण्डलद्वयमेव गुरुदक्षिणात्वेन कल्पितम् तच्च पौष्यनृपपत्नीधृतं कुण्डलद्वयं प्रार्थ्य आनयतस्तस्य प्रमादतस्तक्षकेणापहृतम् अथ वह्नितो लब्धवरप्रसादात् नागलोकं गत्वा धूमप्राचुर्येण नागलोकावरणे तद्भयात्तत्कुण्डलद्वयं नागैर्दत्तमानीय पुरुपत्न्यै दत्तमिति 2 भार्गवे गौतमस्य शिष्यभेदे च तत्कथा भारते %% . आश्वश् 56 अश् . इतःपरं तत्कुण्डलानयनादिकं नागतक्षकविघ्नमुपवर्ण्य वह्निप्रमादात्तत् नागलोकादानीय गुरुपत्न्यै तद्दानमुक्तमित्ययं संक्षेपो विस्तरस्तत्र दृश्यः . अस्यैव तोयाभिलाषपूरणार्थमीश्वरेण उतङ्कमेघः प्रवर्तितः तत्कथा उतङ्कमेशषब्दे दृश्या . ## पुश् उतङ्कार्थमीश्वरेण प्रवर्तितोमेघः . मरुदेशस्थोतङ्कतोयाकाङ्क्षापूरणार्थमीश्वरेण कृष्णेन नियोजिते मेघे . तत्कथा भाश् आश्वश् 55 अश् . %% . ## पुश् अङ्गिरसः श्रद्वायां पत्न्यामुत्पन्ने गुरोर्ज्येष्ठभ्रातरि . %% bhàø àø 66 aø . तस्यापत्यम् अण् औतथ्यः स च उतथ्येन ममतायामुत्पन्नः वृहस्पतिशापात् जात्यन्धतां प्राप्तस्तत्कथा यथा %% . bhàø àø 104 aø . %<शूद्रावेदी पतयत्रेरुतथ्यतनयस्य च>% मनुः . %% कुल्लूश् . तस्य उतथ्यपौत्रत्वेऽपि तत्कुलवर्धनात्तथात्वं तस्य जात्यन्धतया स्मृतिकर्तृत्वाभावेन तत्पौत्रस्यैव गौतमस्य स्मृति कर्तृत्वात् तस्यैव सम्मतिकथनं युक्तमिति %% माघः . अयञ्च आङ्गिरसगोत्रप्रवरमध्यस्थ ऋषिभेदः 817 पृश् विवृतः . ## पुश् 6 तश् . वृहस्पतौ उतथ्यावरजादयोऽप्यत्र . %% . ## अव्यश् उत च आहो च द्वश् . 1 विकल्पे, 2 प्रश्ने 3 विचारे च ## त्रिश् उद्गतं मनोऽस्य उद् + ni0--क . 1 उन्ममस्के 2 अन्यमनस्के . %% कुमाश् . %% मेघश् . %% माघः . ## त्रिश् उद्गतः उन्नतो--कचोऽस्य . 1 विकचे केशशून्ये 2 उन्नत केशे ca %% bhàø àø 156 . ## puø अतीव कटति उद् + कट--अच् . 1 रक्तेक्षौ, 2 शरे च 3 त्वक्पत्रे . (तेजपात) 4 गुडत्वचि (दारचिनि) च नश् . 4 अविसंवादिविषये त्रिश् . उत्ककोटिसम्भवना तत्रौत्कट्यं विषयताविशेषः स च अविसवादिप्रवृत्तिप्रयोजकताप्रयोज्य इति नव्यनैयायिकाः . उद्गतः कटः आवरणं यस्य प्रादिश् बश् . 5 तीव्रे त्रिश् . 6 भिन्नकटे गजे पुश् . %% रामाश् . मदोत्कटः . %<शुक्रशोणिसंयोगे यो भवेद्दोष उत्कटः>% सुश्रुश् %% भाश् सश् 6 3 अश् . 6 विषमे त्रिश् उत्कठाशनम् %% भाश् वश् 156 अश् . 7 सइंहीलतायाम् स्त्री . ## पुश् उद्गतः कण्ठं पादोयत्र . %% इति रत्यङ्गेबन्धभेदे उन्नतःकण्ठो यस्य . 2 उद्ग्रीवे त्रिश् . %% रघुः . ## स्त्रीश् उद् + कठि--a . इष्टलाभाय कालासहनरूमे 1 औत्सुक्ये 2 चिन्तयाञ्च . %% शकुश् . %% पदाङ्कदूश् %% केकोत्कण्ठा भवनशिखिनः मेघदूश् . ## त्रिश् उत्कण्ठा जाताऽस्य तारकादिश् इतच् . 1 उत्कण्ठायुक्ते 2 नायिकाभेदे स्त्री . %% मेघदूश् . नाषिकाभेदस्तु %<आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत् प्रियः . तदनागमदुःखेन विरहोत्कणिटता तु सा>% साश् दश् उक्तः . उत्कण्ठिताऽसि तरले! न हि नहि सखि! पिच्छिलः पन्थाः साश् दश् . ## स्त्री उत्कं तनोति तन--ड . गजपिप्पल्याम् शब्दचश् उत्कस्य भावः तल् . 2 उत्सुकतायाम् . ## त्रिश् उन्नतः कन्धरोऽस्य प्राश् बश् वा नतलोपः . उन्नतग्रीवे %% माघः . ## पुश् उत्कृष्टः कम्पः प्राश् तश् . 1 कामादिजनिते कम्पने . %% मावः . भावे ल्युट् . उत्कम्पनमप्यत्र नश् . व्याधिर्जरा%% शैत्यभवस्योत्कम्पनादयः इति च साश् दश् . उत्कम्पते अच् . 2 उत्कम्पान्विते त्रिश् . %% आश् पश् 30 अश् . णिनि . उत्कम्पिन् स्त्रियां ङीप् . उत्कम्पान्विते, उत्कम्पयति णिजन्तात् णिनि उत्कम्पकारके ca %% ràmàø . ## puø ud + ké--ap . 1 धान्यादीनां राशीकरणे 2 प्रसारणे, 3 तृणापसारणे 4 हस्तपदादिविक्षेपे 5 समूहे च . %% सुश्रुश् . %% भाश् वश् 11150 . कर्मणि अप् . 6 उत्कीर्यमाणे धूल्यादौ %% शतश् ब्राश् 3, 6, 1, 6, . उत्कीर्यतेऽत्र आधारे अप् . पांश्वादेरुत्क्षेपाधारे गर्तादौ, %% कात्याश् 1, 3, 42, सञ्चरोमार्गः चत्वालोगर्तः उत्करस्तत्क्षेपणगर्तस्तयोरन्तरालेन विहितकार्यार्थं सञ्चारमार्गः . %% कात्याश् 1, 3, 43, . ## पुश् चतुरर्थ्याम् %% पाश् विहितछप्रत्ययनिमित्ते शब्दगणे स च गणः %% . छ उत्ककरीय तत्सन्निहितदेशादौ त्रिश् . ## त्रिश् उन्नतःकर्णो यस्य यस्मिन् वा प्राश् बश् वा नतलोपः . कृतकर्णोत्तोलने %% माघः . ## नश् उत् + कृत--ल्युट् . 1 छेदने 2 उत्पाटने %% सुश्रुश् उत्कर्तनञ्च मूढगर्भचिकित्सोपायः . सुश्रुते दर्शितः यथा . %% . उत्कर्तनकर्मयोग्यता च पुष्पफलालाबुकालिन्दकत्रपुसैर्वारुककर्कारुकप्रभृतिषु च्छेद्यविशेषान् दर्शयेदुत्कर्तनपरिकर्तनानि चोपदिशेत् सुश्रुश् उक्तवस्तुषु उपरिशस्त्र चालने तदीमोपरिस्थ शूकमात्रखण्डनं न त्वक्खण्डनं यथाभबति एवं गर्मरक्षणेन उपरितनवस्तुमात्रच्छेदनं यत्तदुत्कर्त नमिति शिक्षार्थमुक्तमिति तात्पर्यम् . 2 उत्पाट्यच्छेदने च . ## पुश् उद् + कृष--घञ् . 1 प्राशस्त्ये 2 अतिशके 3 स्वकालात् परकालकर्तव्यतायाम् . यथा पतितमासिकानां स्वकाले दैवादकरणे मृतसजातीयपरमासीयतिथौ करणम् %% इति स्मृतौतथा विधानात्तस्य तथात्वम् . %% रघुः . स्त्रीणाञ्च उत्कर्षः भर्तृगुणेनैव %% मनुः . %% मनुः . उत्कर्षः निमित्ततयाऽस्त्यस्य अच् . 4 उत्कर्षनिमित्ते त्रिश् %% याश् स्मृश् . उत्कर्ममुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोहम् इत्यनृतभाषणम् मिताश् . उत्कृष्यते अपकृष्टे भ्योगुणविशेषेण विभज्यत इति व्युत्पत्त्या गुणविशेषद्वारैव अपकृष्टात् विभजनम् . स च स्वस्वजातिषु उत्तमगुणेनैव . तत्र विप्राणां विनयविद्यादिना, राज्ञां शौर्यवीर्यदिना, वैश्यानां धनादिना, शूद्राणां नम्रतादिना . एवमन्यवस्तुन्यपि यथायथमूह्यम् . द्वयोर्मध्ये एकस्योत्कर्षेऽर्थे तरप् विद्वत्तरः शूरतरः बहूनां मध्ये तु तमप् . विद्वत्तमः शूरतमः इत्यादि . %% साश् दश् . %% साश् दश् . %% सुश्रुश् भावे ल्युट् . उत्कर्षणप्यत्र नश् . उत्कृष्यते कर्णणि घञ् . 5 उत्कर्षान्विते . उद्धृत्य कर्षः . 6 उत्पाट्यकर्षणे उद्धरणे पुश् %% माघः . ल्युट् . उत्कर्षणमप्यत्र नश् . %% भाश् सश् 46 अश् . ## त्रिश् उत्कर्षयति उत् + कृष--णिच् ण्वुल् . 1 उत्कर्षाघायके %% साश् दश् उद् + कृषण्वुल् . उत्पाट्य 2 कर्षणकारिणि . ## त्रिश् उत्कर्षोजातोऽस्य तारकाश् इतच् . जातोत्कर्षे . ## त्रिश् उत्कर्षति उत्तोल्य कर्षति . 2 उत्तोल्यकर्षके उद्धारके %% साश् दश् धृतम् . 2 उत्कर्षान्विते च . स्त्रियामुभयतो ङीप् . ## पुश् %% इत्युक्ते 1 उड्रदेशस्थे (उडिस्या) इति ख्याते देशभेदे . स च देशः कूर्मविभागे प्राच्यतया %% %% रघुः . 4 सुद्युम्नपुत्रे राजभेदे . %% इत्युपक्रम्य %% हरिवंश् 10 a--इत्युक्तेश्च तस्य उत्कला ख्या पुरी आसोत् तत्संबन्धित्वाच्च तद्देशस्योत्कलत्वम . उत्कलोऽभिजनोऽस्य अण् . औत्कल तद्वासिजने तद्देशानां राजा अण् . औत्कल तद्देशानां राजनि . उभयत्र बहुषु अणो लुक् . %% भाश् औश् 4 अश् . उत्कः सन् लाति ला + क . 2 व्याधे, 3 भारटाहके च शब्दमाश् . 4 ध्रवपुत्रभेदे पुश् . %% भागश् 4 स्कश् 10 अश् . पञ्चगौडमध्ये 5 विप्रभेदे च . %% . ## स्त्री उद्--कल--वुन् . 1 उत्कण्ठायाम् कामादिजाताया 2 स्मृतौ च . 3 तरङ्गे हलाश् %% माघः . 4 कलिकायां कोरके 5 हेलायाञ्च हेमचश् . ## नश् %% . छश् मश् उक्ते गद्यभेदे ## त्रिश् क्त उद् + कल--क्त . उद्ग्रथिते ## नश् उद् + कष--ल्युट् . कर्षणे . %% मेघदूश् . ## स्त्री उत्केवाकति अक--अच् . प्रतिवर्षंप्रसूतायां गवि शब्दचिश् तु उत्कारेति शब्दमाह . ## त्रिश् उन्नतं काकुदमस्य %% पाश् अन्त्यलोपः समाश् . उन्नततालुके . ## puø ud + ké--%% pàø घञ् . धान्यादेः विक्षेपे %% भट्टिः . ## स्त्री उद् + कॄ--ण्वुल् . सुश्रुतोक्ते शोफादिनिवारके पाचनभेदे यथा %% इत्युपक्रम्य %% इत्यादीनि विभज्य उत्कारिकाविषयपाचनप्रकारोदर्शितः . %% . %% . %% . %% इति च सुश्रुश् . ## पृश् उत्कमस्यति अस--अण् उपश् सश् . ऋषिभेदे वस्य गोत्रापत्यम् इञ् . औत्कासि तद्गोत्रापत्ये बहुषु तु अस्त्रिया तस्य लुक् . उत्कासाः . अस्यते क्षिप्यतेऽनेन अस करणे घञ् आसः ऊर्धस्य कस्य श्लेष्मजलस्य आसः . 2 ऊर्ध्वगतश्लेष्मोत्क्षेपकरोगभेदे च . स च अन्तःस्थितकफादेरूर्धावायुना उत्क्षेपसाधनं रोगःस्वनामख्यातः . @<[Page 1078a]>@ ## उत्कमूर्धजलमस्यति अस--ण्वुल् . ऊर्धश्लेष्मक्षेपके रोगभेदे . ## नश् उत् उर्धस्थस्य कस्य आसनं क्षेपणम् अस + णिच्--ल्युट् . अन्तःस्थकफरूपस्य कस्य उर्धदेशेन निस्मारणरूपे व्यापारे . %<आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत्>% . %% सुश्रुश् . (कासीकरान) ## त्रिश् उद्--कॄ कर्तरि श . उत्क्षेपके . %% रघुः निनाय सात्यन्तहिमोत्किरानिलाः . %<आप्लुतास्तीरमन्दार कुसुमोत्किरवीचिषु>% कुमाश् %<शाखिमिः कुसुमोत्किरैः>% भट्टिः ## त्रिश् उद् + कॄ--क्त . 1 उल्लिखिते, 2 कृतवेधे च %% रघुः . 3 ऊर्ध्वं क्षिप्ते च %% रघुः . 4 लिखिते %% कादश् . ## नश् उच्चैः कीर्तनम् . देवनामादेः उच्चैः कथने . ## त्रिश् उद् + कीर्त--क्त . उच्चैः कथिते . ## नश् कुट--सङ्कोचे क उन्नतंकुटो यत्र . उत्तानशयने हाराश् . ## त्रिश् उत्तोल्य कुण्यते हिंस्यते कुण--हिंसने अदश् चुराश् कर्मणि अच् . उत्तोल्य हिंस्ये (उकुण) ख्यरते केशकीष्टे हेयचश् . ## पुश् ज्वन्नतं कूटमस्य . छत्रे हाराश् . ## त्रिश् उत्क्राग्नः कूलात् निराश् सश् . 1 उत्क्रान्तकूले नदादौ . कूलमुद्गतः अत्याश् सश् . 2 कूलप्राप्ते . तत्करोतीत्यर्थेनिचि कर्मणि क्त . उत्कूलित . कूल प्रापिते त्रिश् . %% माघः . ## स्त्री षड्विंशत्यक्षरपादके छन्दोभेदे . %% त्युपक्रम्य %% वृश् ra0 ## अव्यश् उद् + कृत--ल्यप् . 1 उत्कर्तनं कृत्नेत्यर्थे . %% मालतीश् . ऋदुपधत्वात् कर्मणि क्यप् . 2 उत्कर्तनीये छेदनीये tri0 ## त्रिश् उद् + कृष--क्त . 1 प्रशस्ते 2 उत्तमे 3 उत्कर्षान्विते %% %% %% %% इति च मनुः . 4 कर्षणयुक्ते क्षेत्रादौ च . अतः अतिशये तरष् तमप् च उत्कष्टतरः उत्कृष्टतमः . @<[Page 1078b]>@ ## puø उत्कृष्टा भूमिर्यत्र बाश् अच् समाश् . प्रशस्तभूमौ देशे जटाश् अभिधानात् पुंस्त्वम् . ## पुश् स्त्री उद्गतः कोचः सङ्कोचः कार्य प्रतिबन्धोयेन . अन्याय्यकर्मकरणार्थं स्वार्थप्रतिबन्धनिरासाय वादिप्रतिवादिभ्यां दाने (घुस्) इति ख्याते . %% अदतगणनायां नारदः . %% याश् स्मृश् . उत्कोचदत्तस्यादत्ततैव यथा %% सामान्यतोऽभिधाय अदत्तं तु भयक्रोधेत्यादिना शोडशविधादत्तपदर्था नारदेन दर्शिताः अदत्ताशब्दे तच्चोदाहृतम् 113 पृष्ठे दृश्यम् %% मिता0 ## पुश् उत्कोचे उत्कीचद्रव्यग्रहणे प्रसृतः बाश् कन् . 1 उप्कोचग्राहिणि %% इत्युपक्रम्य %% मनुः . 2 धौम्याश्रमान्तिके तीर्थभेदे %% . %% गत्वा धौमाश्रमं ततः bhàø àø 183 aø . ## puø ud + krama--घञ् अवृद्धिः . व्युत्क्रमे, विपरीतक्रमे %% ज्योश् तश् . %% शतश् ब्राश् 13, 4, 2, 10 . उद् + क्रम--घञ् . 2 उत्क्रान्तौ ऊर्धगतौ . ## नश् उद् + क्रम--ल्युट् . 1 अपसरणे %% कात्याश् 19, 5, 17 . 2 देहात् जीवादेरपसरणे %<शतं चैका च हृष्टयस्य नाड्यस्तासां मूर्धानमभि निस्मृतैका . तयोर्ध्वमायन्नमृत वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति>% कठोपश् अस्य भाष्यं यथा तत्र शतञ्च शतसङ्ख्याका एका च सुषुमणा नाम पुरुषस्य हृदयाद्विनिः स्मृता नाड्यः शिरास्तासां मध्ये मूर्धानं भित्त्वाऽभिनिःसृता निर्गता एका सुकुम्णा नाम तयाऽन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् . तया नाद्ध्योर्ध्वमुपरि आयन् गच्छन्नादित्यद्वारेणामृतत्वभमरणधर्मत्वमापेक्षिकम् . %<आभूसंप्लवं स्थानममृतत्वं हि भाष्यत>% इति स्मृतेः . ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान् ब्रह्मलोकगतान्, विष्वङ् नार्नाविधगतयोऽन्या नाड्य उत्कुमणे निमित्तं भवन्ति संसारपतिपत्त्यर्था एव भवन्तीभ्यर्थः . तत्रोत्क्रमणप्रकारः वृश् उश् 6, 3, 4, ब्राश् दर्शितो यथा %% 35 कश् . स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा वन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः प्रमुच्यपुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव 36 कश् . %% 38 कश् . %% 4 ब्राश् 1 कश् . अत्र शाङ्कश् भाष्यं यथा . %% %<आत्मनैवायं प्योतिषाऽऽणे पाययते>% ष्मति . उत्सर्जन् याति तत्र चैतन्यात्मज्जोतिसा भास्ते लिङ्गे प्राणप्रधाने गच्छति सति तदुपाधिरप्यात्मा गच्छ तीव . तथा च श्रुत्यन्तरम् कस्मिन्न्वहमित्यादिं %% च . अत एवोक्तं प्राज्ञेनात्मनान्वारूढ इत्यन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन याति तेन लिङ्गीपाधिरात्मा उत्सर्जन्मर्ममु निःकृत्यमानेषु दुःखवेदनयार्तः शब्दं कुर्वन् याति गच्छति . तत्कस्मिन्काले? इत्युच्यते . यत्रैतद्भवत्येतदिति क्रियाविशेषणमूर्ध्वोच्छ्वासी यत्रोर्धोच्छ्वासित्वमस्य भवतीत्यर्थः . दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः . ईदृशः कष्टः स्वल्वयं संसारो येनोत्क्रान्तिकाले मर्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य . तस्माद्यावदियमवस्था नागमिष्यति तावदेव पुरुषार्थसाधनकर्तव्यतायामप्रमत्ता भवतेत्याह कारुण्याच्छुतिः 35 कश् . तत्तस्योर्ध्वोच्छ्वासित्वं कस्मिन्काले? किं निमित्तं? कथं? निमिथं? वा स्यादित्येतदुच्यते . सोऽय प्राकृतः शिरःपाण्यादिमान् पिण्डो यत्र यस्मिन् कालेऽयमणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः नि एति निगच्छति . किं निमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं गच्छति उपतपतीत्युपतपत् ज्वरादिरोगग्रस्तेनोपतपता वा उपतप्यमानी हि रोगेण विषमाग्नितयान्नं भुक्तं न जरयति ततोऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापद्यते तदुच्यते उपतपता वेति आणिमानं निगच्छति . यदात्यन्तकार्श्यं प्रतिपन्नो ज्वरादिनिमित्तैस्तदोर्ध्वोच्छ्वासी भवति . यदीर्ध्वोच्छ्वासी तदा मृशाहितसम्भारशकटवदुत्सर्जन् याति जराभिभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतोऽवश्यं भाविन एतेऽनर्था इति वैराग्यायेदमुच्यते . यदाऽसाबुत्सर्जन् याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते . तत्तत्र यथाम्रं वा फलमुडुम्बरं वा फलं पिप्पलं वा फलं विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तताख्यापनार्थम् . अनियतानि हि मरणस्थ निमित्तान्यसङ्ख्यातानि च . एतदपि वैराग्यार्थमेव . यस्मादयमनेकमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्तत इति . बन्धनाद्बध्यते येन वृन्तेन स बन्धनकारणो रसो यस्मिन् वा बध्यत इति वृन्तमेवीच्यते बन्घनम् . तस्माद्रसात् वृन्ताद्वा वन्धनात्प्रमुच्यते वाताद्यनेकनिमित्तम्, एवमेवायं पुरुषो लिङ्गात्मा लिङ्गीपाधिःएभ्योऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः सम्प्रमुच्यते सम्यङिर्लेपेन प्रमुच्यते न सुषुप्तगमनकाल इव प्राणेन रक्षन् . किन्तर्हि सह वायुनोपसंहृय, पुनः प्रतिन्यायं पुनःशब्दात्पूर्वमप्ययं देहाद्देहान्तरमसकृद्गतवान् यथा स्वप्तबुद्धान्तौ पुनः पुनगेच्छति तथा पुनः प्रतिन्यायं प्रतिगमनं यथागतमित्यर्थः . प्रतियोनि योनिंयोनिं प्रति कर्मश्रुतादिवशादाद्रवति . किमर्थम्? प्राणायैव प्राणव्यूहायैवेत्यर्थः . सप्राण एव हि गच्छति ततः प्राणायवेति विशेषणमनर्थकं प्रीणिव्यूहाय हि गमनं देहाद्देहान्तरं प्रति . तेन ह्यस्य कर्मफलभोगार्थसिद्धिः . न प्राणसत्तामात्रेण तस्मात्तादर्थ्यार्थं युक्तं विशेषणं प्राणव्यूहायेति 36 . %% 38 . स यत्रायमात्मतेति संसारोपवर्णनं प्रस्तुतम् . तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्येत्युक्तम् . तत् सम्प्रमोक्षणं कस्मिन् काले कथं वेति? सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते . सोऽयमात्मा प्रस्तुतोयत्र यस्मिन् काले अबल्यमबलभावं नि एत्य गत्वा यद्देहस्य दौर्बल्यं तदात्मन एव दौर्बल्यमित्युपचर्यते अबल्यं नेत्येति . न ह्यसौ स्वतोऽमूर्तत्वादबलभावं गच्छति तया सम्मोहमिव संमूढता संमोहीविवेकाभावः संमोहमिव नि एति निगच्छति न चास्य स्वतः संमोहोऽसंमोहो वास्ति नित्यचैतन्यज्योतिःस्वभावत्त्वात् तेनेवशब्दः संमोहसिव न्येतीति . उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीमाव आत्मन इव लक्ष्यते लौकिकैः तथा च वक्तारा भवन्ति संमूढः संमूढीयमिति . अथ वोभयत्रेवशब्दप्रयोगो यीज्योऽबल्यमिव न्येतोत्यसम्भोहमिव न्येतीति . उभयस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्देशाच्च . अथास्मिन् काल एते प्राणा वागादय एनमात्मानमभिसमायन्ति तदास्य शारीरस्यात्मनी 'ङ्गेभ्यः सम्प्रमोक्षणम् . कथं पुनः सम्प्रमोक्षणं, केन वा प्रकारेणात्मानमभिसमायन्ति? इत्युच्यते . स आत्मा एतास्तेजोमात्रास्तेजसो मात्रास्तेजोभात्रास्तेजोऽवयवा रूपादिप्रकाशकत्वाच्चक्षुरादीनि करणःनीत्यर्थः . ता एताः समभ्याददानः सम्यङ्निर्लेपेनाभ्याददानः आभिमुख्यनाददानः संहरमाणस्तत्स्वप्नापेक्षया विशेषणं समिति न तु स्वप्ने निर्लेपेन समभ्यादानमस्ति त्वादानमात्रम् . %% वाक्येभ्यः हृदयमेव पुण्डरीकाकाशमन्ववक्रामत्यन्वव गच्छति हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थो बुद्ध्यादिविक्षेपोपसिंसा मति . न हि तस्य स्वतश्चलनं विक्षेशोपसंहारादिविक्रिया वा %% इत्युक्तत्वात् . बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाध्यारोप्यते तस्मिन् . कदा पुनस्तस्य तेजोमात्राभ्यादानमित्युच्यते . स यत्रैष चक्षुषि भबश्चाक्षुषः आदित्यांशो भोक्तुः कर्मणा प्रयुक्तो यावद्देहधारणं तावच्चक्षुषोऽनुग्रहं कुर्वन् वर्तते . मरणकाले त्वस्य चक्षुषोऽनुग्रहं परित्यजति स्वमादित्यात्मानं प्रतिपद्यते . तदेतदुक्तम् %% . पुनर्देहग्रहणकाले संश्रयिष्यति तथा खप्स्यतः प्रबुध्यतश्च . तदेतदाह . चाक्षुषः पुरुषो यत्र यस्मिन् काले पराङ् पर्यावर्तते परि समन्तात् पराङ् व्यावर्तत इति यथाऽत्रास्मिन् कालेऽरूपज्ञो भवति मुमूर्षुर्हि रूपं न जानाति . तदायमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्नक् इव . सएकीभवति करणजातं स्वेन लिङ्गात्मना . पार्श्वस्था आहुर्न पश्यतीति . तथा घ्राणदेवतानिवृत्तौ घ्राणमेकीभवति लिङ्गात्मना . तदा न जिघ्रतीत्याहुः . समानमन्यत् . जिह्वायां सोमो वरुणो वा देवता तन्निवृत्त्यपेक्षया न रसयत इत्याहुः . तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुस्तदोपलक्ष्यते देवतानिवृत्तिः करणानाञ्च हृदय एकीभावः तत्र हृदयौपसंहृत्य तेषु योऽन्तर्व्यापारः स कथ्यते . तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् . अग्रं नाडीमुखं निर्गमनद्वारं प्रद्योतते स्वप्नकाल इव स्वेन भासा तेजोमात्रादानकृतेन स्वेनैव ज्योतिषाऽऽत्मनैव च तेनात्मज्योति प्रद्योतेन हृदयाग्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिर्निर्गच्छति निष्क्रामति . तथाऽऽथर्वणे %% तत्र चात्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरं तदुपाधिद्वारा ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारस्तदात्मकं हि द्वादशविधं करणम् . बुद्ध्यादि तत्सूत्रूं तज्जीवनं sã'ntaràtmà जगतस्तस्थुषश्च . तेन प्रद्योतेन हृदयाग्रप्रकाशेन निःक्रममाणः . केन मार्गेण निष्क्रामतीत्युच्यते . चक्षुषो वाऽऽदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् . मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् . अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो यथाकर्म यथाश्रुतमिति तं विज्ञानात्मानमुत्क्रामन्तं परलोकाय प्रस्थितं परलोकायोद्भूताकूतमित्यर्थः . सर्वाधिकारस्थानीयोराज्ञ इवानूत्क्रामति तञ्च प्राण मनूत्क्रामन्तं वागादयः सर्वे प्राणा अनूत्क्रामन्ति . यथाप्रधानान्वाचिख्यासेयम् न तु क्रमेण सार्थवद्गमनमिह विवक्षितम् . एष आत्मा सविज्ञानो भवति स्वप्नैव विशेषविज्ञानवान् भवति कर्मवशादस्वतन्त्रः सातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् नैव तु तल्ल भ्यते अतएवाह व्यासः %% इति कर्मणानुद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वोलोक एतस्मिन् काले सविज्ञानोभवति सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः . तस्मात्तत्काले स्वातन्त्र्याथं योगधर्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्ट पुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्तव्य इति सर्वशास्त्राणां यत्नतोविधेयोऽर्थो दुश्चरिताच्चोपरमणम् न हि तत्काले शक्यते किञ्चित्संपादयितुम् कर्मणानीय मानस्य स्वातन्त्र्याभावात् %% इत्युक्तेः एतस्य ह्यनर्थस्योपशमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः नहि तद्विहितोपायानुसेवनं मुक्तात्यन्तिकस्यानर्थस्योपशमोपायोऽस्ति तस्मादत्रैवोपनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः शकटवत्सम्भृतसम्भार उपसर्जद्यातीत्युक्तं किंपुनस्तस्य परलाकाय प्रस्थितस्य पथ्यदनं शाकटिकसम्भारस्थानीयं गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकञ्च यत्तत् किम्? इत्युच्यते . तं परलोकाय गच्छन्तभात्मानं विद्या कर्मणी विद्या च कर्म च विद्याकर्मणी विद्या सर्वप्रकारा विहिता प्रतिषिद्धा अविहिता 'प्रतिषिद्धा च तथा कर्म विहितं प्रतिषिद्धं चाविहितमप्रतिषिद्धञ्च समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्वप्रज्ञा च पूर्बानुभूतविषया प्रज्ञा पूर्वप्रज्ञातीतकर्मफलानुभववासनेत्यर्थः . सा च वासना' पूर्वकर्मारम्भे कर्मविपाके चाङ्गं भवति . तेनासावप्यन्वारभते नहि तया वासनया विना केनचित् कर्म कर्तुं फलं चोपभोक्तुं शक्यते नह्यनभ्यस्ते विषये कौशलमिन्द्रियाणां भवति, पूर्वानुभववासना प्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमन्तरेण कौशलमुपपद्यते, दृश्यते च केषाञ्चित् कासुचित् क्रियाणु चित्र कर्मादिलक्षणासु बिनैवेहाभ्यासेन जन्मत एव कौशलम् कासुचिदत्यन्तसौकर्ययुक्तास्वप्यकौशलम् केषाञ्चित्, तथा विषयोपभोगेषु स्वभावत एव केषाञ्चित्कौशलाकौशले दृश्येते तच्चैतत् सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्त, तेन पूर्बप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित् प्रवृत्तिरुप्रपद्यते, तस्मादेत्तत्त्रयं शाकटिकभारस्थानीय परलोकपथ्यदनं विद्याकर्मपूर्बप्रज्ञाख्यम् . यस्माद्विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्तुर्भोगसाधनं तस्माद्विद्याकर्मादि शुभमेव समाचरेत् . यथा इष्टदेहसंयोगभोगोपभोगौ 4 ब्राश् स्यातामिति प्रकरणार्थः 1 kaø . ÷àø såø भाष्ययोश्च उत्क्रमणप्रकारः प्रपञ्चितो यथा %% सूश् . अथापरासु विद्यासु फलप्राप्तये देवयानं पन्थानमतारयिष्पन् प्रथमं तावद्यथाशास्त्रमुत्क्रान्तिक्रममाचष्टे समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति . अस्ति प्रायणविषया श्रुतिः %% किमिह वाच एव वृत्तिमत्याः मनसि सम्पत्तिरुच्यते उतवाग्वृत्तेरिति? विशयः . तत्र वागेव तावन्मनसि सम्पद्यत इति प्राप्तं तथा हि श्रुतिरनुगृहीता भवति . इतरथालक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा तस्माद्वाच एवायं मनसि प्रविलय इत्येवं प्राप्ते ब्रूमः . वाग्वृत्तिर्मनसि सम्पद्यत इति . कथं वाग्वृत्तिरिति व्याख्यायते यावता वाङ्मनसीत्येवाचार्यः पठति . सत्य मेतत् पठिष्यति तु %% . तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते . तत्त्वप्रलयविवक्षयान्तु सर्वत्रैवाविभागसाम्यात् किं परत्रैव विशिंष्यादविभाग इति . तस्मादत्न वृत्त्युपसंहारविषक्षायां वाग्वृत्तिः पूर्बमुपसंह्रियते मनोवृत्ताववस्थियामित्यर्थः . कस्मात्? दर्शनात् दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारोमनोवृत्तौ विद्यमानायाम् . न तु वाच एव वृत्तिमत्यामनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते . ननु श्रुतिसामर्थ्याद्वाच एवायं मनस्यप्यय इत्युक्तं नेन्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिस्तस्य तत्र लयोनाय्योमृदीव शरावस्य . न च मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति . वृत्त्युद्भवाभिभवौ त्व प्रकृतिसमाश्रयावपि दृश्येते . पार्थिवेभ्योहीन्धनेभ्यस्तैजसस्याग्नेर्वृत्तिरुद्भवति अप्सु चोपशाम्यति . कथं तर्ह्यस्मिन् पक्षे वाङ्मनसि सम्पद्यत इति शब्दः इत्यत आह शब्दाच्चेति . शब्दोऽप्यस्मिन् पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदीपचारादित्यर्थः भाश् . %% सूश् . %% इत्यत्राविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते तताप्यत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्य वस्थिते वृत्तिलोपदर्शनात्तत्त्वप्रलयासम्भवाच्छब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते . सर्वेवाङ्करणानां मनस्युपसंहराविशेषे सति वाचः पृथग्ग्रहणं वाङमनसि सम्पद्यत इत्युदाहरणानुरोधेन भाश् . %% सूश् . समधिगतमेतत् वाङ्मनसि सम्पद्यत इत्यत्र वृत्तिसमपत्तिर्विवक्षितेति . अथ यदुत्तरं वाक्यम् %% किमत्रापि वृत्तिसम्पत्तिरेव विवक्षिता उन वत्तिमत्सम्पत्तिरिति? विचिकित्सायां वृत्तिमत्सम्पत्तिरेबेति श्रुत्यनुग्रहात्तत्प्रकृतितोपपत्तेश्च तथा हि %% आपोमयः प्राण इत्यत्र अन्नयोनि मन आमन न्ति अब्योनिञ्च प्राणम् . आपश्चान्नमसृजन्तेति श्रुतेः %% भाश् . %% सूश् . स्थितमेतद्यस्य यतोनोत्पत्तिस्तस्य तस्मिन् वृत्तिलयो न स्वरूपलय इति . इदमिदानी प्राणस्तेजसीत्यत्र चिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किं वा देहेन्द्रियपञ्जराध्यक्षे जीवे? इति . तत्र श्रुतेरनति शङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वादित्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति . स प्रकृतः प्राणोऽध्यक्षेऽविद्याकर्मपृर्वप्रज्ञोपाधिके विज्ञानात्मन्यबतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः . कुतः? तदुपगमादिभ्यः . %% हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान् प्राणानविशेषेण दर्शयति . विशेषेणैव %% पञ्चवृत्तेः प्राणस्याध्यक्षानुगामितां दर्शयति तदनुवृत्तिताञ्चेतरेषाम्, %% . %% चाध्यक्षस्यान्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन्नपीतकरणग्रामस्य प्राणस्यावस्थानं गमयति! ननु %% श्रूयते कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियते . नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्यापि च विशैषस्यापेक्षणीयत्वात् . कथं तर्हि %% श्रुतिरित्यत आह भाश् . %% सूश् . स प्राणसंयुक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहवीजभूतेषु सूक्ष्मेष्ववतिष्ठत इत्यवगन्तव्यम् %% इत्यतः श्रुतेः . ननु चेयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसं युक्तस्याध्यक्षस्य . नैषःदोषः %% इत्यध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् . योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलि पुत्रं व्रजति सोऽपि स्रुध्नात् पाटलिपुत्रं यातीति शक्यते वदितुम् . तस्मात् प्राणस्तेजसीति प्राणसंयुक्तस्याध्यक्षस्यैवैतत्तेजःसहचरितेषु भूतेष्ववस्थानम् . कथं तेजःसहचरि तेषु भूतेष्वित्युच्यते यावता तेजः श्रूयते %% इत्यत आह भाश् . %% सूश् . नैकस्मिन्नेव तेजसि शरंरान्तरप्रेप्सावेलायां जीवोऽवतिष्टते कार्यस्य शरीरस्यानेकात्मकतादर्शनात् . दर्शयतश्चैतमर्थं प्रश्नप्रतिवचने %<आपः तरुषवचस>% इति . तद्व्याख्यातं %% इत्यत्र . श्रुतिस्मृती चैतमर्थं दर्शयतः . श्रुतिः %% इत्याद्या . अतिरपि %% इत्याद्या . ननु चोपसंहृतेषु करणेषु शरीरान्तरप्रेप्सावेलायां क्कायन्तदा पुरुषो भवतीत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति %% . तत्रोच्यते . तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्माश्रयतोक्ता इह पुनर्भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम् . प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न त्वाश्रयान्तरं निवारितम् तस्मादविरोधः भाश् . %% सूश् %% %% इति श्रुतेः . त मादविदुष एवैषोत्क्रान्तिः . ननु विद्याप्रकरणे समाम्नानाद्विदुष एवैषा भवेत्, न स्वापादिवद्यथाप्राप्तानुकीर्तनात् . तथा हि %% च सर्वप्राणिसाधारणा एव स्वापादयोनुकीर्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तु विदुषीबिशेषवन्तोविधित्स्यन्ते एवमियमप्युत्क्रान्तिर्महाजनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतस्तेजः सम्पद्यते, %% प्रतिपादयितुम् . प्रतिषिद्धा चैषा विदुषः . तस्मादविदुष एवैषेत्येवं प्राप्ते ब्रूमः . समानैषोत्क्रान्तिः वाङ्मनसीत्याद्या विद्वदविदुषोरा सृत्युपक्रमाद्भवितुमर्हति अविशेषश्रवणात् . अविद्वान् देहवीजतूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तोदेहग्रहणमनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशितं मोक्षं नाडीद्वारमाश्रयते तदेतदा सृत्युपक्रमादित्युक्तम् . नन्वात्मतत्त्वं विदुषा प्राप्तव्य न च तद्देशान्तरायतं तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति . अत्रोच्यते . अनुपीष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् क्लेशानपरविद्यांसामर्थ्यादापेक्षिकममृतत्वं प्राप्स्यते . सम्भवति तत्र सृत्युपक्रमोभूताश्रयत्वञ्च . न हि निराश्रयाणां प्राणानां गतिरुपपद्यते . तस्माददोषः भाश् . %% सूश् . तेजः परस्यां देवतायामित्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेजः साध्यक्षं सपाणं सकरणग्रामं मूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति . कीदृशीपुनरियं सम्पत्तिः स्यादिति चिन्त्यते . तत्रात्यन्तिकएवतावत् स्वरूपप्रविलय इति प्राप्तं तत्प्रकृतित्वोपपत्तेः . सर्वस्य हि जनिमतोवस्तुजातस्य प्रकृतिः परा देव तेति प्रतिष्ठापितम् . tasmàdàtyantikã'yamabibhàgàpattiþ इत्येवं प्राप्ते ब्रूमः . तत्तेजआदिभूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमाऽपीतेरा संसारमोक्षात् सम्यगज्ञाननिमित्तादवतिष्ठते . %% इत्यादिसंसारव्यपदेशात् . अन्यथा हि सर्वः प्रायणसमय एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत तत्र विधिशास्त्रं चानर्थकं स्याद्विद्याशास्त्रञ्च . मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्र सितुमर्हति . तस्मात्तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्सम्पत्तिः bhàø . %% såø . %% bhàø . %% såø . %% bhàø . %% såø . asyaiva ca सूक्ष्मशरीरस्यैष उष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानाति . तथा हि मृतावस्थायामवस्थितेऽपि देहे विद्यामानेष्वपि च रूपादिषु देह गुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूपलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तरूपाश्रय एवैष उष्मेति . तथा च श्रुतिः %% भाश् . %% सूश् . अमृतत्वञ्चानुपोष्येत्थतोविशेषणादात्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः तत्रापि केनचित् कारणेनोत्क्रान्ति माशङ्क्य प्रतिषेधति . %% . अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदोदेहात् प्राणानामुत्क्रान्तिर स्तीति चेन्नेत्युच्यते . यतः शारीरादात्मन एष उत्क्रान्ति प्रतिषेधः प्राणानां, न शरीरात् . कथमवयस्यते . %% शाखान्तरे पञ्चमीप्रयोगात् . सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते . तस्मादिति च प्राधान्यादभ्युदयनिःश्रेयसाधिकृतो देही सम्बध्यते न देहः . न तर्स्मा दुच्चिक्रमिषोर्जीवात् . प्राणाउत्क्रामन्ति सहैव तेन भवन्ती त्यर्थः . सप्राणस्य प्रवसतो भवत्युत्क्रान्तिर्देहादित्येवं प्राप्ते प्रत्युच्यते भाश् . %% सूश् . नैतदस्ति यदुक्तं पर ब्रह्मविदोऽपि देहादस्त्युत्क्रान्तिः प्रतिषेघस्य देह्यपादानत्वा दिति . यतोदेहापादान एवीत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते . तथाह्यार्तभागप्रश्ने %% इत्यत्र %% इत्यनुत्क्रान्ति पक्षं परिगृह्य न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृत इत्यस्या माशङ्कायाम् %% इति प्रविलयं प्राणानां प्रतिज्ञाय तत्सिद्धये %% इति सशब्दपरामृष्टस्य प्रकृतस्योत्क्रान्त्यवधेरुछ्वयनादोनि समामनति %% . तत्सामान्यात् %% इत्यत्राप्य भेदीपचारेण देहापादानस्यैवोत्क्रमणस्य प्रतिषेधः यद्यपि प्राधान्यं देहिन इति व्याख्येयम् . येषां पञ्चमीपाठः येषान्तु षष्ठीपाठस्तेषां विद्वत्सम्बन्धिन्युत्क्रान्तिः प्रति षिध्यत इति प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य वाक्यस्य देहापादनैव सा प्रतिसिद्धा भवति देहादुत्क्रान्तिः प्राप्ता न देहिनः . अपि च %% इत्येवमविद्वद्विषये सप्रपञ्चमुत् क्रमणं सं सारगमनञ्च दर्शयित्वा %% इत्युपसंहृत्याविद्वत्कथाम् %% इतिव्यपदिश्य विद्वां सं, यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेदसमञ्जस एव व्यपदेशःस्यात् . तस्मादविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्यो र्विद्वद्विषये प्रतिषेध इत्येवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय . न च ब्रह्मविदः सर्वगतव्रह्मात्मभूतस्य प्रक्षीणकाम कर्मण उत्क्रान्तिर्गतिर्वोपपद्यते निमित्ताभावात् . %% इति चैवं जातीयकाः श्रुतयोगत्युत्क्रान्त्यो रभाव सूचयन्ति भाश् . %% सूश् . स्मर्यतेऽपि च महाभारते गत्युत्क्रान्त्योरभावः . %% इति . ननु गतिरपि ब्रह्मविदः स्मर्यते %<शुकः किल वैयासकिर्ममुक्षरादिमम्ण्डलमभिप्रतस्ये पित्रा त्वनुगम्याहूतोभो इति प्रतिशुश्रावेति>% . न सशरीरस्यैवायं योगबलेन विशिष्ठदेशप्राप्तिपूर्बकः शरीरोत्सर्ग इति द्रष्टव्यं स र्वभूतदृश्यत्वाद्युपन्यासात् . नह्यशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः . तथा च तत्रैवोप संहृतम् . %<शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षकः . दर्शयित्वा प्रभावं स्वं सव्वैभूतगतोऽभवदिति . तस्मादभावः परब्रह्म विदोगत्युत्क्रान्त्योः . गतिश्रुतीनान्तु विषयमुपरिष्टाद्व्याख्यास्यामः>% भाश् %% सूश् . तानि पुनः प्राणशब्दोदितानीन्द्रियाणि भूतानि च परब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते . कस्मात्? तथाह्याह श्रुतिः %% . ननु %% इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयमाहस्म . न सा खलु व्यवहारापेक्षा पार्थिवाद्याः कलाः पृथीव्यादीरेव स्वप्रकृतीरपियन्तीति . इतरा तु विद्वत्प्रतिपत्त्यपेक्षा कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति तस्माददोषः भाश् %% सूश् . %% %% . अविद्यानिमित्तानाञ्च कलानां न विद्यानिमित्ते प्रलये सावशेषतोपपत्तिः . तस्मादविभाग एवेति भाश् . %% सूश् . समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता . संप्रति त्वपराविद्याविषयामेव चिन्तामनुवर्तयति . समाना 'ऽसृत्युपक्रमा चाद्विद्वदविदुषोरुत्क्रान्तिरित्युक्तं तमिदानीं सृत्युपक्रमं दर्शयति . तस्योपसंहृतवागादिकलापस्योच्चि क्रमिषतो बिज्ञानात्मन ओक आयतनं हृदयम् . %% श्रुतेः . तदग्रज्वलमम् . तत्पूर्ब्धिका चक्षुरादि स्थानापादाना चोत्क्रान्तिः श्रूयते तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति %% इति . सा किमविशेषेणैव विद्वदविदुषोर्भवति? अथास्ति कश्चिद्विदुषो विशेषनियमः? इति विचिकित्सायां श्रुत्यविशेषाद नियमप्राप्तावाचष्ठे . समाने पि हि विद्वदविदुषोर्हृदया ग्रप्रद्योतन तत्प्रकाशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति स्थानान्तरेभ्यस्त्वितरे . कुतः? विद्यासामर्थ्यात् . यदि विद्वानपीतरवत् यतः कुतश्चिद्देहदेशादुत् क्रामेन्नैवोत्कृष्टं लोकं लभेत तत्रानर्थिकैव विद्यास्यात् . तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूता च मूर्धन्यनाडीसम्बन्धा गतिरनुशीलयितव्या विद्या विशेषेषु विहिता तामभ्यस्य स तथैव प्रतिष्ठत इति युक्तम् . तस्माद्धृदयालयेन ब्रह्मणा सूपासितेनानुगृहीतस्तद्भावमापन्नोविद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततमया नाड्या निष्क्रामति इतराभिरितरे . तथा हि हार्दविद्यां प्रकृय समामनन्ति %<शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका . तयोर्ध्वमायन्नमृतत्वमेति विष्वङङन्या उत्क्रमणे भवन्तीति>% भाश् . %% सूश् . %% इति हार्दविद्या %% इत्युपक्रम्य विहिता . तत्प्रक्रियायाम् अथ एताहृदयस्य नाड्य इत्युपक्रम्य सप्रपञ्च नाडीरश्मिसम्बन्धमुक्त्वोक्तम् . %% इति . पुनश्चोक्तम् %% . तस्माच्छताधिकया नाड्या निष्क्रमन् रश्म्यनुसारी निष्क्रामतीति गम्यते . तत्किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्थ रश्म्यनुसारित्वमाहोस्विदहन्ये वेति संशये सति अविशेषश्रवणादविशेषेणैव तावद्रश्मनुसारीति प्रतिज्ञायते भाश् . %% च सूश् . %% मृतस्य स्याद्रश्म्यनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् नाडीरश्मिसम्बन्धविच्छेदादिति चेन्न . नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् यावद्देहभावी हि शिराकिरणसम्पर्कः . दर्शयति चेतमर्थं श्रुतिः %% इति . निदाघसमये च निशाषुपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्यदर्शनात् . स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वमृत्वन्तररजनीष शैशिरेष्विव र्दिनेषु . %% चैतदेव दर्शयति . यदि च रात्रौ प्रेतीविनैव रश्मानुसारेणोर्ध्वमाक्रमेत रश्मनुसारानर्थक्यं भवेत् . न ह्येतद्विशिष्याभिधीयते योदिवा प्रइति स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति . अथ तु विद्वानपि रात्रि प्रायणाऽपराधमात्रेण नोर्ध्वआक्रमेत पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् मृत्यु कालानियमात् . अथापि रात्रावुपरतोऽहरागममुदीक्षेत . अहरागमेऽप्यस्य कदाचिद्रश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् . %% च श्रुतिरनुदीक्षां दर्शयति . तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारित्वम् भाश् . %% सूश् . अतएवोदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योदक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम् . उत्तरायणमरणप्राशस्त्यप्रसिद्धेभींष्मस्य च प्रतीक्षादर्शनात् %<आप्र्यमाणपक्षाद्यान् षडुदङ्ङेति मासान् तानिति>% च श्रुतेरपेक्षिततव्यमुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति . प्राशस्त्यप्रसिद्धिरविद्वद्विषया . भीष्मस्य प्रतिपालनमाचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थञ्च . श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकस्तल्लिङ्गात् इति . ननु च %% कालप्राधान्येनीपक्रमस्याऽहरादिकालविशेषः स्मृतावलावृत्तये नियतः कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति . अत्रोच्यते भाश् . %% सूश् . योगिनः प्रति चायमहरादिकाल विनियोगोऽनावृत्तयेस्मर्यते स्मार्ते चैते योगसाङ्ख्ये न श्रौते . अतोविषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रोतेसु विज्ञानेष्ववतारः . %% . %% श्रौतावेव देवपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति . उच्यते . %% ## त्रिश् उद् + कृम--कर्मणि अनीयर् . अतिक्रमणीये %% भाश् वश् 85 अश् . उद्क्रमणस्येदम् छ . उत्क्रमणसम्बन्धिनि त्रिश् . @<[Page 1086a]>@ ## त्रिश् उद् + क्रम--कर्तरि क्त . 1 अतिक्रान्ते देहाद्देहान्तरप्राप्त्यै 2 अपसृते मृतेच . %% माघः %% मल्लिश् . ## स्त्री उत् + क्रम--क्तिन् . देहादुत्क्रमणे अपसरणे च उत्क्रमणशब्दे विवृतिः . ## पुश् उद् + क्रुश--अच् . 1 कुररीपक्षिणि . अयञ्च पक्षी सुश्रुश् जलचरमध्य प्लवत्वेन संघचारित्वेनोक्तः . हंससारसक्रौ ञ्चेत्याद्युपक्रमे मद्गूत्क्रोशकाचाक्षेत्यानीनुक्त्वा %% इत्यन्तेन . %% सुश्रुश् . 2 उच्चैःक्रन्दिनि त्रिश् . ततः चतुरर्थ्याम् उत्कराश् छ . उत्क्रोशीय तत्सन्निहिते देशादौ . ## त्रिश् उद् + क्लिद--णिच्--णिनि . ऊर्ध्वतः क्लेदकारके आर्द्रीकारके %% सुश्रुश् . स्त्रियां ङीप् . ## पूश् उद् + क्लिश--घञ् . ऊर्ध्वगवायुकृते क्लेशे स च %% इत्युक्तलक्षणः रोगभेदः . %% %% %% सुश्रुश् ल्युट् . उत्क्लेशनमप्यत्र नश् %% सुश्रुश् . ## त्रिश् उद् + क्लिश--णिच्--ण्वुल् . 1 उत्क्लेशकारके %% क्लीतः कृमिःशरारी च यश्चाप्युत्क्लेशकः स्मृतः . एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च सुश्रुतोक्ते 2 अग्निप्रकृतिके कीटभेदे . उत्क्लिश्नाति उद् + क्लिश--णिनि . 3 ऊर्ध्वगवायुहेतुक्लेशकारके त्रिश् स्त्रियां ङीप्ं . %% सुश्रुश् . ## त्रिश् उद् + क्विप्--क्त . 1 ऊर्ध्वं क्षिप्ते %% %% माघः 2 उच्चाटिते च . (रक्षिभिः) उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः भाश् वश् 15 अश् %% लीलकश् . धुस्तूरे पुश् शब्दचश् . तस्य फलसेवने जन्मत्तताधायकत्वात्तथात्वम् . ## स्त्री घत्क्षिप्तः धुस्तूरैव कन् स्त्रीत्वात् टापि अत इत्त्यम् . धुस्तूराकारे कर्णमूषणभेदे हेमचन्द्रः . ## पुश् उद् + क्षिप--घञ . 1 उर्ध्वक्षेपणे %% मेघश् . %% सुश्रुश् . कर्तरि अच् . 2 उत्क्षेपकारके tri0 ## त्रिश् उद् + क्षिप--ण्वुल् . 1 ऊर्ध्वं प्रक्षेपके 2 उत्क्षिप्यापहारके चौरे च . %% याश् स्मृश् वस्त्राद्युत्क्षिपत्यपहरतीत्युत्क्षेपकः . शस्त्रादिबद्धं स्वर्णादि विस्रस्योत्कृत्य वा योपहरत्यसौ ग्रन्थिभेदः तौ यथाक्रमङ्करेण सन्दंशसदृशेन तर्जन्यङ्गुष्ठेन हीन कौ कार्यौ द्वितीयापराधे पुनः करश्च पादश्च करपाद तच्च तदेकञ्च करपादैकन्तद्धीनं ययोस्तत्करपादैकहीनकौकार्यौ . उत्क्षेपकग्रन्थिभेदकयोरेकमेकं करम्पादञ्च छिन्द्यादित्यर्थः . एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्य विषयम् . %% इति नारदवचनात् . तृतीयापराधे तु बध एव . तथा च मनुः %% मिताश् . ## नश् उद् + क्षिप--ल्युट् . 1 ऊर्ध्वक्षेपणे . %% bhàùàø %% kaõàø såø %% उपस्करः . उत्क्षेणञ्च श्रौते कर्मणि गोघ्राणायोग्यदेशक्षेपणे भवति तथा हि . %% कात्याश् 5, 10, 21 . %% कर्कः यजुश् 3, 61 मन्त्रव्याश् %% बेददीश् तत्पदं व्याख्यात् . %% शकुश् . करणे ल्युट् . 2 धान्यमर्दनकाष्ठादौ मेदिश् 3 उदञ्चने 4 षोडशपणे च हेमचश् . कर्मणि ल्युट् . 5 व्यजने नश् . ## त्रिश् उद् + खच--बन्धे क्त . 1 उद्ग्रषिते 2 रचिते च . %% रघुः . ## स्त्री उद् + खल--जन्यर्थे--अच् . मुरानामगन्धद्रव्ये शब्दचश् . ## त्रिश् उद् + खन--क्त . 1 उन्मूलिते 2 उत्पाटिते %% रघुः . रथेनानुत्खातस्तिमितगतिना शकुश् भावे क्त . 3 उत्खनने नश् . उत्खातकेलिः . ## पुश् उत्खातमुत्खबमेव केलि . %% इत्युक्तलक्षणे वृषगजादेः शृङ्गादिना मृत्तिकाखननरूपक्रीडायाम् . ## अव्यश् उद् + खन--ल्यप् . उत्पाट्येत्यर्थे . %% रघुः पक्षे उत्खन्येत्यप्यत्र . ## पुश् उद् + खिद--भावे घञ् . छेदने उद् + खदधातौ अमरः . उदाश् . ## त्रिश् उन्द--क्लेदने क्त वा तस्य नः . क्लिन्ने आर्द्रवस्तुनि ## पुश् उद् + तसि--अच् . 1 कर्णाभरणे, 2 शिरोभूषणे च . %% साश् दश् . अस्य कर्णमूषणवाचकत्वेऽपि कर्णपदसमभिव्याहारे भूषणमात्रपरता तत्काले कर्णस्थितत्वद्योतनार्थं वा कर्णादिशब्दप्रयोगः . ## त्रिश् उत्क्रान्तं तटम् अत्याश् तश् . तटपर्यन्ताप्लावके %% रघुः . ## त्रिश् उद् + तप--क्त . 1 संतप्ते 2 शुष्कमांसे नश् भावे क्त . 3 उत्तापे नश् . उद्गतं तप्तं तापो यस्य . 4 स्नाते त्रिश् मेदि0 ## त्रिश् उद् + स्तन्भ--क्त . 1 ऊर्ध्वस्तब्धे 2 ऊर्धावस्थिते . ## त्रिश् उद् + तमप् . 1 उत्कृष्टे . %% दीपमन्त्रः %% माघः %% %% गीता . द्विजोत्तमः नरोत्तमः नृपोत्तम! %% विष्णुसहश् . उत्--उद्गतः अतिशये तमप् . 2 विष्णौ पुश् . %% विष्णुसहश् . %% भाश् . 3 अन्त्ये . %% पाश् . %% सिश् कौश् . उत्तानपादस्य पुत्रभेदे 4 ध्रुवसपत्नभ्रातरि पुश् स च उत्तानपादस्य सुरुचौ भार्यायामुत्पन्नः . %% भाश् 4 स्कश् 8 अश् . %% भाश् 4, स्कश् 10 अश् . प्रियव्रतस्य 5 पुवभेदे स एव तृतीयमनुः यथोक्तं भागश् 8 skaüø 1 aø . %% . harivaüø 7 aø tu औत्तमित्वेनायं पठितः यथा . %% इति सप्तमनूनुद्दिश्य . %% . तत्र स्वार्थे इञ् औत्तमिः . ॠषिपुत्रादिनामभेदस्तु कल्पभेदादविरुद्धः . ## कर्मश् नित्यसश् . (क्षीराइ) . दुग्धिकावृक्षे रत्नमाश् . ## पुश् उत्तममृणमस्य . ऋणप्रयोजके (महाजन) . उत्तमर्णवृद्ध्यादिग्रहणधर्मोविष्णुना दर्शितो यथा %% . अधिकमृणशब्दे वक्ष्यते . उत्तमं देयत्वेनास्त्यस्य ठन् . उत्तमर्णिकोऽप्यत्र . %% याश् स्मृश् . %% मनुः ते च उपाया वृहस्पतिना दर्शिताः यथा . %% . ## पुश् उत्तमा उत्कृष्टा शाखाऽस्य . उत्ष्टकृशास्वे द्रुमे गहाश् चतुरर्थ्यां छ . ऊत्तमशाखीय तत्सन्निहितादौ त्रिश् . ## त्रिश् उत्तमः श्लोकः चरितं यस्य . 1 पुण्यकीर्तौ कम्मश् . 2 उत्तमे काव्ये पुश् . स च ध्वनिरूपः %% काव्यप्रश् उक्तलक्षणः . ## त्रिश् उल्लङ्घितं तमो येन प्राश् बश् वा लङ्घितलोपः . 1 उल्लङ्घिततमस्के 2 तमोऽतीते च . %% भागश् 10 स्कश् 1 a0 ## पुश् साहसमधिकृततयाऽस्त्यस्य अर्शश् अच् + कर्मश् . स्मृत्युक्ते साहसाधिकारेण विहिते 1 उत्कृष्टे दण्डे . %% मनुः %% याश् स्मृश् नानास्थाने उत्तमदण्डविषयमाह विष्णः यथा दण्ड्य इत्युपकुमे %% . %% %% %% . %% %% (अवगोरयिता) शस्त्रेणोत्तमसाहसं दण्ड्यः नेत्रकन्धराबाहुसक्थ्यं सभङ्गेचोत्तमम् (साहसं दण्ड्यः) %% . यस्तयोः (पितापुत्रयोर्विवादे) पान्तरः स्यात्तस्योत्तमसाहसः %% . %% प्रत्येकं %% . %% . %% अभक्ष्यस्याविक्रेयस्य च विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसम् दण्डनीयः . %% . 2 प्राणिहिंसादिरूपे बलकृते कर्मभेदे नश् . तत्रोत्तमसाहसादिस्वरूपलक्षणविभागादि मिताश् दर्शितं यथा . %% याश् स्मृश् . सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् . कुतः प्रसभहरणात् प्रसह्याहरणाब्बलावष्टम्भेन हरणादिति यावत् . एतदुक्तं भवति . राजदण्डञ्जनाक्रोशं चोल्लङ्घ्य राजपुरुषेतरजनसमक्षं यत्किञ्चिद्धरणमारणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसमिति साहसलक्षणम् . अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात्साहसत्वमिति . नारदेनापि साहसस्य स्वरूपं विवृतम् . %% . तदिदं साहसञ्चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहेषु व्यासक्तमपि बलदर्पावष्टम्भोपाधितोभिद्यत इति दण्डातिरेकार्थं पृथगभिधानस्य दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणन्तेनैव विवृतम् . %% इति . बधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ताव्यस्ता वा योज्याः . तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह मिताश् . %% याश् स्मृश् . %% मिता0 ## नश् परस्त्रियाः संग्रहणं कर्मश् . स्मृत्युक्ते परस्त्रियामुत्तमे मिथुनाभावाय प्रवृत्तिरूपव्यापारभेदे तत्स्वरूपविभागादि मिताश् दर्शितं यथा प्रथम साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् . %% . स्त्रीपुंसयोर्मिथुनीभावः संग्रहणं संग्रहणज्ञानपूर्बकत्वात्तत्कर्तुर्दण्डविधानस्य तज्ज्ञानोपायन्तावदाह . %% याश् स्मृश् . संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः . परस्परकेशग्रहणपूर्बकाक्रीडा केशाकेशि %% इति पाश् बहुब्रीहौ सति %% पाश् इति समासान्त इच् प्रत्ययः अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः . ततश्चायमर्घः . परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयीः सम्पतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः . परस्त्रीग्रहणं नियुक्तावरुद्बादिव्युदासार्थम् . किञ्च . %% याश् स्मृश् . यःपुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाषैवाचरति . तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुलेऽकाले संलापनङ्क रोति . परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते . सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः . एतच्चाशङ्क्यमान दोषपुरुषविषयमितरस्य न दोषः . यथाह मनुः . %% इति यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् . %% यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजङ्गजनसमक्षङ्ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् . %% ## स्त्री उत्कृष्टसोन्दर्यान्वितायाम् स्त्रियाम् अमरः . ## नश् कर्मश् . मस्तके . %% कुमाश् . %% रघुः . %% मनुः . मस्तकस्य अङ्गेषूत्तमत्वं चक्षुरादीन्द्रियाधारत्वात् प्राणवायुसञ्चारस्थानत्वात् सर्वेषामङ्गानामुपरिवर्तमानत्वाच्च . अतएव %% सुश्रुश् शौनकीयमते इन्द्रियमूलत्वमस्योक्तम् %% इति सुश्रुश् षडङ्गविभागे हस्तपादानां चतुर्णां शाखात्वेन मध्यमस्य मध्यत्वेन उप्रवर्ण्यसर्वशेषे शिरसः कथनं पूर्वोक्तहेतोः प्राधान्यात्तस्येति बोध्यम् . प्रत्यङ्गविभागेऽपि %% कथमन्यथा देवदत्तादिदेहस्य हस्तादिषु च अङ्गेषु मध्ये हस्तादिना न प्रत्यभिज्ञा इत्यतः मस्तकस्य उत्कृष्टत्वम् . हस्तादिच्छेदनेऽपि जीवनसम्भवात् मस्तकस्य छेदने तदभावादपि मस्तकस्य प्राधान्यमित्यपि मन्तव्यम् . ## नश् सांख्यशास्त्रप्रसिद्धे नवविधतुष्टिमध्ये तुष्टिभेदे %% साश् कौश् . अस्यास्तुष्टैः अम्भसोऽङ्करं प्रतीव विवेकख्यातिं प्रति हेतुत्वात्तथात्वम् . ## त्रिश् उत्तमं क्रियते उत्तम--णिच्--कर्मणि बाश् आय्य निश् णिलोपः . उत्तमीकृते . %% çø 9, 22, 6, %% bhàø . ## स्त्री उत्तममृच्छति ç--अनि ङीप् . इन्दीवर्याम् ## त्रिश् उत्तममोजो यस्य . 1 उत्कृष्टतेजस्के दशमन्वन्तराधिपमनोः 2 पुत्रभेदे पुश् हरिवंश् %% इत्युपक्रम्य %% 7 अश् . सुतौत्तमौजा इत्यत्र सन्धिरार्षः . द्वापरयुगीये 3 युधामन्युभ्रातरि नृपे पुश् . %% भाश् स्वर्गाश् 2 अश् . %% गीता %% हरिवं 92 aø . %% harivaüø 99 aø . ## puø ud + stanbha--घञ् . 1 प्रवृत्तिरोधिकायामनिष्टसाधनतोनिवृत्तौ . (थामा) 2 अवलम्बे च . ## नश् उ + स्तम्भ--ल्युट् . 1 अवलम्बने . करणे ल्युट् 2 तत्साधने . %% यजुश् 14, 33 . %% कात्याश् 7, 9, 23 . ## नश् उत्तीर्यते प्रकृताभियोगोऽनेन उद् + तॄ--अप्, उद्तरप् वा . राजसमीपे वादिकृताभियोगापनोदके उत्तराख्ये 1 व्यवहाराङ्गे द्वितीयपादे %% 2 दोषभञ्जनवाक्ये . 3 जिज्ञासितविषयावेदके वाक्ये . 4 उदीच्यां दिशि स्त्री . अनन्तरे 5 देशे, 6 काले च पुश् . 7 अनन्तरोत्तरदिग्देशकालवृत्तौ त्रिश् अंश्विन्यादिषु 12, 21, 26; संख्यकेषु 8 नक्षत्रेषु नश् स्त्री . %% %% %% ज्योश् तश् . तत्र वादे उत्तरतदाभासादिलक्षणादि मिताश् दर्शितं यथा . %<श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ>% याश् . श्रुतोभाषार्थोयेन प्रत्यर्थनाऽसौ श्रुतार्थस्तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीति उत्तरं लेख्यं लेखनीयम् . पूर्वावेदकस्यार्थिनः समीपे उत्तरञ्च यत्पूर्वोक्तस्य निराकरणन्तदुच्यते . यथाह . %% . पक्षस्य व्यापकन्निराकरणसमर्थम् सारं न्याय्यं न्यायादनपेतम्, असन्दिग्धं सन्देहरहितम्, अनाकुलं पूर्वापराविरुद्धम्, अव्याख्यागम्यं अप्रसिद्धपदयोगेन दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद्व्याख्येयार्थन्न भवति तत्सदुत्तरम् . तच्चतुर्विधम् . सम्प्रतिपत्तिर्मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश्चेति . यथाह कात्यायनः . %% . तत्र सत्योत्तरं यथा रूपकशतम्मह्यन्धारयतीत्युक्ते सत्यन्धारयामीति . यथाह . %% . मिथ्योत्तरन्तु नाहन्धारयामीति . तथा च कात्यायनः . %% इति . तच्च मिथ्योत्तरञ्च तुर्विधम् . %% . प्रत्यवस्कन्दनन्नाम सत्यं गृहीतं प्रदिदत्तं प्रतिग्रहलब्धमिति वा . यथाह नारदः %% . प्राङ्न्यायोत्तरन्तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थे अनेनाहमभियुक्तस्तत्र चायं व्ववहारमार्गेण पराजित इति . उक्तञ्च कात्यायनेन %<आचारेणावसन्नोऽपि पुनर्लेखयते यदि . सोऽभिधेयोजितः पूर्वं प्राङ्न्यायश्च स उच्यते>% इति . एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तरवदभासमानानामुत्तराभासत्वमर्थसिद्धं स्पष्टीकृतञ्च स्मृत्यन्तरे . %% इति . तत्र सन्दिग्धम् सुवर्णशतमनेन गृहीतमिति उक्ते सत्यं गृहीतम्, सुवर्णशतम्माषशतं वेति . प्रकृतादन्यत् यथा सुवर्णशताद्यभियोगे पणशतन्धारयामीति . अत्यल्पं सुवर्णशताभियोगे पञ्च धारयामीति . अतिमूरि सुवर्णशताभियोगे द्विशतन्धारयामीति . पक्षैकदेशव्यापि हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतन्नान्यदिति . व्यस्तपदम् . ऋणादाना भियोगे पदान्तरेणोत्तरम् . यथा सुवर्णशताभियोगे अनेनाहन्ताडित इति . अव्यापि देशस्थानादिविशेषणाव्यापि . यथा मध्यदेशे वाराणस्यां पूर्ब स्यां दिशि क्षेत्रमनेनापहृतमिति पूर्वपक्षे लिखिते क्षेत्रमपहृतमिति . निगूढार्थं यथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्र ध्वनिना प्राड्विवाकः सभ्योवाथीं वान्यस्मै धारयतीति निगूढार्थम् आकुलं पूर्वापरविरुद्धम् . यथा सुवर्णशताभियोगे कृते सत्यं गृहीतन्न धारयामीति . व्याख्यागम्यम् दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन अन्यदेशभाषाभिधानेन वा . यथा सुवर्णशतविषये पितॄणामभियोगे गृहीतं शतं वचनात् सुवर्णानां पितुर्न जानामी ति . अत्र पितुर्वचनात् सुवर्णानां शतं गृहीतमिति न जानामीति . अन्याय्यं न्यायविरुद्धम् . यथा सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमिति अभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति . उत्तरमित्येकवचननिर्देशादुत्तराणां सङ्करोनिरस्तः . यथाह कात्यायनः . %% . अनुत्तरत्वे कारणन्तेनैवोक्तम् . %% . मिथ्याकारणोत्तरयोः सङ्करेऽर्थिप्रत्यर्थिनोर्द्वयोः क्रिया--प्राप्नोति . मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनीति स्मरणात् . तदुभयमेकस्मिन् व्यवहारे विरुद्धम् . यथा सुवर्णशतं रूपकशतं चानेन गृहीतमित्यभियीप सुवर्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तञ्चेति . कारण प्राङ्न्यायसङ्करे तु प्रत्यर्थिन एव क्रियाद्वयम् . %% . यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति . अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ् न्यायदर्शिभिर्वा भावयितव्यम् . कारणोत्तरे तु साक्षिलेख्यादिभिर्भावयितव्यमिति विरोधः . एवमुत्तरत्रय सङ्करेऽपि द्रष्टव्यम् . यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तञ्च रूपशतं तु न गृहीतं वस्त्वविषये पूर्वन्यायेन पराजित इति . एवञ्चतुःसङ्करेऽपि . एतेषाञ्चानुत्तरत्वं योनपद्येन . तस्य तस्यांशस्य तेन तेन विना' सिद्धेः क्रमेणोत्तरत्वमेव . क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानाञ्चेच्छया भवति यत्र पुनरुभयोः सङ्करे यस्य प्रभूतार्षबिषयत्वन्तत्क्रियोपादानेन पूर्बं व्यवहारः प्रवर्तवितव्यः पश्चादल्पविषकीत्तरोपादानेन व्यवहारो द्रष्टव्यः . यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य सङ्करस्तत्रोत्तरान्तरीपादानेन व्यवहारो द्रष्टव्यः . सम्प्रतिपत्तौ क्रियाभावात् . यथाहारीतेन %% इत्युक्त्वोक्तम् . %% . सङ्कीर्णम्भवतीति शेषः शेषायेक्षया ऐच्छिकः क्रमो भवतीत्यर्थः . तत्र प्रमूतार्थं यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानि इत्यभियोगे सत्यं सुवर्णं गृहीतं रूपकशतञ्च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति अत्र मिथ्योत्तरस्य प्रमूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्तयितव्यः . पश्चाद्वस्त्रविषयो व्यवहारः . एव मिथ्याप्राङ्न्यायसङ्गरे कारणप्राङ्न्यायसङ्करे च योजनीयम् . तथा तस्मिन्नेवाभियोगे सत्यं सुवर्णं रूपकशतञ्च गृहीत न्दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा . वस्त्रविषये पूर्बं पराजित इति वोत्तरे सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियामावान्मिथ्या द्युत्तरक्रियामादायं व्यवहारः प्रवर्तयितव्यः . यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम् . यथा शृङ्गग्राहितया कश्चिद्वदति इयङ्गौर्मदीया अमुकस्मिन् काले नष्टा अथास्य गृहे दृष्टेति . अन्यस्तु मिथ्यैतदेतत्प्रदर्शितकालात् पूर्बमेवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति . इदन्तावत् पक्षनिराकरणसमर्थत्वान्नानुत्तरम् . नापि मिथ्यैव कारणोपन्यासात् . नापि कारणम् . एकदेशस्याभ्युपगमाभावात् . तस्मात् सकारणं मिथ्योत्तरमिदम् . अत्र कश्चिद्विशेषो व्यवश् तश् दर्शितः यया कात्यायनः . %% . वादिनोक्तस्य साध्यस्य प्रती पमर्थयते इति प्रत्यर्थी . नारदः . %% दाश् . वृहस्पतिः . %% . सम्बन्धमुयुक्तम् अन्यथा अन्यवादित्वेन भङ्गप्रसङ्गात् . %% . प्रपलायी त्रिपक्षेण मीनकृत् सप्तभिर्दिनैः . क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात् इति नारदोक्तेः क्रिया लेख्यादिका, साक्षिभिन्नः पराजितः . वादिनोक्तस्य साध्यस्य प्रतीपं वदतीति प्रतिवादी उत्तीर्यते निस्तीर्यते प्रकृताभियोगोऽनेनेति उत्तरम् . उत्तरस्वरूपं तद्भेदांश्चाह नारदः . %% . पक्षस्य माषार्थस्य व्यापकम् आच्छादम् अभितोगप्रतिकुलमिति यावत् . अतएव %% त्युक्तम् . न च विप्रतिपत्त्या न्यायोऽर्थमागतस्य धारयसीत्यभियुक्तस्य धारयामीति संप्रसिपत्तेः कथमुत्तरत्वम् अभियोगा प्रतिकुलत्वादिति वाच्यम् भाषावादिनोमूर्खत्वेनापटुकरणतया वा कदाचिद्भाषातिवादादेवायं हीयते इति भाषाविमर्षपर्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनोभाषार्थं सम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभा यां चासत्यवचनमत्यन्ताधर्मकारकम् . परोक्तिपराजये च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्दधतः सम्प्रतिपत्तेरुत्तरत्वं सम्भवत्येव . एवम् एतेभ्य एवानिस्तारात् साध्यत्वे नोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वनिवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं सम्प्रतिपत्तेः सिद्ध्वमिति सारं प्रकृतोपयोगि अनाकुलं पूर्वापरविरोधशून्यं अव्याख्यागम्यमध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्यापह्नवमित्यर्थः . उत्तराभासमाह कात्यायनः . %% . अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टाः . सिथ्योत्तरभेदमाह पुनर्व्यासनारदौ . %% . मिथ्यैतदितिशब्दतोनाभिजानामीव्यादिकमर्थतोऽपह्नवः . तथा च कात्यायनः . %<श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति . अर्थतः शब्दतोवापि मिथ्या तज्ज्ञेयमुत्तरम्>% . त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमिति शब्दतः . कालविशेषगर्भायां तस्यां सत्यां तदानाहं जात इति अर्थतः . देशकालविशेषगर्भायां तदा तत्र नाहमासम् इत्यप्यर्थतः . देशादिमत्यां तच्छून्यायां वा न जानामीत्यर्थतएव योम्यास्मरणेनार्थतस्तदग्रहणप्रतिपादनात् . अत्र चरमत्रयं ग्रहणावस्कन्दनमुखेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरमात्रम् आद्यं मिथ्योत्तरमात्रम् . तच्च कारणोत्तरं त्रिविधं वलवत्तुल्यवलं दुर्वलञ्च तत्र बलवदुत्तरं यथा त्वत्तः तं गृहीतमिति सत्यं किन्तु परिशोधितमिति अत्रोत्तरवादिन एव क्रियानिर्देशः . तथा च नारदः . %<आधर्यं पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् . विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः>% . आधर्यं दुर्बलत्वं पूर्वपक्षस्य . ततश्च स्थापकसाध्यस्य धार्यमाणत्वस्य ध्वंसकारणं निर्यातनादि तद्रूपमुत्तरं कारणोत्तरम् . अतएव मिथ्योत्तरादस्य भेदः तद्ध्वि धार्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंसरूपम् . तुल्यवलकारणोत्तरं यथा मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते मदीयेयं भूमिः क्रमागतत्बादिति प्रतिवादिना तथीत्तरमिति तत्र पूर्ववादिनः साक्ष्युपन्यासः . तदसामर्थ्ये प्रतिवादिनः . तथा च याज्ञवल्क्यः . %% . दुर्बलकारणोत्तरं यथा ममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्यमानत्वादिति प्रत्युत्तरम् व्यश् तश् रघुश् . %<शोधयेत् पूर्बवादं तु यावन्नोत्तरदर्शनम् . अवष्टब्धस्यीत्तरेण निवृत्तं शोधनं भवेत्>% नारश् . 9 न्यायावयवभेदे नश् . %% मीमांसा . तच्च सिद्धान्तानुकूलतर्कोपन्यासरूपम् . 10 प्रतिवचने नश् %% रघुश् . 11 उपरिस्थे, %% गीता . %% रघुः 12 ऊर्ध्वमागे %% रघुः दूर्वाङ्कुरयवप्लत्वक्षत्वगभिन्नपुटोत्तरः इति रघुः . 13 वाममागे . %% मत्स्य पुश् . %% श्राश् तश् रघुश् . तस्य तदर्थत्वे उदाश् तत्रैव यथा %% शतपथश्रुतिः . %% भारतम् दिशि %% कुमाश् . %% पृश् अत्र वृत्तौ पुंवद्भावः . दिग्दिशकालवर्तिपरत्वेऽपि अस्य स्वाभिधेया वधिनियमरूपव्यवस्थावाचित्वात् सर्वनामतया तत्कार्यम् उत्तरे ग्रामाः उत्तरस्यै नगर्यैः उत्तरस्मिन् दिने, संज्ञायां तु न सर्वनामकार्यम् उत्तराः कुरवः . तत्रोत्त रकालवृत्तौ %<ऋद्धिमन्तमधिकर्धिरुत्तरः पूर्वमुत्सवमपोदुत्सवः>% रघुः %% कुमाश् . अवधिश्च द्विविधःदशिकः कालिकश्च तत्र दैशिकः %% गर्भप्रसवमन्त्रः . अत्र दिग्देशावधिवाचित्वे उद् + ऊर्ध्वार्थे तरप् . तथा हि लङ्कावधिमेरुपर्यन्तदेशानाम् भूवलये क्रमश उन्नतत्वात् तत्सन्निहितदेशस्य उन्नत्वादुत्तरत्वम् %% मुक्ताश् . अतएव तद्देशस्योच्चत्वादेव च क्रमशस्तत्र उत्तरध्रुवस्यौन्नत्यम् सिश् शिश् उक्तम् %% तद्दिशः क्रमशः उच्चत्वाच्च दक्षिणस्या अधस्त्वम् . अतएव तद्दिशोऽवाचीत्वम् . तद्दिक्कृतदेशस्यापि उत्तरदिक्स्थत्वेनोत्तरत्वम् . कालिकस्य उत्तरत्वं तु स्वापेक्षया परत्वम् तच्च स्वापेक्षया 'ल्पसूर्यक्रियासामानाधिकरण्यम् . सूर्यक्रिययैव स्वण्डकालव्यवहारात् तत्र प्राग्वर्तिकालवृत्तेः वहलसूर्यक्रियासामानाधिकरण्यात् तथात्वम् . तथा च एतादृशार्थपरत्वे उदः उत्क्रान्ति प्रकर्षे तरप् . उत्तरकालवाचित्वेऽपि अव्यवहिते एवास्य वृत्तिरौत्सगिकी लक्षणया अधिककालोत्तरत्वमपि प्रताय्यते . तेन स्याव्यवहितोत्तरक्षणवृत्तिकत्वमित्यादिप्रयोगोद्रष्टव्यः . अधिकार्थे तु उदः उत्कर्षार्थत्वमिति विवेकः . 14 प्रधाने %% रघुः %% भाश् अनुश् 163 अश् 15 अधिके %% तन्त्रम् . %% याश् स्मृश् . उत्तीर्यतेऽस्मात् संसारः अपादाने अप् . 16 विष्णौ पुश् . %% विष्णुसश् जन्मसंसारबन्धनादुत्तरन्त्यत उत्तरः विश्वस्मात् वा उत्कृष्टः--भाश् . 17 शिवे पुश् तस्यापि तथात्वात् . भावे अप् . 18 उत्तरणे उल्लङ्घने . 19 विराटनृपस्य पुत्रे पुश् स च भूमिञ्जयापरनामा . 20 तत्कन्यायां स्त्री तत्कथा यथा भाश् विराश् पश् 35 136 अश् . %% इत्युपक्रम्य %% . %% %% %% इति च . उत्तरा च अभिमन्योः पत्नी तत्कथापि तत्रैव 71, अश् . %% इति विराटेनोक्ते %% %% %% 72 अश् . 21 अपृष्टकथने %% नैषश् . उत्तरकालभावित्वादुत्तरत्वाच्चास्य तथात्वमजिज्ञासिताधानतया चास्य निग्रह स्थानत्वं तदभिप्रायेण उक्तश्लोकेन निग्रहार्थकाक्षेपः कृतः . ## नश् वाल्मीकि रामायणान्तर्गते सप्तमे काण्डे . ## पुश् कर्मश् . भविष्यत्काले क्रमिकर्मणा तस्य गौणकालत्वमाह %% हरिहरः . ## पुश् नववर्षात्मकस्य जम्बुद्वीपस्य वर्षभेदे . वर्षाणां संस्थितिः सिश् शिश् उक्ता %% %% प्रमिश् . तत्र प्रधाना नदी भद्राख्या %% . सिश् शिश् . भाश् उश् पश् 7 अश् तद्वर्षं वर्णितं यथा %% . तेनास्य पुं स्त्वं क्लीवात्वञ्च उक्तवाक्येभ्यः . भाश् सश् 273 अश् अर्जनोत्तरदिग्विजये %% . %% . %% . भाश् वश् 145 अश् . %% किराश् . ## स्त्री कर्मश् . अयोध्यानाम्न्यां नगर्याम् . %% उद्भटः . ## स्त्री कर्मश् . उत्तरकालकर्तव्ये कर्मणि %% याश् स्मृश् . %% मिताश् . 2 वार्षिके पितृकृत्ये च . %% . विष्णुपुश् . 3 अन्तिमक्रियायाञ्च . ## नश् उत्तरमङ्गम् कर्मश् शकन्ध्वाश् . 1 द्वारोर्धस्थदारुणि . 2 प्राश् बश् . उद्गततरङ्गे त्रिश् . %% रघुः %% कुमाश् . ## पुश् कर्मश् . शय्याया उपर्यास्तरणवस्त्रे . %<शय्योत्तरच्छदविमर्दकृशाङ्गरागम्>% . %% रघुः . ## पुश् प्रतीचीस्थदेशभेदे भारते सश् 31 अश् नकुलप्रतीची विजये . %% . ## नश् सुश्रुतान्तर्गते ग्रन्थभेदे . %% सुश्रुश् . @<[Page 1095b]>@ ## अव्यश् उत्तर + प्रथमापञ्चमीसप्तम्यर्थेषु तसिल् . उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे . त्रल् उत्तरत्राप्यत्र अव्यश् ताभ्यां भवार्थे त्यप् . उत्तरतस्त्य डत्तरत्रत्य तद्भवे त्रिश् . ## त्रिश् उत्तरं ददाति दा + ण्वुल् . 1 प्रत्युत्तदायिनि . उत्तरेण वाक्येन दायति शोधयति निजदोषम् दैप्--शोधे--ण्वुल् . स्वामिना स्वकार्यप्रमादकथनेतद्दोषस्यादोषत्वख्यापनेन निजदोषशोषके भृत्यादौ . %% चाणश् . ## पुश् 7 तश् . %% रत्नसारोक्ते रविवारे उत्तरदिग्वर्तिकालचक्रे . रात्रौ तु वैपरीत्यम् उत्तरदिक्पाशशब्दे दृश्यम् अन्यदिक्कालोऽप्युक्तदिशाज्ञेयः ## पुश् 7 तश् . %% रत्नसाश् उक्ते वृहस्पतिवारे उत्तरदिशि यात्रायुद्धादिनिषेधोपयोगिनि पाशचक्रे . एवमन्यदिक्ष्वप्युक्तदिशा पाशोबोध्यः . ## त्रिश् उत्तरदिशि शुलमिवास्त्यस्य अच् %% भरद्वाजोक्ते उत्तरदिशि यात्रादौ वर्जइ 1 उत्तरफल्गुनीनक्षत्रे 2 बुधवारे च दिक्शूलवारस्तु पृष्ठदिगीशवारः दिगीशाश्च उत्तरदिगीशशब्दे वक्ष्यन्ते . शूला इत्यत्र स्त्रीत्वं ताराविशेषणत्वात् . ## पुश् 6 तश् . %% इत्युक्ते 1 कुवेरे उत्तरदिक्पालादयोऽप्यत्र . %% कुमारे %% माघे च उत्तरदिशः कुवेरसम्बन्धित्वमुक्तम् %% इत्युक्ते 2 बुधे एतच्च %% इत्युक्तेः उत्तरदिशः पृष्ठीभतदक्षिणस्यां बुधवारे यात्रानिषेघाय प्राच्यादिककुभां नाथाः यथासंख्यं प्रदक्षिणम् . मेषाद्याः राशयो ज्ञेया स्त्रिरावृत्तपरिभ्रमात् इत्युक्तेषु 3 कर्कटवृश्चिकमीनेषु राशिषु च तेषु लम्बेषु तत्स्थे चन्द्रे च उत्तरदिग्गमनं शस्तमित्यपि बोध्यम् . ## नश् उत्तरदिशि द्वारं मुखमस्य . %% ज्योश् उक्तसाभिजित्काष्टाविंशतिनक्षत्रमध्ये 23, 24, 25, 26, 27, 1, 2 . नक्षत्रेषु तानि च यात्रादिषु तत्र दिशि शस्तानि . ## पुश् उत्तरस्यां दिशि बली . %% ज्योश् तश् उक्ते 1 शुक्रे 2 चन्द्रे च . ## पुश् कर्मश् . वादे पूर्बपक्षस्य मर्दनक्षमे सिद्धान्तपक्षे . %% माघः . 2 उत्तरविकल्पे 3 कृष्णपक्षे च शुक्लपक्षस्यैव मासारम्भकत्वात् कृष्णपक्षस्योत्तरत्वात् तथात्वम् . ## पुश् कर्मश् . 1 उत्तरीये . ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथः भाश् 136 अश् . 2 शय्योत्तरच्छदे च ## पुश् उत्तरः पन्थाः अच् समाश् . 1 उत्तरस्थिते 2 अव्यवहिते च पथि . उत्तरः उत्तरायणचिह्नितः पन्थाः . 3 देवयाने पथि येन हि अर्चिरादिमार्गेण विद्यावन्तो ब्रह्मलोकं गच्छन्ति तादृशे मार्गे . तत्र मार्गे च ये तदभिमानिनो देवास्ते अर्चिरादिशब्दे 364 पृष्ठे उक्ताः तेषाञ्च यथा आतिवाहिकत्वम् तथा आतिवाहिक शब्दे 651 पृष्ठे उक्तम् . %% पाश् . ठञ् . औत्तरपथिक तत्पथेनाहृते त्रिश् . ## त्रिश् पन्थानं गच्छति %% pà0पथिकः उत्तरः तद्देशभवः पथिकः . उत्तरदेशभवे 1 पथिके स्त्रियां ङीष् . ## नश् उत्तरमुत्तरवर्ति पदम् . 1 समासचरमावयवपदे 2 स्वीत्तरवर्तिपदे च . %% पाश् . 3 समासयोग्ये पदे च . %% मीमांसा . भवति च %% इत्यत्र नञः समासयोग्यानुयाजेन साहित्यात् पर्यदास परता तथा रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञो रात्र्या समासयोग्यत्वात्तथात्वम् अष्टम्यां मांसं नाश्नीयादित्यत्र तु क्रियापदयोगेन तस्यंसमासयोग्यत्वाभावेन न तत्रोत्तरपदयोग इति न पर्युदासपरता किन्तु प्रसह्यप्रतिषेधार्थकता %% इति मीमासकोक्तेः . %% वार्तिश् उत्तरपदमधीते वेत्ति वेत्यर्थे इकन् . उत्तरपदिक तदध्येतरि तद्वेत्तरि च त्रिश् . ## स्त्री उत्तरास्याः पाश्चमाया अन्तराला दिग् दिक्सश् . 1 उत्तरपश्चिमयोरन्तरालदिशि नैरृतकोणे . सा बिद्यतेऽस्य अच् . 2 नैरृतविदिक्सम्बन्धिनि देशे पुश् %% आश्चश् गृश् 4, 2, 12 . 3 तद्वर्तिनि त्रिश् . ## पुश् कर्मश् . चतुष्पादात्मकस्य व्यवहारस्य द्वितीये प्रादे %% वृहस्यतिः . ## अव्यश् उत्तरस्याः पूर्वस्या अन्ताराला दिक् उत्तरपूर्वा ततः प्रथमापञ्चमीसप्तम्यर्थे अस्ताति पुंवद्भावः पूर्ब्धस्य पुरादेशः . ईशानकोणे %% आश्वश् गृश् 4, 4, 8 . ## स्त्री उत्तरस्याः पूर्बस्या दिशोऽन्तराला दिक् पुंवद्भावः दिक्सश् . ईशानकोणे %<आग्नेयमुत्तरपूर्वार्धे>% कात्याश् 3, 3, 20 . दिङ्नामसमासे वा एवास्य सर्वनामकार्यम् योत्तरा सा पूर्वा यस्य मुग्धस्य एवं बहुव्रीहौ तु न सर्वनामकार्यमिति भेदः . तेन तादृशार्थेऽपि अस्य वृत्तित्वे त्रिश् . %% सिश् कौश् . ## स्त्री फलति फल--निष्पत्तौ %% उणाश् उनन् गुक् च गौराश् ङीष् कर्मश् . अश्विन्यादिषु द्वादशे नक्षत्रे तस्याः स्वरूपम् उडुचक्रशब्दे 1071 पृश् अश्लेषाशब्दे 497 पृष्ठे च तदधिदेवादि उक्तम् . फल्गुनशब्दात् स्वार्थे अण् ङीप् . फाल्गुनी कर्मश् . तत्रैवार्थे . इयं ध्रुवगणान्तर्गता %% इत्युक्तेः यथा चास्य फाल्गुनत्वं तथा समर्थितम् शतश् ब्राश् . %% 2, 1, 2, 11 अस्याः प्रथमपादः सिंहराशिः उत्तरपादत्रयं कन्याराशिः प्रमाणं उडुचक्रशब्दे दृश्यम् . ## स्त्री भद्राय हितः भाद्रः पत् पादश्चतुर्थांशो यस्याः बश् ततः कर्मश् . अश्विन्यादिनक्षत्रेषु षड्विंशे नक्षत्रे . पदशब्देन समासे टाप् . उत्तरभाद्रपदाप्यत्र . स्वरूपादिकमुडुचक्रशब्दे 1071 पृष्ठे उक्तम् . अधिपत्यादिकमश्लेषाशब्दे चोक्तम् . इयं ध्रुवगणः %% इत्युक्तेः मीनराशिघटिका . ## नश् उत्तरमुत्त्तरस्थं मानसम् . 1 तीर्थभेदे %% भाश् अनुश् 25 अश् . 2 गयामध्ये उत्तरदिक्स्थे तीर्थभेदे %% इति गयाश्राद्धपद्धतिः . दक्षिणमानसमपि तक्रत्यतीर्थभेदः %% इति तत्रैव . ## स्त्री उत्तरस्य वेदशेषभागस्य उपनिषद्रूपस्य मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मकोविवारः . %% इत्यादौ %% इत्यन्ते चतुरध्यायीरूपे षोडशपादात्मके शारीरस्य ब्रह्मात्मत्वप्रतिपादके वेदव्यासरचिते शारीरकसूत्राख्ये ग्रन्ये . तत्र प्रतिपाद्यविषयादि संक्षेपतः वैयासिकमालायां भारतीतीर्थमुनिना दर्शितं यथा %<शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः . समन्वयाविरोधौ द्वौ साधनं च फलं तथा>% 4 . समन्वये स्पष्टलिङ्गमस्पटत्वमुपास्यगम् . ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वदः क्रमात् 5 . द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता . भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरष्यविरुद्धता 6 . तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम् . गुणोपसंहृति र्ज्ञानबहिरङ्गादिसाधनम् 7 . चतुर्थे जीवतोमुक्ति रुत्क्रान्तिर्गतिरुत्तरा . ब्रह्मप्राप्तिब्रह्मलोकावाप्तीः पादार्थसंग्रहः 8 . अध्यायचतुष्टयात्मकस्य शास्त्रस्य ब्रह्मविचारोऽर्थः सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्येण पर्यवसानं प्रथमाध्यायेन प्रतिपाद्यते . द्वितीयेन सम्भावितविरोधः परिह्रियते . तृतीयेन विद्यासाधननिर्णयः . चतुर्थेन विद्याफलनिर्णयः इत्येते अध्यायार्थाः 4 . तत्र प्रथमाध्यायगतपादार्थान् विभजते . समन्वयेति . स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमे पादे चिन्त्यम् . %% इत्यत्र सार्वज्ञ्यसार्वात्म्यसर्वपापविरहादिकं च ब्रह्मणोऽसाधारणतया स्पष्टब्रह्मलिङ्गम् . अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयं वाक्यजातं द्वितीयपादे चिन्त्यम् . तद्यथा प्रथमाधिकरणविषये शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सो पाविकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टब्रह्मलिङ्गम् . तृतीयपादे त्वस्पष्टव्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यं तद्यथा प्रथमाधिकरणे मुण्डकगतब्रह्मतत्त्ववाक्ये द्युभ्वन्तरिक्षाद्योतत्वं सूत्रात्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम् . यद्यपि द्वितीयपादे कठवल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि . तृतीयपादे दहरोपासनावाक्यं विचारितं तथाप्यवान्तर संगतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः साङ्कर्यापत्तिः इत्येवं पादत्रयेण वाक्यविचारः समापितः . चतुर्थपादे त्वव्यक्तपदमजापदं चेत्येवमादिसन्दिग्धपदं चिन्त्यम् 5 . द्वितोयाध्यायगतपादार्थान्विभजते द्वितीये इति! प्रथमपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च विरोध्रो वेदान्तसमन्वयस्य परिहृतः . द्वितीयपादे सांख्यादिमतानां दुष्टत्वं प्रदर्शितम् . तृतीयपादे पूर्वभागेण पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः उत्तरभागेण जीवश्रुतीनाम् चतुर्थपादे लिङ्गशरीरश्रुतीनां विरोधः परिहृतः 6 . तृतीयाध्यायगतपादार्थान्विभजते तृतीये इति . प्रथमपादे जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम् . द्वितीयपादे पूर्वभागेण त्वंपदार्थैः शोधितः . उत्तरभागेण तत्पदार्थः . तृतीयपादेन सगुणविद्याया गुणोपसंहारी निरूपितः निर्गुणे ब्रह्मणि च पुनरुक्तपदोपसंहारश्च . चतुर्थपादे निर्गुणज्ञानस्य बहिरङ्गभूतान्याश्रमयज्ञादीन्यन्तरङ्गभूतशमदमनिदिध्यासनादीनि च निरूपितानि 7 . चतुर्थाध्यायगतपादार्थान्विभजते चतुर्थे इति . प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणमुपासनयासगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्ति रभिहिता . द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारोनिरूपितः . तृतीयपादे सगुणविदो मृतस्योत्तरमार्गोऽभिहितः . चतुर्थपादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता, उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकप्राप्तिर्निरूपिता तद्व्याश् . मीमांसा हि वेद तात्पर्यनिर्णयार्थः न्यायपञ्चकात्मकविचारः . सा च द्विविधा पूर्वभीमांसा उत्तरमीमासा च तत्र पूर्वमीमांसा जैमिनिप्रणीता %% इत्यादिका, उत्तरमीमांसा दर्शिता . इयमेव च ब्रह्ममीमांसात्वेन प्रसिद्धा ## नश् उत्तरं रामस्य चरितं यत्र . भवभूतिप्रणीते नाटकभेदे . ## त्रिश् उत्तरं वयः निश् वेदे अच् समाश् . वृद्धावस्थायाम् %% शतश् ब्राश् 12, 2, 3, 4 . लोके तु उत्तरवयस् इत्येव . ## पुश् सुश्रुतोक्ते चिकित्साङ्गे यन्त्रभेदे . तत्स्वं रूपप्रयोगप्रकारादि यथा तत्रैव %% . ## त्रिश् उत्तरमुत्तरपक्षं वदति वद--णिनि . वादे प्रतिवादिनि (आशामी) %% याश् स्मृश् . ## स्त्री कर्मश् वा ङीप् . %% भाश् वश् 83 अश् उक्ते कुरुक्षेत्रान्तर्गते 1 समन्तपञ्चकरूपे तीर्थे . कुरुक्षेत्रञ्च %% इत्युक्तस्थले तीर्थभेदः . इयमेव ब्रह्ववेदीत्युच्यते %% तत्रैवोक्तेः . यज्ञेऽग्निस्थानपार्थं 2 वेदिभेदे तत्स्वरूपादि दानपाश् दर्शितं यथा . %% . %% कात्याश् 5, 7, 15 . %% शतश् ब्राश् 2, 4, 1, 18 . %% शतश् ब्राश् 2, 5, 3, 5, 6 . ## पुंस्त्री बश् वश् उत्तरयश्च शालङ्कटयश्च द्वन्द्वश् ततः गोत्रप्रत्ययस्य लुक् . उत्तरशालङ्कगोत्रोत्पन्ने . ## नश् उत्तरः सथ्वः एकदेश् तश् टच्समाश् . सक्थ्न उत्तरभागे ## त्रिश् %% इति नारदोक्ते साक्षिभेदे . ## त्रिश् उत्तरः सन् साधयति सिष--णिच् साधादेशः ण्वुल् . सहाये सहकारिणि . स हि इतरसामग्रीसत्त्वे तदुत्तरवर्ती सन् कार्यं सावयति . ## अव्यश् उत्तर + प्रथमापञ्चमीसप्तम्वर्थे आच् . उत्तरस्यां दिशि काले देशे वेत्याद्यर्थे . 1 प्रययावुत्तरामुखः भाश् सश् 29 अश् . 2 उत्तरस्यां दिशि 3 विराटकन्यायां स्त्री . %% इत्युक्तासु सपिण्डीकरणोत्तरासु वार्षिकश्राद्धक्रियायासु च स्त्री . ## अव्यश् अत्तर + दिग्देशकालविधये आति . उत्तरमुत्तरस्मादुत्तरस्मिन्नित्यर्चे . %% çø 6, 19, 9 . %% çø 8, 61, 16 . ## अव्यश् उत्तरात् + बाश् वेदेश् त्रिश् ताति . उत्तरादित्यर्थे . %% ऋश् 10, 27, 15 . पुरणात् सवितोत्तरात्तात् सविताऽधरात्तरात् 10, 36, 14 . ## त्रिश् कर्मश् उत्तरश्च अघरश्च . उच्चावचे उत्तरधरा इव भवन्त्योयन्ति शतश् व्राश् 5, 3, 4, 21 . उपरित मोष्ठे पुश् %% कुमाश् . ## त्रिश् उत्तरं पूर्बस्मामिस्यत्वोपरमानन्तरमधिकरोति तद्धने स्वाप्यमाप्तोति अधि + कृ--णिनि . पूर्बस्यामिस्यत्वोपरमे तद्धने स्वामित्यप्राप्ते पूर्वस्वामिसम्यन्धिपुंत्रादौ स्त्रियां ङीष् . तत्र कस्व धने कस्याधिकारः . तत्र तावत् वङ्गदेशप्रचलितदायभागमतानुसारिक्रमोऽभिधीयते तत्र तद्व्याश् श्रीकृष्णेनोक्तम् यथा . %% . दायक्रमसंग्रहे भ्रातृदौहित्रपितृष्यदोहित्रपितामहसोदरदौहित्राणामप्यधिकारोऽभिहितः . विवादभङ्गार्णवमते पुत्रपौत्रदौहित्रयोरष्यधिकारः . इदन्तु वोध्यं पितृधनविभागे जनन्याः पुत्रतुल्यांशेऽधिकारः . पितामहधन विभागे च पितुर्जनन्याः पौत्रतुल्यां शेऽधिकारः . जीवद्भागे तु पित्रा पितामहेन वा भागद्वयं ग्राह्यम् अप्राप्तस्त्रीधनानां सर्वासां स्वस्वपत्नीनां पुत्रस्य मृतपितृपौत्रस्य चैकैकोऽंशोदेयः, अनेकपितृकाणां तु पितृतोभागकल्पना एवं मातृधने पितामहीधनेऽपि पितृतोभागकल्पना इति . स्थावरे तु विशेषः %% वृहस्पतिवचनात् तुल्यरूपाणां सोदरासोदराणां समाधिकारः . स्त्रीधने विशेषस्तत्रैव . %% दौहित्रस्याधिकार इति विशेवः . ततोब्राह्मादिविवाहपञ्चकसमयलब्धयौतकधने भर्ता, भ्राता माता पिता चेति क्रमः आसुरादिविवाहत्रयसमयलब्धयौतकधने माता पिता भ्राता भर्ता चेति क्रमः . ततो देवरः ततोदेवरपुत्रभ्रातृश्वशुरपुत्रौ, ततोभगिनोपुत्रः, ततोभर्तृभागिगेयः, ततोभ्रातृपुत्रः ततोजामाता, ततः श्वशुरः, भ्रातृश्वशुरः, . ततआनन्तर्यक्रमेण सपिण्डाः ततः सकुल्याः, ततः समानोदका इति . योतकातिरिक्तेऽपि पितृदत्ते प्रथमं कुसारी, ततः पुत्रः, ततः पुत्रवतीसम्भावितपुत्रे, ततः पौत्रदौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौपुत्राः . ततो बन्ध्या विधवा च युगपदधिकारिण्यौ, ततोब्राह्मादिक्रमेणैव पूर्बवत् क्रमः . पितृदत्तातिरिक्ते अयौतकधने तु पुत्रकुमार्योर्युगपदधिकारः, तयोरभावे पुत्रवतीसम्भावितपुत्रयोः, ततः पौत्रदौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राः क्रमेणाधिकारिणः, . ततो बध्या विधवा च युगपदधिकारिण्यौ ततः पूर्बवत् व्राह्मादिक्रमः . अत्र सर्षत्रप्रमाणं दायभागेऽनुसन्धेयम् . चिन्तामणिमते पुत्रमृतकपौतृमृतपितापितामहकप्रपौत्राधिकारं दायभागमतवत् सप्रपञ्चं निरूप्य अपुत्रपुंधने विशेषोऽभिहितो यथा . %% मनुः . %<आपस्तम्बः अपुत्रधनाधिकारी आसन्नसपिण्डस्तदभावे व्यवहितस्तदभावे आचार्य स्तदभावेऽन्तेवासी>% . याज्ञवल्क्यः %% . पितरावित्यत्र क्रमाकाङ्क्षायामादौ माता तदभावे पिता विष्णुस्मृत्येकमूलत्वात् . तत्सुतो भ्रातृपुत्रः अपुत्रस्य पुत्रपोत्रप्रपौत्रशून्यस्य . कात्यायनः %% . पित्रर्जितं पिता, भ्रात्राद्यर्जितं भ्रात्रादिरिति व्यवस्थितोविकल्पः . पैष्ठीनसिः %% . देवलः %% . तुल्बाः सहोदराएव सवर्णाभ्रातरोऽत्र वैमात्रेयाः . अत्र च देवलोक्तक्रमेण सह विष्णुयाज्ञवल्क्योक्लक्रमयोर्विरोधमाशङ्क्य यथाक्रमिति पदं देवलीयं याज्ञवल्क्योक्तक्रमानतिक्रमेणेति हलायुधेन व्याख्यातम् . देवलवचनलिखनानन्तरं विष्णुयाज्ञवल्क्योक्तवचने लिखितवतः कल्पतरुकृतोऽप्येवमेवाशयः . एतच्चु न मनोरमं न हि स्वोक्तक्रममुल्लङ्घ्य परोक्तक्रमोयथाक्रममिति स्वोक्तस्यार्थोभवितुमर्हतीति उपस्थितं विहायानुपस्थितपरिग्रहगौरवात् एवमपि पैठीनसिवचनविरोधापरीहाराच्च . तस्मात्पूर्बपुरुषार्जितधने विष्णुयाज्ञवल्क्योक्तक्रमस्तदन्यधने तु पैठोनस्याद्युक्तक्रम इति रत्नाकरः . बौधायनः %% . सगौत्रजाभावे बन्धुः याज्ञवल्क्यवचनात् स च स्वबन्धुः पितृबन्धुः मातृबन्धुश्च . %<आत्मपितुःष्वसुः पुत्रा आत्ममातुःष्वसुः सुताः . आत्ममातुलपुत्राश्च विज्ञेयाह्यात्मबान्धवाः . पितुः पितुःष्वसुः पुत्राः पितुर्मातुःष्वसुः सुताः . पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः . मातुः पितुःष्वसुः पुत्रामातुर्मातुःष्वसुः सुताः . मातुर्मातुलपुत्राश्च विज्ञेयामातृबान्धवाः>% . एतेषां क्रमेणाधिकारः . तदयं संक्षेपः . आदौ पुत्रस्तदभावेपौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्या तदभावे दुहिता तदभावे माता तदभावे पिता तदभावे दौहि त्रस्तदभावे भ्राता तदभावे तत्पुत्रस्तदभावे आसन्नसपिण्डस्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्यस्तदभावे व्यवहितसकुल्यस्तदभावे मातुलपुत्रादिः सर्वाभावे ब्राह्मणधनवर्जं राजगामि ब्राह्मणधने तु ब्राह्मणान्तरमेव धनग्रहणाधिकारीति . याज्ञवल्क्यः %% . क्रमेण प्रतिलोमक्रमेण तेन ब्रह्मचारिणोगुरुकुलस्थस्याचार्यः, यतेः सच्छिष्यः, वानप्रस्थस्य भ्रातृत्वेनानुमतोऽपरोवानप्रस्थएव . अधिकारिक्रमे पितृदौहित्रादेरकीर्तनात् तस्य नाधिकार इति विशेषः . स्त्रीधने विशेषः %% . सममविषमांशम्, सनाभयः सहोदराः, भगिन्यः कुमार्य एव समांशास्तदाह वृहस्पतिः %% . अपत्यानां पुत्राणां तदंशिनीति विशेषाश्रुत्या समत्व लाभः समूढा विवाहिता मानमात्रकं द्रव्यानुसारेण किञ्चित् . गौतमः %% . %% चेति रत्नाकरादयः . एता अपुत्रा अपि पुत्रवन्मातृधनभाजः . मनुः %% . यौतुकं विवाहकाले पित्रादितो लव्धम् . वशिष्ठः %% . पारिणाय्यं परिच्छदादर्शकङ्कतिकादि . याज्ञवल्क्यः %% . मातुर्धनं तदृणाच्छेषं दृणशोधनावशेषं दुहितरोभजेरन्, ताभ्य ऋते दुहितॄणामभावेऽन्वयः दौहित्रीदौहित्रौ मनुवचनानुरोधात् . ब्राह्म्यादिवैवाहिकं परिच्छदादिकञ्च यत्मातुर्धनं तद्विषयमेतत् . कात्यायनः %% . दुहितॄणामिति पारिणाय्यं विवाहकाले यौतुकलब्धं पितृदत्तञ्च यन्मातुर्धनं तत्तस्याः पुत्र्यभावे पुत्रगामि भवतीत्यर्थः तदतिरिक्तन्तु स्त्रीधनं तस्या अभावे पुत्रीपुत्रोभयगामि इत्युक्तमेव प्राक् . बन्धुदत्तमिति पित्रतिरिक्तेन दत्तं यत्तद्भ्रातॄभगिन्यौ किन्तु कन्या तत्समांशा विवाहिता तु किञ्चिद्भागभागिनीति भगिन्य इत्यादेरर्थः . अभावे पुत्रीपुत्राद्यभावे स्त्रियाधनं पतिगामीत्यर्थः मनुः %% . अप्रजायामनपत्यायाम् . गौतमः %% . आसुरादिविवाहत्रयलब्धविषयमेतत् . बौधायनः %<ऋक्थं मृतायाः कन्यायागृह्णीयुः सोदराः खयम् . तदभावे भवेन्मातुस्तदभावे भवेत्पितुः>% विश् चिश् . अत्रयस्य भर्तृगामित्वमुक्तं तदभावे तत्सपिण्डानामासत्तिक्रमेणाधिकारः . यस्य तु पितृगामितोक्ता तत्न तदभावे तत्प्रत्यासन्नसापिण्डा अधिकारिणः इति बोध्यम् . मिताक्षरामते तु जन्माधीनस्वत्वाङ्गीकारेण पैतामहे पित्रे च धने पितापुत्रयोः पितामहपौत्रयोश्च तुल्याधिकारः . पितुः पितामहस्य चोपरमे पुत्रस्य, पौत्राणाञ्च स्वपितृयोग्येऽशेऽधिकारः . जीवद्विभागे तु स्वार्जिते पितुर्द्व्यंशहारिता पैतामहे तुल्यांशिता . धनिकृतविभागे तदुपरमे पुत्रादिकृतविभागे च धनिपत्निनामेकैकांशेऽधिकारः . दुहितृणान्तु प्रत्येकं स्वजातीय कल्पितभागचतुर्थांशभागिता . सामुदयिकस्वत्वाङ्गीकारेण च भ्रात्रादीनामपुत्रादीनामवि भक्तत्वे संसृष्टत्वे च एकस्य मरणे इतरस्य स्वत्वस्थितेः तत्र पत्न्यादीनां न स्वत्वमुत्पद्यते तथा च विभक्तासंसृष्टधनएव पत्न्यादीनामधिकारः . पत्नीदुहितरश्चैवेत्यादि याश् वचनात् तव्व वचनं चिन्तामणिमते 1100 पृष्ठे दर्शितम् तस्य वचनस्य व्याख्यायाम् मिताश् तत्क्रमोदर्शितो यथा तस्मादपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनः परिणीता स्त्री संयता सकलमेव धनं गृह्णातीति स्थितम् . तदभावे दुहितरः . दुहितर इति बहुवचनं समान जातीयानामसमानजातीयानाञ्च समयिषमांशप्राप्त्यर्थम् . तथा काव्यायनः . %% वृहस्पतिरपि %% अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणाम् . तस्मात्पितृधनं त्वन्यः कथं गृह्णाति मानवः इति . तत्र चोढानूढासमवायेऽनूढैव गृह्णाति . %% विशेषस्मरणात् . तथा प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता तदमावे प्रतिष्ठिता %% गौतमवचनस्य पितृधनेऽपि समानत्वात् नचैतत्पुत्रिकाविषयमिति मन्तव्यम् . %% इति पुत्रियास्तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात् . चशब्दाद्दुहित्रभावे दौहित्रो धनभाक् यथाह विष्णुः . %% इति मनुरपि . %% . तदभावे पितरौ मातापितरौ धनभाजौ . यद्यपि युगपदधिकरण वचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धन ग्रहणे पित्रोः क्रमो न प्रतीयते . तथापि विग्रहवाक्ये मातृशब्दस्य पूर्बनिपातादेकशेषाभावपक्षे च मातापितरा विति मातृशब्दस्य पूर्बश्रवणात्पाठक्रमावगमाद्धनसम्बन्धे ऽपि क्रमापेक्षयां प्रतीतक्रमानुरोधेनैव प्रथमं माता धन भाक्, तदभावे पितेति गम्यते . किञ्च पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात् %% वचनान्मातुरेव प्रथमन्धनग्रहणं युक्तं न च सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपि तु समानोदकादिष्वप्य विशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्य स्मादेव वचनादवगम्यत इति . मातापित्रोर्मातुरेव प्रत्यासत्त्यतिशयात् धनग्रहणं युक्ततरम् . तदभावे पिता धनभाक् . पित्रभावे भ्रातरी धनभाजः . तथा च मनुः . %% मनुवचनाज्जीवत्यपि पितरि मातरि वृत्तयां पितुर्माता पितामही धनं हरेन्न पिता . यतः पितृगृहीतन्धनं विजातीयेष्वपि पुत्रेषु गच्छति . पितामही गृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव गृह्णातीति . एतदप्याचार्योनानुमन्यते . विजातींय पुत्राणामपि धनग्रहणस्योक्तत्वात् %% इत्यादिनेति . यत्पुनः %% इतिमनुस्मरणम् तन्नृपाभिप्रायं न पुत्राभिप्रायम् . भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुर्भिन्नोदराणां मातृविप्रकर्षात् . %% स्मरणात् . सोदराणाममावे भिन्नोदरा धनभाजः . भ्रातॄणामप्यभावे तत्पुत्राः पितृक्तमेण्ण धनभाजः . भ्रातृभ्रातृपुत्रसमवाये म्रातृपुत्राणामनधिकारः भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् . यदा त्वपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणामविशेषेण धनसम्बन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणाम्पितृतोऽधिकारे प्राप्तेतेषां भ्रातृणाञ्च विभज्य ग्रहणे पितृतोभागकल्पनेति युक्तम् . भ्रातृपुत्राणानप्यभावे गोत्रजा धनभाजः गोअजाः पितामहादयः सपिण्डाः समानोदकाश्च तत्र पितामही प्रथमन्धनभाक् . %% मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते धित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात्पितुर्माता धनं हरेदित्यस्य धनग्रहणाधिकारप्राप्ति मात्रपरत्वादुत्कर्षे तत्सुतानन्तरम् पितामही गृह्णातीत्य विरोधः . पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयोधनभाजः भिन्नगोत्राणां सपिण्डानां बन्धु शब्देन ग्रहणात् . तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः पितामह सन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सून वश्चेत्येवमासप्तमात्समानगोत्राणां सपिण्डानान्धनग्रहणं वेदितव्यं तेषामभावे समानोदकानान्धनसम्बन्धः . ते च सपिण्डानामुपरि सप्त वेदितव्या जन्मनामज्ञाना वधिका वा . यथाह वृहन्मनुः . %% इति . गोत्रजाभावे बन्धवोधनभाजः . बन्धवश्च त्रिविधा आत्मबन्धवः पितृबन्धवो मातृबन्धवश्चेति . यथोक्तम् . आत्मपितुष्वसु पुत्रा इत्यादि चिन्तामणिमते 1101 पृश् दर्शितम् तत्र चान्तरङ्गत्वात् प्रथममात्मबन्धवोधनभाजस्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमोवेदितव्यः . बन्धूनामभावे आचार्यस्तदभावे शिष्यः %% इत्यापस्तम्बस्मरणात् . शिष्याभावे सब्रह्मचारी धनभाक् येन सहैकस्मादाचार्यादुपनयनाध्यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियो गृह्णीयात् %<श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थम्भजैरन्निति>% गौतमस्मरणात् . तदभावे ब्राह्मणमात्रम् यथाह मनुः %% इति . न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् %% मनुवचनात् . नारदेनाप्युक्तम् %% . क्षत्रियादिधनं सब्रह्मचारिपर्यान्तानामभावे राजा हरेन्न ब्राह्मणः . यथाह मनुः . %% इति . पुत्राः पौत्राश्च दायं गृह्णन्ति . तदभावे पत्न्यादय इत्युक्तमिदानीन्तदुभयापवादमाह . %% याज्ञश् . %% मिताश् . सोदरस्यासंष्टत्वे वैमात्रेयस्य च संसृष्टत्वे तुल्याधिकारः . अत्रेदं बोध्यं %% इति वदता विष्णुना प्रपौत्रस्याप्यधिकारः सूचितः तस्यापि तत्सन्तानत्वात् सपिण्डत्वाच्च अन्यथा अधिकारिशृञ्जलायाम् उपरितनामामेव कीर्तनात् तस्यानधिकारत्वापत्तेः . अतएव अणादानप्रकरणे तत्सुतः पौत्रसुतः प्रपौत्र अगृहीतवित्तःप्रपितामहकृतमृणं न दद्यादिति वदता मिताक्षराकृता प्रपौत्रस्याधिकारः सूचितः . तदधस्तनसन्तानस्य च प्रपितामहपौत्रपर्यन्ताभावेऽधिकारः तेषामसपिण्डत्वेऽपि गोत्रजसमानोदकत्वाविशेषात् सपिण्डाधिकारे अधन्तनानामेव प्रथमग्रहणवत् गोत्रजाधिकारेऽपिअधस्तनानामेव ऊर्ध्वतनापेक्षया प्रथमं ग्रहणौचित्यादिति एतन्मते च असगोत्रसपिण्डमध्ये, दौहित्रस्यैव ग्रहणात् पितामहदौहित्रादेर्नाधिकारः . बन्धुशब्दस्य असगोत्र सपिण्डपरत्वेऽपि बन्धुशब्दस्य पारिभाषिकपरत्वेन तेन कीर्तनादिति बहवः . वीरमित्रोदये तु विषमशिष्टभिया मातुलादीनामधिकारोव्यवस्थापितः तन्मते तेषां बन्धुपदेन ग्रहणात् इति भेदः . तथा दायलब्धधने पत्न्यायथेष्टं दानभोगादावधिकारः इति मिताश् वीरश् मते तु स्वामिन उपकाराभावे नटादौ दानेऽनधिकार इति भेदः . %<आधिवेदनिकाद्यञ्चेति>% याज्ञवल्क्यवचनेन स्त्रिया ऋक्थविभागक्रयादिलब्धधनमात्रस्य स्त्रीधनत्वं व्यवस्थाप्य तद्विभागः मिताश् दर्शितो यथा %% याश् . तत्पूर्वोक्तं स्त्रीधनमप्रजस्यनपत्यायां दुहितृदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां यान्धवा भर्त्रादयोवक्ष्यमाणा गृह्णीयुः . सामान्येन बांन्धवाधनग्रहणेऽधिकारिणो दर्शिताः . इदाना विवाहभदेनाधिकारिभेदमाह . %% याश् . अप्रजःस्त्रियाः पूर्वोक्तायाब्राह्मदैवार्षप्राजापत्येष चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तन्धनं प्रथमं भर्तुर्भवति . तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति . शेर्षष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजःस्त्रीधनं पितृगामि . माता च पिता च पितरौ तौ गच्छतीति पितृगामि एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् . तदभावे तत्प्रत्यासन्नानां धनग्रहणम् . सर्वेष्वेव विवाहेषु प्रसूताऽपत्यवती चेत् दुहितॄणां तद्धनं भवति . अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते . साक्षाद्दुहितॄणाम् %% इत्यत्रोक्तत्वात् . अतश्च मातृधनं मातरि वृतायां प्रथमं दुहितरोगृह्णन्ति . तत्र चोढानूढासमवावेऽनूढा गृह्णाति . तदभावे परिणीता तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति तदभावे प्रतिष्ठिता . यथाह गौतमः %% . तत्र चशब्दात्प्रतिष्टितानाञ्च . अप्रतिष्ठिता अनपत्या निर्धना वा . एतच्च शुल्कव्यतिरेकेण . शुल्कन्तु सोदर्याणामेव %% गौतमवचनात् . सर्वासां %% इत्यस्माद्वचनात् तासां भिन्नमातृकाणां समवाये दौहित्रीणां किञ्चिदेव दातव्यम् . यथाह मनुः %% . दुहितॄणामप्यभावे दौहित्राधनहारिणः . यथाह नारदः . %% इति तच्छब्देन सन्निहितदुहितृपरामर्शात् . दौहित्राणामभावे पुत्रा गृह्णन्ति . %% इत्युक्तत्वात् मनुरपि दुहितॄणां पुत्राणाञ्च मातृधनसम्बन्धं दर्शयति . %% इति मातृकं रिकथं सर्वे सहोदराः समम्भजेरन् सनाभयोभगिन्यश्च समं भजेरन् इति सम्बन्धः न पुनः सहोदरा भगिन्यश्च संभूय भजेरन् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीतेर्विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेर्यथा देवदत्तः कृषिं कुर्यादुयज्ञदत्तश्चेति . समग्रहणमुद्धारविभागनिवृत्त्यर्थम् . सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् . अनपत्यहीनजातिस्त्रीधनन्तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति तदभावे तदपत्यं तथा च मनुः %% . ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् . अतश्चानपत्यवैश्याधनं क्षत्रियाकत्या गृह्णाति . पुत्राणामभावे पौत्राः पितामहीधनहारिणः . %<ऋक्थभाज ऋणं प्रतिकुर्युरिति>% गौतमस्मरणात् %% पौत्राणामपि पितामह्यृणापाकरणेऽधिकारात् . पौत्राणामप्यभावे पूर्वोक्ताभर्त्रादयो बान्धवा धनहारिणः . अत्रापि पुंधनवत् स्त्रीधनेऽपि प्रपौत्राधिकारो वेदितव्यः अगृहीतवित्तस्य प्रपौत्रस्य ऋणापकरणनिषेधेन पुंधन इव स्त्रीधनेऽपि तदधिकारस्य सूचितत्वात् इति स्मर्तव्यम् . ## पुश् उत्तरा उत्तरस्यां पन्थाः अच् समाश् . 1 उत्तरस्यां दिशि स्थिते पथि 2 देशमेदे च . %% . शब्दार्थचिश् puràø . @<[Page 1104b]>@ ## स्त्री उत्तरस्याः अपरस्यादिशोऽन्तराला दिक् दिग्नाम् बश् . वायुकोणे %% आश् तश् सांख्याश् गृश् . %% रघुश् . ## पुश् उत्तरमिवाभासते आ + भास--अच् . दुष्टोत्तरे उत्तरशब्दे 1090 पृष्ठे तल्लक्षणादि . ## अव्यश् उद् + उत्कर्षे तरप् आमु . अतिशयेनोत् कर्षे %% यजुश् 17ü 50 . %% वेददीश् . एवम् तमप् आमु . उत्तमामप्यत्र अव्यश् . ## नश् उत्तरा उत्तरस्यामयनं सूर्यादेः %% पाश् णत्वम् . सूर्यादेः 1 उत्तरदिग्गमने अभेदोचारात् 7 बश् वा . वर्षस्यार्धे सूर्यस्य दक्षिणत उत्तरदिग्गमनसम्पादके 2 षण्मासात्मके काले सूर्यदेः दक्षिणोत्तरयोरयनञ्च अयनसंक्रान्तिशब्दे 339 पृश् उक्तम् तथा च सूर्यस्योत्तरायणसंक्रमावधि षण्मासाः उत्तरायणकालः . %% मश् तश् विष्णुपुश् . %% मश् तश् रघुश् . ततश्च मकरस्थिरसंक्रान्त्यवधिषड्मासाः स्थूलमुत्तरायणं चलमकरसंक्रान्त्यवधि तु सूक्ष्ममिति भेदः . अस्य प्रशंसाऽपि %% शतश् ब्राश् 2, 1, 3, 3 . %% विष्णुः %% गीता . यथा चास्य सौरत्वं तथाऽयनशब्दे 335 पृश् कालमाधवीयधृतप्रमाणादिना व्यवस्थापितम् . उपचारात् 3 तथागमनारम्भसंक्रान्तौ %% सूर्यश् सिश् . तत्र पुण्यकालताविषये %% %% मश् तश् भविश् पुश् %% इति तिश् तश् देवीपुश् . राशिसंक्रान्त्यभिप्रायमिदं वचनम् इति रघुनन्दनादवः . माधवादयस्तु चल संक्रान्तिपरत्वं तत्र विशेषपुण्यकालत्वं चाङ्गीचक्रुः . तच्च अयनसंक्रान्तिशब्दे 339 दर्शितम् . उत्तरायणकालाभिमानिनि मृतविद्वत्प्राणिनां ब्रह्मादिलोकप्रापणाय अतिवाहनायेश्वरनियुक्ते चेतने 4 पुरुषमेदे %<आतिवाहिकास्तल्लिङ्गात्>% ÷àø såø भाष्ययोस्तथा व्यवस्थापितं तच्च आतिवाहिकशब्दे 651 पृश् दर्शितम् . तन्मूलमेव अग्निर्ज्योतिरित्यादिगीताव्याख्याने %% इति श्रीधरोक्तम् . ## पुश् काशीस्थे उत्तरस्यां दिशि अर्ककुण्ड सन्निधौ सूर्यमूर्तिभेदे . तद्विवृतिर्यथा इति काशी प्रभावज्ञो जगच्चक्षुस्तमोपहा . कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः . लोलार्क उत्तरार्कश्च शाम्बादित्यस्तथैव च . चतुर्थो द्रुपदादित्योमयूखादित्यएव च . खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ . दशमोविमलादित्यो गङ्गादित्यस्तथैव च . द्वादशश्चार्यमादित्यः काशीपुर्यां घटोद्भव! . 46 अश् इति द्वादशसूर्यभेदाभिधाय तत्स्थानानि तत्र क्रमशोऽभिहितानि . %% 47 अश् . ## नश् उत्कृष्टमर्धम् उत्तरमर्धस्य एक देश् तश् वा . देहपूर्वार्धे . तस्योत्कृष्टत्वात्तथात्वम् %% रघुः . कर्मश् . 2 शेषार्धे च %% शतश् ब्राश् 1, 3, 1, 13 ## स्त्री कर्मश् . उत्तरस्यां दिशि . उत्तराशाधीशादयः उत्तरदिगीशशब्दे पृश् 1093 दृश्याः . ## पुश् कर्मश् . उत्तरप्रसिद्धप्रस्तरभेदे ततः ऋश्याश् चतुरर्थ्याम् क . उत्तराश्मक तत्सन्निहितदेशादौ त्रिश् . ## स्त्री कर्मश् . अश्विन्यादिनक्षत्रेषु एकविंशतितमे नक्षत्रे %% ज्योश् उक्तेरियंः ध्रुवगणः . तस्याः स्वरूपादि उडुचक्र शब्दे 1071 पृष्टे उक्तम् इयं विश्वदेवताका अश्लेषाशब्दे 497 पृश् उक्ता . ## पुश् उत्तरे ऊर्ध्वभागे आसज्यते आ + सन्जकर्मणि घञ् . उत्तरीयवस्त्रे %<शुक्लोत्तरासङ्गभृतो विशस्त्रान्>% भट्टिः %% कुमाश् . %% माघः . उत्तरस्यां दिशि 2 आसङ्गे च . %<शिशिरसमयसूर्यमिव कृतोत्तरासङ्गम्>% कादश् . रवेश्च यथा शिशिरसमये माघादौ उत्तरर्स्या दिशि गतिस्तयोत्तुरायणशब्दे 1104 पृष्ठे uktam . @<[Page 1105b]>@ ## puø उत्तरा उत्तरस्यां दिशि सीदति सद--क्विप् . उत्तरदिशि भागार्हेषु 1 मित्रावरुणप्रधानेषु 2 मरुत्प्रधानेषु च देवेषु %% मित्रावरुणनेत्रेभ्यो मरुन्नेत्रेभ्यो वा देवेभ्य उत्तरासद्भ्यः स्वाहा यजुश् 9, 36, 37 . ## पुश् उत्तरमनन्तरमहः टच् समाश् . अनन्तरदिने ## अव्यश् उत्तर + प्रथमाद्यर्थे दिग्देशकालविषये आहि . उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे . %<आहि च दूरे>% पाश् उक्तेः दूरएवास्य प्रवृत्तिः . %% शतश् ब्राश् 3, 2, 3, 15 . %% पाश् %% इति वार्तिके नियमात् अतो भवार्थे अणेव . औत्तरा हिक तद्भवे त्रिश् . ## त्रिश् उत्तर उल्लङ्घनमस्त्यस्याः ठन् . 1 उत्तार्यनदादौ 1 नदीभेदे स्त्री . %% रामाश् . ## नश् उत्तरस्मिन् देहभागे भवः गहाश् छ . ऊर्ध्वदेहधार्ये वस्त्रे %% माघः स्तनोत्तरीयाणि भवन्ति साक्षात् %% रघुः . प्रतिनिधिपर्यान्तोत्तरीयधारणावश्यकतोक्ता आश् तश् यथा . %% भृगुश् तद्धारणप्रकारश्च %% स्मृतिः . %% याश् स्मृश् . %% आश् तश् रघुश् . %% स्मृतिः . वर्ज्यान्याह %% आश् तश् भारतम् . %% नरसिंश् puø . %% u÷aø . %% viùõudhaø puø . @<[Page 1106a]>@ ## अव्यश् उत्तर + एनप् . आसन्नदिग्देशकालानां प्रथमापञ्चमीसप्तम्यन्तानामर्थेषु %% मेघश् . एतद्योगे द्वितीया . %% मेघश् . %% आश्वश् गृश् 1, 209, %% आश्वश् श्रौश् 5, 7, 3 . ## अव्यश् उत्तरस्मिन् दिने उत्तर + एद्युस् . अनन्तरदिवसे इत्यर्थे . ## उत्तरस्मादुत्तरः . अनन्तरोदितानन्तरे . %% याश् स्मृश् . 2 क्रमेण उत्तरे . उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते साश् दश् . ## पुश् उत्तरः उपरितनः ओष्ठः वा वृद्धिः . उपरितने ओष्ठे . %% %% सुश्रु0 ## नश् उच्चैस्तर्जनम् प्राश् सश् . उच्चैर्भर्त्सने . तच्च क्रोधकार्यं यथाह साश् दश् . %% ## त्रिश् उद् + तल--क्त . 1 उत्क्षिप्ते . ## त्रिश् उद्गतस्तानो विस्तारो यस्य . (चित) मूमिलन्मपृष्ठतया ऊर्धभावेन 1 स्थिते 2 ऊर्धमुखे च . %% कुमाश् . %% उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा याश् स्मृश् . पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् याश् स्मृतिः %% कात्याश् 8, 2, 9 . %% सुश्रु0 ## पुश् उद्--तन--ण्वुल् . उच्चटावृक्षे रत्नमा0 ## पुश् उत्तानमूर्धमुखं पत्रमस्य कप् . रक्ते एरण्डे राजनि0 ## पुश् स्वायम्भुव मनोः पुत्रे ध्रुवपितरि 1 नृपभेदे . %% हरिश् 2 अश् . %% भागश् 4 स्कश् 8 अश् इतौत्तरं तच्चरितं तत्र वर्णितम् . उत्तान उच्चस्थितः पादोऽस्य . 1 परमेश्वरे पुश् %% श्रुतेस्तस्य सार्वोपरिस्थपादत्वात् तथात्वम् . अस्य समासे वा अन्तलोपे उत्तानपादपि तत्रैव %% . %% ऋश् 10, 72, 3, 4, अत्र भत्वे पादः पदादेशः . 3 उत्तानपादयुक्ते शिशुप्रभृतौ त्रिश् . ## पुश् उत्तानपादात् जाते जन--ड . ध्रुवे तच्चरितं भागवते 4 स्कश् 8 अध्यायादौ वर्णितम् . ## त्रिश् उत्तानः ऊर्धमुखः सन्नेव शेते शी--अच् . अतिशिशौ तदानीमवताने सामर्थ्याभावादस्य तथात्वम् . ## त्रिश् उत्तानः सन् शेते शी--ङ्वनिप् . अति शिशौ 2 उत्तानस्थिते च . स्त्रियां ङीप् वनोरश्च . उत्तानशीवरी %% अथश् 3, 21, 10 . ## पुश् उद् + तप--घञ् . 1 उष्णतायाम्, 2 सन्तापे च . ## पुश् उद् + तॄ--णिच् अच् . 1 उद्वमने 2 उल्लङ्घने 3 पारनयने च . %% प्रबोधश् %% भाश् उश् 126 अश् . उच्चैस्तारः प्राश् सश् . 4 अत्यन्तोच्चशब्दादो त्रिश् . ## त्रिश् उद् + तॄ--णिच् ण्वुल् . पारप्रापके . ## नश् उद + तॄ--णिच्--ल्युट् . पारप्रापणे . कर्तरि स्थु . 2 पारप्रापके त्रिश् 3 विष्णौ पुश् %% षिष्णुसंश् %% bhà0 ## त्रिश् उद् + तॄ--णिच्--कर्मणि यत् . 1 उद्वमनीये . %% ममुः . स्यप् . 2 उद्वमनं कृत्वेत्यर्थे अव्यश् . उद् + तॄ--कर्मणि ण्यत् . 4 उल्लङ्घनीये त्रिश् . ## त्रिश् उद् + चुराश् तल--प्रतिष्ठायाम् अच् . प्रतिष्ठिते महति . %% माघः . ## पुश् ऊत्तिष्ठतोऽनुपविष्टस्य होमो यत्र . अनुपविष्टकर्तव्यहोमे यजतिरूपे यागभेदे . तत्र कुत्रोपपिष्टे न कुत्रवा उत्तिष्ठता होमः करणीय इति विचिकित्सायां यजतिजुहुत्योर्द्भेदप्रदर्शनेन तन्निर्णीतं कात्याश् 1, 2, 5, 6, 7, सूत्रेषु %% सूश् %% कर्मः . तिष्ठद्धोमाः वषट्कारप्रदानाः याज्यापुरीयुवाक्यावन्तञ्च यजतयः सूश् . ऊच्यन्ते इति शेषः . होम येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कार प्रदानाः तथा याज्यावन्तः पुरोनुवाक्यावन्तश्च ये ते यजतय उच्यन्ते कर्कः . %% सूश् . %% कर्कः तिष्ठत्पदञ्च उत्तिष्ठत्परम् ## पुश् उद् + स्था--शानच् . वर्ध्वमाने %% माघः . ऊर्धचेष्टायां तु शतृ . उत्तिष्ठत् अनुपविष्टे दण्डायमाने त्रिश् स्त्रियाम् ङीप् नुम् . उत्तिष्ठन्ती ## त्रिश् उद् + तॄ--कर्तरि क्त . 1 मुक्ते, 2 पारङ्गते कर्मणि क्त . 3 कृतोत्तरणे नदादौ त्रिश् . ## त्रिश् उत्कृष्टं तुङ्गं प्राश् सश् . अत्युन्नते . %% उद्भटः %% भाश् वश् 88 अश् . %% %% %% माघः . ## पुश् उद्गतः कण्डनाभावेऽपि तुषोऽस्मात् . प्राश् बश् वा गतशब्दलोपः . लाजाख्ये (खइ) भ्रष्टधान्ये ## स्त्री उद् + तिज--णिच् युच् . 1 प्रेरणायाम्, 2 व्यग्रताकरणे, 3 उद्दीपने, 4 तीक्ष्णीकरणे च . %% माघः ल्युट् . तत्रैव नश् . ## त्रिश् उद् + तिज--णिच्--क्त . 1 प्रेरिते, 2 उद्दीपिते च . भावे क्त . 3 प्रेरणायाम् 4 उद्दीपने च नश् %% इत्युक्ते 5 अश्वगतिभेदे नश् . ## नश् उद्--तॄ भावे इतच् गुणे निश् एत्वम् . 1 अश्वगतिभेदे . अर्श आद्यचि . %% इत्यक्तगतियुक्ते 2 अश्वे पुश् . ## त्रिश् उन्नतं तोरणमत्र प्राश् बश् वा नतलोपः . 1 उच्च पुरद्वारयुक्ते नगरादौ . %% रघुः . %% कुमाश् उन्नतं तोरणम् प्राश् सश् . 2 उच्चे तोरणे पुंनश् . ## नश् उद् + तुल--उन्मागे भावे ल्युट् . ऊर्ध्वं नीत्वा तोलने . ## त्रिश् उद् + चुश् तुल--क्त . 1 उत्क्षिप्ते, 2 उत्क्षिप्य कृततोलने च ## त्रिश् उद् + त्यज--क्त . 1 ऊर्ध्वक्षिप्ते, 2 परित्यक्ते च . ## पुश् उद् + त्रस--घञ् . atibhaye . @<[Page 1107b]>@ ## त्रिश् उद्--स्था--क . 1 उद्गते 2 समुद्भूते च . %% रघुः . %% कुमाश् . %% गीता %% साश् दश् . ## नश् उद् + स्था--ल्युट् . 1 ऊर्ध्वपतने, 2 उद्यमे, 3 ऊर्ध्वभवनचेष्टायाम्, 4 उद्भवे च . करणे ल्युट् . 5 उत्साहे, 6 पौरुषे, 7 हर्षे च . अधिकरणे, ल्युट् . 8 रणे, 9 राज्यविन्तनरूपे 10 तन्त्रे, 11 प्राङ्गणे, 12 चैत्ये च . %% रघुः %% मनुः . %% रामाश् %% भाश् वश् 32 अश् . मेदच्छेद कृशोदरं लघु भवत्युत्थानयोग्यं वपुः शकुश् %% सुश्रुश् . 13 प्रबोधे च %% तिश् तश् पुश् . ## स्त्री उत्थानस्य हरेः निद्रातःप्रबोधनस्य कालः एकादशी . चान्द्रकार्तिकशुक्लैकादश्याम् . तत्र काल व्यवस्था--तिश् तश् रघुनन्दनेन दर्शिता यथा मात्स्ये %<शेते विष्णुः सदाषाढे माद्रे च परिवर्तते . कार्तिके परिबुध्येत शुक्लपक्षे हरेर्दिने>% भविष्यनारदीययोः %% भविष्ये %% . अन्यत्र स्वापादिविहितरात्र्यादीतरकाले दशमीप्रतिपदोश्च . %% . दशम्यंशेन दशम्या अंशोयत्र पादे तेन . यः पतिपदि वा प्राप्तस्तेन वा किम्? . अत्र दशमीप्रतिपदोर्वजनात् तदितरैकादश्यादिपञ्चतिथिषु मैत्रादिनक्षत्रपादविशेषलाभे द्वादशीं विनापि शयनादिरिति प्रतीयते . वचनान्तरम् %% दिनान्ते त्रिधाविभक्तदिन तृतीयभागे दिवोत्यानमित्यनुरोधात् . विष्णुधर्मोत्तरे विष्णुर्दिवा न स्वपिति त च रात्रौ प्रबुध्यते . द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् . अप्राप्ते द्वादशीमृक्षे उत्यानशयने हरेः . पादयोगेन कर्तव्ये नाहोरावं विचिन्तयेत् वराहपुराणम् . %% आभाकानाम् आषाढभाद्रकार्तिकानाम् . ततश्च द्वादश्यां निशादौ नक्षत्रमात्रयोगात् द्वादश्यामृक्षाभावे तिथ्यन्तरे निशाद्यनादरेण पादविशेषयोगात्, तदभावे द्बादश्यां सन्ध्यायामेव शयनादिकं बोधनन्तु द्वादश्यां रात्रौ रेवत्यन्तपादयोगे दिनतृतीयभाग इति विशेषः . ## नश् उद् + स्था--णिच्--ल्युट् . 1 उत्तोलने उन्नती करणे 2 चालने 3 प्रबोधने 4 उद्वमने च . %% सुश्रुश् . ## त्रिश् उद् + स्था--णिच् कर्मणि यत् . 1 उत्तोलनीये 2 चालनीये . ल्यप् . 3 उत्तोल्येत्यर्थे 4 मिश्रीकृत्ये त्यर्थे %<आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च>% उत्थाप्य मिश्रीकृत्य प्राश् तश् रघुश् . 5 उत्तार्येत्यर्थे च अव्यश् . ## त्रिश् उद् + स्था--क्त . 1 वृद्धियुक्ते, 2 उत्यानयुते, अनुपविष्टे . %% कुमाश् रघुश्च %% %% माघः . 3 उत्पन्ने 4 उद्युक्ते च . ## पुश् उत्यिता उद्युक्ता अङ्गुलयो यत्र . (चापड) विस्तृताङ्गुलिके करतले चपेटे शब्दचश् . ## स्त्री उत्पच निपचेत्युच्यते यस्यां क्रियायाम् मयूश् . उद्धृत्य पाकादिनिदेशार्थक्रियायाम् . ## त्रिश् उद् + पच--इष्णुच् . 1 उद्धृत्य पचन शीले . प्रचः विक्लित्तिरूपपाकपरत्वे . ऊर्ध्वतः पाकशीले 2 तृणादौ . ## पुश् उत्पटति उद् + पट--गतौ अच् . वृक्षादीनां त्वचमुद्भिद्य उद्गते निर्यासे . %% शतश् 14, 6, 9, 31, %% भाश् . ## पुश् उत्पतति ऊर्ध्वं गच्छति उद् + पत--अच् . 1 पक्षिणि त्रिकाश् 2 उत्पतनकर्तृमात्रे त्रिश् . ## नश् उद् + पत--ल्युट् . 1 ऊर्ध्वगमने, 2 उत्क्षेपणे च . उत्क्षेपणशब्दे उदाश् . ## स्त्री उत्पत निपत इत्युच्यते यस्यां क्रियायाम् मयूश् . उत्पतनादिनिदेशार्थक्रियाथाम् . ## त्रिश् उत्तोलिता पताका यत्र प्राश् बश् वा तोलितशब्दलोपः . उत्तोलितपता के पुरादौ . %% रघुः ## त्रिश् उद् + पत--क्त . ऊर्ध्वगते . @<[Page 1108b]>@ ## ud + pata--इष्णुच् . उत्पतनशीले . %% रघुः %% भट्टिः . ## स्त्री उद् + पत + क्तिन् . 1 ऊर्ध्वपतने ऊर्ध्वगतौ . उत्पद्यते प्रथमतो ज्ञायतेऽनेन उद् + पद--करणे क्तिन् . प्राथमिकप्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधके कर्मस्वरूपज्ञापके 2 विधिवोक्ये यथा %% वाक्यम् प्रथमं यागादौ इष्टसाधनत्वं बोधयत् तत्रं प्रवर्तयतीति तस्य तथात्वम् विधिशब्दे विवृतिः . %% जैमिश् सूश् . उद् + पदश् क्तिन् . आद्यक्षणसम्बन्धरूपे 3 उद्भवे . उत्पत्तौ वादिविपत्तयः सन्ति तथाहि असतः सदुत्पद्यते इति बौद्धाः . प्रागुत्पत्तेरसत्कारणव्यापारादुत्पद्यते इति नैयायिकादयः . प्रागुत्पत्तेः सदपि कारणव्यापारादभिव्यज्यते इति सांख्या वेदान्तिनश्च प्रतिपेदिरे तयोरवान्तरभेदः सतो विवर्त इति वेदान्तिनः परिणामः इति सांख्याः . तदेतत् सांख्यश् कौश् . प्रदर्शितं यथा केचिदाहुरसतः %% कौश् . %% काश् सत्कार्यं कारणव्यापारात् प्रागपीति शेषः . तथा च न सिद्धसाधनं नैयायिकनयैरुद्भावनीयम् . यद्यपि वीजमृत्पिण्डादिप्रध्वंसानन्तरमङ्कुरघटाद्युत्पत्तिसपलभ्यते तथापि न प्रध्वंसस्य कारणत्वमपि तु भावस्यैव वीजाद्यवयवस्य . अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्वकार्योत्पाद प्रसङ्ग इत्यादि न्यायवार्तिकतात्पर्यटीकायामभिहितमस्माभिः . घ्रपञ्चप्रत्ययश्चासति बाधके न शक्योमिथ्येति वक्तुमिति कणभक्षाक्षचरणमतमवशिष्यते . तत्रेदं प्रतिज्ञातं सत्कार्यमिति . अत्र हेतुमाह असदकरणात् . असच्चेत्कारणव्यापारात् पूर्वं कार्यं नास्य सत्त्वं केनापि कर्तुं शक्यं न हि नीखं शिल्पिसहस्रेणापि शक्यं पीतं कर्तुम् . सदसत्त्वे घटस्य धर्माविति चेत् तथाप्यसति धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव तथा च नासत्त्वम् असम्बद्धेनातदात्मना वाऽसत्त्वेन कथमसन् घटः . तस्मात्कारणव्यापारादूर्ध्वमिव ततः प्रागपि सदेव कार्यमिति . कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते . सतश्चाभिव्यक्तिरुपपन्ना . यथा पीडनेन तिलेषु तैलस्य, अवघातेन धान्येषु तण्डुलानां, दोहनेन सौरभेयीषु पयसः . असतः करणे तु न निदर्शनं किञ्चिदस्ति . न खल्वभिव्यज्यमानं चोत्पद्यमानं वा क्कचिदसद्दृष्टम् . इतश्च कारणव्यापारात् प्राक् सदेव कार्यमित्याह उपादानग्रहणात् उपादानानि कारणानि तेषां ग्रहणं कार्येण सम्बन्धः उपादानैः कार्यस्य सम्बन्धादिति यावत् . एतदुक्तं भवति कार्येण सम्बद्धं कारणं कार्यस्य जनकं सम्बन्धश्च कार्यस्यासतो न सम्भवति तस्मात् सदिति . स्यादेतत् असम्बद्धमेव कारणैः कस्मात् कार्यं न जन्यते? तथा चासदेवोत्पत्स्यतेऽत आह सर्वसम्भवाभावात् . असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्यजातं सर्पस्माद्भवेत् नचैतदस्ति तस्मान्नासम्बद्धमसम्बद्धेन जन्यते अपि तु सम्बद्धं सम्बद्धेन जन्यते इति . यथाहुःसाङ्ख्यवृद्धाः %% . स्यादेतत् असम्बद्धमपि तदेव तत् करोति यत्र यत्कारणं शक्तं शक्तिश्च कार्यदर्शनादवगम्यते अतो नाव्यवस्थेति अत आह शक्तस्य शक्यकरणात् . सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्याच्छक्ये वा . सर्वत्र चेत्तदवस्थैवाव्यवस्था शक्ये चेत्कथमसति शक्ये तदिति वक्तव्यम् . शक्तिभेद एव स तादृशो यतः किञ्चिदेव कार्यं जनयेन्न सर्वमिति चेत् हन्त भोः शक्तिविशेषः कार्यसम्बद्धो वा स्यादसम्बद्धो वा, सम्बद्धत्वे नासता उम्बन्ध इति सत् कार्यम् . असम्बद्धत्वे सैवाव्यवस्थेति सुष्ठूक्तं शक्तस्य शक्यकर णादिति . इतश्च सत्कार्यमित्याह कारणभावाच्च कार्यस्य कारणात्मकत्वात् न हि कारणाद्भिन्नं कार्यं कारणञ्च सदिति कथं तदभिन्नं कार्यमसद्भवेत् साश् कौश् . उत्पत्तेश्च यथा विर्भावरूपता तथाविर्भाव शब्दे 830 उक्तम् . व्याख्यात ञ्चैदस्माभिस्तट्टीकायां यथा असतः--सत्त्वेन वक्तुमशक्यात् निरुपाख्यात् अभावात् सत्--भावरूपं वस्तु, जायते जाततया व्यवह्रियते तथा हि अङ्कुरादिकं वीजनाशानन्तरमेव, दध्यादि दुग्धनाशानन्तरमेव, उत्पद्यमानं दृश्यते अतोऽनुमीयते कार्यभावा अभावकारणकाः कार्यत्वात् वीजनाशोत्तरजाताङ्कुरादिवत् . यत्रापि च तन्त्वादिषु पटकारणेषुस्वरूपेण नाशो न दृश्यते तत्राप्यनुमानेनैव तज्ज्ञानं जननीयम् . युक्तं चैतत् उत्पन्ने पटे यदि तन्तवो न नष्टास्तदा तन्तवैमे इति व्यवहारविषयताम पद्येरन् न च तथा, अतस्तत्र तन्तुव्यवहाराभावात् पटरूपेण व्यवहाराच्च तन्तवोनष्टा इत्यनुमातव्यम् . न च कारणनाशे दग्धतन्तुषु पटदाहवत् पटनाशापत्तिरित्याशङ्क्यम्, तन्तूनां पटकारणत्वस्याद्यापि असिद्धत्वात्, ये हि भावकारणका इति वदेयुस्तान् प्रत्येवैतद्दूषणमवतरेत् नाभावकारणतावादिनं प्रतीति सुस्थितमभावकारणवादिबौद्धादिमतम् . सतः त्रैकालिकबाधरहितात् कूटस्थवदपरिणामिनः विवर्तः स्वाज्ञानकल्पितः स्वज्ञाननिवर्त्यः परिणामविलक्षणः अत्यथाभावापत्तिः उपचारात् तथा उत्पद्यमानं कार्यजातमपि विवर्तः न वस्तु सदिति वस्तुतः पारमार्थिकेन सत्त्वेनं नान्वितं किन्तु व्यवहारयोग्यसत्तयान्वितम् . तथा हि शुक्तिकादौ रजतादिज्ञानं सर्वानुभवसिद्धं तच्च प्रत्यक्षमेव रजतं साक्षात्करोमीत्याद्यनुभवात् प्रत्यक्षे च विषयेन्द्रियसन्निकर्षस्य कारणत्वात् देशान्तरस्थितरजतस्य च चक्षुरसन्निकृष्टतया न प्रत्यक्षविषयता . न च पूर्वज्ञातस्य रजतस्य ज्ञानेन उपनीतस्य शुक्तिकायां भ्रम इति वाच्यम् ज्ञानोपनीतस्य ज्ञानस्वीकारे साक्षात्कारानुभवापलापापत्तेः . अतएव न पूर्वानुभूतरजतस्मरणमात्रमनुभवविरोधात् . अतोऽगत्या तत्र शुक्तिकायामसद्रजतमुत्पद्यते इत्येव कल्पनीयम् . तदुत्पत्तौ च शुक्तिकादिविषयकमज्ञानं कारणं रजतविषयसंस्कारश्च तत्सहकारितया कल्पनीयः . तदेव अध्यस्तत्वम् यदुत्पन्नस्व तस्यासतो रजतस्य शुक्तिकातादात्म्येन तत्प्रत्यक्षविषयता . तत्रोत्पन्नेऽपि रजते शुक्तिकाया गनागपि व्यावहारिकसत्त्वस्य व्याघातो न भवतीति यथा, एवं कूटस्थे अपरिणामिनि आत्मनि स्वाज्ञायेनावृते वियदादिकमध्यस्तमुत्पद्यते तत्र च तदज्ञानं हेतुः तत्संस्कारश्च सहकारीति तथा च विवादाध्यासिता घटादयः सति अध्यस्तास्तज्ज्ञाननाश्यत्वे सति सत्तादात्म्येन प्रतीयमानत्वात् शुक्तितादात्म्येन प्रतीयमानशुक्तिज्ञाननाश्यरजतबदित्यनुमानात् अध्यस्तत्वं घटादानां सिद्धम् . अध्यस्तत्वं च साक्षात्कारिप्रत्यक्षविषयत्वं प्रागुक्तं तच्च तस्यासतोऽप्यनुत्पत्तौ प्रत्यक्षविषयता न स्यादिति अध्यस्तत्वरक्षायै तस्मिन्नुत्पत्तिरप्यङ्गीकार्या . ज्ञाननाश्यत्वं च तेषां मिथ्यात्वात् शुक्तिज्ञाननाश्यासद्रजतवदित्यनुमातव्यमित्यास्तां विस्तरेण इति वेदान्तिमतम् . सतो भावात् विद्यमानादेवेत्यर्थः . असत् उत्पत्तेः, कारणव्यापाराद्वा पूर्वमविद्यमानं, कारणव्यापारादुत्तरन्तु जायते सद्भवतीति काणादनैयायिकादयः . सतः सत्त्वाश्रयात् भावादेव सत्, कारणव्यापारात् प्रागपि, कारणावस्थारूपसूक्ष्मरूपेण विद्यमानं जायते कारणव्यापारात्तुअभिव्यज्यतेव्यवहारयोग्यतामापाद्यते इति यावदिति वृद्धाः साङ्ख्यादयः . एवमुत्पत्तिविषये चतुर्षु पक्षेषु स्थितेषु आद्यपक्षत्रये अनुमित्सितकार्यात्मककारणरूपप्रधानासिद्धिं क्रमशः प्रदर्शयितुं क्रमप्राप्तं बौद्धपक्षमाह यदि पुनरित्यादि . निरुपाख्यामनिर्वचनीयमिदन्तया वक्तुमशक्यमिति यावत् सति हि लक्षणे वस्तु तल्लक्षणवत्त्वेन वक्तुं शक्यम् अभावस्य च लक्षणाभावात् कथङ्कारं वक्तव्यता . यद्यपि भावभिन्नत्वं, सत्त्वेन प्रतीत्यनर्हत्वम्, असत्त्वेन प्रतीत्यर्हत्वं वा तल्लक्षणं कैश्चिदुच्यते तानि च सर्वाण्यपि अभावज्ञानसापेक्षतया दुर्ज्ञेयत्वादन्योन्याश्रयदोषग्रस्तत्वाच्चालक्षणान्येव . सुखदुःखमोहात्मककार्यदर्शनात् कारणस्यापि तथाभूतात्मकत्वमनुमित्सितं तच्च भावस्यैव कारणतापक्षे सेत्स्यति नाभावस्य भावाभावयोस्तादात्म्यानुपपत्तेरिति भावः . विवर्तवादे च कार्यजातस्याध्यासेन तादात्म्यभानेऽपि वस्तुतोऽसत्त्वेन सदसतोस्तादात्म्या नुपपत्त्या पूर्ववन्नानुमित्सितप्रधानसिद्धिरित्याह अथैकस्येत्यादि . सतोऽसज्जायते इति पक्षेऽपि सदसतोस्तदात्म्यानुपपत्त्यैव न प्रधानसिद्धिरित्याह सदसतोरेकत्वेइत्यादि . एवमाद्यपक्षत्रिके प्रधानासिद्धिमुद्भाव्य सत्कार्यपक्षे तत् साधयितुं सत्कार्यपक्षसभर्थनाय कारिकामवतारयति सत्कार्यं प्रतिजानीते इत्यादि . कार्थं सत् कारणव्यापारात् प्रागपि विद्यमानमित्यर्थः तेन कारणव्यापारोत्तरं सत्त्वस्य नैयायिकादिवादिषु सिद्धत्वेन न सिद्धलाधनमिति दर्शयितुं विशिनष्टि कारणव्यापारादित्यादि . चतसृषु वादिविप्रतिपत्तिषु दर्शितासु असत्कार्यपक्षनिराकरणेऽपि इतरयोः पक्षयोरनिराकरणात् तत्प्रक्षयोः प्रधानासिद्धिरित्याशङ्क्य मूले तन्निराकरणाभावेऽपि अयुक्तत्वादेव तयोः पक्षयोर्न ग्राह्यतेति कथयितुमादौ बौद्धपक्षं दूषयितुमुत्थापयति यद्यपीत्यादि . दूषयति तथापीत्यादि . अयमाशयः सम्बद्धं सम्बन्धिनमेव जनयतीति नियमेन कार्यकारणयोः सम्बन्धोऽपेक्षितः वीजनाशाङ्कुरयोश्च केनापि सम्बन्धेन न सम्बन्धिता घटते येन तयोः कार्यकारणभावः स्यात् . असम्बद्धस्य कार्यजनकत्वे सर्वस्मात् सर्वकार्योत्पत्तिरित्यव्यवस्था स्यात् . न च वीजेष्वेवाङ्कुरप्रागभावः न तन्तुष्वित्यत्र स्वभाव एव शरणं तथा च अङ्गुरप्रागभाव एव नियामकोभविष्यतीति वाव्यम् प्रागभावस्य सूक्ष्मावस्थातिरिक्तत्वे अङ्कुरतत्प्रागभावयोश्च विभिन्नकालिकतया केनापि सम्बन्धेन सम्बन्धित्वाभावेन नियामकत्वाभावात् असम्बद्धस्य नियामकत्वे पूर्वदोषतादवस्थ्यात् . न च प्रतियोगितासम्बन्धेन तयोः सम्बन्धितेति वाच्यम् अभावसम्बन्धिताया एव प्रतियोगितापदार्थतया तस्या अप्यस्मत्पक्षेऽसिद्धत्वात् न च वीजस्य नाशात् कथं तस्य अङ्कुरकारणत्वमिति, तस्य नाशेऽपि तदवयवस्यानाशात् तस्यैव कारणत्वं वाच्यमिति सर्वं सुस्थम् . विबर्तवादे च यद्यपि तदनन्यत्वमारम्भणशब्दादिभ्य इति शाश् 2, 1, 14 सूत्रेण कार्यकारणयोरभिन्नत्वमेव स्वीकृतं तथापि घटपटादिज्ञानानामध्यस्तविषयकतया विषयाणां मिथ्यात्वं तैरङ्गीक्रियते तथा हि विवादाध्यासितानि घटादिज्ञानानि अध्यस्तविषयकाणि सत्याविषयकज्ञानत्वात् शुक्तिकायां रजतज्ञानवदित्यनुमानेन घटादिज्ञानानामध्यस्तबिषयकत्वं सिद्धे अध्यस्तस्य च ज्ञाननाश्यतया मिथ्यात्वमित्यसत्त्वमेव तथा च सदसदोस्तादात्म्यानुपपत्तिदोषेण नैतत्पक्षाश्रयणम् . किञ्च मिथ्यात्वं ज्ञाननिवर्त्यत्वं तच्च नेदं रजतमिति बाधबुद्ध्या यथा रजतस्य मिथ्यात्वं प्रसिद्धमेवं घटादेर्मिथ्यात्वसाधकस्य बाधस्यादर्शनान्न तस्य मिथ्यात्वमेवञ्च हेत्वसिद्धेः कथं घटादिज्ञानादावध्यस्तविषयकत्वसिन्निः . एतदर्थमेव असति बाधक इत्युक्तम् . तथा च शुक्तिरजतबाधकवदत्र बाधकाभावान्न तस्य मिथ्यात्वम् . न चाद्वैतश्लतिरेव बाधिका, तस्याः अन्यार्थपरतया द्वैताभावनिषेधपरत्वाभावात् अतएव %% इत्यनेन साङ्ख्यसूत्रेण श्रुतेः समानजातीवबहुजीवपरत्वं समर्थितम् . एवं पक्षद्वयमयुक्तिकतया निरस्य दृढयुक्तिकस्य काणादादिपक्षस्य निरसनीयतयाऽवशेषतां दर्शयति कणभक्षेत्यादि कणमन्नकणं भक्षयतीति कणभक्षः कणादः . अक्षं चक्षुश्चरणे यस्येति अक्षचरणो गौतमस्तदनुसारिमतमित्यर्थः ननु भावस्य सत्त्वमसत्त्वं च कादाचित्को धर्मो न तु स्वाभाविकः तथा च उत्पत्तेः प्राक् असत्त्वं परतस्तु सत्त्वम् यथा घटे पाकात् पूर्वं श्यामता, पाकोत्तरं रक्तता, तद्वत् कालविशेषे धर्मविशेषो भविष्यतीति असत्कार्यपक्षेऽपि न काचित् क्षतिरिति शङ्कते सदसत्त्वे इति . परिहरति तथाप्यसतीति . अयमाशयः असत्त्वस्य भावधर्मत्वे उत्पत्तेः प्रागपि तस्य धर्मिणः सत्त्वं स्वीकर्तव्यं तथा हि धर्मसत्त्वं धर्मिसत्त्वं विनानुपपद्यमानं धर्मिसत्त्वमपि तदाक्षिपति तथा चापादकेन असत्त्वरूपधर्मसत्त्वेन आपाद्यस्य धर्मिसत्त्वस्य सिद्धिः इति . सत्त्वं कार्यसत्त्वं तदवस्थं उत्पत्तेः प्रागपि स्थितमिति न तदानीं धर्म्यसत्त्वासिद्धिरित्याह तथा च नासत्त्वमिति असत्त्वधर्मिणस्तदानीमपि सिद्धत्वान्न घर्म्यसत्त्वमित्यर्थः . तदेवोपपादयति असम्बद्धेनेत्यादि . असम्बद्धेन धर्मिणा सहेति शेषः असत्त्वेनेत्यत्रास्यान्वयः . अतदात्मना अतत्स्वरूपेण वा असत्त्वेन कथमसन् स्यात् असत्त्वाश्रयः स्यादित्यर्थः धर्मिणा सह सम्बद्धेनैव धर्मेण तदाश्रयत्वनियमात् असम्बद्धस्य च तादात्म्येनैव तथात्वनियमाच्च प्रकृते असत्त्वस्य घटेन सह सम्बन्धाभावात् तत्तादात्म्याभावाच्च न तदाश्रयत्वमिति भावः . सत्कार्यपक्षमुपसंहरति तस्मादिति . तैलस्य, तण्डुलानां, पयसश्चाभिव्यक्तिरित्यत्रानुकृष्याऽन्वयः . असत्त्वे कार्यस्य उत्पत्तेः प्रागसत्त्वे सत्त्वसङ्गिभिः सत्त्वाश्रयैः कारणैः सह सम्बन्धोनास्ति . असम्बद्धस्य चोत्पत्तौ प्रागुक्ता अव्यवस्थितिः सर्वस्मात् सर्वोत्पत्तिरित्येवं रूपा अव्यवस्था . प्रथमं तत्पदं द्वितीयान्तं कार्यपरम्, द्वितीयं तु कारणपरं प्रथमान्तम् . कार्यानुकूला कारणनिष्ठैव शक्तिः कार्यजनननियामिकेत्यवसेयम् तथा च कार्यस्यासत्त्वे कथं तदनुकूलत्वं तस्याः स्यादिति समर्थयितुं शक्तेरितरनिष्ठत्वं विकल्प्य दूषयति सा शक्तिरिति . यथा च असतोन सदुत्पत्तिः सतश्चाभिव्यक्ति स्तथा छाश् उश् भाष्ययोः समर्थितं यथा %% छाश् उश् सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतम् . एकं निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः . एवशब्दोऽवधारणार्थः . किन्तदवध्रियते? इत्याह . इदं जनन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवासीदित्यासीच्छब्देन सम्बध्यते . कदा सदेवेदमासीदित्युच्यते अग्ने जगतः प्रागुत्पत्तेः . किं नेदानीमिदं सद् येनाग्रआसी दिति विशेष्यते, न, कथं तर्हि विशेषणम्? इदानीमपीदं सदेव, किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेतीदञ्च भवति . प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते . न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाल इव . यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रेमेव केवलं वस्त्विति तथा प्रागुत्पत्तेरित्यभिप्रायः . यथेदमुच्यते लोके पूर्वाह्णे धटादिसिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतोऽपराह्णे तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्णे आसीदिति, तथेहोच्यते सदेवेदमग्र आसीदिति . एकमेवेति . स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते . अद्वितीयमिति . मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते . अद्वितीयमिति नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम् . ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते . द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः . सद्द्रव्यं सन् गुणः सत् कर्मे त्यादिदर्शनात्, सत्यमेर्व स्यादिदानीम्, प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवासीदित्यभ्यु पगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् . न चैकमेव सदद्वितीयं प्रागुत्पत्तेरिच्छन्ति . तस्माद्वैशेषिकपरिकल्पितात् सतोऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः . तत् तत्र हैतस्मिन् प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुर्वस्तु निरूपयन्तोऽसदभावातात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति . सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः . न तु सत्प्रतिद्वन्द्विवस्त्वन्तरमिच्छन्ति . यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विरीतं तत्त्वं भवतीति नैयायिकाः . ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीथञ्चेति कालसम्बन्धः सङ्ख्यासम्बन्धोऽद्वितीयत्वं चोच्यते तैः . वाढम् . न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् . असत्त्वमात्राभ्युपगमोऽप्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः . इदानीमभ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति न प्रागुत्पत्तेः सदभावस्य प्रामाणाभावात् . प्रागुत्पत्तेरसदेवेति कल्पनानुपपत्तिः . ननु कथं वस्त्वाकृते शब्दार्थत्वेऽसदेवमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिस्तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतेति चेत् नैष दोषः सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य . सदित्ययं तावच्छब्दः सदाकृतिवाचकः . एकमेवाद्वितीयमित्येतौ च समानाधिकरणौ . तथेदमासीदिति च . तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितोयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयति . अश्वारूढ इवाश्वालम्बनोऽश्वं तदभिमुखविषयान्निवर्तयति तद्वत् . न तु पुनः सदभावमेवाभिधत्तेऽतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते . दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्ताऽसदादिवाक्यस्य श्रौतत्वं प्रामाण्यञ्च सिद्धमित्यदोषः . तस्मादसतः सर्वाभावरूपात्सद्विद्यमानमजायत समुत्पन्नम् . अडभावश्छान्दसः . तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति . कुतस्तु? प्रमाणात् खलु हे सौम्य! एवं स्यादसतः सज्जायते इत्येवं कुतो भवेत् न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः . यदपि वीजोपमर्देऽङ्कुरो जायमाबो दृष्टोऽभावादेवेति तदप्यभ्युपगमविरुद्धं तेषाम् . कथं? ये तावद्वीजावयवा वीजसंस्थानविशिष्टास्तेऽङ्कुरेऽप्यनुवर्तन्त एव न तेषामुपमर्दोऽङ्कुरजन्मनि . यत्पुनर्वीजाकारसंस्थानं तद्वीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमृद्येताथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथाच सत्यभ्यु पगमविरोधः . अथ संवृत्त्याभ्युपगतं वीजसंस्थानरूपमुपमृद्यत इति चेत् . केयं संवृत्तिर्नाम किमसावभाव उत भाव इति . यद्यभावो दृष्टान्ताभावः . अथ भावस्तथापि नाभावादङ्कुरोत्पत्तिः वीजावयवेभ्यो ह्यङ्कुरोत्पक्षेः . अवयवा अप्युपमृद्यन्त इति चेत् . न तदवयवेषु तुल्यत्वात् . यथा वैनाशिकानां वीजसंस्थानरूपोऽवयवी नास्ति . तथावयवा अपीति तेषामप्युपमर्दानुपपत्तिः . वीजावयवानाममि सूक्ष्मावयवास्तदवयवानामप्यन्ये सूक्ष्मास्तदवयवा इत्येवं प्रसङ्गस्याऽनुवृत्तेः सर्वत्रोपमर्दानुपपत्तिः . सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्ति श्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति . न त्वसद्वादिनां दुष्टान्तोऽस्त्यसतः सदुत्पत्तौः . मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां, तद्भावे च भावात्तदभावे चाभावात् . यद्यभावादेव घट उत् पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत . अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत न त्वेतदस्त्यतो नासतः सदुत् पत्तिः . यदप्याहुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्वुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः . मृद्बुद्धिघटबुद्ध्योर्निमित्तनैमित्तकतयानन्तर्यमात्रं न तु कार्यकारणत्वमिति चेतु न बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्द्वष्टान्तस्याभावात् . अतः कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथं केन प्रकारेणासतः सज्जायेतेति? असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः . एवमसद्वादिपक्षमुन्मथ्योपसंहरति सत्त्वैव सौम्येदमग्र आसीदिति स्वपक्षसिद्धिः . ननु सद्वादिनोऽपि सतः सदुत्पद्यत इति नैव दृष्टान्तोऽस्ति . घटाद्घटान्तरोत्पत्त्यदर्शनात् . सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्थानान्तरेणावतिष्ठते . यथा सर्पः कुण्डली भवति . यथा च मृच्चूर्णं पिण्डघटकपालादिप्रभेदैः . यद्येवं सदेव सर्वप्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते . ननु न श्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्यस्य . प्राप्तं तर्हि प्रागुत्पत्तेरसदेवासीन्नेदं शब्दवाच्यमिदानीमिदं जातमिति, न सत एवेदंशब्दबुद्धिविषयतयावस्थानात् यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयेत्वेनावतिष्ठते तद्वत् . ननु यथा मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्वुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यवस्त्वन्तरं स्यात्कार्यजातं यथाऽश्वाद् गौः, न पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाध्यभिचारात् . यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ, व्यभिचरत्यश्वं गौरश्वो वा गाम्, तस्मान्मृदादि संस्थानमात्रं घटादयः . एवं सत्संस्थानमात्रमिढं सर्ब्द मिति युक्तं प्रागुत्पत्तेः सदेयेति वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य . ननु निरवयवं सत् %% %% इत्यादिश्रुतिभ्यो, निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते . नैष दोषो रज्वाद्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपरिकल्पितेभ्यः सदवयवेत्यो विकारसंस्थानोपपत्तः . %% %% श्रुतेः . एकमेवाद्वितीयं परमार्थत इदंबुद्धिकालेऽपि तत्सत् ऐक्षतेक्षां दर्शनं कृतवान् . अतश्च न प्रधानं साङ्ख्यपरिकल्पितं जगत्कारणम् प्रधानस्याचेतनत्वाभ्युपगमात् . इदन्तु सच्चेतनमीक्षितृत्वात्तत्कथमैक्षतेत्याह बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्प्रद्येय . यथा मृद् घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिकल्पितेन . असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकारेण, न, सत एव द्वैतभेदेनान्यथागृह्यमाणत्वान्नासत्त्वं कस्यचित् कचिदिति ब्रूमः . यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्धमसत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधामनभिधेयं वा वस्तु परिकल्प्यते सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा, वा पिण्डघटादिर्मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके . रज्जुविबेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेत यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते . %% अनिरुक्तेऽनिलयन %% भाश् वृश् उश् भाष्ये अभावादिकारश्चवादनिराकरणेन उत्पत्तेः प्रागपि सत्कार्यं कारणव्यापारादभिव्यज्यते इति स्थिरीकृतम् यथा . नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीत् वृश् उश् . %% मृत्पिण्डादिदर्शनात् . यन्नोपलभ्यते तस्यैव नास्तिता . अस्तुकार्यस्य, नतु कारणस्य, उपलभ्यमानत्वात् न प्रागुत्पत्तेः सर्वानुपलम्भात्, अनुपलब्धिश्चेदभावो हेतुः सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यञ्चोपलभ्यते . तस्मात्सर्वस्यैवाभावोऽस्तु, न मृत्युनैवेदमावृतमासीदिति श्रुतेः . यदि हि किञ्चिदपि नासात् येनाव्रियते यच्चाव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति . न हि भवति गगनकुसुमच्छन्नी बन्ध्यापुत्र इति . ब्रवीति च मृत्युनैवेदमावृतमासीदिति . तस्माद्येनावृतं कारणेन यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यात् अनुमेयत्वाच्च . अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम् कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात् असति चादर्शनात् . जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत् . घटादिकारणस्याप्यसत्त्वमेवानुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेन्न मृदादेः, कारणत्वात् . मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः न पिण्डाद्याकारविशेषः तदभावे तदभावात् . असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते . तस्वान्न पिण्डाकारविशेषो घटरुचकादिकारणम् . असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणं नतु पिण्डाकारविशेषः . सर्वं हि कारणं कार्यमुत्पादयत् पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत् कार्यान्तरमुत्पादयति . एकस्मिन् कारणे युगपदनेककार्यविरोधात् . न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति . तस्मात् पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः . प्रागुत्पत्तेः कारणसत्त्वे पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तरिति चेत् पिण्डादिपूर्बकार्योपमर्दे मृदादिकारणं नोपमृद्यते . घटादिकार्यान्तरेऽप्यनुवर्तत इत्येतदयुक्तम् . पिण्डधटादिव्यतिरेकेण मृदादिकारणस्यानुपलस्भादिति चेत् न मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् . सादृश्यादन्वयदर्शनं कारणानुवृत्तेरिति चेन्न पिण्डादिगतानां मृदाद्यवयवानामेव घठादौ प्रत्यक्षत्वेऽनुमानाभासात्मादृश्यादिकल्पनानुपपत्तेः . न च प्रत्यक्षानुमानयोर्विरुद्धा व्यभिचारिता प्रत्यक्षपूर्वकत्वादमुमानस्य सर्वत्रैवानाश्वासप्रसङ्गात् . यदि च क्षणिकं सर्वं, तदेवेदमिति गम्यमानं तद्बुद्धेरपि अन्यतद्बद्ध्यपेक्षत्वे तस्या अप्यन्यबुद्ध्यपेक्षत्वमित्यनास्थायां तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात् सर्वत्रानाश्वासतैव . तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः . मादृश्यात्सम्बन्ध इति चेन्न . तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः . असति चेतरेतरविषये सादृश्यग्रहणानुपपत्तिः . असत्येव सादृश्ये तद्बुद्धिरिति चेन्न . तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात् . असद्विषयत्वमेव सर्वबुद्धीनामस्त्वेति चेन्न बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् . तदप्यस्त्विति चेन्न . सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः . तस्मादसदेतत् सादृश्यात्तु तद्बुद्धिरित्यतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः . कार्यस्य चामिव्यक्तिलिङ्गत्वात् . कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः कथम्? अभिव्यक्तिलिङ्गत्वात् . अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः . यद्धि लोके प्रावृतं तम आदिना घटादि वस्तु तत् आलोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् प्राक्सद्भावं न व्यभिरचति . तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः . न हि अविद्यमानो घट उदिते ऽप्यादित्य उपलभ्यते . ननु तेऽविद्यमानत्वाभावादुपलभ्यतैवेति चेत् . न हि तव घटादिकार्यं कदाचिदप्यविद्यमानमित्युदितेऽप्यादित्य उपलभ्येतैव . मृत्पिण्डेऽसन्निहिते तम आद्यावरणे चासति विद्यमानत्वादिति चेत् न द्विविधत्वादावरणस्य . घटादिकार्यस्य द्विविधं ह्यावरणं मृदादेरभिव्यक्तस्य तमःकुड्यादि प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम् . तस्मात् प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृतत्वादनुपलब्धिः . नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्त्वभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः . पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तमावरणधर्मवैलक्षण्यादिति चेत् न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् . घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत् न विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः . आवरणाभाव एव यत्नः कर्तव्य इति चेत् पिण्डकपालावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोपलभ्यत इति घटादिकार्यार्थिना तदावरणविनाश एव यत्नः कर्तव्यो न घटाद्युत्पत्तौ . न र्चतदस्ति तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलर्ब्धिरिति चेत् न अनियमात् . न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता तम आद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रर्य त्नदर्शनात् . सोऽपि तमोनाशायैवेति चेत् दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय . तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते न हि घटे किञ्चिदाधीयत इति चैत् न प्रकाशवतो घटस्योपलभ्यमानत्वात् . यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक् प्रदीप्रकरणात् . तस्मात् न तमस्तिरस्कारायैव प्रदीपकरणम् किन्तर्हि प्रकाशवत्त्वाय . प्रकाशशत्त्वेनैवोपलभ्यमानत्वात् . क्वचिदावरणविनाशेऽपि यत्नः स्यात् यथा कुड्यादिविनाशे . तस्मान्न नियमोऽस्ति अभिव्यक्त्यर्थिनावरणविनाश एव यत्नः कार्य इति . नियमार्थवत्त्वाच्च . कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम . तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्यविनाश एव यत्नः क्रियेत तदा विदलचूर्णाद्यपि कार्यम् जायेत . तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव . तस्माद्घटाद्यमिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान् . तस्मात् प्रागुत्पत्तेरपि सदेव कार्यम् . अतीतानागतप्रत्ययभेदाच्च . अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम् . अनागतार्थिप्रवृत्तेश्च . नह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा . योगिनां चातोतानानतज्ञानस्य सत्यत्वात् असंश्चेद्भविष्यद्घट ऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात् . न च प्रत्यक्षमुपचर्यते . घटसद्भावे ह्यनुमानमवोचाभ विप्रतिषेधाच्च . यदि घटो भविष्यतीति कुलालादिषु व्याप्रियमाणेषु घटार्थं, प्रमाणेन निश्चितम् . येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते तस्मिन्नेव काले घटोऽसन्निति . प्रतिषिद्धमभिधीयते भविष्यद्घटोऽसन्निति न भविष्यतीत्यर्थः अयं घटो न वर्तत इति यद्वत् . अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्यते घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत् कुलालादयस्तथा घटो न वर्तत इत्यसच्छब्दखार्थश्चेन्न विरुध्यते कस्मात् स्वेन हि भविष्यद्रूपेण घटो वर्तते . न हि पिण्डस्य वर्तमानता कपालस्य वा घटस्य भवति . न च तयोर्भविष्यत्ता घटस्य . तस्मात् कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते . यदि घटस्य यत्स्वम्भविष्यत्ताकार्यरूपं तत् प्रतिषिध्येत . तत्प्रतिषेधे विरोधः स्यात् . नतु तद्भवान् प्रतिषेधति . न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा . अपि च चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टो यथा घटाभावः पटादिरेव न घटस्वरूपमेव . न च घटाभावः सन् पटोऽभावात्मकः किन्तर्हि भावरूप एव घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटेन व्यपदिश्यमानत्वात् घट्स्येतरेतराभाववत् तथैव भावात्मकता अभावानाम् . एवञ्च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति . अथ घटस्य प्रागभाव इति घटस्य यत् स्वरूपं तदेवोच्यते, घटस्येति व्यपदेशनुपपत्तिः . अथ कल्पयित्वा व्यपदिश्येत शिलापुत्त्रकस्य शरीरमिति यद्वत् . तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो न घटस्वरूपस्यैव . अथार्थान्तरं घटाद्घटस्याभाव इति उक्तोत्तरमेतत् . किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदमावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः द्विनिष्ठत्वात् सम्बन्धस्य . अयुतसिद्धानामदोष इति चेत् न भावाभावयोरयुतसिद्धत्वानुपपत्तेः . भावभूतयोर्हि युतसिद्धताऽयुतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा . तस्यात् सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम् एतदभिप्रेत्य गीतायामुक्तम् %% इति अथ भूतोत्पत्तिप्रकारः काणादभाष्यन्यायकन्दल्योर्दर्शितो यथा %% भाश् %% कश् . %% भाश् %% कश् . %% भाश् . %% कश् . %% भाश् . एवमनन्तरोक्तेन क्रमेणोत्पन्नेषु महाभूतेषु महेश्वरस्वाभिध्यानमात्रात्संकल्पमात्रात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुसहितेभ्योवृहदण्डं महड्डिम्बमारभ्यते डिम्बारम्भे पार्थिवा अवयवा उपष्टम्भकास्तेनेदं वह्निपुञ्जप्रायं मा भूत् . तस्मिन्नण्डे चत्वारि वदनकमलानि यस्य तं ब्रह्माणं सर्वलोकपितामहं सर्वेषामेव लोकानामाद्यं पुरुष समस्तैर्भुवनैः सहोत्पाद्य प्रजानां सर्गे जनने विनियुङ्क्ते %% कश् . %% भाश् . ज्ञानञ्च वैराग्यञ्चैश्चर्यञ्च ज्ञानवैराग्यैश्चर्याणि अतिशयेन ज्ञानादीनि तैः सम्पन्न उपचितः ज्ञानातिशथात् प्राणिनां धर्माधर्मौ यथावत् प्रत्येति . वैराग्यादपक्षपातेन प्रवर्तते . ऐश्वर्यात् कर्मफलं भोजयति . प्राणिनां कर्मविपाकं विदित्वेति विविधेन प्रकारेण पाकोविपाकः कर्मणां विपाकः कर्मविपाकस्तं विदित्वा एतावदस्य कर्मफलं भविष्यतीति ज्ञात्वा कर्मानुरूपाणि ज्ञानभोगोयूषि येषां तान् प्रजापतीन् दक्षाद्यान् मानसान् मनःसंकल्पप्रभवान् मनुदेवर्षिपितृगणान् मनून् देवानृषीन् पितृगणान् मुखबाहूरुपादतश्चतुरोवर्णान् मुखात् ब्राह्मणान्, बाहुभ्यां क्षत्रियान्, उरुभ्यां वैश्यान्, पद्भ्यां शूद्रान्, अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि भूतानि सृष्ट्वा आशयानुरूपैराशेते फलोपभोगकालं यावत् आत्मन्यवतिष्ठत इत्याशयः कर्म तदनुरूपैर्ज्ञानधर्मवैराग्यैश्वर्यैः संयोजयतीति भात्रयाप्यन्यथा न योजयतीत्यर्थः . यत् स्वलु केचिदेवमाचक्षिरे प्रेक्षावत्प्रवृत्तिरिष्टार्था वा स्यादनिष्टपरिहारार्था वा नचेष्टानिष्टप्राप्तिपरिहारार्था, न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे समस्तावाप्तकामे सम्भवतः तेनास्य जनन्निर्माणे प्रवृत्तिरनुपपन्ना तत्रोत्तरं प्राणिनां भोगभूतय इति परार्था सिसृक्षायां प्रवृत्तिर्न स्वार्थनिबन्धनेत्यभिप्रायः . नन्वेवं तर्हि सुखमयीमेव सृष्टिं कुर्यात् न दुःखशवलां करुणंया प्रवृत्तत्वादित्यत्रैषपरिहारः प्राणिनां कर्मविपाकं विदित्वेति . परार्थं प्रवृत्तत्वेऽपि न मुखमयीमेव करोति विचित्रकर्माशयसहा यस्य कर्तृत्वादित्यर्थः नचैवं सति करुणाविरोधोदुःखोत् पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् यदि धर्माधर्मावपेक्ष्य करोति नास्य खाधीनं कर्तृत्वमिति अनीश्वरतादोष इत्यस्यायं प्रतिसमाधिः . आशयानुरूपैः धर्मज्ञानवैराग्यैश्वर्यैः संयोजयति स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः न हि योग्यतानुरूपेण भृत्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति . कल्पादावुत्पन्नानां प्राणिनां सर्वशब्दार्थे ष्वव्युत्पन्नानां सङ्केतस्याशक्यकरणाच्छब्दव्यवहारानुपपत्ति रिति चोदनायां प्रत्यवस्थानवीजमिदं मानसानिति . योनिजशरीरं हि महता गर्भवासादिदुःखप्रबन्धेन विलुप्तसंस्कारं जन्मान्तरानुभूतस्य सर्वस्य न स्मरति . ऋषयः प्रजापतयो मनवस्तु मानसा अयोनिजशरीरविशिष्टा दृष्टसंवन्धिनो दृढसंस्काराः कल्पान्तरानुभूतं सर्वमेव शब्दनार्थव्यवहारं सप्तप्रतिबुद्धवत् प्रतिसन्दधते प्रतिसन्दधामाह परस्परं बहुपो व्यवहरन्ति . तेषां व्यवहाराच्च तत्कालवर्तिनां प्राणिनामुत्पत्तिः तद्व्यवहाराच्चापरेषामित्युत्पद्यते व्यवहारपरम्परया शब्दार्थ व्युत्पत्ति रित्यर्थः कश् . वेदान्तिमते भ्तोत्पत्तिप्रकारो वेदाश् पश् दर्शितो यथा . तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्ट मायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धा वाकलय्य इदं करिष्यामीति सङ्कल्पयति %% श्रुतेः . तत आत्मन आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते तत्राकाशस्य शब्दोगुणो, वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्द स्पर्शरूपाणि, अपान्तु शब्दस्पर्शरूपरसाः, पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः . न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात् . नासौ भ्रमः बाधकाभावात् . इमानि भूतानि त्रिगुणमायाकार्याणि अतस्त्रिगुणात्मकानि . एतैश्च सत्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूरसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्गारचित्तानि च जायन्ते . श्रोत्रादीनां पञ्चानांक्रमेणैव दिग्वातार्कवरुणाश्विना अधिष्ठातृदेवताः मनआदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः . एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते . तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः . रजोगुणोपेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते . तत्र प्रागननवान् वायुः प्राणोनासाग्रस्थानवर्ती . अवागननवानपानः पाय्वादिस्थानवर्ती . विष्वगननवान् व्यानः अखिलशरीरवर्ती . ऊर्ध्वमननवानुदानः कण्ठस्थानवर्ती . अशितपीतान्नादिसमोकरणः सभानः नाभिस्थानवर्ती . तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते %% त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् . पञ्चीकरणप्रकारश्चेत्थम् . आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनचतुर्धा विभज्य तेषां चतुर्णामशानां वाय्वादिषु चतुर्भूतेषु संयोजनम् . एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णां आकाशादिषु संयोजनम् . एवं तेजोऽप्पृथिव्यंशानामपि . तदेवमेकैकमूतस्यार्धं स्वांशात्मकम् अर्धान्तरञ्च चतुर्विधभूतमयमिति पृथिव्या दौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः . तदुक्तम् %% (शाश् så0) इति . पूर्वोक्तैरपञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मोन्द्रयपञ्चकप्राणादिपञ्चकसंयुक्तं जायते . तदुक्तम् . %% . तच्च द्बिविधं परमपरञ्च . परं हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वरूपम्, अपरमस्मदादिलिङ्गशरीरञ्चाहङ्कारतत्त्वमित्याख्यायते . एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्गमहर्जनस्तपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलमहातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः . तत्र जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि . अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादिशरोराणि . स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि . उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि . वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम् . तत्र परमेश्वरस्य पञ्चतत्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तो हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्कर्तृत्वम् . इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भद्वारा %% श्रुतेः हिरण्यगर्भोनाम मूर्तित्रयादन्यः प्रथमोजीवः %% . %% इत्यादि %<श्रुतेः>% . सांख्यमते प्रकृतिरेका नित्या अचेतना साम्यावस्थापन्नसत्वरजस्तमआत्मिका, पुरुषास्तु बहवश्चिन्मात्रा अपरिणामिनः कूटस्था नित्याः . पूर्बकल्पे प्रकृतिपर्यन्तसाक्षात्कारिणा प्रकृतिलोनोपाधिकेन आदिविदुषा ईश्वरपदाभिधेयेन स्यस्वामिभावरूपसंयोगवती स्वलीनाननन्तबुद्धितत्त्वनिष्ठपूर्बकल्पार्जितादृष्टसचिवा प्रकृतिः सर्गाद्यकाले सत्वादिगुणक्षोभमापग्रा महादाद्याकारेण परिणमते . यथा च परिणमते तथा दर्शितम् सांश् सूश् प्रश् भाष्ययोः यथा . %% सूश् . सत्वादोनि द्रव्याणि न वैशेषिकदिवद्गुणाः संयोगविभागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च . तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्रयुज्यते . तेषां सत्वादिद्रव्याणां या साम्यावस्थान्यूनानतिरिक्तावस्था न्यूनाधिकाभावेनासंहतावस्थेति यावत् अकार्यावस्थेति निष्कर्षः . अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः . यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात् . %% इत्यादिस्मृति भिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च . सत्वादीनामनुगमाय सामान्येति . पुरुषव्यावर्तनाय गुणेति . महदादिव्यावर्तनाय चोपलक्षितान्तमिति . महदादयोऽपि हि कार्यसत्वादिरूपाः पुरुषीपकरणतया गुणाश्च भवन्तीति . तदत्र प्रकृतेः स्वरूपमेवोक्तम् . अस्या विशेषस्तु पश्चाद्वक्ष्यते . प्रकृतेः कार्यो महान् महत्तत्त्वम् . महदादीनां स्वरूपं विशेषश्च वक्ष्यते . महतश्च कार्योऽहङ्कारः . अहङ्कारस्य कार्यद्वयं तन्मात्राण्युभयमिन्द्रियं च . तत्रोभयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् . तन्मात्राणां कार्याणि पञ्च स्थूलभूतानि . स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपेयम् . पुरुषस्तु कार्यकारणविलक्षणः इति इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूह एतदतिरिक्त पदार्थो नास्तोत्यर्थः . अथ वा सत्वादीनां प्रत्येकव्यक्त्यानन्त्यं गणशब्दो वक्ति . अयं च पञ्चविंशतिको गणोद्रव्यरूप एव . धर्मधर्म्यभेदात् तु गुणकर्मसामान्यादीनामत्रैवान्तर्भावः . एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्य विवेक्तव्यतया तदसंग्रहे न्यूनतापद्येत . प्रकृतेरचेतनत्वेऽपि पुरुषभोगापवर्गार्थं वत्सविवृद्ध्यर्थ मचेतनक्षीरवत् प्रवृत्तिः . यथोक्तं सांश् काश् कौश् . %% काश् %% कौश् तथाऽचेतनायाः प्रवृत्तौ दृष्टान्तस्तत्रैवोक्तः %% सांश् काश् . पातञ्जले तु प्रतिकल्पमनेकेषां प्रकृतिलीनानां सर्गहेतुत्व कल्पने गौरवात् एकस्यैव ईश्वरस्य तदधिष्ठानत्वाङ्गीकारेण प्रकृतेस्तथा परिणाम इत्यङ्गीकृतं यथा च एकस्यैव सर्वोत्कर्ष सार्वज्ञ्यं तथा ईश्वरशब्दे 1052 पृष्ठे सूत्रभाष्यविवरणेषु दर्शितम् . 4 अभिव्यक्तौ च अभिव्यक्तेर्यथा उत्पत्तिरूपता तथा अभिव्यक्तिशब्दे 300 पृष्ठे दर्शितम् . एवं मूतभौतिकोत्पत्तिप्रकारः मतभेदेन निरूपितः . अथ विशेषभौतिकोत्पत्तौ कारणविशेषस्तावदभिधीयते तत्र जन्यमात्रोत्पत्तौ ईश्वरः अदृष्टं कालश्च निमित्तकारणमिति नैयायिकादयः . वेदान्तिमते ब्रह्मणोऽविद्याद्वारा निमित्तोपादानरूपोभयकारणता . सांख्यमते प्रकृतेरुपादानता . जन्यभावोत्पत्तौ द्रव्यमुपादानकारणं यथा घटे कपालम् पटे तन्तवः, कुण्डले, सुवर्णम् समवायिकारणम् . तत्तदवयवसंयोगश्चासभवायिकारणम् . गुणोत्पत्तौ द्रव्यं समवायिकारणम् अवयवगुणोवह्न्यादिसंयोगो वा असमवायिकारणं यथा घटरूपे कपालरूपं, पटरूपे तन्तुरूपम्, श्यामघटे रक्तोत्पत्तौ अग्निसंयोगः . एवमात्मनि ज्ञानाद्युत्पत्तौ मनःसंयोगादि असमवायिकारणम् . संयोगविभागोत्पत्तौक्रिया असमवायिकारणम्, इत्याद्यूह्यम् . ध्वंसरूपाभावोत्पत्तौ प्रतियोगो निमित्तकारणम् . वाय्वादौ रूपाद्यभावस्यैवात्यन्ताभावतया नित्यत्वम् घटाभावस्य नाशे तु भूतले घटापसरणं तदनयनं च तदुत्पत्तौ निमित्तकारणं तेनायमुत्पत्तिविनाशशाली चतुर्थः संसर्गाभावः इति त्यायैकदेशिनः . देहोत्पत्तिप्रकारः कायशब्दे, गर्मोत्पत्तिप्रकारश्च गर्भशब्दे वक्ष्यते . %% मर्तृहश् . %% सांश् सूश् . %% अभियुक्तोक्तिः . जीवोत्पत्तिस्तु देहाद्देहान्तर सम्बन्ध एव तन्निमित्तप्रकारादि . वृश् उश् भाश् दर्शितं यथा %% तत्रास्येर्द शरीरं परित्यज्य गच्छतो नास्य देहान्तरस्योपादाने सामर्थ्यमस्ति देहेन्द्रियवियोगात् . न चान्येऽस्य भृत्यस्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते . अथैवं सति कथमस्य शरीरान्तरोपादानमित्युच्यते . सर्बंह्यस्य जगत्स्वकर्मफलोपभोगायतनं कर्मफलोपभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्षुः . तस्मात्सर्वमेव जगत्स्वकर्मप्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनंकृत्वा प्रतीक्षत एव . %% श्रुतेः . यथा स्वप्नजागरितं प्रतिपित्सोः . तत् कथमिति? लोकप्रसिद्धो दृष्टान्त उच्यते . तत्र यथा राजानं राज्याभिषिक्तमायान्तं स्वराष्ट्रे उग्रा जातिविशेषाः क्रूरकर्माणो वा प्रत्येनसः प्रति प्रत्येनसि पापकर्मणि नियुक्ताः प्रत्येनस्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यश्च सूतग्रामण्यः सूता वर्णसङ्करजा जातिविशेषा ग्रामण्यो ग्रामनेतारस्ते पूर्वमेव राज्ञ आगमन बुद्ध्वाऽन्नैर्भोज्यभक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्तेऽयं राजा आयात्ययमागच्छतीत्येवं वदन्तः . एवं ह एवंविद कर्मफलस्य वेदितारं संसारिणमित्यर्थः . कर्मफलं हि प्रस्तुतं तदेवंशब्देन परामृश्यते . सर्वाणि भूतानि शरीरकर्तॄणि करणानुग्रहीतॄणि चादीत्यादिनि तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोपभोगसाधनैः प्रतीक्षन्ते . इदं ब्रह्म भोक्तृ कर्तृ चास्माकमायाति . तथेदमागच्छत्येवमेवं कृत्वा प्रतीक्षन्त इत्यर्थः भाष्यम् . तत्र विस्तरस्तत्रैवोक्तो यथा . %% वृश् उश् . एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानो मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं प्रतिपद्यते, अथ वाऽऽतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते किं वात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहोस्विच्छरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत्सर्वतो व्याप्य पुनर्देहान्तरारम्भे सङ्कोचमृच्छन्ति किं वा मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रतिगच्छति किं वा कल्पनान्तरमे . वेदान्तसमय इत्युच्यते . %% इति श्रुतेः . सर्बात्मकानि तावत् करणानि सर्वात्मकप्राणसंश्रयाच्च तेषामाध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः . अतस्तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूप्येणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः सङ्कुचति विकसति च . तथाचोक्तम् . %% . तथाचेदं वचनमनुकूलम् %% इव्यादि %% इति च . तत्र वासनापूर्वप्रज्ञाख्या विद्या कर्मतन्त्रा जलूकावत्सन्ततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरमारभते हृदयस्थैव पुनर्दोहान्तरं पूर्वाश्रयं विमुञ्चतीत्येतस्मिन्नर्थे दृष्टान्त उपादीयते तत्तत्र देहान्तरसञ्चार इदं निदर्शनम् . यथा येन प्रकारेण तृणजलायुका तृणजलौका तृणस्यान्तमवसानं गत्वा प्राप्यान्यत्तृणं तृणान्तरमाक्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याश्रित्यात्मानमात्मनः पूर्वावयवमुपसंहरत्यन्त्यावयवस्थाने . एवमेवायमात्मा यः प्रकृतो यः संसारी इदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा विद्यां गमयित्वा चेतनं कृत्वा स्वात्मोपसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलौका इव शरीरान्तरं गृहीत्वा प्रसारितया वासनयाऽऽत्मानमुपसंहरति . तत्रात्मभावमारमते . यथा स्वप्ने देहान्तरमारभते . स्वप्नदेहान्तरस्य इव शरीरारम्भवेशे आरभ्यमाणे देहे जङ्गमे स्थावरे वा . तत्र च कर्मवशात्करणानि लब्धवृत्तीनि संहन्यन्ते बाह्यञ्च कुशमृत्तिकास्थानीयं शरीरमारभ्यते . तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहः . या अग्न्यादिदेवताः संश्रयन्ते एष देहान्तरारम्भविघिः . तत्र देहान्तरारम्भे नित्योपात्तमेवोपादानमुपमृद्योपमृद्य देहान्तरमारभते आहोस्विदपूर्वमेव पुनः पुनरादत्त इत्यत्रोच्यते दृष्टान्तः . तत्तत्रैतस्मिन्नर्थे यथा पेशस्कारी पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामुपादायापच्छिद्य गृहीत्वाऽन्यत् पूर्वस्माद्रचनाविशेषाद्रन्यन्नवतरमभिनवतरं कल्याणात् कल्याणतरं रूपं तनुते निर्मिणोति एवमेवायमात्मेयादि पूर्ववत् . नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्चभूतानि यानि %% इति चतुर्थे व्याख्यातानि पेशःस्थानीयानि . तान्येवोवमृद्योपमृद्यान्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषं देहान्तरमित्यर्थः . कुरुते पित्र्यं वा पितृभ्यो हितं पितृलोकोपभोगयोग्यमित्यर्थः . गान्धर्वं गन्धर्वाणामुपभोगयोग्यम् . तथा देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मणः इदं ब्राह्मं वा, यथाकर्म यथाश्रुतमन्येषां वा भूतानां सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बध्यते . यस्य बन्धनसङ्ज्ञका उपाधिभूता यैः संयुक्तस्तन्मयोऽयमिति विभाव्यते ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते . स वा अयं य एवं संसारत्यात्मा ब्रह्मैव पर एव योऽशनायाद्यतीतो विज्ञानमयो विज्ञानं बुद्धिस्तेनोपलक्ष्यमाणस्तन्मयः . कतम आत्मेति . योऽयं विज्ञानमयः . प्राणेष्विति ह्युक्तं विज्ञानमयो विज्ञानप्रायो यस्मात्तद्धर्मत्वमस्य विभाव्यते %% . तथा मनोमयो मनःसन्निकर्षान्मनोमयः . तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो येन चेतनश्चलतीव लक्ष्यते . तथा चक्षुर्मयोरूपदर्शनकाले . एवं श्रोत्रमयः शब्दश्रवणकाले . एवं तस्य तस्येन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति . एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतभयो भवति . तत्र पार्थिवादिशरीरारम्भे पृथिवीमयो भवति तथा वरुणादिलोकेष्वाप्यशरीरारम्भे आपोमयो भवति . तथा वायव्यशरीरारम्भे वायुमयो भवति . तथाकाशशरीरारम्भे आकाशमयो भवति . एवमेतानि तैजसानि देवशरीराणि . तेष्वारभ्यमाणेषु तत्तन्मयस्तेजोमयो भवति . अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि . तान्यपेक्ष्याहातेजोमय इति एवं कार्यकरणसङ्घातमयः सन्नात्मा प्राप्तं वस्त्वन्तरं पश्यन्निदम्मयः, अदोमय इत्यप्राप्तव्यमिति . एवं विपरीतप्रत्ययस्तदभिलाषः काममयो भवति . तस्मिन् कामे दोषं पश्यतस्तद्विषयाभिलाषोपशमे चित्तं प्रसन्नमकलुषं शान्तं भवति तन्मयोऽकाममयः . एवं तस्मिन्विहते कामे केनचित्स कामः क्रोधत्वेन परिणमते तेन तन्मयो भवन् क्रोधमयः . स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति तदा प्रसन्नमनाकुलं चित्तं सदक्रोध उच्यते . एवं तेन तन्मयः एवं कामक्रोधाभ्यामकामक्रोधाभ्याञ्च तन्मयो भूत्वा धर्ममयोऽधर्ममयश्च भवति . न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते . %% स्मरणात् . धर्ममयोऽधर्ममयश्च भूत्वा सर्वमयो भवति . समस्तं धर्माधर्मयोश्च कार्यं यावत्किञ्चिद्व्याकृतं तत्सर्वं धर्माधर्मयोः फलम् . तत्प्रतिपद्यमानस्तन्मयो भवति किं बहुना तदेतत् सिद्धमस्य यदयमिदम्मयो गृह्यमाणविषयादिमयस्तस्मादयमदोमयः अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते . अनन्ता ह्यन्तःकरणे भावनाविशेषाः . नैव ते विशेषतो निर्देष्टुं शक्यन्ते . तस्मिंस्तस्मिन् क्षणे कार्यतो ऽवगम्यन्ते . इदमस्य हृदि वर्ततेऽदोऽस्येति . तेन गृह्यमाणकार्येणेदम्मयतया निर्दिश्यते . परोक्षोऽन्तःस्थो व्यवहारोऽयमिदानीमदोमय इति . सङ्क्षेपतस्तु यथा कर्तुं यथा वाऽऽचरितुं शीलमस्य सोऽयं यथाकारी यथाचारी स तथा भवति . करणं नाम नियता क्रिया बिधिप्रतिषेधादिगम्या, आचरणं नाम अनियतमिति विशेषः . साधुकारी साधुर्भवति . यथाकारीत्यस्य विशेषणम् . पापकारी पापो भवति च . यथाचारीत्यस्य ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव तन्मयत्वं न तु तत्कर्ममात्रेणेत्याशङ्क्यह . पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति . पुण्यपापकर्ममात्रेणैव तन्मयता स्यान्न तु ताच्छील्यमपेक्षते . ताच्छील्ये तु तन्मयत्वातिशयैत्ययं विशेषः . तत्र कामक्रोधादिपूर्वकपुण्यापुण्यकारिता सर्वमयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसञ्चारस्य च . एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते . तस्मात्पुण्यापुण्ये संसारस्य कारणमेतत् . विषयौ हि बिधिप्रतिषेधावत्र शास्त्रस्य साफल्यमिति . अथोअप्यन्ये बन्धनमोक्षकुशलाः खल्वाहुः सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम् . तथापि कामप्रयुक्तो हि पुरुषः पुण्यापुण्यकर्मणोपचिनोति . कामप्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति . उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः . तस्मात्काभ एव संसारस्य मूलम् . तथाचोक्तमाथर्वणे %% . तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं तदकारणं विद्यमानमपोत्यतोऽवधारयति काममय एवेति . स च काममयः सन् यादृशेन कामेन यथाकामो भवति तत्क्रतुर्भवति सकाम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति स विहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते . क्रतुर्नाभाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्तते यत्क्रतुर्भवति यादृक्कामकार्येण क्रतुना यथास्वरूपः क्रतुरस्य सोऽयं यत्क्रतुर्भवतिं तत्कर्म कुरुते . यद्विषयः क्रतुस्तत्फलनिर्वृत्तये यद्योग्यं कर्म तत्कुरुते निर्वर्तयति . यत्कर्म कुरुते तदभिसम्पद्यते तदीयं फलमभिसम्पद्यते भाश् . ## पुश् उत्पत्तौ क्रमः . जगतामुत्पत्तिपरिपाट्याम् . स च क्रमः ब्रह्मेति प्रकृत्य तैत्तिश् उश् भाष्ययोर्दर्शितो यथा . तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी प्रथिव्या ओषधयः ओषधिभ्योऽन्नम् अन्नाद्रेतः रेतसः पुरुषः . स वा एष पुरुषोऽन्नरसमयः उषश् . तस्मादिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते . एतस्मादिति . मन्त्रवाक्येन, अनन्तरं यथा लक्षितं यद्ब्रह्मैव ब्राह्मणवाक्येन सूत्रितम् यच्च सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तरमेव लक्षितम् तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्दवाच्यत्वात् . आत्मा हि तत्सर्वस्य %% श्रुत्यन्तरादतो ब्रह्मात्मा . तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः सम्भूतः समुत्पन्नः . आकाशो नाम शब्दगुणोऽवकाशकरो मूर्तद्रव्याणां, तम्मादाकाशात् स्वेन स्पर्शगुणेन पूर्वण च कारणगुणेन शब्देन द्विगुणो वायुः, सम्भूत इत्यनुवर्तते . वायोश्च स्वेन रूपगुणेन पूर्वाभ्याञ्च त्रिगुणोऽग्निः सम्भूतः . अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा आपः सम्भूताः . अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः पञ्चगुणा पृथिवी सम्भूता . पृथिव्या ओषधयः . ओषधोभ्योऽन्नम् . अन्नाद्रेतोरूपेण परिणतात्पुरुषः शिरःपाण्याद्याकृतिमान् . स वा एष पुरुषोऽन्नरसमयोऽन्नरसविकारः . पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतं रेतो वीजं तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात् सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे . कस्मात्? पुरुष एव गृह्यते प्राधान्यात् . किं पुनः प्राधान्यं कर्मज्ञानाधिकारः पुरुष एव हि शक्तत्वादर्थित्वाच्च अर्थी विद्वान् समर्थः कर्मज्ञानयोरधिक्रियते . %% भाश् . एतेषाञ्च ब्रह्माधिष्ठितानामेव तत्तत्कार्यरूपेणाविर्भावः ÷àø såø भाष्ययोर्निरूपितो यथा . %% सूश् . किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्त्याहोस्वित् परमेश्वर एव तेन तेनात्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति प्राप्तं तावत् स्वयमेव सृजन्तीति कुतः %<आकाशाद्वायुर्वायोरग्निरित्यादि>% स्वातन्त्र्यश्रवणात् . नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा, नैषदोषः . तत्तेजऐक्षत ता आपऐक्षन्तेति च भूतानामपि चेतनत्वश्रवणादित्येवं प्राप्तेऽभिधीयते . स एव परमेश्वरस्तेन तेनात्मनावतिष्टमानोभिध्यायंस्तंतं विकारं सृजतीति कुतः? तल्लिङ्गात् . तथा हि शास्त्रम् यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरोयमयतीत्येवंजातीयकं, साध्यक्षामेव भूतानां प्रवृत्तिं दर्शयति . तथा %% प्रस्तुत्य %% च तस्यैव सर्वात्मभावं दर्शयति . यत्तु ईक्षणश्रवणमप्तेजसोः, तत् परमेश्वरावेशवशादेव द्रष्टव्यं %% इतीक्षित्रन्तरप्रतिषेधात् प्रकृतत्वाच्च सत ईक्षितुः %% . %% शाश् भाश् . ## त्रिश् उत्पत्तिर्विद्यतेऽस्य मतुप् स्त्रियां ङीप् . उत्पत्तिविशिष्टे %% रघुः . ## पुश् उत्पत्तिः कर्मस्वरूपज्ञापको विधिः . स्वर्गकामोऽश्वमेधेन यजेतेत्यादौ कर्मस्वरूपज्ञापके विधौ . विधिशब्दे विवृतिः . उत्पत्तिवाक्यमप्यत्र नश् . ## पुश् उत्पत्तितोव्युत्क्रमः . उत्पत्तिक्रमात् विपरीते krame . sa ca ÷àø såø bhàùyayordar÷itaþ yathà bhåtànàmutpattikrama÷cintito'thedànãmapyayakrama÷cintyate %% ÷àø såø . kimaniyatena क्रमेणाप्ययः, उतोत्पत्तिक्रमेणाथ वा तद्विपरीतेनेति? . त्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते %% . तत्रानियमोऽविशेषादिति प्राप्तम् . अथ वोत्पत्ते क्रमस्य श्रुतत्वात् प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमःस्यादित्येवं प्राप्ते ततोब्रूमः विपर्ययेण तु प्रलयक्रमोऽत उत्पत्तिक्रमाद्भवितुमर्हति . तथा हि लोके दृश्यते येन क्रमेणसोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति . अपि च दृश्यते मृदोजातं घटाद्यप्ययकाले मृद्भावमप्येति अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीत्यतश्चोपपद्यते एतत्, यत् पृथिव्यद्भ्योजाता सती स्थितिकालव्यतिक्रान्तावपोऽपीयात्, आपश्च तेजसोजाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्म सूक्ष्मतरञ्चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम् . न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययोन्याय्यः . स्मृतावप्युत्त्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र प्रदर्शितः . %% इत्येवमादौ . उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते . न हि कार्ये ध्रियमाणे कारणस्याप्ययोयुक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः . कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात् भाश् . तदेतत् वेदाश् पश् स्पष्टमुक्तम् यथा . भूतानां भौतिकानाञ्च न काग्णलयक्रमेण लयः कारणलयसमये कार्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीत क्रमेण तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः . तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसोवायौ, वायोराकाशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्गारे, तस्य चाविद्यायाभित्येवंरूपएव प्रलयः . तदुक्तम् विष्णुपुराणे %% . @<[Page 1122a]>@ ## avyaø ut + pata--lyap . ऊर्ध्वं पतित्वेत्यर्थे उत्पत्यपाकला मयूश् . जन्मप्रभृत्युन्मत्ते ## पुश् उत्क्रान्तः पन्थानम् अत्याश् समाश् अच् . गम्यपथातिक्रान्ते 2 न्याय्यरीत्यतिक्रान्ते च . भिन्नपर्यादतया अपकृष्टः पन्थाः उदभावे प्राश् सश् अच् समाश् kadarye pathi %% bhàø àø 140 uø . %% मनुः . %% माघः ## त्रिश् उद् + पद--क्त . उद्भूते . %% स्मृश् %% न्यायप्रश् उत्पन्नेन हरति उत्सङ्गाश् ठञ् . औत् पन्निक तेन हारके त्रिश् . ## नश् उद् + पल--अच् . 1 नीलपद्मे, 2 कुमुदादौ, 3 कुष्ठोषघौ च . उत्क्रान्तं पलं मासम् अत्याश् समाश् . 4 मांसशून्ये त्रिश् . %% मेघश् . %% %% %% रघुः %% कुमाश् . तच्च त्रिविधं नीलं रक्तंश्वेतञ्च %% शकुश् . ## नश् उत्पलस्य गन्धैव गन्धोऽस्य इत् समाश् संज्ञायां कन् . गोशीर्षाख्ये चन्दने .. ## नश् उत्पलस्य पत्रमिव . 1 तिलकभेदे स्त्रीणां स्तनादौ 2 नखक्षते च . 6 तश् . इन्दीवरस्य दले . ## नश् उत्पलपत्रमिव कन् . उत्पलपत्राकारे सुश्रुतोक्ते शस्त्रभेदे . अर्धधारशब्दे 375 पृष्ठे तल्लक्ष्मादि दर्शितम् . %% सुश्रुश् . ## पुश् सुश्रुतोक्ते कर्णबन्धाकृतिभेदे . स च पञ्चदशविधः . तद्विमागलक्षणादि सुश्रुश् दर्शितं यथा . %% . %% . ## त्रिश् उत्पलं तदाकारपुष्पमस्त्यस्याः अर्शश् अच् कर्मश् . अनन्तमूलायां श्यामालतायाम् . %% सुश्रुश् . ## नश् ज्वरातीसारचिकित्साङ्गे चक्रश् उक्ते औषधभेदे . यथा %% . ## स्त्री उत्पलमुत् पलाकारं नेत्रमस्त्यस्याः मतुप् मस्यवः संज्ञायां दीर्घः . अप्सरोभेदे काशीखश् 9 अश् अप्सरोलोलवर्णने . निर्मथ्यमानात् क्षोरोदात् पूर्बमप्सरसस्त्वमूः . निःसृता त्रिजगज्जेतुर्मोहनास्त्रं मनोभुवः . %% . ## स्त्री उत्पलानि सन्त्यस्मिन् देशे तेषां समुहो वा इति . 1 उत्पलयुक्तलतायां, 2 कुवलयसमुदाये च . %% भाश् वश् 96 अश् . 2 उत्पलयुक्ते त्रिश् . ## नश् उद् + पु--ल्युट् . यज्ञियपात्रादिसंस्कारभेदे स च आश्वश् गृश् 1, 3, 2, 3 सूत्रयोर्दर्शितो यथा . %% 2 सूश् . अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां %% प्रागुत्पुनाति सकृन्मन्त्रेण, द्विस्तूष्णीम् 3 सूश् . %% नाश् वृश् . तत्र समन्त्रकामन्त्रकव्यवस्था नाराश् वृत्तौ दर्शिता पूर्वेणामन्त्रकमुत् पवनं विधीयते . अनेन तु समन्त्रकम् . तत्र वैतानिके अमन्त्रकं गृह्ये कर्मणि समन्त्रकमित्येवं विनिवेशः इति . %% शतश् ब्राश् . प्रोक्षणीषु पवित्रे भवतः . ते तत आदत्ते, ताभ्यामाज्यमुत्पुनात्येको वाऽउत्पवनस्य बन्धुर्मेध्यमेवैतत्करोति . स उत्पुनाति %% सोऽसावेवबन्धुः . अथाज्यलिप्ताभ्यां पवित्राभ्याम् प्रोक्षणीरुत्पुनाति %% एको वा उत्पवनस्य वन्धुः 22, 23, 24, 1, 3, 1, %% मनुः %% कुल्लूश् . ## त्रिश् उद् + दृश--कर्तरि श . 1 ऊर्ध्वं प्रेक्षके . 2 उन्मुखे 3 ऊर्ध्वदृष्टौ हेमश् . ## नश् उद् + --पट--णिच् + ल्युट् . 1 उन्मूलने सुश्रुतोक्ते 2 व्रणवेदनाभेदे च . यथा %% . ## पुश् उद् + पट--भेदने णिच्--ण्वुल् . 1 उन्मूलके सुश्रुतोक्ते 2 पाल्यामुपद्रवभेदे उत्पुटशब्दे विवृतिः . ## स्त्री ईद् + पट--णिच् ण्वुल् टाप् अत इत् . वृक्षस्यनीरसायां त्वचि %% वृश् उश् . उत्पाटनकत्त्र्यां स्त्रियां च . ## पुश् उद् + पत--घञ् . 1 ऊर्ध्वपतने . उद् + पत--ण . अकस्मादागते प्राणिनां शुभाशुभसूचके दैवनिमित्ते 2 भूकम्पादौ 3 सुश्रुतोक्ते विस्राव्यपाल्यामयभेदे च . %% . शुभाशुभसूचकोत्पातश्च दिव्यान्तरीक्षभौमभेदात् त्रिविधः . स च वृश् संश् दर्शितो यथा %% देवप्रतिमावैकृतम् . %% . इत्यग्निवैकृतम् . %<शाखाभङ्गे ऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम् . हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् . राष्ट्रविभेदस्त्वनृतौ बालबधोऽतीव कुसुमिते बाले . वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति . मद्ये वाहननाशः संग्रामः शौणिते मधुनि रोगः . स्नेहे दुर्भिक्षभयं महद्भयं निःसृते ससिके . शुष्कविरोहे वीर्यान्नसङ्क्षयः शोषणे च विरुऊनाम् . पतितानामुत्थाने स्वयं भयं दैवजनितं च . पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपबधाय निर्दिष्टम् . धूमस्तस्मिन् ज्वालाथवा भवेन्नृपबधायैव . सर्पत्सु तरुषु वापि जनसङ्क्षयो विनिर्दिष्टः . वृक्षाणां वैकृत्ये दशभिर्मासैफलविपाकः . स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायोपरि पादपस्य . कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षडङ्गहोमः . पायसेन मधुना च भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः . मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते महर्षिभिः>% . इति वृक्षवैकृतम् . %% . इति सस्यवैकृतम् . %% . इति वृष्टिवैकृतम् . %% . इति जलवैकृतम् . %% . इति प्रसववैकृतम् . %% . इति चतुष्पादवैकृतम् . %% . इति वायव्यवैकृतम् . %% . इति मृगपक्ष्यादिवैकृतम् . %<शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु . तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम् . सन्ध्याद्वयस्य दीप्तिधूमोत्पत्तिश्च काननेऽनग्नौ . छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी . पाषर्ण्डानां नास्तिकानां च भक्तः साध्वाचारप्रोजिझतः क्रोधशीलः . ईर्ष्युः क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः . प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः . निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु . अङ्गारगैरिकाद्यैर्विकृतप्रेताभिलेखनं यस्मिन् . नायकचित्रितमथ वा क्षये क्षयं याति न चिरेण . लूतापटाङ्गशबलं न सन्ध्ययोः षूजितं कलहयुक्तम् . नित्योच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति . दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्राप्तम् . प्रतिघातायैतेषां गर्गः शान्तिं चकारे माम् . महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च . कारयेत महेन्द्रं च माहेन्द्रीभिः समर्चयेत्>% . इति शक्रध्वजेन्द्रकीलादिवैकृतम् . %% 46 अश् . %% 47 अश् . एवमन्येऽप्युत्पाताः सन्ति विस्तरभयान्नोक्ता आकरे दृश्याः उत्पात विशेषे सङ्गणकर्मवर्जनकालव्यवस्था रघुनन्देन दर्शिता यथा %%! भोजराजः %% . %% वाचस्पतिमिश्राः . अत्र स्मृतिसागर धृतसारसंग्रहे . %% इति व्यवस्था अन्यत्र . %% . पराशरः . %% . भृगुः . %% . शूद्रस्यापद्विषयम् . कम्प इत्युपलक्षणम् . ग्रहणादावप्येवमेवान्यत्रै कत्र पठितत्वात् मलश् तश् . पीयूषधारायां तु विशेष उक्तः . नारदः %% वविष्ठः सर्वग्रासे दिनान्यष्टौ सर्वकार्येषुवर्जयेत् . षट्दिनानि त्रिभागोने अर्धग्रासे चतुर्दिनम् . चतुर्थांशे त्रिरात्रं स्यात्र ग्रहणे चन्द्रसूर्ययोः नारदः %% . अङ्गिराः %% %% पीश् धाश् . अत्यावश्यककार्ये परिहारस्तत्रोक्तः ज्योतिर्निवन्धे %% . प्रागुक्तवराह प्रदर्शित शुभोत्पातैदुंष्टमेव दिनं वर्ज्यम् . %<शुभदोत्पातैश्च दुष्टं दिनम्>% मुहूश् चिश् उक्तेः . एवञ्च स्मार्तादिव्यवस्थापितं विवाहे ग्रहणे एकदिनवर्जनम् अल्पग्रास बिषयमापद्विषयं वा उक्तवचनजातसामञ्जस्यात् . ग्रस्तादिविषये विशेषः ग्रहणशब्दे वक्ष्यते %% रघुः . ओषामासे मत्सरोत्पातवातः माघः . %% पाश् . %% ज्योश् . ## त्रिश् उत्पातयति उत्पातं जनयति उद् + पतणिच् ण्वुल् 1 उत्पातजनके उद् + पत--ण्वुल् . 2 ऊर्धपतनशीले च . %% . भाश् स्वर्गाश् 2 अश् . ## पुश् उतु + पद--भावे घञ् . 1 उत्पत्तौ %% याश् उत्पत्तिशब्दे विवृतिः उत्क्षिप्तःपादोऽनेन . उत्क्षिप्तपादे त्रिश् . ## युश् ऊर्ध्वस्थिताः पादा अस्य कप् . अष्टपदे शरभाख्ये गजारातौ 1 पशुभेदे तस्य पृष्ठस्थचतुश्चरणत्वादूर्ध पादत्वम् . उत्--पद--णिच्--ण्वुल् . 2 पितरि पुश् . 3 उत्पादनकर्तरि त्रिश् . %% %<आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः>% %% मनुः . स्त्रियां टापि अत इत्त्वम् . उत्पादिका 4 उत्पादकस्त्रियां 5 हिलभोचिकायां शब्दचिश् 6 पूतिकायां भरतः 7 देहिकानामकीटे च स्त्री त्रिकाश् . ## नश् उद् + पद--णिच्--ल्युट् . जनने उत्पत्तिकरणे %% मनुः ## पुश् उत्पादः ऊर्ध्वक्षिप्तपादः सन् शेते शी-ल्यु . (टिटिर) 1 टिट्टिभपक्षिणि हेमचश् . 2 शिशौ च . तयोः उत्तानपादतया शयनात्तथात्वम् . उत्पादं शयनमस्य उत्पादशयनोऽप्यत्र . ## त्रिश् उद् + पद--णिच्--कर्मणि क्त . जनिते . %% माघः . ## त्रिश् उद् + पद--णिनि . 1 उत्पत्तिमति . %% हितोश् . उत्पादयति णिच् णिनि . 2 उत्पादके . %% याश् स्मृश् उभयतः स्त्रियां ङीप् . ## अव्यश् उद् + पद--णिच्--ल्यप् . 1 जनयित्वेत्यर्थे %% मनुः . %% स्मृतिः . कर्मणि यत् . जननीये त्रिश् . %% कुमा0 ## स्त्री उन्नतिं पालयति पाल--अण् गौराश् ङीष् . आरोग्ये शब्दचश् . ## पुश् उद् + पु %% पाश् अपं बाधित्वा घञ् . उत्पवने यज्ञियपात्रादेः संस्कारभेदे ## त्रिश् उद् + पिजि--कलन् वा लस्य रः . अत्यर्थाकुले . %% माघः . उत्पिञ्जरीभूतदलैरित्यर्थः रलयोरभेदः मल्लिश् . %% भाश् द्रोश् 25 अश् . ## त्रिश् उद् + पा--श . उद्धृत्य पायिनि . ## त्रिश् उर्ध्वतः पिष्टं उद् + पिष--क्त . उर्धतः कृत पेषणे 1 उन्मथिते . %% सुश्रतीक्ते षड्विधसन्धिमुक्तरूपेऽस्थिभङ्गे तत् कार्यं तत्रोक्तं %% . ## त्रिश् उद्--पीड--अच् . संघर्षणेन 1 पीडके 2 संबाधके च . भावे घञ् . 3 उन्मथने . %% भाश् वश् 21 अश् %<आकाङ्क्षन्तीं नयनसलिलोतीडरुद्धावकाशाम्>% मेघश् . ल्युट् . उत्पीडन तत्र नश् . अ . तत्रैव स्त्री . शतृ उत्पीडयत् उत्पीडाकारके . %% कुमाश् . स्त्रियां ङीप् ## नामधातुः पुच्छमुदस्यति उद + पुच्छ + णिङ् उत्पुच्छयते . ## पुश् उत्क्षिप्तः पुच्छोयेन प्राश् वश् वा क्षिप्तलोपः . ऊर्धक्षिप्त पुच्छे पशौ . ## त्रिश् उद्घाटितं पुटमस्य प्राश् बश् वा घाटितलोपः . पुटशून्ये प्रफुल्ले . तेन निर्वृत्तम् सङ्कलादिश् अण् . औत्पुट तेन निष्पाद्ये त्रिश् . तेन हरति उत्सङ्गादिश् ठञ् औत्पुटिक तेन हारके त्रिश् स्त्रियां ङीप् . ## पुश् उद् + पुट--क्वुन . सश्रुतोक्ते पाल्यामुपद्रवभेदे . %% . लेपमुत्पुटके दद्यात् तैल मेभिश्च साधितम् सुश्रुश् . ## त्रिश् उद् + पु--क्त . पवित्रादिना कृतोत्पवनसंस्कारे पात्रादौ . इट्पक्षे उत्पवितोऽप्यत्र त्रिश् . तेन हरति उत्सङ्गाश् अण् . औत्पुत तेन हारके त्रिश् . ## त्रिश् उद्धृत्य पेयम् . उद्धृत्यपेये जलादौ . ## त्रिश् उद्गता प्रभाऽस्य प्राश् बश् गतलोपः . 1 उद्गत प्रभान्विते 2 उदर्चिषि बह्नौ पुश् हेमश् . ## नश् उद्धृत्य प्राशबम् . उत्तोल्य भोजने ## पुश् उद् + प्र + अस--दीप्त्यादिषु घञ् . उपहासे . %% साश् दश् . ## नश् उद् + प्र--ईक्ष--भावे ल्युट् . 1 उद्भावने 2 लिङ्गादिना कस्यचित् पदार्थस्य सम्भावने . 3 ऊर्ध्वदृष्टौ त . णिनि . उत् प्रेक्षिन् तत्कारके त्रिश् स्त्रियां ङीप् ## स्त्री उद् + प्र + ईक्ष--a . उद्भावने अर्थालङ्कारभेदे अलङ्कारशब्दे पृष्ठे 395 विवृतिः . ## नश् उद् + प्नु--ल्युट् . उपरि प्लवने (भासा) अनिमज्जने ## स्त्री उत्प्लवति उद् + प्लु--अच् . सौक्ययां शब्दच0 ## पुश् उद् + फल--घञ् . 1 उल्लम्फे 2 ऊर्ध्वतोविसरणे च ## त्रिश् उद् + फल--क्त निश् . 1 विकशिते दलानामन्योन्यविश्लेषेण प्रकाशिते %% माघः . 2 उचाने त्रिश् 3 स्त्रीणां गुप्तेन्द्रिये नश् मेदिश् . ## पुश् उनत्ति जलेन उन्द--स किच्च नलोपः . पर्वतादेः 1 स्रवज्जलस्य पातस्थाने . 2 जलप्रवाहे च %<आसिञ्चिन्नुत्वम् गौतमाय तृष्णजे>% çø 1, 54, 5, %% çø 1, 54, 5 bahu साकं सिषिचुरुत्समुद्रिणम् 2, 24, 4, %% उथश् 6, 106, 1, उत्से भवः उत्साश् अञ् . औत्स तद्भवे त्रिश् 3 ऋषिभेदे ततः गोत्रे अश्वादिश् फञ् औत्सायन तद्गोत्रे पुंस्त्रीश् स्त्रियां ङीप् @<[Page 1129a]>@ ## त्रिश् ऊर्ध्वं गते सक्थिनी अस्य ष समाश् स्त्रियां ङीष् . ऊर्धोरुके %% यजुश् 23, 31 . ## पुश् उत्पत्य सजतेऽत्र उद् + सन्ज आधारे घञ् . 1 मध्यभागे %% कुमाश् %% रघुः . %% रघुः %<शय्योत्सङ्गे निहितमसकृद्दुः खदुःखेन गात्रम्>% मेघश् . 2 क्रोडे %% %% मेघश् ऊर्धतया सजतेऽत्राधारे घञ् . 3 उपरिभागे %% मेघश् उत्क्रान्तः सङ्गम् अत्याश् सश् . 4 सन्यासिनि सङ्करहिते तत्त्वज्ञे प्राश् सश् . 5 ऊर्धृतः संसर्गे च . ## हरतीत्यर्थे ठञ्निमित्ते %% पाश् उक्ते शब्दसमूहे स च गण उत्सङ्ग उडुप उत्प्लुत उत्सन्न उत्पुट पिटक पिटाक औत्सङ्गिकः सिश् कौश् . ## त्रिश् उत्सङ्ग ऊर्ध्वसंसर्गः अस्त्यस्य इनि स्त्रियां ङीप् . ऊर्ध्वसंसर्गयुक्ते . ## त्रिश् उत्सङ्गिनः उत्संसृष्टाः कृताः उत्सङ्गिन् + तत्करोतीत्यर्थे णि--कर्मणि क्त . संसर्गयुक्तीकृते . %% माघः . ## नश् उद् + सन्ज--णिच् ल्युट् . 1 ऊर्ध्वतः संयोजने उत्क्षेपणे . %% पाश् तत्र उत्सञ्जने %% गि--कौश् . ## स्त्री उद + सद--क्तिन् . उच्छेदे . ## पुश् उत्सः जलप्रवाहोधीयतेऽस्मिन् धा--कि उपश् सश् . जलप्रवाहवति कूपादौ %% ऋश् 1, tta8, 4, ## त्रिश् उद्--सद--क्त . 1 उच्छिन्ने समूलमुच्छिन्ने 2 नष्टे च %% कादश् 3 अल्पायाससाध्ये च %% शतश् ब्राश् 2, 5, 2, 48, दर्शपौर्णमासवच्चातुर्मास्यानामनुष्ठानबाहुल्याभावादुसन्नयज्ञत्वम् भाश् तेन हरति उत्सङ्गाश् ठञ् . औत्सन्निक तेन हारके त्रिश् . ## पुश् उद् + सृज--कर्मणि घञ् . 1 सामान्यविधाने, तस्यासति बाधके सर्वतः प्रसृतत्वात्तथात्वम् . %% पातश् भाश् . %% कुमाश् 2 न्याय्ये . भावे घञ् . 3 अपानवायोर्व्यापारे विष्ठोत्सर्गः 4 त्यागे 5 दाने %% मनुः %<श्रीलक्षणोत्सर्गविनीतवेशाः>% कुमाश् 6 समाप्तौ व्रतोत्सर्गः . %% आश्वश् श्रौश् 1, 4, 21, 0 %% कात्याश् 24, 7, 25, 7 वार्षिकवेदपाठसमाप्तौ . वेदाध्ययनोत्सर्गकालश्च मिताश् दर्शितो यथा %% याश् पौषभासस्य रोहिण्यामष्टकायां ग्रामाद्बहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तबिधिना उत्सर्गं कुर्यात् . यदा पुनर्भाद्रमासे उपाकर्भ तदा माघशुक्लस्य प्रथमदिवसे उत्सर्गं कुर्यात् . यथोक्तं मनुना %% . तदनन्तरम्पक्षिणीमहोरात्रं वा बिरम्य शुक्लपक्षेषु वेदान् कृष्णेष्वङ्गान्यधीयीत . यथाह मनुः %% . अत्रानध्यायमाह याश् %% %% इति मिताश् %% %% आश्वश् गृश् 3, 5, 12, 13, उत्सर्जनशब्दे विवृतिः . ## त्रिश् उत्सर्गोऽस्त्यस्य इनि . उत्सर्गयुक्ते . %% 24, 4, 23, त्रिष्वभिप्लविकेषु एकस्याहेनाग्निष्टोमस्योत्सर्गेणास्योत्सर्गित्वम् कर्कः . अयनं गवामयनम् . ## नश् उद् + सृज--ल्युट् . 1 दाने, 2 त्यागे, च . वेदोत्सर्गरूपे षण्मासकर्तव्ये वैदिकानां 3 क्रियाभेदे स च आश्वश् गृश् उक्तो यथा %% 20 सूश् . %% . तेन तस्याः समीपे माघ्यां पौर्णमास्यामित्यर्थः शाखान्तरे चैवं दृश्यते . एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य आज्यम्, इत्युक्तम् . अग्निमीड इत्यादिभ्योऽन्नेन हुत्वा स्थालीपाकग्रहणमकृत्वाऽन्नेनेति यत्नेन ब्रुवत् गृहसिद्ध मन्नं गाह्यमिति दर्शयति, ततः स्विष्टकृत्, ततो वेदारम्भणम् . ततो होमशेषं समाप्यापोऽबगाहन्त इत्यर्थः nàràø %% 21 såø . %% nàø vçø . %<आचार्यान् ऋषीन् पितॄंश्च>% 22 सूश् . यच्च ब्रह्मयज्ञाङ्गं तर्पणमुक्तं तदेतदङ्गत्वेनेदानीमपि कार्यमित्यर्थः . चशब्दो देवतातर्पण सनुच्चयार्थः . तेन प्रजापत्याद्या अपि तर्प्याः . देवतास्तर्पयन्तीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थम् क्रमश्च तन्त्राक्त eva nàø vçø . %% 23 såø . %% nàø vçø . उत्सर्गशब्दे दर्शितेन कालेनास्य विकल्पश् शाखिभेदेन व्यवस्थाप्यः %% भनुः . ## नश् उद् + सृप्--ल्युट् . 1 उत्सृज्य पुरतोगतौ, 2 उल्लङ्घने च ## त्रिश् उत्सर्पति णिनि . उत्पतिष्णौ %% रघुः . %% किराश् 2 अतिशयिते स्त्रियां ङीप् . %% शकुश् सा च हेमचन्द्रोक्ते कालचक्रार्न्तगते 3 कालगतिमेदे %% हेमश् . ## स्त्री उत् + सृ--यत् . 1 ऋतुसत्यां गर्भयोग्यावस्थापन्नायां गवि जटा0 ## पुश् उद् + सू--अप् . आनन्दजनकव्यापारे विवाहादौ . %<ऋद्धिमन्तमधिकर्धिरुत्सवः पूर्वमुत्सवमपोहतुत्तरः>% %% रघुः . %% %% भाश् वश् 206 a0 ## पुश् उत्सव आनन्दजनकः सङ्केतः स्त्रीपुंसयोः रत्यर्थमनुरागादाह्वानम् यस्य . अस्येयं स्त्रीत्येवं दाम्पत्यनियमशून्ये स्त्रीपुंसयोरनुरागमात्रहेतुकस्वैरविहारशालिनि पार्वतीये जातिभेदे . भाश् सश् अर्जुनस्योत्तरदिग्विजये पौरवं युधि निर्जित्य दस्यून् पर्वतबासिनः . गणानुत्सवसङ्केता नजयत् सप्त पाण्डवः, 26 अश् अत्र नीलकश् दर्शितरीत्यैव व्याख्या . तद्धर्मके प्रतीचीस्थेऽपि जातिभेदे %% नकुलस्य प्रतीचीविजये 31 अश् %<शरैरुत्सवसङ्केतान् स कृत्वा विरुतोत्सवान्>% रघुः . ## उद् + सद--णिच्--ल्युट् . 1 उत्सारणे, 2 उद्वर्तने कषाय द्रव्येण स्नेहाद्यपसारणे 3 उच्छेदकरणे %% bhàø vaø 103 aø . %% bhàø va0100 aø . %% bhàø vaø 237 aø . स्थानान्तरनयने %% कात्या014, 1, 13, %% कात्याश् 18, 3, 10 . उत्साद्यतेऽत्र उद् + सद--णिच् आधारे ल्युट् . महावीरादिपरित्यागदेशे . %% कात्याश् 26, 7, 10, उत्सादनदेशं प्रति आगच्छन्ति उत्सादनं महावीराणां परित्यागः स यत्र देशे विहितः श्रुतौ कर्क0 ## त्रिश् उद् + सद--णिच्--कर्मणि अनीयर 1 उच्छेद्ये 2 उन्मूलनीये उस्वर्तनीये कषादिद्रव्ये . %% च सुश्रुश् . ## पुश् भवाद्यर्थे उत्सादिभ्योऽञ् पाश् अञ् प्रत्ययप्रकृतिशब्दगणे . स च उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन (वष्कयाऽसे) पृथिवी धेनु पङ्क्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण(उदः स्थानदेशे) पृशदंश भल्लकीय रथन्तर मध्यन्दिन वृहत् महत् सत्वत् कुरु पञ्चाल इन्द्रावसान उष्णिः ककुभ् सुवर्ण देव (ग्रीष्मादच्छन्दसि) औत्स तद्भवे त्रिश् . ## त्रिश् उद् + सद--णिच्--क्त . उन्मूलिते उद्वर्तिते च %% भाश् द्रोश् 82 अश् . ## पुश् उद् + सृ--णिच्--ण्वुल् . द्वारपाले हेमचश् तेन हि प्रभुद्वारतो जना दूरीक्रियन्ते इति तस्य तथा अपसारके त्रिश् . ## नश् उद् + सृ--णिच्--ल्युट् . 1 दूरीकरणे, 2 चालने, 3 स्थानान्तरकरणे च . ## त्रिश् उद् + सृ--णिच्--क्त . दूरीकृते चालिते %% लीला0 ## पुश् उद् + सह--घञ् . 1 उद्यमे, 2 अध्यवसाये, कर्तव्य कृत्येषु 3 स्थिरतरे प्रयत्ने %% इत्युक्ते राज्ञां 4 गुणविशेषे, %% मनुः . %% कुमाश् . 5 कल्याणे, शब्दरत्नावली 6 सूत्रे, मेदिनी %% साश् दश् उक्तलक्षण्के वीररसस्य 7 स्थायिभावे . स च वीररसस्य स्थायी भावः %% स्थायिनो विमज्यस्य %% तत्रोक्तेः . तत्र उद्यममात्रे %% शकुश् %% गीता %% याश् स्मृश् अस्त्यर्ये बलाश् मतुप् इनि वा उत्साहिन् उत्साहवत् तद्विशिष्टे त्रिश् स्त्रियां ङीप् . ## त्रिश् उद् + सह--ण्वुल् . उत् साहान्विते %% पाश् षष्ठीनिषेधेऽपि याजकाश् षष्ठ्यो समासः . कार्योत्साहकः . ## नश् उद् + सह--णिच्--ल्युट् . उत्साहजनने ## पुश् उत्साहं वर्धयति वृध--णिच्--ल्यु . वीररसे . वृध--ल्युट् 6 तश् . उत्साहस्य वृद्धौ नश् . ## स्त्री उत्साहएवशक्तिर्बलम्! राज्ञां विक्रमहेतौ बले . %<षड्गुणाः शक्तयस्तिस्त्रः प्रभावोत्साह मत्रजाः>% अमरः . %% मल्लिश् . ## त्रिश् उद् + सिच--क्त . 1 उद्रिक्ते अतिशयिते 2 वृद्धियुक्ते 3 उद्धते गर्विते च . %% मनुः . ## त्रिश् उत्सुवति षु प्रेरणे मितद्र्वादिश् डु कन् . 1 इष्टावाप्तये कालक्षेपासहिष्णौ 2 इष्टार्थोद्युक्ते च %% %<श्रुत्वा रामः पियोदन्तं मेने तत्सङ्गमोत्सुकः>% %% %<आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ>% रघुः . उत्सुकस्य भावः ष्यञ् . औत्सुक्य तद्भावे नश् . %% साश् दश् . %% रत्नाश् . भृशाश् अभूततद्भावार्थे क्यङ् . उत्सुकायते उत्सुकायमाना %% भट्टिः ## त्रिश् उत्क्रान्तः सूत्रम् अत्याश् सश् . विधानसूत्रातीते %% माघः . ## पुश् उत्क्रान्तः अतिक्रान्तः सूरं सूर्यम् अत्याश् सश् . दिनात्यये हेमचश् उत् सूर्यादयोऽप्यत्र . %% . अथश् 4, 5, 7, %% भाश् शाश् 228 a0 ## अश् उद् + सृज--ल्यप् . 1 त्यक्त्वेत्यर्थे ऋदुपत्वात् कर्मणि क्यप् . 2 त्यक्तव्ये tri0 ## त्रिश् उद् + सृज--क्त . 1 त्यक्ते 2 दत्ते च . %% . ब्रह्म पुश् . %% याश् स्मृश् . ## पुश् उद् + सिच--घञ् . 1 गर्वे, %% रघुः . %% bhàø àø 110 aø . 2 udreke %% सुश्रुश् . 3 उद्धृत्य बहिः सेचने च . ## त्रिश् उत् सेक + अस्त्यर्थे इनि . 1 अतिशयिते 2 गर्वयुक्ते च स्त्रियां ङीप् . %% शकु0 ## नश् उत्क्रम्य आधारमतिक्रम्य सेचनम् . आधारातिक्रमेण प्लवने (उप्चान) ## पुश् उत्सेधति कारणमतिक्रम्य वर्धते उद् + सिधगत्याम् अच . 1 देहे तस्य शुक्रशोणितरूपसूक्ष्मकारणातिक्रमेण वर्धनात्तथात्वम् . भावे घञ् . 2 उन्नतौ तस्य कृदभिहितभावत्वात् पुत्रवित्तार्जनात् पितेत्यादौ, पुत्रार्जितवित्त इव उन्नत्याश्रयेऽपि वृत्तिः तथात्वेऽपि विशेषणसमासे ब्राह्मणश्रमणादिवत् परनिपातः हिमनिष्यन्दपाण्डर इत्यादिवदिति भेदः . यथा पयोधरोत्सेधनिपातचूर्णिताः इति कुमाश् %% सुश्रुश् . %% माघः %% छन्दोगपश् %% कुमाश् . कर्तरि अच् . 3 उच्चे त्रिश् . %% शतश् ब्राश् 13, 2, 2, 9, %% भाश् . ## पुश् उच्चैःस्वनः . 1 उच्चशब्दे . बश् . 2 तद्वति त्रिश् . ## त्रिश् उत्क्रान्तः अतिक्रान्तः स्वप्न तन्मर्यादाम् अत्याश् सश् . निद्रायां बाह्येन्द्रियाणां विलीनत्वेमन मनसैव सर्वव्यवहारनियमेन तदतिक्रमेण जाग्रदयस्थावत् स्पष्टवचनादिव्यवहारे . उत्स्वप्नमिव चरति क्यङ् उत्स्वप्तायते यथा मृच्छकटिके %% स्वप्नदृष्टपदार्थस्य स्पष्टवाचा व्यवहरतीत्यर्थः . एवमुत्तरराम चरितेऽपि %% इत्यादिना सीताया उत्स्वप्तो वर्णितः . ## अव्यश् u--क्विप् तुक् %% पाश् निश् पृषोश् दत्वम् . 1 प्रकाशे, 2 विमागे, 3 लाभे, 4 ऊर्धे, 5 उत्कर्षे, 6 प्राबल्ये, 7 आश्चर्ये, 8 शक्तौ, 9 प्राधान्ये, 10 बन्धने, 11 अभावे, 12 मोक्षे, %% श्रुतेः 13 ब्रह्मणि च . गणरत्ने उदः अर्थानंभिधाय उदाहृतं यथा %% तत्र प्राबल्ये उद्बलः वियोगे उद्गच्छति . ऊर्ध्वचेष्टायाम् उत्तिष्ठति . लाभे ग्रामात् शतमुत्पन्नम् . प्रकाशने उच्चरति चाश्चर्ये उत्मुकः . मोक्षणे उद्गतः . अभावे उत्पथः . दलने उत्फुल्लः . प्राधान्ये उद्दिष्टः शक्तौ उत्साहः ## नश् उन्द--ण्वुल् निश् नलोपश्च . जले %% माघः . %% . याश् स्मृश् %% गीता . %% पाश् समासे संज्ञायामुदकस्योदादेश उदपानः उदधिः उदमेघः . क्षीरोदः . %% पाश् . पूर्वपदस्थस्य उदादेशः . उदपेषं पिनष्टि उदवासः %% कुमाश् उदवाहनः उदधिर्घटः पूरयितव्ये उकहलादौ परे वा . उदकुम्भ उदककुम्भः . %<शान्त्युदकुम्भहस्ताः>% भट्टिः पूर्वयितव्य इत्याद्युक्तेः उदकपर्वत उदकस्थाली इत्यादौ न . %% पाश् . उदमन्थः उदकमन्थः (जलविलोडनम्) . उदौदनः उदकौदनः (उदकेन सिद्धः ओदनः) . %% शतश् ब्राश् 14, 9, 4, 15 . उदसक्तवः (उदकमिश्रितसक्तवः) . उदाबन्दुः उदवज्रः उदभारः उदहारः (जलहारकः) उदवीबधः उदगाहः (जलावगाहः)पक्षे न . 2 उदकसाघ्ये तर्पणे च . %<ऊनद्विवर्षं निखनेत् न कुर्यादुदकं ततः>% . %% कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् न ब्रह्मचारिणः कुर्युरुदकं पतिताश्च ये . %% इति च याश् स्मृश् . ## पुश् %% इति विष्णूक्ते व्रतभेदे . ## स्त्री उदकेन क्रिया तर्पणम् . शास्त्र विहिते जलादितर्पणे %% याश् स्मृश् . अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा . %% स्मृति उदककर्मोदककार्यादयोऽप्यत्र नश् . उदकदानमप्यत्र नश् . %% bhàø àø 1 aø . ## स्त्री विवादादौ लौकिकप्रमाणालाभे कार्ये दिव्यशपथभेदे तत्प्रकारश्च मिताश् व्यश् . %% याश् उक्तः . प्रपञ्चस्तु मिताश् व्यश् . दिश् तत्वे च अनुसन्धेयः . ## अव्यश् उन्द--अकमु किच्च . क्लेदे गणरश् . साक्षाश् कृञिवा गतित्वम् . उदकंकृत्यौदकंकृत्वा क्लेदं कृत्वेत्यर्थः . ## पुश् उदकमिव मेहः . सुश्रुतोक्ते मेहभेदे . तल्लक्षणं तत्रैव %% . इक्षुमेह शब्दे 910 पृष्ठे विवृतिः ततः अस्त्यर्थे इनि . उदकमेहिन् तद्युक्ते त्रिश् स्त्रियां ङीप् . ## त्रिश् उदकमस्त्यस्य सिध्माश् वा लच् . उदकयुक्ते लजभावे मतुप् मस्य वः . उदकवत् तत्रार्थेस्त्रियां ङीप् . पिच्छाश् इलच् . उदकिल तत्रार्थे त्रिश् . ## त्रिश् उदकेन शुद्धः . 1 स्वाते 2 उदकस्पर्शेन शद्धे च . ततः भवादौ अण् अनुशतिश् द्वि पदवृद्धिः . औदकशौद्ध तद्भवे त्रिश् . ## नश् %% चक्रदत्तोक्ते घृतभेदे . ## पुश् उदकमेवान्तः सीमा . उदकपर्यन्ते . %% आश्वश् श्रौश् 12, 6, 2, %% शकुश् . @<[Page 1133a]>@ ## puø नामधातु आत्मन उदकमिच्छति उदक + क्यच् . उदकीयति अतितर्षायान्तु उदन्यति . ## पुश् उदकेन कीर्णः(र्यः)संज्ञायाम् उदादेशः . महाकरञ्जे राजनिर्घश् र्यान्तः रत्नमाश् . ## पुश् उदके जले चरति अच् वा सप्तम्या अलुक् . जलचरे मत्स्यादौ . अध्वर्युर्मत्स्य सामदोराजेत्याह तस्योदकेचरा विशस्त इव आसत इति मत्स्याश्च शतश् ब्राश् 13, 4, 3, 12 जलचरे 1 पक्षिकूर्मादौ च ते च सुश्रुते विभाजिताः ते च आनूपशब्दे 731 पृष्ठे दर्शिताः . साप्तम्यालुकि उदकचरोऽप्यत्र, णिनि, उदकचारिन् अप्यत्र स्त्रियां ङीप् . ## नश् सुश्रुतोक्ते उदरवृद्धिकारकरोगे . उदरशब्दे विवृतिः %% सुश्रु0 ## त्रिश् उद् + अन्च--क्त . कूपादित उत्तोलिते . %% सिश् कौः . ## त्रिश् उदक् उत्तरा प्रवणं निम्नम् . क्रमशोदक्षिणत उत्तरनिम्ने . %<ऊषर उदक्प्रवणे समे वा>% कात्याश् 2, 3, 4 . 2 उत्तरमार्गगतिहेतौ च %% छाश् उश् . %% भाश् . %% शतश् ब्राश् . 1, 2, 5, 17 . ## त्रिश् उदकमर्हति दण्डाश् यत् . 1 जलार्हे व्रीह्यादौ . 2 तत्स्नानार्हेऽशुचौ 3 ऋतुमत्यां स्त्री . तस्याश्च स्नानदिव सपर्यन्तमशुद्धेः ततः शुद्ध्यर्थमुदकार्हत्वात् तथात्वम् . %% शुश् तश् वृद्धपराश् . %% भाश् अश् पश् 104 अश् . %% भाश् शान्तिश् 165 अश् . अथ प्रसङ्गात् प्रथमरजोदर्शनतिथ्यादिफलतदीयधर्मभेदा उच्यन्ते ते च विधामपारिजाते दर्शिता यथा . %% . तत्र वस्त्रफलम् . वराहसंहितायाम् %% . रजोवर्णफलम् . %<आलोहिते भवेद्बन्ध्या श्वेतवर्णे च पुत्रिणी . कृष्णे च विधवा नारी रजस्येतत्तुलक्षणम्>% विवाहोत्तरकालभेदफलम् %<ऊढानां वत्सरार्धेन मासे पक्षे तथा खलु . रज सोदर्शनं स्त्रीणां सर्वदैवाशुभावहम्>% . अथ तिथिफलम् %<आद्यर्तौ विधवा नारी प्रतिपद्यावृताऽसृजा . वैधव्यदा प्रतिपदा द्वितीया पुत्रवर्धिनी . सौभाग्यदा तृतीया च चतुर्थी सुखनाशिनी . पञ्चमी सुभगा चैव पष्ठी सम्पत्तिनाशिनी . सप्तमी धननाशाय, पुत्रदा सोख्य दाष्टमी . नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा . एकादश्यर्थनाशाय द्वादशी रतिवर्धिनी . त्रयोदशी शुभाज्ञेया दुर्भगा च चतुर्दशी . पौर्णमासी त्वमावास्या दुःखरोगविवर्धिनी>% . अथ मासफलम् तत्रैव %% . अथवारफलम् . %<आदित्ये विधवा नारी सोमे दैन्यमवाप्नुयात् . मङ्गले ह्याप्तघाताय बुधे च धनिनी भवेत् . गुरौ च भर्तृसुखदा कन्यापुत्रपसूर्भृगौ . पौश्चल्यकारिणी मन्दे म्रियते भर्तुरग्रतः>% . अन्यत्रान्यथापि %% अथ वेलाफलम् . %% . अथ स्थानफलम् . %% . द्रष्टृफलम् . %% . अथावासफलम् . %% . अथ नक्षत्र फलम् . %% इति . अथ योगादिफलम् . परिधस्य तु पूर्बार्धे व्यतीपाते च वैधृतौ . व्याघातशूलयोर्विष्ट्यामशुभं प्रथमार्तवम् . विष्टिर्विष्टि भद्रेत्यर्थः . अन्यत्रापि . अमा संक्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ . परिघस्य तु पूर्वार्धे षट्च गण्डातिगण्डयोः . व्याघाते नव, शूले तु नाड्यः पञ्चदशैव तु . वैधव्यमर्थहानिञ्च सुतनाशं महत् भयम् . वैधव्यं शत्रुवृद्धिञ्च दारिद्र्यं क्षीणजीवनम् . तेजोहानिं समायाति एषु पुष्पवती क्रमात् . अथ राशिफलम् . %% . अथ लग्नफलम् नारसिंहीयेश् . %% . अथ गुरुशुक्रोदयफलम् . आयुः श्रीः प्रीतिरारोग्यमुदिते गुरुभार्गवे . मन्दोदये विरोधः स्यात् क्लेशः स्यात्तामसोदये . तामसो राहुः . अन्यच्च . %% इत्यादि सर्वं ज्योतिःशास्रतोऽवगन्तव्यम् . अथ ऋतुस्वरूपम् . %% . अथ प्रथमर्तौ मङ्गलाचारः प्रयोगपारिजाते स्मृतिचन्द्रिकायाम् . %% . अन्यच्चाह दक्षः . %<आर्तवाभिप्लुता नारी नैका वेश्मनि संविशेत् . न संसर्गं ब्रजेदद्भिःस्नात्वा पापात्प्रमुच्यते . अञ्जनाभ्यञ्जने स्वानं प्रवासं दन्तधावनम् . न कुर्यात्सार्तवा नारी ग्रहाणामीक्षणं तथा . नखानां कृन्तनं रज्जुतालपत्रादिबन्धनम्>% . नेत्यनुवृत्तौ सएव %% . अथ रजस्वला स्पर्शशुद्धिविधानम् स्मृतिरत्नावल्यां दक्षः %% . तस्मिन् स्पर्शदिने . %% . पराशरः . %% . तस्या वैमित्तिकस्नानशुद्धिस्नानप्रकारस्तत्रैव दर्शितः यथा . तत्र वैमिचिकस्नातप्रकारस्तु स्मृव्यर्थसारे . %% . अथ शुद्धिस्नानं स्मृत्यर्थसारएव . %% इति . अथ स्नानानन्तरमपि रजःख्यवे विशेषोऽभिधीयते . कात्यायनेन %% त्युक्त्वाभिहितम् . %% . एषां लक्षणानि . %% . %<आरभ्य चार्तवदिनादेकविंशतिवासरे . मासादूर्ध्वं रजोयत् स्यात्तत्कालजमुदाहृतम् . रजस्वला यदा नारी पुनरेव रजस्वला . साश् विंशतिदिनादूर्ध्व त्रिरात्रमशुचिर्भवेत्>% . ततः पूर्वं तु %% . कश्यपस्तु . %% परस्परविरुद्ववचनम् जातिगुणवयोऽस्थादेशर्भदेन व्यवस्थापनीयम् . स्नानकालोत्तरानुत्तरत्वेन व्यवस्थेति रघुश् . रजःकालाज्ञाने प्रजापतिराह अविज्ञाते मले सा च मलवद्वसना यदि . कृतं गेहेषु जुष्ठं स्याच्छुद्धिस्तस्याः त्रिरात्रतः . रजः प्राप्तकालसंदेहेऽपि सएवाह . %% . अथ रात्रौ रजोदर्शने विशेषः . अर्धरात्रपर्यन्तं पूर्वदिनमिव्यपरे परदिनगणना वा त्रिमागाया रात्रेर्मागद्वयं पूर्बदियान्तर्गतमित्यव्ये . सूर्येदयाबधिपूर्वदिनमित्यपरे . तदाह काश्यपः . %% . अत्रापि देशाचारादिना व्यवस्था द्रष्टव्या . अथ रजस्वलाया ज्वरादिरोगसंभवे शुद्धिविधानं स्मृत्यर्थसारे . रजस्वलां ज्वरितां चतुर्थेऽहनि सचेलनवगाह्याचम्य दशकृत्वोद्वादश कृत्वो वान्या तां स्पृष्टाचमेदिति . उशनापि %% इति . अथोदक्यास्पष्टानां चेतनानां सचेलं स्नानम् अचेतनपीठादीनां प्रक्षाल नं, तत्रोदक्यादिस्पृष्टाचेतनस्पर्शे आचमनम् %% याज्ञवल्क्यस्पररणात् उदक्यादिस्पृष्टचेतनस्पर्शे तु द्वितीयस्वापि स्नानमेव यथाह मनुः %% तृतोयस्य त्वाचमनं यथाह संवर्तः %% एतदमतिविषयं बुद्धिपूर्वस्पर्शे तु तृतीयस्यापि स्नानमेव %% गौतमस्यरणात् . चतुर्थास्याचमनं यथाह देवसः %% अशुद्धस्योदक्यादिस्पर्शेतु देवलः %% इति . अधिकमार्तवशब्दे 808 पृष्ठे उक्तम् . ## उदगुत्तरस्यामद्रिः . हिमाचले . उदक्पर्वतीदयोऽप्यत्र . ## नश् उदक् उदीच्यामयनम् . 1 उत्तरायणे . 7 बश् . माघादिके मासषट्के %% आश्वश् गृश् 1, 4, 1, %% मनुः . उत्तरायणशब्दे 1104 पृश् विवृतिः . ## नश् उदक् उत्तरा दशा यस्य . उत्तराग्रे vastre %% àø gçø 4, 4, 10, %% nàràø vçø . %% शतश् ब्राश् 3, 3, 2, 9, ## त्रिश् उदक् उन्नता भूमिर्यत्र अच् समाश् . उत्कृष्टभूमिके देशे जटा0 ## त्रिश् उद्गतमखं यस्य . 1 उच्चे उन्नते 2 वृद्धे %% किराश् %% %<आक्रम्य संस्थितमुदग्रविशालशृङ्गम्>% माघः %% %% %% रघुः . %% %% %<आविष्कृतोदग्रतरप्रभावम्>% रघुः . 3 उद्धते च . %% रघुः . ## त्रिश् उदग्रा दन्ता यस्य दत्रादेशः स्त्रियां ङीप् . उन्नतदन्ते ## पुश् उदकं गृह्णाति ग्रह--अण् उपश् सश् संज्ञाया मुदादेशः चेदे हस्य भः . 1 meghe %% çø 9, 97, 15, %% bhàø loke tu उदग्राह इत्येव . उदग्रा उन्नता आभायस्य . 2 महाप्रभे त्रिश् . ## पुश् उदच्यते उद्ध्रियतेऽत्र उद् + अन्च--घञ् . %% पाश् निश् कुः 1 चर्ममये घृतादिपात्रे (कुपो) तैलोदङ्कः घृतोदङ्कः . उदच्यते आकृष्येतेऽनेन करणे घञ् . आकर्षणसाधने 2 संदंशे %% भट्टिः . 3 ऋषिभेदे पुश् %% शतश् ब्राश् 14, 6, 10, 4, अस्य द्वन्द्वे अद्वन्द्वे च उपकाश् बहुत्वे गोत्रप्रत्ययस्य वा लुक् . औदङ्कायनाः उदङ्काः . ## त्रिश् उदक् उत्तरा मुखमस्य . उत्तरमुखे %% अन्नाचलमण्डपे पुराश् %<ऋतं भुङ्क्तेह्युदङ्मुखः>% . %% . %% मनुः . %% मनुः . %% रघुः . %% मेघश् . ## पुश् उदकस्य उदकधारणार्थश्चसमः संज्ञाया मुदादेशः . उदकस्थापनार्हे चसमरूपे पात्रभेदे %% शतश् ब्राश् 7, 2, 1, 17 . %% कात्याश् 17, 3, 4, ## त्रिश् उद् + अन्च--क्विप् . 1 ऊर्ध्व गते उत्तरे 2 देशे 3 अनन्तरे 4 काले उत्तरदिग्देशकालवृत्तौ च . 5 उत्तरदिशि स्त्री ङीप् अचोऽल्लोपे उद्यादेशे दीर्घः उदीची %% मेघश् . ततः अस्ताति तस्य लुक् . प्रथमापञ्चमीसप्तम्यन्तार्थे वर्तमाने दिग्देशशकाले अव्यश् %% अमरः %% रघुः %% %% संश् तश् गोभिश् . %% विश् पाश् स्मृश् . %<आचम्योदक्परावृत्य>% मनुः . %% सिश् शिश् . ## पुश् उद् + अज--अच् व्यभावः . पशुप्रेरणे . ## पुश् उत्क्रान्तमजिनम् अत्याश् सश् . चर्मातीते निरुदकादिश् अस्यान्तोदास्तता . ## पुश् उदकं जानाति ज्ञा--क संज्ञायाम् उदादेशः ऋषिभेदे तस्यापत्यम् तिकाश् फिञ् . औदज्ञायनि तदपत्ये पुंस्त्री0 ## त्रिश् उद + अन्च--विच् . उदक्शब्दार्थे . भत्वे उदञ्चः उदञ्चा इति भेदः . ततः प्रथमान्ताद्यर्थे अस्ताति तस्यलुक् . उदङ्प्रथमान्ताद्येर्थ दिग्देशादौ अव्यश् %% छाश् उश् . उदङ् उत्तरस्याम् . ## नश् उद् + अन्च--णिच् करणे ल्युट् . 1 पिधानार्थे पात्रे (ढाकना) . %% शतश् ब्राश् 4, 3, 5, 21, प्रतिप्रस्थाता च संस्रवावाधवनीयादुन्नेतोदञ्चनेन चमसेन वा कात्याश् 10, 5, 1 . भावे ल्युट् . 2 ऊर्ध्वक्षेपणे . कर्तरि ल्यु . 3 उत्क्षेपके त्रिश् . सत्पतिर्विश्वासामूधः स धियामुदञ्चनः çø 5, 44, 13 . %% bhàø . ## triø ud--anca--पूजायां क्त 1 पूजिते . णिच्--क्त . 2 ऊर्ध्वंगमिते 3 उत्क्षिप्ते . हेमश् %% भट्टिः . ## त्रिश् उद् + अन्च--उन् . उद्गतिर्शले . बाह्वाश् अपत्ये इञ् . औदञ्चवि तदपत्ये पुंस्त्रीश् . ## पुश् उद्भिन्नमण्डं पलति गच्छति कारणतया पल--गतौ अण् उपश् सश् . 1 मत्स्ये 2 सर्पे च मेदिश् तयोर ण्डोद्भेदेन जातत्वात्तथात्वम् . ## स्त्री उद् + अद--बाश् यत् . तैलपिपीलिकायां शब्दार्थचिश् . ## पुश् उदकं धीयतेऽत्र आधारे ल्युट् . उदादेशः . 1 कुम्भे 2 मेघे च . ## पुश् उदकानि धीयन्तेऽस्मिन् घा--आधारे कि उदादेशः . 1 समुद्रे, 2 घटे च . %% %% रघुः . %% मनुः . समुद्रसामान्यस्येयं संज्ञा तत्तत्पदसमभिव्याहारे तु विशेषस्य बोधः . यथा क्षारोदधिः क्षीरोदधिः सुरोदधिः . 3 मेघे च . %% यजुश् 18, 54 . 4 उदकधानकर्तृ सूर्ये च %% यजुश् 38, 22 सूर्व्यस्य च जलपूर्णामृताभिर्नाडीभिर्जलाकर्षणेन तद्धारणात्तथात्वं यथा च तस्यामृताधायकत्वम् तथाऽमृतशब्दे 323 पृष्ठे उक्तम् . ## त्रिश् उदधिं क्रामति क्रम--वि ङीप् . समुद्रक्रामके . ## पुश् उदधेर्मल इव . समुद्रफेने राजवश् . ## स्त्री उदधिर्मेखलेव यस्याः . मध्यस्थाने समुद्रवेष्टितायां पृथिव्याम् . भूगोले %% सिश् शिश् उक्तेः याम्यार्धे एवाम्बुधीनां निवेशात् तेषां पृथिवी मध्यवेष्टकतया मेखलातुल्यत्वम् . ## स्त्री 6 तश् . 1 लक्ष्याम् तस्या उदधिजातत्वात् तथात्वम् . उदधितनयाद्रयोऽप्यत्र 2 candre puø . @<[Page 1137b]>@ ## naø unda + kanin . udake . उदकशब्दादेशोऽयमित्यन्ये अन्यएवायं शब्द इत्यपरे . %% ç0, 1, 85, 5 %% ऋश् 1, 104, 3, . उदन् उदनीत्यर्थः परमे व्योमन् इति वत् सप्तम्या लुक् नलोपाभावश्च ## पुश् उद्गतोऽन्तोनिर्णयो यस्मात् . 1 वार्तायाम् वृत्तान्वे कुशलादिकयने, . %<श्रुत्वा रामः प्रियोदन्तम्>% रघुः %% मेघश् %% कादश् . 2 साधौ, मे स्वार्थेकन् . तत्रैव उद्गतोऽन्तोऽस्य पाकवशात् प्राश् बश् गतलोपः . 3 पाकवशात् प्राप्तान्ते त्रिश् %<शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयादिति तद्धैनोदन्तं कुर्यादुप ह दहेद्यदुदन्तं कुर्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नोदन्तं कुर्यात्>% शतश् ब्राश् 2, 3, 1, 14, %% कात्याश् 25, 2, 3, ## स्त्री उदन्तमुद्गतान्तं करोति उदन्त + णिच् + ण्वुल् टाप् अत इत् . तृप्तौ हाराश् . ## नामधातु अतिगार्ध्येनोदकमिच्छति क्यच् निपाश् उदन्यति औदन्यीत् उदन्याम्--बभूव आस चकार . उदनिताउदन्यिता उदन्या . ## स्त्री अतिगार्ध्येन उदकमिच्छति क्यजन्तात् अ . 1 पिपासायाम् . %% भट्टिः बेदेश् बाश् नयनार्थेऽपि क्यच् . 2 उदकनयने च %% छाश् उश् यथा च पुरुषस्य पिपासां भवति तद्भाष्ये समर्थितं यथा %% . पिपासा च प्राणस्य धर्मः यथाह शाश् तिश् %% . उद्नः अयम् उदन्य उदकसम्बन्धिनि त्रिश् %% ऋश् 2, 7, 3, %% bhà0 ## त्रिश् उदन्य--नामधातोः उन् . पिपासौ %% 5, 57, 1, %% ऋश् 9, 86, 27, उदन्युवः उदकेच्छावन्तः भाश् उवङ् छान्दसः . ## पुश् उदकानि सन्त्यस्मिन् मतुप् उदन्भावः मस्य वः . 1 समुद्रे %% माघः . %% कुमाश् %% ते च प्रापुदन्वन्तं बुबुधे चादिपूरुषः रघुः . वेदे निश् . 2 उदकयुक्तमात्रे त्रिश् स्त्रियां ङीप् . %% çø 5, 83, 7, %% bhàø %% çø 7, 54, 4, ## आघाते सौत्रः परश् सकश् सेट् . उदपति . औदपीत् औदापीत् . ## नश् उदकपूर्णं पात्रम् उदादेशः . जलपूर्णे पात्रे %% मनुः . ## पुश् नश् उदकं पीयतेऽस्मिन् पा ल्युट् उदादेशः . कूपसमीपस्थे स्वाते क्षुद्रजलाधारे . %% निर्जलेषु च देशेषु खानयामासुरुत्तमान् . उदपानान् रामाश् . %% सुश्रुश् . 7 तश् . उदपानमण्डूकः पौत्रेसमितादिश् 7 सश् युक्त्यारोह्याश् . आद्युदास्तता . ## पुश् %% इत्युक्ते मानभेदे . ## पुश् उद् + i--अच् . ज्योतिषोक्ते राशेरुदयरूपे 1 लग्ने . आधारे अच् . %% इत्युक्तलक्षणे रवेर्द्वष्टियोग्यस्थाने 2 उदयाचले पूर्व पर्वते . %% माघः %% उद्भटः . भावे अच् . 3 प्रथमदर्शनयोग्यभवने, 4 वृद्धौ, 6 उद्भवे 7 उत्गमे %<आत्मोदयः परग्लानिः>% माघः %% कादश् . %% %% %% रघुः . %% . %% . कुमाश् %% . %<आगमैः सदृशारम्म आरम्भसदृशोदयः>% . %% रघुः . %% कुमाश् 8 उत्कर्षे . %% माघः . ग्रहाणामुदयश्च स्वाधिष्ठितराशीनामुदयात् %% सिश् शिश् . राशीनां देशभेदेनोदयकालविशेषः सिश् शिश् . तत्रादौ निरक्षदेशलङ्कादौ सन्मानसाधनं यथा %% शिश् . %% प्रमिश् . %% शिश् . कोटादिराश्यन्तजकोटिजीवास्ता एकद्वित्रिराशिज्या मवन्ति 1719 . 2977 . 3438 . एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति . वैव वृषभान्ते व्युज्या सैव कीटान्तेऽपि 3218 . यैव भेषान्तेद्युज्या सैव सिंहान्तेऽपि 3366 . कन्यान्ते द्युज्या त्रिज्यैव 3438 . आभिस्ता भाज्याः . फलानां चापान्यधोऽधः शुद्धानि कीटादीनामुदयासवः स्युर्निरक्षे वा . त एव मिथुनवृषभमेषाणामित्यर्थः . अत्रोपपत्तिः . क्रान्तिवृत्ते बषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटान्ते निबध्यते तस्य सूत्रस्यार्धमेकाराशेर्ज्या भवति . एवं सूत्रस्यैकप्तग्रं मेषान्ते बद्ध्वा द्वितीयं यिंहान्ते तस्य सूत्रस्यार्धं राशिद्वयस्य ज्या भवति . एवं मेषतुलादौ वद्वसूत्रस्यार्धं त्रिज्या . एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तानां ज्या भवन्ति यतस्तत्संपातेषु क्रान्तिवृत्ते सूत्राणि बद्वानि . अतस्तासां त्रिज्यावृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया मवन्तीति गोले प्रदर्शयेत् . इदानीं पुनः प्रकारान्तरेणाह प्रमिश् . %% शिश् . स्पष्टार्थमिदम्, अस्योपपत्तिर्गोले कयितैव सुगमा च अथ निष्पन्नांस्तानसूनाह प्रमिश् . %% शिश् . %% प्रमिश् . चरखण्डाश्च तत्रैवोक्ता यथा %% शिश् . %% प्रमिश् . गोलाध्याये च उदयान्तरकर्मोपत्तियुक्तं देशान्तर सहितं स्पष्टतया तत्साधनमुक्तं यथा %% शिश् योयमहर्गण आनीतः स मध्यमसावनेनैव कुवः? स्फुटसावनस्य चलत्वात् तथाविधेनानुपातेन स्फुटो मायातीत्यर्थः युगादेरारभ्य वर्तमानरविवर्षादेः प्राक् यावान् मध्यमसावनस्तावानेव स्फुटसावनः स्यात् किन्तु रविवर्षादेरूर्धं यावान् मध्यमसा वनस्तावान्न स्फुटा अतस्तदुत्यखेटा उदयान्तराख्यकर्मो द्भवेन फलेनानयुताः सन्तो लङ्कोदये स्वुर्नान्यथा लङ्कायां भास्करोदये मध्या इति यदन्यैरुक्तं तदसत् . अथोदयान्तरकर्माह प्रमिश् %% शिश् . %% प्रमिश् %% शिश् . %% प्रमिश् . %% शिश् . %% प्रमिश् %% शिश् %% प्रमिताक्षरा . इष्टकाले लग्नाद्यानयनम् अष्टमशब्दे 519 पृष्ठ लङ्कोदयप्रमाणदर्शनपूर्वकमुक्तप्रायम् विशेषस्तु सिश् शिश् . %% शिश् . %% प्रमिश् लग्नांशादिना कालानयनं तत्रैव दर्शितं यथा %% शिश् . %% ग्रमिश् . %% शिश् यदोदयात् पूर्वघटीषु लग्नमिष्टं तदा शेषासुभ्यो विशोध्य तत्कालिकर्मर्कं कृत्वा तस्य भुक्तासवः साध्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावतो विलोमेन विशोधयेत् . शेषात् खरामगुणितादविशुद्धो दयभक्ताद् ये लब्धा अंशास्तैस्तथार्कभुक्तांशैश्च तथा विशुद्धोदयतुल्यैराशिभिश्चोनीकृतो रविर्लग्नं भवति प्रमिश् . होराद्रेक्काणोदयसाधनमपि तत्रैव यथा %% शिश् %% प्रमिश् . ग्रहाणामुदयान्तरकर्म तत्रोक्तम् %% शिश् . %% प्रमिश् . %% शिश् मध्यमार्कस्य सायनांशस्य ये राशेर्भुक्तभागास्तैस्तदुदयं निरक्षदेशीयं संगुण्य त्रिंशता विभजेत् फलं तस्य राशेर्भुक्तासवः . अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषां च निरक्षोदयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः स्युः . अथ मध्यमार्कस्य सायनांशस्य कलाः कायांः . तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगतिर्गुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं कार्याः यदि कलाभ्योऽसवोऽधिकाः स्युः, यदि न्यूनास्तदा ऋणम् . अत्रोपपत्तिः . इह यः पूर्वमहर्गणः कृतः समध्यमसावनमानेन स्फुटसावमस्य चलत्वात् . रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघटिकाः 60, 59, 8 . इदं मध्यममर्कसावनम् . ता गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः वष्टिघटिकाः स्फुटसावभम् . तच्चलम् . प्रत्यहं गत्यन्यत्वात् प्रतिमासं राश्युदयान्यत्वाच्च . तादृशोऽहर्गणः कर्तुं नायातीति मध्यमः कृतः . तेन सम्यनर्कोदये ग्रहा न भवन्ति कदाचिदर्कोदयात् प्राक् कदाचिदनन्तरम् . अत एव प्रागुक्तम् . %% शिश् इति . अथ स्फुटमध्याहर्गणयोरन्तरानयनम् . मेषादेरारभ्य येऽर्कभुक्ता राशयस्ते वैरसुभिरुद्गच्छन्ति त एकीकृता . तावत्यस्वात्मके काले भदिनान्तादूर्ध्वमहर्गणेन भवितव्यम् . अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः . अतोऽसूनां कलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः . यद्यहोरात्रासुभिर्गतिर्लभ्यत तदैभिरन्तरासुभिः किमिति . फलं ग्रहेषु स्वं यद्यसवोऽधिकाः . अन्यथा ऋणमित्येतदुक्तं युक्तमेव . इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति तेषां प्रतीत्यर्थमन्यदप्याह प्रमिश् . %% शिश् . %% प्रमिश् . %% शिश् . %% . इदमुदयान्तरं कर्म यथा सग्भवति तथोच्यते . मध्यमार्कस्य सायानांशस्य दोर्ज्यां द्युज्यां च कृत्वा तया द्युज्यया सा दोर्ज्या भाज्या मिथुनान्तद्युज्यया गुणनीया . तस्या धनुषो येऽसवस्तैर्मध्यमार्कस्य सायनांशस्य भुजकला ऊनाः सत्यः स्फुटा अन्तरासवो भवन्ति . तैरुदयोऽन्तरित इत्यर्थः एवं पदमध्ये षडिवंशतिः पलानि किञ्चिदधिकानि भवन्वि . तानि ज्याप्रकारेण साधयितुमर्को द्विगुणितः . द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत् पदमध्ये राशित्रयं भवति . तद्दोर्ज्यया लघ्व्या षडिवंशत्या चानुपातः . यदि खार्कमितया दोर्ज्यया षडिवंशतिर्लभ्यते तदाभीष्टया किमिति . अत्र षड्किशत्या खार्का अपवर्तिता गुणकस्थाने रूपम् 1 . हरस्थाने सार्धाश्चत्वारः . फलं पानीयपलानि . पुनरन्योऽनुपातः . यदि पानीयपलषष्ट्या गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति . पूर्वं लघ्वी दोर्ज्या गुणः सार्धाश्चत्वरो हरः . इदानीं षष्टिर्हरः अतो ग्रहगतेर्दोर्ज्या गुणः . हरयोर्घातो हरः खनगाश्विनः 270 इत्युपपन्नम् . ओजपदेऽसवः कलाभ्य ऊना एव भवत्यतस्तत्र ऋणम् . युम्मपदे त्वधिका अतस्तत्र धनम् प्रमि0 ग्रहाणां दृश्यादृश्ययोः चन्द्रे विशेषस्य च निरूपणं तत्रैव %% शिश् . %% प्रमिश् . ताराग्रहाणामुदयास्तममयोर्ज्ञापनं यथा såø siø raïganàø . %% såø . %% raø nàø . %% såø वक्रगती शुक्रबुधौ तथा सूर्यादधिकौ पश्चिमास्तं गच्छतः . सूर्यादल्पौ पूर्वोदयं प्राप्नुतः . शेषं स्पष्टम् . अथ चन्द्रबुघशुकाणां पूर्वास्तपश्चिमोदया वाह रश् नाश् . %<ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गंवाः . व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः>% सूश् . %<शीघ्रयायिनः सूर्यगत्यधिकगतय इत्यर्थः . एतेन बुधशुक्रावर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधिकौ च पश्चिमोदयं न प्राप्तुत इत्युक्तम् . शेषं स्पष्टम् . अत्रोपपत्तिः . रविगतितोऽल्पगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शनयोग्यो भवितुमर्हति . यतः सूर्यस्याधिकत्वेन बहुगतित्वाच्चोत्तरोत्तरमधिकविप्रकर्षात् प्रवहवशेन न्यूनस्य पूर्वमुदयादधिकस्यानन्तरमुदयनियमात् . ग्रहस्य क्रान्तिजसंलग्नताकालानन्तरं यावत् सूर्यस्य तादृशः कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात् . एवं यदाल्पगतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात् सूर्यास्तानन्तरं पश्चिमभागे ग्रहदर्शनसम्भवेऽप्यधिकगतिसूर्यस्य पृष्ठस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात् पश्चिमायामदर्शनं सम्भवत्येव . ते तु भौमगुरुशनयः . वक्रत्वे न्यूनगतित्वाद्बुथशुक्रौ चेति . अथार्कगतितोऽधिकगतिग्रहः . सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरभधिकसन्निकर्षात् पूर्वस्मिन्नदर्शनं याति . यदा सूर्यादधिकस्तदोक्तरीत्योत्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः . ते तु शीघ्राश्चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम् . अथाभीष्टदिन आसन्ने सूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं कार्यावित्याह>% रश् nàø . %% såø . %% raø nàø . %% såø . ततस्ताभ्यां सूर्यदृग्ग्रहाभ्यां लग्नान्तरप्राणाः %% इत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाः कालांशा भवन्ति . प्रागुदयास्तसाधने प्रतीच्यां, पश्चिमोदयास्तसाधने षड्भयुतयोः षड्राशियुक्तयोः सूर्यदृग्ग्रहयोर्लग्नान्तरासवः . अनन्तरासवस्तद्वत् षष्टिभक्ता इष्टकालांशा भवन्तीत्यर्थः . अत्रोपपत्तिः . दृग्ग्रहसूर्याभ्यामन्तरकालो ग्रहस्य सूर्योदयकाले दिनगतं पूर्वोदयास्तनिमित्तमुपयुक्तम् . एवं पश्चिमोदयास्तनिमित्तं सूर्यदिग्ग्रहाभ्यामस्तकालासुभिरन्तरकालः सूर्यास्तकाले ग्रहस्य दिनशेषकाल उपयुक्तः तत्रास्तकालानामनुक्तेरुदयासुभिः साधनार्थं सषड्भौ सूर्यदृग्ग्रहौ कृतौ स कालोऽस्वात्मकः . यदि अहोरात्रासुभिश्चक्रकलातुल्यैश्चक्रांशा लभ्यन्ते तदेष्टासुभिः क इत्यनुपाते प्रमाणफलयोः फलापवर्तनेन हरस्थाने षष्टिः . अतोऽस्वात्मकान्तरकालः षष्टिभक्त इष्टकालांशा इत्युपपन्नमुक्तम् . अत्रेदमवधेयम् . सूर्योदयकालिकाभ्यामर्कदृग्ग्रहाभ्यामानीतेन दिनगतेन पूर्वं चाल्योदृग्ग्रहः . सूर्यास्तकालिकाभ्यां सषड्भाभ्यामर्कदृग्ग्रहाभ्याभानीतेन दिनशेषेणाग्रे चाल्यः सषड्भो दृग्ग्रहः . क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवतः . ताभ्यां सूर्यसषड्भसूर्याभ्यां च क्रमेण पूर्वरीत्यन्तरकालो ग्रहस्य सूर्योदयास्तकाले क्रमेण दिनगतशेषौ नाक्षत्रौ षष्टिभक्तौ कालांशाविष्टौ सूक्ष्मौ . अथेष्टकालिकाभ्यामानीतकालेन पूर्ववच्चालिताभ्यां प्राक्पश्चिमदृग्ग्रहाभ्यां सूर्यसषडभसूर्याभ्यां चानीतकालो नाक्षत्रोऽपि सूक्ष्मासन्नः . सूर्योदयास्तसम्बन्धाभावात् तदुत्पन्नाः कालांशा अपि तथा . अथ सूर्योदयास्तकालिकाभ्यामानीतैकवारं कालात् कालांशाः स्थूला इष्टकालिकाभ्यामानीतैकवारकालात् कालांशा अतिस्थूलाः उभयत्र कालस्य सावनत्वात् . न हि सावनषष्टिघटीभिश्चक्रपरिपूर्तिर्येन सूक्ष्माः सिद्ध्यन्तीति . अथ यैः कालांशैरुदयोऽस्ती वा भवति तान् विवक्षुः प्रथमं गुरुशनिभौमानां कालांशानाह रश् nàø . %% såø . %% raø nàø . %% såø %<शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलबिम्बतया पश्चिमायामस्तोऽष्टामिः कालांशैः प्राच्यामुदयश्च तैः नाधिकैः . प्राच्यां शुक्रस्याल्पत्वादणुबिम्बत्वाद्दशभिः कालांशैरस्तं गणकः कुर्यात् नाल्पैः . पश्चिमायामुदयस्तस्याणुबिम्बस्य दशभिः कालांशैरेव ज्ञेयः . अथ बुधस्याह>% रश् nàø %% såø . %% ra nàø . %% såø . emya एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैरिष्टकालांशैर्दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति . तथा चास्तसाधने दृश्यत्वे अस्त एष्यः . उदयसाधने दृश्यत्व उदयो गत इति भावः . अल्पैरिष्टकालांशैर्ग्रहा लोके भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां ते अदृश्या अभीष्टकाले भवन्ति . नन्वदृश्याः कुतो भवन्तीत्यत आह . भानुभाग्रस्तमूर्तय इति सूर्यासन्नत्वेन सूर्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्यकिरणप्रतिहतलोकनयनाविषयो मूर्तिर्बिम्बस्वरूपं येषां त इत्यर्थः . तथा चास्तसाधने अदृश्यत्वेऽस्तो गतः . उदयसाधनेऽदृश्यत्व उदय एष्य इति भावः . अत एव . %% इति भास्कराचार्योक्तं सङ्गच्छते . अत्रोपपत्तिः उक्तकालांशतुल्येष्टकालांशे यत्काले ग्रहौ साधितौ तत्काले एव ग्रहस्योदयोऽस्तो वार्ककृतः . उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतुत्वप्रतिपादनात् . तथा चेष्टकालांशा उक्तेभ्योऽल्पास्तदा ग्रहस्यास्तङ्गतत्वमेवेत्युदयसाधन इष्टकालांशा उक्तेभ्योऽल्पास्तदेष्टकालादग्रे ग्रहस्योदयः . यदीष्टकालांशा उक्तेभ्योऽधिकास्तदेष्टकालाद्ग्रहस्योदयः पूर्वं जातः . एवमस्तसाधन इष्टकालांशा अधिकास्तदेष्टकालादग्रे ग्रहास्तः . यदीष्टकालाशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जात इत्युपपन्नमुक्तम् . अथोदयास्तयोर्गतैष्यदिनाद्यानयनमाह रश् nàø . %% såø . %% raø nàø . %% såø . %% raø nàø . %% såø . %% raø nàø . %% såø . फाल्गुन्यः पूर्वोत्तराफाल्गुनीद्वयम् . आश्विनदैवतमश्विनीकुमारो दैवतं स्वामी यस्येत्यश्विनीनक्षत्रम् . दृश्या उपलक्षणाददृश्या अपि लिङ्गपरिणामश्च यथायोम्यं बोध्यः . शेषं स्पष्टम् . अथान्येषामाह रश् nàø . %% såø . %% raø nàø . %% såø . %% raø nàø . %% såø . %% raø nàø . %% såø . एषां नक्षत्राणां प्राच्यामुदयः प्रतीच्यामस्तो गत्यभावादल्पगतिग्रहवत् . एषां नक्षत्राणां दृक्कर्माक्षदृक्कर्म पूर्ववत् पूर्वप्रकारेण कार्यम् . परन्तु श्लोकपूर्वार्धोक्तमिति ध्येयम् . सदा नित्यम् . एवकारात् कदाचिदप्यन्यथा नेत्यर्थः . हि निश्चयेन . रविगत्या गतैष्यदिवसानां लब्धिः स्यात् . नक्षत्रगत्यसम्भावात् योगे ग्रहगतिवत् . अथ कतिपयानां नक्षत्राणां सूर्यसान्निध्यवशादस्तो नास्तीत्याह . %% सूश् . अभिजित् . ब्रह्महृदयम् . अनेनैकदेशस्य ब्रह्मणोऽपि ग्रहणम् . स्वातीश्रवणधनिष्ठाः . अहिर्बुध्नमुत्तराभाद्रपदा एतानि नक्षत्राण्युत्तरदिक्स्थत्वादुत्तरविक्षेपाधिक्यादित्यर्थः . सूर्यकिरणैर्न लुप्यन्ते अस्तं न यान्तीत्यर्थः . अत्रीपपत्तिः %% . इति भास्कराचार्योक्ता . परमिदमुक्तमष्टाक्षभायाम् . अन्यथा पूर्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक् रश् नाश् . %% रश् नाश् . %% सूश् . %% . सूर्योदये विशेषः शुश् तश् gçø saüø . %% %% såø siø . %% kàlaø màø brahmaø siø . गुरुशुक्रोदये च सर्वमङ्गलकार्याणि कर्तव्यानि . अगस्त्योदयः अगस्त्यशब्दे उक्तः . %% रघुः . ## स्त्री उदयं सूर्योदयं गच्छति मुहूर्तादिना व्याप्नोति गम--णिनि ङीप् . %% काश् माश् . %% ब्रश् पुश् . %% विष्णुश् धश् पुश् . %<आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत् . पूर्णा इत्येव सा ज्ञेया प्रभूता नोदयं विना>% देवलः . %% देवलः . %% व्यासः . %% पैठीश् . %% बौधाश् . %% अत्राशङ्कापूर्वकं माधवेन समाहितम् . नन्वस्त्वेवं कृत्स्नदिबसाभ्यनुज्ञातथाप्युत्तरबिद्धयास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनीयम् . तत्र बौधायनेन अल्पापीत्यभिधानात् निमेषमात्रं प्रतिभाति, व्यासेन उदयन्नेवेत्यभिधानात् तथैव प्रतिभाति . भतिष्यत्पुराणे तु षटिकामात्रं बौधायनवचनान्तरे द्विभुहूर्तमित्येवं विरोधमाशङ्क्य अत्रोच्यते %% वृश् याश् वचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमुहूर्तमितायास्तिथेर्ग्रहणम् . त्रिमुहूर्तन्यूनायास्तिथेः पूर्वाह्णव्याप्त्यभावात् पूर्वाह्णस्य च पञ्चधा विभक्तस्य मुख्यत्वात् उदिते भानौ त्रिमुहूर्तातिथिर्ग्राह्या . यत्तु %% न तत् त्रिमुहूर्तव्याप्तेर्बाधकं प्रत्युतोद्वोलकमेव . तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्वाह्णिकवाक्यात् त्रिमुहूर्तवेधविधायिपैठीनसिवाक्याद्वा भवति तस्य प्रसक्तं त्रिमुहूर्तत्वं समतिथौ बाधकाभावात्तथैव तिथिक्षये त्वधिक व्याप्तिविधित्सया प्रतिषिध्यते अतश्च तत्र चतुर्थमुहूर्तस्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यात् . तिथिवृद्धावपि मुहूर्तत्रयमेव मुख्यं मुहूर्तद्वयं त्वनुकल्पः . एतदेव सूचयितुं द्विमुहूर्तापीत्यत्र अपिशब्दः पठ्यते . ततः प्रासङ्गिकमन्यत् समाधाय उपसंहृतम् यथा प्रकृते तु सूर्योदये मुहूर्तत्रयव्यापिनी प्रतिपद्दानव्रतयोर्ग्रहीतव्या एवं सत्युदयमात्रव्याप्तिशास्त्रं घटिकामात्रव्याप्तिशास्त्रं च वैश्वानराधिकरणन्यायेनावयुत्यानुवादरूपतया त्रिमुहूर्तव्याप्तिं प्रशंसति . अथवा यदा पूर्बेद्युरुदयकालं परित्यज्योपरि सर्वत्र व्याप्नोति परेद्युरुदयकालमात्रं व्याप्नोति तदानीमुदयानन्तरभाविन्यामुख्यायास्त्रिमुहूर्तव्याप्तेर्दिनद्वयेऽप्यभावेन द्वयोरपि दिनयोर्गौणकालत्वे सति किं ग्राह्यमिति वीक्षायां पूर्वदिने गौणकर्मकालव्याप्नेर्भूयस्त्वात्तस्यैव ग्रहणंन्यायतः प्राप्तं केनापि निमित्तेन तत्प्रत्यूहे सति परेद्युः कर्मकालव्याप्तिसम्प्रादनाय पूर्णत्वमभिधायोदयविहीमस्य ष्वाप्तिबाहुल्यस्य हेयत्वोक्तिव्याजेन तदेव प्रशस्यते . %<आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् . पूर्णा इत्येव मन्तव्या प्रमूता नोदयं विनेति>% . यदा पूर्वेद्युः सङ्गवमारभ्य परेद्युरुदयात्प्रागेव तिथिक्षयवशात्प्रतिपत्समाप्ता तदा यद्यपि दिनद्वये सोदयमुहूर्तत्रयस्पर्शो नास्ति तथापि पूर्वेद्युरेवानुष्ठेयम् . सा तिथिः सकला ज्ञेया यस्यामस्तमितोरविः इतिवचनेन सम्पाद्यायाः सोदयत्रिमुहूर्ताया व्याप्तेर्विद्यमानत्वात् . यदा न परेद्युरुदयमुहूर्तव्याप्तिरस्ति तदा पूर्वेद्युरेवानुष्ठानम् . अस्तमयव्याप्तेरधिकत्वात् . अतएव पद्मपुराणेऽभिहितम् . %% . तत्रैव द्वितीयाप्रकरणे च दैवं षड्विधम् उपवासैकभक्तनक्ताया चितदानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैव संगृहीताः . पित्र्यं द्विविधम् एकोद्दिष्टं पार्वणं चेति . तत्र सर्वत्र कर्मकालव्याप्तिर्मुख्या . अवशिष्टा गौणः . तिथिव्याप्तिश्च द्विविधा स्वाभाविक तिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति . तद्यथा यदा सङ्गवपर्यन्तामावास्या तदानीमुपरितमध्याह्नो मुख्ययैव प्रतिपदा व्याप्तो भवति . यदा मध्याह्नादिमारभ्य तिथिक्षयवशात् परेद्युः सङ्गवान्ता प्रतिपद्भवति तदा पूर्वेद्युर्गौणकालव्याप्तिमुपजोव्यैकमक्तानुष्ठानाय तत्स्वीकारे सति मध्याह्नेऽवश्यानुष्ठेयत्वात् तत्र च स्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिः स्वीकृता एवञ्च सति कर्मकालव्याप्तौ सर्वस्मृतीनामत्यन्त निर्बन्धदर्शनात् कर्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबल मिति निश्चीयते . तदनुसारेण द्वितीयाद्याअपि तिथयौप वासादौ दैवेः एकोद्दिष्टादौ पित्र्ये च कर्मकालव्याप्ति युक्ताः स्वीकर्तव्याः . उपवासस्तु सर्वतिथिषु नारदीये दर्शितः . %<शुक्ला वा यदि वा कृष्णा प्रतिपत्प्रभृतीन् तिथीन् . उपोष्यैव बलिन्दत्त्वा विधिना त्वपरे दिने . ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यत>% इति . उपवासस्या होरात्रः कर्मकालः . तस्मात्तद्व्यापिजी तिथिर्ग्राह्या तदसम्भवे खण्डतिथिरपि . तत्र का ग्राह्येति निरूप्यते . तत्र सूर्योदये त्रिमुहूर्ता ततोऽधिका वा प्रतिपद्भवति उत्तरदिनेचास्तमयादर्वाक् त्रिमुहूर्ता ततोऽधिका वा तृतीया भवति मेयमुभयविद्धा द्वितीया . तत्र वेधकतिथेरुदयेऽस्तमये वा त्रिम्हूर्तत्वं वंधप्रयोजकं न तु ततोन्यूनत्वे . तदेव पैठिनसिवाक्येन पूर्वमुदाहृतम् . वेध्यतिथेश्च त्रिमूहूर्त सद्भावोऽपेक्षित इति %% इत्यनेन सुमन्तु वचनेन दर्शितम् . %% इत्यस्यायमर्थः %% इत्यादिभिः कात्यायनचनैरवगन्तव्यः . एवं सति उदाहृतविषये द्वितीया उभयवेधेऽपि उत्तरविद्धैवोपास्या युग्मादिवाक्येनान्वयव्यतिरेकाभ्यामुत्तरवेधस्य प्राशस्त्याभिधानात् इति . पाद्मन्तूवासरूपदैवविषयं तदप्युक्तं तेनैव . यद्यप्युपोष्यत्वं साक्षान्नांभिहितं तथापि कर्मान्तरविशेषानुपादानादुपवासविषयत्वं परिशेष्यते तथा हि न तावत् पित्र्यविषयत्वं सम्भवति %% व्यासेन युग्मादिशास्त्रस्य सर्वादिशास्त्रस्य च दैवपैत्र्यविषयकत्वेन व्यवस्थापनात् इति . एवञ्चोपवसेतरदैवकर्मणि उदयगायिन्या ग्राह्यता तदपवादकं युग्मशास्त्रम् . तत्र च पैठीनसिवचनेन त्रिमुहूर्त तिथेरेव वेधप्रयोजकताऽभिधानेन ततो न्यूनकालिकतिथ्या वेधाभावात् गौडदेशीया यत् स्वर्शमात्रेण वेधं कल्पयन्ति तत्साहसमात्रम् रघुनन्दनेन कुत्रापि तथा वेधानुक्तेः कालमाश् हेमाद्रिप्रभृतिषु द्विमुहूर्तादिव्याप्तावेव वेधकत्वव्यवस्थापनात्, युग्मशास्त्रस्य सामान्यशास्त्रतया वेधसामान्यप्रतिपादनेऽपि पैठीनसिना तस्य विशेषाभिधानात्तथैव ग्रहणस्य युक्तत्वमित्युत्पश्यामः . युग्मादिशास्त्रस्य बाधधकन्तु %% तिश् तश् देवीश् पुश् %% दुर्गोश् तश् नन्दिश् पुश् %<शरत्काले महापूजा क्रियते या च वार्षिकी . सा कार्योदयगामिन्यां न तत्र तिथियुग्मता>% तत्रैव पुराश् पूर्बाह्णे तु सदा कार्याः शुक्ला मनुयुगादयः . दैवे कर्मणि पित्रे च कृष्णा चैवापवाह्णिके . हेमाश् नारदीयम् युगादिमन्वादिश्राद्धादिषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या कृष्णपक्षे ऽपराह्णव्यापिनी ग्राह्या स्मृत्यर्थसारश्च दिनद्वये तु तथा लाभे परैवेति हेमाद्रिः . विधानपारिजातादयोऽप्येवम् . निर्णश् सिश् %% अनन्तभर्तृधृतवचने आदिपादात् श्राद्धसंग्रह इत्याह . इदन्त्ववधेयम् . %% कर्मणोविहितकालव्यापिन्या एव ग्राह्यत्वाभिधानेन यत्रतिथिक्षयवशात् उभ यदिने श्रुत्युक्तत्रिधाविभक्तदिनतृतीयांशरूपपूर्वाह्णाव्याप्तिस्तत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तेः प्रवेशनेन मुहूर्तकालव्याप्तावपि पूर्वाह्णव्यापकतया ग्रहणमित्येव रघुनन्दनस्याशयः . तथा च %<श्रारभ्य तस्यां दशमी च यावत्>% इत्यादौ यथा पूजायान्तत्तथीनां प्रतियोगिवैयकरण्यघटितव्यापकताप्रवेश एवमत्रापि मुहूर्तव्यापकतानातोन्यूनदण्डादिव्यापने ग्राह्यता . भवति च द्वित्रमुहूर्तव्यापिन्याअपिमुहूर्तव्यापितेति सर्वं सुस्थम् . तेन मुहूर्तन्यूनतायां न ग्राह्यता द्विमुहूर्तादिव्याप्तिस्तु मुख्येति . एवञ्च युग्मादिशास्त्राविषये कृष्णप्रतिपदादौ उभयदिने पूर्वाह्णमुहूर्तव्यापित्वेऽपि त्रिमुहूर्ताया एव ग्राह्यतेति विवेकः . एवमस्तगामिन्यामपि अस्तादर्वाक् त्रिमुहूर्तायास्तिथेः . पित्रे ग्राह्यतेत्यपि बोध्यम् . ## पुश् उदय उदयस्थानं गिरिरिव . सूर्यादेरुदयस्थाने पर्वतवदाच्छादके भूवृत्तपादे %% उद्भट्टः उदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलीहिते सवितरि सुश्रुश् उदयाचलादयोऽप्यत्र . %<श्रितोदयाद्रेरभिसायमुच्चकैः>% माघः . भूगोलपादस्यैव यथा सूर्याद्याच्छादकत्वम् तथा सिद्धान्तग्रन्थे स्थितम् . यद्यपि सूर्योदयस्य देशविशेषे विशेषस्थाने एव सम्भवः तथापि निरक्षदेशावधिकएव देशे मुख्यत्वम् %% सिद्धान्तशिरोमणौ तथैव व्यवस्थापितम् . तथा च लङ्कादिपुरीचतुष्ठयस्य भूवृत्तपादान्तरस्थितत्वेन द्वितीयपुर्युपरिस्थेसूर्यादौ प्रथमं दृश्यता तत्पूर्वादिस्थदेशे तु ततः पूर्वम् . पश्चात् स्थितदेशेषु च ततः पश्चात् दृश्यता एवञ्च भूवृत्तपादेनाच्छादने तदतिक्रमे दर्शनयोग्यत्वादुदयः . ततश्च यत्र देशे यदा दर्शनं तत्र तदा तद्देशापेक्षया सूर्यादेर्भूविम्बपादोपरिस्थितत्वेन तत्स्थानस्य उदयगिरित्वम् यत्र चादर्शनं तद्देशवासिनामस्तगिरित्वं शास्त्रेषु कल्पितम् . एवञ्च निरक्षदेशावधि भूवृत्तपादान्तरेषु स्थित लङ्कापुरवासिनां यमकोटिरेवोदयस्थानमेवमन्यत्र कल्प्यम् . लिङ्गपुराणे तु अन्याः पुरीरुक्त्वा तत्रोदयादिव्यवस्थामाह %% इति . व्याख्यातञ्च छाश् उश् आनन्दगिरिणा %% एतच्च मानसापेक्षयैवोदयास्तमयकीर्तनान्न पूर्वोक्तेन विरुद्धम् %% छाश् उश् भाष्ये %% इत्याशङ्क्य अत्रोक्तः परिहार आचार्यैरमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्बासः स्यात् . उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुर्गोचरतापत्तिस्तदत्ययश्चास्तमयं न परमार्थत उदयास्तामये स्तः . तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरतापत्तेस्तदत्ययस्य चाभावात् . तथाऽमरावत्याः सकाशाद्द्विगुणकालं सांयमिनीं पुरों वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणतः इवोदेत्युत्तरतोऽस्तमेतीत्युच्यतेऽस्मद्बुद्धिञ्चापेक्ष्य तथोत्तरास्वपि पुरीषु योजना . सर्वेषाञ्च मेरुरुत्तरो भवति . यदाऽमरावत्यां मध्याह्नगतः सविता तदा सांयमिन्यामुद्यन् दृश्यते तत्र मध्याह्नगोचरो वारुण्यामुद्यन्दश्यते . तथोत्तरस्यां प्रदक्षि णावृत्तेस्तुल्यत्वात् . इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्ध्व इवोदेताऽर्वागस्तमेता दृश्यते पर्वतोर्धच्छिद्रप्रवेशात्सवितृप्रकाशस्य . तथर्गाद्यमृतोपजीविनाममृतानाञ्च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन छाश् उश् भाष्यम् . ## पुश् उद् + i--ल्यु . 1 अगस्त्ये मुनौ, कुसुमाञ्जलिप्रभृतिग्रन्थकारके 2 उदयनाचार्ये च . %% द्रव्यकिरणावली . अयञ्च आत्मतत्त्वविवेकादिनानाग्रन्थकर्ता . 3 वृषभराजे %% कादश् 4 वत्सराजे च . वत्सराजचरितञ्च वृहत्कथायां विस्तरेण वर्णितम् . %% मेघश् उद + i--भावे ल्युट् . 5 उदये नश् %% bhàø bhãø 58 aø %% çø 1, 48, 5, %% शतश् ब्राश् 13, 8, 19 . 6 समाप्तौ च %% ताश् ब्रश् 2, 15, 3 त्रिवृत् ऋग्नवकम् उदयने समाप्तौ यस्याः भाश् . ## स्त्री उदयने सभाप्तौ विहिता तन्निमित्तत्वेन तत्सम्वन्धिनी वा छ . समाप्तिनिमित्ते 1 इष्टिभेदे %% आश्वश् श्रीश् 6, 4, 1, 1, नेदमादिषु मार्जनमर्वागुदयनीयायाः 4, 2, 6, . चरुमेक्षणबर्हिर्निदूधात्युदयनीयायै कात्याश् 7, 5, 16, . अवभृथादुत्थान निमित्ते 2 अतिरात्रे पुश् %% शतश् ब्राश् 12, 1, 3, 3, अवभृथादुदेत्योदयनीयेन चरित्वानुबन्ध्यस्य पशुपुरोडाशमनु दैविकानां हवींषि निर्वपति 9, 5, 1, 34 . %% . %% 9, 4, 4, 15, 16 ## स्त्री सूर्यस्य तत्किरणस्यंवा उदयस्य वेला समयः . 1 सूर्योदयकाले 2 अरुणोदयकाले च %% मश् तश् यमः . %% मश् तश् रघुश् . शाश् तिश् उक्ते 3 भूतानामुदयसमये च भूतोदयशब्दे विवृतिः . ## नश् उदयस्योदयज्ञानार्थम् अन्तरं यत्र . सिश् शिश् उक्ते ग्रहाणामुदयज्ञानर्थं संस्कारभेदे उदयशब्दे विवृतिः . ## नश् %% सिश् शिश् उक्ते क्षितिस्वाहोरात्रवृत्तसम्पातयोर्बद्धे सूत्रे ## नश् उद् + ç--अप् . 1 जठरे नाभिस्तनयोर्मध्यभागे . दश स्थानानि दण्डस्येत्युपक्रम्य %% मनुः . %% शरीरविभागे सुश्रुतः . %% याश् स्मृश् . %% शतश् ब्राश् 8, 6, 21, 3 . %% %% नैषश् आधारे अप् . 2 युद्धे . 3 मध्यभागमात्रे च %% रघुः %% अमश् %% शकुश् उद् + दृ--अप् पृषोश् दलोपश्च, उदरस्थत्वाद्वास्योदरशब्दवाच्यता %% भाश् प्रश् उक्तेः . 4 उदररोगे . उदररोगनिदानादि सुश्रुते उक्तं यथा %% . विस्तरस्तु भाश् प्रश् दृश्यः . गर्भपातनजारोगा यकृत्प्लीहजलोदराः इत्युक्तेः पुंस्त्वमपि . 5 अल्पे त्रिश् %% श्रुतिः @<[Page 1150b]>@ ## puø udare granthiriva . gulmaroge हेमश् . गुल्मशब्दे विवृतिः उदरगुल्मोऽप्यत्र पुश् %% शाताश् स्मृतिः . ## नश् उदरं त्रायतेऽनेन त्रै--ल्युट् . (कमरबन्ध) उदरबन्धवस्त्रे हेम0 ## पुश् उद् + ç--घथिन् . समुद्रे उज्ज्वलदत्तः . ## त्रिश् उदरे तत्पूर्तौ पिशाच इव . सर्वान्नभक्षके हेमचश् . ## अव्यश् उदर + पूर--साकल्ये णमुल् . उदरं साकल्येन पूरयित्वेत्यर्थे . ## त्रिश् उदरं बिभर्तिं भृ--खि मुम् च . पञ्चयज्ञाव्यकरणेनात्मोदरमात्रपोषके . ## पुश् 6 तश् . (उदरी) इति ख्याते रोगे . उदर शब्दे विवृतिः . उदरव्याधिरप्यत्र %% गरुश् पुश् . ## त्रिश् वृद्धमुदरमस्त्यस्य तुन्दादिश् वृद्धतायाम् मतुप् मस्यवः . वृददुदुदरयुक्ते . पक्षे--ठन् . उदरिक इनि . उदरिन् पिच्छाश् इलच् . उदरिल उक्तार्थे त्रिश् इनौ मतौ च स्त्रियां ङीप् . ## पुश् उदरे शेते शी--पार्श्वाश् अच् . गर्मशये ## पुश् ऋषिभेदे %% भाश् सश् 7 अश् . %% छाश् उश् . ## नश् 6 तश् . (पेटफांपा) रोगभेदे . तत्कारणमुक्तं सुश्रुश् %% . तच्चाजीर्णस्य लिङ्गं तदप्युक्तं सुश्रुते तच्च उद्गिरणशब्दे वक्ष्यते . ## पुश् उदरस्यामं रोगं याति नयति या--क . स्वनामख्याते रोगे अतिसारशब्दे पृश् विवृतिः . %<शीतं मधुयुतं कृत्वा पाययेतोदरायमये>% %<शर्करोपहितं शीतं पाययेच्चोदरामये>% सुश्रुश् . ## पुश् उदरे आवर्त इव गभीरत्वात् . नाभौ . ## स्त्रीश् उदरं तत्स्थगर्भोऽस्त्यस्याः इनि ङीप् . गभिल्याम् . ## पुश् उद् + अर्कं--अर्च--वा घञ् . 1 उत्तरकाले 2 भाविफलके शुभाशुभकर्मणि च . %% %% प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत मनुः . %% दशकुश् . %% शतश् ब्रश् 8, 7, 1, 3 . ## पुश् उद् ऊर्ध्वमर्चिः शिखाऽस्य . 1 उच्छिखे वह्नौ . उत्कृष्टकान्तित्वात् 2 कदर्पे ऊर्ध्वरेतस्त्वात् 3 शिवे च . 4 उन्नतशिखान्विते त्रिश् %% %<ऋचेवोदर्चिषं सूर्यम्>% रघुः . %% कुमाश् . प्राश् सश् . 5 उद्गतायां शिखायां नश् स्त्रीश् . ## पुश् उद् + अर्द--अच् . %% इति निदानोक्ते रोगभेदे . ## त्रिश् उदरे भवः उदर + यत् . जठरभवे %% शतश् ब्राश् 3, 8, 4, 5, %% यजश् 25, 8 . ## त्रिश् उदकीभूतं लवणमुदलवणम् उदादेशः . तेन पक्वम् ठञ् उत्तरपदवृद्धिः उदकीभूतलवणपक्वे व्यञ्जनादौ हलायुश् . ## नश् उद् + अव + सि--सो--वा क्त . गृहे अमरः . ## पुश् उदकं वपति पिण्डस्थानीयतया वप--अण् उदादेशः उपश् सश् . जलमात्रेण 1 श्राद्धकर्तरि 2 तर्पणकारिणि च . तस्यापत्यम् इञ् . औदवापि तदपत्ये पुंस्त्री ततः तस्येदमित्यर्थे रैवतिश् छ . औदवापीय तत्सम्बन्धिनि त्रिश् . ## पुश् उदके ब्रतार्थं वास उदादेशः . ब्रतार्थे जलवासे . %% भाश् आनुश् 17 अश् %% कुमाश् . ## पुश् उद उदकं वहति वह--अण् उपश् सश् . जलवाहके 1 मेघे . %% ऋश् 1, 38, 9, 2 उदकवाहकमात्रे त्रिश् %<à वोयस्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति>% ऋश् 5, 58, %% अथश् 18, 2, 22, ## पुश् उदकपूर्णः शरावः शाश् तश् पूरयितव्ये एकहलादौ उदादेशः . जलपूर्णे शरावे %% छाश् उश् 6 प्रश् . ## त्रिश् उद्ना उदकेन शुद्धिः . स्नाते तस्यापत्यम् इञ् . औदशुद्धि तदपत्ये पुं स्त्री ततः यूनि इञन्तत्वात् फिञ् तस्य पैलाश् लुक . ## त्रिश् उद्गतमश्रु यस्य प्राश् बश् गतलोपः . उद्गत नेत्रजले %% रघुः . ## नश् उदकेन जलेन श्वयति वर्धते श्वि--क्किप् संज्ञायाम् उदादेशः . अर्धजलेन मथिते तक्रे अमरः . %% . मर्दनं दध्युदश्विद्भ्यामथ वा तण्डुलाम्बुना सुश्रुश् . ## नश् उद् + अस--ल्युट् . 1 निरसने 2 उत्क्षेपणे च . ## नश् उद्गा प्लावितं स्थानं शाकश् तश् . 1 उदक प्लाविते स्थाने . ततः भवार्थे उत्साश् अञ् . औदस्थान तद्भवे त्रिश् . उदनि स्थानं वासः . 2 जलवासे . तत् शीलमस्य छत्राश् ण . औदस्थान जलवासशीले त्रिश् . ## पुश् उदकं ह्रियतेऽनेन हृ--करणे ल्युट् उदादेशः . कुम्भे . %% कात्याश् 9, 2, 23 . %% इति कर्कः . %% %% शतश् brà09, 1, 2, 5, 6, 9 . ## त्रिश् उदकं हरति हृ--अण् उपश् सश् उदादेशः . 1 जलहारके %% दत्तकश् स्त्रियां ङीप् . %% यजुश् 16, 7 . तेन सिश् कौश् %<टिडढाणञित्यादि>% सूत्रे तद्धिताणन्तस्यैव ग्रहणोक्तिश्चिन्त्या अतएव मुग्धबोश् कर्मण्यण् पाश् सूत्रपरिवर्तनेन %<ढात् षण्>% इति सूत्रे ङीषर्थं षित्त्वं कृतम् . तथा च कुम्भकारीत्येव साधु न तु कुम्भकारा . प्रयुज्यते च नाटकादौ प्रतिहारीत्येव तत्र च प्रतिशब्दस्य प्रत्येकार्थत्वात् कर्मोपपदत्वं सुलभम् . भावे घञ् 6 तश् . 2 जलहरणे च . ## पुश् उद् + अज--घञ् न कुत्वं व्यभावः . पशुप्रेरश्चे ## पुश् उद् + आ + दा--क्त . वर्णोत्पत्तिस्थानेषु उच्चै रुच्चारिते 1 स्वरे 2 तद्युक्ते त्रिश् . %% पाश् . %% सिश् कौश् . %% शिक्षाकृदुक्तेः अचामेव त्रैस्वर्यम् . अनेकाच्कपदे %% पाश् एकस्यैवोदात्तता अन्यस्य चानुदात्ततोक्ता . तत्रादौ सामान्यत उदात्तविधायकं सूत्रं दर्श्यते . %% पाश् . अञ्चेः परा विभक्तिरुदात्ता . प्रतीचोबाहून् . %<ऊडिदम्पदाद्यप्पुम् रैदुभ्यः>% pàø åñ idam पदादि अप् पुम् रै दिव् इत्येभ्योऽसर्वनामस्थानविभक्तिरुदात्ता . प्रष्ठौहः . एभिर्नृभिः . पद्दन्नोमास् हृन्निश इति षट् पदादयः . पद्भ्याम् . दद्भिः . नसा मासि . हृदा निशा . पुंसः . राया . दिवः . %% पाश् . दीर्घान्तादष्टनः परः शसादिरुदात्तः . अष्टभिः . %<शतुरनुमोनद्यजादी>% पाश् अनुम् यः शतृप्रत्ययस्तदन्तादनोदात्तात् परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता . जानती जानतः . दधती दधत इत्यादौ तु अभ्यस्तानामादिरित्याद्युदात्तत्वविधानेन अन्तोदात्तत्वाभावात् न तथा . सनुमस्तु तुदन्तोत्यादौ न . %% पाश् उदात्तस्थाने योयण् हल्पूर्बस्तस्मात् परा नदी शसादिर्विभक्तिश्च उदात्ता . नेत्री, नेत्रा, कृण्वता सवित्रा . %% पाश् अनयोर्यणः परे शसादय उदात्ता न स्युः . ब्रह्मबन्ध्वासुभ्वा . %% पाश् ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुप् उदात्तः . अब्धिमान् उदधिमान् . नुट् अक्षण्वन्तः . %% बाश् रैवान् . %% पाश् . मतुपि योह्रस्वस्तदन्तादन्तोदात्तात् परोनाम् उदात्तोवा . सुमतीनाम् %<ङ्याच्छन्दसि>% पाश् ङ्याः परोनाम् उदात्तो वा . अभिभञ्जतीनाम् . %<षट्त्रिचतुर्भ्यो हलादिः>% पाश् एभ्योहलादिर्विभक्तिरुदात्ता . षड्भिः त्रिभिः . %% पाश् एभ्यः परं प्रागुक्तं सावेकाचस्तृतीया विभक्तिरिति न कार्यम् . %% पाश् दिवः परा झलादिर्वोदात्ता . %% पाश् . नुः परा झलादिर्वोदात्ता . नृभिः . %% पाश् रित्प्रत्ययान्तमुपोत्तममुदात्तम् . आहवनीयः . %% मतोः पूर्वमाकारः उदात्तः संज्ञायां स्त्रियाम् . उदुम्बरावती शरावती अमरावती %% पाश् . उदात्तेन सहैकादेश उदात्तःस्यात् . क्व वोऽश्वाः . %% पाश् अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्परितो वा पक्षे उदात्तः . %% . %% पाश् यज्ञकर्मणि वषट्शब्द उच्चैस्तराम् अत्यन्तोदात्तः एकश्रुतिर्वा %% पाश् . सुब्रह्मण्याख्ये निगदे एकश्रुतिर्न स्यात् स्वरितस्य उदात्तः स्यात् . %% पाश् षट्त्रि चतुर्भ्यो वा झलादिर्विभक्तिस्तदन्तेपदे उपोत्तममुदात्तम् . पञ्चभिः दशभिः . %% पाश् . उक्तविषये लोके वोदात्तः . %% पाश् तवै प्रत्ययान्तस्याद्यन्तौ युगपदुदात्तौ . दातवै . %% पाश् . दध्यादेशोऽनङुदात्तः %% पाश् इत्यादीनि उदात्तविधायकामि . तत्र बह्वच्के पदे कस्योदात्ततेति निर्णयाय आद्यन्तोदात्तादिभेदेन पाश् त्रैविध्ययुक्तं तथा च केचिदाद्युदात्ताः केचिदन्तोदात्ताः केचित् मध्योदात्ताः . तत्राद्युदात्तताबिधायकसूत्राणि आद्युदात्तशब्दे 706 पृश् उक्तानि अन्तोदात्तविधायकानि अन्तोदात्तशब्दे 206 पृश् दिङ्मात्रमुदाहृतानीत्यतः प्रसङ्गात्तान्यत्र प्रदर्श्यन्ते %% पाश् अन्त उदात्तः स्यात् उञ्चादयश्च . उञ्छम्लेच्छ जञ्ज जल्प जप बुध युग (गरोदूष्ये) (वेदवेष्टनबन्धाः करणे) (स्तुयुद्रुवश्छन्दसि) (वर्तनिःस्त्रोत्रे) (दरःश्वभ्रे) (सान्त्वतापौ भावगर्हायाम्) (उत्तमसत्तमौ सर्वत्र) भक्ष गन्धभोग मन्थ . अत्रैव निपातनात् युगबुधयोर्घञन्तत्वेऽपि न गुणः . %% पाश् . चतुरोऽन्तौदात्तः शसि परे . चतुरः . चतेरुरन्निति नित्त्वादाद्युदात्तत्वेऽपि शसि अन्तोदात्ततैव . %% पाश् अवतीशब्दस्यान्त उदात्तः . वेत्रवती . %<ईवत्याः>% पाश् ईवत्यन्त स्यापि अन्त उदात्तः . अहीवती मुनीवती . %% पाश् चित्प्रत्ययान्तस्यान्त उदात्तः स्यात् . %% वार्तिश् . चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तः . नमन्तामन्यके सभे %% तकत् कुरुते %% पाश् चितस्तद्धितस्यान्त उदात्तः पूर्वेण सिद्धे ञित्स्वरबाधनाय . चफञ् कौञ्जायनाः . %% पाश् कितस्तद्धितस्यान्त उदात्तः . ढक् आग्नेयः . %% पाश् अन्त उदात्तः . तिस्यः . %% पाश् नित्याधिकारसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीया विभक्तिरन्तोदात्ता वा . परमवाचा . %% पाश् सेटि थलि परे इडुदात्तः इडन्तोवाआदिर्वा . लुलुविथ चत्वारोऽपि पर्यायेणोदात्ताः . फिट्सूर्त्रषु 1 मापदे केचित् शब्दा अन्तोदात्ताः दर्शिता यथा . %% 1 . प्रातिपदिकं फिट् तस्यान्तौदात्तः स्यात् . उच्चैः . %% 2 . एदर्थानामन्तौदात्तः . पाटला फलेरुहा सुरूपा पाकलेति पर्यायाः . लघावन्त इति प्राप्तः . पालङ्कोव्याधिधातआरेवतआरग्बध इति पर्यायाः . अम्बार्थः माता . उनर्वनन्तानामाद्युदात्ते प्राप्ते . सागरः . समुद्रः . %% 3 . गेहम् . नब्विषयस्येति प्राप्ते . अस्त्रियां किम् शाला आद्युदात्तोऽयम् इहैव पर्युदासाज्ज्ञापकात् . %% 4 . अन्तौदात्तःस्यान्नतु स्त्रियाम् . गुदम् . अस्त्रियां किम् %<आन्त्रेभ्यस्ते गुदाभ्यः>% . खाङ्गशिटामदन्तानामित्यन्तरङ्गमाद्युदात्तत्वम् ततष्टाप् . %% 5 . धकारयकारपूर्वोयोऽन्त्योऽच् स उदात्तः . अन्तर्धा . स्त्रीविषयवर्णेति प्राप्ते . छाया . माया . जाया . यान्तस्यान्त्यात् पूर्वमित्याद्युदात्तत्वे प्राप्ते . स्त्रीति किम् बाह्यम् यञन्तत्वादाद्युदात्तम् . विषयग्रहणं किम् इभ्या . क्षत्रिया . यतोऽनाव इत्याद्युदात्तैभ्यशब्दः . क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्वमिति मध्योदात्तः . %% 6 . नखम् . उखा . सुखम् . दुःखम् . नखस्य खाङ्कशिटामित्याद्युदात्ते प्राप्ते . उखा नाम भाण्डविशेषस्तस्य कृत्रिमत्वात् खय्युवर्णं कृत्रिमाख्या चेदित्युवर्णस्योदात्तत्वे प्राप्ते . अश्मादेः किम् शिखा . मुखम् . मुखस्य स्वाङ्गशिटामिति नब्विषयस्येति वा आद्युदात्तत्वम् . शिखायास्तु शीङः खो निद्ध्व्रस्वश्चेति उणादिषु नित्त्वोक्तेः अन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटामिति वा बोध्यम् . %% 7 . एषामन्तं उदात्तः स्यात् . अतिशयेन बहुलो बंहिष्ठः . नित्त्वादाद्युदात्ते प्राप्ते . %% . %% इत्यादौ व्यत्ययादाद्युदात्तः . संवत्सरः . अव्ययपूर्वपदप्रकृतिस्वरोऽत्र वाध्यते इत्याहुः . सप्ततिः . अशीतिः . लघावन्त इति प्राप्ते . चत्वारिंशत् . इहापि प्राग्वत् . अभ्युत्था . %% 8 . अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यते इत्याहुः . थाथादिसूत्रेण गतार्थमेतत् . %% 9 . अन्त उदात्तः स्यात् . साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया खाङ्गशिटामित्याद्युदात्तः . अर्थान्तरे तु लघावन्त इति गुरुरुदात्तः . दक्षिणः सरलोदारपरच्छन्दानुबर्तिष्विति कोशः . %% 10 . इह दक्षिणस्याद्यन्तावुदात्तौ . दक्षिणो बाहुः आख्याग्रहणं किम् . प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति . %% 11 . अस्वाङ्गार्थमिदम् . दक्षिणः . इह पर्यायेणाद्यन्तावुदात्तौ . %% 12 . अन्तौदात्तः . वर्णानान्तणेत्याद्युदात्ते प्राप्ते अन्तोदात्तो विधीयते . कृष्णानां व्रीहीणाम् . %% . मृगाख्यायान्तु %% . %% 13 . कृष्णस्येत्येव . %% . कृष्णऋषिः . %<शुक्लगौरयोरादिः>% 14 . नित्यमुदात्तः स्यादित्येके . वेत्यनुवर्ततैति तु युक्तम् . %% . %% 15 . अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः . वशाग्रहणं नियमाथं छन्दस्येवेति . तेन लोके आद्युदात्ततेत्याहुः . %% 16 . छन्दस्यन्तौदात्तः स्यात् भाषायाम् वा . पृष्ठम् . %% 17 . उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः . %% 18 . यान्तस्यान्त्यात् पूर्वमिति यतोऽनाव इति वाद्युदात्ते प्राप्ते वचनम् . %<आशाया अदिगाख्या चेत्>% 19 . दिगाख्याव्यावृत्त्यर्थमिदम् . अतएव ज्ञापकाद्दिक्पर्यायस्याद्युदा त्तता . %% . %% 20 . अन्तौदात्तः स्यात् . अश्लेषाऽनुराधादीनां लघावन्त इति प्राप्ते . ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् %% 21 . अन्तौदात्ता न . कृत्तिका नक्षत्रम् . केचित्तु कुपूर्वो य आप् तद्विषयाणामिति व्याख्याय आर्यिका बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः . %% 22 . %% आकृतिगणः . %% उदात्तः स्यात् . %% . %% . वयसि किम् ज्येष्ठः श्रेष्ठः, कनिष्ठोऽल्पिष्ठः . इह नित्त्वादाद्युदात्त एव . %% 24 . अनयोरन्तः स्वरितो वा स्यात् . पक्षे उदात्तः . सिश् कौश् . फिट्सूत्रे 3 पादे येषां द्वितीयाद्यचामुदात्तताऽभिहिता तत् प्रदर्श्यते %% 1 . ईषान्तस्य हलादेरित्यतः प्राक् द्वितीयाधिकारः . %% . मकरवरुडेत्यतः प्राक् त्र्यचामित्यधिकारः . %% 3 . कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् . ललाटम् . कुर्वादीनान्तु कपोलः . रसना . वदनम् . %% 4 . मलयः . मकरः . %<शादीनां शाकानाम्>% 5 . शीतन्या शतपुष्पा . %% 6 . पादपः आतपः . लघ्वादीनान्तु अनूपम् . %% 7 . युत अयुतम् . अनि धमनिः . अणि विपणिः . %% 8 . एषामादिर्द्वितीयो वोदात्तः . मकरः . वरूड इत्यादि . %% 9 . अमकराद्यर्थ आरम्भः . लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम् . %% 10 . आदिर्द्वितीयं वोदात्तम् . %% 11 . आदिर्द्वितीयन्तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः . सुगन्धितेजनाः . %% 12 . आदिर्द्वितीयञ्चोदात्तम् . राजादनफलम् . %% 13 . कुलायः . %% 14 . नाशब्दो लघु च उदात्ते स्तः . सनाथा सभा . सरथा सेना %<शिशुमारीदुम्बरबलीवर्दोष्ट्रारपुरूरवसाञ्च>% 15 . अन्त्यात् पूर्बमुदात्तं द्वितीयं वा . %% 16 . द्वितीयमुदात्तं वा . %<ईषान्तस्य हलादेरादिर्वा>% 17 . हलीषा . लाङ्गलीषा . 4 पादे %<शकटिशकट्योरक्षरमक्षरं पर्यायेण>% 1 . उदात्तम् . शकटिः . शकटी . %% 2 . अक्षरमक्षरं पर्यायेणोदात्तम् . गोष्ठजः ब्राह्मणः अन्यत्र गोष्ठजः पशुः . कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः . %% 2 . शेषं क्रमेणोदात्तम् . पारावतः . %% 4 . एषाञ्चतुर्णान्धूप्रभृतीश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि . धूम्रजानुः मुञ्जकेशः कालबालः स्थालीपाकः . %% 15 . कपिकेशः हरिकेशः . समासस्य बहुपदघटिततया कस्योदात्ततेति निर्णयाय केचित् पूर्वपदप्रकृतिस्वराः केचित् उत्तरपदप्रकृतिस्वराः केचित् पूर्वपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः केचित् उत्तरपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः इति विभागं मनसि निधाय पाणिनिना 6 अध्याये समासस्वरप्रकरणमारब्धं यथा %% पाश् अन्त उदात्तः . यज्ञश्रियम् . इति सामान्यतोविधाय विशेषमाह . तत्रादौपूर्वपदप्रकृतिस्वरः . %% पाश् . उदात्तस्वरितयोगिपूर्वपदं प्रकृत्या स्यात् बश् व्रीश् . अन्तोदात्ततापवादः . %% . सर्वानुदात्ते पूर्वपदे तु अन्तोदात्तएव . समपादः . %% . पाश् . सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृतिस्वराः . तुल्यश्वेतः समश्वेतः . किरिणा काणः किरिकाणः . मदयत्सखः . मदयति मादके इन्द्रे सखा . शस्त्रीश्यामः घन श्यामः . %% वार्तिश् . अयज्ञः . नञित्याद्युक्तेः प्रोष्यपापीयानित्यादौ न . द्वितीया क्षणसुखम् . कृत्या भोज्योष्णम् . %% पाश् वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे . कृष्णसारङ्गः . वर्णः किं परमकृष्णः इत्यादौ, वर्णेषु किं कृष्णतिला इत्यादौ च न, एवं कृष्णैत इत्यत्रापि . %% पाश् एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या . अरित्रगाधम् तत्प्रमाणमित्यर्थः . गोलवणम् यावद्गवे दीयते तावदित्यर्थः . %% पाश् धनदायादः . %% पाश् . प्रतिबन्धिवाचि पूर्वपदं प्रकृत्या एतयोः परयोः . गमनचिरम् . कथनकृच्छ्रम् . गमनादिकारणविकलतया चिरकालभावि कृच्छ्रयोगितथा चात्र प्रतिबन्धः . अन्यत्र मूत्रकृच्छ्रमित्यादौ न . %% पाश् व्याजवाचिनि उत्तरपदे प्रागुक्तम् . मूत्रपदेन प्रस्थितः . अनपदेशे तु विष्णुपदम् अत्र न %% पाश् पार्श्ववाचिनिवाते परे वातत्राणवाचिनि तत्पुरुषे प्रागुक्तम् . कुटीनिवातम् . वातत्रालाभावे तु राजनिवाते वसतीत्यत्रं न %<शारदेऽनार्तवे>% पाश् आर्तवभिन्नवाचिनि शारदे परे प्रागुक्तम् . रज्जुशारदमुदकम् . रज्वाः सद्य उद्धृतमित्यर्थः . आर्तवार्थत्वे तु उत्तमशारदमित्यादौ न . अध्वर्युकषाययोर्जातौ पाश् एतयोः परयोर्जातिवाचकस्य प्राशुक्तम् . कठाध्वर्युः दौवारिककषायम् . अजातेस्तु परमाध्वर्युरित्यादौ न %% पाश् पितृसदृशः पितृप्रतिरूपः . असादृश्ये तु परमसदृश इत्यादौ न . सादृश्यमत्र पूज्यता न तु सादृश्यमात्रम् सिश् कौश् . %% पाश् द्विगौ प्रमाणवाचिनि परे पूर्वपदं प्रकृतिस्वरम् . प्राच्यसप्तसमः . सप्त समाः प्रमाणमस्य सप्तसमः ततः कर्मश् %% पाश् बाणिजशब्दे परे एतदर्थकौ प्राग्वत् तत्पुरुषे . मद्रबाणिजः गोबाणिजः . अगन्तव्यादौ तु परमबाणिज इत्यादौ न . %% पाश् मात्रादिषु परतः नपुंसकवाचिनि तत्पुरुषे प्रकृत्या . भिक्षामात्रम् . पाणिन्युपज्ञम् . नन्दोपक्रमम् . इक्षुच्छायम् . नपुंसके किभ् वृक्षच्छाया इत्यादौ न . %% पाश् . गमनसुखं गमनप्रियम् . %% पाश् प्रीतौ गम्यायां प्रागुक्तम् . ब्राह्मणमुखं पयःपानम् . छात्रप्रियोऽनध्यायः . %% पाश् . गोस्वामी . अन्यत्र परमस्वामीत्यादौ न . %% पाश् . गृहपतिः . %% पाश् प्रागुक्तं न . भूपतिः वाक्पतिः चित्पतिः दिधिषुपतिः . %% पाश् . प्रागुक्तं वा . भुवनपतिः . %<आशङ्काबाधनेदीयस्सु सम्भावने>% पाश् . गमनाशङ्कमस्ति गमनाबाधम् गमननेदीयः . गमनमाशङ्क्यते आवाध्यते निकटतरमिति सम्भाव्यते इत्यर्थः . असम्भावने तु परमनेदीय इत्यादौ न . %% पाश् भूतपूर्वार्थे पूर्वशब्दे परे पूर्वपदं प्रकृत्या . आढ्य पूर्वः . %% पाश् . मद्रसविधम् . एवं सनीडादिषु . असामीप्ये तु सह मर्यादया समर्यादं क्षेत्रम् चैत्रसमर्यादमित्यादौ न . %% पाश् . विस्पष्टकटुकम् . विस्पष्ट विचित्र व्यक्त सम्पन्न पण्डित कुशल चपल निपुण एते विस्पष्टादयः . अगुणवचने तु विस्पष्टब्राह्मण इत्यादौ न . %<श्रज्यावमकन्पापवत्सु भावः कर्मधारये>% पाश् . श्रुज्य, अधम, कन् इत्यादेशवति पापिवाचिनि च परे भाववाचि पूर्वपदं प्रकृत्या . गमनश्रेष्ठं गमनज्यायः गमनावमम् गमनकनिष्ठम् . गमनपापिष्ठम् . %% पाश् . कर्मधारये पूर्वपदं प्रकृत्या . कुमारश्रमणः . %<आदिः प्रत्येनसि>% पाश् कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मश् . कुमारप्रत्येनाः . %% पाश् कुमारचातकाः कुमारजीमूताः . %% पाश् . इगन्ते पञ्चारत्निः . काले पञ्चमास्यः दशमास्यः . पञ्चकपालः पञ्चभगालः . (भगालः पात्रभेदः) . पञ्चशरीरः . %% पाश् . प्रकृत्या वा . बह्वरत्निः बहुमास्यः . %% पाश् . प्रकृत्या वा . पञ्चदिष्टिः पञ्चवितस्तिः . %% पाश् . अकालवाचि सप्तम्यन्तम् एषु परेषु प्रकृत्या . साङ्काश्यसिद्धः आतपशुष्कः भ्राष्ट्रपक्वः चक्रबन्धः . काले तु पूर्वाह्णसिद्ध इत्यादौ न . परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु पाश् . एते प्रकृत्या वर्ज्यमानाहोरात्रावयववाचिनि परे . परित्रिगर्तं वृष्टोदेवः . प्रतिपूर्वाह्णम् . प्रत्यपररात्रम् . उपपूर्वरात्रम् . अपत्रिगर्तम् . %% इति बहुब्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् सिश् कौश् . %% पाश् . बहुवचनान्तानां राजन्यानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या . शिनिवासुदेवाः . %% पाश् . द्वन्द्वे संख्यावाचि पूर्वपदं प्रकृत्या द्वादश त्रयोदश . %<आचार्योपसर्जनश्चान्तेवासी>% पाश् . द्वन्द्वे प्रागुक्तम् . पाणिनीयवौडीयाः %% पाश् . द्वन्द्वे एषां पूर्वपदं प्रकृत्या . ते च कार्तकौजपौ सावर्णिकमाण्डूकेयौ अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शौतिकाक्षपाञ्चालेयाः कटूकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौगाक्षाः स्त्रीकुमारम् मौदपैप्यलादाः . वत्सजरन्तः सौश्रुतपार्थवाः जरामृत्यू याज्यानुवाक्ये . %% पाश् . एषु परेषु महच्छब्दः प्रकृत्या . महाव्रीहिः %% सिश् कौश् . %% पाश् . क्षुल्लकवैश्वदेवम् महावैश्वदेवम् . क्षुधं लाति क्षुल्लः ततः कन् . %% पाश् उष्ट्रसादिः उष्ट्रवामिः . %% पाश् . गोसादः गोसादिः गोसारथिः . %% पाश् . एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या . 6 तश् . कुरुगार्हपतम् . %% वार्तिश् वृजिगार्हपतम् . कर्मश् रिक्तगुरुः . कर्मश् असूतजरती . कश् अश्लीलदृढरूपा . पारेवडवेव इवार्थे कश् विभक्त्यलोपश्च निश् . कश् वैतिलकद्रुः . कश् पण्यकम्बलाः . 6 तश् . दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ओषधिचन्द्रमाः आकृतिगणः . %% सिश् कौश् %% पाश् . चतुर्थ्यन्तार्थाय यत् तद्वाचिनि परे पूर्वपदं प्रकृत्या . 4 तश् . यूपदारु . %% पाश् . अर्थे परे चतुर्थ्यन्तं प्रकृत्या . देवार्थम् . %% पाश् . क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या . 4 तश् गोहितम् . %% पाश् . क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या . श्रेणिकृताः पूगकृताः श्रेण्या कृतमित्यादौ न . निष्ठान्तस्यापि न, कृताकृतम् . %% पाश् . अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या . कष्टं श्रितः कष्टश्रितः . ग्रामगतः %% वार्तिश् . नेह सुखप्राप्तःकष्टाश्रितः . %% पाश् . कर्मवाचकक्तान्ते परे तृतीयान्तं प्रकृत्या . रुद्रहतः महाराजहतः . कर्मणि किं रथेनायातः रथायात इत्यादौ न . %% पाश् . कर्मार्थक्तान्ते परेऽव्यवहितोगतिः प्रकृत्या . पुरोहितम् . व्यवधाने तु न अभ्युद्धृतः . %% पाश् . तकारादौ निति तुशब्दभिन्ने कृति परे गतिरनन्तरः प्रकृत्या . %% कृत्स्वरापवादः . तौ तु न, आगन्तुः . %% पाश् तवै प्रत्ययान्तस्यान्त उदात्तः गतिश्चानन्तरः प्रकृत्या तच्च युगपत् . अन्वेतवै . अनिगन्तोऽञ्चतौ वप्रत्यये पाश् . अनिगन्तगतिर्वप्रत्ययान्ताञ्चतौ पर प्रकृत्या . %% %% पाश् . तस्मिन् परे न्यधी गती प्रकृत्या . न्यङ् अध्यङ् . %<ईषदन्यतरस्याम्>% पाश् . ईषत्कडारः . ईषद्भेद इत्यादौ तु कृत्स्वरएव . %% पाश् . वा प्रकृत्या . द्विसुवर्णधनं कर्मधारयः . %% पाश् . प्रथमः प्रकृत्या नूतनत्वे . प्रथमवैयाकरणः . सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः . मुख्यार्थत्वे तु न . %% पाश् . वा प्रकृत्या . कतरकठः . %<आर्योब्राह्मणकुमारयोः>% पाश् . कर्मश् प्रकृत्या . आर्यब्राह्मणः आर्यकुमारः . %% पाश् . राजव्राह्मणः राजकुमारः . %<षष्ठी प्रत्येनसि>% पाश् षष्ठ्यन्तोराजा प्रत्येनसि परे वा प्रकृत्या . राजप्रत्येनाः . कर्मश् न . %% पाश् . क्तान्ते परे नित्यार्थे समासे पूर्वं प्रकृत्या . नित्यहसितः %% पाश् . वा प्रकृत्या . ग्रामनापितः . अशिल्पिनि न, ग्रामरथ्या . %% पाश् . शिल्पि वाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या . राज नापितः राजकुलालः . अशिल्पिनि तु राजहस्तीत्यादौ न . एवम् अन्तोदात्ततापवादं पूर्वपदप्रकृतिस्वरमभिधाय आद्युदात्तस्वरमपि तदपवादतयाऽभिदधे . %<आदिरुदात्तः>% पाश् . adhikàrã'yam . %% पाश् सप्तम्यन्तं हारिवाचि च आद्युदात्त स्यात् धर्म्ये परे अहरणे . देयं यः स्वीकरोति स हारीत्युच्यते धर्म्यमित्याचारनियतं देयम् . मुकुटेकार्षापणम् . हलेद्विपदिका . संज्ञायामिति सप्तमीसमासः कारणाम्नि चेत्यलुक् . याज्ञिकाश्वः वैयाकरणहस्ती . क्वचिदयमाचारः मुकुटादिषु कार्षापणादि भृतित्वेन देयम् याज्ञिकादीनां त्वश्वादिरिति तत्र याज्ञिकादीनां धर्म्यरूपदेयस्य स्वीकारित्वात् याज्ञिकादिपदस्यो दात्तत्वम् . बीजनिषेकादुत्तरकालं देहपुष्ट्यर्थं यद्दीयते तद्धरणं तस्मिन् परे न . वाडवहरणम् . वङवाया अयं वाडवः तस्मिन् हरणमित्यर्थः . परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते इत्यहरणनिषेधेन ज्ञापितम् . %% पाश् . युक्तवाचिनि समासे पूर्बमाद्युदात्तम् . गोवल्लवः . कर्तव्ये तत्परश्चेह युक्तः . %% पाश् . अध्यक्षे परे प्रागुक्तं वा . गवाध्यक्षः . %% पाश् . पापनापितः . पापाणके इति प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न . %% पाश् . क्षेपे गम्ये एषु पूर्वपदमाद्युदात्तं स्यात् . तत्र गोत्रे भार्यासौश्रुतः . सुश्रुतापत्यस्य भार्यप्रधानतयेह क्षेपः . अन्तेवासिनि . कुमारीदाक्षाः ओदनपाणिनीयाः . कुमार्यादिलाभका मनयैव दाक्ष्यादिप्रोक्तशास्त्राध्यायिनां क्षेपः . भिक्षामाणवः भिक्षां लस्येऽहमिति माणवः इति क्षेपः . भयब्राह्मणः भयेन ब्राह्मणः सम्पद्यते इति क्षेपः . %% पाश् मधुमैरेयः मधुनो मद्याङ्गत्वात् तत्परे तथात्वम् . %% पाश् . भिक्षादयोऽन्नविशेषाः कंसादिरूपपात्रस्य तदर्थत्वात् तत्परे भिक्षादीनां प्रागुक्तम् . भिक्षाकंमः भाजीकंसः . %% पाश् . उपमानवाचिषु एषु पूर्वपदमाद्युदात्तम् . धान्यगवः धान्यं गौरिवेति वाक्ये गवाकृत्या सन्निविशेतं धान्यं धान्यगवः . गोविडालः . तृणसिंहः सक्तुसैन्धवः . %% पाश् . अकान्ते परे जीविकार्थवाचिनि समासे पूर्वपदमाद्यु दात्तम् . दन्तलेखकः . दन्तलेखनेन जीविवावान् . %% पाश् . प्राच्यानां क्रीडावाचिनि समासे अकान्ते परे प्रागुक्तम् . उद्दालपुष्पभञ्चिका . %% पाश् . अणन्ते परे नियुक्तवाचिनि समासे प्रागुक्तम् . छत्रधारः . %<शिल्पिनि चाकृञः>% पाश् . शिल्पिवाचिनि अकृञः पराणन्ते परे प्रागुक्तम् . तन्तुवायः . अशिल्पिनि तु न, कुशलावः . कृञोऽपि न कुम्भकारः . %% पाश् . अणन्ते प्रागुक्तम् . तन्तुवायो नाम लूताकृमिः . अकृञ इत्येव रथकारोनाम ब्राह्मण इत्यत्र न . %% पाश् . गोपालः तन्तिपालः यवपालः . अनियुक्तार्थोऽयमारम्भः नियुक्ते तु पूर्वेण सिद्धः . %<णिनि>% पाश् . णिन्यन्ते परे प्रागुक्तम् . पुष्पहारी . %% पाश् . उप मानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् . उष्ट्र क्रोशी ध्वाङक्षरावी . अशब्दार्थे तु वृकवञ्चीत्यादौ न . प्रकृतिग्रहणेन उपसर्गेण शब्दार्थत्वे गर्दभोच्चारीत्यादौ न . %% पाश् . एते आद्युदा त्ताः . युक्तारोही आगतरोही आगतयोधी आगतपञ्ची आगतनन्दी आगतप्रहारी . आगतमत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् पात्रेसम्भितादयश्च युक्तारोह्यादिः . %% पाश् . जे परे एतानि आद्युदात्तानि . दीर्घजः काशज इत्यादि . %% पाश् . बह्वचः पूर्बस्यान्त्यात् पूर्वपदं जे परे आद्युदात्तम् . उपसरजः . आमलकीजः . %% पाश् . ग्रामे परे अनिवसद्वाचि पूर्वपदमाद्युदात्तम् . मल्लग्रामः, (मल्लसमूहः) देवग्रामः (देवस्वामिकः ग्रामः) . निवसतस्तु दाक्षिग्राम इत्यादौ न . %% पाश् घोष इत्येवमादिषु चोत्तरपदेषु पूर्बपदमाद्युदात्तं स्यात् . घोष कट बल्लभ ह्रद वदरी पिङ्खल पिशङ्ग माला रक्षा शाला कूट शाल्मली अश्वत्य तृण शिल्पी मुनि प्रेक्षा घोषादि . दाक्षिघोषः . %% पाश् . छात्रिशाला व्याडिशाला . ते च छात्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि . %% पाश् . प्रस्थपरे अवृद्धं (यस्याद्यचः वृद्धिर्न) तादृशपूर्वषदमाद्युदात्तं न तु कर्क्यादीनाम् . इन्द्रप्रस्थः . वृद्धस्य तु दाक्षिप्रस्थ इत्यादौ न . कर्क्यादयश्च कर्की मघ्नी मकरी कर्कन्धु शमी करीर कन्दुक कवल वदरी . %% पाश् . वृद्धार्थमिदम् . मालाप्रस्थम् . मालादयश्च . माला शाला शोणा द्राक्षा स्राक्षा क्षामा काञ्ची एक काम . %% पाश् . ब्रद्यनगरम् . महन्नवयोस्तु महानगरं नवनगरमित्यादौ न . उदीचान्तु कार्तिनगरमित्यादौ न . %% पाश् . अर्मे परे द्व्यच्कं त्र्यच्कं वाऽवर्णान्तं पूर्वपदमाद्युदात्तं स्वात् . गुप्तार्मम् . कुक्कुटार्मम् . अनवर्णस्य वृहदर्ममित्यादौ न . अधिकाच्केऽपि कपिञ्जलार्ममित्यादौ न . अमहवन्नमित्येव तेन महार्मम् नवार्ममित्यादौ न . %% पाश् . अर्मे एतानि नाद्युदात्तानि . भूतार्मम् . एवं समासे पूर्वपदस्य आद्युदात्तनामाभिधाय त स्यैव अन्तोदात्तताऽपि तत्र उक्ता यथा %% पाश् अधिकारोऽयं प्रागुत्तरपदादिग्रहणात् . %% पाश् . सर्वशब्दरूपं पूर्वपदमन्तोदात्तं स्यात् गुणसाकल्ये गम्ये . मर्वश्वेतः सर्वमहान् . श्वेतत्वमहत्त्वगुणाभ्यां कृत्स्नव्यापकताद्योतनादस्य तथात्वम् . सर्वसौवर्ण इत्यादौ तु गुणेन व्याप्त्यभावान्न . अप्ताकल्ये तु सर्वेषां श्वेततरः सर्वश्वेत इत्यादौ तरलोपे न . %% पाश् . एतयोः पूर्बमन्तोदात्तम् . अञ्जनागिरिः मौण्डिनिकायः . असंज्ञायान्तु परमगिरिः ब्राह्मणनिकाय इप्यादौ न . %% पाश् . कुमारीपरे पूर्वपदमन्तोदात्तम् वयसि . वृद्धकुमारी जरत्कुमारी . कुमारीशब्दः पुंसा सह सङ्गमाभाववतीपरः वृद्धादिसामानाथिकरण्यात् वयोवाचित्वमत्र . अवयसि तु परमकुमारी त्यादौ न . %% पाश् अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वपदमन्तोदात्तम् . गुडोदकम् . गुडमिश्रितमुदकमित्यर्यः स्वरे कृतेऽत्र एकादेशे स्वरितोवानुकात्ते पदादाविति पक्षे स्वरितः . अमिश्रे तु शीतोदकम् इत्यादौ न . %% पाश् द्विगावुत्तरपदे कतुवाचिनि समासे प्रागुक्तम् . गार्ग्यत्रिरात्रः . अद्विगौ तु अतिरात्र इत्यादौ न %% पाश् क्लीवान्त सभापरे प्रागुक्तम् . गोपालसभम् . अक्लीवे राजसभेत्यादौ न . तत्पुरुषस्यैव ग्रहणं तेन रमणीयसभं ब्राह्मणकुलमित्यादौ न . %% पाश् . देवदत्त पुरम् . नान्दीपुरम् . अप्राचि तु शिवपुरमित्यादौ न . %% पाश् . अरिष्टपुरम् . गौडपुरम् . पूर्वग्रहणात् अरिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि स्यात् . %% पाश् . पुरे परे एतानि नान्तो दात्तानि . हास्तिनपुरम् . फलकपुरम् . सार्देयपुरम् . %% पाश् कुसूलबिलम् . कूपबिलमित्यादि %% पाश् . एषु परेषु दिग्वाचकशब्दाः अन्तोदात्ताः . पूर्वेषुकामशमी . अपरकृष्णमृत्तिका . पूर्वपञ्चालाः पूर्वचानराटम् . इह पूर्वकालवाचित्वेऽपि पूर्वादेः दिशि दृष्टत्वाद्दिक्छब्दत्वम् %<आचार्योपसर्जनश्चान्तेवासिनि>% पाश् आचार्योपसर्जने अन्तेवासिनि परे दिक्छब्दाः अन्तोदात्ताः . पूर्वपाणिनीयाः आचार्येत्युक्तेः पूर्बान्तेवासीत्यादौ न . %% पाश् . उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दः दिक्शब्दश्चान्तोदात्तः . सर्वपाञ्चालः पूर्वपाञ्चालः . %% पाश् . बश् ब्रीश् विश्वशब्दः पूर्वपदमन्तोदात्तं संज्ञायाम् . पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः . विश्वकर्मा विश्वदेवः . कर्मश् विश्वेदेवा इत्यादौ न . अव्ययीभावात् बहुब्रीहावित्यधिकारः . %% पाश् . एषु परेषु पूर्वपदमन्तोदात्तं स्यात् बहुव्रीहौ . वृषोदरः हर्यम्बः महेषुः . %% पाश् . निन्दने गम्ये प्रागुक्तम् . घटोदरः कटुकाश्वः चलाचलेषुः . अनुदर इत्यत्र नञ्सुभ्यामिति पूर्वप्रतिप्रतिषेधेन भवति सिश् कौश् . %% पाश् . गार्गीबन्धुः . %% पाश् . निष्ठान्तमुपसर्ग पूर्वपदमन्तोदात्तं वा . प्रधौतपादः . एवं समासे आदिपदस्याद्यन्तोदात्ततां विधाय उत्तरपदस्याद्युदात्ततामाह यथा . %% पाश् . उत्तपदाधिकारः आपादान्तम् . आद्यधिकारस्तु प्रकृत्या भगालमित्यवधिकः . %% पाश् . वर्णबाचिनः लक्षणवाचिनश्च परः कर्णशब्दः आद्युदात्तो बहुब्रीहौ . शुक्लकर्णः शङ्कुकर्णः . अन्यस्मात्तु शोभनकर्ण इत्यादौ न . %% पाश् . उत्तरपदस्थं कर्ण आद्युदात्तः . मणिकर्णः गोकर्णः . %% पाश् . संज्ञौपम्ययोर्बहुब्रीहौ . संज्ञायाम् शिति कण्ठः काण्डपृष्ठः सुग्रीवः नाडीजङ्घः . औपम्ये खरकण्ठः गोपृष्ठः अश्वग्रीवः गोजङ्घः . %<शृङ्गमवस्थायाञ्च>% पाश् . अबस्थायाम् उद्गतशृङ्गः द्व्यङ्गुलशृङ्गः अत्र शृङ्गोद्गमनादिना वयो ज्ञाप्यते . संज्ञायाम् ऋष्यशृङ्गः . औपम्ये मेषशृङ्गः . %% पाश् . नञः पराएते आद्युदात्ता बहुश् . अजरम् . अमरम् . अमित्रम् अमृतम् . %% पाश् . सोः परे लोमोषसी त्यक्त्वा मन्नन्तमसन्तं चाद्युदात्त बहुश् . सुकर्माणः सुयुजः . सुमनाः सुब्रह्मा सुवर्चाः सुपेषसः . लोमोषसोस्तु सुलोमा सूषा इत्यादौ न . %% पाश् . सोः परे एते आद्युदात्ताः . सुक्रतुः सुप्रतोकः . क्रतु दृशीक प्रतीक प्रतूर्तिहव्यभग . %<आद्यु दात्तं द्व्यच छन्दसि>% पाश् . यदाद्युदात्तं द्व्यच् तत् सोरु त्तरं बहुव्रीहौ तथैव स्यात् वेदे लोके तु न . स्वश्वाः सुरथाः . आद्युदात्तं किम् सुबाहुः . द्व्यच् किं सुगुः सहिरण्य इत्यादौ न . %% पाश् . वेदे सुवीरः सुवीर्यः लोके तु न . अत्र वीर्यग्रहणादन्यत्र वीर्यशब्दस्य यदन्तत्वेऽपि यतोनावैत्याद्युदात्तं नेति ज्ञापितम . %% पाश् . बहुब्रीह्यधिकारोनिवृत्तः . अव्ययीभाव कूलादीन्याद्युदात्तानि स्युः . उपकूलम् उपतीरम् उपशालम् . उपाक्षं सुषमम् निःषमम् . तिष्ठद्ग्वादिश् सश् . %% पाश् . द्धिगौ एतानि आद्युदात्तानि . द्विकंसः द्विमन्थः द्विशूर्पः द्विपाय्यम् द्विकाण्डम् . %% पाश् . क्लीवशालान्ते तत्पुरुषे उत्तरपदमाद्युदात्तम् . ब्राह्मणशालम् . %% पाश् . क्लीवलिङ्ग कन्थान्तस्तत्पुरुषः प्राग्वत् . सौशमिककन्थम् . %<आदिश्चिहणादीनाम्>% पाश् . कन्थान्ते तत्पुरुषे क्लीवलिङ्गे चिहणादीनामादिरुदात्तः . न तु कन्थाशब्दरूपस्योत्तरपदस्य पूर्वापवादः . चिहणकन्थम् . चिहणादिश्च चिहण मडर मद्रुमर वैतुल पटत्क वैडालिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण . %% पाश् . निन्दायां चेलादीन्युत्तरपदान्याद्युदात्तानि . पुत्रचेलम् . नगरखेटं दधिकटुकम् . प्रजाकाण्डम् . चेलादिसादृश्येन पुत्रादीनां निन्दा व्याघ्राश् सश् . %% पाश् . उत्तरपदस्थमुपमानं चीरम् आद्युद्यत्तम् . वस्त्रं चीरमिव वस्त्रचीरम् . अनौपम्ये तु परमचीरम् इत्यादौ न . %% पाश् मिश्रार्थे समासे उत्तरपदस्थानामेषां प्राग्वत् . घृतपललं घृतसूपः घृतशाकः . भक्ष्येण मिश्रीकरणमिति समासः . अमिश्रे तु परमपललमित्यादौ न . %% पाश् . उत्तरपदस्थानामेषामादिरुदात्तः संज्ञायाम् . दाक्षिकूलम् . शाण्डिसूदम् . दाण्डायनस्थली . दाक्षिकर्षः ग्रामभेदस्य एताःसज्ञाः . असंज्ञायां तु परमकूलमित्यादौ न . %% पाश् . ब्राह्मणराज्यम् कर्मधारये तु परमराज्यमित्यादौ न . %% पाश् . अकर्मघारय इत्येव . अर्जुनवर्ग्यः वासुदेवपक्ष्यः कर्मधाश् परमवर्ग्य इत्यादौ न . वर्ग्यादिश्च दिगाद्यन्तर्गणः तच्छब्दे दृश्यः . %% पाश् . पुंशब्देभ्यः परः पुत्र आद्युदात्तस्तत्पुरुषे . दासकिपुत्रः माहिषपुत्रः . स्त्रीभ्यस्तु दाक्षीपुत्र इत्यादौ न . %% पाश् . एभ्यः पुत्रोनाद्युदात्तः . आचार्यपुत्रः उपाध्यायपुत्रः . राजपुत्रः ईश्वरपुत्रः नन्दपुत्रः . ऋत्विक्पुत्रः याजकपुत्रः . संयुक्ताः संम्बन्धिनः . श्यालपुत्रः . ज्ञातिपुत्रः भ्रातुष्पुत्रः . %% पाश् . एतानि प्राणिमिन्नषष्ठ्यन्तात् पराण्याद्युदात्तानि तत्पुरुषे . मुद्गचूर्णम् . प्राणिनस्तु मत्स्यचूर्णमित्यादौ न . चूर्णादयश्च . चूर्ण करिव करिष शाकिन शाकट द्राक्षा तूल कुन्दम दलप चमसी चक्वन चौल . %<षट् च काण्डादीनि>% पाश् . काण्ड चीर पलल सूप शाक कूल इत्येतानि षट् अप्राणिषष्ठ्यान्तात् आद्युदात्तानि . दूर्वाकाण्डं दर्भचीरम् तिलपललम् मुद्गसूपः मूलकशाकम् नदीकूलम् . %% पाश् . वनवाचिनि तत्पुरुषे कुण्डमाद्युदात्तम् . दर्भकुण्डम् कुण्डशब्दोऽत्र सादृश्ये . अथ उत्तरपदे प्रकृतिस्वरविधानसूत्राणि . %% पाश् . भगालवाच्युत्तरपदं ततपुरुषे प्रकृत्या . कुम्भीभगालम् . कुम्भीनदालम् कुम्भीदापालम् . मध्योदात्ताएते . प्रकृत्येत्यधिकारः अन्त इति यावत् . %<शितेर्नित्याबह्वच् बहुब्रीहावभसत्>% पाश् . शितेः परं नित्याबह्वच्कं प्रकृत्या बहुव्रीहौ . शितिपादः . शित्यंसः . पादः वृषाश् आद्युदात्तः अंसशब्दः नित्स्वरवान् . शितेराद्युदात्तत्वात् बहुव्रीहौ पूर्वपदप्रकृतिस्वरापवादेन उत्तरस्य प्रकृतिस्वरविधानात्तस्य बाधः . %% पाश् . एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे . गतेः, प्रकारकः प्रहरणम् . कारकात् इध्मप्रव्रश्चनः . उपपदात् उच्चैःकारम् . ईषत्करः . शेषषष्ठोसश् तु देवस्य कारकः देवकारक इआत्यादौ न . %% पाश् . एषु पूर्वोत्तर पदे युगपत् प्रकृत्या . वनस्पतिः वृहस्पतिः . ते च बनस्पति वृहस्पति शचीपति तनूनपात् नराशंस शुनःशेफ शण्डामार्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्यू . %% पाश् . उभे युगपत् प्रकृत्यास्तः . इन्द्रावरुणौ . %% पाश् . पृथिव्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तन्न . %% पृथिव्यादौ तु द्यावापृथिव्यौ इत्यादौ स्यादेव . तत्र निश् आद्युदात्तः द्यावा, पृथिवीत्वन्तोदात्तः . एवं रुद्रसौमौ इन्द्रापूषणौ इत्यादौ . अथोत्तरपदे अन्तोदात्तताविधायकसूत्राणि यथा %% पाश् . अधिकारोऽयम् . %% पाश् थ, अथ, घञ्, क्त, अच्, अप् इत्र, क, एतदन्तानाम् उत्तरपदस्थानां गतिकारकोपपदात् परेषामन्त उदात्तः . तत्र थ अपभृथः . अथ आवसथः . घञ् प्रभेदः . क्त पुरुष्टुतः . अच् प्रक्षयः . अप् प्रलवः प्रस्तवः . इत्र प्रलवित्रम् . क गोवृषः मूलश् क . गतिकारकोपदमिन्ने तु सुस्तुवैत्यादौ न सोः पूजार्थत्वेन गतित्वाभावात् . %% पाश् . सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् . सुकृतम् शशप्लुतः . %% पाश् . गतिकारकोपपदात् क्तान्तमन्तोदात्तं न तु आचितादौ . %% आचितादौ न . आचितादयश्च 6 39 पृश् दर्शिताः . %% असंज्ञार्थमारम्भः . प्रवृद्धं यानं प्रवृद्धोवृषलः . प्रयुतासूष्णवः . आकर्षे अवहितः (अवहितो भोगेषु) . खट्वारूढः कविशस्तः आकृतिगणोऽथम् . प्रवृद्धयानम् . अप्रवृद्धो वृषकृतो रथः . %% पाश् . कारकपदादुत्तर पदपदस्थयोर्दत्तश्रुतशब्दयोरेव संज्ञायामन्तोदात्तः आशीर्वादे गम्ये . देवदत्तः विष्णुश्रुतः . अनयोरेवेति नियमात् देवपालित इत्यादौ न . %% पाश् . इत्थम्भूतेन कृतमित्यस्मिन्नर्थे यः समासः कृतः ततःक्तान्तमुत्तरपदमन्तोदात्तम् . सुप्तप्रलपितम् . अत्रकृतमिति सामान्यक्रियावाचि . तृतीया कर्मणीत्यस्यापवादः . %% पाश् . कारकात् परमनप्रत्ययान्तं भाववचनं कर्मवचनञ्चान्तोदान्तम् . भावे पयःपानम् . कर्मणि राजभोजनाः शालयः . %% पाश् . कारकात् पराण्येतानि तत्पुरुषेऽन्तोदात्तानि . कृत्खरापवादः . . मन् रथवर्त्म . क्तिन् पाणिनिकृतिः . करणे ल्युट् छन्दोव्याख्यानम् . तेन न पूर्बेण गतार्थः . राजशयनम् राजासनम् अश्वस्थानम् एषु आधारे ल्युट् . ब्राह्मणयाजकः . याजकादिश्च याजकादिशब्दे वक्ष्यते गोक्रीताः . क रकभिन्नात्तु प्रभूतिः सङ्गतिः इत्यादौ तादौ नितीति स्वरः . %% पाश् . अन्तोदात्तम् . अध्ययनपुण्यम् . तृतीयातत्पुरुषे तु वेदपुण्यमित्यादौ न . %<ऊनार्थकलहं तृतीयायाः>% पाश् . तृतीयायाः परावेतौ अन्तीदात्तौ तत्पुरुषे . माषोनम् माषविकलम् . वाक्कलहः . तृतीयापूर्वपदप्रकृतिस्वरापवादः . अर्थेति स्वरूपग्रहणं तेन धान्यार्थ इत्यत्रापि अर्थशब्दस्य तथात्वम् . ऊनशब्देन तदर्थग्रहणमिति केचित् . %% पाश् . तृतीयायाः परम् अनुपसर्गं मिश्रं प्राग्वत् . तिलमिश्रम् सर्पिर्मिश्रम् . मिश्रग्रहणेऽन्यत्र सोपसर्गस्य ग्रहणमिति अनुपसर्ग विशेषणात् ज्ञापितम् . सन्धौ तु ब्राह्मणमिश्रो राजा इत्यादौ न, ब्राह्मणैः सह ऐकार्थ्यमापन्न इत्यर्थः . %% पाश् . सम्पाद्याद्यर्थतद्धितान्तागुणनिषेधार्थकनञः परेऽन्तोदात्ताः . न कर्णवेष्टनाभ्यां सम्पादितं मुखं भवति अकार्णवेष्टनिकम् . न च्छेदमर्हति अच्छेदिकः . न वत्स्वेभ्योहितः अबत्सीयः . न सन्तापाय प्रभवति असन्तापीयः . %% पाश् . तदर्थार्थभिन्नौ ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्थस्य गुणनिषेधार्थात् नञः परस्यान्त उदात्तः . पाशानां समूहः पाश्या न पाश्या अपाश्या . अदन्त्यम् . तदर्थार्थान्ते तु अपाद्यमित्यादौ न . यतः तानुबन्धस्य ग्रहणात् इतरानुबन्धस्य यस्य अवामदेव्यमित्यादौ न . अत्र वामदेव ड्ड्यड्ड्याविति ड्यत् ड्य वा . %% पाश् . अजन्तं कान्तञ्च नञः परमन्तोदात्तमसामर्थ्येगम्ये . अपचः पक्तुं न शक्तः . अलिखः . सामर्थ्येतु अपचोदीक्षित इत्याद्रौ न . दीक्षितस्य न पाकासामर्थ्यं किन्तु निषेधादपचत्वम् . %<आक्रोशे च>% पाश् . नञः परावच्कान्तावन्तोदात्तौ क्षेपे . अपचोजाल्मःपक्तुं न शक्नोतीत्येवमाक्षिप्यते . अक्षिपः . %% पाश् . नजः परमन्तोदात्तं संज्ञायाम् क्षेपे . अदेवदत्तः %% पाश् . नञः परे एतेऽन्तोदात्ताः स्युः . कृत्य अकर्तव्यः . उक अनागामुकः . इष्णुच् अनलङ्करिष्णुः . खिष्णुचोऽपि . अनाढ्यम्भविष्णुः . अचारुः . चार्वायदश्च चारु साधु यौधकि अनङ्गमेजय वदान्य अकस्मात् (वर्तमानवर्धमानत्वरमाणध्रियमानह्रियमाणरोचमानशोभमानाःसंज्ञायाम्) (विकारसदृशे व्यस्तसमस्ते) गृहपति गृहपतिक (राजाह्नोश्छन्दसि) अराजा अनहः . भाषायां तु अव्ययस्वरः . %% पाश् . तृन् अकर्ता . अनन्नम् . अतीक्ष्णम् अशुचिः . पक्षे अव्ययस्वरः . %% पाश् . एभ्य एतयोरन्त उदात्तः बहुव्रीहौ . इदं प्रथमं यस्य इदं प्रथमः . एवम् एतद्द्वितीयं तत्पञ्चमम . द्रव्यगणने तु अयं प्रथमः प्रधानं येषां ते इदंप्रथमा इत्यादौ न . बहुव्रीहावित्यधिकारः . %% पाश् . द्विस्तना चतुःस्तना . %% पाश् . %% . पक्षे न %% पाश् . देवमित्रः कृष्णाजिनम् . असंज्ञायां प्रियमित्रः इत्यादौ न . %<ऋषिप्रतिषेधोमित्रे>% वार्तिश् . विश्वामित्र ऋषिः अत्र न . %% पाश् . व्यवधायकात् पर मन्तरमन्तोदात्तम् . वस्त्रान्तरः . %% पाश् . गौरमुखः . अस्वाङ्गे तु दीर्घमुखा शाला इत्यादौ न . %% पाश् . एभ्यः परं मुखंनान्तोदात्तम् तेन पूर्वपदप्रकृतिस्वरः . उच्चैर्मुखः . प्राङ्मुस्वः गोमुखः . गोमष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोबाध्यते पुरस्तादपवादन्यायात् . %% पाश् . निष्ठान्तादुपमावाचिनश्च परं स्वाङ्गं मुखं वान्तोदात्तम् . प्रक्षालितमुखः पक्षे निष्ठोपसर्गेति पूर्वपदान्तीदात्तत्वम् . पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति . सिंहमुखः . पक्षे पूर्वपदप्रकृतिस्वरः . %% पाश् . सारङ्गजग्धः मासभूतः सुखभूतः . सुख दुःख तृप्त कृच्छ्र अस्त्र आस्त्र अलीक प्रतीप करुण सोद इत्येतानि सुखादीनि . आच्छादनात्तु वस्त्रच्छन्न इत्यादौ न . कुण्डकृतः कुण्डमितः कुण्डप्रतिपन्न इत्यादौ च न . वा जाते पाश् . एभ्यो जातिशब्दोऽन्तोदात्तः . दन्तजातः मासजातः . पक्षे पूर्वपदप्रकृतिस्वरः %% पाश् . आभ्यां परमन्तोदात्तं वहुव्रीहौ . अव्रीहिः सुमाषः . %% पाश् . नञ् सुभ्यां परमुत्तरपदस्य पूर्वमुदात्तं कपि परे . अब्रह्मबन्धुकः . सुकुमारीकः . %% पाश् . ह्रस्वान्ते उत्तरपदे समासे अन्त्यात् पूर्वपदमुदात्तं नञ्सुभ्यां बहुव्रीहौ . अव्रीहिकः सुमाषकः . %% पाश् . उत्तरपदार्थे बहुत्ववाचिनोबहोः परस्य पदस्य नञः परस्येव स्वरःस्यात् . बहुब्रीहिकः बहुमित्रः . अबहुत्वे तु बहुषु मानोऽस्य बहु मान इत्यादौ न . %% पाश् . अवयर्ववाचिवो बहोः परे गुणादयोनान्तोदात्ताः बश् व्रीश् . बहुगुणा रज्जुः . बह्वक्षरं पदम् . गुणादयश्च गुण अक्षर अध्याय सूक्त छन्दः मान . गुणादिराकृतिगणः . अनवयवे तु अध्ययनश्रुतसदाचारादिगुणपरत्वे बहुगुणोद्विज इत्यादौ न . %% पाश् . प्रपृष्ठः . अध्र वे तु उद्बाहुरित्यादौ विपर्शुरित्यादौ च न . %% पाश् . समासमात्रे उपसर्गात् परं वनमन्तोदात्तं स्यात् . प्रवणम् . %% पाश् . अन्तर् शब्दात् परं वनमन्तोदात्तम् समासमात्रे . अन्तर्वणोदेशः . %% पाश् . उपसर्गादन्तशब्दोऽन्तोदात्तः . पर्यन्तः समन्तः . %% पाश् . न्यन्तः व्यन्त इत्यादौ न . पूर्बपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यण इति स्वरितः . %% पाश् . परेः परम् अभितौभयतो भावि कूलादि, मण्डलं चान्तोदात्तम् . परिकूलम् परिमण्डलम् . %% पाश् . प्रगृहम् . स्वाङ्गे तु प्रपदमित्यादौ न %% पाश् . निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्येष दुस्तरीप निस्तरीक निरजिन उदजिन उपाआजिन (परेर्हस्तपादकेशकर्षाः) निरुदकादिराकृतिगणः . एतानि अन्तोदात्तानि . निरुदकम् . %% पाश् . अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थमारम्भः . अभिमुखा शाला . %% पाश् . अपमुखम् अत्रापि पूर्ववदारम्भः . अपमुखा शाला %% पाश् . अपादिमान्यन्तोदात्तानि . अपस्फिगम् अपपूतम् . अपाञ्जः . अपाध्वा समासान्तविधेरनित्यत्वात् नेह समाश् . अपकुक्षि . अपसीरम् अपहलम् . अपनाम . स्फिगादिग्रहणमबहुब्रीह्यर्थम् अध्रुवार्थमस्वाङार्थञ्च . %% पाश् . अध्यरूढोदन्तोऽधिदन्तः दन्तस्योपरिजातोदन्त इत्यर्थः . अनुपरिस्थे अधिकरणमित्यादौ न . %% पाश् . अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् . अनुगतोज्येष्ठम् अनुज्योष्टैत्यादि . अत्र पूर्बपदार्थप्राधान्यात् ज्येष्ठशब्दस्याप्रधानत्वम् . अनुगतः कनीयान् प्राश् सश् . अनुकनीयान् . अत्र उत्तरपदार्थप्राघान्यम् . प्राधान्यार्थमेव कनीयसः पृथग्ग्रहणम् . %% पाश् . अनोः परः अन्वादिष्टवाची पुरुषः अन्तोदात्तः . अन्वादिष्टः पुरुषः प्राश् सश् . अनुपुरुषः . %% पाश् . अतेः परमकृदन्तं पदं पदशब्दश्चान्तोदात्तः . अत्यङ्कुशोनागः . अतिपदा गायत्री . कृत्पदे तु अतिचार इत्यादौ न . %% वार्तिश् . प्रादिभ्योधातुजस्य वा चोत्तरपदलोप इति अत्यादयः क्रान्त्याद्यर्थे द्वितीयययेति यत्र धातुलोपस्तत्रेवायं स्वरः . तेन शोभनोगार्ग्यः प्राश् सश् . अतिगार्ग्यः अत्र न . अतिक्रान्तः कारुकम् . आतिकारुक इत्यत्रापि स्यात् कारुकशब्दस्य कृदन्तत्वेऽपि धातुलोपएव कृदन्त निय मनात् अतिकार इत्यादौ तु थातुलोपभावान्नेति भेदः . %% पाश् . निधानमप्रकाशः तद्भिन्ने प्रकाशार्थे नेरुत्तरपदमन्तोदात्तम् . निमूलम् न्यक्षम् . निधाने तु निहितो दण्डः निदण्ड इत्यादौ अप्रकाशितः गुप्तोदण्ड इत्यर्थके न . %% पाश् . प्रतिगतोऽंशुः प्रत्यंशुः प्रतिजनः प्रतिराजा समासान्तविधेनित्यत्वान्न टच् . बह्वब्रीहौ तु न . अंश्वादयश्च 37 पृश् दर्शिताः . %% पाश् . उपात् परं द्व्यच्कमजिनञ्चान्तोदात्तम् न तु गौरादयः . ते च गौर तैष तैल लेट लोट जिह्वा कृष्णा कन्या गुध कल्प पाद . उपदेवः उपेन्द्रः उपाजिनम् . गौरादौ उपगौर इत्यादौ न . %% पाश् . आक्षेपे गम्ये सोःपरमन्तोदात्तम् . सुप्रत्यवसितः सुरत्रपूजार्थः वाक्यार्थस्तु निन्दा असूयथा तथाऽभिधानात् . %% पाश् . उत्पुच्छे शब्दे वान्तोदान्तः . उत्क्रान्तः पुच्छात्, पुच्छसुदस्यति उत्पुच्छयतेर्वा एरच् . उभयस्याप्यत्र ग्रहणम् . उत्पुच्छः . %% पाश् . आभ्यां परेष्वेषु अन्तोदात्तो वा बहुब्रीहौ . द्विपाद् त्रिपाद् . त्रिमूर्धा . ममासान्तविधेरनित्यत्वज्ञापकमिदम् . तत्पुरुषे तु द्वयोर्मूर्धा द्विमूर्धेत्यादौ न . %% पाश् . कृतसमासान्तसक्थस्य अक्रान्तात् परस्य वान्तोदात्तः . गौरसक्थः श्लक्ष्णसक्थः . क्रान्तात्तु चक्रसक्थ इत्यादौ न किन्तु षच्समासान्तस्य चित्त्वात् नित्यमन्तोदात्तता . %% पाश् . वेदे उत्तरपदस्थस्य शब्दस्यादि रुदात्तो बहुलम् . %% बहुलग्रहणात् %% वार्तिश् . इति समासस्वराः . एवमुदात्ते विहिते क्वचित्तस्य निघातेनानुदात्तता स्यात् तच्च निघातशब्दे सापवादं वक्ष्यते . %% माघः . %% साश् दश् 2 उक्ते (पूर्बपदलोपेन) नायकभेदे . भावे क्त . 3 दाने 4 वाद्यभेदे शब्दरश् 5 अलङ्कारभेदे पुश् . स च अलङ्कारशब्दे 396 पृष्ठे दर्शितः . कर्तरि क्त 6 महति 7 समर्थे 8 दातरि च त्रिश् . ## नश् नाटकभेदे . ## पुश् अन--घञ् ऊर्ध्वमानोऽस्य . ऊर्ध्वगतिशीले कण्ठादिदेशवर्तिनि प्राणवृत्तिभेदे वायौ . %% छाश् उश् . %<आपादतलादारभ्योर्ध्वमुत्क्रमात् उत्कर्षार्थञ्च कर्म कुर्वन्निति उदानः>% छाश् उपश् भाश् . पदार्थादर्शे योगार्णवे तत्स्थानाद्युक्तम् %% . सुश्रुते च %% छान्दोग्ये च भोजनस्याग्निहोत्रस्थानीयतया सम्पादनेन प्राणादिपञ्चकाहुतेर्नित्यं कर्तव्यता तत्फलञ्चोक्तम् यथा . %% . (तद्भाष्ये च आस्यस्य हूयतेऽस्मिन्नन्नमित्याहवनीयत्वमुक्तम्) आहुतिप्रकारः फलसहितो दर्शितो यथा . %% . ## पुश् उद् + आप--उन् . जरासन्धपौत्रे क्षतियभेदे . %% . हरिवश् 32 अश् . ## त्रिश् उद् + आ + रा--क . 1 दातरि, 2 महति, 3 सरले, 5 दक्षिणे, 5 गम्भीरे, 6 असाधारणे च . %% %% साकेतीपवनमुदारमध्युवास %% माघः . %<ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्बचः>% %% कुमाश् . ततो भावे ष्यञ् औदार्य नश् तल् उदारता स्त्री त्व उदारत्व नश् तद्भावे . ## उद् + आ + ç--अथिन् . ऊर्ध्वमागन्तरि . %% ऋश् 1, 187, 10, %% अथश् 4, 7, 3 . ## स्त्री उदारा धीः . 1 उत्कृष्टबुद्धौ उदारा धीर्यस्य . 2 उत्कृष्टबुद्धिमति त्रिश् धियः समग्रैः स गुणैरुदारधीः . रघुः . उदारा महती सर्वार्थविषयत्वात् धीर्यस्य . 3 विष्णौ पुश् . %% विष्णु सश् %% श्रुतेस्तस्य सर्वार्थविषयबुद्धिमत्त्वात्तथात्वम् . ## पुश् उद् + आ + वृत--घञ् . रोगभेदे तल्लक्ष्मादि सुश्रुते दर्शितं यथा अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः . अधश्चोर्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः . न वेगान् धारयेत्प्राज्ञो वातादीनां जिजीविषुः . वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः . व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते . क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् . तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम् . त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः . अपथ्यभोजनाच्चापि वक्ष्यते च तथापरः . आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् . कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरञ्च घोरम् . कुर्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषं मुखतः क्षिपेद्वा . आटोपशूलौ परिकर्तनञ्च सङ्गः पुरीषस्य तथोर्ध्ववातः 1 . पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते 2 नरस्य . मूत्रस्य वेगेऽभिहते 3 नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् . मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभिप्रदेशेष्वथ वापि मूर्ध्नि . आनद्धवस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः . मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् 4 पवनात्मकाः स्युः . श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः . आनन्दजं शोकसमुद्भवं वा नेत्रोदकं 5 प्राप्तममुञ्चतो हि . शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन . भवन्ति गाढं क्षवयोर्विघातात् 6 शिरोऽक्षिनासाश्रवणेषु रोगाः . कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः . उद्गारवेगेऽभिहते 7 भवन्ति जन्तोर्विकाराः पवनप्रसूताः . छर्देर्विघातेन 8 भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम् . मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च . शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे 9 . तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात् 10 कृशता च दृष्टेः . कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातात् 11 हृदये व्यथा च . श्रान्तस्य निश्वासविनिग्रहेण 12 हद्रोगमोहावथ वापि गुल्मः . जृम्भाङ्गमर्दो ङ्गशिरोऽक्षिजाड्यं निद्राभिघातादथ 13 वापि तन्द्रा . तृष्णादितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् . शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् . सर्वेष्वेतेषु %% . उद्न उदकस्यावर्तः . 2 जलस्य स्वतोभ्रमणे . 3 स्त्रीचिह्नरोगभेदे स्त्री सा च सुश्रुते दर्शिता यथा %% . %% . ## पुश् निमिवंश्ये नृपभेदे . %% रामाश् निमिवंशवर्णने . अयञ्च जनकः प्रसिद्धजनकाद्भिन्न एव तत्रैवान्ते %% दशरथं प्रति स्वकुलकीर्तने जनकोक्तौ अहं शब्देनात्मनः कीर्तनेन ततो भेदप्रतीतेः . ## पुश् उद् + अस--घञ् . 1 उत्पेक्षणे 2 निरसने 3 उपेक्षायाञ्च . ## त्रिश् उद् + आस--शानच् . 1 मध्यस्थे, 2 विवदमानयो रेकतरपक्षानवलम्बके, जिगीषोर्नृपतेः शत्रुमित्रभूमितो व्यवहिते परतरे, अरिशब्दे 355 पृश् दर्शिते %% इत्युक्त लक्षणे 3 राजभेदे . 4 उपेक्षके च %% गीताश् . ## पुश् उद् + आ + स्था--क्त . 1 द्वारप्राले 2 चरे 3 अध्यक्षे च हेमश् प्रव्रज्यारूढपतिते 4 प्रव्रज्यावसिते चरे च स च पञ्चविधचरान्तर्गतः . प्रव्रज्यावसितः प्रव्रज्यारूढपतित एव . तल्लक्ष्मादि %% इति मनुवचनस्य कुल्लूश् व्याख्यायाम् %% इति संक्षेपेणोक्त्वा . तत्र परमर्मज्ञः प्रगलभच्छात्रः कपटव्यवहारित्वात्कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात् %% विशेषेणोक्तम् . ## नश् उद् + à--हृ--भावे ल्युट् . एकदेशप्रसिद्ध्या सकलसिद्ध्यर्थं 1 कथने . कर्मणि ल्युट् . इष्टसिद्ध्यर्थमुच्यमाने 2 दृष्टान्ते, %% नैवश् प्रकृतसिद्ध्यर्थं निदर्शनरूपे 3 उपोद्घाते च . उदाह्रियेते व्याप्तिपक्षधर्मते येन करणे ल्युट् न्यायमते प्रतिवादिपराजयार्थं वादिना प्रयुक्तप्रतिज्ञादिपञ्चकान्तर्गते व्याप्तिपक्षधर्मताप्रदर्शके 4 वाक्यभेदे प्रतिज्ञादय गौश् सूश् वृत्त्योर्दर्शिता यथा %% . अनेन विभागेन प्रतिज्ञाद्यन्यतमत्वमिति लक्षणं सूचितम् अत्र च प्रतिज्ञादीनां पञ्चानामवयवत्वकथनाद्दशावयववादोव्युदस्त इति मन्तव्यं ते च भाष्ये दर्शिता यथा %% एते प्रतिज्ञादिसहिता दश व्याख्यातं चेदं तात्पर्यटीकायाम् %% वृत्तिः . तत्र उदाहरणलक्षणविभागौ तत्रैव दशितौ यथा %% såø . %% vçø . %% såø . तद्विपर्ययात् साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात्तथा च साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकोदाहरणं व्यतिरेक्युदाहरणं यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यन्नेवं तन्नैवं यथा घट इति . वाकारः प्रयोगमपेक्ष्य तथा चान्वय्युदाहरणं व्यतिरेक्युदाहरणं वा प्रयोक्तव्यतिमित्यर्थः वृश् . चिन्तामणिकृता तु तल्लक्षणादिकमुक्तं यथा हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायोदाहरणं तत्रानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वमुदाहरणत्वं सामान्यलक्षणम् साध्यसाधनसम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च विशेषलक्षणद्वयम् . न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु म दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्वत्रिकत्वात्, योयोधूमवान् सोऽग्निमानित्येव व्याप्तिप्रतीतेः . नापि प्रकृतानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपनायकं वचनं तत्, उपनयातिव्याप्तेः . उपनयाभिधानप्रयोजकजिज्ञासाजनकबाक्यमुदाहरणम् एतदेवान्वयव्यतिरेकिव्याप्तिविषयत्वविशेषित विशेषलक्षणद्वयमित्यन्ये, अत्र च व्यभिचारवारणाय वीप्सामाहुः यत्र च सामानाधिकरण्यादेव व्याप्तिस्तत्र न वीप्सा केबलान्वयिन्यभेदानुमाने च वीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वयं, वीप्सा च यत्पद, न तपदेऽपि विरुद्धरूपोपस्थितयोरपि तत्पदेन परामर्शाद्बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः यथा %% . दीधितिकृता तु निष्कृष्योक्तम् . इतरार्थान्वितस्वार्थाबोधकन्यायावयवत्वमुदाहरणत्वम् अन्वयव्याप्तियोधक तत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च विशेषलक्षणद्वयमिति . 4 कथाप्रसङ्गे च . %% कुमाश् %% मल्लिश् . भावे ल्युट् . 5 कथनमात्रे . 6 लक्षणसम्बद्धतया प्रामाणिकवाक्योपन्यासे च . ## पुश् उद् + आ + हृ--घञ् . उदाहरणार्थे . क्तिन् . उदाहृति तत्रार्थे उक्तौ च स्त्री . ## त्रिश् उद् + आ + हृ--क्त . 1 दृष्टान्ततयोपन्यस्ते, 2 कथिते च %<श्रुतान्वितो दशरथ इत्युदाहृतः>% भट्टिः . प्रामाणिकप्रयुक्ततया 3 उपन्यस्तेच . ## त्रिश् वद--क्त . 1 कथिते . %<श्रुतिस्मृत्युदितं धर्मम्>% मनुः भावे क्त . 2 कथने नश् %% नषश् उद्--इण्--क्त . 3 उत्थिते, %% नैषश् . 4 उदयं प्राप्ते %% श्रुतिः %% मनुः . %% स्मृतिः . %% . पारस्कश् उदयप्राप्तिश्च ग्रहादौ भूवृत्तपादान्तरितदेशोपरिस्थे एव भवति सा च दिवा न भवति सहस्नांशुकराभिभूतत्वेन दर्शनयोग्यचाभावात् . तथा च दर्शनयोग्ये ग्रहादौ तच्छब्दस्य वृत्तिः . %% नीलश् कश् %% इति व्याख्याने %% इति अर्धोदितव्यावृत्तिपरं वेति तिश् तश् उक्ते 5 मम्पूर्णोदिते च त्रिश् भावे क्तः . 6 राशीनामुदये उग्ने . कर्तरिक्त . उदयं प्राप्ते 7 राशी च . %% ज्योतिश् 8 नरपतिजयचर्योक्ते स्वरभेदे स च भुक्तावशिष्टःस्वरः यथा . %% . अधिकं चक्रशब्दे बालादिचक्रे बक्ष्यते . पञ्चस्वरोक्ते 9 स्वरभेदे च . तल्लेखन प्रकारश्च बालादिचक्रवत ज्ञेयः . तदप्युक्तं तत्रैव . तिथिः प्रतिपदादिश्च कुजादिर्वारनिर्णयः . नन्दा भदा जयारिक्ता पूर्णा चापि यथाक्रमम् . क्रमेणाङ्काः प्रदातव्या ग्राह्यश्चाङ्कसमुच्चयः . चन्द्राष्टौ 81 प्रथमे देया नगनागं 87 द्वितीयके . तृतीये चाग्निनवकं 93 चतुर्थे तु ग्रहग्रहाः 99 . पञ्चोत्तरशतं 105 देयम् क्रमेण पञ्चकोष्ठतः . अङ्कग्रहणन्तु %% . इत्यादि सप्तादिशून्यगणनार्थं, सप्तशून्यशब्दे विवृतिः . एतेषां पञ्चकोष्ठस्थवर्णादीनां संज्ञा तत्रैवोक्ता यथा %% सं ज्ञान्तरमपि तत्रैव जन्म कर्म च आधानं पिण्डं छिद्रं तथैव चेति उदिते विजयोनित्यं भ्रमिते लाभ एव च . भ्रान्ते तु सिद्धिमाप्नोति सन्ध्यास्ते मरणं स्मृतम् . यत्र नामाक्षरं प्राप्तं तत्रैव उदितस्वरः . 10 समृद्धे . %% याश् स्मृश् . विद्याभिजनानुष्ठानादिभिरुदितैः शास्त्रोक्तैरुदितं समृद्धम् मिताश् . 11 वालनामगन्धद्रव्ये ह्रीवेरे (बाला) नश् अमरः . ## स्त्री उद् + i--क्तिन् . उदये उद्गमने %% ऋश् 6, 15, 11 . ## नश् उद + ईक्ष--ल्युट् . 1 ऊर्ध्वदर्शने 2 उद्भावने च . ## अव्यश् उद् + ईक्ष--ल्यप् . 1 ऊर्ध्वं दृष्ट्वेत्यर्थे 2 उद्भाव्येत्यर्थे च . कर्मणि ण्यत् . 3 उद्भावनीये 4 उदीक्षणीये च tri0 ## त्रिश् उदीचि उदीच्यां वा मवः खः उद्यादेशे अल्लोपे पूर्बदीर्षः . उत्तरदिग्देशकालभवे . %% शतश् ब्राश् 138, 1, 6 . %% शतश् ब्राश् 1, 7, 1, 13 . ## त्रिश् उदच् + भवार्थे यत् उद्यादेशः अल्लोपे दीघः उत्तरदिग्देशकालभवे . %<शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव>% रघुः . 2 कर्मसमाप्तौ कर्तव्ये दक्षिणादिदानादिरूपे कर्मादौ च . %% कात्याश् 22, 2, 25 . %% कर्कः . यथा होमादौ प्रकृतहोमानन्तरं कर्तव्योदकाञ्जलिसेकदि . यथाह संश् तश् अथोदीच्यकर्म, तत्र गोभिलः . %% इति यथायथमूह्यम् . उदीच्यदेशाश्च शरावत्याः पश्चिमोत्तरस्था देशभेदास्ते च मत्स्यपुराणे दर्शिताः यथा %% . वृहत्संश् कूर्मविभागे तु अन्येएव ते उक्ता यथा %% अनयोर्विरोधपरिहारः अपेक्षाभेदात् नामान्तरानुल्लेखाच्च बोध्यः . ## स्त्री %<षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः . न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः>% इत्युपक्रम्य %% वृश् रश् उक्ते वैतालीयभेदे छब्दसि . ## त्रिश् उद्गता आपोयतः अच् समाश् ईत्वम् . उद्गतजले देशे . ## नश् उद् + ईर--ल्युट् . 1 उच्चारणे %% कुमाश् युच् तत्रैव स्त्री . ## त्रिश् उद् + ईर--क्त . 1 कथिते 2 उद्रिक्ते 3 प्रेरिते च . %% कुमाश् . भावे क्त . 4 कथने नश् . ## त्रिश् उद्--ç--क्त . 1 उदिते 2 महति 3 उद्रिक्ते च . %% माघः . %% कुमाश् . 4 विष्णौ पुश् . %% विष्णुश् सश् . ## नश् उदुत्यमितिपदयुक्तम् . सृर्योपस्थानार्थे मन्त्रे स च सन्ध्याप्रयोगे दृश्यः उद्वयन्तमुदुत्यञ्च चित्रं देवेति तत्परम् . तच्चक्षुरित्युपस्थानं मन्त्रा ब्रध्नस्य सिद्धिदाः . काशीखश् . ## पुश् उडुम्बरवत् . (यज्ञडुमुर) 1 वृक्षे . 2 देहल्यां 3 नपुंसके 4 कुष्ठभेदे च 5 ताम्रे नश् . 6 अशीतिरत्तिकापरिमिते कर्षे पुश् . उडुम्बरशब्दे उदाश् . %% . सौत्रमणीयागे सुरापाणदुष्टत्वबोधकम् . %% . कच्छुरामूलकल्कं वा उदुम्बरफलोपमम् सुश्रुतः . 7 साल्वजनपदावयवे च . %% पाश् ततोभवाद्यर्थेइञ् . औदुम्बरि तद्भवे त्रिश् %% सिश् कौश् उदुम्बर एव स्वार्थे अण् तस्मिन् ग्रामे . %% वृश् संश् . उदुम्बरे कृमिः पात्रेसमिश् सश् . उदुम्बरकृमिः तन्मध्यस्थकृमौ . उडुम्बर इव मशकः पात्रेसमिताश् स . स्थूलमशके pu0 ## स्त्री उदुम्बरस्येव दलमस्याः . दन्तीवृक्षे राजनि0 ## स्त्री उडुम्बरपर्णीवत् सर्वम् न डत्वम् . तदर्थे ## स्त्री उदुम्बफलानि बाहुल्येन सन्त्यस्यां नद्यां मतुप् संज्ञायां दीर्घः . नदीभेदे . ## पुश् उदुम्बरशब्दे रस्य वा लः . उदुम्बरे %% अथश् 8, 6, 17, . उरुब लमस्य पृषोश् . 2 विस्तीर्णबलयुक्ते त्रिश् उरूणसावसुतृषा उदुम्बलौ यमस्य दूतौ चरतोजनां anu çø 10, 14, 12, %% bhàø . ## नश् ऊर्ध्वं खं लाति ला--क पृषोश् निश् . तण्डुलादि कण्डनार्थं काष्ठादिरचिते 1 द्रव्ये, 2 गुग्गुलौ च . %% सुश्रुश् . सुश्रुतोक्ते शारीरे 2 सन्धिभेदे पुश् सन्धयश्च सुश्रुश् दर्शिताः %% इत्यष्टविधान् सन्धीनुक्त्वा कक्षावङ्खणदशनेषूदूखल इति उदूखलाकृतित्वाच्च तदस्थिकुहरस्य तथात्वम् . ## त्रिश् उद् + वह--क्त . 1 ऊढे, 2 स्थूले, 3 धृते च . %% माघः . %% किराश् 4 विवाहितस्त्रियां स्त्री . @<[Page 1167a]>@ ## स्त्री उत्कृष्टा ऋक् समासान्तविधेरनित्यत्वात् न समाश् . उत्कृष्टायामृचि . %% यजुश् 4, 9, 10 %% वेददीश् . यजुर्भिर्यज्ञस्योदृचं गच्छन्ति यज्ञस्योदृचं गच्छानीति शतश् ब्राश् 3, 1, 1, 12 उद् + ऋचनुतौ क्विप् . 2 उदये %% तैत्तिश् %% ऐत0 ## त्रिश् उद् + एज--णिच्--खश् . उद्वेगकारके %% भट्टिः . ## पुश् उदकेन सिद्ध ओदनः उदादेशः . जलमात्रसिद्धे उदकशब्दे उदाश् . ## त्रिश् उद् + गम--क्त . 1 उदिते, 2 उत्पन्ने, %% नैषश् . 3 ऊर्ध्वगते, 4 उद्वान्ते च . ## पुश् उद्गतमुत्यितं शृङ्गमस्य . जातशृङ्गावस्थापशौ ## स्त्री उद् + गम--क्तिन् . 1 उदये 2 ऊर्ध्वगतौ 3 उत्पत्तौ च . ## त्रिश् उत्कृष्टो गन्धोऽस्य प्राश् बश् कृष्टलोप इत्समाश् . 1 उत्कृष्टगन्धाढ्ये 2 उत्कटगन्धयुक्ते च . %% रघुः . ## पुश् उद्--गम--घञ् अमन्तत्वात् न वृद्धिः . 1 उदये 2 ऊर्ध्वगतौ 3 उद्भवे 4 उन्नतौ च . %% कुमाश् %% रघुः . %% किराश् भावे ल्युट् . उद्गमनमप्यत्र नश् %<आङ उद्गमने>% pà0 ## स्त्री %% वृश् रश् उक्ते विषमवृत्ते छन्दोभेदे . ## नश् उद् + गम--अनीयर् . धौतवस्त्रद्वये %% कुमारः . %% इत्यमरव्याख्यायां युगमित्यविवक्षितम् इति प्रायशः यल्लक्ष्यं तदेवेति व्याख्याय क्षीरस्वामी इममेव श्लोकमुदाजहार . गृहीतं पतिं प्रति उद्गमनायं वस्त्रं ययेति मल्लिश् . स्त्रीणाञ्चैकवस्त्रधारित्वं लोकप्रसिद्धं वैदिके कर्मणि एव द्विवस्त्रता अतएव पतिं प्रतीतीत्यध्याहृत्य व्याख्यातम् . %% दशकुमाश् . ## नश् उद् + गाह--क्त . 1 अतिशये 2 अत्यन्ते . 3 अतिशययुक्ते त्रिश् . %% साश् दश् . ## पुश् उच्चैर्गायति साम उद् + गइ--तृच् . 1 सामवेदगायके . अस्य च उद्गीथरूपसामावयवस्योच्चैर्गानादुद्गातृत्वम् . यथा चास्य तथात्वं तथा उद्गीथशब्दे बक्ष्यते . षोडशसु ऋत्विक्षु मध्ये 2 ऋत्विग्भेदे . ते च ऋत्विजः अच्छावाकशब्दे 54 पृश् दर्शिताः . %% मनुः . राजसूये तस्य च दक्षिणाभेद उक्तः %% आश्वश् 9, 4, 9 . उद्गातृप्रशंसनपूर्बं तत्कर्म च शतश् ब्राश् दर्शितं यथा . %% 4, 3, 1, 1, 2, 3, . उद्गीथगानकर्तृत्वाच्च यथाऽस्योद्गातृत्वं तथोक्तं छाश् उश् . %% %% च . तथाज्ञानपूर्वकोद्गानस्य फलमपि तत्रोक्तं यथा %% छाश् उश् . ## पुश् उद् + गॄ + ऋदोरपं बाधित्वा उन्न्योर्ग्रः पाश् घञ् . उद्वमने . %% रघुः . %% %% मेघश् . %% रघुः . (डेकुर) इति 2 कण्ठशब्दभेदे च . %% आश् तश् स्मृतिः . वमनप्रकारः निदानादिसहितः सुश्रुते दर्शितो यथा %% . उद्गारस्याजीर्णरोगालङ्गत्वमिद्गिरणशब्दे वक्ष्यते . अपय्यादिभोजनरूपकारणसहिताजीणं स्वरूपादि सुश्रते उक्तम् . प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत . पूर्वभुक्तो विदग्धेऽन्ने भुञ्जानो हन्ति पावकम् . मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः . पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः . द्विगुणञ्च पिवेत्तोयं सुखं सम्यक् प्रजीर्यति . पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम् . गुरूणामर्धसौहित्यं लधूनां तृप्तिरिष्यते . द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते . द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपद्यते . विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति . पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति . स्रोतस्यन्नवहे पित्तं पक्तौं वा यस्य तिष्ठति . विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते . शुषकं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् . आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः . अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः . अत्यम्बुपाद्राद्विषमाशताद्वा सन्धारणात्स्वप्तविपर्ययाच्च . कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य . ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन . प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति . माधुर्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम् . किञ्चिद्विपछं भृशतोदशूलं विष्टब्धमाबद्धविरुद्धवातम् . उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य . रसावशेषेण तु सप्रसेकं चतुर्थमेतत्प्रवदन्त्यजीर्णम् . मूर्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः . उपद्रबा भवन्त्येते मरणं चाप्यजीर्णतः . तत्रामे लङ्घन कार्यं विदग्धे वमनं हितम् . विष्टब्धं स्वेदनं पथ्यं रसशेषे शयीत च . वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना . कार्यं चानशनं तावद्यावन्न प्रकृतिं भजेत् . लघुकायमतश्चैनं लङ्घनैः समुपाचरेत् . यावन्न प्रकृतिस्थःस्याद्दोषतः प्राणतस्तथा . हिताहितोपसंयुक्तमन्नं समशनं स्मृतम् . बहु स्तोकमकाले वा विज्ञेयं विषमाशनम् . अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते . त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति वा . अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति . तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात् . विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कण्ठगलञ्च यस्य . द्राक्षाऽभयां माक्षिकसम्पयुक्तां लीढ्वाऽभयां वा स सुखं लभेत . भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले . प्रातः स शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी . स्वल्प यदा दोषविबद्धमामं लीनं न तेजः पथमावृणोति . भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दवुद्धिं विषवन्निहन्ति . इथमजीर्णताकारणप्रदर्शनपूर्वमुद्गारशुद्धेः प्रकारस्तत्रैव दर्शितः यथा %% . उद्गारश्च नागवायुकार्यम् यथोक्त पदार्थाश् योगार्णवे %% . ## पुश् उद्गारं शोधयति शुध--णिच्--ल्यु . कृष्णजिरके शब्दचिश् . ## त्रिश् उद् + गॄ--णिनि स्त्रियां ङीप् . उद्गारयुक्ते . %% उद्द्धवदूश् . %% रघुः . %% मेघश् . ## नश् उद् + गॄ--ल्युट् निश् इत्त्वम् . 1 उद्वमने . उद्गारे (ढेकुर) 2 कण्ठस्वरभेदे च . %<आध्मानमुद्गिरणमन्नरसो विदाहोऽजीर्णस्य पानजनितस्य भवन्ति लिङ्गम्>% सुश्रुश् . उद्गारशब्दे विवृतिः . ## स्त्री उद् + गइ--भावे क्तिन् . 1 उच्चैर्गाने कर्मणि क्तिन् . %<आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः . सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता>% वृश् रश् उक्ते मात्रावृत्तभेदे . उद् + गइ--भावे क्त . उद्गीत उच्चैर्गाने नश् . ## पुश् उद् + गइ--थक् . सामगानावयवभेदे . %% देवीमश् . साम्नोहि पञ्चविधाः सप्तविधा वा अवयवाः . %% माधश् भाष्यधृतवाक्यात् . तत्र साम्र आद्योभागः प्रस्तोत्रा गेयः प्रस्तावनामा . द्वितीयोभाग उद्गात्रा गेय उद्गीथनामा . तृतीयोभागः प्रतिहर्त्रा गेयः प्रतिहारनामा . चतुर्थोभागः पुनरुद्गात्रा गेय उपद्रवनामा . पञ्चभिर्युगपत् गेयः निधननामा इति पञ्चविधः . गानार म्भकाले सर्वैरृत्विग्भिर्मिलित्वा हुङ्कारकरणरूपो हिङ्कारः, ओङ्कारपूर्वकत्वात् सर्वेषां वेदानां प्रणवरूपः प्रथमावयवः इति सप्तावयवयत्वं तदेतत् छाश् उपश् दर्शितम् यथा %% इति साधुत्वोपन्यासेन %% वृष्टौ पञ्चविधस्योपासनमुक्तं तत्रैव %% . ऋत्वादिषु पञ्चविधस्योपासनं तत्रैवोक्तम् %<ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत्प्रतिहारो, हेमन्तो निधनम् . कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविध सामोपास्ते>% . %% %% . वाचि सप्तविधस्य साम्र उपासनं तत्रैवोक्तम् %% . आदित्ये सप्तविधस्योपासनं तत्रैवोक्तम् %% . अतिमृत्युफलाय सप्तविधसामोपासनं तत्रैवोक्तम् %% . पुनः पञ्चविधस्य मनआदिनाम्रा उपासनं तत्रोक्तं यथा %% सर्वमस्मीत्युपासीत तद्व्रतम्>% . एवं सामावयवानां तत्तद्दष्ट्योपासनमुक्त्वा उद्गीथरूपावयवस्य ओङ्कारादिदृष्ट्योपासनयुक्तं तत्रैव यथा %% . तस्य प्राणदृष्ट्या उपासन मुक्त तत्रैव %% . अङ्गिरस्त्वेन तस्योपामनं तत्रैवोक्तम् यथा . %% . तस्य व्यानत्वेनोपासनं तत्रैव यथा %% . उद्गीथाक्षराणां प्राणादित्वेनोपासनं तत्रोक्तम् . %% इति प्राण एवोत्, प्राणेन ह्युत्तिष्ठतिवाग्गी, र्वाचो ह गिर इत्याचक्षते अन्नं थम्, अन्ने हीदं सर्वं स्थितम् . द्यौरेवोत्, अन्तरिक्षंगीः, पृथिवी थम्, आदित्य एवोत्, वायुर्गीरग्निस्थम्, सामवेद एवोत्, यजुर्वेदो गीः, ऋग्वेदस्थं, दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः अन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद् गो थ इति . तस्य प्रणवत्वेनोपासनं तत्रैव %% . तस्य परोववीयस्त्वेनोपासनं तत्रोक्तं यथा %% उद्गीथस्य देवताऽपि तत्रोक्ता %% . अत्राकाशादित्यशब्दौ ब्रह्मपरौ आकाशस्तल्लिङ्गादित्यादि ÷àø såø bhàø व्यवस्थापितम् . ## त्रिश् उद् + गॄ--क्त . 1 उद्वान्ते 2 उद्गमिते . %% कुमाश् %% मेघश् . ## त्रिश् उद् + गुरी--क्त . उद्यते डत्तोलिते %% स्मृतिः ## त्रिश् उद् + ग्रन्थ--क्त . उत्तोल्य ग्रथिते ## त्रिश् उद्गतोग्रन्थात् निराश् सश् . 1 उन्मुक्ते 2 बन्धनोन्मुक्ते . उद + ग्रन्थ--घञ् . 3 unmocane puø . @<[Page 1173b]>@ ## naø ud + graha--ल्युट् वेदे हस्य वा भः . 1 उद्धृत्यग्रहणे 2 ऊर्धंविगृह्य दाने च %% कात्याश् 16, 5, 11, भत्वाभावे उद्ग्रहणमप्यत्र . %% शतश् ब्राश् 14, 5, 4, 12 ## पुश् उद् + ग्रह--घञ वा वेदे हस्य भः . 1 उद्धृत्य ग्रहणे 2 ऊर्ध्वं विगृह्यदाने च . %% यजुश् 17, 63, %% वेददीश् . भत्वाभावे उद्ग्राहोऽप्युक्तार्थे 2 बादभेदे च . उद्ग्राहमल्लः . ## स्त्री उद् + ग्रह--णिनि ङीप् . पाशाख्यरज्ज्वौ स्वार्थे कन् अतैत्त्वम् . उद्ग्राहणिकाप्यत्र . ## त्रिश् उड्व + ग्रह--णिच्--क्त . 1 उपन्यस्ते, 2 बद्धे 3 उदीर्णे, 4 प्रत्यायिते, 5 ग्राहिते च मेदिश् . ## पुश् उद् + हन--अप् निश् . 1 हस्तपुटे, 2 वह्नौ, देहवायौ, 3 प्रशंसायां 4 प्रशस्ते च %% भट्टिः . अस्य च प्रशंसावचनतया जातिवाचकेन %% पाश् समासे जातिवा चकस्य पूर्वनिपाते गवोद्घः अजोद्घ इत्यादि %% सिश् कौश् . ## नश् उद् + घट्ट--ल्युट् . उद्घर्षणेन चालने . युच् . उद्घट्टनापि तत्रैवार्थे स्त्री . %% मेघश् . ## पुश् ऊर्धं निवेस्य हन्यतेऽत्र उद् + हन--आधार अप् निश् . काष्ठादितक्षणसाधनेऽधःस्थकाष्ठादौ यदुपरि निधाय काष्ठादिकं हन्यते तत्र . %% भट्टिः . ## नश् उद् + घृष--ल्युट् . इष्टकादिकठिनादि द्रव्यैः गात्रादिमार्जने . %% सुश्रुश् %% सुश्रुश् . घञ् उद्घर्षोऽप्यत्र पुश् . ## नश् उद् + घस कर्मणि अच् . मांसे हाराश् . ## पुश् उदघाट्यते प्रच्छादितवस्तु दर्शनार्थमत्र उद् + घटणिच्--आधारे अच् . प्रच्छादितस्य पण्यादिद्रव्यस्य दर्शनार्थोदघाटनाधारे राजस्थापिते गृहभेदे (चौकीघर) ## पुंनश् 0 d + घट--णिच्--ण्वुल् . कूपात् जलोद्धा रणार्थे (अरघट्) (घुरना) इति ख्याते यन्त्रभेदे . उदघाटनकारिणि त्रिश् णिनि तत्रैव स्त्रियां ङीप् . %% प्रसन्नराश् करणे ल्युट् . उद्घाटन तत्साधने नश् . भावे ल्युट् . उद्घाटन प्रतिबन्धनिरासे, कृतबन्धस्य बन्धापकरणे च नश् (खोला) . ## त्रिश् उद् + घट--णिच्--क्त . 1 अपावृते आच्छादनरहिते प्रकाशिते आवरणरहिते कृतोद्घाटने . ## पुश् उद्घाटितं प्रकाशितं यथा तथा जानाति ज्ञा--क . विज्ञे . ## पुश् उद् + हन--घञ् . (ठोकरलागा) 1 प्रतिघाते . %% रघुः . %% माघः . %% शकुश् . %% इत्युक्ते 2 प्रागवायुनाऽपानाभिघाते . नाभिमूलात् प्रेरितस्य वायोर्विरिच्यमानस्य शिरस्यभिहननमुद्घात इत्युच्यते . 3 आरम्भे %% कुमाश् %<आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः>% रघुः . 4 उत्तुङ्गे 5 मुद्गरे 6 शास्त्र ग्रन्थपरिच्छेदे . ## त्रिश् उद् + घुष--रवे इट् . 1 कृतोद्घोषे 2 प्रकटिताभिप्राये वाक्ये नश् अशब्दे तु उद्घुष्ट . उद्बद्धे मेदिश् . ## पुश् उद् + घुष--घञ् . उच्चशब्दकरणे %% साश् दश् . ## पुश् उद्दशति उद् + दन्श--अच् . मस्तकदंशके (उकुण) कीटभेदे . ## त्रिश् दण्डोदमनम् नियमनम् उत्क्रान्तोदण्डम् अत्याश् सश् . 1 प्रचण्डे . उन्नतो दण्डो यस्य . 2 उन्नतदण्डयुक्ते त्रिश् %% रघुश् . %% हितोश् . प्राश् सश् . 3 उन्नतदण्डे pu0 ## पुश् उन्नतदण्ड उद्दण्डः सैव पाल्यते पालकर्मणि घञ् . उन्नतदण्डाकारे 1 सर्पभेदे 2 मत्स्यभेदे च मेदि0 ## त्रिश् उत्तुङ्गे . 1 उन्नते 2 उच्चदन्तान्विते च . ## नश् उद + दो--भावे ल्युट् . 1 बन्धने अमरः %% भाश् शाश् 137 अश् 2 उद्यमे 3 चूल्ल्यां 4 बाडवानले 5 मध्ये 6 लग्ने च पुश् विश्वः ## त्रिश् उद् + दम--क्त . अतिदमिते . ## त्रिश् उद्गतं दाम्नः अच्समाश् . 1 बन्धनरहिते, %% भाश् वश् 146 अश् . अप्रतिनियमे 2 स्वतन्त्रे 3 अत्युग्रे च . %% मेघश् %% रघुः उत्कृष्टं श्रेष्ठं दाम पाशाख्यमस्त्रं यस्य . 4 वरुणे पुश् 4 गम्भीरे त्रिश् %% भागश् 1 स्कश् . 6 दण्डकभेदे च्छन्दोभेदे पुश् %% इति वृत्तरश् . ## पुश् उद् + दल + णिच्--अच् . 1 बहुवारकवृक्षे, 2 वनकोद्रवे %% सुश्रु0 ## पुश् उद्दलयति भूमिमुद्भिनत्ति + उद् + दल--णिच्ण्वुल् . 1 वनकोद्रवे उत्पन्ने तु शिलाजत्वित्याद्युपक्रम्य %% %% इति च सुश्रुतः . आयोदधौम्यशिष्ये आरुणौ 2 ऋपिभेदे . तस्य तन्नामकत्वप्राप्तिः bhàø àø 3 aø उक्ता %% . %% छाश् उश् %% इति वृश् उश् . ## स्त्री उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायाम् ण्वुल् . क्रीडाविशेषे यत्र उद्दालकपुष्पभञ्जनं क्रियते तस्यां क्रीडायाम् . ## नश् उद्दालकं पापनाशकं व्रतम् . पतितसावित्रीकस्य कार्ये वशिष्ठोक्ते व्रतभेदे %% वशिष्ठः . मिताश् प्राश् विश् उद्दालव्रतमित्येव पाठः संहिताग्रन्थे उद्बालकेति पाठः प्रामादिकः . ## पुश् उद्दालकस्य गोत्रापत्यं फक् . ऋषिभेदे श्वेतकेतौ . तस्य तत्पुत्रत्वमुद्दालकशब्दे उक्तम् . ## पुश् उद्दाली मूकेदारभेदः प्रकाशस्थानतया विद्यते ऽस्य मतुप् . उद्दालके ऋषौ . %% शतश् ब्राश् 11, 23, 9 . ## पुश् उद् + दास--घञ् . उत्पीडने ततः बलाश् अस्त्यर्थेमतुप् इनिर्वा . उद्दासवत् उद्दासिन् तद्वति त्रिश् स्त्रियां ङीप् . ## त्रिश् उद् + दो--क्त . बद्धे भरतः ## त्रिश् उद् + दिश--क्त . 1 उपदिष्टे, 2 अभिलषिते %% संक्षिप्तसारः छन्दःशास्त्रोक्ते निर्धारितगुर्वादिस्थितिकभेदस्य प्रस्तारे कतमसंख्यकत्वज्ञानार्थे 3 उपायभेदे नश् . तत्प्रकारो यथा %% वृत्तरश् . आद्यात् आद्यवर्णमारभ्य उपरि यथोत्तरं द्विगुणान् द्विगुणान् अङ्कान् समालिखेत् तत्र लघुवर्णोपरिस्थाङ्कैर्मिलितैः एकेन युक्तैः उद्दिष्टं स्यात् . यथा त्र्यक्षरप्रस्तारे मध्यगुरुको भेदः प्रस्तारे कियत्संख्यक इति प्रश्ने यथोत्तरं द्विगुणान् द्विगुणान् अक्षरसंख्यया अङ्कान् दद्यात् तत्र आद्यलघूपरिस्थेनैकाङ्केन तृतीय लघूपरिस्थचतुरङ्केण योगे पञ्चाङ्कः एकेन युक्तः षडङ्कः संपद्यते एवञ्च षष्ठोऽयं भेदैत्युत्तरम् . एवमन्यत्र कल्प्यम् . सर्वगुरुकभेदे तु लघुवर्णाभावात् योजकाङ्काभावेन एकमात्रेण योज्याङ्केन प्रथमोभेद इत्युन्नेयम् . मात्रावृत्ते उद्दिष्टं विस्तरभयान्नोक्तमाकरे दृश्यम् . ## त्रिश् उद् + दीप--णिच् ण्वुल् . उद्भासके प्रकाशके . ## नश् उद् + दीप--णिच्--ल्युट् . 1 प्रकाशने, 2 उत्तेजने च . ल्यु . अलङ्कारोक्ते रसाद्युद्दीपके %% %% आलम्बनस्य चेष्टाद्या देशकालादयस्तथा साश् दश् उक्ते आलम्बनस्य 3 चेष्टादौ विभावे यथा शृङ्गारे रसे %% हासे %% . करुणे %<शोऽकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् . तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः>% . वीरे %<आलम्बनविभावास्तु विजेतव्यादयोमताः . विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः>% . भयानके %% . जुगुप्सायाम् %% . अद्भुते %% . शान्ते %% साश् दश् . ## त्रिश् उद् + दीप--क्त . प्रकाशान्विते . ## पुश् उद् + दीप्--रन् . 1 गुग्गुलौ वाच 2 उद्दीप्ते त्रिश् . ## त्रिश् उद + दृप--क्त . उद्धते गर्वान्विते ## पुश् उद् + दिश + घञ . 1 अनुसन्धाने, 2 अन्वेषणे, 3 अभि लाषे 4 उपदेशेच . आधारे घञ् . 5 उपदेशदेशे %% व्याश् परिभाषा . व्याख्यातैषा नागेशेन %% इति %% पाश् 1, 1, 11 सूत्रे कैयटः . केचित्तु परिभाषाविषये %% पाश् 1, 1, 66 इत्यादिवाक्यार्थबोधे मप्तमोनिर्देशादि क्वेति पर्यालोचनायां सकलतद्विध्युपस्थितौ सकलतत्संस्काराय गुणभेदं परिकल्प्यै कवाक्यतयैब नियमः . कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः . एतदेवाभिप्रेत्य %% %<षष्ठी स्थाने>% [1, 1, 49 इति पाश् सूत्रे भाष्य उक्तम् . अधिकारशब्देन पारार्थ्यात् परिभाषाप्युच्यते . %% इति कैयटः . दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम् . एतच्च पक्षद्वयसाधारणं भाष्यं, पक्षद्वयेऽपि प्रदेशैकवाक्य ताया इतः प्रतीतेः . तत्रैतावान्विशेषः . यथोद्देशे परिभाषादेशे सर्वविचिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यतापरिभाषणम् . तदुक्तं %% 1, 1, 5 पाश् इति सूत्रे कैयटेन . %% . कार्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकतेति . अत्रैकदेशस्थ इत्यनेन तत्र तत्र तत्तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति यथा व्यवहर्तॄणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्वेशीयत्वव्यवहारः किं त्वभिजनदेशीयत्वव्यवहार एव तद्वत् . 6 संक्षेपे %% गीता समासकथनमुद्देशः इति सुश्रुतोक्ते 7 तन्त्राधिकरणभेदे . उत्कृष्टोदेशः प्राश् सश् . 7 उत्कृष्टदेशे च %% रामाश् . %% हितोश् भूरिप्रयीगः ततस्तसिल् . उद्देशादित्याद्यर्थे अव्यश् . ## पुश् उद् + दिश--ण्वुल् . 1 उपदेशके 2 उदाहरणवाक्ये च . %% लीलाश् भूरिप्रयोगः . 3 प्रच्छके %% लीलाश् इष्टकर्म शब्दे 991 पृश् दृश्यम् . उद्देशेन पूजाभिसन्धिना रोपितः कन् . पूजाद्यभिसन्धिना रोपिते वृक्षादौ %% त्रिकाश् इति केचित् उद्देशशब्देन बहुब्रीहौ कप् इति तु न्याय्यम् . ## त्रिश् उद् + दिश--ण्यत् . 1 अभिसन्धेये यमुद्दिग्य विधेयप्रवृत्तिस्तस्मिन् 2 अनुवाद्ये . उद्देश्यविधेययभावस्थले %% इति नियमात् उद्देश्यवाचकस्य प्राक् प्रयोगः यथा पर्वतो वह्निमान् . वह्निः पर्तते इत्यादौ तु वह्नेरेवोद्देश्यत्वं पर्वतवृत्तित्वं तत्र विधेयम् . अतएव %% इत्यादौ अयंपदस्य उददेश्यवाचितयादौ प्रयोगौचित्येन परतः प्रयोगात् वाक्यगतविधेयाविमर्पदोष इति समर्थितमालङ्कारिकैः . %% पाश् सूत्रेऽपि तथैव भाष्यकृताङ्गीकृत्य मङ्गलार्थमेव तथाप्रयोग इत्युक्तम् यथा एतदेकमाचार्यस्य मङ्गलार्थं मृष्यताम् . माङ्गलिक आचार्योमहतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते . सङ्गलादीनि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युरिति . सर्वत्रैव हि व्याकरणे पूर्वोच्चरितः संज्ञी परोच्चारितः संज्ञेति %% इति यथेत्यन्तेन . उद्देश्यविधेयभावेनान्वयस्थले विवक्षया उभयलिङ्ग वचनानुसारेण प्रयोगः यथा वेदाः प्रमाणं भवति भवन्ति वा . %% %% इति नैषधे उयथैव प्रयोगः . व्युत्पत्तिवादे तु गदाधरेण उद्देश्यवचनानुसारेणैव वचनादिप्रयोग इति महतायासेन व्यवस्थापितं तच्च तत एवावसेयम् . %% साश् दश् . उद्देश्यमेव प्रतिनिद्देश्यम् प्राग् विधेयस्योद्देश्यतया पुनर्निर्देशकर्म इत्यर्थः यथा %% इत्युदाहृतौ प्राक् विधेयस्य ताम्रस्य अस्ततागुणविधानार्थं पुनः प्रतिनिर्देशात् कथितपदत्वं न दोषायेति तदाशयः . तदन्यत्रैव तस्य दोष इति वोध्यम् . अनुवाद्यता च प्रमाणान्तरसिद्धस्थ किञ्चिद्धर्मविधानार्थम् पुनरुपन्यास्यता यथा पर्वतोवह्निभान् इत्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेऽपि वह्निमत्त्वरूगधर्मविधानार्थमुपन्यासः . ततो भावे तल् . उद्देश्यता स्त्री त्व . उद्देश्यत्व नश् . विषयताविशेषे सा च अनुमितौ शाब्दबोधे च विशेष्यतारूपा प्रवृत्तौ तु स्वजनकेच्छाविषयत्वरूपा %% वाक्यजनितेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तेः इति स्वर्गस्य तत्रोद्देश्यता एवमन्यत्राप्यूह्यम् . इच्छाविषयत्वे च %% गदाश् . ## स्त्री 6 तश् . अनुमित्सितस्यासिद्धिरूपे अनुमितिदोषभेदे ## स्त्री उद्गतो देहोऽस्य कप् अत इत्त्वम् . कीटभेदे हाराश् . ## पुश् उद् + द्युत--घञ् वा दलोपः . विशिष्टप्रकाशे %% भाश् अनुश् 14 अश् . %% दायभाश् उद् + द्युत--णिच्--अच् . 2 किरणावलोव्याख्याने 3 नागेशकृते काव्यप्रदीपव्याख्याने 4 महाभाष्यप्रदीपव्याख्याने च ग्रन्थे पुश् 5 उदद्योतके tri0 ## पुश् उद्--द्रु--घञ् . 1 पलायने अमरः . उत्कृष्टो द्रावोयस्य प्राश् बश् . 2 उत्कृष्टगतियुक्ते . %% यजुश् 22, 8, %% वेददीश् %% पाश् उत्पूर्वकादेव घञ् विधानात् केवलात्तु %<ॠदोरप्>% पाश् अबेव . तेन तथाविग्रहकल्पनं निर्मूलमेव . तत्र संज्ञाया कर्तरि घञ् इत्येवोचितम् . ## पुश् उद् + हन--क्त . 1 राजमल्ले . 2 वाक्यादिचञ्चले, 3 अविनीते, 4 प्रगलभे 5 उद्गते च त्रिश् . %% भट्टिः %% कुमाश् %% %% प्रचुरोद्धतध्वजविलम्बिवाससः %% माघः . 5 कृतोल्लेखने च . %% कात्या01 6, 3, 14, %% यजुश् 11, 47 मन्त्रे वेददीश् . ततो भावे ष्यञ् . औद्धत्य नश् . तल् . उद्धता स्त्री, त्व, उद्धतत्व na0, तद्भावे चाञ्चाल्यादौ . ## नश् उद्धतं मनोयस्य कप् तस्य भावः त्व . अभिमाने गर्वे शब्दचन्द्रिका . ## स्त्री उद् + हन--गतौ--क्तिन् . 1 उद्गतौ 2 उन्नतौ . हनआघाते क्तिन् . 3 पाषाणादिनाऽऽघाते (ठोकरलागा) %% शकुश् . ## त्रिश् उद् + ध्मा--श धमादेशः . कृतशब्दे %% भट्टिः . ## स्त्री उद्धम--चूडे! इत्युच्यते यस्यां क्रियायाम् मरयूश् सश् . चूडां प्रति उद्ष्मानार्थनिदेशक्रियायाम् . एवं उद्धरचूडा उद्धमविधमा अपि मयूश् सश् . तत्तत्क्रियार्थं निदेशक्रियायाम् . ## त्रिश् उद् + धेट--श . उद्धृत्य पानकर्तरि . %% भद्धिः . ## नश् उद् + हृ--भावे--ल्युट् . 1 मुक्तौ, 2 वमने, 3 ऋणशुद्धौ, 4 उन्मूलने 5 उत्तारणे . %% रघुः . %% वायुपुश् . %% मनुः . 6 उत्थापने . %% कात्याश् 1, 3, 26 %<आहवनीयदक्षिणाग्न्यो र्गार्हपत्यादुद्धरणं कर्तव्यम्>% कर्कः . 7 उद्धृत्य हरणे परिवेषणे च . %% कात्याश् 4, 1, 10, %% कर्कः . 8 बहिर्निष्काशने . %% कात्याश् 016, 4, उद्धरणं बहिर्निष्काशनम् कर्कः . 9 उत्पादने . %<आहवनायजागरणे तत एवोद्धरणम्>% कात्याश् 25, 3, 5, %% कर्कः . आग्न्युद्धारशब्दे तत्प्रकारः 63 पृश् उक्तः . कर्मणि ल्युट् . 10 वान्तेऽन्नादौ . ## त्रिश् उद + हृ--कर्मणि अनीयर् . 1 उन्मूलनीये 2 उत्थापनीये 3 आहरणीये च . तव्य उद्धर्तव्योऽप्यत्र त्रिश् . ## स्त्री उद्धर अवसृज इत्युच्यते यस्यां क्रियायाम् मयूश् सश् . उद्धरणावसर्जनार्थनिदेशक्रियायाम् . ## त्रिश् उत् + हृ--तृच् स्त्रियां ङीप् . 1 उद्धारकारके 2 उन्मूलके 3 तारणकारके च . %% याश् स्मृश् स्त्रियां ङीप् . ण्वुल् . उद्धारक उक्तार्थे tri0 ## पुश् उत्कृष्ट उद्भूतोवा हर्षः प्राश् सश् . 1 उत्कृष्टे 2 हर्षे उद्भूतहर्षे च . उद्भूतोहर्ष यस्य प्राश् बश् . 3 जातहर्षे त्रिश् %% यजुश् 7 . 42 %% वेददीश् नामधातुरूपम् . तत्र हेतुणिजन्तरूपमित्येव न्याय्यम् . ## नश् उद् + हृष--णिच--ल्युट् . 1 हर्षयुक्तकरणे 2 प्रोत्साहने च %% रामाश् %% इत्यादिषु भाश् आश्रश् 17 अश् बहुकृत्वः पयोगः . आधारे ल्युटू . 2 रोमाञ्चे हेमश् . ## त्रिश् उद् + हृष--णिच्--णिनि . उद्धर्षकारके स्त्रियां ङीप् . सा च वसन्ततिलकाख्ये वर्णवृत्तभेदे . %% वृश् रश् . ## पुश् उद् + हु--आधारे अप् . 1 यज्ञाग्नौ, 2 उत्सवे अमरः . 3 कृष्णदयिते यादवविशेषे च . उद्धवश्च यादवविशेषः . वृष्णिवंशबर्णने . %% हरिवंश् 35 अश् . %% माघः . भागश् 11 स्कश् एनं प्रत्येव भगवतोज्ञानोपदेशो वर्णितः स एव उद्धवसंवादत्वेन प्रसिद्धः पारायणे च षष्ठदिने तत्पर्यन्ताध्येयता %% इत्युक्तेः ## नश् उद्धवोदूतोयत्र . दूतत्वेन उद्धवं परिकल्प्य गोप्युक्तिरूपे काव्यभेदे उद्धवसन्देशोऽपि काव्यभेदे पुश् . ## त्रिश् उत्क्षिप्तौ हस्तौ येन प्राश् वश् . उत्क्षिप्तहस्ते उद्बाहौ %% सुश्रुश् . ## नश् उद्धीयतेऽस्मिन्नग्निः धाञ्--आधारे ल्युट् . 1 चूल्ल्याम् . कर्मणि ल्युट् . 2 वमिते, 3 उद्गते च . ## पुश् उद् + धा बाश् झ . मदशून्ये 1 हस्तिनि अमरः 2 वमिते रमा0 ## पुश् उद्ध्रियते उद् + हृ भावे--घञ् . 1 मुक्तौ, 2 ऋणशुद्धौ 3 उद्धारणे . कर्मणि घञ् . सर्वधनादुद्धृत्य ज्येष्ठादिभ्योदेये 4 अंशभेदे यथा चोद्धारस्तथा मनुना दर्शितः यथा %% %% अन्योऽपि विशेषः स्मृत्यन्तरे उक्तः किन्तु %% मिताश् स्मृत्युक्तेः इदानीमुद्धारो नास्तीति सर्वनिवन्धकर्तॄणामैकमत्यात्तन्नोक्तम् %% साश् दश् . अन्वयव्यतिरेकावेवावोपोद्धाराविति तु तत्त्वम् . %% गङ्गालहरी . 6 वर्जने च %% मनुः उद्धृतोद्धारमित्यस्य %% कुल्लूकश् व्याख्या . 7 उत्कर्षे च %% आश्वश् श्रौश् 12, 4, 14 %% नाश् vç0 ## नश् उद् + धृ + णिच्--ल्युट् . 1 उत्थापने %% भाश् वश् 147 अश् . हृ--णिच् ल्युट् . 2 उद्धारसम्पादने . ## पुश् उद् + धा--कि . ऊर्ध्वंधारके . %% अथश् 8, 9, 22, %% शतश् bràø 12, 2, 2, 2 . @<[Page 1178b]>@ ## त्रिश् उद्गता धूरस्मात् प्राश् वश् अच् समाश् . 1 निरक्षे 2 भारशून्ये 3 दृढे . %% माघः . %% मालतीमाश् . %% भाश् वश् 147 अश् . 4 उच्चेच %% दशकुश् . ## त्रिश् उद् + धू--क्त . उत्कम्पिते %% माघः . %% रघुः . ## नश् उद् + धू--णिच्--नुक् भावे ल्युट् . 1 उत्क्षेपणे 2 उत्कल्पने च . ## नश् उद् + धूप--आयाभावपक्षे भावे ल्युट् . 1 द्रव्यविशेषेण ऊर्ध्वसन्तापनरूपे व्यापारे (भावरादेओया) %% सुश्रुश् . (करणे ल्युट्) 2 तत्साधने द्रव्ये . %% सुश्रुश् . ## नश् धूलिवदुन्मर्दयति उद् + धूलि--णिच् . उद्धूलयति ततः भावे ल्युट् . 1 धूलिवन्मर्दने 2 पाकार्थोपकरणभेदे च . (मशालाचूर्ण) %% पाकशास्त्रम् . ## नश् उद् + धूष--ल्युट् . रोमाञ्चे हला0 ## त्रिश् उद् + हृ--क्त . 1 उत्क्षिप्ते, 2 भुक्तोज्झिते, 3 उत्तोलिते, 4 पृथक्कृते, 5 उच्छेदिते च . %% नैषश् %% छुरिकार्चामन्त्रः . %% %% आश् तश् पुश् %% रघुः . ## त्रिश् उत्तरीयात् उद्धृतः बहिष्कृतः पाणिर्येन . उत्तरीयवहिष्कृतहस्ते . स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् मनूक्तकर्मण्येव तथा भवनम् . ## स्त्री उद् + हृ--क्तिन् . 1 उत्क्षेपणे 2 उत्तोलने च . %<शल्योद्वृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम्>% सुश्रुश् . @<[Page 1179a]>@ ## नश् उद्धमति वह्निरत्र उद् + ध्मा--ल्युट् . 1 चूल्ल्याम् ## पुश् उज्झ--क्यप् %% पाश् निश् . नदभेदे %% भट्टिः %% रघुः . ## पुश् . (धोपा) वर्णसङ्करभेदे . %<आयोगवेन विप्रायां जातास्ताम्रोपजीविनः . तस्यैव नृपकन्यायां जातः सूनिक उच्यते . सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः . निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः>% उशना . ## नश् उद् + बन्ध--भावे ल्युट् . ऊर्धतः पाशादिना गलादिबन्धने . %% वायु पुश् गयामाहात्म्ये %% भाश् वश् 7 अश् . %% प्राश् विश् यमः . भावे घज् उद्बन्घोऽप्यत्र पुश् . ## त्रिश् उत्तोलिती(वा)बाहुर्येन प्राश् बश् . उत्तोलितवाहौ प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः रघुः . ## त्रिश् उद् + बुध--क्त . 1 विकसिते न्यायादिमते ज्ञातवस्तुनः संबन्धिज्ञानादिना 2 कृतोद्दीपने संस्कारे च . यथा हस्तिदर्शनात् अनुभूतहस्तिपकसंस्कारस्य उद्बोधरूपे उद्दीपने कृते हस्तिपकः स्मर्यते इति . 3 प्रबुद्धे 4 जागरिते च %% तिश् तश् पुश् येन येन वस्तुना संस्कार उद्बुध्यते तथा उद्बोधकशब्दे वक्ष्यते . %% साश् da0 ## पुश् उद् + बुध घञ् . 1 किञ्चिद्बोधे न्यायादिमते स्मृतिजननाय 2 संस्कारोद्दीपने च . %% ननु कथं रामादिरत्याद्युद्बोघकारणे सीतादिभिः सामाजिकानां रत्युद्बोधः इति %% च साश् दश् . ## त्रिश् उद्बोधयति उद् + बुध--णिच्--ण्वुल् . 1 उद्दीपके 2 उद्बोधकारके 3 सूर्ये पुश् उदयेन सर्वेषां प्रबोधकत्वात्तस्य तथात्वम् . उद्बोधकानि च न्यायसूत्रवृत्त्योर्दर्शितानि यथा %% så0 %% वृश् . ## पुश् उद् + भट--करणे--अप् . तण्डुलादेः प्रस्फोटनहेतौ 1 शूर्पे, तदाकारत्वात् 2 कच्छपे, 3 श्रेष्ठाशये महाशये, 4 प्रवरे, च %% नैषश् उद्गतो भटात् ग्रन्थात् निराश् तश् . ग्रन्थबहिर्भूते लोकप्रसिद्धेऽज्ञातवक्तृकेश्लोके . ## पुश् उद् + भू--भावे अप् . 1 उत्पत्तौ . %% याश् स्मृश् . कर्तरि अच् . 2 उत्पत्तिमति . %% %% रघुः . %% लल्लः . %% पुराश् %% साश् दश् . अपादाने अप् . 3 उत्पत्त्यपादाने . %% गीता . उद्गतो भवात् निराश् सश् . 4 संसारातीते 5 विष्णौ पुश् . %% विष्णुसश् %% भाश् उभयथा वाक्यम् . 6 उद्भूतत्वे विशेषगुणगते जातिभेदे उद्भूतशब्दे विवृतिः . ## नश् उद् + भू--णिच्--ल्युट् . 1 कल्पने, 2 उत्पादने च उद् + चुश् भूश् ल्युट् . 3 चिन्तने 4 उत्ग्रेक्षणे ca %% bhàø àø 141 a0 ## puø ud + भास--भावे घञ् . उद्दीप्तौ . ततः अस्त्यर्थे %% वात्तिश् घञ्रूपकाक्षरात् इनेरप्राप्तौ बालाश् पाठात् मतुप् इनि र्वा . उद्भासवत् उद्भासिन्--तद्युक्ते त्रिश् . %% कुमाश् स्त्रियां ङीप् . ## पुश् उद्भिनत्ति क्विप् उद्भित् तथा सन् जायते जन--ड कर्मश् . भूमिमुद्भिद्य जाते 1 तरुगुल्मादौ %% इति मनुः . पदाश् योगार्णवे . %% इति विभज्य तदुत्पत्तिप्रकारस्तत्र दर्शितः %% . एतेषां च यथा पापभोगायतनवत्त्वात् देहवत्त्वं तथाऽयोनिजशब्दे 347 पृष्ठे उक्तम् %<शरीरजैः कर्मदोषैर्याति स्थावरतां नरः>% याश् स्मृतौ शारीरपापेन तेषां देहोत्पत्तिश्रवणात् भोगायतनदेहवत्त्वमुन्नेयम् . अतएव मुक्तावल्याम् चेष्टाश्रयत्वं शरीरलक्षणमुक्त्वा %% इत्युक्तम् . यथा च स्थावराणां स्वस्वकर्मोत्पन्नदेहसत्त्वं तथाऽवरोहशब्दे 440 पृष्ठे ÷àø såø भाष्येण दर्शितम् . तेषां विमागोन्यायकन्दल्याम् दर्शितं यथा %% भाश् . %% . न्याश् कश् . 2 भूमिमुद्भिद्यजातमात्रे त्रिश् स्थावरादिविभागे सुश्रुतः %% . ## पुश् भूमिमुद्भिनत्ति उद् + भिद्--क्विप् . 1 वृक्षतृणगुल्मवल्लोलतारूपे पञ्चविधे स्थावरभेदे उद्भिज्जशब्दे उदाश् . उद्भिनत्ति पशून् . 2 यागभेदे %% श्रुतिः उद्भिदादिशब्दानां यथा कर्मनामधेयता व्युत्पत्तिसहितं जैश् सूश् भाष्ययोस्तथा दर्शितं यथा उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्वं तदर्थं स्यात् 1, 4, 1, सूश् . %% %% %% %% इति समामनन्ति, तत्र सन्देहः, किम् उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानि इति . कुतः संशयः? उभयथाऽपि प्रतिभाति वाक्यात्, उद्भिदा इत्येष शब्दो यजेतैत्यनेन संबध्यते, स किं वैयधिकरण्येन संबन्धमुपैति, उद्भिदा द्रव्येण यागमभिनिर्वर्तयेदिति, उत सामानाधिकरण्येन, उद्भिदा यागेन यजेत इति द्बेधाऽपि एतस्मिन् प्रतिभाति वाक्ये, सम् भवति सशयः . किं तावत् प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैदमर्थ्यं, कश्चिदस्य भागोविधिः, योऽविदितमर्थं वेदयति, यथा %% इति कश्चिदर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा %% इति, कश्चित्मन्त्रः, योविहितमर्थं प्रयोगकाले प्रकाशयति, यथा %% इत्येवमादि, तस्मादुद्भिदादयोऽमीबां प्रयोजनानामन्यतमस्य प्रयोजनाय भवेयुः, तत्र तावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य, न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्य अभावात्, पारिशेष्यात् गुणविधिः, उद्भिद्गुणता यागस्य विधीयते प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्, प्रवृत्तिविशेषकरत्वाच्च . न च, एषां यागार्थता लोकेऽवगम्यते! न च, वेदेन परिभाष्यते! अतोगुणविधयः . %% . न इति ब्रूमः, प्रकृतौ ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति, यदि नामधेयं स्यात्, यावदेव यजेत इति, तावदेव उद्भिदा यजेत इति, न प्रवृत्तौ कश्चित् गुणविशेषः स्यात् . गुणविधौ च गुणसंयोगात् अभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति तस्मात् गुणविधय इत्येवं प्राप्तम् भाश् %% 1, 4, 2, सूश् अपि वा इति पक्षो विपरिवर्त्यते . नामधेयं स्यात् इति प्रतिजानीमहे, एवमविहितमर्थं विधास्यति ज्योतिष्टोमात् यागान्तरं, श्रुतिश्चैवं यागमभिधास्यति, इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्तो उद्भिदादिमतो लक्षयेत्! उद्भिद्वता यागेन कुर्यादिति . यागेन कुर्यात् इति यजेतेत्यस्यार्थः करणं हि यागः . उद्भिदाद्यपि तृतीयानिर्देशात् करणं, तत्र उद्भिदा यागेन इति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यं, द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् . श्रुतिलक्षणा बिशये च श्रुतिर्ज्यायसी . तस्मात् कर्मनामधेयम् . %% उच्यते, तृतीयानिर्देशात् कर्मवचनता . कुतः? करणवाचिनी हि प्रातिपदिकात् तृतीया भवति, करणं च यागः, तेन यागवचनमिममनुमास्यामहे . %% इति चेत् . कामं नोपपादि, न जातुचित् अनवगम्यमानेऽपि यागवचनो भविष्यति, तस्मात् गुणविधयः . लक्षणेति चेत्, वरं लक्षणा कल्पिता, न यागाभिषानं, लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति . अपि च यदि नामधेयं विधीयते, न यागः, अथ यागः, न नामधेयम्, उभयविधाने वाक्यभेदः इति . उच्यते, न नामधेय विधायिष्यते, अनुवादा हि उद्भिदादयः . कुतः प्राप्तिः? इति चेत् . ततोऽभिधीयते, उच्छब्दसामर्थ्यात् भिच्छब्दसामर्थ्याच्च उद्भिच्छब्दः क्रियावचनः, उद्भेदनं प्रकाशनं पशूनामनेन क्रियते इत्युद्भित् यागः, एवमाभिमुख्येन जयात् अभिजित्, विश्वजयात विश्वजित्, एव सर्वत्र . अतः कर्मनामधेयम् . यत्त्वप्रवृत्तिविशेषकरोऽनर्थकः इति, नामधेयेऽपि गुणफलोपबन्धेनार्थवत्, तस्मात् कर्मनामधेयान्येवंजातीयकानि--इति सिद्धम् भाश् गवामयने यज्ञे सप्रममासिकोत्तमाभिप्लविकस्थाने 3 एकादशे दिने . %% आश्वश् श्रौश् 12, 1, 5, %% नाराश् वृश् . गवामयनशब्दे विवृतिः . ## पुश् उद् + भिद--क . 1 वृक्षादौ पञ्चविधे स्थावरे . 2 उद्भेदके त्रिश् %% यजुश् 38, 25 %% वेददीश् . ## त्रिश् उद् + भिद--क्त . 1 उत्पन्ने कर्मणि क्त . 2 द्विधाकृते दलिते च . %% . ## त्रिश् उद् + भू--क्त . 1 उत्पन्ने %<शिवलिङ्गतयोद्भूतः कोटिसूर्यसमप्रभः>% तिश् तश् पुश् %% कलसमन्त्रः न्यायमते 2 प्रत्यक्षयीग्ये %% उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः भाषाश् . उद्भूतत्वञ्च उद्भवापरपर्यायो रूपादिविशेषगुणगतोजातिभेदः कणाश् सूत्रवृत्तौ उक्तः यथा %% kaø såø . %% såø . %% . ## त्रिश् उद् + भू--क्तिन् . 1 उत्पपत्तौ . उत्कृष्टा भूतिः . 2 उत्तमविभूतौ 3 औन्नत्येच . %% कुमाश् . ## पुश् उद् + भिद--अच् . 1 रोमाञ्चे . भावे घञ् . 2 उद्भिद्योत्पत्तौ 3 प्रकाशे च . %% कुमाश् . %% रघुः . %% मेघश् . %% माघः . %% %<शृङ्गोहि मन्मथोद्भेदस्तदागमनहेतुकः>% साश् दश् . 3 मेलने च %% भाश् वश् 84 अश् . ल्युट् . उद्भेदनमप्यत्र नश् . चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत भाश् वश् 88 अश् . %% उद्भिच्छब्दे शवरभाश् . ## पुश् उद् + भ्रम--करणे घञ् न वृद्ध्विः . 1 उद्वेगे भावे घञ् . 2 समन्तात् भ्रमणे . भावे ल्युट् . उद्भमणमप्यत्र na0 @<[Page 1182b]>@ ## naø ud + bhrama--भावे क्त . 1 उद्भ्रमणे अमश् स्वार्थे कन् . घूर्णितगतौ शकुश् . अन्तर्भूतण्यर्थे भावे क्त . 2 बाहुमुद्यम्य खड्गभ्रामणे . उद् + भ्रम--कर्तरि क्त . 3 भ्रान्तियुक्ते 4 ऊर्ध्वं भ्रमणकर्तरि च त्रिश् . मारीचोद्भ्रान्तहारीताः, रघु0 ## त्रिश् वद--क्यप् . कथनीये %% भट्टिः सुप्युपपद एवास्य साधुत्वम् न पृथक्प्रयोग इति . ## त्रिश् उद् + या--शतृ . उद्गच्छति %% काश् प्रश् %% यजुश् 29, 12 . %% मनुः . स्त्रियां ङीप् . सा च 2 विष्टुतिभेदे च सा च ताण्ड्यश् ब्राश् दर्शिता %% . एकैकस्य साम्नः पञ्चविभक्तयः प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः, तत्र हिङ्कारस्त्रिभिरुद्गातृभिः सर्वत्र कर्तव्यः अतएव सूत्रकृतोच्यते %% तिसृभ्य इति %% पाश् कर्मणि चतुर्थी तिस्र ऋचो गातुं हिङ्कुर्यात् एकवचनमतन्त्रम् उक्तादेव हेतोः अतस्त्रयोऽप्युद्गातारो हिङ्कुर्युरित्यर्थः . एवमुत्तरत्रापि हिङ्कारविधायकेषु वाक्येषु योजना . स हिङ्करोति स हिंकर्ता प्रथमया त्रिरुक्तया गायेत् अयं प्रथमः पर्याषः . त्रिसृभ्यो हिङ्करोति स हिङ्कर्ता मध्यमया त्रिरुक्तया गायेत् अयं द्वितीयः पर्यायः, पुनरपि तिसृभ्यो हिङ्करोति स हिङ्कर्ता तृचस्योत्तमा अन्त्या तया त्रिरुक्तया गायेत् एषः तृतीयः पर्यायः . अनेन पर्यायेण त्रिवृत्स्तोमः सम्पद्यते उक्तप्रकारेण त्रिधा वर्तत इति त्रिवृत् स्तोमः तस्य विष्टुतिरेषा उद्यती ऊर्ध्वं गच्छन्ती उक्तेवु पर्यायेषु प्रथममध्यमोत्तमक्रमेण ऊर्ध्वं गमनादन्वर्थसंज्ञेयमेषा त्रिवृतः प्रथमा विष्टुतिः माश् सामसंश् भाष्ये माधवेनौद्यतीनामकविष्टुतेः प्रकारः स्पष्टं दर्शितो यथा पठितानां नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम् तत्र प्रथमपर्याये त्रिषु सूक्तेषु आद्यास्तिस्र ऋचः, द्वितीये पर्याये मध्यमाः, तृतीये पर्याये चोत्तमाः . तिसृभ्य इति तृतीयार्थे पञ्चमी, हिङ्करोति गायतीत्यर्थः . सेयं यथोक्तप्रकारीपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः (स्तुति--प्रकार--विशेषः), अस्याः विष्टुतेरुद्यती नामेति, भाश् पञ्चदशस्तोमेऽपरा उद्यती विष्टुतिः ताश् ब्राश् दर्शिता यथा %% ब्राश् %% भाश् . सप्तदशस्तोमस्यापराप्युद्यती तत्रैव दर्शिता %% भाश् . %% ब्राश् . %% भाश् . अयं संक्षेपः गवामयने त्रिवृदादयः स्तोमाः विहिताः तेषां त्रिवृदादिस्तोमानां तिस्रोविष्टुतयः (सन्निवेशविशेषरूपेण स्तवनानि) तत्र वहिष्पवमानसाधनस्य त्रिवृत्स्तोमस्य तिस्रो विष्टुतयः उद्यती कुलायिनी परिवर्तिनी चेति तत्राद्या दर्शिता अन्त्ये तत्तच्छब्दे वक्ष्येते . ## त्रिश् उद् + यम--कर्तरि--क्त . 1 उद्यमयुक्ते कृतोद्यमे %<आततायी बधोद्यतः>% अमरः . भावे क्त . 2 उद्यमे नश् . यमेर्नियमनार्थत्वे कर्मणि क्त . 3 उत्तोलिते 4 उद्यमिते %% यजुश् 39, 5 . %% वेददीश् . %% रघुः . ## स्त्री उद् + यम--भावे क्तिन् . उद्यमे . %% शतश् ब्राश् 13, 1, 8, 1 . ## पुश् उद् + यम--घञ् न वृद्धिः . 1 प्रयासे प्रयत्नभेदे 2 उद्योगे . %% %<शशाक मेना न नियन्तुमुद्यमात्>% कुमाश् . 3 उत्तोलने च %% याश् स्मृश् . ## नश् उद् + यम--णिच्--ल्युट् . 1 उत्क्षेपणे 2 उत्तोलने . ## त्रिश् उद् + यम--णिच्--क्त . 1 उत्तोलिते 2 उद्यमाय प्रेरिते . %<आत्मनोमधुमदोद्यमितानाम्>% किराश् . ## पुंनश् उद्यायतेऽत्र उद् + या--आधांरे ल्युट् अर्धचादि . आरामे . तत्करणप्रकारादि आरामशब्दे 801 पृश् उक्तम् . %% %% मेघ0 ## त्रिश् अद्यानं पालयति पाल--अण् उपश् सश् . (माली) उद्यानरक्षके %% कुमाश् . ण्वुल् . उद्यानपालकोऽप्यत्र . स्त्रियां टाप् अतैत्त्वम् . %% मालविकाग्निमित्रनाटकम् . ## पुंनश् उद् + या--णिच्--ल्युट् अर्धर्चादि . व्रतादिसमापने ब्रतप्रतिष्ठायाम् . हेमाद्रौ व्रतखण्डं %% इत्यसकृत्व्रतभेदे प्रयोगः . प्रतिष्ठा च कर्मान्तरं न तदङ्गमिति रघुश् . अस्येतिकर्तव्यतासामान्यप्रकारः व्रतततत्त्वादौ अनुसन्धेयः . विशेषतस्तु तत्तद्व्रतोक्तविधायवाक्येभ्योऽवसेयः विस्तरस्तु हेमाद्रौ व्रतखण्डे दृश्यः . तत्र तिथिश् तश् व्रतारम्भप्रतिष्ठयोर्वर्ज्यकालमाह ज्योतिषे %% . एवं व्रतारम्भप्रतिष्ठयोर्वज्ज्यकालोक्तेः सिंहस्थरवौ तदकर्तव्यताकल्पनं साहसमेव हरितालिकादिव्रते तद्वर्जनस्यासम्भवात् तस्य सिंहस्थरविकत्वेनैव निमित्तत्वात् तच्च हरितालिकाशब्दे वक्ष्यते . सिंहस्थरविककालस्याशुद्धिबोधक वाक्यस्य व्रतारम्भप्रतिष्ठाव्यतिरिक्तविषयकत्येनाप्युपत्तेः . %% वचनात् पूर्णकाले न समयाशुद्धिर्बाधिकेति केचित् . एतद्वचनस्यामूलकत्वमाहुरन्ये . ## पुश् उद्यम्यतेऽनेन उद् + यम--करणे घञ् वा वृद्धिः . ऊर्ध्वनियमनसाधने रज्ज्वादौ . %<शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वारूपाणीति>% कात्या01 6, 5, 6, उदूर्ध्वं यम्यते नियम्यते यैस्ते उद्यामाः षडुद्यामारज्जवः ऊर्धाकर्षणहेतवोयस्य यजुश् 13, 103 मन्त्रव्याश् वेददीश् %<षडुद्यामं भवांत षड्ढि दिशो मौञ्जं त्रिवृत्>% %% शतश् ब्राश् 6, 7, 1, 16, 18, ## पुश् उद् + यु--अपं बाधित्वा %% पाश् घञ् . ऊर्ध्वतोमिश्रणे अनुदि तु अबेव . ## पुश् उद + यस--घञ् . 1 उद्यमे कर्तरि संज्ञायां घञ् . 2 देवभेदे पुश् . %<आयासाय स्वाहा प्रयासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा>% यजुश् 39, 11, %<आयासादयो देवविशेषाः>% वेददीश् . ## पुश् नश् उद् + युज--घञ् अर्द्वर्चादि . 1 उद्यमे कर्मकरणार्थं प्रयासभेदे %% नीतिश् . %<शब्दादिविषयोद्योगकर्मण मनसा गिरा>% याश् स्मृतिः . %% देवीमाश् . भीजसेनवत् उत्तरपदलोपे 2 उद्योगपर्वणि ca . %% bhàø àø 1 aø %% bhàø स्वर्गाश् 6 a0 ## नश् उदयोगस्य प्रतिपादकं पर्व . व्यास रचितभारतान्तर्गते पञ्चमे पर्बणि . %% . %% तत्रत्यवृत्तान्तमुपवर्ण्य . %% bhàø àø 1 aø . ## त्रिश् उद + युज--घिणुन् . उद्योगयुक्ते . %% हितोश् . ## त्रिश् ऊद् + युज--ण्वुल् . प्रवर्तके . ## पुश् उनत्ति क्लिद्यति उन्द--रक् . जलविडाले . (उद्विराल) ## पुश् सौभपुरे व्योमचारिपुरभेदे जटाधरः . ## पुश् उद्गतोरथो यस्मात् . 1 रथकीले . उद्गतरथतुल्यः पक्षो यस्य . ताम्रचूडविहगे . मेदिनिः . ## पुश् %% ityupakramya %% bhàø àø 57 aø सर्पसत्रेहतनागौक्ताः . ## त्रिश् उद् + रिच--क्त . 1 अतिशयिते, 2 अधिके, 3 स्फुटे च ## पुश् उद + रिच--घञ् . 1 वृद्धौ, 2 अतिशये, 3 उपक्रमे च . %% पुष्पदन्तः . %% भाश् बश् 192 अश् . %% भाश् अनुश् 2 अश् . 4 महानिम्बे स्त्री राजनिश् . ## नश् सामभेदे . %% . व्राश् %% ताश् ब्राश् भाश् . ## त्रिश् उद् उत्कर्षितस्वभावोऽस्त्यस्य वा मतुप् मस्य वः . 1 उत्कृष्टे 2 unnate ca . %% çø 3, 2, 10 . %% bhàø %% 1, 161, 11 . %% bhàø . ## puø उत्क्रान्तोरविसंक्रान्तिं चान्द्रोमासोयत्र प्राश् बश् . वत्सरपञ्चकान्तर्गते वत्सरभेदे इदावत्सरहावदे विवृतिः उदावत्सरोऽप्यत्र . ## नश् उद् + वप--ल्युट् . 1 दाने 2 उत्तोलने (तोला) . %% %% कात्याश् 16, 6, 1, 3 . उत्क्रान्तोवपनम् अत्याश् सश् . 3 उत्पाटने च . ## नश् उद् + वम--ल्युट् उदुपसर्गस्य धात्वर्थानुगममात्रमत्र . वमने . उद्गारशब्दे विवृतिः . ## त्रिश् उद्गतं वयोऽन्नं यस्मात् प्राश् बश् . अन्नोत्पादके वायौ %% यजुश् 9, 3, %% वेददीश् . उत्क्रान्तो वयः कालिकावस्थाम् अत्याश् सश् . अतिक्रान्त वयसि वृद्धे त्रिश् . ## पुश् उद् + वृत--घञ् . 1 अतिशये 2 आधिक्ये च . (उपचान) णिच्--घञ् . चूर्णविशेषैः 2 देहस्थमलाद्यपसारणव्यापारे . ## नश् उद्वर्त्यतेऽनेन उद् + वृत--णिच् करणे--ल्युट् . 1 शरीरनिर्मलीकरणद्रव्यादौ . चूर्णैरुद्वर्तनैः पालीं तैलाक्तामवचूर्णयेत् सुश्रुश् . %% याश् स्मृतिः . भावे ल्युट् . 2 द्रव्यभेदैः स्नेहाद्यपहारार्थेव्यापारे च . %% %% %% सुश्रुश् . 3 विलेपने, 4 घर्षणे च . उद् + वृत--ल्युट् . 5 उत्पतने 6 उल्लुण्ठने च %% सुश्रुश् %% मेघश् . ## त्रिश् उद्वर्तनाय हितम् छ . उद्वर्तनसाधने द्रव्ये %% दुर्गार्चापद्धतिः . ## नश् उद् + वृध--ल्युट् . 1 अन्तर्हासे त्रिकाश् . णिच्ल्युट् . 2 वृद्धतासम्पादने . ल्यु . 3 वृद्धिसम्पादके त्रिश् . ## नश् उद् + वर्ह--ल्युट् . 1 उन्मूलने 2 उत्पाटने 3 उद्धरणे . क्त . उद्वर्हित उन्मूलिते tri0 ## पुश् उद्वहति ऊर्ध्वं नयति उद् + वह--अच् . पुत्रे %% स्मृतेस्तस्य नरक त्राणकर्तृत्वात् तथात्वम् 2 वंशकारके %% %% रघुः 3 कन्यायां स्त्री ऊर्ध्वं प्रवहवायोरुपरिवहति अच् . वायुसप्तार्गते 4 तृतीयस्कृन्धस्थे वायौ पुश् . आवहशब्दे विवृतिः %<आवहः प्रवहश्चैव विवहश समीरणः . परावहः संवहश्च उद्वहश्च महाबलः . तथा परिवहः श्रीमानुत्पातभयशंसिनः . इत्येते क्षुभिताः सप्त मारुता गगनेचराः>% हरिश् 236 अश् . बाश् भावे अप . 5 विवाहे %% राजमाश् . ## नश् उत्तोल्य वहनम् . उत्तोल्य स्कन्धादिना वहने . %% कुमाश् %% %<आपीनभारोद्वहनप्रयत्नात्>% रघुश् 2 विवाहे च %% रघुः . %% स्मृतिः . ## नश् उद् + वद--णिच्--ल्युट् . 1 उच्चैरावेदने . %% कात्याश् 25, 14, 3, %% कर्कः . उद्वादनप्रकारश्च शनश् ब्राश् 3, 2, 1, 39, दर्शितोयथा %% . %% भाश् 2 उच्चैर्वाद्यकरणे च उद् + वच--णिच् ल्युट् . उद्वावचनमप्यत्र नश् %% अथश् 5, 8, 8, ## पुश् उद् + वन--संभक्तौ घञ् . 1 उद्वमने णिच्--कर्मणि अच् . 2 उद्वमिते त्रिश् रायमुकुटः . ## नश् उद् + वम--क्त . कृतोद्वमने उद्गीर्णे अमरः . ## पुश् उद् + वप--भावे घञ् . 1 उन्मूलने 2 उद्धरणे . 3 श्रूयमाण परिपरित्यागे पश्चात् %<आवापोद्वापाभ्याम्>% मुक्ताश् . कर्मणि घञ् . उद्वाप्य सञ्चीयमाने 4 भस्मादौ . %% कात्याश् 5, 2, 6, भस्मोद्वापशब्देन प्रत्यहं गार्हपत्यादिखरेभ्यो भस्मोद्धृत्य यो राशिः क्रियते सौच्यते कर्क्वः . णिच्--भावे अच् . 5 मुण्डने . ## पुश् उद् + वा--घञ् . 1 उद्वासने 2 उपशमे . तत आचारे क्विप् . उद्वायति . %% छाश् उश् . %% भाश् . गणव्यत्ययोवात्र . ## पुश् उद् + वास--घञ् . स्वस्थानातिक्रमेण अस्तप्राप्तौ %% छाश् उश् भाश् . ततः बलादिश् इनि मतुप् वा . उद्वासिन् उद्वासवत् तद्वति त्रिश् स्त्रियां ङीप् . ## नश् उद् + वस--ल्युट् . 1 मारणे उद् + वस + णिच्ल्युट् . 2 विसर्जने . स्रुगादीनाम् उद्धोत्तलनेनान्यत्र स्थापनरूपे अग्न्याधानाङ्गे 3 संस्कारभेदे %% कात्याश् 9, 1, 2, अत्रोद्वासनमाहवनीय श्रायिणः 2, 7, 8, %<आज्याधिश्रयणस्रुक्संमार्जनोद्वासनावेक्षणानि>% कात्याश् 8, 6, 31, 4 स्थानान्तरनयने च %% 25, 8, 9, भस्मनि अधिश्रयणमुद्वासनं च गार्हपत्याद्दक्षिणस्यां दिशि कुर्यात् कर्कः . ## अव्यश् उद् + वस--णिच्--ल्यप् . विसृज्येत्यर्थे %% तन्त्रम् . 2 स्थानान्तरं नीत्वेत्यर्थे च कर्मणि यत् . 3 उत्तोलनीये 4 उद्धरणीये च त्रिश् . @<[Page 1186a]>@ ## yuø puø ud + vaha घञ् . विवाहे स च ज्ञानविशेष इति रघुश् येन ज्ञानेन ममेयं भार्या, ममायं पतिरिति व्यवहारो भवति तादृशं ज्ञानम् . तच्च सम्बन्धभेदेनोभय निष्ठम् . चरमसंस्कार इति नव्यनैयायिकाः . चरमत्वञ्च संस्कारप्रागभावासहचरितत्वम् . द्वितीयविवाहस्य संस्कारत्वाभावात् तत्प्रागभावसत्त्वेऽपि आद्यविवाहे चरमत्वाक्षतिः . तत्र च स्त्रियाः संस्काररूपतया विवाहत्वव्यवहारः . यस्य पुरुषस्य विवाहात् प्रागेव चूडादिषु जातेषु मरणम् तत्र पुरुषे चूडादौ संस्कारप्रागभावासहचरितत्वात् अतिव्याप्ते र्नैतत् नाय्यम् . किन्तु शास्त्रविहितसंस्कारान्तिमत्वमेव चरमत्वमिति युक्तम् . शास्त्रेषु च संस्कारेषु विवाहस्यैबान्तिमतया विधानादितरेषामुपान्तिमत्वादिनेति नातिप्रसङ्गः . यूपाहवनीयादौ यथा संस्कारादेव तत्तच्छब्दप्रवृत्तिः एवं शास्त्रविधिना कृतसंस्कारयोरेव दम्पत्योस्तच्छब्दप्रवृत्तिः . संस्कारश्चालौकिकत्वात् तत्तत्कर्मकलापसाध्य इति न आदानभात्रेण तत्सिद्धिः . अतएव %% याश् स्मृतौ %% इत्यादौ च विधिश्रवणम्, आदानमात्रस्य प्रमाणान्तरप्राप्ततया तदंशे विधित्वासम्भवात् अप्राप्तप्रापकस्यैव विधित्वात् अतएव %% इति मनुना मन्त्रविशेषाणामेव भार्यात्वरूपसंस्कारप्रयोजकत्वमभिहितम् . आदानमात्रस्य विवाहत्वे तस्य च लौकिकत्वात् गृहीतेतरद्रव्यवत् तद्दानविक्रयापत्तिःस्यात् %% इति कात्यायनेन दानविव्रयाभ्यां भार्यत्वविगमाभावं वदता च बिवाहस्य लौकिकत्वं निरासितम् . किञ्च विवाहसंस्कारस्य वैधत्वे यथाविधानमेव तत्र प्रवार्ततव्यम् . विधानातिक्रमे च कर्तुः प्रत्यवायोऽनिष्टं च फलं भवतीति गम्यते . तद्विघानप्रकारश्च आश्वश् गृश् 1, 4, कण्डिकादौ दर्शितः अन्येऽपि प्रकारस्तत्तद्गृह्यकारैरुक्तः . स च ततोऽसेयः . उद्वाहे वर्जयनीयकन्याः स्मृतिषु दर्शिता यथा . %% मनुः . असपिण्डाश्च असपिण्डशब्दे 541 पृश् मतभेदेनोक्ताः . %% याज्ञश् . अन्यपूर्वाश्च . %% काश्यश् . %% मिताश् एवमेव रघुनन्दनादयः . समानार्षाश्च आर्षशब्दे 813 पृष्ठे दर्शिताः . %% इति उश् तश् व्यासः . %% मिताश् स्मृश् . %<à सप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः . अविवाह्या सगीत्रा च समानप्रवरा तथा . पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया . ते च सन्तानिनः सर्वे पतिताः शूद्रतां गताः>% नारदः . बन्धवश्च उत्तराधिकारशब्दे 1099 पृश् दर्शिताः . %% सुमन्तुः समानगोत्रप्रवरां समुद्वाह्योपगम्य च . तस्यामुत्पाद्य चाण्डालं ब्राह्मण्यादेव हीयते . आपश् . %% सम्न्तुः . %% रत्नाकरादयः . अध्यापयितुर्गुरोः कन्या अविवाह्येति रघुनन्दनेनोक्तम् %% मत्स्यपुश् . %% मत्स्य पुश् . तथा श्यालिकापुत्र्या अपि पुत्र स्थानिकतया अविवाह्यत्वमुक्तं दत्तकमीश् दृश्यम् . अत्र सपिण्डविषयेऽपवादः %% . मत्स्य पुश् . %% . मनुः . शूद्राणान्तु अतिदिष्टादिष्टगोत्रभागित्वेन सगोत्राविवाहो न निषिद्धः इति रघनन्दनादयः . %% वृहश् नाश् उक्तेः कलौ असवर्णाविवाहनिषेधात्तद्विशेषोनाभिहितः . द क्षिणस्यां मातुलकत्योद्वाहस्तु शिष्टैरपि क्रियते तस्य स्मृतिविरुद्धत्वेऽपि किञ्चित् श्रौतं लिङ्गमास्थाय तेषांतथाचरणमिति बहवः . तस्य श्रौतलिङ्गस्यान्यार्थपरता पराशर भाष्यादौ दर्शिता . अतएव द्वारकारूपदक्षिणदेशवासिनां तथाचरणे भागश् 10 स्कन्दे . %% . %% . अधर्मं जानन्नित्युक्तं तेन तस्याधर्मत्वम् . %% प्रागुक्तवचनाच्चतस्याधर्मत्वम् सुव्यक्तमेव . स च विवाहोऽष्टविधः %% मनुः एतेषां लक्षणं तत्तच्छब्दे दृश्यम् . %% हरिवंश् . ## नश् उद् + वह--णिच्--ल्युट् . 1 पुत्रादेरुद्वाहसम्पादने 2 उन्नयने 3 स्थानान्तरनयने . उद्वाह्यते स्थानान्तरं नीयतेऽनेन उद् + वह--णिच्--करणे ल्युट् . 4 उद्धारणसाधने %% अमरः . उद + वह--स्वार्थे णिच्--भावे ल्युट् . 5 विवाहे . वाहनस्य हलाकर्षणस्योपरि वाहनं कर्षणं यत्र . 6 द्विहल्ये क्षेत्रे यत्र प्रथममेकवारं कृष्ट्वा पुनः कर्षणंक्रियते तादृशे क्षेत्रे हेमश् . ## स्त्री उदूह्यते स्वार्थे णिच्--कर्मणि ल्युट् . वराटके (कडि) हेमश् . ## त्रिश् अद्वाहः प्रयोजनमस्य ठक् संज्ञापूर्वकविधेरनित्यत्वात् न वृद्धिः . विवाहसाधने मन्त्रादौ %% मनुः . वृद्धौ औद्वाहिकोऽप्यत्र त्रिश् . ## पुश् स्त्री उद्वाहोजातोऽस्य तारकाश् इतच् . जातविवाहे %% राजमाश् . ## स्त्री उद्वाहः उद्धरणं साध्यतयाऽस्त्यस्याः इनि ङीप् . रज्ज्वो मेदिनिः . ## त्रिश् उद् + विज--कर्तरि क्त . उद्वेगयुक्ते, %% भट्टिः . दुःखपरिहाराक्षमतया 2 व्याकुलचित्ते, 3 क्षुभिते च! ## नश् उद् + वि + ईक्ष--भावे ल्युट् . 1 ऊर्ध्वदृष्टौ . करणे ल्युट् . 2 तत्साधने नेषो %% रघुः . @<[Page 1187b]>@ ## त्रिश् उद् + वि + i--क्त . विशेषेणोद्गते . (छयलापिहओया) समन्तात् प्लाविते %% भाश् द्रोश् 16 अश् . ## त्रिश् उद्गतो वृत्तात् निराश् सश् . 1 दुर्वृत्ते . उद् + वृत--क्त . 2 उत्क्षिप्ते 3 भुक्तोज्झिते . 4 अधिके . %% व्याश् न्यायः . %% भाश् आश् पश् 7 . 5 क्षुभिते च %% रघुः . ## पुश् उद् + विज--घञ् . 1 व्याकुलचित्ततायाम् 2 विरहजन्ये दुःखोद्गमे, %% किराश् . %% रघुः . %<शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः>% मेघश् . %% सुश्रुश् . %% साश् दश् . 3 भये च . 4 गुवाकफले नश् . उद्गतोवेगोऽस्मात् . 5 निश्चले, 6 स्तिमिते 7 शीघ्रगामिनि च त्रिश् . ## त्रिश् उद् + विज--भावे ल्युट् . 1 उद्वेगे अमरः %% मनुः तस्मै साधु छ . उद्द्वेजनीय उद्वेजके त्रिश् %% सुश्रुश् . ## त्रिश् उद् + विज--णिच्--क्त . कृतोद्वेगे %% कुमाश् . ## त्रिश् उन्नता वेदिर्यत्र प्राश् बश् नतलोपः . उन्नतवेदिके . %% रघुः ## पुश् उद् + वेप--भावे घञ् . 1 उत्कम्पने . कर्तरि अच् . 2 तद्युक्ते त्रिश् . ततः तेन निर्वृत्तमित्यर्थे संङ्कुलाश् अण् औद्वेप तन्निर्वृत्ते त्रिश् . स्त्रियां ङीप् . ## त्रिश् उत्क्रान्तोबेलाम् अत्याश् सश् . 1 वेलातिक्रान्ते 2 मर्यदातिक्रान्ते %% रघु ## नश् उद् + वेष्ट--ल्युट् . 1 हस्तपादयोर्बन्धने, 2 उपह्वेषे च . %% %% सुश्रुश् . उद्गतं वेष्टनात् निराश् तश् . . 3 उन्मुक्तबन्धने त्रिश् . %% रघुः कुमारश्च ## पुश् उद् + वह--तृच् . परिणेतरि . %% महानिश् तश् . ## उञ्छे क्य्राश् परश् अकश् सेट् . उध्रस्नाति औध्रासीत् उध्रसाम्--बभूव आस चकार . ## उत्क्षेपे उञ्छे च (कणशआदाने) चुश् सकश् सेट् . उध्रसयति ते . औदिध्रसत् त ## क्लेदने रुधाश् परश् सकश् सेट् . उनत्ति उन्तः उन्दन्ति उन्द्यात् उनत्तु . औनत् औन्ताम् औन्दन् औनः--औनत् . औन्दीत् . उन्दाम्--बभूव आस चकार . उन्दिता उन्दिष्यति औन्दिष्यत् . उन्दन् उन्दनम् उत्तिः उन्नःउत्तः . %% ऋश् 2, 3, 2 . %% शतश् 7, 5, 2, 3 . भ्वादित्वमपि . %<शिरस्त्रिरुन्दति अदितिः केशान् वपत्याप उन्दन्तु वर्चसः इति>% आश्वश् गृश् 1, 17, 7 . णिच् उन्दयति--ते औन्दिदत्--त सन् उन्दिदिषति . ## पुश् उन्द--उर--उरुवा . मूषिके मूषिकभेदास्तद्दंशोपद्रवाश्च सचिकित्साः सुश्रुश् दर्शिता यथा . %% . ## स्त्री उन्दुरस्य कर्ण इव पर्णमस्याः गौश् ङीष् . आस्वुकर्ण्याम् . (उन्दुरकानी) स्वार्थे कन् तत्रैव ## पुश् उन्द--ऊरु . मूषिके . ## त्रिश् उन्द--क्त . क्लिन्ने 1 आर्द्रे (भिजे) 2 दयापरे च . पक्षे उत्त आर्टे त्रिश् . ## त्रिश् उद् + नम--क्त . 1 उच्चे, 2 महति च . %% कुमाश् %% रघुः . %% अमरः . %% माघः . सिश् शिश् उक्ते दिनमानज्ञानसाधने 3 उपायभेदे नश् . %% शिश् . %% प्रमिश् . सिश् शिश् उक्तेग्रहाणामक्षलम्बज्ञानार्थे 4 उपायभेदे च . %% शिश् %% प्रमिश् . %% शिश् . %% प्रमिश् . %% सिश् शिश् . ततः भावे ष्यञ् औन्नत्य नश् . तल् उन्नता स्त्री . त्व उन्नतत्व na0, तद्भावे %% रघुः ## पुश् सिश् शिश् उक्ते छायातः कालज्ञानसाधने प्रक्रियाभेदे %% शिश् . %% प्रमि0 ## नश् उन्नतं च तदानतञ्च . उच्चनीचस्थानादौ . %% अमरः . ## स्त्री उद् + नम--क्तिन् . 1 वृद्धौ, 2 उदये, 3 गरुडभार्यायाञ्च तत्र चन्द्रशृङ्गोन्नतिः सिश् शिश् उक्ता यथा %% शिश् . कृष्णाष्टम्या उपरि प्रथमेऽथ वा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने शशिशृङ्गोन्नतिर्ज्ञातुमभीष्टा तस्मिन् दिने मासान्तपाद औदयिकौ चन्द्रार्कौ स्पष्टौ कार्यौ . प्रथमचरणे त्वस्तकालिकौ ततः शृङ्गोन्नतिर्ज्ञेया . निशि वा . एतदुक्तं भवति . मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या . प्रथमा चरणे त्वस्तकाले . अथ वा किमुदयास्तनियमेन . यत्रोदये तत्रोदयात् प्रागिष्टघटीतुल्यकाले वा यत्रास्ते तत्रास्तादुपरोष्टासु घटीषु वा शृङ्गोन्नतिः साध्या . तत्र तात्कालिकौ चन्द्रार्कौ कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्मलग्नोन्नत घटिकादिभिस्तदुपकरणैः शङ्कुः साध्यः . अतीपपत्तिः . चन्द्रस्यार्धादूने शुक्ले तत्कोटी शृङ्गाकारे भवतः . तत्रेष्टकाले कतरा शृङ्गोन्नतिर्मविव्यतीति ज्ञातस्यम् . तत्र शुक्लस्य शृङ्गाकारतार्धादूने शुक्ले . तच्चार्धादूनत्वं पादे प्रथमे च संभवति . द्वितीयतृतीबयोरपि चरणवोर्व्रह्मगुप्तादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्मता . नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलक्ष्यते . प्रसिद्धा तु शुक्लशृङ्गोन्नतिः . अत उक्तं मासान्तपादे प्रथमेऽथ येति . %% . स्तोकेनोन्नतिमायाति इति च साश् da0 ## पुश् 6 तश् . गरुडे त्रिकाश् . ## त्रिश् उद् + नह--क्त . 1 उद्बद्धे . उत्कटे च . %% भाश् 1 स्कश् . उन्नद्धं उत्कटम् . श्रीधरः . ## नश् उद + नम--ल्युट् . 1 उन्नतौ . णिच्--ल्युट् न वृद्धिः . 2 उत्तोलने सुश्रुतोक्ते 3 यन्त्रकर्मभेदे च . तानि चतुर्विंशतिः यथोक्तं तत्रैव . %% . उन्नमनञ्च व्रणरुधिरस्रावसाधनं यथोक्तं तत्रैव %% . ## त्रिश् उद् + नम--णिच्--क्त . 1 उत्तोलिते, 2 ऊर्धीकृते च %% कुमाश् %% रघुः . ## त्रिश् उद् + नम--रन् . उन्नते %% नाघः ## पुश् उद् + नी--%% इत्युक्तेः अच् . कूपादितो जलादेरुत्तोलने अमरः . ## नश् उद् + नी--ल्युट् . 1 वितर्के, 2 ऊर्ध्वप्रापणे च . %% 9, 5, 24 उन्नयन श्रुतिश्च . %% शतश् ब्राश् 4, 5, 6, 3, %% कात्याश् 10, 9, 31, %% कात्याश् 22, 10, 5, %% . 3 पूतभृत्पात्रे . %% कात्याश् 25, 12, 14, तदेव भवति उन्नयत्यस्मादित्युन्नयनम् पूतभृदृच्यते कर्कः . उन्नमित नयनं येन प्राश् बश् . उन्नमितनेत्रे त्रिश् . ## त्रिश् उन्नता नासा यस्य अच् समाश् नसादेशः . उन्नतनासिके . %% भट्टिः . ## पुश् उद् + नद--घञ् . उच्चशब्दे %<शरभोन्नादसंजुष्टम् नानामृगनिषेवितम्>% भाश् बश् 158 अश् . ## पुश् उन्नता नाभिर्यस्य अच् समाश् . सूर्यवंश्ये नृपभेदे %% रघुः असंज्ञायान्तु न अच् . उन्नाभिरित्येव त्रिश् . उन्नता नाभिः प्राश् सश् . उन्नतनाभौ पुंस्त्रीश् . ## पुश् उद् + नी--%% पाश् घञ् . 1 ऊर्धनयने 2 वितर्के 3 उच्चये च %% भट्टिः . ## पुश् उद + नह--घञ् . 1 उत्तोल्यबन्धने 2 काञ्जिके नश् हेमचश् . ## त्रिश् उद्गता निद्रा मुद्रा यस्य . 1 विकसिते निद्राशब्दस्य मुकलीभावरूपनेत्रनिमीलनार्थकचेन तथात्वम् . %% माघः . 2 निद्रारहिते च . %% मेघश् . %<शय्याप्रान्तविवर्तर्नर्विगमयत्युनिद्रएव क्षपाः>% शकुश् . उन्निद्रता च जागरणं तच्च विप्रलम्भशृङ्गारे कामकृतदशविधावस्थाभेदः ताश्चावस्थाः 447 पृश् उक्ताः . ## त्रिश् उद् + नी--क्त . 1 ऊर्ध्वं नीते 2 वितर्किते च . ## त्रिश् उद् + नी--तृच् स्त्रियां ङीप् . 1 उर्ध्वंनायिनि 2 उद्भावके च षोडशसु ऋत्विक्षुश् 3 ऋत्विग्भेदे पुश् स च अच्छावाकशब्दे 85 पृश् दर्शितः . तस्य च गीते रुच्चतासम्पादनादुदकादुत्तारणाच्चोन्नेतृत्वम् %% %% आश्वश् श्रौश् 6, 13, 13, 14 . %% %% नाश् वृश् %<आहृतमृन्नेत्रा द्रोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत>% आश्वश् श्रौश् 6, 12, 1 . %% इति संप्रगृह्णाति प्रतिप्रस्थाता संस्रवानुन्नेता चससेनोदञ्चनेन वा शतश् ब्राश् 4, 3, 5, 18, 21 . ततः उद्गात्राश् अण् न वृद्धिः . उन्नेत्र उन्नेतृसम्बन्धिनि त्रिश् . %% कात्याश् 24, 4, 46 . वृद्धौ औन्नेत्रमित्यपि तत्रैव त्रिश् . ## त्रिश् उद्--नी--यत् . 1 ऊर्ध्वंनयनीये 2 उद्भावनीये च . ## पुश् उद् + मस्ज--ण्वुल् . %% तपः कुर्वन् प्रवर्तते . उन्मज्जकः स विज्ञेयस्तापसोलोक पूजितः इत्युक्तलक्षणे 1 तापसे . जलादेरुपरि 2 उत्प्लावके त्रिश् . ## नश् उद् + मस्ज--ल्युट् . मज्जनविपरीतव्यापारे (भासा) प्लवने . ## नश् उल्लग्नं मण्डलम् . सिश् शिश् उक्ते दिन रात्र्योः क्षयवृद्धिसाधने मण्डलभेदे . ययाह तत्रैव . %% शिश् . %% प्रमिश् . सूर्यसिद्धान्ते रङ्गनायेन च स्पष्टमुक्तं यथा %% såø . %% raïgaø . %% siø ÷iø . pràø saø . 2 ऊर्ध्वमण्डले त्रिश् . ## पुश् सिश् शिश् उक्तेछायया दिनज्ञानार्थे उन्मण्डलस्थार्कस्य छायाकर्णे . तदानयनं तत्रैव यथा %% (1015 30) हृताः परः . पलश्रुतिघ्नः पलभाविभाजितः परोऽथ वोद्वृत्तगते रवौ श्रुतिः शिश् . %% प्रमिश् . ## पुश् सिश् शिश् उक्ते अक्षक्षेत्रप्रदर्शनार्थे उन्मण्डलशङ्कौ . %% शिश् . %% प्रमिश् उद्वृत्तनाप्यत्र . एवमुन्मण्डलादिशङ्कुरप्यत्र . ## पुश् उद् + मद--करणे क्त . 1 धूस्तरे %% सुश्रुश् . 2 मुचकुब्दवृक्षे च . कर्तरि क्त . 3 उन्मादवति, 4 ग्रहावेशवति च त्रिश् . %% नारदः . %% मिताश् . %% मश् तश् मत्स्यपुश् . 4 उद्धते च उन्मत्तगङ्गम् . अतिशयेन मत्तः . 5 अतिमत्ते %% पञ्चतन्त्रम् . ## पुश् उन्मत्त इव कन् . 1 तापसभेदे . अवधूतशब्दे 428 पृष्टे विवृतिः . स्वार्थे कन् . 2 उन्मत्तार्थे . %% याज्ञवल्क्यः . ## अव्यश् उन्मत्ता उद्धता गङ्गा यत्र संज्ञायाम् अन्यपदार्थत्वे अव्ययीश् . देशभेदे . %% सिश् कौश् . ## त्रिश् उन्मत्तेन गीतम् %% पाश् 3 तश् . उन्मत्तेन गीते एवम् उन्मत्तप्रलपिताद्यपि उन्मत्तेन प्रलपिताद्यर्थे त्रिश् . ## नश् उद् + मथ--भावे ल्युट् . 1 उन्मर्दने 2 हिंसने . %% रघुः %% सुश्रुश् . सुश्रुतोक्ते 3 यन्त्रकर्मभेदे च उन्नननशब्दे 1190 पृश् दृश्यम् . कर्तरि ल्यु . 4 उन्मर्दनकारकेत्रिश् . %% किरा0 ## त्रिश् उद् + मथ--क्त . उद्घृष्टे मर्दिते . ## पुश् उद्गतोमदोमत्तताऽस्य प्राश् बश् गतलोपः . 1 उद्गतमदे . %% जयदेवः %% रघुः %% रघुः . 3 बश् . 2 उद्गतमदसाधने %% माघः . ## त्रिश् उद्भूतोमदनोऽस्य प्राश् बश् भूतलोपः . उद्धूतकामे . %% कुमाश् . ## त्रिश् उद् + मद--ताच्छील्ये इष्णुच् . उन्मादशीले . ## त्रिश् उद्भ्रान्तं मनोऽस्य . 1 उत्कण्ठायुक्ते, 2 अन्यमनस्के च . %% माघः . %% रघुः वा कप् . उन्मनस्कोऽप्यत्र . भृशाश् अभूततद्भावे क्यङ् सलोपश्च उन्मनायते उन्मनायमानः %% . चिव--कृभ्वस्तिषु सलोपश्च उन्मनोकरोति उन्मनीभवति उन्मनीस्यात् . ## स्त्री उन्मनस् + पृषोश् . योगिनामवस्थाभेदे . %% आचार्यः . ## पुश् उद् + मन्थ--भावे घञ् . बधे 2 हिंसने 3 उन्मर्दने च . ## नश् नश् उद् + मन्थ--ल्युट् . ऊर्ध्वतो दण्डादिना विलोडने . करणेल्युट् . तत्साधने 2 दण्डादौ . ## नश् उद् + मृद--ल्युट् . 1 उद्घर्षणे सुश्रुतोक्ते वायुप्रसादनार्थे 2 व्यापारभेदे . वायौ इत्युपक्रम्य सुश्रुश् %% शूलोपद्रवनिवारणार्थे सुश्रुतोक्ते 3 व्यापारभेदे च %% . करणे ल्युट् . 4 उन्मर्दनसाधने द्रव्यादौ . %% àø gçø 3, 8, 1, %% kàtyàø 19, 4, 8 . %% कर्कः . ## स्त्री उद् + मा--a . ऊर्ध्वमाने . %% यजुश् 15, 65; %% उन्मानं तुलादि येददीश् . ## पुश् उन्मथ्यतेऽनेन उद् + मथ--करणे घञ् . 1 आमिषदानेन मृगादिबन्धनार्थं निवेशिते कूटयन्त्रे (फांद) इति ख्याते . भावे घञ् . 2 विलोड्योत्थापने, 3 हिंसने च . तत्रचागत्य चाण्डालोह्यरण्ये कृतकेतनः . प्रयोजयति चोन्माथं नित्यमस्तं गते रवी bhàø ÷àø 138 aø . ## puø ud + mada--अधारे घञ् . रोगभेदे स च सुश्रुते दर्शितो यथा %% . एतद्व्याख्याच्छलेन तत्रत्यविभागादि चोक्तं भावप्रकाशे तत्र उन्मादस्य निरुक्तिमाह . %% सुश्रुतवाक्यम् यस्माद्धेतोरुद्धताः प्रवृद्धा दोषा उन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्यस्मिन् . अतोऽयमुन्माद इति कीर्तितः . स उन्मादः मानसोव्याधिः मनोवैकृत्यकरणात् . तस्यैवावस्थाभेदेन लक्षणान्तरमाह . %% सुश्रुश् उन्मादस्य विप्रकृष्टनिदानमाह . %% . दुष्टं धत्तूरवीजादिसहितम् . अशुचि रजखलादिस्पृष्टम् . प्रधर्षणमभिभवः . विषमाश्च चेष्टाः बलवद्विग्रहादयः . सन्निकृष्टं निदानमाह . %% सुश्रुश् तस्य सम्म्राप्तिमाह . %% . अल्पसत्वस्य अल्पसत्वगुणस्य . मलाः वातादयः . बुद्धेर्निवासं हृदयं प्रदूष्येति . एतेनाश्रयस्य दुष्ट्या तदाश्रिताया बुद्धे रपि दुष्टिरक्ता . मनोवहानि स्रोतांसि हृदयश्रितानि दश एतानि विशेषतो बोद्धव्यानि . यतश्चरकेण सकलशरीरस्रोतांस्येव मनोधिष्ठानत्वेनोक्तानि . प्रमोहयन्ति विकृतं कुर्वन्ति . उन्मादस्य सामान्यं रूपमाह . %% . धीविभ्रमः शुक्तिकायां रजतज्ञानम् . सत्वपरिप्लवः सत्वं मनस्तस्य चाञ्चल्यम् . अबद्धवाक्त्वम् असम्बद्धभाषित्वम् . शूव्यं स्मृतिशून्यम् . वातिकोन्मादस्य निदानपूर्विकां सम्प्रा प्तिमाह . %% . प्रदूष्य प्रकर्षेण दूषयित्वा . तस्यैव रूपमाह . %% . अस्थाने अनवसरे हास्यादीनि रोदनान्तानि . जीर्णे आहारे . बलं व्याधेः . पैत्तिकस्य निदानपूर्विकां सम्प्राप्तिमाह . %% . हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण कट्वम्लविदाह्यशीतैर्भोर्ज्यैरुदीर्णवेगं सत् उन्मादं कुर्यात् पूर्ववत् हृदयं प्रदूष्य इत्यर्थः . तस्य रूपमाह %<. अमर्षसंरम्भविनग्नमावाः सन्तर्जनाभिद्रवणौष्ण्यवोषः . प्रच्छायशीतान्नजलाभिलाषः पीतावभा पित्तकृतस्य लिङ्गम्>% . अमर्षोऽसहिष्णुता . संरम्भः आरभटी आडम्बर इति यावत् . सन्तर्जनं परत्रासनम् . अभिद्रवणं पलायनम् . औष्ण्यं गात्रे . वोषो दाहविशेषः . प्रच्छायेत्यादि छायायां, शीतयोरन्नजलयोरभिलाषः . श्लैष्मिकस्य निदानपूर्विकां संप्राप्तिमाह . %% . संपूरणइ र्भोजनादिभिः . मन्दविचेष्टितस्य व्यायामरहितस्य . सोष्मा कफ इति कफोऽप्युन्मादं करिष्यन् पित्तं सहाय मपेक्षते व्याधिस्वभावात् . मर्मणि अत्र मर्मशब्देन हृदयमुच्यते . विकारमुन्मादरूपम् . तस्य रूपमाह . %% . वाक्चेष्टितं मन्दं वचनमल्पम् . नारीविविक्त प्रियता नारीप्रियता विजनप्रियता च . भुक्ते सति बलं व्याधेः . सान्निपातिकस्य निदानपूर्वकं लक्षणमाह . %% स सान्निपातिक उन्मादा . सन्निपातग्रहणेनैव सर्वात्मकत्वं लब्धम् . मुनः सर्वैरिति यत्कृतं तद्रजःस्तमःप्रापणार्थम् . तेन रजस्तमोमिलितैरित्यर्थः . तेन वातादयो रजस्तमोभिर्मनोदोषैर्सिलिताः समस्तैश्च निदानैः कुपिता उन्मादं जनयन्ति . सर्वैर्हेतुभिः समस्तैर्मिलितैः स्यात् . यतोऽन्योव्याधिः सर्वैर्हैतुभिर्मिलितैरेव भवतीति नियमो नास्ति . अयन्तु व्याधिस्वभावात् सर्वैर्हेतुभि र्मिलितैः स्यात् . तादृगुन्मादः विरुद्धभैषज्यविधिः विरुद्धभैषज्यविधिरिति कोऽर्थः . त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका कार्या . सा च परस्पराविरोधिनी त्रिदोषं हन्ति किञ्चिदेव द्रव्यमामलकादि तच्चात्रायौगिकम् . अतएव विवर्ज्यः न चिकित्स्य इत्यर्थः . मनोदुःखजस्य विप्रकृष्टं निदानमाह . %% सुश्रुश् . अन्यैर्हिंस्रादिभिः . गाढमतिशयेन . क्षते अभिहते प्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य विकारः उन्मादरूपः . तस्य रूपमाह . %% सुश्रुश् चित्रमाश्चर्यम् . मनोऽनुगतं गोप्यमपि . विसंज्ञो विरुद्धज्ञानः . अतीव मूढः अतीवज्ञानशून्यः . अत्र विकल्पो बोद्धव्यः . विषजस्य रूपमाह . %% सुश्रुश् परासुः मृतः . अरिष्टमाह . %% . अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह . %% . अमर्त्यवाग्विक्रमवीर्यचेष्टः न मर्त्यस्येव मनुष्यस्येव वागादयो यस्य सः . विक्रमः पराक्रमः . वीर्यं शौर्यम् . ज्ञानादि विज्ञानबलादियुक्तः . ज्ञानं बुद्धिः . आदिपदेन तद्भेदा मेधाविचारणास्मृत्यादयो गृह्यन्ते . विद्धानं शिल्पादिविषयकं ज्ञानम् . चेष्टा पाटवम् . आदिपदेनाभिमानादि गृह्यते . नियतः वक्ष्यमाणतिथ्यादिभिः . मनोविकारः उन्मादः . तत्र देवाविष्टस्य लक्षणमाह . %% . अतिदिव्यमाल्यगन्धः अतिशयो दिव्यमाल्यस्येव गन्धो यस्य सः . निस्तन्द्रः निद्रारहितः . अवितथं सत्यम् . ब्रह्मण्यःब्राह्मणभक्तः . दैत्याविष्टस्याह . %% . विमार्गदृष्टिः कमार्गरतः . दुष्टात्मा दुष्टस्वभावः . गन्धर्वाविष्टस्याह . %% . हृष्टात्मा हृष्टजीवात्मा . पुलिनं तोयोत्यितं तटम् वनान्तरं वनमध्यम् तयोः सेवी . स्वाचारः अनिन्दिताचारः . प्रियाणि परि समन्ततीभावेन गीत गन्धमाल्यानि यस्य स तथा . चारु चाल्पशब्दमिति हसनक्रियायाविशेषणम् . यक्षाविष्टस्याह . %% . पित्राविष्टस्याह . %% . प्रेतानां मृतानां पितॄणाम् . दिशति ददाति . अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः . नागाविष्ट स्याह . %% . प्रसरति सर्पवत् उरसा चलति . सृक्वण्यौ ओष्ठप्रान्तौ . राक्षसाविष्टस्याह . %% . अतिनिष्ठुरोऽतिनिर्दयः ब्रह्मराक्षसाविष्टस्याह . देवविप्रगुरुद्वेषी वेदवेदाङ्गविच्छुचिः . आत्मपीडाकरोऽहिंस्रो ब्रह्मराक्षससेवितः . अहिंस्रः अहिंसाशीलः . पिशाचाविष्टस्याह . %% . उद्वस्त्रः नग्नः . दिगम्बर इति विदेहवचनात् . (मुश् सुश्रुश् उद्धस्त इति पाठः) कृशो निर्मांसः . परुषो रूक्षः . अतिलोलः सर्वस्मिन् अन्नपाने लोलुपः . व्याचेष्टन् विरुद्धमाचेष्टन् . ग्रहा हिंसाक्रीडापूजार्थं गृह्णन्ति . अतएवोक्तम् . अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम् . हिंस्यु र्हिंसाविहारार्थं सत्कारार्थमथापि वा . तत्र हिंसार्थं गृहीतस्य लक्षणमाह . स्थूलाक्षो द्रुतमटनः सफेणवामी निद्रालुः पतति च कम्पते च योऽति . यश्चाद्रिद्विरद नगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशेऽव्दे . यश्चाद्रीत्यादि यः पर्वतादिपतितः सन् ग्रहैर्गृह्यत इत्यर्थः . आदिशब्देन भित्तिप्रासादादयो गृह्यन्ते त्रयोदशेऽव्दे सर्व एव देवादिगृहीतोऽसाध्यः . देवादीना मावेशसमयमाह . %% . कृष्णपक्षे अमायाम् . प्रायशःपदादन्यत्रापि . तिथ्यभिधानप्रयोजनं लक्षणार्थं तत्र तिथौ बलिदानार्थञ्च . ननु यदि देवादयो विशन्ति तदा विशन्तस्ते दृश्यन्ते कथं नेत्यत आह . %% . दर्पणादीत्यादि शब्देनान्यदपि निर्मलद्रवद्रव्यं गृह्यते . छाया प्रतिविम्बम् . स्वमणिं सूर्वमणिम् . देहधृक् जीवात्मा . भाश् प्रश् . एतानि च वाक्यानि सुश्रुतोत्तरतन्त्रस्थानि . तत्र हि %% इति ग्रहशब्दं परिभाष्य %% इति विभज्य संतुष्टः शुचिरित्यादिना तज्जुष्टानां लक्षणान्थाह . तानि भाश् प्रश् सङ्गसङ्गत्योदाहृत्य व्याख्यातानीति द्रष्टव्यम् . अन्ते च प्रकृतदेवादीनां न क्वचित् प्रवेशः किन्तु तत्परिचारकाणामेव देवाद्याचरवतां प्रवेश इत्युक्तं यथा सुश्रुश् उत्तश् . %% . अथोन्मादस्य सामान्यचिकित्सा वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे . कफजे वमनं कार्यं परे वस्त्यादिकक्रमः . यच्चोपदेक्ष्यते किञ्चिदपस्मारे चिकित्सितम् . उन्मादे तच्च कर्तव्यं सामान्याद्दोषदूष्ययोः . जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा . रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते . ते जलादयः . विशेषचिकित्सा भाश् प्रश् आदौ दृश्या . सचायं रोगः . महापातककर्मविपाकजः . %% शुश् तश् नारदोक्तेः %% . साश् दश् उक्ते 2 व्यभिचारिभावभेदे . ## पुश् उद् + मद--णिच्--ण्वुल् . उन्मादजनके धुस्तूरादौ . ## पुश् उद् + मद--णिच्--ल्यु . 1 कन्दर्पबाणभेदे त्रिकाश् . उर्न्मादकारके त्रिश् . ## त्रिश् उन्मादोऽस्त्यस्य मतुप् मस्य वः . उन्मादयुक्ते स्त्रियां ङीप् . ## त्रिश् उद् + णिनि स्त्रियां ङीप् . उन्मत्ते %% सुश्रुश् . ## नश् उद् + मा--भावे ल्युट् . ऊर्ध्वमाने तच्च प्रथितगुरुत्वेन पलादिमितपाषाणादिना तुलाधारफलके एकपार्श्वेस्थितेन अन्यपार्श्वस्थसुवर्णादेरुन्नमनादिना गुरुत्वविशेषज्ञापनव्यापारः (ओजनकरा) %<ऊर्ध्वमानं किलोन्मानम्>% वार्तिकोक्ते 3 ऊर्ध्वतः प्रमाणे च . अस्मिन्नेवार्थे %% पाश् %% वार्तिकोक्तेः द्वयसच् दघ्नच्च . ऊरुद्वयसः ऊरुदघ्नः %% माघः . सामान्यप्रमाणे तु मात्रजेव . ऊरुमात्रं प्रस्थमात्रम् . 4 करणे ल्युट् . 2 तुलादौ . 3 द्रोणपरिमाणे पुश् वैद्यकम् . ## त्रिश् उत्क्रान्तः मार्गात् निराश् सश् . मार्गातिक्रान्ते मार्गश्च पन्थाः रीतिश्च %% कादश् . 2 विरुद्धपथे च %% पञ्चतन्त्रम् . उन्मादशब्दे उदाश् . ## त्रिश् उद् + मद--क्तिन् . ऊर्ध्वमाने . ## त्रिश् उद् + मिष--क . 1 प्रफुल्ले 2 किञ्चित्प्रकाशयुक्ते च ## त्रिश् उद् + मिष--क्त . 1 प्रफुल्ले, विकसिते 2 किञ्चित् प्रकाशिते च . %% कुमाश् . ## नश् उद् + मील--ल्युट् . 1 विकाशे 2 चक्षुरादेः पुटविभेदे (ताकान) %% bhàø àø 84 aø . %% siø शिश् . मावे बञ् उन्मीलोऽप्यत्र पुश् . ## त्रिश् उद् + मील--क्त . 1 विकसिते %% साश् दश् . 2 अमुद्रिते च णिच्--कर्मणि क्त . 3 प्रकाशिते %% कुमाश् . 4 भेदितमुद्रणे नेत्रादौ %% गुरुनतिमन्त्रः . ## त्रिश् उद् + मुच--क्त . बन्धनरहिते ## त्रिश् उद् + उर्ध्वं मुखमस्य . 1 ऊर्ध्वास्ये, 2 उद्युक्ते च . %% कुमाश् . %% कुमाश् . %% %% माघः . %% %% . %% रघुः स्त्रियां ङीप् . %% कुमाश् %% %% %% %% मेघश् . ## त्रिश् उद्गता मुद्रा यस्मात् प्राश् बश् . 1 त्यक्तमुद्रे, 2 विकसिते च ## नामधाश् मूलत उत्पाटयति उद् + मूल--णिच् . उन्मूल यति ते %% भाश् बश् 146 a0 ## नश् उन्मूल + णिच्--ल्युट् . उत्पाटने उद्गतमूलकरणे . %% रघुः! @<[Page 1196a]>@ ## त्रिश् उन्मूलि--नामधाश् क्त . उत्पाटिते %% उद्भटः %% उद्धवदूश् . ## स्त्री उन्मृज अवमृज इत्युच्यते यस्यां क्रियायां मयूश् सश् . उन्मार्जनावमार्जनार्थनिदेशक्रियायाम् . ## त्रिश् उद् + मृश--क्यप् . हस्तमुत्तोल्यस्पृश्ये . %% शतश् व्राश् 1, 4, 1, 22, ल्यप् . 2 ऊर्ध्वतः स्पृष्ट्वेत्यर्थे अव्यश् . ## त्रिश् उद् + मा--यत् . 1 परिमेये %<आचितः शकटोन्मेये>% त्रिकाश् . 2 उन्मानमेये सुवर्णादौ च . ## पुश् उद् + मिष--घञ् . 1 चक्षुरादेरुन्मीलने, किञ्चित्प्रकाशे च . %% रघुः . %% कुमाश् %% मेघश् . भावे ल्युट् . उन्मेषणमप्यत्र नश् %% साश् दश् . ## नश् उद् + मुच--ल्युट् . बन्धनात् उद्धृत्य विश्लेषणे . %% अश् 5, 30, 1, ## अव्यश् वप--क . 1 अधिकार्थे, 2 हीने, 3 आसन्ने, 4 सामीप्ये, 5 सादृश्ये, 6 प्रतियत्ने सतो गुणान्तराधाने, 7 व्याप्तौ, 8 पूजायाम् 9 शक्तौ, 10 आरम्भे, 11 दाने, 12 दोषाख्याने, 13 आचार्यकरणे 14 अत्यये, 15 निदर्शने च . गणरत्ने %% इति उपार्थानुक्त्वा क्रमेणोदाजहार तत्र सामीप्ये उपकूपम् . सामर्थ्ये उपकरोति . व्याप्तौ उपकीर्णम् . आचार्यकृतौ उपदिशति . मृतौ उपरतः, दोषे उपघातः (इन्द्रियाणां स्वग्राह्यग्रहणासामर्थ्यम् दाने उपहरति . क्रियाभेदे उपचरति . वीप्सायां देवं देवमुपचरति . आरम्भे उपक्रमते भोक्तुम् . अध्ययने उपाध्यायः . पूजने उपचरितः पिता पुत्रेण इति . प्रतियत्ने (संस्कारे) %% छाश् उश् सासीप्ये %% सश् तश् गोश् . सादृश्ये उपदेवः उपधातुः . %% पाश् 16 आधिक्ये %% शतश् ब्राश् 6, 2, 2, अस्य हीनेआ धिक्ये च कर्मप्रवचनीयता तत्र हीनार्थयोगे तत्सम्बन्धिनि द्वितीया . उप हरिं सुराः--हरेर्हीना इत्यर्थः . अधिकार्थयोगे सप्तमी . उप परार्धे हरेर्गुणाः परार्धादधिकाइत्यर्थः . सामोप्येऽव्ययीभावः उपकुम्भम् उपकूलम् . %% पाश् क्रियायोगे उपसर्गता अन्यत्र गतिता ततः भवार्थे त्यकन् उपत्यका . ## पुश् उप + संज्ञायां कन् . 1 ऋषिभेदे ततः नडाश् फक् . औपकायनः तस्य अद्वन्द्वे द्वन्द्वे च बहुत्वे वा लुक् . अद्वन्द्वे औपकाः औपकायनाः . द्वन्द्वे उषकलमकाः औपकायनलामकायनाः . अनुकम्पितः उपेन्द्रदत्तादिः %% पाश् वुच् %<ठाजावूर्धं द्वितीयादचः>% पाश् इन्द्रदत्तलोपे . उपक 2 अनुकम्पिते उपेन्द्रदत्तके पुश् . पक्षे अडच् उपडः . चात् ठच् घन् इलच् च . तत्र ठचि उपिकः घनि उपियः इलचि उपिलः . तत्रार्थे पुश् अजादावित्युक्तेः कनि न लुक् . उपेन्द्रदत्तकः . एवमन्यस्यापि उपपूर्वकस्य संज्ञाशब्दस्य रूपं बोध्यम् . तेन तत्रापि उपकादिशब्दवृत्तिः . ## त्रिश् उगकतः कण्ठम् अत्याश् सश् . 1 निकटे, 2 कण्ठासन्ने च %% कुमाश् . %<आकृष्य चापं श्रवणोपकण्ठे>% %% रघुः 3 ग्रामान्ते 4 अश्वानामास्कन्दितगतौ च नश् . विभक्त्यर्थे सामीप्ये वा अव्ययीश् . 5 कण्ठ इत्यर्थे %% माघः . उपकण्ठम्--कण्ठे पक्षेऽन्तिके इत्यर्थः 6 कण्ठसामीप्ये च अव्य0 ## स्त्री उपगता कनिष्ठिकाम् अत्याश् सश् . अनामाङ्गुलौ %% àø ÷vaø gçø 1, 3, 3 %% 4, 5, 4 . ## स्त्री उपगता कन्याम् अत्याश् सश् . कन्यासख्यादौ अस्य गौराश् पाठात् उपाद्द्व्यच्दत्वेऽपि नान्तोदात्तता . ## नश् उपक्रियतेऽनेन उप--कृ--ल्युट् . 1 प्रधानसाधके ऽङ्गे यथान्नभोजनादौ व्यञ्जनादि, शयने खट्वादि, स्नानेऽनुलेपनादि, पूजायां पुष्पादि यागे पश्वादि . %% शुश् तश् नन्दिपुश् . %% याश् स्मृश् . 2 नृपादीनां छत्रचामरादिपरिच्छेदे च . उपगतः करणम् अत्याश् सश् . 3 इन्द्रियानुगते त्रिश् विभक्ष्यर्थे सामीप्ये वाऽव्ययीश् . 3 करणे इत्यर्थे 4 इन्द्रियसामीप्ये च अव्यश् . ## अव्यश् विभक्त्यर्थे सामीप्ये वा अव्ययीश् . 1 कर्ण इत्यर्थे 2 श्रोत्रसामीप्ये च . तत्र प्रायभवः ठक् औपकर्णिकः तत्र प्रायभवे त्रिश् %% भट्टिः . @<[Page 1197a]>@ ## त्रिश् उप--कृ--तृच् खियां ङीप् . उपकारके आनु गुण्यकारुके %% माघः . %% रघुः . ## अव्यश् विभक्त्यर्ये सामीप्ये वाऽव्ययींश् . 1 कलापे इत्यर्थे 2 तत्सामीप्ये च ततो भवार्थे परिमुखाश् ञ्य . औपकलाप्य तद्भवे त्रिश् . ## त्रिश् उपगतः कल्पम् अत्याश् स . कल्पोपगते . गौराश् पाठात् उपात् द्व्यच्कत्वेऽपि नात्तोदात्तता . ## नश् उप + कृप--णिच्--ल्युट् . 1 सम्पादने 2 आयोजने च %% सुश्रुश् युच् . तत्रैव स्त्री . %% सुश्रुश् . ## पुश् द्वन्द्वेऽद्वन्द्वे च बहुत्वे गोत्रप्रत्ययलुग्निमित्ते पाणिन्युक्ते शब्दसमूहे . स च उपक लमक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदङ्क सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक काशकृत्स्न निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक प्रर्णक जटिलक बधिरक जन्तुक अनुलोम अनुपद प्रतिलोम अपजग्ध प्रतान अनभिहित कमक वटारक लेखाभ्र कमन्दक पिञ्जलक वर्णक मसूरकर्ण मदाघ कबन्तक कमन्तक कदामत्त . ## पुश् उप + कृ--भावे घञ् . प्रधानस्यानुगुण्यसंपादने, उपकृतौ %% माघः . %% कुमाश् %% भाश् वश् 150 अश् . तस्यो पकार्यारचितोपका(चा)रा रघुः . उपकारश्च सहकारिभिः कारणस्य कार्योत्पादनार्थमानुगुण्यभेदः यथा दर्शादियागस्य प्रधानापूर्बसाधनेऽङ्गादीनां प्रयाजादीनां कलिकापूर्बसाधनद्वारा तदानुगुण्यम् . स च वौद्धैः कुर्वद्रूपतारूपस्य वीजादेरुच्छुनत्वस्य सम्पादनरूपातिशयाधानमुच्यते सर्वश् दर्शश् . तथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् . वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येतः तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता . अथोपकारः कार्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्यं जनयति तत्सापेक्षो वा . प्रथमे वीजादेरहेतुत्वमापतेत् . द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्या स्थिरा भवेत् . एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युपकारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात् . अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्माकुर्वद्रूपादिपदवेदनीयो जायत इति फलितम् . ## त्रिश् उप + कृ--ण्वुल् . 1 उपकारकर्तरि . %<आगन्तवोऽपि कदाचिदुपकारका दृश्यन्ते>% हितोश् . स्त्रीत्वे टापि अतैत्त्वे उपकारिका . सा च 2 नृपालये, 3 पटनिर्मिते गृहे च . 4 कारणमात्रे त्रिश् . %% भाषाश् णिनि . उपकारिन् उपकारके त्रिश् . %% वेदाश् साश् . %% गीता %% दक्षः . स्त्रियां ङीप् . ## त्रिश् उप + कृ--ण्यत् . 1 उपकारयोग्ये . 2 राजालये, 3 पटनिर्मितराजसदने च स्त्री टाप् . %% रघुः . %% शत्रुघ्नप्रतिविहितोपकार्यमार्यः रघुः राजभवने %% . उपकार्या राजसद्मन्युपचारचितेऽन्यवदिति विश्वोक्तेः 5 उपचारव्याप्ते tri0 ## नश् उप + कॄ--ल्युट् निश् इत्त्वम् . 1 व्याप्तौ 2 समन्तात् विक्षेपे च %<आखूत्करोत्किरणं वा>% कात्याश् 25, 10, 24 . समीप्यादौ अव्ययीश् . 3 किरणसामीप्यादौ अव्यश् . ## पुश् उपगतः कीचकम् अत्याश् सश् . विराटनृपश्यालककीचकानुजे विराटसैन्यभेदे %% . ते च पञ्चाधिकशतमिताः कीचकत्वेनापि प्रसिद्धाः %% भाश् विश् 22, 23 अश् . ## स्त्री उप + कुन्च--i . कृष्णजीरके . ## स्त्री उप + कुञ्च--ण्वुल् अतैत्त्वम् . 1 तुत्थायां (तुंते) 2 सूक्ष्मैलायाञ्च . स्वार्थे कन् . 3 कृष्णजीरके . ## पुश् उपकुरुते गुरोर्दक्षिणादानादिना उप + कृशानच् . समावर्तनयोग्ये स्वाध्यायग्रहणावधिकब्रह्मचर्यवति 1 व्रह्मचारिणि %% मनुना स्नास्यतएव गुरूपकारविधानेन ततः पूर्बमुपाकारकर्तृत्वनिषेधेन चास्यैवोपकर्तृत्वात्तथात्वम् . ब्रह्मचारी हि द्विविधः नैष्ठिक उपकुर्वाणश्च . यो निरवधि मरणान्तम् उपनयनादूर्ध्व गुरौ वसति स नैष्ठिकः . यस्तु स्वाध्यायग्रहणान्तं गुरौवसन् गुरुणानुज्ञातः गुरोरुपकारं कृत्वा स्नानगार्हस्थ्य करोति स उपकुर्वाणः . स्नास्यतो दक्षणा च मनुनोक्ता यथा %% . आश्वश् गृश् 3, 8, 1, 2 तु %% %% . एकादश द्रव्याण्युक्तानि एतच्चोपलक्षणं गुरोरभिलषितं दद्यादित्यत्रैव तात्पर्यम् अत एव याश् स्मृश् %% तद्वरदानमेवोक्तम् %% मिताश् . संज्ञाया कन् तत्रैव . %% छाश् उश् भाश् . ताच्छील्ये चानश् . 2 उपकारशीले त्रिश् . ## स्त्री उप + कुल--अघ्न्याश् निश् . 1 पिप्पल्याम् (पिपुल) अमश् %% सुश्रुश् तत्पर्यायगुणादि भाश् प्रश् दर्शितं यथा %% .. उपगतः कुल्याम् कृत्तिमसरः अत्याश् सश् . कुल्योपगते त्रिश् . 2 सामीप्यादौ अव्ययीश् . 3 कुल्यासामीप्यादौ अव्यश् . ## पुश् सुश्रुतोक्ते 1 मुखरोगभेदे . %% इत्युपक्रम्य ओष्ठादीनि सप्तायतनानि उक्त्वा %% दन्तमूलगतानुक्त्वा %% . लक्षितः . %% सुश्रुश् . सामीप्यादौ अव्ययीश् . 2 कुश इत्यर्थे 2 कुशसामीप्य च अव्यश् . उपगतः कुशम् अत्याश् सश् . 4 कुशोपगते त्रिश् . ## त्रिश् उपगतः कूपं अत्याश् सश् . 1 कूपीपगते देशे सामीप्यादौ अव्ययीश् . 2 कूपसामीप्ये 3 कूप इत्यर्थे च अव्यश् . ## नश् कूले कूलस्य समीपं वा अव्यश् . 1 कूलेइत्यर्थे . 2 तीरसामीप्ये च अव्यश् . %% रघुः ततो भवादौ अण %% पाश् %% वार्तिके नियमनान्न ञ्य . औपकूलः तद्भवादौ त्रिश् . ## त्रिश् उप + कृ--क्त . 1 कृतोपकारे यस्योपकारः कृत स्तस्मिन् . भावे क्त . 2 उपकारे नश् %% साश् दश् . उपकृतमनेन इष्टाश् इनि . उपकृतिन् येनोपकारः कृतस्तस्मिन् त्रिश् स्त्रियां ङीप् . ## त्रिश् उपगतः कृष्णम् अत्याश् सश् . 1 कृष्णोपगते उपाद्द्व्यच्कत्वेऽपि गौराश् पाठात् नान्तोदात्तता . सामीप्यादौ अव्ययीश् . 2 कृष्णसामीप्यादौ अव्यश् . ## त्रिश् उप--कृप--क्त . 1 नियते 2 विन्यस्ते 3 उपभोगायसमर्थे च . ## पुश् कमलापत्ये ऋषिभेदे . %% छाश् उश् %% भाश् . ## पुश् उप--क्रम--घञ् न वृद्धिः . 1 उपायज्ञानपूर्बकारम्भे, 2 प्रथमारम्भे %% %% ÷àø såø . %% bhàø vaø 215 aø . %% वेदान्तिमते तात्पर्यनिर्णायके 2 हेतुभेदे तत्र उपक्रमोपसंहाराभ्यां द्वाभ्यामेव तात्पर्यं निश्चीयते नत्वेकैकेनेति बोध्यम् . करणे घञ् . 3 सामाद्युपाये %% मनुः . %% रघुः . कर्मणि घञ् . 4 आरभ्यमाणे पुश् तदादित्वविवक्षायाम् तदन्ततत्पुरुषस्यक्लीवता %% पाश् भाश् %% रघुः . करणे घञ् . 5 चिकित्सायाम् सुश्रुते भूरिप्रयोगः . ## नश् उप + क्रम--भावे ल्युट् . 1 आरम्मे करणे ल्युट् . 2 तत्साधने सुश्रुतोक्ते दीर्घायुष्यादिज्ञानपूर्वकचिकित्सायाम् 3 भूमिकायां स्त्री ङीप् . स्वार्थे कन् अत इत्त्वम् . उपक्रमणिका . ग्रन्थप्रस्तावने मुखबन्धे . ## त्रिश् उप + क्रम--अनीयर् . 1 आरम्भणीये . उपक्रमणे साधु--छ . 2 चिकित्साङ्गेदीर्घायुष्यादिज्ञानसाधने लक्षणभेदे . आतुरचिकित्सार्थं यथोपक्रमणं कर्तव्यं तदा वेदके 3 ग्रन्थे च . तत्प्रकारादि सुश्रुते दर्शितं यथा . अथात आतुरोपव्रमणीयमध्यायं व्याख्यास्यामः . आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत . सत्येवायुषि व्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत . तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटदीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवगम्भीरसत्वखरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्कं स्रातानुलिप्तं मूर्ध्वानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति . तमेकान्तेनोपक्रमेत् . एभिर्लक्षणैर्विपरीतैरल्पायुर्मिश्रैर्मध्यमायुरिति . गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः . उत्तरोत्त रसुक्षेत्रो यः स दीर्घायुरुच्यते . गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते . शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः . मध्यमस्यायुषोज्ञानमत ऊर्ध्वं निबोध मे . अधस्तादूर्ध्वयोर्यस्य लेखा स्युर्व्यक्तमायताः . द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ . नासाग्रमूर्ध्वञ्च भवेदूर्ध्वलेखाश्च पृष्ठतः . यस्य स्युस्तस्य परममायुर्भवति सप्ततिः . जघन्यस्यायुषो ज्ञानमत ऊर्ध्वं निबोध मे . ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम् . तथोरस्य वलीढानि न च स्यात् पृष्ठमायतम् . ऊर्ध्वञ्च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः . हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते . प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविंशतिमु . अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः . तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदयवाः प्रत्यङ्गानीति . तत्र स्वैरङ्गलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते . प्रदेशिन्यास्तु मध्यमाऽनामिका कनिष्ठिका यथोत्तरं पञ्चमभागहीना . चतुराङ्गुलायते पञ्चाङ्गलविस्तृते प्रपदप्रादतले . पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः . चतुर्दशाङ्गुलायतः पादः . चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि . अष्टादशाङ्गुला जङ्घा जानूपरिष्टाद्द्वात्रिंशदङ्गुलमेवंपञ्चाशत् . जङ्घायामसमावूरू . द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्णमूलनयनान्तराणि . चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि . द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि . इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः . चतुर्विंशत्यङ्गुलो हस्तः . द्वात्रिंशदङ्गुलपरिमाणौ भुजौ . द्वात्रिंशदङ्गुलपरिणाहावूरू . मणिबन्धिकूर्परान्तरं षोडशाङ्गुलम् . तलं षट्चतुरङ्गुलायामविस्तारम् . अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले . अर्धपञ्चाङ्गुले प्रदेशिन्यनामिके . सार्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ . चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम् . त्रिभागाङ्गुलिविस्तारा नासापुटमर्यादा . नयनत्रिभागपरिणाहा तारका . नवमस्तारकांशो दृष्टिः . केशान्तमस्तकान्तरमेकादशाङ्गुलम् . मस्तकादवटुकेशान्तो दशाङ्गुलः . कर्णावट्वन्तरं चतुर्दशाङ्गुलम् . पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रीणिः . अष्टादशाङ्गुलविस्त्रीर्णमुरः . तत्प्रमाणा पुरुषस्य कटी . सविंशमङ्गुलशतं पुरुषायाम इति भवन्ति चात्र पञ्चविंशे ततो वर्षेपुमान् नारी तु षोडशे . समत्वागतवीर्यौ तौ जानीयात् कुशलो भिषक् . देहः स्वैरङ्गुलैरेव यथावदनुकीर्तितः . युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना . दीर्घमायुरवाप्नोति वित्तञ्च महदृच्छति . मध्यम मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम् . अथ सारान् वक्ष्यामि .. स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेशं सत्वसारं विद्यात् . स्निग्धं संहतश्वेतास्थिदन्तनखं बहुल कामप्रजं शुक्रेण . अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा . महाशिरःस्कन्धदृढदन्तहन्वस्थिनस्वमस्थिभिः . स्निग्धमूत्रखेदस्वरं वृहच्छरीरमायाससहिष्णुं मेदसा . अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोपचितञ्च मांसेन . स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन . सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादित्येषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरपि . भवति चात्र सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः . परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु . व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति . तत्रौपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूलएवोपद्रवसंज्ञः . प्राक्केवलो यः प्रागेवोत्पन्नो व्याघिरपूर्वरूपोऽनुपद्रवश्च . अन्यलक्षणो यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः . तत्र सोपद्रवमन्योन्याविरोधेनोपक्रमेत बलवन्तमुपद्रवं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत . अन्यलक्षणे त्वादिव्याधौ प्रयतेत . भवति चात्र . नास्तिरोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः . अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् . प्रागभिहिता ऋतवः . शीते शीतप्रतीकारौष्णे चोष्मनिवारणम् . कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् . अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया . क्रियाहीनाऽतिरिक्ता वा साघ्येष्वपि न सिध्यति . या तृदीर्णं शमयति नान्यं व्याधिं करोति च . सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् . प्रागभिहितोऽग्निरन्नस्य पाचकः (व्रणप्रश्ने) स चतुर्विघो भवति दोषानभिपन्न एको विक्रियामापन्नस्त्रिविधो भवति विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति तत्र यो यथाकालमन्नमुपयुक्तं सम्यक् पचति स समः, समैर्दोषैः . यः कदाचित्सम्यक्पचति कदाचिदाध्मानशूलोदावर्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः . यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्भुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति . यः स्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति स मन्दः . विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् . करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् . तत्र समे परिरक्षणं कुर्वीत विषमे स्निग्धाम्लवणैः क्रियाविशेषैः प्रतिकुर्वीत तीक्ष्णे मधुरस्निग्धशीतैर्विरेकैश्च . एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिर्मन्दे कटुतिक्तकषायैर्वमनैश्च . जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः . सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते . प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः . ध्मायते पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः . वयस्तु त्रिविघं बालं मध्यं वृद्धमिति . तत्रोनषोडशवर्षा बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादाइति तेषु संवत्सरपराः क्षीरपा द्विसंवत्-रपराः क्षीरान्नादाः परतोऽन्नादा इति . षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो वृद्धिर्यौवनं संपूर्णता हानिरिति . तत्रा विंशतेर्वृद्धिरात्रिंशतो यौवनमा चत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यसम्पूर्णता . अतऊर्ध्वमीषत् परिहाणिर्यावत्सप्ततिरिति . सप्ततेरूर्धं क्षीयमाणधात्विन्द्रियबलवीर्योत्साहमहन्यहनि वलीपलितस्वालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते . तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत . भवन्ति चात्र . पाले विवर्धते श्लेष्मा मध्यमे पित्तमेव तु . भूयिष्ठं वर्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् . अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत् . तत्साध्येषु विकारेषु मृद्वीं कुर्यात् क्रियां शनैः . देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः . कर्शयेद्वृंहयेच्चापि सदा स्थूलकृशौ नरौ . रक्षणञ्चैव मध्यस्य कुर्वीत सततं भिषक् . बलमभिहितगुणं दौर्बल्यञ्च स्वभावदोषजरादिभिरवेक्षितव्यम् . यस्माद्बलवतः सर्वक्रिया प्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम् . केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः . तस्मात् स्थिरत्वव्यायामैर्बलंवैद्यःप्रतर्कयेत् . सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेष्ववैकल्यकरम् . सत्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना . राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः . प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः (प्रकृतिं शारीर स्थाने, भेषजं तत्तत्प्रकरणे) . सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्न रसप्रभृतीनि प्रकृतिविरुधान्यपि यान्यबाधकराणि भवन्ति . यो रसः कल्पते यस्य सुखायैव निषेवितः . व्यायामजात मन्यद्वा तत् सात्म्यमिति निर्दिशेत् . देशस्त्वानूपो जाङ्गलः साधारण इति . तत्र बहूदकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः . आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः . उभयदेशलक्षणः साधारण इति . भवन्ति चात्र . समाः साधारणं यस्माच्छीतवर्षोष्ममारुताः . दोषाणां समता जन्तोस्तस्मात्साधारणो मतः . न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः . स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः . उचिते वर्तमानस्य नास्ति देशकृतं भयम् . आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति देशप्रकृतिसात्म्यर्तुविपरीतोऽचिरोत्थितः . मम्पत्तौ भिषगादीनां बलसत्वायुषा तथा . केवलः समदेहाग्नेः सुखसाध्यतमो गदः . अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः . क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत् . पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः . गुणालाभेऽपि सपदि यदि सैव क्रिया हिता . कर्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि . यएवमेनं विधिमेकरूपं विभर्ति कालादिवशेन धीमान् . स मृत्युपाशान् जगतोगदौघान्छिनन्ति भैषज्यपरश्वधेन . ## त्रिश् उप + क्रम--क्त . 1 आरब्धे 2 विस्तृते शब्दार्थचि0 ## स्त्री उप + कृ--भावे श . उपकारे %% मनुः . ## पुश् उप--क्रुश--घञ् . निन्दायाम् . %% bhàø àø 145 aø %% रघुः अत्याश् सश् . 2 उपगतक्रोशे आसन्नक्रोशे त्रिश् . अव्ययीश् . 3 क्रोशसमीपे अव्यश् . भावे ल्युट् उपक्रोशनमप्यत्र . %% दशकुश् . %% हरिश् 176 अश् . ## पुश् उप + क्रुश--तृच् . 1 गर्दभे . 2 निन्दके त्रिश् . स्त्रियां ङीप् . ## पुश् उपक्लिश्नाति अनेन उप + क्लिश--करणे घञ् . मदादिषु . ## पुश् उप + क्वण--शब्दे %% पाश् वा घञ् पक्षे अप् . वीणानिनादे . ## पुश् उप + क्षि--अच् . 1 अपचये हानौ . सामीप्यादौ अव्ययीश् . 2 निवाससमीपादौ, अव्यश् . 2 उपगतः क्षयम् अत्याश् सश् . 3 क्षयं प्राप्ते त्रिश् . तत्पुरुषे उपाद्द्व्यच्कत्वादन्तोदात्तता . @<[Page 1201b]>@ ## त्रिश् उप + क्षि--क्विप् . समीपनिवासिनि . %% ऋश् 8, 19, 33 . ## त्रिश् उप + क्षि--क्त तस्य न, दीर्घश्च . 1 अपचयप्राप्ते 2 सकार्याद्यसामर्थ्यं प्राप्ते च . ## पुश् उप + क्षिप--भावे घञ् . 1 आक्षेपे, %% दशकुश् . 2 समीपे निक्षेपणे च . ## नश् उप + क्षिप--ल्युट् . शूद्रस्वामिकान्नस्य विप्रगृहे पाकार्थं समर्पणे . %% शाम्बश् पुश् . %% कल्पतरुः . 2 समर्पणमात्रे च . ## अव्यश् सामीप्यादौ अव्ययोश् 1 खातसामीप्ये 2 य्याते इत्यर्थे च . उपगतः खातम् अत्याश् सश् . 3 खातानुगते . उपाद्द्व्यच्कत्वेन तत्पुरुषपक्षे अन्तोदात्ततेतिभेदः ## त्रिश् उप + गम--ड . उपगन्तरि %% मनुः . %% भाश् वश् 149 अश् . %% ज्योश् तश् . ## त्रिश् उपगतो गणो येन प्राश् बश् संख्यावचनत्वेऽपि %% पाश् निषेघात् न डच् . प्राप्तसमुदाये डचि तु चित्त्वात् अन्तोदात्तता स्यात् . अतस्तस्य पूर्वपदप्रकृतिस्वरार्थं डचोनिषधः . %% सिश् कौश् स्थितम् . ## त्रिश् उप + गम--क्त . 1 स्वीकृते, 2 उपस्थिते, 3 ज्ञाते 4 प्राप्ते च %% माघः भावे क्त . 5 प्राप्त्याटौ नश् उपगतं प्राप्तिः सूच्यत्वेनात्यस्य अच् . 6 प्राप्तिसूचके पत्रे च (रसिद) . %% याश् स्मृश् . %% मिताश् . ## स्त्री उप + गम--क्तिन् . 1 प्राप्तौ 2 ज्ञाने 3 स्वीकारे च ## त्रिश् उप + गम--तृच् . 1 प्राप्तरि 2 स्वीकर्तरि 3 ज्ञातरि च . ## पुश् उप + गम--भावे घञ् अवृद्धिः . 1 समीपगमने, 2 अङ्गीकारे 3 ज्ञाने, च %% मेघश् . %% मृगवनोपगमक्षमवेशभृत् . भावे ल्युट् . upagamana mapyatra . %% bhàø àø 103 aø . ## अव्यश् उप + गम--ल्यप् वा मलोपे तुक् . 1 समीपं गत्वेत्यर्थे . कर्मणि ण्यत् उपगम्य . 2 सामीप्येन गम्ये त्रिश् . ## पुश् ऋषिभेदे %% bhàø àø 4 aø . ## puø upa + gai--kvip . यज्ञे 1 उपगातरि ऋत्विग्भेदे . भावे अङ् . 2 उपगाने स्त्री %% कात्याश् 6, 7, 3, उपगानदर्शनाच्चैवमवसीयते कर्कः . ## पुश् उपगायति उप + गइ--तृच् . यज्ञे उद्गातुः समीपे 1 गातरि ऋत्विग्भेदे %% तैत्तिश् . %<ऋत्विग्व्यतिरिक्तानामुपगातॄणामनुपकॢप्तत्वादृत्विज एवोपगातारः>% कात्याश् 6, 7, 3, कर्कः . %% शतश् ब्राश् 13, 2, 3, 2 . समीपगानकर्तरि त्रिश् (दोयार) स्त्रियां ङीप् . ## त्रिश् उप + गम--णिनि स्त्रियां ङीप् . 0 समीपगन्तरि 2 स्वीकर्तरि 3 ज्ञातरि च ## अव्यश् सामीप्यादौ अव्ययीश् वा अच्समाश् . 1 पर्वतसामीप्ये 2 पर्वते इत्यर्थे च . गिरिमुपगतः अत्याश् सश् . उत्तरदिक्स्थे गिरिसन्निकृष्टे देशभेदे पुश् %% भाश् सश् 26 अश् . अन्तोदात्तोऽयम् . ## स्त्री %<आर्याद्वितीयकार्धे यद्गदितं लक्षणं तत् स्यात् . यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते>% वृश् रश् उक्ते मात्रावृत्तभेदे . ## त्रिश् उपगतो गौरस्य ह्रस्वः गोशब्दोनानार्थः . 1 प्राप्त किरणादौ 2 गोपाले च उपगोरिदम् अण् . औपगव तत्सम्बन्धिनि त्रिश् . सामीप्येऽव्ययीश् . 3 गोः सामीप्ये अव्यश् . ## त्रिश् उप + गुध--रोधने क . सामीप्येन रोधके . स्त्रियां गौश् ङीष् . ## पुश् उपगतः सादृश्येन गुरुम् अत्याश् सश् अन्तोदात्तः . तन्त्रोक्ते गुरुसदृशे उपदेशादिकारके . सामीप्यादौ अव्ययीश् . 2 गुरोः सामीप्ये 3 गुरावित्यर्थे च अव्यश् . ## नश् उप + गुह--भावे क्त . 1 आलिङ्गने %% कुमाश् . %% माघः . कर्मणि क्त . 2 आलिङ्गिते त्रिश् . ततः ऋश्याश् चतुरर्थ्यां क . उपगूढक तत्सन्निकृष्टदेशादौ त्रिश् . ## नश् उप + गुह--ल्युट् ओरूत् . आलिङ्गने %% भाश् स्कश् 5 अश् . ## त्रिश् उप + गुह--ण्यत् ऊत्त्वविधौ अच एव ग्रहणान्न ऊत्त्वम् . 1 आलिङ्ग्ये, 2 ग्राह्ये च . भावे ण्यत् . 3 आलिङ्गने . पक्षे क्यप् उपगुह्यमप्यत्र . ## त्रिश् उपगतो गौरम् अत्याश् सश् . गौरवर्णोपगते उपाद् द्व्यच्कत्वेऽपि गौरादिपर्युदासात् नान्तोदात्तता ## पुश् उप + ग्रह--अप् . 1 काराबन्धने, 2 वन्दीकरणे, 3 उपयोगे, 4 आनुकूल्ये च . कर्मणि घञ् . 5 कारारुद्ध वन्ध्याम् . उपगतोग्रहं सादृश्येन अत्याश् सश् . ज्योतिषोक्ते 6 ग्रहतुल्ये ज्योतिः पदार्थे राहुकेत्वादौ %% भाश् वश् 226 अश् उपग्रहाः राहुप्रभृतयः नीलकश् %% ज्योश् तश् उक्ते सूर्याक्रान्तनक्षत्रात् पञ्चमादिषु विद्युन्मुखादिसमाह्वयेषु 7 नक्षत्रेषु . तत्फलञ्च %% क्रूरवेधसमायोगे यस्यो पग्रहसम्भवः . तस्य मृत्युर्न सन्देहो रोगाद्वाऽथ रणादपि ज्योश् तश् . 8 उपग्रहणशब्दार्थे च . ## नश् उप + ग्रह--ल्युट् . 1 सामीप्येन ग्रहणे 2 स्वीकारे %% रामाश् कात्यायनोक्ते आज्याधारकरणभेदे . %% कात्याश् 1, 10, 6, %% कर्कः . अप् उपग्रहोऽप्यत्र . %% तत्रैव कर्कः . ## पुश् उप + ग्रह--णिच्--अच् . 1 उपढौकने उपहारे (भेटदेओया) कर्मणि घञ् . 2 उपहाररूपेण देये %% भाश् सश् 51 अश् %% नीलकश् . ## त्रिश् उप + ग्रह--णिच्--यत् . समीपे ग्राहयितुमुपस्थाप्ये 1 उपढौकनीयद्रव्ये(भेटी) भावे यत् . 2 उपहारे na0 ## पुश् उप + हन--घञ् . 1 नाशने, 2 कर्मायोग्यतासम्पादने %% मीमांश् काश् . %% याश् स्मृश् . 3 अपकारे . %% मनुः . 4 इन्द्रियाणां स्वस्वकार्यजननासामर्थ्ये च %% भाषाश् . इन्द्रियाणामुपघातश्च एकादेशेन्द्रियभेदेन बाधिर्यादिभेदात् एकादशविधः . अशक्तिशब्दे 473 पृश् विवृतिः . करणे घञ् . 5 रोगे 6 पापसमूहे च %% अष्टाभिःसंस्कारैः गर्भोपघातात् पूतो भवति हारी तः %% संश् तश् रघुश् %% गृह्यसंग्रहोक्ते 7 होमभेदे . %% व्रश् तश् रघुश् . %% छन्दोगश् . ## त्रिश् उप + हन--ण्वुल् . 1 नाशके 2 पीडके च काकशब्दस्य दध्युपघातकत्वेन काकाकाकोभयवृत्तिः, आलङ्कारिकाः %% bhàø àø 73 aø %% bhàø à÷caø 90 aø . ## त्रिश् उप + हन--णिनि स्त्रियां ङीप् 1 नाशके 2 पीडके च %<शस्त्रं पातयेन्मर्मसिराम्रायुसन्धीनां चानुपघाति>% सुश्रुश् . ## पुश् उप + हन--घञर्थे--क . आसन्ने आश्रये %% रघुः %% भट्टिः . ## त्रिश् उपचिनीति उपजायते वा उप + चि--जन--वा ड . चान्तपाठे वृद्धिकारके जान्तः अनन्तरजाते . %% शतश् ब्राश् 1, 1, 1, 10 . भाष्यकृता तु अत्र उपचमिति पठित्वा शमीधान्यम् तिलमाषादि उपचिनोति उपचम् अल्पमाषपिष्टेन मिश्रितं ब्रीहिपिष्टं त्रिचतुरमामात् आरोपितम् उपचितं बहु भवतीति व्याख्यातम् ## पुश् उपगतः सादृश्येन चक्र चक्रवाकम् अत्याश् सश् . चक्रवाकपद्वशे पक्षिभेदे %% भाश् वश् 158 अश् . %% भाश् 178 अश् . तत्पुरुषे उपाद्द्व्यच्कत्वादन्तोदात्तः . सामीप्यादौ अव्ययीश् . 2 चक्रस्य सामीप्ये 3 चक्रे इत्यर्थे च अत्र चक्रशब्दी नानार्थः . ## नश् उपगतञ्चक्षुर्दर्शनानुगुण्यार्थम् अत्याश् सश् . उपनेत्रे (चशमा) काचादिनिर्मिते दर्शनसाधने द्रव्यभेदे ## त्रिश् उपगताश्चत्वारो यस्य प्राश् बश् गतलोपः डचोबाधकोऽच् . 1 चतुर्णां समीपवर्तिनि . चतुरस्य सामीप्यादौ अव्ययीश् . 2 दक्षसामीप्यादौ अव्यश् . ## पुश् उप + चि--भावे अच् . 1 वृद्धौ 2 उन्नतौ %% माघः . %% हितोश् %<षडृतवो भवन्ति दोषोपचयप्रकोपोपशमननिमित्तम्>% सुश्रुश् . %<षष्ठत्रिदशलाभाश्च लग्नादुपचयाः स्मृताः>% इति ज्योतिषोक्ते 3 लग्नात् षष्ठादिस्थानेषु च . ## त्रिश् उप + चर--क्त . 1 उपासिते 2 लक्षणया बोधिते च . ## अव्यश् चर्मणः सामीप्यादौ अव्ययीश् वा अच्समाश् . 1 चर्मसमीपे 2 चर्मणीत्यर्थे च उगतश्चर्म अत्याश् सश् . नान्तः . चर्मोपगते त्रिश् स्त्रियां वा डाप् मनन्तत्वान्न ङीप् . ## त्रिश् उप + चर--कर्मणि यत् ततः उपशब्देन अवतरेत्यादिवत् सुप्सुपेति समासः सोपसर्गात्तु ण्यदेव स्यात् . 1 सेवनीये %% . उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः मनुः %% भाश् आनुश् 8 अश् . 2 चिकि त्सनीये च . भावे यत् तथा समासः . 3 चिकित्सायाम् 4 सेवने च na0 ## स्त्री उप + चर--भावे क्यप् . 1 सेवने 2 चिकित्सायां हला0 ## त्रिश् उप + चक प्रतीघाततृप्त्योः उण् . 1 प्रतिधातके 2 प्रीते च ततः बाह्वादिश् अपत्यार्थे इञ् . औपचाकवि तदपत्ये पुंस्त्रीश् . ## त्रिश् उपचिनोति उप + चि--णिनि स्त्रियां ङीप् . उपचयकारके वृद्धिकारके . %% भाश् आश्वश् 76 अश् . ## पुश् उपचीयतेऽग्निरत्र उप + चि--आधारे ण्यत् . यज्ञे इष्टकादिनिर्मिते अग्निधारणार्थे स्थलविशेषे %% भट्टिः . ## पुश् उप + चर--घञ् . 1 चिकित्सायां, 2 सेवायां, %% . %% रघुः . 3 व्यवहारे, %% शवश् भाश् भूरिप्रयोगः अविग्रहशब्दे 451 पृष्ठे दर्शितः . 4 उत्कोचे 5 लक्षणया शक्यार्थत्यागेनान्यार्थ बोधने 6 अयथार्थवाक्येन सन्तोषकरणे च %% कुमारः 7 धर्मानुष्ठानमात्रे %% %% मनुः . %% कुमाश् . करणे घञ् . 8 पूजासाधने द्रव्यभेदे %% रघुः पूजाङ्गीपचाराश्च नानाविधाः तत्र सर्वोपचारमन्त्रास्तु श्रीतारपूर्बाः, कल्पयामि नमः इत्यन्ताः कार्याः . सिद्धजामले %<श्रीतारञ्च मुखे कृत्वा देयस्य भुवनेश्वरि! कल्पयामि नमः पश्चादुपचारेष्वयम् विधिरिति>% इत्युपक्रम्य तन्त्रसारे चतुःषष्ठ्युपचाराः दर्शिताः यथा आसनारोपणम् 1 . सुगन्धितैलाभ्यङ्गः 2 . मज्जनशालाप्रवेशनम् 3 . मज्जनमणिपीठोपरिवेशनम् 4 . दिव्यस्नानीयमुद्वर्तनम् 5 . उष्णोदकस्नानम् 6 . कनककलसस्थितसकलर्तार्थाभिषेचनम् 7 . धौतवस्त्रपरिमार्जनम् 8 . अरुणदुकूलपरिधानम् 9 अरुणदुकूलोत्तरीयम् 10 . आलेपमण्डपप्रवेशनम् 11 . आलेपमणिपीठोपवेशनम् 12 . चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्यगन्धसर्वाड्रानुलेपनम् 13 . केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुहरीपुन्नागकह्लारयूथीसर्वर्तुकुमुममालाभूषणम् 14 . भूषणमण्डपप्रवेशनम् 15 . भूषणमणिपीठोपवेशनम् 16 . नवमणिमुकुटम् 17 . चन्द्रशकलम् 18 . सीमन्तसिन्दूरम् 19 . तिलकरत्नम् 20 . कालाञ्जनम् 21 . कर्णपालियुगलम् 22 . नासाभरणम् 23 . अधरयावकम् 24 . प्रपदभूषणम् 25 . कनकचित्रपादुका 26 . महापादका 27 . मुक्तावलिः 28 एकावलिः 29 . देवछन्दकः 30 . केयूरयुगलचतुष्टयम् 31 . वलयावलिः 32 . उर्मिकावलिः 33 . काञ्चिदाम 34 कटीसूत्रम् 35 . शोभाख्याभरणम् 36 . पादकटकम् 37 . रत्ननूपुरम् 38 . पादाङ्गुलोयकम् 39 . एककरे पाशः 40 . अन्यकरे अङ्कुशः 41 . पूर्णेषुचापम् 42 . अपरकरे पुष्पवाणाः 43 . श्रीमन्माणिक्यपादुका 44 . स्वसमानवेशाभिरावरणदेवताभिः सहसिंहासनारोहणम् 45 . कामेश्वरपर्यङ्कोपवेशनम् 46 . अमृताशनचषकम् 47 . आचमनीयम् 48 . कर्पूरवटिका 49 . आनन्दोल्लासः 50 . सविलासहास 51 . मङ्गलारत्रिकम् 52 . श्वेतच्छत्रम् 53 . चामरयुगलम् 54 . दर्पणः 55 . तालवृन्तम् 56 . गन्धः 57 . पुष्पम् 58 . धूपः 59 . दीपः 60 . नैवेद्यञ्च 61 . एतानि कल्पयेत् एषामुपचाराणामभावे तन्मन्त्राजप्याः . तदुक्तं नवरत्नेश्वरे . %% . %<आचमनीयं प्रदातव्यमपचारान्तरान्तरे>% तन्त्रसाश् तानि च त्रीणि %% नरसिंहपुश् तेन चतुषष्टिपूरणम् . एतच्च श्रीविद्याप्रकरणीयत्वात्तद्विषयम् . अन्यत्र यथागमं कल्पनीयम् . शङ्काचार्येण तु स्तोत्रच्छलेन अन्यविधाः चतुःषष्ट्यु पचारादर्शिता विस्तरभयान्न ते दर्शितास्तत्स्तोत्रेऽवसेयाः . अथाष्टादशोपचाराः . %<आसनम् 1 स्वागतम् 2 पाद्यम् 3 अर्घ्यम् 4 आचमनीयकम् 5 . स्नानम् 6 वस्त्रोपवीतञ्च 7 मूषणानि च सर्वशः 8 . गन्धम् 9 पुष्पम् 10 तथा धूपम् 11 दीपम् 12 अन्नञ्च 13 तर्पणम् 14 माल्यानुवेपनेचैव 15 16 नमस्कारविसर्जने 17 18 . अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्>% . अथ षोडशोपचाराः . %% अथ दशोपचाराः . पाद्यमर्घ्यं तथाचामो मधुपर्काचमौ तथा . गन्धादयोनिवेद्यान्ता उपचारा दश क्रमात् . अथ पञ्चोपचाराः . %% तन्त्रसाश् विधानपाश् विण्णुविषये अन्यविधा षोडशोपचारा दर्शिताः ते च तत्तन्मन्त्रसहिता मत्कृततुलादानादिपद्धतौ 228 पृष्ठे दर्शिताः . आश् तश् %<आसन स्वागतं पाद्यमर्घ्य माचनीयकम् . मधुपर्काचमं स्नानवसनाभरणानि च . गन्धपुष्पे धूपदीपौ नैवद्यं वन्दनं तथा>% एवं षोडशोपचाराः पठिता शक्तिभेदात् भेद उन्नेयः . तत्रासनादिकं यथा देयं तथोक्तं कालिश् पुश् %<आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा>% . (वाकारात् रजताद्यासनम्) . %% . (अर्घ्यमर्घ्य शब्दे उक्तम्) . %% नरसिश् पुश् . %% . (उप्तकेशं केशेन सह वापितम्) . %% . गन्धविशेषो गन्धशब्दे वक्ष्यते . ## नश् वाद्युक्त वाक्यस्य तत्तातात् पर्याविषयार्थान्तरपरत्वकल्पनेन छलात्मकासदुत्तररूपे दूषणभेदे . छलस्य सामान्यलक्षणविभागोपचारलक्षणोदाहरणानि गौश् सूश् वृत्त्योर्दर्शितानि यथा . %% såø . %% vçø . %% såø . %% såø . %% . ## त्रिश् उप + चर--कर्मणि ण्यत् . 1 सेवनीये 2 चिकित्सनीये च भावे ण्यत् . 3 चिकित्सायां हेमश् 4 सेवायाञ्च नश् . ## त्रिश् उपचिनोति देहम् उप + चि--क्विप् . देहवर्धके श्लीपदादौ %% यजुश् 12, 97 . %% वेददीश् . ## उप + चि--क्त . 1 समृद्धे %% रघुः . 2 दिग्धे च मेदिश् 3 लेपनादिना वर्धिष्णौ निदिग्धे अमरः 4 समाहिते हेमश् 5 सञ्चिते च %% हारीतः . %% प्राश् तश् रघुनन्दनः . ## स्त्री उप + चि--चाय--चिभावो वा भावे क्तिन् . 1 वृद्धौ 2 उन्नतौ च . ## नश् %% वृश् रश् उक्ते 1 समवृत्तवर्णवृत्तभेदे . %% तत्रोक्ते अर्धसमे 2 वर्णवृत्तभेदे च . 3 धृतराष्ट्रपुत्रभेदे %% धृतराष्ट्रपुत्रनामकथने . bhàø àø 67 aø . ## स्त्री उपगता चित्रं वर्णम् चित्रां वा . मूषिकपर्ण्याम् (उन्दुरकानि) अमरः चित्रातारासमीपस्थायां 2 स्वातौ 3 हस्तायाञ्च . राशिचक्रे तयोश्चित्रानुगतत्वात्तथात्वम् . 4 दन्तीवृक्षे राजनिश् %% इत्युपक्रम्य %% वृश् रश् उक्ते षोडशमात्रात्मके 5 मात्रावृत्तभेदे च . ## त्रिश् उप + चि--कर्मणि यत् . अङ्कुशादिना विनाम्य चयनीये पुष्पादौ . ## नश् उप + छदि--णिच् भावे ल्युट् . सान्त्वेन प्रार्थने (फुसलान) %% दशकुश् . 2 उपमन्त्रणे च %% सिश् कौश् . ## पुश् उप + च्युङ्--गतौ भावे अप् . गृहात् निर्गमे . %% ऋश् 1, 28, 3 . %<शालायानिर्गमनमुपच्यवम्>% bhàø . @<[Page 1206a]>@ ## नश् उपजायते जन--अच् . स्त्रीपुंसयोगेन जायमाने 1 देहे . %% छाश् उश् . %% भाश् . भावे घञ् अवृद्धिः . 2 स्तोमादि वृद्धौ पुश् . %% आश्वश् श्रौश् 9, 1, 15 तत्र स्तोमवृद्धावुपजनस्थानमुच्यते नारा वृश् सोमातिरेके स्तुतशस्त्रोपजनः 6, 7, 1 %% नाराश् वृश् . 3 उत्पत्तिमात्रे च %% कठोपश् भाष्ये योगोहि प्रभवाप्ययौ उपजनापायधर्मकौ इति उक्तम् . ## त्रिश् उप + जप--कर्मणि अर्हार्थे यत् . मेदनीये उ पपूर्वकाज्जपतेर्भेदार्थकत्वात्तथात्वम् . %% मनुः . ## अव्यश् जरायाः समीपम् अच् समाश् जरसादेशश्च . जरासामीप्ये . ## स्त्री उगगतो जलम् अत्याश् सश् . यमुनापार्श्वस्थे नदीभेदे %% भाश् वश् 130 अश् . ## त्रिश् उप + जल्प--णिनि . उपदेशके . %% bhàø àø 136 aø . ## strã %% vçø रश् उक्ते वर्णवृत्ते विभिन्नजातिद्वय पादद्वययोगात् चतुर्दशप्रकारभिन्ने छन्दोभेदे . यथा उपेन्द्रवज्रन्द्रवज्रयोः पादद्वयादियोगे 14 भेदाः . तत्र चतुश्चरणप्रस्तारे 16 भेदा भवन्ति तत्र शुद्धा एकैका तत्र न्नामभाक् शिष्टा चतुर्दश उपजातिसंज्ञाः . दिङ्मात्रं दर्श्यते . u u u u . i u u u . u i u u . i i u u . u u i u . i u i u . u i i u . i i i u . u u u i . i u u i . u i u i . i i u i . u u i i . i u i i . u i i i i i i i . अत्राद्यन्तयोः इन्द्रवज्रोपेन्द्रवज्रयोः शुद्धतया तद्भिन्नानां चतुर्दशानां भिन्नजात्योश्चरणद्वयलक्षणयोगात् उपजातित्वम् . यथा %% रघुः . एवं वंशस्थेन्द्रवंशयोरपि . यथा %% माघः तुल्यसंख्यकवर्णपादयोरे वोपजातित्वमिति न नियमः किन्तु भिन्नसंख्यकवर्णपादयोरपि . %% इति पद्ये शार्दूलविक्रीडितेन 19 उनविंशत्यक्षरपादकेन सह 21 एकविंशत्यक्षरपादक स्रग्धरायाः पादद्वयेन मिश्रणात् उपजातित्वम् . एवं %% इति देवीमाश् अनुष्टुब्वृहत्योः सङ्करादुपजातित्वम् . ## अव्यश् जानुनः समीपम् अव्ययीश् . जानुसमीपे . %% भट्टिः . तत्र प्रायभवेऽर्थे ततः ठक् उगन्तत्वात् ठस्य कः . औपजानुक तत्रप्रायभवे त्रिश् %% भट्टिः . ## पुश् उप + जप--धञ् . 1 भेदे, अनैक्यसम्पादके व्यापारे . %% माघः %% दशकुश् . 2 उपांशुजपे च . ## त्रिश् उप + जप--ण्वुल् . 1 भेदके %% मनुः . ## त्रिश् उपजापं भेदं सहते सह--अच् . भेदार्हे भेद्ये . ## स्त्री उपगता ऊर्ध्वमुखी जिह्वा यस्याः . 1 काकी भेदे . प्राश् सश् . 2 उपरिस्थायां जिह्वायाञ्च (आलजिभ्) %% कायविभागे याश् स्मृश् . सुश्रुतोक्ते मांसदोषजे 3 रोगभेदे %% स च सप्तसुमुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भप्रभृतिषु जिह्वागतमुखरोगभेदः . मुखरोगविभागे सुश्रुश् . जिह्वागताश्च कण्टकास्त्रिविधास्त्रिभिर्दोषैरलासौपजिह्विकेति पञ्चधा विभज्य %% लक्षितः . अत्र स्वार्थे कन् . %% सुश्रुश् . उपजिह्वे व इवार्थे कन् . 4 कीटभेदे हाराश् कण्टकावृततनुत्वात्तथात्वम् ## त्रिश् उ + जीव--क्विप् स्वार्थे कन् वलोपः . उपजीवके %% अथश् 2, 3, 4, %% . 6, 100, 2, ## त्रिश् उपगतो जीवं जीवनम् अत्याश् सश् . जीवनोपगते . %% अथश् 19, 69, 2, उपाद् द्व्यच्कत्वेन तत्पुरुषेऽन्तोदात्तोऽयम् . ## त्रिश् उप + जीव--ण्वुल् . 1 उपजीवनोपायवति %% bhàø àø 23 aø . उपजीव्यतया 2 इतरालम्बके 3 प्रयोज्ये %% न्यायप्रश् उपजीव्यशब्दे विवृतिः . ## नश् उप + जीव--करणे ल्युट् . 1 जीविकायाम् . %% भाश् वश् 21 अश् . %% भाश् वश् 31 अश् . भावे ल्युट् . 2 वृत्त्याद्यर्थमाश्रये %% याश् स्मृश् %<आत्मप्रदानं सौम्यं त्वमद्भ्यश्चैवोपजीवनम्>% भाश् सश् 76 अश् . ## त्रिश् उप + जीव--कर्मणि अनीयर् . वृत्त्याद्यर्थमालम्वनीये %% शतश् ब्राश् 1, 3, 3, 10, रसवतीमुपजीवनीयामकुर्वत 1, 2, 5, 11, ## स्त्री उपजीवयति उप + जीव--करणे कर्तृत्वोपचारात् ण्वुल् अत इत्त्वम् . जीवनोपायभूतायां वृत्तौ . ## त्रिश् उप + जीव--णिनि . 1 आश्रिते 2 वृत्त्याद्यर्थमालम्बके च %% रघुः . %% %% मनुः . स्त्रियां ङीप् ## त्रिश् उप + जीव--ण्यत् . 1 आश्रये . 2 ज्ञानसत्तावृत्त्याद्यर्थम् अवलम्बनीये %% साश् दश् . %% याश् स्मृश् . %% शब्दचिश् . उपजीव्यत्वञ्च स्वसत्ताप्रयोजकत्वम् स्व ज्ञानप्रयोजकत्वञ्च . उपजीव्योपजीवकभावश्च ज्ञानसत्त्वयोः प्रयोज्यप्रयोजकभावः . यथा एकस्यान्यसत्ताप्रयोजकत्वमपरस्य च तत्प्रयोज्यसत्ताकत्वम् . एवम् अन्यज्ञानप्रयोजकत्वम् अत्याधीनज्ञानविषयत्वं च यथायथं प्रयोगानुसारे बोध्यम् . ## पुश् उप + जुष--प्रीतौ घञ् . 1 प्रीतौ 2 सेवने च . ल्युट् . उपजोषणमप्यत्र नश् . ## अव्यश् उप + जुष--प्रीतौ वाश् अम् . 1 प्रीतौ 1 कल्याणे 3 यथाकर्मभोगमित्यर्थे च . तत्र प्रीतौ %%! bhàø àø 112 aø . %% bhàø àø 199 aø atra sarvatra उपजोषशब्देनापि यथाशब्दस्याव्ययीभावोऽपि भवितुमर्हति . उप--सामीप्ये जोषम् मौनम् . 4 सामीप्येन मौने च %% शकुश् . ## स्त्री उप + ज्ञा--कर्मणि अङ् . विनोपदेशेन स्वयमुद्भाव्ये 1 प्रथमं ज्ञायमाने . उपज्ञाशब्दस्य तु तदादित्व विवक्षायाम् उत्तरपदस्थस्य तत्पुरुषे क्लीवता . %% सिश् कौश् . %% रघुः . %% . भट्टिः भावे अङ् . 2 आद्यज्ञाने तत्पुरुषे स्त्री न क्लीवता ## त्रिश् उप + ज्ञा--क्त . विनोपदेशेन ज्ञातेऽर्थे . ## नश् उपगतं सादृश्येन ज्योतिषमत्याश् सश् . ज्योतिषशास्त्रानुकारिणि गणितादिशास्त्रे . ## नश् उप + ढौक--भावे ल्युट् . 1 उपहारे राजादेः संतोषार्थं द्रव्यादिप्रापणे (भेटदेओया) कर्मणि ल्युट् . 2 उपह्रियमाणे उपायनद्रव्ये . ## नश् उपगतं तन्त्रम् अत्याश् सश् . शिबोक्ततन्त्रसदृशे सिद्धर्षिकृते तन्त्रभेदे तच्च वाराहीतन्त्रे दर्शितं यथा %% . ## त्रिश् उप--आधिक्ये--तप--क्त . सन्तप्ते . %% नैषश् . ## त्रिश् उप + तप--बाश् भावे तृच् . 1 सन्तापे . अमरे भावप्रकरणे %% पाठात् भावे एव तृच् इति क्षीरस्वामी . तेन शब्द कल्पद्रुमे तापकपर्यायताकथनं प्रामादिकमेव . कर्तरि तृच् स्त्रियां ङीप् . 2 तापके 3 रोगादौ च . ## पुश् उप + आधिक्ये तप--आधारे घञ् . 1 त्वरायां भावे घञ् . 2 सन्तापे ण्यन्ततपेरच् 3 रोगे मेदिश् . करणे घञ् 4 अशुभे 5 पीडने च रत्नाबली . %% आश्वश् श्रौश् 6, 9, 1, पुंस्त्वोपघातेन्द्रियोपतापान् तथा मुखाक्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति सुश्रुश् . मानसागन्तुभिर्म्सातुरुपतापैः प्रपीडितः %% सुश्रुश् . ## त्रिश् उप + आधिक्ये तप--णिच् ण्वुल् . सन्ताप जनके . ## त्रिश् उप + आधिक्ये तप + णिच् ल्यु . सन्तापके . ## त्रिश् उप + आधिक्ये तप + णिनि . 1 सन्तप्ते 2 रोगिणि च . %% मनुः %% कूल्लूश् . णिच्--णिनि . 3 सन्तापकारके . %% bhàø àø 11 aø . उभयतः स्त्रियां ङीप् . ## त्रिश् उप + तॄ णिच्--ण्वुल् . सन्तारके . ## नश् उपगतं तिष्यम् अत्याश् सश् . पुष्यसमीपगे 1 पुनर्वसुतारके 2 अश्लेषानक्षत्रे च तयोः नक्षत्रचक्रे पुष्योपगतत्वात् तथात्वम् . उपाद् द्व्यच्कत्वादन्तोदात्तोऽयम् . ## अव्यश् सामीप्यादौ अव्ययीश् . तीरसामीप्यादौ आद्युदात्तता एवम् उपतूल उपमूल उपशाल उपाक्ष इत्यादि तत्तत्सामीप्यादौ अव्यश् . अव्ययीभावे आद्युदात्तञ्च ## त्रिश् उपगतस्तैलम् अत्याश् सश् . अभ्यक्ततैले उपाद् द्व्यच्कत्वादन्तोदात्तता स्त्रियां गौराश् ङीष् ## स्त्री उप + भवार्थे त्यकन् त्यकनो निषेधात् नातैत्त्वम् . पर्वतस्यासन्नायां मूमौ . %% रघुः . प्राग्भागतापतददिहेदमुपत्यकासु माघः . %% दशकुश् . ## पुश् उप + दन्श--कर्मणि घञ् . 1 मद्यपानरोचके (चाटनी) भक्ष्यद्रव्ये, 2 भक्ष्यद्रव्योपकरणमात्रे, च . %% दशकुमाश् . भावे घञ् . संदशने (कामडान) %% माघ टीकायां मल्लिश् . कर्मणि घञ् . 4 समष्ठिलवृक्षे 5 शिग्रु वृक्षे च पुश् राजनिश् . 6 उपस्थरोगभेदे (वाओ) (गरमि) तन्निदानिनादि सुश्रुते उक्तं यथा . %% . एतद्व्याख्याच्छलेन भावप्रश् उक्तं यथा %% . हस्ताभिघातान्नस्व दन्तघातादाधारणाद्रत्युपसेवनाद्वा . योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः . हस्ताभिघातात् हस्तेन मैथुनात् . नखदन्तघातात् नखदन्तयोर्घात स्थानत्वेनानुक्तेऽपि मेहने नखदन्तघातो बलवदनुरागो दयात् . उक्तञ्च कामशास्त्रे . %<शास्त्रस्य विषयस्तावद् यावन्मन्दतरो रसः . रतिचक्रे प्रवृत्ते तु न शास्त्रं नापि च क्रमः>% . कलहे दुष्टस्त्रीकृतो वा मेहने नखदन्तघातः . उत्कलादौ स्त्रियो मुखयोनयो भवन्ति . ताभिर्वा मेहने, नखदन्तघातः . योनिप्रदोषात् दीर्घकर्कशयोनिलोमयोगात् . योनिच्छिद्रस्यातिसूक्ष्मत्वाद्वा वातादिकृताद्वा योनिदोषात् . विविघापचारैः . दुष्टजलप्रक्षालन ब्रह्मचारिणीगमनादिभिः पञ्चोपदंशाः . वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः आगन्तुजश्चेति . तत्र वातिकस्य पैत्तिकस्य चोपदंशस्य लक्षणमाह . %% . व्यवस्येत् जानीयात् पीतैः रक्तैर्वेति विकल्पः . श्लैष्मिकं सान्निपातिकञ्चाह . %% . असाध्यमाह . %% . विशीर्णमांसं गलितमांसं प्रजग्धं खादितं मुष्कावशेषं विशीर्णसमस्तमेहनमांसत्वेनावशिष्टफलकोषमात्रम् . उत्पन्नमात्रस्य चिकित्साया अकरणं दोषमाह %% . विषये प्रसक्तः अतिस्त्रीरतः . लिङ्गार्शसमाह %% . लिङ्गं वर्तेः स्थानम् . कोषाभ्यन्तरे अण्डकोषाभ्यन्तरे . सन्धौ लिङ्गरन्ध्रसन्धौ पर्वसन्धिगता मणिपर्वणोः सन्धिगता . तच्चिकित्सादि सुश्रुश् चिकिश् 19 अश् . %% इत्यादि उक्तम् ## पुश् उप + दृश--णिच्--ण्वुल् . 1 द्वारपाले . 2 दर्शयितरि त्रिश् उप सामीप्ये दृश--ण्वुल् . समीपस्थतया द्रष्टरि 3 साक्षिणि . तस्य कार्यानुषङ्गित्वाभावादुपद्रष्टृत्वम् . ## त्रिश् बश् वश् दशानां समीपवर्तिनः बश् ब्रीश् डच् समाश् . दशसंख्यासमीपवर्तिषु नवैकादशसंख्याकेषु . ## स्त्री उप--दा--भावे अङ् . 1 उत्कोचे, 2 उपढौकने च . %% पाश् कृदभिहितोभावो द्रव्यवत् प्रकाशते इत्युक्तेः 3 उपह्रियमाणे द्रव्ये च . %% %% %% रघुः . भावे ल्युट् उपदानमप्यत्र नश् . स्वार्थे कन् . तत्रैव उत्कोचे च . उपदा + अभूततद्भावे भ्वादौ च्वि . उपदीभूतः उपदीकृतः %% माघः . उपददाति उप + दा--कर्तरि क्विप् . उपदाद्रव्यदातरि त्रिश् %% यजुश् 30, 9, %% वेददी0 ## स्त्री स्वर्भानुदानवस्य प्रभानामकन्याजे पुलोम्नः कन्या--भेदे . %% . हरिश् 3 अश् %% हरिश् 32 अश् . ## अव्यश् दिशि, दिशोः समीपं वा वा अच् समाश् . 1 दिशीत्यर्थे 2 दिशोः सामीप्ये चश् उपगता दिशौ अत्याश् समाश् हलन्तत्वाद्वा टाप् . दिशोर्मध्यवर्तिन्यां विदिशि कोणे स्त्री %<आवृण्वन् सर्वतोव्योम दिशश्चोपदिशस्तथा>% bhàø vaø 171 aø . ## puø %% harivaø 117 aø ukte शिशुपालभ्रातरि वसुदेवस्य भागिनेये नृपभेदे ## अश् उप + दिश--ल्यप् . 1 उपदेशं कृत्वेत्यर्थे . उपदिशि भवः दिगाश् यत् . 2 विदिग्भवे त्रिश् . @<[Page 1209b]>@ ## त्रिश् उप + दिश--कर्मणि क्त . यस्य जनस्य उपदेशः कृतस्तस्मिन् 1 जने उपदेशेन 2 ज्ञापिते च . %% उद्वाश् तश् रघुनन्दनः . ## स्त्री उपेत्य देयते खण्ड्यते उप + दो--घञर्थे क गौराश् ङीष् . (परगाछा) वन्दायां राजनिश् स्वार्थे कन् . वा ह्रस्वः . उपदिका उपदीकाप्यत्र हेमचन्द्रः . %% शतश् ब्राश् 14, 1, 1, 8, अत्र वम्रीशब्दस्यैव वन्दापर्यायत्वश्रवणात् हेमचन्द्रे वम्प्रीतिपाठ कल्पनेन शब्दकल्पद्रुमे तत्पर्यायताकथनं प्रामादिकमेव 2 कीटभेदे च मेदिनिः . ## पुश् उपगतोदीक्षिणं सामीप्येन अत्याश् सश् . यज्ञे दीक्षितस्य निकटस्थे %% कात्याश् 25, 14, 3, %% कर्कः . ## त्रिश् उपरिस्थः सन् पश्यति उप + दृश--क्विन् . उपरिस्थतया द्रष्टरि साक्षिणि सूर्यचन्द्रादौ . %% çø 9, 54, 2, %% bhàø . %% . 8, 102, 15 . ## अव्यश् सामीप्यादौ अव्ययीश् वा अच्समाश् . दृषदः पाषाणस्य सामाप्यादौ ## पुश् उपगतोदेवम् सादृश्येन अत्याश् सश् . %% हरिवंश् 38 अश् उक्ते 1 देवकनृपपुत्रभेदे . %% . प्रसेनश्चोपदेवश्च जज्ञाते देवबर्चसौ हरिश् 34 अश् उक्ते 2 अक्रूरपुत्रभेदे च . देवतुल्यतेजस्कत्वाच्चानयोस्तथात्वम् . देवसदृशालौकिक सामर्थ्ययुक्ते 3 पिशाचादौ . अन्तोदात्तोऽयम्, उपदेवाश्च दश %% इत्यभरोक्ताः बोध्या एषाञ्चालौकिकशक्तिकत्वात्तथात्वम् . उपदेवतादयोऽप्यत्र . ## स्त्री %% 14 . हरिश् 37 उक्ते वसुदेवस्य पत्नीभेदे . जातौ ङीष् 2 विद्याधरादिजातिस्त्रियाम् . @<[Page 1210a]>@ ## puø upa + दिश--घञ् . 1 अनुशासने, 2 हितकथने, प्रवर्तकवाक्ये च . %% मश् तश् रामार्चनचन्द्रिकोक्ते 3 दीक्षाभेदे . तद्विस्तारस्तु तन्त्रसारे कलावत्यादिदीक्षाप्रकरणे दृश्यः . तदशक्तौ तु %% . विश्वसारतन्त्रोक्तः प्रकारोऽनुष्ठेयः . अब्जम् शङ्खं के मस्तके . %% पाश् . %% रघुः . %% %% कुमाश् . %<आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना . यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः>% . %% मनुः . प्रायश्चित्तोपदेश प्रकारस्तु मिताश् दर्शितो यथा . %% याश् स्मृश् . योदोषो यावत्कर्तृसम्याद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्यात् . यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् . तदुपगमने चाङ्गिरसा विशेष उक्तः . %% . विख्यापनञ्च पर्षद्दक्षिणादानानन्तरं कार्यम् . यथाह पराशरः . %% . एतच्चोपपातकविषयम् . महापातकादिष्वधिकङ्कल्प्यम् . यत्तूक्तम् . %% . तत्प्रकीर्णकविषयम् . पर्षत्स्वरूपञ्च मनुना दर्शितम् . %% . हैतुकोमीमांसार्थतत्त्वज्ञः . तर्की न्यायशास्त्रकुशलः . तथान्यदपि पर्षद्द्वयन्तेनैव दर्शितम् . %<ऋग्वेदविद्यजुर्वेदी सामवेदविदेव च . त्र्यवरा पर्षद्विज्ञेया धर्मसंशयनिर्णये>% इति . तथा . %% . आसाञ्च पर्षदां सम्भवापेक्षया व्यवस्था . महापातकाद्यभेक्षया वा . यत्तु स्मृत्यन्तरेऽभिहितम् . %% . तदपि महापातकादिदीषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थं मन्वादिमहास्मृतिविरोधप्रसङ्गात् . तथा देवलेन चात्र विशेषो दर्शितः . %% . तया च पर्षदा अवश्यं व्रतमुपदेष्ट व्यम् . %<आर्तानां मार्गमाणानाम्प्रायश्चित्तानि ये द्विजाः . जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः>% इत्यङ्गिरःस्मरणात् . तथा तया पर्षदा ज्ञात्वैव व्रतमुपदेष्टव्यम् . %% वशिष्ठ स्मरणात् . क्षत्रियादीनान्तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिर सा दर्शितः . %% . तत्र च यागाद्यनुष्ठानशीलानाञ्जपादिकं वाच्यमितरेषान्तु तपः . %% तत्र च सत्येशपूजनप्रदक्षिणे कर्तव्ये इति विधानपरिजातादयः तन्मूलं तत्र दृश्यम् . मत्कृततुलादानादिपद्धतौ च प्रायश्चित्तप्रकरणे तत्प्रकारोदृश्यः . प्राश् तश् %% देवलवचने तोषयित्वेति श्रवणात् तस्यानतिकरत्वेन तद्ग्रहणे न दोषः प्रायश्चित्तद्रव्यग्रहणे च दोष इति व्यवस्थापितम् . प्राश् विश् तत्प्रपञ्चितं यथा नन्वेतद्द्रव्यग्रहणस्य पापजनकत्वे प्रमाणं नास्ति . न च पापक्षयार्थत्वात् पापजनकत्वं, प्रमाणाभावात् तुलापुरुष प्रतिग्रहस्यापि गर्हितत्वापत्तेः . तत्र च %% इत्यनेन पापक्षयश्रवणात् . अथ प्रायश्चित्तश्रवणात् पापजनकत्वं यथा याज्ञवल्क्यः . %% आदातुश्च विशुद्ध्यर्थमिष्टिर्वैश्वानरी स्मृता . एतस्य महापातकविषयत्वादन्यस्य गर्हितत्वं न स्यात् . अत एव %% राज्ञोधनग्रहणनिषेधो महापातक एव मनुनोक्तः . पतितद्रव्यग्रहणस्यैव पापजनकचम् %% वृहस्पतिवचनादिति चेन्न पातकेतरप्रायश्चित्त द्रव्यस्य ग्राह्यत्वापत्तेः उच्यते . %<आदातुर्विशुद्ध्यर्थमिति>% महापातके श्रवणेऽपि लाघवात् सामान्यश्रुतिरेव कल्पनीया पापक्षयमात्रसाधनत्वेन यदुत्सृष्टं तत् प्रायश्चित्तद्रव्यं न ग्राह्यमिति, होलाकाधिकरणन्यायात् . अत एव न तुलापुरुषादावतिव्याप्तिस्तस्य पापक्षयमात्रफलत्वाभावात् स्वर्गादिफलस्यापि तस्य श्रुतत्वात् अत उक्तयाज्ञवल्क्यवचनान्महापातकिप्रायश्चित्तद्रव्यग्रहे सकृत्कृते वैश्वानरीष्टिः . अत्यन्तावृत्त्या द्रव्यत्यागश्च जले क्षेपणीयः ब्रह्मचारिणे वा देयः . यद्यपि प्रायश्चित्तेतरपतितद्रव्यग्रहणे वृहस्पतिना चान्द्रायणमासोपवासौ विहितौ तथापि तावभ्यासविषयौ ज्ञेयौ लघुपापप्रायश्चित्तद्रव्यग्रहणे तु %% मनूक्तगायत्रीसहस्रजपमासैकगोष्ठवासपयः पानव्रतमाचरणीयम् . लघुतरपापप्रायश्चित्तग्रहणे तु %% मनूक्तं दिनत्रयं तरत्समन्दीयजपशतं कुर्यादिति . तरत्समन्दीयञ्च पावमानसूक्तान्तर्गतं सूक्तं तच्च मत्कृततुलादानादिपद्धतौ 180 . 1 पृष्ठे दृश्यम् . ## त्रिश् उप + दिश--ण्वुल् . उपदेशकर्तरि . %% शब्दाश् रश् . ## स्त्री वेदान्तप्रकरणभेदे तत्र हि उपदेशाः सहस्रं सन्तीति तस्यास्तथात्वम् . ## त्रिश् उपदिशति उप + दिश--णिनि . उपदेशकर्चरि स्त्रियां ङीप् . %% . प्रमाणवति नो धर्मं यथा गोघ्नमपि द्विजम् हितोश् . ## त्रिश् उप + दिश--कर्मणि ण्यत् . 1 अनुशासनीये . यस्य प्रवर्तनार्थमुपदेशः क्रियते तस्मिन् 2 उपदेशार्हे कर्मादौ च %% अथश् 11, 8, 23 ## पुश् उप + दिश--तृच् . 1 गुरौ कर्मोपदेशके 2 आचार्ये %% veõãø . %% tiø taø vçhaø . %% àø taø puø . 3 उपदेशदायके त्रिश् स्त्रियां ङीप् . @<[Page 1211b]>@ ## puø upadihyate उपचीयतेऽनेन उप + दिह--घञ् . देहादिदृद्धौ गण्डमालाश्लीपदादिमिर्देहस्फोततायाम् . %% ब्रणविभागे सुश्रुश् %% तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणञ्चापकर्षति सुश्रुश् . ## स्त्री उपदेहोविद्यतेऽस्याः ठन् . कीटभेदे (दीमक) हेमश् . ## पुश् उपदुह्यतेऽत्र उप + दुह--आधारे घञ् . दोहनपात्रे %% भाश् वश् 186 अश् . %% . %% इति च हरिश् 6 अश् . ## पुश् उप + द्रु--भावे घञ् . 1 उत्पाते . रोगारम्भके धातुवैषम्पजनिते 2 विकारभेदे च . (उपसर्ग) तल्लक्षणमुक्तं वैद्यके . %% सुश्रुते चोक्तं साध्ययाप्यासाध्यरोगभेदमुपक्रम्य . %% . तेन उपसर्जकत्वात्तस्य तथात्वं अत्रार्थे कर्तरि अच् इति विवेकः . स च व्याधिभेदेन नानाविधः . रोगभेदे तद्भेदाश्च तत्रैवोक्ता बहुशः . तत्र व्रणभेदे %% पालीरोगे च %% इति, विभज्य, तल्लक्षणचिकित्से उक्ते . वातव्याध्यादौ प्राणमांसक्षयादय उपद्रवाः . यथा %% सुश्रुश् . एवमन्येऽपि रोगभेदे उपद्रवा स्तत्रोक्ता दृश्याविस्तरभयान्नोक्ताः . ## त्रिश् उप + दृश--तृच्--अम् . उपदर्शके साक्षिणि %% तैत्तिश् %% . गीता उपद्रष्टा पृथग्मूत एव समीपे द्रष्टा साक्षीत्यर्थः श्रीधरः %% आश्वश् श्रौश् 1, 2, 1 सोऽयं प्रजानामुपद्रष्टा प्रविष्टः शतश् ब्राश् 1, 3, 4, 2, 5 %% bhà0 ## त्रिश् उप + द्रु--क्त . जातोपद्रवे %% सुश्रुश् . ## पुश् उप + हीने हीनोधर्मः प्राश् सश् . अप्रधानधर्मे %% %% मनुः %% कुल्लूश् . ## स्त्री उप + धा--अङ् . उपधाने स्थापने %% इत्युक्ते धर्मार्थाद्युपन्यासेन मन्त्रिणां 2 परीक्षणे, %% भट्टिः %% कालिका पुश् . 3 छले च . %% मनुः %% दशकुश् . 4 उपाये च . %% माघः . %% पाणिन्युक्ते अन्त्यवर्णात् 5 पूर्ववर्णे च . %% %% पाश् . लिङ्गानुशासनसूत्रे कोपघात् खोपधादित्यादि मूरिप्रयोगः 6 उपाधौ च . उपधाभृतः . ## पुश् उप सादृश्ये प्राश् सश् . खर्णादिप्रधानधातुसदृशेषु %% भावप्रश् उक्तेषु सप्तसु 1 द्रव्येषु . %% भावप्रश् . तत्र कतमस्य द्रव्यस्य कतमोपधातुत्वं तन्निर्णितं तत्रैव . %% . तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् . किञ्चिद्रजतसाहित्यात् तारमाक्षिकमीरितम् 2 %% 3 . उपधार्तुभवेत् कांस्यं द्वयोस्तरणिरङ्गयोः . कांस्यस्य तु गुणाज्ञेयाः स्वयीनिसदृशाजनैः 4 . रोतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च . पित्तलस्य गुणाज्ञेयाः स्वयोनिसदृशा गुणैः 5 . सीसोपधातुः सिन्दरं गुणैस्तत् सीसवन्मतम् . संयोगज प्रभावेन तस्याप्यन्ये गुणाः स्मृताः 6 . निदाघे धर्मसन्तत्या सतुषारं धराधराः . निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् . सौवर्णं राजतं ताम्रमायसं तच्चतुर्विधम् 7 . इति चतुर्णां स्वर्णादीनामुपधातुत्वात् शिलाजतुनश्चतुर्धा भेदः . एतेषामन्यान्यगुणास्तत्तच्छब्दे वक्ष्यन्ते . भावप्रश् एतएवोपधातुत्वेन गणिताः शब्दकल्पश् स्वर्णमाक्षिकतुत्थकर्पूरकालाञ्जनमनःशिलाहरितालरसाञ्जनरूपा उपधातव इत्युक्तं तन्मूलं मृग्यम् . शरीरस्थेषु रसादिजन्येषु 2 स्तनदुग्धादिषु च . देहस्थाः रसादयः सप्त धातवः तेभ्यो जाताश्च षडुप धातवः . तत्र रसात् स्तनदुग्धम् . रक्तात् स्त्रीरजः 2 मांसात् वसा 3 . मेदसो धर्मः 4 . अस्थ्नोदन्तः 5 . मज्जतः केशः 6 . शुक्रात् ओजः 7 . यथोक्तं शार्ङ्गधर . %% . तत्र भावमश् स्तन्यादि स्वरूपमुक्तं यथा %% . ## नश् उपधीयते शिरोऽत्र उप + धा आधारे ल्युट् . (वालिश) 1 शिरोधाने . करणे कर्मणि वा ल्युट् . 2 प्रणये, व्रतभेदे, हेमश् . 3 विशेषे 4 प्रणये च विश्वः %% माघः . %% मल्लिश् %% कादश् . %<आसन्दी सोपधाना दक्षिणानड्वान् यवाश्च>% कात्याश् 21, 4, 30 . 5 विषे मेदिश् भावे ल्युट् . 6 समीपस्थापने नश् . करणे ल्युट् . 7 उपधानसाधने मन्त्रे पुश् %% pà0 ## नश् उपधीयते शिरस उपरि उप + धा--कर्मणि अनीयर् . 1 उपधाने (वालिश) 2 समीपे स्थापनीये त्रिश् . ## त्रिश् उपधया उपाधिना भृतः . %% वृहश् उक्ते करभेदे . ## त्रिश् उपदधाति शीर्षभागे उप + धा--णिनि स्त्रियां ङीप् . शीर्घभागे उपधानत्वेन घारिणि . %% कुमाश् . ## नश् उप + धृ--णिच्--ल्युट् . उपरिस्थितस्य वस्तनः अङ्कुशादिना 1 आकर्षणे . %% 140 . 2 सम्यक्चिन्तने च . युच् . उपधारणा योगाङ्गे चित्तस्य एकविषये स्थापनार्थव्यापारभेदे स्त्री . ## नश् उप + धाव--ल्युट् . 1 उपसरणे 2 अनुचिन्तने ## पुश् उप + धा--भावे कि . अन्यथास्थितस्य वस्तनोऽन्यथा प्रकाशनरूपे व्यापारे . %% मनुः 3 छले अमरः %% किराश् . %% याश् स्मृतौ दीपकलिकायां पाठः . उपधिश्छलमिति शूलपाश् बलोपाधीति मिताश् पाठः उपाधिर्भयादिरिति व्याख्यातञ्च . %% yàø smçø . %% bhàø aø 27 aø . %% 34 aø . आधारे कि . 3 रथचक्रे हेमश् . उपधिना छलेन जीवन्ति ठक् . औपधिक भयादिदर्शनेन धनोपजीविनि %% मनुः औपधिका ये भयादिदर्शनादिनाधनमुपजीवन्तीति कुल्लूश् . उपधिका इति पाठोऽनाकरः ## पुश् उप + धूप--क्त . 1 मृत्थौ 2 सन्तापयुते त्रिश् . ## त्रिश् धूमोजातोऽस्य तारकाश् इतच् दाहकायोगात् अल्पं धूमितं प्राश् सश् . 1 जातधूमे (धोओयान) यात्रादौ वर्जनीये ज्योतिषोक्ते सूर्यगन्तव्यदिग्भागे स्त्री %% पेयूश् वसन्तराजः . तन्निदर्शनचक्रं यथा . दग्धा दीप्ता उपधूमिता 5 शान्ताः 1 यामे ऐशी पूर्वा आग्नेयो याम्यादिसौम्यान्ताः 2 यामे पूर्वां आग्नेयी याम्या नैरृत्यादीशानान्ताः 3 यामे आग्नेयी याम्या नैरृती पश्चिमादिपूर्वान्ताः 4 यामे याम्या नैरृती वारुणी वायव्यादिवह्निदिगन्ताः 5 यामे नैरृती पश्चिमा वायवी सौम्यादियाम्यान्ताः 6 यामे पश्चिमा वायवी उत्तरा ईशादिनैरृत्यन्ताः 7 यामे वाववी उत्तरा ऐशो पूर्वादिपग्रिमान्ताः 8 यामे उत्तरा ऐशी पूर्वा आग्नेय्यादिवायव्यन्ताः तत्र प्रहरभेदेन दग्धादित्रिके न गच्छेत् शान्तासु पञ्चसु गच्छेत् . एवं प्रधूमिता संधूमितादयोऽप्यत्र . ## स्त्री उप + धृ--क्तिन् . 1 सन्धारणे 2 किरण हेमश् . ## त्रिश् उप + धा--यत् . मन्त्रभेदेन स्थापनीये इष्टकादौ %% सिश् कौश् . ## पुश् उःउवर्णः पश्च ध्मायतेऽनेन उप + ध्मा--करणे ल्युट् . ओष्ठे %% %% सिश् कौश् उक्तेः तस्य उवर्णपयोरुच्चारस्थानत्वात्तधात्वम् . उपध्मान इति केचिदाहुः . ## पुश् उपाध्माने ओष्ठे भवः छ . पफपरे विसर्गस्थानिके गजकुम्भाकृतितया लेखनीये वर्णभदे उपध्मानशब्दे उदाश् . उपाध्मानीय इति केचिदाहुः . ## त्रिश् उप + ध्वन्स--क्त . 1 नष्टे 2 मिश्रिते च . %% यजुश् 24, 24 उपध्वंसनमधःपतनम् वेददीश् %% शतश् ब्राश् 4, 5, 8, 2 . %% कात्याश् 13, 4, 15 . %% संग्रहवृत्तिः . ## नश् उपगतं नक्षत्रम् अत्याश् सश् . अश्विन्यादिसप्तविंशतिनक्षत्राणां प्रत्येकं सप्तविंशत्यानुगतेषु 729 संख्यातेषु राशिचक्रस्थेषु तारक भेदेषु . %% शतश् ब्राश् 10, 5, 4, 5 . अत्राधीत्यनेन नवाधिकत्वं गम्यते सप्तविंशत्या सप्तविंशतिगुणने 729 संख्यासम्भवात् श्रुतौ स्पष्टाक्षरेण तथानुक्तिस्तु इष्टकानां 720 संख्यकत्वात्तत्संख्यासाम्यसम्पादनार्थेति बोध्यम् ## नश् उपगतमधिष्ठानतया नखं नखमांसम् अत्याश् सश् . सुश्रुतोक्तेषु चतुश्चत्वारिंशत्क्षुद्ररोगेषु चिप्पाख्ये रोगभेदे . तल्लक्षणं तु तत्रोक्तं %% . ## त्रिश् उप--नम--क्त . 1 नम्रे %<शौरेः प्रतापोपनतैरितस्ततः>% माघः 2 उपगते च %% रघुः . 3 उपस्थिते च हेमश् . ## स्त्री उप + नम--भावे क्तिन् . 1 नमने 2 उपगमे 3 उपस्थितौ आधारे क्तिन् . उपनत्याधारे %% यजुश् 20, 13 . %% उपनतिः वेददीश् . ## अव्यश् नद्याः सामीप्यम् वा अच्समाश् . नद्याः सामीप्ये . ## पुश् उपगतोऽनुगतोनन्दम् अत्याश् सश् . गोकुलाघिपनन्दभ्रातरि . ## त्रिश् उप + नन्द--णिच्--ण्वुल् . आनन्दजनके धृतराष्ट्रपुत्रभेदे पुश् . %<ऊर्णनामः पद्मनाभस्तथानन्दोपनन्दकौ>% धृतराष्ट्रपुत्रनामोक्तौ bhàø àø 67 aø . ## puø upa + nã--करणे अच् . उपनयने %% रिति स्मृत्युक्ते 1 संस्कारजनकर्मविशेषे . %% ज्योतिश् . न्यायमते यो यो धूमवान् स वह्निमान् अयमपि तथेयादिवाक्यरूपे 2 न्यायावयवभेदे, परार्थानुमानसाधकपञ्चावयवान्तर्गतावयवविशेषोपनयलक्षणभेदौ न्यायसूत्रवृत्त्योर्दर्शितौ यथा %% सूश् %% वृत्तिः उपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यतेऽनेन करणे अच् . न्यायमतसिद्धे ज्ञानलक्षणारूपे 3 अलौक्विक प्रत्यक्षसाधने सन्निकर्षभेदे . तयो हि सन्निकर्षरूपया पूर्बज्ञातवस्तुनोऽलौकिकप्रत्यक्षं जन्यते . यथा सुरभि चन्दनमिति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेऽपि सौरभस्य तदग्राह्यत्वात् पूर्बज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं जन्यते तथा च सुरभि चन्दनमित्यत्र सौरभांशेऽलौकिकत्वं चन्दनांशो तु लौकिकत्वमिति भेदः . ज्ञानलक्षणाकार्यकारणभावश्चेत्थं दीधितिकृतोक्तम् . %% व्याख्यातञ्चैतत् जगदीशेन . नानु सामान्यं यदि न प्रत्यामत्तिः किन्तु तज्ज्ञानं तदा ज्ञानलक्षणया सह तस्याः कोभेद इत्यत आह इयञ्चेति सामान्यलक्षणा चेत्यर्थः . इतरा ज्ञानलक्षणा तस्येति प्रत्यासत्तिरित्यनुषज्यते तथा च कार्यकारणभावभेदादेव प्रत्यासत्त्योः भेद इति भावः . अतएव ज्ञानलक्षणातएवेत्यर्थः अन्यथा यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्ध इति वत् सुरभिचन्दनमित्याकारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषं तत्र सौरभत्वजातेर्भानं न स्यात् न हि तत्र सुरभिगन्धस्य भानसम्भवो येन सामान्यलक्षणायास्तद्धर्मप्रकारकतदाश्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्यतावच्छेदकतयैव सौरभत्वजातेर्भानं भविष्यतीति सम्भावनीयम् चक्षुषो वहिरिन्द्रियत्व न स्वायोग्यमुख्यविशेष्यकज्ञानाजनकत्वनियमात् पूर्वाऽनुपस्थितस्य सुरभिगन्धस्य तत्र भानासम्भवेनोक्तरीत्या तद्गतजातेरपि तत्र भानादम्भवादिति मावः . इत्यादावित्यादिपदेन भ्रमान्तरस्य तदनुव्यवसायस्य च परिग्रहः . यत्तु ज्ञानस्य तदिन्द्रियजन्यत्वं नियामकमिति पूर्वमतेनायं ग्रन्थः . तथा च सौरभत्वेन सौरभस्मृत्यनन्तरं जायमानायां सुरभिचन्दनमित्याकारक चाक्षुषप्रमायां सामान्यप्रत्यासत्त्या न सौरभत्वस्य भानसम्भवः कारणस्य सौरभत्वचाक्षुषस्यासम्भवादतो ज्ञानलक्षणा पृथक् प्रत्यासत्तिरिति मतं तन्मन्दं ज्ञानस्य तदिन्द्रियजन्यत्वापेक्षायां सुरभिगन्धस्यापि तत्र भानासम्भवे सौरभत्वजाति पर्यन्तानुसरणस्य सन्दर्भविरोधापत्तेः सोरभत्वादेरित्यादि पदात् सौरभस्य परिग्रहः तेन न सन्दर्भविरोधदोष इति विभावनीयम् . अत्रेदं तत्त्वं यद्यपि घटत्वादिप्रत्यक्षे तदलौकिकप्रत्यक्षे वा तद्गोचरज्ञानत्वेन ज्ञानलणाया न हेतुत्वं घटत्वादिनिर्विकल्पके प्रमेयत्वादिसामान्यलक्षणाजन्यघटत्वादिप्रत्यक्षे च व्यभिचारात् तथापि लौकिकसाधारणं घटत्वादिप्रकारकप्रत्थक्षमात्रं प्रत्येवघटत्वादिगोचरज्ञानत्वेन हेतुत्वमतएव प्राथमिकघटत्वचैत्रत्वादिप्रकारकप्रत्यक्षस्य घटत्वचैत्रत्वादिनिर्विकल्पिकं विमानुपपत्तेः तत्सिद्धिरप्यावश्यकी पूर्वानुभूतवस्तुमात्रस्यैव तथात्वेन घटत्वाद्यात्मकतत्ताप्रत्यभिज्ञानानुरोधेनैव परैरप्युक्तकार्यकारणस्याभ्युपेयत्वात् . न चैवं जन्यस्वविषयकसविकल्पकस्यैव प्रत्यासत्तित्वमिति प्राचीनगाथाविरोधः तस्या अकिञ्चित्करत्वात् सखण्डघटादेरुपनीतभानस्थाने एव तथा नियमसम्भवाच्च द्रव्यत्वादिप्रकारेण घटादेरुपनयसत्त्वेऽपि घटत्वप्रकारेण तस्योपनीतप्रत्यक्षानुदयेन घटत्वादिना तद्घटादिप्रकारकप्रत्यक्षं प्रति घटत्वादिप्रकारेणैव तद्घटाद्युपनयस्य हेतुत्वादतएव घटघटत्वयोर्निर्विकल्पकानन्तरं घटे घटत्वस्यैव घटत्वेऽपि घटस्य न वैशिष्ट्यावगाहि प्रत्यक्षं घटत्वद्रव्यत्वादिप्रकारेणैव घटादीनां विशिष्टबुद्धेः पारमार्थिकतया तद्धेतुभूतस्य घटत्वादिप्रकारेण घटादिज्ञानस्य तदानीमसत्त्वात् न चैवं निर्विकल्पकोत्तरं विशेष्ये विशेषणमित्यादिक्रमेणापि घटवदित्याकारप्रत्यक्षं न स्यात्, इष्टत्वात् जातीतरनिष्ठप्रकारतायां किञ्चिदवच्छिन्नत्वनियमात् द्रव्यगुणकर्मणां निरवच्छिन्नप्रकारतानभ्युपगमात् . न च निर्विकल्पकस्य प्रत्यासत्तित्वे स्वविषयीभूतघटत्वाद्युपधानेन तस्य प्रत्यक्षापत्तिः विषयानुपधानेन ज्ञानादिप्रत्यक्षस्यालीकतया विषयोपनाथकविरहादेव तस्यातीन्द्रियत्वोपगमादिति वाच्यम् सत्यपि सन्निकर्षे प्रत्यक्षसामान्यं प्रत्येवादृष्टत्वादिनेव निर्विकल्पकत्वेनापि तादात्म्यसम्बन्धेन विरोधित्वकल्पनादेव निर्विकल्पकस्याप्रत्यक्सत्वादन्यथा सुखत्वादिनिर्विकल्पकस्य स्वविषयीभूतसुखत्वाद्युपधानेन साक्षात्कारस्य दुर्वारत्वापत्ते सुखत्वस्य निर्विकल्पक इव सुखत्वेऽपि लौकिकस्यैव मनःसन्निकर्षस्य सत्त्वात् तदुपधाने तन्निर्विकल्पकस्य प्रत्यक्षे बाधकाभावादिति . यत्तु घटादिपकारकप्रत्यक्षं प्रत्येव घटादिज्ञानत्वेन हेतुत्वे घटादिविशेष्यक घटोद्रव्यमित्याकारमानसोपनीतभानं न स्यादिति तन्न घटादिधर्मिकद्रव्यत्वाद्यसंसर्गाग्रहादिवशादेव मानसधियो घटादिविशेव्यकत्वसम्भवात् घट इत्येतन्मात्राकारस्य बाधनिर्णयाप्रतिबध्यमानसप्रत्यक्षस्यासत्त्वेऽपि क्षत्यभावात् . न चैवं घटादेरनुपस्थितिदशायामपि तद्विशेष्यकं मानसप्रत्यक्षं स्यात् तद्धर्मिकासंसर्गाग्रहस्य तदानीमपि सत्त्वादिति वाच्यं घटत्वप्रकारकप्रत्यक्षत्वस्य घटनिष्ठालौकिकविशेष्यताकप्रत्यक्षत्वव्यापकतया तदवच्छिन्नं प्रति हेतुभूतस्य घटत्वज्ञानस्य विरहादेवानुपस्थितघटादेर्विशेष्यविधया मानसग्रहासम्भवात् घटोद्रव्यमित्यादिमानसस्य घटप्रकारकत्वनियमात् अतएव %% इत्यभिधाय %% इति प्राचीनैरप्युक्तमित्यलं पल्लवितेन . भाषाश् मुक्तावल्योश्च %% %% . %% . अत्र दिनकरः . %% . उपनयेन निर्वृत्तः ठक् . औपनयिक ज्ञानलक्षणाजन्ये अलौकिके प्रत्यक्षे %% शब्दश0 ## नश् उप + नी--ल्युट् . स्मृत्युक्ते संस्कारभेदे 1 उपनयार्थे 2 समीपप्रापणे च . तत्रोपनयसंस्कारविभागकालादिर्दर्श्यते . स च संस्कारः त्रिविधः नित्यःकाम्योनैमित्तिकश्च . तत्र द्विजातीनामधिकारः . तत्र नित्यः अष्टमवर्षादिकाले बिहितः, ब्रह्मवर्चसादिकामस्य पञ्चमादिवर्षविहितः काम्यः, नैमित्तकस्तु पुनःसंस्कारप्रयोजकपापापनोदनार्थं प्रायश्चित्तात्मकः . तत्र नित्यस्य कालोऽपि द्विविधः मुख्योगौणश्च . तेषु मुख्यकालः %% मनुः . गर्भादित्यस्य सर्वत्रानुषङ्गः यथाह आपस्तम्बः %% . अत एव अष्टमे वर्षे ब्राह्मणमुपनयेत् 1 गर्भाष्टमे वा 2 . एकादेशे क्षत्रियम् 3 . द्वादशे वैश्यम् 4 . आश्वश् सूत्र वृत्तौ जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् 1 . गर्भप्रभृत्थष्टमे वा 2 . जन्मप्रभृति गर्भप्रभृति वा एकादशवर्षे क्षत्रियमुपनयेत् 3 . जन्मप्रभृति गर्भप्रभृति वा द्वादशेवर्षे वैश्यम् 4 इति नारायणोपाध्यायः . शङ्खोऽप्याह . %% . तत्रापि गर्भाष्टमादिरेव मुख्यःकालः अत एव मनुना यथाकुलमित्य नेन जन्मतोऽष्टमादीनां कुलानुसारेण ग्राह्यतामात्रमुक्तम् . तेनास्य कुलानुसारेण उभयोरपि मुख्यतेत्यपरे आहुः . अतएवानयोः प्रशंसापि दृश्यते . %% व्यवहारचमत्कारः . %<शुविर्नैव गुरुर्यस्य वर्षे प्राप्तेऽष्टसे यदि . चैत्रे मीनगते भानौ तस्योपनयनं शुभम्>% निश् सिश् स्मृश् . अत्र शुद्धिश्च %% इत्युक्ता रविगुर्वोर्गोचरश्रुद्धिः . किञ्च %% वचने अष्टमादिवर्षाणां वर्णभेदेन मुख्यत्वमाह . %% गोभिलः व्यक्तमाह माण्डव्यः %% . काम्यकालः . %% मनुः . %<षष्ठे तु बलकामस्य विद्याकामस्य सप्तमे . अष्टमे सर्वकामस्य, नवमे कान्तिमिच्छतः>% निश् सिश् विष्णुः . अथ काम्यानि, सप्तमे ब्रह्मवर्चसकामम्, अष्टमे आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकामम्, एकादशे इन्द्रियकामम्, द्वादशे पशुकामम् उपनयेत् पैठोश् . गौणकालोऽपि द्विविधः मध्यमोऽधमश्च स्वल्पाधिकप्रायश्चित्तनिमित्तताभेदात् . ब्रह्मक्षत्रियविशामुपक्रमे %% पैठीश् . ब्राह्मणस्य द्वादशवर्षात् क्षत्रस्य षोडशाव्दात् वैश्य स्य विंशत्यव्दात् उत्तरं अवरुद्धकालतादोषश्रवणात् तत्र महाव्याहृतिहोमरूपं प्रायश्चित्तं विप्रादेः षोडशाद्यतीतत्वे चान्द्रायणादि गुरु प्रायश्चित्तमिति भेदः एवमेव संश् तश् रघुश् . तथा च गौणकालमध्ये द्वादशाब्दादयो मध्याः तदुत्तरमधम इति भेदः तत्राधमगौणस्तु . %<आषोडशाद् ब्राह्मणस्य सावित्री नाति वर्तते . आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः>% मनुः %<à षोडशाब्दात् द्वाविंशाच्चतुर्विंशाच्च वत्सरात् . ब्रह्मक्षत्रविशां काल औपनायनिकः परः>% याश् स्मृश् . तत्र आ इत्यस्य सर्वत्रान्वयः आङ् चात्राभिविधौ न मर्यादायाम् %<षोडशाव्दो हि विप्रस्य राजन्यस्य द्विविंशतिः . विंशतिः सचतुर्थी च वैश्यस्य परिकीर्तिता>% विष्णुधश् उक्तेः . अतः षोडशाद्यव्दानामुपनयकालता . %% मनुः . अत्र सर्वत्र गर्भावधिषोडशादव्दाग्राह्याः %% यमवचने पञ्चदशवर्षातिक्रमे गुरुपायश्चित्तविधानात् एतच्च जन्मावधिपरं तेन षोडशाव्दादिभिः सममवविरुद्धम् एवमेव संश् तश् रघुश् . पञ्चदशपदञ्च द्विमासाधिकपञ्चदशपरमिति कल्प्यते सर्वसामञ्जस्यात् अतएव %% वदता मिताक्षराकृता तथैव सूचितम् . एवं तत्तर्णभेदेन सामान्यकाले निरूपिते इदानीं शुभमूचक विशेषकालोऽभिधीयते . तत्रादौ वर्णभेदेन ऋतुभेदस्य मुख्यता यथा ह प्रमिश् कश्यपः . %<ऋतौ वसन्ते विप्राणां गीष्मे राज्ञां शरद्यथो . विशां मुख्यञ्च सर्वेषां द्विजानाञ्चोपरायनम्>% . नारदः %<शरद्ग्रीष्मवसन्तेषु व्युत्क्रमाच्च द्विजन्मनाम् . मुख्यं साघारणं तेषां व्रतं माघादिपञ्चसु>% . निश् सिश् गर्गः . %% . शुक्रोज्यैष्ठः . माघादिमासप्राशस्त्यमाह हेमाद्रौ ज्योतिषे . %% . अन्यत्रापि . %% . तत्र मासभेदे फलभेदः यथाह व्यवश् चश् सुरेश्वरः . %% . कृत्यचिश् %% . निषिद्धमिति विप्रक्षत्रियविषयं न वैश्य परं तस्य %<शरदि वैश्यमिति>% श्रुत्या प्रागुक्तकाश्यपेन च शरय्युपनयनविधानात् . यत्तु %% इति गर्गवचने चकारात् विप्रक्षत्रयोर्दक्षिणायने उपनयविधानं तत् प्रायश्चित्तोपनयनपरनितिं सश् तश् रघुश् . वस्तुतः चस्त्वर्थे दक्षिणायने तु वैश्यस्य मुख्योपनयनपरम् %% आश्वश् सूत्रं तु विप्रक्षत्रविषयम् . प्रायश्चित्तोपनयनपरत्वे %% इति पर्यृदासानुपपत्तिः अग्रे प्रदर्शयिष्याणगर्गवचनेन प्रायश्चित्तोपनयनस्यानध्यायेऽपि कर्तव्यतावगमात् . %% कृत्यचिश् लल्लः . %% . %% गर्गवाक्यं तु क्षत्रियवैश्यपरम् न तु ब्राह्मणविषयं लल्लवाक्यविरोधात् . अथ पक्षनिर्णयः व्यश् चश् . %<श्रेष्ठं पक्षमुशन्ति शुक्लमसितस्याद्यं त्रिभागं तथा रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः सन्धिञ्च शेषाः शुभाः>% इति आपूर्यमाणे पक्षे इत्यादिप्राप्रक्ताश्वलायनसूत्रम् %% भुजबलभीमः . तिथिनिर्णयः . निर्णयाश् %% . %% मुश् चिश् . निर्णयाश् व्यवश् चमश् . %% . अष्टमीपञ्चदश्योरनध्य . यत्वेऽपि पृथगुपादानं नैमित्तिकविषयमेवमग्रेऽपि . %<षष्ठ्यामशुचिर भार्यो रिक्तासु बहुदोषभाक्>% संश् तश् . %% . अन्यत्रापि %% . %% इत्यत्र ससप्तमीत्रयोदश्योर्यंत् प्राशस्त्यमुक्तं तद्वसन्ताभिप्रायेण . निश् सिश् नारदेन व्यतिरेकमुखेण वसन्ते गलग्रहादिप्रतिप्रसवोक्तेः . यथा %% . गलग्रहमाह मदनरत्ने नारदः . %% . राश् माश् %<आरम्भानन्तरं यत्र प्रत्यारम्भोन विद्यते . गर्गादिमुनयः सर्वे तमेवाहुः गलग्रहम्>% . दैवज्ञमनोहरे . %% . एवं दिवाचतुर्ददीगस्त्रयोदृश्यां यदा भवेत् . द्वादशी तत्र वर्ज्या स्यात् गलग्रहतया मतेति ज्योश् वचनात् तादृशद्वादश्यावर्ज्यता . वृद्धगर्गः . %% वर्जयेदित्यनुषङ्गः . तत्रानध्यायप्रदोषकालौ अनध्यायशब्दे 145 पृश् दर्शितौ %% वृद्धगर्गवचनात् प्रायश्चित्तोपनयनेऽनध्यायस्य न दूषकताऽपिकारात् कृष्णपक्षगलग्रहायीः समुच्चयः . %% दीपिकोक्तेः समयाशुद्धिमात्रं वर्जनीयम् . गुरुशुक्रास्तादिषूपनयने दोषमाह तत्रैव . %% . नक्षत्रनिर्णयः संश् तश् भुजबश् %% 15, 18, 23, 1, 17, 13, 27, 8, 14, 22, 5, 24, 11, 12, 25, 26, 20 एतत्संख्यकेषु सप्तदशसु नक्षत्रेषु उपनयनं सत् . मुश् चिश् प्रमिश् विशेषः %% अस्य व्याख्या प्रमिश् %% . तेन 22 द्वाविंशतिर्नक्षत्राणि विहितानि . अत्र पुनर्वसुग्रहणं क्षत्रियवैश्यविषयं न तु ब्राह्मणविषयम् पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति राजमाश् . %% सारसंग्रहे च विप्रोपनयननिषेधात् . तथा च भरणीकृत्तिकामघाविशाखाज्येष्ठासूपनयनं न कार्यम् एतानि नक्षत्राणि च सर्वशास्वामलयप्रायाणि यथोक्तं तत्रैव %% . वेदिभेदे नक्षत्रभेदो यया ज्योतिर्निबन्धे व्यवश् चश् च . मूलहस्तात्रये सार्पे शैवे पूर्वात्रये तथा . %<ऋग्वेदाध्यायिनां कार्यं मेस्वलाबन्धनं बुधैः>% 19, 13, 14, 15, 9, 6, 11, 20, 25, एतन्मितानि ऋग्वेदिविषयाणि %% . पुष्यपासव 23 हस्ताश्विशिव6 कर्णोत्तरात्रयम् 22, 12, 21, 26 . प्रशस्तं मेखलाबन्धे वटूनां सामगायिनाम् . भगो 11 मैत्रा 17 श्विनीहस्तारेवत्यदिति 7 वासवम् 23 . अथर्वपाठिनां शस्तोभगणोऽयं व्रतार्पणे . निश् सिश् . %% च 22, 29, बह्वृचाम् . यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः . सामगानां हरीशार्कवसुपुष्योत्तराश्विनी . धनिष्ठादितिमैत्रार्काश्वेन्दुपौष्णेष्वथर्वणाम् 5, 27, . अन्यत्रापि . %% प्रमिश् धृतप्रागुक्तवचने ज्येष्ठायामलत्वेनोक्तावपि प्रागुक्तभुज जलादिवचने %% श्रीपतिवचने च ज्येष्ठायाग्रहणमत्यन्तापद्विषयम् . वेदभेदेन विहित नक्षत्रेषु तस्याः अकीर्तनेऽपि वेदभेदेन प्राशस्त्यमात्रत्व प्रतीतेस्तदलाभेऽन्यवेदिविहितनक्षत्रस्यापि ग्रहणार्थं मुहूश् चिश् द्वाविंशतिनक्षत्राणां सामान्यतो ग्रहणवदत्रापि तथेति बोध्यम् . ज्येष्ठायास्त्वत्यन्तापद्विषय एव ग्राह्यता केष्वपि वेदिषु तदनुक्तेःव्यवश् चश् गुरुः . %% अत्रान्येषां वर्ज्ययोक्तिरपि अनापद्विषया एतदरिक्तनक्षत्राणां प्रागुक्तवचनैर्विहित्वात् . ज्योतिर्निबन्धे नारदः . %<श्रेष्ठान्यर्कत्रयान्त्येज्यचन्द्रादित्युत्तरात्रयम् . बिष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने>% . वर्जनीययोगानाह व्यवश् चश् गुरुः . %% अन्यत्रापि . %% प्रमिताश् . %% . निरंशसूर्यमाह तत्रैव . %% . तेन रघुनन्दनेन निरंशशब्दस्य संक्रान्तिपरत्वस्य कल्पनं चिन्त्यम् . वारनिर्णयमाह नारदः . %<आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः . वारौ मध्यफलौ प्रोक्तावितरौ निन्दितौ व्रते>% तत्राप्यस्तमितस्य बुधस्य वारोवर्जनीयः . %% नारदोक्तेः . अन्यत्र तु . %<शुभो बुधोनास्तमितः पापग्रहयुतो न चेति>% . चन्द्रवारस्तु कृष्णे वर्जनीयः . %% व्यश् चश् उक्तेः . सामागानां कुजवारेऽप्युनयनमुक्तं श्रीपतिना . %<शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपसयनं कथितं द्विजानाम् . नीचस्थितेऽरिगृहगेऽऽथ पराजिते वा जीवेमृगावुपनयः स्मृतिकर्महीनः>% . ज्योतिर्निवन्धे नारदः %% . मुश् चिश् %<शाखेशवारतनुवीर्यमतीव शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत् . जीवे भृगौ रि पुगृहे विजितेऽथ नीचे स्याद्वेदशास्त्रविधिना रहितोव्रतेन>% . वशिष्ठः %<शाखेशगुरुशुक्राणां मौढ्ये बाल्ये च वार्धके . नैवोपनयनं कार्यं वर्णेशे दुर्बले सति>% . तेन भौमबुधयोरस्तादिषु सामगाथर्वणशाखिनोरुपनयनादि न भवतीति गम्यते . तत्र नीचाद्यवस्थितत्वे स्वनवांशस्वोच्चांशस्थितत्वेन शाखेशादेरपवादमाह वशिष्ठः %<शत्रुनीचांशशत्रुस्थे स्वांशे वा स्वोच्चभागगे . शाखेशे वा गुरौ शुके न नीचफलमश्नुते>% . शाखेशवर्णेशास्तु . %% मुश् चिश् %<ऋग्वेदाऽथ यर्जुर्वेदः सामवेदोह्यथर्वणः . वेदानामधिपोजीवशुक्रभौमबुधाः क्रमात्>% गुरुः . %<ऋग्वेदाधिपतिर्जीवोयजुर्वेदाधिपो भृगुः . सामवेदाधिपो भौमः शशिजोऽथर्ववेदराट>% दीपिका . लग्नभेदे फलमाह व्यवश् चश् वशिष्ठः . %% . लग्नकेन्द्रस्थरव्यादि ग्रहफलमाह मुश् चिश् %% व्यवश् चश् गुरुः . %% . लग्नषष्ठाष्टमान्त्यस्थः करोत्येव निशाकरः . व्रतिनोदेहमथनं निधनं दुःखसञ्चयम् . वशिष्ठः %% . %% . लग्नावधिकस्थानमेदे ग्रहविशेषस्थितौ फलभेदमाह काश्यपः षष्ठाष्टमं विना जीवः सर्वत्र शुभकृत् सदा . सर्वत्र शुभकृच्छुक्रः षष्ठसप्ताष्टमं विना . भास्करोलग्नगः कुर्याद्वटुं भूपतिसेवकम् . वसुस्थः स्वर्णरहितं भ्रातृस्थः सुखिनं सदा . बन्धुगोदुःखिनं नित्यं सुतगोमतिवर्जितम् . शत्रुगोरोगरहितं सप्तमे मार्गवर्जितम् . अष्टमे दृष्टिरहितं नवमे धर्महारिणम् . व्यापारगोभिषग्वृत्तिं दीर्घायुष्यं तथा 'ऽयगः . रिप्फगोहानियुक्तञ्च फलमेतद्गुरावपि . सिते चन्द्रे लग्नसंस्थे शुभं स्यादसितेऽशुभम् . वसुगे स्याद्धनप्राप्तिस्तृतीये सुखसंस्थितिः . चतुर्थे बुद्धिवृद्धिं च पञ्चमे सौख्यमुत्तमम् . षष्ठे तु व्याधिपीडा स्यात् सप्तमे सुखसन्ततिः . अष्टमे निर्धनः प्राणी नवमे धर्मसञ्चयः . दशमे स्यात् सदाचारो लाभे स्याद्धनसञ्चयः . दारिद्र्यं रिप्फगे विद्याच्चन्द्रे फलमुदाहृतम् . मृतिर्नाशः सुखं का र्यहानिर्वृद्धिर्मृतिर्गदः . अधर्मोदुम्मतिर्वृद्धिर्नाशो लग्नात् कुजे फलम् . बुद्धिर्वृद्धिर्वित्तनाशो लाभः पुत्रोमृतिः सुखम् . आयुःक्षयो धर्मसौख्ये कोषलाभः क्षयः क्रमात् सौम्ये लग्नादिराशीनां फलमेतदुदाहृतम् . निन्दां हानिं सुखं रोगं द्यूतङ्कामं जडं मतिम् . विपत्क्लेशं सुखं मृत्युमुदयात् कुरुते शनिः . चन्द्रे विशेषमाह लल्लः . पापात् सप्तमगञ्चन्द्रं पापग्रहेण वा युतम् . व्रते विवर्जयेद् यत्नाद्दोषमाहुर्मनीषिणः . तत्फलं तत्रैव %% . गुरुस्तु . %% . वर्ज्ययोगमाह मुश् चिश् %% . अन्यत्रापि . %% . सारसंग्रहे . %% . योगान्तरमाह प्रमिश् महेश्वरः . %% . तत्रैव स एव . %% . नवांशफलमाह व्यवश् चश् गुरुः . %% मुश् चिश् . %% . प्रमिश् नारदः %<श्रवणादितिनक्षत्रे कर्कांशस्थे निशाकरे . तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्>% . एतच्छुक्लपक्षविषयम् %<शुक्ले स्वांशे निशानाथे वित्तवान् यज्ञकृद्भवेत् . कृष्णे स्वांशगतश्चन्द्रोजातिभ्रंशङ्करोति हि>% वशिष्ठोक्तेः %% इत्युक्तेर्व्रते गुरुशुद्धिरावश्यकी . तत्र गुरुशुद्धौ विशेषमाह मुश् चिश् %% . %% अत्र जीवस्य नीचस्थत्व इव अरिगृहस्थत्वेऽपि वर्ज्यता प्रतीयते अतएव %% निर्णयसिन्धुधृतवचने मीनगतरविकालएव प्रतिप्रसवसार्थक्यम् . एतेन %<शाखाधिपे बलिनि>% इत्यादिवाक्ये उपक्रमे शाखाधिपश्रवणात् गुरोररिगृहस्थत्वे तस्य ऋग्वेदाधिपतया तद्वेदिनामेवोपनयननिषेधकल्पनमपि निरस्तम् %<शाखेशसूर्यशशिजीवबले>% इत्यादिप्रागुक्तवचने शाखेशात् पृथक्त्वेन जीवस्य ग्रहणेनारिगृहस्थत्वेऽपि सर्ववेदिनां दोषस्यावश्यकत्वात् एतेन %% इत्यादिवचने क्रमान्वयं वदन् परास्तः तथात्वे प्रतिप्रसवानर्थक्यापत्तेः . अन्यदाकरे दृश्यमिति दिक् तत्तद्विद्याग्रहणार्थे 3 कर्मभेदे तत्र चिकित्साविद्याङ्गो पनयनप्रकारो दर्शितः सुश्रुतेन यथा . %% एवं धनुर्विद्याग्रहणाङ्गमप्युपनयनं द्रष्टव्यम् . उपनयनाय हितम् छ . उपनयनीय उपनयनावेदके शास्त्रे त्रिश् तत्र साधु छ . उपनयनीय उपनयनकारके गुरौ पुश् . उभयस्य उदाश् उक्त सुश्रुतवाक्ये दर्शितम् . ## नश् उप + नह--बन्धने भावे ल्युट् . 1 बन्धने करणे ल्युट् . 2 बन्धनसाधने वस्त्रादौ . %% कात्याश् 7, 7, 1 . सोम उपनह्यते बध्य ते येन तत् सोमोपनहनं वासः कर्कः . %<आसन्द्यैनमवभृतं हृत्वाभ्युक्ष्य सोमोपनहनेन>% कात्याश् 22, 6, 13 . %% यजमानो वा सोसोपनहनमादत्ते शतश् bràø 3, 3, 2, 3, 4 . @<[Page 1221a]>@ ## स्त्री %% इत्युक्तलक्षणे व्र्त्यनुप्रासवृत्तिभेदे . यथा %% . ## त्रिश् उप + नम--बाश् उकञ् . 1 सन्नमनशीले 2 फलानुगुण्याय प्रस्तुते %% शतश् ब्राश् 13, 3, 6, 6, 7 . ## पुश् उपनाययति उप + नी--णिच् करणस्य कर्तृत्वविवक्षायाम् कर्तरि अच् . उपनयसंस्कारे हेमश् तस्य आचार्यसमीपनयनसम्पादनकरणत्वात्तथात्वम् . ## पुश् उपगतोनायकम् अत्याश् सश् . 1 नायकसदृशे उपपतौ %% संगीतोक्ते 2 नायकसहायभेदे उप + नी--ण्वुल् . 3 उपस्थापके त्रिश् ज्ञानलक्षणारूपसन्निकर्षे पुश् . उपनयशब्दे उदाश् . ## नश् उप + नी--स्वार्थे--णिच्--ल्युट् करणे कर्तृत्वविवक्षायां कर्तरि नन्द्याश् ल्यु वा . उपनयसंस्कारे . उपनयनशब्दे बहुप्रयोगो दृश्यः . %% मनुः . उपनायनं प्रयोजनमस्य ठक् . औपनायनिक उपनयनप्रयोजने विधाने त्रिश् . %% मनुः औपनायनिक इत्यत्र कूल्लूश् अनुशतिकादिकादित्वकल्पनमनाकरमेव उपनाथनशब्देनैव तद्रूपसिद्धेस्तथाकल्पनानौचित्यात् . ## पुश् उप + नह--घञ् . 1 वीणायास्तन्त्रीबन्धनस्थाने, 1 व्रणाद्युपशमार्थं लेपनद्रव्ये च . %<आदौ विम्लापनं कुर्यात् द्वितीयमवसेचनम् . तृतीयमुपनाहञ्च चतुर्थीं पाटनक्रियाम्>% %<शीफयोरु पनाहन्तु कुर्यादामविदग्धयोः>% %% %<शाल्वणमुपनाहार्थे बलातैलमनुवासनार्थे>% इति च सुश्रुतः . ## नश् उप + नह--स्वार्थे णिच्--भावे ल्युट् . प्रले पादिबन्धने %% . %% सुश्रुतः . ## पुश् उप + नि--क्षिप--कर्मणि घञ् . 1 रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहिते द्रव्ये %<आधिसीमोपनिक्षेपजडबालधनैर्विना . तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि>% याश् स्मृश् . %% मिताश् भावे घञ् . 2 तथाऽर्पणे . ## त्रिश् उप + नि + धा--तृच् . उपनिधित्वेनान्यसमीपे 1 स्वद्रव्यस्थापके 2 स्थापकमात्रे च . %% शतश् ब्राश् 1, 1, 2, 17 . उप + नि + धा--ण्वुल् . उपनिधायकोऽप्यत्र . ## नश् उप + नि + धा--भावे ल्युट् . उपनिधित्वेन 1 स्थापने %% मिताश् . 2 समीपे स्थापने %% इत्याद्युक्तेः उपनिधीयमाने 3 द्रव्ये च . ## कश् उप + नि + धा--भावे कि . रूपसंख्ये अप्रदर्श्य परस्यान्तिके रक्षणार्थं 1 स्वधनस्थापने %% इत्युक्तेः तथा निधीयमाने 2 द्रव्ये च . उपनिघिस्वरूपतत्रत्यकर्तव्यविशेषौ मिताश् दर्शितौ यथा %% साश् स्मृश् . निक्षेपद्रव्यस्याधारभूतन्द्रव्यान्तरं वासनङ्करण्डादि तत्स्थं यद्द्रव्यं रूपसंख्यादिविशेषमनाख्यायाकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं विश्रम्भादर्प्यते तद्दव्यमौपनिधिक मुच्यते यथाह नारदः . %% प्रतिदेयन्तथैव तत् यस्मिन् स्थापितन्तेनैव पूर्बमुद्रादि चिह्नितमर्पितन्तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् . प्रतिदेयमित्यस्यापवादमाह मिताश् . %% याश् स्मृश् तमुपनिधिंराज्ञा दैवेनोदकादिना तस्करैर्वोपहतं नष्टं न दाप्योऽसौ राज्ञा तदुपनिहितन्धनि न एव तद्द्रव्यम् नष्टं यदि जिह्मकारितं न भवति यथाह नारदः . %% मिताश् . अस्याप वाद माह . %% याश् स्मृश् . %% मिताश् . %<आजीवन् स्वेच्छया दण्ड्योदाप्यस्तं वापि सोदयम्>% याश् . यःस्वेच्छया स्वामिनमनुज्ञाप्य उपनिहितन्द्रव्यमाजीवत्युपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण दण्ड्यस्तञ्चोपनिधिं सोदयमुपभोमे सवृद्धिकं व्यवहारे स लाभन्धनिने दाप्यः . वृद्धिप्रमाणञ्च कात्ययनेनोक्तम् . %% . एतच्च भक्षिते द्रष्टव्यम् . उपेक्षाऽज्ञाननष्टे तेनैव विशेषो दर्शितः %% . किञ्चिन्न्यूनमिति चतुर्थांशहीनम् मिताश् . %% नारदः . %% bhàø àø 126 aø . उपनिधिमधिकृत्य प्रवृत्तम् तदस्य प्रयोजन मिति वा ठक् . औपनिधिक तदधिकारेण प्रवृत्ते व्यवहारे तत्साधनद्रव्ये च . ## पुश् उप + नि--पत--घञ् . 1 समीपे आगतौ 2 हठादागमने %% किराश् . ## त्रिश् उप + नि--पर--णिनि . 1 हठादागते अतर्कितोपगतियुक्ते %% . ## नश् उप + नि + बन्ध--करणे ल्युट् . 1 सम्पादनसाधने . %% सर्वदश् मावे ल्युट् . 2 ग्रथने ## नश् उप + नि + मन्त्र--ल्युट् . उपेत्य आवश्यके कर्मणि प्रवर्तनाव्याररूपे निमन्त्रणे . ## नश् उप + नि + वप--ल्युट् . अग्निप्रणयनकर्माङ्गभूते इष्माभ्याधानादिव्यापारे ओपनिवपनात् कृत्वा हविर्धाने स्थापयति 8, 3, 21 . ओपनिवपनात् %% कर्कः . ## त्रिश् उप + नि + विश--णिच्--क्त . 1 निवासिते 2 वसतिविशेषरूपेण स्थापिते च . %% कुमाश् . 3 निवेशितमात्रे च . ## स्त्री उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया उप + नि--सद--क्विप् . 1 ब्रह्मविद्यायां, 2 तत्प्रतिपादके वेदशिरोभागे वेदान्ते च . वृश् भाश् उपनिषच्छब्दार्थव्युत्पत्तिर्दर्शिता यथा . सेथं ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोः संसारस्यात्यन्तावसादनम् उपनिपूर्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषयुच्यते . मुण्डश् भाश् यथा य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा व्रह्म गमयति अविद्यादिससारकारणञ्चात्यन्तमवसादयति विनाशयतीत्युपनिषद् उपनिपूर्बस्य सदेरेवमर्थस्मरणात् . %% तस्यानिकृष्टार्थआचार्यैर्दर्शितः . उपनिषद्भेदाश्च मुक्तकोपनिपदि दर्शिता यथा . %<1 ईशा 2 केन 3 कठ 4 प्रश्न 5 मुण्ड 6 माण्डूक्य 7 तित्तिरिः . 8 ऐतरेयञ्च 9 छान्दोग्यं 10 वृहदारण्यकं तथा . 11 ब्रह्म 12 कैवल्य 13 जावाल 14 श्वेताश्वो 15 हंस 16 आरुणिः . 17 गर्भो 18नारायणो 19 हंसो 20 विन्दु2 21 र्नाद3 22 शिरः4 23 शिखा . 24 मैत्रायणी 25 कौषितकी 26 वृहज्जावाल 27 तापनी . 18 कालाग्निरुद्र 29 मैत्रेयी 30 सुवाल 31 क्षुरि 32 मन्त्रिका . 33 सर्वसारं 34 निरालम्बं 35 रहस्यं 36 वज्रसूचिकम् . 37 तेजो 38नादो 39 ध्यान 40 विद्या 41, 42 योगतत्त्वात्मबोधकम् . 43 परिब्राट् 44 त्रिशिखी 45 सीता 46 चूडा 47 निर्वाण 48 मण्डलम् . 49 दक्षिणा 50 शरभं 51 स्कान्दं 52 महानारायणाह्वयम् . 53 रहस्यं 54 रामतपनं 55 वासुदेवञ्च 56 मुद्गलम् . 57 शाण्डिल्यं 58 पैङ्गलं 59 भिक्षु 6061 र्महच्छारीरकं शिखा62 . 63 तुरीयातीत 64 संन्यास 65 परिव्राजा 66'क्षमालिका . 67 अव्यक्तै 68 काक्षरं 69 पूर्णा 70 71 सूर्याक्ष्य 73'ध्यात्म 74 कुण्डिका . 75 सावित्र्या 76'ऽत्मा 77 पाशुपतं 79 परब्रह्मा 79'वधूतकम् . 80 त्रिपुरातापनं 81 देवी 82 त्रिपुरा 83 काठ 84 भावना . 85 हृदयं 86 कुण्डली 87 भस्म 88 रुद्राक्ष 89 गण 90 दर्शनम् . 91 तारसार 92 महावाक्य 93 पञ्चब्रह्मा 94 'ग्निहोत्रकम् . 95 गोपालतापतं 96 कृष्णं 97 याज्ञवल्क्यं 98 वराहकम् . 99 शाट्यायनी 100 हयग्रीवं 101 दत्तात्रेयं च 102 गारुडम् . 103 काल 7 104 जावालि 105 सौभान्य 106 रहस्य 8107 ॠच 108 मुक्तिका>% तासाञ्च मध्ये यासां यद्वेदगतत्वं तदपि शान्तिपाठमन्त्रसहितं तत्रैव दर्शितं यथा . 1 ऐतरेय 2 कौषकी 3 . 4 नादविन्द्वात्मप्रबोध 5 निर्वाण 6 मुद्गला' 7 क्षमालिका 8 त्रिपुरा 9 सौभाग्यं 10 वह्वृचा मृग्वेदगतानां दशसङ्क्यकानामुपनिषदां %% शान्तिः . 1ईशावास्य 2 दृहदारण्यक 3 जावाल 4 हंस 5 परमहंस 6 सुवाल 7 मन्त्रिका 8 निरालम्ब 9 त्रिशिखी 10 ब्राह्मणमण्डल 11 ब्राह्मणाद्वयतारक 12 पैङ्गल 13 भिक्षु 14 . 15 तुरीयातीताध्यात्म 16 तारसार 17 याज्ञवल्क्य 18 शाट्यायनी 19 मुक्तिकानां शुक्लयजुर्वेद गतानामेकोनविंशतिसङ्ख्यकानामुपनिषदां %% इति शान्तिः . 1 कठवल्ली 2 तैत्तिरीयक 3 ब्रह्म 4 कैवल्य 5 श्वेताश्वतर 6 गर्भ 7 . 8 नारायणामृतविन्द्व 9 'मृतनाद 10 कालाग्निरुद्र 11 क्षुरिका 12 सर्वसार 13 शुकरहस्य 14 तेजोविन्दु 15 ध्यानविन्दु 16 ब्रह्मविद्या 17 योगतत्त्व 18 दक्षिणामूर्ति 19 स्कन्द 20 शारीरका 21 योगशिखै 22, 23 काक्षराक्ष्य 24 'वधूत 25 कठरुद्र 26 हृदय 27 योगकुण्डलिनी 28 पञ्चब्रह्म 29 प्राणाग्निहोत्र 30 वराह 31 कलिसन्तरण 32 सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्सङ्ख्यकानामुपनिषदां %% शान्तिः . 1 केन 2 . 3 छान्दोग्यारुणि 4 मैत्रायणी 5 मैत्रेयो 6 वज्रमूचिक 7 योगवूडामणि 8 वासुदेव 9 महत् 10 संन्यासा' 11 व्यक्त 12 कुण्डिका 13 सावित्री 14 रुद्राक्ष 15 जावालदर्शन 16 जावालीनां सामवेदगतानां षोडशसङ्ख्यकानामुपनिषदाम् %<आप्यायन्त्विति>% शान्तिः . 1 प्रश्न 2 मुण्डक 3 माण्डूक्या'4 थर्वशिरो'5 थर्वशिखा 6 वृहज्जावाल 7 नृसिंहतापनी 8 नारदपरिव्राजक 9 सीता 10 शरभ 11 महानारायण 12 रामरहस्य 13 रामतापनी 14 शाण्डिल्य 15 परमहंस 16 परिव्राजकाऽऽन्नपूर्णा 17 सूर्यात्म 18 पाशुपत 19 परब्रह्म 20 त्रिपुरातपन 21 देवी 22 भावना 23 भस्म 24 जावाल 25 गणपति 26 महावाक्य 27 गोपालतपन 28 कृष्ण 29 हयग्रीव 30 दत्तात्रेय 31 गारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां %% शान्तिः . पूर्वोत्तरवाक्ये नामभेदः नामान्तरपरतया समाधेयः . 3 योगे च . %% छाश् उश् %% भाश् %% आनन्दगिश् 4 धर्मे 5निर्जनस्थाने मेदिश् 6 समीपसदने त्रिकाश् . 7 द्विजातिकर्तव्ये चत्वारिंशत्संस्कारमध्ये वेदव्रतभेदे तच्च व्रतं गोदानाख्यकेशान्तकर्मणः प्राक् कर्तव्यं यथाह आश्वनायनगृह्यकारिका %% यथाह पीश् धाश् श्रीधरः . %% यदा तु दैवादतीतकालानि महानाम्न्यादिव्रतानि स्युस्तदा समावर्तनेन सह कार्याणि यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत् . गौणकालत्वमिच्छन्तीत्याद्युक्तेः . उपनिषत्सु व्यज्यते अण् . औपनिषद वेदान्तमात्रवेद्ये परब्रह्मणि . %% छाश् उश् . उपनिषदं वेत्ति अण् . वेदान्ताभिज्ञे %<शुद्धबुद्धस्वभाव इत्यौपनिषदाः>% कुसुश् . ## त्रिश् उप + नि + सद--णिनि स्त्रियां ङीप् . समीपे स्थायिनि %% शतश् ब्राश् 9, 4, 3, 3 . ## नश् upa + nis + ké--करणे संज्ञायां घ . महति राजमार्गे अमरः . तत्र हि महतामपि सेन्यानामसंवादेन निष्क्रमणात्तथात्वम् . ## नश् उप + निस्--क्रम--करणे ल्युट् . राजपथे . अमरः . ## त्रिश् उप + नि--धा--क्त . 1 उपनिधित्वेन स्थापि ते द्रव्ये उपनिधिशब्दे मिताश् उदाश् 2 स्थापिते च . ## त्रिश् उप + नी--क्त . 1 कृतोपनयनसंस्कारे %% रघुः . 2 ज्ञानलक्षणासन्निकर्षेण ज्ञाते च %% प्राचीनगाथा उपनयशब्दे दृश्या 3 समीपे प्रापिते 4 उपस्थापिते च . ## पुश् उप + नी--तृच् . 1 उपनयकर्तरि गुरौ 2 उपढौककर्तरि त्रिश् स्त्रियां ङीप् . %% कुमाश् . ## नश् उपगतं नेत्रम् अत्याश् सश् . नेत्रसमीपे धार्येकाचादिनिर्मिते नेत्रतिमिरोपकारके द्रव्यभेदे (चसमा) ## पुश् उप + नि + अस--घञ् . 1 वाक्योपक्रमे 2 वाक्य प्रयोगे उपचारच्छलशब्दे उदाश् . %% शारीश् भाश् . %% मालविश् . 3 विचारे पुण्यमुपन्यासं निवोधत मनुः . %% कुल्लूश् . 4 विश्वासेनान्यसमीपे स्वद्रव्यन्यासे उपनिधौ च . ## पुश् उपमितः पत्या अवाश् सश् . जारे . %% माघः . तस्य पतिवत् स्त्रिया रतिहेतुत्वात्तत्समत्वम् . %% %% मनुः %% यजुश् 30, 9 . गुप्तव्यभिचारमात्रे जारत्वम् पतिसमीपे तस्य गेहस्थित्या व्यभिचारे उपपतित्वमित्यनयोर्भेदः . ## स्त्री उप + पद--क्तिन् . 1 युक्तौ, 2 सङ्गतौ 3 हेतौ च %<श्रोतव्यः श्रुतिवाक्येभ्योमन्तव्यश्चोपपत्तिभिः>% उपपत्तिभिर्हेतुभिरिति मथुरानाथः . %% %% kiràø . %% bhàùàø . %% ÷àø såø . %% इत्युक्तेस्तस्याः प्रकरणप्रतिपाद्यार्थनिर्णायकत्वं यथा . छान्दोग्ये 6 प्रश् %% इत्यादिना विकारमात्रस्य वाचाम्भणकथनरूपा युक्तिः . 4 उपाये च %% माघः . %% माघः . 5 प्राप्तौ 6 सिद्धौ च %% असंशयं प्राक् तनयोपपत्तेः रघुः . युक्तयश्च नानाविधाः सुश्रुते दर्शिताः ताश्च तन्त्रयुक्तिशब्दे दर्शयिष्यन्ते . %% सुश्रुते तत्फलमुक्तम् . ## नश् उपोच्चारितं पदम् प्राश् सश् . समीपोच्चारिते पूर्वमुच्चार्ये शब्दे %% रघुः . %% माघः . राजनिशान्तं कल्पवृक्षा इत्यर्थः . 2 नामोत्तरमुच्चारिते शर्मवर्मादिरूपे शब्दे, (उपाधि) व्याकरणे प्रत्ययादिविधायकसूत्रे 3 सप्तम्यन्तपदेन निर्दिश्यमाने पदे च . यथा कर्मण्यण् इत्यादौ कर्मणीतिसप्तम्यन्तं पदम् अण्प्रत्ययविधाने उपपदम् . %% पाश् . %% वार्तिश् उक्तेः कुम्भकार इत्यादौ सुबुत्पत्तेः प्राक् समासे उपपदसमासः . उपपदेन समीपस्थपदेन योगे विभक्तिरुपपदविभक्तिः %% व्याश् pa0 ## त्रिश् उप + पद--क्त . 1 युक्तियुक्ते, %% रघुः . 2 प्राप्ते च %% रघुः 3 सतोगुणान्तराधानरूपसंस्कारयुक्ते %% दशकुमाश् 4 उत्पन्ने च . ## पुश् उप + पत--घञ् . 1 हटादागतौ 2 फलीन्मुखत्वे 3नाशे च . %% कात्याश् 25, 1, 1 . %% कर्कः ## नश् पातयति नरके पत--णिच्--ण्वुल् उप अल्पार्थे सादृश्ये वा प्राश् सश् . पातकसदृशे ततोन्यूनफलके पापभेदे . %% पैठीनसिः . पतनञ्च %% गौतमोक्तम् . तस्य न्यूनत्वञ्चाल्पफलदातृत्वेन तस्याल्पफलदातृत्वमाहाङ्गिराः %% . केन केन कर्मणा च तज्जन्यते तन्निरूपितं प्राश् विश् . तत्र मनुः . %% . अस्यार्थः . अयाज्यसंयाज्यमिति प्रतिग्रहाध्यापनङ्कथयति . त्यागो योगक्षेमाकरणम् . अनिमित्तं स्वाध्यायत्यागोऽधीतवेदविस्मरणम् . अग्नित्याग आलस्यादिना . सुतत्यागः पोषणविनयाधानाद्यकरणेन चकाराद्भार्यात्यागोऽपि . परिवित्तिता कनिष्ठस्य भ्रातुर्दाराग्निहोत्रसयोगे सति ज्येष्ठस्य भ्रातुर्दाराग्निहोत्रसंयोगप्रागभावः . कनिष्ठस्य परिवेदनं, चकारात् कन्याया अपि तथाभूतायाः परिवेदनीयत्वम् . परिवित्तिपरिवेदयोर्वरत्वेन कन्यादानम् . तयोरेव विवाहादौ ऋत्विक्कार्यमिति . कन्याया दूषणमकन्येत्युक्तिः अङ्गुल्या योनिविदारणं वा वार्धुषिकत्वं ब्राह्मणक्षत्रिययोः . व्रतच्युतिरवकीर्णत्वम् . दाराणामपि परिणीतानामपि विक्रयः . अपत्यस्यानेकविधस्य . व्रात्यता यथाकालमनुपनयनमसोमयाजित्वञ्च . बान्धवत्यागो बान्धवस्य सपिण्डादेरनिमित्तत्यागः . भृतकाध्यापनम् मूल्येन वेतनादिना विद्यार्पणम् . भृताच्च वेतनपरिगृहीताद्वेदादि विद्याग्रहणम् . अपण्यानां लाक्षादीनां सकृत्, गोरसादीनां चासकृत्, ब्राह्मणेन विक्रयः . सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु नियोगः . तैलादियन्त्रस्य शस्त्रतेजनादियन्त्रस्य च प्रवर्तनम् . धान्यादीनां यथा कथञ्चिन्नाशनं स्त्रियार्जितधनजीवनम् . अभिचारः परहिंसार्थं जपादिकर्म, मूलकर्म वशीकरणं मूलादिक्रिया . इन्धनार्थम् द्रुमाणामशुष्काणां छेदनम् . आत्मार्थं पाकक्रिया न वैश्वदेवाद्यर्था . गणदेवलकतस्काराद्यन्नभक्षणम् . सामार्थ्येऽपि श्रौतस्मार्ताग्न्यपरिग्रहः . स्तेयं हेमनराश्वरजतभूमिमणिनिक्षेप्रेतरद्रव्यहरणम् . देवर्षिपितृसम्बन्धिन ऋणस्यानपशोधनम् . असंच्छास्त्राभिगमनम् पाषण्डशास्त्राभ्यासः . कुशीलवस्य कर्म तौर्यत्रिकं तस्य सततानुष्ठानम् . कुप्यस्यासारद्रव्यस्यताम्रकांस्यादेः स्तेयम् मद्यपस्त्रिया मद्यपायाश्च स्त्रिया निषेवणम् ब्राह्मणेन . स्त्रियाः शूद्रवैश्यक्षत्रियाणाञ्च बधः . नास्तिक्यं नास्ति परलोक इति व्यवसितिः . उपपातकमेकैकम् %% याज्ञवल्क्यवचनात् . एवञ्च गोबधादिनास्तिक्यान्तानि पञ्चाशदुपपातकानि . विष्णुना %% अन्यानि च मनूक्तानि उक्त्वा %% इति उपपातके दर्शितम् . तत्र नृपादिसभासु परापकारव्यतिरेकेणात्मन उत्कर्षख्यापनं तथा राज्ञः पुरतः परापकारव्यतिरेकेण परदोषकीर्तनम् . श्रुतमात्रोपकारकगुरोर्निथ्याभिशंसनम् . तथा परिहासादिना वेदनिन्दा तथाऽसच्छास्त्राभियोगेनाधीतवेदविस्मरणञ्च यल्लघु तदुपपातकं गुरूणां पुनरेतेषां मनुनाऽनुपातके दर्शितत्वात् . अन्यानि चोपपातकानि स्मृत्यन्तरेऽनुसन्धेयानि . %% याश् . गोवधोगोपिण्डव्यापादनम् . कालेऽनुपनीतत्वं व्रात्यता . ब्राह्मणसुवर्णतत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम् . गृहीतस्य सुवर्णादेरप्रदानमृणानामनपाकरणम् तथा देवर्षिपितॄणां सम्बन्ध्यृणस्यानापाकरणञ्च . सत्यधिकारे अनाहितानग्नित्वम् . ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थमाधानम्प्रयुञ्जत इति मीमांसकप्रसिद्धिरतश्च यस्याग्निभिः प्रयोजनन्तस्य तदुपायभूताधाने प्रवृत्तिर्ब्रीह्याद्यर्थिनैब धनार्जने यस्य पुनरग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः उच्यते . अस्मादेवाधानस्यावश्यकत्ववचनादनित्यश्रुतयोऽपि साधिकारत्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः . तथा अपण्यस्य लवणादेर्विक्रयः . सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसोम्रातुर्दाराग्निसंयोगः परिवेदनम् . पणपूर्बाध्यापकादध्ययनग्रहणम् . पणपूर्बाध्यापनम् . परदारसेवनङ्गुरुदारतत्समव्यतिरेकेण . पारिवित्त्यं कनीय सि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम् . वार्धुष्यम्प्रतिषिद्धवृद्ध्युपजीवित्वम् . लवणक्रिया लवणस्योत्पादनम् . स्त्रियाबधो ब्राह्मण्या अपि आत्रेयीव्यतिरेकेण . शूद्रबधः . अदीक्षितविट्क्षत्रबधः निन्दितार्थोपजीवनम् अराजन्याद्यर्षितार्थोपजीवनम् . नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः . व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः . सुतानामपत्यानां विक्रयः ध्यान्यं व्रीह्यादि कुप्यमसारद्रव्यन्त्रपुसीसादि पशवोगवादयस्तेषामपहरणम् . %% इत्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं निन्दार्थमते धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तमपि तु ततोन्यूनमपि भवत्येव . एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् . अयाज्यानाञ्जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम् . पितृमातृसुतानामपतितानां त्यागो गृहान्निष्काशनम् . तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः . कन्यायादूषणमङ्गुल्यादिना योनिविदारणं न तु सम्भोग स्तस्य %% गुरुतल्पसमत्वस्योक्तत्वात् . परिविन्दकयाजनन्तस्य च कन्याप्रदानम् . कौटिल्यङ्गुरोरन्यत्र गुरुविषयस्य तु कौटिल्यस्य सुरापाणसमत्वमुक्तम् . पुनर्ब्रतलोपग्रहणं शिष्टाप्रतिषिद्धेष्वपि हरिचरणकमलप्रेक्षणात्प्राक्ताम्बूलादिकन्न भक्षयामित्येवंरूपेषु प्राप्त्यर्थं न तु स्नातकव्रतप्राप्न्यर्थन्तत्र %% मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात्त थात्मार्थञ्च पाकलक्षणक्रियारम्भः %% तस्यैव प्रतिषिद्धत्वात् . क्रियामात्र विषयत्वे तु प्रतिषेधकल्पनागौरवं स्यात् . मद्यपायाः स्त्रियोजायाया अपि निषेवणमुपभोगः . स्वाध्यायत्यागो व्याख्यातः अग्नीनाञ्च श्रौतस्मार्तानान्त्यागः सुतत्यागः संस्काराद्यकरणम् . बान्धवानाम्पितृव्यमातुलादीनान्त्यागः सति विभवे अपरिरक्षणम् . पाकादिदृष्टप्रयोजनसिद्ध्यर्थमार्द्रद्रुमच्छेदोन त्वाहवनीयपरिरक्षणार्थमपि . स्त्रिया हिंसया औषधेन च जीवनं वर्तनं स्त्रीहिंसौषधजीवनम् . तत्र स्त्रीजीवनं नाम भार्याम्पण्य भावेन प्रयोज्य तल्लब्धोपजीवनम् स्त्रीधनोपजीवनं वा . हिंसया जीवनम्प्राणिबधेन जीवनम् . औषधजीवनं वशीकरणेन . हिंस्रयन्त्रस्य तिलेक्षुपीडनकरस्य प्रवर्तनम् . व्यसनानि मृगयादीन्यष्टादश . आत्मविक्रयोद्रव्यग्रहणेन परदास्यकरणम् . शूद्रसेवनं हीनेषु मैत्रीकरणम् . अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनम्, साधारणस्त्रीसम्भोगश्च . अनाश्रमे वासः अगृहीताश्रमित्वम् . परपाकरतित्वम् . असच्छास्त्रस्य चार्वाकादि ग्रन्थस्याधिगमः . सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् . भार्यायाविक्रयः . चशब्दान्मन्वाद्युक्ताभिचाराऽमतिपूर्बलशुनादिभक्षणादेर्ग्रहणम् . एषां गोवधादीनाम्प्रत्येकमुपपातकसंज्ञावेदितव्या मिताश् . उपपापमप्यत्र . %% शाताश् . ## त्रिश् उप + पत--णिनि स्त्रियां ङीप् . 1 हठीदागते . 2 अतर्कितोपस्थिते च . %% हितो0 ## पुश् उप + पद--घञ् . 1 उपपत्तौ . उपगतः पादम् अत्याश् समाश् . 2 पादोपगते त्रिश् . स्त्रियां गौराश् ङीष् . ## त्रिश् उपपादयति उप + पद--णिच्--ण्वुल् . उपपत्तियुक्तकारके पद--ण्वुल् . उपपत्तियुक्ते 3 युक्तियुक्ते च . ## नश् उप + पद + णिच् ल्युट् . 1 युक्त्या समर्थने 2 सम्यक्प्रतिपादने 3 प्राप्तियुक्तकरणे च . %% भाश् आश्वश् 18 अश् . ## त्रिश् उप + पद--णिच्--क्त . 1 युक्त्या समर्थिते, %% जगश् 2 सम्यक् प्रतिपादिते च ## त्रिश् उपपद्यते उप + पद--उकञ् . दृष्टकारणनिरपेक्षतया अदृष्टमात्रसहकृतेभ्योऽणुभ्यो जायमाने देवदेहे नारकिदेहे च हेमश् दिव्योपपादुका देवाः अमरः . ## त्रिश् उप + पद--णिच्--यत् . 1 युक्त्या समर्थनीये 2 प्रतिपाद्ये च . ल्यप् . 3 उपपत्तियुक्तं कृत्वेत्यर्थे अव्यश् . ## बश् समीपस्थं पुरं प्राश् सश् . पुरसमीपस्थे शाखानगरे . उपपुरे भवः अण् उत्तरपदवृद्धिः . उपपौर तद्भवे त्रिश् . ## नश् उपतमनुगतं पुराणम् अत्याश् सश् . व्यासोक्तादष्टाशपुराणसदृशेषु नानामुनिप्रणीतेषु नानाविधेषु पुराणेषु . तानि यथा . आद्यं सनत्कुमारोक्तं नारसिंहमतः परम्2 . तृतीयं वायवीयञ्च 3 कुमारेणानुभाषितम् . चतुर्थं शिवधर्माख्यं 4 साक्षान्नन्दीश भाषितम् . दुर्वासोक्तमाश्चर्यं 5 नारदीयमतः परम् 6 . नन्दिकेश्वरयुग्मञ्च7, 8 तथैवोशनसेरितम् 9, कापिलं वारुणं 10 शाम्बं 11 कालिकाह्वयमेव च 12 . माहेश्वरं 13 तथा पाद्मं 14 दैवं 15 सर्वार्थसाधकम् पराशरोक्तमपरं 16 मारीचं 17 भास्कराह्वयम् 18 . मलश् कूर्मपुश् . हेमाद्रौ तु एतद्वचनमन्यया पठितम् यथा %% . अत्र मुद्रितपुस्तके भागवतद्वयमिति पाठोऽसङ्गत उपपुराणेषु भागवतद्वयाप्रसिद्धेः . तच्चाग्रे व्यक्तीभविष्यति . पुराणोपपुराणलक्षणं च 12 स्कश् भागवते सामान्यत उक्तं यथा %% . %% . अत्र खुल्लकानीत्युक्तेः उपपुराणस्यापि उक्तदशलक्षणवत्त्वं पञ्चलक्षणादिमत्त्वं बोध्यम् . तेषाञ्च संख्यादिनिरूपणम् पञ्चलक्षणवत्त्वञ्च मत्स्यपुराणे उक्तं यथा . %% इत्युपक्रम्य अष्ट्रादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते . विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् . पञ्चाङ्गवत् पुराणं स्यादाख्यानमितरत् स्मृतम् . सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च . वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् . ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च . ससंहार प्रदृश्येत पुराणे पञ्चवर्णता . धर्मश्चार्थश्च कामश्च मोक्षश्चपरिकीर्तते . सर्वेष्वपि पुराणेषु तद्विरुद्धे च यत्फलम् . सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः . राजसेषु कल्पेषु च माहात्म्यं ब्रह्मणो विदुः . तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च . सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते . हेमाद्रौ कालिकापुराश् कस्य किंमूलकत्वमिति कथनप्रस्तावे नारसिंहस्य पाद्ममूलकत्वमुक्ता %% इत्युक्तं तत्र भागवतं तत्तस्य कालिकाख्यस्य मूलमित्यर्थः . भागवतशब्देनात्र देवीभागवतं ग्राह्यं तयोरुभयोरपि कालिकादेवीमाहात्म्यकीर्तनेन एकदेवताप्रतिपादकत्वेन एकमूलत्वौचित्यात् . न तु वैष्णवभागवतं तस्य विष्ण देवताकत्वेनैकदेवताकत्वाभावेन तन्मूलत्वासम्भवात् . एवञ्च देवीभागवतमेव महापुराणमिति केचित् . विष्णुभागवतमेव महापुराणमिति तु वहवः . तत्र हेमाद्रौ मत्स्यपुराश् %% इति महापुराणान्तर्गतभागवतलक्षणमुक्तं वैष्णवे भागबते तु सारस्वतकल्पोद्भवनरादिकथाऽभावात् तल्लक्षणाऽभावेन नैतत् महापुराणं किन्तु उपपुराणम् . देवीभागवतं तु सारस्वतकल्पोद्भवनरादिकथावर्णनेन उक्तलक्षणवत्त्वेन महापुराणमिति पूर्वेषामाशयः . देवीभागवतं विष्णुभागवतञ्चोभयमपि अष्टादशसाहस्रं द्वादशस्कन्धयुक्तञ्चेति द्वयोर्महापुराणत्वसंशये विष्णुभागवतस्य तथात्वे बहूनां विवादात् तन्निर्णयाय देवीभागवतटीकायां यथा व्यवस्थापितं तत् प्रदर्श्यते %% अष्टादश पुराणान्युक्त्वा %% पराशरोक्तं प्रवरन्तथा भागवताह्वयमिति तथा गारुडे तत्त्वरहस्ये द्वितीयांशेऽष्टमकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां सात्विकादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्विकादि भेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तं %% . तथा तत्पूर्बमपि %% . तन्त्रम्भागवतन्तथेति पाठेऽपि तन्त्रं शास्त्रमित्यर्थः तद्विशेषणेन चोत्तमत्वं सूचितं तथा पाद्मेशकुनपरीक्षायां %% . तथैव गदितंराम चराणाङ्कापिलन्तथा . वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते . शैवम्भागवतन्दौर्गम्भविष्योत्तरमेव चेति . तथा पाद्मे भागवतमाहात्म्ये एकोनविंशेऽध्याये उपपुराणेषु %<शैवमादिपुराणञ्च देवी भागततन्तथेति>% तथा मधूसूदनसरस्वतीकृतसर्वशास्त्रार्थ संग्रहेऽप्युपपुराणमध्ये भागवतम्परिगणितं नागोजीभट्टादिभिश्च, धर्मशास्त्रग्रन्थेषु एवमन्यैरपि निबन्धकारै रिति . ननु देवीभागवतस्य %% इति प्रथमाध्यायस्थस्ववचनेनाष्टादश महापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वं बोधयतस्तस्य कथमन्यपुराणवचनमुपपुराणत्वं बोधयेन्नह्येवं कचित् दृष्टचरमिति चेन्न नारदीयशिववायव्यादित्य पुराणानां स्वष्टुखेनान्यमुखेन वा महापुराणत्वेन ज्ञाय मानानामन्यपुराणेषूपपुराणत्वस्य व्यवस्थापनात् पुराण मतभेदेनैकस्यापि पुराणस्य महापुराणत्वोपपुराणत्व सिद्ध्या तद्विरोधाभावात् . पुराणभेदेन मतभेदस्त बहुशः प्रसिद्धः . वैष्णवपुराणेषु सात्विकत्वं शैवपुराणेषु ताम सत्वं, वैष्णवपुराणमतेन, शैवपुराणेषु सात्विकत्वं, वैष्णव पुराणेषु तामसत्वं %% . इति स्कान्दे शैवपुराणमतेनेत्येवंप्रकारेणेति . ततः प्रसङ्गागतमन्यदुक्त्वा वृत्रामुवबधोपेतमित्यनेन पुराणे प्रतिपाद्यदेवकर्तृकबध एवाभिप्रेत इति व्यवस्थाप्य तत्रैवोक्तं यथा देवीभागवतातिरिक्तसर्वपुराणेषु देवीकृतोवृत्तासुरबधो न क्कचिदप्यस्ति इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं देवीभागवत एव देवीकृतः सोऽस्ति तद्ग्रहणेन तु देवीभागवते स्वसम्मतिर्दर्शितेति युक्तमेव, अनन्तरं च तत्रैव पुराणदानप्रस्तावे %% पठितम् . अत्र च स्वसम्मतं मागवतमेव ग्रहीतुमुचितम् . किञ्चेदं वचनं देवीभागवतपक्षे एव स्वरसतः संगच्छते प्रथमश्लोके, एकादशद्वादशस्कन्धयोश्च सविस्तरं गायत्रीविधानसहस्रनामादेः कथनात् सूर्यस्य च गायत्रीदेवतात्वात् . श्रीभागवतपक्षे तु वैकुण्ठं गच्छेदित्येव वदेदिति किञ्च %% . इत्यादिमात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बोधयति वेदे %% गायत्रीलक्षणं श्रूयते तेन च त्रिपाच्छन्दोधिकृत्य यत्र धर्मविस्तरो वर्ण्यते यद्भागवतमिति तदर्थः . त्रिपाच्छब्दश्च देवीभागवते प्रथमश्लोके %% श्रूयते . न च विष्णुभागवते तच्छन्दोऽस्ति मुख्यार्थसम्भवे गायत्रीपदस्य लक्षणया धीमहीत्यर्थकरणेन विष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु साहसमेव . क्वचित् पुराणेषु यदि तादृशान्येव विष्णुभागवतपराणि वचनानि सन्ति तत्र गत्यन्तराभावादस्तु लक्षणा उदासीने मात्स्यवाक्ये तु मुख्यविषयत्वसम्भवे साऽनुचिता . यत्तु गायत्र्यर्थश्च विष्णुध्यानं न तु शिवशक्तिसूर्यादिध्यानमित्युक्तं तत्तु नास्तिकत्वमूलकमेव मैत्रायणीयानां %% इति श्रुतौ प्रपञ्चसारादिसर्वतन्त्रेषु पुराणादिषु च शिवसूर्यशक्त्यादिरूपार्थस्योक्तत्वाच्च . किञ्च %% पुराणान्तरवाक्यमपि देवीभागवतस्यैव महापुराणत्वबोधकं तथा हि हयग्रीवनामासुरो देवीभागवते प्रथमस्कन्धे निबद्धस्तेनोपासिता ब्रह्मप्रतिपादिका विद्या स्त्रीदैवत्यो मन्त्रःसा विद्या यत्र वर्तते तद्भागवतमित्यर्थः . स दैत्यस्तदुपासिता विद्या चेत्य्रभयमपि तत्रैव प्रथमस्कन्धे दर्शितम् %% . ननु विष्णुमागवते पञ्चमस्कन्धेऽपि हयग्रीवमन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारणमिति चेन्न नारदीये शारदातिकादिनिबन्धेषु च %% इत्यादिवचनैः स्त्रीदैवत्यमन्त्रेष्वेव विद्यापदप्रयोगो न पुंदैवत्य मन्त्रेष्विति प्रतिपादानात् क्वचित् पुंदैवत्यमन्त्रे तथा प्रयोगस्तु गौणः न च गौणार्थमादाय तद्वचनस्य विष्णुभागवतपरत्वं कल्पयितुमुचितं लक्षणारूपदोषापत्तेः तस्मान्न तद्वचनमुभयसाधारणमिति देवीभागवतस्यैव महापुराणत्वं बोधयति किञ्च %% मात्स्यवचनादपि देवीभागवतमेव महापुराणं अत्र ह्येवं प्रकरणशुद्धिः ऋषय ऊचुः . %% मुनिप्रश्नोत्तरं ब्रह्मणाभिहितं पूर्बं यत्तद्ब्राह्मं, पद्मकल्पवृत्तान्ताश्रयं पाद्मं, वराहकल्पवृत्तान्ताश्रयं वैष्णवं श्वेतकल्पवृत्तान्ताश्रयं वायवीयमित्येवं तत्तत्कल्पवृत्तायान्ताश्रयाणि पुराणान्युक्त्वा तदुत्तरं यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मबिस्तर इत्युपक्रम्य %% इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्कल्पवृत्तान्ताश्रयाणि दर्शिताति पश्चादुपपुराणकथनार्थम् %% प्रतिज्ञाय पद्मपुराणान्नारसिंहं निर्गतमेवं नन्दिशाम्बादित्यसंज्ञकान्युक्त्वा अन्योपपुराणान्यपि महापुराणेभ्य एव निर्गतानीति %% सूत ऋषिरुक्तवान् . ततः %% इत्यादिना पुराणलक्षणमुक्त्वा %% इति वचनेन पुराणप्रतिपाद्यहरिब्रह्माग्निहरसरस्वतीपितॄणां माहात्म्यसम्बन्धात् कल्पानां सात्विकराजसतामससङ्कीर्णत्वभेदैश्चातुर्विध्यत्वमुक्तवानिति तत्र कल्पानां तत्तद्देवतासम्बन्धज्ञानं तु तत्तत्कल्पाश्रिंततत्तत्पुराणप्रतिपाद्यमुख्यदेवताज्ञानेनैव वोध्यम् अन्यप्रकारस्य क्वचिदपि पुराणेषु अनुपलम्भात् . तत्रैवं सति सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः इत्यादि वचनं भागवतस्य लक्षणप्रतिपादकं प्रतिपादितम् . तदर्थस्तु यथा गारुडकल्प इत्यत्र गरुडस्यायं गारुडः यथा च वाराहकल्प इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः प्रसिद्धा तद्वदेव %% कल्पनामसु सरस्वतीकल्पत्वेनैव कथितत्वात्, मत्स्यपुराणे उपान्त्याध्याये %% वचनेन तथैवीक्तत्वाच्च व्रह्मविष्णुरुद्राणां कल्पवद्गोरी लक्ष्म्यो कल्पवच्च सरस्वतीकल्पस्यार्थतः प्राप्तत्वाच्च तादृशसारस्वतकल्पसम्बन्धिनो ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्पत्तिर्यस्मात् तत्पुराणं भागवतं विदुः तद्वृत्तान्तप्रदर्शकं यत्पुराणं तद्भागवतसंज्ञकमिति यावत् . अत्र च तत्तद्देवतानामाविर्भावाश्रया ये ये कल्पास्ते तत्तन्नाम्ना व्यवह्रियन्ते एतच्च तत्तन्नामककल्पाश्रितेषु पुराणेषु तत्तद्देव ताया एव नुख्यत्वेनोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादिकल्पाश्रितकूर्मपुराणादिषु सर्वत्र प्रसिद्धमेव तथा च मुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणं यत्तद्भागवतमित्यतिरहस्यार्थः . तत्र सारस्वतकल्प इति पदेनैव कल्पस्य सरस्वतीसम्बन्धे बोधिते तस्य सङ्कीर्णत्वं %% इति वचनेन ईश्वरप्रेरणां विनापि गृहागतमेव . अस्मिश्च वचने भागवतपदेन विष्णुभागवतस्य ग्रहणं बन्ध्यापुत्रोपममेव तत्र मुखत्वेन सरस्वत्याविर्भावस्यासत्त्वात् विष्णुभागवते द्वितीयस्कन्धे %% इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्तत्वात् तद्विरोधाच्च . न च पाद्मकल्प एव सारस्वतः सरस्वान् समुद्रस्तस्माज्जातं कमलं सारस्वतं तस्य कल्प इति व्युत्पत्त्येति वाच्यं %% पूर्वोदाहृतशिवपुराणवचनेन %% इति मत्स्यपुराणवचनेन %% इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् किञ्च सारस्वतकल्पपाद्म कल्पयोरेकत्वे पद्म कल्पप्रतिपादकं पुराद्वयं पाद्मं भागवतं चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्तमित्यत्र %% इति न्यायेन पूर्वं बुद्ध्यारूढं प्रसिद्धं पद्मशब्दं विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयोजनाभावः . किञ्च %% पूर्वोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्यवचनससूहस्य विरोधश्च . न च पाद्मकल्पसारस्वतकल्पयोः पृथक्त्वे, त्रिंशत्कल्पेषु मत्स्यपुराणान्तिमाध्याये कीर्तितेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम् प्रभासखण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्प सुपुङ्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तुल्यत्वात् . यदि तेषां पर्यायत्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्रचिदन्तर्भावोऽस्तु अतएव विष्णुभाग वतस्यप्रबन्धटीकाकारेण %% इत्युक्तम् पुराणकथनप्रस्तावे सारस्वतकल्पपाद्मकल्पयोः पृथक्करणेन सारस्वतपदेन पाद्मस्य सर्वथा न ग्रहणम् . वस्तुतस्तु त्रिंशत्कल्पाब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंशत्तिथिषु प्रतिपदादिषूत्पद्यन्ते भवः धुवः सुवः भूर्भुवः सुव इत्यादयस्त्रिंशत्कल्पाः पाद्मादयश्च पुराणोक्ता दिनकल्पा ब्रह्मणः प्रतिदिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां सुतरां भेदात् तिथिकल्पेषु दिनकल्पानां पाद्मादीनां न ग्रहणमिति सिद्धान्तः . यत्तु विष्णुभागवतस्यारम्भतः पाद्मकल्पकथाश्रयत्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वतकल्पभवत्वेन तस्य च दशमस्कन्धे सत्त्वात् %% वचनस्य विष्णुभागवतं विषयोऽस्त्वित्याहुस्तदसत् कृष्णजस्मखण्डस्य सारस्वतकल्पभवत्वप्रतिपादकानां वचनानां निर्मूलत्वात् समूलत्वेऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः प्रतिपादनं तत्कल्पप्रतिपादकमेव तत्पुराणभिति नियमः . सर्वपुराणे तथा दृष्टत्वात् तथा च कृष्णजन्मखण्डस्य दशमस्कन्धे विद्यमानत्वेऽपि प्रथमतस्तत्कथाया अभावात् पाद्मकल्पकथायाः प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च न %% वचनस्य विष्णुभागवतं विषयः . किं च कृष्णजन्मखण्डस्य यथा दशमस्कन्धे कथनं तथा सर्वपुराणेषु तत्कथनं वर्तत एवेति सर्वपुराणानां तद्वचनविषयत्वं स्यात्तथा च सर्वपुराणानि भागवतपदवाच्यानिस्युस्तस्मात् सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं स एव तद्वचनस्य विषयो वक्तव्यस्तादृशं च देवीभागवतमेवास्तीति देवीभागवतमेव तद्विषयो वक्तव्य इति . किं च शिवपुराणे उमासंहितायाम् %% वचनात् फाल्गुनशुक्ल द्वादश्यां देव्या उद्भवस्तद्दिन एव च सारस्वतकल्पोद्भवस्तदुक्तं हेमाद्रौ कल्पश्राद्धप्रकरणेनागरखण्डे %% तथा च सरस्वत्याः कल्प इत्यर्थकस्य %% इति वचनस्य सर्वथा देवीभागवतमेव विषयो न विष्णुभागवतमिति बोध्यं किं च तस्य ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात् तदाश्रितकल्पस्य सात्विकत्वमेव यास्यति %% वचनात् . ततश्च %% इति वचनेन सारस्वतकल्प इति नाम्ना च परमहंस्य सामग्र्येव कर्तव्या स्यात् अतो विष्णुभागवतं विहाय देवीभागवतमेवास्य वचनस्य विषयोऽनिच्छतापि वक्तव्यस्तस्मात् सारस्वतस्य कल्पस्येति वचनात् देवीभागवतमेव महापुराणम् अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वचनं तदुक्तं देवीभागवते प्रथमस्कन्धे %% %% इति वचनमपि शुकाय प्रीक्तमिति व्युत्पत्त्या देवीभागवतपरमपि संगच्छते . भवति हि देवीभावतं शुकायैव प्रोक्तं व्यासेनेति . किं च अष्टादशपुरणानि कृत्वा सत्यवतीसुतः . भारताख्यानमखिलं चक्रे तदुपबृंहणमिति मात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बोधयति अष्टादशपुराणोत्तरं भारतस्य जातत्वात् भारतोत्तरं च विष्णुभागवतस्य जातत्वात् भारतोत्तरकालं निर्विण्णो व्यासश्चकारेति विष्णुभागवते 1 स्कश् एवोक्तत्वात् . ननु %% देवीभागवते तृतीयस्कन्धे एवोक्तत्वात् तत्रापि स विरोधस्तदवस्थ एवेति चेन्न मन्मते तदानीं ग्रन्थोनैव जातः किन्तु जनमेजयं प्रति एवं वक्तास्मीति ज्ञानचक्षुषा ज्ञात्वा भारतात् पूर्बमेव देवीभागवतं कृतमित्यर्थस्य कल्पनात् . त्वन्मते तु तथा कल्पयितुं न शक्यते चतुःश्लोक्या भागवतोपदेशस्य जायमानत्वात् उपदेशात् पूर्वं तज्ज्ञानाभावस्यावश्यं कल्पनीयत्वात् यदि तत्रापि पूर्वं व्यासस्य ज्ञानमस्तीति स्वीक्रियते तदा वक्ष्यमाणः सर्वोऽप्यर्थवादःस्यात् ततश्च ग्रन्थस्वारस्यभङ्गप्रसङ्ग इत्यास्तां तावत् . वस्तुतस्तु वेदशाखाः पुराणानीति pàñhi'saïgata इति वक्ष्यते तृतीयस्कन्धे तदा न कोऽपि विरोधः . यत्तुपाद्मे भागवतमाहात्म्ये श्रीमद्भाभवतकथाश्रवणाय समागतानां परिगणनप्रसङ्गे %% इत्युक्तं तत्र व्यासकृतपुराणानामष्टादशत्वादष्टादशेति वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवतस्याष्टादशत्वङ्गमयति तस्याष्टादशानन्तर्गतत्वे देवीभागवतस्याष्टादशान्तर्गत्वे वा अष्टादशानां श्रोतुमागतानां पुराणानां अष्टादशत्वानुक्तेर्निर्बीजत्वप्रसङ्गात् एवं पाद्मे %% . चकार संहितामेतां श्रीमद्भागवतीं परामिति सप्तदशत्वोक्तिः श्रीमद्भागवतस्यैव एतां संहितामिति निर्दिष्टस्याष्टादशत्वङ्गमयति देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्यनुक्तेर्निर्वीजत्वप्रसङ्गादित्थाहु स्तदसत् तेषामेव वचनैर्विष्णुभागवस्याष्टादशपुराणान्तर्गतत्वं न सिद्ध्यति किन्तु देवीभागवतस्यैवेति वार्धुषिकत्वं कुर्वाणो मूलमेव विनाशितवानिति न्याय आगतः . तथा हि भारतं व्यासमुखाच्छुत्वा तत्र संहिदानः क्रौष्टुकिर्मार्कण्डेयं प्रत्यागत्य सन्देहं पृष्टवान् तस्मै मार्कण्डेयोमार्कण्डेयपुराणमुक्तवान् तदुक्तं मार्कण्डेयपुराणे %% इति तथा च भारतोत्तरं मार्कण्डेयपुराणमभवत् तथैव त्वदुक्तरीत्यैव विष्णुभागवतमपि तथा च भारतात् पूर्वं षोडश पुराणान्येव सिद्धानि तथा च पूर्वोक्तवचनमध्ये षोडशेत्येव पक्तव्ये सप्तदशेत्युक्तत्वात् देवीभागवतमेव महापुराणमन्यथा सप्तदशत्वपूर्तिर्न स्यात् तस्मात् तद्वचनप्रामाण्याद्देवीभागवतमेव महापुराणमिति सिद्ध्यति न तु विष्णुभागवतं, मारतात् पूर्वं सप्तदश मदीयभागवतसहितानि मार्कण्डेयमष्टादशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतोत्तरं जायमानत्वेन तन्मध्ये तस्यावस्थानस्थलाभावादित्येवं ला पनेनापि दोषाभावादिति सुधियो विभावयन्तु . यत्तु पाद्मे %% इत्युक्त्या भागवतस्य सात्विकत्वमुक्तं सात्विकेषु पुराणेष्वितिकौर्मोक्त्या च सात्विकपुरानानां विष्णुपरत्वमुक्तम् अतो विष्णुपरमेव भागवतमष्टादशपुराणान्तर्गतं च तु देवीभागवतमिति अपि च स्कान्दे प्रभासखण्डे %% इत्युक्तं स्कान्दे सौरसंहितायां च %% इत्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतन्नत्वन्यदित्याहु स्तदसत् त्वन्मते मात्स्योक्तसात्विकराजसतामससंकीर्णपुराणेषु मध्ये त्रयाणां व्यवस्था पूर्ववचनैस्त्वयोक्ता संकीर्णपुराणानान्तु नोक्ता तेषाङ्केषु पुराणेष्वन्तर्भाव इति वद करिष्यामि कुत्रचिदिति चेत् मन्मतेऽपि श्रीभगवत्या विष्णुशक्ति त्वाभिमानेन विष्णुमन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्बोधध्वान्तभानुं गुरुं चेति श्रीव्रमदीपिकोक्तप्रकारेण विष्णुमन्त्राणां दुर्गाया अधिष्ठातृत्वेन तयोरैक्याद्वा तत्प्रतिपादकभागवतस्य वैष्णवेष्वेवान्तर्भावात् अतएव %% वस्तुतस्तु द्वयोरपि भागवतयोरस्मन्मते प्रमाणत्वात् विष्णुभागवतपक्षपातिनां वचनानामस्माकं विरोधाभावेन तल्लापने प्रयोजनाभावएव . तथा च नारदीयादिपुराणनते श्रीविष्णुभागवतं महापुराणन्तद्वचनानि प्रसिद्धान्येवेति न लिखितानि देवीभागवतं तु तन्मते उपपुराणम् . शैवमात्स्यपुराणादिमते तु देवीभागवतं महापुराणं विष्णुभागवतमर्थादुपपुराणमिति सिद्धम् . वृहन्नाश् 96 अश् महापुराणप्रतिपाद्यविषयवर्णने %<श्रीब्रह्मोवाच, मारीचे! शृणुवक्ष्यामि वेदव्यासेन यत् कृतम् . श्रीमद्भागवतं नाम पुराणं ब्रह्मसस्मितम् . तदष्टादशसाहस्नं कीर्तितं पापनाशनम् . सुरपादपरूपोऽयं स्कन्धैर्द्वादशभिर्युतः . भगवानेव विप्रेन्द्र! विश्वरूपी क्षमीरितः . तत्र तु प्रथमे स्कन्धे सूतर्षीणां समागमः . व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च . पारीक्षितमुपाख्यानमितीदं समुदाहृतम् . परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम् . ब्रह्मनारदसंवादेऽव्रतारचरितामृतम् . पुराणलक्षणं चैव सृष्टिकारणसम्भवः . द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता . चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः . सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः . कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः . सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः . पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषः . इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः . प्रियव्रतस्य चरितं तद्वंशानाञ्च पुण्यदम् . ब्रह्माण्डार्गतानाञ्च लोकानां वर्णनन्ततः . नरकस्थितिरित्येव संस्थाने पञ्चमो मतः . अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् . वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् . षष्ठोऽयमुदितः स्कन्धो व्यासेन परिपोषणे . प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् . सप्तमो गदितो वत्स! वासनाकर्मकीर्तने . गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणम् . समुद्रमथमञ्चैव बलिवैभवबन्धनम् . मत्स्यावतारचरितमष्टमोऽयं प्रकीर्तितः . सूर्यवंशसमाख्यानं सोमवंशनिरूपणम् . वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते! . कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः . कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः . भूभारहरणञ्चात्र निरोधे दशमः स्मृतः . नारदेन तु संवादो वसुदेवस्य कीर्तितः . यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च . यादवानां मिथोऽन्तश्च मुक्तावेक दशः स्मृतः . भविष्यकलिनिर्देशो मोक्षो राज्ञ . परीक्षितः . वेदशाखाप्रणयनं भार्कण्डेयतपः स्मृतम् . सौरी विभूतिरुदिता सात्वती च ततः परम्>% . इत्युक्तेः विष्णुभागवत एव तेषां पदार्थानां सत्त्वात् महापुराणत्वं देवीभागवते तदमावात् न महापुराणत्वम् . एवञ्च मतभेदेन कस्यचित् पुराणत्वं कस्यचिद्पपुराणत्वं तच्च कल्पभेदादविरुद्धम् . एतेन विष्णुभागवतस्य वोपकृत्वशङ्का निर्मूलैव . वोपदेवेन %% इति मुक्ताफलग्रन्थे स्वयं लखितत्वेन तस्य हेमाद्रिसभासदत्वप्रतीतेः हेमाद्रौ च नानास्थानेषु विष्णुभागवतवचनस्य प्रमाणत्वेन धृतत्वेन न तत्कृतत्वमिति प्रतिभाति . ## स्त्री उपगता पुष्पमिव विकाशभावम् अत्याश् सश् संज्ञायां कन् टापि अत इत्त्वम् . जृम्भायाम् (हाइतोला) हाराश् तत्र हि मुखस्य पुष्पस्येव विकाशभावात् तथात्वम् . ## त्रिश् उप + पृच्--क्विप् . उपरि सामीप्येन संपृक्ते %% ऋश् 1, 32, 5, ## अव्यश् सामीप्ये अव्ययीश् वा अच् समाश् . पौर्णमास्याः समीपे . ## नश् उप उपाधौ तेन प्रदानम् . 1 उत्कोचे स्वकार्य साधनार्थं तत्प्रतिबन्धकेभ्योराजभृत्यादिभ्योदाने (घुसदेओया) 2 सन्ध्यर्थं भूम्यादेर्दाने च हेमश् %% हितोश् %% कठसश् %% रामाश् . प्रलोभनार्थं 3 द्रव्यदाने उपप्रदानैर्मार्जारोऽहितकृत् प्रार्थ्यते नरैः पञ्चतश् . समीपे दाने च . ## नश् उप + प्र + लुभ--ल्युट् . 1 सम्यक्प्रलोभने %% दशकुश् . करणे ल्युट् . 2 सम्यक्प्रलोभनसाधने द्रव्ये %% दशकुश् . @<[Page 1232b]>@ ## puø upa + plu--ap . गगनादुल्कापातादिरूपे 1 उपद्रवे, %% कुमाश् . %% इत्याद्युक्तेः 2 उत्पातसूचके वाय्वादौ %% मेघश् . %% रघुः 3 मये %% रघुः %% मल्लिश् . 4 विघ्ने %% रघुः . उपप्लवेभ्यः विघ्नेभ्यः मल्लिश् . 5 औपसर्गिकात्यन्तमरकपीडने 6 राजविप्लवे %% कूर्मपुश् . %% शुश् तश् रघुश् . 7 उपरोधे वेष्टने %% सुश्रुश् . 8 चन्द्रसूर्ययोर्ग्रहणे %% स्मृतिः . 9 विपत्तौ %% कुमाश् . 10 समीपे प्लवने गतौ च . तद्भीममुत्सार्यजनं युद्धमासीदुपप्लवे 0भाश् सश् 22 अश् . कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् . विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः इति बौद्धमतसिद्धे 11 विकल्पे स च संसारिणां सविकल्पज्ञानमात्रेऽस्ति ईश्वरज्ञानं तु निरुपप्लवम् . उपप्लवति लोकानुपद्रवति उप--प्लु--कर्तरि अच् . 12 राहौ मेदिश् . %% ज्योश् तश् . ## नश् उप + प्लु--आधारे बाश् यत् . 1 विराटनगरसमीपस्थे पुरभेदे . %% %<आगम्य हास्तिनपुरादुपप्लव्यमरिन्दम>% bhàø àø 1 aø %% bhàø viø 72 aø . %% nãlaø . %% bhàø uø 22 aø . कर्मणि यत् . 2 उपप्लवनीये त्रिश् . आवश्यके तु ण्यत् . उपप्लाव्य अवश्यपप्लवनीये त्रिश् . ## त्रिश् उप + प्लु--क्त . उपद्रवयुक्ते %% माघः . ## पुश् उप + बन्ध--घञ् . 1 बन्धनदार्द्यार्थं तत्समीपे वस्त्वन्तरबन्धने . उपमितः बन्धेन अवाश् सश् . 2 पद्मासन रूपबन्धसदृशे अवान्तरासनभेदे 3 संख्याविशेषेण संबन्धप्रतिपादने च %% कात्याश् 1, 8, 22, %% कर्कः अत्र उपबन्धश्च संख्याविशेषेण सम्बन्धप्रतिपादनं तत्संख्या च शतश् ब्राश् 3, 3, 3, 18, दर्शिता यथा %% . ## पुश् उपबर्ह्यते आस्तीर्यते उप + बर्ह--स्तृतौ कर्मणि घञ् . (वालिश) 1 उपधाने बर्ह--हिंसायाम् भावे घञ् . 2 उपपीडने च . ## नश् उपबर्ह्यतेकर्मणि ल्युट् . 1 उपधाने %% शतश् ब्राश् 13, 84, 10, बर्ह हिंसायां भावे ल्युट् . 2 उपपीडने च ## त्रिश् उपगता बहवो यस्य संख्यात्वेऽपि पर्युदासात् न डच् . बहुसंख्यासमीपवर्तिनि . ## स्त्री उप + बाध--a . संपीडने . ## पुश् उपगतो बाहुम् अत्याश् . 1 बाहोः समीपवर्तिन्यङ्गभेदे ततः इदमर्थे बाह्वादिश् इञ् . औपवाहवि तत्सम्बन्धिनि त्रिश् . सामीप्यादौ अव्ययीश् . 2 बाहुसामीप्यादौ अव्यश् . ## पुश् उपगतःशब्दः प्राश् सश् पृषोश् . सोमाभिषवशब्दे %% çø 7, 104, 17, %% bhà0 ## puø upa + शब्द--इन् पृषोश् . श्रोतुमर्हे शब्दे %% çø 1, 74, 7, %% bhàø %% çø 1, 169, 7, tato'styarthe matup . upabdimat श्रोतुं योग्ये शब्दयुक्ते %% तैत्तिश् %% ऐतश् ब्राश् . ## पुश् उप + भन्ज घञ् कुत्वम् . 1 युद्धादितः पलायने सम्यग् भञ्जने 2 द्वैधीभावे च . ## त्रिश् उप + भुज--क्त . कृतीपभोगे वस्तुनि ## स्त्री उप + भुज क्तिन् . उपभोगे ## नश् उपमितं भूषणेन अत्याश् सश् . घण्टाचानरादौ %% पुश् . उपचारशब्दे120 3 पृश् दृश्यम् . ## स्त्री उप + भृ--आधारे क्विप् . आश्वत्थे यज्ञाङ्गपात्रभेदेस्रुचि %<आश्वत्युपभृत्>% कात्याश् 1, 3, 35, उपभृत्संज्ञका स्रुक् आश्वत्यी कर्कः %% 1 10, 9 %% आश्वश् गृश् 4, 3, 3 . ## पुश् उप + भुज--वञ् कुत्वम् . विषयसेवाजन्य सुखभेदे %% दाश् भाश् स्मृश् . %% मनुः भारतञ्च . %<आगमेनोपभोगेन नष्टं bhàvyamatã'nyathà>% . %% याश् स्मृश् . %% कृत्वोपभोगोत्सुकयेव लक्ष्म्या रघुः भोगश्च विषयसंसर्गजन्यसुखभेदः . अधिकं भोगशब्दे वक्ष्यते . ततः अस्त्यर्थे इनि . उपभोगित् तद्वति त्रिश् ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः . भाश् वश् 190 अश् स्त्रियां ङीप् .. ## उप + भुज--ण्यत् अनन्नार्थत्वे कुत्वम् . उपभोगयोग्ये वस्तुनि अन्ने तु न कुत्वम् . उपभोज्यमित्येव . %% कुमाश् . %% पञ्चतश् . %% भाश् आश्वश् 85 अश् . ## त्रिश् उ + भुज--णिनि . उपभोगकारके . %% %% सुश्रुश् . ## त्रिश् उपमीयते उप + मा--घञर्थे क . 1 उपमेये . पदं यद्विष्णोरुपमं निधायि çø 5, 3, 3 . %% bhàø . उपमीयते समीपे क्षिप्यते मि--बाश् ड . 2 अन्तिके निरुश् %% çø 7, 30, 3 . %% bhàø . 3 antikasthe triø . diva÷cidantàü upamà çø 10, 8, 1 . %% bhàø %% éø 4, 42, 1 . ## puø %% harivaüø 35 aø ityukte श्वफल्कपुत्रे अक्रूरानुजे यदुवंश्ये क्षत्रियभेदे . ## नश् उप + मन्त्र--ण्वुल् . आमन्त्रणे कर्तव्यकरणाय प्रार्थनापूर्बकप्रवर्तनारूपे व्यापारभेदे . %% पाश् . %% सिश् कौश् . 2 उपच्छन्दने . (खोसामुदी) ततः अस्त्यर्ये इनि उपमन्त्रिन् . (खोसामुदिया) उपच्छन्दनकारके नर्मसचिवे . %% ऋश् 8, 112, 4 . %% bhà0 ## स्त्री उपमथ्यतेऽनया उप + मन्थ--करणे ल्युट् ङीप् . अग्निमन्थनसाधनद्रव्ये %% शतश् व्राश् 14, 9, 3, 21 . ## पुश् आयोदधोम्यशिष्ये ऋषिभेदे . %% भाश् 3 अश् तच्चरितञ्च तत्र वर्णितं यथा . %% . अश्विस्तुतिमुपवर्ण्य कथां समापयामास यथा %% . उपमन्योरपत्यम् विदाश् अञ् . औपमन्यव तदपत्ये बहुत्वे तु तस्य लुक् . उपमन्यवः %% %% आश्वश् श्रौश् सूश् 12 ü15 ü1, 2, ## पुश् उप + मृद--घञ् . 1 आलोडने, 2 हिंसने, पूर्वधर्मिविनाशनेन 3 धर्म्यान्तरोत्प्रादने . यथा अस्तेर्भूः चक्षिङो वचिः स्था--तिष्ठ इत्याद्यादेशे . 3 निष्पीडने %% साश् दश् . धान्यादेः 4 निष्पललीकरणे च . (धानमाडा) भावे ल्य्वट् उपमर्दनमुक्तार्थे नश् . कर्तरि ण्वुल् . उपमर्दक तत्कारके त्रिश् . ## स्त्री उप + मि--a . 1 सादृश्ये, %% पाश् उक्तेः तद्योगे उपमानवाचकात् षष्ठी नतु तृतीया . %% माघे तु सहार्थे तृतीया मल्लिश् . 2 अर्थालङ्कारभेदे च अर्थालङ्कारभेदस्य 396 पृश् विवृतर्दृश्या . न्यायमतसिद्धे उपमानजन्ये 3 गवयादिशब्दशक्तिज्ञानरूपे, वेदान्तिमतसिद्धे 4 गवादिसादृश्यज्ञानरूपे अनुभवभेदे च उपमानशब्दे विवृतिः . करणे बाश् अ . 5 उपमाने च . %% रघुः . %% गीता %% ऋश् 1, 31, 15, स्वार्थे घञ् . औपम्य उपमाने नश् . ## स्त्री उपमीयते प्रक्षिप्यते उप + मिञ--क्षेपे--बाश् अति . स्थूणायाम् वत्सबन्धनसाधने स्तम्भे %% ऋश् 6, 67, 6, . %% सा यथा वत्सं धारयति तद्वदित्यर्थः भाश् . ## स्त्री उप + मि--क्तिन् वेदे निश् आत् . 1 उपमायाम् . %% ऋश् 8, 40, 9, लोके तु उपमितिरित्येव उक्तार्थे . उप + मीङ--बधे--क्तिन् बाश् आत् . 2 हिंसने उपमातिवनिः . %% ऋश् 5, 41, 16, उपमातये वनति वनु व्यापृतौ इन् . हिंसनव्यापृत इत्यर्थः उपमातिवनिर्हिन्ता भाश् . ## स्त्री उपमिता मात्रा अवाश् सश् . 1 धात्र्याम् अमरः . सा हि मातृतुल्यं प्रतिपालयतीति तस्यास्तथात्वम् 2 मातृतुल्यासु मातृष्वस्रादिषु च . ताश्च %% दायभाश् वृहश् स्मृश् उक्ताः . स्वस्रादिपर्युदासात् ऋदन्तत्वेऽपि स्त्रियां न ङीप् . उप + मा--तृच् . 3 उपमानकर्तरि त्रिश् . स्त्रियां ङीप् . @<[Page 1235b]>@ ## त्रिश् उपमादयति उप + मद--णिच् अच् . उपमादके हर्षजनके %% çø 3, 5, 5, %% bhàø . ## नश् उपमीयतेऽनेन उप + मा--भावे ल्युट् . 1 सादृश्यज्ञाने . करणेल्युट् . 2 सादृश्यज्ञानसाधने सादृश्यप्रतियोगिनि, येन सादृश्यं भवति तस्मिन्, यथा चन्द्र इव मुखमित्यादौ चन्द्र उपमानम् . प्रसिद्धस्यैवोपमानत्वम् प्रसिद्धस्योपमेयत्वम् . उपमानमभूद्विलासिनाम् कुमाश् %% माघः . 3 उपमितिप्रमाकरणे उपमानलक्षणञ्च न्याश् सूश् वृत्त्योर्दर्शितं यथा %% सूश् . %% . उपमानचिश् सादृश्यपदार्थनिरुक्तिपूर्वकमुपमानस्य प्रमाणान्तरत्वं व्यवस्थापितं यथा . तत्र सादृश्यप्रमाकरणमुपमानमिति केचित् . सादृश्यञ्च पदार्थान्तरम् . तथा हि . सदृशव्यवहारादबाधितादस्ति सादृश्यं तच्च न प्रतिपदार्थमेकं सर्वस्य सर्वसदृशत्वापत्तेः स्वसदृशत्रापत्तेश्च सुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च . न च व्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यं बहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योरदर्शनात् व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च . नापि संयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्रयत्वात् गवयवत्, गोरपि स्वसदृशत्वप्रसङ्गात् गोरसन्निकर्षे संयोगवदप्रत्यक्षत्वप्रसङ्गाच्च . प्रत्यक्षत्वे वा गवयनिरूपितस्यैकवित्तिवेद्यत्वेन गोनिष्ठतया चाक्षुवत्वप्रसङ्गः . किन्तु प्रत्याश्रयं भिन्नम् . नचैकैकव्यभिचादनुगतरूपाभावान्नानुगतप्रत्ययः सादृश्यपदव्युत्पत्तिश्च न स्यादिति बाच्यम् अनुगतबित्तिवेद्यसादृश्यत्वसामान्यात् सप्तपदार्यातिरिक्तत्वाद्वा जातिवदन्त्यविशेषवच्च स्वस्वलक्षणत्वात्तयोरुपपत्तेः . तच्च द्रव्ये न गुणः कर्म वा, गुणकर्मवृत्तित्वात् न च सदृशाश्रयवृत्तित्वादेव तत्र व्यवहारः स्वाश्रयबैसादृश्येऽपि तत्र तत्प्रतीतेः . अतएव नाश्रयसादृश्यात्तत्, सामग्रीग्रहात्तत्, बाधकाभावादविशेषेण वैपरीत्यसम्भवाच्च . नापि सामान्यं तद्धि न सर्ववृत्त्येकमनभ्युपगमात् सुसदृशमन्दसदृशव्यवहारानुपपत्तेश्च . अथ विजातीयत्वे सत्यवयवगुणकर्मवृत्तिभूयःसामान्यं तत्, अतएव दूरस्थे प्रतियोगिनि भूयःसामान्यज्ञानान्न तत्र सादृश्यप्रत्ययः वनं, प्रासाद तिवत् बहुत्वस्य समुदायस्यैकत्वादेकं सामान्यमिति धीप्रयोगौ अन्यथा वनाद्यपि अर्थान्तरं स्यात् सामान्यबहुत्वाल्पत्वाभ्यां सुसदृशमन्दसदृशव्यवहारः . यदुच्यते . %% इति साजात्येऽप्यरविन्दद्वयवत् यमजयोरवयवादिशून्ये गुणादौ जातौ च सदृशप्रत्ययात् विसदृशयोः करभरशरभयोस्तत्सत्त्वाच्च . नापि धर्म्यन्तरे धर्म्यन्तरवृत्तिधर्मबाहुल्यम् असाधारणधर्मशून्यत्वे सति तद्गतभूयोधर्मवत्त्वं वा स्वनिष्ठात्यन्ताभावप्रतियोगिधर्मसमानाधिकरणभूयोधर्मवत्त्वं वा त्रिचतुः पञ्चादिभेदेन भूयस्त्वस्याननुगतत्वात् . नापि कपिञ्जलवत्त्रित्वपर्यवसन्नं विसदृशयोरपि हस्तिमशकयोः सादृश्यप्रसङ्गात् . तदुक्तं %% . अथ व्यावर्तकधर्मापें क्षया तद्गतधर्भबाहुल्यं सादृश्यबाहुल्यञ्च त्रिचतुरादिष्वनुगतं हस्तिमशकयोस्तु बहुव्यावर्तकं साधारणन्त्वल्पमतएव भेदाधिष्ठानमुच्यते इति चेन्न व्यावर्तकसमसड्ख्येनाल्पेनागणितेनापि सादृश्यव्यवहारात् . किञ्च सामान्यान्याश्रयभेदेनाभिन्नानि सादृश्यन्तु भिन्नम् . सामान्यं निःप्रतियोगिकं तदनिरूप्यञ्च . सादृश्यन्तु सप्रतियोगिकं तद्धीव्यङ्ग्यञ्च . अथ भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यं भेदश्च प्रत्याश्रयमन्यः सप्रतियोगिकश्चेति चेत्तर्हि सादृश्यस्य भेदघटितत्वेन तस्मात् सदृश इति स्यात् नतु तेन तस्य वा सदृश इति स्यात् . नच सादृश्यस्यापि सप्रतियोगिकत्वेन तस्मात् सदृश इति स्यात्, अवधौ हि तथाप्रतीतिप्रयोगौ न तु प्रतियोगिनि, अभावेऽपि षटान्नेति प्रतीतिप्रसङ्गात् . अपि च तद्धर्मवत्त्वं यदि सादृश्यं तदा तत्तातद्वत्त्वयोः सङ्करप्रसङ्गात् . तद्धर्मवत्ता हि तत्ता तदन्या च तद्वत्ता यदि च तत्तैव तद्वत्ता तदा तदेव तद्वदिति स्यात् . तथा च तद्धर्मवत्ताज्ञाने प्रत्यभिज्ञानवत् सोऽयमिति स्यात् नतु तद्वदिति . एवं तद्वत्तैव हि तत्तेति गवयेऽपि गोबुद्धिव्यपदेशौ स्याताम् गोगतसाभान्ययोगित्वेन गोवत्तत्ताश्रयत्वात् . नापि विशेषः प्रत्यक्षत्वात् . न समवायः वृत्तिमत्त्वात् इत्यतिरिक्तं सादृश्यम् यत्तु सादृश्यं भावोऽभावो वा भावोऽपि सगुणं निर्गुणं वा, निर्गुणमप्याश्रितमनाश्रितं वा . आश्रितमपि सामान्यवन्निःसामान्यं वा सामान्यवत्त्वे स्पन्दोऽस्पन्दो वा निर्गुणं निःसामान्यमाश्रितमनाश्रितमनेकाश्रितम् वा . इति यथायथं सप्तपदार्थान्तर्गतमिति तन्न व्यवहारानुपपत्त्या तद्बहिर्भावात् अन्यथैतादृशविकल्पेन सामान्यविशेषसमवायानाभपि द्रव्यादित्रयधर्मात्तदन्तर्गतत्वं स्यादिति . उच्यते . असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सादृश्यं यमजादिसाधारणं भेदाघटिततया च निरवधि, तद्गतबहुधर्मवत्त्वं तन्निरूप्यमिति तन्निरूप्यत्वमेव तस्य सप्रतियोगिकत्वं तवापि सादृश्ये तदेव सप्रतियोगिकत्वं न तु भेददीर्धादिवत्सावधित्वं तस्मात् सदृश इति प्रत्ययापत्तेः . बहुत्वञ्च त्रिचतुरादिसाधारणमिति नानुगमः . न चातिप्रसङ्गः हस्तिमशकयोरपि प्राणित्वसुखित्वदुःखित्वादिना सादृश्यात् . अतएव वैसादृश्येऽपि आह्लादकत्वादिना चन्द्र इव मुखं, बहुलक्षीरत्वादिना महिषीव गौरिति . वह्वल्पतद्गतधर्मवत्त्वेन सुसदृशमन्दसदृशत्वम् . अतएव गवये गोसादृश्यं मन्दतद्धर्मवत्त्वमेव विवेचयति . वराहं गावोऽनुधावन्तीत्यत्र गोसदृश्यं वराहेऽप्युक्तम् . तत्तर्धमवत्त्वेनोपमेयव्यवहारः काव्यादौ, साध्यसाधनवत्त्वमात्रेण दृष्टान्ते पक्षसादृश्यवाचकवति प्रयोगः परीक्षकाणाम् . न चैते गौणा मुख्ये बाधकाभावात् . तस्मात् केनचित् कस्यचित् क्वचित् सादृश्यं नत्वनुगतमस्ति .. किञ्च यादृशबहुतद्धर्मवत्त्वज्ञानं सादृश्यव्यञ्जकं तदेव तद्व्यवहारनियमाकमस्तु किमधिकेन . अन्यथा त्रिरतुरादित्वे तु व्यञ्जकमपि बहुधर्मवत्त्वमननुगतं स्यात् . व्यञ्जकमननुगतमपि वह्नौ प्रत्यक्षादिवदिति चेन्न तत्र व्यक्तीनां वैजात्यात् धूमालोकादौ वह्निव्याप्यत्वमेवानुगतम् . अत्रापि तद्व्याम्यत्वमस्तीति चेत् यादृशं तद्व्याप्यं तदेव तद्व्यवहारनिमित्तं न तु तद्गतबहुधर्मवत्त्वज्ञानं, न व्यञ्जकमेवानुभवबिरोधात् तद्गतभूयोधर्मस्य बह्वल्पत्वज्ञानं विना सुसदृश--मन्दसदृशत्वज्ञानाभावाच्च . अथ तद्गतबहुधर्मवत्त्वं न सप्रतियोगिक, सादृश्यं तु तथेति व्यवहर्तव्यमधिकमिति चेन्न सादृश्यवत्तस्यापि सप्रतियोकत्वात् यत्तु तत्तातद्वत्तयोः सङ्करः स्यादिति तन्न तत्रैव तद्धर्मवत्ता तदभेदो वा तत्ता सा च सोऽयमिति प्रत्यभिज्ञाने भासते . भेदे भासमाने तदन्यस्मिन् तद्धर्मवत्ता तद्वत्ता यतो भवति तद्वदयं न तु स इति तयोर्भेदात् . नन्वेवं व्यक्त्यन्तरे गोत्वग्रहे तद्गोवदयमिति स्यान्नत्वयमपि गौरिति चेन्न गोत्वमात्रस्य तदन्यव्यक्तिवृत्तित्वग्रहे समुच्चयः, एकत्र नानासम्बन्धावगमात् . तद्गोवृत्तिबहुधर्मज्ञाने भवत्वेव शवलावद्धवलेति . तथाप्ययमपि शृङ्गादिमानिति समुच्चयधीः स्यात् न तु गोसदृश इति चेन्न एकत्रोभयसम्बन्धः समुच्चयोऽल्पगतभूयोधर्मवत्त्वमन्यत्र सादृश्य मिति विवेकात् नवीनास्तु . विलक्षणसुखद्वये इतरसकलव्यावृत्तसादृश्यमनु भूयते न तु तद्द्वयमात्रवृत्तिजातिरस्ति तद्द्वयाभावे जातेरनाश्रयत्वेनानित्यत्वप्रसङ्गात् . नापि जन्यं धर्मान्तरमस्तीत्यधिकं सादृश्यमुपेयं तवापि समानघर्मवत्त्वव्यञ्जकं विना कथं तत्र सादृश्याभिव्यक्तिरिति चेन्न प्रतीतिबलात् द्रव्ये तथा, गुणादौ तु व्यभिचारात् अतएव न व्यञ्जकेनान्यथासिद्धिस्तदभावेऽपि सादृश्यानुभवादित्याहुः . तत्तुच्छंविलक्षणं सुखद्वयं न सुखमात्रहेतुजन्यं सुखान्तरस्यापि सदृशत्वापत्तेः किन्तु विलक्षणादृष्टजन्यं तच्चादृष्टं विहिततद्धेतुक्रियाविशेषानुष्ठानादन्येषामप्यस्तीति तेषामपि तादृशानि सुखानि भवन्तीति तेषु कारणविशेषप्रयोज्या विलक्षणतास्ति तस्मादात्मनामानन्त्यात् अनादिनिधनत्वादुत्पन्नानागतविजातीयं न सुखमस्ति एवं दुःखान्तरकार्ये ष्वपि नह्यनुत्पन्नमुत्पन्नसमानजातीयं कार्यमस्ति . यच्च व्यक्तिनाशे जातेरनित्यत्वमापादितं तदपि न विनाशकाभावात् अतएव प्रलयेऽपि तदवस्थानम् . अपि चैकत्र प्रतियोगिभेदेन सादृश्यं भिन्नं नत्वेकम्, सुसदृशमन्दसदृशव्यवहारात् तथा च यीग्यत्वादेकग्रहे सर्वग्रहप्रसङ्गात् . प्रतियोगिगतभूयोधर्मज्ञानस्य व्यञ्जकस्य क्रमाक्रमे तदेव व्यवहारनिमित्तमित्युक्तम् . किञ्चैवं वैसादृश्यमपि स्यात् . नच सादृश्याभावस्तत्, वैपरीत्यस्यापि सम्भवात् सादृश्याभावत्वेनैव प्रतीतिर्विशब्दस्य निषेधार्थत्वादिति चेत्तर्हि गौरिव महिषीत्यत्र पावनत्वक्षीरवत्वादिना विवक्षितसादृश्यानाश्रये गवये वैसादृश्यं न स्यात् न हि तत्र गोसादृश्यं तदभावश्च . तस्मात् साधर्म्यवैधर्म्ये सादृश्यवैसादृश्ये . यत्तु तद्वृत्त्यनेकधर्मबत्त्वं सादृश्यं तेनाभेदेऽपि %% इत्यादौ सादृश्यं, न चैवं गोरपि गोसदृशत्वे गवयपदाभिधेयत्वापत्तिः तत्र सदृ पदस्य विशेषे तात्पर्यात् . अन्यथा महिषेऽतिप्रसङ्ग इति तन्न तस्य तेन वा सदृश इति प्रतीतिप्रयोगात् न चाभेदे सम्बन्धः सहार्थो वा सम्भवति . गगनं गगनाकारमित्यादौ तु गगनाद्येवैतादृशधर्मवन्नान्यदित्यत्र तात्पर्यम् . यद्वा सर्गान्तरीयगगनसागरयोरुपमानत्वं तयोर्युद्धविशेषे तयोरेव युद्धान्तरमुपमानमिति . नन्वयं देवदत्तस्तदन्यो वा भवतु तत्सदृशस्तावदयमिति भेदाभेदसंशयेऽपि सादृश्यनिश्चयात् अतिरिक्तं सादृश्यभिति चेत् न देवदत्ताभिप्रायेणैकदेशे सादृश्यपदप्रयोगात् कथमन्यथा स एवायं न तु सत्सदृश इति, सदृशोऽयं न तु स इति प्रतीतिप्रयोगौ . न चात्र सदृशपदं भेदमात्रपरमिति युक्तं मुख्ये सम्भवति लक्षणाया अयोगात् . तस्मान्न पदार्थान्तरं सादृश्यमिति . स्यादेतत् . मा भूत् पदार्थान्तरं तथापि प्रत्यक्षाच्छब्दाद्वा गवये गोसादृश्यज्ञानात् गवयसदृशो गौरितिज्ञानमुपमिति . न चैतत्प्रत्यक्षं विशेष्यासन्निकर्षात् नानुमानं लिङ्गाभावात् . न च गवयगतं सादृश्यं लिङ्गम् अपक्षधर्मत्वात् . अथ सदृशद्वयान्तरदर्शने यो यद्गतसादृशाप्रतियोगी स तत्सदृश इति प्रत्यक्षेण व्याप्तिग्रहे सति गवयगतसादृश्यप्रतियोगित्वात् गौर्गवयसदृश इत्यनुमितिरिति चेत् व्याप्तिग्रहं विनैव प्रथममपि प्रत्यक्षाच्छब्दाद्वा गोसदृशं गवयं ज्ञात्वा गवि गवयसादृश्यज्ञानोदयात् . किञ्च गवि गवयसादृश्यं न साध्यं प्रथमतस्तदप्रतीतेः गवयगतसादृश्यप्रतियोगित्वञ्च गवि न प्रत्यक्षं विशेष्यस्यासन्निकर्षादिति नानुमितिगम्यं तल्लिङ्गस्यापि तद्गतत्वेनाप्रत्यक्षस्य लिङ्गान्तरगम्यत्वेऽनवस्थानात् . न च गौरेतद्गवयसदृशः गवयगतभूयोऽवयवादिसामान्यवत्त्वात् गवयान्तरवदिति गवयान्तरज्ञानेऽपि गवि गवयसादृश्यं विनानुपपद्यमानं तत्कल्पयति . न हि गोसदृशो गवय एतद्विसदृशो गौरिति वाच्यम् . गवयनिरूपितगोसादृश्याप्रसिद्धौ तेन विनानुपपत्तिज्ञानाभावात् . किञ्च तवार्थापत्तिर्व्यतिरेक्यनुमानं न च गवयगतसादृश्यप्रतियोगित्वं गवि प्रत्यत्तादिना ज्ञातुं शक्यमित्युक्तम् . नन्वेवं करभे गोवैघर्म्यज्ञानात् गवि करभवैर्धं र्म्यज्ञानमपि मानान्तरं स्यादिति चेत् गवि करभवैधर्म्यं यदि करभवृत्तिधर्माभावत्वं तदाऽस्मृते गवि प्राङ्नास्ति तावदनुपलब्धिगम्यमेव अथ करभव्यावृत्तधर्मवत्त्वं तदा गोधर्मा गविगता एव इदानीं स्मृतगोधर्माणां करभेऽभावमात्रमधिकं गम्यं तच्च प्रत्यक्षादेव . अथ तत्प्रतियोगिकैतन्निष्ठसादृश्ये भासमाने समानसंवित्संवेद्यतया एतत् प्रतियोगिकतन्निष्ठसादृश्ये वैधर्म्यञ्च ज्ञातमिति चेन्न विषणविशेष्यप्रतियोगिभेदेन समानसंवित्संवेद्यत्वासिद्धेः . एतत्सदृश एतद्विधर्मा स इत्येतद्विशेष्यकप्रत्ययानुदयाच्च तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात् . ननु प्रत्यक्षे विशेष्यसन्निकर्षोहेतुर्न तु यावद्विशेष्यसन्निकर्षोगौरवात् अन्यथातीतानागतव्याप्यविशेष्यकव्याप्तिप्रत्यक्षं न स्यादिति चेन्न अतीतानागतविशेष्ये सामान्यलक्षणायाः सत्त्वात् . अथ गवयसादृश्यं गवि गवयगतशृङ्गादिमत्त्वं तच्च गवये गोसदृश्ये भासमाने गवि भातमेव यद्वा गोगतशृङ्गित्वादेर्गवयगतत्वं गवये गोसादृश्यम् एवं तस्यैव गवयगतस्य गोगतत्वं गवि गोसादृश्यं तच्चेन्द्रियेणैव ज्ञातं सामान्यस्यैकत्वेनेन्द्रियसन्निकृष्टत्वात् अयं न स इति विपरीतप्रत्यभिज्ञायामिवेति चेत् सत्यम् गोविशेष्यकगवयगतशृङ्गित्वादिज्ञानं नेन्द्रियजन्यं गोरसन्निकर्षात् तस्मादेतत्सदृश एतद्विधर्मा एतस्माद्दीर्घः स इति ज्ञानं नानुमानात् विशेष्यासन्निकर्षे तद्गतलिङ्गाज्ञानात् . एवञ्च सप्रतियोगिकपदार्थज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानं प्रत्यक्षादिकं विनार्थादर्थापत्तौ पूर्वेषामुपमानतेति वार्तमेतत् तथा हि . परस्परसदृशं हस्त्यादिकं प्रत्यक्षमती यो यत्सादृश्यप्रतियोगी स तत्सदृश इति सामान्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्राता भगिनी . गवयगतसादृश्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेद्यमेव सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात् अन्यथा सादृश्ये गोरनन्वयापत्तिः यत्तद्भ्यां सामान्यतीव्याप्तिग्रहं विना एतत्सदृशः स इति फलासिद्धेः यत्तद्भ्यां व्याप्तिग्रहेऽस्माकं व्यतिरेकी परेषामर्थापत्तिरित्यन्यदेतत् . सादृश्यस्योभयवृत्तिधम्मस्य किञ्चिद्विशेष्यसन्निकर्षात् प्रत्यक्षेण भानं यावद्विशेष्यसन्निकर्षस्याप्रयोजकत्वात् . अन्यथा 'यं स इति भ्रान्तविपरीतप्रत्यभिज्ञायां का गतिः . मनसैव चैतन्निष्ठसादश्यप्रति योगित्वग्रहः प्रत्यक्षविशेष्यकत्वं परामर्शे न प्रयोजकामत्युक्तम् . कीदृशो गवय इति जिज्ञासया यथा गौस्तद्वद्गवय इति श्रुतोत्तरवाक्यस्य तथा भूते पिण्डे दृष्टे तथा गवय इत्यतिदेशवाक्यार्थानुसन्धानेऽयं गवयशब्दवाच्य इति मतिरुपमानफलम् . न चेयं वाक्यमात्रात्, अप्रत्यक्षीकृतपिण्डस्यापि प्रसङ्गात् . नापि प्रत्यक्षमात्रात् अश्रुतबाक्यस्यापि प्रसङ्गात् . नापि तयोः समाहारात् स हि प्रमाणसमाकारो वा फलसमाहारो वा आद्ये प्रमाणत्वे सति समाहारः समाहृतयो र्वा प्रमाणत्वं, फलानेकत्वे समाहारानुपपत्तेः तस्य परस्परसहकारिरूपत्वात् . नान्त्यः वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् वाक्यतदर्थयीः स्मृतिद्वारोपनयेऽपि गवयपिण्डसम्बन्धेनापि इन्द्रियादिना तद्गतसादृश्यानुपनये समयपरिच्छेदासिद्धेः . फलसमाहारे च तदन्तर्भावे शब्दानुमानयोरपि प्रत्यक्षत्वप्रसङ्गः . तत् किं तत्फलस्य प्रमाणबहिर्भाव एव अन्तर्भावे वा कियती सीमा . तत्तदसाधारणेन्द्रियादिसाहित्यम् अस्ति तर्हि सादृश्यज्ञानेऽपि विस्फारितस्य चक्षुषो व्यापारः . न तस्मिन् सति तस्यानुपयोगात् उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यार्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः . तस्मादागमप्रत्यक्षाभ्यासन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानप्रमाणमिति जरन्नैयायिकाजयन्तप्रभृतयः . तन्न वैधर्म्येऽनुपपत्तेः . यदोदीच्येन क्रमेलकं निन्दतोक्तं धिक् करभमतिदी र्घग्रीवं प्रलम्बचपलौष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्नियेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति . तत्र किं मानं न तावदुपमानं सादृश्याभावात् न च प्रमाणान्तरं सम्भवति . उच्यते . न तावदनुगतं प्रवृत्तिनिमित्तमुपलक्षणं विना, प्रत्यमिज्ञानतः शरीरैकत्ववादिनां शरीरविशेषे चैत्रादिपदवदेकैकशृङ्गग्राहिकया गवयपदशक्तिग्रहे गवयान्तरेऽपि सम्भवात् . नाप्यनध्यक्षे पदान्तरोपस्थिते परिभाषाऽऽकाशादिपदवत्, अतएवानध्यक्षत्वाच्च उपलक्षणस्य च शक्तौ बहिर्भावात् तद्वदेव . नापि योगनिर्वचनात् पाठकादिवत् सोपलक्षणे, अन्यथा पठिक्रियानुपहिते पठतिप्रयोगः स्यात् . अतस्तदनुगुणज्ञानादियोगिनि शक्तिः . अवच्छेदकतया तूपलक्षणेऽपीति योगाभावात् . नाप्युपस्थितनिमित्तसङ्कोचनात् स्वर्गादिपदवत् तदभावात् . अतो गन्धाद्युपलक्षितेन पृथिवीत्वेन निमित्तेन पृथिव्यादिपदवत् सादृश्याद्युपलक्षिते गवयत्वादौ गवयादिपदानां शक्तिरिति परमार्थतः . अन्यथा फलस्याभासत्वे मानत्वविरोधात् न च पूर्वं गवयत्वमुपस्थितमुपस्थापकाभावात् न च गवयपदादेव तदुपस्थितिरन्योन्याश्रयात् अथ वाक्यादेवानेन समयः परिच्छिन्नः केवलमग्रे प्रत्यभिजानाति योगोसदृशो गवयपदवाच्यत्वेन मयावगतः सोऽयमिति नोपमानस्य विषय इति चेन्न न हि सादृश्यमेव निमित्तमसम्प्रतीतगूनामव्यवहारप्रसङ्गात् गौरवाच्च नापि गवयत्वं तदनुपस्थितेः . अतएव नोभयं स्वयं प्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेश्च . गवयत्वेह्ययं व्युत्पन्नो न गोसादृश्ये निमित्तस्य गवयत्वस्य प्रतीतेः . नच यदा यद्वाक्यं समयपरिच्छेदं पूर्वं नाजीजनत् तदा तदेव वाक्यं स्मृतं तत्प्रवृत्तिनिमित्तं छेत्स्यति अध्ययनसमयगृहीत एव वेदराशिरङ्गोपाङ्गपर्यवदातस्य कालान्तरे नववाक्यस्येवास्य प्रागेव बोधितत्वात् पर्यवसित इति वाच्यं गोः सादृश्योपलक्षणत्वनिमित्तत्वयोः सन्देहात् पश्वाद्यवयवत्वेऽवगते तर्कपुरस्कारात् . सादृश्यस्योपलक्षणत्वे गङ्गायां घोषः इत्यत्रेवान्वयो भविष्यतीति चेत् न उपलक्षणनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ मानान्तरोपनीतानपेक्षणात् रक्तारक्तसन्देहेऽपि घटो भवतीति वाक्यवत् अन्यथा पर्यवसितेऽपि वाक्ये भानान्तरसहकारात् तत्तदन्वयबुद्धौ वाक्यभेदापत्तेः . गङ्गायां घोष इत्यत्र तु पदार्थएवान्वयायोग्य इति युक्तं तत्रमानान्तरापेक्षणम् . यदि च प्रतीतसंनर्गबलायातोऽध्यर्थो वाक्यस्यैव तदा वाक्यभेदापत्तिः . अथ तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेतिवल्लक्षणास्तु गवयपदाव्युत्पन्नं प्रति तद्व्यत्पत्तये वाक्यमाप्तेनोक्तं तच्च न प्रवृत्तिनिमित्तोपादानं विना . न च गोसादृश्यं तदिति तात्पर्यतो गोसादृश्यपदेन नोसमानाधिकरणं गवयत्वमुपलक्षितं कल्प्यते . न तु यथा धूमोऽस्तीत्यत्र बह्नौ तात्पर्यमनुमानेन निर्वहतीति न लक्षणा न चात्र प्रमाणान्तरमस्तीति येन तन्निर्वाह्यं अनुमानस्यासिद्धेः . अन्यथान्यीन्यान्याश्रयात् न च वाक्ये न लक्षणा, तस्याः पदधर्मत्वादिति वाच्यं एकपद एव लक्षणा पदान्तरन्तु नियामकमित्यस्य वक्तव्यत्वात् . अथ गवयत्वेन लक्षणया तदुपस्थितावपि व्यक्ति वाच्यता न ज्ञायेत शब्दादिति विशिष्टवाच्यता ग्राहकमानान्तरमवश्यं स्वीकरणीयम् . न च यन्निष्ठो धर्मोयत्पदवाच्यः सोऽपि तद्वाच्य इति नियमः . जातिपदे व्यभिचारादिति चेत् न प्रवृत्तिवद्वाच्यत्वबोधतात्पर्यकत्वेन जातीति देशवाक्ये गवयत्वविशिष्टव्यक्तेरेव लक्षणात् . अथ यदा गवयत्वे साक्षात् तात्पर्यं गोसादृश्यशब्दस्य गृह्यते, तदा लक्षणा न च साक्षात् तात्पर्यमवधृतम् अन्यथा धूमोऽस्तीत्यत्रापि साम्यादिति चेत् न उपस्थापकान्तराभावे तात्पर्यस्यैव साक्षात् तात्पर्यरूपत्वात् नचोपमानमेव तथा, अन्योन्याश्रयत्वात् . मैवं यत्र प्रवृत्तिनिमित्तविषयबोधने न तात्पर्यं योगोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः समयपरिच्छित्तिर्भवत्येव न च व्युत्पित्सुव्युत्पत्तये प्रवृत्तिनिमित्तविशेषे तात्पर्यं यदनुपत्तिर्लक्षणावीजं स्यात् . अपि च धिक करभमतिदीर्घग्रीवमित्यादिवाक्यस्य करभनिन्दातात्पर्य कस्य प्रवृत्तिनिमित्तपरत्वाभावेऽपि तादृशपिण्डमनुभवतः स्मरतश्च वाक्यार्थम् अयं करभशब्दवाच्य इति भवति मतिः . न च तत्र प्रवृत्तिनिमित्तविशेषे तात्पर्यमस्ति लक्षणाया वीजं, निन्दापरत्वात् . किञ्च सर्वत्रान्वयानुपपत्तिरेव लक्षणावीजं यष्टीः प्रवेशयेत्यादावपि प्रकरणादिना पुरस्कारादिप्रयोजनकत्वं प्रवेशनस्यावगतं तादृशे च प्रवेशनादौ यष्ट्यादेरनन्वयात् तात्पर्यानुपपत्तेरपि तात्पर्यमज्ञात्वा ज्ञातुमशक्यत्वात् . अथ प्रकरणादेरननुगमः तात्पर्यव्याप्यत्वेन तदनुगमे तात्पर्यानुपपत्तिरेव तद्वीजमस्तु लाघवादिति चेत् न धूमादिवदननुगतस्यापि व्याप्यत्वाविरोधात् . तस्मात् गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयुक्तत्वादिति सामान्यतो निश्चितेऽपि गबयत्वविशिष्टो धर्मी गवयपदवाच्य इति लाघवान्निर्णेयम् . तच्च प्रमाणसहकारि न च तस्यां दशायां प्रमाणान्तरमस्त्यतो यत् प्रमाणसहकारि तत्प्रमाणान्तरमास्थेयम् . अस्त्वनुमानं तथा हि गवयशब्दो गवयत्वविशिष्टवाचकः असति वृत्त्यन्तरेऽमियुक्तैः प्रयुज्यमानत्वात् गवि गोशब्दवदिति चेत् न गवयत्वविशिष्टो यो धर्मी तस्य वाचकत्वग्रहेऽपि गवयत्वप्रवृत्तिनिमित्तत्वासिद्धेः . न च शक्तिमज्ञात्वा वृत्त्यन्तरं क्वापि अवधारयितुं शक्यते सामानाधिकरण्यमात्रस्य निमित्तो पलक्षणतासाधारणत्वात् . अथ गोसादृश्यनिमित्ततागौरवस्यानवतारेणोपमानस्याप्यनवतारः . तथा च तर्केण तस्य प्रवृत्तिनिमित्तकत्वेऽवगते गवयपदं गवयत्वप्रवृत्तिनि मित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति चेन्न तर्कस्यानिश्चायकत्वात् न चायं तर्को व्याप्तिग्रहमूलको येन विपर्ययानुमानादर्थासिद्धिः . अथ गवयपदं सप्रवृत्तिनिमित्तकमिति सामान्यतो दृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वं परिच्छिनत्ति न तु मानान्तरं कल्पयित्वा तर्कः सहकारी कल्प्यते इति चेन्न इदं सप्रवृत्तिनिमित्तकमन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरं विना प्रतीतेः अनुमितेर्व्यापकतावच्छेदकत्वप्रकत्वनियमात् . अथ यथेच्छायां सामान्यतो दृष्टेन विशेषबाधसहकृतेनान्यद्रव्यानाश्रितत्वं प्रतीयते अन्यथा विशेषणग्रहस्य तद्विपर्ययस्य वा प्रमाणत्वात् बाधकानां पृथिव्याद्यैकैकमात्रव्यतिरेकविषयकत्वं जन्यद्रव्यानाश्रितत्वं केन ग्राह्यम्, तथात्रापि गौरवाख्य तर्कसहकृतसामान्यतो दृष्टादिना प्रवृत्तिनिमित्तकत्वं ज्ञायते पश्चाद्व्यतिरेकी स्यात् क्वाप्यप्रमाणान्तरापेक्षयो पकॢप्तप्रमासहकारित्वस्य युक्तत्वादिति चेन्न इच्छायामेकैकबाधसहकृतपरापरबाधकैरेव तावद्रूपविशिष्टवैशिष्ट्यादन्यद्रव्यामाश्रयत्वपरिच्छेदात् न तु सामान्यतोदृष्टेन, विशेषणतयोपस्थित्यैव विशिष्टवैशिष्ट्यबोधनिर्वाहात् तर्कानवतारदशायां तस्य तदपरिच्छेदकत्वाच्च . न च व्याप्तिपरमिदं वाक्यं यो गोसदृशः स गवयपदार्थ इति वाक्यादवगतव्याप्तिरनुमिनुयादयं गवयपदवाच्यो गोसदृशत्वात् अतिदेशकालावभतपिण्डवदिति वाच्यं न हि गोसदृशं ज्ञात्वाऽनेन पृष्टः स किंशब्दवाच्य इति किन्तु सामान्यतो गवयपदार्थमवगम्य कीदृगिति तथा च यद्योगप्रायमाख्यानं तस्यैवार्थत्वं ततः, किं तेन . अथ लक्षणपरमिदं वाक्यं किंलक्षणकोऽसाविति प्रश्नार्थः एवञ्च प्रयोक्तव्यम् अयमसौ गवय इति व्यवहर्तव्यो गोसदृशत्वात् यस्तु न तथा नासौ गोसदृशः यथा हस्तीति चेन्न न हि हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति गर्वप्रयोगस्य दुर्ज्ञानत्वात् कतिपयव्यवहारस्यैकान्तिकत्वात् अथ कीदृक् किंलिङ्गः इति प्रश्नार्थो नह्यनेन लिङ्गमज्ञात्वा गवयपदस्य वाचकत्वं कस्यचिद्वाच्यत्वमवगतं येन तदर्थः प्रश्नः . अथ प्रवृत्तिनिमित्तविशेषे लिङ्गप्रश्नो गवयपदं येन निमित्तेन वर्तते तस्य किं लिङ्गमित्यर्थ इति चेत्न हि तदनुमेयमेवेत्यनेन निश्चितं येन तथा स्यात् ज्ञानहेतुमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत् वनं गतो द्रक्ष्यति तस्मान्निमित्तभेदे एवायं प्रश्नः कोदृग् गवयः केन निमित्तेन गवयपदं प्रवर्तते, गवयत्वस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्ट उपलक्षणं सादृश्यमाचष्टे पश्चाद्दृष्टेऽपि पिण्डेऽतिदेशवाक्यं स्मरतस्तर्कसहकारेण गवयत्वविशिष्टो धर्मी गवयशब्दबाच्य इति प्रवृत्तिनिमित्तविशेषः परिच्छित्तिरुपमानफलम् इत्यन्तेन वेदान्तपरिभापायाम् %% . सांश् तश् कौश् तस्य प्रमाणान्तरत्वं निराकृतं यथा %% . एतन्मतं च मणिकृता विस्तरेण निराकृत्य तस्य प्रमाणान्तरत्वं समर्थितम् . तदेतत् संक्षिप्य भाषाश् उक्तं यथा %% . अतएव प्राचीनैरपि उपमानस्य शक्ति ग्राहकता स्वीकृता यथा %<शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्याद्व्यवहारतश्च . वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः>% . ## पुश् गङ्गेशोपाध्यायकृते उपमानप्रामाण्यव्यवस्थापके ग्रन्थभेदे उपमानशब्दे प्रायेण स ग्रन्थ उपन्यस्तः स एव ग्रन्थ उपमानखण्डत्वेन प्रसिद्धः . ## नश् उप--मृ--णिच्--ल्युट् . वरुणप्रघासे यज्ञेऽवभृथोदकसमीपं गत्वा हविषोऽप्सु प्रक्षेपे उपमारणप्रकारश्च शतश् ब्राश् 2, 5, 2, 46, उक्तः %% %% भाश् . एतादृशोपमारणाभिप्रायेण कात्याश् 20, 8, 21, सूत्रवृत्तौ %% कर्केण . ## नश् उपमासं प्रतिमासं भवं यत् . प्रतिमासभवे पितॄणां श्राद्धे %% इत्युपक्रम्य %% अथश् 8, 10, 19 . ## त्रिश् उपसमीपे मीयते क्षिप्यते उप + मि--क्विप् . 1 उपनिखाते 2 उपस्थापयितरि ca %% çø 1, 59, 1, %% bhàø 3 sthåõàyàm %% çø 4, 5, 1, %% bhàø %% शालाभिमन्त्रणे, अथश् 9, 3, 1 . कर्तरि क्विप् . 4 उपमाकर्तरि . ## त्रिश् उप + मि--क्त . 1 सादृश्यानुयोगिनि . यथा चन्द्र इव मुखमित्यादौ मुखं, तस्य चन्द्रसादृश्यानुयोगित्वात् %% पाश् नरव्याघ्रः नरो व्याघ्र इव वाक्ये व्याघ्र उपमानं नर उपमितः . अत्र समासे व्याघ्रशब्दस्य व्याघ्रसदृशे लक्षणा व्याघ्रसदृशोनर इति बोधः उपमितस्य विशेष्यत्वेऽपि समांसविधिशास्त्रे प्रथमान्ततया निर्देशात् पूर्बनिपातः . अनेन सूत्रेण विहितसमास उपमितसमास इत्युच्यते . ## स्त्री उप + मि--क्तिन् . 1 उपमालङ्कारे सादृश्यज्ञानजन्ये गवयादिशब्दशक्तिबोधरूपे 2 उपमानफले बोधभेदे %% भाषाश् करणेक्तिन् . 3 सादृश्ये च %% साश् दश् . %% नैषश् . ## त्रिश् उपमामुपमानभावं सर्ववृक्षेभ्योदीर्घत्वात् इतः 2 तश् . शालवृक्षे वृक्षाणां मध्ये तस्य सर्वोच्चत्वात् अन्यस्योपमानतां प्राप्तत्वात्तथात्वम् . %<शालप्रांशुर्महाभुजः>% रघौ तस्योच्चतायामुपमानत्वं वर्णितम् . ## त्रिश् उपमीयतेऽसौ उप + मि--यत् . सादृश्यानुयोगिनि यथा चन्द्रैव मुखमित्यादौ मुखम् . %% कुमाश् भूयिष्ठमासोदुपमेयकान्तिः . %% रघुः %% साश् दश् . ## स्त्री अर्थालङ्कार भेदे . 398 पृष्ठे विवृतिः . ## पुश् उप--यज--भावे वेदे विच् लोके तु क्विन् . पशुयागाङ्गे यागभेदे %% शतश् ब्राश् 3, 8, 4, 4, इत्युपक्रमे %% इति तन्नामनिरुक्तिं प्रदर्श्य एकादश उपयजः क्रमेण दर्शिताः . ## पुश् उप + यम--तृच् . विवाहकर्तरि पत्यौ . %% कुमाश् %% रघुः . 2 संयमनकर्तरि त्रिश् स्त्रियां ङीप् . ## नश् उपगतं यन्त्रम् अत्याश् सश् . सुश्रुतोक्ते शल्योद्धारणोपाययन्त्रभेदे . यथा %% विभज्य . %% तानि दर्शितानि . %% सुश्रुश् . ## पुश् उप + यम--अप् . विवाहे . %% साश् दश् . उपयमस्य भेदादिकमुद्वाहशब्दे 118 6 पृश् उक्तं तत्काल वरकन्यामेलकादि विशेषोनिरूप्यते . तत्र द्विजातीनां समावर्तनानन्तरं विवाहकालः मनुना %% आयुर्द्वितीयभागे विवाहकाल उक्तः कुल्लूकभट्टे न तु पूर्वापरविरोधमाशङ्ख्य ब्रह्मचर्यकालोत्तरत्वमस्य समर्थितं यथा चतुर्थं भागमिति ब्रह्मचर्यकालोपलक्षणार्थम् आनयतपरिमाणत्वादायुषश्चतुर्थभागस्य दुर्ज्ञानत्वात् न च %<शतायुर्वै पुरुष>% इति श्रुतेः पञ्चविंशतिवर्षपर्यन्तपर त्वम्, षट्त्रिंशदाब्दिकं चर्यमित्यादिना विरोधात् . आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उक्तं ब्रह्मचर्यकालं जन्मापेक्ष्याद्यं यथाशक्ति गुरौ स्थित्वा द्वितीयमायुषश्चतुर्थभागं कृतदारो गृहस्थाश्रममनुतिष्ठेत् %% (मनुः) इत्यनियतकालत्वात् द्वितीयमायुषीभागमित्यपि गार्हस्थकालमेव %% मनुना समावर्तनोत्तरमेव विवाहकालोविहितः . समावर्तनकालश्च %<षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् . तदर्धिकं पादिकं वा ग्रहाणान्तिकमेव वा>% मनुना षट्त्रिंशद् वर्षाद्युत्तरकालः उक्तः . स च शक्त्यपेक्षया युगभेदेन वा व्यवस्थाप्यः तथा च सत्ययुगे, 36 वर्षाः त्रेतायामष्टादश वर्षाणि द्वापरे नव वर्षाणि कलियुगे वेदग्रहणकालपर्यन्तं ब्रह्मचर्यं कार्यं ततःसमावर्तनम् . युक्तञ्चैतत् मनुनासत्ये नराणां चतुःशतायुष्कत्वेन त्रेतायां त्रिशतायुष्कत्वेन द्वापरे द्विशतायुष्कत्वेन कलौ शतायुष्कत्वेन चोक्तेः आयुरुत्तमत्वादिभेदेन व्रतकालाधिक्यादि . अतएव %% इत्यादिपुराणे कलौ आयुषोहीनत्वाभिप्रायेणैव दीर्घकालब्रह्मचर्यनिषेधः . तत्रायं भेदः . %% मनुना स्वस्वोपनयनद्विगुणितकालएव गोदानाख्यस्य केशान्तसंस्कारस्य विधानात् वेदव्रतरूपस्य वक्ष्यमाणस्य महानाम्न्यादिकेशान्तरूपस्यानन्तरं विवाहस्य कर्तव्यतायाःसर्वनिबन्धृभिर्व्य वस्थापितत्वेन स्वस्वोपनयनद्विगुण कालोत्तरं विवाहस्य कर्तव्यता नार्वाक् . तथा च ब्राह्मणस्य 16 वर्षात् क्षत्रियस्य द्वाविंशतेः वैश्यस्य चतुर्विंशतेरुत्तरं विवाहकालः . अतएव रघौ वर्णितम् %% शूद्राणान्तु र्वश्यवच्छौचकल्पश्चेत्युक्तेर्वैश्यधर्मातिदेशात् चतुर्विंशतिवर्षोत्तरमेव विवाहकालः त्रिंशद्वर्षोवहेद्भार्यां हृद्यां द्वादशवार्षिकीम् . त्र्यष्टवर्षोऽष्टवर्षीयां धर्मे सीदति सत्वरं इति मनुना ब्रह्मचर्यरक्षणाशक्तौ सत्वरतोक्तेः अशक्तौ ततोऽर्वागपि कर्तुं शक्यते इति भेदः . स तु न श्रेयानिति बोध्यम् . अतएव शुश् तश् रघुनन्दनेन . %% शङ्खवचनार्थमीमांसायां %% इति व्यवस्थाप्य तत्समर्थनाय वैश्यवच्छौचकल्पश्चेति चकाराद्वैश्यधर्ममात्रस्यातिदेशमुक्त्वा अतिदेशेन शूद्रस्याप्युपनयनप्राप्तौ %% ब्रह्मपुश् तस्य विवाहस्येवोपनयनस्थानीयतामुक्त्वा तत्कालाकाङ्क्षायां %% याश् स्मृतौ . उत्तरोत्तरमधिककालस्योक्त्या वैश्योपनयनकालापेक्षयाऽधिकालत्वं शूद्रविवाहस्योक्तम् . तत्रापि यथाकुलमित्यतिदेशेन षोडशाद्वर्षात् प्रागपि विवाहो दृश्यते स तु न प्रकृष्ट इत्यन्तेन उक्तरीत्यैव व्यवस्थापितम् . द्विजातिस्त्रीणान्तु यद्यपि हारीतेन %% सद्योबचूनामप्युपनयनं विहितम् . तथापि तथा विधीयमान उपनयनेन वर्णभेदेनोक्तकालापेक्षा उपस्थिते विवाहे इति कथनात् विवाहकालस्यैव तत्कालता . वस्तुतः स्त्रीणामुपनयनं कल्पान्तरविषयम् यथाह यमः %% इति . ननु यद्यपि कलौ मुख्यमुपनयनं स्त्रीणां नास्ति तथापि आतिदेशिकमस्ति यदाह मनुः %% तेन कालभेदः सेत्स्यतीति सत्यम् अतिदेशोयमुपनयनधर्मप्राप्त्यर्थः यथा ब्राह्मणादीनामुपनयनात् प्राक् कामचारकामवादकामभक्ष्याद्याचाराणामदोषतास्ति तदनन्तरन्तूपनयनधर्माणां सन्ध्यास्नानादीनां प्राग धर्मनिरसनपूर्वकमनुष्ठानपूर्वकं यथास्ति तथा स्त्रीणामपि विवाहात् प्राक् कामचारादिधर्मा न दोषं कुर्वन्ति विवाहस्य तु द्विजत्वसिद्धिकरत्वादनुष्ठिते विवाहे कामचारादिधर्मनिरासपूर्वकं पतिसेवा गुरौ वास इत्यादिकमनुष्ठानं भवेदिति . सर्ववर्णस्त्रीणां षड्वर्षोत्तरं विवाहकालः वक्ष्यमाणवचनात् . एवं वरकन्ययोः सामान्यकाले निरूपिते इदानीं विशेषकालोऽभिधीयते . तत्र तयोः रव्यादिशुद्धेरावश्यकता यथाह %% मुश् चिश् पीश् धाश् व्याश् कन्यकानां विवाहः षडव्दकोपरिष्टात् षड्वर्षातिक्रमानन्तरं समवर्षेष्वयुग्मवर्षेषु सत्सु, गुरुशुद्धौ सत्यां विवाहः शुभः . अर्थात् पुरुषाणां विषमयर्षेषु रविशुधौ विवाहः शुभः . तदाह च्यवनः . %<षडव्दमध्येनोद्वाह्या कन्या, वर्षद्वयं यतः . सोमोभुङ्क्तेऽथ गन्धर्वस्ततः पश्चाद्धुताशन>% इति जन्मानन्तरं वर्षद्वयं सोमः कन्यां भुङ्क्ते . तदनन्तरं द्वे वषे गन्धर्वस्तदनन्तरमग्निस्ततो मनुष्याधिकारःषडब्दतः प्राग्विवाहो न कार्यः . तत्र षड्वर्षानन्तरं समतर्षे विवाहः शुभः . यदाह नारदः . %% . कश्यपः %% इति . एवं च सति स्त्रीणां विवाहोऽष्टमदशमवर्षयोभवतीत्यर्थः . यथाह व्यासः %% . अस्य फलभेदमाह वात्स्यः %% . प्राप्नोतीति शेषः . %% . ननु नववर्षाया रोहिण्या अयुग्मवर्षत्वाद्विवाहः कथं सम्भवति गर्भतोनवर्षग्रहणे अयग्मवर्षत्वापरिहारात् स दोषस्तदवस्थ एव ये तु %% चण्डेश्वरवाक्यभभ्यसन्ति तन्मते सुतरां विवाहाभावः . उच्यते . yugma'bade सम्पदः सौख्यं विद्याधर्मायुषः सदा . भर्तुर्दुष्टा भवव्योज निषेकान्नात्र संशयं इति पराशरवाक्याद्भर्भग्रहणं यथाऽवसीयते नारदादिवाक्ये तथा जन्मत इत्यपि . तत्र षष्ठवर्षानन्तरं जन्मतोविषमवषींयमासत्रयानन्तरं नव मासाः शुभाः . समवर्षीयसामत्रयञ्च . इदमेव च मासत्रयं नारदादिमते गृह्यते इति युक्ता व्यवस्थेति युक्तमुत्पश्यामः . एतदेवाभिप्रेत्योक्तं श्रीपतिनिबन्धे . %% इति . %% चण्डश्वरोक्तिश्च सार्थिका . एवं नवमवर्षस्या युग्मत्वप्रयुक्तनिषेधोऽष्टमवर्षानन्तरं मासत्रयमेव . एवं विहितवर्षे यस्मिन् काले गुरुशुद्धिर्भवेत् तद्वशेन विवाहः कार्यः गुरुशुद्धिस्तु %% मुश् चिश् अभिहिता . यदाह गुरुः %% %% . वराहोक्तेश्च . एतच्चावश्यकत्वार्थमभिहितम् . यदा द्वयोरपि गुरुबलमिष्टं भवेत् तदा पाणिग्रहः शुभदः . द्वयोरन्यतरस्य गुर्वर्कशुद्ध्यै विवाह्यकालान्तरासम्भवे च तत्पित्रादिना पूजाङ्कारयेत् %% राजमार्तण्डोक्तेः . वराणां विवाह्यानां पुंसां रविशुद्धिवशेन विवाहः शुभः . उभयोः स्त्रीपुंसयोश्चन्द्रविशुद्धितोविवाहः शुभः स्मृतः अत्र सम्मतिः प्रागुक्ता . यदा तु कन्या कालातिक्रान्ता भवति तदा गुरुबलमनावश्यकमित्याह व्यासः %% इति . %% भुजबलः सा च गुरुरविचन्द्रशुद्धिर्गोचरप्रकरणेऽभिधाम्यते . गोचरबलाभावेऽष्टकवर्गादिबलं ग्राह्यमित्याह नारदः %% पीश् धाश् . तत्रादौ अयननिरूपणम् . विवाहोपक्रमे %% राजमाश् . %% à÷vaø gçø 1, 4, 1, såø . सार्वकालिक इति दक्षिणायनकृष्णपक्षविषयः न तु अशुद्धकालपरस्तस्यानुपस्थितेः अयनपक्षयोरेव प्रक्रान्तत्वात्तद्विषयता सर्बशब्देन तथैव परामर्शयोग्यतया अत्यस्य चाप्रक्रान्ततया तेन परामर्शा योगात् . अत एव भुजबलभीश् ग्रहशुद्धिमित्र्यादिकं प्रागुक्तमभिधाय %% इत्युक्तम् . ततश्च वरकन्ययोर्मध्ये कन्याया दशवर्षातीतत्वे ग्रहशुद्ध्यादिर्नापेक्ष्यः समयाशुद्धिश्च उभयसाधारणत्वादपेक्ष्यैव . एतदेव भङ्ग्यन्तरेणोक्तं ज्योश् तश् %% . %% राजमाश् वाक्यम् सार्वकालिकमिच्छन्ति विवाहं गौतमादय इति मिहिरवचनमप्येतत्परम् . वस्तुतः सार्वकालिक इत्येतदासुराद्यधर्म्यविवाहविषयम् . प्रमिश् %% श्रीपत्युक्तेः %% गृह्यपरिशिष्टोक्तेश्च . तत्र सौरादिमासनिरूपणम् %% मुश् चिश् . मिथुनकुम्भौ प्रसिद्धौ . मृगोमकरः अलिर्वृश्चिकः वृषः प्रसिद्धः अजोमेषः . एतद्राशिगते रवौ सति तत्रापि मिथुनस्थिते सूर्येऽपि शुचेराषाढस्य त्रिलवे तृतीयांशे आषाढशुद्धप्रतिपदमारभ्य दशमीपर्यन्तं करपीडनं विवाहो भवति . अर्थादितरराशिगते सूर्ये सति आषाढशुक्लदशम्यनन्तरं हरिशयने च सति विवाहो न स्यात् यदाह कश्यपः . %% वसिष्ठः . दिनाधिपे मेषवृषालिकुम्भनृयुग्मनक्राख्यधटर्क्षसंस्थे . माघद्वये माधवशुक्रयोश्च मुख्योऽथ वा कार्तिकसौम्ययोश्चेति . धटस्तुला . शुक्रोज्येष्ठः सौम्यो मार्गशीर्षः मुख्यो विवाह इति शेषः . %<आर्द्रोदयादूर्ध्वमिनस्य कार्यं नक्षत्रवृन्दे दशके कदाचित् . मासोक्तकर्मेतरमङ्गलाद्यं कुर्यान्न सुप्तेऽपि तथा मुरारौ>% . एतेन हरिशयनात्प्राक्कालः साधीयानित्यभिहितं भवति . अत्र सामान्यतोमासशब्देन चान्द्र एव मासो गृह्यते %% इत्याद्युक्तेः . अत्र तु सौरचान्द्रमासद्वयोपादानादुभयोरैक्ये विवाहफलमविकलं भवति . तदुक्तं केशवार्के ण . %% इति . अस्यार्थः . कश्यपादिभिः सौरा एव मासाः उक्ताः तेषां च प्राशस्त्यम् . %% इति वृधगर्ग स्मरणात् . नारदादिभिस्तु %% इति चान्द्रा एवोक्ताः . एतत्प्राशस्त्यं च वशिष्ठेनोक्तम् . %% . अतोद्वयोः सौरचान्द्रमासयौरैक्ये विवाहादि शुभमेकतरपक्षाश्रयणे मध्यममिति निष्कृष्टोऽर्थः . एवं च मकरसंक्रान्तौ माघः, कुम्भे फाल्गुनोमेषे वैशाखः वृषे ज्येष्ठः, मिथुने आषाढ तृतीयांशः, तुलायां कार्तिको देवोत्थानादुत्तरः, वृश्चिके मार्गशीर्षः, शुभ इत्यर्थः . केचित्तु चान्द्रमासं मुख्यमाहुस्तेनायमर्थः . फाल्गुनो विहित इति मीनसंक्रमणसद्भावेऽपि शुभः, चैत्रो निषिद्ध इति मेषसंक्रान्तिसद्भावेप्यशुभः . तदुक्तं विवाहवृन्दावने . %% अजस्तु वैशाखगतो न निन्द्य इति तु निर्मूलमेव . न हि मेषसंक्रमः क्वचित् निषिद्धोऽस्ति . तदेतदविचारितरमणीयं कुतः? यतोयन्मते सौरमासस्यैव मुख्यत्वं तन्मते मेषः प्रशस्त इति चैत्रेऽपि विवाहप्रसङ्ग इति विपरीतं तस्यापि वक्तुमशक्यत्वात् . उक्तञ्च चूडारत्ने . %% . किञ्च वशिष्ठवाक्ये दिनाधिपे मेषवृषेत्यादौ, सौर चान्द्रमासयोरुपादानस्य वैयर्थ्यापातात् . तस्मात् द्वयोरैक्ये विवाहः प्रशस्तः . तत्र माघफाल्गुनवैशाखज्येष्ठामुख्याः . यत्र तु निषेधानन्तरं प्रतिप्रसवो यथा दक्षिणायने विवाहं निषिध्व कार्तिकमार्गशीर्षौ विहितौ तत्र मध्यमत्वम् अतएव कार्तिकसौम्ययोश्च वसिष्ठेन पृथगुक्तं नारदवाक्ये स्पष्टमेव मध्यमत्वम् अतो विवाहपटले गर्गः %% इत्युक्तवान् तदपि धनुःसंक्रान्तिव्यतिरिक्तविषयं द्रष्टव्यम् . हरिशयनात्प्रागाषाढतृतीयांशश्च मध्यमः हरिस्वापान्तर्गताः आषाढश्रावणभाद्रपदाश्विनकार्तिका पौषश्चैते निषिद्धाः . धनुषि पौषस्त्वत्यन्तं निषिद्धः . %% गार्ग्योक्तेः . अन्नमन्नप्राशनं विहितकालातिक्रान्तम्, क्षौरं चौलञ्च स्वतन्त्रम् यत्तूपनयनाङ्गं क्षौरं तस्य न निषेधः %% विहितोपनयनस्य विषयालाभात् . अथोत्तरार्धं व्याख्यायते . अलीति . अलिमृगाजाः प्राग्व्याख्याताः . एतद्राशिगते सूर्ये सति कार्तिकपौषमधुष्वपि करपीडनं भवति यथा वृश्चिके कार्तिकः मकरे पौषः मेषे चैत्रोऽपीत्यर्थः इदं तु सौरमासग्रहिलानां मतम् . अतएवाधुनोक्तचूडारत्नस्थवाक्ये %% मित्युक्तिः . श्रीधरोऽपि . %% . पीश् धाश् . प्रमिताश् तु देशभेदात् मासभेदस्य ग्राह्यतोक्ता %% . मासभेदे फलभेदमाह ज्योश् तश् भुजवलः %<आषाढे धनधान्यभोगरहिता नष्टप्रजाः श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्तिके . पौषे प्रेतवती वियोगबहुला चैत्रे मदोन्मादिनी>% निर्णश् सिश् व्यासः . %% अत्राषाढस्य शुभता दशदिनात् प्राक्, तदुत्तरमशुभत्वम् अत्र प्रतिसवः प्रागुक्तः . अत्र जन्ममासादिनिषेधः %<आद्यभर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः . नोचितोऽथ विबुधैः प्रशस्यते चेद्द्वितीयजनुषोः सुतप्रदः>% मुश् चिश् यस्मिन् चान्द्रेमासे जन्म सजन्ममासः जन्मतिथिमारभ्यत्रिंशत्तिथ्यात्मको मासो जन्ममासोवेत्युच्यते . द्वयमप्याद्यप्रकरणे %% इति पद्यव्याख्यावसरे विविच्य व्याकृतमस्माभिः, यस्मिन्नक्षत्रे जन्म तज्जन्मभं यस्यां तिथौ जन्म सा जन्मतिथिः . समाहारद्वन्द्वः आगमशासनस्या नित्यत्वान्नुमभावः . उपलक्षणत्वात्तन्मुहूर्तोऽपि . तत्राद्यगर्भसुतकन्ययोर्द्वयोः करग्रहो विवाहो नोचितो निषिद्ध इत्यर्थः . यदाह वसिष्ठः . %% . क्षणोमुहूर्तः नारदोऽपि %% इति . जन्मदिवसे जन्मतिथौ . आवश्यकत्वेऽपवादो जगन्मोहने %% पीश् धाश् . ज्योश् तश् तु %% तृतीयपादादि पाठः अथेति द्वितीयजनुषोरनाद्यगर्भयोश्चेद्विवाहः तर्हि सुतप्रदो विबुधैः पण्डितैः प्रशस्यते . एतच्च तृतीयगर्भादावपि द्रष्टव्यम् . सर्वथाद्यगर्भराहित्यं विवक्षितम् . केचित् %% पठन्ति . यदाह च्यवनः %% . चण्डेश्वरः %% एतच्चानाद्यगर्भविषयम् . %<आद्यगर्भे साक्षान्निषेधाभिधानात्>% पीश् धाश् . ज्योश् तश् तु कन्याविषयमिदं न वरविषयम् . %% इति श्रीपतिवचनात् इति समर्थितम् . अथ ज्यैष्ठादिमासे विवाहे विशेषः . %% मुश् चिश् पुत्रोज्येष्ठः कन्या च ज्येष्ठा मासोऽपि ज्येष्ठः इत्येतत्त्रिज्येष्ठम् . इदं ज्येष्ठत्रयमुच्यते . तत् कदापि नैव युक्तं नैव प्रशस्तम् . ज्यैष्ठे मासे ज्येष्ठवधूवरयोर्नैव विवाहःकार्य इत्यर्थः . यदात्वेकतरज्येष्ठत्वं तदा ज्येष्ठमासेऽपि भवति . यदाह गुरुः %% इति . एतच्चान्यतरज्येष्ठत्वं द्विविधं ज्येष्ठमासो ज्येष्ठोवरश्च, ज्येष्ठोमासः कन्या च ज्येष्ठा एतज्ज्येष्ठःद्वन्द्वं मध्यमं संप्रदिष्टमगतिविषयकमित्यर्थः . एकोज्येष्ठोऽन्यद्वयमज्येष्ठमुत्तममेव यदाह वराहः %% . पराशरोऽपि %% इति . केचित्तु ज्येष्ठमासाभावेऽपि वरकन्ययोर्ज्येष्ठत्वमपि मध्यमाहुस्तदसत् . वधूवरान्यतरज्येष्ठता राहित्यं विवक्षितम् . तद्वाक्यं प्रागुक्त . किन्तु जन्ममासज्येष्ठमासयोरभावेऽपि ज्येष्ठयोर्बधूवरयोः सर्वथा निषिद्धो विवाहः . यदाह गर्गः %% . तदेतदुक्तं ग्रन्थकृता %% इति . ज्येष्ठत्रयनिषेधस्त्वतिदोषाधिक्य सूचनार्थः . (अतःपरं ज्येष्ठशब्दस्य ज्यैष्ठवाचकत्वं समर्थितम्) अथास्यापवाद उच्यते केचिदिति . सत्यावश्यकत्वे सूर्यं वह्निगङ्कृत्तिकास्थं प्रोह्य त्यक्त्वा ज्यैष्ठमासेऽपि ज्येष्ठस्य वरस्य कन्याया वा विवाहः शुभः इति केचिदू चुः एत्च्च तुल्यन्याय्यत्वाज्ज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतो मङ्गलकृत्यनिषेधेऽपि द्रष्टव्यं यदाह भरद्वाजः %% . विशेषमाह स एव . %% इति . तन्त्रान्तरेपि . %% . अत्र ज्येष्ठपुत्रदुहित्रोर्ज्येष्ठमासवन्मार्गशीर्षेऽपि मङ्गलकृत्यनिषेधमाह वात्स्यः . %% . भरद्वाजोऽपि %% इति . (ज्योश् तश् . %<आद्यगर्भभवपुत्रकन्ययोः ज्येष्ठमासि न च जातु मङ्गलम्>% इत्युक्तम्) स्वयं च %% पीश् धाश् . %% मुश् चिश् . देहलीदीपन्यायेनात्रामि निजकुल इति सम्बन्ध्यते निजकुले स्ववंशे सुतस्य परिणयाद्विवाहात् परतः सौरमासषट्कमध्ये सुतायाः कन्याया विवाहो न स्यात् . उक्तञ्च वसिष्ठेन . %% . नारदोऽपि . %% (ऋतूनां सौरत्वात् सौरषण्मासवर्जनमुक्तम्) अयञ्च निषेधः कुलपरोद्रष्टव्यः . यदाह वात्स्यः . %% इति . निजकुल इति . स्ववंशे पुत्रस्य कन्याया वा मण्डनाद्विवाहान्मुण्डनञ्चउलमुपनयनं महानाम्न्यादिव्रतचतुष्टयं समावर्तनं वा तद्वत् षण्मासान्तर्न कार्यम् . यदाहात्रिः %% . तस्मान्मुण्डनान्मुण्डनं कार्यं तथा कन्याविवाहादनन्तरं पुत्रस्य विवाहः कार्य इत्यर्थः . यदाह नारदः . %% . वसिष्ठः %% नचेति, सहजयोः सोदरयोर्भ्रात्रोस्महोदरकन्यके न देये नोद्वाह्ये . उक्तं च नारदेन %% %% बसिष्ठोक्तेश्च . अत्र चकारोऽनुक्त समुच्चयार्थः . तेनैकस्मै वराय सहोदरकन्याद्वयमपि न देयमित्यर्थः . %% वसिष्ठोक्तेः नारदोपि . %% . प्रत्युद्वाहोविनिमयविवाहः मत्पुत्राय चेत्त्वया कन्या दीयते तदा मयापि त्वत्पुत्राय कन्या देयेत्येवं पणबन्धरूपः . (परिवर्त) एतादृशः पणबन्धोभगिन्यादिदानेऽपि द्रष्टव्यः . सुतश्च सुतश्च सुतौ सरूपाणामित्येकशेषः . सुता च सुता च सुते पूर्बवदेकशेषः . सुता च सुतश्च सुतौपुमान् स्त्रियेत्येकशेषः . सुतौ च सुते च इति कृतैकशेषाणां न्द्वन्द्वः अत्रापि पुमान् स्त्रियेत्येकशेषः . सहजाश्च ते सुताश्चेति कर्मधारयः . तेषां सोदरभ्रातॄणां विवाहः अव्दार्धे वर्षार्धे सौरषण्मासमध्ये न कार्यः . यदाहनारदः %% . विवाह इत्युपलक्षणम् . तेन समानसंस्कार एक मातृंजयोः पुत्रयोः कन्ययोर्बा पुत्रकन्ययोर्वा न कार्य इत्यर्थः . तथा च वृद्धमनुः %% इति . समानक्रिया चूडाकरणादिका एकवर्षमध्ये निषिद्धेत्यर्थः . एकवत्सर इति सावकाशकालद्योतनाय . षण्मासमघ्ये तु सर्वथैव न कार्या . %% नारदवाक्यस्वरसात् . parà÷arã'pi %% तुल्यन्यायत्वाद्यज्ञोपवीतसंस्कार्यत्वात् तयोरन्यतरस्य नाश इत्यर्थः %% वसिष्ठोक्तेः . एकदा एकस्मिन्वर्षे मुण्डनञ्चउलमुपनयनं वा %% गर्गवाक्यन्तु भिन्न मातृविषयपूर्वोक्तपराशरवाक्यस्वरसात् . %% नारदोक्तेश्च . वसिष्ठेन तु विशेषोऽभिहितः . %% . चौलोपनयनविवाहरूपं कार्यत्रयम् . तदुक्तं च्यवनेन . %<आदौ चौलं ततो मौञ्जी विवाहश्च शुभप्रदः . मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हिचिदिति>% . एवं स्थिते भिन्नोदरमङ्गलं सत्यावश्यकत्वे एकस्मिन् मण्डपे न कार्यम् . किञ्च गृहभेदादाचार्यभेदाद्वा कार्यं यदाह वसिष्ठः . %% इति! द्वारे द्वारभेदे . यमलजातयोस्त्वपत्ययोर्नियतकालानां जातकर्मादिकर्मणामेकक्रियानिषेधाभावो वर्षभेदेन तदसम्भवात् . अतो यमलजातयोरुक्तनिषेधो नास्ति . %% पराशरोक्तेः . क्षौरञ्चौलम् . भट्टकारिकायां च %% . तत्रापि ज्येष्ठानुक्रमेण . %% मनूक्तेराद्योत्पन्नस्य ज्येष्ठत्वम् . %% . सन्तानोवंशः . शुभे इति शुभे विवाहादिमङ्गलकृत्ये पितृक्रिया श्राद्धक्रिया न कार्या विशेषेणानभिधानात् कुलेऽयंनिषेधः मङ्गले नाप्यमङ्गलमिति नारदोक्तेः . अमङ्गलं श्राद्धम् . तु किन्तु समाप्ते एव मङ्गले कार्यमित्यर्थः . अथवा श्राद्धदिने समीपस्थिते तदनन्तरं लग्नमवधार्य विवाहादिमङ्गलं कृत्यं कार्यमित्यर्थः पीश् धाश् . %% मुश् चिश् निश्चयोत्तरं वाग्दानानन्तरं यदि बघ्वाः कन्यायास्तथा वरस्यापि कुले वंशे तत्रापि त्रिपूरुषमध्येकश्चन सपिण्डोनाशं व्रजेत् प्राप्नुयात् तत्र मासोत्तरं मरणदिनादारभ्य त्रिंशद्दिनं प्रतिकूलं ततः शान्त्या स्वनुष्ठितया विवाहः सुखेनेष्यते . उक्तञ्च स्मृतिचन्द्रिकायाम् . %% . विशेषमाह मेधातिथिः . %% . इदं तु पित्रादिभिन्नविषयं यथोक्तं माण्डव्येन %% इति . पित्रादिमरणे तु विशेषमाह शौनकः . %% . अन्यैः उक्तेभ्योऽन्यैः . प्रतिकूलस्य नियतं कालमाहमाण्डव्यः %% . दैवज्ञमनोहरे विशेषः %% मेधातिथिः . %% इति . अथावश्यकत्वेऽपवादमाहाथवेति . स्वस्ववर्णपुरस्कारेणाशौचनिर्गमे मरणाशौचनिर्गमे सति शान्त्या च स्वनुष्ठितया विवाहः कार्य इति परैराचार्यैरिष्यते . यदाह मेधातिथिः . %% ज्योतिःप्रकाशेऽपि . %% इति . सत्यावश्यकत्व स्वस्वाशौचादनन्तरं मासमध्येऽपि शान्तिं विधाय विवाहः कार्य इत्यर्थः पीश् धाश् चूडा व्रतञ्चापि विवाहतोव्रताच्चूडा नेष्टा पुरुषत्रयान्तरे . बधूप्रवेशाच्च सुताविनिर्गमः षण्मासतोवाऽव्दबिभेदतः शुमः मुश् चिश् चूडा चौलं व्रतमुपनयनञ्च अपिशब्दान् महानाम्न्यादिसमावर्तनञ्च विवाहात् परतः पुरुषत्रयान्तरएव नेष्टम् . तथा व्रतादुपनयनाच्चूडा पुरुषत्रयपर्यन्तं नेष्टा . तथा बध्वाः स्रुषायाः कन्यायाः विनिर्गमोऽपि पुरुषत्रयपर्यन्ते नेष्टः एतन्मूलवाक्यं %% %<आदौ चौलं ततो मौञ्चीत्यादि>% च प्राग्लिखितम् . तस्मान्मूलपुरुषस्य चतुर्थादौ नायं दोषः . स चायं दोषः पुरुषत्रये षण्मासपर्यन्तमेव अतः षण्मासत इति मासषट्कानन्तरमयं व्यत्यस्तोऽपि बिवा हादिः सर्वोविधिः शुभः . एतन्मूलवाक्यम् %% इत्यादि प्रागुक्तम् . अत्रापवाद उच्यते वेति अथवाऽव्दभेदात् वर्षभेदात् षण्मासमध्येऽपि शुभः . यथा माघे मासि विवाहो वैशाखे चौलं यज्ञोपवीतं वा भवत्येवेत्यर्थः . तदुक्तं संहितासारावल्याम् %% अत्र फाल्गुनपदं प्रागव्दगतमासान्तरस्याप्युपलक्षणं चैत्रपदं चोत्तरवर्षगतवैशाखा द्युपलक्षणं तत्र कैमुतिकन्यायेन यत्र खल्पङ्कालान्तरं तत्रापि निषेधाभावस्ततोऽधिकव्यवधाने किं वाच्यम्, अव्दभेदस्यव प्रयोजकत्वात् पीश् धाश् . अथ प्रसङ्गान्मूलादि षूत्पन्नयोर्बधूवरयोः श्वशुरादिपीडकत्वमाह %<श्वश्रूविनाशमहिजौ सुतरां बिधत्तः कन्यासुतौ निरृतिजौश्वशुरं हतश्च . ज्येष्ठाभजाततनया स्वधवाग्रजञ्च शक्राग्निजा भवति देवरनाशकर्त्री>% मुश् चिश् . अहिजावाश्लेषोत्पन्नौ कन्यासुतौ श्वश्र्वाः साक्षाद्भर्तुर्मातुर्विनाशं विधत्तः कुरुतः तथा निरृतिजौ मूलोत्पन्नौ कन्यासुतौ श्वशुरं हतोमारयतः . उक्तञ्च वसिष्ठेन %% अहिभव इति पुंस्त्वमविवक्षितम् . सुतः सुता वेति पूर्वोंक्तेः %% नारदोक्तेश्च तस्य श्वशुरस्याङ्गनां पत्नीम् . वरस्य कन्याया वा साक्षान्मातरं न तु सापत्नमातरं हन्तीत्यर्थः . तदेव स्पष्टमुक्तं वसिष्ठेन . %% . तुल्यन्यायत्वात् कन्याया अपि साक्षान्मातरम् . ज्येष्ठेति ज्येष्ठानक्षत्रोत्पन्नकन्या स्वधवाग्रजं भर्तुर्ज्येष्ठभ्रातरं हन्ति . शकाग्निजा विशाखानक्षत्रोत्पन्नकन्या देवरस्य भर्तुः कनिष्ठबन्धोर्नाशकर्त्री भवति . यदाह वसिष्ठः . %% . हन्तीत्यनुवर्तते . नारदोऽपि . %% पीश् धाश् अत्र विशेषः %% . मुश् चिश् द्वीशं विशाखा . यदाह च्यवनः . %% . वृद्धनारदोऽपि %% . तस्माद्विशाखाचतुर्थपादे निषेधः फलित इत्यर्थंः . मूलेति . तयोः श्वशुरश्वश्र्वोः मूलचतुर्थचरणोत्पन्नौ तौ कन्यासुतौ श्वशुरसौख्यदौ . आश्लेषाद्यचरणोत्पन्नौ कन्यासुतौ तयोः सौख्यदौ तदुक्तं नारदेन . %% अत्र पुंस्त्वमविवक्षितं हेतुः स एव पीश् धाश् . इति बधूवरयोः सामान्यतोगुणदोषविचारः अथ बधूवरयोर्मेलकम् . तत्र कूटान्यनेकविधानि तत्र केचिद्दश कूटान्याहुः . तदाह नारदः . %% . %% . अन्येऽष्टादशकूटान्याहुः . यदाह गर्गः %% इति . तत्र दशादिकूटानां तत्तद्देशविशेषप्रसिद्धत्वात् तानि विहाय सर्वदेशप्रसिद्धान्यष्टकूटानि सलक्षणानि आह पीश् dhà0 %% मुश् चिश् . एते राशिकूटभेदवर्णादिमैत्र्यां सत्यां गुणाधिका एकादिगुणाधिकाःस्युः . वर्णमैत्र्यामेकगुणः, वश्ये द्वौ गुणौ, तारायां त्रयोगुणाः, यीनिमैत्र्यां चत्वारः, ग्रहमैत्र्यां पञ्च, गणमैत्र्यां षट्, सद्भकूटे सप्त, नाडीभेदेऽष्टौ इत्यर्थः . तदुक्तम् %% इति . दैवज्ञमनोहरेऽपि . %% पीश् धाश् . तत्रादौ वर्णकूटमाह %% मुश् चिश् . मीनवृश्चैककर्कराशयोद्विजाः ब्राह्मणाः . tatã'nantaramanye मेषसिंहधनूराशयोनृपाः क्षत्रियाः . वृषकन्यामकराविशो वैश्याः . मिथुनतुलाकुम्भा अङ्ध्रिजाः शूद्राः . ततश्च वधूवरराश्योर्वर्णौ ज्ञात्वा वरस्य वर्णतः ब्राह्मणादिकाद्बधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते . किन्तु समा होना वा शस्यत इत्यर्थः . यदाह नारदः . %% . अत्रैको गुणो वर्णाधिके वरे वर्णसमे वा वर्णहीने तु गुणाभावः तदुक्तं दैवज्ञमनोहरे . एकोगुणः सदृग्वर्णे तथा वर्णोत्तमे वरे . हीनवर्णे वरे शून्यं केऽप्याहुः सदृशे दलमिति . दलमर्धम् . पीश् धाश् . अथ वश्यकूटम् . %% मुश् चिश् . नरराशयो मिथुनकन्या तुलाः एषां सर्वेऽपि मेषादयः सिंहं त्यक्त्वा वश्याः ननु मनुष्याणां जलचराः कथं वश्याः यत उभयोः सहावस्थानाभाव इत्यत आह तथेति . एषां नरराशीनां जलजाः कर्कमकरकुम्भमीनास्तु भक्ष्याः किं पुनर्वश्या इति सूचयितुं तुशब्दः . सिंहस्य वशे अलिं वृश्चिकं विना सर्वे राशयोवश्याः अन्यदनुक्तं चतुष्पदानां स्थलचराणां चतुःपदजलचराणां वा परस्परं वश्यावश्यं, नराणां मनुष्याणां व्यवहारतो ज्ञेयं यदाह वसिष्ठः %% तोयालया जलचराः अलिश्च ते परस्परं वश्या नैव स्युरित्यर्थः . अत्र गुणविभागो दैवज्ञमश् %% यद्यपीदं बधूवरयोः परस्परं तुल्यमेवोक्तं तथापि सत्यावश्यकत्वे वरं प्रति भक्ष्यत्वं वश्यत्वंवा स्त्रियोऽपेक्ष्यं न तु विपरीतं %% समानन्यायत्वात् %% पीश् धाश् . अथ ताराकूटम् . %% मुश् चिश् कन्याजन्मनक्षत्रात् वरनक्षत्रं यावद्गणयेत्तथा वरनक्षत्रादपि कन्यानक्षत्रं गणयेत्ततोऽवगतेऽङ्के नवभिर्भक्ते यदवशिष्टं तच्चेत् त्रिपञ्चसप्तमितम्भवेत्तदाऽसत् अशुभदं स्मृतमन्यथा द्विचतुःषडष्टनवमितञ्चेत्स्यात्तदा शुभमित्यर्थादुक्तम्भवति यदाह नारदः %% दिनकूटं ताराकूटम् . शार्ङ्गीयेऽपि %% इति यत्तु कश्यपेन %% . कन्यानक्षत्रादेव गणनोक्ता . अत एव %% इति केशवार्केणाप्युक्ता सा त्वावश्यकद्योतनार्था . तथाहि . द्वयोरपि परस्परनक्षत्रगणने शुभञ्चेच्छुभमेवाशुभञ्चेदशुभमेव तत्रैकस्मादन्यतरनक्षत्रगणनयाऽशुभत्वेऽपि स्त्रीनक्षत्राद्वरनक्षत्रं त्वशुभं नापेक्षितव्यमेवेति भावः . अत्र गुणविभागो दैवज्ञमश् . %% अत्र यद्यपि नारदादिभिर्जन्मतारा निषिद्धेत्युक्तम् . तद्ग्रन्थकृता एकनक्षत्रे तावत् %% वक्ष्यमाणत्वान्नोक्तम् . दशमैकोनविंशतितारयोस्तु निषेधो दुष्टभकूटे ज्ञेयः . सद्भकूटे तु दोषाभावएव . पीश् धाश् योनिकूटमाह %% मुश् चिश् अश्विनीशततारयोर्हयः अश्वयोनिरुक्तः 1 स्वातीहस्तयोः कासारोमहिषः 2 . वस्वजपाद्भयोर्धनिष्ठापूर्बाभाद्रपदयोः सिंहः 3 . याम्यान्त्ययोर्भरणीरेवत्योः कुञ्जरोहस्ती 4 . पुष्यकृत्तिकयोः मेषः 5 कर्णाम्बुनोः श्रवणपूर्बाषाढयोर्वानरःस्यात् 6 . उत्तराषाढाभिजितोर्नकुलः 7 . चान्द्रं मृगः अब्जयोनिर्व्रह्मा तद्भं रोहिणी तयोरहिः सर्पः 8 . ज्येष्ठानुराधयोः कुरङ्गो हरिणौदितः9 . मूलार्द्रयोःश्वा कुक्कुरः10 . तथा पुनर्वस्वश्लेषयोर्मार्जारः11 . मघापूर्बाफल्गुन्योरुन्दुरुर्मूषिकः12 . द्वीशं विशाखा चित्रा तयोर्व्याघ्रः13 . आर्यम्णम् उत्तरफल्गुनी बुध्न्यर्क्षमुत्तरभाद्रपदा तयोर्गौः 14 . तत्फलमाह पादगयोरिति . एकस्मिन् पादे श्लोकचरणे उक्तनक्षत्रयोन्योः परस्परं महावैरंभवेदन्यथा नेत्यर्थः . यथा . %% इतिपादस्तत्रोक्तयोन्योरश्वमहिषयोर्महावैरं भवेत् . एवं सिंहहस्तिनोरित्यादिष्वपि द्रष्टव्यम् . यदाह वसिष्ठः . %% . लुलापी महिषः, गवारिर्व्याघ्रः कीशोवानरः बभ्रुर्नवुलः . %% एतत्फलं सापवादमाहात्रिः . %% . अत्र गुणविभागोदैपज्ञमश् %% पीश् धाश् . अथ ग्रहमैत्री %% मुश् ci0 एत्फलं सापवादमाह जगन्मोहने वसिष्ठः %% अस्यापवादस्तत्रैव राशिनाथे विरुद्धेऽपि सबलावंशकाधिपौ, तन्मैत्रैऽपि च कर्तव्यं दम्पत्योः शुभमिच्छता . अत्र गुणभेदो दैवज्ञमश् . %% पीश् धाश् . अथ गणकूटम् . %% मुश् चिश् . क्रमतः रक्षोनरामरगणाः वाक्यत्रयेणोच्यन्ते . मघा प्रसिद्धा अहिरश्लेषा वसुर्धनिष्ठा इन्द्रोज्येष्ठा मूलं प्रसिद्धं वरुणः शततारका अनलः कृत्तिका तक्षा चित्रा राधा विशाखा एतानि भानि रक्षोगणः . पूर्वात्रयम् उत्तरात्रयं चेत्येवं षड्भानि विधाता रोहिणी यमोभरणी ईशः आर्द्रा एतानि भानि नरगणोमनुष्यगणः . मैत्रमनुराधा अदितिः पुनर्वसुः इन्दुर्मृगः हरिः श्रवणः पौष्णं रेवती मरुत् स्वातिः लघूनि अश्विनीहस्तपुष्याणि एतानि भान्यमरगणो देवगुण इति . यदाह नारदः . %% पीश् धाश् . फलमाह . %% मुश् चिश् . असुरमनुजयोः राक्षसमनुष्यगणयोः स्त्रीपुंसयोः मृत्युरेव प्रदिष्ट उक्तः द्वयोर्वान्यतरस्य वेत्याकाङ्क्षायां प्रबलेन दुर्बलं बाध्यते इति न्यायेन मनुष्यगणस्यैव नाशः, यदाह नारदः . %% कश्यपः %% अयमर्थः पुरुषोरक्षोगणः स्त्री मनुष्यगणा तदा वैरं, यदि वैपरीत्यन्तदा मृत्युः . तथा पुरुषोरक्षोगणः स्त्री देवगणा तदा वैर वैपरीत्ये मृतिः . उक्तं च . %% . शार्ङ्गीये . %% . एतत्तुल्यन्यायत्वाद्देवराक्षसयोरपि द्रष्टव्यम् . अत्र गुणविभागो दैवज्ञमश् . %<षड्गुणा गणसादृश्ये पञ्च स्युः सुरमानुषे . नार्या देवोनरः पुंसश्चत्वारोवा गुणास्त्रयः . देवराक्षसयोः शून्यं तथैव नररक्षसोः . पुंसी रक्षोगणो यत्र नार्यादेवोऽथ वा नरः . गुणौ द्वौ क्रमतश्चैको गुणोग्राह्योऽन्यथा न हीति>% . अस्यापवादमाह गर्गः . %% . अत्रिरपि . %% . अमुं परिहारं ग्रन्थकृदप्यग्रे वक्ष्यति . मनुरपि . %% इति पीश् धाश् . रज्जुकूटमन्यत्र दृश्यम् . अथ भकूटम् %% मुश् चिश् . स्त्रीपुंमराश्योः परस्परं षष्ठाष्टमराशित्वे सति मृत्युर्ज्ञेयः . यथा मेषकन्ययोः वृषधनुषोः . एवं नवात्मजे नवपञ्चमेऽपत्यानां बालानां हानिर्नाशः स्यात् . यथा सिंहधनुषोः एवं द्विद्वादशे सति निर्धनत्वं दारिद्र्यं स्यात् . यथा मेषदृषयोः अन्यत्र तृतीयैकादशे चतुर्थदशमे समसप्तमे वा सति सौख्यकृत्पाणिपीडनं स्यात् . यदाह नारदः %<षट्काष्टके मृतिर्नन्दनवमे त्वनपत्यता . नैख्यं द्विद्वादशेऽन्येषु दम्पत्योः प्रीतिरुत्तमेति>% . अत्र विशेषोज्योतिःप्रकाशे . %% . अन्यच्च . %% पीश् धाश् अत्रापवादः %% मुश् चिश् . प्रोक्ते दुष्टराशिकूटे सत्यपि द्वयोःस्त्रीपुरुषराश्योरेका धिपत्ये एकस्वामित्वे परिणयो विवाहः शुभोगदितः . यथा षट्काष्टके मेषवृश्चिकयोस्तुलावृषयोर्वा . नवमपञ्चमे त्वेकाधिपत्याभावः . द्विद्वादशे मकरकुम्भयोः . अथ वा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्र्ये परिणयः शुभोगदितः . यथा षट्काष्टके मीनसिंहयोरित्यादौ, नवपञ्चमे मेषधनुषोरित्यादौ . द्विद्वादशे मीनमेषयोरित्यादौ . यदाह वसिष्ठः %% राजमाश् %% इति एकाधिपत्येपीति शेषः . अतएव ग्रहमैत्र्यैकाधिपत्याभावे वैरषट्काष्टकमित्यादि वदन्ति . यदाह ना रदः %% इति . उक्षा वृषः चापोक्षयोरिरित्यकोरान्तनिर्देशच्छान्दसः . एतद्भिन्नं मित्रषट्काष्टक मित्याहुः . तदुक्तं जगन्मोहने %% . एवञ्च ग्रहमैत्र्यभावे वैरनवपञ्चममित्याहुः . तथा च शार्ङ्गधरीयेशुक्रः . %% इति . एतादृशस्य नवपञ्चमस्य फलान्तरमुक्तं कैश्चित् यथा ज्योतिर्निबन्धेशार्ङ्गधरः . %% . एतत्फलमनार्षत्वादुपेक्ष्यम् . इतोन्यच्च मेषसिंहादिकं नवपञ्चमं ग्रहमैत्रीसत्त्वान्मित्रं नवपञ्चममिति ननु मीन कर्कादिकमपि त्रिकोणं ग्रहमैत्रीसत्त्वान्मित्रनवपञ्चममिव, कयं? गुरोश्चन्द्रोमित्रमेव चन्द्रस्य तु गुरुः समोऽपि मित्रमिव %% इति न्यायात्तथा सति त्रिकोणदोषोच्छेदापत्तिः स्यादिति चेत् उच्यते यत्र ह्येकस्य मित्रत्वमपरस्य समत्वन्तत्र दुष्टनवपञ्चममिति व्यवहारः . तादृशं मीनकर्कादिकं त्रिकोणचतुष्टयमेव सम्भवति . यत्न तूभयोरपि ग्रहमैत्री तत्रैव मेषसिंहादिके मित्रनवपञ्चममिति व्यवहृतिः . अयञ्च परिहारो वरबध्वोर्मातृपित्रोरित्यस्यापि दोषास्तरस्य सत्यसति वा समूलत्वे नाशको भवति तुल्यन्यायत्वात् . मृतमातापितृकयोस्तु वरबध्वोर्नायं दोषोन्मेषः एवं द्विद्वादशेऽपि . तथा जगन्मोहने वसिष्ठ कश्यपौ . द्विद्वादशं शुभं प्रोक्तं मीनादौ युग्मराशिषु . मेषाद्ययुग्मराशौ तु निर्ध्वनत्वं न संशयः . %<आयुष्य सम्पत्सुतभोगसम्पत्पुत्रार्थसम्पत्पतिसौख्यसम्पत् . सौभाग्य सम्पद्धनधान्यसम्पत् झषादियुग्मे क्रमतः फलानि . अजादियुग्मे क्रमतः फलानि वै वैधव्यमृत्युर्बधबन्धनानि . वियोगसन्तापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि>% इति . अथैवंविधेऽपि प्रीतिषट्काष्टकादिविषये नाडीदोषः सर्वथा त्याज्य एवेत्याह नाड्यृक्षशुद्धिर्यदीति . वक्ष्यमाणानां त्रिविधनाडीनक्षत्राणां शुद्धिः स्त्रीपुरुषनक्षत्रस्थितिरेकस्यां कस्यामपि नाद्ध्यां यदि न भवति तदा प्रीतिषट्काष्टकादि मवति तदा विवाहः कार्यः . यद्येकस्यां नाड्यां स्त्रीपुरुषनक्षत्रस्थितिस्त्यदा तु नैव विवाहः . उक्तञ्च रत्नमालायाम् %% इति . अपिशब्दान्नवमपञ्चमद्विद्वादशयोरपि . अत्र केचित् षडष्टकस्यैव मरणरूपानिष्टफलश्रवणान्न तस्यापवादकः षट्काष्टकेपीति परिहारः, किन्तु निन्दां प्रतिपादयतोऽपिशब्दान्त स्य वाक्यस्याधिपतिमैत्र्यादिगुणपशंसाद्वारा नवपञ्चमद्विद्वादशयोरेव दुष्टभकूटयोर्विधानपर्यवसानात्तयोरेवापवादक इति यथा %% अत्र वाक्ये धनस्तुतिर्धनवन्नरपूजापरा न तु धनवद्विप्रघ्ननरपूजापरापीति मैवं वोचः %% इत्यादि वसिष्ठादिवाक्यानि दुष्टभकूटापवादभूतान्यधिपतिमैत्र्यादिविशिष्टं षडष्टकादि विदध्रते . षट्काष्टके मृत्युरित्यादीनि निन्दार्थवादवाक्यानिग्रहवैरग्रस्तषडष्टकादिविषयाणि अन्यथा दुष्टफलषडष्टकनिराकरणस्य नवपञ्चमस्य द्विद्वादशयोरपि तुल्यत्वेनापवादकवाक्यानां विपयालाभात् . दृष्टान्ते तु ब्रह्मध्नप्रायश्चित्तयिधानस्य वैयर्थ्यापातात् धनस्तुतिर्धनवत् प्रर्शसापरैवेति युक्तमुत्पश्यामः . अथ नाडीसमाजपदस्यायमर्थः . अश्विन्यादित्रिकगणनया त्रिविधानां नाडी नक्षत्राणां वेधो नाडीसमाजः . यदाह श्रीपतिः %% . एवञ्च यत्र भकूटादयः सप्तभेदाः शुभा भवन्ति . तत्र नाडीदोषश्चेत्तदा विवाहो न विधेयः . उक्तञ्च सप्तर्षिमते विवाहपटले . %% . अत्र केचित् . नाडीसमाजशब्दोपादानात् समाजशब्दस्य समुदायवाचित्वात् यदा त्रिचतुःपञ्चपर्वनाडीत्रयसमुदाये स्त्रीपुरुषनक्षत्रयोरेकनाड्यां पातस्तदा समस्तवश्यादि गुणसत्त्वे विवाहोनैव भवेत् . यदा त्रिचतुःपञ्चपर्वनाडीष्वेकैव नाडी स्त्रीपुरुषयोःस्यात्तदा भवत्येव विवाहः . अतएव %% वीपरीतं वचनमनुकूलम् . अस्यायमाशथः ते इति बहुत्वात्सप्त भकूटादयः शुभास्तामित्येकवचनानुरोधादेकामेव नाडींपरिहरेयुः न तु नाडीसमाजमित्याहुः . तच्चिन्त्यम् . यतश्चतुस्त्रिद्व्यङ्घ्यिभोत्थायाः इति वाक्याच्चतुश्चरणनक्षत्रोत्पन्नायाः कन्याया स्त्रिपर्वैव, त्रिचरणनक्षत्रोत्पन्नायाः कन्यायाःद्विपर्वैव द्विचरणनक्षत्रोत्पन्नायाः कन्यायाः पञ्चपर्वैव नाडी गणनीयेति नियमाद्युगपन्नाडीत्रयविचारासम्भव एव . किञ्च रत्नमालादिवाक्येषु पार्थक्येन नाडीत्रयाभिधानात्तत्रत्यसमाजपदं नाडीसंस्थनक्षत्रसमुदायपरं तथाहि अश्वादिभ्यस्त्रिभ्य एव नक्षत्रेभ्यः प्रसूता न्यस्तनिःशेषधिष्ण्या सर्पाकारास्तिस्रोनाड्यःस्युः तत्रैकनाडीस्पृशां नक्षत्राणां समाजो नाडी स्यात् इति . ननु %% वृद्धगर्गवचनान्नाडीसमाजएव स्थिते दोषः नैकस्यां नाड्यामिति चेत् उच्यते . स्वयमेव चतुस्त्रिय मलाङ्घ्रिभेषु इति परिगणितविषयत्वेनाभिधानान्नाडीसंस्थनक्षत्रसमुदायविषयकमिति . किञ्च पञ्च पर्वचतु पर्वनाड्योर्देशविशेषविषयत्वेन त्रिनाड्यास्तु सर्वदेशवषयत्वादेतस्या एव निषेधोयुक्तः . तानि च देशविशेषवाक्यान्यग्रेऽभिधास्ये . अतः भकूटकान् सप्तभेदांश्च ते तामित्यत्रपाठे प्रशस्तानिति पठन्ति अभियुक्ताः शार्ङ्गधरीयज्योतिर्निबन्धकारादयः . तस्मान्नाडीसमाज पदस्य प्राग्वदेव व्याख्यानंन्याय्यम् . ननु यत्र नाडीनक्षत्र शुद्धिरस्ति . यथा मरणीहस्तयोः षट्काष्टकञ्च वर्तते ग्रहमैत्र्यपि नास्ति तत्र किं कार्यमत आह . अन्यर्क्षेऽंशेशपयोरिति . अन्यर्क्षे प्रीक्तषट्काष्टकादिभ्योऽन्यराशौ, कोर्थः? राशिस्वामिनोः परस्परं शत्रुत्वे वा समत्वे वा षट् काष्टकादौ च सति अंशपयोस्तद्राशिनवांशस्वामिनोर्बलित्वसखित्वे चेत् स्याताम् . बलित्वं सबलत्वमुच्चादिस्थितत्वेन, सखिता परस्परमेत्री ते उभे चेद्भवतः सखिताया उपलक्षणत्वादेकाधिपत्यमपि तदा विवाहः शुभोनिरुक्तः . उक्तञ्च जगन्मोहने वसिष्ठेन . %% नन्वयम्परिहारो राशिनाथे विरुद्धेऽपीत्यनुवादात्केवल ग्रहदौट्यापवादको न तु दुष्टभकूटग्रहवैरस्य . उच्यते %% अग्रे वक्ष्यति . तत्र च %% सप्तर्षिमतविवाहपटलीय वाक्यं सम्मतित्वेनास्माभिरभिधास्यते . तदेव केवलग्रहवैरापवादकमस्ति न त्विदमपि . ननु द्वयोर्वाक्ययोर्यथाश्रुतशब्दस्वरसेनार्थे जिज्ञासिते एकस्मिन्नेव ग्रहदौष्ट्यरूपे परिहारद्वयं दृश्यते . अथैकस्मिन्नेव दुष्टभकूटके भवनपतिसुहृत्त्वमित्यादिनानेकपरिहाराभिधानमित्यतोऽत्र वचने न किञ्चित्तादृशं विषयं पश्यामः सत्यम् . नभोगारिभावं हरेत्सद्भकूटमिति तु निःसन्देहं ग्रहवैरस्यापवादकम् परन्तु %% जगन्मोहनस्थवसिष्ठवाक्येन प्रागुक्तवसिष्ठवचः समानार्थकं दुष्टभकूटग्रस्तग्रहवैरापवादकम् . तथाहि . न्यूनार्थ एकस्मिन्वाक्ये राशिनार्थयोः परस्परविरोधे सतितद्राशिनवांशस्वामिनोः परस्परमैत्री चेच्छुभो विवाह इत्यर्थः . अत्रांशनाथयोः सबलत्वविचारोनास्ति . यत्र त्वंशनाथयोरुच्चादिस्थितत्वेन सबलत्वं परस्परमैत्री चेति द्वयमस्ति तद्दाष्टभकूटग्रस्तग्रहवैरापवादकमित्यधिकार्थवचनस्यार्थः . एवञ्च %% वाक्यं ग्रहवैरापवादकन्तुल्यबलत्वाद्व्रोहियववत् . अंशनाथसबलत्वाभिधायकं तु राशिनाथे विरुद्धेऽपीत्येतद्वाक्य मुभयविरोधपरिहार्थकम् . तथाहि . राशी च नाथौ च एतेषां समाहारो राशिनाथन्तस्मिन् राशिनाथे इत्येवं यदि समाहारद्वन्द्व आश्रीयेत तथा सत्ययमर्थः . राशी विरुद्धौ षट्काष्टकादिना, नाथौ विरुद्धौ कयोर्नाथावित्याकाङ्क्षायां ययोः षट्काष्टकादिविचारस्तयोरेव सन्निहितत्वाद्ग्रहणमिति तयोः राश्योर्नाथौ विरुद्धौ मित्राणि द्युमणेरित्यादिना परष्परं शत्रू स्यातां तद्राशिनवांशस्वामिनोः सबलत्वे मित्रत्वे च समुच्चिते सति विवाहः शुभदः . नन्वतिक्लिष्टे समाहारद्वन्द्वे किं प्रयोजनम्? उच्यते . अंशनाथस्य सबलत्वस्याधिककरणमेव . तच्च युगपदुत्पन्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परिहारोऽतएव ज्योतिःशास्त्राभियुक्ताः एवंबिध उभयविरोधे एवंविधं समाधिमाश्रित्य विवाहङ्कारयन्तीत्यास्तां प्रसक्तानुप्रसक्तम् . अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवेत्याह . नाठ्य्वक्षशुद्धौ तथेति प्रागुक्तप्रकारेण नाडीनक्षत्रेषु स्त्रीपुरुषनक्षत्रयोरेकस्यां नाड्यामवस्थित्यभावश्चेत्तदा विवाहः शुभः . यथा भरणीहस्तयोःसत्युभयविधविरोधे राशि नवांशयोः क्रमेण पञ्चमचतुर्थयोर्यो स्वामिनौ सूर्यभौमौ तयोर्मैत्र्यप्यस्ति स्वनवांशस्थितत्वात्सपलत्वमपि तत्र विवाहः शुभफलदोनिगदितः . यतोऽत्र स्त्री पुंसनक्षत्रयोरेकनाड्यामवस्थित्यभावः . यदात्वश्विनीहस्ता ख्ये एव द्वयोर्नक्षत्रे स्यातां तदा नाडीनक्षत्रशुद्ध्यभावात् सकलगुणवत्त्वेऽपि विवाहो न भवति . किं पुनरेवंविधविषये इति %% इत्युक्तेः . अथैतत्परिहारा सम्भवे परिहारान्तरमाह . ताराशुद्धिवशे इति . अत्रान्यर्क्ष इत्यनुवर्तते . प्राग्वदेव व्याख्येयमिदम् . एवंविधे विषये षट्काष्टकादौ च सति यदि स्त्रीपुंसनक्षत्रयोः परस्परन्ताराशुद्धिवशे कन्यार्क्षाद्वरमं यावदित्यादिना ताराशुद्धिरूपे वशे वश्यत्वे द्वितीयचतुर्थषष्ठाष्ठमनवमतारासंज्ञके सति बुधैर्विवाहः शुभोनिगदितः . अत्रोदाहरणानि बुधैर्घ्येयानि . अत्र संमतिः %% इत्युक्ता . राजमार्तण्डेनायमर्थः स्पष्टमभिहितः . %% . चकारात् षष्ठी च . जन्मतारा यद्युत्पत्तितारा तदा राशिभेदे चरणभेदे वा शुभा ध्येया . दशमैकोनविंशतितारे शुभे एव . अत्रापि पक्षे नाडीशुद्धिरपेक्षितैव . नाडीशुद्ध्यभावे विवाहोनैव भवेत् . उक्तैवात्र संमतिः . अथैतस्यापि परिहारस्या सम्भवे परिहारान्तरमाह . अथ राशिवशताभाव इति . अत्रापि द्वयोः स्त्रीपुंसयो राशिनाथविरोधादिके विषये षट्काष्टकादौ सति %% इत्यादिना पुरुषराशेः स्त्रीराशिवशताभावे सति विवाहः शुभोनिगदितः . यदि भवनवशित्वमिति श्रीपत्युक्तेश्च अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवोक्तादेवहेतोः . तदयमत्र निष्कृष्टोऽर्थः . षट्काष्टकनवमपञ्चमद्विद्वादशाख्येषु दुष्टभकूटेषु सत्सु परस्परं ग्रहमैत्र्ये एकः परिहारः . एकाधिपत्ये द्वितीयः . ग्रहवैरेऽप्यंशपपोः सबलत्वे मैत्रे च तृतींयः . ताराशुद्धौ चतुर्थः . राशिवश्यत्वे पञ्चमः . सर्वेष्वपि परिहारेषु नाडी शुद्धिरपेक्षितैव . नाडीविरोधगुत्त्वे तु विवाहोनैव स्यादिति . एवञ्च ग्रन्थकर्त्रा %% श्रीपतिश्लोकस्य वाक्यचतुष्टयमङ्गीकृत्य तत्परिहाराभिधानङ्कृतम् . तट्टीकाकृन्महादेवोप्येवमेव व्याख्यत् . यत्र हि प्रत्येकं परिहारकम् तत्र गुणसमुदायः परिहारकः स्यादिति किं वाच्यम् . वस्तुतस्तु . मैत्री क्षेत्रपयोर्द्वयोरपि तयोरेकाधिपत्येऽपि चेत्तारामित्रसुमित्रजन्मशुभदा क्षेमा च सम्पत्करीत्यादि प्राग्लिखितेन राजमार्तण्डवाक्येन दुष्ट भकूटे ग्रहमैत्र्या सह तथैकाधिपत्येन सह ताराशुद्धिरेव परिहारिका समुचिता . अर्थादेकस्य मित्रत्वेऽपरस्य सम त्वे वश्यत्वापेक्षा अतएतद्वाक्यं ज्योतिःसारसागरे विवृतम् %% . अत एवैतस्मिन् पक्षे चेत्पदाभिधानादेकवाक्यतावसायः . एवं श्रीपतिवाक्यमपि व्याकर्तव्यमेकवाक्यताबलात् . तत्रषद्काष्टके पुनर्भवनपतिसुहृत्त्वमिति सकलगुणसत्त्वमेव परिहारकम् . अनयोर्दुष्टभकूटयोर्द्वयमेव . यदाह ज्योतिर्निबन्धे गर्गः %% . द्व्यर्कन्द्विद्वादशम् . %% वसिष्ठवादीनि तूपलक्षणपरतया व्याख्येयानि . अत्र यथासम्प्रदायं व्यवस्था ध्येयेत्यलमियता पीश् धाश् अत्रापबादः . %% . मुश् चिश् %% . यदाहात्रिः %% . अथ सद्भकूटं शुभफलदम्भकूटं राशिकूटं तृतीयैकादशादिकं खेटारित्वं ग्रहयोः शत्रुतासम्बन्धिनं दोषं नाशयेत् . एवमेव खेटप्रीतिर्ग्रहमैत्री चापि दुष्टं भकूटं षडष्टकादिसम्बन्धिनं दोषं नाशयेदित्यर्थः तदुक्तं सप्तर्षिमते विवाहपटले . %% . (मुश् ci0) चतुर्थचरणः %% . यत्तूक्तं नारदेन %% इति . एतन्नाडीदोषे सत्येव द्रष्टव्यम् . अधुनोदितवाक्यस्वरसात् . %% इति श्रीपत्युक्तेश्च %% . पीश् धाश् . अथ नाडीकूटमाह . %% मुश् चिश् ज्येष्ठा प्रसिद्धा . अर्यम्णमुत्तराफल्गुनो . ईश आर्द्रा . नीराधीपोवरुणस्तद्भं शततारका एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयम् . ज्येष्ठामूलं उत्तराफल्गुनीहस्तश्च . आर्द्रा पुनर्वसुश्च . शततारकापूर्वभाद्रा चेत्यर्थः . दास्रभमश्विनी च एतन्नक्षत्रनवकं परस्परमेकनाडीत्युच्यते . अथ पुष्यः प्रसिद्धः इन्दुर्मृगः त्वाष्ट्रं चित्रा मित्रोऽनुराधा अन्तकं भरणी वसुर्धनिष्ठा, जलभं पूर्वाषाढा, योनिः पूर्वफाल्गुनी, बुध्न्योऽहिर्बुघ्न्य उत्तरभाद्रपदा, एतन्नक्षत्रनवकं परस्परं मध्यनाडीत्युच्यते . अथ वायुः स्वाती, अग्निः कृत्तिका, व्यालोऽश्लेषा, विश्वोत्तराषाढा, एभ्यो युगयुगं स्वाती विशाखा च, कृत्तिका रोहिणी च अश्लेषा मघा च उत्तराषाढाश्रवणश्चेत्यर्थः . अथ पौष्णभं रेवती च, एतन्नक्षत्रनवकमपरा तृतीयनाडीत्युच्यते . एतत्फलमाह . दम्पत्योः स्त्रीपुंसयोरेकनाड्यां परिणयनमसद्दुष्टफलं स्यात् . मध्यनाड्यां हि निश्चयेन मृत्युर्द्वयोरपि स्यात् . %% . गोदादक्षिणतः सर्ववर्णेषु पार्श्वैकनाडी हिता, क्षत्रियादौ क्वचित्, अन्यकन्याया अलाभे पार्श्वैकनाडी हितेत्यर्थः . यदाह गर्गः . %% . वराहः %<आद्यैकनाडीकुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशम् . अन्त्या च वैधव्यमतीव दुखं तस्माच्च तिस्रः परिवर्जनीयाः>% इति . अत्र चक्रन्यासोवसिष्ठेनोक्तः . %<आवृत्तिभिर्भैस्त्रिभिरश्विभाद्यं क्रमोत्क्रमात् संगणयेदुडूनि . यदैकपर्वण्युभयोश्च धिष्ण्ये नेष्टा नृनार्योर्भृशमेकनाडी>% . फलेऽपि विशेषमाह वसिष्ठः %% . उत्तरार्धस्यायमर्थः . आसन्ने समीपस्थिते पर्याये आवृत्तौ चेदेकनाडी समागता . यथाऽश्विन्यार्द्रयोर्भरणीमृगयोरोहिण्याश्लेषयोर्वा सा नाडी वर्षेणैकेन स्त्रीपुंसयोरुक्ताऽशुभफयदात्री स्यात् . यदा त्वश्विन्युत्तरफाल्गुन्योरितरकृतव्यवधाना सा नाडी त्रिभिर्वर्षैरुक्ताऽशुभफलदात्री स्यात् . इयञ्चाश्विन्यादित्रिकगणना कन्यायाश्चतुश्चरणे जन्मनक्षत्रे सति यदा तु त्रिचरणं नक्षत्रं तदा कृत्तिकामारभ्य साभिजिच्चतुःपर्वगणना द्विचरणत्वे कन्यानक्षत्रस्य मृगशीर्षतः पञ्चपर्वगणना . यदाह नारदः . चतुस्त्रिद्यङ्घ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात् . वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु . गणयेत् संख्यया चैकनाड्यां मृत्युर्न संशयः . अमुमर्थं स्पष्टमाह गर्गः . %% एतत्फलमप्याह गर्गः . %% . जगन्मोहने नारदः . %% . आसां नाडीनां देशभेदेन व्यवस्थामाह जगन्मोहने नारदः . %% इति . अहल्यापाञ्चालौ देशविशेषौ . तस्माद्वसिष्ठादिभिर्देशभेदेन नक्षत्रभेदेन चानित्यप्रवृत्तिके चतुःपञ्चनाड्यावुपेक्ष्य सकलदेशव्यापित्वात् सकलनक्षत्रव्यापित्वाच्च त्रिनड्येवोक्ता . नचैतावता चतुःपञ्चनाड्यौ स्वस्वदेशव्यतिरिक्तदेशेषु नैवावलोक्ये किन्तु सर्वेष्वपि देशेषु विचार्ये तत्र स्वदेशे दोषमहत्त्वमन्यदेशे दोषाल्पता त्रिनाडी तु सर्वत्रैव समानदोषा यदाह मनुः . %% इति . यत्तु ज्योतिर्निबन्धे ज्योतिःप्रकाशे अश्विन्यादित्रिनाडीं प्रकृत्याभिहितम् %% अत्र पार्श्वनाड्यां मृत्युरूपमहादोषाभाबं मत्वा विवाहादिकरणं शुभायेत्यर्थः . तत् क्षत्रियादिविषयं गोदावरीतोदक्षिणदेशवासिविषयं वा . तदप्युक्तं तत्रैव . %% . गौतमी गोदावरी . अत्रार्थे आर्षं मूलं मृग्यम् . %% . उक्तञ्च स्वरोदये %% . अत्र नाडीवेधे चरणवेधेऽधिकदोषः, आवश्यके स एव त्याज्यः एतदप्युक्तं तत्रैव . %<आद्यांशेन चतुर्थांशं चतुर्थांशेन चादिमम् . द्वितीयेन तृतीयञ्च तृतीयेन द्वितीयकम् . एवंभांशव्यधो यषां जायते वरकन्ययोः . तेषां मृत्युर्न सन्देहः शेषांशाः स्वल्पदोषदा इति>% तत्राप्यावश्यकत्वे गुरुः %% . एवं सर्वसम्मतत्वादष्टौ कूटभेदा अभिहिता नान्ये . %% पीश् धाश् . अथ नाडीदोषापवादः %% मुश् चिश् . %% . यदाह नारदः . %% . वसिष्ठः . %% . किञ्चिद्भेदे नक्षत्रभेदे राशिभेदे च . गर्गः %% . भृगुरपि %% . वसिष्ठोक्तो विवाहः स्याद्गणनाड्यौ न योजयेदिति . अतएवाह केशवार्कः %% . चतुर्थचरणस्यायमर्थः चेद्यदि कृत्तिकारोहिणीवत् स्यात् तदापि नाडीदोषो न स्यात् . उपलक्षणत्वाद्गणदोषोऽपि . यथा कृत्तिकारोहिण्योरेकनाडीस्थत्वेऽपि गणदौष्ठ्येऽपि तत्संसूचिताऽशुभफलं नैव स्यात् . अत्रापि प्रथमतःपुंतारापेक्षिता द्वितीयतः स्त्रीतारेत्यपि विशेषोध्येयः . यदाह गर्गः %% . तदेवं कैमुतिकन्यायेन यत्र नाडीगणदोषाद्यभावो यथा रोहिणीमृगयोर्हस्तचित्रयोर्वा तत्र पाणिपीडनं शुभं स्यादिति किं वाच्यमित्यर्थः . अथैकराशिनक्षत्रत्वेऽपवादमाह . नक्षत्रैक्ये इति . स्त्रीपुंसयोः राश्यैक्यै नक्षत्रैक्ये च यदि चरणभेदो यथा भरण्याः प्रथमपादे पुंसोजन्म द्वितीयपादे स्त्रियास्तदापि शुभं कल्याणं स्यात् . तदुक्तं केशवार्केण . %% . सौमनस्यं प्रीतिः . वसिष्ठेनापि %% इति . एतच्च सङ्कोचविषयं वेदितव्यम् . तथा च जगन्मोहने . %% . अत्रापि विशेषो ज्योतिर्निबन्धे विधिरत्ने . %% इति . इन्द्राग्नी विशाखा तदेतत् स्पष्टमुक्तं तत्रैव विधिरत्ने . %% इति . शेषास्तारा इत्यर्थः . अत्र द्वयोरन्यतरस्य वा जन्मराशि नक्षत्राद्यज्ञाने उपायमाह . वसिष्ठः . %% इति . वृहस्पतिरपि . %% . नाम्नः सकाशाज्जन्मनक्षत्रज्ञानं स्वरोदयाभिहितशतपदचक्रान्तर्गतस्वीयनामादिवर्णवशात् ज्ञेयमिति . यस्तु ऋकारादिवर्ण ऋषभादिनामसु दृश्यते तत्र यथासम्प्रदायं व्यवस्था पीश् धाश् . नाडीभेदेऽष्टौ गुणाः प्रागुक्ताः . ज्योश् तश् नाडीचक्रलेखनतद्विशेषौ दर्शितौ यथा स्वरोदये . %% . अस्यापवादः ज्योश् तश् . %% एकराश्यादिश्च %% इत्युक्तः . समग्रहणाद्विषमसप्तके दोषः . तथा च %% . श्रीपतिव्यवहारनिर्णये . सुहृदेकाधिपयोगे ताराबले वश्यराशौ वा . अपि नाड्यादिवेधे भवति विवाहोहितार्थाय, राजमार्तण्डे च . %% अत्र देशभेदात् व्यवस्था . अन्यत्रोक्तम् . %% . अस्यापवादः . %% प्रागुक्तरीत्या अष्टानां कूटानां गुणाङ्कानां सङ्गलने अष्टादशतोऽधिकत्वे उभयोर्वरकन्ययोरुक्तलग्नादिस्थाने मङ्गलस्य स्थितौ च न दोषः एवमन्योऽपि वैधव्ययोगोनिन्दनीयः स च जातकशब्दे वक्ष्यते . एवं विवाहे वर्षादिशुद्धिं दम्पत्योरानुकूल्याङ्गं चीक्त्वेदानीं निर्दोषदिनलग्नादि निरूप्यते . तत्रैक्र विंशतिः सर्वसम्मता दोषा नारदेन परिगणिताः . %% अन्यैस्तु दश दोषा उक्ताः वेधश्च 1 लत्ता 2 च तथा च पातः, 3 खार्जूरयोगो 4 दशयोगचक्रम् 5 . युतिश्च 6 जामित्र 7 मुपग्रहाश्च 8 वाणाख्यवज्रौ 9 दश चैव दोषा इति व्यवहारोच्चयेऽभिधानात् . तत्र दुर्मुहूर्तो रवावर्यमेत्यादिः . वार दोषः कुलिकादिः, क्रूरसंयुतमित्यस्योपलक्षणत्वादकालवृष्टिनामकोऽपि दोषो गृह्यते . यदाह वसिष्टः . %% इति . एषं दोषाणां कर्मविशेषे फलमाह वसिष्ठः %% पीश् धाश् . तत्र सर्वकर्मोपयोगिषड्वर्गे वक्तव्येआदौ क्षेत्रनवांशपावाह %% मुश् चिश् . अत्र लग्नादीनां लक्षणं नारदोक्तम् . %% इति . तत्रैते भौभशुक्रबुधचन्द्रसूर्यबुधशुक्रभौमगुरुशनिगुरवं, क्रमेणेह षड्वर्गे राशिपा मेषादिराशीनां स्वामिनः . क्रियेति . क्रियो मेषः मृगास्यो मकरः तौलिकं तुला इन्दुभं कर्कः एभ्यो राशिम्यो द्वादशस्वपि राशिषु नवांशविधिर्बुधैरुच्यते . मेषे मेषादेव, वृषे मकरादेव मिथुने तुलातः कर्के कर्कादेव, एवं सिंहेऽपि मेषादेव एवं कन्यादिषु अपि राशिषु मकरादित एव . एवमेव धनुरादिष्वपि इत्यर्थः . यदाह नाररः . %% . %% इति पीश् धाश् . अथ होरेशकथनम् %% मुश् चिश् . पञ्चदशभागात्मकैका होरा समराशिमध्ये प्रथमा चन्द्रस्यापरा सूर्यस्य . विषमराशिमध्ये प्रथमा रवेः परा चन्द्रस्येत्यर्थः . %% पीश् धाश् . अथ त्रिंशांशद्रेक्काणेशाः . %<शुक्रज्ञजीवशनिभूतनयस्य बाणशैलाष्टपञ्चविशिखाः समराशिमध्ये . त्रिंशांशकोविषमभे विपरीतसस्माद्द्रेष्काणकाः प्रथमपञ्चनवाधिपानाम्>% मुश् चिश् . समराशिमध्ये क्रमेण प्रथमतः पञ्चानामंशानां शुक्रः स्वामी ततः शैलानां सप्तानां ज्ञोबुधः . ततोऽष्टानां जीवो गुरुः . ततः पञ्चानां शनिः . ततो विशिखाबाणाः पञ्च तेषां भूतनयो भीमः . शुक्रज्ञेत्यादिसमाहारद्वन्द्वः . विषमभे तु अस्मात्समराशेर्विपरीतं ज्ञेयम् . यथा प्रथमतः पञ्चानां भौमः ततः पञ्चानां शनिः ततोऽष्टानां गुरुः . ततः सप्तानां बुधः ततः पञ्चानां शुक्रः इत्यर्थः . अयमेव त्रिंशांशकसंज्ञ इति . यथाह नारदः . %% इति . द्वक्काणा राशिदशांशाः द्वादशसु राशिषु प्रथमोद्रेष्काणः प्रथमस्य स्वराश्यधीशस्य, द्वितीयोद्रेष्काणः पञ्चमराशीश्वरस्य, तृतीयः स्वराशितो नवमराशीश्वरस्य . यथा वृषे प्रथमो द्रेष्काणो वृषाधीशशुक्रस्य, स्वापेक्षपञ्चमकन्याधीशबुधस्य द्वितीयः, तृतीयः स्वापेक्षनवममकराधीशशनेरित्यर्थः . %% नारदोक्तेः पीश् धाश् . द्वादशांशेशानाह . %% मुश् चिश् . इह षड्वर्गे द्वादशांशः सार्धमंशद्वयं तत् स्वराशित एवेष्टांशान्तं गणितं सद् यस्तद्राशिस्वामी स द्वादशांशेश्वरः %<आरभ्य लग्नराशेस्तु द्वादशांशेश्वराः व्रमादिति>% नारदोक्तेः . अन्यच्चरणत्रयं स्पष्टतरम् . तदुक्तं वसिष्ठेन . %% . तस्मात् सौम्यपापग्रहषड्वर्गसाङ्कर्ये सति सौम्यषड्वर्गस्त्रिभ्योऽधिकश्चेच्छुभः त्रिभ्योहीनश्चेदशुभ इत्यर्थः पीश् धाश् . अथ गण्डान्तदोषः . %% मुश् चिश् . गण्डान्तं नाम सन्धिविशेषः सचानेकविधः नक्षत्र सन्धिस्तिथिसन्धिर्लग्नसन्धिश्च तथा योगसन्धिः करणसन्धिर्वर्ष सन्धिरयनसन्धिरृतुसन्धिर्माससन्धिः पक्षसन्धिर्दिनसन्धीरात्रिसन्धिमध्याह्नसन्धिः प्रातःसायंसन्धिर्निशीथसन्धिश्च . तत्र तिथिनक्षत्रलग्नविशेषाणां यः सन्धिर्नियतकालः स गण्डान्तसंज्ञः . अन्येषां तु सन्धिर्नियतकालः सन्धिशब्दवाच्य एव . तत्रादौ नक्षत्रगण्डान्तमुच्यते . ज्येष्ठा प्रसिद्धा पौष्णभं रेवती सार्पभमश्लेषा एषामन्ते घटिकाद्वयम् (4 दण्डाः) . तथा मूलाश्विन्यौ प्रसिद्धे पित्य्रं मघा . एषामादौ घटिकाद्वयं च गण्डान्तन्नाम . तथा च रेवत्यश्विन्योरश्लेषामघयोर्ज्येष्ठामूलयोरन्तरालवर्तिघटीचतुष्टयं नक्षत्रगण्डान्तमशुभदम् तदुक्तं रत्नमालायाम् . %% . यत्तु वसिष्ठेनोक्तम् %% . यामः प्रहरो नक्षत्रभोगस्येति शेषः . नारदोऽपि %% . षोडशांशो नक्षत्रभोगस्यार्धप्रहर इति यावत् . आद्यजाताः षोडशाशाः . तदेतद्दोषमहत्त्वाल्पत्वसूचनार्थम् . तथा हि . चतुर्घटिके नक्षत्रगण्डान्ते महान् दोषः, तदधिके त्वष्टघटिकात्मके मध्यमदोषः . ततोऽधिके चरणावधिके त्वल्पदोषः . अतएवोक्तं सूर्यसिद्धान्ते %% . अर्धांशश्चरणार्धं प्रहर इत्यर्थः . दीपिकायाञ्च . %<आद्ये मघाचतुर्भागे मूलपादाद्य एव च . रेवत्यन्त्यचतुर्भागे विवाहः प्राणनाशक>% इति . अथ लग्नगण्डान्तमुच्यते . कर्केति कर्कः प्रसिद्धः alirvçaikaþ अण्डजोमीनः एषाम्भानां लग्नानामन्तेऽर्धघटिका, तथा सिंहमेषौ प्रसिद्धौ अश्वोधनुः एषां लग्नानामादिभूतार्धघटिका गण्डान्तं नाम . तथा च कर्कसिंहयोर्वृश्चिकधनुषोर्मीनमेषयोर्वा लग्नयोरन्तरालवर्तिन्येका घटिका लग्नगण्डान्तमशुभदमित्यर्थः . यदाह कश्यपः %% . यत्तु नारदेनोक्तम् %% . वसिष्ठेनापि . %% . तद्दोषाधिक्यसूचनार्थम् . अय तिथिगण्डान्तमुच्यते . पूर्णान्त इति . पूर्णाः पञ्चमीदशमीपञ्चदश्यस्तासामन्ते घटिकैका, तथा नन्दाः प्रतिपत्षष्ट्यैकादश्यस्तासामादिभूतैका घटिका तिथिगण्डान्तं नाम . तथा च पञ्चमीषष्ट्योर्दशस्येकादश्योः, पञ्चदशीप्रतिपदोर्वा तिथ्योरन्तरालवर्तिघटीद्वयं तिथिगण्डान्तमशुभमित्यर्थः . यदाह नारदः %% इति . यत्तु कश्यपेनोक्तम् %% . तद्दोषतारतम्यसूचनार्थम् . एवं गण्डान्तसंज्ञः सन्धिरुक्तः . तत्र तिथिलग्नगण्डान्तपरिहारः शाकल्यसंहितायाम् . %% इति . अथात्र प्रसङ्गादन्येषामपि सन्धिरुच्यतेऽस्माभिः . यदाह गुरुः %% . तिथ्यादिसन्धिमप्याह वसिष्ठः %% . वर्षेषु विशेपमाह स एव %% . अत्रापि विशेषमाह स एव . %% इति . अयञ्च सर्वकार्यसाधारणो निषेधः अन्यथा मीनादित्ये विवाहप्रसङ्गाभावादेव वर्षान्तनिषेधस्य वैयर्थ्यापातात् . गुरुः %<ऋक्षान्ते पुत्रनाशः स्यान्मासान्ते तु धनक्षयः . वर्षान्ते वर्गनाशः स्याद्ग्रहणात् सर्वनाशनमिति>% . आवश्यकत्वे तु %% वासनासिद्धं केशवार्कवाक्यमनु सर्तव्यम् . वासना च सिद्धान्तशिरोमणावभिहिता . %<शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एवाभिरेव . पृथगथ गतिगुण्या नाडिकाः सन्धिराप्ता भतिथिकरणयोगानां फलं तत्र मिश्रमिति>% . सन्धिफलमप्याह केशवार्कः . %% तत्रार्ध रात्रमध्यन्दि नसन्धिः %% मुश् चिश् . इत्याद्ये प्रकरणेऽभिहितः . सन्धिसन्धिस्तु केशवार्केणोक्तः . %% इति मीनसंक्रान्तिमारभ्य वसन्तर्ततुगणनेति पक्षमङ्गीकृत्यैकगृहाधिकस्येत्युक्तम् . गण्डान्तदोसपरिहारमाह वसिष्ठः %% . तदेतद्दोषापवादाख्यस्य प्रकारस्य नियामकत्वाद्विवाहविषयं न जातकादौ पीश् धाश् . अथ कर्तरीदोषः . %% . मुश् चिश् यदा पापग्रहौ लग्नाद्व्ययार्थस्थावृज्वनृजू द्वादशस्थः पापग्रहोमार्गी, द्वितीयस्थः पापग्रहो वक्री स्यात्तदा कर्तरी नाम दोषः कृन्तति स्त्रीपुंसयोः प्राणांश्छेदयतीति कृती च्छेदन इति धात्वर्थानुसारादन्वर्था सम्मुखकर्तरीयं मृत्युदारिद्र्यशोकदा भवेत् . यदाह नारदः %% . गर्गोऽपि . %% . यदा तु द्वितीये मागीं द्वादशे च वक्री अथ द्वापपि क्रूरौ व्ययार्थस्थौ सन्तौ शीघ्रिणौ वा स्यातां तदा कर्तरी नास्त्येव . यदाह वशिष्ठः %% . इयं कर्तरी चन्द्रस्यापि द्रष्टव्या . यदाह कश्यपः %% . परन्तु लग्नस्य चन्द्रस्य वा क्रूरग्रहमध्यगतत्वदोषोऽस्त्येव कर्तरीतोऽल्पफलः कन्यानाशकरत्वात् . यदाह वसिष्ठः . %% इति कर्तरीदोषेऽन्यदप्यपयादान्तरं पापौ कर्तरिकारकावित्यादिना स्वयं वक्ष्यति . अत्र लग्नादित्युपलक्षणात् सर्वेषामपि भाबानां कर्तरीदोषोऽध्यवसेयः %% तुल्यन्यायत्वात् . तत्र लग्ने कर्तरी महादोषकरी लग्नभङ्गाधायकत्वात्तस्या अन्यत्र तादृशदोषाभाव इति तु तत्त्वम् पीश् धाश् . अतःपरं राहुकेत्वोः पापग्रहत्वं व्यवस्थापितं तच्च केतुशब्दे विस्तरेण वक्स्यते . अथ युतयोगापरपर्यायसंग्रहदोषः . %% मुश् चिश् सूर्ययुक्ते चन्द्रेदारिद्र्यं स्यात् . भौमादियोगे मरणादि फलं क्रमेण स्यादित्यर्थः पापग्रहराहित्येऽप्यशुभफलं राहुकेत्वोरपि द्रष्टव्यम् . यथाह नारदः %<शशाङ्के ग्रहसंयुक्ते दोषःसंग्रहसंज्ञकः . सूर्येण संयुते चन्द्रे द्रारिद्य्रम्भवति ध्रुवम् . कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता . दौर्भाग्यङ्गुरुणा युक्ते सापत्न्यम्भार्गवेण तु . प्रव्रज्या सूर्यपुत्रेणराहुणा कलहः सदा . केतुना सयुते चन्द्रे नित्यं कष्टंदरिद्रता . तस्मिन् संग्रहदोषे तु विवाहं नैव कारयेत्>% . सापत्न्यं भर्तुरन्या भार्या स्यात् . अत्र गुरुबुधसाहित्यफलमशुभमुक्तम् ग्रन्थकर्त्र्य तु वसिष्ठवाक्ये कस्यचिन्मताभिप्रायेण शुभफलमुक्तम् . यथोक्तं वसिष्ठेन %% . अत एव श्रीपतिनोक्तम् . %<शुभञ्च दम्भोलिभृदीज्यविद्भ्यामिति>% दम्भोलिभृदीज्योजीवः . पापेति . पापद्बयेन युते उपलक्षणत्वात्पापत्रयादियुते मृतिरेव स्यात् . %% नारदीक्तेः . बहुसौम्यग्रहयोगे तु बहुकालं पत्युर्देशान्तरेऽवस्थानं स्यात् तद्वाक्यमधुनैवाभिहितम् . अथास्य परिहारो नारदीक्तः . %% . क्वचिद्वर्गोत्तम इति पठ्यते . कश्यपेनापि . %% पीश् धाश् . अथ जन्मराशिलग्नयोरष्टमलग्नदोषं सापवादमाह . %% मुश् चिश् . जन्मलग्नजन्मराश्यीः सम्बन्धिनि मृत्युराशावष्टमलग्ने करग्रहोनेष्टः . यदाह नारदः %% इति . अत्र जन्मलग्ने जन्मराशौ च विशेषमाह कश्यपः . %% इति . नारदोऽपि %% . अथाष्टमलग्नदोषपरिहारमाह . एकेति जन्मराशिजन्मलग्नयोरन्यतरस्य विवाहलग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः, तथा तयोराशीश्वरयोः मैत्रे यथा सिंहमीनयोः . अत्र हि सूर्यगुर्वोरन्योन्यप्रीतिरस्ति . एतादृशविषये विवाहो लग्नाष्टमदोषकृत् न स्यात् . यदाह कश्यपः %% इति पीश् धाश् . परिहारान्तरमाह %% . उक्षा वृषः स्त्री कन्या अन्ये प्रसिद्धाः एते राशयो यद्यष्टमलग्नं स्युः यथा सिंहान्मीनः तुलातोवृषः धनुषः कर्कः मेषात् वृश्चिकः मिथुनान्मकरः कुम्भात्कन्याऽष्टमलग्नम् . तदाष्टमगेहदोषकृन्न भवेत् . कुत इत्यत आह . अन्योन्येति . प्रागुक्तपरस्परप्रीति वशे . इदञ्चोपलक्षणम् . मेषवृश्चिकयोस्तुलावृषयोरेकाधिपत्यात् . एवं सति सा बधूः परिणीता कन्या सुता युर्गृहसौख्यभागिनी स्यात् . उक्तञ्च %% . परिहारान्तरमप्याह गुरुः . %% इति . अथ लग्नेऽष्टमेशादियोगफलम् . %% मुश् चिश् . अष्टमभवननवांशोयदि विलग्ने स्यादथ वाष्टमभवनस्वामी विलग्ने स्यात्तदा शुभकरो न स्यात् . यदाह कश्यपः . %% इति . अथ व्ययभवनञ्जन्मलग्नजन्मराशिभ्यान्द्वादशम्भवनम् अथवा व्ययांशो व्ययस्वामी यदि लग्ने स्यात्तदा कलहकृत् स्यात् . उक्तञ्च कश्यपेन %% . नारदेनापि %% . अथ विषघटीदोषः . %% मुश् चिश् . %% तृतीयश्लोकेनान्वयः . एवं सर्वत्र व्याख्येयं के रोहिण्यां कृतेर्विंशतेः . अजभे पूर्बभाद्रपदायाम् अन्यानि पदानि स्पष्टानि . तदेवं षष्टिघटीरूपे नक्षत्रभोगे धुवकाश्चतस्रो विषनाडिकाः प्रोक्ताः न्यूनाधिकत्वे तु स्पष्टीकरणमुच्यते . अथो इति . विषनाडीनां ध्रुवाः खरामतः इत्येवमादायो नक्षत्रभोगेनेष्टेन निघ्नाः खतर्कैः षष्ट्या भाजितास्ततोविषनाडिका ध्रुवाः स्पष्टा भवेयुरित्यर्थः . अत्रोपपत्तिस्त्रैराशिकेन . यदि घटीषष्ट्यात्मकभभोगेनेमे ध्रुवका इमाश्चतस्रो विषनाडिकाश्च लभ्यन्ते . तदेष्टभभोगेन किमपि, ध्रुवाविषनाडिकाश्चेष्टभभोगेन गुण्याः षष्ट्या भाज्या फलितम् . यदाह कश्यपः %% . वसिष्ठः कुर्वन्त्युद्वाहितां कन्यां विधवां वत्सरत्रयात् . अन्यस्मिन् मङ्गले ताश्च निधनं वाथ निर्धनमिति . ताः विषनाडिकाः . अथ प्रसङ्गात् ग्रन्थान्तरोक्तास्तिथिवारविषनाडिकाः प्रोच्यन्तेऽस्माभिः दैवज्ञमश् . %% . ज्योतिः सागरे . %% . अस्य परिहारमाह दैवज्ञमश् गुरुः %% फलप्रदीपे %% पीश् धाश् . अथ मुहूर्तेशाः . %% मुश् चिश् . अत्र वाणचन्द्रा इत्युक्तेः मुहूर्तस्य पार्थक्येनात्रलक्षणं नोक्तम् . गिरिशो महादेवः भुजगः सर्पः मित्रः सूर्यविशेषः पित्र्यवस्वम्बुविश्वे प्रसिद्धाः अवृमोऽभिजित् ततो विधाता ब्रह्मा, इन्द्रः इन्द्रानलौ अत्र समुदितयोर्व्यासज्यवृत्तिदेवतात्वम् अत्र तुर्यमुहूर्तस्वामिनः पितर इत्यपेक्षितम् पित्र्यमिति नक्षत्रतदीशयोरभेदोपचारात् तस्य स्वामिनि वृत्तिः . निरृतीराक्षसः उदकनाथो वरुणः अर्यमा भगश्चेमौ सूर्यविशेषौ . इत्येतदीशा वाणचन्द्राः पञ्चदश वासरे मुहूत्तांः स्युः यदाह नारदः %% पीश् धाश् . %<शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ . विष्ण्वर्कत्वष्टृमरुतो मुसूर्ता निशि कीर्तिताः>% मुश् चिश् . प्रथममुहूर्तस्वामी शिवः ततोऽजपादात् पूर्वाभाद्रपदादष्टौ भेशानक्षत्रस्वामिनोमुहूर्तेशाः स्युः . यथा अजपादः अहिर्बुघ्न्यः पूषा अश्विनौ यमः अग्निर्ब्रह्मा सोम इत्यष्टौ भेशाः . ततोदशमेशोऽदितिः जीवको गुरुः . विष्ण्वर्कत्वष्टृमरुतः प्रसिद्धाः एतदीशा निशि मुहूर्ता प्रकीर्तिताः यदाह नारदः %<ईशाजपादहिर्बुध्न्यपूषाश्वियमवह्नयः . धातृचन्द्रादितीज्याख्यविष्ण्वर्कत्वष्टृवायवः>% इति . मुहूर्तलक्षणं कश्यपेनोक्तम् . %% इति . प्रयोजनमाह नारदः . %% यात्रेत्युपलक्षणं देवस्थापनाद्यपि कार्यम् . पीश् धाश् . एवं मुहूर्तेशे निरूपिते तद्दोषमाह . %% मुश् चिश् . रवेर्वारेऽर्यमा लक्षणया अर्यमस्वामिकचतुर्दशसंख्याकोमुह्र्तोनिषिद्धः . एवं सोमवारे ब्रह्मरक्षः द्वन्द्वैकवद्भावः . ब्रह्मरक्षःस्वामिकौ मुहूर्तौ निषिद्धौ एवं सर्वत्र व्याख्येयम् . ईशो महादेवः . यदाहनारदः . %% पीश् धाश् . अथ वेधदोषं विवक्षर्विहितनक्षत्रादिकमभिजिन्मानञ्चाह %% मुश् चिश् . मृगशिराहस्तमूलानुराधा मघारोहिण्युत्तराफाल्गुन्युत्तराषाढोत्तराभाद्रपदास्वातीनक्षत्रैः निर्वैधैः वेधाख्यदोषरहितैः विवाहः शुभः शुभफलप्रदः यदाह वसिष्ठः . %% . नारदोऽपि %% अर्कोहस्तः पीश् धाश् . वसिष्ठवाक्ये इष्टफलदैत्युक्ते अन्येषामपि ग्रहणमापद्विषये सूचितम् तेन %% पारस्करसूत्रे चित्राश्रवणाधनिष्ठाश्विनीनां ग्रहणं तच्च तस्य यजुर्वेदीयगृह्यसूत्रकरत्वेन तद्वेदिविषयमापद्विषयं वेति ज्योश् रघुश् अतएव भीमपराक्रमे अन्यान्यनक्षत्रेऽनिष्टमुक्तं यथा %% . अत्र चित्रादिवर्जनात् यजुर्वेदिनामप्यत्यन्तापद्येव ग्राह्यता . तिथिनिर्णयमाह रिक्तेति . रिक्तामाः प्रसिद्धाः आभिर्वर्जिततिथिषु शुभेऽह्नि शुभग्रहवासरेऽपि विवाहः शुभः . यदाह वसिष्ठः . %<शुक्लद्वितीयादित एव कृष्णे पक्षे दशम्यन्तगताः प्रशस्ताः . तास्वष्टमीस्कन्दगणेशदुर्गाचतुर्दशी चापि तिथिर्विवर्ज्या . वाराः प्रशस्ताः शुभखेचराणां सूर्याकिवारौ खलु मध्यमौ तु . त्याज्यः सदा भूमिसुतस्य वारः कामार्कतिथ्योरपि तौ प्रदोषाविति>% तौ सूर्यार्किवारौ त्रयोदशीद्वादश्योः प्रदोषौ प्रकृष्टदोषावित्यर्थः . गणेशश्चतुर्थी दुर्गा नवमी . अत्र यदि विचारितविवाहदिनमारभ्य चतुर्थीकर्मपर्यन्तं पित्र्याद्यावश्यकश्राद्धदिनममावास्या वा भवति तदा विवाहो न कार्यः . उक्तञ्च विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् . वैधव्यमाप्नोति तदाशु कन्या जीवेत् पतिश्चेदनपत्यता स्यादिति . अन्यच्च . विवाहमध्ये यदि तत्क्षयाहस्तत्रान्नमुख्याः पितरो न यान्ति . वृत्ते विवाहे परतस्तु कुर्यात् श्राद्धं स्वधाभिर्न तु दूषयेत् तमिति . पीश् धाश् . तेन कृष्णपक्षे द्वादश्यादिदिनचतुष्टये आपद्यपि विवाहो न कार्यः . रिक्ताया वर्ज्यत्वेऽपि शनिवारयुक्तायास्तस्याः ग्राह्यता इति गौडा अनार्षमूलत्वात्तच्चिन्त्यम् %% . गौडावदन्ति तन्मूलमपि मृग्यम् . अथाभिजित्प्रमाणम् . वैश्वेति पीश् धाश् अभिजिच्चब्दे 227 पृश् तद्विवृतिः . अथ पञ्चशलाकचक्ने विद्धनक्षत्राणि . %% मुश् चिश् . विरञ्चिः रोहिणी रोहिण्यभिजितोर्ग्रहैः क्रूराक्रूरैः कृतोवेधोऽन्योन्यं परस्परं भवेत् . रोहिणीस्थे ग्रहे अभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्धेत्यर्थः . एवं सर्वत्र उफा उत्तरफल्गुनी . तन्न्यासप्रकारमाह नारदः . %% . चक्रे तस्मिन्नेकरेखास्थितेन त द्विद्धर्क्षं खेचरेण प्रदिष्टम् . क्रूरैर्विद्धं सर्वधिष्ण्यं विवर्ज्यं सौम्यैर्विद्धं नाखिलं पाद एवेति . नन्वष्टाविंशतिर्नक्षत्राणि चक्रे तत्र द्वयोर्द्वयोः परस्परवेधे चतुर्दश युग्मानि वक्तव्यानि स्युः कथमष्टावेवामिहितानि उच्यते विवाहे ह्येकादशनक्षत्राणामेव प्राशस्त्याभिधानात् तद्वेधोपयोगीन्येतावन्त्येव युग्मानि सम्भवन्तीति तावतामेवाभिधानम् . अतएव दैवज्ञमश् %% इति तथैवोक्तम् . वाराहविवाहपटले प्रत्येकवेधफलानि %% इति . पण्डितो बुधः दीक्षाकरणं प्रव्रज्याम् चरणवेधमाह खेट इति . तत्र तस्मिन् नक्षत्रे विद्यमाने ग्रहे सति यदि चतुर्थपादेऽस्ति तदा विद्धनक्षत्रस्य प्रथमपादे वेधः . यदि तृतीयपादे तदा द्वियीयचरणस्य वेधः एवं यदि द्वितीयपादस्थः तदा तृतीयपादे वेधः यदि प्रथमपादे तदा चतुर्थपादस्य वेध इत्यर्थः . यदाह वसिष्ठः %% . एतद्यद्यपि शुभाशुभग्रहसाधारणं प्रतीयते तथा पि सौम्यग्रहपरन्द्रष्टव्यम् . यतोवसिष्ठेनैव खार्जूरदोषाभिधानावसरे %% इत्याशङ्क्य समाहितम् पादएव न शुभः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम् . क्रूरविद्ध भयुतं न शोभनं शोभनेषु गदितं न पादतः इति . नारदः . %% इति . कश्यपोऽपि . %% इति कृत्स्नभं सकलनक्षत्रम् . तस्मात्क्रूरग्रहविद्धे संपूर्णनक्षत्रत्यागः शुभविद्धे चरणत्याग इति सिद्धान्तः . तत्र विवाहे पञ्चशलाकावेध एव यदाह वसिष्ठः %% . श्रीपतिः %% इति पीश् धाश् . अत्र केचित् सप्तशलाकाचक्रवेधमाहुः . तत्र विद्धनक्षत्राणि यथा %<शाक्रेज्ये, शतभानिले, जलशिवे, पौष्णार्यमर्क्षे, वसुद्वीशे, वैश्वसुधांशुभे, हयभगे, सार्पानुराधे, तथा . हस्तोपान्तिमभे, विधातृबिधिभे, मूलादिती त्वाष्ट्रभाऽजाङ्घ्री, याम्यमघे, कृशानुहरिभे, विद्धे कुभृद्रेथके>% मुश् चिश् कुभृद्रेखके सप्तशलाके चक्रे शाक्रेज्येज्येष्ठापुष्यनक्षत्रे मिथः क्रूराधिष्ठितत्वेन विद्धे ज्ञेये . एवं जलशिवे पूर्बषाढार्द्रे विद्धेज्ञेये एवं सर्वत्र . वैश्वसुधांशुभे उत्तरषाढामृगशिरसी, हयभगे अश्विनीपूर्वफाल्गुन्यौ, उपान्तिमभं उत्तराभाद्रपदा, अत्र मूलवाक्यं स्वरोदयस्थं यज्ञोपवीतप्रकरणे भिहितम् . चक्रोद्धारो व्यवहारसमुच्चये %% दीपिका . %% . तथा च भोजः . %% . वैधव्यञ्च नक्षत्रसंख्यातुल्याब्दैर्बवति तदुक्तं वराहेण %% . अत्रापि तुल्यन्यायत्वात् क्रूरवेधे पूर्णं नक्षत्रन्त्याज्यम् शुभग्रहवेधे पादस्त्याज्यः इति ध्येयम् . पीश् धाश् . %% प्रागुक्तवचनात् %% स्वरोदयवाक्यांच्च अस्य कर्मकार्येषु वर्ज्यतया चतुर्दशयुग्मानामिहोक्तिः अत्रापवादः %<ऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च . भुक्त्वा चन्द्रेण मुक्तानि शुभार्हाणि प्रचक्षते>% . मुश् चिश् क्रूरग्रर्हैर्विद्धानि ऋक्षाणि तथा क्रूरैर्मुक्तानि त्यक्तानि . आदिशब्दात् क्रूरैराक्रान्तानि क्रूरैर्गन्तव्यानि च त्रिविधोत्पातैर्दूषितानि ज्ञेयानि तानि यदि चन्द्रेण भुक्त्वा मुक्तानि तदा शुभार्हाणि प्रचक्षते वदन्ति मुनय इति शेषः . यदाह वात्स्यः %% . वसिष्ठोऽपि %% . शार्ङ्गीये %% . अस्यापवादमाह केशवार्कः . %% . अयमवधिराक्रान्तनक्षत्र भिन्नविषयो वेदितव्यस्तत्र हि चाण्डालधृतहस्तस्नानवच्चन्द्रभोगस्यानिर्णेजकत्वात् . तदुक्तं शार्ङ्गीय यद्धिष्ण्यन्दोषसंयुक्तं स्यात्तथापीन्दुसंयुतम् . शुभकार्येषु तत्त्याज्यमन्यकर्मसु सिद्धिदम् . यथा हि चाण्डालधृतैकहस्तो मज्जन्नगाधेऽपि सरित्प्रवाहे . भवेन्न पूतः शशिमोगतोऽपि तथा न शुध्येदुडु पापयुक्तम् . स्पृष्ट्वा गते तु चाण्डाले शुद्धिराप्लवनाद्यथा . तथा भुक्त्वा गते क्रूरे चन्द्रभोगाद्विशोधनमिति . अतएवोक्तं वसिष्ठेन गन्तव्यधिष्ण्यङ्खलु भुक्तभं यत् क्रूरैर्महोत्पातविदूषितञ्च . चन्द्रोपभोगादमलन्तदानीं शुभेषु कार्येषु शुभप्रदं चेति . एतच्च सामान्यन्यायत्वात् क्रूरविद्धे भे चन्द्रभोगादपि शुद्धिर्नास्तीत्युक्तम् यत्तु नारदेनोक्तम् %% %% न्यायेन ग्रहणोत्पातभयोः षण्मासपर्यन्तं निषेधस्ततोऽपि यावद्रविणा भुक्त्वा न त्यक्तन्तावत्त्यजेत् तत्रापि चन्द्रग्रहण एव सूर्यग्रहणीयनक्षत्रस्य तु षण्मासानन्तरं सूर्यभोगासम्भव एव अतो न क्रूरमुक्तादी रविभोगापेक्षा उत्पातभस्य चन्द्रोपभोगोऽप्यावश्यको वसिष्ठवाक्यालोचनात् . अत्र क्रूरवेधे निखिलभं त्याज्य न चरण एव . तदुक्तं कश्यपेन %% अयञ्च क्रूराधिष्ठितत्वे दोषः क्रूर ग्रहचन्द्रयो रेकराशिस्थत्वे वेदितव्यः . यदा तु चन्द्रः प्रथमपादे क्रूरग्रहश्च तृतीयपादे एवं सति राशिभेदोऽपि जायते तदा क्रूरग्रहाधिष्ठितत्वदोषोनास्तीति ध्येयम् . उक्तञ्च ज्योतिर्निबन्धे . %% यथा मृगशिरसि प्रथमे पादे चन्द्रः तृतीये क्रूरग्रहः तत्र सत्यप्येकनक्षत्रत्वे राशिभेदोद्वयोरिति पीश् धाश् . अथ लत्तादोषः . %% मुश् चिश् . सप्त प्रसिद्धाः गावोनव जातयोद्वाविंशतिः शराः पञ्च एतैर्मितम्भम् स्वाक्रान्तनक्षत्रात् ज्ञराहुपूर्णेन्दुसिताः स्व पृष्ठे संलत्तयन्ते यथा बुधः सप्तनं, राहुर्नवमं, पूर्णेन्दुः पूर्णिमान्तचन्द्रोद्वाविंशम्, तच्च गतकृष्णपक्षे पञ्चमी षष्ठीसप्तमीनामन्यतमायां सम्भवति . शुक्रः पञ्चमं स्वपृष्ठे लत्तयतीत्यर्थः अर्कशनीज्यभौमाः क्रमेण पुरस्तादग्रे सूर्याष्टतर्काग्निमितं संलत्तयन्ते यथा सूर्यः स्वाक्रान्त नक्षत्राद्द्वादशं, शनिरष्टमम्, गुरुः षष्ठम्, भौमस्तृतीयभम् अग्रतोलत्तयतीत्यर्थः . यदाह नारदः पुरतः पृष्ठतोऽर्काद्या दिनर्क्षं लत्तितञ्च यत् . अर्काकृतिगुणाङ्गर्तुवाणाष्टनवसङ्ख्यभमिति, सूर्यः पुरतः, चन्द्रः पृष्ठतः एवं क्रमेण भौमादयोपि पुरतः पृष्ठतश्च लत्तयन्तीत्यर्थः . वराहोऽपि %% इति प्रत्येकं वेध फलमाह सएव . %% नन्वग्रलत्ता वा पृष्ठलत्ता वा वक्तव्या किमिति न द्वैरूप्यकथनम् . अत्र समावत्ते केशवार्कः %% . अत्र राहोः सदा वक्रिवान्नवमगणना क्रमेणैव ग्राह्या यथाश्विन्यां राहुः तदा अश्लेषां लत्तयति . सम्मुखलत्ता वादिमतेऽपि वक्रगामिना राहुणा सन्मुखमश्विनीरेवतीत्यादिगणनया विंशतिभम् अश्लेषैव नत्वन्यथाश्रयितव्यमिति साम्प्रदायिकाः पीश् धाश् . अथ पातदोषः . %% . मुश् चिश् . हर्षणेत्यादि षड्योगानां अन्ते यच्चन्द्रनक्षत्रं भवेत् तत्पातेन चण्डीशचण्डायुधाख्येन निपाति तं स्यात् यदाह त्रिविक्रमः %% . नारदेन प्रकारान्तरेणैतत्प्रकारसम्पादकः पातोऽभिहितः . %% . वसिष्ठेनापि %% यद्यप्यत्र हर्षणादीनामुपादानं नास्ति तथाप्यभिहिताश्लेषादिनक्षत्रसाहित्येन पाताभिधानात्तत्तुल्य सख्याकेष्वेव योगेषु पातसम्भवो जायते इति मत्वा हर्षणादीनामनुक्तिः . एवञ्च प्रागुक्तेषु दशसु विरुद्धयोगेषु लत्तापातयोः पृथक् कीर्तनम् . ज्योश् तश् रघुनन्दनेन %<ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः षष्ठ चाष्टयमर्कजस्तु सुरतोहन्ति स्फुटं लत्तया>% इत्यादि रत्नमालावाक्य मुक्त्वा लत्तापातोऽयमिति, यदुक्तं तच्चिन्त्यमूलम् तयोर्विभिन्नदोषत्वात् अन्यथा प्रागुक्तव्यवहारोच्चयवाक्येवर्ज्यदशसंख्यानुपपत्तेः तद्वाक्ये पातशब्दस्याश्रवणाच्च . अथ क्रान्तिसाम्यम् %% मुश् चिश् . पञ्चास्याजौ सिंहमेषौ अन्ये प्रसिद्धाः . एषु राशियुग्मेषु चन्द्रभान्वोः पाठक्रमेण व्युत्क्रमेण वा स्थितयोः क्रान्तिसाम्यं निरुक्तन्तन्मङ्गलेषु नो शुभं स्यात् . अत्र पञ्चास्याजावित्येवमादीनाङ्ग्रहणमुदाहरणदिक्प्रदर्शनार्थत्वात्सर्वथा सूर्याचन्द्रमसोः सायनयोर्योगः षड्राशिमितो द्वादशराशिमितो वा विवक्षितस्तदैव क्रान्तिसाम्यस्य सम्भवात् . अतः सम्मतिवाक्यस्यानवसरः नन्वेतावन्त एव षड्राशियोगा द्वादशराशियोगा वा सम्भवन्तीति चेन्न राश्यन्तावच्छेदस्थित्याधिकानामपि सम्भवात् प्रत्यंशकलाविकलान्तस्थितत्वेनानन्तभेदसम्भवाच्चातः प्रागुक्तं व्याख्यानं ज्यायः . क्रान्तिसाम्यस्य च महापात इति नाम . एतस्य निन्द्यतामाह वसिष्ठः %% . अशनिर्वज्रम् . नारदोऽपि %% इति अतएव पतननात्पातः सकलशुभकर्मणामित्यन्वर्थतापि . सा च स्पष्टा सोमसिद्धान्ते . %% इति . महापातशब्दस्य रूढिस्तु रवीन्दुक्रान्तिसाम्य एव नत्वन्येषां ग्रहाणां क्रान्ति साम्ये . यथा जलजशब्दस्य रूढिः कमले न तु भेकाद्रौ . क्रान्तिर्नाम ग्रहाणां दक्षिणोत्तरवृत्ते गमनम् . या च सूर्यस्य क्रान्तिः सा यदा चन्द्रक्रान्त्या तुल्या स्यात्स पातमध्यकालः . तत्रोत्सर्गतोरवीन्दुक्रान्त्योः समानत्वं भुजसाम्ये सति मवति . भुजोनाम %% लक्षणलक्षितः तत्साम्यं तु सूर्याचन्द्रमसोर्योगे षड्राशितुल्ये द्वादशराशितुल्ये वा सति भवति . अतएव ग्रन्थकृता तादृशायोगा एव पठिताः . %% इति भास्कराचार्योक्तिमङ्गीकृत्य सामान्यतः क्रातिसाम्यदिवसस्य शीघ्रोपस्थित्यर्थं भुजसाम्यप्रतिपादनम् . तदुक्तं वसिष्ठेन स्वसिद्धान्ते %% . तथा सूर्यसिद्धान्तेऽपि . %% इति . अतएवानन्तरोत्पन्नक्रान्तिसाम्ये महापातदोषो नास्त्येव . तदुक्तं गणेशदैवज्ञैः %% . अनेनैवाशयेन वसिष्ठेन स्वसंहितायामुक्तम् . %<शास्त्रात् समानीत महातिपातः सवैधृतोहन्ति वधूं वरं च . त्रिःसप्तवारानिव जामदग्न्यक्रोधोऽचिरात् क्षत्रकुलं समस्तमिति>% . शास्त्राद्गणितशास्त्रोक्तान्महापाताधिकारादित्यर्थः . तत्र हि योगादेव महापातस्यानित्यत्वात्तस्यैव दोषत्वं नान्यस्येत्यर्थादुक्तं भवति . किञ्चपञ्चाङ्गीयोऽपि योगः सूर्याचन्द्रमसीर्योगादेव साधितः स्पष्टाधिकारेऽतस्तस्मादेव महापातोऽपि साधयितुमुचित एव पीश् धाश् . अथ खार्जूरापरपर्यायैकार्गलदोषः %% मुश् चिश् . अन्त्योवैधृतिः . अन्ये प्रसिद्धाः . यस्मिन्दिने व्याघातादिके विरुद्धे दुष्टयोगे सति अर्कादर्कनक्षत्राच्छशी चन्द्रोऽभिजित्समेतोविषमे विषमसंख्याके ऋक्षे नक्षत्रे स्यात्तदा खार्जूरचक्रोत्पन्न एकार्गलाख्योदोषः स्यात् . यदा समे स्यात्तदा न दोषः इत्यर्थः . यदाह त्रिविक्रमः %% इति वसिष्ठेन तच्चक्रमभिहितम् . अन्त्यातिगण्डपरिघव्यतिपातपूर्वव्याघातगण्डवरशूलमहाशनीषु . चित्रानुराधपितृपन्नगदस्रभेषु साहित्यमूनशशिसूरिषु मूर्धभेषु . रेखामेकामूर्ध्वगां षट् च सप्त तिर्यक् कृत्वाप्यत्र खार्जूरचक्रे . तिर्यग्रेखा संस्थयोश्चन्द्रभान्चोर्दृक्सम्पातोदोष एकार्गलाख्यः . %% इति अत्र वसिष्ठवाक्ये' भिजित्साहित्यमास्त न वेति सन्देहः नारदस्त्वमिजिद्वर्जितं चक्रमाह %% . कश्यपेनापि एकार्गलोदृष्टिपातश्चाभिजिद्रहितानि वै इति . तत्र त्रिविक्रमकेशवार्कवाक्ययोः समूलत्वस्य शिष्टसम्मतत्वान्नारदादिवाक्यैः सह विकल्पः ततोऽनयोः पक्षयोर्यंथादेशाचाराद्व्यवस्थेति युक्तं प्रतीमः पीश् धाश् . खार्जूरवेधे ज्योश् तिश् %% %% इति यद्व्याख्यातं तच्चिन्त्यमुक्तवाक्यैःः व्याघातादिदुष्टयोगयुक्तदिवसे एव खार्जूरवेधप्रतिपादनात् तत्र लेख्यनक्षत्रादीनां च नारदेन विशेषाभिधानाच्च . अथोपग्रहदोषः स च उपग्रहशब्दे 1202 पृश् उक्तप्रायः विशेषार्थं पुनरुच्यते . %<शराष्टदिक्शक्रनगातिघृत्यस्तिथिर्घृतिश्च प्रकृतेश्च पञ्च . उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबाह्लिकानाम्>% . सूर्यभतः सूर्यक्रान्तनक्षत्रादब्जताराः चन्द्रनक्षत्राणि पञ्चाष्टदचतुर्दशसप्तैकोनविंशतिपञ्चदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतुर्विंशतिपञ्चविंशतिसंख्याकाश्चेत्स्युस्तदोपग्रहनामकादोषाः स्युः प्रकृतिरेकविंशतिः ततः पञ्च . यदाह नारदः %% . वराहः %% . अन्यत्रापि . %% . एवं सामान्यतो निषेधमभिधाय देशभेदेन परिहारमाह . शुभा इति . %% कश्यपोक्तेः पीश् धाश् . अत्रापवादः . %% मुश् चिश् . %% इत्यादिनोक्ता, तत्र खेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणोऽनिष्टः अस्यार्थः पाते उपग्रहे च रविर्यस्मिन् स्यात्तत्संख्यचरणस्तस्य नक्षत्रस्य वर्ज्योनान्यः लत्तायान्तु लत्ताकारिणोग्रहायच्चरणे स्युस्तत्संख्य एव पादी वर्ज्योनान्यः . उक्तं च मुहूर्तदीपिकायाम् %% इति उपग्रहचण्डायुधयोः सूर्यकृतोऽङ्घ्रिर्ग्राह्यस्तस्यैव सम्भवात् . अयञ्च परिहारस्तुल्यन्यायत्वात् खार्जूरकेऽपि द्रष्टव्यः . सूर्यो यस्मिन् पादे भवेत्तत्समसंख्यश्चरण एकरेखावस्थितचन्द्रनक्षत्रस्य वर्ज्य इत्यर्थः %% नारदोक्तेः ज्योतिर्निबन्धे गर्गः %% . तत्रापि %% नारदोक्तेः कालभेद एव वर्ज्यः %% पीश् धाश् . अथ वारदोषः . स च अर्धयामकुलिकयमघण्टभेदात् त्रिविधः . ते च कश्यपेनोक्ताः यथा %<शैलाक्षश्रुतयः सूर्ये चन्द्रे षड्वेदपर्वताः . भौमे वाणाग्निनेत्राणि सौम्ये वेदाक्षिवायवः . गुरुवारेऽग्निचन्द्रेभाः शुक्रे नेत्राद्रिवह्नयः . शनौ चन्द्रेभतर्काःस्युः कुलिकोयमघण्टकः . अर्धपहरसंज्ञश्च मङ्गलेषु विवर्जयेत् . वारदोषेण दुष्टन्तल्लग्नं सर्वगुणान्वितम् . त्यजेद्यथा पुरोडाशं वायसोपहतन्तयेति>% . फलमाह वसिष्ठः %% पीश् धाश् . दिवसाष्टमभागात्मकाश्चैते . तत्र अर्धयामशब्दे 376 पृश् अर्धयामविशेष उक्तः . मुहूर्तात्मककुलिकस्तु कुलिकशब्दे वक्ष्यते तत्र कुलिकमुहूर्तमुपक्रम्य श्रीपतिना %% उक्तम् . अथ जामित्रदोषः . %% मुश् चिश् . विवाहलग्नाच्चन्द्राद्वा सप्तमं भवनं गृहं जामित्रं तत्र गते खेटेपरिणयनं न स्यात् . उक्तञ्च %% . तत्स्वरूपमाह महेश्वरः %% इति . वसिष्ठः लग्नप्रकरणे सर्वे जामित्रसंस्थाविदधति मरणम् इत्याहस्म . लल्लः %% . भुजबलः %% . अस्यापवादमाह . किंवाशब्दोविकल्पे पूर्वग्रहाधिष्ठितराशेः मप्तमराशिस्थितत्रिंशद्भागात्मके लग्नेऽपि चन्द्रोनिषिद्ध इत्युक्तमिदानीन्तदधिष्ठितराशिनवांशमारभ्य वाणाशुगाः पञ्च पञ्चाशत् तन्मितनवांशगे लग्नेचन्द्रे सति जामित्रं स्यात् . यथा मेषराशौ पञ्चमनवांशे भौमोऽस्ति तस्मात् तुलायां पञ्चमनवांशस्थं लग्नं तत्र चन्द्रो वा निषिद्धोऽन्येऽष्टौ नवांशाः शुभाः . एवंविधं सूश्मं जामित्रमिदमशुभकरं स्यात् . यदाह महेश्वरः %% इति . केशवार्कस्तु चन्द्रनवांशाःदेवाह . %% अपवादान्तरमाह राजमार्तण्डः %% इति . व्यवहारसमुच्चयेऽपि . %% . कालखण्डे वात्स्यायनः %% pãø dhàø . %% muø ciø . %% pãø dhàø . प्रसङ्गादन्यान्यदोषस्य देशान्तरविषयत्वमाह %% मुश् चिश् . कुरवोवाह्लीकाश्च पश्चिमदेशास्तेषूपग्रहदोषाक्रान्तम्भं त्यजेन्न तदरिक्तसर्वदेशेषु तेषु शुभमेवेत्यर्थः . कलिङ्गोवङ्गश्च प्राग्देशौ बहुवचनान्मगधाङ्गादयोऽपि . तेषु चण्डीशचण्डायुधापरपर्यायं पातं त्यजेत् . न तु क्रान्तिसाग्यरूपं पातं तस्य महापातत्वव्यवहारात् . सौराष्ट्रः शाल्वदेशः पश्चिमदेशविशेषः बहुवचनाद्ग्रामबाहुल्यं तेषु लत्तितं लत्तासंजातास्य तद्भं परित्यजेत् . विद्धं क्रूरेण शुभेन वा पञ्चशलाकादिचक्रद्वारा भिन्नम्भं भूतलवर्तिसर्वदेशेषु त्यजेत् . किल निश्चयेन नत्वस्य देशभेदेन परिहारः एतदपि वाक्यं सम्मत्यन्तरं नार्हति . विवाहपटलेऽपि %% . वराहः . %% . दशयोगो भवेद्गौडे जामित्रस्य च यामुने . वेधदोषश्च शेषेषु इत्यादि वाक्यानां यथादेशाचारात् व्यवस्था पीश् धाश् . अथ दशयोगः %<शशाङ्गसूर्यर्क्षयुतेर्भशेषे खं भूयुगाङ्गानि दशेशतिथ्यः नागेत्पवोऽङ्केन्दुमिता नखाश्चेद् भवन्ति चैते दशयोगसंज्ञाः>% मुश् चिश् . चेद्यदि चन्द्रसूर्यनक्षत्रयोर्युतेर्योगाद्भैः सप्तविंशत्याभक्ताद्यच्छेषस्तस्मिन शून्यैकचतुःषड्दशैकादशपञ्चदशाष्टादशैकोनविंशतिविंशतिसंख्याके सति एते अङ्काः दशयोगसंज्ञा भवन्ति नान्ये इत्यर्थः . शिष्टामां दशानामङ्कानामभिहितत्वाद्दशयोग इत्यन्वर्थसंज्ञा तदुक्तं दीपिकायाम् %% . लल्लोऽपि %% इति पीश् धाश् तत्फलम् %% मुश् चिश् . शून्यशेषे वातदोषः स्यात् एकशेषेऽभ्रान्मेघात्, चतुर्ष्ववशिष्टेष्वग्नेः, षट्सु महीपाद्राज्ञः, दशसु चौरात्, एकादशसु मरणं द्वयोरन्यतरस्य वा, पञ्चदशसु रुक् अष्टादशसु वज्रम् एकोनविंशतिशेषे वादः कलहः, विंशतिशेषे क्षतिः द्रव्यनाशः स्यात् . यदाह लल्लः %% . विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा . कर्णवेधे च चूडायां दशयोगं विवर्जयेदिति . अथापवाद उच्यते . योगाङ्क इति . योगाङ्के समे युग्मसंख्याके सति दलिते सत्यर्धीकृते मनुभिश्च चतु र्दशभिर्युते योगाङ्के तदा दास्रादश्विनीतोभं नक्षत्रं स्यात् . यथा समाङ्के अङ्कयोगः दशाङ्कः 10 अर्धितः 5मनुयुतः 19मूलनक्षत्रं जातम् . अथ योगाङ्के अयुग्मसंख्याके सति सैके एकयुक्तं ततोऽर्धिते अश्विनीतोभं स्यात् . यथा विषमाङ्को योगःपञ्चदश सैकः 16 अर्धितः 8 पुष्यनक्षत्रं जातम् . तच्चक्रं यथा अथ मनुभिः सम्मिताश्चतुर्दश रेखास्तिर्यक् क्रमात् संलिखेत् . अनेन पकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्नक्षत्रवृन्दमस्मिंश्चके लेख्यं तत्र स्वाक्रान्तनक्षत्रे स्थाप्याः . दिननक्षत्रे च चन्द्र एवं सति यदि ग्रहचन्द्रावेकरेखास्थौ स्यातां तयोस्तादृशयोः परस्परावलोकनरूपोवेधोन शुभदः . उक्तञ्च ज्योतिःसागरे %% दशयोगापवादान्तरमाह भरद्वाजः . %% . व्यासोऽपि %<शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च . दशयोगसमायुक्तमपि लग्नं शुभावहमिति>% पीश् धाश् . अपवादान्तरं ज्योश् तश् . %<आद्यपादस्थिते सूर्ये तुरीयांशः प्रदुष्यति . द्वितीयस्थे तृतीयस्थो विपरीतमतोऽग्यथा>% . विपरीतं चतुर्थस्थे आद्यः तृतीयस्थे द्वितीयो दुष्यति नात्यस्थे नान्यपादो दुष्यतीत्यर्थः . अथ वाणदोषः %% मुश् चिश् . शुक्लपक्षप्रतिपदमारभ्य गततिथ्योऽङ्कैर्नवभिस्तष्टाः शेषे नागसंख्येऽष्टसंख्ये रोगाख्योवाणः . एवं द्विसंख्ये शेषे वह्न्याख्यः चतुःसंख्ये शेषे राजा . तर्काः षट् तत्संख्ये शेषे चौराख्यः एकसंख्ये शेषे मृत्युसंज्ञोवाणः . अयं च दाक्षिणात्येषु महाराष्ट्रदेशीयेषु प्रसिद्धः तेन देशाचारात् व्यवस्थया बाणस्य त्यागः . न तु प्राच्योदीच्यपाश्चात्त्यानाम् . तउक्तं सप्तर्षिमते विवाहपटले . %% पीश् धाश् अथ प्राच्याख्यवाणापवादौ %% मुश् चिश् . रसगुणशशिनागाब्धिभिराढ्याचासौ संक्रान्तियातांशक मितिश्चेति स्पष्टनिरयनांशसूर्यसंक्रान्तिभुक्तांशानाम्मितिः संख्या पञ्चधा स्थाप्या कलादिकमुपेक्ष्यम् . सा क्रमेण पटत्र्येकाष्टचतुर्भिराढ्या संयोज्याङ्कैर्नवभिस्तष्टा सती यदा पञ्चशेषा यस्मिन् स्थले पञ्चावशिष्यन्ते तत्र क्रमेणरुगादिवाणीज्ञेयः . यथा आदौ पञ्चशेषेरोगवाणः द्वितीये पञ्चशेषेऽग्निवाणः तृतीये पञ्चशेषे राजवाणः चतुर्थे पञ्चशेषे चौरवाणः पञ्चमे पञ्चशेषे मृत्युवाणः तस्मात्तस्माद्भयं भवतीत्यर्थः . यदाह कश्यपः संक्रान्तियातांशकनन्दशेषस्तर्काग्निरूपाष्टयुगैः समेतः . तष्टोग्रहै रोगहुताशभूपस्तेनामृतिश्चेति च पञ्च वाणाः . इति पञ्चेति पृथक् पृथक् पदं शिष्यन्ते तदा वाणाः स्युरित्यर्थः . तत्र वाणीद्विविधः एकः काष्ठशल्योऽपरोलोहशल्यः तत्राभिहितो वाणः काष्ठशल्य उच्यते . अस्य नाम प्राच्याख्यो वाण इत्याहुः . तेन तादृशे वाणे लग्ने तथा पीडा न भवेत्तदर्थं तदपवादभूतो लोहशल्यसहितो वाण उच्यते न वेति . यानि प्रागागतानि शेषाणि तेषामैक्ये नवहृते पश्चाच्छरशेषे सति सशल्यः लोहसहितोवाणः स्यात् . पञ्चव्यतिरिक्ते शेषे शल्यसहितो दुष्टवाणः . अयं तुल्यन्यायत्वात् प्राक् पद्योक्तेऽपि बाणे सशल्यो वाणोज्ञेयः ज्योतिश्चिन्तामणावन्यथा vàõã'bhihitaþ . %% पीश् धाश् . अथ समयादिभेदेन वाणापवादः %% मुश् चिश् . रात्रौ चोररुजौ वाणौ त्याज्यौ, दिवा दिवसेऽग्निनृपती वह्निराजवाणौ त्याज्यौ सन्ध्ययोः प्रातःसायंसन्ध्ययोः सदा मृत्युर्वाणस्त्याज्यः . ज्योतिःप्रकाशे %% . अथ शनौ शनिवारे नृपवाणः, विदि बुधवारे मृतिवाणः, भौमेऽग्निचौरबाणौ रवौ रोगवाणः त्याज्यः . उक्तञ्च दैवज्ञमश् %% . एतेषु शुभकर्मसु एते वाणा वर्ज्याः यथा व्रते यज्ञोपवीते रुक्, गेहं गृहं तस्य गोप आच्छादनं तत्रानलोऽग्निः, नृपसेवायां क्ष्मापालोराजा, याने यात्रायां चौरः पाणिग्रहे मृतिर्वाणो वर्ज्य इत्यर्थः . तदुक्तं ज्योतिःप्रकाशे %% . केचिदेवं पाठमाहुः . व्रते विवर्जद्रोगं गृहगोपेऽग्निपञ्चकम् . यात्रायां राजचौरख्यौ विवाहे मृतिपञ्चकमिति पीश् धाश् . अथ लग्नसप्तमयोः शुद्धाबुपयोगिग्रहदृष्टिभेदः %% मुश् चिश् . खेटाग्रहायन्मिन् स्थाने तिष्ठन्ति तस्मात् कथ्यमानानि स्थानानि चरणाभिवृद्ध्या पादवृद्ध्या पश्यन्ति तद्यथा त्र्याशं तृतीयं दशमञ्चैकचरणदृष्ट्या पश्यन्ति त्रिकोणं नवपञ्चमं द्विचरणदृष्ट्या पश्यन्ति . चतुरस्रं चतुर्थम् अष्टमं च त्रिचरणदृष्ट्या पश्यन्ति . अस्तं सप्तमस्थानं चतुश्चरणदृष्ट्या पश्यन्ति . अनेन तत्तद्ग्रहोद्भवशुभफलं चरणाभिवृद्ध्यैव मवतीत्यपि सूचितम् . तदुक्तं वराहेण %% . मन्द इति . मन्दः शनैश्चरः स्वस्थानात् त्र्याशं संपूर्णदृक् चतुश्चरणदृष्टिः . एवं गुरुस्त्रिकोणं, भूमिसुतः चतुरस्रं, परे चन्द्रबुधसूर्यशुक्राः क्रमेण सप्तमे संपूर्णदृश इत्यर्थः यदाह गार्गिः . %% इति . वराहोऽपि %% पीश् धाश् . अत्रापि शब्दात् सप्तमस्थानेऽपि पूर्णदृष्टिः एवं शनिकुजयोः . अतएव मुश् चिश् परे चेत्युक्तम् तत्प्रमाणञ्च ग्रहदृष्टिशब्दे वक्ष्यते . अथ लग्ननिरूणम् . दीपिका कन्यातुलाभृन्मिथुनेषु साध्वी शेषेष्वसाध्वी धनवर्जिता च . निन्द्येऽपि लग्ने द्विपदांश इष्टः कन्यादिलग्नेष्वपि नान्यभागः . कन्यादिलग्नेष्वपि द्विपदांशएव इष्टोनान्य इत्यर्थः . वक्ष्यमाणवचने चरे चराशवर्जनात् चरलग्नेऽपि तुलातिरिक्तद्विपदांशस्य ग्राह्यता %% विवाहपटले धनुरुत्तरार्धनिषेधात् पूर्वार्धस्य ग्राह्यतैव . मासभेदे लग्नभेदानां शून्यत्वात् तत्तन्मासे शून्यलग्ने विवाहो नेष्टः यदाह व्यवश् चश् %% पङ्ग्वादिलग्नानि यानि वक्ष्यन्ते तान्यपि तत्रत्काले वर्ज्यानि . अथ लग्नसप्तमशुद्धी %% मुश् चिश् . यदा लग्नांशेशोलग्नांशस्तस्येशः स्वामी लवं नवांशं पश्यति . अथ वाऽयं नवांशेन सहयुतो वा भवेत्तदा वोढुर्वरस्यानल्पं बहुशुभफलं रचयति . यथा मेषलग्ने मिथुनांशस्तदीशो बुधः तुलायां मिथुनं पश्यति तत्र तिष्ठति वा अयमुदयशुद्धेः प्रथमः कल्पः . तदलाभे तु लग्नांशेशस्तनुं लग्नं पश्यति लग्नेन सह युतो वा भवेत्तदापि वोढुः शुभफलमनल्पं स्यात् यथा मेषलग्न एव मिथुननवांशस्वामी बुधोमकरे स्वनवांशं न पश्यति किन्तु लग्नं पश्यति अथवा मेष एव तिष्ठति . अयं लग्नशुद्धेः द्वितीयः प्रकारः . लवेति . लवद्यूनस्वामी लवान्नवांशात् द्यूनं सप्तमनवांशस्त्रत्स्वामी लवमदनभं लवान्मदनभं सप्तमनवांशं पश्यति तेन सह युतो वा भवेत् तदा बध्वा अनल्पं शुभं रचयति . यथा मिथुननवांशात् सप्तमोधनुरंशस्तदधीशोगुरुर्मेषु धनुः पश्यति तत्र तिष्ठति वा अयमस्तशुद्धेः प्रथमः प्रकारः . तदलाभे तु लवद्यूनस्वामी लग्नमदनं सप्तमभवनं पश्यति सप्तमभवनेन सहयुतो वा भवेत्तदा बध्वाः शुभं यथा मेषलग्ने गुरुः कर्के सप्तमतुलागतं स्वनवांशं धनूरूपं न पश्यति किन्तु सप्तमभवनं तुलां पश्यति अथवा तुलायामेवास्ति . अथमस्तशुद्धेर्द्वितीयः प्रकारः . इतरथेति इतरथा यदा लग्नांशेशोलवन्तनुं वा न पश्यति तत्र युतो वा न स्यात्तदा वरस्याशुभं मृत्युः स्यात् . यदा त्वस्तांशेशोऽस्तांशमस्तभवनं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युरित्यर्थः . यदाह कश्यपः %% तदाऽशुभमित्यनुषङ्गः . वसिष्ठः इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तनुसंयुते च . अस्तांशके ऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्येति . तुल्यन्यायत्वाल्लग्नेऽप्यस्तलग्नेऽपि उदयलवांशास्तांशस्वामिनोर्दृष्ट्यभावेऽप्येतदेव फलं ध्येयम् . %% मुश् चिश् . नवांशस्वामी नवांशं प्रपश्येल्लग्नस्वामी लग्नं प्रपश्येत्तदा वरस्य शुभं स्यात् . अथ वा मिथः परस्परं लवस्वामी लग्नं लग्नेशोलवकं प्रपश्येत् तदाऽपि वरस्य शुभम् एवं लवद्यूनपोनवांशात्सप्तमनवांशस्वामी अंशं द्यूनमंशं सप्तमराशिमीक्षते लग्नपः लग्नस्वामी अस्तं लग्नात्सप्तमभवनमीक्षते तदा कन्यायाः शुभं स्यात् . वा अथवा मिथः सप्तमाधीशोलग्नसप्तमं वीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापि कन्यायाः शुभं स्यात् . अत्रान्यथात्वे दम्पत्योरशुभमित्यर्थः . यदाह नारदः %% . वसिष्ठोऽपि %% इति . परस्परवीक्षणेऽप्येतदेव फलं ध्येयं नारदवाक्यस्वरसात् पीश् धाश् . %% मुश् चिश् . अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावेऽपि तृतीयप्रकार उच्यते . लवपतीति शुभमित्रं शुभञ्च तन्मित्रं चेति कर्म धारयः . लवपतेर्लग्ननवांशेशस्य शुभग्रहः सोमबुधगुरुशुक्राणामन्यमश्चेन्मित्रंस्यात्स चेदंशं स्वनवांशन्तनुं लग्नं वा वीक्षते तदा परिणयनकरस्य वरस्य शास्त्रदृष्टं वसिष्ठोक्तपुत्रपौत्रादिप्राप्तिरूपं शुभं फलं स्यात् अथ वा एवं मदनलवस्यास्तांशेशस्य मित्रं सौम्यं चेत् स्यात्तच्चांशात् द्यूनं सप्तमनवांशं चेद्वीक्षते वा अथ वा तनुमदनगृहं लग्नात्सप्तमभवनज्ञेद्वीक्षते तदा बध्वाः शास्त्रदृष्टं शर्म स्यात् . यद्युभयत्रापि नवांशस्वामिनो मित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितार्थः . यदाह वराहः %<शुद्धस्त्विह स्यान्न यदोदयांशोलग्ने नवांस्तांशमुपैति शुद्धिम् . तदा सुहृत्सौम्यनिरीक्षितोयः शुभाय स स्यात्प्रपदन्ति सन्तः>% इति . कश्यपः %% . वसिष्ठः %% . केचित्तु विवाहादौ वज्रयोगं निषिद्धमाहुस्तल्लक्षणम् . %% पीश् धाश् अथ सूर्य संक्रातिदोषः %% मुश् चिश् . विषुवन्तुलामेषसंक्रान्ती अयनं कर्कमकरसंक्रान्ती एवञ्चतसृषु विषुवायनाख्यासु संक्रान्तिषु परपूर्बमध्यमान् दिवसान्बुधः शुभक्रियाविधौ विवाहयज्ञोपवीतादि शुभकार्येषु त्यजेत् . इतरास्वष्टसंक्रान्तिषु संक्रमकालात्परतोऽग्वेऽपि पूर्बं प्रागपि षोडश घटिकाः मिलित्वा द्वात्रिंशद्घटिकास्त्यजेत्! यदाह वसिष्ठः %% उद्वाहादिग्रहणात्स्नानादावनिषेधः . तद्वाक्यानि संक्रान्तिप्रकरणेऽस्माभिरुक्तानि . किन्तद्दिनत्रयं त्याज्यं किं संक्रान्तिकालात् प्राग्दिनत्रयमुत तदनन्तरमुत मध्यमं वेति पक्षत्रयसम्भवे निर्णयमाहगुरुः . %% . अयञ्च निषेधः सायनसंक्रान्तिष्वपि ध्येयः . यदाह वसिष्ठः %% . शौनकः %% पीश् धाश् . अथ पङ्ग्वन्धादिलग्नदोषः %% मुश् चिश् . घस्रे दिवसे तुलावृश्चिकौ बधिरौ स्मृतौ, मृगाश्वौ मकरधनुषी रात्रौ न तु दिवसे, सिंहाजवृषा दिवान्धा दिवसे बधिरौ न तु रात्रौ . कन्या नृयुक्कर्कटा निशान्धारात्र्यन्धा न तु दिवान्धाः . घटः कुम्भोदिने पङ्गुसंज्ञो नतु रात्रौ . अन्त्योमीनो निशि पङ्गु संज्ञोन तु दिने . यदाह वसिष्टः %% . कुम्भोदिवा पङ्गुर्मीनो रात्रौ पङ्गुः, अनेन यस्मिन्काले लग्नस्य योऽन्धपड्ग्वादिदोषः उक्तस्तस्मिन्नेव काले तल्लग्नन्दोषावहं न कालान्तरे पीश् धाश् . तत्फलम् . %% मुश् चिश् . वसिष्ठः %% . व्यासः मासशून्याह्वयास्तारा राशयो बधिरादयः . गौडमालवयोस्त्याज्यास्त्वम्यदेशे न गर्हिता इति पीश् धाश् . अथ नवांशशुद्धिः . %% मुश् चिश् . कार्मुकं धनुस्तौलिकं तुला नृपुग्मं मिथुनम् एषामंशे नवांशे झषगे मीनगते वाशब्दश्चेकीयमसूचनार्थः धनुरादिनवांशाः सर्वमुनिसम्मता इत्यर्थः तेष्वंशेष यर्हि यदा उपयामो विवाहो भवेत्तर्हि कन्या विवाहोत्तरं सती पतिव्रता खलु यदाह विसष्ठः %% . पशुशीलयुक्ता पशुचारपरा गदोरोगः एते एव च नवांशाः सकलमुनिभिरुक्ताः %% नारदोक्तेः शौनकस्तु मीनांशकमपि शुभमाह %% इति . तत्र निबेधस्य तुल्यबलत्वात्षोडशीग्रहाणाग्रहणवद्विकल्प इत्याहुः तन्न एकबाधेनोपपत्तावनेकबाधोनन्याय्य इति वहुमुनिवचनप्रामाण्यात् मीनांशत्याग एवोचितेनि त्वेकमुनिवचनानुरोधात्पाक्षिकोविकल्पविधिस्तस्याष्टदोषग्रस्तत्वात् . का तर्हि शौनकवाक्यस्य गतिरिति चेत् गुणवद्वरोपलब्धौ लग्रान्तरासम्भवे मीनांशको निषि द्धोऽपिप्रशस्त इत्येवं विषया गतिर्युक्ता पीश् धाश् . %% मुश् चिश् . विहितनवांशेष्वपि यथा मेषलग्ने धनुर्नवांशोऽन्तिम इत्येवं विधिविषये लग्नान्तिमनवांशे काचन कन्या न परिणेया न विवाह्या . परन्तु वर्गोत्तमं नवांशं हित्वा तत्र विवाह उचित एव . यथा मिथुनलग्ने मिथुनांशोऽन्तिमोऽपि वर्गोत्तमः . यदाह कश्यपः %% इति . वसिष्ठोऽपि %% इति . अन्यच्च नो चरलग्ने इति . तौलिमृगस्थे तुलामकरस्थे शशभृति चन्द्रे सति चरलग्ने विहितचरलवयोगे नो कुर्यात् . यथा मेषलग्ने तुलांशे उक्तञ्च केशवार्केण %% . अनवो जीर्णोभर्ता तस्य त्यजने त्यागे उन्मुखी परपुरुषरता स्यादित्यर्थः पीश् धाश् . अथ लग्नादिस्थ ग्रहदोषः %% मुश् चिश् . व्यये द्वादशस्थाने स्थितः शनिः न शस्तः %% इति शौनकोक्तेः . अत्र रविसुते इत्यनुवर्तते . खे दशमेऽवनिजो मङ्गलो न शस्तः . %<शाकिनी व्योम्नि वक्रे>% इति केशवार्कोक्तेः . तृतीयो भृगुः शुक्रः न शस्तः %% इति शौनजोक्तेः . तनौ लग्ने चन्द्रः खलाः पापग्रहाश्च न शस्ताः . %% शौनकीक्तेः . लग्नेट् लग्नस्वामी, कविः शुक्रः ग्लओश्चन्द्रश्च रिपौ षष्ठस्ताने न शस्तः . %% ज्योतिर्निबन्धोक्तेः . %% नारदोक्तेः . %% इति शौनकोक्तेः . ग्लौश्चन्द्रः लग्नेट्ट् शुभाश्चन्द्रबुधगुरुशुक्राः आरोभौमश्चैते मृतावष्टमस्ताने न शस्ताः %% मासत्रयेण कन्या निधनस्थे याति पञ्चत्वम् . बुधैत्यनुवर्तते . %% शोनकोक्तेः . नारदः %% . अत्र सम्मतिः प्रागुक्ता . लग्नेट् च पुनः सर्वे सूर्यादयोग्रहा मदे सप्तमस्याने न शसाः निषिद्धाः . %% वसिष्ठोक्तेः . कश्यपोऽपि %% इति अर्थादन्येषु स्थानेषु ग्रहाः समीचीनास्तत्र केषुचित् स्थानेषु शुभा एव केषुचिन्मध्यमा एवेत्येतदपि वक्ष्यति . अतोऽमुमर्थमतिसंक्षिप्य त्रिवि कमेण निषिद्धस्थानान्येवोक्तानि . %% . (मन्दादब्धयः चत्वारो मन्दरवि चन्द्रकुजा इत्यर्थः) . अब्जगुर्वोः समत्वं शौनकमतेन तादृशविरुद्धफलाभावात् . यदाह %% . %<शीलचरित्रोपेताङ्करोति पत्युः कलत्रगे द्वेष्यामिति>% . गुरुरित्यनुवर्तते अत्र वचनद्वयप्रामाण्याद्विकल्पः . यत्त्वत्रिणोक्तं %% तच्चन्द्रजामित्रविषयम् . तथा च भुजबलः %% इति . अतएव दीपिका %% इतिपीश् dhà0 अथ लग्नतःस्थानविशेषे ग्रहभेदानां शस्तता %% मुश् चिश् . तृतीयैकादशाष्टमषष्ठस्थानेषु रविकेतुतमोऽर्कपुत्राः शस्ताः शुभफलदातारः . यदाह शौनकः %% (रवेः) धनदान्यपुत्रयुक्तां पञ्चमसंवत्सरात्तृतीयस्थः . षष्ठः षड्भिर्मासैरसपत्नीं कन्यकां कुरुते . निधनगतार्किः कुर्यादामरणादामयवियुक्ताम् . आयगतार्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासादिति (शनेः) अत्र राहुकेत्वोश्च फलं शनिवदेवेति %% इति वसिष्ठोक्तेः त्र्यायारिगः तृतीयैकादशषष्ठस्थानस्थितः क्षितिसुतो भौमः शस्तः . %% इति शौनकीक्तेः . अब्जश्चन्द्रोद्विगुणायगोद्वितीयतृतीयैकादशस्थः शस्तः . %% इति शौनकोक्तेः . ज्ञगुरू बुधवृहस्पती सप्तमद्वादशाष्टमातिरिक्तस्थानस्थितौ शस्तौ . उक्तस्थानानाम् अशुभत्वादन्येषां शुभदातृत्वात् . यदाह वसिष्ठः . %% इति . %% इति अयं शुभदैवं अयः शुभावहो विधिहित्यमरः . क्लीबत्वं त्वार्षम् केचिद्बहुविधभयमिति पठन्ति तन्मकारे भवकारभ्रान्तेः %% इति षष्ठस्थानस्थितगुरोः शौनकेनापि सम्यक्फलाभिधानात् . सित इति अष्टमतृतीयसप्तषड्द्वादशस्थानानि परिहृत्य त्यक्त्वात्येषु स्थानेषु सितः शुक्रः शस्तः . तदुक्त वसिष्ठेन %% इति द्युम्नं द्रविणम् . अवसुत्वं दरिद्र्यता . अस्वं दारिद्र्यम् . वसिष्ठः मृत्युर्नैस्वं बहुविधधनं भ्रातृहानिः प्रजानां व्याधिः सौख्यं बहुविधमतोभर्तृहानिश्चिरायुः . श्रेयोहानिर्भवति हृदयव्याधिरर्थागमश्च भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे . (रवेः) नाशः सम्पद्बहुविधयशोबन्धुवृद्धिः प्रजाप्तिः शस्त्रान्म्रत्युर्भवति न चिराद्दीर्घसापत्न्यबाधा . प्रव्रज्यात्वं दुहितृजननं वर्धनं भोगमाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसंस्थे (इन्दोः) . अत्र चतुर्थचन्द्रस्य प्रजाप्तिः फलमभिहितम् श्रीपतिनापि सुखे तु कथितो बन्धुक्षयः कैश्चनेत्येकीयमतमनुसृत्योक्तमिति ग्रन्थकृता चतुर्थस्थानस्य मध्यमत्वमङ्गीकृतम् . %% शौनकः . विरुद्धार्थयोः का गतिति चेत् . बालचन्द्रविषयमशुभफलम् तद्भिन्नचन्द्रविषयं शुभफलम् . उक्तञ्च केशवार्केण %% वसिष्ठः %% (कुजस्य) . स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिः सुश्रीर्मृतिरथ सुखं गर्भपातप्रवृत्तिः द्यूतासक्तिर्भवति रविजे वैभवं वक्त्ररोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे पीश् धाश् बुधादीनामनुपदमुक्तम् . अथ लग्नादिभञ्जककर्तर्यादिदोषापवादः %% मु चिश् . तत्र कर्तरीयोगलक्षणं लग्नात् पापावित्यादिनोक्तं यौ क्रूरौ ग्रहौ कर्तरिकारकौ रिपुगृहे शत्रुगेहे स्थितौ नीचेऽस्तगौ स्वनीचराशिस्थितौ अस्तं गतौ वा तदा कर्तरीनैव स्यात् यदाहुः कश्यपनारदवसिष्ठाः %% इति इदं विशेषणं शत्रुगृहस्थत्वादिकं समुच्चितं व्यस्तं समस्तं वा ध्येयम, अपवादान्तरमुक्तं दैवज्ञमश् गर्गेण . %% . %% . अथ षष्ठशुक्रापवाद उच्यते . सिते ÷ukr'rigçhage नीचगृहगे वा सति तत्षष्ठदोषो भृगुषट्कदोषोऽपि न स्यात् यदाह कश्यशः %% अथाष्टममौमदोषापवाद उच्यते . भौमेऽस्ते अस्तं गते रिपुनीचगे शत्रुगृहे वा स्वनीचगृहगे वा सत्यष्टमो भौमो न दोषकृत् स्यात् . उक्तं च कश्यपेन %% इति . अथ षडष्टद्वादशस्थान चन्द्रापवाद उच्यते . शशिनि चन्द्रे नीचनवांशके वा सति रिप्फाष्टारिदोषोऽपि द्वादशाष्टमशत्रुस्थानस्थित चन्द्रदोषोऽपि न स्यात् . %% कश्यपोक्तेः पीश् धाश् . अथाव्दाद्यादिदोषापवादः %% मुश् चिश् . अव्ददोषः1 अयनदोषः2 ऋतुदोषः3 तिथिदोषोरिक्तादिः4 मासदोषः5 नक्षत्रदोषः क्रूरसहितादिः 6 . पक्षदोषस्त्रयोदशदिनात्मकादि 7 दग्धा तिथिः प्रसिद्धा चापान्त्यगेत्यादिनोक्ता 8 . अन्धकाणबधिराख्योलग्नदोषः9 तन्मुखास्तदादयोऽन्ये अकालवृष्ट्याद्या दोषा विद्गुरु सितेषु केन्द्रकोणे केन्द्रं सप्तमस्थानरहितं विवक्षितं जामित्रदोषस्य सत्त्वात् . अतएवोक्तमग्रे %% इति कोणे नवपञ्चमे सत्सु नश्यन्ति . उक्तञ्च कश्यपेन %% इति . %% . तद्वच्चेति तथा यदि पापः क्रूरोविधुयुक्तराशेर्नवांशे स्याद्यथा सचन्द्रे मेषे सूर्यनवांशस्तद्दीषोऽभिहितो यज्ञोपवीतप्रकरणे तदा तत्कृतदोषो नश्यति . उक्तञ्च संहिताप्रदीपे सचन्द्रराशेरशुभीनवांशः प्रीक्तः सपापोऽपि विलग्नसंस्थः . त्रिकोणकेन्द्रेषु गुरुः सितो वा यदा तदा' सावशुभोऽपि शस्तः पीश् धाश् . अथ बहुविधदोषापवादः %% मुश् चिश् . %% सितो बुधस्याप्युपलक्षकः . उक्तञ्च कश्यपेन %% तत्रापि लग्नाख्यकेन्द्रस्यातिबलत्वात्तत्र स्थितो जीवः सर्वारिष्टहरः तदुक्तं वसिष्ठेन %% . अयवा आये एकादशे रवौ सति दोषनाशः . %% . अथवा लग्ने वर्गोत्तमे स्वनवांशयुक्ते यथा मिथुने मिथुनांशः तदा दोषनाशः . अथवा चन्द्रे वर्गोत्तमे स्वनवांशस्थिते वा सति दोषनाशः . द्वितीयवाशब्दस्यानुक्तसमुच्चयार्थत्वाच्चन्द्रो लग्नादुपचय 3, 10, 11 स्थाने चेत् स्यात्तदापि सर्वदोषनाशः . एवं क्रमेण परिहारत्रयमुक्तं यदाह कश्यपः %% . चन्द्रे इति तद्वत्तेनैव प्रकारेण दुर्मुहूर्ता रवावर्यभेत्यादयः, अंशदोषाः पापग्रहनवांशाख्यास्ते सर्वे चन्द्रे लामे एकाशस्थानस्थिते सति नाशमायान्ति . %% . अन्यदप्याह कश्यपः %% पीश् धाश् . %% मुश् चिश् . त्रिकोणे 5, 9 केन्द्रे सप्तरहिते 1, 4, 10, यदि सौम्यो बुधस्तिष्ठेत्तदा दोवशतकं हरेत् . उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषशतकं दोषद्विशतीं हरेत् . तथोक्तस्थानस्थितो गुरुरपि लक्षं दोषान् हरेत् . यदाह नारदः %% . अत्र शतशब्देनानेकसंख्यात्वं विवक्षितम् . अतएवाह कश्यपः %% इति . भवेदिति अङ्गपोलग्नस्वामी उत शब्दोवार्थे लवेशो लग्नगतांशनाथो वा आये 11 केन्द्रे 1, 4, 10 यदि भवेत्तदा स दोषाणां समूहं शमयति तत्र दृष्टान्तः दहनोऽग्निस्तूलं कार्पासमिव शमयति . तदुक्तं नारदेन %% अथ ग्रहवशेन श्वशुरादिशुभाशुभनिरूपणम् %<श्वश्रूः सितोऽर्कः श्वशुर, स्तनुस्तनु, र्जामित्रपः स्याद्दयितो, मनः शशी . एतद्बलं संप्रतिभाव्य तान्त्रिकस्तेषां सुखं संप्रवदेद्विवाहतः>% मुश् चिश् . शुक्रः श्वश्रूः सूर्यः श्वशुरः, अत्र कन्यानिमित्तशुभाशुभस्य विचारास्पदत्वात्तस्याः कन्यायाः श्वश्रूर्वरमाता श्वशुरोवरपिता, तनुर्लग्नं तनुः स्वशरीरं, जामित्रपः सप्तमाधीशोदयितो भर्ता ज्ञेयः, शशी मनोज्ञेयम् एतद्बलम् एतेषां शुक्रादीनां बलं विचार्यतान्त्रिकः तन्त्रसिद्धान्तवित् विवाहतो विवाहादनन्तरं तेषां श्वश्र्वादीनां सुखं स्यादिति प्रवदेत् . यदाह शौनकः %<श्वशुरः सहस्रकिरणः श्वश्रूर्भृगुनन्दनो विनिर्दिष्टः . होरागमार्थकुशलैर्जामित्रपतिः पतिः स्त्रीणाम् . शरीरं लग्नवशात् सुखदुःखं मानसंशशाङ्कवशादिति>% . शार्ङ्गीयेऽपि %<श्वशुरोऽर्कः, सितः श्वश्रूः, स्त्रीणामस्तपतिः पतिः . एभिरुच्चोपगैरेषां शुभं नीचादिगैरसदिति>% विशेषान्तरमप्युक्तं शार्ङ्गीये %% . अथ संकीर्ण जातीनां विवाहे नियतकालविशेषः %% मुश् चिश् कृष्णपक्षे शनिभौमार्कवारे विवाहोक्तनक्षत्रादिभिन्ननक्षत्रेषु चकाराद्व्याघातशूलेत्यादि दुष्टयोगेष्वपि यदि संकीर्णानाम् अनुलोमप्रतिलोमजानां करपीडा विवाहः स्यात् . तर्हि सा करपीडा सुतायुर्धनलाभप्रीतिप्रात्यै भवति . एषा स्थितिराचारोऽस्त्रि, अनुलोमजामूर्धावसिक्तादयः प्रतिलोमजाश्चाण्डालादयः . वाकारग्रहणमेतदभावे विवाहाद्यावश्यकत्वे च प्रागुक्तदिनेऽपि स्यादिति सूचनार्थन् . तदुक्तं शार्ङ्गीये %% इति . केशवार्कः %% इति अथ लग्ने वक्तव्ये तदलाभे नोधूलिनिरूपणप्रशंसे %% मुश् चिश् . यदयं न ऋक्षमित्यादिः स स्तुत्यर्थवादः तेन गोधूल्याः प्रशंसायां तात्पर्यं न तु विधिरन्यथा निषिद्धेषु अमावास्याभद्राभरणीत्यादिष्यपि गोधूलिलग्नं भवितुं युक्तं स्यात् . सामान्यवैयर्थ्यापत्तेरिष्टापत्तिरपि वक्तुमशक्या . तस्मादभिहिततिथ्यादिष्वेव यावच्छक्याखिलदोषप्ररिहार पूर्वकघटीलग्नं कार्यं तदभावे गोधूलिलग्नं कार्यम् . यदाह लल्लः %% किञ्च %% इति दैवज्ञमनहरीयवाक्यमपि सार्थकम् . गोधूल्यधिकारे आह नारदः %% . दैवज्ञमश् %% . अतएव भूपालवल्लभे %% तत्र गोधूलिसूक्ष्मकालसमयः केशवार्केणोक्तः %% केचित्तु यावद्दिनान्ते दिशि पश्चिमाषां पश्येत्तॄतियं रविबिम्बभागम् . तस्मात्परं नाडीकयुग्ममेके गोधूलिकालं मुनयोवदन्तीति, तदेतयोः पक्षयोर्यथादेशाचारं व्यवस्था पीश् धाश् . %% मुश् चिश् . हेमन्ताख्ये ऋतौ हेमन्तशब्देन शीतकाल उपलक्ष्यते मार्गशीर्षादिमासचतुष्टये इत्यर्थः तत्र दिनकृति सूर्ये पिण्डीमूते ओदनगोलकसदृशे सन्ध्यायां नीहाराद्यावृतत्वेन निःप्रभे इत्यर्थः . तस्मिन् समये गोधूलिर्ज्ञेया तथा तपसमये उष्णकाले चैत्रादिचतुष्टये सूर्येऽर्धास्ते अर्धबिम्बस्य दृश्यत्वे च सति गोधूलिः . जलघरामेघास्तेषां मालासमूहस्तस्योत्पादके काले वर्षाकाले श्रावणादिमासचतुष्टये सूर्ये संपूर्णास्तेऽदर्शनं गते सति गोधूलिः . केवलमियं न विवाहे एव किन्तु सकलशुभे समस्तशुभकार्यादिष्वपि ज्ञेया . यदाह वराहः %% . पीश् धाश् . अथ गोधूलिसमयेऽवश्यवर्ज्यदोषाः %% मुश् चिश् . गोधूलिरित्यतुन्वर्तते गुरुदिवसे वृहस्पतिवारे, सूर्येऽस्तंयाते सूर्यास्तादनन्तरं गोधूलिः शुभा स्यात् न तु सूर्यातात्पूर्वमर्धघटिकङ्गोधूलिलग्नं कार्यमर्धयामसद्भावात् . तथा सौरे शनिवारे सार्के सूर्यदर्शनसहिते गोधूलिः शुभा . न तु सूर्यास्तादनन्तरङ्कुलिकसद्भावात् . उपलक्षणत्वात् क्रान्तिसाम्यमपि त्याज्यम् तथा लानात्सायङ्कालीनलग्नान्मृत्यावष्टमे रिपुभवने षष्ठे वा लग्न एव वा चन्द्रे सति कन्यानाशः स्यात् . तदुक्तं दैवज्ञश् %% . अत्र कुलिकशब्देन तत्कालसम्भाव्यार्धयामाख्योवारदोषो गृह्यते अन्येषान्त्वसम्भव एव . लग्नस्थे मदनस्थे मृत्युस्थे वा भौमे सति वोढुर्वरस्य नाशो भवति तदुक्तञ्ज्योतिःसंहितासारे %<षष्ठेऽष्टमे मूर्तिगते शशाङ्के गोधूलिके मृत्युमुपैति कन्या>% . कुजेऽष्टमे मूर्तिगतेऽथवास्ते वरस्य नाशं प्रवदन्ति गर्गाः अन्योऽपि विशेषस्तत्रैव %<षष्ठाष्टमे चन्द्रजचन्द्रजीवे क्षौणीसुते वा भृगुनन्दने वा . मूर्तौ च चन्द्रे नियमेन मृत्युर्गोधूलिकं स्यादिह वर्जनीयमिति>% . %% . उक्तञ्च %% . सार्के शनौ विरविचित्र शिखण्डिसूनौतत्केवलङ्कुलिकयामदलोपलम्भादिति . चन्द्रे लाभस्थे वित्ते द्वितीयस्थे सहजस्थे वा सति स्त्रीपुरुषयोः सौख्यं स्यात् . तदुक्तं संहितासारे %% पीश् dhà0 ज्योश् तश् मासभेदे फलभेदः . मार्गे गोधूलियोगे प्रभवति विधवा, माघमासे तथैव, पुत्रायुर्धनयौवनेन सहिता कुम्भेस्थिते भास्करे . वैशाखे शुभदा, प्रजाबलवती, ज्यैष्ठे पतेर्मानदा आषाढे धनधान्यपुत्रबहुला, पाणिग्रहे कन्यका . अथ विवाहादौ वर्ज्यदोषसमष्टिः %% मुश् चिश् . उत्पातादीन्दोषानु द्वाहे यज्ञोपवीतादिशुभकर्मसु च सन्त्यजेदिति तृतीय श्लोकेनान्वयः . उद्वाहग्रहणं गोबलीवर्दन्यायेन मुख्यत्वसूचनार्थम् . उत्पातान् त्रिविधान् दिव्यान्तरिक्षभौमान् लक्षणया तत्सम्बन्धिनः सप्त वर्ज्यदिवसांस्त्यजेत् . यदाह गुरुः %% . पातो महापातः क्रान्तिसाम्यमिति यावत् तद्गणितप्रसिद्वम् . दग्धतिथयः चापान्त्यगे गोषटगे इत्यादिनोक्ताः एतैः सह त्यजेदिति सम्बन्धः तथा दुष्टान् योगान् व्यतीपात वैधृतिपरिवार्धादीन् . अथ चन्द्रेज्योशनसां चन्द्रगुरु शुक्राणाम् अस्तमयनमस्तं च तिथ्याः क्षयर्धी तिथिक्षयं तिथिवृद्धिं च पुनर्गण्डान्तं नक्षत्रतिथिलग्नैः त्रिविधं विष्टिर्भद्रा संक्रमदिनं तद्दिवसे वर्ज्या घटिकाः, ग्रयनेषु विषुवेषु च पूर्बापरं त्रिदिनमिति विशेषोध्येयः . ताभ्यां सहितमिति पूर्बेण सम्बन्धः . तन्वंशन्तनुर्लग्रम् अंशोलग्नगत विहितनवांशः तौ पातः तन्वंशपौ तयोरस्तं लग्नाधीशास्तं लग्नगतनवांसाधीशास्तं चेत्यर्यः तथा तन्वंशेशविधून् लग्ननवांशेशचन्द्रान् अष्टरिपुगान् अष्टमगतान् षष्ठस्थान् इन्दुश्च क्रूरखगश्चेन्दुक्रूरखगौ उदयो लग्नञ्च अंशो नवांशश्च उदयांशमिति समाहारद्वन्द्वैकवचनं इन्दुक्रूरखगाभ्यां सहितमुदयांशम् . इन्दुसहितं लग्नं लग्नाश च क्रूरग्रहेण सहितं लग्नं लग्नांशं चेत्यर्थः . पापस्येत्ये कत्वमविवक्षितं पापानां वर्गानित्यर्थः उदयाशुद्धिरस्ताशुद्धिश्च उदयास्ताशुद्धिः चण्डायुधम् चण्डायुधं हर्षणवैधृतिसाध्येत्यादिनोक्तम् . खार्जूरं व्याघातगण्डेत्यादिनोक्तं दशयोगः सूर्यर्क्षचन्द्रर्क्षयुतेरित्यादिनोक्तः, योगो ग्रहयुतिश्च तत्सहितं जामित्रलत्ताव्यधम् समाहारद्वन्द्वैकवचन जामित्र द्विविधं लग्नजामित्रं चन्द्रजामित्रञ्च लग्नाच्चन्द्रेत्यादिनोक्तं लत्ता %% इत्युक्ता व्यधम् वेघं सप्तशलाकोक्तं पञ्चशलाकोक्तञ्च . वाणाः पञ्चकम् उपग्रहः प्रसिद्धः शराष्टदिक् शक्रेत्यादिः पापकर्तरी क्रूरग्रहकर्तरी समाहारद्वन्द्वैकवचनं तिथ्यृक्षवारोत्थितं दुष्टं योगं तिथिनक्षत्रवारै रुथितं उत्पन्नं दुष्टयोगम् . तथा तिथिनक्षत्रोद्भवं वैश्वमादिमे इत्यादि . तिथिवारोद्भवं सूर्येशपञ्चेत्यादिनक्षत्रवारोद्भवं याम्यन्त्वाष्ट्रमित्यादि अनेकं दुष्टयोगम् अथार्धयामकुलिकाद्यान् वारदोषानपि स्पष्टार्थम् आदिशब्देन दुर्मुहूर्तादिकान् . क्रूराक्रान्तविमुक्तभं क्रूराक्रान्तं क्रूरविमुक्तञ्च भंग्रहणभं यस्मिन् भे सूर्यचन्द्रोपरागो जातस्तद्भं यत् क्रूरगन्तव्यभं क्रूरेण जिगमिषितं यद्भं नक्षत्रं त्रेधोत्पातहतञ्च भम् . त्रिविधीत्पातैर्दिव्यभौमान्तरिक्षैर्हतं तन्मासषट्कं त्याज्यमेवं ग्रहणनक्षत्रमपि . केतुहतभञ्च केतुना हतम्भञ्च . सन्ध्योदितम्भम् अत्र सन्ध्याशब्देन साथंसन्ध्या गृह्यते . तत्रोदितं तत्काले यन्नक्षत्रस्य क्षितिजे उदयस्तत्तु सूर्यर्क्षाच्चतुर्दशं नक्षत्रमित्यर्थः . न तु प्रातःसन्ध्यायान्तत्र हि सूर्येणाक्रान्तभुक्तान्यतरत्वसत्त्वात् . यदुक्तं केशवार्केण %% . तारकशब्दः क्लीबेऽपि . ननूपग्रहत्वादेव निषेधे सिद्धे पुनर्दोषाभिधान किमर्थम् उच्यते उपग्रहर्क्षदोषस्य सत्यावश्यकत्वे कुरुबाह्लिकदेशविषयत्वाच्चतुर्दशस्य च दोषाधिक्यसूचन्कादावश्यकेऽपि सर्वदेशविषयत्वेन निषैधो यथा स्यादिति . ग्रहभिन्नयुद्धगतभं ग्रहेण भेदितं ग्रहयुद्धगतञ्च षण्मास निषिद्धं तथा ग्रहकृतान् लग्नस्य दोषान् . %% . pãø dhàø . jyãø तश् ज्योतिःसारसंग्रहवाक्यम् %% एतद्वचनस्यार्षमूलानुपलम्भात् पाश्चात्त्यादिभिरप्रामाणिकत्वमुररीकृत्यं दिवाऽपि विवाह आचर्यते . कन्यादानं च रात्रावपि कर्तुं शक्यते यथाह ज्योश् तश् भारतम् %% . तत्रैव व्यासः रिक्तासु विधवा कन्या दर्शेऽपि स्याद् विवाहिता . शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत् . तस्यां विवाहिता कन्या पतिसन्तानवर्धिनी इत्युक्तेः शनिवारे रिक्तायामपि विवाह इति गौडाः . पाश्चात्त्यादिभिरेतद्वचनममूलकमेवेति मत्वा शनियुक्तरिक्तायां न तदा चर्यते . अथ विवाह्यस्त्रीशुभाशुभलक्षणान्युच्यन्ते . वृहश् 70 अश् %% . काशीखण्डे 37 अध्याये स्त्रीणां शुभाशुभलक्षणान्युक्तानि यथा %% . अथ कन्यायाः समयविशेषे जन्मवशात् विषकन्यात्व दोषः यथाह जातकालङ्कारे . %% . अन्योऽपि वैधव्यादियोगोऽन्यत्रोक्तः यथा होरागमरत्ने %% %% प्रागुक्तम् . एवमन्येऽपि वैधव्यादियोगा आकरे दृश्याः . मुश् चिश् तत्पपिहाराय विधिरुक्तः यथा %% संहितासारे %% ज्ञानभास्करे %% मार्कश् पुश् %% . तत्र सावित्रीपिप्पलादिव्रतविष्णुप्रतिमादिविवाहप्रयोगादयश्च पीश् धाश् विधानपारिजातादौ च दृश्याः . ## नश् उप + यम--ल्युट् . 1 विवाहे2 संयमने 3 वह्नेरधःस्थापने च . करणे ल्युट् . 4 बन्धनसाधने कुशादौ . ## उपयम्यते कर्मणि ल्युट् . अग्न्याधानाङ्गे सिकतादौ %% शतश् ब्राश् 3, 5, 3, 1 . %% भाश् . %% कात्याश् 5, 4, 20 . %<आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपाञ्जने च>% 8, 6, 3, ## पुश् उप--यज--तृच् . षोडशसु ऋत्विक्षु मध्ये प्रतिप्रस्थात्राख्ये ऋत्विम्भेदे . %% शतश् ब्राश् 3, 8, 5, 5 . ## त्रिश् उपगम्य याचकः उप + याच--ण्वुल् . समीपे आगम्य याच्ञाकर्तरि . ## नश् उपगम्य याचनम् . देवादिसमीपे अभीष्टादिप्रार्थने . ## त्रिश् उपयाच्यतेऽनेन वाश् करणे इतच् . अभीष्टसिद्धये देवेभ्योदेये पश्वादौ . %% पञ्चतश् . कर्मणि क्त . 2 डप्गम्य प्रार्थिते च . भावे क्त . 3 उपगम्ययाचने नश् उपयाचिताय हितम् कन् . स्वेष्टसिद्ध्यर्थं देवेभ्योदीयमाने पश्वादौ . %% कादश् . ## चश् उप + यज--घञ् यज्ञाङ्गत्वात् प्रयाजादिवत् न कुत्वम् . उपयजि एकादशप्रभेदे, यागाङ्गे यागभेदे . 2 काश्यपगोत्रे ऋषिभेदे . %% bhàø àø 167 aø . ताभ्यामेव याजनेन द्रुपदेन पुत्रयोःप्राप्तिः %% भाश् साश् 78 अश् . ## पुश् त्रिश् उप + या--कर्तरि क्त . समीपागते . %% गोभिश् . %% मश् तश् रघुनन्तनः ## नश् उप + या--ल्युट् . उपसर्पणे त्वरिता बभूव कुमाश् . ## पुश् उपयामयत्यनेन उप + यम--णिच्-अच् ग्रहरूपे पात्रभेदे . %% यजुश् 7, 4, 11, 20 . उपचारात् 2 तद्देवे च . %% यजुश् 25, 2 . उप + यम--घञ् वा वृद्धिः . 2 विवाहे . %% मुश् चिश् . बलाश् अस्तर्थे वा मतुप् . उपयामवत् तद्विशिष्टे त्रिश् . पक्षे इनि उपयामिन् तत्रैव उभयत्र स्त्रियां ङीप् . ## त्रिश् उप + युज--क्त . 1 न्याय्ये, 2 रचिते, 3 भुक्ते च . ## पुश् उप + युज--घञ् . 1 आचरणे 2 भोजने, %% सुश्रुतः . 3 इष्टसिद्धिसाधने व्यापारे आनुकूल्ये च . %% सुश्रुश् %% कुमाश् . ## त्रिश् उप + युज--घिणुन् . 1 इष्टसाधनायानुकूले 2 उपयुक्ते च . %% वेदाश् साश् . स्त्रियां ङीप् . तस्य भावः तल् उपयोषिता स्त्री त्व उपयोगित्व नश् आनुकूल्ये . ## त्रिश् वप--करन् . 1 उप्ते स्थापिते दिवरज उपरमस्तभायः, %% çø 1, 62, 5, 6 . %% bhàø . %% çø 7, 87, 5 . upa + rama--vàø àdhàre óa . 2 uparamàdhàre . %% çø 9, 77, 3, %% bhàø . kartari óa . 3 uparate %% çø 5, 29, 5 %% bhàø . upari जन्मसमयत्वेनास्त्यस्य अर्श आश् अच् . उपरिकालोत्पन्ने . %% 10, 15, 2, %% भाश् . डलयोरैक्यात् . 4 उपले प्रस्तरे च . ## पुश् उप + रन्ज--क्त . 1 राहुग्रस्ते चन्द्रे सूर्ये च . 2 व्यसनेष्वासक्ते, 3 रञ्जनद्रवेण रक्ते 4 उपाधिसान्निध्यादुपाधिगुणवत्तया प्रतीते च . ## पुश् उप + रक्ष--ण्वुल् . समीपस्थित्वा रक्षके सैन्यादौ (वाडिगार्ड) . ## नश् उप + रक्ष--ल्युट् . रक्षार्थं सैन्यादिस्थापने (पहारा) . ## त्रिश् उप + रम--क्त . 1 विरते, 2 निवृते, 3 मृते, %% दाश् स्मृश् . %% याश् स्मृश् . सत्यपि जीवने निवृत्तस्वतृकामे इत्यर्थः . 5 उपरतियुक्ते %<शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वात्मन्यात्मानमवलोकयेत्>% श्रुतिः . ## स्त्री ताय--कर्मणि क्तिन् . 3 तश् लस्य वा रः . 1 yuddhe %% çø 7, 48, 3 . %% bhàø सप्तम्या लुक् . 2 उपलरूपकरकैराच्छाद्ये अन्तरिक्षे च . %% ऋश् 10, 51, 5 . उपरताति मेघकरकाच्छाद्ये अन्तरिक्षे सप्तम्या लुक् . ## स्त्री उप + रम--क्तिन् . 1 विरतौ, 2 मृतौ 3 लभ्य प्राप्तावौदासीन्ये विषयेभ्य इन्द्रियाणां 4 निवारणे, 5 विहितकर्मणाम् विधानतस्त्यागरूपे संन्यासे %% इत्युक्तरूपायां 6 बुद्धौ च . सेयमुपरतिर्ब्रह्मविचाराङ्गसाधनचतुष्टयान्तर्गतसाधनविशेषः तानि च साधनानि विवेकचूडामणौ सलक्षणमचार्येण दर्शितानि यथा %% ## त्रिश् उप + रन्ज--णिच्--ण्वुल् . 1 उपरागकारके . %% सांश् सूश् . ## त्रिश् उप + रन्ज--णिच्--यत् . उपरञ्जनीये उपरागाश्रयतया करणीये . ## नश् उपमितं रत्नेन अवाश् तश् . मणिसदृशेषु काचादिषु %% भाश् प्रश् . ## पुश् उप + रम--घञ् अवृद्धिः . 1 विषयवैराग्ये, 2 निवृत्तौ च . %% वैद्यश् %% सुश्रुश् . %% भाश् वश् 281 अश् . भावे ल्युट् उपरमण . उपरतौ नश् . ## पुश् उप + रु--आधारे घञ् . सोमाभिषवाङ्गे गर्ताकारे देशभेदे . तत्करणप्रकारश्च शतश् ब्राश् 3, 5, 4, 1--13 उक्तः यथा द्वयं वा अभ्युपरवाः खायन्ते . शिरो वै यज्ञस्य हविर्धानं तद्य इमे शीर्षंश्चत्वारः कूपा इमावह द्वाविमौ द्वौ तानेवैतत् करोति तस्मादुपरवान् खनति . देवाश्च वा असुराश्च उभये प्राजापत्याः पस्पृधिरे . ततोऽसुराएषु लोकेषु कृत्य . वलगान्निचखु रेतयैव चिद्देवानभि भवेमेति . तद्वै देवा अस्पृण्वत . त एतैः कृत्यां वलगानुदखनन् यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथो एवैष एतद्यद्यस्सा अत्र कश्चिद्ध्विषन् भ्रातृव्यः कृत्यां वलगान्निखनति तानेवैतद्दुष्किरति तस्मादुपरवान् खनति सदक्षिणस्य हविर्धानयाधोऽधः प्रौगं खनति . सोऽभ्रिमादत्ते %% समान एतस्य यजुषो बन्धुर्योषो वा एषा यदभ्रिस्तस्मादाह नार्यसीति . तान् प्रादेशमात्रं विना परिलिखति . इदमहं रक्षसां ग्रीवा अपिकृन्तामीति वज्रो वा अभ्रिर्वज्रेणैवैतन्नाष्ट्राणां रक्षसां ग्रीवा अपिकृन्वति . तद्यावेतौ पूर्वौ तयोर्दक्षिणमेवाग्रे परिलिखेदथापरयोरुत्तरमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरम् . अथी इतरथाहुः अपरयोरेवाग्र उत्तरं परिलिखेदथ पूर्बयोर्दक्षिणमथापरयोर्दक्षिणमथ पूर्वयोरुत्तरमित्यथो अपि समीच एव परिलिखेदेतं त्वेवोत्तमं परिलिखेद्य एष पूर्वयोरत्तरोभवति तान् यथापरिलिखितमेव यथापूर्वं खनति . वृहन्नसि वृहद्रवा इत्युपस्तौत्येवैनानेतन्म हयत्येव यदाह वृहन्नसि वृहद्रवा इति वृहतीमिन्द्राय वाचं वदेतीन्द्रो वै यज्ञस्य देवता वैष्णवं हविर्धानं तत् सेन्द्रं करोति तस्मादाह वृहतीमिन्द्राय वाचं वदेति रक्षोहणं वलगहनमिति रक्षसां ह्येते बलगानां बधाय खायन्ते वैष्णवीमिति वैष्णवी हि हविर्धाने वाक्, तान् यथाखातमेवोत्किरति . इदमहं तं वलगमुत्किरामि यं मे निष्ट्योयममात्यो निचखानेति निष्टोवा अमात्यो वा कृत्यां वलगान्निखनति तानेवैदुत्किरति इदमहं तं वलगमुत्किरामि . यं मे समानो यमसुमानो निचखानेति समानोवा असमानो वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति . इदमहं तं वलगमुत्किरामि . यं मे सबन्धुर्यमसबन्धुर्निचस्मानेति सबन्धुर्वा असबन्धुर्वा कृत्यां वलगान्निखनति तानेवैतदुत्किरति . इदमहं तं वलगमुत्किरामि यं मे सजातो यमसजातो निचखानेति सजातोवा असजातोवा कृत्यां वलगान्निखनति तानेवैतदुत्किरत्युत्कृत्यां किरामीत्यन्तत उद्वपति तत्कृत्यामुत्किरति तान्वाहुमात्रान् खनेत् . अन्तो वा एषोऽन्तेनैवैतत् कृत्यां मोहयति तानक्ष्णया संतृन्दन्ति यद्यक्ष्णया न शक्नुयादपि समीचस्तस्मादिमे प्राणाः परः संतृण्णाः तान् यथाखातमेवावमर्शयति %% . भाश् %% कात्याश् 25, 12, 10, %% 8, 3, 13, ## पुश् उपमितीरसेन अवाश् तश् . पारदतुल्येषुगन्धकादिषु . %% भाश् प्रश् . अथैषां शोधनविधिः %% . विशेषश्च . %% भावप्रकाशः . ## पुश् उप + रन्ज--घञ् . 1 समीपस्थित्या स्वनिष्ठगुणादेरन्यत्रारोपे, यथा स्फटिकस्यान्तिकस्थितजवादि गतलौहित्यं स्फटिके आरोप्यते स चारोप उपाधिकृतत्वादौपाधिकः अमुमुपरागमाश्रित्यैव सांख्यादयः वेदान्तिनश्च बुद्धिगतकर्तृत्वादेः पुरुषे, पुरुषगतचैतन्यस्य च बुद्धौ औपाधिकत्वं kalpayanti %% sàüø såø %% praø bhàø %% ÷àø såø %% . वौद्धा अपि बाह्योपरा गात् ज्ञानस्य तत्तदाकारता भवतीति मन्यन्ते तत्सर्वं तत्तन्मतापसरे वक्ष्यते अनेनैवोपरागेण बाह्यान्तरयोरुपरञ्ज्यो परञ्जकभावः . 2 सतोगुणान्तराधानरूपे वासनारूपे संस्कारे %% सांश् सूश् %% प्रश् भाश् . 3 रविचन्द्रयोर्ग्रहणे तत्रापि छादकसान्निध्यात् चन्द्रार्कयोस्तद्रूपारोप एवेति तस्य तथात्वम् . ग्रहणञ्च राह्वघिष्ठितभूमिच्छायया चन्द्रस्य, तदधिष्ठितचन्द्रमण्डलेन च रवेर्मण्डलस्य च्छादनमिति सिद्धान्ते स्थितम् . तत्र सिश् शिश् ग्रहणं कथं? भवेदित्येतन्निरूपितं यथा %% शिश् . %% प्रमिश् . %% शिश् . %% प्रमिश् . %% शिश् . अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरोऽवगम्यते . कुतः यतोऽर्धखण्डितस्येन्दोर्विषाणयोः कुण्ठता दृश्यते स्थितिश्च महती . अर्कस्थ पुनरर्धखण्डितस्य तीक्ष्णता विषाणयोः . स्थितिश्च लघ्वी . एतत्कारणद्वयान्यथानुपप्रत्त्यार्कस्य छाद कोऽल्पः . स च लघुकालः . एवं रवीन्द्वोर्न छादको राहुरिति वदन्ति . कुतः दिग्देशकालावरणादिभेदात् . एकस्य प्राक् स्पर्शः इतरस्य पश्चात्, रवेः क्वापि ग्रहणमस्ति क्वापि नास्ति . क्वापि दर्शान्तादग्रतः क्वापि पृष्ठतः . अतो राहुकृतं न ग्रहणम् . नहि बहवो राहवः एवं केचन वदन्ति . केवलगोलविद्यास्तदभिमानिनश्च . इदं संहितावेदपुराणबाह्यम् . यतः संहितासु %% . %% माध्यन्दिनी श्रुतिः . %% इत्यादिपुराणवाक्यानि . अतोऽविरुद्धमुच्यते . राहुरनियतगतिस्तमोमयो ब्रह्मवरप्रदानाद्भूभां प्रविश्य चन्द्रं, चन्द्रं प्रविश्य रविं, छादयतीति सर्वागमानामविरुद्धम् प्रमिश् . अत्र लल्लः . %% . श्रीपतिः %% . ग्रहणप्रकारस्तज्ज्ञानोपायश्च सूश् सिश् रङ्गनाथेन दर्शितो यथा %% सूश् सिश् . %% %% रश् nà0 %<शशाङ्ककक्षागुणितो भाजितो वार्ककक्षया . विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिकाः>% såø siø . %% raïgaø %% såø siø . स्पष्टा चन्द्रस्य गतिर्भूव्यासेन गुणिता मध्यया चन्द्रगत्या भक्ता फलं सूचीसंज्ञं स्यात् . भूव्यासस्पष्टसूर्यबिम्बव्यासयोरन्तरं मध्येन चन्द्रबिम्बव्यासेन 480 योजनेन गुणितं मध्येन सूर्यबिम्बव्यासेन 6500 योजनेन भक्तं फलं सूच्यां प्राक्सिद्धायां न्यूनीकृत्य तुकाराच्छेषं तमः भूच्छायारूपं योजनात्मकं भाभावस्तम इति छायायास्तमस्त्वात् . अस्य कलात्मकं मानमाह . लिप्ता इति . पूर्ववत् तिथ्याप्ता मानलिप्तिका इति पूर्वोक्तेन भूच्छायायाः कलाः कार्याः . अत्रोपपत्तिः . %% इति सिश् शिश् उक्ता तत्र 4900 मूव्यासोनस्य रविबिम्बस्य 6500 स्वल्पान्तराङ्गीकारेण स्पष्टगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टेन्दुयोजनकर्णो गुणः . तादृशसूर्यकर्णो हरः . तत्रैतत्खण्डस्य कलाकरणार्थं त्रिज्यागुणश्चन्द्रकर्णस्तादृशो हर इति चन्द्रस्पष्टमध्यगत्योस्तुल्यगुणहरत्वेन नाशात् त्रिज्यामध्येन्दुयोजनकर्णयोस्त्रिज्यापवर्तनेन हरः पञ्चदश पृथयुक्तः . अग्रेऽवशिष्टौ भूव्यासहीनमध्यार्कबिम्बयोजनानां रविस्पष्टगतिमध्यमगतौ गुणहरौ . चन्द्रसूर्य योजनकर्णावपि क्रमेण गुणहरौ . तत्र कर्णस्थाने लाघवात् तयोर्बिम्बयोजनानि गृहीतानि . यद्यपि सूर्यचन्द्रयीर्मध्ययोजनकर्णानुसारित्वाभावाद्बिम्बयोजनग्रहणमनुचितं तथाप्यल्पान्तराङ्गीकारेण तददोषः . इन्दुव्या सार्कव्यासयोर्भूगोलाध्यायोक्तकक्षामूकर्णगुणिता महीमण्डलभाजिता तत्कर्ण इति . तत्कक्षाव्यासार्धत्वे तु सुतराम् . तत्रापि स्पष्टार्कबिम्बयोजनग्त्रहणे मध्यार्कयोजनबिम्बं सूर्यस्पष्टगतिगुणितं सूर्यमध्यगतिभक्तमिति सिद्धम . न चोक्तरीत्या सूर्यस्पष्टमध्यगती गुणहरौ भूव्यासमध्यार्कविम्बयोजनान्तरस्योत्पन्नौ न केवलं बिम्बस्येति भूव्यासस्तादृशो महीव्यास इत्यनेन कथं सिद्ध इति वाच्यम् भगवता स्वल्पान्तरेण महीव्यासस्य यथास्थित स्यैवाङ्गीकारात् . महीव्यासस्फुटार्वश्रवणान्तरमित्युक्त्या मध्यस्फुटपदस्योभयत्रान्वयेनार्कश्रवणसन्निधानेन च सूर्यविम्बस्फुटरीत्यैव महीव्यासस्य स्फुटत्वसिद्धेश्च . अथैतत्खण्डसिद्धं फलं भूव्यासाद्धीनं भूभायोजनानि . तत्र कलाकरणार्थं भूव्यासस्यापरखण्डस्य त्रिज्या गुणः स्पष्टचन्द्रगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टयो जनकर्णो हरः . तत्र त्रिज्यामध्ययीजनकर्णौ गुणहरौ गुणेनापवर्त्य हरस्याने पञ्चदश चन्द्रस्पष्टमध्यगती गुणहराविति सूच्युक्तोपपन्ना . भूभायाः सूच्यनुकारत्वात् प्रथमखण्डं द्वितीयखण्डे हीनं भूभायोजनात्मिका सा पञ्चदशभक्ता कलादिकेत्युक्तमुपपन्नम् . यदि तु भूव्यास हीनं रविबिम्बमित्यादौ मध्यबिम्बानुक्तेः प्रथममेव स्पष्टार्कबिम्बग्रहणं तदा महीव्यासस्य स्पष्टत्वाप्रसिद्ध्या महीव्यासस्फुटार्कश्रवणान्तरमित्येव यथाश्रुतं सम्यक् . परन्तु तदा भूव्यासोनार्कविम्बस्य सूर्यमध्यस्पष्टगती हरगुणाववशिष्टौ वाच्यावपि भगवता स्वल्पान्तरत्वादनुक्तौ . न चानुपाते सूर्यचन्द्रयोर्मध्ययोजनकर्णावेव गृहीतौ न स्फुटाविति मध्यस्फुटगती हरगुणावनुत्पन्नौ नोक्ताविति वाच्यम् . चन्द्रस्पष्टयोजनकर्णस्वरूपग्रहणेनोत्पन्नसूच्या अनुक्तत्वापत्तेः . न च चन्द्रकर्णस्य मध्यत्वेन गृहीते बह्वन्तरमतः स्पष्टत्वेन तस्य ग्रहे सूच्युपपन्ना सूर्यकर्णस्य मध्यत्वेन गृहीतेत्यल्पान्तरमिति वाच्यम् . मध्यार्कविम्बयोजनग्रहणेन स्फुटार्कश्रवणानुपपत्तेः . न चोभयत्रागृहीते प्रत्येकमल्पान्तरमपि बह्नन्तरमत एकत्र सूर्यगतिग्रहणमुचितमिति वाच्यम् विनिगमनाविरहात् पूर्वं सूर्यविम्बस्यैव सूर्यस्पष्टगती गुणहरौ न महीव्यासस्य प्रान्त्ये तूमयोरिति स्थूलसूक्ष्मविनिगमके तु प्रान्त्ये सूर्यगतिग्रहणस्यौचित्याच्च . अथ महीव्यासस्य प्रथमखण्डस्य चन्द्रगतिग्रहणेन सूच्युक्तावेव द्वितीयस्वण्डस्य भूव्यासो- नस्फुटरविबिम्बस्यार्थात् सूर्यगतिग्रहणं सूचितमिति न क्षतिरिति चेन्न व्याख्याप्रसद्भे सूर्यगतिग्रहणे मानाभावात् उपपत्तेरप्रसङ्गाच्च . अन्यथात्रापि चन्द्रगतिग्रहणापत्तेरिति . एतेन यदा चन्द्रमध्यगत्या भूव्यासस्तदा चन्द्रस्पष्टगत्या क? इति भूव्यासरूपं खण्डं स्पष्टं सूचीसञ्ज्ञं यदा सूर्यबिम्बप्रमाणेनापरं भूव्यासोनस्फुटरविबिम्बखण्डं तदा चन्द्रबिम्बप्रमाणेन किमिति स्पष्टं द्वितीयं खण्डं तयोः, स्पष्टयोरन्तरं स्पष्टा भूभेति सर्वमुपपन्नमिति निरस्तम . उक्तानुपाताभ्यां तयोः स्पष्टत्वसिद्धौ मानाभावात् स्पष्टत्वस्याप्रसङ्खाच्च चन्द्रसूर्ययोर्मध्यबिम्बानुपपत्तेश्च रश् नाश् . अथ चन्द्रार्कग्रकुणद्वयसम्भवमाह . %% सूश् सिश् . %% रश् नाश् . तत्र ग्रहणकालः %% . सूर्येन्दू पौर्णमास्यन्ते भार्धे भागादिकैः samau såø siø . %% raø nàø . %% såø siø . atha पर्वान्ते सूर्यचन्द्रचन्द्रपातानां साधनमाह . तौ सूर्यचन्द्रौ गतैष्यपर्वनाडीनां यत्कालिकौ सूर्यचन्द्रौ तत्कालाद्गता एष्या वा दर्शान्तपूर्णिमान्तान्यतरघटिकास्तासां स्वफलेन स्वगतिसम्बन्धेन यत् फलम् . %% इति मध्याघिकारोक्तेनानीतम् . तेन गतैष्यक्रमेणोनयुतौ तत्र समकलौ स्तः . यद्यपि समांशाविति वक्तुं युक्तं तथाप्यन्यतिथ्यन्तीयसाधितौ समकलाविति द्योतनार्थं समकलावित्युक्तम् . पातः स्वगत्युत्पन्नफलेनान्यथा गतैष्यक्रमेण युतीनस्तात्कालिकः पर्वान्तकालिकः स्यात् रश् नाश् . अथ प्रागुक्तानां बिम्बानां प्रयोजनमाह %% सूश् सिश् %% रश् नाश् . अथ ग्रासानयनमाह %% सूश् सिश् . %% रश् nà0 अथ सम्पूर्णन्यूनग्रहणज्ञानं ग्रहणाभावज्ञानं चाह %% सूश् सिश् . %% रश् नाश् . अथ स्थित्यर्धविमर्दार्धे आह . ंग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् . विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे . षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते . स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः सूश् सिश् . %% रश् नाश् . अथ स्थित्यर्धविमर्दार्धे असकृत् साध्ये इत्याह . %% सूश् सिश् . %% रश् नाश् . अथ मध्यग्रहणस्पर्शमोक्षकालानाह . %% सूश् सिश् . %% रश् नाश् . अथ समूर्णग्रहणे निमीलनोन्मीलनकालावप्याह %% सूश् सिश् . %% रश् नाश् . अथेष्टकाले इष्टग्रासज्ञानार्थं कीटिकलानयनमाह . %% såø siø . %% raø nàø . %% såø siø . अथात्र सूर्यग्रहणे विशेषमाह . सूर्यस्य ग्रहणे उक्तपकारेण याः कोटिकलाः सूर्यग्रहणोक्तस्प ष्टस्थित्यर्धानीतस्थित्यर्धेन सङ्गुणिताः स्फुटस्थित्यर्धेन सूर्यग्रहणाधिकारोक्तेन भक्ताः सत्यः स्पष्टाः कोटिकलाः सूर्यग्रहणतत्त्वज्ञैरुक्ताः . अत्रोपपत्तिः . सूर्यग्रहणे स्पर्शमोक्षान्यतरमध्यकालयोरन्तरस्य स्थित्यर्धत्वात् तस्य च स्पष्टशरोद्भूतस्थित्यर्धलम्बनान्तरैक्यसंस्कारमितत्वात् स्पष्टस्थित्यर्धानुरुद्धा उक्तरीत्यानीताः कोटिकलाः . अपेक्षिताश्च स्पष्टशरोद्भूतस्थित्यर्धानुरुद्धाः . एतत् कोटिसम्बद्धं क्षेत्रम् स्थित्यर्धक्षेत्रान्तर्गतत्वात् . स्पष्टस्थित्यर्धस्य लम्बनान्तरैक्यसंस्कारानुक्तिपसङ्गः . अतः स्पष्टस्थित्यर्धेनैता आगताः कोटिकलास्तदा स्पष्टशरोद्भूतक्षेत्रजमध्यमरूपस्थितर्धेन का? इति स्फुटाः कलाः सिद्धाः रश् nàø . %% . såø si0 %% raø nàø . %% såø siø . atha मध्यग्रहणानन्तरमिष्टग्रासानयनमाह . %% रङ्गश् . %% सूश् सिश् . अथाभीष्टग्रासादिष्टकालानयनमाह छाद्यच्छादकमानैक्यखण्डादभीष्टग्रासकलाः शोध्याः शेषस्य वर्गादभीष्टग्रासकालिकविक्षेपस्य वर्गं विशोध्य शेषस्य मूलं कोटिकलाः . सूर्यग्रहणे विशेषमाह रवेरिति सूर्यस्य ग्रहणे इति शेषः भानोर्ग्रह इति पूर्वमुक्तेः . उक्तप्रकारेण याः कलास्ता मध्यग्रहणकालस्पर्शमोक्षान्यतरकालयोरन्तररूपेण स्पष्टस्थित्यर्धेन गुण्याः . स्पष्टशरोत्पन्नस्थित्यर्धेन मध्यमेन मक्ताः फलं कोटिकला भवन्ति . स्थितिवत् स्थित्यर्धसाधनरीत्या . %<षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिताः>% इत्युक्तेन तासां कोटिकलानां घटिका यास्ता अभीष्टग्राससम्बन्धिघटिकाः स्पर्शमोक्षान्यतरस्थित्यर्धान्तर्गताः क्रमेण मध्यग्रहणाच्छेषा गता वा भवन्ति . अत्रोपपत्तिः पूर्वोक्तव्यत्यासात् सुगमतरा . परन्तु स्वाभीष्टग्रासकालिकशरज्ञाने सूक्ष्मम् . तच्छराज्ञाने मध्यकालिकशरग्रहणेन स्थूलम् . अतएव भास्कराचार्यैः %% रङ्गश् . अथ वक्ष्यमाणग्रहणपरिलेखोपयुक्तवलनानयनमाह . %% सूश् सिश् . %% रङ्गश् . अथ कलात्मकविम्बविक्षेपादीनामङ्गुलीकरणमाह . %% सूश् सिश् . दिनमानमर्धेनाधिकम् इत्यध्यर्धं स्व र्धयुक्तमित्यर्थः . अभीष्टकालिकोन्नतघटीभिः सहितं दिनार्धेन भक्तं फलेन . तुकारो यद्ग्रहणं तस्य दिनमानोन्नते ग्राह्ये इत्यर्थकः . विक्षेपग्राह्यग्राहकविम्बमानानि . तानि पूर्वोक्तानि कलात्मकानि . ग्रासादिकमपि ध्येयम् . भजेत् . तुकारात् फलमेषां कलात्मकानामङ्गुलानि भवन्ति . अत्रोपपत्तिः . उदयास्तकाले विम्बकिरणानां भूमिगोलावरुद्धत्वेनाल्पोर्ध्वस्थकिरणानां नयनप्रतिहननानर्हत्वाद्विम्बं व्यक्तत्वान्महद्भासते . तत्राङ्गुलात्मकं विम्बं कलात्रयात्मैककाङ्गुलप्रमाणेन भवति . खमध्यस्थे ग्रहे तु विम्बस्य सर्वकिरणानवरुद्धत्वान्नयनप्रतिघाताच्च सूक्ष्मं विम्बं भासते . तत्राङ्गुलात्मकं विम्बं कलाचतुष्टयात्मकैकाङ्गुलप्रमाणेन भवति . तत्रोदयास्तकाले शङ्कोरभावात् खमध्यस्थे तस्य त्रिज्यातुल्यत्वात् त्रिज्यातुल्यशङ्कावुदयकालिकैकाङ्गुलमानस्य कलात्रयस्यैकाङ्गुलमुपचयो लभ्यते तदेष्टशङ्कौ क? इत्यनुपातेनामोष्टकाले फलं त्रयमेकाङ्गुलस्य कलात्मकं मानं भवति . अत एव भास्कराचार्यैरुदवास्तकाले सार्धद्वयं कलाङ्गलमानमङ्गोकृत्य %% इत्युक्तम् . तत्र भनवता लोकानुकम्पया स्वल्पान्तरत्वाच्च मध्याह्नेऽपि कलाचतुष्टयात्मकाङ्गुलमङ्गीकृत्य दिनार्धतुल्यपरमोन्नतकाल एवोपचयस्तदेष्टोन्नतकाले क इत्यनुपातागतफलमुक्तं त्रयं कला एकाङ्गुलमानमभीष्टकाले . तत्र दिनार्धभक्तोन्नतकालस्य फलस्वरूपत्वात् त्रयाणां समच्छेदतया योजने त्रिगुणितं दिनार्धं सार्धैकगुणदिनमानरूपमुन्नतकालयुक्तं दिनार्धभक्तमिति सिद्धम् . तत एतत्कलाभिरेकाङ्गुलं यदा तदेष्टककलाभिः किमित्यनुपातेन कलात्मकानामङ्गुलीकरणमुक्तमुपपन्नम् रङ्गश् . इति चन्द्रग्रहणाधिकारः अथ सूर्यग्रहणाधिकारस्तत्र विशेषः . %% सूश् सिश् . सूर्येऽमावास्यान्तकालिके मध्यलग्नसमे सति दिनमध्यस्थाने ऊर्ध्वयाम्योत्तरवृत्ते लग्नः क्रान्तिवृत्तप्रदेशो मध्यलग्नं त्रिप्रश्नाधिकारोक्तम् . तत्तुल्ये सति मध्याह्न इति फलितम् . हरिजस्य लम्बनस्य भूपृष्ठक्षितिजवशाल्लम्बनोत्पत्तेर्लम्बनस्यापि क्षितिजवाचकहरिजशब्देनाभिधानात् सम्भव उत्पत्तिर्न . तत्र लम्बनाभावः इत्यर्थः . लग्नयोरुदयक्षितिजास्तक्षितिजप्रदेशयोः संलग्नक्रान्तिवृत्तप्रदेशयोर्मध्यम् ऊर्ध्वमध्यप्रदेशयोस्त्रिभोनलग्नमित्यर्थः . प्रयोगस्तु मध्याह्न इतिवत् . तत्तुल्येऽर्के लम्बनस्याभाव इति . नत्यभावस्थानमाह . अक्षेत्यादि . अक्षांशा उत्तरा ये मध्यभस्य मध्यलग्नस्य क्रान्त्यंशाः . अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वा ग्राह्यमुभयपक्षेऽप्यदोषः . अनयोस्तुल्यत्वेऽवननेर्नतेः . अपिशब्दात् सम्भाः नाभाव इत्यर्थः . न त्वपिशब्दाल्लम्बनस्यापि तत्राभावः . उत्तरक्रान्त्यक्षयोस्तुल्यत्वे मध्यलग्नतुल्यार्कत्वाभावेऽपि तदभावापत्तेः . अत्रोपपत्तिः . अमावास्यान्तकाले समौ सूर्यचन्द्रौ . तत्र चन्द्रशराभावे मूगर्भान्नीयमानं सूत्रमर्कस्थानावधि चन्द्रं स्पृशत्येवेति भूगर्भे छादकत्वं चन्द्रस्य सूर्यस्य छाद्यत्वं सम्भवति . तत्र मनुष्याणामसत्त्वाद्भूपृष्ठे तेषां सत्त्वाच्च भूपृष्ठान्नीयमानमर्कोपरि सूत्रं चन्द्रे न लगत्येव . किन्तु चन्द्राधिष्टानगोले . चन्द्रचिह्नादूर्ध्वं लगति . तत्र यदा चन्द्र आयाति तदा भूपृष्ठे सूर्यस्य चन्द्रश्छादको भवति . यदा तु खमध्ये सूर्यस्तदा मूगर्भसूत्रं भूपृष्ठसूत्रं च सूर्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽमान्तकाले चन्द्रश्छादको भवति . अत एव भूगभपृष्ठसूत्रान्तरं लम्बनम् . भूपृष्ठसूत्रात् सूर्योपरिगाच्चन्द्राधिष्ठानाकाशगोले चन्द्रस्य शरसत्त्वे चन्द्रचिनस्य वा लम्बितत्वात् . अत एव भास्कराचार्यैरुक्तम् %% इति . अथ चन्द्राधिष्टानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिह्नादूर्ध्वं चन्द्रदिग्वृत्ते यदंशैर्लगति तल्लम्बनं दृग्वृत्ताकारक्रान्तिवृत्ते भवति . यदा तु दृग्वृत्ताद्भिन्नं क्रान्तिवृत्तं तदा भूपृष्ठसूत्रं चन्द्राधिष्ठानगोले चन्द्रदृग्वृत्ते चन्द्रादूर्धं यत्र लग्नं तत्र चन्द्रगोलस्थक्रान्तिवृत्तयाम्योत्तररूपकदम्बप्रोतवृत्तमानीय चन्द्रगोलस्थक्रान्तिवृत्ते यत्र लग्नं तच्छन्द्रचिह्नयोरन्तरं क्रान्तिवृत्ते पूर्वापरं स्फुटलम्बनकलाः कोटि चन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात् प्रोतवृत्ते क्रान्तिवृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं नतिर्भुजः . मूगर्भपृष्ठसूत्रान्तरं दृगवृत्ते कलात्मकं दृग्लम्बनं कर्णः . दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तराभावाल्लम्बनाभावः . याम्योत्तरमन्तरं दृग्लम्बनं नतिरेवोत्पन्ना . दृग्वृत्ताकारक्रान्तिवृत्ते तु दृगलम्बनमेव क्रान्तिवृत्ते तयोरन्तरमिति लम्बनमुत्पन्नं नत्यभावश्च . तथा च दृग्वृत्तस्य कदम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽर्को भवति . तद्वृत्तस्य क्रान्तिवृत्तयाम्योत्तरत्वेनोदयास्तलग्नमध्यवर्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात् . न हि क्रान्तिवृत्ताद्याम्योत्तरान्तरज्ञानार्थं समप्रोतवृत्तमङ्गीकार्यम् . येन दशमभावतुल्यार्के लम्बनाभाव उपपन्नः स्यात् क्रान्तिवृत्तस्य गोलवृत्तत्वेन समप्रोतवृतस्य देशवृत्तत्वेन सम्बन्धाभावात् . अत एव भगवता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेपः कदम्बप्रोतवृत्ते त्रिभोनलग्नस्यैव साधितः . दृक्क्षेपाभावे त्रिभोनलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन दशमभावनतांशाभावाद्दृक्क्षेपाभावः . तदा त्रिभोनलग्नस्य नतांशाभावश्च . नतांशाभावस्त्वक्षांशतुल्योत्तरक्रान्तौ सुखार्थं स्थूलाङ्खोकारे तु दशमभावस्यैव नतांशोन्नततज्ज्ये दृक्क्षेपदृग्गती नतिलम्बयोः साधनार्थं समनन्तरमेव भगवतोक्ते न तु वस्तुरूपे . आयासेन दृक्क्षेपसाधनस्योक्तस्य वैयर्थ्यापत्तेः रङ्गश् . %% सूश् सिश् . %% रङ्गश् . तत्रोपयुक्तामुदयाभिघामाह . %% såø siø . %% raïgaø . %% såø siø . %% raïgaø . अथास्यामुपयुक्तं दृक्क्षेपं लम्बनोपयुक्तां दृग्गतिंचाह . %% सूश् सिश् . %% रङ्गश् . अथ लाघवादृक्क्षेपदृग्गती गणितसुखार्थमाह . %% सूश् सिश् . दशमभावनतांशानां भुजकोट्योर्नतांशतदूननवतिरूपयोरनयोर्ज्ये क्रमेण दृक्क्षेपदृग्गती अस्फुटे स्थूले . यद्वा स्फुटे प्रागुक्ते दृक्क्षेपदृग्गती विहाय गणितलाघवार्थं दशमभावनतांशभुजकोट्योर्ज्ये तत्स्थानापन्ने ग्राह्ये . अत्रोपपत्तिः त्रिभोनलग्नस्य दशमभावासन्नत्वेन दशमभावस्य याम्योत्तरवृत्तस्थत्वेन लाघवार्थं दशमभावमेव त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्या मध्यज्यारूपा त्रिभोनलग्नदृक्क्षेपः . उन्नतज्याशङ्कुर्दृग्गतिः . इदमतिस्थूलम् . यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपरतया व्याख्यातं तेषां मत एतदुक्तमिति . प्रयाससाधितदृक्क्षेपदृग्गती प्रागुक्ते सूक्ष्मे अप्यतिस्थूले इति ध्येयम् . भास्कराचार्यैस्तु %% इति यदुक्तं तदस्मात् सूक्ष्ममिति ध्येयम् रङ्गश् . अथ लम्बनोपयुक्तच्छेदकथनपूर्वकं लम्बनानयनमाह . %% सूश् सिश् . एकराशिज्याया वर्गात् दृग्गतिजीवया प्रागुक्तदृग्गत्या दृग्गतेस्त्रिशङ्कुरूपत्वेन ज्यारूपत्वाज्जीवयेति स्वरूपप्रतिपादनम् . भागहरणेन लब्धं छेदसञ्ज्ञं स्यात् . अथ मध्यलग्नम् त्रिभोनलग्नं दर्शान्तकालिकं नतु दशमभावः तात्कालिकः सूर्यः अनयोरन्तरस्य त्रिभानधिकस्य ज्या छेदेन प्राक्ञ्चाधितेन भक्ता फलं घटिकादिकं प्राक् पश्चात् त्रिभोनलग्नरूपमध्यलग्नस्थानात् पूर्वापरविभागयोः सूर्यचन्द्रयोस्तुल्यं लम्बनं ज्ञेयम् . अत्रोपपत्तिः %% सिश् शिश् सूक्ष्मं लम्बनानयनमुक्तम् . मध्यलग्नस्य त्रिमोनपरत्वेम व्याख्यानान्मध्यलग्नार्कविश्लेषज्या त्रिभोनलग्नार्कविश्लेषशिञ्जिनीरूपा जाता . इयं चतुर्गुणा त्रिभोनलग्नशङ्कुरूपदृगगत्या च गुण्या त्रिज्यावर्गेण भाज्येति लम्बनानयनप्रकारेण सिद्धम् . तत्र चतुस्त्रिज्यावर्गयोर्गुणहरयोर्गुणापवर्तनेन हरस्थान एकराशिज्यावर्गः सिद्धः . अत्रापि दृग्गत्येकराशिज्यावर्गौ गुणहरौ गुणेनापवर्त्य हरस्थान एकज्यावर्ग इत्यादिना छेद उपपन्नः हरस्य छेदाभिधानात् . अतो मध्यलग्नार्केत्याद्युक्तमुपपन्नम् . लम्बनघटीभिरुभयोश्चालनं वक्ष्यमाणगणित आवश्यकमिति सूचनार्थं रवीन्द्वोर्लम्बनमित्युक्तम् . अन्यया दर्शान्तकाले सूर्यगतभूपृष्ठसूत्राच्चन्द्रकक्षायां चन्द्रचिह्नस्य तद्घटीभिर्लम्बितत्वादद्वयोरुक्त्यनुपपत्तिः . त्रिभोनलग्नसमेऽर्के लम्बनाभावात् पूर्वापरविभागे सूर्ये सति लम्बनं भवतीति प्राक् पश्चादित्युक्तम् . अत्रेदमवधेयम् . लम्बनानयने मध्यलग्नस्य त्रिभोनलग्नस्येत्यर्थे छेदः पूर्वसाधितसूक्ष्मदृग्गत्या सूक्ष्मो नतांशेत्यादिगृहीतस्थूलदृग्गत्या स्थूल इति . एवं मध्यलग्नेत्यस्य दशमभावार्थे तु विपरीतमिति रङ्गश् . अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसंस्कारं तदसकृत् साध्यमिति च ह . %% सूश् सिश् . %% रङ्गश् . अथ नितिसाधनम् . %% सूश् सिश् . %% रङ्गश् . अथ प्रकारान्तराभ्यां नतिसाधनं लाघवादाह . %% सूश् सिश् . %% रङ्गश् . अथ नतेर्दिग्ज्ञानं स्पष्टविक्षेपं चाह . %% सूश् सिश् . %% रङ्गश् . अत्र चन्द्रग्रहातिदेशः %% सूश् सिश् . %% रङ्गश् . अथ स्थित्यर्धे विमर्दार्धे च विशेषः . %% सूश् सिश् . चन्द्रग्रहणाधिकारोक्तप्रकारेणसकृत् साधितं स्पर्शस्थित्यर्धं मोक्षस्थित्यर्धं च . तद्यथा मध्यग्रहणकालिकस्पष्टशरादुक्तरीत्या स्थित्यर्धघटिकास्ताभिस्तिथ्यन्तकालिकग्रहाः . स्पर्शस्थित्यर्धनिमित्तं पूर्वं चाल्याः . मोक्षस्थित्यर्धनिमित्तमग्रे चाल्याः . तत्कालयोः प्रत्येकं नतिशरौ प्रसाध्य स्पष्टशरः साध्यः . ततः प्रथमकालिकस्पष्टशरात् स्थित्यर्धमनेन पूर्वं तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्धं साध्यम् . एवमसकृत् स्पर्शस्थित्यर्धम् . एवमेव द्वितीयकालिकस्पष्टशरात् स्थित्यर्धमनेनाग्रे तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्धं साध्यम् . एवमसकृन्मोक्षस्थित्यर्धमिति . अथाभ्यां स्पर्शमोक्षस्थित्यर्धाभ्यां क्रमेण हीनयुताद्दर्शान्तकालात् प्राग्वदुक्तरीत्या लम्बनं पुनरसकृद्ग्रासमोक्षीद्भवं स्पर्शमोक्षकालिकं कार्यम् . तथाहि स्पर्शस्थित्यर्धहीनात् तिथ्यन्तात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् . तेन स्पर्शस्थित्यर्धोनतिथ्यन्तं संस्कृत्यास्माल्लम्बनमनेनापि स्पर्शस्थित्यर्धोनतिथ्यन्तं संस्कृत्यास्माल्लम्बनमेवमसकृत् स्पर्शकालिकं लम्बनम् . एवमेव मोक्षस्थित्यर्धयुतात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् . तेन मोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्माल्लम्बनमनेनापि मोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृन्मोक्षकालिकं लम्बनमिति . प्राक्कपाले त्रिबोनलग्नात् पूर्वभागे त्रिभोनलग्नाधिके रवौ मध्यान्मध्यकालिकात् . अग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्वयेन लम्बनात् प्राग्ग्रहणं प्रग्रहणं स्पर्शः स्पर्शकालिकम् . अत्रापि लम्बनमित्यस्यान्वयः . लम्बनं चेदधिकं स्यात् . मौक्षिकं मोक्षकालसम्बन्धि लम्बनं न्यूनं स्यात् . पश्चार्धे त्रिभोनलग्नात् पश्चिमभागे त्रिभोनलग्नाद्धीने रवौ . तुकारः ममुच्चयार्थचकारपरः . विपर्यय उक्तवैपरीत्यम् . मध्यकालिकलम्बनात् स्पर्शकालिकं लम्बनं न्यूनं मोक्षकालिकं लम्बनमधिकमित्यर्थः . तदा तहि तन्मध्यहरिजान्त रम् . तयोः स्पर्शमोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्ष स्थित्यर्थे योज्यम् . प्राग्ग्रहणे स्पर्शस्थित्यर्धे तथा देयम् . मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्धे योज्यम् . स्पर्शमध्यकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे योज्यमित्यर्थः . यत्र यस्मिन् काले विपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्यकालिकलम्बनात् स्पर्शकालिकलम्बनं न्यूनं मोक्षकालिकलम्बनमधिकं पश्चिमकपाले तु मध्यकालिकलम्बनात् स्पर्शकालिकलम्बनमधिकं मोक्षकालिकलम्बनं न्यूनं भवतीत्यर्थः . तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं लम्बनान्तरं मोक्षस्थित्यर्धे, मध्यमोक्षकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे मध्यस्पर्शकालिकलम्बनयोरन्तरमित्यर्थः . शोध्यं हीनं कुर्यात् एतल्लम्बनान्तरं योज्यं शोध्यं वा कपालैक्ये द्वयोः स्पर्शमध्ययोर्मध्यमोक्षयोर्वैककपाले स्वस्वकालिकत्रिभोनलग्नात् स्वस्वकालिकसूर्य उभयत्राधिके न्यूने वेत्यर्थः . उक्तं कथितम् . तद्भेदे तयोः स्पर्शमध्ययोर्मध्यमोक्षयोश्च भेदे कपालभेदे स्पर्शकालिकत्रिभोनलग्नात् तात्कालिकसूर्यस्याधिक्ये मध्यकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्वे मध्यकालिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्षकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्वे इत्यर्थः . लम्बनैकता लम्बनैक्यम् . स्पर्शमध्ययोर्भेदे तात्कालिकलम्बनयोर्योगः मध्यमोक्षयोर्भेदात् तात्कालिक लम्बनयोर्योग इत्यर्थः . स्वकीये स्वकीये स्थित्यर्धे संयुता कार्या . स्पर्शस्थित्यर्धे स्पर्शमध्यकालिकलम्बनयोर्योगो योज्यः मोक्षस्थित्यर्धे मोक्षमध्यकालिकलम्बनयोर्योगो योज्य इत्यर्थः . स्पर्शस्थित्यर्धं मोक्षस्थित्यर्धं च स्फुटं भवति . आभ्यां चन्द्रग्रहणोक्तदिशा मध्यग्रहणकालात् पूर्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसिद्धम् . अथोक्तरीत्या विमर्दार्धेऽपि स्पष्टत्वमतिदिशति . विसर्दार्ध इति . स्पर्शमर्दार्धमोक्षमर्दार्धे चन्द्रग्रहणाधिकारोक्तरीत्या स्पष्टशरेण सकृत् साधिते उक्तवत् %% इत्याद्युक्तरीत्या स्थित्यर्धस्थानेमर्दार्धग्रहणेन ग्रासमोक्षोद्भवमित्यत्र सम्मीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्र सम्मीलनग्रहणेन मौक्षिकमित्यत्नोन्मीलनग्रहणेन स्फुटे साध्ये . अपिः समुच्चये . चकारात् ताभ्यां सम्मीलनोन्मीलनकालौ मध्यग्रहणकालात् पूर्ववत् साध्यावित्यर्थः . अत्रोपपत्तिः स्थित्यर्धोनयुतो मध्यग्रहणकालः स्पर्शमो क्षकालः मध्यकालिकलम्बनसंस्कारात् स्पर्शमोक्षकालिकलम्बनसंस्कारस्यापेक्षितत्वाच्च . न हि यः काली लम्बनसंस्कृतः स्फुटः स स्वभिन्नकालिकलम्बनसंस्कृतः स्फुटः स्यात् सम्बन्धाभावात् पूर्वं स्पर्शमोक्षकालयोरज्ञानात् तात्कालिकलग्वनज्ञानाभावाच्च . अतो मध्यकालज्ञानार्थं यथा तिथ्यन्तादसकृल्लम्बन प्रसाध्य तिथ्यन्ते संस्कृत्य मध्यकालस्तथा स्पर्शमोक्षस्थित्यर्धहीनयुक्ततिथ्यन्तकालाभ्यां स्पर्शमोक्षतिथ्यन्तरूपाभ्यां प्रत्येकं लम्बनमसकृत् प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौ स्फुटौ तन्मघ्यकालयोरन्तरं स्फुटं स्थित्यर्धम् . तत्रर्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदा मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं च न्यूनं तदा स्पर्शस्थित्यर्धोनतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान्न्यूनलम्बनोनितस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे तिथेः समत्वेन नाशात् स्पर्शस्थित्यर्धं स्पर्शकालिकलम्बनेन युतं मध्यकालिकलम्बनेन हीनमिति लम्बनयोरन्तरं तत्र धनं योज्यम् . एवं मोक्षस्थित्यर्धयुततिथ्यन्तस्य न्यूनलम्बनोनितस्य मोक्षकालत्वान्मध्यमोक्षकालयोरन्तरे पूर्वरीत्या मध्यमोक्षकालिकयोर्लम्बनयोरन्तरं धनं मोक्षस्थित्यर्धे योज्यम् . यदा तु मध्यलम्बनाद्धीनं स्पर्शलम्बनं मोक्षलम्बनं चाधिक तदा न्यूनलम्बनहीनस्य स्पर्शकालत्वादधिकं लम्बनम् . हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्शस्थित्यर्धे लम्बनान्तरं हीनम् . एवमधिकलम्बनहीनस्य मोक्षकालत्वान्मध्यमोक्षयोरन्तरे मोक्षस्थित्यर्धे लम्बनान्तरं हीनम् . धनलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्यलम्बनान्न्यूनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा स्पर्शस्थित्यर्धोनतिथ्यन्तस्य न्यूनलम्बनाधिकस्य स्पर्शकालत्वादधिकलम्बनाधिकस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे लम्ब नान्तरं स्पर्शस्थित्यर्धे योज्यम् . एवं मोक्षस्थित्यर्धयुततिथ्यन्तस्याधिकलम्बनाधिकस्य मीक्षकालत्वान्मध्यमोक्षयोरन्तरं मोक्षस्थित्यर्धे पूर्बरीत्या योज्यम् . यदा तु मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं च न्यूनं तदाऽधिकलम्बनाधिकस्य स्पर्शकालत्वाद्धीनलम्बनाधिकस्य मध्यकालत्वात् तयोरन्तरे उक्तरीत्या स्पर्शस्थित्यर्धे लम्बनान्तरं हीनम् . एवं न्यूनलम्बनाधिकस्य मोक्षकालत्वात् तन्मध्यकालान्तरे मोक्षस्थित्यर्धे लम्बनान्तरं हीनमिति सिद्धम् . नन्वयं लम्बनान्तरहीनपक्षो न सङ्गतः बाधात् तथाहि ऋणलम्बनस्य क्रमेणापचयात् स्पर्शमोक्षकालानां यथोत्तरं सम्भवाच्च मध्यकालिकलम्बनात् स्पर्शमोक्षकालिकलम्बनयोः क्रमेण न्यूनाधिकत्वमसिद्धम् एवं धनलम्बनस्य क्रमेणोपचयान्मध्यलम्बनात् स्पर्शमोक्षकालिकलम्बनयोः क्रमेणाधिकन्यूनत्वमसिद्धम् . न हि कदाचिन्मध्यकालात् स्पर्शमोक्षकालौ क्रमेणाग्रिमपूर्वकालयोः सम्भवतो येनोक्तं युक्तम् बाधात् तथा च लम्बननान्तरं योज्यमित्यस्यैवोपपन्नत्वे महतैतावता प्रपञ्चेन %% इति सर्वज्ञभगवदुक्तं कथं निर्वहतीति चेत् मैवम् लम्बनसंस्कृतस्पर्शमोक्षकालयोः स्फुटयोरवस्तुमूतयोः सर्वदा मध्यकालात् क्रमेण पूर्वोत्तरावश्यंभावित्वेऽपि लम्बनासंस्कृतयोः स्थित्यर्धोनयुतथ्यन्तरूपस्पर्शमोक्षकालयोः पारिभाषिकत्वेनावास्तवयोः कदाचिन्मध्यकालर्णधनलम्बनाभ्यां स्पर्शस्थित्यर्धमोक्षस्थित्यर्धयोः क्रमेण न्यूनत्वे मध्यकालादग्रिमपूर्वकालयोः क्रमेण सम्भवात् स्फुटो निर्वाहः . परन्त्वृणलम्बने धनलम्बने च मध्यलम्बनात् क्रमेण मोक्षस्पर्शलम्बनयोरधिकत्वासम्भवः . मध्यकालात् पूर्वाग्रिमकालयोर्मोक्षस्पर्शयोः पारिभाषिकयोः क्रमेणासम्भवात् . अतः साक्षात् कण्टोक्तेरभावाद्विपर्यय इत्यनेन विपर्ययविशेषस्यैव विवक्षतत्वन् . पूर्वं तु साधारण्याच्छब्दस्य साधारण्येन व्याख्यानं कृतमित्यदोषः . वस्तुतस्तु सूर्योदयाद्यत्र प्राक् स्पर्शोऽनन्तरं मध्यकालस्तदा मध्यलम्बनात् स्पर्शलम्बनं सत्रिभलग्नचतुर्थभावसाधितं कदाचिन्न्यूनं भवति . यत्र चोदयात् पूर्वं मध्यः परतो मोक्षस्तत्र कदाचित् सत्रिभलग्नचतुर्भावानीतमध्यकाललम्बनान्मोक्षकाललम्बनमधिकं भवति . यत्र चास्तात् पूर्वं स्पर्शः परतो मध्यस्तदा मध्यकाललम्बनाद्रात्रिसम्बन्धात् स्पर्शकाललम्बनं कदाचिदध्निकं भवति . यत्र चास्तात् पूर्वं मध्यकालः परतो मोक्षस्तदापि मध्यकाललम्बनान्मोक्षकाललम्बनं रात्रिसम्बद्धं न्यूनं न भवति . कदाचिदिति . ग्रस्तोदयग्रस्तास्तयोः कदाद्विपर्ययसम्भवाद्धरिजान्तरकं शोध्यमित्यस्य नाप्रसिद्धिः विमर्दार्धेऽप्युक्तरीतिस्तुल्येति सर्वमुपपन्नम् . भास्कराचार्यैस्तु . %% इत्यनेन भगवदुक्तादतिसूख्ष्ममुक्तभित्यलं पल्लवितेन रङ्गश् . इतः परं परिलेखवलनाद्यानयनं तच्च शिश् ग्रन्धेणाविशिष्टं तच्चाग्रे वक्ष्यते इतीह तन्नोक्तम् . सिद्धान्तशिरमणौ ग्रहणसम्भवनिर्णयार्थमाह यथा %% शिश् . %% प्रमिश् . अथ सूर्यग्रहार्थं विशेषः . %% शिश् . अत्रोक्तवद् यः सपातसूर्यो ज्ञातः . असौ पञ्चदशभि 15 र्भागैरधिकः कार्यः . यदि सूर्यग्रहणसम्भवो ज्ञातब्यः . ततस्तस्य भुजांशा यदि सपातः सूर्य उत्तरगोले तदोत्तरा यदि दक्षिणे तदा दक्षिणाः, तद्दिक्चिह्निता अनष्टाः स्थाप्याः . रविसंक्रमात् सूर्यो ज्ञेयः . रविसंक्रमाद्यावन्तो दिवसा गतास्तावन्तो भागा कल्प्याः . गतसंक्रान्तितुल्या राशयश्च . ततोऽमावास्यान्तकालस्य स्थूलस्य नतघटिकाः कार्याः . तासां चतुर्भि 4 र्भागे हृते यल्लभ्यते तद्राश्यादिकं फलं ग्राह्यम् . तेन राश्यादिना फलेन पूर्वाह्णे रविरूनः कार्योऽपराह्णे युतः तस्य सायनांशस्य व्रान्तिः साध्या . कान्त्यक्षांशानां च तुल्यदिशां योगोऽन्यदिशामन्तरमेवं ते नतांशा भवन्ति . तेषांरसांशेन 6 तेऽनष्टाः स्थापिता भागाः संस्कृता कार्याः . समदिशां योगोभिन्नदिशामन्तरमित्यर्थः . एवं ते भागा यदि सप्तभ्य 7 ऊना भवन्ति तदा सूर्यग्रहणसम्भवो वेदितव्यः . अथ सपातसूर्यस्य प्रतिमासक्षेपः . यदि तस्मिन् मासे नार्कग्रहस्तदा सपातसूर्ये राशिस्थाने रूपम् 1 . भागस्थाने पूर्णम्श् सपादाश्चत्वारिंशत् कलाश्च 40 . 15 . प्रतिमासं प्रक्षिप्य सम्भवो ज्ञेयः . ज्ञाते सम्भवे स्फुटार्थं तत्र ग्रहाः कार्याः . अत्रोपपत्तिः . ये सपातसूर्यस्य भुजांशास्ते शरार्थं पृथक् स्थापिताः . अथ च सूर्यग्रहे शरो नत्या संस्कृतः कार्यः . तदर्थं दर्शान्ते या नतघटिकास्तालम्बनेनोनाधिकाः कार्याः नतघटीनां चतुर्थांशः स्थूलं लम्बनम् . पञ्चभिः पञ्चभिर्घटिकाभिरेकैकः किल राशिः . याः किल नतघटिकास्ताश्चतुर्थांशेन लम्बनेनाधिकाः कार्याः . ततः पञ्चभिर्भाज्याः . एवं कृते पूर्वघटिकाश्चतुर्भिर्भक्ता भवन्ति . अतस्तेन राश्यादिनोनो रविः पूर्वाह्णे वित्रिभासन्नो भवति . पश्चिमकपाले तु युतः सन् . यतस्तत्रार्कादग्रतो वित्रिभं वर्तते . एवं वित्रिभलग्नस्य क्रान्तिरक्षांशैः संस्कृता नतांशा जाताः . ते यदा नतांशाः पञ्चचत्वारिंशद् 45 भवन्ति तदा . यदि त्रिज्यया परमावनति 48 . 46 र्लभ्यते तदा पञ्च्चत्वारिंशदंशानां ज्यया . 2431 किमिति . फलं नतिः सार्धाश्चतुस्त्रिंशत् कलाः 34 . 30 एतावांश्छरो यैर्भुजभागैरुत्पद्यते ते ज्ञेयाः . यदि सप्तत्या कलानां पञ्चदश 15 भागा लभ्यन्ते तदाभिर्नतिकलाभिः 34 . 30 किमिति लब्धा अंशाः मप्त7, 24 चतुर्विंशति कलाश्च . एते तु नतलवानां षडंशेनोत्पद्यन्ते . अत उक्तं रसलवेनास्याथ ते संस्कृता इत्युपपन्नम् प्रमिश् . एवं सिद्धान्तोक्ते ग्रहणसम्भवनियमे स्थिते ज्योश् तश् . %% इत्युक्तिर्निर्मूला, समूलत्वे अतिस्थूलदृष्ट्या तथोक्तिः कथञ्चित्समर्थनीया . सिद्धान्तंशिरमणौ ग्रासाद्यानयने विशेष उक्तो यथा %% शिश् . %% वमिश् . इदानीनर्केन्द्वोः कक्षाव्यासार्धे आह . %% शिश् . %% प्रमिश् . इदानीमस्य योजनात्मककर्णस्य स्फुटीकरणार्थमाह . %% शिश् . %% प्रमिश् . इदानीं योजनात्मककर्णस्य स्फुटत्वमाह . %% शिश् . %% प्रमिश् . इदानीं योजनविम्बान्याह . %% शिश् . %% प्रमिश् . इदानीं योजनानां कलाकरणार्थमाह . %% शिश् . स्पष्टार्थम् . अत्रोपपत्तिस्त्रैराशिकेन यदि योजनात्मकव्यासार्धे एतावन्ति विम्बमानानि तदा त्रिज्याव्यासार्धे कियन्तीति फलानां चापानि लघुज्याभि प्रायेणोक्तानि प्रमिश् . इदानीं प्रकारान्तरेण विम्बकलानयनमाह %% शिश् %% प्रमिश् . इदानीं राहोः प्रकारान्तरेण कलाविम्बमाह . %% शिश् . %% प्रश् . इदानीं चन्द्रविक्षेपानयनमाह . %% शिश् . %% प्रमिश् . इदानीं ग्रहणे ग्रासप्रमाणमाह . %% शिश् . %% प्रमिताक्षरा . इदानीं स्थितिमर्दार्धयोरानयनमाह . %% शिश् . स्पष्टार्थम् . %% प्रमिताक्षरा . इदानों घटीकरणमाह . %% . %% प्रमिताक्षरा . इदानीमेवं विमर्दार्धमपीत्यतिदिशति . %% शिश् स्पष्टार्थम् . इदानीमिष्टकाले भुजानयनमाह . %% शिश् . पूर्वार्धं स्पष्टार्थम् . इष्टोनेन स्थितिखण्डेन गुणिता भुक्त्यन्तरभागाः कलात्मको भुजो भवति . एवं त एव भुक्त्यन्तरांशाः प्रथमविमर्दार्धगुणाः संमीलनभुजो भवति . द्वितीयगुणास्तदोन्मीलनम् . अत्रोपपत्तिः . इष्टकाले यत्र ग्राहकविम्बमध्यचिह्नं यत्र च मध्यशराग्रचिह्नुं तयोरन्तरं ग्राहकमार्गखण्डं भुज इहोच्यते . तस्यानयनं त्रैराशिकेन . यदि घटीषष्ट्या भुक्त्यन्तरकला लभ्यन्ते तदेष्टोनस्थितिदलेन किमिति . अत्र गुणकभाजकयोः षष्ट्यापवर्तने कृते जाता भुक्त्यन्तरांशा गुणकस्थाने . हरस्थाने रूपम् 1 . एवं विमर्दार्धाभ्यां विमर्दभुजौ प्रमि0 इदानीं कर्णार्थमाह . %% शिश् . %% प्रमिश् . इदानीं ग्रासात् तत्कालज्ञानमाह . %% शिश् . इष्टग्रासेनोनस्य मानैक्यार्धस्य वर्गात् तत्कालविक्षेपवर्गेणोनान्मूलं गत्यन्तरांर्शौर्वभजेत् . फलेन स्पर्शस्थित्यर्धं हीनं यदि स्पार्शिको ग्रासः . यदि मौक्षिकस्तदा मौक्षिकं हीनम् . शेषमिष्टकालो भवति . स च स्थूलः . अथ तत्कालशरेण य आनीयते स सूक्ष्मासन्नः . एवमसकृत् स्फुटः स्यात् . अमुमिष्टकालमग्रे परिलेखादेव वक्ष्ये . अत्रोपपत्तिर्विलोमगणितेन, ग्रासोनमानैक्यार्धं कर्णस्तत्कालशरः कोटिस्तद्वर्गान्तरपदं भुजः . स गत्यन्तरांशैर्विहृतः फलमिष्टकालस्य मध्यग्रहस्य च सावनान्तरमतः स्वस्थित्यर्धाच्छोधितमित्युपपन्नम् प्रमिश् . इदानीं स्पर्शादिव्यवस्थितिमाह . %% शिश् . स्पष्टार्थम् . इदानीं वलनानयनमाह . %% शिश् . %% प्रमिश् . इदानीमायनं वलनमाह . %% शिश् . %% प्रमिश् . इदानीं स्फुटवलनार्थमाह . %% शिश् . %% प्रमिश् . इदानीमङ्गुललिप्तार्थमाह . %% शिश् . %% प्रमिश् . इदानीं पलनादीनामङ्गुलीकरणमाह %<आभिर्विभक्ता वलनेषुबिम्बदोश्छन्नलिप्ताः स्युरथाङ्गुलानि . शरा यथाशा ग्रहणे खरांशोश्चन्द्रग्रहे व्यस्तदिशस्तु येद्याः>% शिश् . आभिरङ्गुलकलाभिर्वलनविक्षेपविम्बच्छन्नभुजकोटिकर्णा भाज्याः . फलान्यङ्गुलानि भवन्ति . इह रविग्रहणे शरा यथागतदिश यव . चन्द्रग्रहणे तु व्यस्तदिशो ज्ञातव्याः . अत्रोपपत्तिः अङ्गुलकरणे तु कथितैव . शराग्रे हि चन्द्रः, शरमूले भूमाऽतश्चन्द्रविक्षेपादन्यदिशि भूमा वर्तते . तत्स्थानज्ञानार्थं चन्द्रग्रहणे व्यस्तदिशः शरा वेद्या इत्युपपन्नम् प्रमिश् . इदानीं परिलेखमाह . %% शिश् . %% प्रमिश् . इदार्ना निमीलनोन्मीलनेष्टग्रासपरिलेखमाह . %% शिश् . %% प्रमिश् . इदानीमन्यथा सम्मीलनादिपरिलेखमाह . %% शिश् . स्पर्शशराग्रान्मध्यशराग्रयाता रेखा कार्या . स प्रग्रहमार्गो ज्ञेयः . अथ मध्यशराग्रान्मुक्तिशराग्रगा पृथगन्या रेखा कार्या . स मुक्तिमार्गो ज्ञेयः . तयोर्मार्गयोः प्रमाणे अङ्गुलशलाकया मित्वा पृथगनष्टे स्थाप्ये . अथ विम्बान्तरार्धप्रमाणेन सूत्रेण केन्द्रे वृत्तमुत्पाद्य तस्य वृ त्तस्य मार्गद्वयेन यौ योगौ तस्माद्योगद्वयचिह्नात् भूभार्धसूत्रेण वृत्ते विधाय संमीलनोन्मीलने ज्ञातव्ये . अत्रोपपत्तिः . स्वमार्गेणागच्छतो ग्राहकमध्यस्य यत्र मानान्तरार्धतुल्यः कर्णो भवति तत्रस्थे तस्मिन् ग्राहके संमीलनमुन्मीलनं च यत उत्पद्यते त तो विम्बान्तरार्धेन वृत्तं विलिख्य ते स्थाने ज्ञातव्ये प्रमिश् . इदानीमिष्टग्रासार्थमाह . %% शिश् . %% प्रमिश् . इदानीं ग्रासात् कालानयनं परिलेखेनैवाह .. %% शिश् . %% प्रमिश् . इदानीं ग्रहणे वर्णमाह . %% शिश् . इदानीमादेश्यानादेश्यानाह . %% शिश् स्पष्टार्थम् इति चन्द्रग्रहणाधिकारः . अथ सूर्यग्रहणाधिकार तत्रादौ नतिप्रयोजनोक्तिः . %% शिश् . %% प्रमिश् . इदानीं लम्बनस्य भावाभावं धनर्णत्वं च कथयति . %% शिश् %% प्रश् मिश् . अमुमेवार्थं संप्रधार्यानुपातद्वयेन लम्बनमाह . %% सिश् शिश् . %% प्रमिश् . इदानीं प्रकारान्तरेण स्फुटीकरणमाह . %% सिश् शिश् . %% प्रमिश् . इदानीं प्रकारान्तरेण लम्बनभाह . %% सिश् शिश् . त्रिभोनलग्नस्य यः शङ्कुः साधितस्तथा दर्शान्तकासे रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते तावनष्टौ स्थापयित्वा तयोः दृग्ज्ये साध्ये . अथ तयोः शङ्कोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवति . प्रथमप्रकारोऽयम् . अथ दृङ्नतेर्द्वितीयः प्रकारः . तयोर्दृग्ज्ययोर्वर्गान्तरपदं दृङ्नतिमंज्ञं भवति . अथ दृङ्नतेर्लम्बनमुच्यते . दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलं लम्बननाडिकाः स्युःअत्रोपपत्तिः सैव . यदा वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृत्तम् . त्रिभोनलग्नार्कयोर्यान्तरज्या सैव तदार्कस्य दृग्ज्या . सा चतुर्गुणा त्रिज्ययाप्ता मध्यमं किल लम्बनं भवति . तदेव स्फुटम् ऊर्ध्वंस्थितत्वात् क्रान्तिवृत्तस्य . अथ यदा वित्रिभलग्नं खार्धान्नतम् तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्य तदा तत् प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति . तच्च वित्रिभलग्नशङ्कनुपातेन तथा स्फुटं कोटिरूपं कृतम् . तत् कथमिति चेत् तदर्थमुच्यते . मध्यलम्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः ततः स्फुटत्वार्थं यः साधितो वित्रिभलग्नशङ्कुः स दृक्क्षेपमण्डले स्फुटस्तद्दृग्ज्या भुजस्त्रिज्या कर्णः . वित्रिभलग्नस्य यद्दृङ्मण्डलमिति गोले कथितम् . अतस्त्रिज्यापरिणतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत् कोटिरूपस्य वित्रिभलग्नशङ्कोरनुपातेन कोटित्वं नीतमित्युपपन्नम् . यदेव स्फुटलम्बनस्य कोटिरूपत्वमुपपन्नं तदेव प्रकारान्तरेणोपपादिनस् . रवेर्दृङमण्डले दृग्ज्या सा कर्णरूपिणी . वित्रिभलग्नस्य या दृग्ज्या स एव दृक्क्षेपः स भुजरूपः . यतः क्रान्तिमण्डलप्राच्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलम् . तत्र वित्रिभलग्नस्य या दृग्ज्या स दृक्क्षेपः . तज्जनिता नतिकलाश्चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरं सर्वत्र तुल्यमेब द्रष्टा पश्यति . यथोक्तं गोले . %% शिश् . यत् इदं लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्या दृङ्नतिर्भवितुमर्हति . परं यथा स्थिते गोले क्षेत्रोपरीयं न दृश्यते . यतो वित्रि भलग्नार्कयोरन्तरज्या वित्रिभलग्नशङ्कुव्यासार्धपरिणता सती दृङ्नतिर्भवति . अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्नतिर्वित्रिभलग्नशङ्कुतुल्या भवति . अतोऽयमपि प्रकारः पूर्वतुल्य एव . किन्तु दृक्क्षेपार्कदृग्ज्ययोस्तुल्ये शलाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे कोटिरूपां दृङ्नतिं दर्शयेत् . एवमने कविधान्युपपत्त्यनुसारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्याः कुर्वते . अथ प्रस्तुतमुच्यते . अत्र किल वित्रिभलग्नस्य रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपि भवति . तत् कथमिति चेत् तदुच्यते . अत्र स्वस्वशङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः . तयोरन्तरे कृते त्रिज्यावगेयोस्तुल्यत्वाद्गतयोःशङ्कुवर्गान्तरमेवावशिष्यते . एवं यत्र कुत्रचिद्व्यासार्धेऽपि भुजज्ययोर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति . अत उक्तं त्रिभोनलग्नस्य रवेश्च शङ्कोर्वा दृग्ज्ययोरिति . दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीकरणम् प्रमिश् . इदानीं प्रकारान्तरेण लम्बनमाह . %<शङ्क्वोस्तयोर्दृग्गुणयोस्तयोर्वा त्रिज्याचतुर्थांशविभक्तयोः स्यात् . यद्वर्गविश्लेषपदं द्विधैवं विलम्बनं तद्घटिकादिकं वा>% सिश् शिश् . %% प्रमिश् . लम्बनप्रयोजनमाह . %% सिश् शिश् . एवं यद्दर्शान्तकःले लम्बनमुत्पन्नं तद्वित्रिभलग्नादूनेऽर्के धनमतो दर्शान्तघटिकासु क्षेप्यम् . यदि वित्रिभादधिकेऽर्के जातं तदृणं दर्शान्तघटीभ्यः शोध्यम् . एवमसकृल्लम्बनसंस्कृताद्दर्शान्तकालाल्लग्नमानीय वित्रिभं च कृत्वोक्तप्रकारेण लम्बनं साध्यम् . तेन गणितागतो दर्शान्तः पुनः संस्कार्यः . एवं मुहुर्यावदविशेषः . एवं संस्कृतो दर्शान्तो ग्रहणसध्यकालो भवति . अत्रोपपत्तिः . अत्र चन्द्रकक्षाया आसन्नत्वाद्रविकक्षाया दूरत्वात् क्वर्धोच्छ्रिताद्द्रष्टू रविमण्डलगामि यत् सूत्रं तस्मादधश्चन्द्रोऽवलम्बितो दृश्यते तल्लम्बनम् . क्रान्तिवृत्ते परमोच्चस्थाने किल वित्रिभम् . तस्मादूनो यदा रविस्तदार्कादवलम्बितश्चन्द्रः पृष्ठतो भवति . चन्द्रो हि शीघ्रगतिः . शीघ्रे पृष्ठगते युतिरेष्या . अतो लम्बनं तिथौ धनम् . यदा वित्रिभलग्नादधिकोऽर्कस्तदा चन्द्रोऽवलम्बितोऽर्कादग्रतो भवति . शीघ्रेऽग्रगे युतिर्जाता लम्बनतुल्येन कालेनातस्तस्य लम्बनमृणम् . एवं लम्बनसंस्कृतो दर्शान्तो ग्रहणमध्यकालः स्यादित्युपपन्नम् . यदि त्रिज्यातुल्ययार्कदृग्ज्यया परमा भुक्त्यस्तरपञ्चदशांशतुल्या लम्बनलिप्ता 48 . 46 लभ्यन्ते तदेष्टयार्कडग्ज्यया किमिति . फलं दृग्लम्बनकलाः . एवमनेनैवानुपातेन दृक्क्षेपाद्या लम्बनलिप्ताउत्पद्यन्ते ता अवनतिलिप्ताः ता भुजरूपाः . दृग्लम्बनकलाः कर्णः तयोर्वर्गान्तरपदं स्फुटलम्बनलिप्ताः . यतो दृङ्नत्यानयनेऽर्कदृग्ज्या कर्णो दृक्क्षेपो भुजः . अतो दृक्क्षेपाज्जनिताऽवनतिर्भुजः . स्फुटलम्बनलिप्ताः कोटिः . इदमखिलं गोले लम्बनोपपत्तौ कथितम् . तद्यथा . %% प्रमिश् . इदानीं सकृत्प्रकारेण लम्बनमाह . %% सिश् ÷i0! %% प्रमिश् . अथ नत्यर्थमर्केन्द्वोर्दृक्क्षेपावाह . %% यिश् . %% . %% प्रमिश् . दृक्क्षेपान्नतिसाधनमाह . %% शिश् . %% प्रमिश् . इदानीं स्फुटनतेरेवासयनभाह . %% शिश् . %% प्रमि0 इदानीं स्थूले लम्बनावनती सुखार्थमाह . %% शिश् . %% प्रमिश् . इदानीं नतेः प्रयोजनमाह . %% शिश् . अत्र सूर्यग्रहणे यः पूर्बवच्छर आगच्छति . असौ नत्या संस्कृतः सन् स्फुटो भवति . अत्रैतदुक्तं भवति . गणितागतो दर्शान्तकालो लम्बनेनासकृत् स्फुटीकृतः स किल ग्रहमध्यकालः . तत्र तात्कालिकं सपातं चन्द्रं कृत्वा विक्षेपः साध्यः . अथ स्थिरलम्बनकाले यद्वित्रिभलग्नं तस्मादवनतिः साध्या . तया स विक्षेपः संस्कृतः . स मध्यग्रहणविक्षेपः स्फुटो भवतीत्यवगन्तव्यम् . ततो %% इत्यादिना स्थितिमर्दखण्डे साध्ये . अत्रोपपत्तिः . चन्द्रस्थाने क्रान्तिमण्डलविमण्डलयोन्तरालं विक्षेपः . चन्द्रो विमण्डले, रविः क्रान्तिमण्डलेऽतस्तयोर्विक्षेपो याम्योत्तरमन्तरम् . परं यदि भूगर्भस्थो द्रष्टा . यदा तु क्वर्धेनोच्छ्रितो भूपृष्ठस्थस्तदा रविकक्षामण्डलाच्चन्द्रकक्षामण्डलमधो दृक्क्षेपवशाल्लम्बितं भवति . तद्याम्योत्तरभाव्रेन यावता लम्बितं तावती नतिस्तदग्राच्छंरोऽतस्तया शरे संस्कृते स्फुटमर्केन्द्वोरन्तरं भवति स एव स्फुटशरः . यथोक्तं गोले %% शिश् . इदानीं स्पर्शमुक्तिसम्मीलनादिकालार्थमाह . %% शिश् . %% प्रमिताक्षरा . इदानीं विशेषमाह . %<शेषं शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन स्थितिखण्डकेन . हतोऽथ तेनैव हृतः स्फुटेन बाहुः स्फुटः स्याद्ग्रहणेऽत्र भानोः . ग्रासाच्च कालानयने फलं यत् स्फुटेन निघ्नं स्थितिखण्डकेन . स्फुटेषुजेनासकृदुद्धृतं तत् स्थित्यर्धशुद्धं भवतीष्टकालः>% इति शिद्धान्तशिरोमणिः . %% . %% यत् फलं लभ्यते तस्य स्फुटीकरणम् . तत् फलं स्फुटेन स्थित्यर्धेन स्पर्शमध्यकालयोरन्तरेण गुणितं तत्कालस्फुटशरज नितेन स्थित्यर्धेन भक्तं स्फुटं भवति . तत् स्वस्थित्यद्ध च्छुद्धमिष्टकालो भवति . स च स्पर्शादग्रतो मोक्षात् पृ ष्ठतः . तस्मिन् काले नतिसंस्कृतं शरं पुनः कृत्वा ग्रासो नमानैक्यदलस्य वर्गाद्विक्षेपकृत्येत्यादिना फलं साध्यम् तत् फलं पुनः स्फुटं कर्तव्यम् . एवं यावदिष्टकालःस्फुटो भवति तावदसकृत्कर्म . अत्रोपपत्तिः . भुजानयने पूर्वोक्तैव . तत्स्थुटीकरणे प्रोच्यते . यथा चन्द्रग्रहणे स्थित्यर्धं शरमानैक्यार्धयोर्वर्गान्तरादुद्भूतं तथेहाप्यानीतम् . तदस्फुटम् . लम्बनसंस्कारे कृते स्पर्शमध्यग्रहकालयोरन्तरं तत् स्फुटं स्थित्यर्धम् . लम्बनान्तरसंस्कृतमित्यर्थः . भुजो हि स्थित्यर्धसम्बन्धेनागच्छति . यया चन्द्रग्रहे मध्यममेव स्थित्यर्धम् . तत्सम्बन्धेन यादृशो भुजस्तत्रागच्छति तादृशेतेहापि भवितव्यम् . वासनायास्तुल्यत्वात् . अथ च %% यदानीयते तदा स्फुटस्थित्यर्धं वीष्टं कृत्वा गुणक आनीयते तदा स्फुटस्थित्यर्धसम्बन्धी भुजः स्यात् . असावसम्यक् . अतस्तस्य तत्कालस्फुटशरजनितस्थित्यर्धसम्बन्धीकरणायानुपातः . यदि स्फुटस्थित्यर्धेनैतावान् भुजस्तदा तत्कालजनितस्फुटशरभवस्थित्यर्धेन किमिति . फलं स्फुटो भुजो भवति . एतदेव विपरीतं कर्म ग्रासात् कालानयने . %% इत्यादिना यत् फलमागच्छति तन्मध्यमं स्थित्यर्धं वीष्टम् . तत् स्फुटस्थित्यर्धाद्यावद्विशोध्यते तावदसम्यागष्टं भवति . अतस्तस्य फलस्य स्फुटस्थित्यर्धपरिणामायानुमातः . यदि मध्यमस्थित्यर्धेनैतावत् फल तदा स्फुटस्थित्यर्धेन कियदिति . अत्र य ल्लभ्यते स्फुटं फलं तस्मिन् स्फुटस्थित्यर्धाच्छोधिते स्फुटमिष्टमवशिष्यतः इति प्रमिताक्षरा . वृहत्संहितायांग्रासप्रकारस्तद्भेदास्तत्फलानि चोक्तानि यथा %% अथ वेलाभेदे फलम् . %% . अथ एकमासे ग्रासद्भयस्य ग्रासभेदस्य च फलम् . %% अथ दिनाद्यंशभेदे ग्रासफलम् . %% . अथायनादिभेदे फलम् %% अथ मेषादिराशौ ग्रासफलम् . %% ताराफलं कूर्मविभागशब्दे वक्ष्यते . अथ ग्रासभेदनामतत्फले %% . अथउत्पातिकराहुवण्णइभेदे फलम् . श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ . अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् . हरिते रोषोल्वणता सस्यानामीतिभिश्च विध्वंसः . कपिले शीघ्रगसत्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् . अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा . आधूम्रे क्षेमसुभिक्षमादिशेन्मन्दवृष्टिं च . कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम् . कापोतः शूद्राणां व्याधिवरः कृष्णपर्णश्च . विमलकमणिपीताभो वैश्यघ्वंसी भवेत् सुभिक्षाय . सार्चिष्मत्यग्निभयं गौरिकरूपे तु युद्धानि . दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेन्मरकम् . अशनिभयसम्प्रदायी पाटलकुसुमोपमोराहुः . पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च . बालरविकमलसुरचापरूपभृच्छस्त्रकोपाय . शिरोमण्युक्तो ग्रासभेदे ग्रासवर्णभेदस्तु स्वाभाविक इन्दविरोधः . अथ ग्रहभेदैर्दर्शने फलभेदः . %% . अय ग्रासोत्तरषण्मासाभ्यन्तरे पुनर्ग्रासे भूकम्पादौ सपातेन्दुना सूर्यस्येव भौमादिपञ्चकस्याप्याच्छादसम्भवेन तथात्वे ओत्पातिकं ग्रहणं तेष्वनिष्टफलानि चोक्तानि यथा %% . अथ मासभेदे ग्रासफलम् . %% . अथ मोक्षभेदनामतत्फलानि %% . अथ ग्रासोत्तरं सप्तदिनमध्ये पांशुपातादौ फलम् . %% वृश् सश् . ज्योश् तश् %% . अन्यत्र वर्षेतरत्र तौ चन्द्रार्कौ . एवं ग्रहणस्य कालभेदेन शुभाशुभसूचकत्वे सामान्यतः स्थिते इदानीं व्यक्तिभेदेन जन्मादिराशिभेदेन ग्रहणस्य दर्शननिषेधस्तत्फलञ्चोच्यते . राजमाश् सप्ताष्टजन्मशेषेषु (12) चतुर्थे दशमे तथा . नवमे च तथा चन्द्रे न कुर्याद्राहुदर्शनम् . श्रीपतिव्यवहारनिर्णये वशिष्ठः . %% . %% ज्योश् रघुश् . %% . %% वराहः . तच्छान्तिरप्युक्ता ज्योश् तश् तत्रैव %% चन्द्रमसमित्युपलक्षणं चन्द्रग्रहे चन्द्रं सूर्यग्रहे सूर्यमभ्यर्च्योत्यर्थः ज्योश् रघुनन्दनः . ग्रहणं च स्वराशेः स्थानभेदेन शुभादिसूचकं यथाह ज्योतिषे . %% . पृथ्वीचन्द्रोदये विष्णुधर्मे %% तत्रैव पुराश् %% . त्रिजन्मनक्षत्रम् जन्मदशमैकोनविंपति तारा इति . सर्पस्य तदाकारस्य राहोरित्यर्थः . अद्भुतसागरे भार्गवः . %% तच्छान्तिश्च निर्णयसिन्धौ दर्शिता तत एवावगग्या चन्द्रार्कयोर्ग्रहणे यस्य पुंसोदर्शनं न पर्युदस्तं तस्यैव श्राद्धाद्यधिकार इति तिश् तश् रघुनन्दनेन समर्थितं यथा ननु ज्योतिःशास्त्राद्युक्त निषेधो हिंसावद्यादृच्छिकपरोऽस्तु न तु वैधपरः मैवम् %% इति देवलवचने दर्शनपदश्रवणाद्दर्शने सति स्नानादेर्महाभ्युदयहेतुत्वाद्दर्शनमपि विधेयम् . तथा च संवत्सरप्रदीपे मार्कण्डेयः . %% . ततश्च तस्यैव प्रकृतत्वेनोपस्थितस्य वैधदर्शनस्य पर्युदासो न तु रागप्राप्तदर्शनस्य निषेधोऽप्रकृतत्वेनानुपस्थितेः . एवञ्च पदार्थान्तर साकाङ्क्तविशेषविधिमपहाय तंदितरत्र सामान्यमन्वेतीति सर्वत्र पदाहवनीयादौ सामान्यस्य विशेषेतरपरत्वे वीजम् . यथा %% इति %% प्रतिषेधात् दीक्षितेतरपरं न रागप्राप्तनिषेधकम् . तदुक्तं %% यजमानः पठतीति श्रुत्या तद्योग्योविद्वान्, दीक्षितो न ददातीति प्रतिषधाद्दीक्षितेतरः, %% इत्यत्र विशेषणात् स्वर्गकामः कर्तेति तेन सप्तमचन्द्रादीतरो राहुं दृष्ट्वा स्नायादिति लभ्यते . एवं वैघदर्शनपर्युदासेऽपि निन्दाप्रायश्चिचयोः श्रवणाद्रागप्राप्तदर्शनस्य प्रसज्यप्रतिषेषः ऋत्वभिगमननियमे पर्वणः पर्युदस्तत्वेऽपि तत्र रागप्राप्तगमनस्व प्रसज्यप्रतिषेधवदिति तदेतन्निर्णयसिन्धुकृता निराकृतं यथा केचिद्बौद्धतुल्या राहुग्रहणस्य निमित्तत्वेन तन्निश्चयस्य प्रयोजकत्वात् ज्योतिःशास्त्रादिना जातस्य ज्ञानस्य निमित्तत्वे प्राप्तेऽपि %% इति . कल्पतरुरप्याह . %% निर्णयामृतेऽप्येवम् . तदेतत्तुच्छम् . यदि चाक्षुषज्ञानं निमित्तं स्यात्तदा %% वाक्यं व्यर्थं स्यात् . चाक्षुषज्ञानाभावेन प्राप्त्य भावात् तत्पूर्वकत्वाच्च निषेधस्य . न चेदं ग्रस्तास्तपरम् रविचन्द्रयोरस्तानन्तरं रात्रिदिवाग्रहत्वादिति वाच्यम् तत्रपदस्य ग्रहपरत्वेऽधिकरणत्वायोगान्निमित्तपरत्वे च तद्ग्रहनिमित्तकस्नानादेरस्तात्प्रागप्यभावापत्तेः . अथ तत्रेति रात्रिदिने उच्येते वैश्वदेवीतिवद्गुणभूते अपि तन्न तादृशमन्त्रलिङ्गाभावात् . तयोर्निमित्तत्वेऽधिकरणत्वे वाऽन्यप्रयुक्तस्नानाद्यभावापत्तेश्च . किञ्च %% मनुवचनं बाध्येत %% च . न चात्र विहिते दर्शने निषेषाप्रवृत्तिवत्पर्युदसनीयतापि न युक्तेति वाच्यम् दर्शनस्यानुवादेन विधेयत्वाभावात् . एतच्चाग्रे वक्ष्यामः . तत्त्वे वा विरुद्धत्रिकद्वयापसेः अस्तु सकृद्दर्शनविधानेन सङ्कोच इति चेत् न %% मुक्तिस्नानेऽपि चाक्षुषज्ञानस्य निमित्तत्वापत्तेः अस्तु किं नश्छिन्नमिति चेत् न ग्रस्तास्ते %% दर्शनोत्तरं भोजनविधानादन्धस्य पूर्ववेधकाल इव यावद्दर्शनं भोजननिषेधापत्तिः मध्येऽन्धीभूतस्य सुतरां यावच्चक्षुःप्राप्त्युपवासप्रसङ्गश्च . अथान्नलोलुपतया तत्र ज्ञानमात्रं विवक्ष्येत तत् तत्पूर्वमपि निर्लज्जेन स्वीक्रियताम् . एतेन यत्तु कैश्चिदुक्तं स्पर्शस्नाने मुक्तिस्नाने च यस्य दर्शनं विहितं तेनैव कार्यं नान्येन क्त्वाप्रत्ययेन समानकर्तृत्वावगतेरिति तन्निरस्तम् . का तर्हितस्य गतिः दृशेरुद्देश्यविशेषणत्वाद्ग्रहैकत्ववदविवक्षयार्थतः सिद्धज्ञानमात्रानुवादत्वे सर्वं सुस्थम् . अङ्गल्याद्यनादेश्यग्रहव्यावृत्त्यै वा दर्शनस्यार्थवत्त्वम् . न चोक्तयोग्यतापि साध्वी दर्शनोत्तरं मेघच्छन्ने योग्यताभावापत्त्या दानाद्यभावापत्तेः . तेन तत्तद्रेखावच्छेदेन ज्योतिःशास्त्रावेद्यत्वमेव योग्यता . किञ्च %% इत्यत्राप्यन्धस्त्रीणामाशौचाभावप्रसङ्गः . यत्तु वर्धमानेनोक्तम् %% तदपि प्रतिज्ञामात्रम् . किञ्च ग्रस्तास्ते %% वाक्य वैयर्थ्यापत्तिः . चाक्षुषज्ञानान्यथानुपपत्त्यैवार्थादुदये स्नानसिद्धेः ननु मुक्तिस्नाने शास्त्रोयमेव ज्ञानं निमित्तं न चाक्षुषम् %% वृद्धगौतमेन विज्ञायेति ज्ञानमात्रोक्तेः . यत्तु %% तदपि ज्ञानमात्रपरम् . %% . इति गौडनिबन्धे दर्शनात् मैवम् अज्ञानस्य निमित्तत्वाभावेन निमित्तमहिम्नैव ज्ञानलाभे वाक्यवैयर्थ्यात् . ग्रस्तास्तेऽपि तदापत्तेश्च . किञ्च, दर्शनं पुंसोविशेषणमुपलक्षणं वा, नाद्यः दर्शनावच्छिन्ने काले स्नानतुलादेर्बाधात् . दर्शनविच्छेदे कृतमपि स्नानादि न ग्रहण निमित्तं स्यात् . नान्त्यः, %% इति यावत् पदवैयर्थ्यप्रसङ्गात् दृष्टग्रहणोत्तरमपि स्नानाद्यापत्तेश्च . ज्ञानपक्षेऽप्येष दोषस्तुल्य इति चेत् . मूर्खोऽसि . यदि ज्ञानवाचकं पदं श्रूयेत ततस्तस्यान्वयो विचार्येत . दृशिस्तु श्रूयत इति वैषम्यात् कथं तर्हि ज्ञानं लभ्यते . संक्रान्तौ स्नायादिति वदर्थादित्ययेहि . अश्रुतत्वादेवनोद्देश्यविशेषणविवक्षाकृतो वाक्यभेदोऽपि . अस्तु तर्हि दृष्टग्रहणं निमित्तमिति चेत् . ग्रस्तास्तेऽस्तोत्तरं स्नानापत्तेः . विशिष्टोद्देशे वाक्यभेदाच्च तवाप्येतत्तुल्यमिति चेत् %% इति वचनेन तन्निषेधात् . तव त्वन्यग्रह इव ग्रस्तास्तेःपि स्यात् . किञ्च, दर्शनस्य विधिरनुवादो वा . आद्ये ग्रहणोद्देशेन दर्शनविधिरुतदर्शनविशिष्टस्नानविधिः . नाद्यः, ग्रहोद्देशेन स्नानविधाने दर्शनविधाने च वाक्यभेदात् . एतेन द्वितीयोऽपि परास्तः दर्शनस्य निमित्तत्वेनाविधेयत्वात् स्नानस्याप्राप्तेः . अन्यथा सोमवमनादौ प्रसञ्जनविधिः केन वार्येत . अथ नानावाक्येषु कचिद्दर्शनविविष्टस्नानविधिः . क्वचिच्च प्राप्तदर्शननिमित्तीकृत्य स्नानमात्रविधिः . तन्न, स्नानस्य प्रघानस्य प्राप्तौ तदङ्गदर्शनप्राप्तिः, तस्यां च निमित्ते सति स्नानमित्यन्योन्याश्रयात् . एवं दर्शनविधौ सति तन्निमित्तकस्नानविधिः सति च प्रधानस्नानविधौ तदङ्गदर्शनविधिः . एवमधिकारे प्रयोजकत्वे च योज्यम् . क्त्वार्थपूर्वकालत्वविधौ चास्तेच वाक्यभेदः . अन्यथा स्नानोत्तरमपि दर्शनमङ्गं स्यात् . न द्वितीयः . तत्रापि दर्शनग्रहणयो र्निमित्तत्वे स्नानद्वयापत्तेः दर्शनावृत्तौ नैमित्तकावृत्तिप्रसङ्गात् . दर्शनविशिष्टग्रहस्य विशिष्टस्यानुवादे वाक्यभेदापत्तेः . न च हविरार्तिवद्विशिष्टं निमित्तमिति वाच्यं आर्तिमात्रस्य हि निमित्तत्वे निमेषाद्यार्तेरपि तत्त्वापत्तेर्नैमित्तिकत्वभङ्गाद्युक्तं विशिष्टोद्देश्यत्वम् . इह तु ग्रहणमात्रस्य निमित्तत्वे न काचित् क्षतिः . तस्माद्दर्शनवाक्यानां ग्रस्तास्तविषयत्वात् अनादेश्यग्रहपरत्वाद्वा ज्ञानस्य चार्थतः प्राप्तेस्तदेव निमित्तम् . तेन मेघाच्छादनेऽन्धादेश्च स्नानादि भवत्येवेत्यलं वेदबाह्यैः संलापेन . प्रागुक्तमनुवचनेनोपरक्त दिवाकरदर्शननिषेधः साक्षाद्दर्शनपरः . अतएव ब्रह्मसिद्धान्ते %% पटदिस्थतयैव ग्रहणदर्शनमुक्तम् . अत्र पूर्वापरवेधः हेमाद्रौ दर्शितो यथा %% . प्रकारान्तरं तत्रैबोक्तम् . %% इदं च पूर्णग्रासे, %% तत्रैवोक्तेः इदञ्च %% चन्द्रार्कग्रहणस्य भूच्छायाचन्द्राभ्यामावरणरूपस्याऽपि अमावास्यासंक्रान्तिकालवत् तत्र स्नानदानादौ बहुपुण्यसाधनत्वं स्मृत्यादिषु प्रसिद्धम् तत्रादौ कालमाधवीये यथा निर्णीतं तत् प्रदर्श्यते वृद्धगार्ग्यः %% इति तत्र पर्वणोऽन्तिमोभागः स्पर्शकालः प्रतिपद आद्योभागोमोक्षकालः तदुक्तं ब्रह्मसिद्धान्ते %% ग्रहणानेहाः राहुग्रहणकालः तत्र कर्तव्यमाह वृद्धवसिष्ठः %% अस्य श्लोकद्वयस्य प्रथमार्धमपेक्षितपदाध्याहारेण योजनीयं इन्द्रीर्ग्रहणे संप्राप्ते सति गङ्गातोये अवगाहनं गोकोदिदानसमं भवति रवेर्ग्रहणे ततो दशगुणं फलम् अयमेवार्थ उपरितनेनार्धत्रयेण स्पष्टीकृतः . व्यासोऽपि %% गङ्गाव्यतिरिक्तमहानदीतोये लक्षगुणदशलक्षगुणत्वं गङ्गातोये तु कोटिगुणदशकोटिगुणत्वम् . ब्रह्मपुराणेऽपि %% हरेः पादादीश्वरस्य शिरसश्च गाम्भूमिं प्राप्ता गङ्गा . यद्यपि जाह्नव्येव तादृशी न तु वेणागोदे तथापि छत्रिणो गच्छन्तीति न्यायेन जाह्नव्या सह निर्दिष्टयोस्तयोरपि गङ्गात्वमविरुद्धं यद्वा जाह्नवीजलमेव केनचिन्निमित्तेन ब्रह्मगिरिवायुगिर्योरुद्भूतमिति कृत्वा तयोरपि मुख्यमेव गङ्गात्वन्तासु गङ्गासु स्नानं मुख्यं तदसम्भवे नद्यन्तरेषु स्नायात् तदुक्तं महाभारते %% माहानद्यो ब्रह्मपुराणे दर्शिताः %% महानद्यसम्भवे जलान्तराण्याह शङ्खः %% एतत् सर्वमभिप्रेत्याह व्यासः %% उष्णोदकस्यातुरविषयत्वमाह व्याघ्रः %<आदित्यकिरणैः पूतं पुनः पूतं च वह्निना . अतोव्याध्यातुरः स्नायाद्ग्रहणेऽप्युष्णवारिणेति>% गङ्गातोयमारभ्योष्णोदकान्त्रेषूत्तरोत्तरस्यानुकल्पत्वमुक्तम् . एतदेवाभिप्रेत्योष्णादकादिषु समुद्रजलान्ते षूत्तरोत्तरस्य प्राशस्त्यमाह मार्कण्डेयः %<शोतमुष्णोदकात्पुण्यमपारक्यं परोदकात् . भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकम् . ततोऽपि सारसं पुण्यं ततः पुण्यं नदीजलम् . तीर्थतोयं ततः पुण्यंमहानद्यम्बुपावनम् . ततस्ततोऽपि गङ्गाम्बु पुण्यं पुण्यस्ततोऽम्बु धिरिति>% मासविशेषेण ग्रहणे नदीविशेषो देवीपुराणेऽभिहितः %% ग्रहणविशेषे नदीविशेषस्तत्रैवाभिहितः . %% स्नानवत् स्मरणादिष्वपि पुण्यमाह %% . क्षेत्रविशेष माह . %% इति ग्रहणे श्राद्धं विहितं लिङ्गपुराणे %% इति महाभारतेऽपि %% . ऋष्यशृङ्गोऽपि %% इति . विष्णुरपि %% इति ग्रहणे रात्रावपि स्नानादेर्न निषेधः . तथा च शातातपः %% देवलः %% श्राद्धं प्रकृत्य कूर्मपुराणे %% वारविशेषे योगफलातिशयमाह व्यासः %% अतिथिप्राप्त्यादिवद्ग्रहणस्यापि श्वाद्वकालत्वमाह मार्कण्डेयः %% . अत्र च श्राद्धं नान्नेन किन्तु हेमादिना तदाह बौधायनः %% शातातपोऽपि %<आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा . आमश्राद्धं प्रकुर्वीत हेमश्राद्धमथा पि वेति>% अशौचिनोऽपि ग्रहणे स्नानादि न निषिद्धं तथा च वृद्धवसिष्ठः %% इति इयञ्च शुद्धिः सर्वस्मार्तकर्मविषया अविशेषोक्तेः एतदेवाभिप्रेत्य व्याघ्रपादाह %% यत्तु ग्रहणनिमित्तमाशौचं तत्स्नानेन निवर्त्यन्तदुक्तं ब्रह्मपुराणे %<आशौचं जायते नॄणां ग्रहणे चन्द्रसूर्ययोः . राहुस्पर्शे तयोः स्नात्वा दानादौ कल्पते नरः>% इति षड्त्रिंशन्मतेऽपि %% ग्रहणस्य आद्यन्तयोः स्नानं विहितं स्मृत्यन्तरे %% होमदानवद्देवार्चनमपि स्नानद्वयमध्ये कार्यं तदुक्तं ब्रह्मवैवर्ते %% तत्काले स्वापादिकं न कुर्यात् तदुक्तं शिवरहस्ये %% मोक्षानन्तरभावि यत् स्नानं तस्य शुद्ध्यर्थतया तत् सचेलं विधेयं तदाह वृद्ध्ववसिष्ठः %% ग्रहणकाले ततः पूर्वं वा यावत् पक्कं तत्सूतकान्नं तत्तु पश्चादपि न भुञ्जीत . अत्र विशेषोऽभक्ष्यशब्दे 280 पृश् उक्तस्तत्रावसेयः आदिमध्यावसानेषु यद्यद्विहितं तस्य फलातिशय उक्तो ब्रह्मपुराणे %% अत्र ग्रहणे यद्दानं तत् सत्पात्रे कर्तव्यं तदुक्तं महाभारते . %% पात्रलक्षणमाह याज्ञवल्क्यः . %% पात्रे मुख्यानुकल्पावाह वउवायनः %<श्रोत्रियोऽश्रोत्रियो वापि पात्रं वाऽपात्रमेव वा . विप्रब्रुवोऽपि वा विप्रो ग्रहणे दानमर्हतीति>% . अह्नि सूर्यग्रहणं निशि चन्द्रग्रहणमिति हि प्रसिद्धिः सर्वजनीना, तादृशे ग्रहणे यद्वक्तव्यं तदुक्तं यत्तु कालविपर्यासेन ज्ञाप्य मानं ज्योतिःशास्त्रमात्रप्रसिद्धं ग्रहणं तत्र स्नानादिकं न कर्तव्यं तदुक्तं निगमे %% ग्रस्तास्तमये जावालिराह %% इति ग्रस्तस्यास्तमनपर्यन्तं दर्शनगोचरत्वात् तावत् पुण्यकालो भवति ग्रहणे भोजनव्यवस्थामाह मनुः . चन्द्रसूर्यग्रहे नाद्यादद्यात् स्नात्वा विमुक्तयोः . अमुक्तयोरस्तगयोर्दृष्ट्वा स्नात्वा परेऽहनीति ग्रहे ग्रहणकाले स्पर्शमारभ्य मोक्षपर्यन्तोग्रहणकालः तस्मिन् काले न भुञ्जीत किन्तु राहुणा चन्द्रसूर्ययोर्मुक्तयोः सतोः पश्चात् स्नात्वा भुञ्जीत यदा तु ग्रस्रास्तमयस्तदा परेद्युस्तौ विमुक्तौ दृष्ट्वा स्नात्वा भुञ्जीत . न केवलं ग्रहणकाल एव भोजनाभावः किन्तु ग्रहणात्प्रागपि तदाह व्यासः %% . पूर्बकाले भोजननिषेधे विशेषः अभक्ष्यशब्दे 280 पृश् उक्तस्तत्रावसेयः . समर्थस्य भोजने प्रायश्चित्तमुक्तं कात्यायनेन %% . ग्रस्तास्तसमये विशेषमाह भृगुः %% इति वृद्धगार्ग्योऽपि %% . विष्णुधर्मोत्तरेऽपि %% ननु मेघाद्यन्तर्धाने चाक्षुषदर्शनंन सम्भवतीति न दर्शनशब्देन शास्त्रीयज्ञानस्य विवक्षितत्वात् तदाह वृद्ध गौतमः %% एवं तर्हि परे द्युरुदयात् प्रागपि शास्त्रीयविज्ञानसम्भवात्तदैव मोजनं प्रसज्येतेति चेन्न परेद्युरुदये दृष्ट्वा स्नात्वाभ्यवहरेन्नरः %% वचनद्वयेन तदप्रसक्तेः यत्तु %% यदा चन्द्रग्रहस्तात निशीथात्परतो भवेत् . भोक्तव्यं तत्र पूर्वाह्णे नापराह्णे कथञ्चन . पूर्बंनिशीथाद्ग्रहणं यदा चन्द्रस्य वै भवेत् . तदा निशि न कर्तव्यं भोजनं शिस्विवाहनेति तदिदं यामत्रयाभिप्रायं %% विशेषस्य वृद्धगौतमेनाभिधानात् . पापक्षयकामोग्रहण दिने उपवसेत् तदाह दक्षः %% इति पुत्री तु नोपवसेत् तदाह नारदः %% ग्रस्तास्तमये तु पुत्रिणोऽप्युपवासएव %% . कालमाश् . ग्रहणश्राद्धे विशेषः निश् सिश् %% इति वायुपुश् विज्ञानेश्वरोप्याह ग्रहणश्राद्धे भोक्तुर्दोषी दातुस्त्वभ्युदय इति . %% . प्रागुक्तबचनैरशौचाभ्यन्तरेऽपि स्मार्तादिकर्मविधानात् %% निर्मूलं वदन्तो गौडाः परास्ताः निश् सिश् . अशौचिनां ग्रहणकाले शुद्धिरविशेषान्मन्त्रदीक्षापुरश्चरणादिसर्वस्मार्तकर्मविषया मदनरत्नेऽप्येवम् . रजस्वलायास्तु भार्गवार्चनदीपिकायाम् भेदः . %% अत्र %% . इत्यादि मिताक्षरोक्तो विधिर्ज्ञेयः निश् सिश् . ग्रहणदिने वार्षिकं श्राद्धं हेमादिना कार्यम् यथाह प्रयोगपारिजाते गोभिलः . %% इति . अत्र दर्शरविपितृसुतशब्दाः प्रदर्शनार्थाः न्यायसाम्यात् . तेन चन्द्रग्रहेऽपि सपिण्डादि वार्षिकमन्नादिना तद्दिन एव कार्यमिति मदनपारिजाते व्याख्यातम् . पृथ्वीचन्द्रोदयेऽप्येवं तेन यानि %<आमश्राद्धं तु कुर्वीत माससंवत्सरादृत>% इति . %% मरोचिलौगाक्ष्यादिवचना नि तानि ग्रहणदिनातिरिक्तविषयाणि निर्णयामृतेऽप्येवम् . यानि तु %% . तथा %% . %% इत्यादीनि वचनानि तानि महानिबन्धेषु क्वाप्यनुपलम्भान्निर्मूलानि . प्रत्युत पूर्वोक्त वचनेऽप्येततद्दिन एव श्राद्धमुक्तमित्यलम् निश् सिश् . ग्रहणादिसप्तदिनपर्यन्तमागमे दीक्षोक्ता शिवार्चन चन्द्रिकायां ज्ञानार्णवे . %% . रत्नसागरे %% . अत्र सूर्यग्रहणमेव मुख्यम् . %% तत्रैव कालोत्तरवचनात् . %% इति तत्रैव योगिनीतन्त्रे निषेधाच्च निश् si0 पुरश्चरणचन्द्रिकायाम् . %% . 4 विशेषणतया सम्बन्धमात्रे च . 4 निन्दायाम् हेमश् 5 ग्रहकल्लोले 6 व्यसने 7 दुष्टनीतौ च मेदिश् उपरज्यते मिथ्यासम्बन्धेन सम्बध्यते ऽनेन करणे घञ् . आध्यासिकसम्बन्धेन सम्बद्धे 8 विशेषणभेदे . यथा घटत्वोपरागेण पटभानम् . घटत्वं हि पटस्य आध्यासिकसम्बन्धेन सम्बद्धं विशेषणम् . ## अव्यश् सामीप्येऽव्ययीश् अच् समाश् . 1 राज्ञः सामीप्ये उपगतो राजानं सादृश्येन अत्याश् सश् टच् समाश् . 2 राजतुल्ये त्रिश् स्त्रियां ङीप् . ततः काश्याश् भवार्थे ष्ठञ् (औपराजिकः तद्भवे त्रिश् स्त्रियां ङीष् . तदर्थे ञिठोऽपि रूपमेकं स्त्रियां तु टाप् इति भेदः ## त्रिश् उप + राध--णिच्--बाश् श . उपसेवके . ततः ब्राह्मणाश् भावे कर्मणि च ष्यञ् . औपराधय्य तद्भावे तत्कर्मणि च नश् . ## पुश् उप + रम--घञ् वा वृद्धिः . 1 उपरतौ 2 मृत्यौ 3 निवृत्तौ 4 संन्यासे च . अव्ययीश् . 5 रामसामीप्ये अव्य0 ## पुश् उप + रु--घञ् . समीपोच्चारितशब्दे ## अव्यश् ऊर्ध + रिल् उपादेशश्च . प्रथमापञ्चमीसप्तम्यन्तार्थवृत्तेः ऊर्धशब्दस्यार्थे . ऊर्ध्वंपुरम् उर्ध्वा वा वसतिः ऊर्ध्वात् पुरात् ऊर्ध्वायावा वसतेरागतः ऊर्ध्वेपुरे ऊर्ध्वायां वा वसतौ वसति इत्याद्यर्थे सर्वत्र उपरीत्येव . %% ÷àø såø . %% çø 1, 24, 7, अधः स्विदासीदुपरि स्विदासीत् . 10, 129, 5, %% नैषश् . %% मेधश् . %% %% रघुः . %% सुश्रुश् . %% किराश् . %% यजुश् 7, 3, अस्य सामीप्ये द्वित्वं उपर्युपरि समीपोर्ध्वे अव्यश् %% माघः . %% इत्युक्तेः तद्योगे सम्बन्धिनि द्वि तीया . %% सिश् कौश् . उपर्यु परि गच्छन्तः शैलराजमुदङ्मुखाः bhàø àø 434 aø . बाहुलकात् क्वचिन्न . %% . ## त्रिश् उपरि + चर--ट . 1 ऊर्धचरे विहगादौ . 2 राजभेदे सुश् . स च वसुनामा चेदिदेशपतिः शक्रध्वजपूजाप्रवर्तकः . तस्येतिवृत्तं ca bhàø àø 63 aø . %% ityupakramya तुष्टेन शक्रेण तस्मै आकाशगं विमानं दत्तं तत्र चरणादुपरिचरनामेःत्युक्तं यथा %% . ## त्रिश् उपरि भवः ट्युल् तुट् च स्त्रियां ङीप् . ऊर्धभवे . ## अव्यश् वेदे बाश् अव्ययीश् . मत्यस्योपरीत्यर्थे %% ऋश् 8, 19, 12, %% इति भाश् . लोके तु वा 6 तश् . मर्त्योपरीत्येव . ataeva %% ÷àø såø . %<आत्मोपरिपातुकन्तु>% नैश् इत्यादौ वा षष्ठीसमासप्रयोगः . ## पुश् उपरि ऊर्धा मेखला यस्य . गोत्रप्रवर्तके ऋषिभेदे ततः गोत्रार्थे इञ् औपरिमेखलि तद्गोत्रे पुंस्त्री बहुषु तु अस्त्रियाम् यस्कादिश् तस्य लुक् . उपरिभेखलाः ## स्त्री वैदिके वृहतीच्छन्दोभेदे %% सर्वानुक्रमणिकाश् 5 अश् . एवमुपरिष्टाद्वृहतीत्यपि वैदिके वृहतीछन्दोभेदे . ## अव्यश् ऊर्ध + निश् रिष्टातिल् उपादेशश्च . उपरिशब्दस्यार्थे %% शतश् ब्राश् 1, 6, 1, 21, %% 13, 3, 6, 4, %% भाश् वश् 205 अश् क्षिप्रस्योपरिष्टादुभयतः कूर्चः सुश्रुश् . ## पुश् उपरि सीदति सद--क्किप् . राजसूययज्ञे सोमनेतृके द्रुवस्वन्नामके 1 देवभेदे . %% %% यजुश् 9, 35, 36 . 2 ऊर्धस्थे tri0 ## नश् उपरि सद्यं सदनमुपवेशनम् सद--भावे बाश् यत् . ऊर्धोपवेशने अन्तरिक्षोपवेशने %% शतश् ब्राश् 2, 1, 22, उपरिसद्यम् अन्तरिक्षसद्यमाकाशे उपवेशनम् भाश् . ## पुश् %% रतिमश् उक्ते शृङ्गारबन्धभेदे ## त्रिश् उप + रुध + क्त . 1 निरुद्धे 2 आवृते च %% माघः %% मल्लिश् 3 प्रतिरुद्धे च . %% रघुः 4 मूत्रादिवेगयुक्ते च . ## नश् उपगतं रूपकं दृश्यकाव्यम् सादृश्येन अत्याश् सश् . नाटकभेदे तद्भेदाश्च अष्टादश यथाह साश् दश् %% अष्टादश प्राहुरुपरूपकाणि मनीषिणः . विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम् तल्लक्षणानि तत्तच्छब्दे वक्ष्यन्ते ## पुश् उप + रुध--घञ् . 1 आवरणे %<शरत्प्रमृष्टाम्बुधरोपरोधम्>% रघुः . 2 pratibandhe ca %% bhàø àø 3 aø . %% शकुश् 3 अनुरोधे च . भावे ल्युट् उपरोधनमप्युक्तार्थेषु नश् . ## नश् उप + रुध--ण्वुल् . 1 वासगृहे शब्द रत्नाश् . 2 उपरोधकर्तरि 3 आवरके 4 प्रतिबन्धके 5 अनुरोधकर्तरि च त्रिश् स्त्रियां टाप् अत इत्त्वम् . ## पुश् उप + ला--आदाने क उपलीयते गिरिरस्मिन् वा ली वाश् ड, पल--गतौ अच् पलः ओः शिवस्य पलः बोधक इत्यपरे . 1 पाषाणे %% मेघश् %% भाश् वश् 283 अश् 2 वालुकायाम् %% çø 9, 112, 3 . %% bhàø 3 रत्नमात्रे मेदिश् वलयार्पितासितमहोपलप्रमाः %<शुकाङ्गनीलोपलनिर्मितानाम्>% %% माघः %% किराश् . 4 शर्करायां स्त्री . उपराति वारि रा--दाने क वा रस्य लः . 5 मेघे निरुश् . लत्वाभावे उपरोऽपि मेघे ## त्रिश् उप + लक्ष--ण्वुल् . 1 उद्भावके %% नीतिः उपादानलक्षणया स्वस्वेतर बोधके 2 शब्दे च यथा काकेभ्योरक्ष्यतामन्नमित्यादौ काकशब्दः उपघातकत्वे न काकतदितरबोधकत्वात् उपलक्षकः . ## नश् उपलक्ष्यते स्वंस्वेतरच्चानेन उप + लक्ष--करणे ल्युट् . स्वस्य स्वान्यस्य च अजहत्स्व र्थया लक्षणया बोधके शब्देयया काकेभ्योदधि रक्ष्यताभित्यत्र काकपदं स्वस्य स्वान्यस्य श्वादेश्च बोधकम् . तल्लक्षणञ्च स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वम् . भवति चोक्तोदाहरणे उपघातकत्वेन काकाकाकोभयवृत्तित्वं काकशब्दस्येति तथात्वम् ततश्च शक्यतावच्छेदकधर्मपरित्यागेन इतर धर्मरूपेण स्वस्वेतरवोधकं हि पदमुपलक्षणं भवति %% सिश् कौश् . उप + लक्ष--भा वे ल्युट् . 2 तादृशज्ञाने . %<ऋणग्रहणं नियोगोपलक्षणार्थम्>% सिश् कौश् . ## पुश् बालधिः प्रियोऽस्य पृषोश् . चमरनाममृगभेदे राजनिश् . ## त्रिश् उप + लभ--क्त . 1 प्राप्ते, 2 ज्ञाते च . आख्यायिकोपलब्धार्था अमरः . क्ततुवतु . उपलब्धवत् प्राप्तरि ज्ञातरि च स्त्रियां ङीप् %% रघुः . ## स्त्री उप + लभ--क्तिन् . 1 प्राप्तौ %% रघुः . 2 प्रत्यक्षादिज्ञाने ca . %% ÷àø såø . योग्यानुपलब्धिः %% रघुः . ## त्रिश् उप + लभ--तृच् स्त्रियां ङीप् . 1 प्राप्तरि 2 ज्ञातरि ज्ञानाश्रये 3 आत्मनि पुश् . ## पुश् उपलं भिनत्ति भिद--णिनि 6 तश् . पाषाणभेदे वृक्षे राजनिश् . ## त्रिश् उप + लभ--कर्ग्मणि यत् . 1 प्राप्ये %<आरम्भसिद्धौ समयोपलभ्यम्>% रघुः . 2 ज्ञेये च प्रशंसायां मुम् उपलम्भ्यः ## पुश् उप + लभ--घञ् मुम् च . 1 लाभे, 2 ज्ञाने च . %% माघः . %% रघुः . ## नश् उपमितं लिङ्गेन अवाश् सश् . लोकनिद्धसाधनभावेन लिङ्गेनानुमापकेन सदृशे अलौकिकसाधनभावके अरिष्टसूचके मूकम्पादौ उपद्रवे . ## पुश् उप + लिप--घञ् . 1 गोसयादिना आलेपने %% सुश्रुतोक्ते 2 सर्वेन्द्रियावसादने च . %% सादोपलेपबलकृत् सुश्रुश् . भावे ल्युट् उपलेपन गोमयादिना आलेपने नश् %% पञ्चतश् . ## पुश् उपवक्ति उपदिशति उपपश्यति वा उप + वच तृच् . यज्ञे कृताकृतावेक्षके ऋत्विग्भेदे 1 ब्रह्मणि 2 sadasye ca %% çø 4, 9, 5, %% bhà0 ## puø उपगतोवङ्गम् अत्याश् सश् . वङ्गदेशसमीपस्थे देशभेदे देशशब्दे विवृतिः . ## पुश् उपमितो वटेन अवाश् सश् . वटवृक्षसदृशे प्रियासालवृक्षे राजनि0 ## नश् उपमितं वनेन अवाश् सश् . वनतुल्ये कृत्रिमे आरोपितवृक्षसमूहे 1 उद्याने . %% मेघश् %% रघुः आरामशब्दे पृश् 801 विवृतिः वनस्य सामीप्यम् वने वा अव्ययीश् . 2 वनसामीप्ये 3 वने इत्यर्थे च अव्यश् %% माघः . ## नश् उप + वर्ण--ल्युट् . सम्यक्कीर्तने स्वरूपलक्षणगुणादिभिः प्रतिपादने %% सुश्रु0 ## नश् उपेत्य वर्तन्तेऽत्र उप + वृत--आधारे ल्युट् . जनपदे 1 विषये %% काशीश् तदेकदेशे 2 सजलस्थले भरतः . ## पुश् षाणिनिकात्यायनव्याडिप्रभृतीनामध्यापके ऋषिभेदे तत्कथा वृहत्कयायाम् द्रष्टव्या %% शाश् så0 ## पुश् उप + वृह--उद्ययने करणे घञ् . शिरोधाने (वालिश) हेमश् तत्र हि स्थापयित्वा शिर उद्यम्यते इति तस्य तथात्वम् . ल्युट् . उपवर्हणमप्यत्र na0 ## स्त्री उप उत्कर्षे प्रादिसश् . अमृतस्रवलतायाम् राजनिश् . ## पुश् उप + वल्ह--प्राधान्ये घञ् . प्राधान्ये उत्कर्षे %% शतश् brà01, 4, 2, 1, ## पुश् उपेत्य वसत्यत्र उप + वस--अधारे अथ . 1 ग्रामे हेमचश् . %% ऐतश् यजमानस्य समीपे वसन्ति देवा अस्मिन्नह्नि आधारे अथ . 2 यागपूर्वदिवसे . तन्निर्वचनादिकं शतश् ब्राश् 1, 11, 1, 7, 2, दर्शितं यथा %% %% भाश् . तत्र विहितः ठञ् भावे अथ . वैदिके कर्मभेदे तच्च कर्म कात्याश् 8, 8, 8, दर्शितम् . नवमाध्यायादौ %% कर्कः . ## नश् उप + वसु स्तम्भे उपमृष्टत्वादभोजने भावे क्त . उपवासे अमरः . @<[Page 1322b]>@ ## स्त्री उप + वसु--स्तम्भेभावे क्तिन् . उपष्टम्भे आलम्बने तेन जीवति वेतनाश् ठञ् . औपवस्तिक तदुपजीविनि त्रिश् . ## पुश् उप + वच--घञ् कुत्वम् . उपेत्य वचने 1 परस्परालापे %% çø 1, 164, 9, %% bhàø . उपवाति उप + वा--भावे क्विप् तस्यै कं जलं यत्र . 2 यवे पुश् %% यजुश् 190, 22, %% 19, 90, %% वेददीश् %% शतश् ब्राश् 12, 9, 1, 5, भ्रष्टयवैर्हि जलस्य शोषणात् तथात्वम् . 3 इन्द्रयवे स्त्री ङीप् %% यजुश् 21, 30, तस्मिन् हितः यत् . उपवाक्य तत्साधने वह्नौ उप + वचकर्मणि ण्यत् कुत्वम् . सम्भाषणीये %% ऋश् 10, 69, 12, कुत्वाभावे उपवाच्य स्तुते प्रणम्ये ca %% çø 2, 1, 132, ## puø upa + vada--घञ् . अपवादे निन्दायाम् %% कात्याश् %% कर्कः णिनि उपवादिन् . तत्कारिणि %% ऐतश् %% छाश् उश् . ## पुश् उप + वस--घञ् . भोजनाभावे भोजननिवृत्तौ स च वैधः अवैधश्चेति भेदात् द्विविधः . तत्र वैधस्य व्रतरूपत्वम् . तस्य संकल्परूपत्वं निरस्य एकाश् तश् संकल्पजन्यत्वमुक्तम् यथा दीर्घकालानुपालनीयः सङ्कल्पोर्व्रतमिति नारायणोपध्यायानां स्वरसः . स्वकर्तव्यविषयोनियतः सङ्कल्पोब्रतमिति श्रीदत्तहरिनाथवर्धमानप्रभृतयः . सङ्कल्पश्च भावे मयैतत् कर्तव्यमेव, निषेधे न कर्तव्यमिति ज्ञानविशेषः अतएव मङ्कल्पः कर्ममानसमित्याभिधानिकाः . वस्तुतस्तु पूर्बोक्तवराहपुराणवचनेनैकादश्युपवासस्य व्रतत्वाभिधानात् %% इत्यादियाज्ञवल्क्याद्युक्तेषु एकभक्तनक्तायाचितभोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च न ससङ्कल्पोव्रतं किन्तु सङ्कल्पषिषयतत्तत्कर्मैव व्रतमिति . अतएवंव्रतानां सङ्कल्पसम्भवत्वमाह मनुः %% . अनेन कर्मणा इद मिष्टं फलं साध्यते इत्येवंविषया वुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधन तया अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नं कुर्वीत इत्येवं यज्ञा सङ्कल्पसम्भवाः . ब्रतनियमरूपाधर्माश्चतुर्थाध्याये वक्ष्यमाणाः . सर्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्तैति कुल्लूकभट्टः . सङ्कल्पमाह वराहपुराणम् . %% अत्र संकल्पोव्रतारम्भः . तत्र भोजनाभावश्च अहोरात्रकालावच्छिन्नः . यथोक्तं स्मृतौ %% प्रायश्चित्ते इत्युपलक्षणम् . प्राजापत्यादौ त्रिरात्राद्युपोषणमस्यैवावृत्त्या बोध्यम् . उपवासशब्दस्य निरुक्त्यन्तरं भविश् पुश् दर्शितं यथा %% वैधोपवासस्य यथा निवृत्ति रूप यत्नपरतया भावरूपत्वं तथा एकाश् तश् समर्थितम् यथा एवञ्च सङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादौ भावत्वं, नेक्षेतोद्यन्तमादित्यमित्यदौ चाभावरूपत्वम् . ननु तर्हि वत्रस्य क्वचिदप्यभावरूपत्वात् %% इत्यस्यैव विषयत्व स्यादिति चेन्न तस्य केवलनिषेधविषयकत्वात् अस्य तु सङ्कल्पादीतिकर्तव्यतायोगित्वेन भावघटितत्वात् %% इत्यस्यैव विषयत्वमिति . जोमूतवाहनेनापि %% इत्युक्तम् . यत्तु निषेधप्रकरणस्थदेवलवचने %% इत्यत्र नञोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते नत्वभोजनसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात् . मत्स्यपुराणे %% इति दशमीनियमपूर्बकं व्रतमभिधाय %% इत्यादिविधेरनन्यगतिकतया निषेधकत्वमवश्यं वाच्यम् . तथाच निषिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानं न फलश्रुत्या काम्यतया निरूढस्य व्रतस्य नित्यत्वे प्रमाणमिति तच्चिन्त्यं न खलु %% प्रतिपन्ननिषेधभावैः साहचर्येणैकादशीभोजननिषेधकमात्रमुत्तरार्धं किन्तु %% इति गोभिलवचने धर्मशब्दसममिव्याहारेणैकादश्यामुपवसेदित्यनेनैकवाक्यतया चोपवासविधायकमपि नहि निषिद्धानां ब्रह्महत्यादीनां त्यागेन कश्चिद्धर्मोजायते किन्तु भावरूपाङ्गानुगृहीतोनिषिद्धोधर्मोभवेदिति, वैधोपवासे च %% इति भविष्यपुराणवचनेन भोगमात्रस्यैव वर्जने प्राप्ते वचनान्तरादहोरात्राभोजनस्यैव पापनिवृत्तगुणवासयुक्तस्य प्राधान्यमन्यभोगवर्जनस्याङ्गत्वम् . तथाच %% . अत्र एकादश्यामुपवासमात्रस्य व्रतत्वमुक्तम् एकादश्यां न भुञ्जीतेत्यस्य व्रतपरत्वेन नाभोजनपरता तस्याश्च पूर्बं दूषितत्वात् . ततश्च यथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूपव्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि . वस्तुतस्तु वराहपुराणे एकादशीव्रतसन्दंशमध्ये %% न भोक्तंव्यं न भोक्तव्यमिति वचनद्वयमभिधाय व्रत्ताकरणे प्रत्यवाय उक्तः . नच पौनरुक्त्यभिया तस्य निषेधकत्वमिति वाच्यम् तथात्वे एतद्वचन एव न भोक्तव्यमिति पुनरुपादानं व्यर्थं स्यात् किन्तु वीप्सया तस्यैव व्रतस्य नित्थत्वख्यापनमिति . अन्यथा %% इत्यनेनैव एकादशीक्षण एव भोजननिषेधः स्यात् . %% इति भविष्यपुराणे उपवासपदान्निराहारपदं नैकादशीकालमात्राभोजनपरम् किन्तु तद्युक्ताहोरात्राभोजनपरम् . तत्रैवोपवासपदव्यवहारात् . नच वैपरीत्यम् उपवासपदस्याहाराभावमात्रपरत्वे लक्षणाप्रसङ्गात् . निराहारपदस्योपवासपरत्वे तु न लक्षणा सामान्यशास्त्रस्य विशेषतात्पर्यकत्वात् . तथाच कात्यायनः %% . सायं प्रातरिति रात्रिदिवोपलक्षणम् %% इति छन्दोगपरिशिष्टैकवाक्यत्वात् . प्रतएव खण्डतिथेरप्यहोरात्रत्वकीर्तनम् अहोरात्रसाध्यकर्माङ्गत्वार्थम् . तथाच विष्णुधर्मोत्तरे . %% . तच्च तिथ्यन्तरसहायभावं विना प्रायोन सम्भवति अतएव गृह्यपरिशिष्टे युग्माग्नीत्याद्यभिधाय %% इत्युक्तं अस्य प्रयोजनन्तु तिथेः खण्डविशेषनियमनम्, स्वतिथ्या क्रर्मानिर्वाहे सहायभावेनान्यतिथ्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च . एवञ्च प्रातःकाले तत्तिथ्यलाभे tithyantare'pyu'pavàsasaïkalpaþ अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भार्हत्वात् . संवत्सरप्रदीपेऽपि %% इत्युक्तम् . अत्र च कर्मणस्तावदपूर्वजनकत्वेन विधियत्वेन प्राधान्यम् तिथ्यादेर्गुणत्वेन क्वचिदुपलक्षणत्वमाह गर्गः . %% इति प्रधानम्य कर्मणोगुणभावेनाङ्गत्वेन . एवञ्च निराहारपदस्योपवासपरत्वे न कलञ्चाधिकरणन्यायान्नैकादशीक्षणमतिवाह्य भोजनम् . किन्त्वेकादश्यामिति विहितैकादशीयुक्ताहोरात्रपरम् . अथ कलञ्जाधिकरणम् . तत्र श्रुतिः %% इति कलञ्जभक्षणाभावविषयकं कार्यमित्यर्थः . तत्र कालविशेषानुपादानान्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावघिकाराद्यावत्कालमेव तस्यां तस्य निवृत्तिः . न हि कलञ्जभक्षणाद्यतः कुतश्चित् कारणान्निवृत्तस्य निषेधानुपालनं सकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्तयति किन्तु भक्षणप्र-à वृत्तिमत्तामात्रमधिकारिविशेषणं यदा यदा भवति तद तदा एव निषेधविधिरपि तं निवर्तयति . न हि कलञ्जस्यभक्षणमुपक्रम्य यावत्कालं तद्भक्षयति . अतस्तदितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः . ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः, सत्यं प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभावएव प्रवृत्तिनिराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधिकारः . यत्तु %% इति तत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतत्रेष्टावत इति . %% इति मेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावत इत्यर्थः . ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते . प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव . तस्मात् सकृत्क्रियापर्यवसायित्वे विफलोविधिः कादाचित्काकरणस्य निषेधमन्तरेणापि प्राप्तेः . न च स्वर्गकामादिवत् साध्यतया प्रवृत्तिमत्कर्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसिद्धत्तत्वान्निषेधनियोगानामितिकर्तव्यताऽऽकाङ्क्षाविरहात् अतएव शुचित्वमपि तत्र नाङ्गम् . तस्मान्निषेधविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालमनुवृत्तिस्ता वत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनुष्ठानेनैव शास्त्रार्थसिद्धिः . गदाधरस्तु विघिस्वरूपे उपवासादिव्रतादेर्निषेधविधिवोध्यतवा वैधत्वं कलञ्ज भक्षणादेश्च निषेधविषयतया निषिद्धत्वमङ्गीचकार . तस्यायमाशयः . विधिप्रत्ययार्थस्येष्टसाधनत्वादेर्धात्वर्थे एवान्वय व्युत्पत्तेः एकादश्यापुपवसेदित्यादिवाक्येन उपवासे लिङाद्यर्थेष्टसाधनत्वस्यान्वयबोधनात् भोजनाभावरूपोपवासस्य निषेधरूपतया तत्र च विध्यर्थान्वयात् निषेधविधित्वम् तदेक वाक्यतया च एकादश्यां न भुञ्जीतेत्यादौ भुजधातोरुपषासपरत्वकल्पनं नञ् तु तत्र तादृशलक्षणाग्राहकः एवञ्च तत्र निषेधरूपभोजनाभावे इष्टसाधनत्वबीधनान्निषेधविधित्वम् . प्रकृत्यर्थे एव प्रत्ययार्थान्वयनियमेन तथान्वयस्यैवौ चित्यम् . न कलञ्जं भक्षयेदित्यादौ तु णञा कलञ्जभक्षण एव विध्यर्थेष्टसाधनत्वस्याभावबोधनात् निषेधरूपत्वम् . नञसमभिव्याहृतस्थले यत्र यस्यान्ययः तत्सममिव्याहारे तु तत्र तस्याभावान्वयनियमात् मैत्रः पचतीत्यादौ मैत्रे पाचकर्तृत्वान्वयेन मैत्रो न पचतीत्यादौ तत्रैव कर्तृत्वाभावान्वयदर्शनात् . ननु एकादश्यां न भुञ्जीतेत्यत्रापि कुतो न तथान्वय इति चेत् तत्र तथान्वयसम्भवेऽपि एकादश्यामुपवसेत् इत्यादौ तथान्वयासम्भवात् तत्र धातुनैव भोजनाभावस्योपस्थापनात् तत्रैव विध्यर्थान्वयौचित्यात् न च तत्र स्यातन्त्र्येणाभावबोधकपदमस्ति येन विध्यर्थान्वयस्तत्र स्यात् . तदेकवाक्यतया च न भुञ्जीतेत्यादौ उक्तनिबेय विधित्वमुचितमिति . निषेधविधेश्च इष्टसाधमताज्ञानजननद्वारा प्रवर्तकत्वम् निषेधस्य तु उदीच्यानिष्टसाधनत्वज्ञारोपजननात् निवर्तकत्वमिति भेदः विस्तरस्तु विधिस्वरूपे दृश्यः . प्रागुक्त भविश् पुश् वाक्यव्याख्यायाम् एकाश् तश् रघुश् उपावृत्तस्य निवृत्तस्य पापेभ्यः पापकर्मभ्यः . मैथिलास्तु दोषेभ्य इति पठित्वा दोषेभ्योरागद्वेषमात्सर्यादिनिषिद्ध्वात्मधर्मेभ्यैत्यर्थमाहुः . गुणानाह गोतमः . %% . दयादिलक्षणान्याह वृहस्पतिः . %% . परे उदासीने . आत्मवदित्यत्र आपत्सु रक्षितव्यमितिकल्पतरौ पाठः . व्यक्तमाह दक्षः . %% . वृहस्पतिः . %% . देवीपुराणम . %% सर्वभोगविवर्जतः शास्त्राम नुमतनृत्यगीतादिसुखरहितः अत्र दन्तधावने मैथिलमतमुत्थाप्य दूषितं तत्रैव . अत्र र्मतिलाः वृद्धशातातपोभोगविशेषान् प्रतिप्रसूते . %% . गौडीयस्मृतिः %% तत्र योगीश्वरः %% इत्यभिधाय दन्तकाष्ठसंयोगं निषिध्य मृल्लोष्टादिना दन्तधावनमिति विरोधं परिजहारेति वदन्तोनञर्थं व्याचक्रुः तन्न वृद्धशातातपेन %% इत्यभिधाय तद्वचनाभिधानेम दन्तधावने दोषएवोक्तः . अन्यथा पौनरुक्त्यापत्तेः %% इति हरिवंशात् मिताक्षरायाम् . %% इत्यनेनानुलेपनरागकृन्निषेधाच्च . अतएव प्रायश्चित्तविवेककृद्भिः सुष्ठूक्तमुपवासेन हेतुनेति . जीमूतवाहनेनापि उपवासे चेति पठित्वा चकारादनुक्तादिष्वपीति व्याख्यातम् . तस्माद्गन्धेत्यादि सर्वभोगस्यैव पृदर्शकं तेन विलासार्थगन्धादिवर्जनं कार्यम् . देवलः %% . उपवासोऽपि नश्येतेति कल्पतरुपाठे अपिनान्यद्व्रतं समुच्चीयत इति विशेषः . अक्षैर्द्यूतैः . अत्यये नाशे सम्भाव्यमाने . मैथुने विशेषमाह देवलः . %% संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दस्यार्थः साह चर्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः . कात्यायनोऽपि रेतःसेकात्मकं भोगमृतेऽप्यत्र क्षयः स्मृतः . तथाच दक्षः . %% . अनुकल्पपक्षप्रधानपक्षयोर्यथायोगम् अन्थान्यपि वर्ज्यानि कालमाश् उक्तानि यथा %% कूर्मपुश् . %% विष्णु धश् . %% हारीतः . %% कूर्म पुश् %% विष्णुरश् . तत्रैकादस्युश्चुपवासे यानि कानि च पापानि व्रह्महत्यादिकानि च . अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे, इति भविश् पुश् अन्नमात्रस्य निषेधेऽपि माषमसूरादिनिषोधोऽनुकल्पपक्षेऽधिकदोषाय . अतएव %% इत्यादीन्यष्टादश धान्यान्युक्त्वा %% शाम्बोत्तर खण्डे धान्यमात्रसंभूतान्नस्य निषेधात् . अतएव नक्तं हविष्यान्नमनोदनं वेत्यनेन अनोदनपदेन सिद्धान्नमात्रभिन्नस्यानुकल्पतोक्ता . एकादश्युवासेऽधिकारिण एकादशीशब्दे वक्ष्यते . सभर्तृकायान्तु भर्त्रनुमतिं विनोपवासे नाधिकारः . %% मनूक्तेः सावित्रीव्रतादौ विशेषविधानात् भर्त्रनुज्ञयाऽधिकारः . अतएव शङ्खेन सामान्यत उक्तम् %% %% इति विष्णुवाक्यन्तु अनुमत्यभावविषषयकम् . स च उपवासः नित्यः काम्यः नैमित्तिकश्चेति त्रिधा तत्रैकाशीशिवरात्र्याद्युपवासोनित्यः . एकादशीशब्देशिवरात्र्यादि शब्दे च तत्प्रमाणं दृश्यम् . काम्यस्तु %% संवश् %% संश् प्रदीश् %% ब्रह्मपुश् इत्यादौ विहितः तत्रायनविषवत्सुनित्य इति भेदः . नैमित्तिकः प्रायश्चित्तरूपः %% मन्वादिविहितः एवमन्यान्यपि प्रायश्चित्तविधायकानि वाक्यानि स्मृतितोज्ञेयानि तत्र काम्ये सर्वशक्तिमानधिकारी भवतीत्युक्तेः सर्वाङ्गो पेतस्यैवाधिकारः . नित्ये तु यथाकथञ्चिदनुष्ठानमिति समर्थितम् एकाश् तश् एवञ्चैकादशीव्रतस्य नित्यत्वात् किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादेराचरणं यावज्जीवाधिकरणत्यायात् . स च न्यायोयथा यावज्जीवमग्निहोत्र जुहुयादिति श्रूयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारः उत यावज्जीवपदेन यावन्ति शक्नोतीत्युपसंरर्तुं यदा तदा तावद्भिरङ्गैरुपेतं प्रधानं कुर्वन्नधिकरोतीति संशयः . तत्राद्ये सर्वाङ्गोपेतस्य प्रधानस्य फलसाधसत्वादङ्गवैकल्ये फलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः %% श्रुतेः सायं प्रातःकालावच्छित्रं जीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां, सति निमित्ते नैमित्तिकमवश्यंभावि अन्यथा निमित्तत्वासम्भवात् . अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्तव्यम् तावतैव शास्त्रवशात् फलसिद्धिरिति अतएव नैमित्तिकाधिकारे श्रीधरस्वामिधृता श्रुतिः %% . गौधायनोऽपि स्मरति . %% . असमर्थस्यानुकल्पेनाप्यचरणम् अनुकल्पश्च कर्तृद्रव्यादिषु प्रतिनिधिरूपः तत्राह मनुः . %% . अत्रापत्प्रतिनिध्यनुकल्पानांपर्यायता . कालविवेकधृतवराहपुराणे %% तथा एकादशीमधिकृत्य स्मृतिः %% नारदीये %% भोजनं कैश्चिदेकादश्यां प्रकीर्तितम् . एवमनुकल्पासामर्थ्ये ब्रह्मवैवर्तः . %% . देवीं गायत्रीम् . वायुपुराणे %% . उपवासनिषेघेतु असामर्थ्यैव हविष्यादिरनुकल्पः . तानि च %% वौधायनः . एकादश्यतिरिक्तोपवासे अनुकल्पपक्षे विशेषः निश् सिश् . %% पृथ्वीचश् अग्निपुश् . क्षाराश्च तत्रैवीक्ताः %% गोधूमस्य क्षारत्वेऽपि उपवासानुकल्पे प्रतिप्रसवस्तत्रैव %% . कुष्माण्डालावुवार्तकुपालङ्गीज्योत्स्निकास्त्यजेत् . चतुर्भैक्षं सक्तुकणाः शाकं दधि घृतं मधु . श्यामाकशालिनीवारा यावकं मूलतत् फलम् . हविष्यं व्रतनक्तादावग्निकार्यादिके हितम् . मधुमांसं विहायान्यव्रते वा हितमीरितम् . %% मिताश् गौतश् . निर्णयाश् संग्रश् . स्तेनहिंसकयोः सख्यम् कृत्वा स्तैन्यञ्च हिंसनम् . प्रायश्चित्तं व्रती कुर्यात् जपन्नामशतत्रयम् . मिथ्यावादे दिवास्वापे बहुशोऽम्बुनिषेवणे . अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः . अतएव समर्थस्य किञ्चिद्भक्षणमपि भङ्ग्या निषिद्धम् . %% कात्याश् . अथ कर्तृप्रतिनिधिः स्वयमशक्तौ प्रतिनिधिनाऽपि उपवासादिव्रतं कार्यमित्याह स्कन्दपुश् . %% गरुडपुराश् . %% . वराहपुराणे %% . अत्र निश् सिश् त्रिकाण्डमण्डने विशेषः %% . ततश्च शक्तौ उपोषणादिकमनुकम्पादिना कार्यं पूजादिकं तु स्वयमसामार्थ्ये अन्येन कारयेदिति एकाश् तश् रघुश् . नित्यकाम्ययोरुपवासयोरय मेदः %% कालमाश् भारतम् %% एकाश् तश् स्मृति . अत्र सायमित्यस्य एकमोजनमात्रपरत्वम् तेन दैवात् पूर्वदिने दिववाऽभोजने रात्रिभोजनेऽपि न फलाप्राप्तिः %% वाराहात् . उपवास व्रतस्य वैधतया तत्तत्तिथेः पूज्यखण्डएव कर्तव्यता तन्निरूपणाय प्रतिपदमारभ्य खण्डविशेषनियमनं कालमाश् दर्शितं तत्रादौ प्रतिपत्प्रकरणे यथोक्तं तदुच्यते ततो %% . ननु पूर्वविद्धायां शुक्लप्रतिपदि योऽयदुपवासौ विहितस्तस्य संकल्पः किं प्रातः कार्यः किं वा परत्र, नाद्यः प्रातस्तदभावेन संकल्पायोगात् . अतएव बौधायनः %% स्कन्दपुराणेऽपि %% (सन्धिरार्षः) . न द्वितीयः प्रातःकालस्यैव संकल्पाङ्गत्वात् तथा च स्मर्यते %% . तथा %% . अत्रोच्यते यथोक्तवचनबलात् प्रातरेव संकल्पः कार्यः तदानीं ज्योतिःशास्त्रप्रसिद्धप्रतिपदभावेऽपि स्मृतिभिरापादितायाः प्रतिपदः सत्त्वात् अतएव देवलः %% अत्र दानाध्ययनयोरुपवासादिनिखिलदैवोपलक्षणार्थत्वविवक्षया कर्मस्विति बहुवचनं निर्दिष्टम् . अत्रास्तमयात् पूर्बं मुहूर्तत्रयव्यापिनीं तिथिं समनुप्राप्येति व्याख्येयम् . न तु ततोऽल्पव्याप्तिर्विवक्षिता तथा सति पूर्वोत्तरवेधाभावेनोत्तरतिथेरेव ग्राह्यत्वप्रसङ्गात् तथा च त्रिमुहूर्त व्याप्तिः स्वन्दपुराणे दर्शिता . %% . शिवरहस्यसौरपुराणयोरपि %% इति . वृहद्वशिष्ठोऽपि %% . ननु सातन्तनत्रिमुहूर्तशुक्लप्रतिपदुपेतायां तिथौ प्रातरेव संकल्प्य प्रतिपदुपवासः कार्य इति युग्मादिवचनमाश्रित्य निर्णीतं तत्तिथिक्षये तथाऽस्तु ह्रासवृद्ध्योस्तु खर्वादि वाक्यात्परेद्युरुपवासः प्रोप्नोतीति चेत् भैवं स्वर्वादिवा क्यस्यैकोद्दिष्टादिविषयत्वात् तथा च व्यासः %% नियमादिष्वित्यादिशब्देन पित्र्यकर्मव्यतिरिक्तव्रतोपवासादिसकलकर्मणोग्रहणम्, एकोदिष्टादीत्यादिशब्देन विवाहादिमङ्गलाङ्गभूतश्राद्धव्यतिरिक्तपार्वणश्राद्धस्य, वृद्ध्यादावित्यादिशब्देन माङ्गलिकश्राद्धस्य, ह्रासवृद्ध्यादीत्यादिशब्देन ययास्तमित्यादिशास्त्रस्य . पूर्वाह्णवाक्यस्य सामान्यरूपत्वेन परविद्धोपवासविषयतया संकोचनीयत्वादिति तत्रोक्ते र्न पूर्वाह्णांदिशास्त्र वैवर्थ्यम् . एतदेवाभिप्रेत्य निगमे श्रूयते . %% . भेषु नक्षत्रेशु स्कन्दपुराणेऽपि . %% . अत्रोपवास व्रतादिष्वित्यादिशब्द नैकभक्तानक्तयाचितानि गृह्यन्ते . यान्तिथिमुद्दिश्यैतानि पूर्वेद्युर्विहितानि परेद्युस्तत्तिथिभागे समाप्ते पश्चाद्भोजनं कार्यम् अन्यथा पूर्बदिनानुष्ठितैकभक्तादिव्रतानां वैकल्यं स्यादित्यभिप्रायः . अस्य च तिथिभान्तपाणस्यापवादः क्वचित् स्मर्यते . %% . तदलाभे उदयगामिन्याः पूज्यता यथाह तत्रैव देवलः . %% व्यासोऽपि %% . भविष्योत्तरपुराणेऽपि . %% . पद्मपुराणेऽपि %% इति . स्कन्दपुराणेऽपि %% इति . विष्णुधर्मोत्तरेऽपि व्रतोपयासस्नानादौ घटिकैका यदा भवेत् . उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी . बौधायनोऽपि %<आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत् पूर्णा इत्येव सा ज्ञेया प्रभूता नोदयं विनोत>% अत्रमाश् . नन्वस्त्वेवं कृत्स्नदिवसाभ्यनुज्ञा . तथाप्युत्तरविद्वायास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनोयम् . तत्र बौधायनेनाल्पापीत्यभिधानात् निमेषमात्र प्रतिभाति . तथा व्यासवाक्येऽपि प्रतिभाति उदयन्नेवेत्यभिधानात् . भविष्यत्पुराणादिवचनेषु षटिकामात्रं प्रतीयते . वचनान्तरे तु विष्णधर्मोत्तरबौधायनप्रोक्तं घटिकाचतुष्टयं प्रतिभासते . तथा च पठ्यते . %% द्विमुहूर्ता त्रिमुहूर्ता सा तिथिर्हव्यकव्ययोरिति . अस्यार्थः . भानावुदिते सत्युत्तरकाले' 'ह्नो मुहूर्तद्वयं दैवत्यं तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नोमहूत्तत्रयं पितृदैवत्यम् अतस्तावत्कालव्यापिनी यातिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या भवतीति . तत्रैवान्यत्र पौर्बह्णिकादिवचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमूहूर्तपरिमितायास्तिथेर्ग्रहणं त्रिमूहूर्तन्यूनायास्तिथेः पूर्बाह्णव्याप्त्यभावात् पूर्बाह्णस्य पञ्चधा विभक्त स्य मुख्यत्वादुदिते भानौ त्रिमूर्ता तिथिर्ग्रहीतव्या . यत्तु दक्षेणोक्तं %% न तत् त्रिमूहूर्तव्याप्तेर्बाधकं प्रत्युतोपोद्वलकमेव . तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्बकः प्रसक्तिश्च यथोक्तरीत्या पौर्बाह्णिकवाक्याद्वा त्रिमुहूर्तवेधविधायिपैठोनसिवाक्याद्वा भवति तच्च प्रसक्तं त्रिमुहूर्तत्वं समतिथौ वाधकाभावात्तथैव व्यवतिष्ठते तिथिक्षये त्वधिकव्याप्तिविवक्षया प्रतिषिध्यते . अतश्च तत्र चतुर्थमुहूर्तस्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्तत्रयमेव मुख्यं मुहूर्तद्वयं त्वनुकल्पः . एतदेव सूचयितुं त्रिभूहुर्तापीत्यपिशब्दः पठ्यते . तत्रैव स्थलान्तरे स्मृत्यन्तरे %% . शिवगीतायाम् वृहद्वशिष्ठः %% द्वितीयादयः स्ववेधेन पूर्वामुत्तराञ्च हन्युरित्याह . तेन प्रतिपद् द्वितीयायुक्ता उपवासे निषिद्धा . %% आपस्तम्बवाक्यं कृष्णप्रतिपद्विषयम् उपवासातिरिक्तदैवकर्मपरं चेति माधवः . उपवासस्याहोरात्र साध्यत्वेन स्वण्डतिथौ संपूर्णकालव्याप्त्यसम्भवेन व्याप्ति बाहुल्यं पूर्वविद्धायामेव सम्भवति अह्नोऽपरभागे सकलरात्रौ च तद्वाप्तेः . उदये सा तिथिर्ग्राह्येति सामान्य शास्त्रस्य विशेषशास्त्राद्दुर्वलत्वम् ततश्च अप्रराह्णद्वित्रि मुहूर्तव्यापिन्येव पूर्वविद्धा उपोष्येति माधवमते स्थितम् . रघुनन्दनभते तु %% . पैठीश् उक्तेः %% इतिस्कन्दपुराणोक्तसाम्मुख्ययुक्तायाः प्रतिपदोग्राह्यता सायाह्नव्याप्तिश्च मुहूर्तान्यूनत्वेन ग्राह्यमिति . उभयदिने तत्प्राप्तौ त्रिसन्ध्यव्यापिचे तु परैवोपोष्या %% पराशरवाक्येन तदपवादः एतच्च जयन्तीशिवरात्र्यादि विशेषेतरपरमिति तिश् तश् तेनोक्तम् . अत्र प्रागुक्तबिशेषवचनानुसारिमाधवमतमेव ज्यायः . गौडादृतमपि रघुनन्दनमतन्तु सामान्यशास्त्रानुसारित्वाद् दुर्बलमिति सुधीभिरपक्षपातिभिर्विवेच्यम् . अन्यासु तिथिषु व्यवस्था तु तत एवावगन्तव्या दिङ्मात्रमिह दर्शितम् तिथिशब्दे विवृतिः . उपवासे दीयते कार्यं वा व्युष्टाश् अण् . औपवास तत्र देये तत्र कार्योच त्रिश् . तस्मै प्रभवति विमुक्ताश् ठञ् . औपवासिक तस्मै पर्याप्ते त्रिश् . ## त्रिश् उप + वस--ण्वुल् . 1 अनाहारकारिणि . उपवासे हितम् कन् . 2 व्रतभेदे त्रिश् %% भाश् 204 अश् . ## नश् उप + वास--उपसेवायाम् भावे ल्युट् . उपसेवने . %% अथश् 14, 2, 63 . ## त्रिश् उप + वस--णिनि . अनाहारकर्तरि %% हास्यार्णवः %% भाश् वश् 199 अश् . ## नश् उप + वह--णिच्--भावे ल्युट् . समीपनयने . ## युश् उप उत्कर्षे प्राश् सश् . राजवाह्यहस्तिनि हेम0 ## स्त्री उप + विन्दतेः वेत्तेर्वा सम्पश् क्विप् . 1 उपलम्भे प्राप्तौ 2 ज्ञाने ca %% çø 8, 23, 3 . %% bhàø . kartari kvip . 3 प्राप्तरि 4 बोद्धरि च त्रिश् . ## पुश् उपगतो विन्दुम् अत्याश् सश् . राजभेदे तस्यापत्यम् बाह्वाश् इञ् . औपविन्दवि तदपत्ये पुंस्त्रीश् . ## पुश् उपमितं विषेण अवाश् सश् . %% इत्युक्तेषु 1 अर्कक्षोरादिषु 2 कृत्रिमविष नश् हेमश् . 3 अतिविषायां (आतैच्) स्त्री . ## त्रिश् उप + विश--कर्तरि क्त . कृतोपवेशने %% कात्याश् 1, 2, 7, . ## वीणया उपगायति उप + वीणा + णिच् नामधातुः सकश् उभश् सेट् . उपवीणयति ते उपाविवीणत् त . उपवीणयाम् बभूव आस चकार चक्रे उपवीणितः %<श्रितगोकर्णनिकेतमीश्वरम् उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः>% रघुः . ## नश् उप + व्ये--क्त संप्रश् . बहिर्भूतदक्षिणहस्ततया वामांसस्थापिते कार्पासादि 1 यज्ञसूत्रे . तच्च त्रिगुणोकृतस्य सूत्रस्य पुनस्त्रैगुण्ये भवति यथाह छन्दो0पश् %<ऊर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयमधोवृतम् . त्रिवृतञ्चोववीतं स्यात् तस्यैकोग्रन्थिरिष्यते>% . तथा च प्रथमं ऊर्ध्वावर्तनेन सूत्रत्रयमेकाकृत्य पुनस्तथाभूतसृत्र त्रयस्याध आवर्तनेन नवमूत्रात्मकमेकत्र पिण्डीकृतं भवति तच्च पुनस्तिवृतमसंहतरूपेण पिण्डीकृतमेकग्रन्थियुक्तमेक मपवीतं भवति . व्यक्तमाह देवलः %% इति . सद्द्वयमेव सर्वदा धार्य मुत्तरीयवस्त्रालाभे तु तत्तित्रयं धार्यम् %% आश् तश् स्मृतेः . तद्ग्रन्थिश्च सावित्रीमन्त्रण कार्यः %% विष्णुपूजने व्रह्मपुराणात् %% आश् तश् रघुश् अत्र सावित्रीग्रन्थिरित्युक्तेः देवपूजादौ सावित्रीग्रन्थिः रेवान्यत्र सावित्रीग्रन्थि ब्रह्मग्रन्थिर्वेति शाखिभेदाद्व्यवस्था . तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः %% . %<ऊर्ध्ववृतं दक्षिणावर्तितम्>% कुल्लूश् . इदञ्चोपनयनकाले उत्तरकाले तु सर्वेषामेव कार्पासमयमिति भेदः . ऋषीणान्तु यथेच्छसूत्रमयम् अत एव माषे %% मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः कुमारे च वर्णितम् . यद्यप्युपनयनप्रकरणे उपवीतधारणं गृह्यसूत्रादौ न विहितं तथापि प्रागुक्तमनुवचने %% इति मनुवचने समन्त्रकधारणविधानात् सदोपवातिना भाव्य मिति स्मृतेः %% याज्ञश् वाक्यात् %% जातूकर्णवाक्यात् तद्धाहरणमवश्यं कार्यमिति गम्यते . किञ्च गृह्यकारेणापि कर्मबिशेषे यज्ञोपवीतधारणनियमोऽभिहितः %% à÷vaø gçø 1, 1, 10 %% nàø vçø . %% gobhila सूत्रे च तथा नियम्यते . %% भट्टभाष्यधृतमन्त्रलिङ्गात् %% सांख्यायनगृह्याच्च %% इति मानवाच्च तद्धारणविधिः . %% इति मन्त्रोक्तफलमेव तद्धारणे ज्ञेयम् . तथाधृते 2 वस्त्रे च न केवलं यज्ञसूत्रस्यैव तथात्वं तथानिवेशितस्य वस्त्रस्यापि तथात्वम् %% गोभिलेन सामान्यतोऽभिधानात् %<शिरोऽवधाय दक्षिणादिपाणावनुद्धृते कण्ठादेव सज्जने ऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे च निवाती भवति>% कुल्लूश् उक्तेः मनुना %% इति सामान्यतोऽभिधानाच्च . उपवीतमस्यास्ति इनि . उपवीतिन् तथासन्निवेशितसूत्रवस्त्रधारिणि . उपवीतस्य वस्त्रादिसंनिवेशविशेषरूपस्य प्राकरणिकाङ्गता मोमांसायां 3 अश् 1 पादे निर्णीता यथा दर्शपौर्णमासयोः 7 . 8 ब्राह्मणानुवाकयोः सामचेन्य उक्ता नवमे निविदः दशमे काम्याः सामधेनीकल्पाः, एकादशे यज्ञोपवीतमाम्नातम् . %% इति श्रुतिवाक्यार्थस्य उपवीतं सामधेनीनां प्रकरणे निवृत्तेऽनिवृत्ते वा इति सन्देहे सामधेनीप्रकरणमनिवृत्तं तत्र उपवीतं समाम्रातमिति कुतः? काम्यानां सामधेनीकल्पानामानन्तर्यवचनात् हृदयमनुविपरिवर्तमानासु सामधेनीषु उपवीतमामनन्ति कर्तुश्च वासो वित्यासमात्रं गुणो भवति उपवीतं नाम, किं कुर्वता तत्कर्तव्यमिति? भवति तत्र पदार्थाकाङ्क्षा तत्र बुद्धौ सन्निहितेनाविप्रकृष्टेन सामधेनीवाक्येन एकवाक्यतामुपगम्य सामधेनीषु उपवीतम् उपव्ययते इति शब्दोविदधाति इति गम्यते इति पूर्वपक्षः . सिद्धान्ते तु निविदा व्यवधानात् बुद्ध्या विप्रकृष्टत्वाच्च वाक्यभेदभिया च न सामधेनीभिः सहैकवाक्यतीपवीतस्य, तस्मात् दर्शादिप्रकरणे यदनुष्ठेयं तदुपवीतिना कार्यम् इति . श्रुतौ उपव्ययते इति श्रवणात् उपपूर्बकात् व्येञ एव रूपमुपवीतमिति तु न्याय्यमित्यन्यदुपेक्षितम् . अजधातुरूपोक्तिः श्रुत्यदर्शनात् प्रामादिकी . ## त्रिश् उप + वृन्ह--णिच्--कर्मणि क्त . 1 बर्धिते बहुलं करोति बहुल + णिच्--वृंहादेशे क्त . 2 बहुलीकृते अत्रार्थे वर्ग्यबादिरयमिति भेदः . ## स्त्री उपगता वेणाम् अत्याश् सश् . नदीभेदे %%! भाश् वश् 221 अश् . ## पुश् उपमितः वेदेन अवाश् सश् . वेदसदृशे आयुर्वेदादौ . स च वेदभेदेन चतुर्धा %% शौनकोक्तचरणव्यूहोक्तदिशावसेयः . भावप्रकाशमते तु %% इत्युक्तेः अथर्ववेदोपवेदत्वमायुर्वेदस्येति भेदः . अतएव सुश्रुते %% ## पुश् उप + विश--भावे षञ् . (वसा) 1 स्थितौ %% कात्याश् 25, 416, उपमितोवेशेन अवाश् सश् . आहार्यरूपवेशसदृशे 2 वेशे . तेन जीवति 3 वेतनादिश् ठञ् . औपवेशिक तेनोपजीविनि त्रिश् स्त्रियां ङीप् . ## नश् उप + विश--भावे ल्युट् . (वसा) 1 आसने %% रघुः . %% रचुव्याश् %% मल्लिश् . %% आश्वश् श्रौश् 4, 8, 3, %% भवदेवः णिच्--भावे ल्युट् . निवेशने 2 स्थापने च ## पुश् उप + विश--इन् . यजुर्वेदसम्प्रदायप्रवर्तके ऋपिभेदे %% शतश् ब्राश् 14, 9, 4, 33, वंशवर्णने उक्तम् . ## त्रिश् उप + विश--णिनि . उपवेशनकर्तरि उपविष्टे . ## पुश् उप + विष--करणे घञ् . अङ्गारविभजनार्थे काष्ठे %% शतश् ब्राश् 1, 2, 13, अङ्गारविभजनार्थं काष्ठविशेषः उपवेषः भाश् सचारत्निसात्रः प्रादेशमात्रो वा तत्करणप्रकारः %% काश् 4, 1, 12, दर्शितः %% कर्कः . स च हस्ताकृतिः %% कात्याश् 2, 4, 26, व्याश् उपवेषोऽङ्गारापोहनसमर्थं हस्ताकृति काष्ठम् कर्कोक्तेः %<शृतावभिवासयति भस्मना वेदेनोपवेषेण वा>% कात्याश् 2, 5, 25, ## नश् उपवेणु--अण् उत्तरपदवृद्धिः . त्रिसन्ध्ये हेम0 ## नश् उप + वि + आ + ख्या--ल्युट् . फलमाहात्म्योपासनप्रकारादिकथने . %% छाश् uø %% ÷àø bhàø . %<आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानम्>% %% इति च छाश् उश् . ## पुश् उपमितो व्याघ्रेण अवाश् सश् . 1 व्याघ्रतुल्ये मृगान्तके (चितावाघ) चित्रकाख्ये पशुभेदे . सामीप्ये अव्ययीश् . 2 व्याघ्रसमीपे अव्यश् . ## अव्यश् विगता ऊषाः व्युषाः प्राश् सश् ततः विभक्त्यर्थे सामीप्ये वा अव्ययीश् अच् समाश् . विगतायामुषसीत्यर्थे %% कात्याश् 21, 3, 13, %% कर्कः . 2 विगच्छत्या उषसः समीपे च . ## पुश् उप + शम--घञ् अवृद्धिः . 1 इन्द्रियाणां निग्रहे 2 तृष्णानाशे, 3 रोगोपद्रवशान्तौ च . %% %% इति च सुश्रुश् . 4 निवृत्तौ %% भाश् वश् 20 अश् . ## नश् उप + शम--भावे ल्युट् . उपशमार्थे %% सुश्रुश् . उप + शम--णिच्--ल्युट् . अवृद्धिः 2 निवारणे . तस्मै हितम् छ . उपशशनीय रोगशान्तिहेतौ आयुर्वेदे . कर्मणि अनीयर् . निवारणीये . %% साश् दश् . ## पुश् उप + शी--अच् . 1 समीपशयने . %% इति निदानोक्तं व्याधिहेतुविपरीतौषधादितः 2 सुखावहोपयोगे . शयः हस्तः तस्मिन् तत्सामीप्ये वा अव्ययीश् . 3 हस्ते इत्यर्थे 4 हस्तसमीपे च अव्यश् . ## अव्यश् विभक्त्यर्थे सामीप्ये वा अव्ययीश् अच् समाश् . 1 शरदि इत्यर्थे 2 शरत्समीपे च ## नश् उपगतं शल्यम् अस्थिस्थानं (भागाड) अत्याश् सश् . ग्रामान्ते %% दशकुमाश् . %% %% रघुः . उपचारात् 2 प्रान्तभागे च . %<शैलोपशल्यनिपतद्रयनेमिधारा>% इति माघः . ## स्त्री उप + शम--क्तिन् . निवृत्तौ उपशमे . %% रघुः %% सुश्रुश् . ## पुश् उप + शी--घञ् . यामिकभटानां पर्यावेण शयने . %% भट्टिः . ## त्रीश् उप + शी--णिनि . समीपशयनशीले %% कात्याश् 4, 10, 16, अग्निमुपशायी अग्निसमीप एव भूमीशयः कर्कः . शीलार्थत्वात् नात्र कर्मणि षष्ठी . %<आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्यायी चरमं चीपशायी . मुदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी>% भाश् आश् 91 a0 ## स्त्री उप + शिक्ष--a . सम्यक्शिक्षणे %% यजुश् 30, 10, ल्युट् . उपशिक्षण तत्रार्थेन0 ## नश् उप + शिधि--आघ्राणे ल्युट् . 1 आघ्राणे . णिच्--ल्युट् . 2 आघ्रापणव्यापारे च . (शोञान) %% सुश्रुश् . तत्र सिङ्घनैः शिंहनैरिति वा पाठः प्रामादिकः गणपाठे शिपिधातोरेव पाठात् सिधिधातोर्हान्तशिंहधातोश्चाभावाच्च . ## पुश् उपगतः शिष्यम् अत्याश् सश् . शिष्यशिष्ये %% उद्भ0 ## अव्यश् शुनि, तस्य समीपे वा अव्ययीश् अच् समाश् . 1 कुक्कुर इत्यर्थे 2 कुक्कुरस्य सामीप्ये वा . ## स्त्री उपगता शोभां सादृश्येन अत्याश् सश् . आरोपितशोभायाम् %% माघः . ## नश् उप + शुष--णिच्--ल्युट् . 1 शोषणसाधने व्यापारे . उपशोषयति कर्तरि ल्यु . 2 तत्कारके त्रिश् (कटुकः) %% (कषायः) क्लेदोपशोषणश्चेति सुश्रुश् . शोषणञ्चान्तःस्थितजलादेर्वातोष्मादिना नासनम् . ## पुश् श्रूयते श्रु + सम्पश् क्विप् श्रुत् स्तुतिः उपगता श्रुद् यस्मिन् . यज्ञे आ ना यातमुपश्रुत्यश्विना ऋश् 8, 9, 5, %% bhà0 ## स्त्री उप + श्रु--क्तिन् . 1 समीपश्रवृणे %% अथश् 16, 2, 5, %% çø 1, 10, 3, %% bhàø श्रुतिः श्रवणम् समाप्ये अव्ययीश् . 2 श्रवणसमोपे %<à नोयाह्युपश्रुत्युक्थेषु>% ऋश् 8, 34, 11, उपश्रुति श्रवणसमीपमायाहि भाश् %% हारावल्युक्ते 3 देवं प्रति कृतशुभाशुभप्रश्नस्य तदाविष्टबालादिभिहठाद्यक्तेउत्तर वाक्ये च %% कादश् . उपश्रुतिश्रवणप्रकारश्च विधान पाश् यज्ञकाण्डे दर्शितो यथा %% . पश्येत् शुभाशुममालोचयेत् . तत्र क्रमश्च . %% . %% विश् पाश् . ## पुश् उप ईषदर्थे एकदेशेन श्लेषः संबन्ध . आधाराधेययोरेकदेशसंबन्धे . यथा गृहघटयोः . उपश्लेषे साधुठक् . औपश्लेषिक आधारभेदे %% सिश् कौश् . भावे ल्युट् . उपश्लेषण तत्रैव नश् %% सिश् कौश् . ## श्लोकैरुपस्तौति उप + श्लोक + णिच् नामधातुः उभश् सकश् सेट् . उपश्लोकयति--ते उपाशुश्लोकत्--त उपश्लोकयाम्--बभूव--आस--चकार चक्रे उपश्लोकयन् उपश्लोकितः उपश्लोकयितुम् उपश्लोकनम् . ## पुश् उप + स्तम्भ--घञ् बाश् षत्वम् . 1 पतनप्रतिरोधे (थामान) 2 आलम्बने 3 आडम्बरे च स्यार्थे कन् . तत्रार्थे 3 आधिक्ये च . उपस्तभ्नाति ल्वुल् . उपष्टम्भक पतन प्रतिरोधके, स्थूणायां नश् %% वृश् उश् %% भाश् . ## त्रिश् उप + स्तु--कर्मणि क्विप् वाश् षत्वम् . उपस्तूयमाने %<शचीव स्तवता उपष्टुत्>% ऋश् 9, 87, 9, ## नश् उप + सभ् + क्रम--भावे ल्युट् वा ङः . 1 सन्निवेशे कस्यचित् वस्तुनः पूर्वाधारत्यागेन समीपस्थितवस्तुनि संक्रमणे %% इत्यादौ विशिष्टे विधिनिषेधबाधे तद्धर्मविशेषणे उपसंक्रमणं भवतीव्युक्तं यथा शिखी विनष्टः पुरुषो न नष्ट इत्यत्र विशेषणाभूतशिखायामेव नाशश्योपसंक्रमणम् . उपसंक्रमणे दीयते कार्यं वा व्युष्टाश् अण् . औपसंक्रमण तत्र देये कार्ये त्रिश् . स्त्रियां ङीप् . ## पुश् उपसंगृह्येते पादावत्र उप + सम्--ग्रहआधारे अच् वा ङः . 1 पादग्रहणपूर्वकमभिवादने उपसंगृह्यतेऽनेन करणे अच् . 2 उपकरणे %% भाश् विश् 17 अश् . भावे अच् . 3 सम्यक् संग्रहे %% रामा0 ## नश् उप + सम् + ग्रह--आधारे ल्युट् वा ङः . पादग्रहणपूर्वकप्रणामे %% भाश् द्रोश् 74 अश् %% मनुः . 2 सम्यक् संग्रहण च . ## त्रिश् उप + सम् + ग्रह--कर्मणि ण्यत् वा ङः . पादग्रहणेन अभिवाद्ये %% मनुः . ## पुश् उप + सम् + यम--घञ् अवृद्धिः . 1 उपसंहारे . 2 सम्यग्नियमे 3 बन्धने च . ## नश् उप + सम् + यम--णिच् ल्युट् . 1 सम्यग्बन्धने करणे ल्युट् . 2 तत्साधने . ## पुश् सामीप्येन संयोगः . समीपसंबन्धे . %% vyà0 ## पुश् उपगतः संरेहः प्राश् सश् . समीपप्ररीहे %<शल्यमार्गानुपसंरोहः>% सुश्रुश् . ## पुश् उपेत्य अङ्गीकृत्य संवादोवदनम् . पणबन्धे नाङ्गीकारपूर्बककथने उपसवादाशङ्कयोश्च पाश् . %% सिश् कौश् . स च यदि भवानिदं कुर्यात् तर्हि इदमहं ते दास्यामीत्येवं वाक्यरूपः . ## नश् उपसंवोयतेऽनेन उप + सम् + व्येञ्--संवृतौ करणे ल्युट् . परिधानवस्त्रे %% पाश् . ## पुश् उप + सम् + हृ--घञ् . 1 समाप्तौ, स च ग्रन्थतात्पर्यावधारकलिङ्गभेदः उपक्रमोपसंहारौ--हेतुस्तात्पर्यनिर्णये, इत्युक्तेः . तत्रोभयोरेव तद्धेतुत्वं न तु प्रत्येकस्येत्युक्तमुपक्रमशब्दे . 2 संग्रहे च . 3 सम्यघरणे 4 एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे यथा गुणोपसंहारः . तच्छब्दे विवृतिः . 5 साकण्येन सम्बन्धे %% सर्वश् सश् . ## त्रिश् उप + सम् + --हृ--णिनि . 1 उपसंहारके साकल्येन सम्बन्धेन व्याप्ते अनुपसंहारिशब्दे उदाश् . ## नश् उपरि सूत्रोक्तादतिरिक्ताथः संख्यायते अनेन उप + सम् + ख्या--करणे--ल्युट् . सूत्रानुक्तस्याथस्य वार्तिकादिभिः कथने वाक्यभेदे . %% वार्तिके भूरिप्रयोगः . इष्ट्युपसख्याननैरपेक्ष्येण 2, 112, माघव्याश् मल्लिनाथः . @<[Page 1333b]>@ ## स्त्रा उप + सद--भावे क्तिन् . 1 नैकट्येन सम्बन्धे 2 आनुगत्ये 3 सम्बन्धमात्रे च . करणे क्तिन् . 4 सेवायाम् मेदिश् . ## त्रिश् उप + सद--तृच् . 1 आसन्ने निकटस्थिते 2 अनुगते 3 सेवके च . %% %% यजुश् 27, 2, 4, उपसत्ता सेवकः वेददोश् . ## त्रिश् उपसीदति उप + सद--क्विप् . 1 समोपस्थिते . %% यजुश् 30, 9, करणे क्विप् . 2 इष्टिभेदे स्त्री . सा चेष्टिः %% आश्वश् श्रौश् 4, 8, 1, आरभ्य पाण्योश्चोपसदः इत्यन्तेषु 11 सूत्रेषु उक्ता द्रष्टव्या . %% %% अथैतानि हवींषि निर्वपति आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं यजते . तदु तथा न कुर्यात् ह्वलति वा एष यो यज्ञ पथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मादुपसत्पथादेव नेयात् शतश् 5, 4, 5, 16, %% भाश् . %% श्रुतिः . रूपमुपसदामेतत्तिस्रोरात्रीः यजुश् 19 14, %% कात्याश् 4, 6, 44, उपांशूपसदः . 7, 2, 32, . ज्योतिष्टोमे 3 प्रवर्ग्याहप्रसिद्धायामिष्टौ 4 गार्हपत्यादिभिन्नेऽग्नौ च . %% अग्नि पुश् गणभेदनामाध्याये . उपसद् तच्छब्दोऽस्त्यस्मिन् विमुक्ताश् अस् . औपसद तच्छब्दयुक्ते खाध्याये अनुवाके च पुश् . ## पुश् उपसीदत्यस्मिन् उप + सद--बद बाश् घञर्थ क . उपसद्यागे %% छाश् uø . %% ÷àø bhàø . %% àø gi0 ## नश् उप + सद--ल्युट् . 1 सेवायामुपसेवने 2 आनुगत्या दिना प्राप्तौ %% bhàø vaø 308 aø %% àø 132 aø सामीप्ये अव्ययीश् . 3 गृहसमीपे अव्यश् . %% रामाश् . अत्राव्ययीभावस्यापि यज्ञेन समासः आर्षः . ## स्त्री उप + सद--घञर्थे क गौश् ङीष् . सन्ततौ धारायाम् . %% भाश् . सन्ततिश्च द्वेधा कालिकी दैशिकी च . तत्र समानानेककालिककार्यमात्रधर्मत्वं कालिकसन्ततित्वम् . विभिन्नकालीनघटपटादिकार्यमात्रवृत्तिधर्मघटत्वादौ सन्ततित्ववारणाय समानेति सामान्यञ्चान्वयितावच्छेदकधर्मेण . तेन सत्त्वद्रव्यत्वादिना घटपटयोः समत्वेऽपि न क्षतिः . सत्त्वद्रव्यत्वादिकमादाय तद्वारणाय कार्यमात्रेति . एककालोत्पन्नेषु बहुषु घटेषु तद्वारणाय अनेककालिकेति . दैशिकसन्ततित्वञ्च समानानेकवृत्ति कार्यमात्रधर्मत्वमितिभेदः . तत्र कालिकसन्ततेः प्रवाहादिपदेन व्यपदेशः यथा ज्ञानप्रवाहः, दुःखप्रवाहः इत्यादि दैशिकसन्ततौ तु श्रेणिप्रभृतिशब्दव्यवहारः यथा वृक्षश्रेणी वृक्षपङ्क्तिरित्यादि . उभयसन्ततौ तु सन्ततिधारादि शब्दप्रयोगः यथा ज्ञानधारा सुखधारा दुःखसन्ततिरित्यादि एवं जलधारा तैलधारा तैलसन्ततिरित्यादि . तादृशधर्मश्च सुखत्वदुःखत्वज्ञानत्वादिकं वृक्षत्वतैलत्वादिकञ्च . उभयविधापि सन्ततिः पुनर्द्विविधा अविच्छिन्ना विच्छिन्ना च देशकालयोरव्यवधानेऽविच्छिन्ना यथा धारावाहिक स्थले ज्ञानादिधारा . तयोर्व्यवधाने विच्छिन्ना यथा विच्छिद्य विच्छिद्यजायमानदुःखानाम . विच्छिन्नसन्ततिमादायैव सृष्टिप्रवाहः . सुखदुःखसन्ततिरित्यादिर्व्यवहारः . ## त्रिश् उपसदं सेवामर्हति यत् उप + सद--कर्मणि याश् यत् वा . 1 सेवनीये 2 नैकट्येन प्राप्ये ca %% çø 2, 23, 13 . %% çø 7, 15, 1 . ## त्रिश् उप + सद--ड्वनिप् स्त्रियां ङीप् वश्चान्तादेशः . 1 उपसन्ने 2 सेवके च . कर्मणि ङ्वनिप् . 3 सेव्ये च . %% आश् श्रौश् 2, 5, 9 . ## नश् उपसद्सु विहित व्रतम् . उपसद्विहिते पयोव्रते . %<आपूर्यमाणपक्षस्य द्वादशाहमुपसद्व्रती भूत्वा>% वृश् उश् . उपसत्सु व्रतमुपसद्व्रतमुपसदः प्रसिद्धाः ज्योतिष्टोमे . तत्र स्तनोपचयापचयद्वारेण पयोभक्षणं व्रतं तत्र च तत्कर्मानुपसंहारात् केवलमिति कर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते . उपसद्व्रती पयोव्रती सन्नित्यर्थः शाश् भाश् . ## त्रिश् उप + सद--क्त . 1 उपस्थिते, 2 निकटागते 3 उपसेवके च 4 आनुसगुण्येन नैकट्यप्राप्ते %% भाश् शाश् 289 अश् . %% %% श्रुतिः . ## नश् उप + सम--à--धा--ल्युट् . राशीकरणे, %% पाश् . %% सिश् कौश् . 2 समिधः प्रक्षिप्य ज्वालने . %% आश्वश् गृश् 1, 8, 9, %% नाश् वृत्तौ . अग्निमुपसमाधाय गोश् सूश् उपसमाधाय ज्वालयित्वेति सं तत्त्वे च समापूर्बधाञ्धातोस्तथार्थदर्शनात् तथार्थत्वम् . ## अव्यश् समिधः समीपे अव्ययीश् वा अच्समाश् . समिधः समीपे . ## स्त्री उप + सम् + पद--क्तिन् . अभिनवत्वेन सम्पत्तौ . %% पाश् %% सिश् कौश् . सम्पत्तिश्चानुरूचात्मभावः सिश् kau0 ## त्रिश् उप + सम्--पद + क्त . 1 प्राप्ते 2 मृते च हेमश् . %<श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्>% मनुः . ## स्त्री उप + सम् + भाष--भावे अ . उपसास्त्वने . %% pàø %% siø kauø . @<[Page 1335a]>@ ## puø upa + sç %% pàø ac . गर्भग्रहणार्थं स्त्रीपशुषु पुम्पशुगमने . %% सिश् कौश् . उपचारात् 2 नैरन्तर्येणनिगमने %% भट्टिः %% जय ङ्गलः . ## नश् उप + सृ--ल्युट् . 1 उपसरार्थे 2 समीपगमने च . %% %% सुश्रुश् कर्मणि ल्युट् . 2 उपसर्तव्ये उपगम्ये च . %% छाश् उश् . %% भाश् . ## पुश् उप + सृज--घञ् . 1 रोगविकारे 2 उपद्रवे, शुभाशुभसूचके 3 दिव्यादिविकाररूपे उत्पाते, व्याकरणोक्तेषु %% इत्यक्तलक्षणेषु क्रियायोगे 4 प्रादिषु च . %% पाश् . %% शब्देन्दुश् . ते च द्वाविंशतिविधा यथा, प्र, परा apa, sam, anu, ava, nis, nir dus, dur, vi, àï, ni, adhi, api, ati, su, ut, ati, prati, pari, upa ete प्रादयः . निस् दुस् इति सान्तौ %% पाश् सूत्रे निस इति निर्देशात् . निष्कृतं दुष्कृतमित्युदाहृत्य इदुदुपधस्य रो विसर्जनीयः इति भाष्योक्तेश्च %% %% इति च पाश् निर्देशात् रान्तावपि मनीश् . निर्दुरोरभेदारोपेण क्वचिद्विंशतिधाकथनं द्रष्टव्यम् . तस्य त्रिधा प्रवृत्तिः धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्तते . तमेव विशिनष्ठ्यन्य उपसर्गगतिस्त्रिधा . क्रमेणोदाहरणानि यथा . आदत्ते प्रसूते प्रणमतोति . अपि च . %% . %% %% पाश् . प्रादयस्तूपसर्गा न सार्थकाः, सार्थकाश्च चादयो निपाता वाचकत्वात् उपसर्गास्तु न तथा किन्तु द्योतका इति नैयायिकाः . वैयाकरणास्तु उभयेऽपि द्योतका इति मेनिरे तदेतत् वैश् भूश् दर्शितम् प्रादयोद्योतकाश्चादयोवाचका इति नैयायिकमतमयुक्तम् वैषम्ये वीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयते . %% येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपातास्तथा द्योतका इत्यर्थः . अयं भावः . ईश्वरमनुभवतोत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्राप्यापत्तेः . नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च . न विशिष्टार्थः गौरवात् . तथा च धातोरेव विद्यमानत्वांदिवाचकस्य लज्ञणा उपसर्गस्तात्पर्यग्राहक इत्यस्तु . तथा च तात्पर्यग्राहकत्वमेव द्योतकत्वमिति . तच्च चादिष्वपि तुल्यम् चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम् इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति . स्वयं युक्त्यन्तरमाह . उपास्येते इति . अत्र ह्युपासना किमुपसर्गार्थः? विशिष्टस्य? धातुमात्रस्य? वा . नाद्यः तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्याऽऽसधातोरुपासनारूपफलवाचकत्वेनाभावादकर्मकत्वापत्तेस्ततः कर्मणि लकारोन स्यात् . न द्वितीयः गौरवात् . तृतीये त्वागतं द्योतकत्वं तात्पर्यग्राहकत्वलाभात् इति भावः . दृश्यते इत्यत्र कर्मणीति शेषः . तच्चादिष्वपि तुल्यमित्याह . %% . (अन्थत्र) साक्षात्क्रियते अलङ्क्रियते उरीक्रियते शिव इत्यादौ . अत्रापि धातोस्तत्तदर्थे कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः . यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न स्यात् . अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वत इत्यत्रापि स्यादिति भावः . अथोपासनासाक्षात्कारादि निपातार्थोऽस्तु %% कोषस्वरसात् तदनुकूलोव्यापार एव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदार्ष्टान्तिकावयुक्ताविति नेदं साधकभिति चेन्न नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेन निपातधात्वर्थयोरन्वयासम्भवात् . अन्यथा तण्डुलः पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति . किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशोनिश्चय इतिवद्भुयान् प्र कीदृशोनिरित्यपि स्यात् . अस्मन्पते प्रादेरनर्थकत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति . साधकान्तरमभिप्रेत्याह . विशेषणेति . शोभनः समुच्च योद्रष्टव्य इति वच्छोभनश्च द्रष्टव्य इत्यस्यान्वयापत्तेस्तुल्यसमाधेयत्वादिति भावः . अपि च निपातानां वाचकत्वेप्रातिपदिकार्थयोर्विना षष्ठ्यादिकं भेदेनान्वयासम्भवः . अन्यथा राजा पुरुष इत्यस्य राजसम्बन्धी पुरुष इत्यप्यापत्तेरित्यभिप्रेत्याह आदीति . धवखदिरयोः समुच्चय इति वद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः . ननु प्रातिपदिकार्थ योरभेदान्वयबोधे विभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्याशङ्क्याह . %% . (सदृशा) सदृशेन समानाधिकरणेनेति यावत् . (अन्वेति) अभेदेनेति शेषः . (विभागेन) असदृशेन असमानाधिकरणेनेति यावत् . अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति र्निपातातिरिक्तविषयेति क्वल्पने मानाभावोगौरवञ्च . अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः अतएव घटोनास्तोत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमिति नैयायिकाः . अपि च निपातानां वाचकत्वे काव्यादावन्वयोन स्यादिति साधकान्तरमाह . %<शरैरुस्रैरिवोदोच्यान् उद्धरिप्यन् रसानिव . इत्यादावन्वयोन स्यात्सुपाञ्च श्रवणं ततः>% . अत्रोस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः . अयञ्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे च सङ्गच्छते . अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः . तथाहि . उस्रैरिति करणे तृतीया . न चोस्रोऽत्रकरणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् अप्रकृत्यर्थत्वात् . इबशब्दस्य चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात् . सम्भवे वा श्रवणप्रसङ्गात् . उस्रपदोत्तरतृतीयानत्वयप्रसङ्गाच्चेत्याह . सुपां चेति . सुपां श्रवणञ्चेत्यर्थः . चकारादुस्रपदोत्तरतृतोयानन्वयः समुच्चोयते इत्यादावित्यादिपदात् %% इत्यत्र वागर्थयोर्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य कर्मत्वान्वयबोधासम्भवश्च संगृह्यते . यदि च विशेषणविभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वय एव उस्रसदृशशराणां समानाधिकरणपदोपस्थाप्यतया भेदेनान्वयायोगात् . बाधादभेदेनापि न सः . नह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थ एष्टव्यः . उत्पातरूप उपसर्गश्च त्रिविधः %% गर्गः . %% पराशश् . उपद्रवरीगकृताश्चोपसर्गा सुश्रुश् उक्ताः %% %% क्षीणं हन्युश्चोपसर्गाः प्रभूताः सुश्रुतः उपद्रवशब्दे विवृतिः . %% देवीमाश् . तस्मै प्रभवति सन्तापाश् तेन निर्वृत्तम् वा ठञ् . औपसर्गिक तत्र पर्याप्ते तेन निर्वृत्ते च त्रिश् . औपसर्गिकात्यन्तमरकपीडायाम् शुश् तश् . ## त्रिश् उप + सृज--ल्युट् . 1 दैवाद्युपद्रवे %% मनुः . 2 अप्रधाने गौणेविशेषणे %% %% पाश् . %% मनुः %% कुल्लूश् . %% %<आचार्योपसर्जनश्चान्तेवासी>% पाश् उपसृजत्यनेन करणे ल्युट् . 3 संमार्गसाधने त्रिश् स्त्रियां ङीप् . %% शतश् 1, 2, 2, 2, %% भाश् %% पाश् उक्ते . समासविधायकशास्त्रे 4 प्रथमान्तपदनिर्दिष्टे . %% विग्रहवाक्ये यन्नियतविभक्तिकं तदुपसर्जनसंज्ञम् इत्यर्थक पाणिनिसूत्रोक्ते 5 शब्दभेदे च %% पाश् समासे उपसर्जनस्य पूर्बप्रयोगः यथा %% पाश् सूत्रे द्वितीयेति प्रथमान्तम् पदं तदेव प्राक्प्रयोज्यम् यथा कष्टं श्रित इत्यादि वाक्ये कष्टश्रित इत्यादि ## नश् उप + सृप--भावे ल्युट् . समीपगमने %% विक्रश् . %% सुश्रुश् . ## त्रिश् उप + सृप--गतौ णिनि . समीपगन्तरि %% मनुः . %% भाश् अश् 20 अश् . ## स्त्री उपस्रियतेऽसौ सृ--कर्मणि यत् . गर्भग्रहणयोग्यायाम् ऋतुमत्यां स्त्रीगव्यादौ . अप्रजनार्थे तु ण्यत् उपसार्य प्राप्ये त्रिश् . ## अव्यश् उप + सो बाश् कि . समोपस्थाने %<आसीन ऊर्ध्वामुपसि क्षिणाति>% çø 10, 27, 3, . %% bhàø %% çø 5, 43, 7 . ## avyaø sore hale तत्सामीप्यं वा अव्यश् . 1 हले इत्यर्थे 2 हलसमीपे वा . ततो भवार्थे परिमुखाश् ञ्य . उपसीर्य तत्रभवे त्रिश् अत्याश् सश् . हलोपगते त्रिश् tatobhavàrtha'õeva . औपसीर तद्भवे tri0 ## पुश् दैत्यभेदे तत्कथा bhàø àø %% 2110 aø %% 211 aø . tata स्तिलोत्तमासृष्टिमुपवर्ण्य तस्यास्तत्समीपयानं तयोस्तदासक्तत्वमुक्त्वा तत्रान्योन्ययुद्धेनान्योन्यबधः 213 अश् उक्तः यथा %% . सुन्दोपसुन्दन्याथः . @<[Page 1338b]>@ ## नश् उपगतं सूर्यं चन्द्रं वा संज्ञायां कन् . चन्द्रार्कसमीपे मण्डलाकारे परिधौ . ## नश् उप + सृज--क्त . 1 मैथुने . 2 व्याकरणोक्ते प्राद्यु पसर्गयुक्ते, %% पाश् . 3 विसृष्टे 4 उपद्रुते च त्रिश् . 5 ग्रहोपरक्ते चन्द्रेऽर्के पुश् %% मनुः 6 कामुके %% कादश् . 7 व्याप्ते च रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः रघुः . ## पुश् उप + सिच--भावे घञ् . जलादिसेचनेन मृदू करणे . ## त्रिश् उप + सिच--ल्यु . उपसेककर्तरि %% ç07, 101, 4, तृच् . उपसेक्तृ तत्रार्थे त्रिश् %% यजुश् 30, 12, स्त्रियां ङीप् . मावे ल्युट् . 2 उपसेके नश् दुहन्त्यूधरुपसेचनाय कम् ऋश् 10, 76, 7, %% कात्या08, 5, 36, बाश् कर्तरि ल्युट् . 3 उपसेचके त्रिश् स्त्रियां ङीप् %% ऋश् 10, 21, 2, उपसेचनी उपरिक्षरणशीला आहुतिः भाश् . करणे ल्युट् . 4 तत्साधने ## त्रिश् उप + सेव--ण्वुल् . उपभोगादिना 1 सेवनासक्ते 2 भोगप्रसक्ते . %% याज्ञश् 3 उपेत्य सेवके च . ## नश् उप + सेव--भावे ल्युट् . 1 उपभोगप्रसङ्गे . %% मनुः 2 समीपस्थित्या सेवने च . %% भाश् वश् 232 अश् 3 तत्तत्कर्मणि अयन्तासक्तौ %% %% सुश्रुश् भावे अ उपसेवा . तत्रैवार्थे स्त्री . %% . %% %% मनुः . ## त्रिश् उप + सेव--णिनि . उपसेवके %% मनुः . %% पञ्चतश् . %% सुश्रुश् स्त्रियां ङीप् . ## पुश् उपगतः सोमम् अत्याश् सश् . सोमोपगते सोमयाजिनि . सत्र तत्पुरुषत्वात् द्व्यच्कत्वादन्तोदात्तता . उपगतः सोमोऽनेन प्राश् बश् . तत्रार्थे सामीप्ये अव्ययीश् . 3 सोमसामीप्ये अव्यश् एतयोर्नान्तोदात्ततेति भेदः ## पुश् उप + कृ--भावे अप् हिंसने सुट् . 1 हिंसने उपस्करोति उप + कृ--अच् भूषणे समवाये प्रतियत्ने विकारे अध्याहारे च सुट् . 2 मूषके कटककण्डलादौ 3 समुदिते संहते . 4 व्यञ्चनसंस्कारकपिष्टधन्याकादिद्रव्ये (वाटना) . गृहसंस्कारके 5 सम्मार्जन्यादौ . 6 विकृते अध्याहारेण 7 कथके च %% . %% मनुः . ## नश् उप + कॄ--भावे ल्युट् हिंसने सुट् . 1 हिंसने . उप + कृ--भावे ल्युट् उप स्करशब्दोक्तभूषणादौ सुट् . 2 भूषणे 3 संघाते 4 सतोगुणान्तराधानरूपसंस्कारे 5 विकारे 6 वाक्याध्यारे च . उभाभ्यां करणे ल्युट् . उक्ततत्तदर्थेषुं सुट . 7 हिंसासाधने 8 भूषणादिसाधने कटकादौ च नश् . ## पुश् उप + कृ--भावे घञ् उपस्करशब्दोक्त भूषणादौ सुट . 1 भूषणे 2 संङ्घाते 3 प्रतियत्नरूपसंस्कारे 4 विकारे 5 अध्याहारे च . %% किराश् . ## त्रिश् उप + कॄ--क्त हिंसने सुट् . हिंसिते ## त्रिश् उप + कृ--क्त उपस्कारशब्दोक्तभूषणादौ सुट् . 1 भूषिते 2 संहते 3 संस्कृते 4 विकृते 5 अध्याहृते च . भावे क्तिन् उक्तार्थेषु सुट् . उपस्कृति उपस्कारशब्दार्थे स्त्रो . उप + कॄ--भावे क्तिन् हिंसने सुट् . उपस्कीर्णि हिंसने स्त्री . ## पुश् उप + स्तन्म घञ् . पतनप्रतिरोधने अवलम्बने %% हितोश् . निश् षत्वम् . उपष्टम्भ 1 उपष्टम्भशब्दार्थे 2 आलम्बने 3 स्थितौ 4 सहकारे च %% पातश् भाश् गाथा . भावे ल्युट् . उपस्तम्भन तत्रैवार्थे नश् . करणे ल्युट् . तत्साधने शकटाग्राधारकाष्ठे च %% शतश् ब्राश् 3, 3, 4, 25, %% भाश् %% कात्याश् 2, 3, 14, %<शकटस्य काष्ठमोषा तदग्रस्य मूमिस्पर्शो मा मूदिति तदाधारत्वेन स्थापितं काष्ठमुपस्तम्भनम्>% वेददीश् . ततो ल्वुल् . उपस्त(ष्ट)म्भक बा निश् षत्वम् . उपस्त(ष्ट)म्भकर्तंरि आधिक्याधायके त्रिश् . ## नश् उप + स्तॄ--ल्युट् . 1 आस्तरणे (विछान) 2 भूमेः सम करणे च . पुनर्नवोकृत्य लेपनोपस्तरणैः àø gçø 2, 3 आधारे ल्युट् . 1 आस्तरणाधारे %% भोजनस्यादौ जलपानमन्त्रः %% àø gçø 1, 24, 11, . %% nàø वृत्तिः ## पुश् उप + स्त्यै--इन् निश् . वृक्षे . %% यजुश् 12, 101, उपास्त्यायन्ति उपकारायोपद्रव निराकरणाय च समोपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः वेददीश् . ## त्रिश् उप + स्तॄ--कर्मणि क्विप् . आस्तीर्यमाणे आस्तरणीये . %% ऋश् 9, 62, 28, ## त्रिश् उप + स्तु--क्त . समीपस्तुते श्रवणयोग्यस्तवेन stute %% çø 7, 27, 3, %% çø 10, 96, 5 . ## स्त्री उप + स्तु--क्तिन् . समोपस्तवे श्रवणयोग्यस्तुतिवाक्ये %% ऋश् 1, 148, 2, ## त्रिश् उप + स्तु--क्यप् . सर्मीपे स्तवनीये . %% ç01, 163, 1, ## पुश् नश् अर्धर्चादि . उप + स्था--क . 1 स्त्रीपुंसयोरिन्द्रियविशेषे तत्र पुमिन्द्रिये %% याज्ञश् . स्त्रीन्द्रिये %% गोभिश् . %% अथश् 14, 2, 25 . %% शतश् 13, 8, 3, 11 . उभयेन्द्रिये %% याज्ञश् . %% मनुः %% शतश् ब्राश् 14, 5, 4, 11 . उपस्थश्च न तयोश्चिह्नस्थानमात्रं किन्तु तत्स्थानाविष्ठितः प्रजापतिदेवतानियमितशक्तिक आनन्दनव्यापारकारकः कर्मेन्द्रियभेदः . तत्र %% इति शाश् तिश् तस्य कशब्दवाच्यप्रजापतिदेवताकत्वमुक्तम् शतश् ब्राश् उक्तवाक्ये चानन्दन व्यापारसाधनत्वमुक्तम् तस्यैवापाटवे क्लैव्यम् . इन्द्रियाणां भौतिकत्वमते तस्य पृथिवीरजोगुणोपदानकता आहङ्कारिकत्वमते गन्धतन्मात्रसहिताहङ्कारोपदानकता . स च सूक्ष्म लिङ्गदेहान्तर्गत इति वेदान्तिनः सांख्याश्चाहुः . तेन जीवति वेतनाश् ष्ठञ् . औपस्थिक जारकर्मोपजोविनि जारभेदे पुश् . वेश्यायां स्त्री . 2 उत्सङ्गे क्रोडे 3 अन्तराले %<आत्मन्नुपस्थेन वृकस्य लोम>% यजुश् 19, 92 . %% ç01, 124, 5 . %% भाश् %% गोभिश् %% संश् तश् %% ऋश् 2, 14, 7 . %% गीता . उप + स्था घञर्थे भावे क . सर्वाङ्गुलीभिः भूमिमाश्रित्य 4 स्थितौ %% आश्वश् श्रौश् 6, 5, 5 . %% nàràø vçø . %% à÷vaø gçø 3, 2, 2, . upa + तिष्ठति स्था--क . %% आश् श्रौश् 6, 5, 5 . 5 समीपस्थिते त्रिश् . ## पुश् उपस्थं स्त्रीचिह्नमिव पत्रमस्य . अश्वत्थे वृक्षे तत्पत्रस्य तदाकरत्वात्तथात्वम् अतएव नैषश् दमयन्त्यास्तदङ्गवर्णने . अश्वत्थस्य चलपत्र नामता कारणमुत्प्रेक्षितम् . %% उपस्थदलादयोऽप्यत्र . उपयमशब्दे स्त्रीलक्षणे च तदङ्गस्य अश्वत्थदलारतोक्ता . ## त्रिश् उप + स्था--तृच् . 1 उपासके, 2 उपनते, च 3 यथोक्तकाले उपगते %% मिताश् स्मृतिः . 4 ऋत्विग्भेदे पुश् . ## नश् उप + स्था--ल्युट् . 1 उपेत्य स्थितौ, 2 अनुसन्धाने स्मरणे %% याज्ञश् . %% भट्टकाश् . 3 उपसेवने उपासने %% सन्ध्याप्रयोगः %% कात्याश् 4, 12, 20, 4 उपसर्पणे . %% आश्वश् श्रौश् 5, 12, 2, %% नाराश् वृश् . 5 आनतीकरणायोपगतौ %% भाश् आश् 76 . 6 समीपस्थाने %% पारश् सूश् . उपस्थीयतेऽत्र आधारे ल्युट् . 7 उपासनाधारे गृहादौ . %% bhàø sa047 aø %% bhàø àø 128 aø अनुसन्धानञ्च स्मरणम् तस्य च चित्तेऽनुभवाहितसंस्कारेणोपस्थितत्वात् तथात्वम् . ## त्रिश् उप + स्था--%% पाश् निश् कर्तरि अनीयर् . 1 उपासके . कर्मणि अनीयर् . 2 उपास्ये tri0 ## त्रिश् उप + स्था--णिच्--ण्वुल् . 1 स्मारके अनुभव जन्यसंस्कारेण चित्तेऽनुसन्धानसम्पादके . उपस्थितौ च समानविषयत्वं तन्त्रम् यद्विषयकोऽनुभवस्तद्विषयकः संस्कारस्तद्विषयिकैव स्मृतिरिति कार्यकारणभावः स च समवायेनैव, तेनान्यानुभवसंस्काराभ्यां नान्यस्य स्मरणम् . तत्र च सादृश्यादिज्ञानादि सहकारि कारणम् तत्समवहितसंस्क्यरस्यैव स्मृतौ हेतुत्वात् . उपेक्षात्मकज्ञानेन च संस्कारो न जन्यते . संस्कारश्च चरमफलनाश्यः तेन स्मृ तधारायां न संस्कारान्तरकल्पनमिति वेदाश् पश् . क्वचिच्च दोर्घकालरोगादिना जन्मान्तरेण वा तन्नाशः . जन्मान्तरन्तु कर्मविशेषाभावसहकृतमेव तन्नाशकम् तेन %% इत्यादिमन्वाद्युक्तकर्मविशेषसत्त्वे न तन्नाशः . उपस्थापकञ्च यथा पदज्ञानं पदार्थस्य हस्तिज्ञानं हस्तिपकस्येत्यादि एकसंम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वनियमित् पदपदार्थयोश्च शक्तिसम्बन्धेन सम्बन्धितेति तथात्वम् . भावे ल्युट् . उपस्थापन--उपस्थिति साधन व्यापारे उद्वोषकसमवधाने तत् सहकारे . उपस्थापनं प्रयोजनमस्य प्रप्रवचनाश् छ . उपस्थापनीय उपस्थापनसाधने उद्बोधकादौ त्रिश् उप + स्थापि--कर्मणि अनीयर् . स्मार्ये त्रिश् . ## स्त्री उप + स्था--बाश् कर्मणि वरच् . उपसेवनीये पुरुषमेधयज्ञाङ्गे देवताभेदे %% यजुश् 30, 16, ## त्रिश् उप + स्था--क्त . 1 समीपस्थिते, 2 समीपागते %% शतश् ब्राश् 2, 3, 1, 13, %% रघुः . हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् भट्टिः . 3 पाप्ते, उपस्थितपरित्यागे प्रमाणाभावात् न्यायवाक्यम् %% इति मीमांश् 4 वेदाप्रयुक्ते अनार्षे च . %% पाश् . %% सिश् कौश् उद्बुद्धस स्कारेण चित्ते उपगते 5 स्मृते %% वृश् रश् उक्ते दशाक्षरपादके 6 छन्दोभेदे स्त्री %% इति वृश् रश् उक्ते त्रयोदशाक्षरपादके 7 छन्दोभेदे नश् . 8 सेविते त्रिश् . भावे क्त सेवने 9 उपस्थाने नश् . तेन जीवति वेतनाश् ठक् . औपस्थितिक सेवनोपजीविनि tri0 ## स्त्री उप + स्था--क्तिन् . 1 उपसेवने 2 उपनतौ 3 स्मृतौ च आसत्तिरव्यवधानेन पदजन्यपदार्थोपस्थितिः साश् दश् आसत्तिशब्दे उपसर्गशब्दे च उदाश् . ## अव्यश् स्थूणायां तत्समीपं वा अव्ययीश् . 1 स्थूणायामित्यर्थे 2 तत्समीपे च तत्र भयः परिमुखाश् ञ्य . औपस्थूण्य तद्भवे त्रिश् . उपगता स्थूणाम् अत्याश् सश् . 3 गृहंस्तम्भोपगते त्रिश् ततो भवार्थे अण्, न ञ्य इति भेदः ## त्रिश् उप + स्था--सेवार्थत्वात् कर्मणि यत् . उपसेव्ये %% कात्याश् 17, 1, 2, %% रामाश् . ## पुश् उप + स्निह--घञ् . क्लिन्नस्य नैकट्यसम्बन्धेन क्लेदे %% . %% . %% सुश्रुश् . ## पुश् उप + स्प श--घञ् . 1 स्पर्शे, 2 स्नाने च . उपस्पृश्यन्ते इन्द्रियाण्यत्र आधारे घञ् . विधिना जलपानपूर्वके मुखादिस्पर्शयुक्ते 3 वैधाचमने तत्र हि %% छन्दोश् आस्यनासिकादिस्पर्शो विहित इति तस्य तथात्वम् . %% रघौ आचमनार्थे उपात्स्पृशतेः प्रयोगात् . भावे ल्युट् . उपस्पर्शनम् तत्रार्थे नश् %% कात्याश् 5, 10, 20 ## नश् उप + स्रु--भावे ल्युट् . सम्यक्क्षरणे उपरतं स्रवणम् प्राश् सश् . 1 विरतस्रवणे क्षरणनिवृत्तौ %% काश् 25, 11, 13, %% कर्कः . @<[Page 1341b]>@ ## नश् उपगतमुत्पत्तिक लेएव प्राप्तं स्वत्वं यत्र . स्वत्वास्पदीभूतभूम्यादिभ्य उतपन्नशस्यादिद्रव्ये . लोकव्यवहारः . अन्यस्य द्रव्यस्य प्रतिग्रहार्जनाधीनं स्वत्वं न तु उत्पत्तिलालात्, अस्य तु तत्काले एव स्वत्ववत्त्वेब तथात्वम् . ## पुश् सत्राजितो नृपस्य पुत्रभेदे . %% हरिवंश् 39 a0 ## पुश् उप + स्विद--करणे घञ् . 1 वह्न्यादिसमीपस्थानात् जाते ऊष्मणि %% bhàø à016 aø %% nãø kaø %% bhàø vaø 106 aø . भावे घञ् . 2 उपतापे ## त्रिश् उप + हन--क्त . 1 तिरस्कृते %% किराश् . %% मल्लिश् . 2 दूषिते %% कुमाश् %<आशया उपहता दूषिवा>% मल्लिश् . 3 विनाशिते 4 उत्पातग्रस्ते अशुद्धद्रव्यसंयोगेन 5 अशुद्धे च %<शारीरैर्मलैः सुरामिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम्>% विष्णुः . 6 अभिसूते %<शम्भुमुपहदृशः सहसा>% किराश् . ## स्त्री उप + हन--क्तिन् . 1 उपघाते . 2 कार्यासामार्थ्य प्रयोजकापाटवे 3 प्रतिहनने च . ## त्रिश् उप + हन--क्त्नु . उपहन्तरि %% ऋश् 2, 33, 11, ## त्रिश् उप + हन--तृच् स्त्रियां ङीप् . उपघातके (कटुकः) %% सुश्रुश् . ## नश् उप + हृ--ल्युट् . 1 परिवेषणे 2 उपायनदाने च ## त्रिश् उप + हृ--तृच् स्त्रियां ङीप . प रवेषणकर्तरि %% मनुः . 2 उपायनदातरि च . ## पुश् उप + ह्वे--अप् संप्रश् गुणः . आह्वाने, %% भट्टिः . %% आश् श्रौश् 5, 7, 4, %% 6, 12, 1, ## पुश् उपहूयतेऽत्र उप + हु--बाश् आधारे यत् . सप्तदशस्तोमकेषु पञ्चसु क्रतुषु मध्ये क्रतुभेदे . ते च क्रतवः कात्याश् 22, दर्शिताः यथा . %% 6, %% कर्कः . %% 7 %% कर्कः . %% 8 %% कर्कः %<श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति>% 9, इत्युपक्रम्याग्रे चत्वारस्तत्र दर्शिताः . ## नश् उप + हस--भावे क्त . उपहासे (ठाट्टाकरा) निन्दासूचके हासभेदे . कर्मणि क्त . 2 हास्येन सूचितनिन्दे त्रिश् . ## पुश् उपहस्ति--भावे अच् . हस्तेन ग्रहणे प्रतिग्रहे तेन जीवति वेतनाश् ठञ् . औपहस्तिक तदुपजोविनि त्रिश् . ## हस्तेन उपगृह्णाति उप + हस्त--णिच् नामधातुः उभश् सकश् सेट् . उपहस्तयति ते उपा(ज)जीहस्तत् त . ## स्त्री उपगता हस्तम् अत्याश् सश् संज्ञायां कन् अत इत्त्वम् . (वेटुया) वस्त्रादिनिर्मिते ताम्बूलाद्याधार पात्रभेदे . %% दशकुश् . ## पुश् उप + हृ--घञ् . (भेट) 1 उपढौकने उपायने %% %% रघुः कर्मणि धञ् . 2 उपढौकनीये उपायनद्रव्ये %% मेघश् उपगतः हारम् अत्याश् सश् . 3 हारसमीपस्थे तदुपशोभके द्रव्ये . अव्ययीश् . 4 हारसमीपे अव्यश् . उभयत्र %% नैश् . %% कुमाश् . ## पुश् हले प्रसृतः बाश् वुण् उपगतोहालको हलप्रसक्तोयत्र . कुन्तलदेशे हेमश् . ## पुश् उप + हस--भावे घञ् . निन्दासूचके हास्ये (ठाट्टा) %% रघुः ## त्रिश् उप + हस--कर्मणि ण्यत् . उपहासेन निन्दनीये %% रघुः . ## त्रिश् उप + धा--क्त . 1 निहिते 2 अर्पिते 3 समीपस्थापिते 4 आरोपिते च . %% भट्टिः . %% कुमाश् . 5 उपाधिसङ्गते उपलक्षिते %% वेदान्तपश् . @<[Page 1342b]>@ ## त्रिश् उप + ह्वे--क्त संप्रसारणे दीर्घः . समाहूते आचितादित्वाद्गतिपूर्बकत्वेऽपि नान्तोदात्तता . ## स्त्री उप + ह्वे--क्तिन् संप्रसारणे दीर्घः . आह्वाने %% माघः . ## त्रिश् उप + हृ--क्त . 1 उपढौकिते उपहाररूपेण दत्ते %% सिश् कौश् . ## पुश् उपगतः होमं प्रधानहोमम् अत्याश् सश् . प्रधानयागसमीपे स्विष्टिकृतः पूर्वं होतव्ये अग्निसोमादिदशदेवताके प्रत्येकं दशाहुतिके दशदक्षिणाके होमभेदे . स च शतश् ब्राश् 11, 4, 3, 8, अवधि 17, पर्यन्तेषु दर्शितः . %% इत्युपक्रम्य %% %% वरुणः सम्राडिति 3 मित्रः क्षत्रमिति 4 %% वृहस्पतिर्व्रह्मेति 6 सविता राष्ट्रमिति 7 %% %% %% इत्येतैर्दश देवता उक्त्वा %% इति यथोक्तविशेषणतया दर्शितः . ## उप + ह्वृ--आधारेघ . निर्जने रहस्योपगमाधारे %% दशकुश् . %% çø 8, 69, 6, %% çø 8, 9614, %% bhàø . 2 अन्तिकस्थाने %<ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्>% भाश् वश् 308 अश् 3 भूप्रदेशमात्रे च %% ç01, 62, 6, %% भाश् . कर्मणि घ . 4 गन्तव्ये उपह्वरेषु यदचिध्वम् 1, 87, 2 . %% भाश् 5 प्रान्तभागे . उपह्वरे गिरीणां संगथे ca çø 8, 6, 28 %% bhàø . ## नश् उप + ह्वे--ल्युट् . 1 आह्वाने 2 मन्त्रोच्चारणे नाह्वाने च %% कात्याश् 3, 4, 19, %<आग्नीध्रे भक्षणं वषट्कारीपह्वानाभ्याम्>% 10, 6, 22, ## अव्यश् उप + अन्श--u . 1 निर्जने %% रघुः . %% मल्लिश् . 2 अप्रकाशे च . जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानसः . निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः इत्युक्तलक्षणे 3 मन्त्रादेर्जपभेदे पुश् . जपीहि त्रिविधः नरसिंह पुश् उक्तः . %% . तेन स्वरादिसुव्यक्तवर्णोच्चारणवान् वाचिकः स्वयंग्रहणयोग्यः किञ्चिच्छब्दवान् उपांशुः . जिह्वोष्ठचालनमन्तरेण वर्णार्थानुसन्धानवान् मानसः आश् तश् . हारीतः %% %% मनुः %% उपांशुदेवतां यजत्यनिरुक्तं वा उपांशु इति शतश् व्राश् 3, 3, 5, 2, उक्ते 4 अनिरुक्तमात्रे 5 मौने . %% शतश् 6, 2, 2, 2, मैथुनकाले मौनविधानात् तस्योपांशुत्वम् . 6 निगूढे ca %% bhàø àø 3 aø . परग्रहणायोग्यतया निगूढमित्यर्थः नीलश् ka0 ## पुश् यज--घञ् यज्ञाङ्गत्वात् प्रयाजादिवत् न कुत्वम् . उपांशु अनुष्ठेयोयाजः . यज्ञभेदे तञ्च शतश् ब्राश् 1, 6, 3, वृ 3 दर्शयित्वा %% तत्फलमुक्तम् . %% प्रयाजादियागेतिकर्तव्यतायां श्रुतिः . ## पुश् उप + अक--अच् . 1 परस्परं समीपगते सन्निहिते %<आसुव्वयन्ती यजते उपाके>% यजुश् 29, 31, उपाके परस्परसमीपगते वेददीश् . %<à भन्दमाने उषसा उपाके>% ऋश् 3, 4, 6, %<आभन्दमाने उपाके>% 1, 142, 7, 2 antike ca . %% çø 8, 6, 25, %% bhàø . ## naø upa + à + kç--ल्युट् . 1 उपावर्तव्यमेत्येवं स्तोत्र प्रैषे %% शतश् ब्राश् 1, 5, 2, 12, %% भाश् %% कात्याश् 9, 1, 10, . %% 3, 3, 17, उपावर्तध्वमित्ययंस्तोत्रप्रैषः उपाकरणशब्दे नौच्यते कर्कः . तथा प्रेषणे हि स्तोत्रस्यारम्भणात्तस्य तथात्वम् . 2 यज्ञियपशुसंस्कारविशेषे च %% आश्वश् श्रौश् 10, 8, 2 . %% 5 %% आश्वश् गृश् 2, 4, 15, 1 आरम्भे ca . %% à÷vaø gçø 3, 3, 2, %% nàø vçø . उपाकर्मशब्दार्थे च तत्प्रकारकालादिकं वक्ष्यते ## नश् उप + आ + कृ--करणे मनिन् . येन कर्मविशेषेण वर्षान्ते पुनर्वेदः पठितुमारभ्यते तादृशे, कर्मभेदे तच्च %% इत्युपक्रम्य आश्वश् सूश् दर्शितम् तत्कालकर्तव्यतादि च तत्रैवोक्तः विशेषस्तु निश् सिश् उक्तो यथा तत्र बह्वृचानां प्रयोगपारिजाते शौनकः . %% अत्र पौर्णमासी उपसंहारन्यायेन यजुर्वेदपरेति हेमाद्रिः . अत्र हस्तयुक्ता पञ्चम्युक्ता कारिकयाऽपि %% इति . केवलपञ्चम्यां हस्तयुतेऽन्यस्मिन् वा दिन इति तु हेमाद्रिः . उपासनवह्निनेति तु %% इति कारिकोक्तलौकिकाग्निना विकल्प्यते . तत्र %% इति सूत्रात् सशिष्यत्वेन तदधिकारित्वात् नाचार्याग्नौ %% निषेधाल्लौकिक एव . तदभावे स्मार्त इति निगर्वः . यद्यपि दीपिकायाम् . %% इति शुक्लपक्षोऽपि सर्वेषां मुख्यकालत्वेनोक्तः . वक्ष्यमाणगार्ग्यवचनेन छन्दोगान् प्रति विहितस्य तस्याविसोधिता सर्वान् प्रति निवृत्तिश्च . तथापि श्रावणमाससंबन्धस्य सत्रोक्तत्वात कृष्णपक्षेऽपि कार्यमिति वृद्धाः . तथा च आश्वश् सूत्राणि %% %% %<श्रवणेन श्रावणस्य पञ्चम्यां हस्तेन वा>% . अत्र श्रवणोमुख्योऽन्यो गौणः . तस्याहर्द्वययोगे हेमाद्रौ व्यासः . %% . प्रयोगपारिजाते गार्ग्योऽपि . %% पूर्वेद्युरुत्ताराषाढायोगे, परेद्युः श्रवणाभावे घटिकाद्वयन्यूने वा पञ्चम्यादौ कार्यम् . न तु पूर्वविद्धायां सङ्गवेऽपि, अपवादाभावात् . किञ्च परेद्युः सङ्गवास्पर्शे निषिद्ध पूर्वग्रहणे किं मानम् . सङ्गववाक्यं श्रवणवाक्यं वेति चेत् तर्हि व्रीहिवाक्यादश्वशफवाक्याच्च माषमिश्राणामप्युपादानं स्यादिति महत्पाण्डत्यम् . एतेन पर्वाप्यौ दयिकं व्याख्यातम् निषेधप्रवेशस्योभयत्र साम्यात् . श्रवणयुतदिने संक्रान्त्यादौ तु %% इति हेमाद्रौ निषेधात् पञ्चम्यादयो ग्राह्याः . अत्र ग्रहसंक्रान्तिदिने येषां प्राप्तन्तैः सर्वैरुपाकर्म न कार्यम् इत्येको वाक्यार्थः . तेनाथर्वषेदिनामपि निषेधः . अन्यथा हस्तादित्रये प्रत्येकं ग्रहसंक्रान्त्योः षड्वाक्यकल्पनापत्तेः . मदनरत्नेऽपि %% स्मृतिः, स्मृतिमहार्णवे %% . तत्रापि प्रयोगपारिजाते वृद्धमनुकात्यायनौ . %% . मदनरत्ने गार्ग्योऽपि . %% . एतेन ग्रहणकाले श्रवणसत्त्वे एव निषेधोनार्वागिति मूर्खशङ्कापरास्ता, ग्रहविशिष्टानां हस्तश्रवणपर्वणां प्रत्येकं निषेधे तद्युक्तोपाकर्मनिषेधे च विशिष्टोद्देशे वाक्यभेदात् पञ्चम्यां संक्रान्तौ निधाभावापत्तेश्च . तेनार्धरात्रात् पूर्वं ग्रहसत्त्वमात्रे उपाकर्मनिषेधो न तद्योगे . यत्तु %% इति प्रतिपन्मिश्रितनिषेधकं वचनं तन्निर्सूलम् . हेमाद्रौ निगमः . %% अत्र च %% इति वचनं देशान्तरविषयम् . %% वृहश् वचनात् इति प्रयोश् पाश् उक्तम् . पराशरमाधवीयेऽप्येवम् . सामगानां सिंहस्थरवावुक्तेस्तद्विषयमेवेदं, पुरोडाशचतुर्धाकरणवदुपसंह्रियत इति . न तु वह्वृचादिपरम् . तेषां सूत्रे चान्द्रश्रावणोक्तेः सौरे पञ्चम्ययोगात् सामान्येन सौत्रविशेषस्य बाधायोगादिति तु वयं पश्यामः . यत्तु कालादर्शे %% तन्मूलालिखनात् सूत्रविरोघाच्च चिन्त्यम् . सूत्रे हि श्रवणेन श्रावणस्येति चान्द्रमास एवोक्तो न सौरः तस्य पञ्चम्यभावात् श्रुतिलक्षणाभ्यामुभयपरत्वे वृत्तिद्वयविरोधाच्च . तेन सिंहस्थोऽर्कोभवेद्यदि तदा कर्केऽपि ग्रहणसंक्रमे सति असिंहार्के शुक्लपञ्चम्यां श्रवणे वा बह्वृचाः, प्रौष्ठपद्यान्तैत्तिरीया इति व्याख्येयम् तेषां सौरमासाभावात् . श्रावणे शस्यानुद्गमादौ बह्वृचपरिशिष्टे %% . तत्राप्यनुद्गमे तु %% इति सूत्रात् . वर्षत्तौ भवं वार्षिकम् . एतच्च शुक्रास्तादाचपि कार्यम् . %% दमनारोपणे लिखितवचनात् %% इति प्रयोगपारिजाते हेमाद्रौ च संग्रहोक्तेः . पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभावं वक्तुमिदम् . तेन पर्वणि ग्रहणेऽपि चतुर्दश्यां श्रवणे कार्यमिति हेमाद्रिः . प्रथमारम्भस्तु न भवति %% तत्रैव कश्योपोक्तेः . अत्र प्रथमारम्भे वृद्धिश्राद्धं कुर्यादिति . नारायणवृत्तौ एतच्चाधिमासे न कार्यम् %% ज्योतिःपराशरेक्तेः %% कात्यायनो क्लेश्च . यत्तु %% इति ऋष्यशृङ्गवचस्तत्सामगविषयम् तेषां सिंहार्के एवोक्तेः . एतच्चापराह्णे कार्यम् . %% %% हेमाद्रौ गोभिलोक्तेः . वस्तुतस्तु %% प्रचेतोवचनात् पूर्बवाक्यं सामग विषयम् . तेषामपराह्ले एवोक्तेरित्यनुपदं वक्ष्यते . दोपिकापि . %% इति . याजुषास्तु पर्वणि कुर्युः . तच्चापस्तम्बैरौदयिकं ग्राह्यम् . अन्यैस्तु पूर्वम् . %% इति गर्गोक्तेः %% इति कालिकापुराणात् . %% इति मदनरत्ने गर्गोक्तेः . अत्र सिङ्गाभट्टीये विशेषः . %<श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत् . तदैवौदयिकं कार्यं नान्यदौदयिकं भवेत्>% . पराशरमाधवीयेऽपि गार्ग्यः %<श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि . तदैवौदयिकी ग्राह्या नान्यदौदयिकी भवेत्>% . कर्मकालमाह कालादर्शे निगमः . %<श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मुहूर्तकैः . विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत्>% . अत्र पौर्णमासी श्रवणहस्तयोरुपलक्षणं तेन तावपि सङ्गवस्पृशौ ग्राह्यौ . %% इति पृथ्वीचन्द्रः . %% पूर्वोक्तविरोधात् सामान्यवाक्यादौदयिकी कर्मपर्याप्ता ग्राह्या न पूर्वा . सङ्गवानमित्तपूर्वविद्धापवादाभावात् भाद्रादौ कालान्तरे वास्तु न तु निषिद्धम् . न हि व्रीह्यलाभे निषिद्धमाषग्रहणं युक्तम् . अतएव परेद्युः सङ्गवव्याप्तौ पूर्वनिपेषः . तदभावे तु नेति मूर्खव्यवस्थाप्यपास्ता विधिवैषम्यात् माषनिषेधे तथापत्तेश्च . पूर्बविद्धावचनसत्त्वो हि सा युज्यते . एवं श्रवणेऽपि ज्ञेयम् . एतच्छुद्धाधिक्यपरं तेन यथाग्निहोत्रादौ सायं प्रातः कालयाधे सामान्यस्य जीवनावच्छिन्नकाल रनुष्ठानगु . यथा व्रीह्यश्वशफाद्यभावे यागाक्षिप्तजंरषिद्धाकारदिव्येण तथात्र सङ्गवाभावेऽनिषिद्धावर्ज्यकर्मपर्याप्तौदयिके का लान्तरे वानुष्ठानं न तु कदापि निषिद्धे अपवादाभावे उत्सर्गस्यैव प्राप्तेः . कात्यायनादीनान्तु दिनद्वये पूर्वाह्णव्याप्तौ एकदेशस्पर्शे वा पूर्वैवेति हेमाद्रिः . घटिकाद्वयमिति पूर्वोक्तविरोधात् तेन प्राशस्त्यमात्रपरमिदम् . यदपि %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी . पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनमिति>% ब्रह्मवैवर्तम् तद्ब्रह्मपवित्रविषयमिति हेमाद्रिः . मदनपारिजातेऽपि पूर्वविद्धायां श्रावण्यां वाजसनेयिनामुपाकर्मेत्युक्तमू मदनरत्नेऽपि %% इति वह्वृचपरिशिष्टाद्बह्वृचान् प्रति कर्मविधानार्थं प्रवृत्ते तत्र तैतिरीयककर्मविध्ययोगात् पूर्वोक्तकालिकापुराणादौ सामान्यत औदयिकपर्वप्राप्तेस्तन्निषेधे न बह्वृचानां श्रवणविधानात्तैत्तिरीयकपदम् अनुवादत्वात्तस्य च प्राप्त्यधीनत्वात् प्राप्तेश्च यजुर्वेदमात्रपरत्वात् सर्वयजुर्वेद्युपलक्षणार्थम् . अवयुत्यनुवादो वा . न तु विधायकम् . तेन विशेषविधिना उपसंहारः स्यात् . अनुवादत्वाल्लक्षणा न दोषः . अन्यथौ दयिकपर्वविशिष्टोपाकर्मोद्देशेन कर्तृविधौ कर्तृविशिष्टे वौदयिकपर्वविधौ वाक्यभेदापत्तेः . तस्मात्तेत्तिरीयक पदाविवक्षया सर्वयजुर्वेदिनामौदयिकमेव पर्वेत्युक्तम् . तन्न न तावत्परिशिष्टे बह्वृचःन् प्रत्येव विधिः . धनिष्ठा प्रतिपद्युक्तत्वात् त्वाष्ट्रऋक्षसमन्वितमित्यादि तदुदाहृते एव परिशिष्टे वेदान्तरधर्मविधीनां दर्शनात् . नाप्यनुवादो' यम् कालिकापुराणाद्बह्वृचादीनामपि तदापत्तेः कुर्युरित्यस्य विधित्वेन तस्यैवार्थवादत्वेनैतत्प्राप्तानुवादित्वाच्च . न च तैत्तिरीयकाणां गृह्ये तद्विधिरस्ति येनानुवादः स्यात् . न च वाक्यभेदः . तैत्तिरीयकपदमात्रस्य कर्ममात्रस्य वा उद्देश्यत्वायोगेन हविरार्तिवदष्टवर्षं ब्राह्मणमुपनयीतेतिवच्चागत्या विशिष्टोद्देश्यत्वात् . अन्यथोत्तरार्धे बह्वृचपदस्याऽप्यविवक्षापत्त्या श्रावणस्य सर्वसाघारण्यापत्तेः . तस्मात् हेमाद्रिमतमेव युक्तमिति दिक् . इदं च . शिष्यानध्यापथत आवसथ्येऽग्नौ अनध्यापयतोनाधिकार इति कर्कः . श्रावण्यामपि ग्रहणादिदुष्टायां कातीयभिन्नैः प्रौष्ठपद्यां कार्यं तैस्तु श्रावणपञ्चम्याम् . %% स्मृतिमहार्णवे वाजसनेयिग्रहणादिति हेमाद्रिः . इदं स्वसूत्रोक्त कालपरत्वात् बह्वृचपरमपि . शाट्यायनैस्तु हस्ते का र्यम् . आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम् . यत्तु बौधायनः श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्येत्यूचे . तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्ये वमर्थम् . तच्छाखीयविषयं वा . सामगास्तु श्रावणे हस्ते कर्युः . %% इति निर्णयामृते गोभिलोक्तेः . सोऽप्युत्तरः %% इति मदनरत्ने परिशिष्टोक्तेः . गर्गोऽपि %% . पुष्यर्क्षेपूर्वाह्णे उत्सगः आपराह्णिकमुपाकर्मत्यन्वयः . अविवरे ग्रहादिदोषरहिते . अन्योविशेषः पूर्बमुक्तः . प्रयोगपारिजाते गोभिलः %% . सर्वथा लोपे तु कृच्छ्र उपवासश्च %% मनुनाऽभोजनोक्तेः . एवमुत्सर्गेऽपि . अथ प्रसङ्गादत्रैवीत्सर्जनमुच्यते . तच्च पौषमासे रोहिण्यां तत्कृष्णाष्टम्यां वा कार्यम् . %% याज्ञश् उक्तेः . श्रावाण्यां प्रौष्ठपद्यां चोपाकृतौ क्रमेण पौषशुक्लप्रतिपदि, माघशुक्लप्रतिपदि च कार्यम् %% तेनैवोक्तेः . यत्तु हारीतः %% . तदाषाष्ट्युपाकर्मविषयम् . बौधाय नास्तु पौष्यां माध्यां वा कुर्युः . %% तत्सूत्रात् . तैत्तिरायैस्तु तैष्यां कार्यं %% तत्सूत्रात् . बह्वृचैस्तु माघ्यां कार्यम् %% इति कारिकोक्तेः . कातीयास्तु भ्राद्रपदे कुर्युः . %% कात्यायनोक्तेः . सामगास्तु सिंहार्के पुष्ये कुर्युः . तथा च सिंहे रवौ चेति गार्ग्यवचनं पूर्बमुक्तम् . सर्वैरुपाकर्मदिने वा कार्यम . %% हेमाद्रौ खादिर गृह्योक्तेः . यदा सिंहस्थे सूर्ये सति तन्मध्यस्थहस्तनक्षत्रात्प्राक् पुष्यः कर्कस्थो भवति तदा तस्मिन् पुष्ये उत्सर्गं कृत्वा तदुत्तरहस्ते उपाकर्भ सामगाः कुर्युः . %% इति तत्रैव परिशिष्टोक्तेः . अत्र द्वावपि सौरौमासौ ज्ञेयौ तेषां सौरस्यैवोक्तेः . अत्र विशेषमाह कार्ष्णाजिनिः . %% . %% इति मिताक्षरायामुक्तम् . अत्र नदीनां रजोदोषोनास्ति . %% गर्गोक्तेः . %% छन्दोश् उक्तेश्च उपाकर्मणि चोत्सर्गे युगादौ मृतवासरे . निषेद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् स्मृतिः . %% सामान्यतो ग्रहणे दिननवकनिषेधस्तु अनियतकालीनकर्मपरः न तु नियतकालीनकर्मपरः . नित्ये नैमित्तिके जप्ये होमे यज्ञक्रियासु च . उपाकर्मणि चोत्सर्गे ग्रहदीषो न विद्यते इति निश् सिश् स्मृत्युक्तेर्नोपाकर्मणि ग्रहणवेधदोषः . आषाढ्यामपि उपाकर्मविधानात् आषाढीप्रयोजनकत्वात् दण्डस्याषाढनामता वेदग्रहणस्य दण्डपूर्बकत्वात् तथात्वमिति बोध्यम् . करणे क्तिन् उपाकृतिरप्यत्र स्त्री कर्मकरणयोरभेदोपचारात् उपाक्रियाप्यत्र स्त्री . ## त्रिश् उप + आ + कृ--क्त . यज्ञे हननार्थं 1 कृतसंस्कारे पशौ, %% अभक्ष्ये मनुः . %% कुल्लूश् . %% कात्याश् 25, 9, 1 3 स्तोत्रप्रैषेण प्रेषिते च %% कात्याश् 3, 3, 18 . 4 आरब्धे च . भावे क्त . 5 उपाकरणे 6 यज्ञियपशुसंस्कारे 7 आरम्भे च नश् . ततः इष्टाश् कर्तरि इनि . उपाकृतिन् उपाकरणकर्तरि त्रिश् स्त्रियां ङीप् उपाकृतिनी . ## अव्यश् अक्ष्णः समीपम् अव्ययीश् निश् टच्समाश् . नेत्रसमीपे %% पाश् अन्तोदात्तता अत्रैव अक्षेतिनिर्देशात् निश् टच्समा0 ## स्त्री उप + आ + ख्या--भावे अ . 1 प्रत्यक्षे %% पाश् . उप ख्या प्रत्यक्षं तच्छून्येऽनुमानगम्ये इत्यर्थः . 2 शब्दादिभिर्निर्वचने च . %% भाश् अनुश् 26 अश् . निरुपाख्योऽभावः . तस्य च भावभिन्नत्वादिना यथा निर्वक्तु मशश्यत्वं तथाऽभावशब्दे uktam %% ÷àø såø भाष्ये %% %% %% . %% %<आकाशे च न युक्तो निरुपाख्यत्वाभ्युपगमः>% इत्येवम् सौगतमतनिराकरणे अभावपरतयाऽसकृदुक्तम् . ## नश् उप + आ + ख्या--ल्युट् . 1 पूर्बवृत्तकथने %% bhàø àø 1 aø . evaü nalopàkhyànàmbopàkhyànàni bahånyupàkhyanàni tatra santi . %% bhàø àø 1 aø . 2 विशेषकथने . %% %<शृणु नारद वक्ष्यामि स्वधीपाख्यानमद्भुतम्>% इति च ब्रह्मवैश् . तत्र साध कन् . उपाख्यानक तत्प्रतिपादके ग्रन्थभेदे स्वार्थे कन् . कथनमात्रे च . ## त्रिश् उप + आ + गम--क्त . 1 स्वयमुपस्थिते 2 अभ्युपगते च . ## पुश् उप + आ + गम %% पाश् अप् . 1 स्वीकारे 2 समीपगमने च . ## नश् उप + आ + ग्रह--ल्युट् . संस्कारपूर्वकवेदप्रारम्भे अमरटोकायां रायसुश् . ## अव्यश् आग्रहायण्याः समीपं अव्ययीश् वाश् टच्समाश् . आग्रहायणीसमीपे ## नश् उपमितमङ्गेन अवाश् सश् . 1 प्रधानस्याङ्गोपयोगिनि साङ्गापाङ्गैरिहोदितम् इत्यमरः 2 वेदाङ्गसदृशे शास्त्रभेदे उपङ्गानि शास्त्राणि च %% इत्यक्तानि तेषां अङ्गवत् वेदार्थस्य बहुल करणादुपाङ्गत्वम् . %% हरिश् 25 अश् %% विक्रमोश् . %% भाश् अश् 100 अश् . अङ्गं देहस्तदुपयोगिनि 3 प्रत्यङ्गे प्रत्यङ्गानि च अङ्गशब्दे 72 पृश् दर्शितानि 4 तिलके पुश् जटाधरः . ## त्रिश् उपगतोऽजिनम् अत्याश् सश् . चर्मोपगते उपात् अजिनान्ततत्पुरुषत्वात् अन्तोदात्तता . अजिनस्य समीपम् अव्ययीश् . 2 चर्मसमीपे अव्यश् . निरुदकादित्वात् अन्तोदात्तता . उपगतमजिनं येन प्राश् बश् . 3 उपगतचर्मके त्रिश् अत्र प्रकृतिस्वरः इति भेदः ## अव्यश् उप + अज--बाश् के वीमावाभावः . दुर्बलस्य बलाधाने, %% पाश् कृञि परे तस्य गतित्वम् तेन समासे उपाजेकृत्य असमासे तु उपाजे कृचेति दुर्बलस्य बलमाधायेत्यर्थः सिश् कौश् . एतौ च विभक्तिप्रतिरूपकाव्यये इत्यन्थे ## नश् उप + अन्ज--ल्युट् . 1 लेपने %% मनु 2 गोमयादिनानुलेपने च %% %% मनुः उपाञ्जनमनुलेपनम् कुल्लूश् . आधारे ल्युट् . 3 अञ्जनाधारे हस्तादौ च . %% कात्याश् 8, 6, 34, तृतीयं चतुर्भागमक्षोपाञ्जने अक्षधुरावनक्तात्यञ्जनार्थाज्यशेषे पत्नीपाणावित्यर्थः कर्कः . अक्षधुराञ्जनप्रकारस्तत्रैव दक्षिणया द्वाराऽऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति %% %% वेददीश् . ## त्रिश् उप + à--दा--क्त . 1 गृहीते, 2 प्राप्ते च %% लावालिः . 3 अन्तर्गतमदे गजे पुश् हलायुधः . ## पुश् उप + अति--इण्--अच् . 1 लोकशास्त्राचारातिक्रमे, 2 व्यतिक्रमे, क्रमोल्लङ्घने, 3 नाशे च . %% पाश् क्रमप्राप्तस्यानतिपातोऽनुपात्ययः सिश् कौश् . ## नश् उप + आ + दा--ल्युट् . 1 ग्रहणे %% मनुः . %% साश् दश् . स्वस्वविषयेभ्य इन्द्रियाणां निवारणरूपे 2 प्रत्याहारे, कर्मणि ल्युट् . कायजननार्थमुपाद यमाने कार्यान्विते 3 कारणे यथा मृदादि घटादेः स्वर्णादि अलङ्कारादेः जननार्थं गृह्यते . तच्च सर्वदा कार्येष्व gatam . %% sàüø kàø %% sàø kauø %% %% sàüø såø उपादानकारणञ्च कार्याभिन्नकारणमिति सांख्या वेदान्ति नश्च मत्यन्ते यथा मृत्तिकादयः घटादिकं प्रति, सुवर्णं कुण्डलादिक प्रति, तन्तवः पटं पति, तत्तत्कार्याभिन्नत्वादुपादानकारणम् . नैयायिकास्तु उपादानकारणं समवायिकारणतया व्यवह्रियते . %% भाषाश् तेषांमते उपादानशब्देनापि तस्य व्यवहारोऽस्त्येव %% भाषोक्तेः . तत्तदुपदानगोचर चिकीर्षाकृ तज्ञानाश्रयत्वेन तैः ईश्वरस्य सर्वकर्तृत्वत्वाभ्युपगमात् तच्च ईश्वरशब्दे चिन्तामणिग्रन्थे विवृतम् सांख्यमतसिद्धे 4 आध्यात्मिकतुष्टिभेदे च यथाह साश् काश् . %<आध्यात्मिक्यश्चतस्रः प्रकृत्य पादानकालभाग्याख्याः . बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिभवाः>% . या तु प्र कृत्यविवेकख्यातिः सा प्रकृतेमात्रात् मा भूत् सर्वस्य सर्वदा तत्मात्रस्य सर्वान् प्रत्यविशेषात् प्रव्रज्यायास्तु सा भवति तम्मात् प्रब्रज्यामुपाददीथाः कृतं ते ध्यानाभ्यासेनायुष्मन् . इति उपदेशै या तष्टिः सोपादानाख्या नामाम्भ इत्युच्यते सांश् कौश् . सलिलस्येव अङ्कुरं प्रति प्रव्रज्यायाः माक्षात्कारं प्रति सहकारिकारणत्वेन सलिलमदृशत्वात् सलिलत्वम् . आत्मसाक्षात्काराय च फलार्थि रुपदि ययानतया तस्या उपादानत्वमिति बोध्यम् . तेन निर्वृत्तम् ठक् . औपद निक स्वीकारमात्रजन्येस्वत्वादौ यथां निध्यादौ द्रव्ये ग्रहणमात्रादेव स्वत्वमुत्पद्यते . उपादानोपादेबभावः ## स्त्री उपादानात् स्वार्थस्य ग्रहणात् लक्षणा . %% साश् दश् उक्ते अजहत्स्वाथारूपे लक्षणाभेदे . यथा कुन्ता पविशन्तीत्यादौ कुन्तशब्दस्य कुन्तधारिणि लक्षणाभ्युपगमेऽपि तत्र कुन्तरूप्मख्यार्थस्यापि विशेषणविधयाऽन्वयात्तथात्वम् . ## पुश् उप + अद--इन् संज्ञायां कन् . कीटभेदे . उपोदिकायां स्त्री ## त्रिश् उप + आ + दा--कर्मणि यत् . 1 ग्राह्ये ग्रहीतुं योग्ये विषये %% साश् दश् . %% शान्तिशश् उपादानकारणे सम्बद्धे 2 तद भन्ने कार्ये . 3 विधेयत्वादिना उतुकृष्टे च %% भट्टकाश् . %% तिश् तश् रघुनन्दनः . उपादेयं ग्रहणयोग्यं तच्चानुकूलवेदनीयं सुखं तत्साधनञ्च %% शाश् भाश् वाक्ये %% सर्वश् दर्शने च प्रयक्तम् . ## पुश् उप + à--धा--कि . अन्यथास्थितस्य वस्तुनोऽन्यथा प्रकाशनरूपे 1 कपटे, उपधिशब्दे उदाश् . उपाधीयते स्वधर्मोऽनेन करणे वाश् कि . स्वसामीप्यादिना अन्यस्मिन् स्वधम्मारोपसाधने विशेषणभेदे . 2 उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिना गतिश्रुतिरप्युपाधियोगादाकाशवत् साश् सूश् %% इति श्रुतिः %% पञ्चदश् कार्यमन्तःकरणं कारणमज्ञानमिति वक्ष्यमाणोपाधिवादे उदाश् 3 उपलक्षणरूपे विशेषणे च . स च जात्यादिस्तद्भिन्नश्च पदार्थवृत्तिधर्मः . %% मुक्ताश् . पदार्थविभाजकाश्च द्रव्यत्व गुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वभावत्वरूपाः तत्र द्रव्यत्वादयो जातिरूपाः सामान्यत्वादयस्तद्भिन्नाः तत्र नित्यत्वे सति ससवेतत्वम् जातित्वम् परमसीमावर्तित्वे सति नित्यद्रव्यमात्रवृत्तित्वं विशेषत्वम् . नित्यत्वे सति सम्बन्धत्वम् समवायत्वम् . भावभिन्नत्वमभावत्वमन्योन्याश्रयभावात् अखण्डोपाधिरभावत्वमिति नव्याः . एवं प्रतियोगित्वादयोऽपि अखण्डोपाधयः तैः कल्प्यन्ते . %% भाषाश् 4 कुटुम्बव्यापृते . उपाधीयते नामसमीपे कर्मणि कि . 5 उपनामनि यथा भट्टाचार्यमिश्रादयः उपाधीयतेमनोऽत्र आधारे कि . 6 धर्मचिन्तायाम् 7 वाभिचारोन्नायके न्यायमतसिद्धे पदार्थभेदे च . सर्वे साध्यसमानाधिकरणाःसदुपाधयः हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता भाषाश् उपाधिपदार्थनिरूपणग्रन्थस्य प्रायेण वङ्गदेशादौ पठनपाठनाभावेन लुप्तप्रायतया प्रचारो नास्तोति अनुमानचिन्तामणिकृता यथा उपाधिवादे तन्निरूपितं यथा च तस्य दूषकतायां वोजं निरूपितं तदत्र प्रदर्श्यते . तत्रोपाधिः साध्यत्वाभिमतव्यापकचे सति साधनत्वाभिमताव्यापकः . अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतुरतो व्यापकचादिज्ञानेन नान्योऽन्याश्रयः . यद्वा व्यापकत्वं तद्वन्निष्ठात्यन्ताभावापतियोगित्वं तत्प्रतियोगित्वञ्चाव्यापकत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति वदन्ति तन्न साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तैः न च तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनयत्वेन श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रयत्वेन वायोः पत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रे ऽप्रयोजकचेनोपाधिन्वस्वीकारात् पक्षेतरेऽतिव्याप्तेश्च . न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वम्यासिद्धिवारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके vyarthavi÷eùaatvànna स उपाधिः, बाधोन्नीतस्याप्यनुपाधितापत्तेः . न चेष्टापत्तिः इतरान्यत्वस्यापसिद्ध्या विशेषणं विना व्याप्त्यग्रहेण तत्सार्थकत्वात् . वस्तुगत्या साध्यव्यापकः पक्षेतर उपाधिरिति चेत् अस्तु तथा, तथापि पक्षातिरिक्ते साध्यव्यापकताग्रहादुपाधेर्दूषकत्वं तच्च तत्राप्यस्ति, अन्यथा पक्षे साध्यसन्देहादलपाधित्वे उपाधिमात्रमुच्छिद्येत विपक्षाव्यावर्तकविशेषणशून्थत्वं विशेषणं तेन बाधोन्नीतपक्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वतेतरत्वादेरिति चेन्न न हि वस्तु विपक्षव्यावर्तकविशेषणशून्यं सर्बत्र प्रमेयत्वादेः सत्त्वात्तत्रीपात्तेति विशेषणे सिद्ध्यसिद्धव्याधातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वे तत्र स्त इति तद्द्य वृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्यभिचार एव व्यभिचारे चावश्यमुपायिरिति पक्षेतरएव तत्रोपाधिः स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशेषणम् . अतएवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षेतर उपाधिरित्यपास्तम् दूषणसमर्थत्वेन जातित्वाभावात् . एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्, उपाधित्वाभावेऽपि दूषणसमर्थत्वात् . अथोपाधिः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया दूषणं, पक्षेतरत्वव्यातरेकश्च न साध्याभावमाधकोऽसाधारणत्वात् न तु व्यभिचारोन्नायकतया दूषणं यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्न साध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापि साम्येन विनिगमकविरहात् . तस्माद्यथा साध्यव्याप्येन हेतुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्या साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूषकतावीजं सोऽयं सत्प्रतिपक्ष एवेति मैवम् एवं हि सत्प्रतिपक्ष उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत् . किञ्चैवं बाधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यतिरेकेऽसाधारण्यात् . ननु बाधे नोपाधिनियमः धूमेन ह्रदे वह्निसाधते तदभावात् . न च हेतुमति पक्षे बाधे पक्षेतरोपाधिनियमः प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्येऽतेजस्त्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्रपक्षत्वेऽतेजस्त्वं विनान्यस्य उपाधेरभावात् . किञ्च पर्वतावयववृत्त्यन्यत्वं पवेतेतरद्रव्यत्वं ह्रदपर्वतसंयोगानाधारत्वं ह्रदपर्वतान्यचादिकर्मुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभावात् व्यतिरेकिणा सत्प्रतिपक्षसम्मवाच्च . न चासाधारण्यं, तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् तस्मादुभयोरपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तू भयत्र व्यभिचारसंशयः तथा च व्यभिचारसंशयाधायकत्वेनोपाधेर्दूषकत्वं तच्च पक्षेतरेऽप्यस्ति तदुक्तमुपाधेरेव व्यभिचारशङ्केति . भवतु वोक्तन्यायेन सकलानुमानभङ्गभिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम् . नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वं दूषकतावोजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वा साम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां साध्यव्याप्यत्वस्यापयोजकत्वाच्च . अथ साध्यप्रयोजकोधर्मौपा धः प्रयोजकत्वञ्च न न्यूनाधिकदेशवृत्तेः तम्मिन् सत्यभवतस्तेन विनापि भवतस्तदप्रयीजकत्वात् अन्यथा पक्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणौपयिकं हि प्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात् . अथोपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिविम्बते यथा जवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधिवृत्तिव्यापत्वं हतुत्वाभिमते चकास्ति तेनासावुपाधिः न च व्य प्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते तथा च समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपाधिपदप्रवृत्तिनिमित्ताभावाद्वा नाद्यः तस्यापि व्यभिचाराद्युन्नायकत्वात् . नापरः न हि लोके समव्याप्तएवान्यत्र स्वधर्मपतिविम्बजनक एवोपाधिपदप्रयोगः लाभाद्युपाधिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात् . किञ्च न शास्त्रे लौकिकव्यवहारार्थमुपाधिव्यत्पादनं किन्त्वनुमानदूषणार्थं तच्च साध्यव्यापकत्वे सति साधनाव्यापक त्वमात्रमिति शास्त्रे तत्रैवोप धिपदप्रय गात् . अन्ये तु यदभावोव्यभिचारविरोधी स उपाधिः न च विषमव्याप्तस्याभावोव्यभिचारं विरुणद्धि तस्याभावेऽपि व्यभिचारात् अस्ति ह्यनित्यत्वव्यापकं प्रमेयत्वं तद्द्य प्यञ्च गुणत्वं नचानित्यत्वगुणत्वयोर्व्याप्तिरस्ति समव्याप्तिकस्य च व्यतिरेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत्तत् साध्यं व्यभिचरति व्यभिचारे चान्ततः साध्यमेवोपाधिः अभेदेऽपि व्याप्यव्यापकत्वात् माधनव्यापकत्वादिति स्वीचक्रुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रमावश्यकत्वाल्लाघवाच्च न साध्यव्यापकव्याप्यत्वमपि भवतैव व्यभिचारस्य दर्शितत्वात् . न च साध्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वं साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वं तदेव वाच्यं तथा चानवस्थेति . अनौपाधिकत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापके विशेषणं दत्तमेव किञ्च यस्मिन् सत्यनुमितिर्न भवति तदेव तत्र दूषणं न तु यद्व्यरेके न भवत्येवेत्येतद्गर्भं विरुद्धत्वादेरप्यदोषत्वापत्तेः नापि पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनव्यापकत्वमुपाधित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात् . शब्दोऽभिधेयः प्रमेयत्वादित्राश्रावणत्वस्योपाधित्वापत्तेश्च शब्द धर्मगुण वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वं व्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत् . आर्द्रेन्धनवत्त्व दावुपाघौ पक्षनियततादृशधर्माभावाच्च . अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधि तन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छन्नसाध्यव्यापकं भावत्वमुपाधिः . श्यामत्वे शाकपाकजत्वमुपाघिरिति तन्न पक्षधर्मावच्छिन्नसाध्यव्यापकपृथिपात्वस्यापाधित्वपसङ्गात् सोपाधित्वादसाधकमित्यत्र साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्नेत्यस्य व्यर्थत्वप्रसङ्गाच्च . किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्यभिचार विशिष्टभाध्यव्यतिरेकं वा प्रसाध्य पश्चात् केवसमाध्यव्याभचारः केवलसाध्यव्यतिरेको वा साधनीयस्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे . अथ प्रकृतसाध्यव्यभिचारमिद्ध्यर्थं विशिष्टसाध्यव्यभिचारः साध्य इति चेन्न अप्राप्तक लत्वात् प्रथमं साध्यव्यभिचार एवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमाने नोपाधिर्दूषणं स्यात् . किञ्च साध्यव्यभिचारहेतुत्वेन पक्षघर्मावच्छिन्नसाध्यव्यापकव्य भचार एवोपन्यसनीयोनोपाधिः . स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधि पर्यवसितं साध्यं च पक्षधर्मताबललभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् मेयत्वादित्यत्र पर्यवसितं यतस ध्यम् अनित्यत्वं तस्य व्यापकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्दे साध्यते तदा अनित्यत्वमुपाधिः तदुक्तं वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियमयन् दूषकत्रावीजसाम्राज्यादि त . अनेन पक्षधर्मसाघनावच्छिन्नसाध्यव्यापकोपाधिः सगृह्यते तादृश साध्यस्य पर्यवसितत्वादिति तन्न एवं हि द्व्यणुकस्य सावयवत्वे सिद्धे द्व्यणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरणद्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् . भवति हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य, व्यापकं साधनाव्यापकञ्च . किञ्च पक्षधर्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिध्यति यस्य व्यापक उपाघिः स्यादिति . अत्रोच्यते यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वं यद्धर्मावच्छेदेन साध्यं स च धर्मः . क्वचित् साधनमेव क्वचिद्द्रव्यत्वादि क्वचिन्महानसत्वादि . तथा हि समव्याप्तस्य विषमव्याप्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः स्फुटएव व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचारनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकयोर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथा ध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशिष्टव्यभिचारस्य विशेव्यव्यभिचारित्वनियमात् . अतएव नार्थान्तरं, विशेषणाव भिचारित्वेन ज्ञाते साधने विशिष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव सिध्यति पक्षधर्मताबलात् . अन्यथा प्रतीतेरपर्यवसानात् . न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम् . यद्वा प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे सति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथा मित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचारित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात् अघटत्ववत् . अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वं तच्चाभेदेऽपि . यद्वा यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वञ्च साक्षात् परम्परया वेति तार्थान्तरम् . किञ्च अर्थान्तरस्य पुरुषदोषत्वादाभासान्तरस्य तत्राभावादुपाधिरेव भावत्वादिकं दोषः न चैवं शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वं, जलं प्रमेयं रसवत्त्वादित्यत्र पृथिवीत्वमुपाधिः स्यात् केवलान्वयित्वसाधकप्रमाणेन तत्र साध्यसिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् न च पक्षेतरे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्यव्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशायकत्वादित्युक्तं बाघोन्नीते चानुकूलतर्कोऽस्त्येवेति . एवं पर्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्तकविशेषणवत्त्वात् अतएव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वं बहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्व मित्रातनयश्यामत्वे शाकपाकजत्वं जन्यानित्यत्वे भावत्वमुपाधिः तदुत्कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्यकात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापकतानिश्चयात् . तत् किं कायकारणयोरेव व्याप्तिः तथा च बहुधा व्याकुलोस्यादिति चेन्न तदुपजीव्यान्येषामप्यनुकूलतर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वा व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्वं व्यभिचारसंशयोपाधायकत्वात् . यदा च तादृश्येकत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितं पक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्वमतो न सन्दिग्धोपाधिरपि सः . यत्तु पक्षेतरस्य यथा साध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि ग्राहकसाम्यात् तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यां पक्षे निवर्तितव्यम् न चैवम् . तथा च पक्षेतरः साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्न तथापि हि साध्यव्यापकता पक्षमालम्ब्य हेतुव्यभिचार संशयाधायकत्वेन दूषणं स्यादेव . ननु यत्रोपाधिस्तत्रानुकूलतर्कोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः अथास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्यव्यापकत्वनिश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणं न च व्याप्यतदभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेन दोष इति वाच्यं उपाधेरात्मलाभार्थमनुकूलतर्काभावोजीवकत्वेन तस्यैव दोषत्वादिति चेन्न सोपाधावेकत्र साध्यतदभावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तदुभयसम्बन्धो वाच्यः तथा च साधने साध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्काभावोपजीवनमन्तरेणोपाधिरावश्यकस्तथानुकूलतर्काभावोऽप्यावश्यक इति उभयोरपि विनिगमकाभावाददूषकत्वम् . अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः स च धर्मोयस्याभावात् पक्षे साध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वं, व्यावर्तते हि तद्व्यावृत्त्या धूमवत्त्वमयोगोलके . अतएव तत्र साध्यसाधनसम्बन्धाभावा पक्षे . एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः सम्बन्धीनिवर्तमानः पक्षधर्म ताबलादनित्यत्वाभावमादाय सिध्यति . तथा वायावुद्मूतरूपवत्त्वं निवर्तमानं बहिर्द्रव्यत्वे सन्ति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति तथा चोभयत्रापि पक्षे साध्याभावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव वाधानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्व्यतिरेकस्य साध्याव्यावर्तकत्वादिति . यत्तूपापिमात्रस्य लक्षणं व्यतिरेकिधर्मत्वं पक्षेतरोऽपि क्वचिदुपाधिः तत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादिति वाच्यम् आपद्याप्रसिद्धेरिति तन्न अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरेकित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतरत्वस्योपाधित्वप्रसङ्गाच्च . केचित्तु साधनव्यापकोऽप्युपाधिः क्वचिद्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवो कठिनसयोगात् इत्यत्रानुष्णाशीतस्पर्शवत्त्व न च तत्र स्वरूपासिद्धिरेव दोषः सर्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः . साध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात् अनुमितिमात्रोच्छेदप्रसङ्गाच्च . स चायं द्विविधः निश्चितः सन्दिग्धश्च साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितोव्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आद्रेन्धनप्रभववह्निमत्त्वम् . यत्र साधनव्यापकत्वसन्देहः साध्यव्यापकत्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशायकत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वं न च तेन हेतुना शाकपाकजत्वमपि साध्यं तत्र श्यामत्वस्योपाधित्वादुभयस्यापि साधने अर्थान्तरं श्यामत्वमात्रे विवादो नतूभयत्र . न चैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्र्युपाधिः स्यात् तत्र वह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्चयात् . अत्र तु मित्रातनयत्वव्याप्यश्यामसामग्य्रा स्थातव्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् . अतएव साध्यसामग्य्रा सह हेतोरपि यत्र व्याप्तिग्राहकमस्ति तत्र सामग्री नोपाधिः यत्र तु तन्नास्ति तत्र साप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिर्नतु सर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहे ईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपाकजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे . यत्तु उपाधिसन्देहो नोपाधिर्न वा हेत्वामासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति तन्न सन्दिग्धानैकान्तिकव्यभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभिचारनिश्चयाधायकतया . इदानीमुपाधेर्दूषकतावीजं निरूप्यते . नाप्यस्य व्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हि सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात् न च प्रतिपक्षबाहुल्येनाधिबचार्थमुद्भावनं शतमप्यन्धो न पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच्च ब्याप्तिपक्षधर्मतेति बलं तच्च तुल्यमेव न तु भूयस्त्वमपि एकस्मादनुमितेरदर्शनात् . सन्दिग्धोपाधेरदूषकतापाताच्च तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् अपि चैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् व्यतिरेकेऽसाधारण्यात् पक्षधर्मश्चोपाधिर्न स्यात् यथा घटोऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं, गन्धाधरो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्राबणत्वं, तद्व्ययिरेकस्य पक्षावृत्तित्वात् . न च नायमुपाधिः, तल्लक्षणसत्त्वात् अन्यथा दूषकत्वसम्भवाञ्च . किञ्च साध्यव्यापकव्याप्यत्वेनोपाधेः साध्याव्यापकत्वे तद्व्यतिरेकेण कथं सत्प्रतिपक्षः, न ह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः . नापि व्याप्तिविरहरूपतया असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरासात् . नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेन व्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावात् . नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्याप्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम् . न च साध्यव्यापकत्वसाध्यव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्यापकत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यं न हि साध्यव्यापकव्यप्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत् प्रतिवन्धकं स्यात् किन्तु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्वज्ञानद्वारा, नापि व्यभिचारोन्नायकत्वेन . यथा हि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात् . नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया, साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाघनात् तस्मादुपाधिर्हेत्वाभासान्तरमिति . उच्यते आर्द्रेन्धनलत्त्वादेस्तर्कादिना साध्यव्यापकत्वसाधने व्यापकत्वे निश्चिते दूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्शनेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधित्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भावचिन्ता . किञ्च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वातन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्चयोवाच्यः तेन विना तेषामभावात् . तस्मादुपाधिनिश्चयाद्व्यभिचारनिश्चयः तत्संशयात् संशय इति वाभिचारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया वोपाधेर्दूषकत्वम् . यद्वा साध्यव्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभाववद्वृत्तित्वमुपाधेरिति वाच्यम् उपाधिमात्रोच्छेदप्रसङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगगनादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्यापकत्वाच्च . अथोपाध्याभासाः . असाधारणविपर्ययो यथान्वयव्यतिरेकिणि साध्ये बाधोन्नोतान्यपक्षेतरत्वम् . अप्रसिद्धसाध्यबिपर्ययो यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः . बाधितसाधकविपययो यथा वह्निरुष्णस्तेजस्त्वादित्यत्राकृतकत्वम् . पक्षाविपर्ययो यथा क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्राणुव्यतिरिक्तत्वम् अत्राणुव्यतिरेकव्यतिरेकस्य क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः . पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्योऽनित्यवृत्तिगुणत्वात्, रसोऽनित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वात् रसत्ववदित्यादौ पूर्वसाधनतायाः प्रयोगानुरोधित्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्योपाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्यवस्था न स्यात् उपाधेर्नित्यदोषत्वाच्च . न हि यद्येन सोपाधिसम्बद्धं तत्तेनानुपाधित्वसम्बद्धं सम्भवति न तु सत्प्रतिपक्षोच्छेदः पूर्बसाधनव्यतिरेकस्यानुपाधित्वे वीजं स्थापनाया यत्राभासत्वं तत्र पूर्बसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोस्तत एवासाधकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम् अगृह्यभाणविशेषदशाया सत्प्रतिपक्षसम्भवात् . पूर्वसाधनव्याप्यव्यतिरेको यथा अकर्तृत्वानुमाने नित्यत्वादिः . पक्षविपक्षान्यतरान्यी यथा प्रसिद्धानुमाने पर्वतजलह्रदात्यतरान्यत्वम् . पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्निमत्त्वं न चात्र व्यर्थविशेषणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात् . तत्तुल्यश्च यथात्रैव पर्वतेतरेन्धनवत्त्वम् . एवं वह्निसामग्थ्रादिकमूह्यम् विवरणं दीधित्यादौ दृश्यं विस्तरभयान्नोक्तम् . उपाधिना निर्मितः ठञ् स्त्रियां ङीप् . औपाधिक उपाधिजनिते मिथ्याभूते आरोपिते स्फटिकलौहित्यादौ जवासन्निकर्षात् स्फटिके च मिथ्याभूतं लौहित्यमुत्पद्यते इति वेदान्तिनः . नैयायिकादयस्तु तत्र लौहित्यस्य भ्रान्तिरित्युररीचक्रुः . प्रमेयविश् संग्रहे तयोः पक्षयोर्युक्तायुक्तत्वं यथावर्णितं तदत्र दर्श्यते . %% . प्रतिविम्बपक्षेऽपि प्रतिम्बपदार्थस्य यथा मिथ्यात्वं तदपि तत्रैव निर्णीतं यथा ननु जीवस्याहङ्कारस्थप्रतिविम्बत्वे दर्पणस्थमुखप्रतिविम्बवद्विम्बाद्भेदः स्यात् . तत्र हि ग्रीवास्थदर्पणस्थयोरन्योन्याभिमुखत्वेन भेदोऽनुभूयते . भैवं मदीयमिदं मुखमित्यैक्यप्रत्यभिज्ञयाभेदानुभवस्य बाधात् . न च प्रत्यभिज्ञैवेतरेण बाध्येति वाच्यम् सति भेदे प्रतिविम्बासम्भवात् . किं प्रतिविम्बोनाम मुखलाञ्छितमुद्रा उत दर्पणावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते . नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात् . यत्र तु प्रौढ दर्पणे प्रौढं मुखमुपलभ्यते तत्रापि तस्य न मुद्रात्वम् दर्पणमुखयोः संयोगाभावात् . न द्वितीयः निमित्तकारणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हि तथावतिष्ठते . तेनैव पुरुषेण दर्पणे तिर्यङ्निरीक्षिते पुरुषान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात् . न चैवं मन्तव्यम् क्वचिन्निमित्तापाये कार्यमप्यपैति हस्तसंयोगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपायदर्शनादिति . न तत्र निमित्तापायात् कायापायः किन्तु चिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्ध कार्योत्पादनात् . अन्यथा चिरकालप्रसारणेन संवेष्टनसं स्कारे विनाशितेऽपि हस्तापाये प्रसारणमरेयात् . न चैवमपैति . इह तु चिरकालविम्बसन्निधावप्यन्ते विम्बापाये प्रतिविम्बोऽपि गच्छत्येवेति न विम्बं परिणामस्य निमित्तम् . अथ मन्यसे चिरकालावस्थितोऽपि कमलविकाशः सवितृकिरणस्य निमित्तस्यापायेऽपगच्छतीति . तन्न तत्रापि प्राथमिकमुकुलत्वे हेतुभिः पार्थिवैराप्यैश्च कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनिते विकासापायात् . अन्यथा तादृगवयवरहिते म्लाने कमलेऽपि रात्रौ विकासोऽपगच्छेत् . आदर्शे तु मुखाकारपरिणते पुनः केन हेतुना समतलाकारपरिणामः तदवयवानां कारुकर्मव्यतिरेकेण अकिञ्चित्करत्वात् . अतएव विम्बासन्निधिमात्रेण नादर्शावयवा मुखाकारेण परिणमेरन् . अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्तव्ये सति लौकिकाविम्बमेव सन्निधागयेयुर्नतद्धेतुमपक्षेरन् . दर्पणद्रव्यस्यान्याकार परिणामे कारुकर्मापेक्षायामपि प्रतिविम्बपरिणामे पुन स्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुखप्रतिविम्बाकारपणिणामो युक्तिसहः चक्षुर्नासिकादि निम्नोन्नतभावस्य स्पर्शेनानुपलम्भात् . समतलमेव हि पाणिना स्पृंश्यते . समतलेन व्यवहितं मुखमिति चेत् . तर्हि चाक्षुषमपि न स्यात् . तत एतत्सिद्धम् . विमत आदर्शोमुखव्यक्त्यन्तररहितः तज्जन्मकारणशून्यत्वात् . यथा विषाणजन्मकारणशून्यं विषाणरहितं शशमस्तकमिति . ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न विम्बैकत्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि मदीयमिदं रजतमिति तद्दर्शनादिति चेत् . विषमोदृष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया रजताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमुचितम् इह तु न तथा नेदं मुखमिति स्वरूपबाधः किन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे समुत्पन्ना मदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमःस्यात् . न च स्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमिति वाच्यम् नासाग्रादिकतिपयावयवदर्शनादपि घटादिवदवयविनश्चाक्षुषत्वोपपत्तेः . यः पुनर्दर्पणापगमे प्रतिविम्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रसङ्गात् . ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिविम्बोबाध्यते यः स्थाणुरसौपुरुष इति वद्बाधायां सामानाधिकरण्यात् संसार्यविनाशे च मोक्षानुपपत्तेः . मैवम् सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामाधिरण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः . कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात् . यस्तु मन्यते प्रतिबिम्ब एव नास्ति, दर्पणप्रतिस्फालिता नेत्ररश्मयः परावृत्य विम्बमेव दर्पणादविविक्तं गृह्णन्तीति, स्पष्टप्रत्यङ्मुखत्वाद्यनुभवेनैवासौ निराकरणीयः . कथं तर्हि मूर्तद्रव्यस्य मुखस्यैकस्य विच्छिन्नदेशद्ववे युगपत् कात्र्स्न्येन वृत्तिः . दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः . न हि मायायामसम्भावनोयं नाम स्वशिरच्छेदादिकमपि स्वप्ने माया दर्शयति . नन्वेवमेव जलमध्येऽधोमुखस्य वृक्षप्रतिविम्बस्य तीरस्थवृक्षेणेक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्र च मायया जलगतत्वमधोमुखत्वं चाध्यस्तमिति वक्तव्यम् . न चात्राध्यासहेतुरस्ति . अधिष्ठानस्य साकल्येन प्रतीतेस्तत्कथमसावध्यासः . उच्यते . किमत्र वृक्षावरणाभावादध्यासाभावः? किं वा दोषाभावात् . उतोपादानाभावात्? आहोस्विदध्यासविरोधिनोऽधिष्ठानतत्त्वज्ञानस्य सद्भावात्? . नाद्यः . वैतन्यावरणस्यैवाध्यासोपादानतया जडे पृथगावरणानुपयोगात् . एतेन तृतीयोऽपि निरस्तः . न द्वितीयः . सोपाधिकभ्रमेषूपाधेरेव दोषत्वात् . न चतुर्थः . निरुपाधिकभ्रमस्यैवाधिष्ठानतत्त्वज्ञानविरोधित्वात् . तर्हि सोपाधिकभ्रमस्य कर्तृत्यादेर्नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहंकारोपाध्यपगमादिति चेत् . वाढम् . पारमार्थिकदर्पणाद्यु पाधेस्तत्कृतभ्रमस्य च ज्ञानादनिवृत्तावप्यज्ञानजन्योपाधेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञानान्निवृत्तौ कर्तृत्वादेर्ज्ञानान्निवृत्तिरर्थात् सिध्यति . परिभाषायां तु उपाधिसन्निकर्षस्थले भ्रममेवाङ्गीचकार न तु तत्र मिथ्यत्वमिति भेदः . %% इति संज्ञां त्रिधा विभज्य . %% इति %% . %% इति च शब्दप्रश् . अत्र उपाधिना शक्तेरवच्छेदकरणात् तत्कृतत्वम् इति बोध्यम् . ## त्रिश् उप + आ + धा--कर्मणि यत् . 1 अभिनिवेशनीये 2 आरोप्ये 3 उपाधिना विशेष्ये च . %% जगदीश् . ## पुश् उपेत्याधीयतेऽस्मात् उप + अधि + इङ्--घञ् . %% इति मनूक्तलक्षणे वेदैकदेशतदङ्गाध्यापके . स्त्रियां ङीपि उपाध्याया उपाध्यायीतिरूपद्वयम . उपाध्यायस्य पत्नीत्यर्थे ङीष् आनुक् वा उपाध्यायानी %% माश् आश् 3 अश् उपाध्यायी च . %% . %<आचार्यं स्वमुपाध्यायं पितरं मातर गुरुम्>% मनुः . तन्मरणे एकरात्राशौचम् %<आचार्यपत्नोपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वेकरात्रेण>% विष्णूक्तेः . ## त्रिश् उपगतमनः शकटं पितरं वा अत्याश् समाश् . 1 शकटसदृशे 2 पितृसदृशे पितृव्यादौ च . जातौ अच् समाश् . उपानस शकटशदृशे मृण्मयादौ शकटे आकरेव्यङ्ग्यतयाऽस्य जातित्वम् . vede tu pustvamapi %% çø 10, 105, 4, @<[Page 1355a]>@ ## स्त्री उप + नह--क्विप उपसर्गदीर्धः . चर्मपादुकायाम् . %% इति नैधश् अत्रोपानहोः वर्मत्वेनोत्प्रेक्षणात् तस्याः सर्वाङ्गावरकत्वं गम्यते तेन लोके (मोजा) इत्यादिप्रसिद्धाया एव तथात्वम् एकदेशमात्रावरकत्वे तु पादुकाशब्दप्रयोगः . %% %% मनुः छत्रो पानहमित्यत्र समाश् द्वश् अच् समाश् . एवमन्यशब्देन द्वन्द्वेऽपि . दण्डोपानहमित्यादि उपानहौ च वासश्च धृतमन्यैर्न धारयेत् %% %% मनुः . ## नश् उपगतमनुवाक्याम् अत्याश् सश् . अनुवाक्यासदृशे वैदिके वाक्यभेदे ## पुश् उपमितमन्तेन अवाश् सश् . 1 निकटे, 2 प्रान्ते च . %% %% %% कुमाश् . %% %% रघुः . शय्योपान्तनिविष्टसस्मितमुखी साश् दश् %% किराश् . अन्तश्च सीमाभेदः स च दैशिकः कालिकः बुद्धिकल्पितश्च . %% वृश् रश् . अन्तस्य समीपम् अव्ययीश् . 3 अन्तसमीपे अव्यश् . ## नश् उप आधिक्ये प्राश् सश् . 1 अत्यन्तान्तिके अतिगिकटे %% माधः %% किराश् . 3 तद्वृत्तौ त्रिश् अस्यारादर्थत्वात् ततः प्रातपदिकार्थे पञ्चमी %% भाश् वश् a0 ## त्रिश् उपगतमन्तिमम् अत्याश् सश् उपान्तशब्दात्तु न डिमच् प्रत्ययविधौ तदन्तविध्यभावात् . 1 अन्तिमीपगते %% लीलाश् . सामीप्ये अव्ययीश् . 2 अन्तिमसमीपे अव्य0 ## त्रिश् उपान्ते भवः दिगाश् यत् . अन्तसमीपवर्तिनि %% मश् तश् %% सिश् कौश् . ## स्त्री उप + आप--क्तिन् . प्राप्तौ, %% शतश् ब्राश् 10, 1, 2, 6 ## स्त्री उप + à--भृ--क्विप् तुक् . उपाहरणे, %% çø 1, 108, 2 . %% bhàø . @<[Page 1355b]>@ ## puø upa + aya--भावे घञ् . 1 उपगमे . उपाय्यतेऽर्थोऽनेन करणे घञ् . 2 साधने, स च द्विविधः लौकिकोऽलौकिकश्च तत्र घटादिकं प्रति दण्डादिर्लौकिक उपायः स्वर्गं प्रति यागादिरलौकिक उपायः . %% हितोश् . %% कुसुश् . 3 राज्ञां रिपुनिराकरणहेतुषु सामादिषु च . %% . %% माघः . %% मनुः . राज्ञां विजयोपायाश्च सामादयश्चत्वारः %% इत्युक्तेः एतेषां लक्षणानि तत्तच्छब्दे वक्ष्यन्ते . क्वचित् सप्तोपायाः पठ्यन्ते . %% शृङ्गारोपायौ च द्वौ %<शृङ्गारे तु पुराविद्भिरुपायौ द्वौ प्रकीर्तितौ . उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः . सामद्राने इति प्राहुः शृङ्गाररसकोविदाः . भेदे प्रयुज्ममाने हि रसाभासस्तु जायते . निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः>% इत्यालङ्कारिकोक्तेः . 4 प्रयुक्तधनप्राप्तिसाधगे उत्तमर्णव्यापारभेदे च %% मनुः . ते चोपायाः मनुना दर्शिता यथा %% . तत्र धर्म उक्तो वृहस्पतिना %% छलादीनि त्रीण्युक्तानि तेनैव %% व्यवहारस्तु मनुना स्वयं दर्शितः . %% . तेन राजावेदनरूपोव्यवहारः कुल्लूश् (नालिश) . मेधातिथिस्तु निःस्वो व्यवहारेण दापयितव्यः अन्यत् कर्मोपकरणं धनं दत्त्वा, कृषिवाणिज्यादि तेन कारयित्वा तत्रोत्पन्न धन तस्माद्गृह्णीयादित्याह . 5 upakrame ca . @<[Page 1356a]>@ ## नश् उपाय्यते समीपे उपह्रियते उप + अय--ल्युट् . 1 उपढौकने (भेटदेओया) %% कुमाश् कर्मणिल्युट् . 2 उपढौकनीये %% रघुः %% माघः %% कादश् . भावे ल्युट् . 3 upagamane %% çø 2, 28, 2, %% bhàø . %% chàø uø %% ÷àø bhàø . ## त्रिश् उपायोऽस्त्यस्य इनि . 1 साधनयुक्ते . उप + इण--णिनि . 2 उपगन्तरि . %% कात्याश् 3, 3, 8, %% कर्कः . %% कात्याश् 3, 5, 16, एकेऽधः प्राक्शायी मध्वाश्यृतुजायोपायी कात्याश् 5, 2, 2, 1, ऋतुकालएव सवर्णोपायी कात्याश् 18, 6, 27, . उभयतः स्त्रियां ङीप् . ## त्रिश् उप + इण्--उण् . उपगन्तरि . %% शतश् ब्राश् 1, 7, 1, 3, ## पुश् उप + ç--गतौ कर्मणि घञ् . उपागते 1 समीपे . %% çø 7, 86, 3, %% bhàø . ## puø upetya na रसणं यत्र पृषोश् . उपेतस्यारतिस्थाने %% ऋश् 8, 32, 21, उपारणे व्राह्मणा उपेत्य यस्मिन् देशे न रमन्ते सौपारणः भाश् . ## त्रिश् उप + आ + रम--क्त . 1 प्रतिनिवृत्ते %% किराश् . ## उप + आ + रभ--घञ् मुम् . प्रारम्भे %% सन्ध्यापद्धतिः ## नश् उप + अर्जि--ल्युट् . स्यत्वसम्पादकव्यापार भेदे स च अर्जनशब्दे 365 पृश् दर्शितः %<शस्त्राणां सरथानाञ्च कृत्वा सम्यगुपार्जनम्>% रामाश् . ण्वुल् . उपार्जक तत्कर्तरि त्रिश् . ## त्रिश् उप + आ + लभ--क्त . तिरस्कारेण निन्दिते ## पुश् उप + à--लभ--घञ् मुम् च . निन्दापूर्बकतिरस्कारे . ल्युट् . उपालम्भन तत्रार्थे तश् . कर्मणि ण्यत् . उपालम्भ्य हिंसनीये, %% साङ्ख्याश् सूश् . निरस्कार्ये tu na mum . upalabhya ityeva . @<[Page 1356b]>@ ## naø upa + à + वृत--ल्युट् . 1 पुनरागमने प्रत्यावृत्तौ . %% रघुः . 2 भूमौ लुठने च . ## त्रिश् उप + आ + वृत--क्त . 1 श्रमापनयनाय पुनःपुनःर्भमिलुठितेऽश्वे, 2 प्रतिनिवृत्ते च . %% एश् तश् भविष्यपुराणम् . ## स्त्री उप + à--वृत--क्विप् . 1 आबर्तिनां समीपे आवृत्तौ . %<शतं ते सन्त्वावृतः सहस्रं त उपावृतः>% यजुश् 12, 8 . %% वेददीश् . 2 निवृत्तौ च . उप + आ + वृतक्तिन् . उपावृत्तिरप्युभयत्र स्त्री ## पुश् उपमितमाश्रमेण अवाश् सश् . 1 आश्रमसदृशे पाशुपपतादिदीक्षादौ . %% भाश् शाश् 35 अश् . %% नीलकश् . सामीप्ये अव्यश् . 2 आश्रमसमीपे अव्यश् . ## पुश् उप + आ + श्रि--पचाद्यच् . 1 आश्रयकर्तरि %% म नुः कर्मणि अच् . 3 आश्रणीये %% भाश् आश्रश् 4 अश् . %% भाश् वश् 611 अश् . भावे अच् . 3 आश्रये . ## त्रिश् उप + आ + श्रि--कर्मणि क्त . यस्याश्रयो गृहीतस्तस्मिम् %% भाश् शाश् 45 अश् उपश्रितेति पाठान्तरम् . कर्तरि क्त . 2 कृताश्रये त्रिश् . ## त्रिश् उप + आस--ण्वुल् . 1 सेवके 2 उपासनाकर्तरि %% वेदाश् . 3 शूद्रे पुंस्त्री तस्य द्विजसेवकत्वात् तथात्वम् स्त्रियां जातित्कत् ङीष् . हेमचन्द्रोक्ते 4 वाक्यदशाभेदे यथा वाक्यमुपक्रम्य %<आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् . पञ्चमं भगवत्यङ्गं ज्ञाता धर्मकथापि च . उपासकान्तकृदनुत्तरोपपातिका दशाः . प्रश्नव्याकरणञ्चैव विपाकश्रुतमेव च . इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः>% इति . उपासनञ्च चिन्तनापरपरपर्यायमननात्मिका मानसी क्रिया . सा च क्वचिद्गुणादिकमारोप्यप्रवर्तते यथा निर्गुणे ब्रह्मणि सगुणत्वाद्यारोपेण प्रागुक्तवचने निर्गुणस्य ब्रह्मणोरूपारोपेणैव उपासनोक्तेः अतएव %% इत्युपक्रम्य %% इत्यादिना छाश् उश् उपासनायां तत्तगुणापाधयोऽभिहिता निर्गुणे प्रथमं चित्तप्रवेशासम्भवेन सगुणे एव मनोऽभिनिवेश्यम् ततो निविष्टमनसः चित्तैकाग्र्यम् ततः उपासितेश्वरानुग्रहादेव समाधियोगसिद्ध्विः इति पातश् सूश् भाष्ययोर्दर्शितम् . %<ईश्वरप्रणिधानाद्वा>% सूश् %% व्यासं भाश् %% विवश् . तादृशेश्वरोपासनाऽसमर्थस्य तु प्रथमं स्थूलादिभ्यो विविच्यात्मनैन्द्रियाद्यात्मकतया चिन्तनं कार्यं तच्चिन्तने च फलमुक्तं वायुपुश् . %% विवृतञ्चै तत् पातश् भाष्यविवृतौ वाचस्पतिना %% उक्ततत्तत्कालपर्यन्तं तिष्ठन्तीत्यर्थः . उपासनशब्देऽधिकं वक्ष्यते . तन्त्रोक्ता उपासकाश्च पञ्चविधा पञ्चदेवतोपासकत्वात् . %<शाक्तः शैवोगाणपत्थः सौरश्च वैष्णवः क्रमात् . उपासकाः पञ्चविधास्तन्त्रश्मस्त्रविधानतः>% . पुनस्ते त्रिविधाः . %% . प्रकारान्तरेणापि यथासम्मवं त्रिधा . %% ## पुश् उपासजन्ते शरा अत्र उप + आ + सन्ज--आधारे घञ् . 1 तूणे . %% भाश् विश् 42 अश् %% विश् 45 अश् भावे घञ् . 2 समीपासङ्गे च . ## नश् उपास्यन्ते मूयःक्षिप्यन्ते शरा अत्र उप + असविक्षेपे आधारे ल्यु . 1 शरक्षेपशिक्षार्थे शराभ्यासे अमरः . उप + आस--मावे ल्युट् . 2 चिन्तने मनने 3 सेवने च %% %% %% इति येदान्तसाश् . %<आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः>% इत्युपक्रम्य %% गीतायाम् आचार्योपासनस्य ज्ञानसाधनत्वेन ज्ञानत्वमुक्तम् आचार्योपदेशं विना हि ज्ञानानुत्पत्तिः %<आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता>% इत्युपक्रम्य %% याज्ञश् तद्धेतुत्वमुक्तम् . %<आचार्यमग्निकार्यञ्च सन्ध्योपासनमेवच>% मनुः . ब्रह्मण उपासनानि च वेदे नानाविधान्युक्तानि तत्र प्रतीकोपासनेतरेषामवान्तरफलमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तिः . प्राप्तब्रह्मलोकस्य तत्र श्रवणमननादिसम्भवेन क्रममुक्तिः %% इति श्रुतेः तत्र प्राप्तविवेकस्यैवानावृत्तिर्नान्तरापतने %% सांश् सूश् उक्तेः . अतएव %% इति श्रुतौ इममिति इदमा विशेषणात् मानवान्तरे आवृत्तिरिति सूचितम् . कार्यब्रह्मणोऽघिकारसमाप्तिपर्यन्तं तत्रस्थायिनस्तु तेन सहैव मोक्षः . %% ÷àø såø उक्तेः ब्रह्मणासह भे सर्वे सन्प्राप्ते प्रतिसञ्चरे . परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् श्रुतेः . प्रतीकोपासनायां तु नार्चिरादिना ब्रह्मलोकप्ताप्त्यादि फलम् किन्तु तत्तच्छास्त्रेषूक्तं फलं तत्र तावत् प्रतीकोपासनं तत्फलञ्च ÷àø såø भाष्ययोः दर्शितं यथा %% %% %% तथा आदित्यो ब्रह्मेत्यादेशः, %% इत्येबमादिषु प्रतीकोपासनेषु संशयः किमेष्वप्यात्मग्रहः कर्तव्यो न वेति . किन्तावत् प्राप्तं तेष्वप्यात्मग्रह एव युक्तः कस्मात्? ब्रह्मणः श्रुतिष्यात्मत्वेन प्रसिद्धत्वात् प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरित्मेवं प्राप्ते ब्रूमः . न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपासकः प्रतीकानि तान्यात्मत्वेनाकलयेत् . यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति, तदसत् प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति खरूपोपमर्देच नामादीनां कुतः प्रतीकत्वमात्मग्रहो वा . न च ब्रह्मण आत्मत्वाद्ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्यनिराकरणात् कर्तृत्वादिसर्वसंसारधर्मनिराकरणेनं हि ब्रह्मण आत्मत्वोपदेशनिराकरणेन चोपासनविधानं ततश्चोपासकस्य प्रतीकैः समत्वादात्मग्रही नोपपद्यते . न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति किन्तु सुवर्णात्मत्वमेव . ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचामः . अतो न प्रतीकेष्वात्मत्वदृष्टिः क्रियते भाश् . %% भाश् . तेष्वेवोदाहरणेष्वन्यः संशयः किमादित्यादिदृष्टयोब्रह्मण्यध्यसितव्याः? किं वा ब्रह्मदृष्टिरादित्यादिष्विति? . कुतः संशयः? सामानाधिकण्ये कारणानवधारणात् अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते %<आदित्यो ब्रह्म>% प्राणो ब्रह्म %% इत्यादिसमानबिभक्तिनिर्देशात् . न चात्राञ्जसं समानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानां न हि भवति गौरश्व इति सामानाधिकरण्यम् . ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात् नेत्युच्यते विकारप्रविलयोह्येवं प्रकृतिसामानाधिकण्यात् स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम . परमात्मवाक्यञ्चेदन्तदानीं स्यात् ततश्चोपासनाधिकारोबाध्येत परिमितविकारोपादानञ्च व्यर्थम . तस्माद्ब्रह्मणः %% इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति किंदृष्टिरध्यस्यतामिति संशयः . तत्रानियमः नियमकारिणः शास्त्रस्याभावादिव्येवं प्राप्तम् . अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् एवं ह्यादित्यादिदृष्टिभिर्ब्रह्मोपसनञ्च फलवदिति शास्त्रमर्यादा . तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः . ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति . कस्मात्? उत्कर्षात् एवमुत्कर्षेणादित्यादयोदृष्टा भवन्ति उत्कृष्टदृष्टेस्तेष्वध्यासात् . तथा च लौकिकीन्यायोऽनुमतो भवति . उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिकोन्यायः यथा राजदृष्टिः क्षत्तरि, सचानुगन्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् . न हि क्षत्तृदृष्टिपरिगृहीतोराजा निकर्षं नीयमानः श्रेयसे स्यात् . ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति . अत्रोच्यते निर्धारिते शास्त्रार्थे एतदेवं स्यात् सन्दिग्धे तु तस्मिंस्तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते . तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे निकृष्टदृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते . प्राथम्याच्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्ग्रहीतव्यम् . तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो व्रह्मशब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवाद्ब्रह्मदृष्टिविधानार्थतैवावतिष्ठते . इतिपरत्वादपि ब्रह्मशब्दस्यैव एषोऽर्थोन्याय्यः . तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत, ब्रह्मेत्युपास्त इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्त्वादित्यादिशब्दान् . ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचनएव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति न तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्रतीयादिति गम्यते . वाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति %% यीवाचं व्रह्मेत्युपास्ते %% इति . यत्तूक्तं ब्रह्मोपासनमेवात्रादरणीयं फलवत्त्वायेति तदयुक्तं उक्तेन न्यायेनादित्यादीनामेवोपास्यत्वस्यावगमात् . फलन्त्वतिथ्याद्युपासन इवादित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्ष त्वात् . वर्णितञ्चैतत् %% . ईदृशञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणं प्रतिमादिष्विव विष्ण्वादीनाम् भाश् . एवं प्रतीकोपासनं निरूप्य तत्फलमुक्तम् तत्रैब 4 अश् 3 पादे %% सूश् . स्थितमेतत् कार्यविषया गतिर्न परविषयेति . इदमिदानीं सन्दिह्यते किं सर्वान् विकारालम्बनानविशेषेणैवामानवः पुरुषः प्रापयति ब्रह्मलोकम्? उतकांश्चिदेवेति? . किं तावत् प्राप्त सर्वेषामेवैषां विदुषामन्यत्र परस्माद्ब्रह्मणोगतिःस्यात् . तथा हि नियमः सर्वस्वामोत्यत्राविशेषणैवैषा विद्यान्तरेष्ववतारितेत्येव प्राप्ते प्रत्याह . अप्रतीकालम्बनानिति . प्रतीकालम्बनान् वर्जयित्वा सर्वानन्यान् विकारालम्बनान्नयति ब्रह्मलोकमिति बादरायणाचार्योमन्यते . नह्येवमुभयथाभावाभ्युपगमे कश्चिद्दाषोऽस्ति . अनियमन्यायस्य प्रतीकव्यातरिक्तेष्वप्युपासनेषूपपत्तेः . तत्क्रतुश्चास्योभयथा भावस्य समर्थकोहेतुर्द्रष्टव्यः . योहि ब्रह्मक्रतुः स ब्राह्मणैश्वर्यमाणोदेदिति श्लिष्टतरं %% श्रुतेः . न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीक प्रधानत्वादुपासनस्य . ननु अव्रह्मक्रतुमानपि ब्रह्म गच्छतीति श्रूयते यथा पञ्चाग्निविद्यायां सएनान् ब्रह्म गमयतीति . भवत यत्रैवमाहृत्य वाद उपलभ्यते, तदभावेत्वौत्सर्गिकेण तत्क्रतून्यायेन ब्रह्मक्रतूनामेव तत्प्राप्ति र्नेनरेषामिति मन्यते भाश् . %% सूश् . नामादिषु च प्रतीकोपासनादिषु पूर्वस्मात् पूर्बन्मात् फलविशेषमुत्तरस्मिन्नुत्तरस्मिन्नुपासने दर्शयति %% %% यावद्वाचोगतं तत्रास्ययथाकामचारो भवति %% इत्यादिना . स चायं फलविशेषः प्रतीकतन्त्रचादुपासनानामुपपद्यते, ब्रह्मतन्त्रत्वे तु व्रह्मणोऽविशिष्टत्वात्कथं फलविशेषःस्यात्? . तस्मान्न प्रतीकालम्बनानामितरैस्तुल्यफलत्वमिति भाश् . उपासनञ्च मानसव्यापारो यद्यपि देहव्यापारानपेक्षस्तथा पि आसीनस्यैव तद्भवति नान्यस्य यथाह ÷àø såø bhàùyayoþ %<àsãnaþ sambhavàt>% såø . %% bhàø . %% såø %% bhàø . %% såø . %% bhàø . %% såø %% %<शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः>% इत्यादिना अतएव च पद्मकादीनामासनविशेषाणामुपदेशोयोगशास्त्रे भाश् . उपासनञ्चामरणात् भूयः कर्तव्यमित्यपि तत्रैवोक्तम् . %<à प्रायणात् तत्रापि हि दृष्टम्>% सूश् . आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे . तत्र यानि तावत् सम्यग्दर्शनार्घान्युपासनानि तान्यवघातादिवत् कार्यपर्यवसानानीति ज्ञातमेवैषामावृत्तिपरिमाणंन हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितु शक्यम् अनियोज्यब्रह्मात्मत्वप्रतोतेः शास्त्रस्य विषयत्वात् . यानि पुनरभ्युदयफलानि तेष्वेषा चिन्ता कि कियन्तञ्चित्काणं प्रत्ययमावर्त्योपरमेत् उत यावज्जीवमावर्तयेदिति . किन्तावत् प्राप्तं कियन्तञ्चित्कालं प्रत्ययमभ्यस्योत्सृजेत् आवृत्तिविशिष्टस्योप सतशब्दार्थस्य कृतत्वादित्येवं प्राप्ते ब्रूमः . आ प्रायणादेवावर्तयेत् प्रत्ययम्, अन्त्यप्रत्ययवशाद दृष्टफलप्राप्तेः . कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति . %% %% %% चैवमादिश्रुतिभ्यः तृणजलायूकानिदर्शनाच्च . प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वा किमन्यत् प्रायणकाले भावनाविज्ञानमपेक्षेरन् . तस्माद्ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययास्तेष्वा प्रायणादावृत्तिः . तथा च श्रुतिः %% प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति . स्मृतिरपि %% इति %% च . सोऽन्तवेलायामेतत् त्रयं प्रतिपद्येतेति च मरणवेकायां कर्तव्यशेषं श्रावयति भाश् . प्रतीकभिन्नेषु उपासनेषु अर्चिरादिमार्गेण ब्रह्मलोकावाप्तिः phalam . %% ÷àø såø भाष्ययोरुक्तम् तच्च अर्चिरादिमार्गशब्दे आतिवाहिकशब्दे च उक्तम् . युच् उपासनाप्यत्र स्त्री . %% कुमुश् सेवने च %% नैषश् . शाण्डिल्योक्ता भक्तिरूपोपासना भक्तिशब्दे वक्ष्यते . ## स्त्री उप + आस भावे अ . उपासने %% सांश् så0 ## त्रिश् उप + आ + सद--णिच्--कर्मणि क्त . 1 प्राप्ते भावे क्त . 2 प्राप्तौ ततः तत्कृतमनेन इष्ठाश् इनि उपासादितिन् कृतलाभे स्त्रियां ङीप् . ## त्रिश् उप + आस--सेवनार्थत्वात् कर्मणि क्त . कृतोपासने यस्योपासनं कृतं तस्मिन् देवादौ . ## स्त्री उप + आस--क्तिन् स्त्रीप्रत्ययत्वेऽपि बाश् युच् अ वा न क्तिनोबाधकः . उपासनायाम् %% कुसुश् . ## नश् उपगतमस्त्रम् उपकरणत्वेन अत्याश् सश् . अस्त्रोपकरणे तूंणादौ . राजानौ नीतिमार्गरतौ अस्त्रोपास्त्रकृतिनौ भाश् वश् 196 अश् . ## त्रिश् उप + आस--सेवनार्थत्वात् कर्मणि ण्यत् . 1 सेवनीये 2 चिन्तनीये %% भाश् अनुश् 8 अश् %% भाश् अनुश् 26 अश् उप + आस--ल्यप् . 3 सेवयित्वेत्यर्थे 4 चिन्तयित्वेत्यर्थे च अव्यश् . 4 उपास्य सन्ध्यां विधिवत् स्मृतिः . ## पुश् उप आसन्नमहितं यतः . 1 उल्कापातादौ अग्न्युत्पातरूपे उपद्रवे उप + à--धा--क्त . 2 आरोपिते, tri0 ## पुश् गान्दिनीसुते अक्रूरभातृभेदे . %% हारश् 35 तत्रैव 39 अध्याये च गान्दिनीसुतत्वमस्योक्तम् ## त्रिश् उप + ईक्ष--ण्वुल् . उपेक्षाकारके योगिनि %% मनुः %% सांश् kà0 ## नश् उप + ईक्ष--भावे ल्युट् . 1 त्यागे 2 औदासीन्ये च 3 राज्ञां सप्तविधोपायान्तर्गते उपायभेदे %% भाश् वश् 150 . उपेक्षणस्य यथोपायत्वं तथा उपायशब्दे उक्तम् . ## त्रिश् उप + ईक्ष--अनीयर् . 1 त्याज्ये 2 प्रतीकारार्थमनालोचनीये च %% रघुः . ## स्त्री उप + ईक्ष--a . 1 त्यागे इदं न मम स्यादिति इच्छाभेदे 3 औदासीन्ये 4 अनपेक्षणे च . उपेक्षा च परस्वत्वानभिसन्धानापूर्बकस्वत्वप्रागभावासमानकालीनस्वत्वाविषयकेच्छा . उपेक्षायाः स्वत्वनाशकत्वम् स्मृतौ व्यवस्थापितम् %% भाषोक्ते 5 इदमुपादेयं न भवतीत्याकारकज्ञानभेदे च %% रघुः . 6 योगशास्त्रोक्ते चित्तप्रसादनार्थभावनाचतुष्टयान्तर्गते भावनाभेदे . %% पातश् så0 ## त्रिश् उप + इण--क्त . 1 उपगते 2 समीपगते सेवादिधर्मेण 3 प्राप्ते 4 उपनीते च . %% भाश् 1 स्कश् . %% स्मृतिः . %% मश् तश् रघुश् . गर्भाधानार्थं 5 स्त्रियमुगते च %% हारीतः %% संश् तश् रघुनन्दनः . ## पुश् उपगत इन्द्रम् अनुजत्वात् अत्याश् सश् . 1 विष्णौ . स हि कश्यपात् अदितौ इन्द्रादनन्तरं वामनरूपतया संजातः इति तस्य तथात्वम् . %% विष्णुसश् . अत्र भाष्ये अन्यापि निरुक्तिर्दर्शिता यथा . %% इति हरिवंशवचनात् उपरि इन्द्रः उपेन्द्रः इति . अत्र वासुदेवस्यैव यथोपेन्द्रनामता, तथा गोवर्धनोद्धारणेन गोषु रक्षितासु तत्प्रीतये गोभिस्तस्य सर्वोपरिलीकस्थितत्वेन उपेन्द्रनामतयाऽभिषेकः कृत इति वर्णितं हरिवंश् 76 अश् यथा . %% . %% . तत्रैव 17 अश् . %<शक्रस्तु स्वयमागत्य दैवतैः सह वृत्रहा . अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः>% . वासुदेवस्यैवेन्द्रेण उपेन्द्रनान्त्राऽभिषेकः कृतः इत्युक्तम् . भाश् 8 स्कश् 33 अश् तु वामनस्यैव तन्नामतोक्ता यथा वामनेन बलेर्दमनानन्तरम् . %% %% इति तत्रैव . वामनस्य उपेन्द्रत्वमिन्द्रानुजातत्वात् वासुदेवस्य तु पूर्दोक्तप्रकारेण तन्नामता उभयोरेव एक परमेश्वरांशत्वान्न विरोधः . %% माघे नारदस्य वासुदेवसम्बोधनतया प्रयोगः . ## स्त्री %% इति वृश् रश् उक्ते एकादशाक्षरपादके छन्दोभेदे . अस्याश्च इन्द्रवज्रया संमेलने यथोपजातित्वं तथा इन्द्रवज्राशब्दे दर्शितम् . ## त्रिश् उप + इण्--यत् . 1 उपायसाध्ये, 2 प्राप्तव्ये च . 2 उपगम्ये %% मनुः %% मनुः . 3 अन्विष्य गम्ये %% माघः . %% मल्लि0 ## त्रिश् उप + इण--क्वमु लोकेऽपि निश् . उपगते %% कुमाश् %% %% माघः . स्त्रियां ङीपि उपेयुषी . ## त्रिश् उप + वह--क्त . सन्निवेशविशेषयुक्ते 1 व्यूढे सैन्ये 2 निकटे, %% किराश् तं %% मल्लिश् . 3 ऊढे कृतविवाहे च . भावे क्त . सैन्यविन्थासभेदे व्यूहे नश् . ## त्रिश् उप + वेञ् क्त . उपस्यूते . गौराश् ङीष् . पूतिकायां स्त्री शब्दरत्ना0 ## त्रिश् उपगतमुत्तमम् अव्यधानेन अत्याश् सश् . उपान्तिमे अन्त्यात् पूर्बतने . %% . %% %% %% pà0 ## पुश् उपगतमुदकम् अत्याश् सश् . उदकसमीपस्थे . %% यजुश् 35, 6, %% शतश् ब्राश् 13, 8, 3, 3, सामीप्ये अव्ययीश् . 2 उदकसमीपे अव्ययम् . ## स्त्री उपगतमुदकमत्र गौराश् ङीष् . पूतिकायाम् (पुइशाक) . राजनिश् . %% ऐश् तश् कूर्मपुराणम् . ## स्त्री उपाधिकमुदकं यत्र उदादेशः संज्ञायां कन् अतैत्त्वम् . पूतिकाशाके अमरः तत्पाकादि प्रकारगुणादि वैद्यके उक्तम् . %% उपाधिकमुदकं यत्र उदादेशः गौराश् ङीष् स्वार्थे कन् वा ह्रस्यः . उपोदीकाप्यत्र स्त्री ## पुश् उप + उद् + ग्रह--अप् . ज्ञाने . %% छाश् उश् . उपोद्पूर्वकग्रहेः ज्ञानार्थ त्वदर्शनात् तथार्थत्वम् . ## पुश् समीपवर्तिनः प्रकृतस्य उद्घातः उद्धननम् ज्ञानं चिन्तनम् यत्र . उप + उद्--हन--गतौ गत्यर्थत्वात् ज्ञानार्थता आधारे घञ् . 1 प्रकृतसिद्ध्यर्थमालोचनात्मके सङ्गतिप्रभेदे . %% अवसरशब्दे विवृतिः . 2 तदर्थवर्णने च . लक्षणोपोद्घातेन विशिष्टज्ञानस्य, कारणत्वं व्यवस्थापयति दीधिश् 3 प्रारम्भे च ## नश् उप + उ + द्वल--ल्युट् . उद्दीपने उत्तेजने . ## नश् उप + उष--ल्युट् . उपवासे अहोरात्राभोजने . %% . %% तिश् तश् अगस्त्यसंश् . उपवासशब्दे विवृतिः . उपवासस्य उपदाहसाधनत्वात् तथात्वम् . ## नश् उप + वास + भावे--क्त . 1 उपवासे . %% मनुः . कर्तरि क्त . 2 उपवासकर्तरि त्रिश् . %% दुर्गश् तश् पुश् . ## त्रिश् उप + वस--अकर्मकषातुयोगे कालस्य कर्मसंज्ञा विधानात् कर्मणि बाश् क्यप् . 1 उपवासेन यापनीये तिथ्यादौ . %% कालमाश् पुश् . उप + वस--ल्यप् . 2 उपवासं कृत्वेत्यर्थे अव्यश् . ## त्रिश् वप--क्त . 1 कृतवापे धान्यादौ अधिकरणे क्त . 2 उप्तधान्यादौ क्षेत्रे . %% भागश् . 3 मुण्डिते च . %% पारश् सूश् . परिसर्वतोभावेन उप्तशिरसम् मुण्डितशिरसम् हरिनाथः . भावे क्तिन् . उप्ति वपने स्त्री %% मनुः . ## त्रिश् पूर्वमुप्तं पश्चात् कृष्टं पूर्बकालेत्यादिना सश् . वीजवपनानन्तरं कृष्टे क्षेत्रे (वीजाकृते क्षेत्रे) . (काडान) ## त्रिश् बव + क्ति मप् च . वपनजाते . ## त्रिश् वप--बाश् कर्मणि क्यप् . वपनोये ब्रीह्यादौ %% आत्याश् 25, 13, 20 . %% कर्कः . ## आर्जवे तुदाश् परश् अकश् सेट् . उब्जति औब्जीत् . णिचि उब्जयति ते औब्जिजत् त . %% ऋश् 1, 21, 5 . %% 6, 5 2, 1 . घञ् निश् वस्य दः समुद्गः अभ्युद्गः . नि + उब्ज (उलटान) उत्तानस्यावतानकरणे न्युब्जति उत्तानं वस्तु अवतानं करोतीत्यर्थः . ## त्रिश् उब्ज--ण्वुल् . आर्जवयुक्ते . ततः तिकाश् फिञ् औब्जायनि तदपत्ये पुंस्त्री . तिककतवादित्वात् गोत्रप्रत्ययस्य बहुषु द्वन्द्वे दुक् . उब्जककुभाः . ## पूर्तौ तुदाश् पश् सकश् सेट् . उभति औभीत् . उवोभ . उम्भति उम्भीत् अयं मुचादिरिति कविकल्प तन्मते औम्भत् मोपधत्वात् नोपधालोपः उम्भाम् बभूव आस चकार . वेदे गणव्यत्ययः उनप्ति उम्राति %% çø 4, 19, 4 . %% çø 4, 1, 15 . %% भट्टिः . पाश् मते लुङि रूपम् . अन्यमते लुङि रूपम् . ## त्रिश् द्विश् . उङगतौ--भक् . उभ--पूर्तौ क वा . द्वित्वविशिष्टे एकत्वापेक्षाबुद्ध्या प्रथमं द्वित्वस्यैव जननेन द्वित्वस्यैकत्वेन ज्ञानद्वारा गम्यमानत्वात् पूर्यसाणत्वाद्वोपचारात् तथात्वम् . %% माघः . %% %% %<आचम्य प्रयतोनित्यमुभे सन्त्ये समाहितः>% मनुः . ततः वृत्तिमात्रे नित्यम् अयच् . %% रघुः . उभयविधः, उभयथा उभयतः उभयत्र . अस्य सर्वादिश् सर्वनामकार्यम् तेनास्य द्विपनान्तत्वेन अन्यकार्याभावेऽपि टेरकच् . उभकौ भायच् . स्वार्थे तद्धितकनि तु अयच्प्रसङ्गः . ततः प्रथमापञ्चमी सप्तम्यर्थे तसिल् अयच् . उभयतस् . द्वाभ्यां द्वावित्यर्थे द्वयोरित्यर्थे च अव्यश् %% याज्ञश् . %<शक्तिं चोभयतस्त्रीक्ष्णामायसं दण्डमेव वा>% . %% मनुः . प्रकारे थाल् अयच् . उभयथा द्विप्रकारार्थे अव्यश् . %% नैषश् . %% प्रषोश् . सप्तम्यर्थे त्रल् अयच् . उभयत्र द्वयोरित्यर्थे अव्यश् %% जातकपश् %% छन्दोश् . अह्नि द्युस एद्युस् वाअयच् . उभयद्युस् उभयेद्युस् च द्वयोरह्नोरित्यर्थे अव्यश् . %% अथश् 1, 25, 4 . %% स्मृतिः . ## त्रिश् उभ + अयच् . द्व्यवयवे द्वित्वविशिष्टे अस्य द्वित्वबोधकत्वेऽपि एकबहुवचनान्ततयैव प्रयोगः न द्विवचनप्रयोगः . सिश् कौश् . %% रघुः . सर्वादिश् सर्वनामकार्यम् . उभयस्मै उभयेषाम्! %% ऋश् 1, 26, 9 . जसि वा शी . उभये उभयाः . %% ऋश् 2, 12, 18 . %% 2, 24, 10 . %% रघुः . स्त्रियां गौराश् ङीष् . %% रघुः . ## पुंस्त्रीश् उभयत्र उभयोर्वा चरति चर--ट 1 भूम्यन्तरिक्षचरे पक्षिभेदे स्त्रियां ङीप् . सूर्याक्रान्तराशेर्द्वादशद्वितीयस्थग्रहयोगभेदे स्त्री %% %% जातकपद्धतिः . ## पुंस्त्री उभयतोदन्तः दन्तपङ्क्तिरस्य वा दत्रादेशः . उभयदन्तपङ्क्तियुक्ते मनुष्यादौ . %% मनुः . स्त्रियां ङीप् . दत्रादेशाभावपक्षे तत्रैवार्थे स्त्रियां वा ङीष् . %% शतश् ब्राश् 1, 6, 3, 3, ## त्रिश् उभयतो मुखे यस्य . द्विमुखे गृहादौ %% शतश् ब्राश् 4, 7, 1, 7, स्त्रियां स्वाङ्गत्वाभावे टाप् स्वाङ्गे तु ङीष् . उभयतोमुखी धेनुः . %% याज्ञश् उक्तो धेनुभेदः . अन्यत्र इयमेव उत्क्रान्तिसंज्ञयोक्ता . %% विधाश् पाश् तद्दानमन्त्रः . ## स्त्री उभयतः शीर्षे यस्याः शीर्षन्नादेशः ङीष् अल्लोपः विसर्गस्य वा शः . उभयतःशोर्षतुल्यप्रायणीयादियुक्तायां गवि %% यजुश् 4, 19, उभयतः शीर्षे यस्याः ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोः शीषत्वम् %% यास्कोक्तेः वेददीश् . ## पुश् उभयोः भेद्ये स्यामिनि च वेतनं यस्य अयच् . दूतभेदे यो हि स्वामिसकाशात् प्रच्छन्नां भृतिं गृहीत्वा तद्भेद्यशत्रुसकाशे तदीयदासत्वेनात्मानं ख्यापयित्वा तत्सकाशात् भृतिं गृह्णन्नपि पूर्वस्वामिनोगृहोतभृतिनिष्क्रयार्थमुत्तरस्य सचिवादिभेदं जनयति स उभयवेतन इत्युच्यते . %% माघः . तादृशदूताश्च मुद्राराक्षसे चाणख्यप्रेषिता वहवो वर्णिताः ते च मलयकेतोः प्रधानसचिवादीन् राक्षसादीन् ततो विभिद्य चाणक्यकार्यं साधितवन्तः तच्च तत एवावसेय विस्तरभयान्नोक्तम् . ## अव्यश् उभौ दन्तौ प्रहरणं यत्र युद्धे द्विदण्ड्याश् इच् समाश् अयच् . उभयदन्तसाध्ये युद्धे एवम् उभयाञ्जलि उभयाबाहु उभयाहस्ति उभयाकर्णि इत्यादयोऽपि निश् साध्याः तत्तत्साधनयुद्धे . उभाहस्ति उभाकर्णि उभाबाहु उभादन्ति इत्यादयः निश् साध्याः तत्र नायच् . तेऽपि तत्तदर्थेषु . ## अव्यश् u--बाश् डुमि . 1 रोषे, 2 स्वीकारे, 3 प्रश्ने च . ## स्त्री ओः शिवस्य मा लक्ष्मीरिव उं शिवं माति मन्यते पतित्वेन मा + क वा . शिवपत्न्याम् 1 दुर्गायाम् %% कुमारे निरुक्तायां 2 पार्वत्याम् . %% कालिश् पुश् . %% शिवपुश् अत्र पक्षे उ मेति शब्दः नामहेतुत्वेनास्त्यस्याः अर्श आश् अच् %% पाश् आलोपे टाप् . %% %% %% %% इति च कुमाश् . %% शिश् पुश् उमामाहेश्वरव्रतम् . व्रतशब्दे वक्ष्यते . वे--बाश् मक् संप्रसारणम् . 3 हरिद्रायाम् 4 अतसीवृक्षे (मसिना) उमाकटः उम्यः औमीनः . 5 कीर्तौ 6 कान्तौ, 7 शान्तौ ca . @<[Page 1364a]>@ ## puø उमाया अतस्या हरिद्राया वा रजः कटच् . अतस्या हरिद्रायाश्च रजसि . ## पुश् 6 तश् . हिमालये तस्य उमायाजनकत्वात्तथात्वम् . उमाजनकादयोऽप्यत्र . तस्याश्च तदुत्पत्ति कथा शिवपुश् दृश्या . ## स्त्री उमायाजन्मदिनम् चतुर्थी . ज्यैष्ठशुक्लचतुर्थ्याम् %% व्रश् pu0 ## पुश् 6 तश् . महादेवे . स च यथा तामुपयेमे तत्कथा शिवपुश् दृश्या तन्मूलकं कुमारे च वर्णिता एवमन्यत्रापि पुराणे दृश्या . %% . काशीस्वश् उमाधवादयोऽप्यत्र ## नश् उमाप्रीतये वनमत्र . पुरभेदे शोणितपुरे हेम0 ## पुश् 6 तश् . महादेवे दुर्गासहायतत्सहचरादयोऽप्यत्र ## पुश् 6 तश् . कार्तिकेये . तत्कथा अग्निकुमारशब्दे 55 पृश् शिवपुराणे च दृश्या . उमातनयपार्वतीसुतादयोऽप्यत्र ## पुश् उमित्यव्यक्तशब्दं बृणाति बृ अच् . 1 द्वारोर्धकाष्ठे, 2 गन्धर्वभेदे च . %% हरिश् 128 अश् . ## स्त्री उम् + वा--क गौराश् ङीष् पृषोश् वस्य वः . %% इति भाश् प्रश् उक्तायाम् अर्धपक्वयवगोधूमयोर्मञ्जर्याम् . %% भाश् प्रश् . ## पुश् उम् + बॄ--क उत् रपरः . द्वारोर्धकाष्ठे . ## त्रिश् उम्भ--इन् . पूरके . ततः कर्त्र्याश् जाताद्यर्थे ढकञ् . औम्भेयक तज्जातादौ tri0 ## नश् उमाया अतस्या भवनं क्षेत्रम् वा यत् . अतसीभवनक्षेत्रे पक्षे खञ् औमीन तत्रार्थे na0 ## स्त्री अप्सरोभेदे . %<ऋतुस्थला घृताची च विश्वाची पूर्बचित्यपि . उम्लोचेति च विख्याता>% भाश् आश् 123 a0 ## गतौ सौश् परश् सकश् सेट् . ओरति औरीत् उवोर ऊरतुः ## पुंस्त्री उर--क . 1 मेषे स्त्रियाम् अजाश् टाप् . %% 8, 34, 3, %% भाश् 2 गन्तरि त्रिश् . %% ऋश् 8, 66, 8 . ## स्त्री 7 तश् मुक्ताहारे अमरः . @<[Page 1364b]>@ ## पुंस्त्रीश् उरसा गच्छति उरस् + गम--ड सलोपश्च . 1 सर्पे, स्त्रियां जातित्वात् ङीष् पादशून्यतया उरसैव तेषां हि गमनम् . %% %% %% रघुः . 2 तद्देवताके अश्लेषानक्षत्रे . %% ज्योश् तश् . 4 सीसके तस्य नागवीजजत्वेनाऽभेदोपचारात्तथात्वम् . अहिशब्दे 581 पृश् विवृतिः . ## पुश् उरगोभूषणमस्य . सर्पभूषणे महादेवे ## पुश् 6 तश् टच् समाश् . 1 सर्पराजे वासुकौ . उरगोराजेव उपमिश् सश् . 2 महासर्पे च . %% माघः उरगेशतदिन्द्रादयोऽप्युभयत्र . %% माघः . ## नश् 6 तश् . पाताले तेषां तत्रस्थितत्वात पातालस्य तथात्वम् . ## पुश् उरगानश्नावि अश--ल्यु 6 तश् . सर्पभक्षके 1 गरुडे च 2 मयूरे उरगभक्षादयोऽप्यत्र . %% माघः . ## पुंस्त्री उरसा गच्छति उरस् + गम--ड निश् . सर्पे स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री उरसा गच्छति उरस् + गम--खच् सलोपः . संर्पे स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री ç--क्यु, धातोरुच्च रपरः . 1 मेषे स्त्रियां जातित्वात् ïãù . %% bhàø ÷àø 65 aø . %% çø 2, 14, 4, 2 दर्द्रुघ्नवृक्षे पुश् स्वामी . ## पुश् उरणस्य मेषस्य अक्षीव अक्षि पुष्पं यस्य . दद्रुघ्ने (दादमर्दन) वृक्षे . स्वामी त उरणाख्यस्तत्रार्थे इत्याह . तन्मते उरणस्याख्या आख्या यस्येति विग्रहः ## पुंस्त्री उरु उत्कटं भ्रमनि भ्रम--ड पृषोश् उलोपः . 1 मेषेस्त्रियां जातित्वात् ङीष् 2 दर्द्रुघ्नवृक्षे पुश् स्वामी . तस्येदम् अण् . औरभ्र मेषमांसादौ %% याज्ञश् . %% सुश्रुते पशुषु तस्य दर्पितत्वमुक्तम् स च ग्राम्यपशुः %% सुश्रुश् तन्मां सगुणास्तत्रैव %% %% . @<[Page 1365a]>@ ## स्त्री सुश्रुतोक्ते कीटभेदे कीटशब्दे विवृतिः . ## अव्यश् उर--बाश् अरीक् . 1 अङ्गीकारे, 2 विस्तारे च . कृञि अस्य गर्तत्वात् तेन सह समासःउररीकृत्य इति %% साश् दश् . घञ् उररीकार अङ्गीकारे पुश् . क्त . उररीकृत स्वीकृते tri0 ## त्रिश् उर--बाश् कलच् . गतियुक्ते ततो बलाश् चतुरर्थ्यां यत् . उरल्य तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् मुनिभेदे तस्यापत्यम् पाठान्तरे तिकाश् फिञ् औरशायनि तस्य भर्गाश् स्त्रियां तत्प्रत्ययस्य न लुक् औरशायनी . ## पुश् उरश्छाद्यतेऽनेन छद--णिच्--घ ह्रस्वः . कवचे ## बलार्थे कण्ड्वाश् पश् अकश् सेट् . उरस्यति बलवान्भवतीत्यर्थः औरस्यीत् औरसीत् उरस्याम्(साम्)बभूव आस चकार ## नश् ç--असुन् धातोरुच्च रपरः . वक्षःस्थले . %% %% माघः . %% मालतीश् अस्य बश् वश् अन्तस्थस्यकप्समाश् %% रघुः . %% कुमाश् . क्वचिन्न . %% सुप्रसिद्धपद्यम् . तेन निर्मित अण् औरस, पुत्रभेदे %% कालिश् पुश् उरोजातमात्रे च औरसं भयम् . पक्षे यत् उरस्य . बक्षोगते . 2 श्रेष्ठे नश् . तस्य 6 तश् अन्ते अच् समाश् . अश्वौरस अश्वप्रधाने . 3 ऋषिभेदे पुश् तस्यापत्यम् तिकाश् फिञ् औरसायनि . उरशवत् भर्गादिकार्यम् . उरः प्राशस्त्येनास्य अर्शाश् अच् . उरस प्रशस्तोरस्के त्रिश् . पाठान्तरे तिकादिषु उरसशब्दोऽपि पमते उरशवत् फिञ् भर्गादिकार्यञ्च . ## पुश् उरसि जायते जन--ड तश् सप्तम्या अलुक् . स्त्रीवक्षोजाते स्तने . %% रामाश् . उरसिजातोरसिरुहादयोऽप्यत्र . %% माघः ## त्रिश् उरः प्राशस्त्येनास्त्यस्य पिच्छाश् इलच् . प्रशस्तो रस्के . पक्षेमतुप् मस्यवः . उरस्वत् तत्रार्थे स्त्रियां ङीप् . ## पुश् उरः कट्यते आव्रियतेऽनेन कट--घञर्थे करणे क . 1 बालानामुत्तरीयभेदे तदीये यज्ञोपवोताकारे 3 बस्त्रभेदे च . (वुकवाछाड) . त्रिकाश् . ## अव्यश् उरसैका दिक् तसिः, पञ्चम्याद्यर्थे तसिल् वा . 1 हृदयैकदेशभवे पुत्रे 2 वक्षस इत्याद्यर्थे च अत्र लित्त्वात् स्वरितस्वर इतिभेदः . ## नश् उरस्त्रायते त्रै--क . वक्षोर के कवचे . करणे ल्युट् . उरस्त्राणमप्यत्र नश् . ## पुश् उरसैका दिक् यत् . वक्षसैकदेशगत %% सुश्रुतः निर्मितार्थे यत् . 2 पुत्रे ## अव्यश् उर--गतौ बाश् ईक् . 1 अङ्गीकारे, 2 स्तिरे च . उर्यादिश् कृञि गत्वित्वम् तेन समाश् . ल्यप् उरीकृत्य %% माघ ## पुश् उरा + कृ--घञ् . 1 स्वीकारे, विस्तारे च . ## त्रिश् उरी + कृ--क्त . 1 अङ्गीकृते, 2 विस्तृते, च . ## त्रिश् ऊर्णु--कु नुलोपो ह्रस्वश्च . 1 विशाले, 2 वृहति ca %% bhàø àø 22 aø . 3 bahule निरुश् %% ç01, 2, 9, %% भाश् %% . 4 विस्तीर्णे च वृहत्त्वस्य विस्तीर्णायत्तत्वात् . %% ç07, 100, 4, %% ऋश् 9, 84, 1, उरुगायः %% ऋश् 9, 90, 4, अहोश्चिदस्मा उरुशक्तिरद्भुतः 2, 26, 4, %% 8, 1, 10, %% yajuø 20, 39, %% çø 8, 98, 9, . 5 dorghe ca %% माघः भाषितपु स्कत्वात् क्लीवे तृतीयाद्यचि वा पुंवत् . उरवे उरुणे इत्यादि स्त्रियां गुणवचनत्वात् वा ङीष् . %<शिरोभिस्ते गृहीत्वोर्वीं स्रजमारक्तव ससः>% मनुः उरीर्भावः पृथ्वाश् इमनिच् . उरिमन् तद्भावे . पक्षेत्व, उरुत्व नश् . तल् उरुता स्त्री अण् औरव नश् . तद्भावे . ## पुश् उरुः कालःपाकेऽस्य . (राखालशशा) 1 महाकाललतायाम् रत्नमाश् . कर्मश् . 2 दीर्घकाले . ## पुश् उरवः मूम्यादिव्यापकत्वात् क्रमाः पादविक्षेपा अस्य . 1 वामनरूपे भगवदवतारे %% çø 1, 154, 2, %% bhàø . iti tasyorukranatve लिङ्गमुक्तम् . %<शं न इन्द्रो वृहस्पतिः शं नो विष्णररुक्रमः>% ऋश् 1, 9, 9, उरुं विस्तीण्णं क्रामति पादान् पिक्षिपतीत्युरुक्रमः विष्णुः भाश् . उरु प्रधानं पदमाश्रमं क्रामति--kramaac 6 तश् . भगवतोऽष्टमावतारे 2 ऋषभदेवे च . %% भाश् 1 स्कश् 3 अश् ऋषभशब्दे विवृति र्दृश्या . ## पुश् उरुभिः श्रेष्ठैर्गीयते गम्यते वा गइ--गाने गाङ् गतौ वा कर्मणि धञ् . परमेश्वरे वासुदेवे %% çø 8, 29, 7, %% bhàø बहुकीर्तिरिति पक्षे गीयते गायः कीर्तिरित्यर्थः %% यजुश् 6, 3, %% यजुश् 8, 1, यः पार्थिवानि त्रिभिरिद्वि सामभिरुरु क्रमिष्टोरुगायाय जीवसें çø 1, 155, 4, %% bhàø . gàï gatau भावे वञ् गायो गतिः कर्मश् . 2 विस्तीर्णायां गतौ %% कठवल्ली . %% शाश् भाश् %% छाश् उश् उरुगायवतोविस्तीर्णगतीन् गइ गाने घञ् कर्मश् . 3 बहुकीर्तने . %% शतश् vrà0, 1, 2, 14, ## त्रिश् उरु यथा स्यात् तथा चष्टे चक्ष--असुन् . 1 महादर्शने %% ऋश् 8, 101, 2, सर्वद्रष्टृत्वात् 2 सूर्ये पुश् %% 6, 51, 9, शं नः सूर्य उरुचक्षा उदेतु 7, 35, 8, ## त्रिश् उर्वी ज्मा क्षितिर्यत्र . वहुभूमियुक्ते %% अथश् 6, 4, 3, ## त्रिश् ज्रि--अभिभवे करणे असुन् उरु ज्रयोवेगोऽस्य विस्तीर्णवेगे . वेगेन हि सर्वामिभवात् ज्रयसस्तथात्वम् . %% çø 8, 6, 2 tra %% bhàø . %% 5, 8, 6, सेहानः पूतना उरु ज्रयः 8, 36, 1, इत्यत्र ज्रयसोवेगार्थकस्यासुन्नन्ततया प्रयोगात् तस्या दन्तकल्पनं प्रमादिकम् . ## त्रिश् उरु यथा तथा ज्रयति ज्रि क्विप् वेदे निश् न तुक् . जृ--बाश् किंवा . प्रभूतगतियुक्ते . %% çø 7, 39, 3, %% bhàø . ## puø upadràvake asurabhede . %% athaø 8, 6, 15, @<[Page 1366b]>@ ## त्रिश् उरु वृहत् बिलमस्य . वृहच्छिद्रयुक्ते पात्रे स्थाल्यां स्त्री गौराश् ङीष् . %% शतश् ब्राश् 1, 6, 4, 8, ## पुश् उरुभ्योऽद्भ्यो जायते जनयति अन्तर्भूतण्यर्थे जनड पृषोश् अल्लोपः . प्रभूतपयोजनके . %% ç09, 77, 4, %% bhà0 ## अव्यश् उरु राति रा--बाश् की . 1 अङ्गीकारे 2 विस्तारे च . ## नश् उरु यथा तया लोक्यते लोक--कर्मणि घञ् . 1 अन्तरिक्षे तस्य सर्वलोकेभ्यो महत्त्वेन ज्ञानात् तथात्वम् . %% भाषोक्तेस्तस्य परममहत्त्वम् . %% ç010, 128, 2 . कर्मश् . 2 श्रेष्ठलोके पुश् . ## पुश् उरु वायति वै शोषणे कु . एरण्टवृक्षे %<शम्पाकोरुवुवर्षामूवाजिगन्धानिशाच्छदैः>% सुश्रुश् स्वार्थे कन् तत्रैव . रायमुकुटस्तु उरुवुकस्थाने उरुवकैत्यङ्गीचकार पृषोश् साधु . ## पुश् उरु वायति वै शोषणे %% उखाश् निश् . रक्तैरण्डे %% सुश्रुश् . %% सुश्रुतः . ## त्रिश् उरु विचति व्यच--व्याजे (विशेषव्याप्तौ) असुन् अतिव्यापके . %% çø 3, 501 . %% bhàø . 2 vistãrõe %% çø 7, 31, 11 . %% bhàø . %% 5, 46, 6 . %% yajuø 27, 16, ## triø uru sanoti sana--viñ ïà vede vatvam . bahudàtari %% çø 5, 44, 6 . %% bhàø . ## रक्षणे परश् सकश् सेट् . उरुष्यति औरुष्यीत् . %% यजुश् 7, 4, अस्य व्याख्याने %% वेददीश् . %% ऋश् 3, 5, 8 . अरुष्यत् रक्षतु bhàø . %% çø 5, 65, 6 . @<[Page 1367a]>@ ## स्त्री उरुष्यं रक्षणमिच्छति क्यच् अ यलोपः रक्षणेच्छायाम् . %% çø 6, 44, 7 . %% bhàø तृतीयाया लुक् . ततः उ . उरष्युरक्षणेच्छावति %% çø 8, 48, 5 . %% bhàø . ## स्त्री उरु अञ्चति क्विप् ङीप् अल्लोपे पूर्बाणो--दीर्घः . अतिव्यापिन्यां स्त्रियाम् . %% ऋश् 4, 56, 4 . %<शं न उरूची भवतु खधाभिः>% çø 7, 35, 3 %% çø 7, 45, 3 %% çø 3, 57, 5 . स्त्रीभिन्ने उर्वच् तथार्थे शसादावचि उरूचः उरूचा इत्यादि . ## त्रिश् उरू दीर्घे नासिके तस्य नसादेशः वेदे निश् णत्वं दीर्घश्च . दीर्घनासिकायुक्ते %% çø 10, 14, 12 . ## puø urasi जायते जग--ड %% पाश् सप्तम्या लुक् . स्त्रीस्तने %% %% माघः स्तनादिकं सूक्ष्मरूपेण जन्मकाले उत्पन्नमपि यौवने उद्भिद्यते . यथाह भावप्रकाश् . %% . तथा च पुंसां रोमराजीश्मश्रुप्रभृतयः नारीणां तु रोमराजीस्तनस्तन्यार्तवप्रभृतयः . आर्तवस्तनोद्भेदकालश्च एकादशवर्षादुत्तरः स्मृतावुक्तः . %% उश् तश् स्मृतिः . इदमपि सम्भावितविषयम् धातुभेदेन तत उत्तरमपि भवतीति लोके दृश्यते सम्भावनाभिया दशमाव्दादर्वाक् देयेति तत्त्वम् . सुश्रुते तु द्वादशवर्षोपरि रजःसम्भव उक्तः . %% रजःपदं स्तनोद्भेदस्याप्युपलक्षणम् . गर्भिण्याः पीनस्तनत्वे दुग्धबहुलत्वे च कारणमुक्तम् भाश् प्रश् . %% इति . उरोभूप्रभृतयोऽप्यत्र %% नैषश् . ## नश् उरोभूष्यतेऽनेन भूष--करणे ल्युट् 6 तश् . 1 वक्षोऽलङ्कारे हारे . उरोभूषयति ल्यु . 2 तदर्थे त्रिश् . ## स्त्री वैदिके छन्दोभेदे . %% कात्याश् उक्तेः यास्कमते द्वितीयचरणस्य जागतात्मकत्वे अन्येषां त्रयाणां गायत्रात्मकत्वे च सा भवतीत्यर्थः . ## नश् उरसि हस्तश्चपेटाघातोयत्र . बाहुयुद्धभेदे बाहुयुद्धप्रकारः भाश् सश् 22 अश् दर्शितः यथा %% . व्याख्यातञ्चैतत् नीलकण्ठेन %% ## जीवने वा चुश् उभश् अकश् पक्षे भ्वाश् परश् सेट् . u(å)र्जयति ते u(å)र्जति . और्जिजत्--त और्जीत् . u(å)र्जयाम् बभूव आस चकार चक्रे पक्षे u(å)र्जाम् बमूव आस चकार . क्त u(å)र्जित, वृद्धे बलान्विते . णिणन्तत्वे वर्धिते त्रिश् दीर्घादिरयमिति बहवः ## पुश् उर्णेव सूत्रं नाभौ गर्भेऽस्य अच् समाश् ह्रस्वः . लूतायाम् (माकङसा) दीर्घादिरयमिति केचित् . ## स्त्री ऊर्णूयते आच्छाद्यते ऊर्णु--ड ह्रस्वः . 1 मेषादि लोम्नि 2 ललाटस्थलोगसमूहात्मके चिह्नभेदे . %% कादश् . दीर्घादिरयमिति बहवः ## दाने स्वादे सकश् क्रीडायाम् अकश् भ्वाश् आत्मश् सेट् . u(å)र्दते और्दिष्ट दीर्घादिरयमिति बहवः . ## पुश् उर्द--रक् . जलविडाले (उद्विराल) दीर्घादिरमिति बहवः . ## हिंसायां भ्वाश् परश् सकश् सेट् . u(å)र्वति और्वीत् . क्विपि वलोपे ऊः उरौ दीर्वादित्वे ऊरौ इति भेदः . ## पुश् उर्वी पृथिवी सञ्चारस्थानत्वेनास्त्यस्य अर्शश् अच् . 1 पृथिवीसञ्चारिणि पितृभेदे ताण्ड्यश् ब्राश् दृश्यः . 2 ऋषिभेदे ततः विदाश् अञ् . ओर्व तदपत्ये पुंस्त्री . ## पुश् उरु यथा तथाऽटति अट + अच् 6 तश् . बत्से त्रिकाश् . तस्य दीर्घोल्लम्फादिना अटनात् तथात्वम् . ## स्त्री उरु शस्यादिकमृच्छति ç--अच् 6 तश् . 1 सर्वशस्याद्यभूमौ %% माघः 2 भूमिमात्रे विश्वः 3 अधिकेंत्रिश् उर्वरमधिवं जातमस्य तारकाश् इतच् . उर्वरित आधिक्ययुक्ते (उपचान) अधिके . उरून् महत ऋच्छति ç--अच् 6 तश् . अप्सरोभेदे %% काशीस्वश् . ## त्रिश् उर्वरां भूमिं सनोति सन--विट् ङा . मूमिविभाजके पुत्रादौ %% ऋश् 4, 38, 1, उर्वरासां पुत्रम् भाश् . 2 उर्वराविभाजके त्रिश् %% 6, 20, 1 . %% भाश् . ## स्त्री ç--गतौ वनिप् ङीप् वनोरश्च . आधिक्यप्राप्तायां स्त्रियाम् %% अथश् 10, 4, 2, अन्यलिङ्गे उर्वन् इत्येव ## त्रिश् उर्वरायां भवः यत् . 1 सर्वशस्याढ्यभूमिभवे रुदभेदे %% यजुश् 16, 33, रुद्राध्यायः . ## स्त्री उरून् अश्नुते वशीकरोति उरु + अश--क गौराश् ङीष् . स्वर्गवेश्याभेदे . अप्सरोभेदाश्च अप्सरः शब्दे उक्ताः इयञ्च नारायणोरुं भित्त्वा जाता यथोक्तं हरिवंश् 85 अश् %% ततश्च ऊरुं नारायणोरुं कारणत्वेनाश्नुते प्राप्नोति अश--क ङीष् पृश् ह्रस्वः . इति विग्रहः . इयमेव पुरूरवसःपत्नी आसीत् . %% 154 अश् %% इत्युपकम्य %<षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः . दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः>% bhàø àø 75 aø . sà ca इन्द्रलोकगतार्जुनस्य समीपे रिरंसया गत्वा तेन प्रत्याख्याता तस्मै शापं ददाविति कथा भाश् वश् 46 अश् %% 2 नदीभेदे उर्वशीतीर्थशब्दे उदाश् . ## नश् मारतोक्ते तोर्थभेदे . %% भाश् वश् 84 . तच्च नदीरूपम् . %% भाश् अनुश् 25 अश् . ## पुश् उर्वशीं रमयति रम--ल्य 6 तश् . चन्द्रवंश्ये बुधपुत्रे पुरूरवसि नृपे उर्वशीवल्लभादयोऽप्यत्र . ## पुश् उरु--यया तथा ऋच्छति ç--उण् . कर्कट्याम् . स्वार्थे कन् अत्रैव . %% ऋश् 7, 59, 12, . यजुश् 3, 6, %% 3, 7, अस्य स्त्रीत्वमपि अप्राणिजातिवचनत्वात् ऊङ् . उर्वारूः तदर्थे %% अथश् 6, 14, 1, ## स्त्री उरु + गुणवचनत्वात् स्त्रियां वा ङीप् . 1 वृहत्त्वयुक्तायां स्त्रियाम् %% उरुशब्दे उदाश् 2 पृथिव्यां च तस्यावृहत्त्वात् तथात्वम् . तैरुर्वीनिहितचलत्पदं प्रचेले माघः . %% %% रघुः वेदे %% पाश् सर्वविभक्तौ डियजादेशः %% ç01, 92, 12, %% भाश् %% 1, 92, 9 . 3 नद्याम् निरुश् . ## पुश् उर्वी धरति ç--अच् 670 . पर्वते तेषां कीलकरूपेण अवष्टम्भनेन पृथिव्याधारकत्वात् तथात्वम् भूधरादयोप्यत्र %% कुमा0 ## पुश् 6 तश् . पृथिवीनाथे राजनि . उर्वीशोर्वीश्वर तन्नाथादयोत्यत्र ## पुश् उर्वीं बिभर्ति धारयति पालयति वा भृ--क्विप् तुक् 6 तश् . 1 पर्वते 2 राजनि च एवं पृथिवीभृद्धरणीभृदादयोऽप्यत्र . %% नैषश् तत्र धरणीभृत् राजा पर्वतश्च अत्र व्यभिचारश्च साधनसमानाधिकरणाभावप्रतियोगित्वरूपः तेन साध्ये तत्सम्भवः तादृशव्यभिचारश्च उपाधिवादे चिन्तामणौ अङ्गीकृतः तच्च उपाधिशब्दे दर्शितम् ## पुश् उर्व्यां रोहति रुह--क 7 तश् . वृक्षे %% माघः ## स्त्री उरोर्भाव बाश् व्यत् उलोपश्च . महत्त्वे %% शतश् ब्राश् 1, 5, 1, 17, %% bhà0 ## दाहे (सौत्रः) परश् सकश् सेट् . ओलति औलीत् ## पुश् उल--दाहे कर्मणि घञर्ये क . मृगभेदे %% यजुश् 24, 31 . %% वेददीश् . ततः चतुरर्थ्यां बलाश् य . उल्य मतकसन्निकृष्टदेशादौ त्रिश् . @<[Page 1369b]>@ ## उत्क्षेपे इदित् वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . u(o)लण्डयति ते u(o)लण्डति औलिलण्डत् त औलण्डीत् अयं लडि ओदित् इत्येके . ## पुश् राजभेदे तेन निर्वृत्तम् अरोहणादिश् वुञ् . औलिन्द(न्द्र)क तन्निर्मितपुरादौ tri0 ## पुश् नश् वल--कपच् संप्रसारणम् . 1 शाखापत्रप्रचययुतायां लतायाम् 2 कोमले तृणभेदे नश् (उलुखड) . %% %% माघः . ## पुश् उलपे भवः यत् . रुद्रभेदे . %% यजुश् 16, 45, रुद्राध्यायः ## पुश् वल--बाश् किन्दच् संप्रश् . देशभेदे उणादिकोषः . ## त्रिश् उरु रस्य लः . 1 वृहति 2 वृद्धियुक्तशब्दे च विवाहादौ स्त्रीभिरुच्चार्ये शब्देभेदे %% पाश् प्रकारे द्वित्वम् . उलूलु उरुप्रकारे . %% नैषश् %% छाश् uø . %% ÷àø bhàø . ## puø uru पायते रक्ष्यते अस्मात् पा रक्षणे--अपादाने घञर्थे क रस्य लः . उलपतृणे . %% काद0 ## पुश् उल--उलि . वृद्धिसूचकशब्दे . %% अथश् 4, 19, 6, ## पुश् बल--समवाये ऊक संप्रसारणम् . 1 पेचके, जातित्वात् स्त्रियां ङीष् उलूकीसा च ताम्रायाः कन्यायाः श्येन्याः कन्या %<षट् सुतास्तु महासत्वास्ताम्रायाः परिकीर्तिताः>% इत्युपक्रम्य %<शुकीशुकानजनयदुलूकीं प्रत्युलूककान्>% विष्णुपुश् . 2 इन्द्रे, कैतव्ये 3 दुर्योधनदूतभेदे 4 तृणभेदे . (उलुखड) %% माघः %<श्वगोधोलूक काकांश्च शूद्रहत्याव्रतं चरेत्>% मनुः %% ç010, 165, 4, %% मनुः . अत्र काकोलूकैरित्युक्तेः कालोलूकमित्यादि विरोधे समाहारैकत्वविधानं प्रायिकमिति गम्यते . %% भाश् आश् 63 . उलूकनामा दूतश्च युधिष्ठिरादीनां समीपे दुर्योधनेन प्रेषितः यथा %<आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् . उलूक! गच्छ कैतव्य! पाण्डवान् सहसोमकान्>% इत्यादिना भाश् उश् 50 1 अश् . उलूकश्च कैतव्यः कितव्यस्यापत्यम् . तदागमनमधिकृत्यैव उलूकदूतगमनपर्व उद्योगपर्वान्तर्गतं पर्व . 4 देशभेदे . %% . %% भाश् सश् अश् . अयञ्च देशः %% इत्युपक्रम्य तस्य कीर्तनात् धनञ्जयस्य उत्तरदिग्विजय एव तस्य उलूकदेशस्य वर्णनाच्च उत्तरदेशवर्तीति गम्यते . 5 तद्देश नृपे च %% हरिवंश् 99 . ## पुश् उलूकरूपेण याति yà--tun . asurabhede . %% çø 7, 104, 12 . %% bhàø . ## नश् ऊर्ध्वं खम् उलूखं पृषोश् तत् लाति गृह्णाति ला--क . धान्यादिकण्डनसाधने काष्ठमये 1 पात्रे (उखरी) तच्च यज्ञियपात्रभेदः . तल्लक्षणमुक्तम् %% कात्याश् 17, 5, 3 . तदुत्तरत्र सूत्रेऽऽपि उदाश् . %% मनुः %% तस्य मनूक्ताशौचं ज्ञेयम् उलूखलंशब्दस्य यास्केनान्यथा निरुक्तिर्दर्शिता यथा . %% . स्वार्थे कन् तत्रार्थे %% ऋश् 1, 128, 5 . तदस्य साधनत्वेनास्त्यस्य ठत् . उलूखलिकः . तत्साधनके जने %% मनुः . 2 गुग्गुलौ pu0 ## पुश् 3 तश् . उलूखलेनाभिषुते somarase %% çø 1, 28, 1, 2, 3 . ## puø ula--bàø ऊतच् . अजगरसर्पे त्रिकाश् . ## पुश् ओ शम्भोः रूपमस्त्यस्य इनि रस्य लः . शिशुमारे अमरः . पृश् ह्रस्वपाठोऽपि तत्रैव उलपिन् इत्यपि पाठः क्वचित् तत्रार्थे . ## स्त्री कौरव्यनागकत्याभेदे तत्कया bhàø àø 241 aø . %% . ## स्त्री उष--दाहे क निश् षस्य लं . रेस्वाकारे गगनात् पतत्तेजःपुञ्जे . अग्न्युत्पातशब्दे 62 पृष्ठे तत्स्वरूपफलादिकमुक्तम् . %% मेघश् . %% . %% %% मनुः . %% किराश् . उल्काकारणमुक्तम् श्रीपतिना %% . (ज्वलन्तखटेरनुडा) 2 शुष्कवृणवस्त्रादिदोपिते (मशाल) इति प्रसिद्धे 3 दीपभेदे च . %% तिश् तश् ज्योश् उल्कादाने दर्शद्वैधे निर्णयः . %% तिश् तश् ज्योश् वचनात् प्रदोषव्यापिदर्शे कार्यम् . उभयत्र प्रदोषप्राप्तौ परदिने एव, युग्मादिशास्त्रात् . %% ज्योतिर्वचनाच्च . उभयत्र प्रदोषाप्राप्तावपि उल्कादानं पूर्वोक्तपार्वणानुरोधात्, न पूर्बदिने भूताहे ये प्रकुर्बन्ति उल्काग्रहमचेतसः . निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम् ज्योतिर्वचनात् . उल्काग्रहणादि पितृकृत्यत्वात् प्राचीनावीतिना दक्षिणाभिमुखेन कार्यम् . %% मनूक्तेः . तद्दानमन्त्रादि तिश् तश् दृश्यम् . 4 ज्योतिषोक्ते नाक्षत्रिकदशाभेदे . %% ज्योश् . तदानयनञ्च %% इत्युक्तेः मतभेदेन कृत्तिकानक्षत्रात् पूर्वभाद्रपदचतुर्थपादात् जन्मनक्षत्राद्वाऽऽरम्य एवैकास्तात्रिरावृत्त्या क्रमेण मङ्गलादिका दशा भवन्ति इत्येवं चतुर्विंशतिनक्षत्रेप त्रिरावृत्त्या अष्टौ दशा अवसेयाः ततोऽन्तिमत्रिभेषुमङ्गंलाद्यास्तिस्रो भवन्ति . एवमन्यत्राप्यूह्यम् . तासां भोगकालश्चं . एकाद्येकोत्तरा अष्टयोगिनीवत्सरा मताः इत्युक्त्या मङ्गलायाः 1 एकोवर्षः पिङ्गलायाः 2 द्वौ, धान्यायास्त्रयः, भ्रामर्याः 4 वर्षाः, भद्रिकायाः पञ्च, उल्कायाः षट्, सिद्धायाः सप्त, सङ्कटायाः अष्टौ वर्षाः, तेषां योगेन 36 वर्षामङ्गलाद्यानां भोगकाला, इत्येबं त्रिरावृत्त्या अष्टोत्तरशतर्षास्तासां भोगकालः . अन्तर्दशादिकं योगिनीशब्दे वक्ष्यते . ## नश् रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापक चक्रभेदे %% . %% इति शिक्षोक्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घसत्त्वमतेनेति बोध्यम् . ## पुश् उल्केव जिह्वाऽस्य . रामाश् प्रसिद्धे राक्षसभेदे ## पुश् उल्केव मुखमस्य . प्रेतभेदे %% मनुः (ख्याङ सेओयालि) इति प्रसिद्धे जन्तुभेदे स्त्री ङीष् . ## स्त्री उल्--दाहे क्विप् उला दाहेन कुष्णाति कुष्--क गौश् ङीष् . उल्कायाम् . %% . %% %% उल्कुष्यन्तस्तस्माद्वै देवानां यज्ञः इति शतश् ब्राश् 11, 2, 7, 21, 25, %% भाश् . %% कात्याश् 3, 5, 14, ## नश् उला दाहेन बणति वण--बाश् ड . जरायौ गर्भ वेष्टनचर्मणि . %% गीता . %% अथश् 4, 2, 8, %% . तस्माद्गर्भाः प्रावृता उल्बेन जायन्ते तैत्तिश् संश् %% यजुश् 5, 3, 4, 18, %% 19, 76, ## त्रिश् उला बणति अच् . 1 उत्कटे 2 प्रकाशान्विते 3 नतोन्नते च . %% रघुः प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् भाश् वश् 9 अश् . ## नश् उष--दाहे मुक, षस्य लः . 1 ज्वलदङ्गारे अमरः . 2 वृष्णिभेदे उल्मुकोनिशठश्चैव वीरश्चाङ्गावहस्तथा भाश् सश् 33 अश् 3 अग्न्याधानार्थे ज्वलदङ्गारे च . %% शतश् ब्राश् 2, 6, 2, 7 %% 4, 6, 8, 7 . उल्मुके भवः यत् . उल्मुखसाध्ये त्रिश् . %% शतश् ब्राश् 12, 5, 1, 16 . ## नश् उद् + लघि--भावे ल्युट् . अतिक्रमे, ऊर्ध्वभागगमनादिना अतिक्रमणे (डिङ्गान) . ## त्रिश् उत् + लल--अच् . 1 बहुरोगयुक्तं हाराश् . 2 उच्चलिते त्रिश् . ## त्रिश् उद् + लल--क्त . 1 उच्चलिते 2 तरलिते, 3 आन्दोलिते च . ## नश् उद् + लस--ल्युट् . 1 उल्लासे हर्षजनकव्यापारे आधारे ल्युट् . संज्ञायां कन् . 2 रोमाञ्चे हेमश् . ## त्रिश् उद् + लस--क्त . 1 स्फुरिते 2 उद्धते 3 हृष्टे च . ## त्रिश् उद् + लाघ--क्त निश् . 1 रोगनिर्मुक्ते, 2 दक्षे, 3 शुचौ, ca . 4 marice puø . ## puø ud + lapa--घञ् . 1 काकुवाक्ये, 2 शोकरोगादिना विकृतस्वरयुक्तवाक्ये 3 दुष्टवाक्ये %% वाराश् . 4 सूचने च ततोऽस्त्यर्थेठन् . सूचके त्रिश् %% भाश् उश् 192 a0 ## नश् उद् + लप--णिच्--ल्युट् . वृत्त्यादिना व्याख्याने . ## पुश् उद्--लस--घञ् . 1 प्रकाशे, 2 आह्लादे, %% अमरुशतश् . %% साश् दश् . ग्रन्थस्याध्यायस्थानीये 3 परिच्छेदे च यथा काव्यप्रकाशे . 4 प्रारम्भे च ## त्रिश् उद + लस--णिनि . 1 उल्लासयुक्ते प्रभान्विते 3 आह्लादिनि स्त्रियां ङीप् . %% चन्द्रालोकः . ## त्रिश् उद् + लिख--क्त . 1 उत्कीर्णे 2 तनूकृते %% रघुः . 3 उपरि लिखिते . 4 चित्रिते 5 कर्तव्यतया कृतोल्लेखे पदार्थे च . ## नश् उद् + लुचि--अपनयने ल्युट् . 1 उत्कर्तने (उपडान) 2 उन्मूलने च %% yà0 ## नश् उद् + लुठि--ह्नुतौ . स्वाभिप्रायापह्नवेन अन्यथाभाषप्रकाशने (ठाट्टा) अ . उल्लुण्ठाऽप्यत्र स्त्री . %% यथा %% साश् दश् अत्र सपत्नीनखक्षतदर्शनजातेर्ष्यापह्नवेन मनोहर्षजनकत्वोक्तिस्तदभावद्योतनार्था . ## त्रिश् उद् + लू--क्विप् . उत्पाटके ## पुश् उद् + लिख--घञ् . इदं कर्तव्यमित्यादिना संकल्पितार्थप्रतिपादकशब्दोच्चारणे %% तिश् तश् . अलङ्कारभेदे पुश् स च 398 पृश् उक्तः . 2 घर्षणे च . %% कादश् . 3 उत्कीर्तने च ## नश् उद् + लिख--ल्युट् . 1 वमने, 2 खनने, कर्तव्यतया 3 संकाल्पतार्थकवाक्योच्चारणे %% तिश् तश् व्रश् पुश् . %% तिश् तश् ब्रश् पुराणाच्च संकल्पवाक्ये मासादीनामवश्यं कीर्तनीयताऽवगम्यते . %% %% प्राश् तश् संवश् उक्तेः . %% %% मनुः . यज्ञे वह्निस्यापनाङ्गस्थण्डिलादिस्थबालुकादौ रेखाभिः 4 चिह्नकरणे . %% कात्या07, 4, 9 . तदा मूमौ प्राच्यां रेखया उल्लेखनान्तं कर्म कुर्यात् कर्क . 5 घर्षणे च . ## पुश् ऊर्ध्वं लोच्यते उद् + लोच--कर्मणि घञ् निष्ठायां सेटकत्वात् न कुत्वम् . चन्द्रातपे विताने . ## नश् उद् + लुप--यत् . लौकिकगीतिभेदे . तच्च मिताक्षरायां दर्शितं यथा . यस्य पुनश्चित्तवृत्तिर्निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मोपासनं कार्यमित्याह . %% याश् . स्वाध्यायावगतमार्गानतिक्रमेण सामगायं साम्नोगानात्मकत्वेऽपि गायमिति विशेषणम् अगोतमन्त्रव्युदासार्थम् . अविच्युतमक्खलितम् . सावधानः समाध्यनुष्यूतात्मैकाग्य्रचित्तवृत्तिः . पठन् तदभ्यासवशात्तत्र निष्णातः . शब्दाकारशून्योपासने परम्ब्रह्माधिगच्छति . तदुक्तम् . %<शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति>% . यस्य पुनर्वौदक्याङ्गीतौ चित्तं नाभिरमते तेन लीकिकगीतानुष्यूतात्मोपासनङ्कार्यमित्याह . %% याश् . अपरान्तकोल्लोप्यभद्रकप्रकर्यौवेणकानि सरोविन्दुकसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्त गीतकानि . चशब्दादासारितबर्धमानकादि गीतकानि गृह्यन्ते . गाथाद्याश्चतस्रोगीतकानि गृह्यन्ते . ऋग्गाथाद्याश्चतस्रोगीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपितात्मभावम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् . तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकतापत्तिहेतुत्वात् . चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाह . %% याश् . %% . ## पुश् उद + लोल--घञ् . 1 महातरङ्गे अमरः . 2 अतिचञ्चले त्रिश् . @<[Page 1373b]>@ ## puø uca--समवाये आधारे वन् %% उणाश् निश् चस्य लः गुणाभावश्च . गर्भवेष्टनचर्मणि %% छाश् uø . %% iti ÷àø bhàø . kartari van . 2 garbhe ## त्रिश् उला दाहेन वलति पचाद्यक् पृषो . व्यक्ते स्पष्टे उल्बणशब्दे उदाश् . ## त्रिश् वश--क . कामयमाने %% ऋश् 3, 6, 7 . %% bhà0 ## त्रिश् वश--शतृ सम्प्रश् . कामयमाने . %% कठ उश् स्त्रियां ङीप् . %% अघमर्षणसूक्तम् . सा च अकल्याणायां वाचि शब्दरत्नाश् . तत्र रुशतीत्येव पाठोयुक्तः रुश सिंहायामित्यादिकस्यैव शत्रन्तस्य तद् रूपम् . इति अमरटीकायां भानुजदीक्षितः . उशतीति पाठस्तु लिपिकरप्रमादात् . तन्मूल एव शब्दकल्पद्रुमोऽपि चिन्त्यः वशधातोरिच्छार्थकतया तथार्थत्वासम्भवात् . ## पुश् वश--कनसि सम्प्रश् . भार्गवे शुक्रे . सौ उशना संबुद्धौ उशनन्--उशन,--उशनः . %% कुमाश् . उशनसा प्रोक्तम् अण् . औशनस तत्कृते धर्मशास्त्रे %% इत्युपक्रम्य धर्मशास्त्रप्रयोजकाः याज्ञश् . तस्येदम् अण् . तदीये त्रिश् स्त्रियां ङीप् औशनसी नीतिः . अयञ्चासुराणां पुरोहितः yathoktam %% bhàø àø 76 aø . %% bhàø àø 65 aø . saca bhçguputraþ bhàø àø 66 aø उक्तः %% . तस्य नक्षत्रविशेषगत्या वर्षादिफलादिकम् वृश् संश् 9 अश् उक्तम् नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः . अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः . नागा तु पवनयाम्यानलानि पैतामहात्त्रिभात्त्रिस्त्रः . गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे . जरद्गव्यां श्रवणात् त्रिभं मृगाद्यात् त्रिभं च मैत्राद्यम् . हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना . तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः . तासामप्युत्तरमध्यदक्षिणावस्थितैकैका . वोथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य . नक्षत्राणां तारा याम्योत्तरमध्यमांस्तद्वत् . उत्तरमार्गो याम्यादिर्निगदितो मध्यमस्तु भाग्याद्यः . दक्षिणमार्गोऽषाढादिः कैश्चिदेवं कृता मार्गाः . ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् . स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये . उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा . मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु . अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम् . कष्टतमं सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात् . भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम् . वङ्गाङ्गमहिषवाह्लीककलिङ्गदेशेषु भयजननम् . अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात् . भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् . भचतुष्टयमार्द्रादां द्वितीयममिताम्बुशस्यसम्पत्त्यै . विप्राणामशुभकरं बिशेषतः क्रूरचेष्टानाम् . अन्यनात्राक्रान्ते म्लेच्छाटविकाश्वजाविगोमन्तान् . गोनर्दनीच शूद्रान् वैदेहांश्चानयः स्पृशति . विचरन् मघादिपञ्चकमुदितः शस्यप्रणाशकृच्छुक्रः . क्षुत्तस्करभयजननो नीचोन्नतिसङ्करकरश्च . चित्राद्येऽवष्टब्धो हन्त्ययेनाविकाञ्छबरशूद्रान् . पुण्ड्रापरान्तशूलिकवनवासिद्रविडसामुद्रान् . स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् . ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय . अत्राक्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् . प्रत्यन्तावन्तिपुलिन्दतङ्गणाञ्छूरसेनांश्च . ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रबाधयते . काश्मीराश्मकमत्स्यान् सचारुदेवानवन्तींश्च . आरोहेऽत्राभीरान् द्रविडाम्बष्ठत्रिगर्तसौराष्ट्रान् . नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य बधः . षष्ठं षण्नक्षत्र शुभमेतन्मण्डलं धनिष्ठाद्यम् . भूरिधनगोकुलाकुलमनल्पधान्यं क्वचित् सभयम् . अत्रारोहे शूलिकगान्धरावन्तयः प्रपीड्यन्ते . वैदेहबधः, प्रत्यन्तयवनशकदासपरिवृद्धिः . अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुमदम् . पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि . दृष्टोऽनस्तगतेऽर्के भयकृत् क्षुद्रोगकृत् समस्तमहः . अर्धदिवसं च सेन्दुर्नृपवलपुरभेदकृच्छुक्रः . भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः . अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री . प्राजापत्ये शकटे भिन्नेकृत्वेव पातकं वसुधा . केशास्थिशकलशवला कापालमिव व्रतं धत्ते . सौम्योपगतो रसशस्यसङ्क्षयायोशनाः समुद्दिष्टः . आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः . अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः . पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च . अश्लेषासु भुजङ्गमदारुणपीडावहश्चरञ्छुक्रः . भिन्दन् मघां महामात्रदोषकृद्भूरिवृष्टिकरः . भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय . आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी . कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः . कूपकृदण्डजपीडा चित्रास्थे शीभना वृष्टिः . स्वातौ प्रभूतवृष्टिर्दूतबणिग्नाविकान् स्पृशत्यनयः . ऐन्द्राग्न्येऽपि सुवृष्टिर्बणिजां च भयं विजानीयात् . मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः . मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः . आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति . श्रवणे श्रवणव्याधिः पाषण्डिभयं धनिष्ठासु . शतभिषजि शौण्डिकानामजैकपे द्यूतजीविनां पीडा . कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् . अहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् . अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् . चतुर्दशे पञ्चदशे तथाष्टमे तमिस्रपक्षस्य तिथौ भृगोः सुतः . यदा व्रजेद्दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते . गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा . तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम् . यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः . नृनागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः . न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्नरता द्विजातयः . न चाल्पमप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् . शनैश्चरे म्लेच्छबिडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः . पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यशिवमरुद्गदीद्भवैः . निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः . चराचरं व्यक्तमथोत्तरापथं दिशोऽग्निविद्युद्रजसा च पीडयेत् . वृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् . दिशं च पूर्वां करकासृजोऽम्बुदा गलेगदा भूरि भवेच्च शारदम् . सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयहृद् रोगान् पित्तजकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकम् . हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् . शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये . हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद्भस्मरूक्षासिताभे . दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसत्किरणो वृहत्तनुः . सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः %% çø 6, 20, 11 . %% bhàø छान्दसम् . ## पुश् उशनसः स्तोमो यत्र अलुक्समाश् वा विसर्गस्य लुक् . एकाहसाध्ये यागभेदे %% àø ÷rauø 9, 5, 1 . %% nàràø vçø %% iti tatraiva सूक्तप्रारम्भः 2 सूत्रे उक्तः . ## स्त्री वश--ताच्छील्येचानश् . सोमसाधनभूतायां गिरि जातायामीषधौ . %% शतश् ब्राश् 3, 4, 3, 30 . %% भाश् . ## पुश् वश--इजि किच्च संप्रश् . 1 अग्नौ 2 घृते च उज्ज्वश् तत्र वह्नेः हविःकामयमानत्वात्, घृतस्य तु काम्यमानत्वात् तथात्वम् . 3 कामयमाने त्रिश् . %% %% च ताश् bràø %% çø 1, 131, 5, %% bhàø . u÷ijomanãùiõaþ çø 2, 21, 2, %% bhàø . %% 3, 11, 2 . %% bhàø उशिजोयविष्ठो वह्नितमानाम् 3, 15, 33 . %% यजुश् %% वेददीश् 4 काम्ये %% यजुश् 8, 55 %% वेददीपः . %% 5, 32, . उशिक्काम्यमानः वेददीश् 5 अन्ने तस्य काम्यमानत्वात्तथात्वम् . %% यजुश् 15, 6 . उशिजा दश कान्तौ इति उशिगन्न तेन वेददीश् . ततः प्रज्ञा स्वार्थेण . औसिजः उक्तार्थे . करणेइजि . 6 इच्छा हेतौ मेधायाम् निरुश् . मेधारूपज्ञानस्येच्छाहेतुत्वात् तथात्वम् . ततः अस्त्यर्थे अर्शश् अच् . उशिजः मेधाविनि त्रिश् निरु0 ## स्त्री वश--ã--संप्रश् . इच्छाभेदे उशीनरः . ## पुश् 1 वृष्णिवंशोद्भये क्षत्रियभेदे . %% bhàø àø 186 aø . 2 paurave नृपभेदे %<शृणु पूरोर्महाराज! वंशमुत्तमपौरुषम्>% इत्युपक्रम्य %% हरिवंश् 31 अश् तस्य चरितं वर्णितम् भाश् वश् %% 130 अश् . %<श्येन उपाच . धर्मात्मानं त्वा रेकं सर्वे राजन्महीक्षितः . स वै धर्मविरुद्धं त्वं कस्मात् कर्म चिकीर्षसि? . विहितं भक्षणं राजन्! पीड्यमानस्य मे क्षुधा . मा रक्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि . राजोवाच . सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज! . मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः . एवमभ्यागतस्येह कपोतंस्याभयार्थिनः . अप्रदाने परं धर्मं कथं श्येन! न पश्यसि? . प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन! लक्ष्यते . मत्सकाशे जीवितार्थी तस्य त्यागो विगर्हितः . यो हि कश्चिद्द्विजान् हन्याद्गां वा लोकस्य मातरम् . शरणागतञ्च त्यजते तुल्यं तेषां हि हि पातकम् . श्येन उवाच . आहारात् सर्वभूतानि सम्भवन्ति महीपते! . आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः . शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् . न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् . भक्ष्याद्वियोजितस्याद्य मम प्राणा विशाम्पते! . विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम् . प्रमृते मयि धर्मात्मन्! पुत्रदारं विनङ्क्ष्यति . रक्षमाणः कपोतं त्वं बहून् प्राणान्न रक्षसि . धर्मं यो बाधते धर्मो न स धर्मः कुधर्मवत् . अविरोधात्तु यो धर्मः स धर्मः सत्यविक्रम! . विरोधिषु महीपाल! निश्चित्य गुरुलाघवम् . न बाधा विद्यते यत्रतं धर्मं समुपाचरेत् . गुरुलाघवमादाय धर्माधर्मविनिश्चये . यतो भूयांस्ततो राजन्! कुरुष्व धर्मनिश्चयम् . राजोवाच . बहुकल्याणसंयुक्तं भाषसे विहगोत्तम! . सुपर्णः पक्षिराट् किं त्वं धर्मज्ञश्चास्यसंशयम् . तथा हि धर्मसंयुक्तं बहु चित्रञ्च भाषसे . न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यंहम् . शरणैषिपरित्यागं कथं साध्विति मन्यसे . आहारार्थं समारम्भस्तव चायं विहङ्गम! . शक्यश्चाप्यन्यथा क्वर्तुमाहारोऽप्यधिकस्त्वया . गीवृषो वा वराहो बा मृगो वा महिषोऽपि वा . त्वदर्थमद्य क्रियतां यद्वान्यदिह काङ्क्षसि . श्येन उवाच . न वराहं न चोक्षाणं न मृगान् विविधांस्तथा . भक्षयामि महाराज! किं ममान्येन केनचित् . यस्तु मे दैवविहितो भक्ष्यः क्षत्रियपुङ्गव! . तमुत्सृज महीपाल! कपोतमिममेव मे . श्येनः कपोतमत्तीति स्थितिरेषा सनातनी . मा राजन्! सारमज्ञात्वा कदलीस्कन्धमासजः . राजोवाच . राष्ट्रं शिवीनामृद्धं वै ददानि तव खेचर! . यं वा कामयसे कामं श्येन! सर्वं ददानि ते . विनेमं पक्षिणं श्येन! शरणार्थिनमागतम् . येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम! . तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् . श्येन उवाच . उशीनर! कपोते ते यदि स्नेहो नराधिप! . आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् . यदा समं कपोतेन तव मांसं नृपोत्तम! . तथा देयन्तु तन्मह्यं सा मे तुष्टिर्भविष्यति . राजोवाच . अनुग्रहमिमं मन्ये श्येन . यन्माभियाचसे . तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् . लोमश उवाच . उत्कृत्य स स्वयं मांसं राजा परमधर्मवित् . तुलयामास कौन्तेय! कपोतेन समं विभो . ध्रियमाणः कपोतस्तु नांसेनाप्यतिरिच्यते . पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः . न विद्यते यदा मांसं कपोतेन समं धृतम् . तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् . श्येन उवाच . इन्द्रोऽहमस्मि धर्मज्ञ! कपोतो हव्यवाडयम् . जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ . यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशाम्पते! . एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति . यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव! . तावत् कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः . इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः . उशीनरोऽपि धर्मात्मा धर्मेणावृत्य रोदसी . विराजमानो वपुषा प्रारुरोह त्रिपिष्टपम्>% 131 अश् . उशीपूरको वाञ्छापूरको नरो यत्र . 3 तदधिकृतदेशे जटाधरः . ## पुश् नश् वश--ईरन् किच्च . वीरणमूले (खसखस्) तस्य गुणाः %% भावप्रश् %% %% सुश्रुश् स्वार्थे कन् तत्रैव . उशीरं पण्यमस्य किशरादि ष्ठन् . उशोरिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष् . उशीनरस्यापत्यम् अण् . औशीनर तदपत्ये शिविप्रभूतौ . ## पुश् उशीरस्य वीरणमूलस्य वीजं योनिरत्र . उत्तरदिक्स्थेपर्वतभेदे %% इत्युपक्रम्य %<श्वेतं गिरिं प्रवेक्ष्यामो मन्दरञ्चैव पर्वतम् . यत्र माणिवरोयक्षः कुवेरश्चैव यक्षराट्>% भाश् वश् 130 अश् उक्तेस्तस्य उत्तरदिक्स्थत्वं मन्दरगिरिसन्निकृष्टत्वञ्च %% हरिश् 236 अश् उक्तेः कैलाशसन्निकृष्टत्वमषि ## नश् चक्रदत्तेन ज्वरातिसाराधिकारोक्ते पाचनभेदे . %% . ## त्रिश् वश--बाश् केन्य संप्रश् . कमनीये . %<à येमात्रोरुशेन्योजनिष्ट>% çø 8, 3, 9, %% bhà0 @<[Page 1377a]>@ ## दाहे बधे च भ्वाश् परश् सकश् सेट् . ओषति औषीत् औषाम् बभूव आस चकार उवोष ओषित्वा . णोषितः--उषितः . उष्मा . कर्मणि उष्यते ओषामासे ऊषे %% माघः . %% मनुः . %% मनुः ओषाञ्चकार कामाग्निर्दशवक्त्रमहर्निशम् भट्टिः %% भट्टिः तस्य %% सुश्रुतः . ## दाहे बधे च भ्वाश् परश् सेट् उदित् सकश् सेट् . ओषति औषीत् ओषाम् बमूव--आस--चकार उवोष . उदित्त्वात् ओषित्वा उष्ट्वा वेट् . क्त . उष्टः . ओषणः . अभि--सर्वतो दाहे . %% शतश् ब्राश् 11, 2, 7, 23 . अभित ओषणं अभ्युष्ट सर्वतोदाहः तेनभिश्र इव भाश् . अव--अधःसन्तापनेन दाहे . अवोषः अधोभागे दग्धो अन्नभेदः अपूपादिश् . उद्--आधिक्येन दाहे . %% शतश् ब्राश् 1, 5, 1, 25 . %% भाश् . उप--सामीप्येन दाहे . %% आश्वश् गृश् 2, 4, 9 . तमग्निभिः समुपोषेत्तदेनम् शतश् ब्राश् 12, 5, 1, 13 . उपवासे च उपोषणम् . प्रति--प्रतिदाहे . %% ऋश् 10, 118, 8 . प्रत्येकदाहे च %% यजुश् 1, 7, %% वेददीश् . ## प्रभातीभावे कण्ड्वाश् परश् सकश् सेट् . उषस्यति औषस्यीत् औषसीत् उषस्याम् साम् बभूव आस चकार . ## त्रिश् उष--क . 1 दाहके 2 सन्ध्यात्रयसमये 3 कामिनि 4 गुग्गुलौ . 5 रात्रिशेषे पुश् मेदिश् . रात्रिशेषश्च मुहूर्तात्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्धोदयपर्यन्तकालः . 6 दिवसे पुश् . ## पुश् उष बाश् अङ्गु . रुद्रे तस्य संहर्तृत्वात्तथात्वम् . %% भाश् अनुश् 17 ## नश् उष--क्युन् . 1 मरिचे 2 पिप्पलीमूले च 3 शुण्ठ्यां, 4 चव्यिके(चै) . पिप्पल्यां च स्त्री . ऊषणशब्दे विवृतिः ## स्त्री उष--शतृ--बाश् नुम् गुणभावः रायमुकुटः . अकल्याण्यायां वाचि . %% bhàø saø 64 àø 87 aø . शब्दे पुश् उषन् शब्दः वाक्ये नश् उषत् वाक्यं तेनास्य त्रिलिङ्गता ## पुश् यदुवंश्ये नृपभेदे . क्रोष्टुवंशवर्णने %% हरिश् 37 ## पुश् यदुवंश्ये नृपभेदे . %% हरिश् 37 ## पुश् पौरवे नृपभेदे उशीनरस्य भ्रातुस्तितिक्षोःसुतभेदे . %% हरिश् 31 अश् . ## पुश् उष--दाहे कपन् . 1 वह्नौ 2 सूर्ये च तयोस्तापकत्वात्तथात्वम् . 3 चित्रकवृक्षे च . ## त्रिश् उषसि वुध्यते बुध--क्विप अहरादिश् नित्यं रः . अग्निहोत्रकाले प्रबुद्धे . %% ç06, 4, 2 . %<आर्कां सूर्यस्य रोचनाद्विश्वान् देवानुषर्बुधः>% 1, 14, 9 %<à दाशुषे, जातवेदो वहाद्या देवा उषर्बुधः>% ऋश् 1, 44, 1 . ## त्रिश् उषसि बुध्यते बुध--क अहराश् नित्यं रः . अग्निहोत्रकाले प्रबुद्धे . %% ऋश् 6, 15, 1 . 2 अग्नौ पुश् 3 चित्रकवृक्षे च अमरः . ## नश् ओषत्यन्धकारम् उष--असुन् किच्च . 1 प्रत्यूषे, %% 10, 8, 4 . स च कालः . %% स्मृतेः पञ्चपञ्चाशद्वटिकोत्तरः . %<आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि>% रघुः . %% माघः 2 सन्ध्यात्रये स्त्री %% ऋश् 6, 28, 1 . तेन उषा उषसौ--उषस इत्यादि भकारादौ परे वेदे सस्य दः उषद्भिः सिश् कौश् . %% ऋश् 1, 151, 5, 3 तदभिमानिदेवताभेदे अस्य देवताद्वन्द्वे पूर्बापरयोः उषासादेशः . %% ऋश् 1, 142, 7 . तदभिमानिदेवताभेदाभिधायित्वेन देवताद्वन्द्वः . %% 1, 1864, . आदिपदलोपोऽपि उषासावश्विना यजुश् 21, 50 . नक्तोषासाविति प्राप्ते आदिपदलोपः वेददीश् . %% यजुश् 29, 6 . नक्तोषासावित्यर्थः वेददीश् . %% कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्त उषस्यः यजुश् 24, 4, उषस्या उषादेवताकाश्चतुर्थे यूपे नियोज्याः वेददी04 ब्राह्ममुहूर्ते %% वृश् उश् . %% शश् भाश् . 5 दिवोदुहितृदेवतायाम् स्त्री प्रौढमनोरमा . ## स्त्री उषं तापकत्वात् दिवसं स्यति सो--क गौराश् ङीष् . सायं सन्ध्यायाम् मदिनिः . ## पुश् ऋषिभेदे %% छाश् उश् . उगस्तोऽप्यत्र %% %% इति च शतश् brà014, 6, 5, 1 . ## स्त्री ओषत्यन्धकारम् उष + क . 1 प्रातरादिसन्ध्यासु %% ऋश् 8, 41, 3 . तिस्रप्रातःसायं मध्याह्नप्ररूपा उषाः भाश् . %% 3, 6, 7, %% वृश् संश् उक्ते 2 काले नक्षत्रप्रभाक्षयः काल उषा . तेन पञ्चपञ्चाशद्घटिकोत्तरमारभ्य सूर्यार्धोदयपर्यन्तः स कालः . लग्नाद्यलाभे उषाकाले यात्रा शस्ता यथाह ज्योश् %% . %% . %<आरक्तविम्बं रजनीविरामं वदन्त्युषायोगमिह प्रवीणाः . व्यासः>% %<आहुः प्रयातुः सकलार्थसिद्धिः संलक्ष्यते हस्ततलस्थितेव>% ज्योश् तश् व्यासः . अन्धकारेण सन्तापकारिण्यां 3 रात्रौ मेदिश् %% माघः . 4 क्षारभूमौ . ततः क्वचित् गौराश् ङीष् . %% भागश् 5 स्त्रीगव्यां हेमश् 6 उखायां विश्वः 7 स्थाल्यां रमानाथः . 8 वाणराजसुतायाञ्च तत्र दीर्घादित्वमपि भारतादौ तथैव निर्देशात् . तया च यथा अनिरुद्धः पतित्वेनाप्तः तथा वर्णितं भागश् 10 स्कश् 62 अश् यथा (वाणस्य) %% विस्तरस्तु हरिवंश् 176 अश् . प्रातःकाले अव्यश् मेदिश् अव्ययत्वात् ततो भवार्थे ट्युल् तुट c . उषातन तद्भवे त्रिश् स्त्रियां ङीप् . ## पुश् उषायां कलोरवो पस्य . कुक्कुटे . ## पुश् 6 तश् . कृष्णपौत्रे प्रद्युम्रपुत्रे यदुवंश्ये अनिरुद्धे तत्पतित्वप्राप्तिकथा उषाशब्दे उक्ता उषानाथादयोप्यत्र, अमरे %% ह्रस्वपाठः भारतादौ तु दीर्घपाठः . ## त्रिश् वस क्त . 1 पर्युषिते 2 कृतवासे च . उष--दाहे क्त . 3 दग्धे मेदिश् . 4 क्षरिते घरणिः . भावे क्त . 5 वासे नश् %% शुश् तश् देवलः . ## पुंनश् उष--कीरच् . वीरणमूले रायमुकुटः . ## पुश् उक्ष--सेचने तृन् वेदे नेट् . 1 सम्यक्सेक्तरि बलीवर्धे . तस्यामोघवीर्यत्वात् तथात्वम् %% कात्याश् 5, 11, 13 . %% कर्कः . आ + सम्यक् उष्टारौ इति विग्रहः . %% ऋश् 15, 106, 2 . लोके तु उक्षितृ इत्येव . सेक्तरि त्रिश् स्त्रियां ङीप् . ## पुंस्त्रीश् उष + ष्ट्रन् किच्च . (उट) प्रसिद्धे पशुभेदे स्त्रियां जातित्त्वात् ङीष् . %% %% मनुः . तद्याननिषेधमाह %% मनुः . काततः इत्यक्त्या कर्मभेदे तद्याने न दोष इति सूचितम् अतएव %% पारश् gçø såø मन्त्रलिङ्गेन तद्यानं विहितम् . तस्य मांसं न भक्ष्यम् %% मनूक्तेः . तेनास्य एकदन्तपङ्क्तियुक्तत्वम् . %% भागश् उक्तेः गवादयः उष्ट्रान्ता द्विशफाः इति बोध्यम् . वृथा तद्घाते दोषः %% मनूक्तेः . ब्रह्महत्याशेषपापेन तज्जातिर्भवति यथाह मनुः %% . यानहरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः स्त्रीमृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः . तद्बधे प्रायश्चित्तमाह %% प्राश् विश् विष्णुः . तद्भक्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्राश् विश् शङ्खः %% %% रघुः . %% मनुः . %% माघः . तन्मूत्रगुणाः सुश्रुश् उक्ताः . %% . सामान्यत उक्त्वा %% विशेषगुण उक्तः . तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्दे दर्शितम् . तस्य ग्राम्यत्वं तत्रोक्तम् . तच्च उरभ्रशब्दे दर्शितम् . किन्तु तस्यारण्यत्वमपि अतएव %% यजुश् 13, 24, तस्यारण्यत्वमुक्तम् . तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता %% यजुश् 24, 28, द्वित्वे गोयुगच् उष्ट्रगोयुग उष्ट्रद्वित्वे नश् शालायां गोष्ठच् . उष्ट्रगोष्ठ उष्ट्रशालायां नश् षट्के षड्गवच् . उष्ट्रषड्गव उष्ट्रषट्के नश् . तस्येदमण् . औष्ट्र तत्सम्बन्धिमांसादौ त्रिश् . %% कर्पूरस्तवः . ## पुश् उष्ट्रस्य कर्णः भेदनम् कर्ण + भिदि--अच् . सोऽस्मिन्नस्तिठन् . दक्षिणस्थे यवनदेशभेदे तद्देशवासिभिर्हि भोजनार्थम् उष्ट्रभेदनात् तद्देशस्य तथात्वम् . सहदेवदक्षिणदिग्विजयवर्णने %% भाश् सश् 20 अश् उष्ट्रतुल्यकर्णजनवत्त्वाद्वा तथात्वम् . ## स्त्री उष्ट्र इव काण्डोऽस्य जातित्वात् ङीष् (उटाटी) पुषषभेदे राजनिश् . ## पुश् उष्ट्रग्रीवा आकारत्वेनास्त्यस्य अर्शश् अच् . सुश्रुतोक्ते पैत्तिके भगन्दररोगभेदे . तन्निदानस्वरूपादि तत्रोक्तं यथा %% इत्युपक्रम्य . %% . उष्णशिरोधरोऽप्यत्र %% निदानम् . ## स्त्री उष्ट्रस्येव धूसरः पुच्छ इव मञ्जरी अस्याः जातित्वात् ङीष् . (विछाति) वृक्षभेदे रत्नमाला स्वार्थे कन् ह्रस्वः . तत्रार्थे . @<[Page 1380a]>@ ## स्त्री उष्ट्रस्य पादा इव पादोमूलमस्याः कपि अत इत्त्वम् . (मदनमाली) भूमिलतायाम् रत्नमा0 ## नश् 6 तश् . उष्ट्रस्य शालायाम् . तत्र भवः अण् . स्थानान्तत्वात् तस्य लुक् . उष्ट्रस्थान तत्रभवे त्रिश् तद्धित लकि विशेष्यलिङ्गत्वनियमात् त्रिलिङ्गत्वम् . ## स्त्री आसनम् आसिका आस--भांवे ण्वुच् उष्ट्रस्येवासिका . उष्ट्रस्येव आसने . %% पाश् भाष्यम् अत्र क्रियाविशेषणस्यापि यथा बहुवचनान्तताऽक्लीवता च तथाकारे समर्थितम् तच्च शब्दार्थरत्ने अस्माभिर्दर्शितम् . ## स्त्री उष्ट्रस्याकारः पृष्ठावयव इव आकारोऽस्त्यस्याः ठन् . मृण्मये मद्यभाण्डभेदे विश्वः %% माघः . उष्ट्री + स्वार्थे कन् . उष्ट्रजातिस्त्रियाञ्च . ## पुश् उष + नक् . 1 ग्रीष्मे, ऋतौ, 2 आतपे, 3 पलाण्डौ 4 नरकभेदे, 5 शीतविरोधिस्पर्शेच . अर्शश् अच् . 6 तद्वति, 7 आलस्यरहिते 8 दक्षे च त्रिश् . %% स्मृतिः %<आददे नातिशीतोष्णः नभ स्वानिव दक्षिणः>% रघुः %% %% माघः 9 तापे पुश् मुष्णन्तमुष्णं ततिभिस्तरूणाम् माघः %% मल्लिश् . तत्र ग्रीष्मस्य सूर्यतापाधिक्यवत्त्वात् उष्णत्वम् %% इति मयप्रश्ने %% सूश् सिश् तथैवोक्तेः . विवृतञ्चेदं रङ्गनाथेन %% . अतएवोक्तं मेषकर्कटयोर्मध्ये गाढं तपति भास्करः तिश् तश् पुश् . एतच्च देवभाग एव नासुरभागे, ग्रीष्म ऋतुश्च ज्यैष्ठाषाडात्मकः . %% कालश् माश् इष्टकोपधानमन्त्रोक्तेः . ततो भावे इमनिच् . उष्णिमन् पुश् तल् उष्णता स्त्री त्व उष्णत्व नश् ष्यञ् औष्ण्य नश् . उष्णस्पर्शे स्वार्थे कन् उष्णस्पर्शाद्यर्थे . उष्णस्पर्शस्तु तेजसोगुणः %% भाषोक्तेः जलादीनां तेजःसंयोगविशेषादौपाधिकः . देहस्य तथात्वे कारणमूष्मन्शब्दे वक्ष्यते गुणवचनत्वात् प्रकारे द्वित्वम् उष्णोष्ण उष्णप्रकारे . %% माघः ## त्रिश् उष्णमिव करोति कन् . 1 अनलसे, क्षिप्रकारिणि क्षिप्रकारी हि जाड्याधायकमालस्यमनादृत्य स्वकर्तव्ये व्याप्रियते इति तस्य तथात्वम् . उष्णं करोति उष्ण + णिच्--ण्वुल् . 2 ज्वरे पुश् . ## चश् उष्णः करः किरणोऽस्य . 1 सूर्ये . उष्णकिरणोष्णदीधिति प्रभृतयोऽप्यत्र . उष्णं करोति कृ--अच् 6 तश् . 2 उष्णकारके tri0 ## पुश् कर्मश् 6 तश् वा . ग्रीष्मे ऋतौ . %% सुश्रुतः . ## पुश् उष्णमुष्णस्पर्शं गच्छति यत्र गम--बाश् आधारे ड . ग्रीष्मे काले %% भाश् उश् 323 अश् . आधारे घञ् उष्णगमोऽप्यत्र हेमश् . ## पुश् उष्णागावः कराः अस्य ह्रस्यः . सूर्ये . उष्णरश्म्यादथोऽप्यत्र %% कुमाश् . ## नश् 6 तश् करणे परे मुम् . उष्णसाधने . ## स्त्री कर्मश् . %% इत्युक्तायाम् तप्तायां वैतरण्याम् नद्याम् . ## नश् उष्णं वारयतिवृ--णिच्--ल्यु 6 तश् . आतपत्रे, छत्रे %% कुमाश् अस्योत्पत्त्यादिकम् आतपत्रशब्दे 649 पृश् उक्तम् . तल्लक्षणं वृहश् संश् दर्शितं यथा %% उष्णघ्नादयो ऽप्यत्र . तद्धारणे गुणाः सुश्रुते उक्ता यथा %% . ## पुश् उष्णमुग्रं वीर्यमस्य . 1 शिशुमाराख्ये जलजन्तौ . 2 उग्रवोर्यवति त्रिश् हेमश् . उष्णवीर्यद्रव्याणि च सुश्रुते नानास्थाने उक्तानि तानि तत एवावगम्यानि ## पुश् उष्णाः अंशयोयस्य . सूर्ये . ## पुश् उष्ण आगम्यतेऽत्र गम + आधारे--अप् . निदाघकाले . उष्णाभिगमोऽप्यत्र शब्दचश् . ## त्रिश् उष्णं न सहते आलु . उष्णाऽसहने . %% विक्रमोश् . ## पुश् उष्ण आसह्यतेऽत्र आ + सह--अच् . 1 हेमन्ते ऋतौ . उष्णं न सहते अच् . 2 असह्योष्णे त्रिश् . ## स्त्री अल्पमन्नमस्याम् अल्पार्थे कन् निश् अन्नस्य उष्णादेशः . 1 यवाग्वाम् (याउ) . उष्णकशब्दात् स्त्रियां टाप् अत इत्त्वम् . 2 दक्षायाम् स्त्रियाम् . ## पुश् उष--इजिक् बाश् नुद् . उष्णस्पर्शयुक्ते ततप्रज्ञाश् स्वार्थेण . औष्णिज तदर्थे . ## स्त्री उत्स्निह्यति क्विन् निश् उदोऽन्त्यलेपे षत्वम् . सप्ताक्षरपादके 1 छन्दोभेदे . स्वादौ कुः उष्णिक् . उष्णिग्भ्याम् . %% वृश् रश् . %% इत्युपक्रम्य %% सर्वानुश् 5 अश् . %% इति सर्वानुश् 4 अश् उक्तेः तस्याः सवितृदेवताकत्वेन ग्रीवासु अनूके च न्यासः . तस्या उपधानप्रकारः शतश् ब्राश् 8, 6, 2, 3, आदौ दर्शितं तत एवावसेयः . 2 तदभिमानिदेवभेदे च . अश्वमेधे %% यजुश् 25, 121 . पशुविशेषाणामुक्तदेवताविशेषोद्देशेन यूपादौ बन्धनमुक्तम् . अस्य हलन्तत्वेऽपि अजादिश् टाप् . उष्णिहा %% यजुश् 21, 13, वृहत्युष्णिहा ककुप् सूचीभिः शन्त्युत्वा 23, 33, %<शूणातु ग्रीवाः प्र शृणा तूष्णिहा वृत्रस्येव शचीपतिः>% अथर्ववेदे 6, 134, 1, ## नश् उष्णीभूता गङ्गा नदीभेदो यत्र मध्यपदलोपः . भृगुतुङ्गपर्वतस्ये तीर्थभेदे %% भाश् वश् 135 अश् . ## पुश् नश् उष्णमीषते हिनस्ति ईष--क शकश् पररूपम् . 1 शिरोवेष्टनवस्त्रे(पागडि) 2 किरीटे च %% आश् श्रौश् सूश् 6, 7 . सन्नद्धा लोलितोष्णीषा निस्त्रिंशिनो याजयेयुः आश् श्रौश् 9, 7, 4 . %% श्रुतिः . समावर्तनकाले च तस्य धारणमाचार्याय दानं ca vihitam . %% . %% àø gçø 3, 8, 1, 2 . तद्धारणगुणः सुश्रुश् उक्तः %% . ## त्रिश् उष्णीष + अस्त्यर्थे इनि . 1 उष्णीषधारिणि स्त्रियां ङीप् 2 महादेवे पुश् . %% शिवस्तौ भाश् अनुश् 17 . %% भाश् अनुश् 8 . ## नश् कर्मश् . अग्निना तप्तजले काथ्यभानपादशेषार्धावशेषपादादिहीनके जले तद्गुणादि भावप्रश् %% तद्गुणाः %<श्लेष्मामवातमेदोघ्नं वास्तशोधनदीपनम् . कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि . क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्मलन्तथा . अर्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते . ज्वरकास कफश्वासवातपित्ताममेदसाम् . नाशनं वस्तिसंशोधिपथ्यमुष्णोदकं सदा . त्रिपादशषं सलिलं ग्रीष्मे शरदि शस्यते . हिमेऽर्धशेषं शिशिरे तथा वर्षावसन्तयोः>% अन्ये तु %% केचित्तु %% . अत्र दोषाणां ययोल्वणता हीनता वा तथा व्यवस्था कल्पनीया . %% . त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा . तस्य लक्षणगुणास्तु . %% भाश् प्रश् %% वैद्यकम् . %% स्मृतिः . %% मरीचिः . %% यमः . %% आश् तश् आयुर्वेदः . उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः . ## पुश् उष्ण उपगम्यतेऽत्र आधारे घञ् अवृद्धिः . निदाघकाले . ग्रीष्मर्तौ ## पुश् उष--मक् . 1 घर्मे, 2 आतपे, 1 ग्रीष्मे ऋतौ च . स्वार्थे कन् . तत्रैव आतपे च . ## त्रिश् ऊष--आधारे मनिन् वाश् वा ह्रस्वः . 1 ग्रीष्मर्तौ कर्तरि मनिन् . 2 आतपे %% %% %% माघः . दीर्घादिः 3 शषसहवर्णेषु . ## पुश् उष्माणं पिबति पा--क्विप् . भृगोः पुत्रे 1 पितृगणभेदे %<शुकालिनो बर्हिषद u(å)ष्मपा आज्यपास्तथा>% पितृगणनायां स्मृतिः . 2 u(å)ष्मपानकर्तरि तपस्विभेदे त्रिश् . %% कादश् . ## पुश् u(å)ष्मा आगम्यतेऽत्र आ + गम--आधारे घञ् अवृद्धिः . निदाघकाले . ## नामधाश् u(å)ष्माणमुद्वमति u(å)ष्मन् + क्यङ् . u(å)ष्मायते औष्मायिष्ट u(å)ष्मायमाणः . ## पुश् वसन्ति रसा अत्र वस--रक् निश् न षत्वम् . 1 किरणे, सूर्यकिरणानां जलाकर्षकत्वेन रसवत्त्वात्तथात्वम् . 2 अन्येषां यथायथं रसवत्त्वम् बोध्यम् . 2 वृषे . 3 सुरभ्यां 4 लतायां 5 पृथिव्यां च स्त्री निरुश् . देवमात्रे पुश् उज्ज्वश् %% yajuø 4, 33 . %% vedadãø %% çø 6, 12, 4 . %% bhàø %<शरैरुस्रैरिवोदीच्यान्नुद्धरिष्यन् रसानिव>% रघुः %% ऋश् 8, 41, 5 . 7 सूर्ये %% 3, 58, 4 . %% भाश् . सूर्यरश्मिसम्पर्कात् 8 दिवसे च . %% ऋश् 7, 71, 4, उस्रयामा दिवसं प्रति गन्ता भाश् उस्रमिच्छति उस्रीयति %% वार्तिश् लङादौ नाट उस्रीत्युक्तेः षत्वाभावश्च ओस्रीयत् . 9 सहवासिनोः अश्विनीकुमारयोः द्विश् वश् . %% ऋश् 4, 4, 5, 5, उस्रा सहनिवसन्तावश्विनीसुतौ भाश् . ## स्त्री वस--बाश् कि षत्वाभावः . गन्त्र्याम् %% çø 965, 1, %% bhàø . ## puø usra + अल्पार्थे स्वार्थे वा ठन् . अल्पवाहके 1 जीर्णवृषभे अल्पक्षीरस्राविण्यां 2 स्त्रीगव्याम् स्त्री ## पुश् उस्र + स्वार्थे अल्पार्थे वा घ . 1 जीर्णवृषभे %% ç05, 58, 6, 2 स्त्रीगव्याम् स्त्री निरुश् . %% ऋश् 5, 3, 4, उस्रियाणां क्षीरमुत्सारयन्तीनाम् भाश् . ## अर्दने भ्वादिश् परश् सकश् सेट् इरित् . ओहति औहत्, औहीत्, उवोह ऊहतुः . अप अपसारणे तानपौहीत् निशाचरः भट्टिः %% रघुः ## अव्यश् उ च ह च द्वश् . 1 संबोधने, 2 एवार्थे च . ## अव्यश् उह च ह च . सम्बोधने . ## स्त्री उह--कू . 1 खेदसूचके शब्दे %% . वह--कू . वाहके त्रिश् . %% ऋश् 4, 45, 4, उहुवः वाहकाः भाश् उवङ् छान्दसः ## त्रिश् वह--कर्मणि शानच् . यस्य वहनं क्रियते तस्मिन् %% नैषधश् . ## पुश् वह--रक् . वृषभे शब्दार्थचिन्तामणिः इति वाचस्पत्ये उकारादिशब्दार्थसङ्कलनम् . #<å># #<å># ऊकारः स्वरवर्णभेदः %% इत्युक्तेः ओष्ठस्थानोच्चारणीयः स च उदात्तानुदात्तस्वरितभेदात् त्रिविधः दीर्घएव द्वाभ्यां मात्राकालाभ्यामुच्चार्यत्वात् तस्य प्लुतत्वोक्तिश्चिन्त्या त्रिमात्रकालस्यैव प्लुतत्वात् व्यञ्जकाकारभेदाच्च प्लुतस्य पार्श्वस्थत्र्यङ्कचिह्नितह्रस्वाकारेणैव लेखनसमाचारात् . त्रिविधोऽपि अनुनासिकाननुनासिकभेदात् द्विधा तेन षड्विधः तस्योच्चारणे विवार आन्तरप्रयत्नः %% शिक्षोक्तेः विवृतञ्च जिह्वाग्रादेः स्पर्शाभावः . %% इति शिक्षोक्तेः तस्य तन्त्रे शुक्लाद्याकारतया ध्येयतोक्ता यथा %<शुक्लकुन्दसमाकार ऊकारः परकुण्डली>% कामधेनुतन्त्रम् . तस्य वामकर्णे सविन्दु कतया निर्वन्दुकतया वा मातृकान्यासे न्यासः . अतएव वामकर्णशब्देन तस्याभिधेयता %<ईशानः सेन्दुवामश्रवणपरिगतो वीजमन्यन्महेशि!>% कर्पूरस्तवे हूङ्कारमन्त्रोद्धारः . ततः स्वरूपे कारप्रत्ययः . तप्रत्ययश्च . अधिकं स्वरवर्णसमाप्तौ वक्ष्यते . #<å># अव्यश् वेञ् क्विप् . 1 सम्बोधने, 2 वाक्यारम्भे, 3 दयायां, 4 रक्षायाञ्च मेदिश् उञः स्थाने इतौ परे अनुनासिक ऊं इति आदेशे तदर्थे तस्य प्रगृह्यत्वादितौ न सन्धिः . #<å># पुश् अवतीति अव--क्विप् ऊठ् . 1 महादेवे 2 चन्द्रे च . 3 पालके त्रिश् शब्दरत्ना0 #<ऊढ># पुश् वह--प्रापणे ज्ञानार्थत्वात् 1 कर्तरि क्त . 1 कृतविवाहे पुंसि %% अमरः क्तवतु ऊढवत् तत्रैव पुश् . कर्मणि क्त . कृतविवाहायां स्त्रियाम् स्त्री . %% भट्टिः %% स्मृतिः %<ऊढानूढासमवायेऽनूढैव प्रथमं धनहारिनी>% दायक्रश् . ऊढमाख्यत् इति वाक्ये औजढत् त सिश् कौश् औडढत् त इत्यन्ये . 3 कृतवहने धृते त्रिश् . अस्य प्रशब्देन प्राश् सश् वृद्धिः . प्रौढः %% रघुश् %% परिभाषया प्रोढवानित्यत्र न वृद्धिः #<ऊढकङ्कट># पुश् ऊढो धृतः कङ्कटःकवचोयेन . धृतकवचे वर्मिते . #<ऊढि># स्त्री वह--भावे क्तिन् संप्रश् . 1 वहने 2 विवाहे च . प्र + ऊढि प्राश् सश् वृद्धिः . प्रौढिः . ऊढिमाख्यत् औजिढत् त सिश् कौश् औडिढत्त इत्यन्ये . #<ऊत># त्रिश् वेञ्--क्त संप्रश् दीर्घः . 1 कृतवयने 2 ग्रथिते . ऊयीतन्तुसन्ताने क्त . 3 स्यूते %% श्रुतिः . अव--क्त ऊठ् . 4 रक्षिते त्रिश् . #<ऊति># स्त्री अव--क्तिन् ऊठ् . 1 रक्षणे . %% ç03, 14, 6, %<शतमस्मान् सहस्रमूतयः>% 4, 31, 10, कर्तरि क्तिच् ऊठ् . 2 रक्षितरि %% çø 44, 2, %<åtãþåtayaþrakùantaþ>% bhàø ऊय--वेञ् वा क्तिन् . 3 सीवने (सेलाइ) 4 वयने (वोना) 5 क्षरणे शब्दचिश् . 6 लीलायाम् %% भाश् 1, 5, 38, %<ऊतीर्लीलाः>% श्रीधरः वेञ्--कर्मणि कर्तरि वा क्तिन् क्तिच् वा . पु राणलक्षणमध्ये 7 कर्मवासनारूपे तल्लक्षणभेदे . %% इत्युक्त्वा %% इति दश लक्षणान्युद्दिश्य तेषां लक्षणान्युक्तानि यथा %% भागश् 2, 10, 2, 8 %% श्रीधरः #<ऊधन्># नश् ऊषस् + पृषोश् सस्य नः . स्त्रीपशोः दुग्धाधीरस्थाने (मेड) %% ç09, 69, 1 . %% 8, 9, 19 . %% ऋश् 8, 22, 6 . #<ऊधर># नश् ऊधस् + पृश् सस्यरः . स्त्रीगव्यादेः ऊघसि (मेढ) %<ऊधर्नलग्ना jarante>% çø 8, 2, 12 . #<ådhas># naø unda--kledane asun kicca दीर्घः . स्त्रीगव्यादेः दुग्धा धारे स्थाने(मेढ) %% ऋश् 10, 49, 10 . %% शतश् ब्राश् 2, 5, 1, 5 . अस्य बहुश् सश् अनङ् समाश् ङीप् . पीनोघ्नी घटोघ्नी . %% रघुः . अस्त्रियान्तु न कुण्डोधेधैनुकम् सिश् कौश् . अनन्तत्वेनेवोपपत्तौ अनङ्विधानं समासे सान्तप्रयोगवारणार्थम् . समासान्तविधेरनित्यत्वात् kvacinna %% bhàø àø 175 aø . आर्षत्वाद्वा तथा प्रयोगः . लोके तु न तथा . तत्र भवः शरीरावयवत्वात् यत् . ऊधस्य तद्भवे दुग्धे नश् . %<ऊधस्यमिच्छामि तवोपभोक्तुम्>% रघुः . प्राशस्त्ये मतुप् मस्य वः ङीप् . ऊधस्वती प्रशस्तोधोयुक्तायां गवि . %% भाश् 1, 10, 5 . ऊधसे हितम् गवादिश् यत् अनङ् च . ऊधन्य ऊधसोहिते द्रव्यभेदे, यद्भोजने आपीनं पीनं भवति तस्मिन् द्रव्ये त्रिश् . 2 रात्रौ निरुश् तस्याश्च हि मकरकरसम्पर्केण क्लेदयोगात्तथात्वम् . #<ऊन># परिहाणे अदन्तचुराश् उभश् सकश् सेट् . ऊनयति ते औनिनत् त लुङि वा चङ् औनयीत् औनयिष्ट . ऊनः ऊनितः . %% ऋश् 1, 5, 3, 3 . #<ऊन># त्रिश् ऊन--हानौ अच् . 1 हीने, 2 असंपूर्णे च . %<ऊनं न सत्वेष्वधिकोबबाधे>% %% रघुः . %<ऊने दद्याद्गुरूनेव यावत् सर्वलघुर्भवेत्>% वृश् रश् . %<ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः>% मनुः %<ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम्>% याज्ञश् . ऊनार्थशब्दयोगे तृतीया . एकेनोनः . ऊनार्थकशब्देन वा तृतीयासश् . माषेणोनः माषोनः कलोनः कलयोनः . एकोनविंशतिः एकोनत्रिंशत् एकोनचत्वारिंशत् एकोनपञ्चाशत् एकोनषष्टिः एकोनसप्ततिः एकोनाशीतिः एकोननवतिः एकोनशतम् . तत्तत्संख्याया एकैकोनसंख्यायाम् . एवं द्व्यूनविंशत्यादयोपि अष्टादशादिसंख्यासु . संख्यासु एकत्वस्य प्रथमोपस्थितत्वात् एकशब्दाप्रयोगेऽपि एकत्वेनैवोनत्वाबगमात् ऊनविंशत्यादिशब्दानामेकोनविंशत्यादीनांवोधकत्वम् . %% सर्वानुश् . #<ऊनचत्वारिंश># त्रिश् ऊनचत्वारिंशतः पूरणः डट् . ऊनचत्वारिंशद्संख्यापूरणे एवमूनविंश उनत्रिंश उनपञ्चाश इत्यादयः तत्तत्संख्यापूरणेषु . स्त्रियां ङीप् . तत्रार्थे तमप् . ऊनचारिंशत्तम तदर्थे . एवसूनविंशतितमादयस्तत्तत्संख्यापूरणेषु स्त्रियां ङीप् . #<ऊबध्य># नश् å--ईषदर्थे बध्यं जीर्णम् . ईषज्जीर्णे तृणादौ %% ऋश् 1, 162, 10 %<ऊबध्यम् अजोर्णं तृणादि>% भाश् %% यजुश् 19, 84, ऊबध्यमामाशयगतम् वेददीश् . 2 तत्स्थाने च %% आश्वश् गृश् 4, 9, 26 . अस्य अन्तःस्थ व मध्यत्वमित्येके . #<ऊबध्यगोह># पुश् ऊबध्यस्य गोहः प्रच्छादनं यत्र . आन्त्रप्रच्छादनस्थाने . %% आश्वश् गृश् श्रौश् 5, 3, 16, %<ऊबध्य गोहोनाम आन्त्रप्रच्छादनस्थानम्>% नाराश् वृश् . #<ऊम्># अव्यश् ऊय--मुक् . 1 रोषोक्तौ, 2 प्रश्ने, 3 निन्दायां, 4 स्पर्धायाञ्च . #<ऊम># नश् अव--मन् कित् ऊठ् च . नगरभेदे उज्ज्वलदश् . कर्तरि मन् . 2 रक्षितरि त्रिश् . %% ऋश् 10, 32, 5, %<ऊमेभ्यो रक्षितृभ्यः>% भाश् . भावे मन् . 3 रक्षणे नश् . %% 1, 169, 7, ऊमैः अल्परक्षणैः भाश् . उज्ज्वलदत्तस्तु तस्य वाश् ह्रस्व प्रकल्प्य उमाशब्दमाह . स च उमाशब्दार्थे . वेञोरूपम् यदि वाऽवतेः रूपमुभयथापि बाश् ह्रस्व इति बोध्यम् #<ऊय># तन्तुसन्ताने भ्वाश् ईदित् आत्मश् सकश् सेट् . ऊयते औयिष्ट . ईदित्त्वात् निष्ठायां नेट् ऊतः ऊतवान् ऊतिः #<ऊररी># अव्यश् ऊय--बाश् ररीक् . 1 अङ्गीकारे, 3 विस्तारे च . कृञि गतिसश् ऊररीकृत्य . क्त ऊररीकृत अङ्गीकृते विस्तीर्णे च त्रिश् . घञ् ऊररीकारः अङ्गीकारे विस्तारे च पुश् . #<ऊरव्य># पुंस्त्री ऊरौ भवः शरीरावयवत्वात् यत् . 1 वैश्यें तज्जातिस्त्रियां टाप् योपधत्वात् न ङीप् . वैश्यानां ब्रह्मण ऊरुजातत्वञ्च %% यजुश् 31, 11, उक्तेः %% मनूक्तेश्च . तस्य वृत्तिरपि तत्रोक्ता . %% इत्युपक्रम्य %% . 2 ऊरुभवमात्रे त्रिश् . #<ऊरी># अव्यश् ऊय--बाश् रीक् . 1 अङ्गीकारे, 2 विस्तारे च . ऊर्यादिश् कृञि गतिसमासादि ऊररीवत् द्रष्टव्यम् . #<ऊरु># पुश् ऊर्णूयते आच्छाद्यते ऊर्णु--कर्मणि कु नुलोपश्च . जानूपरिभागे तस्य वस्त्रादिभिराच्छादनीयत्वात् तथात्वम् . %% %% माघः . %% प्रसन्नराश् . %% %% रघुः अस्य उपमानपूर्बकत्वे उत्तरपदस्थस्य बहुश् सश् स्त्रियाम् ऊङ् . करभोरूः %% विद्यासुन्दश् संहितशफलक्षणवामपूर्वकस्यापि ऊङ् . संहितोरूः सम्यघितोरुका इत्यर्थः शफाविव संश्लिष्टौ ऊरू यस्याः शफोरूः . लक्षणयुक्तावूरू यस्याः लक्षणोरूः . वामौ मनोहरौ ऊरू यस्याः वामोरूः %% किराश् . सहितसहपूर्वकस्यापि तादृशस्य ऊङ् . सहितौ हितयुतौ ऊरू यस्याः सहितीरूः . भारं सहेते सहावूरू यस्याः सहोरूः . ऊरौ भवः शरीराबयवत्वात् यत् . ऊरव्य ऊरुभवे वैश्ये पुंस्त्री तद्भवमात्रे त्रिश् . स्वाङ्गतयाऽस्मात् निष्ठान्तात् बहुश् स स्त्रियां ङीष् . ऊरुभिन्नी . #<ऊरुग्राह># पु ऊरू गृह्णाति स्तभ्राति ग्रह--अण् उपश् सश् . ऊरुस्तम्भरोगे ऊरुस्तम्भशब्दे विवृतिः . %<ऊरुग्राहगृहीताश्च केचित्तत्राभवन् भुवि>% भाश् द्रोश् 146 अश् . #<ऊरुज># पुंस्त्री ऊरोर्जायते जन--ड . वैश्ये स्त्रियां जातित्वात् ङीष् . 2 ऊरुजातमात्रे त्रिश् ऊरुजातोरुजन्मादयोप्युभयत्र . 3 भृगुवंश्ये और्वे ऋषिभेदे पुश् तस्य ऊरुतोजन्मकथा bhàø àø 178, 79 puø %% . #<ऊरुदघ्न># त्रिश् ऊरु + %% वार्तिकोक्तेः ऊर्धमाने दघ्नच् . ऊरुपर्यन्तोर्धमानान्विते खातादौ . %% शतश् ब्राश् 13, 8, 3, 11 . ऊरुदघ्नो द्वितीयोजानुदघ्नस्तृतीयः 12, 2, 1, 3 . अत्रार्थे द्वयसच् तत्परिमाणे उभयत्र स्त्रियां ङीप् . #<ऊरुपर्वन्># पुश् ऊर्वोः पर्बेव . जानुनि (हांटु) . #<ऊरुरी># अव्यश् ऊय--रुरीक् . 1 अङ्गीकारे 2 विस्तारे च ऊर्यादिश् गतित्वात् कृञि सश् . ऊरुरीकृत्य . घञ् . ऊरुरीकारः अङ्गीकारे विस्तारे च पुश् . क्त . ऊरुरीकृत अङ्गीकृते विस्तीर्णे च त्रिश् . #<ऊरुस्तम्भ># पुश् ऊरू स्तभ्राति स्तन्भ--अण् उपश् सश् . 1 रोगभेदे स च रोगः भावप्रश् सनिदानपूर्वरूपादिर्दर्शितः यथा %<शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः . जीर्णाजीर्णतयायाससंक्षोभस्वप्नजागरैः . सश्लेष्ममेदःपवनः साममत्यर्थसञ्चितम् . अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते . शक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन सः . तदा स्तभ्नाति तेनोरूस्तब्धौ शीतावचेतनौ . परकीयाविव गुरू स्याता मतिशयव्यथौ . ध्यानाङ्गमर्दस्तैमित्यतन्च्छर्द्यरुचिज्वरैः . संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः . तमूरुस्तम्भमित्याहु राढ्यपादमथाप>% %% अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्नमात्रं साधयेत् . सात्विकभावेन 2 ऊर्वोःस्तम्भे च . %% कादश् . #<ऊर्ज># बलाधाने जीवने वा अदन्तचुश् पक्षे भ्वाश् अकश् तत्करणे सकश् सेट् . उर्जवत् . नाभयो वाजिनमूर्जयन्ति ç09, 89, 4, %% शतश् brà07, 5, 1, 18, %% ç05, 41, 18 . #<ऊर्ज># स्त्री ऊर्ज--भावे क्विप् . 1 बले . करणे क्विप् . 2 अन्ने नश् . 3 अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री %% ऋश् 7, 49, 4, %% अथ012, 1, 12, इह पृथिव्याः सम्बोधनेन तस्या विकारान्नसूक्ष्मांशत्वमूर्जामुक्तम् . %% वृश् उश् %<ऊर्जं सूक्षितिं सूम्नम्>% ऋश् 2, 20, %% यजुश् 4, 40, %<ऊर्क् अन्नरसरूपा>% वेददीश् ऊर्जं बलं धेहि इत्यर्थः %% इत्युक्तेः अन्नरसस्य वलाधायकत्वम् . %% भट्टिः ऊर्जा बलेन %% मनुः अत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क् इति बोध्यम् . 4 जले स्त्री . %<ऊर्जो नपातं स हि नायमस्मयुः>% यजुश् 27, 44, ऊर्क्शब्देनाप उच्यन्ते अद्भ्योवृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पउत्रत्वम् . वेददीश् . %% यजु027, 43 . #<ऊर्ज># पुश् ऊर्जति रसादिकं सोमोऽत्राधारे अच् . 1 कार्तिके मासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवीर्याधिक्यवर्धनेन तथात्वम् . %% इत्युपक्रम्य अयने विभज्य च %% सुश्रुते शरदृतोरन्तिमस्य कार्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथा त्वम् . करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम् . 2 उत्साहे . भावे अच् घञ् वा . 3 बले 4 जीवने च . करणे अच् घञ् वा . 5 जले नश् %<ऊर्जं वहन्तीरमृतं घृतं पयः कीलालम्>% यजुश् 2, 34 . जलस्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्च तथात्वम् %<ऊर्जसन! ऊर्जं धाः>% ç06, 4, 4, %<ऊर्जस्य सने! अन्नस्य दातः!>% भाश् %<ऊर्जाद उत यज्ञियासः>% ç010, 53, 4 . ऊर्जादः अन्नादाः भाश् अत्र ऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथा त्वम् . %% सुश्रुश् कर्तरि अच् . 6 बलान्विते त्रिश् %% माघः . #<ऊर्जयोनि># पुश् ऋषिभेदे %<ऊर्जयोनिरुदापेक्षी नारदोऽपि महानृषिः>% भाश् अनुश् 4 अश् . #<ऊर्जव्य># पुश् राजभेदे %% ऋश् 5, 41, 20, ऊर्जव्यस्य एतन्नामकस्य राज्ञः bhà0 #<ऊर्जस्># नश् ऊर्ज--असुन् . 1 उत्साहातिशयाधायके बले 2 अन्नरसभेदे च . ततोऽस्त्यर्थे विनि उर्जस्विन्, बलच् ऊर्जस्वल, मतुप् मस्यवः . ऊर्जस्वत् . तद्वति त्रिश् तत्र विन्यन्तस्य मतुबन्तस्य च स्त्रियां ङीप् . %<ऊर्जस्वन्तं हविषोदत्त भागम्>% ऋश् 10, 51, 8, %<ऊर्जस्वती चासि पयस्वती च>% थजुश् 1, 27, %<ऊर्जस्वन्तं मन्यमानम् आत्मानं भगवानजः>% भागश् 3, 20, 42, %<ऊर्जस्वलं हस्तितुरङ्ग मेतत्>% भट्टिः %% रघुः %<ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे>% भाश् अनुश् 76 अश् . %% भाश् अनुश् 112 अश् ऊर्जः करोति . ऊर्जस् + कृ--अच् 6 तश् . अमृतायमानरसाधायके त्रिश् . %<ऊर्जस्करान् हव्यवाहान्>% भाश् वश् 22 अश् . #<ऊर्जा># स्त्री भ्वाश् ऊर्ज--भावे अ . 1 बले 2 उत्साहे 3 अन्नरसविकारे 4 वृद्धौ च . 3 ऊर्जास्त्यस्य मतुप् मस्य वः . ऊर्जावत् बलान्विते वृद्धिमति च त्रिश् स्त्रियां ङीप् . %<ऊर्जावतीं महापुण्यां मधुमतीं त्रिवर्त्मगाम्>% भाश् अनुश् 26 अश् . #<ऊर्जित># त्रिश् ऊर्ज--कर्तरि क्त . 1 बलान्विते 2 वृद्धियुक्ते च . %% रघुः . %% माघः . भावे क्त . 3 बले 4 सामर्थ्ये 5 उत्साहे च नश् . %% किराश् णिच् क्त . कृतवृद्धौ 6 वर्धिते त्रिश् . %% रघुः . #<ऊर्ण># नश् ऊर्णा अस्त्यस्य कारणत्वेन अर्शश् अच् . मेषलोमरचितवस्त्रादौ %<ऊर्णञ्च राङ्कवं चैव कीटजं पट्टजं तथा . कुटीकृतं तथैवात्र कमलानां सहस्रशः . श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्>% भाश् सश् 50 अश् . 2 मेषलोम्नि स्त्री . %% रघुः %% मनुः . 3 ललाटस्थचिह्नभेदे उर्णाशब्दे उदाश् . स च चक्रवर्तित्वसूचकः भ्रूद्वयमध्यगत मृणालतन्तुसूक्ष्मांशुनिभः प्रशस्तायतः . नरलक्षणशब्दे वक्ष्यते . #<ऊर्णनाभ># पुश् उर्णनाभवत् . (माकडशा) 1 लूतायाम् %% छाश् उश् . गोत्रप्रवर्तके 2 ऋषिभेदे ततः अपत्ये शिवाश् अण् . और्णनाभ तदपत्ये पुंस्त्री . स्त्रियां ङीप् . तस्य परिशीलितोदेशः राजन्याश् वुञ् . और्णनाभक तच्छीलितदेशे . समासान्तंविधेरनित्यत्वात् क्वचित् अच् न . %% शब्दाश् धृतवाक्यम् . %% मुण्डकोपश् . #<ऊर्णम्रदस्># त्रिश् ऊर्णमिव ऊर्णानिर्मितवस्त्रमिव म्रदीयः अतिशयेन मृदु वेदे म्रदीयस् + निश् ईयसोरीयोलोपः . ऊर्णतुल्यातिमृदौ %<ऊर्णम्रदा युवतिर्दक्षिणावतः>% ç010, 18, 10, %<ऊर्णम्रदसं त्वा स्तृणामि>% यजु02, 2, ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि 4, 10 . अत्र मृदुत्वेनोर्णाया उपमानतोक्तेः काश्मीरदेशजस्य (पशम) प्रसिद्धस्य आविकलोमम्र एव ऊर्णत्वं तस्यैवातिमृदुत्वात् . #<ऊर्णवाभि># पुश् ऊर्णनाभिः पृश् परोक्षे वा नस्य वः . (माकडसा) . लूतायां %% शतश् ब्राश् 14, 5, 1, 23 . #<ऊर्णामय># ऊर्णा + विकारे मयट् . मेषलोभविकारे सूत्रादौ %<ऊर्णामयं कौतुकहस्तसूत्रम्>% कुमाश् . #<ऊर्णायु># त्रिश् ऊर्णा--अस्त्यर्थे युस् सित्त्वात् भत्वाभावेन न आतो लोपः . 1 ऊर्णाविशिष्टे %% यजु013, 50 %<ऊर्णायुमूर्णावन्तम्>% वेददीश् . 2 गन्धर्वभेदे ऊर्णायुश्चित्रसेनश्च हाहा हुहूश्च भारत! harivaüø 128 aø %% bhàø 261 aø . %% ràmàyaø . #<ऊर्णावन># त्रिश् ऊर्णा अस्त्यर्थे बाश् वनच् . उर्णायुक्ते . %% शतश् brà07, 5, 2, 35 . #<ऊर्णास्तुक># त्रिश् अस्तीति विभक्तिप्रतिरूपवस् अव्यावम् ऊर्णास्त्यत्र बाश् ऊक . ऊर्णायुक्ते %<ऊर्णास्तुके केशपक्षयोर्बद्धे भवतः>% आश्वश् गृश् 1, 7, 17, #<ऊर्णु># आच्छादने अदाश् उभश् सकश् सेट् . ऊर्णौति ऊर्णोति ऊर्णुतः ऊर्णुवन्ति ऊर्णुते . ऊर्णुयात् ऊर्णुवीत . ऊर्णोतु ऊर्णौतु ऊर्णुहि ऊर्णुताम् . और्णौत् और्णोत् . और्णुत . और्णवीत् और्णावीत् और्णुवीत् और्ण(र्णा)(र्णु) विष्ट उर्णुनाव उर्णुनुवतुः . उर्णुनुविरे . ऊर्णु(र्ण) विता . ऊर्णूयात् ऊर्णु(र्णु)विषीष्ट . ऊर्ण(र्णु)विष्यति ते और्णु(र्ण)विष्यत् त . ऊर्णुवन् ऊर्णुवानः ऊर्णुतः . %% अथश् 7, 1, 2, %% %% भट्टिः %<ऊर्णनाभिर्यथोर्णुते>% भाश् 2, 9, 27, . सनि ऊर्णुनूषति ते ऊर्णुनुविषति ते ऊर्णुनविषति ते . अप + अपसृतावरणे %% çø 1 190, 6, %% bhàø . abhi + आभिमुख्येन आच्छादने . %% ऋश् 8, 79, 2, à--समगाच्छादने . %% ऋश् 2, 14, 3 प्र--प्रच्छादने . प्रौर्णुवन् शरवर्षेण तानपौहीन्निशाचरः . %% भट्टिः . वि--विगतापवरणे प्रकाशने . %% ç04, 54, 2, %% bhà0 #<ऊर्द># उर्दधातुवत् . #<ऊर्द># त्रिश् ऊर्द--अच् . क्रीडायुक्ते स्त्रियां गौश् ङीष् . #<ऊर्दर># नश् ऊर्जा बलेन दृणाति दृ--%<ऊर्जि दृणातेरलचौ पूर्बान्त्यलोपश्च>% उणाश् अल् अच् वा ऊर्जोऽन्त्यलोपश्च 3 तश् . 1 शूरे 2 राक्षसे च उज्ज्वलश् . उद्दीर्णम् पूर्णम् उद् दृ--अच् वृषोश् उद ऊरादेशः . धान्याधारभेदे कुसूले माधवः . %<ऊर्दरं पृणता यवे नेद्धम्>% ç03, 14, 11 . उद्दीर्णम् ऊर्दरं कुसूलम् bhà0 #<ऊर्ध(र्ध्व)># त्रिश् उद्--हाङ्--ड पृषोश् ऊरादेशः . 1 उच्चे 2 उपरि 3 उपरितने च %% कुमाश् %% . %% %% रघुः . 4 उत्पाटिते उर्धकचः हेमश् . 5 अनुपविष्टे दण्डायमाने %<आसीनः ऊर्धः प्रह्वो वा नियमोयत्र नेदृशः>% छन्दोश् %<ऊर्ध्वः अनुपविष्टः>% श्राश् तश् रघुश् . 6 उत्क्षिप्ते %<ऊर्धग्रावाणः>% ऋश् 3, 54, 12 . ऊर्धग्रावाणः सोमाभिषणार्थमुद्धृतग्रावाणः भाश् . ह्वयतेर्वा ड तेन सवकारत्वमपि तत्रार्थे #<ऊर्ध(द्ध्व)क># पुश् ऊर्धः सन् कायति शब्दायते . मृदङ्गभेदे स च गोपुच्छ्ववदाकारस्त्रितालपरिमितः मुखेऽष्टाङ्गुलः ऊर्धं धृत्वा वाद्यते . %<ऊर्धकोगोपुच्छ्वसमस्त्रितालोऽष्टाङ्गुलो मुखे . धृत्वोर्ध्वं वाद्यते>% शब्दार्णवोक्तेः . %% शब्दचिश् . #<ऊर्ध(र्ध्व)कच># त्रिश् ऊर्ध्वा उत्पाटिता कचा यस्य . विकचे हेमश् स्त्रियां स्याङ्गत्वात् वा ङीष् . #<ऊर्ध(र्ध्व)कण्ठ># त्रिश् ऊर्ध्वः कण्ठोऽस्य . 1 उन्नतकन्धरे स्त्रियां वा ङीष . 2 महाशतावरीलतायां स्त्री ङीप् राजनिश् . @<[Page 1388b]>@ #<ऊर्ध(र्ध्व)कर्मन्># नश् ऊर्धं ऊर्ध्वदेशप्राप्त्यर्थं कर्म क्रिया . उत्थानक्रियायाम् उदोऽनूर्ध्वकर्मणि पाश् . ऊर्ध्वचेष्टोर्धक्रियादयोऽय्यत्र . बहुश् सश् . तत्कर्मवति त्रिश् स्त्रियां वा डाप् . #<ऊर्ध्वकाय># पुंनश् . ऊर्ध्व्वं कायस्य एकदे 3 तश् . देहस्योर्धभागे #<ऊर्ध्वकेतु># त्रिश् ऊर्ध्वः उच्छ्रितः केतुर्यस्य यत्र वा . 1 ऊच्छ्रितध्वजे राजादौ तथाभूतपुर्यां स्त्री . 2 जनकवंशजे नृपभेदे पुश् . %<ऊर्धकेतुःसनद्वाजादजोऽथ पुरजित्सुतः>% भागश् 9, 13, 13 . #<ऊर्ध्वकेश># पुश् ऊर्ध्वः केश इव कुशाग्रं यस्य . %<ऊर्ध्वकेशो भवेद् ब्रह्मा लम्बकेशस्तु विष्टरः>% स्मृत्युक्ते कुशमयब्राह्मणे . उन्नताग्रकेशयुक्ते त्रिश् स्त्रियां वा ङीष् #<ऊर्ध्वग># त्रिश् ऊर्ध्व्वं गच्छति गम--ड . 1 उपरिगते . %% कुमाश् शरांश्चाशीविषाकारानूर्ध्वगान् दीप्ततेजसः भाश् वश् 22 अश् . ऊर्धगतदेहस्थवायुकृते 2 रोगभेदे %<ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते>% सुश्रुश् %% सुश्रुश् . सर्वेषामुपरिगतत्वात् 3 परमेश्वरे पुश् %<ऊर्ध्वगः सत्पथाचारः>% विष्णुसहश् . %% शाश् भाश् . ऊर्धगतिशालिनि 4 धार्मिके त्रिश् %% सांश् काश् धर्मेणोर्धगत्यभिधानात् धार्मिकस्य तथात्वम् . ऊर्ध्वगतादयोऽप्यत्र . 5 ऊर्धगतियुक्ते उत्थायिनि त्रिश् . #<ऊर्ध्वगति># स्त्रीश् ऊर्ध्वं गतिः . 1 ऊर्ध्वगमने . यथा ज्वलनादेः यथोक्तं सुश्रुश् %% . ऊर्धज्वलनादयोऽप्यत्र . %% भाषाश् . %% माघः ऊर्धगतिश्च लाघवातिशवेन भवति सत्वस्य च लघुत्वामूर्ध्वगतिहेतुत्वमुक्तम् साश् काश् %% . %% साश् कौश् . 2 ऊर्धलोके खर्गादौ गमने च तद्धेतुश्च धर्मः %% साश् काश् उक्तेः %<ऊर्ध्वं गच्छन्ति सत्वस्थाः>% इति गीतोक्तेश्च सात्विकभावमात्रस्यापि तद्धेतुत्वम् . ऊर्धम् देहात् 3 उत्क्रमणे . ऊर्धं गतिर्यस्य 4 ऊर्धगामिति त्रिश् . @<[Page 1389a]>@ #<ऊर्ध्वगपुर># नश् कर्मश् . अम्बरस्थपुरे खपुरे हरिश्चन्द्रपुरे त्रिकाश् . हरिश्चन्द्रशब्दे तत्पुरस्योर्धत्वं वक्ष्यते . 2 त्रिपुरासुरपुरे च तत्पुरस्याम्बरस्थत्वमुक्तम् हरिवंश् 324 अश् यथा %% . #<ऊर्ध्वचरण># पुश् ऊर्ध्व उर्धस्थः श्चरणोऽस्य . 1 तपस्विभेदे ऊर्ध्व्वपादादयोऽप्यत्र . 2 अष्टपादे शरभे च तस्याष्टानां पादानां मध्ये चतुर्णामूर्धस्थत्वात् तथात्वम् . #<ऊर्ध्वजानु># त्रिश् उर्धमुच्चम् जानु यस्य . उच्चजानुके वा कप् ऊर्धजानुक नदर्थे . कवभावपक्षे वा जानुनोज्ञुः ऊर्धज्ञु तदर्थे %% माघः अत्रार्थे ऊर्ध्वज्ञः इति द्विरूपकोषः पृषोश् साधु . #<ऊर्ध्वथा># अव्यश् उद्ध + बाश् थाल् . ऊर्ध्व्वप्रकारे उर्ध इत्यर्थे च %% ऋश् 10, 23, 1 . #<ऊर्ध्वदंष्ट्रकेश># पुश् उर्धदष्ट्रकाणामुन्नतदंष्ट्राणां भूतानामीशः . 1 महादेवे %% भाश् शाश् 286 अश् नमोर्धेत्यत्र %% इति वत् पादपूरणाय सन्धिः . #<ऊर्ध्वदृष्टि># स्त्री ऊर्ध्व्वा भ्रुबोर्मध्यस्था दृष्टिः . उपासनाङ्गे योगार्थं भ्रुवोरन्तरालस्थदृष्टौ 2 ऊर्धोत्क्षिप्तदृष्टौ च ऊर्धा दृष्टिरस्य बहुश् . 3 तादृशदृष्टियुते 4 ऊर्धेत्क्षिप्तदृष्टि युक्ते च ऊर्ध्वनेत्रोर्धदृगादयोऽप्यत्र . #<ऊर्ध्वदेव># पुश् ऊर्ध्व उच्चो देवः . 1 पञ्चमेश्वरे 2 विष्णौ शब्दरत्ना0 #<ऊर्ध्वदेह># पुश् ऊर्ध्वःमरणोत्तरं भावी देहः . मरणोत्तरभाविनि देहे %<ऊर्धदेहनिमित्तार्थमहं दातुं जलाञ्जलीन्>% रामाश् ऊर्धदेहाय साधु %<ऊर्धन्दमाच्च देहाच्च लोकोत्तरपदस्य च>% काश् ठञ् . और्धदेहिक मरणोत्तरकर्तव्ये श्राद्धादौ तच्च कर्म स्मृतिषु प्रसिद्धम् और्धदेहिकशब्दे विवृतिः . #<ऊर्ध्वनभस्># पुश् उर्धं नभोयस्य . नभोमध्ये वर्तमाने वायौ %% यजश् 6, 16, #<ऊर्ध्वन्दम># त्रिश् ऊर्ध्व्वम् + दम--अच् . ऊर्ध्व्वस्थे त्रिकाश् ततो भवाद्यर्थे ठञ् . और्ध्वन्दमिक तद्भवादौ त्रिश् . #<ऊर्ध्वपात्र># नश् ऊर्ध्व्वं नेतव्यं पात्रम् . यज्ञपात्रे उलूस्वलादौ %% याज्ञश् %<ऊर्धपात्रम् यज्ञियोलुखलादि ग्रहादिसाहचर्यात्>% मिता0 #<ऊर्ध्वपुण्ड्र># पुश् ऊर्ध्व ऊर्ध्वमुखः पुण्ड्रः इक्षुयष्टिरिव . ललाटस्थे ऊर्ध्वमुखे पुण्ड्रेक्षवत् रेखात्मके तिलकभेदे . तद्धारणे विधिनिषेधादिकं निरूप्यते . %<ऊर्धपुण्ड्रं मृदा कृर्यात् त्रिपुण्ड्रं भस्मना सदा . तिलकं वै द्विजः कुर्याच्चन्दनेन यद्दृच्छया>% श्राश् तश् पुश् . %<ऊर्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् . अर्धचन्द्रन्तु वैश्यश्च वर्तुलं शुद्रयोनिजः>% àø taø brahmàø puø . %% ऊर्धपुण्ड्रधरो मर्त्योम्रियते यत्र कुत्रचित् . श्वपाकोऽपि विमानस्थो मम लोके महीयते इति ब्रह्मपुश् . तद्धारणे वैदिकद्विजातिरिक्तस्यैवाधिकारः यथोक्तं देवीभागवते श्रीनारायणेन %<ऊर्धपुण्ड्रं त्रिशूलञ्च वर्तुलं चतुरस्रकम् . अर्धचन्द्रादि वा लिङ्गं वेदनिष्ठो न धारयेत्! जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः . पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत् . ख्यातिकान्त्यादिसिद्ध्यर्थमपि विष्ण्वावगमादिषु . स्थितं पुण्ड्रान्तरं नैव घारयेद्वैदिकोजनः>% . निश् सिश् सूतसंश् %% . %<शङ्खचक्रमृदा यस्तु कुर्यात् तप्तायसेन वा . स शूद्रवद्बहिः कार्यः सर्वस्माद्द्विजचर्मणः>% यथा श्मशानजं काष्ठमनर्हं सर्वकर्मसु . द्विजस्तु तप्तशङ्खादिलिङ्गाङ्किततनुस्तथा . संभाष्य कौरवं याति यावदिन्द्राश्चतुर्दश वृहन्नाश् . %<शिवकेशवयोरङ्कान् शूलचक्रादिकान् द्विजः . न धारयेत मतिमान् वैदिके वर्त्मनि स्थितः>% ततश्च त्रिपुण्ड्रादिधारणविधायकवाक्यं वैदिकेतरद्विजविषयम् शूद्रविषयञ्च . यदपि ब्राह्मणस्य तद्धारणविधानम् %% पद्मपुश् . %% काशीश् . तदपि वैदिकेतवविप्रपरम् सर्वसामञ्जस्यात् एवं शस्त्रार्थेस्थितेऽपि कुलाचारात् तस्यसर्वैः कर्तव्यता . तथैव भारतटीकायां नीलकण्ठेन निर्णीतम् यथा %<श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनया भृतम् आ निम्रुचः शकृदेको अपाभरत् किं स्वित् पुत्रेभ्यः पितरावुपावतुः>% श्रुतिः . अस्यार्थःहे ऋभवः! भवतां मध्वे एकः श्रोणां श्लक्ष्णां गां मृदं गोपीचन्द्रनादिरूपां तीर्थ निकटस्थां मुख्यकर्मभूतां प्रति उदकं जलं गौणकर्म अवाजति अवगमयति अन्तर्भावितण्यर्थोऽजतिः . श्रीणां गाम् उदकेन मिश्रयतीत्यर्थः श्रोणां गां रक्तचन्दनादिरूपां वा तथा . एकः सूनया हिंसया तत्कर्त्रा आभृतं आहृतं मांसं गोरोचनाख्यं पिंशति पिनष्टि उदकेन सह इति शेषः निम्रुचः नितरामस्तं गच्छतो दग्धेन्धनस्याग्नेः सम्बन्धि शकृत् गोमयं शुष्कगोमयोत्थं भस्मेति यावत् अपाभरत् अपाहृतवान् अत्राप्युदकेन सहेति शेषः व्यवहिताश्चेतिछन्दसि व्यवहितेनाप्युपसर्गेण क्रियायाः सम्बन्ध . हृग्रहो र्भश्छन्दसीति हस्यभ . एतानि मन्त्रपदानि असंपूर्णार्थत्वात् स्वार्थलाभाय ब्राह्मणमपेक्षन्ते इषे त्वोर्जे त्वेत्यादिमन्त्रवत् तत्र यथा %% ब्राह्मणानुसारात् हे शाखे त्वा त्वाम् इषे अन्नाय छिनद्मीति ऊर्जे पशुभ्यः अनुमाज्र्मीति व्याख्यातम् एवमिहापि वासुदेवोपनिषद्ब्राह्मणतन्त्रपुराणोपवृंहणानुसारात् ऊर्धपुण्ड्रार्थं श्लक्ष्णां मृदं जलेन मिश्रयेदिति व्याख्येयं तथा कालाग्निरुद्रवृहज्जाबालाद्युपनिषद्ब्राह्मणतन्त्रपुराणोपवृंहणानुसारात् त्रिपुण्ड्रकर्तुः निम्रुचः शकृदपाभरदिति च व्याख्येयम् एवमितरस्यापि पदस्य ब्राह्मणमन्त्रलिङ्गाद्युपवृंहणे स्मृतिभ्यश्चाष्टकाप्रपा विधिवदनुमेयं तथाच श्रोणामिति पदस्य रक्तामिति व्याख्याने सौरशाक्तगाणेशानां रक्तमेव पार्थिवं द्रव्य पुण्ड्रार्थे तत्तत्तन्त्रे विधीयते वैष्णवानां पीतं शैवानां भस्मेति अनेन तत्तत्पुण्ड्रविशेषोपलक्षिततत्तद्देवता भजनेनापि देवताभावं प्राप्नुवन्तीति विघीयते . केवलवैदिकानां तु श्रोणां श्लक्ष्णामिति व्याख्यानेन त्रितयस्यापि समुच्चयः %% स्मृतिभ्यः अत्र गोरोचनाग्रहणं चन्दनाद्यष्टगन्धोपलक्षणार्थम् एतेषां विकल्पसमुच्चयपक्षाणां पितृपैताह परंपराक्रमेण व्यवस्थामाह किं स्वित् पुत्रेभ्यः पितरा वुपावतुरिति पुत्रहितार्थे यत्किञ्चिद्व्रतं पितरौ माता पितरौ पितृपितामहौ वा उपेत्य स्वीकृत्य अवतुः व्रतं सम्यक् परिपालयामासतुः तदेव तस्य श्रेयः साधनति त्यर्थः एवं सति तीर्थानि यज्ञादयस्तन्त्रमार्गेण सूर्याद्यन्यतमोपास्तिः केवलवैदिकता चेति देवताभावप्राप्तिसाधनानि इत्यन्तेन . श्राद्धकर्मणि तु त्रिपुण्ड्रादौ विधिनिषेधयोर्व्यवस्था निश् सिश् उक्ता यथा . %% हेमाद्रावुक्तेः . %% वृहन्नारदीयात् %<ऊर्ध्वञ्च तिलकं कुर्याद्दैवे पित्न्ये च कर्मणीति>% वृद्धपराशरोक्तेश्च ऊर्धपुण्ड्रधारणं पैत्रे विहितम् . अन्ये तु %<ऊर्ध्वपुण्ड्रोद्विजातीनामग्निहोत्रसमोविधिः . श्राद्धकाले च संप्राप्ते कर्ता भोक्ता च वर्जयेदिति>% वामहस्ते च ये दर्भा गृहे रङ्गबलिन्तथा . ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः इति संग्रहोक्तेः %<ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रंवा चन्द्राकारमथापि वा . श्राद्धकर्ता न कुर्वीत यावत् पिण्डान्न निर्वपेत्>% इति विश्वप्रकाशे वचनाच्च न धार्यमित्याहुः . अत्र कुलाचारादेव व्यवस्था . अत एव वृहन्नारदोयेः %<ऊर्ध्वपुण्ड्रञ्च तुलसीं श्राद्धे नेच्छन्ति केचन>% इत्यत्रृकेचनेत्युक्तम् ऊर्ध्वपुण्ड्रविधिः श्राद्धभोक्तृपरः, निषेधः कर्तृपरः इति पृथ्वीचन्द्रः . यत्तु हेमाद्रौ देवलः %% . तद्गन्धत्रिपुण्ड्रविषयम् . %% इत्याश्वलायनोक्तेः पुण्ड्रं वर्तुलमित्यपरार्के मदनरत्ने च . पृथ्वीचन्द्रस्तु %% वृद्धपराशरोक्तेः . भोक्तुस्तिर्यग्लपो भवत्येव . %% इति व्यासोक्तेरित्याह . पृथ्वीचन्द्रोदये ब्राह्मे %% . #<ऊर्ध्वपृश्नि># पुश् ऊर्ध्व्वाः पृश्नयोविन्दवोऽस्य . पशुभेदे . अश्वमेधे तृतीययूपे बन्धनोयमारुतपशुकीर्तने %% यजुश् 24, 4, #<ऊर्ध्वबर्हिस्># पुश् ऊर्ध्वं प्रागग्रं बर्हिर्येषाम् . सोमपाख्ये पितृभेदे %% यजुश् 3, 15, %<ऊर्ध्वबर्हिर्भ्यः सोमपाभ्यः>% वेददी0 #<ऊर्ध्वबाहु># पुश् ऊर्ध्व उत्तोलितो बाहुः कर्मश् . 1 ऊर्धोत्तोलिते बाहौ %% शतश् 5, 4, 1, 17, . बहुश् . 2 प्रसारितबाहुके त्रिश् ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षू ण इति कात्याश् 16, 3, 8, ऊर्ध्वबाहुः प्रसारिबाहुः कर्कः %% इत्युपक्रम्य %% इति भागश् 8, 5, 3, श्लोकोक्ते 3 रैवतमन्वन्तरीयसप्तर्षिभेदे ते च %% हरिवंश् 7 अश् विशेषत उक्ताः . ऊर्ध्वमुत्क्षिप्तो बाहुर्ये न . 4 तपस्यार्थमूर्धोत्क्षिप्तबाहौ तपस्विभेदे . #<ऊर्ध्वबुघ्न># पुश् ऊर्ध्वं बुध्नं शिरोऽस्य . ऊर्धशिरस्के चमसे %% अर्वाग्विलश्चमस ऊर्द्वबुध्न इति तच्छिरः एष ह्यर्वाग्बिलश्चमस ऊर्धबुध्नस्तस्मिन् यशोनिहितं विश्वरूपमिति प्राणा वै यशोनिहितं विश्वरूपं प्राणानेतदाह तस्यासतः ऋषय सप्त धोरा इति प्राणा वा ऋषयः प्राणानेतदाह वृश् उश् . %% . ऋषिधातोर्गत्यर्थतया परिस्पन्दात्मकवृत्तिमत्त्वम् ज्ञानहेतुत्वेन धीरत्वमिति बोध्यम् . #<ऊर्ध्वभाग># पुश् ऊर्ध्वः उपरिस्थोभाग एकदेशः कर्मश् . उपरितनदेशे %% सिश् कौश् . #<ऊर्ध्वभाज्># त्रिश् ऊर्ध्वं भजते भज--ण्वि . 1 उपरिभागस्थे 2 ऊर्धदेशस्थे वह्निभेदे पुश् . %<ऊर्धभागूर्धभाङ् नाम कविः प्राणाश्रितस्तु यः>% भाश् वश् 218 अश् अग्निनामतत्कर्मभेदकथने . #<ऊर्ध्वम्># अव्यश् उद्--ह्वेञ् डमु आदेरूरादेशश्च . ऊर्ध्वशब्दार्थे . %<ऊर्ध्वं प्राणाह्युत्क्रामन्ति यूनःस्थविर आयति>% %% मनुः %% गीता . #<ऊर्ध(र्ध्व)मन्थिन्># पुश् ऊर्धं ब्रह्मचर्यादुत्तराश्रमं गार्हस्थ्यादि मथ्नाति मन्थ--णिनि 6 तश् . नैष्ठिकब्रह्मचारिणि स हि ब्रह्मचर्योत्तरगार्हस्थ्याद्याश्रमं त्यजतीति तस्य तथात्वम् . %% भागश् 5, 3, 21, #<ऊर्ध(र्ध्व)मान># नश् ऊर्ध्वमारोप्य मीयते येन मा--करणे ल्युट् . पलकर्षादिमिते पाषाणादौ (वाटखारा) . तेन हि तुलादावारोपितेन खर्णादेर्गुरुत्वमुन्मीयते . भावे ल्युट् . 2 उच्चतापरिच्छेदकपरिमाणे च %<ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः . आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः>% व्याश् काश् . अयमर्थः . तुलादावारोपितस्य स्वणादेर्गुरुत्वमितिःतुलापरकोटिदेशे आरोपाद्यदुन्मीयते तदुन्मानम् . प्रस्थादिना स्वगताभ्यामारोहपरिणाहाभ्यां व्रीह्यादेः सर्वतोमानात् परिमाणम् . आयामोदैर्घ्यं वस्त्रादेर्जलादेश्च मितिर्हस्तदण्डादिना यत् मीयते तत् प्रमाणम् . सर्वतः उक्तप्रकारमानत्रयाद्बाह्या बहिर्भूता संख्या द्वित्वादिरित्यर्थः . %% पाश् विहितौ द्वयसज्दघ्नचौ प्रत्ययौ ऊर्धमानादेव %% वार्तिकोक्तेः . #<ऊर्ध्वमुख># त्रिश् ऊर्धं मुखमस्य . 1 ऊर्धगतप्रथमप्रसरे %% कुमाश् 2 ऊर्धस्थिताग्रभागे %% रघुः . 3 उन्नमितवदने च स्वाङ्गत्वात् स्त्रियां ङीप् . ऊर्ध मुखस्य एकश् तश् . 4 मुखस्योर्धभागे नश् %% तन्त्रसाश् . मातृकान्यासे मुखस्योर्धभागे विन्दोर्न्यस्यत्वादभेदोपचारात् विन्दुवर्णइह तदर्थः . #<ऊर्ध्वमूल># त्रिश् ऊर्ध्वं मूलमस्य . 1 ऊर्ध्वस्थितमूलभागे कुशादौ ऊर्ध्वः क्षरादुत्कृष्टः पुरुषोत्तमो मूलमस्य . 2 संसारे च %<ऊर्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम्>% गीता . #<ऊर्ध्वरेतस्># पुश् ऊर्ध्वमूर्धगं नाधःपतत् रेतो यस्य . 1 महादेवे, 2 सनकादिमुनौ 3 तपस्विभेदे, 4 भीष्मे च . रेतो हि पुंचिह्नेन प्रायः सर्वेषामधो गच्छति यस्तस्य अधेगतिं संरुणद्धि स ऊर्धरेता इत्युच्यते . सनकादीनां निवृत्तिधर्मपरत्वेन नैष्ठिकब्रह्मचारितया तथात्वम् %% bhàø saø 11 aø . %% bhàø amuø 84 aø . %<ऊर्धरेता ऊर्धलिङ्ग उर्धशायी नभ स्थलः>% भाश् अनुश् 170 अश् शिवस्तुतौ . भीष्मस्य च कृतसमावर्तनस्यापि पितृकाम्यविवाहार्थं सत्यवतोसमीपे गार्हस्थ्यपरित्यागप्रतिज्ञानात् तथात्वम् तत्कथा %% bhàø àø 100 aø दृश्या . #<ऊर्ध्वरोमन्># पुश् ऊर्ध्वानि रोमाण्यस्य . 1 ऊर्ध्वमुखतया विकटरोमिण् यमदूतादौ %% भाश् 6, 1, 26 . 2 कुशद्वीपसीमापर्वतभेदे च . कुशद्वीपवर्णने %% इति भागश् 5, 20, 11 . ऊर्धमुखरोमयुक्ते त्रिश् . 3 रक्ताक्षमूर्धरोमाणं काकजङ्घाक्षिनासिकम् भाश् अनुश् 68 अश् . स्त्रियां वा डाप् . #<ऊर्ध्वलिङ्ग># पुश् ऊर्ध्वमुत्कृष्टं लिङ्गं चिह्नमस्य . 1 महादेवे ऊर्ध्व्वलिङ्गं बिरूपाक्षमिति सन्ध्याङ्गमन्त्रः %<ऊर्धरेता ऊर्ध्वलिङ्ग ऊर्धशायी नभःस्थलः! त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः>% . भाश् अनुश् 170 . #<ऊर्ध्वलोक># पुश् कर्मश् . स्वर्गे . #<ऊर्ध्ववात># पुश् ऊर्ध्वगतो वातः . सुश्रुतोक्ते स्वाभाविकगतिरोधेन ऊर्ध्वगते वायौ . स च मूत्रादिवेगधारणाद्भवति यथोक्तं सुश्रुश् . %% . अधिकमुदावर्तशब्दे 1163 पृश् उक्तम् . %<आटोपशूलौ परिवर्तनञ्च सङ्गः पुरीषस्य तथोर्धवातम्>% सुश्रुश् 2 सप्तमारुतान्तर्गते परीवहे वायौ तस्य सर्ववायूनामुपरिस्थत्वात् तथात्वम् आवहशब्दे विवृतिः . #<ऊर्ध्ववृत># त्रिश् ऊर्धगत्या वेष्टनेन वृतः . ऊर्ध्वमावर्तनेनावृते दक्षिणावर्तनेनावर्तिते सूत्रादौ %% मनुः . यथा च दक्षिणावर्तितस्यैव तथात्वम् तथोपवीतशब्दे उक्तम् . #<ऊर्ध्ववृहती># स्त्री वैदिके छन्दोभेदे . %% . इत्युपक्रम्य %% सर्वानुश् 5 अश् . #<ऊर्ध्वशायिन्># त्रिश् ऊर्ध्वः सन् शेते शी--णिनि . 1 उत्तानशायिबालके . स्त्रियां ङीप् . 2 महादेवे पुश् . ऊर्धलिङ्गशब्दे उदाश् . #<ऊर्ध्वशोषम्># अव्यश् ऊर्ध्वः सन् शुष्यति ऊर्ध्व + शुष--णमुल् . ऊर्धतया शुष्के कसादिषु यथाविध्यनुप्रयोगनियमात् शुषधात्वनुप्रयोग एवास्य माधुत्वम् . %<ऊर्धशोषं शुष्यति वृक्षः ऊर्धः सन् शुष्यतीत्यर्थः>% सिश् कौश् . %% भट्टिः . #<ऊर्ध्वसानु># पुंनश् कर्मश् . 1 पर्वतादीनामुपरिस्थे सानौ . ऊर्ध्वं स्वति सो--नु . 2 उपर्युपर्युच्चे कनिक्रदत् पतयदूर्धसानुः ऋश् 1, 152, 5 . %<ऊर्धसानुरुपर्युपरिसमुच्छयणः>% भाश् . #<ऊर्ध्वस्थिति># स्त्री ऊर्ध्वं स्थितिर्यत्र यस्य वा . 1 अश्वपृष्ठभागे त्रिकाश् . 2 ऊर्धस्थे त्रिश् . ऊर्ध्वं स्थितिः . 3 ऊर्धस्थाने स्त्री #<ऊर्ध्वस्रोतस्># पुश् ऊर्ध्वम् ऊर्धगतं नाधोगामि स्रोतः रेतसः प्रवाहोऽस्य . 1 ऊर्धरेतसि योगिभेदे स हि उत्पतनहेतुसत्वाधिक्येन रेतः प्रवाहमूर्धमानयतीति तस्य तथात्वम् सत्वबाहुल्ये एव यथोर्धस्रोतस्त्वं तथा सांश् कौश् उक्तम् यथा %% ऊर्ध्वं स्रोत आहारसञ्चारोऽस्य 2 वनस्पत्यादिषु %% भागश् 1, 8, 20, तेषां तथात्वोक्तेः %<ऊर्धं स्रोत आहारसञ्चारोयेषाम्>% श्रीधरः . मूले सिक्तजलादीनां मूलेनैवोर्धमाकर्षणात् तेषामूर्धस्रोतस्त्वम् . @<[Page 1393a]>@ #<ऊर्ध्वायन># त्रिश् ऊर्ध्वमयनं यस्य . 1 ऊर्ध्वगत प्लक्षद्वीपस्थे 2 वैश्यवर्णस्थानीये पक्षिभेदे . प्लक्षद्वीपवर्णने अरुणादिसप्तनदीरुक्त्वा %% भागश् 5, 20, 7 . %% श्रीधरः . 3 ऊर्धगतौ na0 #<ऊर्ध्वाम्नाय># पुं ऊर्ध्वमाम्नाय्यते आ + म्ना--कर्मणि घञ् . वेदमार्गातिरिक्तबोधके तन्त्रभेदे #<ऊर्ध्वावर्त># पुश् ऊर्ध्वमावर्ततेऽत्र आ + वृत आधारे घञ् . 1 अश्वपृष्ठस्थाने त्रिकाश् भावे घञ् 6 तश् . 2 दक्षिणावर्ते च #<ऊर्ध्वासित># पुश् ऊर्ध्वमुपरिगागे असितः कृष्णः आसितो वा . 1 कारवेल्ले (करेला) त्रिकाश् 2 ऊर्धोपवविष्टे त्रिश् . #<ऊर्ध्वेह># पुश् ऊर्ध्वमीहा चेष्टा . उत्थानानुकूलायामूर्ध्वचेष्टायाम् %% मुग्धश् ऊर्धेहाप्यत्र स्त्री . #<ऊर्मि># पुंस्त्रीश् ç--मि--अर्तेरुच्च . 1 तरङ्गे, %% रघुः %% 2 प्रकाशे, 3 वेगे, 4 वस्त्रसङ्कोचरेखायाम्, 5 पीडायाम्, 6 उत्कण्ठायाम्, 7 बुभुक्षादिषु, षट्सु देहमनःप्राणानां यथायथं धर्मेषु ते च %% शाश् तिश् विभज्योक्ताः %% वैजयन्त्यु क्तलक्षणायाम् 8 अश्वगतौ स्त्री %% माघः %% माघः पक्षे ऊर्मिभिरश्वगतिभिरित्यर्थः . ऊर्मो भवः यत् . ऊर्म्य ऊर्मिभवे त्रिश् रात्रौ स्त्री निरुश् %% ऋश् 6, 48, 6, %<ऊर्म्यासु रात्रिषु>% भाश् . रुद्रभेदे पुश् %% यजुश् 16, 31 . #<ऊर्मिका># स्त्री ऊर्मिरिव कायति कै--क . 1 तरङ्गवत् प्रकाशमाने अङ्गुरीयके . स्वार्थे कन् . 2 तरङ्गादौ च . 3 उत्कण्टायाम् 4 भृङ्गनादे 5 वस्त्रभङ्गे च हेम0 #<ऊर्मिन्># त्रिश् ऊर्मिरस्त्यस्य बाश् इनि . ऊर्मियुक्ते स्त्रियां ङीप् . %% kàtyàø 4, 2, 32, %% çø 9, 98, 6, 2 samudrai puø %% bhàø vaø 20 aø . #<ऊर्मिमत्># त्रिश् कर्मिरिव वकतास्त्यस्य मतुप् यवाश् मस्य न वः . 1 वक्रे . %% भाश् सश् 65 अश् 2 तरङ्गवति च . #<ऊर्मिमालिन्># पुश् ऊर्मिमालाऽस्त्यस्य इनि . समुद्रे %% रघुः #<ऊर्मिला># स्त्री लक्ष्मणपत्न्याम् जनकस्यौरस्यां कन्यायाम् %% रघुः #<ऊर्यादि># पुश् पाणिन्युक्ते गतिसंज्ञानिमित्ते शब्दसमूहेस च गणः ऊरी, ऊररी, तन्थी, ताली, आताली, वेताली, धूली, धूसी, शकला, संशकला, ध्वंसकला, भ्रंसकला, गुलुगुधा, सजूः, फल, फली, विक्ली, आलोष्ठी, केवाली, केवासी, पर्याली, शेवाली, वर्षालि, अत्यूमशा, वश्मसा, मम्मसा, मसमसा, श्रौषट्, वौषट् वषट्, स्वाहा, स्वधा, बन्धा, प्रादुस, अत्, आविस्, अत्र पाठान्तरम् ऊरुरी उरीति ऊरीकृत्य . #<ऊर्व># पुश् ऊरुःकारणत्वेनास्त्यस्य अर्शश् अच् संज्ञापूर्वकवियेतनित्वेन स्वायम्भुववत् न गुणः . 1 और्वे ऋषिभेदे उपचारात् तज्जाते 2 याडानले %<ऊर्व iva prathe>% éø 3, 3, 19, ऊर्वः बाडवानलः भाश् 3 तद्वति समुद्रे %% ç03, 1, 16, समानमूर्वं नद्यः पृणन्ति ऋश् 2, 35, 3, ऊर्वः सादृश्येनास्त्यस्य अच् . बाडवानलतुल्ये 4 महति %% 2, 13, 7, %<ऊर्वान महतः>% भाश् तत्तुल्ये 5 विस्तृते च महश्चिदग्न एगसो अभीव् ऊर्वात् 4, 12, 5, %<ऊर्वात् विस्तृतात्>% भाश् . #<ऊर्वङ्ग># नश् ऊरुरिव अङ्गम् यस्य . छत्रिकायाम् शिलीन्ध्रे हारा0 #<ऊर्वशी># स्त्री ऊरुं नारायणोरुं कारणत्वेनाश्नुते अश--अच् 6 तश् गौराश् ङीष् . ऊर्वश्याम् . पृश् अस्य दन्त्यसवत्त्वमपि . #<ऊर्वष्ठीव># नश् ऊरू च अष्टीवन्तौ च समाश् द्वन्द्वः निश् . ऊर्वोरष्ठीवतोश्च समाहारे #<ऊर्वी># स्त्री ऊरू मध्यस्थत्वेनास्त्यस्य अर्शश् अच् स्वायम्भुववत् न गुणः गौराश् ङीष् . ऊरुमध्यस्थाने ऊरुमध्ये ऊर्वी नाम तत्र शोणितक्षयात् शकिथशोषः %<ऊर्व्या ऊर्धमधोवङ्क्षणसन्धेरूरुमूले लोहिताक्षमिति>% लोहिताक्षाणि जानूर्वी कूर्चाः विटकूर्परा इति च सुश्रुश् . #<ऊर्व्य># पुश् ऊर्वे वाडवानले भवः यत् . अधिष्ठातृतया वाडवानल स्थिते रुद्रे %% यजुश् 16, 4, #<ऊर्षा># स्त्री उर--स निश् नेट् . देवताडतृणे शब्दचश् . #<ऊलुपिन्># पुश् उलुपिन् + पृश् दीर्घः . 1 जलजन्तुभेदे 2 मत्स्यभेदे च #<ऊलूक># पुंस्त्रीश् उल--ऊकच् दीर्घश्च . पेचके स्त्रियां ङीप् . #<ऊष># पुश् रूजायाम् भ्वाश् परश् सकश् सेट् . ऊषति औषीत् ऊषाम् बमूव आस चकार . ऊषितः व्यूषः ऊषणः . #<ऊष># पुश् ऊष--रुजायां क . 1 क्षारे, 2 कर्णरन्ध्ने, 3 चन्द्रनाद्रौ च . %% मनुः . %% याश् . तत्र चन्दनाद्रेः विरहितापकत्त्वात् कर्णच्छिद्रस्य अल्पजजादिप्रवेशेन उद्वेगहेतुत्वात् क्षारमृत्तिकाया मलापहारकत्वात् तथात्वम् इति भेदः . ऊषति अन्धकारं पेचकत् वा . 4 प्रभाते 5 रेतसि नश् . तस्य च क्षारवत्तीव्रत्वात् उष्णत्वाच्चतथात्वम् . यथा च रेतस ऊषत्वम् तथाह %% शतश् ब्राश् 13, 8, 1, 14 . 5 क्षारमृत्तिकायां स्त्री #<ऊषक># नश् ऊषति अन्धकारं पेचकं वा ऊष--ण्वुल . प्रत्यूषे शब्दचश् . #<ऊषण># नश् ऊष--ल्यु . 1 मरिचे, 2 पिप्पलीसूले, 3 शुण्ठ्याञ्च . (चिता) 4 चित्रके पुश् . 5 पिप्ल्यां 6 चव्ये च(चै) स्त्री . मरीच्यादीनां कदुत्वेन जिह्वोद्वेजकतया तथात्वम् . त्र्यूषणं त्रिकटुशुण्ठी पिप्पली मरिचं च यथाह %% भावप्रश् . त्र्यूषणं सकणामूलं कथितं यद्त्र्यूषणकम् . व्योषस्यैव गुणाः प्रोक्ता अधिक श्चतुरूषणे भाश् प्रश् . षडूषणम् . %% भावप्रकाशः . #<ऊषर># त्रिश् ऊष + मत्वर्थीयो रः, ऊषं क्षारमृत्तिकां राति ददाति कः वा . क्षारमृत्तिकायुक्ते देशे यस्मिन्नुप्तं वीजं न प्ररोहति . %% आश्वश् गृश् 2, 7, 2 . आधानाङ्गोषरमृद्ग्रहणम् शतश् व्राश् 2, 1, 1, 6 . उक्तम् यथा अथोषान् सम्भरति . %% . %% माघः . %% मनुः %% भाश् अनुश् 334 . #<ऊषरज># नश् ऊषराज्जायते जन--ड . (पाङ्गा) लवणभेदे . तद्गुणादि सुश्रुश् %% लवणं विभज्य %% सुश्रु0 #<ऊषवत्># त्रिश् ऊष--मतुप् मस्य वः . ऊषरस्थाने . स्त्रियां ङीप् @<[Page 1394b]>@ #<åùà># स्त्री बाणराजसुतायाम् उषाशब्दे तत्कथीक्ता . #<ऊष्म># पुश् ऊष--म . 1 शीतविरोघिनि स्पर्शे . अर्श--अच् . 2 तद्वति त्रिश् . 3 निदाघकाले अमरः . #<ऊष्मण># त्रिश् पामादिश् अस्त्यर्थे न . ऊष्मयुक्ते मतुप् मस्य वः ऊष्मवत् तदर्थे त्रिश् स्त्रियां ङीप् . #<ऊष्मण्य># त्रिश् उष्मा निवारणीयत्वेनास्त्यस्य यत् . ऊष्मनिवारणार्हे %% çø 1, 162, 13 . %% bhàø . #<åùman># puø åùa--manin . 1 ग्रीष्मे 2 तेजोद्रव्यस्य सूक्ष्मावयवे (भाप) %% कुमाश् %% शतश् ब्राश् 1, 6, 2, 1, 5 . व्यारणोक्तेषु सोष्मवायुनोच्चार्यमाणेषु शषसहरूपेषु वर्णेषु . %% शिक्षा . %<शषसहा ऊष्माणः>% सिश् कौश् . %% छाश् uø . %% ÷àø bhàø . %% chàø uø . %% भागश् 3, 12, 30, ऊष्माणं शषसह इति चतुष्टयम् अन्तः स्था यरलवाः सप्त स्वराः षड्जादयः विहारेण क्रीडया श्रीधरः . %% भागश् 7, 12, 24, . अत्र तेज रूष्माण मिति स्वकारणे लयाभिधानात् तस्य तेज कार्यता गम्यते . सुश्रुते च तस्य तेजः कार्यत्वदुक्तं तच्च उष्णशब्दे दर्शितम् . देहस्योष्मां च ब्रह्माभिन्न कौक्षेयानलोपाधिकजीवसंयोगेनैवभवति यथोक्तं छाश् उश् भाष्ययोः . %% उपश् . इदं वावेदमेव तद्यदिदमस्मिन् पुरुषेऽन्तर्मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येन लिङ्गेनोष्णिम्रा शब्देन वावगम्यते . यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव . दृढप्रतीतिकरत्वात्त्वचोऽविनामूतत्वाच्च रूपस्पर्शयोः . कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यते? इत्याह यत्र यस्मिन् काले एतदिति क्रियाविशेषणं अस्मिन् शरीरे हस्तेनालभ्य संस्पर्शेनोष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति स ह्युष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् . न हि जीवन्तमात्मानमूष्णिमा व्यभिचरति . %% हि विज्ञायते . मरणकाले च %% परेणाविभागत्वोपगमादतोऽसाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः . अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः . एतद्वाक्यञ्च कौक्षेयानलोपाघिकजीवाभिन्नब्रह्मपरं तस्यैव ज्योतिःशब्दाभिधेयत्वेन तत्सम्पर्कादेव देहस्यौष्ण्यसम्भवः tadetat ÷àø såø bhàùyayoþ samarthitaü yathà %% ÷àø såø %% tatra संशयः किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते? किं वा पर आत्मेति? . अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् इह तल्लिङ्गमेवास्ति नास्ति वेति विचार्यते किन्तावत् प्राप्तं आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यते इति . कुत? प्रसिद्धेः तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ . चक्षुर्वृत्तेर्निरोघकं शार्वरादिकन्तम उच्यते . तस्याएवानुग्राहकमादित्यादिकं ज्योतिः . तथा दीप्यते इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति . किञ्च द्युमर्यादत्वश्रुतेश्च . न हि चराचरवीजस्य ब्रह्मणः सर्बात्मकस्य द्यौर्मर्यादा युक्ता कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् %% च ब्राह्मणम् ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वात् मर्यादावत्त्वमसमञ्जसं अस्तु तर्ह्यत्रिवृत्कृतन्तेजः प्रथमजम् . न अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति . इदमेव प्रयोजनं यदुपास्यत्वमिति चेन्न प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् . %% चाविशेषश्रुतेः . नचात्रिवृत्कृतस्यापि तेजसोद्युमर्यादत्वं प्रसिद्धम् . अस्तु तर्हि त्रिवृत्कृतमेव तेजो ज्योतिः शब्दम् . ननूक्तमर्वागपि दिवो गम्यतेऽग्न्यादिकं ज्योतिरिति नैष दोषः सर्वत्रापि गम्यमानस्य ज्योतिपः परोदिव इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते न तु निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पनाभागिनी . सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् . %% च कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते सारूप्यनिमित्ताश्चाध्यासा भवन्ति यथा %% कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वं तस्यैषा दृष्टिस्तस्यैषा श्रुतिरिति चौष्ण्यघोषविशिष्टत्वश्रवणात् %% च श्रुतेः . %% चाल्पफलश्रवणादब्रह्मत्वं महते हि फलाय ब्रह्मोपासनमिष्यते . नचान्यदपि किञ्चित् स्ववाक्ये प्राणाकाशवत् ज्योतिषोस्ति ब्रह्मलिङ्गम् . न च पूर्वस्मिन्नपि वाक्ये व्रह्म निर्दिष्टमस्ति . %% छन्दोनिर्देशात् . अथापि कथञ्चित् पूर्वस्मिन् वाक्ये व्रह्म निर्दिष्टं स्यात् एवमपि न तस्येह प्रत्यभिज्ञानमस्ति . तत्र हि त्रिपादस्यामृतं दिवीति द्यौरधिकरणत्वेन श्रूयते . अत्र पुनः परोदिवो ज्योतिरिति द्यौर्मर्यादात्वेन . तस्मात् प्राकृतं ज्योतिरिह ग्राह्यमित्येवं पाप्ते ब्रूमः . ज्योतिरिह ब्रह्मग्राह्यं कुतः? चरणाभिघानात् पादाभिधानादित्यर्थः . पूर्वस्मिन् ह वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टं %% इत्यनेन मन्त्रेण . तत्र यत् चतुषपदो ब्रह्मणः त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते तत् परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतायाम् . न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः परस्यामपि हि शाण्डिल्य विद्यायामनुवर्तिष्यते ब्रह्म . तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् . यत्तूक्तं ज्योतिर्दीप्यते इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायन्दोषः प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् दीप्यमान कार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात् %% इति च मन्त्रवर्णात् . यद्वा नाय ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते . अन्यत्रापि प्रयोगदर्दनात् %% मनोज्योतिर्जुषतामिति च . तस्माद्यद्यत्कस्य चिदवभासकन्तत्तत् ज्योतिःशब्देनाभिवीयते . तथा सति ब्रह्मणोपि चैतन्यस्वरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिशब्दः %% . %% इत्यादिश्रुतिभ्यश्च . यदप्युक्तंद्युमर्यादत्वंसर्वगतस्य ब्रह्मणोनोपपद्यते इति . अत्रोच्यते सर्वगतस्यापि ब्रह्मणौपासनार्थः प्रदे शविशेषपरिग्रहो न विरुध्यते . ननूक्तं निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति . नायं दोषः निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात् प्रदेशविशेषकल्पनोपपत्तेः . तथार्हि आदिव्ये चक्षुषि हृदय इति प्रदेशविशेषसम्बन्धीनि ब्रह्मण उपासनानिश्रूयन्ते . एतेन विश्वतः पृष्ठेष्वित्याघारबहुत्वमुपपादितम् . यदप्येतदुक्तं औष्ण्यघोषाभ्यामनुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात् परमपि दिवः कार्यं ज्योतिरेवेति . तदप्ययुक्तं परस्यापि ब्रह्मणोनामादि प्रतीकत्ववत् कौक्षेयज्योतिःप्रतीकत्वोपपत्तेः . %% तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वञ्च भविष्यति . यदप्यल्पफलश्रवणान्न ब्रह्मेति तदप्यनुपपन्नम् . न हि इयते फलाय ब्रह्माश्रयणीयमियते नेति नियमे हेतुरस्ति . तत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते तत्रैवंरूपमेव फलं मोक्ष इत्यवगम्यते यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते %% इत्याद्यासु श्रुतिषु . यद्यपि न स्ववाक्ये किञ्चित् ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं ग्रहीतव्यं भवति . तदुक्तं सूत्रकारेण ज्योतिश्चरणाभिधानादिति . कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् प्रच्याव्य शक्या व्यावर्तयितुम् . नैष दोषः . %% प्रथमतरपठितेन यच्छब्देन सर्वनाम्नाद्युसम्बन्धात् प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थात् ज्योतिःशब्दस्यापि तद्विषयत्वोपपत्तेः . तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् भाश् . श्रुत्यन्तरे तु कौक्षेयाग्निसंबन्धात् देहस्यौष्ण्यमुक्तम् . तत्रापि कौक्षे याग्नेरपि जीवस्थितिनियतत्वात् जीवाधीनत्वं कल्प्यमित्याकरे प्रपञ्चः #<ऊह># वितर्के भ्वादिश् आत्मश् सकश् सेट् . ऊहते औहिष्ट . ऊहां बभूव आस चक्रे . ऊहितः ऊहमानः ऊहितुम् ऊहः . %% भट्टिः . कर्मणि ऊह्यते औहि णिच् . ऊहयति ते औजिहत् त . %% भट्टिः अस्य ऊहशब्दे वक्ष्यमाणेऽर्थेऽपि वृत्तिः . परस्मैपदित्वमप्यस्य ऊहति, इत्युहेत्द्विदैवतं दैविकेषु कात्याश् 101, 3, 1, 17, यादौ उपसर्गात् परस्यादेर्ह्रस्वः . समुह्यते अति--एकदेशस्थितस्य तद्विपरीतदेशप्रेरणे %% कात्याश् 9, 2, 16 . %% कर्कः . अधि + अञ्जने . %% शतश् ब्राश् 1, 4, 4, 13, अप + निरसने दूरीकरणे . %% कात्याश् 2, 2, 17, %% मनुः . %% मनुः प्रतिकूलतर्केण प्रकृतर्तर्कापनमने अपोहः . अप + वि + निवारणे %% भाश् आश् 470 . अभि + आच्छादने . %% शतश् ब्राश् 1, 2, 4, 38 . %% भाश् . उत् + उत्कर्षणे . %% कात्याश् 1, 6, 1 . %% कर्कः निरसने च . %% शतश् ब्राश् 1, 2, 1, 4 . प्रति + उद् + प्रक्षेपणे %% शतश् ब्राश् 1, 3, 5, 17 . वि + उद् + अन्ते विवर्धने . %% शतश् ब्राश् 102, 1, 4 . व्युदूहति अन्ते विवर्धयति bhà0 उप + अधस्तात् प्रवेशने . %% कात्याश् 2, 5, 4 . %% कर्कः . निर् + निष्काश्य ग्रहणे पृथक्करणे च . गार्हपत्यादुष्णं भस्म निरुह्य शतश् व्राश् 13, 4, 2, 2 . %<शिरः श्रियमस्य निरौहत्>% शतश् ब्राश् 10, 5, 4 . वपान्तेऽनपेक्षमध्वर्युः प्रेष्यति निरूहैतं गर्भमिति %% कात्याश् 25, 10, 4, 5 . निरुह्यमाणं पृथक्क्रियमाणम् वेददीश् निरूहणम् परि + परितः खातपूरणे . %% कात्याश् 8, 5, 25 . पर्यूहति पांशुभिरन्तरालं परितः पूरयति कर्कः . पर्यूहणम् . प्र + देशान्तरनयने . %% कात्याश् 9, 5, 14 . %% कर्कः . पातने च %% कात्याश् 2, 5, 7 . प्र + ऊहस्यादेर्वृद्धिः प्रौहः . प्रति + उपरिस्थापने . %% कात्याश् 7, 8, 23 . %% वेददीश् निवारणे च . %% यजुश् 27, %% वेददीश् . वि + विपरीततया प्रेरणे %% कात्याश् 3, 5, 17 . सैन्यानां सन्निवेशविशेषेण स्थापने च . व्यूहः . %% मनुः . समवेतभवने . %% शतश् ब्राश् 8, 7, 12, 11, प्रति--वि प्रतिरूपव्यूहकरणे . %% भाश् va0384 अश् . विरोधाचरणे च प्रत्यूहः सम्--समवेतभवने संहनने सम्यक्प्रापणे च . %% ऋश् 1, 131, 3, ससूहसि प्रापयसि भाश् . सम्यक्पूरणे %% शतश् ब्राश् 4, 5, 2, 18, समूहः उप + सम् समीपे सङ्कोचने %% शतश् ब्राश् 10, 2, 1, 1, %% भाश् . परि--सम्--समन्तात् परिमार्जने %% कात्याश् 2, 6, 1, 2, %% कर्कः . %% à÷vaø gçø 1, 3, 1, %% nàràø vçø . समूढव्यूढनिरूढादिकमस्यैव रूपमाहुः केचित् . अस्यसेट्कत्वात् ऊहित इत्यादय एव स्युः . अतस्तानि उपसृष्टस्य वहतेरेव रूपाणीत्यन्ये . अस्यैव आङ्पूर्बकस्य ओहते इति रूपम् . न तु केवलस्य, दीर्घोपधत्वेन गुणाप्रसक्तेः . #<ऊह># पुश् ऊह--घञ् . 1 वितर्के आगमाविरोधिना तर्केण आगमार्थस्य संशयपूर्वपक्षनिवारणपूर्वकोत्तरपक्षव्यवस्थापनेन निर्णयरूपे 2 परीक्षणे, 3 अनन्वितार्थकविभक्तिलिङ्गुत्यागपूर्वके अन्वययोग्यविभक्त्यादिकल्पने, यथा पार्वणे सौम्यास इति बहुवचनमन्वितमपि एकोद्दिष्टे अनन्वितत्वात् सौम्य इत्येकवचनान्ततया कल्पनम् . 4 पदान्तरेणाकाङ्क्षापूरणार्थेअध्याहारे च . %<ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः . दानञ्च सिद्धयोऽष्टौ सिद्ध्वेः पूर्वोऽङ्कुशस्त्रिविधः>% साश् काश् उक्ते ताराख्ये 5 सिद्धिमेदे %<ऊहस्तर्कः आगमाविरोधिन्यायेनागमार्थपरीक्षणम् . संशयपूर्वपक्षनिराकरणेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आगमिनः सा तृतीया सिद्धिस्तारमुच्यते>% साश् कौश् %% काश् वार्तिश् . %<ऊहः खल्वपि न सर्वैर्लिङ्गैर्नच सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदितास्ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः तान्नावैयाकरणः शक्नोति विपरिण मयितुम् तस्मादध्येयं व्याकरणम्>% महाभाश् . ऊहः खल्वपोति . इह यस्मिन् यागे इतिकर्तव्यतोपदिष्टा यागान्तरेणोपजीव्यते सा प्रकृतिः येन चोपजीव्यते सा विकृतिः प्रकृतिवद्विकृतिः कर्तव्येति मीमांसकैर्व्यवस्थापिते न्याये प्रकृतिप्रत्ययादीनामूहं वैयाकरणस्मम्यग्विजानाति . तत्र अग्नेर्मन्त्रोऽस्ति %% तत्र %% इति सौर्ये चरौ मन्त्र ऊह्यते सूर्याय त्वा जुष्टं निर्वपामीति . विस्तरेण भर्तृहरिणा प्रदर्शित ऊहः कैश् . %<ऊहः खल्वपीत्यस्य प्रयोजनमिति शेषः . ननु यत्र प्रकरणे ये मन्त्राः पठितास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजन मित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुम् प्रकृतिशब्दार्थ माह . इहेति . यस्मिन्नाग्नेयादौ . यागा न्तरेण सौर्यादिना . प्रकृतिविकृत्यवगमश्च द्विदैवत्य त्वैकदेवत्यत्वादिसाम्येन बोध्यः . अन्यत्र पठितमन्त्राणाङ्कथमन्यत्र गमनमत आह प्रकृतिवदिति . यथा सोपकारा प्रकृतिरनुष्ठीयते तथा विकृतिरपीति तदर्थः तदनेनोपकारातिदेशे तत् पृष्ठभायेन पदार्था अप्यतिदिश्यन्ते इतिकर्तव्यताय्यम्भावनायास्साकाङ्खत्वादेतन्मूलकमेव प्रकृतिवदितीति मीमांसकसरणिः . यागान्तर्गताश्च मन्त्राः . तत्र अग्निसम्बन्धिनिर्वापप्रकाशक मन्त्रस्थाग्निपदस्य सूर्यसम्बन्धिनिर्वापप्रकाशनासमर्थत्वात्तदपहाय तत्स्थाने सूर्यायेत्यूह्यमित्याह तत्राग्नेरिति . मन्त्र ऊह्यत इति . यद्यप्यूहे न मन्त्रत्वं तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्यभिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्मण स्साङ्गत्वञ्चेति बोध्यम् . सोऽयम्प्रकृत्यूहः अन्येऽप्यूह्याः . ऊहज्ञस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुख सिद्धिःफलमिति बोध्यम् . भाष्ये लिङ्गपदञ्च प्रकृत्यादेरुपलक्षणम् . यथायथमिति . अर्थप्रकाशनसामर्थ्यानतिलङ्घनेनेत्यर्थः>% उद्योतः . तादृशोहभेदस्तु अधिकरणमालादौ दृश्यः . द्रव्यप्रति निधौ तु नोहः . %% मीमांश् कात्यायनसूत्रादौ प्रतिनिधिविषये ऊहाभावोदर्शितो यथा अथेदं चिन्त्यते विहितद्रव्यस्याभावे द्रव्यान्तरे प्रतिनिधित्वेनोपात्ते छागाभावे मेषरूपे अनुवाचनप्रेषादौ किमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य प्रयोगः कार्यः %% इत्येवम् उत विहितद्रव्य शब्दस्यैव अग्नीषोभाभ्यां छागस्येत्येवमेवेति . तत्र मन्त्रेण द्रव्यमभिधेयम् न चानूहितः प्रतिनिहितं द्रव्यं शक्नोत्यभिधातुम् तस्मादूहित्वा प्रतिनिहितद्रव्यवाचिशब्दस्य प्रयोगे प्राप्त आह %<शब्देऽविप्रतिपत्तिः>% कात्याश् 1, 4, 9, प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनिशब्दे अविप्रतिपत्तिरविपरिणामः अनूहो भवति अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मेषेऽपि प्रयोज्यम् न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थः कुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न तु द्रव्यान्तर बुद्ध्या अतश्छाग एवायमिति बुद्ध्या गृहीतत्वात्तच्छब्देनैवाभिधानम् . यद्यत्र मेषश्छागवत् साधनं भवेत्ततस्तत्प्रकाशकम् मेषपदं प्रक्षिप्येत न त्वेवम्, किं तर्हि मेषगता ये छागांशास्त एवात्र साधनम् ते च छागगता इव मेषगता अपि छागशब्देनैव प्रकाशयितुं शक्यन्त्य इत्यनूहेनैव प्रयोगः . यत्र तु द्रव्यान्तरं वचनेन विधीयते यथा %% %% %% इति तत्र द्रव्यान्तरबुद्धिर्भबति तत्र ऊहोऽपि भवति . नचात्रेवंविधं किमपि वचनमस्ति तस्माद्बहूनामवयवानां सामान्याच्छ्रुतद्रव्यमेवेदमितिबुद्ध्या मेषादिद्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम् . तेन श्रुतद्रव्यशब्देनैवाभिधानं युक्तमिति साधूक्तम् शब्देऽविप्रतिपत्तिरिति . यत्र तु वचनेन द्रव्यान्तरं विधीयते तत्र ऊहो भवतीत्युक्तम् तेन सोमाभावे पूतीकानभिषुणुयादिति पूतीकानां वाचनिकत्वादूहो भविष्यतीत्याशङ्याह कर्कः %% काश् så010 सोमेनेति तृतीयैकवचनम् . सोमाभावे पूतीकेषूपात्तेषु सोमशब्देनैव पूतीकानामभिधानं कर्तव्यम् . %% कर्कः . %% तिश् तश् बहुपशुघातेऽपि मन्त्रे एकवचनान्त एव प्रयोज्यः न बहुवचनोहः . %% इत्यत्र नार्यां स्त्रीत्वोहाभाववत् अतएव सपत्नीकयजमानप्रयोगेऽपि %% मन्त्र एकवचनान्त एवेति . ऊहं प्रकृत्य %% कात्यायनेनोहस्य प्रकृतो प्रतिषेधात् . विकृतावेवोहः . %<ऊहोऽपूर्बोत्प्रेक्षणमिति>% जैश् तल्लक्षणात् न वान्वयबाधःवैभक्तिकार्थापेक्षया प्राथमिकत्वेन बलवतः प्रातिपदिकार्थस्य समन्वितत्वेनाविरोधात् . एवञ्च प्रकृतौ नररूपबहुपशौ बहुवचनोहाभावात् छागादौ विकृतिभूतेऽपि न बहुवचनोहः किन्तु एकवचनमात्रमिति वदता रघुनन्दनेन तथा समर्थितम् . संकल्पादिवाक्ये तु ऊह इति भेदः . ऋत्विगादिप्रयोगे च अस्मदादिपदघटिते %% मन्त्रेऽपि नोहः तैस्तथा प्रयोगेऽपि यजमानगतानामेव तत्तत्फलानामवगम इत्याकरे प्रपञ्चः . तथाचासमवेतार्थस्य समन्वयाय मन्त्रे समवेतार्थकरणरूपमपूर्बस्योत्प्रेक्षणमूहः . 5 आरोपे 6 समूहने च . %% भाश् अमुश् 145 अश् %<ऊहापोहाभ्यां तत्त्वावधारणम्>% पातञ्जश् भाश् . #<ऊहगान># नश् सामगानग्रन्थभेदे ऊहगीतिरप्यत्र स्त्री . #<ऊहा># स्त्री ऊह अ स्त्रीत्वात् टाप् . 1 अध्याहारे 2 ऊहशब्दार्थे #<ऊहिनी># स्त्री ऊह--णिनि . समवेतायाम् अक्षात् परस्य तस्यादेर्वृद्धिः अक्षौहिणी सेना . #<ऊह्य># त्रिश् ऊह--ण्यत् . 1 तर्कणीये 2 उद्भावनीये 3 अध्याहार्ये 4 मीमांसकोक्तोहविषये च . अनीयर् . ऊहनीय तदर्थे tri0 #<ऊह्यगान># नश् सामगानग्रन्थभेदे . इति वाचस्पत्ये ऊकारादिशब्दार्थसङ्कलनम् . #<ç># #<ç># ऋकारः स्वरवर्णभेदः मूर्धन्यः %<ऋटुरषाणां मुर्धा>% इत्युक्तेः . स तु उदात्तानुदात्तस्वरितभेदात् त्रिविधः . अनुनासिकाननुनासिकभेदात् प्रत्येकं द्विधेति षड्विधः . स च ह्रस्वः एकमात्राकालेनोचार्यत्वात् . तस्य च रुक्तविद्युल्लतारूपेण ध्येयतोक्ता . %% कामश् तश् . तस्य च मातृकान्यासे वामनासिकायां न्यस्यता उक्ता तेन अभेदोपचारात् वामनासादिशब्दवाच्यता . स्वरूपपरत्वे ततः तकारकारप्रत्ययौ ऋत् ऋकारः तत्कालोचार्ये %% पाश् उक्तेः . व्यकरणशास्त्रे अननुबन्धः ऋ इत्येतत् अष्टादशविधस्य ऋवर्णस्य, द्वादशविधस्य ऌकारस्य संज्ञा भवति तेन %<ç इति त्रिंशतां संज्ञा>% इति सिश् कौश् . अधिकं स्वरवर्णादिशब्दसमाप्तौ वक्ष्यते समानवर्णग्रहणद्योतनार्थम् वर्णशब्दोत्तरः प्रयुज्यते ऋवर्णः त्रिंशतां संज्ञा . #<ç># गतौ भ्वाश् परश् सकश् अनिट . शिति ऋच्छादेशः . ऋच्छति आर्छत् आरत्--आर्षीत् . आर आरिथ अर्ता अर्यात् अरिष्यति . आरिष्यन् . ऋच्छन् ऋतः ऋतिः अर्तव्यः अरणीयः अर्यः यत् वैश्यस्वामिनोः अन्यत्र ण्यत् आर्यः . अर्ता आरी आरिवान् अर्तुम् . सङ्गमार्थत्वेनाकर्मकात् सम्पूर्बकात् ततः आत्मश् . समृच्छते . समारत समार्त . %% उद्भटः . ç--णिच् अर्पयति ते . सन् अरिरिषति समरिरिषते गत्यर्थत्वेऽपि कौटिल्ये यङ् . अरार्यते %% भट्टिः . कर्मणि अर्यते . आरि . #<ç># गतौ प्रापणे च जुहोश् परश् सकश् अनिट् . लडादौ शपोलुक्त्वेन शित्परत्वाभावात् न ऋच्छादेशः . शतृशानचोस्तुतदादेशः . इयर्ति इयृतः इय्रति . इयृयात् . इयर्तु इयृहि इयराणि . ऐयः ऐयृताम् ऐयरुः . आरत्--आर्षीत् सृसाहचर्यात् अङ्विधौ भ्वादेरेव ग्रहणमित्यन्ये तन्मते आर्षीदित्येव . समारत समार्त इत्यन्ये आर इत्यादि भ्वादिवत् . शित्त्वात् इयृच्छन् समृच्छान इति भेदः . अयं वैदिक एवेति बहवः %% पाश् सिद्धेः %% पाश् इतीत्त्वविधानसामर्थ्यादयं भाषायामपि सिश् कौश् . %<शुष्म इयर्ति प्रभृतो me adri>% çø 1, 165, 4 . %% 2, 42, 1 . अनयोर्गत्यर्थत्वात् उपसर्गभेदेनार्थभेदस्तु इणधातुवत् स च तच्छब्दे उक्तः %% %% भट्टिः . आ + ऋत आर्तः वृद्धिः %% भट्टिः %% ç010, 140, 2, %% 10, 123, 3, %% ç010, 164, 3, एवं यथायथमुपसर्गपूर्वस्य उदाहरणं दृश्यम् . #<ç># हिंसायां स्वाश् परश् सकश् अनिट् . ऋणोति . ऋणुयात ऋणोतु ऋणु आर्णत् . आर्षीत् लिडादौ भ्वादिवत् शतृ--ऋण्वन् क्त ऋणम् इतिभेदः %% ç06, 2, 6, %<ऋणं देयमदेयञ्च येन यत्र यथा च यत्>% याज्ञश् स्मृतिः . %% ऋश् 9, 10, 6, ऋणोरक्षं न शचीभिः ऋश् 1, 30, 15, अस्य रिकारादित्वमित्यन्ये रिणोति इत्यादि . #<ç># अव्यश् ç--क्विप् बाश् न तुक् . 1 सम्बोधने 2 गर्हले 3 वाक्ये च तेदिश् 4 परिहासे वाक्यविकारे शब्दरत्नाश् 5 देवमातरि स्त्री . #<ऋक्छस्># अव्यश् ऋच् + शस् . ऋचम् ऋचमित्यर्थे ऋग्वेदशब्दे चरणव्यूहभाष्यधृतब्राह्मएवाक्ये उदाश् दृश्यम् . #<ऋक्ण># त्रिश् व्रश्च--क्त पृश् वलोपः . वृक्णे छिन्ने %% ऐतश् . #<ऋक्थ># नश् ऋच्--थक् . 1 धने 2 स्वर्णे स्मृतिप्रसिद्धे 3 दायरूपे धने च %<ऋक्थग्राही ऋणं दाप्यः>% याज्ञश् %% गौतश् तत्र %<ऋक्थमप्रतिबन्धोदायः यथा पुत्राणां पौत्राणाञ्च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धः>% मिताश् क्वचित् सप्रतिबन्धदायवाचिताऽपि %% इति याज्ञश् प्रयोगात् तथा च सम्बन्धनिमित्त स्वत्वास्पदीभूतं द्रव्यमृक्थम् . क्कचिद्धनमात्रेऽपि प्रयोग . ऋक्थं गृह्णाति णिनि 6 तश् . ऋक्थग्राहिन् दायहरेत्रिश् स्त्रियां ङीप् . %<ऋकथग्राही ऋणं दाप्यः>% याश् अण् उपश् सश् . ऋक्थग्राहोप्यत्र त्रिश् स्त्रियां टाप् तद्धिताण्णन्तस्यैव ङीप् सिश् कौश् . ऋक्थ + अस्त्यर्थे इनि . ऋक्थिन् तद्ग्राहके %% याज्ञश् स्त्रियां ङीप् . #<ऋक्ष># पुश् स्त्री ऋष--स किच्च . 1 भल्लूके तज्जातिस्त्रियां संयोगोपधत्वात् न ङीप् किन्तु टाप् . 2 नक्षत्रे . 3 मेषादिराशौ च नश् 4 भल्लके वृक्षे (भेला) 5 शोनाकवृक्ष (शोना) 6 पर्वतभेदे च पुश् मेदिश् . स च रैवतापरनामकः %<ऋक्षोऽपि रेवताज्जज्ञे तस्य पर्वतमूर्धनि . ततोरैवत उत्पन्नः पर्वतः सागरान्तिके . नाम्ना रैवतक नाम मूमौ भूमिधरःस्मृतः>% हरिवंश् 32 अश् . स च कुलाचलपर्वतः यथोक्तं सिश् शिश् . %% इति . 7 नृपभेदयोः तत्रैकः आजमीढपुत्रः . %% अपरो विदूरथस्य पुत्रः %% इति हरिश् 32 अश् . भल्लूकश्चारण्यपशुः जरायुजश्च . %% भाश् आश् तत्र प्रवरा इति विशेषणात् एतद्भिन्नानामारण्यत्वमस्त्येव तेनोष्ट्रस्याप्यारण्यत्वं सुश्रुते उक्तम् तच्च उष्ट्रशब्दे uktam . 8 arihaputre ca %% bhàø àø 95 aø . 9 uttara दिशि स्त्री निरुश् यद्यपि नक्षत्रस्य सामान्यतो गगनस्थिततारामात्रवाचकता तथापि ज्योतिषे यषामुदयास्तज्ञापनं तेषामेव ऋक्षशब्देन व्यवहारः तानि च सप्तविंशतिः . अभिजिच्चेत्यष्टाविंशतिः . %% ज्योतिश् अभिजित्तु अभिजिच्छब्दे उक्तम् . एतानि द्वादशधाविभक्तराशिचक्रघटकत्वात् प्राधान्याच्च ऋक्षशब्देन व्यपदिश्यन्ते एतेषां स्वरूपप्रमाणाधिष्ठातृदेवताः अश्लेषाशब्दे 497 पृश् श्रीपतिवाक्येनोक्ताः अन्यान्यपि यानि उदयास्तभाञ्जि गगनमण्डले सन्ति तेषामपि गति र्ज्योतिषे आनीता तान्यपि ऋक्षपदवाच्यानि . ऋक्षकक्षाप्रमाणमुक्तं सिश् शिश् . %% . नक्षत्रकक्षाया मूमध्यादुच्छ्रितिमा नम् %% ज्योश् उक्तम् . %% सिश् शिश् . ध्रुवकभागा उक्ता यथा %% शिश् %% प्रमिश् . एषां शरानाह %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . स्पष्टम् %% प्रमिश् . %% सिश् शिश् स्पष्टार्थम् . %% प्रमि0 सूश् सिश् रङ्गनाथाभ्यान्तु तदुदयज्ञानार्थमन्यप्रकार उक्तो यथा %% सूश् सिश् . भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका योगसञ्ज्ञाः कलाः प्रोच्यन्ते समनन्तरमेव कथ्यन्ते . अथानन्तरं स्वभोगः स्वाभीष्टनक्षत्रभीगः कलात्मको वक्ष्यमाणो रशभिर्गुणितः कार्यः . तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः . %% इत्युक्ताष्टशतकलाः . प्रत्येकं युताः . अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशत युतमित्यर्थः . ध्रवा नक्षत्राणां भवन्ति . रङ्गश् . अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह . %% सूश् अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते . तत्राश्विन्या अष्टचत्वारिंशत् कलाः . भरण्याश्चत्वारिंशत् कृत्तिकायाः कलाः पञ्चषष्टिः . रोहिण्याः सप्तपञ्चाशत् कलाः . मृगशिरसोऽष्टपञ्चाशत् . आर्द्रायाश्चत्वारः . अत्राब्धय इत्यत्र गोऽब्धयो गोऽग्नय इति वा पाठस्त्वयुक्तः . शाकल्यसंहिताविरोधात् . एतेन %% इति नार्मदोक्तम् %% सर्वजनाभिमतध्रुवको दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः . पुनर्वसोरष्टसप्ततिः . पुप्यस्य षट्सप्ततिः . अश्लेषायाश्चतुर्दश . तथेति छन्दःपूरणार्थम् . मघायाश्चतुःपञ्चाशत् . पूर्बफाल्गु याश्चतु षष्टिः . उत्तरफाल्गुन्याः पञ्चाशत् . हस्तस्य षष्टिः . चित्रायाश्चत्वारिंशत् . स्वात्याश्चतुःसप्ततिः . विशाखाया अष्टसप्ततिः . अनुराधायाश्चतुःषष्टिः . ज्येष्ठायाश्चतुर्दश . अनन्तरं मूलस्य षट् . पूर्वाषाढायाश्चत्वारः . उत्तराषाढाया ध्रुवकमाह . वैश्वमिति . उत्तराषाढायोगतारानक्षत्रम् . आप्यार्धभोगगम् . आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः . धनूरांशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम् . अष्टौ राशयो विंशतिभागा उत्तराषाढाया ध्रुव इत्यर्थः . एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विंशतिकलोनसप्तभागान्तरिता . तेन पूर्वाषाढाघ्रुवकोऽष्टराशयश्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढाया ध्रुवश्चत्वारिंशत्कालाधिकोक्तध्र व इति पर्वतोक्तमपास्तम् ब्रह्मसिद्धान्तविरोधात् . अभिजिद्ध्रुवकमाह . आप्यस्येति . पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया . चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थः . एवकारोऽन्ययोगव्यवच्छेदार्थः . तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम् . श्रवणस्य ध्रुवकमाह . वैश्वान्त इति . उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् . नव राशयो दश भागाः श्रवणध्रुवक इत्यर्थः . धनिष्ठाया ध्रवकमाह . त्रिचतुःपादयोरिति . श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणन्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया . नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः . तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम् . शतताराया भोगमाह . स्वभोगत इति . धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यर्थः . शतताराया अशीतिर्भोगः . अतः प्राम्बद्ध्रुवा इति ज्ञापनार्थं स्वभोगत इत्युक्तम् . शततारयाः स्थानं शततारकाध्रुव इति पर्यवसन्नम् . अवशिष्टनक्षत्राणां भोगानाह . षट्कृतिरिति . पूर्बभाद्र पदायाः षट्त्रिंशत् कला भोगः . उत्तरभाद्रपदाया द्बाविंशतिः . रेवत्या एकोनाशीतिः . अथ ध्रुवकानयनं यथा . अश्विन्या भोगः . 48 . दशगुणितः 480 . अतीतनक्षत्राभावाद्भोगयोजनाभावः . अतोऽश्विन्याः कलात्मको ध्रुवः . 480 . राश्याद्यस्तु . 08 . भरण्या भोगः . 40 . दशाहतः . 400 . अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः . 0 . 20 . एवमार्द्राभोगः . 4 दशाहतः 40 . अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन 4000 चतुःसहस्रात्मकेन युतः कलाद्यो ध्रुवः 4040 राश्याद्यस्तु 2 . 7 . 20 . एवं पूर्वाषाढाया दशगुणितो भोगः . 40 . एकोनविंशतिगुणिताष्टशतेन . 15200 युतः परिभाषया राश्याद्यो ध्रुवः . 8 . 14 . शतताराया दशगुणितो भोगः . 800 . त्रयोविंशतिगुणिताष्टशतेन . 18400 . युतश्चतुर्विंशतिगुणिताष्टशतरूपो . 19200 . जातो ध्रुवो राश्याद्यः . 10 . 20 . पूर्वाभाद्रपदायादशगुणितो भोगः 360 . चतुर्विंशतिगुणिताष्टशतेन . 19200 युतः . 19560 जातो ध्रुवो राश्याद्यः . 10 . 26 . उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भिन्नरोत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तरकलाभिः स्थितास्ता लाघवाद्दशापवर्तिता भोगसञ्ज्ञा उक्ताः . तथा च ब्रह्मसिद्धान्ते . %% इति . अथ नक्षत्राणां विक्षेपभागानाह . एषामिति . उक्तध्रुवकसम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः . स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवकस्थानादित्यर्थः . विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति . तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मासविषयाः क्रमेण दश द्वादश पञ्चेत्यर्थः . दक्षिणदिशि रोहिण्यादित्रयाणां पञ्च दश नव . उत्तरस्यां पुनर्वसोः षद्भागाः . पुष्यस्य खं विक्षेपाभावः . अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः . दक्षिणस्यामश्लेषायाः सप्त . उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश . दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ . अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत् . दक्षिणस्यां विशाखादीनां षण्णां सार्धैकं त्रयं चत्वारः नव सार्धपञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागाः . अभिंजितः षष्टिः . श्रवणस्य त्रिंशत् . धनिष्ठायाः षट्त्रिंशत् . एवकारो न्यूनाधिकव्यवच्छेदार्थः . चकारः पूरणार्थः . दक्षिणस्यां तुकारस्तथा . अर्धभागः शततारायाः . तुकारस्तथा . उत्तरस्यां पूर्बभाद्रपदायाश्चतुर्विंशतिः . तस्यामेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः षड्विंशतिः . रेवत्या विक्षेपाभावः . चकारः पूरणार्थः . अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुपपत्तिं श्लोकत्रयेणाह रङ्गश् . अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः . विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः . विक्षेपो दक्षिणे भागैः स्वार्णवैः स्वादपक्रमात् . हुतभुग्ब्रह्महृदयो वृषे द्वाविंशभागगो . अष्टाभिस्त्रिंशता चैव विक्षिप्ता उत्तरेण तौ . गोलं बध्वा परीक्षेत विक्षेपं ध्रवकं स्फुटम् såø %% raïgaø . %% såø . %% raïgaø . %% såø . %% raïgaø . %% såø . %% raïgaø . %% såø . %% raïgaø . %% såø . %% raïgaø . %% såø . %% raïgaø %% såø रोहिणीपुनर्वसुमूलानामश्लेषायाश्च प्रत्येकं स्वतारासु या पूर्वदिक्स्था सैव योगतारेत्येवह्योरर्थः . प्रत्यक्येवाणामवशिष्टनक्षत्राणामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं स्थूल . महती सा योगतारा स्यात् . अथ ब्रह्मस ज्ञकनक्षत्रावस्थानमाह रङ्गश् . %% सूश् %% रश् . %% सूश् %% रङ्गश् . नक्षत्राणामुदयास्तकालनिरूपणम् उदयशब्दे 1138 पृष्ठादौ दर्शितम् . ॠक्षघटितत्वात् राशीनां तथात्वम् . राशिनाम भवेत् नाम भमृक्षं गृहनाम च ज्योश् . राशयश्च द्वादश %% सूश् सिश् उक्तेः . ते च मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिकभम् . धनुरथ मकरः कुम्भोमीन इति च राशयः कथिताः ज्योतिश् उक्ताः राशिश्च %% सूश् सिश् उक्तः 108000 विकलात्मकः 1800 कलात्मकः त्रिंशत्भागात्मकः . तैर्द्वादशभिः 360 अंशैर्भगणोराशिचक्रं स्यात् तत्र सप्तविंशतिनक्षत्रात्मकराशिचक्रे द्वादशधा विभक्ते सपादनक्षत्रद्वयस्यैव प्रत्येकराशिघटकता तेन प्रत्येकनक्षत्रस्य 800 कलात्मकत्वम् . %% सूश् सिश् उक्तेः . राशिभेदे नक्षत्रभेदनिरूपणमुडुचक्रशब्दे 1071 पृश् दृश्यम् . %% %% ज्योश् . %% रघुः #<ऋक्षगन्धा># स्त्री ऋक्षान् गन्धयति हिनस्ति गन्ध अच् 6 तश् . 1 जाङ्गलीवृक्षे (ऋषिजाङ्गलो) 2 महाश्वेतायां, 3 क्षीरविदार्याञ्च . (वीरताड) स्वार्थे कन् तत्रैव #<ऋक्षगिरि># पुश् कर्मश् . कुलाचलभेदे ऋक्षनामके पर्वते . #<ऋक्षचक्र># नश् 6 तश् . 1 नक्षत्रेसमुदाये ऋक्षाणां चक्रमिव गगतस्थे नक्षत्रात्मके चक्राकारे पदार्थभेदे . ऊडुचक्रशब्दे तद्विवृतिः . भचक्रस्य प्रवहवायुना प्रत्यहं पश्चाद्गगनेऽपि ग्रहाणां यथा प्राग्गतित्वं भवेत्तथा सूश् सिश् रङ्गनाथव्याख्ययोः यथा अथ ग्रहपूर्वगत्युत्पत्तौ कारणमाह . %% सूश् सिश् . %% रङ्गश् . अथात एव ग्रहाणां लोके प्राग्गनित्वं सिद्धमित्याह . %% सूश् सिश् . %% रङ्गश् अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपमाह . %<शीघ्रगस्तान्यथाल्पेन कालेन महताऽल्पगः . तेषां तु परिवर्तेन पौष्णान्ते मगणः स्मृतः>% सूश् सिश् %% रङ्गश् . तत्सन्निवेशप्रकारः सिश् शिश् उक्तो यथा %% %% प्रमिश् . राशिचक्रस्य प्रवहवायुना पश्चाद्म्रमणोक्तिरपि व्यक्षदेशोपरिगतत्वाभिप्रायेण देवासुरयोस्तु सूश् सिश् सव्यापसव्यभ्रमणोक्तेः यथा %% इति %% वक्ष्यएव पश्चाद्गतेरुक्तेश्चेति द्रष्टव्यम् . #<ऋक्षर># पुश् ऋष--क्सरन्! 1 ऋत्विजि . ऋच्छतेः कृन्ततेः कण्टतेर्वा वा निरुश् क्सरन् पृश् . 2 कण्टके %% यजुश् 35, 21, %% वेददीश् 3 वारिधारायां स्त्री मेदिनिः! #<ऋक्षराज># पुश् 6 तश् टच् समाश् . 1 नक्षत्रेशे चन्द्रे 2 भल्लूकेशे जाम्बवति च . %% हरिवंश् 399 अश् %% हरिवंश् 39 %% भागश् 8, 21, 4 . ऋक्षनाथादयोऽप्यत्र . #<ऋक्षला># स्त्री ऋच--सल्च किच्च . गुल्फाधःस्थनाड्याम् %% यजुश् 5, 3, %<ऋक्षला गुल्फाधःस्था नाड्यः>% वेददी0 #<ऋक्षवत्># पुश् ऋक्षाः बाहुल्येन सन्त्यत्र मतुप् मस्य वः . नर्मदातीरस्थे पर्वतभेदे %% रघुः %% हरिवंश् 37 अश् उक्तेः तस्य नर्मदातीरस्थत्वम् बोध्यम् %<ऋक्षवन्तं गिरिवरं विन्ध्यञ्च गिरिमुत्तमम्>% हरिवंश् 39 अश् . #<ऋक्षवन्त># ऋक्ष + वाश् वन्त . शम्बरासुरपुरे नगरभेदे %% हरिवंश् 16 अश् तं शम्बरभ् . #<ऋक्षीक># त्रिश् ऋक्ष इव इवार्थे ईकन् . ऋक्षतुल्ये हिंस्रके . %<ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरुण्येष्वाजायेरन्>% शतश् ब्राश् 13, 2, 4, 2, 4, 2 ऋक्षाकारपुरुषमेधीयदेवताभेदे स्त्री . %% यजुश् 30, 8 . पुरुषमेधे उक्तम् . #<ऋक्षेष्टि># स्त्री नक्षत्रविशेषविहिते इष्टिभेदे . #<ऋक्षोद># पुश् ऋक्षं नक्षत्रमिव खच्छम् उदकं यत्र उदादेशः . पर्वतभेदे . %<ऋक्षोदः पर्वतोऽभिजनो येषाम् अण् . आर्क्षोदा द्विजाः>% सिश् कौश् . #<ऋक्संहिता># स्त्री 6 तश् . ऋग्वेदसंहितायाम् ऋग्वेदशब्दे विवृतिः %<ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः . साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते>% मनुः वेदोहि मन्त्रब्राह्मणभेदेन द्विविधः तत्र मन्त्रात्मको भागः संहिता . %% इत्यादिकः ऋक्समुदायात्मकः ऋक्संहिता . मन्त्रेतररवेदभागो ब्राह्मणम् . संहितारूपसन्धिकार्यनियताश्रयतया संहितात्वं ब्राह्मणे पदग्रन्थे च न संहितानियम इति तयोर्न संहितात्वमिति भेदः संहितास्थपदविच्छेदज्ञापकोग्रन्थः पदग्रन्थः . स च ऋष्यादिकृतःपौरुषेय इति बोध्यम् . #<ऋक्सम># नश् ऋचा समम् . सामभेदे . %% यजुश् 13, 65, %<ऋक्सममृक्समसंज्ञं यत् साम>% वेददीश् . #<ऋक्साम># नश् द्विवश् . ऋक् च साम तदारूढगानं च द्वयोः समाहारः अच् समाश् निश् द्विवश् . ऋग्रूपमन्त्रभेदतदारूढगानयोः समाहरे %<ऋक्सामाभ्यां संतरन्तः>% यजुश् 4, 1 . %<ऋक्सामयोः शिल्पे स्थस्ते>% 4, 9 . ऋचश्च सामानि चेति बहुत्वे तु नाच् . ऋक्सामन् इत्येव . %<ऋक्सामान्यप्सरस एष्टयोनाम>% यजुश् 18, 43 . #<ऋगयन># नश् ऋचामयनम् . ऋक्पारायणग्रन्थे पूर्वपदात् णत्वं नेह गव्यवधानात् . ऋगयनस्य व्याख्यानो ग्रन्थः ऋगयनादिश् अण् . आर्गयन तद्व्याख्यान ग्रन्थे . #<ऋगयनादि># पुश् पाणिन्युक्ते तस्य व्याख्यान इत्यर्थे अण्प्रत्यय निमित्तप्रकृतिभूतशब्दसमुदाये . स च गणः %<ऋगयन, पदव्याख्यान, छन्दोगान, छन्दोभाषा, चन्दोविचिति, न्याय, पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्रविद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्याव संवत्सर, मुहूर्त, उपनिषदु, निमित्त, शिक्षा, मिक्षा>% #<ऋगावान># नश् आ + वेञ् मावे ल्युट् ऋचामावानं ग्रथनं संहिताकार्येण कृतसन्धानम् . वेदपाठकाले अर्धर्श्रादीनां संहितया पूर्बोत्तरयोः सन्धाने %<ऋचमृचमनावानमुक्त्वा प्रणुत्यावस्येत्>% आश्वश् श्रौश् 4, 6, 2 . %% नाराश् वृश् . ऋचामन्ते तु ना संहितया ग्रथनमित्यर्थः . %% 5, 6, 1 . %% 5, 13, 2 . %% 5, 20, 3 . #<ऋग्गाथा># स्त्री ऋचामिव गाथा . लौकिकगीतिवेदे . %<ऋग्गाथापाणिकादक्षविहिताब्रह्मगीतिकाः>% याज्ञश् . #<ऋग्मत्># त्रिश् ऋक् स्तुतिः पूजा वा अस्त्यस्य मतुप् . 1 स्तोतरि 2 अर्चनोये पूजनीये . %% ऋश् 6, 8, 4 श्रुतेर्निरुक्तौ ऋग्मियमृग्भन्तमर्चनीयं पूजनीयम् निरुक्तकारः . ऋग्मानिव स्वार्थेघ द्वितीयाचः परलोपः . ऋग्मियोऽप्यत्र . %% ऋश् 1, 9, 9 . #<ऋग्मिन्># त्रिश् ऋच् + अस्त्यर्थे मिनि . स्तोतरि . %% ऋश् 9, 86, 46 . %<ऋग्मिणः स्तोतारः>% भाश् . #<ऋग्विधान># नश् ऋचा ऋग्वेदेन कर्मविशेषस्य विधानम् . ऋग्वेदोक्तमन्त्रभेदेन कर्मविशेषविधाने तच्च हेमाद्रौ व्रतखण्डे विस्तरेणोक्तम् . वह्निपुराणोक्तमत्र दर्श्यते %% . #<ऋग्वेद># पुश् ऋच्यते स्तूयते ऋक् कर्मश् . वेदभेदे . स च मन्त्रब्राह्मणोभयात्मकः . तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः . तत्र दश मण्डलानि तत्राद्ये मण्डले 24 अनुवाकाः %% इत्यादीनि आग्नेयानि 191 सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि . द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः . त्वमग्न इत्यादीनि 43 सूक्तानि आग्नेयानि उपाकरणोत्सर्गयोर्विनियुक्तानि . शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा स च पूर्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽसुरैर्गृहीत इन्द्रेण मोचितः . पश्चात्तद्वचनेनैव भृगुकुले शुनक पुत्रो गृत्समदनामाऽभूत् . %% सर्वानुश् उक्तेः . %% इति ऋष्यनुक्रमोक्तेश्च . ऋग्वेदभाष्यम् . तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः सोमस्य मेत्यादीनि 62 सूक्तानि . तानि च आग्नेयानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि . चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः . आग्नेयानि त्वां ह्यग्ने इत्यादीनि 58 सूक्तानि . आद्याध्यायोपाकरणे मण्डलादिहोमे च विनियुक्तानि . पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः 87 अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगे क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि अध्यायोत्सर्जनीपाकरणयोर्विनियुक्तानि . षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्यादीनि 75 सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेये क्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जं विनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि . सप्तमे वसिष्ठदृष्टे 6 अनुवाकाः अग्निं नर इत्यादीनि 104 सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात् योक्त आकरे दृश्यः . अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक . दशानुवाकाः . इन्द्रादिदैवत्यानि मा चिदन्यद्वीत्यादीनि 103 सूक्तानि महाव्रतादौ विनियुक्तानि . नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाः पावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि 114 सूक्तानि तेषाञ्च उपाकर्मणि मण्डलादिग्रहणे च यथायथं विनियोगः . दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाः अश्वे वृहन्नित्यादीनि 191 सूक्तानि आग्मेयादीनि . प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीत्यादि कर्मसु विनियुक्तानि . इत्येवं दशसु मण्डलेषु 1 maø 191, 2 maø 43, 3 maø 62, 4 maø 58, 5 maø 87, 6 maø 75, 7 maø 104, 8 maø 103, 9 maø 114, 10 maø 1191 . इत्येवं समष्टि भूतानि 1028 सूक्तानि . सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथं तत्तत्सूक्तेषु दृश्यानि . एतत्संख्या च बालखिलसहितानां तद्व्यतिरिक्तानि तु 1017 सूक्तानि तच्च चरणव्यूहभाष्ययोः स्पष्टम् . तस्य च पकारान्तरेण विभागः तस्य अष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाः इत्येवं 64 अध्यायाः तत्र च वर्गा 2006 संख्यकाश्चरणव्यूहोक्ताः खिलसहितस्तु ततोऽप्यधिकाः . चरणव्यूहभाष्ययोर्दर्शितविभागो दर्श्यते यथा . %% चरणव्यूहः . वेदपारायणचतुर्विभागात् चरण उच्यते . तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्यास्यामः इत्यर्थः . कथमेकोवेदः तदुक्त आरण्यके, %% तस्य चतुर्धा भागः कृतः . तथा चोक्तं भागवते . %% भागश् 12, 6 अश् . %% विष्णुपुश् गृह्यसूत्रम् . %% इति . जलतिबाहवीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्नवीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः . एतेषां कौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च . ऐतरेय इत्यारभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेय आरण्यकं ब्राह्मणम् . आश्वलायनसूत्रम् . तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति . अस्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्ति ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः . वेदा हि यज्ञार्थम् अभिप्रवृत्ताः . ते यज्ञाः द्विविधाः . अग्नौ हूयमाना, अनग्नौ प्रहुताः . अग्नौ हूयमाना वैताविकाः . अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारायणं च . अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे %% इति . तत्र ऋग्वेदस्याष्टभेदा भवन्ति . स्थानानि भवन्तीति पाठान्तरम् . शाकलबाष्कलौ 2 ऐतरेयब्राह्मणारण्यकौ 4 साङ्खायनमाण्डूकौ 6 . कौषीतकीय ब्राह्मणारण्मकाविति8 अष्टभेदाः . अन्यच्च %% इति . अत्राष्टभेदेनाष्टस्थानेन वा प्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः . तस्मात् ब्रह्मयज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्तव्यम् . ततश्चतुष्पदेन वक्ष्यति . चर्चेत्यादि चर्चाध्ययनम् . ताल्वोष्टपुटव्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा . तस्याध्ययनस्य गुरुः श्रावकः . तस्य चर्चकः शिष्यः श्रवणीयपारः . श्रवणीयो वेदः . तस्य पारं समाप्तिः . इति चतुष्पदेन अध्ययनं सूचितम् . अग्रे चतुष्पदेन चत्वारि पारायणानि सूचयढि . तत्पारायणं द्विविषम् . प्रकृतिविकृतिरूपम् का प्रकृतिः? . प्रकृतिः संहिता . सा द्विविधा रूढा योगा च रूढा यथा! अग्निमीले पुरोहितमिति . योगा यथा . अग्निम् ईले पुरोहितमिति . प्रातिशाख्ये द्वितीयपटले भाष्यकारेण व्याख्यातम् . अथ चतुष्पारायणं यथा . क्रमपारः क्रमपदः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणम् . क्रमशब्देन उभयसंहिता बाच्या स कथम्? . %% . यथाक्रमं यथा संहिता इत्यर्थः . अन्यच्च वर्णक्रमः . अक्षरसमाम्नाय एवेत्यारण्यके . %% . इति ब्राह्मणम् . क्रमः संहितावाची कथम्? . पद प्रकृतिः संहिता इति नैरुक्तवचनात् . सा क्रमरूपा इत्यर्थः . क्रमपदः . क्रमः संहिता तस्याः पदानि इति प्रकृतिपारायणे द्वेप्रकृतिरूपे . विकृतिस्तु अष्टधा भवति . तच्च %% इति आसां मध्ये जटदण्डयोः प्राधान्यं तत्कथम्? . जटानुसारिणी शिखा दण्डानुसारिणो मालालेखाध्वजोरथश्च . घनस्तु उभयोरेवात्तुसारी . तत्र जटापटले जटावाक्यम् . %% अस्यार्थः . क्रमे यथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारे पदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत् . द्विवारम्पठेत् . अभ्यासप्रक रः . उत्तरमेव पूर्बम् . क्रमवतपदद्वयं गृहीत्वा पूर्बेण समं प्रथमम् उत्तरपदमभ्यसेत् . ततः उत्तरपूर्बपदयोः सन्धानद्वारा पूर्बम् द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनं जटा अभिधीयते उदाहरणेन दर्श्यते . अग्निसील ईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईले पुरोहितमित्यादि ज्ञेयम् . अथ दण्डलक्षणम् . क्रममुक्तं विपर्यस्य पुनश्च क्रममुत्तरम् . अद्धर्चादेव मुक्त्योक्तः क्रमदण्डोऽभिधीयते . उदाहरणम् . अग्निमीले ईलेऽग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादि ज्ञेयम् . अथ मालालक्षणम् . ब्रूयात् क्रमविपर्यासाबर्घर्चस्यादिवोऽन्ततः . अन्तं चादिन्नयेदेवं क्रममालेति गीयते . माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता . आवर्तने क्रमस्तस्यां क्रमव्युत्क्रममंव माश् . अथ शिखालक्षणम् . %% . अथ ध्वजलक्षणम् . %% . अथ रथलक्षणम् . %% . अथ घनलक्षणम् . %% . अन्यच्च . %% . इति विकृतिलक्षणान्यूक्तानि . अध्ययने संहितापारायणम् पदपारायणम् जटापारायणम् क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाः पञ्च भवन्ति . एतेषां वेदपारायणानां पञ्च शाखा भवन्तीत्यर्थः . ताः काः? . आश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूका चेति इति प्रसिद्धाः . तेषामसध्ययनम् . तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति . अध्यायाश्चतुःषष्टिः . अग्निमीले अयं देवायेत्यादि . चतुःषष्टिरध्याया इत्यर्थः . मण्डलानि दशैव तु . अग्निमीले--कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः! वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे . वर्गादिः आऋचान्ताः संख्या बालखिल्यैर्विना ज्ञेया . षडुत्तरसहस्रद्वयं वर्गा इत्यर्थः . सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम् . दश सप्त च पठ्यन्ते . सप्तदशाधिकसहस्रं सूक्तानीत्यर्थः . संख्यातं वै पदक्रमम् . एकं शतसहस्रं च द्विपञ्चाशत्सहस्रकम् सार्धम् चतुर्दश वासिष्ठानामितरेषां पञ्चाशीतिः . एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतं चतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्ततिपदात्मकोवर्गोनास्ति . एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदालीत्यर्थः . अथ बालखिल्यसहितपदसंख्या उच्यते . लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम् . पदानि च द्विनवतिः प्रमाणं शाकलस्य च . एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतं द्विनवति श्चाधिकानि पदानि इत्यर्थः . पदानि बालखिल्यस्य अर्कसंख्याशतानि च . अधिकानि तु सप्तैव वर्गा अष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः . इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहित पदसंख्या उच्यते . शाकल्यदृष्टे पदलक्षपेकं सार्धं तथैव त्रिसहस्रयुक्तम् . शतानि सप्तैव तथाधिकानि चत्वारित्रिंशच्च पदानि चर्चा . शाकल्योमाण्डूकगणस्थस्तत्संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिंशदघिकानि पदानीत्यर्थः . पदानि बालखिल्यस्य रुद्रसं ख्या शतानि च षडशीत्यधिकानि वर्गाः सप्तदशापि च . एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः . अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्ति आश्वलायनानाञ्चतुरृचात्मको वर्गः . इत्याश्वलायनसाख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः . अथ पारायणे ऋक्परिमाणमुच्यते . ऋचां दश सहस्राणि ऋचां पञ्चशतानि च . ऋचामशीतिः पादस्य पारायणं प्रकीर्तितम् एतत्पारायणं बालखिल्मैर्विना संख्यातम् . बालखिल्यानि पारायणे न सन्ति . तदुच्यते . ऋग्वेदान्तर्गतबालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्र ऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्यानीति प्रसिद्धिः भाष्यम् . अत्र प्रधान शाखाभेदाभिप्रायेण पञ्चविधत्वमुक्तम् %<ऋग्वेदस्य तु शाखाः स्यरेकविंशतिसंख्यकाः>% मुक्तिकोपनिषदि एकोनविंशतिभेदोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इति प्रागुक्तभागश् वाक्ये तथोक्तम् . षस्य उपनिषद्भेदस्तु उपनिषच्छब्दे उक्तः . ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः . सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः मनुः . %<ऋग्वेदाधिपतिर्जीवः>% ज्योश् उक्तेः जीवस्य ऋग्वेदाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिः करणीयम् %<शाखाधिपे बलिनि वीर्ययुतेऽथवाम्मिन्>% . ज्योश् तश् तद्ध्यानं तु %<ऋग्वेदः पद्मपत्राक्षो गायत्राः सोमदैवतः . आत्रेयगोत्रः>% इति विधाश् पाश् उक्तम् . ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि . ऋग्वेदिन् तत्पाठके . #<ऋघा># स्त्री ç--बाश् घन् किच्च . हिंसायाम् . %% ऋश् 1, 152, 2, %<ऋघावान् हिंसकः>% bhàø . %% çø 3, 30, 3 . #<çc># stutau तुदाश् परश् सकश् सेट् . ऋचति आर्चीत् . आनर्च . कर्मणि ऋच्यते आर्चि . %% ऋश् 8, 38, 10 %% 7, 70, 6, #<ऋच्># स्त्री ऋच्यते स्तूयतेऽनया ऋच--करण क्विप् . वेदमन्त्र भेदे %% जैश् . %<ऋचो यजूषि सामानि निगदामन्त्राः>% कात्याश् 1, 2, 1, . ऋगादयो निगदान्ताश्चत्वारोमन्त्राः . तत्रार्थवशेन वृत्तवशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र %% इत्यादी यत्र प्रत्यक्षेण समाप्तोऽर्थोदृश्यते तत्रार्थ वशेन पादव्यवस्था यत्र च क्रियापदानुपादानात् %% इत्यादौ अपर्यबसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति अतश्च यत्र नियताक्षराणि नियताश्च पादानियतानि वावसानानि सा ऋगित्युच्यते . अनियताक्षरपादावसानं यजुः यद्यपि व्रगीतं मन्त्रवाक्यं सामेत्यभियुक्तप्रयोगः तथापि तत्र विशेषणं गोतिः विशेष्याण्यृगक्षराणि नागृहीतविशेषणा विशेष्ये वुद्धिरिति प्रथमं प्रतीयमानत्वात् गीतिरेव सामेत्युच्यते तथा च %% %% %<ऋच्यध्यूढ साम गायति>% प्रजापतेर्हृदयमनृच गायतीत्याद्युपपन्नं भवति अत ऋगक्षरातिरिक्तं यद्गीतिशब्दवाच्यं तत् सामशब्दे नोच्यते . ननु यदि रथन्तरादिशब्दा गीतेरेव वाचकाः तदा %% कथं स्तुतिसाधनत्वम् गुणगुणिसम्बन्धकीर्तनं हि स्तुतिः सा च गीतिरूपेण साम्ना न सम्भवति . उच्यते गीतेः स्वयंस्तुतिवाचकत्वाभावादृगक्षरप्रकटनद्वारा स्तुतिसाधनत्वं भवतीति नोक्तदोषः . निगदाः प्रैषाः परसम्बोधनार्थाः %% %% इत्येवमादयः . ननु निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः . उच्यते %% धर्मभेदेन यजुःष्वनन्तर्भावशङ्कया पृथग्वचनम् . वस्तुतस्तु निगदानां यजुष्ट्वमेव परसम्बोधनार्थत्वात्तु उच्चैर्निगदेनेति धर्मभेदः न च धर्मभेदाद्भेदः ऋकसामयोरपि क्वचिदुपांशुप्रयोगविधानात् अतस्त्रैविध्यमेव मन्त्राणाम् . तथाचोक्तम् %% ऋचः सामानि यजूंषीति त्रीन्वेदान्विदन्तीति त्रिविदः त्रिविदां सम्बन्धिनोऽध्येतारस्त्रैविदाः ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुस्तं गोपायेति योजना . ऋग्यजःसामात्मको मन्त्रभेदोऽभिहितः तदबान्तरभेदाकाङ्क्षायामृचां च साम्नां चाध्येतृप्रसिद्ध्यैव भेदे सिद्धे लक्षणं न क्रियते कर्कः . %<ऋचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नीद्गीथम्>% ऐतश् %% शतश् ब्राश् 6, 6, 3, 4 . ऋचः सामानि जज्ञिरे पुरुषसूश् . %% छाश् उश् . 2 विश उत्तरे निरुश् . समासे तदन्तात् अच् . अर्धर्चः एकर्चम् द्व्यृचं षडृचम् इत्यादि . बहुश् . अध्येतर्येव अच् . अनृचः बह्वृचः इत्यादि ग्रन्थे तु न अच् . अनृक् साम . प्राचुर्ये मयट् . ऋङ्मय तत्प्रचुरे त्रिश् स्त्रियां ङीप् . %% शतश् ब्राश् 4, 3, 4, 5 . भावे क्विप् . 3 स्तुतौ 4 पूजायाञ्च . #<ऋचस्># त्रिश् ऋच--vàø kasun . strotari . %% çø 6, 39, 5 . %<ऋचसे स्तोत्रे>% bhà0 #<ऋचसे># अव्यश् ऋच--tumarthe kasen . stotumityarthe . %% çø 7, 61, 6 . #<çcãka># puø ऋच--ईकक् . 1 दिवःपुत्रे सवितृभेदे . %% bhàø àø 1 aø . bhçguvaü÷ye 2 jamadagnipitari çùibhede . %% bhàø àø 66 aø . tasya caritam . भाश् अनुश् पश् 4 अश् विस्तरेण वर्णितम् संक्षेपतस्तु हरिवंशे 28 अश् यथा %% . %% bhàø àø 3 aø 3 bharatasutabhumanyusute नृपभेदे . ततोमहद्भिः क्रतुभिरीजा नो भरतस्तदा . लेभे पुत्रं भरद्वाजाद् भूमन्युं नाम भारत! ityupakramya %% bhàø àø 94 aø . #<çcãùa># naø çc--kãùan . पिष्टपचनपात्रे हेमश् . #<ऋचीषम># पुश् ऋचा स्तुत्या समः वेदे निश् ईत्त्वं षत्वञ्च . ऋग्वशेषेण समानगुणे . %% ऋश् 10, 22, 2 . ऋचीषमः . %% इत्यादिकया ऋश् 8, 70, 5 . स्तुत्या समानगुणकः bhàø %% çø 8, 68, 6 . ऋचीषमम् ऋचा स्तुत्या समम् यद्यप्यपरिच्छिन्नस्तथापि स्तुतिर्यावन्मात्रं विषयीकरोति तत्समम् इत्यर्थः bhàø . %% çø 8, 62, 6 . %% 8, 90, 1 . 2 दीप्त्या समे च %% भाश् . #<ऋचेयु># चश् राजभेदे . पूरुवंशवर्णने %% इत्युपक्रम्य %<ऋचेयुरथ काक्षेयुः कृकणेयुश्च वीर्यवान्>% bhàø àø 94 aø . #<ऋच्छ># मोहे मूर्तौ (कठिनीभावे) अकश् गमने सकश् तुदाश् परश् सेट् . ऋच्छति आर्छीत् आनर्छ . उपसर्गात् अस्यादे र्वृद्धिः प्रार्छति अपार्छति . %% पाश् इत्युक्तेः यत्क्रियया योगस्तत्व्रियायामेवोपसर्गत्वम् तेन प्रगतः ऋच्छकोऽस्मात् वाक्ये प्रादिश् बश् . प्रर्छकः इत्यादौ न वृद्धिः अत्र प्रस्य गमेरुपसर्गत्वेन ऋच्छोपसर्गत्वाभावात् . #<ऋच्छरा># स्त्री ऋच्छ--कर्मणि करणे वा घञ् . वेश्यायाम् . उज्ज्वलश् साधारणत्वेन सर्वैर्गम्यत्वात् इन्द्रियभोहजननसाधनत्वाच्च तस्यास्तथात्वम् . @<[Page 1415a]>@ #<ऋज># गतौ ऊर्जने (बलाधाने) अर्जुने च भ्वाश् आत्मश् मकश् स्थैर्ये अकश् सेट् . ऊर्जते आर्जिष्ट आनृजे . #<ऋज># भर्जने इदित् भ्वाश् आश् सकश् सेट् . ऋञ्जते आर्ञ्जिष्ट . ऋञ्जां बभूव आस चक्रे . ऋञ्जसानः . #<ऋजिप्य># त्रिश् ऋजु आप्नोति गच्छति आप--यत् पृश् . ऋजुगामिनि %<ऋजिप्यं श्येनं प्रुषितप्सुम्>% ऋश् 4, 38, 2 . %<ऋजु आप्नोति गच्छतीत्यृजिप्यः>% भाश् . %<ऋजिप्य इमिन्द्रावतः>% 4, 27, 4 . #<ऋजिश्वन्># पुश् राजभेदे %% ऋश् 6, 20, 7 . ऋजिश्वने एतन्नामकाय राज्ञे भाश् . #<ऋजीक># त्रिश् ऋज--गतौ ईकन् किच्च . 1 इन्द्रे 2 धूमे च उज्ज्वश् . उपार्जीकशब्दे उदाश् करणे ईकन् . 3 साधने च %<आविरृजीको विदथा>% ऋश् 4, 38, 4 . %<आविरृजीका आविर्भूतसाधना>% भाश् . #<ऋजीति># पुश् ऋजु गच्छति ã--गतौ क्तिच् पृश् . ऋजुगामिनि वाणे %<ऋजीते! परि वृन्धि नोऽश्मा>% ऋश् 6, 75, 12 . %<ऋजु गच्छति ऋजीतिरिषुः>% भाश् . #<ऋजीष># नश् अर्ज्यते रसोऽस्मिन् अर्ज आधारे कीषन् ऋजादेशः . 1 पिष्टपचनपात्रे 2 नरकभेदे पिष्टपचनाकारपात्रभेदेन पापिनां पचनहेतुत्वेन तस्य तथात्वम् . नरकगणनायाम मनुः . %% नरकशब्दे विवृतिः . 3 नीरसे सोमलताचूर्णे %% यजुश् 19, 72 %<ऋजीषं नीरसं सोमलताचूर्णम्>% वेददीश् . 4 गतसारे सोमे पुश् . %% कात्याश् 10, 9, 1 . %% कर्कः . यथा मादकद्रव्यस्याभिषवणेन सारांशे गृहीते अवशिष्टः नीरसभागः (सिटि) अवतिष्ठते एवं मोमस्याभिषवणे निःमारांश ऋजीष इत्युच्यते . कर्मणि कीषन् . 5 अभिषुते some ca %%! çø 3, 43, 5 . %<çjãùin! somavan!>% bhàø . %% 3, 46, 3 . %<éjãùã सोमवान्>% भाश् . तैत्तिश् अस्य निरुक्तिर्दर्शिता %% ततः जातार्थे तारकाश् इतच् . ऋजीषित नीरसतया जाते त्रिश् . ऋजीषं द्रव्यं देयत्वेनास्त्यस्य इनि . ऋजीषिन् गतसारसोमद्रव्यसम्प्रदाने deve %% çø 3, 32 1, ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते भाश् . #<ऋजु># त्रिश् अर्जयति गुणान् अर्ज--कु निश् ऋजादेशः . 1 प्रगुणे 2 सरले अवक्रे . सरलस्य बहुगुणार्जकत्वात तथा त्वम् . स्त्रियां गुणवचनत्वात् वा ङीष् . %<ऋज्वीर्दधानैरवतत्य कन्धराः>% माघः . %<ऋज्वायताः स्नेहमिव स्रवन्तीः>% भट्टिः %% कुमाश् %<ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः>% मनुः ते दण्डाः . %<ऋजवोदर्भाः>% गोभिश् सूश् . नान्दीमुखादौ दैवे पैत्रे च दर्भा ऋजवः कार्याः . %% याश् . ततः वेदे बाश् प्रकारे धाच . ऋजुधा सरलप्रकारे अव्यश् %% ऐतश् . भावे पृथ्वाश् इमनिच् . ॠजिमन् सारल्ये अकौटिल्ये पुश् . भावे तल् . ऋजुता तदर्थे स्त्री %<ऋजुतां नयतः स्मरामि ते>% कमाश् . त्व . ऋजुत्व नश् गुणवचनत्वात् अण् आर्जव नश् तत्रार्थे . 4 अनुकूले 5 कल्याणे . %<ऋजुहस्ता ऋजुवनिः>% ऋश् 5, 41, 15 . %<ऋजुहस्तास्तदनुकूलहस्ता ऋजुवनिः कल्याणदाना>% भाश् . 6 शोभने च %% . ऋश् 5, 44, 5 %<ऋजुगाथ! शोभनस्तुतिकः>% भाश् . 7 वसुदेवपुत्रभेदे पुश् . %% भागश् 9, 24, अश् 25, 26 . अजुत्वञ्च आर्जवशब्दे 806 पृष्ठे व्याख्यातम् वाक्यस्य तत्त्वञ्च स्पष्टार्थत्वम . %% मिताश् . #<ऋजुकाय># पृश् ऋजुः कायोऽस्य . 1 कश्यपमुनौ त्रिकाश् 2 अकुटिलदेहमात्रे त्रिश् . %% भागश् 3, 28, 9 . #<ऋजुग># त्रिश् ऋजु यथा तथा गच्छति गम ड . 1 सरलव्यव- #<ऋजुरोहित># नश् कर्मश् . सरले इन्द्रधनुषीति केचित् वस्तुतः %% विश्वोक्तेः उतपातसूचके सरले इन्द्रधनुषि रोहितशब्दस्यैव वृत्तिः तेन %% अमरे %% हेमचन्द्रे च तदेव ऋजु लेत रोहितमिति व्याख्यानात न बिशिष्टनामेत्यवधेयम् . #<ऋजुसर्प># पुश् कृष्णपर्पवत् नित्यसमाश् . सुश्रुतोक्ते दर्वीकरविशेषे सर्पभेदे . %% इति उक्तम् . #<ऋजूक># पुश् ऋज--बाश् ऊकङ् . देशभेदे विपाशानदीजन्मभूमौ . ऋजूके भवा छण्--पृषोश् . आर्जीकीया तत्प्रभवायां विपाशायाम् इमं मे गङ्गे! यमुने! सरस्वति! शतद्रि! स्तोमं सचतां परुष्णया . आसिक्न्यामरुद्वृधे %% ऋश् 10, 75, 5, इमामुदाहृत्य निरुक्ते आह . %<आर्जकीयां विपाडित्याहुः अजूकप्रभवा ऋजगामिनी वा>% तेन विपाशानद्युत्पत्तिस्थानमृजूक इति गम्यते . #<ऋजूकरण># नश् अनृजुः क्रियतेऽनेन ऋजु + अभूततद्भावे च्वि + कृ--करणे ल्युट् . 1 सरलतासम्पादनसाधने सुश्रुतोक्ते 1 यन्त्रव्यापारभेदे . %% सुश्रुश् . 2 तथाभूतव्यापारमात्रे च . #<ऋजूयत्># त्रिश् अजु गच्छति ऋतुं गच्छति वा ऋजु + अतु + -बा क्यच् ऋजूय--पृषोश् तस्य जो वा शतृ . 1 ऋजुगामिनि 2 ऋतुगामिनि च %% ऋश् 1, 89, 1, श्रुतिमाश्रित्य %<ऋजूयतामृजुगामिनामृतुगामिनां वेति>% निरुक्तम् . #<ऋज्र># पुश् ऋज--गत्यादिषु रन् निश् . 1 नायके उज्ज्वलश् . 2 ऋजुगामिनि त्रिश् . %% ऋश् 1, 174, 5 . %<ऋज्रा ऋजुगामिनौ>% भाश् . %<ऋज्रा वाजं न गध्यम्>% ऋश् 4, 16, 11 . #<ऋज्वी># स्त्री ऋजु + स्त्रियां वा ङीष् . 1 आर्ज्यववत्यां स्त्रियाम् ऋजुशब्दे उदाश् . सूश् सिश् उक्ते ग्रहाणां 2 गतिभेदे . %% सूश् . %% रङ्गश् . #<ऋञ्जसान># पुश् ऋजि--असानच् . मेघे उज्ज्वलश् . #<ऋण># गतौ तनाश् उभश् सकश् सेट् . अर्णोति ऋणोति, ऋणुते आर्णीत् आर्णिष्ट . आनर्ण आनृणतुः आनृणे . ऋणः . #<ऋण># त्रिश् ऋण--क . 1 गन्तरि . %% ऋश् 6, 12, 5 %<ॠणः शीघ्रगन्ता>% भाश् %% 10, 127, 7 . ç--क्त निश् . 2 अवश्यदेये (धार) अर्धर्चाश् पुंनश् . %<ऋतावानश्चयमाना ऋणानि>% ऋश् 2, 27, 4 . %<ऋणानि स्तोतृभिरन्येभ्यो देयानि>% bhàø . %% çø 2, 28 9 . %<ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि . अथ मत्कृतानि ऋणानि>% भाश् तच्च अवश्यशोध्यत्वेन लौकिकमलौकिकञ्च . तत्र देवादित्रयाणां चतुर्णां पञ्चानां वा अवश्यशोध्यत्वादलौकिकर्णत्वम् अशोधने पापहेतुत्वात्तस्य तथात्वम् . ऋणानपक्रियाया उपपातकशब्दे उक्तशास्त्रेण पापहेतुत्वम् . %% विष्णु धर्मोश् पुश् . %% मिताश् श्रुतिः . %% मिताश् . %<ऋणानि त्रीण्यपाकृत्य मनोमोक्षे निवेशयेत् . अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः>% . %% मनुना क्रमेण चातुराश्रम्यपक्षमाश्रित्योक्तम् . यथा च ब्रह्मचर्यादेव प्रव्रज्याधिकारस्तथा आश्रमशब्दे 839 पृश् उक्तम् . अवश्यदेयत्वेन चतुर्विधं पञ्चविधञ्चर्णं दर्शितं bhàø àø 120 aø . %<ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि . पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः>% इत्युपक्रम्य %% %<ऋणमुन्मुच्य देवानामृषीणाञ्च तथैव च . पितॄणामथ विप्राणामतिथीनाञ्च पञ्चमम्>% अनुश् 37 अश् . %<ऋणाभिधानात् स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्>% %% %% रघुः . लोकिकमृणम् (धार) (कर्ज) ऋणादानशब्दे वक्ष्यते . 3 दुर्गे 4 भूमौ 5 जले च सिश् कौश् प्रवत्सरकम्बलवसनर्णदशपूर्वकात् अस्यादेर्वृद्धिः प्रार्णम् वत्सरार्णं कम्बलार्णं वसनार्णम् दशार्णोदेशो दशार्णा नदी . ऋणशोधनार्थमृणमृणार्णम् . अङ्कशास्त्रोक्ते कुतश्चित् राश्यन्तरादवश्यं वियोज्यसंख्यान्विते पदार्थे . तत्सूचकसंख्यायाः सजातीयेन विजातातीयेन धनेन च योगवियोगादिक्रियादिकं वीजगश् उक्तं यथा . धनर्णसङ्कलने करणसूत्रं वृत्तार्धम् . योगे युतिः स्यात् क्षययोःस्वयोर्वा धनर्णयोरन्तरमेव योगः . उदाश् . रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु . स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः सङ्कलनामवैषि . अत्र रूपाणामव्यक्तानां चाद्याक्षराण्युपलक्षणार्थं लेख्यानि . यानि ऋणगतानि तान्यूर्धविन्दूनि . न्यासः रू 3ü रू 4ü योगे जातं रू 7ü न्यासः रू 3 रू 4 योगे जातं रू 7 . न्यासः रू 3 रू 4ü योगे जातं रू 1ü . न्यासः रू 3ü सू 4 योगे जातं रू 1 . एवं विभिन्नेष्वपि . धतर्णव्यवकलने करणसूत्रं वृत्तार्धम् . संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च . उदाश् त्रयाद्द्वयं स्वात् स्वमृणादृणं च व्यस्तं च संशोध्य वदाशु शेषम् . न्यासः रू 3 रू 2 अन्तरे जातं रू 1 . न्यासः रू 3ü रू 2ü अन्तरे जातं रू 1ü . न्यासः रू 3 रू 2ü अन्तरे जातं रू 5 न्यासः रू 3ü रू 2 अन्तरे जातं रू 5ü . गुणनभागे करणसूत्रं वृत्तार्धम् . स्वयोरस्वयोःखं बधः स्वर्णधाते क्षयोभागहारेऽपि चैवं निरुक्तम् . उदाश् . धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृणेन किं स्यात् . न्यासः रू 2 रू 3 धनं धनघ्नं धनं स्यादिति . रू 6 . न्यासः रू 2ü रू 3ü ऋणमृणघ्नं धनं स्यादिति जातं रू 6 . न्यासः रू 2 रू 3ü धनमृणगुणमृणं स्यादिति जातं रू 6ü . न्यासः रू 2ü रू 3 ऋणं धनगुणमृणं स्यादिति जातं रू 6ü . इति धनर्णगुणनम् . भागहारेऽपि चैवं निरुक्तमिति . उदाश् . रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् . ऋणं धनेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि बोबुधीषि . न्यासः रू 8 रू 4 धनं धनहृतं धनं स्यादिति जातं रू 2 . न्यासः रू 8ü रू 4ü ऋणमृणहृतं धनं स्यादिति जातं रू 2 . न्यासः रू 8ü रू 4 ऋणं धनहृतम् ऋणं स्यादिति जातं रू 2ü . न्यासः रू 8 रू 4ü धनमृणहतमृणं स्यादिति जातं रू 2ü . इति धनर्णभागहारः . वर्गमूलयोः करणसूत्रं वृत्तार्धम् . कृतिः स्वर्णयौःस्वं स्वमूले धनर्णे न मूलं क्षयस्यास्ति तस्याकृतित्वात् . उदाश् . धनस्य रूपत्रितयस्य वर्गः क्षयस्य च ब्रूहि सखे ममाशु . न्यासः रू 3 रू 3ü जातौ वर्गौ रू 9 रू 9 . धनात्मकानामधनात्मकानां मूलं नवानां च पृथग्वदाशु . न्यासः रू 9 मूलं रू 3 वा रू 3ü . न्यासः रू 9ü एषामवर्गत्वान्मूलं नास्ति . इति धनर्णवर्गमूले . खसङ्कलव्यवकलने करणसूत्रं वृत्तार्धम् . खयोगे वियोगे धनर्णं तथैव च्युतं शून्यतस्तद्विपर्यासमेति . उदाश् रूपत्रयं स्वं क्षयगं च खं च किं स्यात् खयुक्तं वद खाच्च्युतं च . न्यासः रू 3 रू 3ü रूश् एतानि खयुतान्यविकृतान्येव . रू 3 रू 3ü रूश् एतानि खाच्च्युतानि रू 3ü रू 3 विप्रर्यस्तानि . %% लीलाश् . #<ऋणकाति># त्रिश् ऋणवदवश्यफलप्रदा कातिः स्तुतिर्यस्य . अवश्यफलदायकस्तुतिशालिनि %% ऋश् 8, 61, 12 . ऋणकातिः ऋणवदवश्यफलप्रदस्तुतिकः भाश् . #<ऋणञ्चय># पुश् नृ पभेदे %<ऋणञ्चयस्य प्रयता मघानि>% ऋश् 5, 30, 12, %<ऋणञ्चयस्यैतन्नामकस्य राज्ञः>% भाश् ऋणञ्चये राजनि रुशमानाम् ऋश् 5, 30, 14 . #<ऋणचित्># पुश् ऋणमिव चिनोति चि--क्विप् . ऋणस्येव स्तोतृकामस्याधायके यजमाने . %% ऋश् 2, 23, 17 . ऋणचित् स्तोतृकाममृणमिव चिनोति भाश् . #<ऋणदास># पुश् ऋणात् मोचनेन कृतोदासः . दासभेदे . %% नारदः . %% मिताश् . #<ऋणमत्कुण># पुश् ऋणं परकृतर्णं ममैवेति कुणति कुण--क सुप्सुपेति सश् . प्रतिभुवि (जामिन्) शब्दरश् . स हि परकीयर्णस्य मदीयत्वेन ख्यापयतीति तस्य तथात्वम् . #<ऋणमार्गण># पुश् ऋणं मार्गयते परर्णं स्वगतत्वेन प्रार्थयते मार्ग--ल्यु 6 तश् . (जामिन) प्रतिभुवि हाराश् . #<ऋणमुक्ति># स्त्री ऋणान्मुच्यतेऽनया मुच--करणे क्तिन् . ऋणशोधने त्रिकाश् . ॠणमोक्षोऽप्यत्र हाराश् . #<ऋणमोचन># नश् ऋणात् मोचयति मुच--णिच्--ल्यु 5 तश् . काशीस्थे तीर्थभेदे काशीखण्डे प्रसिद्धम् . #<ऋणलेख्य># नश् ऋणसूचकं लेख्यं लेखपत्रम् . ऋणग्रहणसूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादि प्रसिद्धे पत्रभेदे . तल्लेखनप्रकारादि मिताश् दर्शितं यथा तत्र लेख्यं द्विबिधं शासनं जानपदं चेति . शासनं निरूपितं जानपदमभिधीयते . तच्च द्विविधम् स्वहस्तकृतमन्यकृतं चेति . तत्र स्वहस्तकृतमसाक्षिकम्, अन्यकृत ससाक्षिकम् . अनयोश्च देशाचारानुसारेण प्रामाण्यम् यदाह नारदः . %% तत्रान्यकृतमाह . %% याश् . धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमितीयती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम् साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन् तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत् कार्यं कर्तव्यम् . उक्तलक्षणाः साक्षिणो वा कर्तव्याः %% स्मरणात् . अपि च %% याश् समा संवत्सरः मासः चैत्रादिस्तदर्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रतिपदादिः . नाम धनिकाधमर्णयोः . जातिः ब्राह्मणादिः स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम् . तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति . आत्मीयपितृनाम धनिकर्णिकपितृनाम . आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम् . एतेश्चिह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः . किञ्च %% याश् धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोनामात्मीयं स्वहस्तेनास्मिंल्लेख्ये यदुपरि लेखितं तन्ममामुकपुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् . तथा %% याश् . तस्मिन् लेख्ये ये साक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मिन्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्ते च समाः संख्यातो गुणतश्च कर्तव्याः . यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत् . यथाह नारदः %% इति अपि च %% याश् . ततो लेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् साम्प्रतं स्वकृतं लेख्यमाह . %% याश् . यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः . बलोपधिकृतादृते . बलेन बलात्कारेण, उपधिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्विना . नारदोऽप्याह %% . तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानुसारेण सबन्धकव्यवहारे बन्धकव्यवहारयुक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विकदेशभाषयापि लेखनीयम् यथाह नारदः %% . विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्षणम् गोप्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्ट यस्मिंस्तद्व्यक्ताधिविधिलक्षणम् . अविलुप्तक्र माक्षरम् अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिंस्तटविलुप्तक्रमाक्षरम् . तदेवं भूतं लिखितं प्रमाणम् . राजशासंनवन्न साधुशब्दनियमोऽत्रेत्यभिप्रायः . लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेव देयमित्याह ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु . यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयम् तथा लेख्यकृतमप्याहर्तृपुत्रतत्पुत्रैस्त्रिभिरेव देयम् . न चतुर्थादिभिरिति नियम्यते . ननु पुत्रपौत्रैरृणन्देयमित्यविशेषेणर्णमात्रं त्रिभिरेव देयमिति नियतमेव . बाढमस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभबामपवाद शङ्कामपनेतुमिदं वचनमारब्धम् . तथा हि पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् %% . इत्थं पत्रारूढमतिक्रान्तकालमपि पितॄणां सम्बन्धि दाप्यते . अत्र पितॄणामिति बहुवचननिदशात् कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इति प्रतीयते . तथा हारीतेनापि %% . अत्रापि यस्य हस्ते पत्रमस्ति तस्यर्णलाभ इति साभान्येन चतुर्थादिभ्योप्यृणलाभोऽस्तीति प्रतीयते . अतश्चैतदाशङ्कानि वृत्त्यर्थम् एतद्वचनमिति युक्तम् . वचनद्वयन्तु योगीश्वरवचनानुसारेण योजनीयम् . अस्यापवादमाह %<आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते>% . सबन्धकेऽपि पत्रारूढे ऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधिकारेणाऽऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते . यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः . नन्वेतदप्ययुक्तमेव . %% सत्थम् . तदप्ये तस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् . प्रसिङ्गिकं परिसमाप्य प्रकृतमेवानुसरति . %% याश् . व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते . व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि सन्दिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तस्मिन् दुर्लेख्ये नष्टे कालवशेन, उन्मृष्टे मसीदौर्बल्यादिना, मृदिते लिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे अग्निना, छिन्ने द्विधाभूते सति द्विर्भवति . एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाध्वापेक्षया कालोदातव्यः दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्यः . यथा ह नारदः %% . सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर्दातव्यः असतः पुनरविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम् . यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः . %% स्मरणात् . एतच्च जानपदं व्यवस्थापत्रं सन्दिग्धं चेत् स्वहस्तलिखितादिभिः शोधनीयम् %% याश् उक्तेः . #<ऋणादान># नश् ऋणमादीयते यत्र . स्मृत्युक्ते अष्टादशविवादान्तर्गते व्यवहारभेदे तेषामाद्यमृणादानमित्यादीनि अष्टादश व्यवहारपदानि मनुना दर्शितानि . तल्लक्षणादि नारदादिवाक्येन मिताश् दर्शितं यथा अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं दर्शयति . %% इत्येवमन्तेन . तच्चार्णादानं सप्तबिधम् . ईदृशमृणन्देयमीदृशमदेयमनेनाधिकारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यधमर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विविधमिति . एतच्च नारदेन स्यष्टीकृतम् %<ऋणन्देयमदेयञ्च येन यत्र यथा च यत् . दानग्रहणधर्मश्च ऋणादानमिति स्मृतमिति>% तत्र प्रथममुत्तमर्णस्य दानबिधिमाह तत्पूर्वकत्वादितरेषाम् . %% याश् मासिमासि प्रतिमासं विश्वासार्थं यदाधीयते आधिरिति यावत् बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतितमोभागो वृद्धिर्धर्म्या भवति . अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति . ब्राह्मणेऽधमर्णे द्विकं शतम्, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव . द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्दीयते इति द्वित्रिःचतुपञ्चकं शतम् . तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते इति (pà0) कन् . इयं वृद्धिर्मासिमासि गृह्यत इति कालिका . इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिकाभवति तथा च नारदेन . %% इत्युक्त्वोत्तम् %% . गृहीतृविशेषेण वृद्धेः प्रकारान्तरमाह . %% याश् . कान्तारमरण्यन्तत्र गच्छन्तीति कान्तारगाः ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः . ये च समुद्रगास्ते विंशकं शतं मासिमासीत्येव . एतदुक्तम्भवति कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतम् उत्तमर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वात् इति . इदानीं कारितां वृद्धिमाह . %% याश् . सर्वे ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्वासु जातिषु दद्युः . क्वचिदकृतापि वृद्धिर्भवति यथाह नारदः %% इति . यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम् . %% यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशान्तरं याति तम् प्रति तेनैवोक्तम् . %% यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याच नकालादारभ्य वृद्धिं दाषयेद्राजा . यथा ह %% . अनाकारित वृद्धेरपवादो नारदेनोक्तः %<षण्यमूल्यम्भृतिर्न्यासोदण्डोयश्च प्रकल्पितः . वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः>% . अविवक्षिता अनाकारिता इति . अधुना द्रव्यविशेषे वृद्धिविशेषमाह . %% याश् पशूनां स्त्रीणां सन्ततिरेव वृद्धिः पशूनां स्त्रीणा म्पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः सम्भवति . ग्रहणञ्च क्षीरपरिचर्यार्थिनः . अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्यकस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षिते आह %% याश् . रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा नातः परं वर्धते . तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणाद्विगुणा च वृद्धिः परा . वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् %% . मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्चगुणत्वमुक्तम् . %% शदः क्षेत्रफलं पुष्पमूलफलादि . लवोमेषोर्णा चमरीकेशादि . वाह्योवलीवर्दतुरगादिः . धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वन्नातिक्रामतीति . तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या . एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् . पुरुषान्तरसङ्क्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वेगुण्याद्यतिक्रम्य पूर्ववद्वर्धते . सकृत्प्रयोगेऽपि प्रतिदिनम् प्रतिमासम्प्रति वत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसम्भवात् पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत एव यथाह मनुः %% . सकृदाहितेत्यपि पाठोऽस्ति . उपचयार्थं प्रयुक्तं द्रव्यं कुसीदन्तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रामति यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति . सकृदाहृते ति पाठे शनैः प्रतिदिनम्प्रतिमासं प्रतिवत्सरं वाऽधमर्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम् . तथा गौतमेनाप्युक्तम् %% प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्बैगुण्यातिक्रमोऽभिप्रेतः . चिरस्थान इति निर्देशाच्छनैः शनैर्वृद्धेर्ग्रहणे द्वैगुण्यातिक्रमोदर्शितः . ऋणप्रयोगधर्मा उक्ताः साम्प्रतम् प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते . %% याश् . प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भावितं साधयन् प्रत्याहरन् धर्मादिभिरुपायैः उत्तमर्णी नरपतेर्न वाच्योनिवारणीयो न भवति . धर्मादयश्चोपाया मनुना दर्शिताः . %% धर्मेण प्रीतियुक्तेन सामवचनेन, व्यवहारेण साक्षिलेखाद्युपायेन, छलेन उत्सवादिव्याजेन भूषणादेर्ग्रहणेन, आचरितेन अभोजनेन . पञ्चमेनोपायेन बलेन निगटबन्धबादिना उपचयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति . प्रपन्नं साधयन्नथं न वाच्य इति वदन्नप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति . एतदेव स्पष्टीकृतङ्कात्यायनेन %% . यस्तु धर्मादिभिरुपाथैः प्रपन्नमर्थं साध्यमानो याच्यमानो नृपं गच्छेत् . राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो भवति शक्त्यनुसारेण . धनिने तद्धनन्दाप्यञ्च . राज्ञा दापने च प्रकारादर्शिताः %% याश् . साध्यमानो नृपङ्गच्छेदित्येतत् स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरणं बोद्धव्यम् . बहुषूत्तमर्णिकेषु युगपत्प्राप्तेम्बेकोऽधमर्णिकः केन क्रमेण दाप्योराज्ञेत्यपेक्षित आह! %% याश् . समानजातीयेषु येनैव क्रमेण धनं गृहीतन्तेनैव क्रमेणाधमर्णिको दाप्योराज्ञा, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण . यदा तु पुनरुत्तमर्णो दुर्बलः प्रतिपन्नमर्थन्धर्मादिभिरुपायैः साधयितु मशक्नुवन् राज्ञा साधितार्थोभवति तदाऽधमर्णस्य दण्डसुत्तमर्णस्य च भृतिदानमाह %% याश् . %% पतिपन्नस्य साधितस्यार्थस्य दशमगंशं राजाधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः . उत्तमर्णिकस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः साधितस्यार्थस्य विंशतितमम्भागम् उत्तमर्णाद्राजाभृत्यर्थं गृह्णीयादित्यर्थः . अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः %% इत्यादिना . सधनमधमर्णिकम्प्रत्युक्तमधुना निर्धनमधमर्णिकम्प्रत्याह . %% याश् . ब्राह्मणादिजातिरुत्तमर्णो हींनजातिं क्षत्रियादिम्परिक्षीणं निर्धनमृणार्थमृणनिवृत्त्यर्थं कर्म स्वजात्यनुरूपं कारयेत्तत्कुदुम्बाविरोधेन . ब्राह्मणः पुनः परिक्षीणो निर्धनः शनैर्यथोदयं यथासम्भवमृणन्दाप्यः . अत्र हीनजातिग्रहणं समजातेरप्युपलक्षणमतश्च समजातिमपि परिक्षीणं यथोचितं कर्म कारबेत् . ब्राह्मणग्रहणं च श्रेयोजाते रुपलक्षणमतश्च क्षत्रियादिरपि क्षीणो वैश्यादेःशनैःशनै र्दाप्योयथोदयम् एतदेव स्पष्टीकृतं मनुना %% . उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशमात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः . किञ्च %% याश् उपचयार्थं दत्तं धनमधमर्णेन दीयमानमुत्तमर्णोवृद्धिलोभाद्यदि न गृह्णाति तदाऽधमर्णेन मध्यस्थहस्ते स्थापित स्यात्तदा ततःस्थापनादूर्धन्न वर्धते . अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्बवद्वर्धत एव . इदानीन्देयमृणं यदा येन च देयन्तदाह . %% याश् अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतन्तदृणं कुटुम्बी दद्यात्तस्मिन् प्रेते प्रोषिते वा तदृक्थिनः सर्वे दद्युः . येन देय मित्यत्र प्रत्युदाहरणमाह . %% याश् . पत्या कृतमृणं योषिद्भार्या नैव दद्यात् . पुत्रेण कृतं योषित् माता न दद्यात् . तथा पुत्रेण कृतम्पिता न दद्यात्तथा भार्याकृतम्पतिर्न दद्यात्कुटुम्बार्थादृत इति सर्वशेषमतश्च कुदुम्बार्थं येन केनापि कृतं तत्कुटुम्बिना देयम् %% इति मनु (अध्यधीनः दासः) . तदभावेतद्दायहरैर्देयमिति उक्तमेव . पुत्रपौत्रैरृणन्देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह %% याश् . सुरापाणेन यत् कृतमृणं कामकृतं स्त्रीव्यसनेन कृतम् . द्यूते पराजयनिर्वृत्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्तवन्दिमल्लादिभ्यो यत् प्रतिज्ञातम् %% स्मरणात् . एतदृणम् पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् . अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात् सर्वं दातव्यमिति न मन्तव्यम् %% इत्यौशनः स्मरणात् . गौतमेनाप्युक्तम् %% . न पुत्रस्योपरि भवन्तीत्यर्थः . अनेनादेयमृणमुक्तम् . न पतिः स्त्रीकृतं तथेत्यस्यापवादमाह . %% याश् . गोपो गोपालः शौण्डिकः सुराकारः शैलूषोनटः रजकोवस्त्राणां रञ्जकः . व्याधोमृगयुः एषां योषिद्भिर्यदृणं कृतन्तत्पतिभिर्देयं यस्मात्तेषां वृत्तिर्जीवनं तदाश्रया योषिदधीना . यस्माद्वृत्तिस्तदाश्रयेति हेतुव्यवदेशादन्येऽपि ये योषिदधीनजीविनस्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते . पतिकृतम्भार्या न दद्यादित्यस्यापवादमाह %% याश् . मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नन्तत्पतिकृतमृणन्देयं यच्च पत्या सह भार्यया कृतन्तदपि भर्त्रभावे भार्यया अपुत्रया देयम् . यच्च स्वयमेव कृतमृणं तदपि देयम् . ननु प्रतिपन्नादित्रयं स्त्रिया देयमिति न वक्तव्यम् सन्देहा भावात् उच्यते . %% वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानशङ्कायामिदमुच्यते . प्रतिपन्नं स्त्रिया देयमित्यादि . न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते पारतन्त्र्यमात्रप्रतिपादनपरत्वात् . एतच्च विभागप्रकरणे स्पष्टीकरिष्यते . नान्यत् स्त्रीदातुमर्हतीत्येतत्तर्हि न वक्तव्यम् विधानेनैवान्यत्र प्रतिषेधसिद्धेः . उच्यते %% इत्यनयोरपवादार्थमुच्यते . अन्यच्च सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सहकृतमपि न देयमिति . पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत्त्रितयमाह %% याश् . पिता यदि दातव्यमृणमदत्त्वा प्रेतो दूरदेशङ्गतोऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा ततकृतमृणमवश्यन्देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च . तत्र क्रमोऽप्ययमेव पित्रभावे पुत्रः पुत्राभावे पौत्र इति . पुत्रेण पौत्रेण वा निह्नवे कृतेऽर्थिना साक्ष्यादिभिर्भावितमृणन्देयं पुत्रपौत्रैरित्यन्वयः . अत्र पितरि प्रोषित इत्येतावदुक्तं कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः . %% प्रेतेऽप्यप्राप्तव्यवहारकालस्तु न दद्यात् प्राप्तव्यवहारकालस्तु दद्यात् स च कालस्तेनैव दर्शितः . %% . यद्यपि पितृमरणादूर्धं बालोऽपि स्वतन्त्रोजातस्तथापि न ऋणभाग् भवति . यथा ह %% . तथा आसेधाह्वाननिषेधश्च दृश्यते . %% इति तस्मात् . %% . पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् . श्राद्धे तु बालस्यापि अधिकारः %% गौतमस्मरणात् . पुत्रपौत्रैरिति बहुवचननिर्देशाद्बहवः पुत्रा यदि विभक्ताः, स्वांशानुरूपेणर्णं दद्युः . अविभक्ताश्चेत् सम्भूय समुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूतएव दद्यादिति गम्यते यथाह नारदः %% . अत्र च यद्यपि पुत्रपौत्रैरृणं देयमित्यविशेषेणोक्तम् . तथापि पुत्रेण यथा पिता सवृद्धिकन्द दाति तथैव देयं पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिंरिति विशेषोऽवगन्तव्यः . %<ऋणमात्मीयवत् पित्र्यं पुत्रैर्देयं विभावितम् . पैतामहं समं देयमदेयं तत्सुतस्य तु>% इतिवृहस्पतिवचनात् . अत्र विभावितमित्यविशेषोपादानात् साक्षिभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् . समं यावद्गृहीतं तावदेव देयं न वृद्धिः तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य . एतच्चोत्तरश्लोके स्पष्टयिष्यते . ऋणापकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारोदर्शिताः तेषाञ्च समवाये क्रमोऽपि दर्शितः . इदानीं कर्त्रन्तरसमवाये च क्रममाह . %<ऋक्थग्राह ऋणं दाप्योयोषिद्ग्राहस्तथैव च . पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः>% याश् . अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत् स्वीयं भवति तदृक्थं विभागद्वारेण ऋक्थं गृह्णातीति ऋक्थग्राहः स ऋणं दाप्यः . एतदुक्तम् भवति यो यदीयन्द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यो न चौरादिरिति . योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैव ऋणं दाप्यः . यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः योषितोऽविमाज्यद्रव्यत्वेन ऋक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः . पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः अन्यमाश्रितमन्याश्रितम् मातृपितृसम्बन्धिद्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रित द्रव्यः पुत्रहीनस्य ऋक्थिन ऋणं दाप्य इति सम्बन्धः . एतेषां समवाये क्रमश्च पाठक्रमएव ऋक्थग्राह ऋणं दाप्यस्तदभावे योषिद्ग्राहस्तदभावे (तथाभूतः) पुत्र इति . नन्वेतेषां समवाय एव नोपपद्यते . %% पुत्रे सत्यन्यस्य ऋक्थग्रहणासम्भवात् . योषिद्ग्राहोऽपि नोपपद्यते %% इति स्मरणात् . तदर्णं पुत्रो दाप्य इत्यप्ययुक्तं पुत्रपौर्त्रैरृणं देयमित्युक्तत्वात् . अनन्याश्रितधन इति विशेषणमप्यनर्थकम् पुत्रे सति द्रव्यस्यान्याश्रयणासम्भवात् सम्भवे च ऋक्थग्राह इत्यनेनैव गतार्थत्वात् पुत्रहीनस्य ऋक्थिन इत्येतदपि न वक्तव्यम् . पुत्रे सत्यपि ऋक्थग्राह ऋणं दाप्य इति स्थितमसति पुत्रे ऋक्थग्राहः सुतरां दाप्यः इति सिद्धमेवेति . अत्रोच्यते . पुत्रे सत्यप्यन्य ऋक्थग्राही सम्भवति क्लीवान्धबधिरादीनां पुत्रत्वेऽपि ऋक्थहरत्वाभावात् . तथा च क्लीवादीननुक्रम्य %% इति वक्ष्यति तथा %% गौतमवचनात् . अतश्च क्लीवादिषु पुत्रेषु सत्स्वन्यायवृत्ते च सवर्णापुत्रे सति ऋक्थग्राही पितृव्यतत्पुत्रादिः . योषिद्ग्राहो यद्यपि शास्त्रविरोधेन न सम्भवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतर्णापकरणाधिकारी भवत्येव . योषिद्ग्राहोयश्चतसृणां स्वैरिणीनामन्तिमां गृह्णाति, यश्च पुनर्भ्वान्तिसृणां प्रथमाम्, यथाह नारदः %% . उत्पन्नसाहसा उत्पन्नव्यभिचारा . %% इति . तथान्योऽपि योषिद्ग्राहः ऋणापाकरणाधिकारी तेनैव दर्शितः %% . प्रकृष्टेन धनेन सह वर्तत इति सप्रधना बहुधनेति यावत् . तथा %% . पुत्रस्य पुनर्वचनं क्रमार्थम् . अनन्याश्रितद्रव्य इति बहुपुत्रेषु ऋक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणाधिकारोनायोग्यस्यान्धादेरित्येवमर्थम् . %% इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि ऋक्थं गृह्णन्ति तदर्णं दाप्यानान्यथेत्येवमर्थम् . पुत्रपौत्रौ तु ऋक्थग्रहणा भावेऽपि दाप्यावित्युक्तम् यथाह नारदः %% इति सर्वं निरवद्यम् . यद्वा योषिद्ग्राहाभावे पुत्रोदाप्य इत्युक्तन्तस्याभावे योषिद्ग्राहो दाप्य इत्युच्यते . पुत्रहीनस्य ऋक्थिशब्देन योषिदेवोच्यते %% स्मरणात् %% च . ननु योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति, परस्परं विरुद्धम् उभयसद्भावे न कश्चिद्दाप्य इति, नैष दोषः अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रोदाप्यः . पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राहो दाप्य इति . एतदेबोक्तं नारदेन %% . धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत् स ऋणभाक् . पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनञ्च स्त्रीधने ते विद्येते ययोः तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोः असतोः पुत्र एवर्णभाक् . धनिपुत्रयोरसताः स्त्रीहार्येवर्णभाक् स्त्रीहार्यभावे पुत्र ऋणभाक् . पुत्रभावे स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत् . पुत्रहीनस्य ऋकथिनः इत्यस्यान्या व्याख्या, एते धन स्त्रीहारिपुत्रा ऋणं कस्य दाप्याः? इति विवक्षायामुत्तमर्णस्य दातुस्तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते . पुत्रहीनस्य ऋक्थिन इति पुत्राद्यन्वयहीनस्योत्तमर्णस्य य ऋक्थी ऋक्थग्रहणयोग्यः सपिण्डादिस्तस्य ऋक्थिनो दाप्याः . तथा च नारदेन %% इत्यभिधायाभिहितम् %% . अधुना पुरुषविशेषे ऋणग्र हणप्रतिषेधनप्रसङ्गादन्यदपि पतिषे धति . %% याश् . प्रतिभुवो भावः प्रातिभाव्यम् . भ्रातॄणां दम्पत्योः पितापुत्रयोश्च . अविभक्ते द्रव्येद्रव्यविभागात् प्राक् प्रातिभाब्यमृणं साक्ष्यञ्च न स्मृतं मन्वादिभिः . अपि तु प्रतिषिद्धं साधारणघनत्वात् प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात् ऋणस्य चावश्यप्रतिदेयत्वात् . एतच्च परस्पराऽननुमत्या अनुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव . विभागादूर्धन्तु परस्परानुमतिव्यतिरेकेणापि भवति . ननुदसात्योर्विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते तयोर्विभागाभावेन विशेषणानर्थक्याद्विभागाभावश्च आपस्तम्बेन दर्शितः %% इति . सत्यं श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु च . तथा हि %% इत्युक्त्वा किमिति न विद्यत इत्यपेक्षायां हेतुमुक्तवान् %% हि यस्मात् पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते %% . तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः . तथा %% स्मरणात् विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव . अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाधिकारः सम्पद्यते . तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते %% . येषु पुण्यकर्मसु सहाधिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यम् . न पुनः पूर्तानां भर्तुनुज्ञयानुष्ठितानां फलेष्वपि . ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम् %% सत्यं द्रव्यस्वामित्वं पत्न्या दर्शितमनेन न पुनर्विभागाभावः यस्माद्द्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्भर्तुर्विप्रवा से नैमित्तिकेऽवश्यकर्तव्यदानेऽतिथिभोजनभिक्षादानादौ हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयः तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति तस्माद्भर्तुरिच्छया भार्याया अपि द्रव्यविभागोभवत्येव न स्वेच्छया यथा वक्ष्यति %% इति . अधुना प्रातिभाव्यं नि रूपयितुमाह . %% याश् प्रातिभाव्यं तिश्वासार्थं पुरुषान्तरेण सह समयः, तच्च विषयभेदात् त्रिधा भिद्यते . यथा दर्शने दर्शनापेक्षायामेनं दर्शयिष्यामीति, प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतो ऽमुकस्य पुत्रोऽयमुर्वराप्रायभूरस्य ग्रामवरोऽस्तीति, दाने यद्ययं न ददाति तदानीमहमेव धनं दास्यामीति, प्रातिभाव्यं विधीयत इति प्रत्येकं सम्बन्धः . आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं (अवृद्धिकम्) धनमुत्तमर्णस्य . इतरस्य दानप्रतिभुवः सुता अपि दाप्याः . वितथे इत्येव शाठ्येन निर्ध्वनत्वेन वा अधमर्णेऽप्रतिकुर्वति . इतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्याः इत्युक्तम् . सुता इति वदता न पौत्रा दाप्या इति दर्शितम् . एतदेव स्पष्टीकर्तुमाह . %% याश् यदा दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवंगतः तदातयोः पुत्राः प्रातिव्यायातं पैतृकम् ऋणं न दद्युः . यस्तु दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः . ते च मूलमेव दद्युर्न वृद्धिम् . %<ऋणं पैतामहं पौत्राः प्रातिभाव्यागतं सुतः . समं दद्यात् तत्सुतौ तु न दाप्याविति निश्चयः>% इति व्यासवचनात् . प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न वृद्धिम् . तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात्तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौ च प्रातिभाव्यायातमप्रातिभाव्यायातं चर्णं यथाक्रममगृहीतवित्तौ न दाप्याविति . यदपि स्मरणम् %% तदपि लग्नकः प्रतिभूः खादकोऽधमर्णः, लग्नको यदि वित्तवान् मृतस्तदास्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् . यत्र दर्शनप्रतिभूः प्र त्ययप्रतिभूर्वा बन्धकपर्याप्तं गृहीत्वा प्रतिभूर्जातः तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृण दद्युरेव . यथा ह कात्यायनः %% इति . दर्शनग्रहणं प्रत्ययोपलक्षणम् विना पित्रा पितरि प्रेते दूरदेशङ्गते वेति . यस्मिन्ननेकप्रतिभू सम्भवस्तत्र कथं दातव्यमित्याह . %% याश् . यद्येकस्मिन् प्रयोगे द्वौ बहवो वा प्रतिभुवस्तदर्णं विभज्य स्वांशेन दद्युः . एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानायस्थितस्तथा दानप्रतिभुवोऽषि प्रत्येकं कृत्स्नदानाय स्थिताः एवं दर्शनप्रत्यये च तेष्वेकच्छायाश्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् . अतश्च धनिको वित्ताद्यपेक्षया स्वाथं यं प्रार्थयते स एव कृत्स्नं दद्यान्नांशतः . एकच्छायाश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च सन्निहितस्तदा धनिकेच्छया स सर्वं दाप्यः मृते तु कस्मिंश्चित् स्वपित्र्यमंशमवृद्धिकं दाप्यः . यथाह कात्यायनः %% प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधि माह . %% याश् . यदृणं प्रतिभूस्तत्पूत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न गनर्द्वैगुण्यलोभेन स्वयमुपेत्य दत्तम् . यथाह नारदः यच्चर्णं प्रतिभूर्दद्याद्धनिकेनोपपीडितः . ऋणिकन्तं प्रतिभुवे द्विगुणं प्रतिदापयेदिति . ऋणिकैरधमर्णैस्तस्य प्रतिभुवस्तद्द्रव्यं द्विगुणं प्रतिदातव्यं स्यात् . तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् वचनारम्भसामर्थ्यात् . एतच्च हिरण्यविषयम् . नन्विदं वचनं द्वैगुण्यमात्रं प्रतिपादयति तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते यथा जाते ष्टिविधानं शुचित्वाबाधेन . अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यःसन्तत्य भावान्मूलदानमेव प्राप्नोतीति तदसत् %% इत्यनेनैव कालकलाक्रमेण द्वैगुण्यसिद्धेर्द्वैगुण्यमात्रविधान इदं वचनमनर्थकं स्यात् . पशुस्त्रीणान्तु कालक्रमपक्षे सन्तत्यभावे स्वरूपदानमेव . यदा प्रतिभूरपि द्रव्यदानानन्तरं कियता कालेनाधमर्णेन संघटते तदा संततिरपि सम्भवत्येव यद्वा पूर्बसिद्धसन्तत्या सह पशुस्त्रियोदास्यतीति न किञ्चिदेतत् . अथ प्रातिभाव्यं प्रीतिकृतमतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव न च प्रीतिदत्तस्य याचनात् प्राक्वृद्धिरस्ति यथाह %% . अतश्च प्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावत् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति . तदप्यसत् अस्यार्थस्यास्माद्वचनादप्रतीतेः द्विगुणं प्रतिदातव्य मित्येतावदिह प्रतोयते तस्मात् कालक्रमनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति सुष्ठूक्तम् . प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह %% याश् . हिरण्यद्वैगुण्यवत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः श्लोकस्तु व्याख्यातएव यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तत्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषमनपेक्ष्य सद्यो दातव्यमिति तात्पर्यार्थः . यदा तु दर्शनप्रतिमूः सं प्रतिपन्ने कालेऽधमर्णं दर्शयितुमसमर्थस्तदा तदन्वेषणाय तस्य पक्षत्रयं (अवधिभूतम्) दातव्यम् . तत्र यदि दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनं दाप्यः %% इति कात्यायनवचनात् . लग्नके विशेषनिषेधश्च तेनैवोक्तः . %% सन्दिग्धोऽभिशस्त्रः . अत्यन्तवासिनीनैष्ठिकब्रह्मचारिणः . इति प्रतिभूविधिः . धनप्रयोगे द्वौ %% . प्रतिभूर्निरूपितः मिताश् आधिस्तु विस्तरेक्षाधिशब्दे 711 पृष्ठादौ निरूपितः . अत्र विशेषः वीरमिश् व्यासः %% अत्र आधानपदं प्रतिभुवोऽभ्युपलक्षणम् . तत्रैव नारदः . %% स्थानं मूलधनस्यावस्थानं लाभो वृद्धिः तन्निमित्त ततप्रयोजनम् . कुसीदशब्दार्थ माह वृहश् . %% . कतमितात सीदतश्च अधमर्णात् इत्यर्थः . वृद्धौ विशेषमाह स एव . %% कर्मसंयुक्ता कायिका यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवहनादिकं कर्म वृद्धित्वेन स्थापितं तत्र सा कायिका . यथाह व्यासः %% प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता . शिखेव वर्धते नित्यं शिरश्छेदान्निवर्तते . मूले दत्ते तथैवैषा शिखावृद्ध्विर्निवर्तते . परमवृद्धौ विशेषस्तत्रैव वृहश् %% कुप्यं त्रपुसीसादि शदः क्षेत्रफलं धान्यस्य पृथग्ग्रहणात्तद्व्यतिरिक्तं पुष्पफलादि . कात्याश् %% . सर्वेषां सर्वप्रकाराणां सर्वत्रान्वयः . गुडादौ विभक्तिव्यत्ययेन सर्वस्येत्यन्वयः . वसिष्ठः %% कात्याश् %% फलं फलजं कार्पासादि आविकसाहचर्यात् कैटं कीटोद्भवं पट्टसूत्रादि आविकं कम्बलादि . वसिष्ठः %% विष्णुः %% . देशाचारभेदादुक्तायाः सवप्रकारवृद्धेरन्यथात्वमाह नारदः %<ऋणानां सार्वभौमोऽवं विधिर्वृद्धिकरः स्मृतः . देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते . द्विगुणं त्रिगुणञ्चैव तथात्यस्मिंश्चतुर्गुणम् . तथाष्टगुणमन्यस्मिन् तत्र देशेऽवतिष्ठते>% . द्रव्यभेदेऽक्षयवृद्धिमाह वृहश् तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्मणाम् . हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्तते . किण्वं सुराद्रव्योपकरणं द्रव्यविशेषः . वसिष्ठः %% पुष्पादौ पूर्वापरविरोधः अधमर्णशक्त्यपेक्षानपेक्षाभ्यां समाधानीयः . शिखावृद्ध्यादौ वृद्धेररक्षयमाह वृहश् %<शिखावृद्धिं कालिकाञ्च फलभोगं तथैव च . धनी तावत् समादद्यात् यावन्मूलं न शोधितम्>% %% विष्णुः %% सामकं सममेवावृद्धिकं श्वोदास्यामीति प्रतिश्रुत्येर्थः श्व इति पदं दानकालोपलक्षणम् . अङ्गीकाराभावे क्वचित् विषये वृद्ध्यभावमाह संवश् %% स्त्रीधने %% इत्युत्याद्युक्तेः स्त्रियै दातव्ये धने स्त्रीशुल्कधने च लाभे कृष्याद्याये बाणिज्याद्युत्पन्ने आये च कालातिक्रमेऽपि न बृद्धिः . कात्याश् %% धर्मकृत्ये प्रतिश्रुत्यादत्ते, द्यूते कृतर्णे पराजितर्णे च सुरापाणार्थमृणे क्रीतद्रव्यस्य पण्यस्य मूल्ये प्रातिभाव्यागतेषु सन्दिग्धप्रातिभाव्यागतेषु प्रागुक्तसंवर्तवाक्यैवाक्यत्वात् अत्र सर्वदेति विशेषणम् याचनेऽपि न वृद्धिरिति सूचनार्थमं . व्यासः %% . शुल्कं घट्टादिदेयं राजकरादि . पूर्णावधौ ऋण दानासामर्थ्ये विशेषमाह मनुः %<ऋणं दातुमशक्तोयः कर्तुमिच्छेत् पुनः क्रियाम् . स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् . अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् . यावती, सम्भवेद्वृद्धिस्तावतीं दातुमर्हति . चक्रवृद्धिं समारूढो देशकालव्यवस्थितः . अतिक्रामन् देशकालौ न तत्फलमयाप्नुयात्>% . निर्जितां लभ्यत्वेनात्माधीनत्वं नीताम् . करणमन्यदृणलेख्यं कुर्यात् . अदर्शयित्वा साक्षिभ्यो देयद्रव्यमदर्शयित्वैव अधमर्णेन मया एतावती वृद्धिरियन्मूलमित्येवमङ्गीकारणेन देयमृणं परिवर्तयेत् सवृद्धिकत्वेनाधिकतया अन्यथाभावभापादयेत् तदेव पत्रे साक्षिमल्लेख्यम् एतच्च यावर्ती वृद्धिं तदा दातु शक्नोति तावतीं दत्त्वा लेख्यं कार्यं तथाकृते सति द्विगुणातिक्रमेण वृद्धिर्भवतीत्यर्थः तथाकृते च वृद्धेरपि वृद्धिः तस्य सवृद्धिकस्य मूलस्थानीयत्वात् यथाह वृहश् %% ऋणग्रहणोपायाश्च मिताश् उक्ताः उपायशब्दे च 1355 पृश् विस्तरेण दर्शिताः . अवधिमध्ये सवृद्धिकसर्वर्णदानासम्भवे क्रमेण दाने सलेख्यप्रयोगे लेख्यपृष्ठे लिखित्वैव दानप्रकारमाह याज्ञश् . %% उपगतशब्दे 1201 पृश् व्याख्यातम् . विष्णुः %% (रसिंद) प्रवेशपत्रादाने विशेष माह नारदः . %% उदयं प्राप्तम् . सर्वर्णदाने तु ऋणलेख्यच्छेदनमाह %% याश् . तत्राशक्तौ विशेषमाह कात्याश् %% . अशुभकर्मकारणं बन्धनागारप्रवेशनञ्च राजावेदनपूर्वकमेव कार्यमन्यथा दण्डमाह कात्याश् . %% अनादिष्टम् राज्ञाऽनिवेदितम् . ऋणदातृपुत्रं विशेषयति कात्याश् %<ऋणं तु दापयेत् पुत्रम् यदि स्यान्निरुपद्रवः . द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत् सुतम् . व्यसनाभिप्लुते पुत्रे बाले वा यत् प्रदृश्य ते . द्रव्यहृद्दापयेत्तं तु तस्याभावे पुरन्ध्रीहृत्>% कुटम्बार्थे कृतर्णे विशेषमाह वृहश् %% . नारदः %<शिष्यान्तेवासिदासस्त्रीप्रैष्य कृत्यकरैश्च यत् . कुटुम्बहेतोर्यत् क्षिप्तं दातव्यं तत् कुटुम्बिना>% शिष्यः वेदशिष्यः अन्तेवासी शिल्पशिष्यः . %% कात्याश् %% . पुत्रकृते विशेषमाह नारश् %% . स्त्रियाः पतिकृ तर्णदाने विशेषमाह कात्याश् %% . नारश् %% . मातुर्निर्धनत्वेऽपि तत्कृतर्णं पुत्रेण देयमाह नारदः %% . सधनत्वे तामद्वोढैव दद्यात यथाह कात्याश् %% . अविभक्तर्णे विशेषमाह विष्णुः अविभक्तैः कृतमृणं यस्तिष्ठति स दद्यात् . नारदः %% अविभ्रक्तकाले कुटुम्बार्थे कृतमृण विभक्तैरपि देयमह मनुः . %% . कामकृतर्णमाह कात्याश् . %% मुक्तकं लेखरहितम् . अनेकधनिसमवाये विशेषमाह कात्याश् . %% . भिन्नदिवसे कृतं श्रोत्रियपूर्वकं देयम् . एकदिनकृतननर्ण समवाये युगपद्देयम् धनाल्पत्वबहुत्वयोस्तु तदनुसारेण भागं परिकल्प्य देयमित्यर्थः . अत्र विशेषमाह कात्या %% यदुत्तमर्णात् द्रव्यं गृहीत्वा वाणिज्यादिकं करोति तस्मात् लब्धधनं तस्मै एव देयं तत्सत्त्वे नान्यस्मै इत्यर्थः . पैतामहपित्रर्णयोरग्रे देयतामाह वृहश् %% . एवं मातृकर्णेऽपि %% याश् उक्तेः . पुत्रपौत्रादिभिर्देय ऋणे विशेषमाह विष्णुः %% प्रेते अप्राप्त व्यवहारस्य विंशतिवर्षोत्तरं, संन्यस्ते प्रोषिते च सर्वस्यैव तत् कालोत्तरं देयम् . एतच्च अप्राप्तधनस्य गृहीतधनस्य तु तत् क्षणाद्देयता ऋणावशेषधनग्रहणस्यैव प्रागुक्तशास्त्रसिद्धेः . ऋणापकरणाभावे दोषमाह व्यासः %% . अन्यकृतपुण्यस्यान्यत्र संक्रमाप्रसप्तोरस्य चिन्दार्थवादता तेन तत्तत्पुण्यनाशकतेति पर्यवमितोऽर्थः . कात्याश् %% तथा नारदः %% तेनर्णानपक्रियाया उक्तपश्वादियोनिप्राप्तिहेतुदुरदृष्टजनकत्वम् . ऋणग्रहणमेव पापहेतुः तच्छोधनस्य तन्नाशकतेति गदाधर आह स्म . #<ऋणावन्># त्रिश् ऋण--वनिप् दीर्घश्च . ऋणवात . %<ऋणावानं न पतयन्त सर्गैः>% ऋश् 1, 169, 7 . ऋणावानमृणवन्तम् भाश् . %<ऋणावा बिभ्यद्धनम्>% ऋश् 10, 34, 10 . #<ऋणान्तक># पुश् ऋणमन्तयति अन्ति--नामधाश् ण्वुल् . मङ्गलग्रहे शब्दरत्नाश् तत्सेवने ऋणमोचनात्तस्य तथात्वम् . #<ऋणापकरण># नश् 6 तश् . ऋणशोधने ऋणापनयनादयोऽप्यत्र . #<ऋणिक># त्रिश् ऋणमस्त्य स्य ठन् . ऋणयुक्ते (खातक) %% याश् . #<ऋणिन्># त्रिश् ऋणमस्त्य स्य इनि स्त्रियां ङीप् . ऋणयुक्ते (खातक) %<ऋणी न स्यात् यथा पिता>% स्मृश् . %% . %% श्रुतिः . #<ऋणिधनिचक्र># नश् तन्त्रोक्ते ग्राह्यमन्त्रशु भाशुभज्ञानार्थे चक्र भेदे तच्चक्रलेखनप्रकार उक्तः तन्त्रसारे अथ ऋणिधनिचक्रम् . तद्यथा रुद्रयाश् %% . अस्यार्थः साध्यवर्णान् स्वरव्यञ्जनरूपेण पृथक्कृतान् षट्कालाद्यङ्कैर्गणितान् (मिलितान्) तथा साधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि युन्माद्यैरङ्कैर्गणयित्वा (सकङ्कलय्य) अष्टसंख्याभिर्हृत्वा उभयोः साध्यसाधकयोश्चाधिकम् ॠणंशेषं धनं ज्ञात्वा मन्त्रं दद्यात् . मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति धनी चेन्न . तन्त्रान्तरे %% . अन्यच्च %<शून्ये मृत्युमवाप्नोति धने च विफलोभवत् . ऋणे तु प्राप्तिमात्रेण सर्वसिद्धिस्तु जायते>% तथा रुद्रयामले मन्त्रे यद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः . समेऽपि जपेन्मन्त्रं न जपेत् तु ऋणाधिके . शून्ये मृत्युं विजानीयात् तस्मात् शून्यं विवर्जयेत् . %% इदन्तु वचनं विष्णुविषयम् रामार्चनचन्द्रिका धृतत्वादिति केचित् . वस्तुतस्तु पूर्वस्यैव विवरणं तथा हि इन्द्रर्क्षनेत्रेत्याद्यनन्तरं %% . व्यक्तं रुद्रयामसे %% इत्युक्त्वा षट्कालेत्याद्युक्तम् . प्रकारान्तरं यथा %% . अस्यार्थः साधकनामाद्यक्षरतोगणनया यावत् मन्त्रादिमाक्षरम् तत्संख्यां त्रिधा कृत्वा सप्तभिर्हृत्वा अधिकम् ऋणं शेफंधनं स्यात् . तदन्यदिति मन्त्राद्यक्षरमारभ्य यावत् साधकाद्यक्षरं भवेत् तावत् संख्यां सप्तगुणां कृत्वा त्रिभिर्हरेत् . अन्यच्च %% . अस्यार्थः साध्यनामस्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकनाम्ना स्वरव्यञ्जनभेदेन मिलितं कृत्वा अष्टभिर्हरेत् अधिकम् ऋणं शेषं धनम् . तदन्यदिति साधमनाम खण्व्यंञ्जनभेदेन द्विगुणीकृत्य साध्यं न युक्तं कृत्वा अष्टभिर्हरेत् . नामग्रहणप्रकारमाह पिङ्गलामते . %% . यामले %% . सनत्कुमारीये %% #<ऋत># गतौजुप्सायाञ्च सौत्रः सकश् सेट् सार्वधातुके ईयङ् आत्मश् आर्धधातुके वा ईयङ् ईयङभावे परश् . ऋतीयते ऋतीयीत ऋतीयताम् आर्तीयत . आर्तीयिष्ट आर्तीत् . ऋतीयाम्--बभूव आस चक्रे आनर्त . ऋतीयिताअर्तिता . ऋतीयिषीष्ट ऋत्यात् . ऋतीयिष्यते अर्तिष्यति . आर्तीयिष्यत आर्तिष्यत् . ऋतीयमानः भावे अ . ऋतीया . %% शतश् 3, 4, 2, 3 . ते हर्तीयमाने ऊचतुः 3, 6, 2, 3 . यद्वै सेनायां च समितौ चर्तीयन्ते 8, 6, 1, 16 . #<ऋत># नश् ç--क्त . %<ऋतमुञ्छशिल ज्ञेय>% मित्युक्ते ब्राह्मणस्य 1 उपजीव्यवृत्तिभेदे 2 मोक्षे, 3 जले, %% ऋश् 7, 101, 6 . %<ऋतमुदकम्>% bhàø . %% çø 7, 23, 4 . %<ॠतमुदकम्>% भाश् %<ऋतस्य धाराः सुदुघा दुहानाः>% çø 7, 43, 4 %% çø 4, 40, 5 . 4 karmaphale %<ऋतं पिवन्तौ सुकृतस्य लोके>% श्रुतिः 5 सुप्रिये षाक्ये 6 मानसादिसत्ये च . 7 दीप्ते, 8 पूजिते च त्रिश् . 9 यज्ञे puø %% çø 1, 1, 37, 2 . %<ऋताय यज्ञाय>% भाश् . चारु ऋताय पीतये 9, 17, 8 . %<ऋताय यज्ञाय>% भाश् 10 सूर्ये पुश् . %% यजुश् 7, 10 %<ऋतायुभ्यां मित्रावरुणाभ्याम् . ऋतशब्देन मित्रः आयुशब्देन वरुणः>% वेददीश् . %% शतश् ब्राश् 4, 1, 4, 10 . 11 आदित्ये नश् . %<ऋतं सत्यमृतं सत्यम्>% यजुश् 11, 47, %<ऋतमादित्यः>% वेददीश् . ऋतमिति मन्ताव्ययमिति तु न्याय्यम् %<ऋतञ्च सत्यञ्चाभीद्धात्>% अघमर्षणोक्तेः 12 परब्रह्मणि . %<ऋतमकाक्षरं ब्रह्म सत्यं स्थानमनन्तकम्>% स्मृश् 13 सत्ये त वाक्यादौ . %% भाश् आश्वश् 67 . %% %% मनुः . %% गीता 14 तद्वति च त्रिश् . 15 ऋतदेवनामके देवभेदे पुश् . %<ऋतस्य हि शुरुधः सन्ति>% ऋश् 4, 23, 8 %<ऋतस्य ऋतदेवस्य>% bhàø . %% çø 6, 4 8, 5 . %<ऋतस्य यज्ञस्योदकस्य वा पतिः>% भाश् पृषोश् सुडागमः %<ऋतचिद्धि सत्यः>% ऋश् 1, 145, 5 . %<ऋतस्य यज्ञस्य जलस्य वा चित् चेतयिता ज्ञाता>% भाश् . 16 वह्नेरृषिभेदे %<ऋतश्च सत्यश्च ध्रुवश्च वरुणश्च>% यजुश् 17, 82 . #<ऋतजित्># पुश् ऋतं जयति जि--क्विप् 6 तश् . 1 यक्षभेदे . %% विष्णुश् 10 अश् . %% श्रीधरः . 2 यज्ञजयिनि त्रिश् %<ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽमित्रश्च गणः>% यजुश् 17, 83 . अयञ्चाग्नेर्धामप्रियभेदः %% यजुश् 17, 79 इत्युपक्रम्य अग्नेः समिधादिसप्तसप्तकोपक्रमेणु धामप्रियरूपमध्ये तस्याभिधानात् . #<ऋतद्युम्न># त्रिश् ऋतं द्युम्नं कीर्तिदीप्तिर्वाऽस्य . 1 सत्येन दीप्यमाने 2 सत्ययशस्के च . %<ऋतं वदन्नृतद्युम्न! सत्यं vadanta satyakarman!>% çø 9, 113, 4 . he ऋतद्युम्न! ऋतेन दीप्यमान! सत्ययशस्क! वा भाश् . #<ऋतधामन्># पुश् ऋतं धामास्य . 1 विष्णौ त्रिकाश् . ऋतं प्रियवाक्यं सामगानं धाम स्थानमस्य . 2 सामगानस्थानयुक्ते त्रिश् %<ऋतधामासि स्वर्ज्योतिः>% यजुश् 5, 32 . %<ऋतं सामगानं धाम स्थानमस्याः औदुम्बर्यः>% वेददीश् ऋतं सत्यमविनश्वरं स्थानमस्य . 3 अविनश्वरस्थानयुक्ते त्रिश् . %<ऋताषाडृतधामाग्निः>% यजुश् 18, 38 . 4 इन्द्रभेदे स च द्वादशमन्वन्तरीयः इन्द्रभेदः . %% भागश् 8, 13, 13 . 5 यदुवंश्ये नृपभेदे . %% भागश् 9, 2, 23 . #<ऋतध्वज># पुश् 1 ब्रह्मर्षिभेदे . %% %% भागश् 6, 15, 11 . 2 शिवे च तन्नाम कथने %% भागश् 3, 12, 10 . #<ऋतनि># त्रिश् ऋतं जलं यज्ञं वा नयति नी + क्विप् वेदे निश् ह्रस्वः . आदित्ये तस्य जलदायकत्वेग उदयेन यज्ञप्रवर्तकत्वेन च तथात्वम् . %% ऋश् 2, 27, 12 . लोके तु ऋतनीरित्येव . #<ऋतपर्ण># सूर्यवंश्ये नृपभेदे . %% इत्युपक्रम्य %% हरिवंश् 16 अश् . तस्य च नलेन सख्यमक्षहृदयज्ञत्वञ्च भाश् वश् 72 अश् दर्शितं यथा %% . नलस्य वाहुकच्छद्मरूपतामुपवर्ण्य अन्त, उक्तं यथा %<ऋतुपर्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम् . दमयन्त्या समायुक्तं जहृषे च नराधिपः . तमानाय्य नलं राजा क्षमयामास पार्थिवम् . स च त क्षमयामास हेतुभिर्बुद्धिसम्मतः! . स सत्कृतो महीपालो नैषधं विस्मिताननः . उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः . दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत . कच्चित्तु नापराधं ते कृतवानस्मिनैषध! . अज्ञातवासं वसतो मद्गृहे वसुधाधिप! . यदि वा बुद्धिपूर्वाणि यद्यबुद्ध्यापि कानिचित् . मया कृतान्यकार्याकि तानि त्वं क्षन्तुममर्हसि . नल उवाच . न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव! . कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव . पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप! . अत ऊर्धन्तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि . सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि . न तथा स्वगृहे राजन्! यथा तव गृहे सदा . इदञ्चैव हयज्ञानं त्वदीयं मयि तिष्ठति . तदुपाहर्तुमिच्छामि मन्यसे यदि पार्थिव! . एवमुक्त्वा ददौ विद्यामृतपर्णाय नैषधः . स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा . गृहीत्वा चाश्वहृदयं राजन्! भाङ्गासुरिर्नृपः! . निषधाधिपतेश्चापि दत्त्वाक्षहृदयं नृप!>% . भाश् वश् 75 अश् . %% भाश् %<ऋतपर्णमादृतम्>% नैषश् . #<ऋतपेय># पुश् ऋतं स्वर्गादिफलं पेयं भोग्यमस्मात् . 1 एकाहे 2 यागभेदे . %% àø ÷rauø 9, 7, 25 . %% nàràø vçø . सप्तदशस्तोमकेषु पञ्चसु क्रतुषु मध्ये स्वगकामकर्तव्ये 2 क्रतुभेदे च . %% कात्याश् 22, 8, 6 . इत्युपक्रम्य %% 10 सूत्रे दर्शितः . #<ऋतपेशस्># पुश् ऋतमुदकं पेशोरूपमस्य . जलात्मके वरुणे %% ऋश् 5, 66, 1 . #<ऋतप्सु># पुश् ऋतं यज्ञियहविः प्साति प्सा--बाश् कु . 1 यज्ञियहविर्भोजके देवे . ऋतं सत्यं प्सु रूपमस्येति . 3 सत्यस्वरूपे देवे च . %% ऋश् 1, 180, 3 . %<ऋतप्सू यज्ञियहविर्भक्षयितारौ सत्यस्वरूपौ वा>% भाश् . #<ऋतम्># अव्यश् ऋत--कमि . सत्यमित्यर्थे . ऋतम्भरः . #<ऋतम्भर># पुश् ऋतमित्यव्ययं तद्बिभर्ति अच् . 1 सत्यपालके परमेश्वरे %% भागश् 6, 13, 13 . प्लक्षद्वीपान्तर्गते 2 नदीभेदे स्त्री . तस्य वर्षाण्यभिधाय %% इत्युक्त्वा %% भागश् 5, 20, 6 . पातश् उक्ते 3 विपर्यासशून्ये समाधिस्थप्रज्ञाभेदे च स्त्री %<ऋतम्भरा तत्र प्रज्ञा>% सूश् तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा भवति अन्वर्था च सा सत्यमेव बिभर्ति न तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति . तथा चोक्तम् %<आगमेनानुमानेन ध्यानाभ्यासरसेन च . त्रिघा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति>% पाश् भाश् . तस्याः शाब्दादिभ्यो विशेषादिकमुक्त तत्रैव . %<श्रुतानुमानप्रज्ञाभ्यामन्यविषयविशेषार्थत्वात्>% सूश् . %<श्रुतमागमविज्ञानं तत् सामान्यविषयं न ह्यागमेन शक्योविशेषोऽभिधातुं कस्मात्? नहि विशेषेण कृतसंङ्केतः शब्द इति . तथानुमानं सामान्यविषयमेव यत्र प्राप्तिस्तत्र ततिः यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम् अनुमानेन च सामान्येनोपसंहारः तस्मात् श्रुतानुमानविषयो न विशेषः कश्चिदस्तीति न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणम् . न चास्य विशेषस्याप्रमणकस्याभावोऽस्त्विति>% समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मागतो वा पुरुषगतो वा तस्मात् श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति . समाधिप्रप्माप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवोजायते . समाधिप्रज्ञाभवः संस्कारोव्युत्थानसंस्काराशयं बाधते व्युथानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति पातश् भाश् . %% सूश् . %% पातश् भाश् . विवृतञ्चैतत् वाचस्पतिना . अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिमाह . ऋतम्भरेति आगमेनेति वेदविहितं श्रवणमुक्तम् . अनुमानेनेति मननं, ध्यानं चिन्ता तत्राभ्यासः पौनः पुन्येनानुष्ठानं तस्मिन् रस आदरः तदनेन निदिध्यासनमुक्तम् . स्यादेतत् आगमानुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मानिर्विचारा आगमानुमानविषयमेव गोचरयेत् न खल्वन्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुम्, अतिप्रसङ्गात् तस्मान्निर्विचारा चेदृतम्भरा आगमांनुमानयोरपि तत्प्रसङ्ग इत्यत आह . श्रुतानुमानेत्यादि . बुद्धिसत्वं हि प्रकाशस्वभवं सर्वार्थदर्शनेसमर्थमपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्द्योतते तदास्यातिपतितसमस्तमानमेयसीम्नः प्रकाशवत्त्वे सति किं नाम यन्न गोचर इति भावः . व्याचष्टे श्रुतमागमज्ञानं तत्सामान्यविषयं कस्मात्? नह्यागमेन शक्योविशेषोऽभिधातुं, कुतः? यस्मादानन्त्याद्व्यभिचाराच्च न विशेषेण कृतसङ्केतः शब्दः यस्मादस्य विशेषेण सह वाच्यवाचकसम्बन्धः प्रतीयेत नच वाक्यार्थोऽपीदृशो विशेषः सम्भवति . अनुमानेऽपि लिङ्गलिङ्गिसम्बन्धग्रहणाधीनजन्मनि गतिरेषैवे त्याह तथानुमानमिति . यत्र प्राप्तिरिति यत्रतत्रशब्दयोः स्थानपरिवर्तनेन व्याप्यव्यापकभावो गमयितव्यः . अतोऽत्रानुमानेन सामान्येनोपसंहारः . उपसंहरति तस्मादिति . अस्तु तर्हि सम्बन्धग्रहानपेक्षं लोकप्रत्यक्षं न तत् सामान्यविषयमित्यत आह . स चास्येत्यादिमा भूत् सम्बन्धग्रहाधीनं, लोकप्रत्यक्षमिन्द्रियाधीनन्तुस्यात् . नचेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः ननु च यद्याशमानुमानप्रत्यक्षागोचरः विशेषः तर्हि नास्ति प्रमाणविरहादित्यत आह न चेति . न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य, येन तन्निवृत्तौ निवर्तेत . न स्वलु कलावतश्चन्द्रस्य परभागवर्तिहरिणसद्भावं प्रति सन्दिहते प्रामाणिका इत्यर्थः . तस्मात् समाधि प्रज्ञानिर्ग्राह्य एवेति . अत्र च विवादाध्यासिताः परमाणवः आत्मानश्च प्रातिस्विकविशेषशालिनः द्रव्यत्वे सति परस्परं व्यवर्तमानत्वात् ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनः यथा खण्डमुण्डादय इत्यनुमानेनागमेन च ऋतम्भरप्रज्ञोपदेशपरेण यद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यात् न्यायप्राप्तत्वात् तथाप्यदूरविप्रकर्षेण तत्सत्त्वं कथञ्चिद्गोचरयतः श्रुतानुमाने तु साक्षाच्चार्थमिव समुच्चयादि पदानि लिङ्गसंख्यायोगितया, तस्मात् सिद्धं श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति . स्यादेतत् भवतु परमार्थविषयसम्प्रज्ञातो यथोक्तोपायाभ्यासात् अनादिना तु व्युत्थानसंस्कारेण निगूढनिविडतया प्रतिबन्धनीया समाधिप्रज्ञा वात्यावर्तमध्यवर्तिप्रदीपपरमाणुरिवेति शङ्कामपनेतुं सूत्रमवतारयति समाधिप्रज्ञेति सूत्रं पठति . तज्जइति तदिति निर्विचारां समापत्तिं परामृशति अन्येति . व्युत्यानमाह . भूतार्थपक्षपातो हि धियां स्वभावः, तावदेवेयमनवस्थिता भ्राभ्यति न यावत् तत्त्वं प्रतिलभते तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कारवुद्धिचक्रक्रमेणावर्तमाना सती अनादिमप्यतत्त्वसंस्कारबुद्ध्विक्रमं बाधत एवेति तथा च वाह्या अप्याहुः %% इति . स्यादेतत् samàdhipraj¤àtã'stuvyuthànajanyasaüskàrasya निरोधः ससाविजस्तु संस्कारातिशयः समाधिप्रज्ञाप्रसवे heturastvya'vikala इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति कथमसाविति . परिहरति न त इति . चित्तस्य हि कार्यद्वयं शब्दाद्युपभोगः विवेकख्यातिश्चेति तत्र क्लेशकर्माशयसहितं शब्दाद्युपभोगे वर्तते प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माशयस्य तु चेतसोऽवसितपायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् . तस्मात् समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति स्वकार्याद्भोगलक्षणादवसादयन्ति असमर्थं कुर्वन्ति इत्यर्थः . कस्मात्? विवेकख्यातिपर्यवसानं हि चित्तचेष्टितम् . तावद्धि भोगाय चित्त चेष्टते न यावद्विवेकख्यातिमनुभबति सञ्जातविवेकख्यातेस्तु क्लेश निवृत्तौ न भोगाधिकार इत्यर्थः . तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् %% वीश् चश् . #<ऋतव्य># त्रिश् ऋतुस्तदभिमानी देवो देवताऽस्य यत् . ऋतुदेवताके इष्टकादौ %<ऋतव्ये मधुश्च माधवश्चेति>% कात्याश् 17, 4, 24 . विश्वज्योतिषः पुरोद्वे पद्ये प्राणलक्षणे ऋतव्ये इष्टके अनूकमभित उदङ्मुख उपदधाति वेददीश् %% इति शतश् ब्राश् 7, 4, 2, 29 . %% इत्यादि प्राग्बत् . %<शुक्रश्च शुचिश्च ग्रैष्मावृतू>% इत्युक्त्वा प्राग्वत् 8, 2, 1, 16 . %% कात्याश् 17, 13, 1 . #<ऋतव्रत># पुश् ऋतमविनश्वरफलकं व्रतं यस्य . शाकद्वीपस्थे भगदुपासकभेदे . शाकद्वीपवर्णने भागश् 5, 20, 19 . %% ऋतव्रतादयोवर्णस्थानीया इति बोध्यम् . अन्यद्वीपेषु वर्णभदोक्तेरिह तु तेषामेव तत्स्थानीयत्वौचित्यात् चतुःसंख्यासाम्याच्च . #<ऋतसद्># पुश् ऋते यज्ञे सीदति सद--क्विप् 7 तश् . वह्नौ %% ऋश् 4, 40, 5 . %<ऋतसदग्निः>% भाश् . #<ऋतसदन># नश् ऋतस्य यज्ञार्थं सीदत्यस्मिन् सद--आधारे ल्युट् 6 तश् . यज्ञार्थमुपवेशनस्थाने . %% यजुश् 4, 36 . स्त्रियां ङीप् . %% तत्रैव . #<ऋतसाप्># त्रिश् आप + क्विप् सहपा साप् प्राप्ता 6 तश् . यज्ञस्य प्रापयितरि %% ऋश् 1, 179, 2 . %<ऋतसाप ऋतस्य यज्ञस्यापयितारः>% भाश् . #<ऋतस्पति># पुश् ऋतस्य पतिः बाश् वेदे सुट् . यज्ञपतौ %% . ऋश् 8, 26, 21 . %<ऋतस्पते! यज्ञानां पते!>% भाश् लोके तु ऋतपतिरित्येव . #<ऋतावन्># त्रिश् ऋतमस्त्यस्य %% पाश् वनिप् दीर्घश्च यज्ञवति . %<ऋतावानं महिषं विश्वदर्शतमग्निम्>% यजुश् 12, 111 . %<ऋतावानो जने जने>% ऋश् 5, 68, 4 . %<ऋतावानः यज्ञवन्तः>% भाश् . लोके तु मतुप् मस्य वः . ऋतवत् इत्येव . %% भागश् 15, 20 . %<ऋतवान् सत्यवान्>% इति श्रीधरः . #<ऋतावृध्># त्रिश् ऋतं यज्ञं वर्धयति वृध--अन्तर्भूतण्यर्थे क्विप् दीर्घः . यज्ञवर्धके . %% यजुश् 28, 5 . %% 7, 9 . %% 4, 12 . #<ऋताषाः># त्रिश् ऋतं सहते असत्यं न, सह--ण्वि दीर्घः 6 तश् पृश् %% पाश् षत्वम् . सत्यसहने असत्ये कुपिते %<ऋताषाडृतधामाग्निः>% यजुश् 18, 38 . #<ऋति># स्त्री ç--क्तिन् . 1 गतौ 2 स्पर्धायाम् 3 निन्दायाञ्च . कर्मणि क्तिन् . 4 वर्त्मनि 5 मङ्गले च . 6 पुरुषमेधयज्ञियदेवभेदे . तत्र चतुर्थबूपे बन्धनीयपशुकीर्तने . %<ऋतये स्तेनहृदयम्>% यजुश् 30, 13 . कर्तरि क्तिच् . 7 शत्रौ पुश् निरुश् . अग्निरप्सामृतीषहम् ऋश् 6, 14, 4 %<शरव्यामुखेऽपि नह्यमान ऋतिर्हन्यमाना>% अथश् 12, 5, 25 . #<ऋतिङ्कर># त्रिश् ऋतिं पीडां करोति कृ--खच् मुम् . पीडाकारके . #<ऋतीय># नामधाश् ऋतमिच्छति ऋतीयति आर्तीयत् . ऋतोयाम् बभूव आस चकार . वेदे तु %% पाश् न ईत्त्वम् . ऋतयति इत्येव %% पाश् क्वचिदात्त्वं ऋतायति . ऋतायन् . %% ऋश् 4, 8, 3 . %<ऋतायते यज्ञमिच्छते>% bhàø . %% çø 5, 43, 7 . %<ऋतयन् यज्ञमिच्छन् भाश् . अर्वती अतायन्>% ऋश् 7, 87, 1 %<ऋतायन् शोघ्रगमनमिच्छन्>% भाश् . तत उ õ . ऋतयु यज्ञकामे %% ऋश् 8, 70, 10 . दीर्घे ऋतायु तत्रार्थे %% तैश् सश् 2, 2, 5, 5, भवे अ . ऋतया ऋताया वा %% ऋश् 2, 11, 12 . %<ऋतया ऋत कर्मफलं तत्कामनया>% भाश् . वद सुपासुलुगित्यादिना तृतीयास्थाने आश् . #<ऋतीया># स्त्री ऋत--ईयङ् भावे अ . जुपुप्सायाम् अमरः . #<ऋतीषः># त्रिश् ऋतिं पीडां शत्रुं वा सहंते क्विप् दीर्घः . %% पाश् चात् ऋतिशब्दादपि षत्वम् . 1 पीडासहे 2 शत्रुसहने च %% ऋश् 6, 14, 4 ऋतीसहम् अरातीनां सोढारम् bhàø . @<[Page 1433b]>@ #<ऋतु># पुश् ç--तु किच्च . शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः . माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादिमे इत्युक्ते 1 कालभेदे . %<ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः>% इति मनूक्ते स्त्रीणां 2 शोणितदर्शनयोग्ये गर्भधारणसमर्थे च काले %<ऋतौ भार्यामुपेयात्>% श्रुतिः %% मनुः . ऋतुरस्य प्राप्तः अण् . आर्तव स्त्रीरजसि नश् आर्तवशब्दे 808 पृष्ठे विवृतिः . 3 दीप्तौ 4 मासे च . मासद्वयात्मक ऋतुश्च सौरश्चान्द्रश्च यथा कालश् माश् ऋतुशब्दस्य ऋ गतावित्यस्माद्धातोर्निष्पन्नः . इयर्ति गच्छति अशोकपुष्पविकासान् साधारणलिङ्गमिति वसन्तादिकालविशेष ऋतुः . स च षद्धिधः %<षड्वा ऋतव इति>% श्रुतेः . यत्त %% इति श्रुतं तत्र हेमन्तशिशिरयोरेकीकरणं विवक्षितं याजमानेषु पञ्चप्रयाजानुमन्त्रणमन्त्रेषु हेमन्तशिशिरयोरेकस्मिन्नेकेनैव पदेनैकीकरणमित्युक्तं तथा हि %% चतुर्णां प्रयाजानां पृथक् पृथगनुमन्त्रणमन्त्रानाम्नाय पञ्चमप्रयाजस्यानु मन्त्रणे मन्त्र एवं श्रूयते %% एतदेवाभिप्रेत्य बह्वृचब्राह्मणे द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेनेति यत्वनयोर्मन्त्रब्राह्मणयोर्ष्ट्विवचनं ततस्वरूपद्वैविध्याभिप्रायेण शिशिरस्य षष्ठस्यान्तिमत्वात्तेनानुमन्त्रणीयस्य षष्ठप्रयाजस्याभावाच्च तस्यैव पञ्चमे हेमन्तेऽन्तर्भावोन्याय्यः . अतएव प्रयाजब्राह्मणे %% इत्यादिना चतुरः प्रयाजान् प्रशस्य पञ्चमे प्रयाजे केवलेन हेमन्तेन प्रशंसा %% इति . अस्तु नाम यथा तथा पञ्चसंख्या तथापि स्वरूपेण षोढा भिद्यते द्वादमासात्मके संवत्सरे एकैकस्य ऋतोर्मासद्वयात्मकत्वे सत्येकादश द्वादशमासयोर्वर्ज यितुमशकत्वात् षष्ठर्तौ पृथगनुष्ठानविधानाच्च तच्चोपरिष्टदुदाहरिष्यामः . मासद्वयात्मकत्वं चाग्निचयने ऋतव्येष्टकोपधानब्राह्मणे श्रूयते . %% इति . एकस्मिन् ऋतौ कयोर्मासयोर्द्वन्द्वं ग्रहीतव्यमिति चेत् वसन्ताद्यृतुक्रमेण चैत्रमासादि द्वन्द्वभिति ब्रूमः . तच्चेष्टकोपधानमन्त्रेषु श्रूयते %% %<शुक्रश्च शुचिश्च ग्रैष्मावृतू>% %% इषश्चोर्जश्च %<शारदावृतू>% %% %% एषु च वाक्येषु ऋतू इति द्विवचनं मासाभिप्रायम् अन्यथा षडृतव इति श्रूयमाणा षट्संख्या बाध्येत . अवयवावयविनोर्वसन्तादेरेकात्मत्वं सौत्रामणीयहौत्रमन्त्रेषु एकवचनेन व्यवहारादवगन्तव्यं %% इत्यादि हि तत्र पठ्यते तथैवाधानब्राह्मणे श्रूयते %% यद्यप्येते षडृतवो घटीयन्त्रवन्नैरन्तर्येण प्रवर्तन्ते तथापि संवत्सरोपक्रमरूपत्वेन वसन्तस्य प्राथम्यं द्रष्टव्यम् एतदेवाभिप्रेत्य श्रूयते %% इति पूर्वोदाहृतेषु मन्त्रब्राह्मणेषु सर्वत्र वसन्तोपक्रमणाच्च वसन्तस्य प्राथम्यं ते च वसन्ताद्यृतवो द्विविधाः चान्द्राः सौराश्च . चैत्रादयश्चान्द्राः तच्चोदाहृतं %% न च तत्र चैत्रादयोनोक्ता इति शङ्कनीयं मध्वादिशब्दानां चैत्रादिपर्यायत्वात् . अत एबाहुः %% इति . एतेषां चैत्राद्यात्मकानां वसन्तादीनां चन्द्रगतिपरिकल्प्यत्वाच्चान्द्रत्वम् . अतएव होतृमन्त्रेषु आम्नायते %% सूक्तविशेषे सूर्याचन्द्रमसौ प्रकृत्य आम्नायते %% अत्र पुनर्जायत इति लिङ्गादनुविधाता चन्द्र इति अवगम्यते . नन्वस्त्वेवं मध्वादीनां चान्द्रमासानां वसन्ताद्यृतुत्वं संसर्पाख्यस्य तु त्रयोदशस्य चान्द्रमासस्य कथमृतुषु निर्वाहः . तन्माससद्भावश्चर्तुग्रहब्राह्मणे मन्त्रानुवादपुरस्मरमाम्नायते %% तथा प्रवर्ग्यब्राह्मणेऽपि %% इति . तदुत्पत्तिप्रकारोऽस्माभिर्मलमास निर्णये वक्ष्यते . विद्यतामेवं त्रयोदशोमासस्तस्य का उपपत्तिर्वसन्तादिषु ऋतुषु इति चेत् उच्यते किमथं सप्तम ऋतुः? आहोस्विदुक्तेष्वैव षट्सु अन्तर्भावः? उतर्तुद्वयान्तरालवर्ती कश्चिदनृतुरूपः? न तावत् पश्चिमः %<ऋतुरृतुनानुद्यमान>% इति ऋतूनां नैरतर्यश्रवणात् . नाप्यग्रिमः . %<षड्वा ऋतवः>% इति षट्संख्यानियमात् . वसन्तादिवन्मन्त्रब्राह्मणयोर्नामान्तराश्रवणाच्च नापि मध्यमः मध्वादिषु अपाठात् . उच्यते ययोर्मासयोर्मध्ये मलमासो दृश्यते तयोरुत्तरस्मिंस्तस्यान्तर्भावः . तथा चासौ षष्टिदिवसात्मकोमलिनशुद्धभागद्वयात्मक इति मध्वादिशब्दवाच्यत्वेनोक्तेष्वन्तर्भावान्न काप्यनुपपत्तिः . सौरेषु ऋतुषु बौघायनेन मीनमेषयोर्मेषवृषयोर्वा वसन्त इत्यभिधानात् मीनादित्वं मेषादित्वं च वैकल्पिकं वसन्तस्याङ्गीकृतम् . तथा च तदनुसारेण उत्तरे ग्रीष्मादयोऽपि यथायथं विकल्प्यन्ते . विनियोगश्चैषां ऋतुविशेषाणां श्रुतिस्मृति पुराणेष्ववगम्यते . तत्र श्रुतिः . %% स्मृतिरपि %% विष्णुधर्मोत्तरेऽपि परामूर्तिव्रते वसन्ताद्यृतषु पृथक्पूजा विशेषतः कथिताः . तथा तत्रैव वसन्ते स्नानानुलेपादिदानम् ग्रीष्मे मानकादिदानमुक्तं देवीपुराणे . वर्षासु तिलदामं तथा शरद्यन्नदानं हेमन्ते वस्त्राग्निदानं शिशिरे वस्त्रदानमित्येतानि विष्णुधर्मोत्तर एवोक्तानि एवमन्यदप्युदोहार्यम् . %% %% %% %<शारदेन ऋतुना देवा एकविंश ऋभवस्तुताः>% %% %<शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतास्तुताः प्राखस्यात्>% यजुश् 21, 23, 24, 35, 26, 27, 28 . सूर्यसिद्धान्तेतु सौरत्वमङ्गीकृतम् . यथा %% . ऋतुमध्ये च वत्सरारम्भकत्वं वसन्तस्यैव तच्च कालश् माश् उक्तम् अतएव गीतायाम् %<ऋतूनां कुसुमाकारः>% इत्यनेन वसन्तस्य ऋतुषु प्रथमत्वेव भगद्विमूतित्वमुक्तम् मश् तश् ब्रह्मपुश् . %% . मासर्तुवत् सराणा व्यक्तं चन्द्रत्वमुक्तम् ब्रह्मसिद्धान्तेऽपि %%! चैत्रसितादेश्चैत्रशुक्लप्रतिपदमारभ्येत्यर्थः दिनैस्तिथिभिः मश् तश् . 5 मासद्वयमात्रे %% स्मृतिः . सुश्रुते ऋतुनिरूपणं तद्गुणलिङ्गादि च दर्शितं यथा %% ऋतुचार्याध्यायः . आश् तश् ऋतुगुणादि यथा %% स्मृताः . हेमन्ते कुपिताद्वायोः स्वाद्वम्ललवणान्रसान् . गोधूभपिष्टमांसेक्षुक्षीरोत्थविकृतिर्भजेत् . नवमन्नं रसान् तैलं शौचे तप्तोदकं नरः . शक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्वदा . उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत् . अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः . वसन्ते कुपितः श्लेष्मा ह्यग्निमान्द्यं करोत्यतः . तीक्ष्णं वमननस्यादि कवलग्रहमञ्जनम् . व्यायामोद्वर्तनं धूमं शौचे तप्तोदकं भजेत् . पुराणयवगोधूमक्षौद्रजाङ्गलमांसभुक् . गुरूष्ण स्निग्धमधुरं दिवा स्वप्नञ्च वर्जयेत् . स्वादु शीतं द्रवं स्निग्धमनुपानं सशर्करम् . घृतं पयः सशाल्यम्लं भजन् ग्रीष्मे न सीदति . मध्याह्ने शीतले सुप्यात् निशि वातहिमाश्रिते . लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्जयेत् . वर्षास्वग्निवले हीने कुप्यन्ते पवनादयः . अग्नेः संवर्धकं द्रव्यं जीर्णधान्यं रसान् लघु . जाङ्गलं पिशितं मुद्गान् दिव्यं कौपं जलं शुचि . वृक्षाम्ललवणं स्नेहं संशुष्कं क्षौद्रमेव च . नदीजलौदनञ्चाहःस्वप्नायासातपांस्त्यजेत् . शरदि कुपिते पित्ते विरेकं रक्तमोक्षणम् . स्वादुतिक्तकषायेक्षुशालिमुद्गसरोजलम् . तुषारक्षरसौहित्यदधितैलरसातपान् . अम्लतीक्ष्णदिवास्वप्नप्राचीवातान् विवर्जयेत् . नित्यं सर्वरसास्वादः स्वस्वाधिक्यमृतावृतौ . ऋतूनां शेषसप्ताहे सेवितव्यः पराक्रमः . तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येन प्रवत्तैते . अजातानां विकाराणामनुत्पत्तिकरञ्च यत् . व्यायामादपतर्पणादभिभवाद्भङ्गात् क्षयाज्जागरात् वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः . रूक्षक्षोभकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्ने ऽपराह्णेऽपि च . कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातपस्त्रीसम्पर्कतिलातसीदधिसुरासूक्तारनालादिभिः . भुङ्क्षे जीर्यति भोजने च शरदि ग्रीष्मे सति प्राणिनाम् मध्याह्ने च तथार्धरात्रसमये पित्तप्रकोपं व्रजेत् . गुरुमधुर रसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रासूपसर्पिःप्रपूरैः . तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते . 6 कालमात्रे ऋतुधाशब्दे उदाश् . 7 तदभिमानिदेवे पुश् . ऋतव्यशब्दे उदाश् . 8 विष्णौ पुश् . %<ऋतुः सुदर्शनःकालः>% विष्णुसश् . %% भाश् . %% आनन्दगिश् . ऋतुरस्य प्राप्तः अण् . आर्तव प्राप्तर्तुके त्रिश् स्त्रियां ङीप् . छन्दसि घस् सित्त्वान्न गुणः . ऋत्विय तदर्थे त्रिश् . ऋतुर्देवताऽस्य यत् . ऋतव्य ऋतुदेवताके इष्टकादौ . #<ऋतुकाल># पुश् वसन्तसमयवत् कर्मश् राहुशिरोवत् 6 तश् वा . स्त्रीणां पुष्पदर्शनयोग्ये षोडशरात्र्यात्मके काले . %<ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः>% मनुः . %<ऋतुकालाभिगामी स्यात्>% मनुः . पर्वादिवर्जे तत्काले च स्त्रीगमनं नियम्यते . तत्र नियमस्वरूपनिर्वाहककारणादिप्रदर्शनेन ऋत्वभिगमस्य यथानियमविधित्वं तथा प्राश् तश् न्यायवाक्येनोक्तम् यथा %% मीमांसकवाक्यम् . ऋत्वभिगमनस्य परिसंख्यापरत्वनिराकरणेन नियमपरत्वं समर्थितं मिताश् यथा . %% . किमयं विधिर्नियमः परिसंख्या वा . %% . उच्यते . न तावद्विधिः, प्राप्तार्थत्वात् . नापि परिसंख्या, दोषत्रयसमासक्तैः . अतो नियमम्प्रपेदिरे न्यायविदः . कः पुनरेषां भेदः . उच्यते . अत्यन्ताप्राप्तपापणं विधिः . यथा अग्निहोत्रं जुहुयात् %% इति . पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः . यथा %% %% यागः कर्तव्यतयाविहितः स च देशमन्तरेण कर्तुमशक्य इत्यर्थात् देशः प्राप्तः . स च समो विषमश्चेति द्विविधः . यदा यजमानः समे यियक्षते तदा %% वचनमुदास्ते स्वार्थस्य प्राप्तार्थत्वात् . यदा तु विषमे देशे यियक्षते तदा समे यजेतेति स्वार्थं विधत्ते स्वार्थस्य तदानीमप्राप्तत्वात् . विषमदेशनिवृत्तिस्त्वार्थिकी नोदितदेशेनैव यागनिष्यत्तेः . अनोदितदेशोपादानेन यथाशास्त्रं यागोनानुष्ठितः स्यादिति . तथा %% . इदमपि स्मार्तमुदाहरणं पूर्वेण व्याख्यातम् . एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या . तद्यथा . %% इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्या गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः . पुनरश्वाभिधानीमादत्त इति वचनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्या विनिवर्तते . तथा %% इत्यत्र यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तम् . पुनः शशादिषु श्रूयमाणं श्वादिभ्यो निवर्तत इति . किं पुनरत्र युक्तं परिसंख्येत्याह . तथाहि कृतदारम्रंग्रहस्य स्वेच्छयैव ऋतौ गमनं प्राप्तमिति न विधेरयं विषयः . नापि नियमस्य, गृह्यस्मृतिविरोधात् . एवं हि स्मरन्ति गृह्यकाराः %% . तत्र द्बादशरात्रात् संवत्सरात् वा पूर्वमेवर्तुसम्भवे ऋतौ गच्छेदेवेति नियमात् ब्रह्मचर्यम्मरणं बध्येत . अपि च प्राप्ते भावार्थे वचनं विशेषणपरं युक्तम् . प्राप्तञ्चर्तौ भार्यागमनमिच्छयैवातो यदि गच्छेदृतावेवेति वचनव्यक्तिर्युक्ता . किञ्च नैयमिकात् पुत्रोत्पत्तिविधेरेवर्तौ नित्यं गमनं प्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात् . नियमे चादृष्टं कल्पनीयम् . किञ्च ऋतौ गन्तव्यमेवेति नियमेऽसन्निहितस्य व्याध्यादिनाऽसमर्थस्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् . विध्यनुवादविरोधश्च नियमे . तथा हि एकः शब्दः सकृदुच्चरितस्तमेवार्थं पक्षेऽनुवदति पक्षे विधत्ते चेति . तस्मादृतावेव गच्छेन्नान्यत्र इति परिसंख्यैव युक्ता . तदिदम्भारुचिविश्वरूपादयोनानुमन्यन्ते . यतो नियम एव युक्तः पक्षे स्वार्थविधि सम्भवात् . अगमने दोषश्रवणाच्च यथा ह पराशरः %<ऋतुस्नातान्तु यो भार्यां सन्निधौ नोपगच्छति . घोरायां भ्रूणहत्यायां युज्यते नात्र संशय इति>% न च विध्यनुवादविरोधोऽनुबादाभावात् विध्यर्थत्वाद्व चनस्य . तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यमप्राप्ततयान्योद्देशेन विधातव्यञ्चेति . यथा वाजपेयाधिकरणे पूर्वपक्षे %% वाजपेयलक्षणगुणविधानावधित्वेन यागोनुवदितव्यः स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्य श्चेति . न चानुवादेनेह कृत्यमस्ति . यत्तु नियमेऽदृष्टं कल्पनीयमित्युक्तं तत्परिसंख्यायामपि समानम् . अनृतौ गच्छतो दोषकल्पनात् . यत्तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम इति . तदसत् स एवायं नैयमिकः पुत्रोत्पादनविधिः . स्यान्मतम् %% स्त्र्यभिगमनारिक्तः पुत्रोत्पादनविधिरिति . तन्न गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते . %% यथाग्निहोत्रं जुह्वत् स्वर्गं भावयेदिति . न चासन्निहितादेरशक्यार्थे विथिप्रसङ्गः सन्निहितशक्तयोरेवोपदेशात् %<ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छतीति>% %% विशेषोपादानात् . अनिच्छानिवृत्तिस्तु नियमविधानादेव . न च विशेषणपरता पक्षे भावार्थविधिसम्भवात् . नापि गृह्यस्मृति विरोधः संवत्सरात् पूर्वमेवर्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषः . यथा श्राद्धादिषु, तस्मात् स्यार्थहामिपरार्थकल्पनप्राप्तबाधलक्षणदोषत्रयवती परिमंख्या न युक्ता . %% इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्ते नियमः, शशादिषु श्वादिषु च प्राप्ते परिसंख्येति उभयसम्भवस्तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः . श्वादिभक्षणे चादोषप्रसङ्रेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता . एतेन %% इत्यत्रापि नियमो व्याख्यातः %% च पुनरुक्तं स्यात् परिसंख्यायाम् . एवं च %% वीप्सा लभ्यते %% इति न्यायात् . %% नियम एवानृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति . %<ऋता वुपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्>% इत्येतदपि गौतमीयं सूत्रद्वयं नियमपरमेव . ऋतावुपेयादेवानृतावपि स्त्रीकामनायां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेनेति . %% %% इति च मनुना अन्यकाले स्त्रीकामनया गमनस्योक्तेः %% याश् अन्यकाले स्त्रीगमनोक्तेश्च न परिसंख्यापरत्वम् . तासां स्त्रीणां वरश्च इन्द्रदत्तः . स च मिताश् श्रुतौ दर्शितो यथा %% इति तासां वरमुपवर्ण्य %% इन्द्रेण तासां वरोदत्तः . वृत्तासुरबधजन्यब्रह्महत्याया भागशःस्त्रीभिर्ग्रहणतोषितेन शक्रेण तासां वरदानम् भारतादौ वर्णितम् . #<ऋतुग्रह># पुश् ऋतूनां ग्रहः पात्रभेदग्रहणं यत्र . यागभेदे तत्परपाटी कात्याश् 9, 12 अश् दर्शिता यथा %% इत्युपक्रन्य . %<ऋतुग्रहैश्चरतः>% 1 सृश् . अच्छावाके सदः प्रविश्य स्वस्य धिष्ण्यस्य पश्चादुपविष्टे सत्यध्वर्युप्रतिपस्थातारौ ऋतुग्र हैश्चरतः . अत्रेडाभक्षणे पत्नीयजमानाभ्यामृत्विग्भिश्चाशने च कृते मार्जनभागपरिहरणवाजिनयागप्रणीताविमोकराक्षसभागभागावेक्षणभागप्राशनानि कर्तव्यानि तत ॠतुग्रहप्रचारः . अथ %<ऋतुग्रहप्रचारस्य विधिमुपदिशति>% कर्कः . %% 2 सूश् . %<ऋतुग्रहान् गृह्णीतः द्रोणकलशादिति नियमाथमुक्तम् . मन्त्रविभागमाह>% कर्कः %% 3 सूश् . पूर्वोमन्त्रः . षणां मन्त्रयुग्मानां पूर्वोमन्त्रोऽध्वर्योः स्यात् कर्कः . %% 4 såø . %% 5 såø . %% 6 såø . %% 7 såø %% 8 såø . सर्वेषाम् द्वादशानामप्यृतुग्रहाणां प्रचरणं यांगानुष्ठानं चकारात् व्यात्यासं व्यात्यासेनैव पूर्बमध्वर्योः ततः प्रतिप्रस्थातुः . पुनरध्वर्यो पुनःप्रतिप्रस्थातुरित्येवं सर्वेषामपि . स व्यत्यासः कथं कर्तव्य इत्यपेक्षायामाह . %% 9 सूश् . %% कर्कः . %% 10 सूश् . अत्र ग्रहणे प्रचरणे च देशतः कालतश्च प्रतिप्रस्थाता उत्तरो भवेत् कुतः अपरकालत्वात् प्रतिप्रस्थातृमन्त्राणां पश्चात्कालीनत्वात् परकालत्वादिति केचित् स एवार्थोऽस्मिन्नपि पाठे %% 11 सूश् . उभयत इति स वै हविर्धानान्निष्क्रामन्तं हविर्धाने प्रविशन्तं चाध्वर्युं प्रतिप्रस्थाता पात्रेण परि गृह्णाति अव्यवायार्थं पात्रम ध्वर्योर्दक्षिणतोहरति स्वयमुत्तरतो यातीत्यर्थः मानवे %% इति काठके %% कर्कः . %% 12 सूश् . %% कर्कः . %<ऋतुनेति षट् प्रेष्यतः>% 13 सूश् . %<आद्येषु षट्सु ऋतुग्रहयागेषु ऋतुना प्रेष्येत्येव मैत्रावरुणं प्रेष्यतः>% कर्कः . %<ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य>% 14 सूश् . ततः पात्रमुखयोर्विपर्यासं कृत्वा सप्तमाष्टमनवमदशमेष्वृतुग्रहयागेषु ऋतुभिः प्रेष्येत्येवं प्रशास्तार प्रेष्यतः मानवे %<ऋतुना प्रेष्येति षड्भिः प्रचरतो यतो हुतम् . ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भिर्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्यामिति>% अतश्च षण्णामग्रेण होमः . ततश्चतुर्णां पात्रमूलेन होमो ऽग्रं हस्ते गृहीत्वा उत्तमयोः पुनरग्रेणैव ग्रहण मपि पात्रमुखयोर्विपर्यस्यैव कार्यम् कर्कः . %<षद्धदुत्तमौ>% 15 सूश् %% कर्कः . %% 16 सूश् . %% कर्कः . %% 17 सूश् एकादशे ऋतुग्रहे प्रशास्त्रा अध्वर्यू यजतमित्येवं प्रेषितावध्वर्यू होतरेतद्यजेति एवं ब्रूयाताम् ततश्च तद्याज्यामपि होतैव ब्रूयात् . शाखान्तरे तु विकल्पेन होतुः प्रेषणं खयं वा याज्यापठनमित्येवमुक्तमस्ति . मानवे %% काठके विशेषः %% कर्कः . %% 18 सूश् . शतश् ब्राश् 4, 3, 1, 3, द्वादशादिग्रहग्रहणे हेतुर्दर्शितो यथा %% . #<ऋतुथा># अव्यश् वीप्सार्थे बाश् थाल् . काले काले इत्याद्यर्थे %<ऋतवस्त ऋतुथा पर्व शमितारो विशासतु>% यजुश् 23, 40, %<ऋतुथा ऋतौ ऋतौ काले काले>% वेददीश् . %% ऋश् 1, 162, 19 . #<ऋतुपति># पुश् 6 तश् . वसन्तकाले तस्य सर्वर्तुषु प्रथमत्वात् %<ऋतूनां कुसुमाकरः>% गीतायां भगवद्विभूतित्वेनोक्तेश्च तथात्वम् . ऋतुनाथादयोऽप्यत्र . #<ऋतुपर्यय># पुश् 6 तश् . ऋतूनां परिपाट्या गमने . %% मनुः . #<ऋतुपा># पुश् ऋतून् पाति निर्वाहकतया, ऋतुषु सोमं पिबति ऋतुभिर्मरुद्भिः सह सोमं पिबतीति वा पा--पालने पापाने वा क्विप् . वर्षपालके तथाभूतसोमपातरि ca 1 indre %% çø 3, 47, 3 2 ऋतुयाजदेवे च . %% ऋश् 4, 34, 7 . %<ऋतुपाभिः ऋतुयाजदेवैः>% bhà0 #<ऋतुपात्र># नश् ऋतूनुद्दिश्य पात्रम् . आश्वत्थे श्रीपर्णीवृक्ष भवे वा यज्ञिये ग्रहरूपे पात्रभेदे तदाकारश्च %<ऋतुपात्रे पूर्वे स्रुकपुष्कराकृती उभयतोमुखे काष्मर्यमये आश्वत्थे वा>% कात्याश् 9, 2, 13 उक्तः . %% कर्कः . तद्यन्मरुत्वतीयान् गृह्णातीत्युपक्रम्य . %% शतश् 4, 2, 2, 4 . #<ऋतुप्राप्त># त्रिश् ऋतुस्तद्योग्यः पुष्पादिः प्राप्तोऽनेन बिष्ठान्तस्यपरनिश् . फलेग्रहौ अवन्ध्यवृक्षे . #<ऋतुबल># पुश् ऋतौ ऋतुभेदे बलं यस्य . शिशिरादिषु बलयुक्तरव्यादिग्रहेषु ते च यथा . %<शणिशुक्रकुजेन्दुज्ञगुरवः शिशिरादिषु . भवन्ति कालवलिनो ग्रोष्मेसूर्यस्तथैव च>% ज्योश् . #<ऋतुमत्># त्रिश् ऋतुस्तत्कालयोग्यप्रशस्तपुष्पफलादिर्भोभ्यतयाऽस्त्यस्य ऋतु + प्राशस्त्ये मनुप् . 1 प्रशस्तर्तुफलपुष्पभोक्तरि . %% छाश् उश् . %<आर्तवै र्भोगैश्च सम्पन्नो भवति>% भाश् . ऋतुकाले 2 यजनीयपितृभेदे पुश् . %% यजुश् 19, 61 . ऋतुः स्त्रीरजःकालः प्राप्तत्वेनास्त्यस्याः मतुप् स्त्रियां ङीप् . 3 आर्तववत्यां स्त्रीधर्मिण्यां स्त्रियाम् %% मनुः . %% सुश्रुश् . %% bhàø àø 3 aø . ऋतुमत्या धर्मश्च आर्तवशब्दे उक्तः . विशेषस्त्वयम् %% काशीखश् . #<ऋतुमयी># त्रिश् ऋतुप्रचुरा चितिः ऋतुः + प्राचुर्येमयट् ङीप् . ऋतुप्रधाने चितिभेदे तदुपधानप्रकारः शतश् ब्राश् 8, 5, 2, 10 उक्तः यथा %% #<ऋतुमुख># नश् 6 तश् . गौणचान्द्रमासप्रथमदिने प्रतिपद्रूपे तिथिभेदे . %% कात्याश् 1, 2, 13 . चातुर्मास्येषु च न याथाकाम्यम् कुतः ऋतुमुखश्रुतेः %<ऋतुमुख ऋतुमुखे चातुर्मास्यैर्यजेतेति>% वीप्साश्रवणात् ऋतोर्मुखं प्रथमदिनं प्रतिपत् तत्रेत्यर्थः . अत एव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि प्रतिपद्येव क्रियन्ते न पौर्णमास्यामित्यवसीयते यतः प्रतिपदेव चर्तुमुखं न पौर्णमासीति तथा च श्रूयते %% शतश् ब्राश् 6, 2, 1, 17, कर्कः . %% इति श्रुतेः योत्तरा पौर्णमासी कृष्णप्रतिपदित्यर्थः . तथा च पौर्णमास्यां दीक्षा प्रतिपदि पौर्णमास्येष्टिसमापनम् ऋतुसन्धिशब्दे विवृतिः . एतच्च पौर्णमासेष्टिविषयम् अमावास्येष्टौ दर्शएव दीक्षा शतश् ब्राश् 6, 2, 2, 30, 26, %% इत्युपक्रम्य %% 30 इत्युक्तेः . #<ऋतुराज># पुश् ऋतूनां राजा 6 तश् टच् समाश् . वसन्ते ऋतौ #<ऋतुलिङ्ग># नश् 6 तश् . वसन्तादिषु जायमाने चूतमञ्जर्यादिरूपे तल्लिङ्गे %% मनुः . तल्लिङ्गानि च ऋतुशब्दे दर्शितसुश्रुतवाक्यादवगम्यानि . #<ऋतुवृत्ति># पुश् ऋतूनां वृत्तिः पर्यायेणावर्तना यत्र . 1 वत्सरे त्रिकाश् . 6 तश् . 2ऋतुधर्मे स्त्री . #<ऋतुशस्># अव्यश् कारकार्थे ऋतु + शस् . ऋतौ ऋतौ इत्याद्यर्थे %% ऋश् 1, 162, 4 . %<ऋतुशः ऋतावृतौ काले काले>% भाश् %% यजुश् 23, 57 . ऋतुशः काले काले वेददीश् . #<ऋतुष्ठा(स्था)># त्रिश् ऋतौ तिष्ठति स्या--क्विप् वेदे षत्वं लोके तु न . वसन्तादिषु स्थायिनि . %<ऋतवःस्थ ऋतावृधः ऋतुष्ठाः स्थ ऋतावृधः>% यजुश् 17, 3, . #<ऋतुसंहार># पुश् ऋतूनां संहार, समूहीवर्ण्यत्वेन यत्र . कालिदासप्रणीते काव्यभेदे . #<ऋतुसन्धि># पुश् ऋत्वोः सन्धिः . दर्शान्तमुख्यचान्द्रमासपक्षे 1 दर्शे, पौर्णमासान्तगौणचान्द्रमासपक्षे 2 पौर्णमास्याम् . ऋतोर्मासघटितत्वात् भासस्य च पर्वसन्धियुक्तत्वेन पर्वसन्धिरेव ॠतुसन्धिः अतः प्रसङ्गात् पर्वसन्धिर्निरूप्यते स च कालमाश् उक्तः यथा कुहूव्यतिरिक्तानां लघ्वक्षरीच्चारणपरिमितः कालः सन्धिरित्युच्यते कुहूस्त्वक्षरद्वयपरिमितः कालः तदेतदुक्तं भगवतीपुराणे %% तत्र लवस्वरूपं स्मृत्यन्तरे दर्शितम् %% एवं च सति त्रुटिशब्दाभिधेयानां भागानां चतुष्टयं लवद्वयरूपं लघ्वक्षरसमं भवति तस्मिन् लघ्वक्षरपरिमिते काले एकः पर्वणोभागः, द्वितीयः प्रतिपदः, तदुभयं मिलित्वा सन्धिर्भवति कुहूप्रतिपदोः सन्धिस्तु पूर्वस्मात् द्विगुणः अक्षरद्वयपरिमितत्वात् मत्स्य ब्रह्माण्डपुराण्णयोः %% इति . एवं सन्धौ निरूपिते सति योऽयं प्रक्रान्तोविचारस्तत्र सन्धिरेवेष्टिकाल इति तावत् प्राप्तम् %% श्रुतेः मैवं सूक्ष्मत्वात्तत्र यागानुष्ठानानुपपत्तेःका तर्हि श्रुतेर्गतिः पार्श्वद्वयलक्षणेति ब्रूमः यथा गङ्गायां घोप इत्यत्र गङ्गाशब्दः प्रवाहेऽनुपपन्नस्तत्समीपं तीरं लक्षयति तथा सन्धिशब्दोऽपि पार्श्वद्वयं लक्षयतु . अतएव श्रुत्यन्तरं %% वौधायनोऽपि %% अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीनं प्रतिपद्दिनं चाभिधीयते . तत्र पूर्बस्मिन्पर्वदिने प्रयोगप्रारम्भः नोत्तरस्मिन्, प्रतिपद्दिने यागसमाप्तिः अन्वाधानमिध्मावर्हिःसम्पादनमग्निपरिग्रहणमुपस्तरणं चेत्येवमादि प्रयोगप्रारम्भः स पूर्वेदुरिनुष्ठेयः तथा च तैत्तिरीय ब्राह्मणे श्रूयते %% शतपथब्राह्मणेऽपि %% तत्र ग्रहणं नामाध्वर्युणा आह वभीयगार्हपत्यदक्षिणाग्निषु %% इत्यादिभिरृग्निः समिदाधानलक्षणे अन्वाधाने क्रियमाणे पार्श्ववर्तिना यजमानेनाग्रिं गृह्णामीत्यादीनां मन्त्राणां पठनं तदिदं पर्वदिने क्रियते . प्रतिपद्दिने तु %% इत्यादिभिरध्वर्युर्हस्तप्रक्षालनतण्डुलनिर्वापपुरोडाशप्रदानादि लक्षणप्रयोगं करोति तदिदं यजनम् . एतदेवाभिप्रेत्य गोभिल आह %% इति अत्रोपवासशब्देनाग्न्युपस्तरणीदिर्विवक्षितः तस्मिन् क्रियमाणे यजमानसमीपे देवतानां निवासात् तदेतत्तैत्तिरीयब्राह्मणे दर्शितम् %% उपवासशब्दाभिधेयस्य पर्वदिने कर्तव्यस्यान्वाधानादेः पर्ब्धणि चतुरं शवति आद्यास्त्रयोऽंशाविहितः कालः न तु चतुर्थोऽंशः यागशब्दाभिधेयस्य पुरोडाशप्रदानादेः पूर्वोक्तः पर्वचतुर्थोऽंशः प्रतिपदंशास्त्रयश्च विहितः कालः न तु प्रतिपदश्चतुर्योऽंशः . तदेतदाह लौगाक्षिः %% तमेतं यचकालं यज्ञपार्श्वोऽप्याह %% वृद्वशातातपोऽपि %% अत्र प्रातरिति विशेषणात् सूर्योदयस्योपरि मुहूर्तत्रयं यागकाल इत्युक्तं भवति प्रतिपदश्चर्घांशं निषेधति कात्यायनः %% तदेवं पर्वण्यन्वाधानादिकं प्रतिपदि चेष्टिरिति सन्धिपार्श्वयोरुभयोः प्रारम्भपरिसमाप्ती व्यवस्थिते . यदा पर्वप्रतिपदावुदयमारभ्य सम्पूर्णतिथी भवतः तदा न सन्देहः यदा तु खण्डतिथी तदा निर्णयोऽमिधीयते तत्र गोभिलः %<आवर्तने यदा सन्धिः पर्वप्रतिपदोर्भवेत् . तदहर्याग इष्येत परतश्चेत् परेऽहनि . पर्वप्रतिपदोः सन्धिरर्वागावर्तनाद् यदि . तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः . आवर्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः . परेद्युरिष्टिरित्येष पर्वद्वयविनिश्चयः>% इति आवर्तनमह्नोमध्यभागः . सौगाक्षिरपि %% इति एषु वचनेषु मध्याह्नादिशब्दायौगिकाः न तु पञ्चधा विभागभाश्रित्य प्रवृत्तास्तथा सत्यह्नोमध्योमध्याह्न इति व्युत्पपत्तेरावर्तनं मध्याह्नशब्देनाभिधीयते अतएव गोभिलेनावर्तनशब्दः प्रयुक्तः शातातपेनापि नध्यमशब्दः प्रयुक्तः %% इति अह्नोऽपरोमागोऽपराह्णः अतस्ताभ्यां शब्दाभ्यामावर्तनात् पूर्वोत्तरभागावभिधीयेते . वाजसनेयिनान्तु विशेषमाह भाष्यार्थसंग्रहकारः %% आवर्तनादूर्ध्वमस्तमयादर्वाक् यदा सन्धिर्भवति तदाहःसन्धिमती तिथिः प्रथमा, रात्रौ सन्धिश्चेत् सा तिथिर्द्वितीया उभे अपेक्ष्य पूर्वाह्णे सन्धिमती पर्वतिथिस्तृतीया भवति तस्यां तृतोयतिथौ पर्वकालस्याल्पत्वात् साखर्विकेत्युच्यते . शाखान्तराध्यायिनामीदृशे विषये पूर्वेद्युरन्वाधानादिकं सन्धितिथाविष्टिर्वाजसनेयिनान्तूत्तरतिथाविष्टिः एवं सति वाजसनेयिनां न क्वापि सन्धिदिनात्पूर्वेद्युरन्वाधानादिकमस्ति सोऽयं विशेषः आवर्तने ततः पुरा वा यदा सन्धिर्भवति तदा वाजसनेयि व्यतिरिक्तानां पर्वचतुर्थांशे इष्टिः प्राप्नोति तत्र विशेषमाह गार्ग्यः %% पर्वणश्चतुर्थांशः प्रतिपदस्त्रयोऽंशाश्च यागकालत्वेन विहिताः . अत्र पर्वचतुर्थांशस्य विषय उदाहृतः प्रतिपदंशानां विषय उदाह्रियते . उषःकाले सन्धौ प्रतिपदः प्रथमांशोयागकालः निशीथे सन्धौ द्वितीयांशः रात्रिप्रारम्भे सन्धौ तृतीयांशः नन्वनेन न्यायेनापाराह्णे सन्धौ प्रतिपच्चतुर्थांशस्य यागकालत्वं प्राप्नोति तच्च प्रतिषिद्धं %% इति स्मृतेः अतस्तादृशे विषये याग एव लुप्येतेति चेत् मैवं वृद्धशातातपेन प्रतिप्रसवाभिधानात् %% एवं तहि प्रतिषेधो निर्विषयः स्यादिति चेन्मैवं सद्यस्कालविषये चरितार्थत्वात् त च विषयं दर्शयति कात्यायनः %% भाष्यार्थसंग्रहकारोऽपि %% इति . आपस्तम्बोऽपि %% इति सङ्गवावर्तमयोर्मध्ये पौर्णमासीप्रतिपदोः सन्धौ सति पूर्वोदाहृतैर्वचनैः सन्धिदिनात् पूर्वेद्युरन्वाधानादिक प्राप्तं तच्च सद्यस्कालवाक्यैः सन्धिदिन उत्कृष्यते . नन्वीदृशे विषये सन्धिदिनात् परदिने याग उत्कृष्यतां तथा सत्थपराह्णादिसन्धिष्विवान्वाधानयागयोर्दिनभेदो भविष्यति . अस्ति च दृष्टान्तः वाजसनेयिनामीदृशे विषये, अन्वाधानोत्कर्षे सति यागस्याप्युत्कृष्टत्वात् मैवम् अन्वयव्यतिरेकरूपाभ्यां विधिनिषेधाभ्यामस्याः शङ्कायानिवारितत्वात् तत्र सद्यस्कालविधयोऽन्वयरूपाः, प्रतिपच्चतुर्थांशे प्रतिषेधाश्च व्यतिरेकरूपाः एवं च सति प्रतिषेधवाक्यं सावकाशं भवति . अमावास्यायां विशेषमाह वृद्धशातातपः %% सोऽयं विशेषोनाश्वलायनापस्तम्बविषयः किन्तु बौधायनमतानुयायिविषयः अतएव बौधायनः %% एतेषां वचनानामयमर्थः अह्नि चतुर्दशी संपूर्णा अस्तमयादर्वागमावास्या स्वल्पा तत एवापराह्णव्याप्त्यभावाच्छाद्धायान्वाधानाय वा पूर्वोक्तरीत्या यद्यपि निमित्तभावं न भजते तथापि प्रतिपदि द्वितीयायं सत्यां चन्द्रस्य दृश्यमानत्वात्तददर्शने चेष्टेर्निषिद्धत्वात् प्रतिपद्युतायाममावास्यायामिष्टिः स्वल्पामावास्योपेतायां चतुर्दश्यां श्राद्धाग्न्याधानादिकं कर्तव्यमिति . एतदेवाभिप्रेत्य स्मृत्यन्तरे %<आदित्येऽस्तमिते चन्द्रः प्रतीच्यामुदियात् यदा . प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदेति>% वृद्धवसिष्ठोऽपि %% अस्यायमर्थः यदा सपूर्णचतुर्दश्यामविचारेणामावास्याबुद्धिं कृत्वा अग्न्याधानादिकं कृत्वा हविर्निर्वापि कृते तस्मिन् उषःकाले पूर्वस्यां दिशि चन्द्रमा उदेति . तदा न दशकर्म भवितुमर्हति दर्शकालस्याप्राप्तत्वात् किन्तु कालापराधं निमित्तीकृत्य दर्शदेवता अपनीय दात्रादिगुणविशिष्टाग्न्यादिदेवतान्तराण्युद्दिश्य हविः प्रक्षेपो विहितः तदेतत् तेत्तिरीयब्राह्मणे श्रूथते %% सोऽयं दृष्टान्तोहविषि निरुप्ते सति तदूर्ध्वं पूव्वस्यां दिशीन्दावुदिते सति दर्शकर्मविधेर्यद्वैगुण्यमुक्तरीत्यावस्थितं तदेव वौपुण्यं होमदिने पश्चिमदिशि चन्द्रोदये भवतीति . एतदेव बोधायनमतमुपोद्बलयति श्रुतिः %% अयमर्थः सिनीबाल्यां पुरस्ताच्चन्द्रदर्शनं भवति द्वितीयायुक्तायां प्रतिपदि पश्चाच्चन्द्रो दृश्यते तयोरुभयोर्मध्यवर्तिन्यां कुह्वां द्विविधमपि चन्द्रदर्शनं नास्ति अतस्तस्मिन् दिने यष्टव्यमिति चन्द्रदर्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह कात्ययनः %% इति चन्द्रदर्शनराहित्यमेवाभिप्रेत्य बौधायनकारिकासु पठ्यते %% इति अयमर्थः अमावास्यातिथेः सम्बन्धिनीषु नाडीषु क्षीणासु सतीषु तस्मिन् दिने अस्तमयात् पूर्वं प्रतिपत्सम्बन्धिन्यो नाद्ध्यः सप्ताष्ट वा यदि भवन्ति तदा तद्दिनमिष्टेरलं योग्यं सोऽयमेकः पक्षः . अमावास्याप्रतिपदौ यदा वर्धेते तदा द्वितीयः कल्पो भवेत् . अमायामग्निमाधाय सोमदर्शनरहिते प्रतिपद्दिने यागः कर्तव्य इति . स्मृत्यन्तरेऽपि %% इति बौधायनमतानुसारिणामग्न्याधानवद्दर्शश्राद्धमपि स्वल्पामावास्योपेतायां चतुर्दश्यां कर्तव्यं तथा च बौधायनेनोक्तम् %% चतुर्ये यामे अमावास्या सम्पूर्णा न दृश्यते किन्त्ववसाने स्वल्पा सा चेत् परदिने क्षीयते तदानीं चतुर्दश्यां श्राद्धमाचरेत् . ननु चन्द्रदर्शनोपेतायां प्रतिपदीष्टिः समाम्नाता तथा च शतपथब्राह्मणम् %% . तैत्तिरीयब्राह्मणमपि %% अयमर्थः येयमिष्टिश्चन्द्रदर्शनोपेते दिने क्रियते सेयमिष्टिः सुमनः शब्द वाच्या तादृशीमिष्टिं कृतवन्तं यजमानमभिलक्ष्य तस्मिन् दिने पश्चाच्चन्द्रमा उदेति तस्मै यजमायास्मिल्लोंके समृद्धिर्भवतीति बाढं तदेतच्छ्रुतिद्बयं बौधायनमतानुसारिव्यतिरिक्तविषयम् एतदेवाभिप्रेत्य प्रतिपच्चतुर्थांशे याग उदाहृतः . ननु बौधायनव्यतिरिक्तानामपि चन्द्रदर्शनयोग्यं द्वितीयायुतं प्रतिपद्दिनमिष्टौ निषिद्धं तथा च स्मृतिः %% इति तदेतदावर्तनतत्पूर्बकालयोः सन्धौ मति द्रष्टव्यं अपराह्नादिसन्धिषु चतुर्थस्येष्टावप्राप्तत्वात् . तदेवं प्रकृतिरूयाया इष्टेः कालोनिरूपितः विकृतेस्तु कालो निरूप्यते तत्र कात्यायनः %<आवर्तनात् प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन् दिवसे प्रकृत्याः . तत्रैव यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्युरिति>% आवर्तने ततः पुरा वा पर्वसन्धौ तस्मिन् सन्धिदिने प्रकृतियागं कृत्वा पश्चाद्विकृतिसम्बन्धी यागः कर्तव्यः . यद्यावर्तनात्परतः सन्धिस्तदा केवलं विकृतियागः सन्धिदिने कर्तव्यः प्रकृतियागस्तु सन्धिदिनात्परेद्युरनुष्ठेय इत्यर्थः . आवर्तनतः पूर्वकाले ततः परकाले वा सन्धिरित्येतेषु त्रिष्वपि पक्षेषु सन्धिदिन एव विकृतेरनुष्ठानं प्रकृतेस्तु पूर्वोक्तरीत्या सन्धिदिने परेद्युर्वानुष्ठानं व्यवतिष्ठते इष्टीनां सर्वासां प्रकृतिर्दर्शपूर्णमासौ %% इत्यादयः काण्डान्तरपठिताः काम्ये ष्टयोविकृतयः . तत्र %% न्यायेन विकृतीनामपि सन्धिदिनात् परेद्युः कदाचिदनुष्ठानं प्राप्तं तदेतदुदाहृतेन वचनेन निवार्यते . तेन सन्धेः सूक्ष्मकालत्वेन कर्मानर्हत्वात् संक्रान्तिवत्तदुपलक्षितदिनविशेषे तत्तत्कर्म कर्तव्यमिति फलितम् . अत एव %<ऋतुसन्धिषु वापयेत्>% इतियतिधर्मे स्मृतिः तत्र यदि दर्शान्तविवक्षा स्यात् तदा दर्शस्यैव सन्धित्वात् तत्रैव वषनं कुर्युः कुर्बन्ति तु पूर्णिमायां तस्मात् दर्शान्तत्वपूर्णिमान्तत्वयोः समो विकल्पः अनुष्ठाने तु तत्र वचनविशेषाच्छिष्टाचाराच्च व्यवस्था कालमाश् . अयञ्च कालः श्रौतस्मार्तकर्माङ्गम् वैद्यके तु कालविशेषोऽपि फरिभाषितः %% वाग्भटः . ज्योतिःशास्त्रे तु ऋत्वोः सन्ध्युपलक्षितस्य कालभेदस्य %% केशवार्केण सन्धिसन्धित्वे नापि परिभाषा कृता तत्र शून्यावशेषे स्नानदानादौ विशेषपुण्यफलम् . इतरस्य विवाहे वर्ज्यता . यथाह स एव %% इति . #<ऋतुसेव्य># त्रिश् ऋतुभेदे सेव्यं वैद्यकोक्तगुणयुतमाहारादि . सुश्रुतोक्ते ऋतुभेदे सेवनीये पथ्यरूपे वस्तुभेदे तच्च सुश्रुश् दर्शितं यथा . यस्मिन्यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् . तेषु तेषु प्रदातव्याः रसास्त्वेते विजानता . प्रक्लिन्नत्वाच्छरीराणां वर्षासु खलु देहिनाम् . मन्देऽग्नौ कोपमायान्ति संहर्षान्मारुतादयः . तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च . कषायतिक्तकटुकै रसैर्युक्तमथाऽद्रवम् . नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेब च . देयमन्नं नृपतये यज्जलं चोक्तमादितः . तप्तावरतमम्भोवा पिबेन्मधुसमायुतम् . अह्नि मेघानिलाबिष्टेऽत्यर्थशीताम्बु सङ्कुले . तरुणत्वाद्विदाहञ्च गच्छन्त्योषधयस्तदा . मतिमांस्तन्निमित्तञ्च नैव व्यायाममाचरेत् . अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्तथा . भूवाष्पपरिहारार्थं शयीत च विहायसि . शीते साग्नौ निवाते च गुरुप्रावरणे गृहे . यायान्नागबधूभिश्च प्रशस्तागुरुभूषितः . दिवास्वप्नमजीर्णञ्च वर्जयेत्तत्र यत्नतः . वर्षासेव्यासेव्ये . %% . शरदि सेव्यासेव्ये %% हेमन्तसेव्यादि %% . %% वसन्तसे0 %% ग्रीष्मसेव्यादि . %% प्रावृट्से0 #<ऋतुस्तोम># पुश् एकाहसाध्ये यागभेदे %% आश्वश् श्रौश् 9, 8, 26 . %<ऋतुस्तोमनामानश्च षडेकाहाः>% नाराश् . #<ऋतुस्थला># स्त्री अप्सरोभेदे %<ऋतुस्थला घृताची च विश्वाची पूर्वचित्यपि>% bhàø àø 123 aø apsarobhedakathane . #<ऋतुस्नाता># स्त्री ऋतौ ऋतकाले विहितदिने (चतुर्यदिवसे) स्नाता . ऋतुकाले चतुर्थदिवसे शुद्ध्यर्थं कृतस्नानायां स्त्रियाम् . %<ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति>% मिताश् स्मृतिः धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् रघुः . %% सुश्रुतः . अधिकमुक्तमार्तवशब्दे ऋतुमतीशब्दे च . दारविशेषणत्वे पुंस्त्वम् %% मिताश् स्मृतिः . #<ऋतुस्नान># नश् ऋतौ शुद्ध्यर्थं स्नानम् . रजस्वलायाश्चतुर्थदिनकर्तव्ये स्नाने तस्या आर्तायाः स्नानप्रकारश्चार्तवशब्दे 808 पृश् उक्तः . #<ऋतुहरितकी># स्त्री ऋतुभेदे द्रव्यभेदे न सेव्या हरितकी . वर्षादिष ऋतुषु क्रमेण सैन्धवशर्कराशुण्ठीजीरकमधुगुडैर्मिश्रणेन सेव्यायां हरीतक्याम् . %% भावप्रश् . #<ऋते># अव्यश् ऋत (सौत्रः) के . 1 वर्जने 2 विनार्थे च . %% रघुः %% कुमाश् . %<शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्>% भाश् वश् 39 अश् . %% मनुः %% याश् . एतच्छब्दस्य विनार्थत्वात् तद्योगे पञ्चमी द्वितीया तृतीया च भवति उक्तोदाहरणेषु पञ्चमी द्वितीयाद्रष्टव्या . तृतीयाया उदाहरण मृग्यम् . #<ऋतेकर्म># अव्यश् वेदे 8 . 0 वर्जने अव्ययीश् अच्ससाश् . कर्म विनेत्यर्थे . %% ऋश् 10, 55, 60 #<ऋतेजा># त्रिश् ऋते यज्ञनिमित्तं न्तायते जन--विट् अलुक्--सश् . यज्ञनिमित्तजाते . %% ऋश् 6, 3, 1 . %<ऋतेजा यज्ञनिमित्तं जातः>% भाश् . #<ऋतेयु># पुश् वरुणस्य ऋत्विजि 1ऋषिभेदे . %% भाश् आनुश् 150 अश् . 2 पौरवे नृपभेदे . %% इत्युपक्रम्य . %% भागश् 9 . 30, 3 . #<ऋतेरक्षस्># पुश् ऋते उद्देश्यतया वर्जितं रक्षोयतः . यज्ञे %<ऋतेरक्षा वै यज्ञः>% ऐतश् ब्राश् . यज्ञस्य रक्षोभ्यो रक्षणीयत्वात् तथात्वम् . #<ऋतोद्य># नश् ऋत + वद--भावे क्यप् . सत्यकथने %<ऋतं वदन्ता वृतोद्येषु>% अथश् 14, 1, 31 . #<ऋत्विज्># पुश् ऋतु + यज्--क्विन् उश् पश् . 1 याजके, %% इति मनूक्ते 2 स्वानुष्ठेयवैदिक कर्मकरे . ऋत्विजश्च षोडश तत्र मुख्याश्चत्वारः तेषां प्रत्येकं सहकारिण स्त्रय स्त्रय इति षोडश . विवृतिरच्छावाकशब्दे 85 पृश् दृश्या . अथर्त्विजो यां काञ्चिदाशिगमाशासते सा यजमानस्यैवेति श्रुतेः %<ऋत्विग्बादेनियुक्तौ च समौ संपरिकीर्तितौ . यज्ञे स्वाम्यप्नुयात् पुण्यं हानिं वादेऽथवा जयम्>% इति वृहस्पत्युक्तेश्च ऋत्विक्कृतयज्ञफलं वेतनदक्षिणादिना वरयितुरेव . %<श्रौतस्मार्त क्रियाहेतोर्वृणुयादृत्विजः स्वयम्>% याश् . %% माश् . ऋत्विजः कर्म ष्यञ् . आर्त्विज्यऋत्विक्कर्मणि आर्त्विज्यशब्दे उदाश् ऋत्विक्कर्मार्हति खञ् . आर्त्विनीन ऋत्विक्कर्मार्हे %% भट्टिः . #<ऋत्विय># त्रिश् ऋतुरस्य प्राप्तः तत्र भवं तत्रानुष्ठेयं वा वेदे घम् सित्त्वात् भत्वाभावेन न गुणः . 1 प्राप्तर्तुकाले 2 कालभवे 3ऋतुकालानुष्ठेये च %% यजुश् 11, 48 . %% 23, 63 . ॠत्वियावान् लोके तु यत् . ऋतव्य इत्येव तेष्वर्थेषु त्रिश् . #<ऋत्वियावत्># त्रिश् ऋत्वियमृतु कालभवं प्रजोत्पादनकर्म तत्रानुष्ठेयकर्म वास्त्यस्य मतुप् मस्य वः दीर्घः . 1 प्रजोत्पादनकर्मयुक्ते 2 तत्रानुष्ठेयकर्मयुक्ते च . %% ऋश् 8, 8, 10 स्त्रियां ङीप् . %% ऋश् 8, 12, 10 . %<ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियं तद्वती>% भाश् . #<ऋत्व्य># त्रिश् ऋतुरस्य प्ताप्तः तत्र भवं तत्रानुष्ठेयं वा कर्म यत् संज्ञापूर्वकविधेरनित्यत्वात् न गुणः अज्वच्च . ऋत्वियशब्दार्थे %% ऋश् 10, 183, 2 . #<ऋदूदर># त्रिश् मृदु उदरं यस्य वेदे पृश् मलोपः . मृदूदरे निरुश् . %<ऋदूदरः सुहवो मा नो अस्यै>% ऋश् 2, 33, 5, ऋदूदरेण सख्या saceya çø 8, 48, 10 . #<çdåpà># triø pçùãø . 1 अर्दनपातिनि 2 गमनपातिनि 3 दूरपातिनि निरुश् . %% ऋश् 8, 77, 11 . इमामेवर्चमधिकृत्य यास्केन तथार्थतया निर्वचनं कृतम् . #<ऋदूवृध># पुश् पृषोश् . 1 मर्मण्यर्दनवेधिनि 2 गमनवेधिनि 2 शब्दवेधिनि 4 दूरवेधिनि च निरुश् . ऋदूपाशब्दे उदाश् . तामेवर्चमधिकृत्य यास्केन तथार्थतया निरुक्तम् . #<ऋद्ध># नश् ऋध--क्त . 1 पक्वम र्दतधान्ये 2 सिद्धान्ते 3 वृद्धौ च . 4 समृद्धे 5 सम्पन्ने त्रि %% नैषश् . अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम् गीता धमज्ञानवैराग्यादिभिः सम्पन्ने प्रपञ्चरूपेण विवर्तमाने च 6 विष्णौ पुश् . %<ऋद्धः स्पष्टाक्षरो मन्त्रः>% विष्णुसश् धर्मादिभिरुपेतत्वात् ऋद्धः भाश् . %% विष्णुसश् . %% bhà0 #<ऋद्धि># स्त्री ऋध--भावे क्तिन् . 1 वृद्धौ 2 सम्पत्तौ 3 सिद्धौ च . %% कुमाश् . %<ऋद्ध्या भवान् ज्योतिरिव प्रकाशते>% भाश् वश् 111 . कर्तरि क्तिच् . 4 पार्वत्यां शब्दरत्नाश् . 5 लक्ष्म्यां 6 देवभेदे . करणे क्तिच् . 7 ओषधिभेदे स्त्री राजनिश् . तल्लक्षणं यथा . ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कीशयामले . श्वेतलोमान्वितः कन्दोलताजालैः सरन्ध्रकः . स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे . तूलग्रन्थिसमा ऋद्धिर्वामावर्तफला च सा . वृद्धिस्तु दक्षिणावर्त फला प्रोक्ता महर्षिभिः . %<ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः . प्राणैश्वर्यकरी मूर्छा रक्तपित्तविनाशिनी>% भावप्रश् . %% सुश्रुश् . तयोरलाभे वर्गमध्ये वाराही देया ऋषभशब्दे प्रमाणम् . 8 कुवेरपत्न्याञ्च . तरौ तत्र निबध्याथ कश्यपं प्रददौ शुभा . अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च . निष्क्रयेण मया मुकः कश्यपस्तु तपोधनः . इन्द्रीदत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम! सोमश्चाप्यथ रोहिण्या ॠद्ध्या च धनदस्तथा . एव सौभाग्यदोवृक्षः पारिजातो न संशयः हरिवंश् 126 . %<ऋद्धिः कुवेरकान्ता च जलेश महिषी तथा>% हरिवंश् 136 अश् . %% भाश् अनुश् 146 अश् . %<शक्रः शचीपतिर्देवोयमोधूमोर्णया सह . वरुणः सह गोर्या च सहर्ध्या च धनेश्वरः>% हरिश् 15 अश् . साऽस्यास्ति मतुप् . ऋद्धिमत् वृद्धियुक्ते त्रिश् स्त्रियां ङीप् . %% कुमाश् . %% रघुः तन्त्रोक्ते 9 खकारे . अथाभिधास्ये त्वरितां त्वरितं फलदायिनीम् . %% ऋद्धिः खकारः तन्त्रसारः . #<ऋध># वृद्धौ दिवाश् स्वाश् च परश् अकश् सेट् उदित् इरिच्च . दिश् ऋध्यति ऋध्यात् ऋध्यतु आर्ध्यत् स्वाश् ऋध्नोति ऋध्नुवन्ति ऋध्नुयात् ऋध्नेतु ऋध्नुहि आर्ध्नोत् . उभयतः . आर्धत्--आर्धीत् . आनर्ध आनृ धतुः . आर्धिता ऋध्यात् अर्धिष्यति आर्धिष्यत् . अर्धितव्यः अर्धनीयः . ऋध्यः . ऋद्धः ऋद्धिः . ऋध्यन् ऋध्नुवन् अर्धः . उदित्त्वात् वेट् अर्धित्वा--ऋद्ध्वा . समृध्य . %% ममुः %% भाश् सश् 46 अश् . %% अथश् 4, 39, 1 . ये भक्षयन्तो न वसून्यानृधुः 2, 25, 8 . आत्मनेपदित्वमपि %% भाश् वश् 94 . वेदे गणव्यत्यासात् श्नम् . %% ऋश् 1, 84, 16 . मन्मानि धीतिरुत यज्ञमृन्धन् 10, 110, 2 . अन्तर्भूतण्यर्थत्वात् सकश् . णिचि अर्धयति ये %% अश् 7, 83, 4 . सनि वेट् अर्दिधिषति ईर्त्सति . वेदे गणव्यत्यासात् श तेन . %% अथश् 19, 55, 4 . ऋधच्छब्दे उदाश् . %<ऋधद्यस्ते धिया मर्तः शशमते>% çø 6, 2, 4 . svàø तर्पणे वर्धने च सकश् . %<आदृध्नोति हविष्कृतिम्>% ऋश् 1, 18, 8 . %% ऐश् ब्राश् . %% भवभूतिः . अधि + अधिकवृद्धौ . %% इति शतश् ब्राश् 14, 6, 10 . आ + समृद्धौ . %<ऋणान्नोनर्णमेर्त्समानो यमस्य लोकेऽधिररज्जुरायत्>% अथश् 6, 118, 2 . ताच्छील्ये चानश् उप + उपगमे . %% शतश् ब्राश् 2, 1, 2, 17 . %% भाश् . %% 2, 3, 2, 14 . वि + ऋद्धिविगमे विगतायां वृद्धौ %% इति शतश् ब्राश् 2, 1, 2, 4 . %% भाश् . गणव्यश् साधुः . %% 13, 1, 3, 8 . %% पाश् सूत्रे विगता ऋद्धिः व्यृद्धिः सिश् कौश् . सम् + ऋद्धेराधिक्ये अतिशयितर्धौ . %% पाश् %<ऋद्धेराधिक्य समृद्धिः>% सिश् कौश् . %% मनुः . %<शत्रुपक्षं समृध्यन्तं यो मोहात् ससुपेक्षते>% भाश् वश् 54 अश् %% यजुश् 26, 2 . पदव्यत्यासः . #<ऋधज्(k)># अव्यश् ऋध--बाश् अजि(कि)k स्वराश् . 1 सत्ये, 2 वियोगे, 3 शैध्र्ये, 4 सामीप्ये, 5 लाघवे, च प्रौढमश् . वियोगः पृथक्करणम् . %<ऋधग्द्वेषः कृणुत>% ऋश् 8, 1, 8, 11 . %<ऋथक् पृथक् कृणुत kuruta>% bhàø . %% çø 6, 40, 5 . %<ऋधक् सा वो मरुतः>% 7, 67, 4 . %<ऋधग्देवा इह यजा चिकित्वः>% 3, 25, 1 . %<ऋधगित्था स मर्त्यः>% ऋश् 8, 101, 1 . %<ऋधक् सत्यम्>% भाश् . %<ऋधग्यतो अनिमिषं रक्षमाणाः>% 61, 3 . %<ऋधग्यतः सत्येन गच्छतः>% भाश् . कर्तर अजिक् . 6 समृद्धे, 7 वर्धके च त्रिश् . %<ऋधगया ऋधगुताशमिष्ठाः>% यजुश् 8, 20 . %<ऋधक् समृद्धमयाः>% %<ऋधक् यज्ञं समर्धयन्>% वेददीश् . %<ऋधक् सोम! स्वस्तये>% ऋश् 9, 64, 30 . %<ऋधक् ऋध्न वन् तथा च>% यास्कश् %<ऋधगिति पृथग्भावस्यानुप्रवचनम् भवति अथाप्यृध्नोत्यर्थे दृश्यते>% भाश् . %<ऋधग्घुवेम कविनेषितासः>% ऋश् 6, 59, 10 . %<ऋधक् समृद्धं यथा तथा हुयेम>% भाश् . #<ऋधत्># त्रिश् ऋधश् शतृ वेदे गणव्यत्यासः . वर्धमाने . %% ऋश् 8, 46, 23 . %<ऋधद्रयोवृद्धवेगाः>% भाश् . रयशब्दो वेगवाची जसः स्थाने प्रथमा . %<शमाभिरृधद्वारायाग्नये ददाश>% 6, 3, 2 . %<ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं यस्य>% भाश् . #<ऋन्फ(म्फ)># हिंसायां तुदाश् मुचाश् सकश् परश् सेट् . ऋम्फति आर्म्फीत्--आर्फीत् ऋम्फाम्--बमूव आस चकार आनर्फ #<ऋफ># दाने हिंसायां निन्दायां युद्धेच सकश् श्लाघायाम् अकश् तुदाश् परश् सेट् . ऋफति आर्फीत् . कविकल्पद्रुमे ऋफधातुस्तदर्थे पाश् मते रिफधातुस्तेष्वर्थेषु ऋफधातुस्तु हिंसायामिति भेदः . आनर्फ आनृफतुः . #<ऋबीस># नश् ऋ + वर्जने भास--अच् पृश् . 1 पृथिव्यां निरुश् तत्स्थे 2 अग्नौच . हिमेनाग्निं घ्रंसमवारयेथां पितुमतीसूर्जमस्मा अधत्तम् . %<ऋबीसे अत्रिमश्विनावनीतमुन्निन्यतुः सर्वगणं स्वस्ति>% ऋश् 1, 116, 8 . इमामृचमधिकृत्य यास्केन ऋबीसमपगतभासमन्तंर्हितभासं गतभासम् và iti nirucyoktam %% %% çø 10, 39, 9 . %% bhàø . %% çø 5, 78, 4 . %<ऋबीसं तुषाग्निम्>% भाश् . %% कात्याश् 4, 101, 5 . ऋबोसशब्दः पृथिवीवाची %% यास्कोक्तेः ऋवीसे यत् पक्वं तिन्दुकादि कर्कः . #<ऋभु># पुश् अरि स्वर्गे अदितौ वा भवति ऋ + + भू--ड . 1 देवे . तेन ऋशब्दस्य स्वर्गवाचित्वं द्रष्टव्यं तच्च प्रमादात् पूर्वमनुक्तमिति तस्य च स्वर्गे पुंस्त्वम् bodhyam . %% çø 8, 3, 7 . %% çø 75, 5 . 2 मेधाविनि निरुश् . %% ऋश् 10, 80, 7 . %<ऋषिर्विप्रः पुर एता जनानामृभुर्धीर उशना काव्येन>% ऋश् 9, 87, 3 . 3 देवानामपि यष्टव्ये देवे . %<ऋभवोनाम तत्रान्ये देवानामपि देवताः . तेषां लोकाः परतरे यान् यजन्तीह देवताः>% भाश् वश् 15 459 . चाक्षुषमन्वन्तरीये 4 देवगणभेदे च . %% हरिवंश् 7 . त्रैवर्णिकहीने 5 जातिभेदे %<ऋभूणां त्वेति रथकृतः>% कात्याश् 4, 9, 5, %<ऋभुः सौधन्वन सात्वतापरपर्यायस्त्रैवर्णिकेभ्यो हीनो नियतः कश्चिज्जाति विशेषः इति पार्थसारथिमिश्राः>% कर्कः . तृतीयसवनीये सुधन्वनः पुत्ररूपे 6 देवभेदे च . %% ऋश् 4, 35, 1, एतत्सूक्ते च नवर्चैस्तस्यैव गुणादिवर्णनम् . ऋ + भा--डु . 7 उरुभासमाने त्रिश् %<ऋभुमृभुक्षणो रयिम्>% . ऋश् 4, 37, 5, %<ॠभुमुरुभासमानम्>% भाश् ऋभुरस्त्यस्य उ द्देश्यतया मतुप् . ऋभुमत् ऋभुदेवताके त्रिश् . %<ऋभुमन्तं वाजवन्तं त्वा kave>%! çø 3, 52, 6 . ऋगुणा दृष्टं साम अण् . आर्भव तद्दृष्टे सामभेदे आर्भवशब्दे उदाश् . क्विप् . ऋभूरपि देवे पुश् . #<ऋभुक्ष># पुश् ऋभवो देवाः क्षियन्ति वसन्त्यत्र क्षि + आधारे बाश् ड . 1 स्वर्गे 2 वज्रे 2 इन्द्रे च रायमुकुटः . ऋभुनाम्नाक्षीयते गम्यते कर्मणि बाश् ड . ऋभुनामके deve %% çø 4, 37, 1, %<ऋभुक्षा ऋभवः>% bhà0 #<ऋभुक्षन्># पुश् ऋभुनाम्ना क्षायते क्षै--क्षये धातूनामनेकार्थत्वात् ख्यातौ कर्मणि कनिन् . ऋभुनामख्याते देवभेदे स्तोमोवाजा ऋभुक्षणो ददे वः . %<ऋभुमृभुक्षणो रयिम्>% ऋश् 4, 37, 3, 5 . #<ऋभुक्षिन्># पुश् ऋभुक्षः वज्रं स्वर्गोवाऽस्यास्ति इनि . इन्द्रे स्वादौ ॠभुक्षा ऋभुक्षाणौ शसाद्यजादौ टिलोपः ऋभुक्ष इत्यादि %% ऋश् 7, 48, 3, ऋभुक्षेवाचरति ऋभुक्षिन् + आचारे क्विप् अनुनासिकदीर्घः ऋभुक्षीणति . ततः क्विप् ऋभुक्षीन् तद्वदाचारान्विते त्रिश् . @<[Page 1449a]>@ #<ऋभ्व># त्रिश् उरुभूतः पृषोश् . महति उरुभूते निरुश् . %% ऋश् 10, 120, 6, अस्या ऋवः यास्केन %% क्रमेण पदानि निरुक्तानि . ऋभ्वः उरुभूत इवाचरति ऋभ्व + आचारे क्विप् ततो बाश् अतु . ऋभ्वत् उरुभूते महति . %% ऋश् 6, 3 4, 2, ऋभ्वान् महान् भाश् अत्वन्तत्वान्नान्त्यलोपः . कनिन् . ऋभ्वन् तत्रार्थे %% çø 10, 20, 5 bàø asac . ऋभ्वस अतिवृद्धे . %% ऋश् 5, 5 2, 8, %<ऋभ्वसम् अतिप्रवृद्धमिति>% bhàø %% éø 8, 70, 3, #<ç÷a># हिंसायां गतौ च सौश् परश् सकश् सेट् . अर्शति आर्शीत् आनर्श आनुशतुः अर्शः . ऋश्यः . #<ऋश्य># त्रिश् ऋश--कर्मणि क्यप् . 1 हिंस्ये 3 मृगे पुंस्त्री शब्दरत्नाश् . स्त्रियां जातित्वेऽपि योपधत्वात् टाप् . %<ऋश्यो न तृष्यन्नवपानमा गहि>% ऋश् 8, 4, 10, ऋश्य ऋश्याख्योमृग इव तृष्यन् भाश् %% यजुश् 24, 27, %<ऋश्यो मयूरः सुपर्णस्ते गन्धर्वाणाम्>% यजुश् 34, 27, ततः चतुरर्थ्याम् ऋश्याश् क . ॠश्यक तत्सन्निकृष्टदेशादौ . भावे क्यप् . 3 हिंसायां नश् . ऋश्यं हिंसां पतनेन ददाति दा--क . ऋश्यद कूपे puø %% çø 10, 39, 8 . %<ऋश्यदात् कूपात्>% भाश् . #<ऋश्यपाद्># त्रिश् ऋश्यस्येव पादावस्य अन्त्यलोपः समाश् . मृगसदृशपादयुक्ते स्त्रियां ङीष् पद्भावश्च . %<ऋश्यपदीं वृषंदतीं गोषेधां विधमाम्युत>% अथश् 1, 184 . #<ऋश्यादि># पुश् पाणिन्युक्ते चतुरर्थ्यां कप्रत्ययनिमित्ते शब्दगणेस च गणः . %<ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात, निधान, निबन्ध, विबद्ध, परिगूढ, उपगूढ, अशनि, सित, मत वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुः, अरडु, परिवंश, बेणु, वीरण, खण्ड, दण्ड, परिवृत्त, कर्दम, अंशु>% . #<ऋष># गतौ बधे च तुदाश् परश् सकश् सेट् . ऋषति आर्षीत् . आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षिष्यत् . अर्षितव्यः अर्षणीयः ऋष्यः . अर्षिता ईदित् ऋष्टः ऋष्टवान् ऋष्टिः . %<शृङ्गाभ्यां रक्ष ऋषत्यवतिम्>% अथश् 9, 4, 17 . अथ दाक्षणायुग्यमुपार्षति शतश् ब्राश् 5, 4, 3, 8 . %% ऋश् 1, 52, 7, %% शतश् ब्राश् 2, 8, 4, 5 . %% इत्युपक्रम्य %% 3, 6, 1, 18 . अस्य वेदे भ्वादित्वमपि दृश्यते . गणव्यत्यासात् साधुः . %% ऋश् 3, 309 . %<ऋषी गतौ व्यत्ययेन शप्>% भाश् %% 1, 125, 5 . %% 9, 86, 44 . %% 4, 18, 6 . %% 4, 58, 5 . %<शशमास्कन्दमर्षति>% यजुश् 23, 55 . अभि + आभिमुख्येन गतौ %% ऋश् 4, 58, 10 . %% 9, 62, 3 . नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे . %% çø 4, 18, 0 . %% bhàø . %% 10, 108, 7 . #<ऋषद्गु># पुश् यदुवंश्ये राजभदे . %% इत्युपक्रम्य %% भाश् अनुश् 147 अ . #<ऋषभ># पुश् ç--अभक् . 1 ओषधिभेदे ओषधिभेदश्च ष्ट्रव्यगणान्तर्गत . स च सुश्रुश् दर्शितः यथा %% . तल्लक्षणाद्युक्तं भावप्रश् %<ऋषभातिविषा कृष्णा काकनासाच चामरैः . जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिस्वरोद्भवौ . रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ . जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् . जीवकोमधुरः शृङ्गी ह्रस्वाङ्गः कूर्चशीर्षकः . ऋषभो वृषभोवीरो विषाण्णी ब्राह्म इत्यपि . जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ . मधुरौ पित्तदाहघ्नौ काशवातक्षयापहौ>% . अयञ्चाष्टवर्गान्तर्गतः . जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके . अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः भावप्रश् . %% भावप्रश् . 2 मुनिभेदे च . ऋषभकूटशब्दे मुनिभेदो दृश्यः . वर्षति रेतः वृष--अभक् पृश् बलोपः . 3 वृषभे %% ऋश् 6, 16, 47 . ॠवभासो रेतोवर्षकावृषभाः भाश् . %% 28, 8 %% सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि भाश् आश्वश् 88 . अश्वमेधस्य वृषभादयश्च सलक्षणा अश्वमेधशब्दे दर्शिताः अस्य व्याध्रादिषु पाठात् उपमितसमासः . नरःऋषभ इव वाक्ये नरर्षंभः एवं राजर्षभः पुरुषर्नभ इत्यादि . सर्वत्र प्राशस्त्यं तेन द्योत्यते . %% अमरोक्तेः . क्वचिद्वाक्येऽपि श्रेष्ठत्वं द्योत्यते . %% भागश् 302, 10 . %% भागश् 2, 4, 23 . गोलक्षणान्तर्गतवृषभलक्षणमुक्तं वृहसंश् %% . %<ऋषभाख्यमेतदुदितं सजसाः सयौ चेत्>% इत्युक्ते 4 छन्दोभेदे 5 कर्णच्छिद्रे 6 कुम्भीरपुच्छे मेदिश् 7 पर्वतभेदे धरणी . 8 वराहपुच्छे 9 जिनभेदे च हेमश् %% इति सङ्गीतदाश् उक्ते 10 स्वरभेदे . %% अमरः . 11 भगवदवतारभेदे स च नाभेर्मेरुर्देव्यामजान भागश् 5 . 6 अश् . %% इत्युपक्रम्य तपःप्रसन्नो भगर्वास्तयोः पुत्रतयावतीर्णः इत्युक्तं तत्रैव . यथा %% 18 . यथाहमेवाभिरूपश्च कैवल्यात् 19 अथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैब हि मुखं यद् द्विजदेवकुलम् . तत आग्निध्रीयेऽंशकलयाऽवतरिष्यन्नात्मतुल्यमनुपलभमान इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्दधे भगवान्! वर्हिषि तस्मिन्नेवं विष्णुदत्त भगवान् परमर्षिभिः प्रसादितोनाभेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्यां धर्मान् प्रदर्शयितुकामो वातवसनानां श्रमणानामृषीणामूर्धमन्थिनां शुक्लया तन्वाऽवततार 6 अश् %<शुक उवाच अथ तमुत्पत्त्यैवाभिव्यज्यमानभगबल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाबिभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा दवताश्चावानतलसमवनायातित रां जगृधुः . तस्य ह वा इत्थं वर्ष्मणा वरीयसा वृहच्श्लोकेन च ओजसा बलेन श्रिया यशसा वीर्यशौर्याभ्याञ्च पिता ऋषभ इतीदं नाम चकार . यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवोयोगेश्वरः प्रहस्यात्मयोगमायया स्वं वर्षमजनाभं नामाभ्य वर्षत् . नाभिस्तु यथाभिलषितं सुप्रजास्त्वनवरुध्याति प्रमोदभरविह्वलोगद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसाधर्म्यं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः . विदितानुरागमापौरप्रकृतिजनपदोराजानाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मेणेषू पनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपःसमाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप . यत्र ह पाण्डवेय! श्लोकावुदाहरन्ति . कोनु तत् कर्म राजर्षेर्नाभेरन्वाचरेत् पुमान् . अपत्यतामगाद्यस्य हरिः शुद्धैन कर्मणा . ब्रह्मण्योऽन्यः! कुतोनाभेर्विप्रा मङ्गलपूजिताः . यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा . अथ ह भगवानृषभदेवः स्वं वर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासोलब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणोजयन्त्यामिन्द्रदत्तायामुभयविधलक्षणं कर्मसमाम्नायमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास . येषां खलु महायोगी भरतोज्येष्ठः श्रेष्ठगुण आसीत् येनेदं वर्षेति भारतमिति व्यपदिशन्ति>% . 12 राजकर्तव्ये ऋषभसहस्रादिदक्षिणके एकाहसाध्ये यागभेदे %<ऋषभगोसवौ>% कात्याश् 22, 11, 2, %<ऋषभश्च गोसवश्च क्रतू भवतः>% कर्कः %% 4 . %% कर्कः %% 5 . %<ऋषभाणां सहस्रं द्वादशाधिकं शतं वा>% संग्रहः . 13 यज्ञतुरपुत्रे नृपभेदे च . %% शतश् 13, 5, 4, 15, #<ऋषभकूट># पुंश् हेमकूटपर्वते भाश् वश् 110 अश् . %% इत्युपक्रम्य तदाश्चर्यमूलप्रश्ने युधिष्ठिरं प्रति लोमशवाक्यं यथा %% #<ऋषभगजविलसित># नश् %% पृश् रश् उक्ते षोडषाक्षरपादके वर्णवृत्तभेदे . #<ऋषभतर># पुश् तनुः ऋषभः तनुत्वे ष्टरच् . भारवहने मन्द शक्तौ वृषभे . जातित्वेन षित्त्वात् स्त्रियां ङीष् . वृषभतरी . #<ऋषभद्वीप># पुश् नश् ऋषभ इव श्वेतः द्वीपः . द्वीपभेदे श्वेतद्वीपे यत्र क्रौञ्च पर्वतोऽस्ति स च कुमारेण विदारितः %<ऋषभद्वीपमासासाद्य सेव्यं क्रोञ्चनिसूदकम्>% भाश् वश् 84 अश् . #<ऋषभध्वज># पुश् ऋषभोवृषभोध्वजोऽस्य . वृषवाहने 1 महादेवे . ऋषभकेतनादयोऽप्यत्र . 2 अर्हद्विशेषे मेदिनिः . #<ऋषभी># स्त्री ऋषभ + गौराश् ङीष् जातौ वा ङीष् . 1 नराकारायां स्त्रियाम् 2 शूकशिम्ब्याम् 3 सिरालायाम् 4 विधवायाञ्च मेदिनिः . 5 ऋषभजातिस्त्रियां स्त्रीगव्याम् 6 कपिकच्छ्वाञ्च . ऋषभशब्दे उदाश् . #<ऋषि># पुश् ऋषति ज्ञानेन संसारपारं ऋषी गतौ कि . ज्ञानेन संसारपारगते 1 वशिष्ठादौ 2 शास्त्रकृदाचार्ये 3 वेदे 4 किरणे च तस्यव्युत्पत्तिर्यथा . ऋषी हिंसा गतौ धातुर्विद्यासत्यतपःश्रुतिः . एष सन्निचयो यस्मात् ब्राह्मणश्च ततस्त्वृषिः . विवृत्तसमकालंतु बुद्ध्व्या वृत्तिमृषिस्त्वयम् . ऋषन्ति परमां यस्मात् परमर्षिस्तत, स्मृतः . गत्यर्थादृषते र्धातोर्नामनिर्वृत्तिकारणम् . यस्मादेतत् स्वतम्भूतस्तस्माच्च ऋषिता मतेति मत्स्याश् पुश् 120 अश् %% ऐतश् ब्राश् हलादिरप्यत्र %% भरतः . %% रत्नकोषोक्ते सप्तविध ऋषिर्भवति . तेषां विशेषः त्रिकाश् उक्तः यथा %% वसिष्ठाद्याश्च मरीच्याद्याः दश . %% मत्स्यश् 120 अश् . तेषां पुत्राणां तु तपसैव ऋषित्वं यथोक्तं तत्रैव %<ईश्वराणां सुतास्तेषामृषयस्तान् निबोधत . काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा . उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा . कर्दमो बालखिल्याश्च विश्रवाः शक्तिवर्चसः . इत्येते ऋषयः प्रोक्तास्तपसा ऋषितां गताः>% . किन्तु मरीच्यादीनामेव ऋषित्वं भूरि प्रसिद्धम् . तएव भोगसमाप्तौ नक्षत्ररूपेण गगनमण्डले उत्तरस्यां सारुन्धतीकाः स्थिताबभ्रंम्यन्ते तेषां च गति कालसहितचारादि निरूपितं वृहश् संश् यथा %% . एते च स्वायम्मुव मन्वन्तरे सप्तर्षय आसन् ततोऽधिकारसमाप्तौ नक्षत्ररूपेण नभोमण्डले स्थिताः . मन्वन्तरभेदे तु अन्ये एव सप्तर्षयोभवन्ति यथाह हरिश् . 1 %% . 2 और्वो वशिष्ठपुत्रश्च स्तम्बः काश्यप एव च . प्राणोवृहस्पतिश्चैव दत्तोनिश्च्यवनस्तथा . एते महर्षयस्तात! वायुप्रोक्ता महाव्रताः . 3 वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः . हिरण्यगर्भस्य सुता ऊर्जानाम सुतेजसः . ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबाध तान् . 4 काव्यः पृयुस्तथैवाग्निर्जन्तुर्धामा च भारत . कपीवान कपीवांश्च तत्र सप्तर्षयोऽपरे . 5 वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा . हिरण्यरोभापर्जन्य ऊर्धबाहुश्च सोमजः . सत्यनेत्रस्तथाऽत्रेय एते सप्तर्षयोऽपरे 6 भृगुर्नभो विवस्वांश्च सुधामा विरजस्तथा . अतिनामा सहिष्णुश्च सप्तैते तु महर्षयुः . चाक्षुषस्यान्तरे तात! मनोर्देवानिमान् शृणु 7 अत्रिर्वशिष्ठो भगवान् कश्यपश्च महानृषिः गौतमश्च भरद्दाजोविश्वामित्रस्तथैव च . तथैव पुत्रो भगवानृचीकस्य महात्मनः . सप्तमोजमदग्निश्च ऋषयः साम्प्रत्रं दिवि . मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः . कृत्वा कम दिवं यान्ति ब्रह्मलोकमनामयम् . ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत . अतीतावर्तमानाश्च क्रमेणैतेन भारत! . एतान्युक्तानि कौरव्य! सप्तातीतानि भारत! 8 रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः . भारद्वाजस्तयाद्रोणिरश्वत्थामा महाद्युतिः . गौतमस्यात्मजश्चैव शरद्वान्नाम गौतमः . कौशिको गालवश्चैव रुरुः काश्यप एव च . एते श्चप्त महात्मानोभविष्या मुनिसत्तमाः . ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः . 9 मेधातिधिस्तु पौलस्त्वोवसुः काश्यप एव च . ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा . सवनंश्चैव वाशिष्ठ आत्रेयो हव्यवाहनः . पौलहः सत्यः इत्येते मुनयो रौहितेऽन्तरे 10 दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः . हविष्मान पौलहश्चैव सुकृतिश्चैव भार्गवः . आपोमूर्तिस्तथात्रेयो वाशिष्ठश्चाष्टकः स्मृतः . पौलस्त्यः प्रमतिश्चैव नभोगश्चैव कश्यपः . अङ्गिरानभसः सत्यः सप्तैव परमर्षयः . 11 एकादशे तु पर्याये तृतीयस्पान्तरे मनोः . तस्य सप्त ऋर्षीश्चापि कीर्त्य मानान्निबाध मे . हविष्मान् काश्यपश्चापि हविष्मान् यश्चं भार्गवः . तरुणश्च तथात्रेयोवासिष्ठ स्तनयस्तथा . अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्योनिश्चरस्तथा . पुलहश्चाग्नितेजाश्च भव्याः भप्त महर्षयः . 12 चतुर्थस्याथ सावर्ण ऋषीन् सप्तशृणुष्व मे . द्युतिर्वशिष्ठ पुत्रश्च आत्रेयः सुतपास्तथा . अङ्गिरास्तपसोमूर्ति स्तपस्वी काश्यपस्तथा . तपोधनश्च पौलस्त्यः पौलहश्च तपोरविः . भार्गवःसप्तमस्तेषाम् 13 त्रयोदशेऽथ पर्याये भव्ये मन्वन्तरे मनोः . अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः . पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः . निष्प्रकम्पस्तथात्रेयो निर्मोहः काश्यपस्तथा . वेतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः . 14 चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः . अग्नीध्रः काश्यपश्चैव पौलस्त्यो भार्गवस्तथा . भार्गवोह्यतिबाहुश्च शुचिराङ्गिरसस्तथा . युक्तश्चैव तथात्रेयः शुक्रोवाशिष्ठ एवच . अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते . सप्तर्षीणां उत्तराह्युदयश्च शतश् ब्राश् 2, 1, 2, 1 . उक्तः यथा %% . विश्वामित्रसृष्टाः सप्तर्षयस्तु दक्षिणस्यां नभोमण्डले स्थिताः तदुक्तं %% . %% . %<ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः>% . %<ऋषयःसंयतात्मानः इति च>% मनुः . %% %<आकीर्णमृषिपत्नीनाम्>% रघुः . %<ऋषीन् ज्योतिर्मयान् सप्त>% %% कुमाश् . वेदमन्त्रस्य प्रथमं 14 द्रष्टरि च . %% योगि याश् . येन ऋषिणा कल्पादौ योमन्त्रोदृष्टस्तस्य मन्त्रस्य स ऋषिः . तज्ज्ञानावश्यकत्वमार्षशब्दे दर्शितम् तत्र वैदिकमन्त्राणामृषिनिरूपणञ्च सर्वानुक्रमणिकादौ दृश्यं संक्षेपेण तत्रोक्तमत्रोच्यते . %% गायत्रं गौतमीयम्, सर्वं सावित्रमौष्णिहं भारद्वाजीयम्, सर्वं सौम्यमानुष्टुभमाथर्वणिकम् . सर्वं वार्हस्पत्यं वार्हतमाङ्गिरसम्, सर्वं वारुणं पाङ्क्तमालम्बायनीयम्, सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयं, सर्वमादित्यदैवतं जागतम् कौत्सम् . ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यमाण दीक्षायां भृगुरग्नाविष्णूगायत्री . प्रायणीये, आङ्गिरसोऽदितिरुष्णिक्, क्रये विश्वामित्रः सोमोऽनुष्टुप् . आतिथ्यै वसिष्ठो विष्णुर्वृहती, प्रवर्ग्ये कश्यप आदित्यः पङ्क्तिः . उपसत्स्वात्रेय उपसद्देवता त्रिष्टुप् . अग्नीषोमीयेऽगस्त्योऽग्नीषोमौ जगती . प्रायणीयेऽतिरात्र आग्निवेश्योऽहोरात्रे अतिजगती, चतुर्विंशत्यहे सौकरायणः संवत्सरः शक्वरी . अतिप्लवे षडहे सावर्णोऽर्धमासा मासाश्चेति शक्वरी, पृष्ठ्ये षडहे सावकायन ऋतवोऽष्टिः, अभिजिति, प्रियव्रतोऽग्निरत्यष्टिः, स्वरसामसु सरस्वत्यापि धृतिः, विषुवति रौहिणायण आदित्योऽतिधृतिः, विश्वजिति सौभर इन्द्र निरृतिः कृतिः, गो आयुषोर्वार्कलिर्मित्रावरुणौ प्रकृतिः, दशरात्र आचार्यो विश्वेदेवा आकृतिः, दशरात्रिके पृष्ट्ये षडहे मावेयो दिशो विकृतिः, छन्दोगेषु श्वौल्वायन इमे लोकाः संकृतिः, दशमेऽहनि पराशरः संवतसरोऽतिकृतिः, महाव्रते शैलिनः प्रजापतिरुत्कृतिः, उदयनीयेऽतिरात्रे भौवनायनो वायुश्छन्दांसि सर्वाणि, ऋषिभिरुपलक्षितं वाक्यमृषयः . अधिकं हेमाश् व्रतश् दृश्यम् . भावे कि . 15 दर्शने 16 ज्ञाने च . ऋषिकृत् ऋषिमनाः . 17 तन्त्रोक्तमन्त्रस्य प्रथमोपासानेन सिद्धे ऋष्यादिशब्दे पुश् उदाश् . #<ऋषिकुल्या># स्त्री ऋषीणां कुल्येव . 1 नद्यां त्रिकाश् . ऋषीणां कृतिमा सरित् . मानससरोऽन्तिकस्थे ऋषिनिर्मितसरोवरे %% भाश् सश् 27 अश् . 3 तीर्थभेदे %<ऋषिकुल्यां समासाद्य वासिष्टञ्चैव भारत! वासिष्ठी समभिक्रम्य सर्वे वर्णा द्विजातयः . ऋषिकुल्यां समासाद्य नरःस्नात्वा विकल्मषः . देवान् पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते>% भाश् वश् 84 अश् . %% भाश् अनुश् 165 अश् . ऋषिकुलाय हितं यत् . 4 ऋषिकुलहिते त्रिश् . %% भागश् 3, 22, 26 . %<ऋषिकुल्यायाः ऋषिकुलहितायाः सरस्वत्याः>% श्रीधरः . ऋषिकुलतर्हीत् यत् . 5ऋषिकुलयोग्ये त्रिश् . %% भागश् 3, 16, 13, . सा च %% भागश् 5, 15, 6 . भारतवर्षस्थे 6 महानदीभेदे तत्रत्यमहानदीकीर्तने भाश् 5, 19, 18 . चन्द्रवशा ताम्रपर्णीत्युपक्रम्य ऋषिकुल्याऽद्रिसामा कौशिकी मन्दाकिनीति ताः प्रदर्श्य इति महानद्य इत्युक्तम् . #<ऋषिकृत्># त्रिश् ऋषिं दर्शनं करोति कृ--क्विप् 6 तश् . सर्वद्रष्टरि . %<ऋषिमनाश्च ऋषिकृत् स्वर्षाः>% ऋश् 9, 96, 18, #<ऋषिगिरि># पुश् गिरिव्रजाख्यमागधदेशस्थजरासन्धपुरसन्निकृष्टस्थेषु पञ्चसु पर्वतेषु मध्ये पर्वतभेदे %% भाश् सश् 20 a0 #<ऋषिजाङ्गलिकी># स्त्री ऋषिप्रिया जाङ्गलिकी . ऋक्षगन्धावृक्षे रत्नमा0 #<ऋषितर्पण># नश् ऋषीणां तर्पणम् . ऋषीनुद्दीश्य जलाञ्चलि दाने तद्विधिः आश् तश् %% अक्षता अत्र यवाः %% इत्युक्तेः . तच्च स्नानकाले नित्यं कर्तव्यम् यथाह शाताश् तर्पणञ्च शुचिः कुर्यात् प्रत्यहं स्नातकोद्विजः . देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् . %% मनुः . तर्पणस्य प्रधानाङ्गभेदेन द्विविधता तर्पणशब्दे वक्ष्यते . #<ऋषिपञ्चमी># स्त्री ऋषीणां सप्तर्षीणां पूजाङ्गं पञ्चमी . भाद्रशुक्लपञ्चम्याम् . तत्र हि सप्तर्षीन् प्रतिमास्थान् पूजयित्वाऽकृष्टभूमिजशाकेन वर्तनम् कार्यम् . सप्त वर्षाण्येवं कृत्वा अष्टमेऽब्दे सप्तकुम्भस्थितासु प्रतिमासु सप्तर्षीन् संपूज्य तन्मन्त्रेणाष्टोत्तरशतं तिलैर्हुत्वा सप्त ब्राह्मणान् भोजयेदिति विधिः . सूलं हेमाद्रौ व्रतखण्डे दृश्यम् . मा च मध्याह्नव्यापिनी ग्राह्या %% माधवीये हारीतोक्तेः दिनद्वये तथालाभे हेमाद्रिमते परा ग्राह्या %% दीपिकोक्तेः माधवमते पूर्वा %% इत्युक्तेः युग्मशास्त्राच्च . %<ऋषिपञ्चमी षष्ठीयुतैव ग्राह्येति>% दिवोदासः . #<ऋषिप्रोक्ता># स्त्री ऋषिणा धन्वन्तरिणाभैषज्याय प्रोक्ता . माषपर्ण्याम् रत्नमाश् . #<ऋषिबन्धु># पुश् ॠषिर्बन्धुः उत्पादकोऽस्य . 1 ऋषिवंशजाते अकृष्टर्षौ 2 शरभनामके ऋषौ च . %% ऋश् 8, 100, 5 . 6 तश् . 3 ऋषिमित्रे च . #<ऋषिमनस्># पुश् ऋषिर्सर्वार्थदर्शि मनोऽस्य . सर्वार्थदर्शिमनस्के ऋषिकृच्छब्दे उदाश् . #<ऋषियज्ञ># पुश् ऋष्युद्देश्यको यज्ञः ऋषिर्वेदस्तदध्ययनरूपो यज्ञो वा . नित्यं गृहस्थकर्तव्यपञ्चयज्ञान्तर्गते वेदाध्ययनरूपे ब्रह्मयज्ञे %<ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्वदा . नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् . एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः>% . स्वाध्यायेनार्चयेतर्षीन् होमैर्देवान् यथाविधि . पितॄन् श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा मनुः #<ऋषिलोक># पुश् ऋषिभिर्भोग्योलोकः . सत्यलोकसन्निकृष्टस्थे ऋषीणां भोगस्थानभेदे ऋषिकुल्याशब्देउदाश् . स च लोकः शनिलोकादूर्ध्वं ध्रुवलोकादधोवर्तमानः यथाह काशीखण्डे शनिलोकवर्णनानन्तरं %% इत्युपक्रम्य %<शिवशर्मन्! शिवमते! सदा सप्तर्षयोऽमलाः . वसन्तीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा . मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः . वसिष्ठश्च महाभागा ब्रह्मणोमानसाः सुताः . सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः . संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः . स्मृतिरूर्जा क्रमादेषां पत्न्योलोकस्य मातरः . एतेषां तपसा चैतद्धार्यते भुवनत्रयम् . उत्पाद्य ब्रह्मणा पूर्वमेतत् प्रोक्ता महर्षयः . प्रजाः सृजत रे पुत्रा! नानारूपाः प्रयत्नतः>% इत्यादिकमुपवर्ण्य %% 18 अश् . #<ऋषिश्राद्ध># नश् 6 तश् . ऋषोणां कर्तव्ये श्राद्धे . तत्र हि बह्वारम्भे लघुक्रिया तदुक्तम् %% . #<ऋषिसाः># त्रिश् ऋषीन् सहते अभिभवति सह--ण्वि 6 तश् . ऋषीणां द्रष्टृणामभिभावके . %<ॠतस्य dhãtimçùiùàóavãva÷at>% çø 9, 76, 4 . %% pàø षत्वपक्षे षत्वमन्यत्र ऋषिसाहौ इत्यादौ न षत्वमिति भेदः . #<ऋषिषाण># पुश् ऋषिभिः सायते भज्यते षण--संभक्तौ कर्मणि घञ् वेदे षत्वम् . ऋषिभिः संभक्ते . %% ऋश् 9, 86, 4 . %<ऋषिषाण! ऋषिभिः संभक्त>% भाश् . लोके तु न षत्वम् . #<ऋषि(ष्टि)षेण># पुश् नृपभेदे . ततो विदाश् अञ् . आर्षि (र्ष्टि)षेणः . तद्गोत्रापत्ये पुंस्त्रीश् स्त्रियां ङीप् . #<ऋषिष्टुत># त्रिश् ऋषिभिः स्तुतः वेदे षत्वम् . ऋषिभिः स्तुते %<ऋषिष्टुता जरयन्ती>% ऋश् 7, 75, 5 . 2 अग्नौ च %<ऋषिष्टुत इति ऋषयोह्येतमग्रेऽस्तुवंस्तस्मादाहर्षिष्टु त इति>% शतश् 1, 4, 2, 6 . लोके तु न षत्वम् . क्वचिल्लोकेऽपि षत्वम् . %<ऋषिष्टुतां विष्णुपदीं पुराणाम्>% भाश् अनुश् 27 #<ऋषिस्तोम># पुश् एकाहसाध्ये यागभेदे . %<ऋषिस्तोमा व्रात्यस्तोमाश्च पृष्ठ्याहानि>% आश्वश् श्रौश् 25 . %<ऋषिस्तोमा नाम सप्त एकाहाः . उभयत्र सप्तमोज्योतिष्टोमः प्रकृतिः>% नाराश् . #<ऋषिस्वर># पुश् ऋषिभिः स्वूर्यते शब्द्यते स्तूयते स्वॄ--कर्मणि अप् 6 तश् . ऋषिभिः स्तुत्ये . %<ऋषिस्वरं चरति यासु नाम ते>% ऋश् 5, 44, 8 . %<ऋषिस्वरमृषिभिः स्तुत्यम्>% भाश् . #<ऋषिसर्ग># पुश् ऋषिभिः कृतः सर्गः . ब्रह्मणानियुक्तैरृषिभिः कृते जगत्सर्जने . #<ऋषी># स्त्री ऋषि + गौराश् स्त्रियां ङीष् . ऋषिपत्न्याम् . #<ऋषि(षी)क># पुश् ऋष्यां भवः क वा ह्रस्वः . ऋषिपत्नी गर्भजाते ऋषेरौरसे पुत्रे . %<ऋषिपुत्रा ऋषीकास्तु मैथुनात् गर्भसम्भवात् . परत्वेनर्षयस्ते वै भूताये ऋषिकास्ततः . ऋषीकाणां सुताये वै विज्ञेषा ऋषिपुत्रकाः>% इत्युपक्रम्य कतिचिदृषीनुक्त्वा %% इत्युपक्रम्य ऋषीणामौरसान् कतिचिनुक्त्वा %% मत्स्यपुश् 120 अश् . #<ऋषीवत्># त्रिश् ऋषिः स्तोतृत्वेनास्त्यस्य मतुप् %% पाश् मस्य वः दीर्घः . ऋषिस्तोतृके ऋषिस्तुते . %<शिप्रिन्नृषीवः शचीवो>% ऋश् 8, 2, 28, %<ऋषीवः! ऋषिमिर्युक्त>% भाश् . अत्र %% पाश् सम्बुद्धौ नस्थाने रुः . ऋषीवःशब्दकल्पनं पामादिकमेव . लोके तु ऋषिमत् इत्येव . #<ऋषीवह># त्रिश् ऋषीन् वहति पचाश् अच् 6 तश् %% पाश् दीर्घः . ऋषिवाहके #<ऋषु># पुश् ऋष--गतौ कु . अनवरतगतियुक्ते सूर्यरश्मौ %% çø 10, 1, %<çùåõàü सूर्यरश्मीनाम्>% भाश् 1 गन्तृमात्रे 2 महति 3 बलवति 4 ज्ञातृमात्रे ca %% çø 1, 120, %<çùåõàmàgantéõàm>% %<çùåõàü महताम् ज्ञानवताञ्च>% भाश् . 5 मन्त्रद्रष्टरि ऋषौ ca %% çø 8, 71, 15, çùåõàmçùãõàü सूक्तादिद्रष्टॄणाम् भाश् . #<ऋष्टि># स्त्री ॠष--करणे क्तिन् . उभयतो धारायुक्ते 1 खड्गे . 2 खड्गमात्रे अमरः . 3 आयुधमात्रे च %% ऋश् 1, 166, 4, %<ऋष्टिषु युद्धस्थहेतिषु>% bhàø . %% çø 1, 64, 4, %<çùvà çùñãrasçkùata>% çø 5, 52, 6, %<çùñãràyuùavi÷eùàn>% bhàø %% çø 5, 57, 2, %<ऋष्टिर्नाम छुरिका>% भाश् %<शरशक्त्यृष्टि वृष्टिभिः>% देवोमाश् %% bhàø àø 194 aø %% çø 1, 168, 5, %<ऋष्टिविद्युत ऋष्ट्या मेघभेदनायुधविशेषेण विद्योतमानाः>% भाश् भावे क्तिच् . 4 हिंसायाम् 5 अनिष्टोत्पादने . %% ऋश् 1, 1676, रिष हिंसायां रिष्टिरप्यत्र %% ज्योतिश् 6 दीप्तौ च . ऋष्टिरस्त्यस्य मतुप् . रिष्टियुक्ते दीप्तियुक्ते त्रिश् स्त्रियां ङीप् %% ऋश् 3, 54, 13 %<ऋष्टिमन्तो दीप्तिमन्तः>% bhà0 #<ऋष्टिषेण># पुश् नृपभेदे ततः पाठान्तरे विदाश् अञ् शिवाश् अण् वा . आर्ष्टिषेण तत्पुत्रे . %<आर्ष्टिषेणोहोत्र मृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान्>% एतामृचमधिकृत्य यास्केनेतिहासो वर्णितः यथा %% ऋष्टिषेणस्य नामान्तरं प्रतीप इति . %% भाश् आश् 95 . %<ऋक्षस्तस्माद्दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः . देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः . पितृराज्यं परित्यज्य देवापिस्तु वनं गतः . अभवच्छान्त नूराजा प्राङ्महाभिषसंज्ञितः . समा द्वादश तद्राज्ये न ववर्ष यदा विभुः . शान्तनुर्ब्राह्मणैरुक्तः परिवेत्ता यदग्रभृक् . राज्यं देह्यग्रजायाशुपरं राष्ट्रविवृद्धये . एवमुत्तौ द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् . नाहं राजा त्वमेवाङ्ग विप्रान् वृष्टौ वृणु! प्रभो . तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितोगिरा . वेदवादातिवादान् वै ततो देवो ववर्ष ह . देवापिर्योगमास्थाय कलापग्राममास्थितः . सोमवंशे कलौ नष्टे कृतादौ स्थापतिष्यति>% भागश् 9, 22, 13 श्लोश् . अष्टिषेणशब्दस्यावयवार्थो निरुश् दर्शितो यथा %<आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः इषितसेनस्येति वा . सेना सेश्वरा समानगतिर्वा . पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायते इति वा>% . #<ऋष्य># पुश् ऋष--हिंसायां कर्नणि क्यप् अघ्न्यादिश् यत् निश् . %<ऋष्योनीलाण्डकोलोके सरोष इति कीर्तितः>% इत्युक्ते 1 मृगभेदे . #<ऋष्यकेतु># पुश् अनिरुद्धे त्रिकाश् . ऋष्यकेतनादयोऽप्यत्र . #<ऋष्यगता># स्त्री ऋष्यैव गता ज्ञाता . ऋष्यप्रोक्तावृक्षे शब्दरत्ना0 #<ऋष्यगन्धा># स्त्री ऋष्यस्य गन्ध इव गन्धो यस्याः . 1 वृद्धदारके वृक्षे . 2 क्षीरविदार्यां 3 महाश्वेतायाम् . #<ऋष्यजिह्व># नश् सुश्रुतोक्ते महाकुष्ठरोगभेदे . सुश्रुते . %% इत्युपक्रम्य %% विभज्य . तत्र %% तन्निदानमुक्त्वा %<ऋष्यजिह्वाप्रकाशखरत्वानि ऋष्यजिह्वानि>% लक्षितम् . #<ऋष्यप्रोक्ता># स्त्री ऋषिभिरप्रोक्ता ऋष्य इव प्रोक्ता इति वा . 1 शताबर्याम्, 2 अतिबलायाम्, 3 शूकशिम्बीवृक्षे च . %<ऋष्यप्रोक्ता वयस्था च>% सुश्रुश् . #<ऋष्यमूक># पुश् ऋष्यो मृगो मूको यत्र . %<ऋष्यमूकस्तु पम्पायाः पुरतः पुष्पितद्रुमः>% इति रामायणोक्ते पम्पासरोऽन्तिकस्थे पर्वतभेदे %<ऋष्यमूकमगात् कपिः>% भट्टिः अयञ्च पर्वतः कूर्मविभागे वृहश् दक्षिणस्थतयोक्तः अथ दक्षिणेन लङ्केत्युपक्रप्य %% . #<ऋष्यशृङ्ग># पुश् ऋष्यस्य मृगभेदस्य शृङ्गमिव शृङ्गमस्य . विभाण्डकमुनिपुत्रे लोमपादराजकन्यायाः शान्तायाः पत्यौ ऋषिभेदे तस्योत्पत्त्यादि भाश् वश् 110 अश् उक्तं यथा . %% . ततोवेश्याभिश्छलेन तस्योपहरणमुपवर्ण्य %% अनेनैव याजयित्वा दशरथेन पुत्रचतुष्टयं लेभे इति कथा रामायाणादिस्थानुसन्धेया %% भट्टिः . #<ऋष्यादि># पुश् ऋषिरादिरस्य . वैदिकमन्त्रस्यावश्यज्ञातव्ये ऋषिप्रभृतिपञ्चके तच्च पञ्चकं यथा %<आर्षं छन्दश्च दैवत्यं विनियोगस्तथैव च . वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चिता>% योगियाश् . ब्राह्मणेन सह आर्षादिकमित्यर्थः व्यक्तमाह स एव %% . ऋष्यादिपदार्थानाह स एव . %% . #<ऋष्यादिन्यास># पुश् ऋष्यादीनां न्यासः . तन्त्रीक्ते मूर्धादिषु ऋष्यादीनां न्यासे . ऋष्यादिशब्दार्थप्रदर्शनपूर्बकं तन्न्यासप्रकारः तन्त्रसाश् उक्तः . %% . तन्त्रान्तरे %<ऋषिं न्यसेन्मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे . देवतां हृदये चैव वीजन्तु गुह्यदेशके . शक्तिञ्च पादयोश्चैव सर्वाङ्गेकीलकं न्यसेत्>% . %<आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम् . अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च . तालत्रयञ्च दिग्बन्धः प्राणायामस्ततःपरम् . ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं विधिः>% तन्त्रम् . तत्तद्देवमन्त्राणां विशेषत ऋष्यादयस्तु तन्त्रसारादौ दृश्याः . #<ऋष्व># त्रिश् ऋष व--उल्वादयश्च निश् . महति महन्नामसु निरुश् . %% ऋश् 6, 24, 8, %<ऋष्वा महान्तः>% bhàø . %% çø 6, 18, 10 . %% çø 4, 20, 6 . %% çø 1, 52, 13 . %% çø 10, 105, 6 . %<ऋष्वा ऋष्टीः>% ऋष्टिशब्दे #<ऋहत्># त्रिश् रह--शतृ पृश् साघु . ह्रस्वकायादौ . %% 10, 28, 9 . %<ऋहते ह्रस्वकायाल्पाय>% भाश् . इति वाचस्पत्ये ऋकारादिशब्दार्थसङ्कलनम् . #<é># #<é># ॠकारः स्वरवर्णविशेषः मूर्धन्यः स च दीर्घः उदात्तानुदात्तस्वरितभेदात् त्रिचिधः नुनः अनुनासिकानुनासिकभेदेन प्रत्येकं द्विधेति षट् . मातृकान्यासे वामनासायां तस्य न्यस्य तया वामनासाशब्देनाप्यभिधेयता . तस्य कामधेनुतन्त्रे ध्येयस्वरूपमुक्तं यथा . %<ॠकारं परमेशानि! स्वयं परमकुण्डलीम् . पीतविद्युल्लताकारं पञ्चदेवमयं सदा . चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा . त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये!>% . अस्य प्लुतत्वोक्तिश्चिन्त्या दीर्घस्य द्विमात्रत्वेन त्रिमात्रोच्चार्यप्लुताद्भिन्नत्वात् आकारभेदाच्च . #<é># गत्यां क्र्यादिश् प्वादिश् परश् सकश् सेट् . प्वादिश् श्नाप्रत्यये ह्रस्वः . ऋणाति ऋणीतः ऋणन्ति . ऋणीयात् ऋणातु ऋणीहि . आर्णात् आर्णीताम् आर्णन् . आरीत् . आर! आरतुः . अरिता . ईर्यात् . अरिष्यति . आरिष्यत् . अरितव्यः अरणीयः आर्यः . अरिता . ऋणन् . ईर्णः . अरः . #<é># अव्यश् é--क्किप् बाश् इत्वाभावः . 1 वाक्यारम्भे 2 रक्षायां मेदिश् . 3 निन्दायां 4 भये च शब्दरत्नाश् . 5 देवमातरि 6 दानवमातरि 7 स्मृतौ 8 गतौ च स्त्रीश् वक्षसि नश् मेदिश् . 9 भैरवे 10 दनुजे पुश् मेदिश् . इति वाचस्पत्ये ॠकारादिशब्दार्थसङ्कलनम् . #<ë># #<ë># ऌकारः स्वरवर्णभेदः स च दन्तमूलीयः . उदात्तानुदात्तस्वरितभेदात् त्निविधः अनुनासिकाननुनासिकभेदात् प्रत्येकं पुनर्द्विधेति षड्विधः . तस्य मातृकान्यासे दक्षगण्डे न्यस्यतया तच्छब्देनाप्यभिधानम् . तस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा . %<ऌकारश्चञ्चलापाङ्गि! कुण्डली परदेवता . अत्र ब्रह्मादयः सर्वे त्रयोऽस्ति सततं प्रिये! . पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा . पञ्च प्राणयुतं वर्णं तथागुणत्रयात्मकम् . विन्दुत्रयात्मकं वर्णं पीतविद्युल्लता यथा>% . अस्य प्लुतत्वोक्तिश्चिन्त्या एकमात्र त्रिमात्रत्वाभ्यां तयोर्भेदात् . तकाररहितस्तु द्वादशानां बोधक इति सिश् कौश् ऋशब्दे विवृतिः . #<ë># अव्यश् ऋगतौ ç--क्विप् तुगभावः लत्वम् . 1 देवमातरि 2 भूमौ 3 पर्वते च मेदिश् . इति बाचस्पत्ये ऌकारादिशब्दार्थसङ्कलनम् . ## #<í># ॡकारः तन्त्रमते मुग्धबोधमते च स्वरवर्णभैदः पाश् मते तस्य दीर्घत्वं नास्ति तेन उदात्तानुदात्तस्वरित भेदात् अनुनासिकानुनासिकभेदाच्च षड्विधः . अत्रेदं बोध्यम् ऌवर्णस्य दीर्घत्वाभावेऽपि %<ऌति ॡवा>% वार्तिश् उक्तेः लकारद्वययुत ऌवर्णएव तत्र विधेयः तत्र लकारद्वयरूपव्यञ्जनद्वयस्य एका मात्रा अचश्चापरा इति द्विमात्रत्वं tena hoíkàraþ इत्यादौ दीर्घत्वव्यवहारः . मुग्धबोधे ऌत्रयमित्युक्तिरपि एकमात्रद्विमात्रत्रिमात्रत्वभेदापेक्षया . तेन न विरोधः . अतएव शिक्षायां %% ऋकारऌकारयोः दुःस्पृष्टत्वोक्तिः . दुःस्पृष्टत्वञ्च ईषत्स्पृष्टत्वं तस्य रकारलकारादित्वे एव सम्भवति %% शिक्षाणां यवरलानामीषत्स्पृष्टत्वोक्तेः . तेन ऋकार ऌकारयोरीषत्स्पृष्टत्वात् दुःस्पृष्टत्वम् . एवं सर्वसामञ्जस्ये ऌवर्णस्य न दीर्घत्वकल्पनमिति सूक्ष्ममीक्षणीयम् . अस्य च लकारद्वयघटितत्वात् दन्त्यता . अन्ते च स्वरवर्णयोगात् अस्पृष्टत्वम् . तस्य च उदात्तादिभेदैः षड्विधत्वमपि . मातृकान्याशे च तस्य वामगण्डे न्यस्यता तेन तच्छब्देनाप्यस्याभिधानम् . कामधेनुतन्त्रे तस्य ध्येयस्वरूपमुक्तम् यथा %<ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् . पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं तथा . ऋणत्रयात्मकं वर्णं तथाविन्दुत्रयात्मकम् . चतुर्वर्गप्रदं देवि! ध्यायेत् परमकुण्डलीम्>% . #<í># अव्यश् ç--रस्य लः . 1 देवनार्याम् 2 दैत्यस्त्रियाम् 3 दनुजमातरि 4 कामधेनुमातरि च स्त्री एकाक्षरकोषः . 5 महादेवे पुश् एकाक्षरकोषः . इति वाचस्पत्ये ॡकारादिशब्दार्थसङ्कलगः . ## ## एकारः स्वरवर्णभेदः एषः एदेतौ कण्ठतालव्यावित्युक्तेः कण्ठताल्वोः स्थानयोरुच्चार्यः . स च दीर्घः द्विमात्रत्वात् उदात्तानुदात्तस्वरितभेर्दरनुनासिकाननुनासिकाभेदभ्याञ्च षड्विधः . तस्य मातृकान्यासे ऊर्ध्वोष्ठस्थाने न्यस्यतया तच्छब्देनाप्यभिधेयता . तस्य ध्येयरूपं कामधेनुतन्त्रे . %% . एशब्दस्य वाचकाः शब्दास्तन्त्रे उक्ता यथा %% . %% इति वीजवर्णाभिधानम् ## अव्यश् ã--विच् बाश् न ह्रस्वः . 1 स्मृतौ 2 असूयायाम् 3 अनुकम्पायाम् 4 संबोधने 5 आह्वाने च मेदिनिः 6 विष्णौ पुश् एकाक्षरकोषः . ## त्रिश् इण्--कन् . 1 एकत्वरूपप्रथमसंख्यान्विते, 2 केवले, 3मुख्ये, 4 अन्यार्थे, 5 सत्ये, 6 अद्वितीये, 7 समाने, 8 अल्पे च . प्रायशः संख्यावाचकस्य संख्यासंख्येयोभयपरत्वेऽपि एकशब्दस्य मूरिशः एकत्वसंख्यान्वितपरत्वम् . तेन एकोघटैत्यादि न तु घटस्यैकः . क्वचित्तु भावप्रधाननिर्देशपरत्वेन संख्यावाचकत्वमपि . %% पाश् . इह द्वित्वम् एकत्वं च द्व्येकशब्दयोरर्थः . अत्र द्विवचनान्तत्वमेव तथार्थत्वे लिङ्गम् संख्येयपरत्वेद्व्येकेषामिति स्यात् द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात् . तेन एकद्विवचनशब्दोऽपि एकत्वद्वित्वार्थकः तत्रार्थे तयोःपरिभाषितत्वात् अतएव %% इति सुपां तिङाञ्च संख्यावाचकत्वमुक्तम् . तथा %% पाश् सूत्रे अनेकपदस्य एकवचनान्ततया प्रयोगात् नास्ति एकत्वं यत्र इति विग्रहेण एकत्वशून्यार्थकता . एकसंख्यान्वितपरत्वे अनेके इति स्यात् %% इत्यादौ बहुवचनान्ततयैवानेक शब्दस्य प्रयोगात् . स्वारसिकप्रयोगे तु न लक्षणा तेन घटस्यैक इत्यादि न प्रयोगः इति द्रष्टव्यम् . इतरसंख्यासु एकत्वस्यानुगमात् द्वित्वादीनामेकत्वबुद्ध्यैव जननाच्च इण्धात्वर्थानुगमात् तस्य अन्वर्थनामता . संख्या च द्रव्यसमवेतो गुणबिशेषः गुणादौ च संख्यान्वयः परम्परयेति विशेषः . एकत्वादेर्जातित्वनिरासेन गुणत्वव्यवस्थापनं kaõàø såø वृत्त्योःकृतं यथा %% कश् सूश् %% . वैयाश् सूश् सङ्ख्यानिरूपणपूर्वकं तद्विवक्षादिनिरूपणं यथा अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः . कपिञ्जलालम्भवाक्ये त्रित्वन्यायाद्यथोच्यते . उक्तञ्च वाक्यपदीये . %% . परित्यक्तविशेषं वा संख्यासामान्यं तत् . उक्तञ्च %% . अस्याः वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः . इति मतस्थितिर्वैयाकरणानाम् . अयं भावः राजपुरुष इत्यादौ राज्ञोराज्ञोः राज्ञां वायं पुरुष इति जिज्ञासा जायते . विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादाबश्यकी अतस्तस्यां शक्तिरिति . तस्या एकत्वेन प्रतीतौ न्यायमाह कपिञ्चलेति . बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोप्रस्थितत्वमस्तीति . वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा . तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात्तत्तद्रू पेणैव वाच्यता स्यादिति ध्येयम् . तथा च उत्सर्गात् सर्वत्र अभेदैकत्वसंख्यैव वृत्तौ प्रतीयते न तु विशेषेण . अत एव %% इति वाक्यपदीये उक्तम् तेन राजपुरुष इत्यादौ न विशेषसंख्याप्रतीतिः व्यञ्जकाभावात् त्वत्पुत्रः अस्मद्धनम् इत्यादी तु विशेषेण तत्प्रतीतिः त्वादेशतदभावयोर्व्यञ्जकत्वात् %% इति पाश् एकवचने त्वमादेशस्य विधानात् . तदभावादेव द्वित्वबहुत्वयोर्विशेषेण प्रतीतिः . एवं द्रव्यैक्ये एकदेशितत्पुरुषविधानात् अर्धपिप्पलीत्यादौ एकत्वप्रतीतिः द्वित्वादौ विवक्षिते तु पिप्पल्यर्धमित्याद्येव स्यादिति तत्र विशेषसंख्याप्रतीतिः . %% श्रुतिः एकमेवाद्वितीयं ब्रह्म श्रुतिः . 9 भेदत्रयशून्ये परमेश्वरे पुश् . %% विष्णुसश् . %% भाश् . सजातीयभेदः यथा वृक्षे वृक्षान्तरात् भेदः विजातीयभेदः यथा वृक्षेपटाद्भेदः . स्वगतभेदः यथा वृक्षे शाखादिभ्योभेद इत्येवंभेदत्रयराहित्यञ्च सर्वस्य ब्रह्मात्मकत्वात् कार्यकारणयोरभेदात् तदरिक्तपरमार्थवस्त्वन्तराभावाच्च . तदेव %% श्रुतौ पदत्रयेणोक्तम् इह तु अन्यपदाभावात् एकशब्दस्यैव तथा भेदत्रयराहित्यपरत्वमिति बोध्यम् . सांख्यमते तु %% इत्युक्तवैधर्म्यरूपभेदराहित्यमेकत्वमिति बोध्यम् . न्यायमते तु %% इति श्रुत्यन्तरात् एकत्वेन चिन्त्यतया, प्राधान्येन वा एकत्वं समर्थनीयम् . %% माघः . %% %% कुमाश् त्वमेकोह्यस्य सर्वस्य विधानस्य स्वयम्भुवः मनुः . %% श्रुतिः . एकातपत्रं जगतः प्रभुत्वम् %% कर्पूश् स्तश् %% भाषाश् . विशेषणयोरेकस्य विशेष्यत्वविवक्षया कश् सश् एकशब्द स्य पूर्वनिपातः एकधनुर्धर इत्यादि %% रघुः . वीरशब्देन समासे तु एकवीरः वीरैक इति रूपद्वयं भवतीति भेदः . वस्तुतस्तत्र वीरैकः इत्येव एकेषु मुख्येषु वीरयते इति वीरधातोरूपवीरशब्देन सप्तमीतत्पुरुषे एकवोर इति प्रौढमश् . एकशब्दस्य संख्यावाचकत्वेऽपि %% पाश् न द्विगुत्वमिति . अस्य सर्वनामकार्यम् एके एकस्मै एकस्मात् एकेषाम् एकस्मिन् . स्त्रियाम् एकस्यै एकस्याः एकासामेकस्यामित्यादि नञ्तत्पुरुषे तु . अनेक एकभिन्ने द्विश् बश् वश् . तत्र एकत्व संख्यान्वयासम्भवान्नैकवचनप्रयोगः . तत्र च सर्वनामकार्यम् %% कर्पूश् स्तश् . एकत्वार्थकेन तेन बहुव्रीहौ एकवचनप्रयोगोऽपि %% पाश् . एकस्य भावः त्व . एकत्व नश् तल् . एकता स्त्री, ष्यञ् ऐक्य नश् एकत्वसंख्यायां साम्ये श्रेष्ठत्वे अभेदे च . %% श्रुतिः %% kaõàø såø . %% स्मृतिः . %% भाश् वश् 223 . %% माघः %% मुग्धबोश् . %% सिश् कौश् . डतर . एकतर द्वयोर्मध्ये जातिगुणक्रियादिभिर्निर्धार्ये एकस्मिन् त्रिश् एकतरो ब्राह्मणः एकतरः कठः एकतरोनीलः एकतरश्चल इत्यादि . %% bhàø àø 166 aø . %% न्यायश् . स च शब्दः अन्यतरान्यतमवत् अव्युत्पन्नं प्रातिपादिकमित्यन्ये अतएव %% पाश् एकतरशब्दान्न अद्ड् . एकतरं कुलम् . तेन न सर्वनामकार्यम् द्वयोरेकतरे बुद्धिः क्रियतामित्यादि, एकशब्दस्य भिन्नार्थकत्वोन एकतरशब्दोऽपि भिन्नार्थे अमरः . डतम . एकतम बहूनां मध्ये जात्यादिभिः निद्धार्ये एकस्मिन् त्रिश् %% कात्याश् स्मृश् . सर्वनामकार्यम् एकतमे एकतमस्मादित्यादि क्लीवे स्वमोः अद्ड् एकतमत् . तसिल् . एकतस् एकस्मिन्नित्यर्थे अव्यश् %% मनुः %% रघुः . त्रल् . एकत्र एकस्मिन्नित्यर्थे अव्यश् %% माघः . %% मनुः %% याश् . दाच् . एकदा एकस्मिन् काले अव्यश् . %% भाश् अनुश् 159 अश् . अल्पाद्यर्थकात् कारकार्थेवीप्सार्थे शस् . एकशस् अल्पमल्पमेकमेकं वेत्याद्यर्थे अव्यश् %% कात्याश् 4, 2, 4 . एवमेकेनैकेन एकैकस्मै इत्याद्यर्थेऽपि . प्रकारे धा . एकधा एकप्रकारे %% श्रुतिः . ध्यमुञ् ऐकध्यम् एकधेत्यर्थे अव्यश् . ## त्रिश् एक + असहायेऽर्थे वा कन् . असहाये %% ऋश् 10, 59, 9 . %% पञ्चतश् . %% नैषधम् . सर्वनामत्वेन टेरकचि तु . एकशब्दार्थे इति भेदः ## त्रिश् एककपाले संस्कृतः अण् तस्य लुक् . एककपालसंस्कृते पुरोडाशादौ . %% शतश् ब्रश् 2, 4, 3 . ## त्रिश् एकं करोति एक + कृ--%% पाश् संख्यापूर्वकत्वेन अणोबाधकः ट उपश् सश् स्त्रियाम् ङीप् . एकमात्रकारके एवं द्विकरत्रिकरादयोऽपि तत्तत्संख्यान्वितकारके त्रिश् स्त्रियां ङीप् . ## त्रिश् एकं समानं कार्यं यस्य . समानकार्यकरे एकस्य पाकर्तुर्दर्शने अन्यस्य पाककर्तुःस्मरणं भवतीति स्मारकगणमध्ये गौतश् सूश् उक्तम् यथा . %% सूश् . %% वृत्तिः . एकं कार्यं ययोः तयोर्भावः . एककार्यत्वतुल्यकार्यकरत्वरूपे सङ्गतिभेदे . तथा च समानकार्यकारित्वं स्वकर्तव्यकार्यकारित्वं सङ्गतिः . %% अनुमानजाश् . कर्मधारश् . एकस्मिन् कार्ये %% bhàø saø 10 aø . %% bhàø vaø 212 aø . ## कर्मधारयः . एकस्मिन् काले %% मनुः . %% इत्युक्तेर्भोजनस्य द्विकालिकत्वं सार्वजनीनं यतेस्तु भिक्षाक्षिप्तभोजनस्य रागप्राप्ततया तदंशे विधित्वासम्भवेन एककालशब्देन द्वितीयकालनिवृत्त्यर्था परिसंख्यैवेहागत्याश्रयणीया न च नियमः, एककालभोजनाकरणे दोषा श्रवणात् . एककालोजनकतयास्त्यस्य ठन् . %% तु न भवति समासप्रतित्ययविधौ तदन्तविधेः प्रतिषेधात् . एककालिक एककालभवे त्रिश् . %% स्मृतिः . तत्रभवः खञ् . एककालीनोऽप्यत्र त्रिश् . ## पुश् एकं कुण्डलमस्य . 1 बलरामे 2 कुवेरे च मेदि0 ## नश् एकमसाध्यत्वात् प्रधानं कुष्ठम् . सुश्रुतोक्ते कुष्ठभेदे . तच्च %% उद्दिश्य %% विभज्य %% लक्षितम् . ## त्रिश् एकत्वेन गम्यः . 1 निर्विकल्पकसमाधिगम्ये अस्वण्डाकरे चिदात्मनि . तत्र च मितिमातृमेयशून्यत्वेनैकरूपतया ज्ञानात् तथात्वम् . परसीमतया गम्ये 2 परमेश्वरे च %% पुष्पदन्तेन तस्येकपगम्यत्वोक्तेस्तथात्वम् . ## पुश् एकोऽभिन्नो गुरुर्यस्य . समानाध्यापके सतीर्थ्ये . ## पुश् कर्मश् . 1 अभिन्नग्रामे . %% ज्योश् . तत्रभवः ख . एकग्रामीण एकग्रामभवे त्रिश् . %% मनुःअस्य गहाश् पाठात् छएव एकग्रामीय तत्रार्थे . एकग्रामीणप्रयोगस्तु आर्षः . एकोग्रामोऽस्य . 2 समानग्रामवासिनि त्रिश् . ## नश् एकं श्रेष्ठं वा चक्रं यत्र . 1 हरिगृहे 2 सूर्यरथेपुश् . 3 पुरीभेदे स्त्री यत्र वकासुरस्य बधो भीमेन कृतः . %% सूर्यस्तुतिः %% नैषश् सूर्यरथस्यैकचक्रचारित्वमुकम् . 4 असहायचरे त्रिश् %% ऋश् 1, 164, 2 . %% . व्याख्यातैषा भाष्यकृता यथा एकचक्रमेकरथाङ्गोपेतम् . यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावं सृर्यस्य सम्बन्धिनं सप्तैतत्संख्यका अश्वा युञ्जन्ति अनुबध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किं वस्तुतः सप्त नेत्याह . एकोऽश्वः सप्तनामा . एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः वाय्वधीनत्वादन्तरिक्षसञ्चारस्य एकचक्रमित्युक्तं कीदृशं तदित्यत आह . त्रिनाभि बलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतम् . अजरम् अमरणधर्माकम् . अनर्वम् अशिथिलं पुनस्तदेव विशेष्यते . यत्र यस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणि भूतजातान्यधि आश्रित्य तस्थुः तिष्ठन्ति . यद्वा एकचक्रमेकचारिणमसाहाय्येन सञ्चरन्तं रथमादित्यमण्डलं सप्त युञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्या असाधारणाः परस्परविलक्षणाः षडृतवः एकःसाधारण इत्येवं रूपाः अथवा मासद्वयात्मकाः षट् अपरो' धिमासात्मक एक इत्येवं सप्तर्तवो युञ्जन्ति . एतस्य कार्यं निर्वहन्तीत्यर्थः . स चैकोऽसहायोऽश्वो व्यापनशील आदित्यः सप्तनामा सप्तरसानां सन्नमयितारोरश्मयो यस्य तादृशः . सप्त ऋषिभिः स्तूयमानो वादित्यो वहति धारयति भ्रमयतीत्यर्थः . किं भूतं? त्रिनाभि चक्रम् . तिस्रो नाभिस्थानीया सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशं के ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्तमानाख्यास्त्रयः कालास्त्रिनाभयः . तद्विशिष्टं चक्रं चक्रवत् पुनःपुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणं न हि कदाचिदपि कालोम्रियते %% इति स्मृतेः . अर्नवमप्रतिहतम् . ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्तयति संवत्सरादर्वाचीनानां तत्र वान्तर्भावात् युगादीनां तदावृत्ति साध्यत्वात् संवत्सरस्य चक्रत्वेन रूपणम् . पुनः कीदृशं तत् . यत्र यस्मिंश्चक्र इमा विश्वा भुवना इमानि सर्वाणि भूतान्यधितस्थुः . आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्याः स्थितेः . ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा चेत्यनुक्रमण्यामुक्तम् . अयमपि मन्त्रो यास्कैन सप्त युञ्चन्ति रथमेकचक्रमेकचारिणमित्यादिना व्याख्यातः तदत्राप्यनुसन्धेयम् भाश् . भाष्येऽनुसन्धेयतयोक्तं यास्कवाक्यमुदाह्रियते %% श्रुतिमधिकृत्योक्तम् सप्त युञ्जन्ति रथमेकचक्रमेकचारिणम् . चक्रं चकतेर्वा चरतेर्वा क्रामतेर्वा . एकोऽश्वो वहति सप्तनामादित्यः सप्तास्य रश्मयो रसानभि संनामयन्ति सप्तैनमृषयः स्तुवन्तीति वा . इदमपीतरं नामेतस्मादेवाभिसंनामात् . संवत्सरप्रधान उत्तरोऽर्धर्चः . त्रिनाभि चक्रं त्र्यृतुः संवत्सरो ग्रोष्मो वर्षा हेमन्त इति . संवत्सरः संवसन्ते ऽस्मिन् भूतानि . ग्रीष्मोग्रस्यन्तेऽस्मिन्रसाः, वर्षा वर्षत्यासु पर्जन्यो हेमन्तो हिमवान् हिमं पुनर्हन्तेर्वा हिनोतेर्वा . अजरममरणधर्माणमनर्वमप्रत्यृतमन्यस्मिन् यत्रेमानि सर्वाणि भूतान्यभि संतिष्ठन्ते तं संवत्सरं सर्वमात्राभिः स्तौति . %% श्रुतिःपञ्चर्तुतया . %% इति च ब्राह्मणं हेमन्त शिशिरयोः समासेन . %<षडर आहुरर्पितमिति>% श्रुतिः षडृतुतया . अराः प्रत्यृता नाभौ . षट्पुनः सहतेः . %% इति श्रुतिः मासानाम् . मासा मानात् . प्रधिः प्रहितोभवति %% श्रुतिः . %<षष्टिश्च हवै त्रोणि च शतानि संवत्सरस्याहोरात्रा इति च>% ब्राह्मणं समासेन . %% श्रुतिः . %% ब्राह्मणं विभागेन 5 दनोः पुत्रभेदे पुश् %% इत्युपक्रम्य %% भाश् अश् 65 . स एव प्रतिविन्ध्यतया जातः यथाह bhàø àø 67 . %% bhàø purãbhedastu %% ityupakramya %% bhàø àø 61 aø उक्तः . एकमेव चक्रं सैन्यसंघो यत्र . 6 एकराजचिह्ने त्रिश् . %% भागश् 3, 1, 60 . %% श्रीधरः . %% कादश् . वकस्य तत्पुरीग्रहणभीमकर्तृकबधकथा च भाश् आश् 157 अध्यायादौ . %% इत्यादिना %% इत्यन्तन 163 अश् वर्णिता . ## स्त्री एकाधिका चत्वारिंशत् शाश् तश् . (एकचल्लिश) 1 एकाधिकचत्वारिंशत्संख्यायां 2 तत्संख्या न्विते च बहुत्वबोधकत्वेऽपि उभयत्र नित्यैकवचनम् . एवमेकविंशति एकत्रिंशत् एकपञ्चाशत् एकषष्टि एकसप्तति एकाशीति एकनवति इत्येते शब्दाःक्रमेण एकविंशत्यादिसंख्यायां तदन्विते च स्त्री एकाधिकादश इत्यत्र तु आत् एकादश इति भेदः सर्वेभ्यः पूरणे डट् . एकचत्वारिंशादिस्तत्तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## त्रिश् एकः सन् चरति चर--पचाश् अच् सुप्सुपेति सश् . एककोभूत्वा चारिणि सहायचारिणि . %% धर्मो विग्रहवानिव bhàø vaø 79 aø . %% bhàø àø 91 aø . %% मनुः . %% कुल्लूश् अयमेकचरोऽभिवर्तते माम् किराश् . %% भाश् 5, 5, 30 . ## पुश् एकश्चरणी यस्य . एकपादयुक्ते 1 मनुष्यभेदे 2 तद्युक्तजनपदभेदे च स च देशः वृहत्संश् कूर्मविभागे ऐशान्यामुक्तः . %% इत्युपक्रम्य %% ## स्त्री एकस्य चर्या चर--भावे क्यप् 6 तश् . असहायगमने ## त्रिश् एकः सन् चरति चर--णिनि %% सश् . असहायचरे 1 एकचरे त्रिश् . 2 बुद्धसहचरभेदे पुश् त्रिकाश् . ## स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छाया सादृश्यम् . अधमर्णसादृश्ये . %% याश् . %% मिताश् . %% कात्याश् स्मृश् . एकैव च्छाया आच्छादनरूपा यत्र . तुल्यच्छादने त्रिश् %% भाश् विश् 187 . ## त्रिश् एकस्मात् जायते जन--ड 5 तश् . 1 एकस्माज्जाते %% ऋश् 1, 164, 15 . साकंजानामेकस्मादादित्यात् सहोत्पन्नानामृनां मध्ये सप्तधं सप्तममृतुम् एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः, चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृतवो भवन्ति अधिमासेनैक उत्पपद्यते सप्तमर्तुः भाश् . एकेन जातमित्युक्तिश्चिन्त्या कर्तृकरणयोरेव तृतीयासभासो न हेतुतृतीययेति नियमात् . 2 सोदरासोदरभ्रातरि तयोरेकशरीरोत्पन्नत्वात् एकजत्वम् 3 भागित्यां स्त्री जन--क्त . 5 तश् . एकजातादयोऽप्यत्र सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत् . सर्वास्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत् स्मृतिः %% मनुः . एकः असहाय एव जायते जन--ड सुप्सुपेति सश् . 4 असहायतया जाते %% कात्याश् 6, 1, 1 . %% कर्कः . %% ऋश् 10, 84, 3 . ## स्त्री एका जटा यस्याः . सर्व तारिणीगणप्रकृतिरूपेदेवीभेदे तदाविर्भावः कालिकाश् 61 अश् वर्णितो यथा %% . तन्त्रसाश् पञ्चाक्षरीं विद्यां प्रदर्श्य %% . %% कृष्णाश् . तद्भेदाश्च %% तन्त्रसाश् . ## पुश् एकं प्रघानं जन्म यस्य एकेभ्यो प्रधानेभ्यो दिक्पालांशेभ्यो वा जन्म यस्य वा . 1 नृपे त्रिकाश् इत मनुष्यापेक्षया प्रधानभोगसाधनजन्मत्वेन दिक्पालांशसूतत्वेन च तथात्वम् . एकमेव न द्वितीयं जन्म यस्य . र 2 शूद्रजातौ पुं स्त्री तस्य सावित्रजन्माभावात् गर्भमात्रजन्मकत्वात्तथात्वम् स्त्रियां वा ङीप् . ## पुंस्त्री एका जातिर्जन्मास्य . शूद्रजातौ %% मनुना तस्यैकमात्रजन्मत्वप्रति पादनेन द्विजातिवत् सावित्रजन्मराहित्येन एकजातित्वम् . %% मनुः . %% पुराश् . सुश्रुतोक्ते 3 कीटभेदे . %% इति कीटशब्दे विवृतिः . एका तुल्या जातिः सामान्यधर्मोऽस्य . 3 तुल्यधर्मयुक्ते त्रिश् कर्मधाश् . 4 तुल्यधर्मे स्त्री . तामर्हति छ . एकजातीय समानधर्मान्विते त्रिश् %% सुश्रुश् एकः प्रकारः जातीयर् . एकजातीय . तुल्यप्रकारे त्रिश् . @<[Page 1464b]>@ ## puø eka eva जीव इत्येवं वादः . एक चैतम्यमेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यते नास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्येकदेशिवादभेदे . उक्तौ चैकानेकजीववादौः वेदाश् पश् यथा %% . एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा . %% . ## पुश् पिष्टलिप्तपात्रीप्रक्षालनजलनिनयनेद्देश्ये 1 देवभेदे . तस्योत्पत्तिकथा यज्ञांशभागित्वकथा च शतश् ब्राश् 1, 2, 3, 1, दर्शिता यथा . %% %% भाश् . %% यजुश् 1, 2, 3, पात्र्यङ्गुलप्रक्षालनोदकं त्रिताय त्रितनाम्ने देवाय त्वा त्वां निनयामीति, तथा द्विताय त्वा निनयामि, तथा एकताय त्वा निनयामि इति व्याख्याय शतश् ब्राह्मणोक्ता कथा संक्षेपेण दर्शिता यथा %% इति वेददीश् . %% कात्याश् 2, 5, 25, दर्शितो यथा %% सूश् %% कर्कः . ब्रह्मणोमानसपुत्रे 2 ऋषिभेदे %% %% %% भाश् शाश् 338 अश् स एव वरुणस्यर्त्विक्सप्तकान्तर्गतः तत्र प्रमाणम् ऋतेयुशब्दे भाश् अनुश् 150 अध्यायस्थवाक्यमुदाहृतम् . ## त्रिश् एकं तानयति चुश् तन + श्रद्धायाम् अण् उश् सश् . 1 अनन्यचित्तवृत्तौ एकविषयासक्तचित्ते 2 तद्गतचित्ते च . %% भामश् 1, 20, 2, . ण्वुल् . एकतानकोऽप्युक्तार्थे त्रिश् एकस्तानो विस्तारो गीतिभेदोऽस्य . 3 एकरूपविस्तारे 4 एकता प्राप्ते स्वरभेदे च . तानोनाम स्वरान्तरप्रवर्तकः रागादिस्थितिप्रवृत्त्यादिहेतुः अंशापरनामा वंशावयवसाध्यः स्वरविशेषः! %% इति भरतः कुमाश् टीश् मल्लिनाथः @<[Page 1466b]>@ ## puø एकः समस्तालोमानं यत्र . 1 समन्वितलये, विच्छेदरहिते नृत्यवाद्यगीतादौ . एक एव तालोयत्र . 2 वाद्यभेदे च (एकताला) . ## एकं समानं तीर्थमाश्रममस्त्यस्य इनि . समानाश्रमयुक्ते . %% इति याश् %% मिताश् . ## त्रिश् एकतोदन्ता अस्य दत्रादेशः . एकपार्श्वे दन्तपङ्क्तियुक्ते पशुभेदे गवादौ %% मनुः . ## पुश् अन्नाद्यकामकर्तव्ये एकाहसाध्ये यागभेदे %% आश्वश् श्रौश् 9, 5, 13, såø . %% nàràø . kàtyàø 22, 3, 24, 25, 26 सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधा नाद्युक्तम् . %<षट् साद्यस्क्राः>% 9 सूश् इत्युपक्रम्य पञ्च क्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माः प्रथममुक्ताः %% 24 सूश् . %% कर्कः . %% संग्रश् %% कर्कः . इतःपरं साद्यक्रधर्माः 26 सूत्रजातैः उक्ताः . तत्र स्तोमादि सामसंश् भाश् निरूपित यथा एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते %% इति . सन्ति प्रकृतौ माध्यन्दिनपवमानस्य त्रयस्तृचाः %% इत्ययं (u 1 प्र, 8 सूश् 2, 3 ç0) प्रथमोगायत्रीच्छन्दस्कः, %% इत्ययं (u 1 प्र, 9 सूश् 1, 2, 3 ç) द्वितोयोवृहतीच्छन्दस्कृः, %% इत्ययं (u 11 प्र, 10 सूश् 1, 2, 3 ç) तृतीयस्त्रिष्टुप्छन्दसकः . एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवापोमाध्यन्दिनः इति . एवं सति एकत्रिकस्य माध्यन्द्रिनपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचानामाद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रमपटितास्तिस्रः? इति संशयः . तत्र त्रिच्छन्दस्त्वश्रुत्या प्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः इति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत् प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात् विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एव पाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्दस्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचे प्रथमायाः ऋवः प्रारम्भावसरः स चारम्भस्तिसृषु इति विशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः ## पुश् जैमनीयोक्ते एकत्वादिसंख्याविवक्षावधारणार्घे न्याये स च न्यायः 4 अश् 1 पादे 11 सूत्र भाष्यादो दर्शितो यथा %% 11 सूश् अस्ति ज्योतिष्टोमे पशुः अग्नीषोमीयो, यो दीक्षितः %% इति, तथा, %% इति, तथा, अश्वमेधे, %% इति . तत्र सन्देहः, किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उत अविवक्षितम्? इति . तत्र एकत्वमयज्ञाङ्गभूतं न विवक्षितम्, इत्यर्थः, अर्थस्य गुणभूतत्वात् न आलम्भस्य गुणभूता संख्या नियोजनस्य वा . कस्य तर्हि? पशोः अनडुहोः कपिञ्जलानां च, विभक्तिर्हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच्च श्रुतिर्बलीयसी . तस्मात् न यज्ञाङ्गं विवक्षितम् इति %<आह मा भूत् यज्ञाङ्गम्, पश्वादीनामङ्गम्, विवक्षितं तथापीति>% उच्यते, न, पश्वादीनामङ्गेन उक्तेन अनुक्तेन वा किञ्चित् प्रयोजनमस्ति, यज्ञाङ्गेन हि अविपन्नेन प्रयोजनम्, विपन्नेऽपि हि पश्वाद्यङ्गेऽविगुण एव क्रतुर्भवति, यज्ञाच्च फलं न पश्वादेः . तस्मात् पश्वादेर्गुणेन अज्ञातेन ज्ञातेन वा न किञ्चित् प्रयोजनमस्ति इति न तत् विवक्षितम्, यद्धि प्रयोजनवत् तत् विवक्षितम् इत्युच्यते भाश् . %% 12 सूश् भवति च किञ्चित् वचनं येन विज्ञांयते, न तत् विवक्षितम् इति, यदि सोममपहरेयुरेकां गां दक्षिणां दद्यात्, इति, यदि हि विवक्षितं भवेत्, नैकामिति ब्रूयात्, गामित्येकवचनस्य विवक्षितत्वात्, तथा, %% इत्यत्रापि द्वे इति वचनं ज्ञापकम्, अविवक्षितम् अवी इति द्वित्वम् इति %% इत्यत्रापि त्रीनिति वचनं लिङ्गम् . ललामानितिबहुवचनम् अविवक्षितम् इति भाश् . %% 13 सूश् एवं चेत् पश्यसि, अविवक्षिता संख्या इति, तत् न, प्रतीयते हि संख्या आख्यातवचनस्य अङ्गभूता, यथा %% इत्युक्ते एक एवानीयते, पशू इति, द्वौ, पशून् इति बहव आनीयन्ते, यश्च प्रतीयते स शब्दार्थः, तस्मात् यज्ञस्याङ्गभूता संख्या इति शब्दात् गम्यते, न च शब्दात् गम्यमानम् ऋते कारणात्, अविवक्षितं भवति भाश् %% 14 सूश् %% भाश् . %<शब्दवत्तूपलभ्यते तदागमे हि तत् दृश्यते तस्य ज्ञानं यथान्येषाम्>% 15 såø %% bhàø %% 16 såø . kim? iti . %% iti, yadi त्रित्वं विवक्षितं तदा ऐन्द्राग्नी दशभो भवति . तथा %% इति प्रकृत्य आह . %% इति तस्मात् अपि पश्यामि, विवक्षिता संख्या इति . यत्तु उक्तम्, %% इत्यविवक्षां दर्शयति इति . अत्र उच्यते गोसंख्यासम्बन्धं विधातुम्, एतत् उच्यते, इतरथा हि, गोदक्षिणासम्बन्धो विहितो गम्यते . तस्मात् विवक्षितेऽपि वाच्यमेतत् . अवी द्वे धेनू द्वे त्रीन्ललामान् इति च अनुवादाः भाश् %% 17 सूश् एवं च कृत्वा समानश्रुतिकं लिङ्गमपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, %% इति . तत्र श्रूयते, %% इति, गर्भः स्त्रीणां गुणः, तेन स्त्रियोदर्शयति इति भविष्यति . तथा %% इति . तत्र श्रूयते %% इति, मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयवि इति . अधिकरणान्तरं वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिकरणेऽतिदृश्यते . लिङ्गम् अविवक्षितं, श्रुत्या वाक्यस्य वाधितत्वात्, न च विवक्षितमिव श्रूयते इति, भवति लिङ्गं, %% इति, स्त्रीवचनात् सोमक्रयण्णी इत्यविवक्षितमेव लिङ्गं प्रतीयते . %% नैवम्, तत्, अशब्दन्तु पूर्वो धावति इति यथा . लिङ्गं विवक्षितं वावाक्यार्थस्य श्रुत्याऽप्रतिसिद्धत्वात्, तथा च लिङ्गम् %% इति, तथा %% इति . यदुक्तं, %% इति, तत्र स्त्रीत्यविवक्षितं, तथा %% इति, पुरुषग्रहणम् अविवक्षितं, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम् . तस्मात् विवक्षितं लिङ्गम् इति भाश् . तत्त्वबोधिन्यां स्पष्टमुक्तं यथा %% %% इत्यादौ पशोरेकत्वं विवक्षितं न वेति संशयः . तत्र पशुमित्यत्र द्वितीयान्तादिश्रुत्वा पुंतदेकत्वयोरुपस्थितयोः परस्परान्वये परस्पराकाङ्क्षाभावात् तथैवापेक्षणे पश्वेकत्वयोः परस्परमन्वयः पश्चाच्च आलभेतेत्यादि पदान्तराकाङ्क्षया वाक्यादेकत्वाश्रयपशोर्यागादावन्वय इति वाक्यात् श्रुतेर्वलीयस्त्वेन पशुविशेषणत्वेनोपक्षीणस्यैकत्वस्य न यागादावन्वयः निराकाङ्क्षत्वात् तथा च सूत्रम् %% . अर्थस्य पशोर्गुणमूतत्वात् विशेषणत्वेन प्रागनन्वयात् तस्मादेकत्वमविवक्षितं द्वाभ्यां बहुभिरपि यागसिद्धिरिति प्राप्ते उच्यते . पशुमित्यादौ प्रकृत्या पशु रुपस्थापितः प्रत्ययेन चैकत्वं कारकत्वञ्च ततश्चैकपदोपात्तत्वप्रत्यासत्त्या एकत्व स्यकर्मत्वादौ कारकेऽन्वयः कारकत्वञ्च क्रियानिमित्तत्वमिति क्रिया चोपस्थितयागादिरिति पशोः प्रथमं कारकद्वारा क्रियायामन्वयः . पश्चाच्चामूर्तस्यैकत्वस्य क्रियासाधनत्वान्यथानुपवत्त्या द्रव्यद्वारा तदन्वयार्थं पशुविशेषणत्वेनान्वयः अरुणान्याथादिति विवक्षितमेकत्वमतोद्वाभ्यां बहुभिर्वा न यागसिद्धिः तदुक्तं %% . एवमनड्वाहौ युनक्ति कपिञ्जलानालभेतेत्यादौ द्वित्वबहुत्वयोर्विवक्षितत्वम् . एवं पुंस्त्वमपि विवक्षित प्रत्ययार्थत्वेन कारकान्वयित्वात् . अथ कथं लिङ्गं विवक्षितं शब्दार्थस्य तदनुष्ठानस्य विचारे तदुपयोगादर्शनात् अपुंस्यपि वृक्षे वृक्षशब्दः मक्षिकादौ चास्त्रि यामपि मक्षिकादिशब्दः प्रयुज्यत इति लिङ्ग न शब्दार्थः अपितुप्रयोगसाधुतामात्रार्थं तत्प्रयगोऽनुष्ठाने एकत्वविशिष्टपशुत्वस्याविशेषात् स्त्रियामपि अनुष्टानसाम्यात् जात्येकत्वादिवत् लिङ्गस्य वृद्धव्यवहारेणान्व यव्यतिरेकाभ्यां शब्दार्थावगमात् तस्य च तत्तत्पदसमभिव्याहारेण तत्तत्पदवाच्यत्वाभ्युवगमात् वृक्षादिषु न वास्तवं पुंस्त्वं किन्तु अभियुक्तोक्तिबलेन तेषां पुंसि साधुतेति . न वानुष्ठानञ्चाम्यं पुंपशौ विशेषसम्भवात् %% इत्यादि मन्त्रैस्तदवयवस्याप्यायनकाले %% इति पुमवयवस्याप्याप्यायनश्रवणात् . यत्र च सारस्वतमेधीययागादौ स्त्रिया आलम्भनसुकं तत्र स्त्रीत्वं विवक्षितम् . उद्देश्यगतसंख्यायास्तु विवक्षा नास्तीति ग्रह न्यायशब्दे बक्ष्यते एकत्वविवक्षास्थले गदाधरेण धर्मिपारतन्त्र्येण एकत्वादेर्यागादावन्व योऽभ्युपगतः धर्मिणः पशोर्यागान्वये बद्वतैकत्वस्य स्वाश्रयपशुकरणकत्वस्वानाश्रयपश्वकरणकत्वो भयसम्बन्धेन यागेऽन्वय इति तेनोक्तेः . ## पुश् एका दंष्ट्रा यस्य . गणेशे त्रिकाश् . तस्य परशुरामेणैकदन्तस्योत्पाटनात् तथात्वम् परशुरामेण तद्दन्तस्योन्मूलनकथा च ब्रह्मवैश् पुश् गणेशखण्डे द र्शिता . शिवपार्वत्योः रहसि वर्तमानयोर्द्वारपालत्वेन स्थितेन गण्णपतिना परशुरामस्य शिवं द्रष्ट्रं अन्तःपुरमध्ये जिगमिषोर्द्वाररोधे कृते तयोः कलहवादमुपवर्ण्य %% इति गणेशं प्रति पर्शुनिक्षेपमुक्त्वा %% इत्युक्त्वा %% इत्युक्तम् अत्र दन्त इत्येकवचननिर्देशात् एकर्स्यव दन्तस्य भग्नता प्रतीयते . एकदन्तादयोऽप्यत्र . %% गणेशस्तवः . ## पुश् एकः केवलः शिखायज्ञोपवीतादिशून्यो वा दण्डोऽस्यास्ति इनि . %% इत्युक्त लक्षणे परिब्राजके . संन्यासी तावत् चतुर्विधः कुटीचक बहूदकहंसपरहंसभेदात् तत्र कुटीचकबहूदकयोस्त्रिदण्डधारणं हंसस्यैकदण्डधारणम् परमहंसस्य न दण्डधारणमिति भेदः . तदेतत् निर्णश् सिश् निरूपितं यथा %% हारीतः . आद्याः पुत्रादिना कुटीङ्कारयित्वा तत्रैव वसन् काषायवासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो भवेत् . एतदत्यन्ताशक्तपरम् . द्वितीयस्तु बन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्यात् . हंसस्तु सूर्वोक्तवेषोऽप्येकदण्डः . %% स्कान्दात् . विष्णुरपि %% अयमप्येकदण्ड एव . ये तु शिस्योपवीतादित्यागनिषेधास्ते कुटीचकादिपराः . यत्तु मेधातिथिः %% . तदपि तत्परमेव . यच्चात्रिः %% इति तत् वाग्दण्डादिपरं न यष्टिपरम् . %% इति मनूक्तेः . तस्मात् परमहंसस्यैकदण्ड एव . सोऽप्यविदुषः . विदुषस्तु सोऽपि नास्ति . %% इति महोपनिषदुक्तेः %% वाक्यशेषाच्च . यत्तु यमः %% तद्वैराग्यं विना जीवनार्थं संन्यासपरम् . %% इति स्मृतेः . यच्चाश्वमेधिके %% तस्यापि पूर्वोक्ता व्यवस्था ज्ञेया . %% बौधाश् %% चतुर्विंशतिमतञ्च व्यवस्थितविकल्पाश्रयणात् कुटीचकबहूदकवि षयम् इति शङ्कराचार्यमतानुसारिणः . रामानुमतानुसारिणस्तु त्रिदण्डधारणमेवाचरन्तः सम्प्रदायाच रो व्यवस्थाभेदक इति कल्पयन्ति . एतेषां शिखायज्ञोपवीतधारणमपि वैकल्पिकम् . %<शिखी मुण्डी वेति>% गौतमस्वरणात् %% इति वसिष्ठस्वरणात् . %% काटकश्रुतेः %% वास्कलोक्तेः मिताश् . एतदपि बुटीचकबहूदकविषयकम् व्यवस्थितविकल्पाश्रयणेनावगम्यम् . अत्र प्रसङ्गात् यतिधर्मा उच्यन्ते ते च मिताश् दर्शिता यथा %% याश् . %% इति देवलः . शौचाद्यर्थं कमण्डलु सहितश्च भवेत् . एकारामः व्रतजितान्तरेणासहायः सन्यासिनोगिः स्त्रीभिश्च स्त्रीणाञ्चैके इति बौधायनेन स्त्रीणानपि प्रव्रज्यास्मरणात् . तथा च दक्षः %% इति . परिव्रज्य परिपूर्बो व्रजतिस्त्यागे वर्तते . अतश्चाहंममाभिमानन्तत्कृतञ्च लौकिकङ्कर्मनिचयं वैदिकञ्च नित्यकाम्यात्मकं सन्त्यज्य . तदुक्तं मनुना %% . अत्र वेदाभ्यासः प्रणवाभ्यासः . तत्र यत्नवान् . भिक्षाप्रयोजनार्थं ग्राममाश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम् . बर्षाकाले तु न दोषः . %<ऊर्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थान वासीति>% शङ्खस्मरणात् . अशक्तौ पुनर्मासचतुष्टयपर्यन्तमपि स्थातव्यम् . %% इतिस्मरणात् . %% इति कण्वस्मरणात् कथम्भिक्षाऽऽदानङ्कार्यमित्यत आह . %% अप्रमत्तो वाक्वक्षुरादिचापलरहितोभैक्षञ्चरेत् . वसिष्ठेनात्र विशेषोदर्शितः . %% . सायाह्ने अह्नः पञ्चसे भागे . तथाच मनुः %% तथा %% . अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः . %% तेनैवोक्तत्वात् . यत्पुनर्वसिष्ठवचनम् %% . तदशक्तविषयम् . भिक्षुकैर्भिक्षणशीलैः पाषण्ड्यादिभिर्वर्जिते ग्रामे . मनुना चात्र विशेष उक्तः . %% . यावता प्राणयात्रा वर्तते तावन्मात्रं भैक्षञ्चरेत् . तथाच संवर्तः %% इति . अलोलुपः मिष्टान्नव्यञ्जनादिष्वप्रसक्तं . भिक्षाचरणार्थं यतिपात्राण्याह . %% याश् मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः . तेषां सलिलङ्गेबालावघर्षलञ्च शुद्धिसाधनम् . इयञ्च शुद्धिर्मिक्षाचरणादिप्रयोगाङ्गभूताऽमेध्याद्यनुपहतिविषया तदुपघाते द्रव्यशुद्धि प्रकरणोक्ता द्रष्टव्या . अतएव मनुना %% इति चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता . पात्रान्तराभावे भोजनमपि तत्रैव कार्यम् %% देवलस्मरणात् . एवम्भूतस्य यतेरात्मोपासनाङ्गनियमविशेषमाह . %% याश् . चक्ष्रादीन्द्रियसमूहं रूपादिविषयेम्यः सम्यक्निरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा चशब्दादीर्ष्यादीनपि . तथा भूतानामपकार करणेन भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृती भवति मुक्तो भवति . किञ्च . %% याश् . विषयाभिलाषद्वेषजनितदोष कलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैःकर्तव्यः . तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञानोत्त्तिनिमित्तत्वात् . एवञ्च सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ स्वतन्त्रोभवति . भिक्षुकेण त्वेषा शुद्धिर्विशे षतोऽनुष्ठेया . तस्य मोक्षप्रधानत्वात् मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात् . यथाह मनुः %% . तेषां कर्वव्यानि च निर्णश् सिश् दर्शितानि यथा प्रातरुत्थाय ब्रह्मणस्पते इति जपित्वा दण्डादीनि भूमौ निधाय सूत्रपुरीषयोर्ग्रहस्यचतुर्गुणं शौचं कृत्वाऽऽचम्य पर्वद्वादशीवर्जं प्रणवेन दन्तधावनं कृत्वा तेनैव मृदा बहिःकटिं प्रक्ष्याल्य जलतर्पणवर्जं स्नात्वा पुनर्जङ्घे प्राक्ष्याल्य वस्त्रादीनि गृहीत्वा केशवादिगमोन्तनामभिस्तर्पयित्वा भूस्तर्पयामीत्यादिव्यस्तंसमस्ताभिर्व्याहृतिभिमहर्जनस्तर्पयामीति तर्षयेत् . ओं भृः स्वाहेति स्वाहाशब्दान्तै श्चैभिरेव पुनस्तर्पयेदिति केचित् . तत आचम्याञ्जलिना प्रणवेन जलमादात्य व्याहृतिभिरुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा त्रिः गायत्रीं जपेत् . उदिते सूर्प्ये प्रणवेन व्याहृतिभिर्बार्व्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्तैः सौरैः इदं विष्णुरितिवैष्णवैः ब्रह्मयज्ज्ञानमिति वोपस्थाय सर्वभूतेभ्यो नम इति प्रदक्षिण मावर्तते . ततो नत्वादित्याय विद्महे सहस्राक्षाय धी महि . तन्नः सूर्यः प्रचोदयात् इति त्रिजपेत् . एवं त्रिकालम् . विष्णुपूजां ब्रह्मयज्ञं च कुर्यात् . अथ मिक्षा . %% इत्यादिमनूक्तकाले उद्वयमित्यादित्यमुपस्थाय तेनैक्यं ध्यात्वा आकृष्णेनेति प्रदक्षिणं कृत्वा %% इति जप्त्वा %% बौधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा भवत्पूर्वं भिक्षा याचित्वा %% इत्यागत्य शुचिरन्नं प्रोक्ष्य ओं भूः स्वधा नम इत्यादिव्यस्तसमस्तव्याहृतिभिः सूर्यादिभ्यो मूतेभ्यश्च भूमौ क्षिप्त्वा भुक्त्वाऽऽचम्य प्रणवेन षोडशप्राणायामान् कुर्यादिति संक्षेपः . गौतमव्याख्यायां भृगुः . %% अत्र सर्वत्र मूलं माधवृपरार्कमदनरत्न स्मृत्यर्थसारादौ ज्ञेयम् . जावालिश्रुतौ %<शून्यागारे देवगृहे तृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः>% इति . मात्स्ये %% . अत्रिः . %% . दक्षः %% . मदनरत्ने उशश् %% वृहस्पतिः %% . एतद्वेदभिन्नपरम् . अत्रिः %% च . अन्येऽपि माधवीयमिताक्षरादौ ज्ञेयः . यतिधर्मसमुच्चये %% . वापनं च पौर्णमास्यां कार्यम् %<ऋतुसन्धिषु वापयेत्>% कालमाश् धृतवाक्यात् . ## त्रिश् एका समाना दिक् यस्य . तुल्यदिक्स्थे %% पाश् . ## त्रिश् एका दृक् यस्य . 1 एकनेत्रे काणे . 2 काके पुश् एकं सर्वमभिन्नं पश्यति दृश--क्विन् . 3 शिवे . एकत्वेन सर्वद्रष्टरि 4 तत्त्वज्ञे त्रिश् . ## स्त्री एका अभिन्ना अनन्यविषयत्वात् दृष्टिः . अनन्यविषयदर्शने . %% पञ्चतश् . बहुश् . 2 तथादृष्टियुक्ते 3 काणेच त्रिश् काणत्वञ्च चक्षुःशून्यैकगोलकवत्त्वमन्धत्वं चक्षुरिन्द्रियशून्यत्वमिति भेदः . 4 काके pu0 ## पुश् कर्मश् . मुख्यदेवे परमेश्वरे %% श्रुतेस्तस्य तथात्वम् %% पातश् उक्तेः यो %% श्रुतेश्च ब्रह्मणोऽप्युत्पादकत्वात्तस्य तथात्वम् . ## त्रिश् एका देवतास्य . एकदेवताके 1 अग्निहोत्रादौ . %% कात्याश् 22, 8, 4 . %% कर्कः . एकदैवतोऽप्यत्र कर्मधाश् . एकस्यां देवतायां स्त्री . ## त्रिश् एका श्रेष्ठादेवताता मर्हति यत् . 1 श्रेष्ठदेवताके . %% शतश् ब्राश् 1, 6, 3, 22 . 2 एकदेवताके च . %% कात्याश् संग्रहव्याख्या . एकदैवत्योऽप्यत्र त्रिश् . ## पुश् कर्मश् . 1 अवयवे, प्रतीके . अवयवश्च समुदायस्यांशरूपः स च वास्तवोबुद्धिकल्पितश्च सावयवानां घटादीनामं शविशेषः ग्रीवामूलादिः वास्तवः, कालवियदादीनां निरयवानां तु बुद्धिकल्पितः यथा पूर्वाह्नः पूर्वरात्र इत्यादि . तथा गुणविशेषाणामपि शब्दादीनां वुद्धिक ल्पितस्तथा %% व्याश् परिभाषा %% मनुः शब्दसमूहात्मकवेदस्य बौद्धमेव तथात्वम् . %% साश् दश् . विद्याविशेषरूपकलानां तथात्वम् . %% भाश् अनुश् 26 अश् अत्रापि तथा . %% माघः %<शामित्रैकदेशमाहवनीये प्रास्यति>% कात्याश् 2, 6, 1 4 . एकदेशशब्दश्च पूर्वापरमध्योत्तरादिशब्दः तेन सहैकदेशिना षष्ठीसमासापवादकः रकदेशिसमासः . %% पाश् %% सिश् कौश् . %% किराश् . एवं मध्यरात्र इत्यादि . एकाधिकरणे इत्युक्तेः पूर्वश्छात्राणामित्यादौ न . तत्रार्धशब्दस्यैकदेशवाचकत्वेऽपि समांशवाचिन एव एकदेशिसमाश् अर्धं पिप्पल्या इति वाक्ये अर्धपिप्पलीत्यादि . असमांशवाचित्वे तु षष्ठीसमासः %% रघुः . द्रव्यैक्य एव तेन पिप्पलीनामर्धमित्यादौ न किन्तु 6 तश् . एकदेशोऽस्त्यस्य इति . एकदेशिन् उक्तांशयुक्ते त्रिश् स्त्रियां ङीप् . अमुमेव शब्दमाश्रित्य प्रवृत्तसमासस्य एकदेशिसमाससंज्ञा तत्र प्रमाणम् . %% pàø såø . ## puø एकदेशोविभावितः प्रमाणादिना ससाध्याङ्गीकारितो येन तमधिकृत्य न्यायोन्यायसाध्यस्तकविशेषः . ऋणादानादिव्यवहारे सुवर्णादिबहुद्रवाभि योगे प्रतिवादिनाऽपह्नवे वादिनैकदेशमात्रस्य प्रमाणैः साधने एकदेशे तयोः सत्यमिथ्यात्वावधारणमूलके सर्वधनदापनानुकूले तर्कभेदे तत्र एकदेशसाधने क्वचित् पूर्वनिवेदितसर्वधनदापनं क्वचिन्नेति विषयविशेषव्यपस्थापनम् मिताश् यथा . %% याश् नैकममेकं सुवर्णरजत वस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव निह्नुते अपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्बलिखितं दाप्योऽर्थिने नृपेण न ग्राह्यस्त्वनिवेदितः पूर्बं भाषाकाले अनिवेदितः पश्चादर्थिना पूर्वं मया विस्मृतम् इति निवेद्यमानो न ग्राह्योनादर्तव्योनृपेण . एतच्च न केवलं वाचनिकमेकदेशे प्रत्यर्थिनोमिथ्यावादित्वसम्भवात् . अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्तरेऽपि सत्यवादित्वसम्भवात् . एवं तर्क्वापरनामसम्भावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनतः सर्वं दापनोयम् नृपेण इति निर्णयः . एवञ्च तर्क्ववाक्यानुसरणेन निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेपि व्यवहार दर्शिनान्न दोषः तया च गौतमः %% इत्युक्त्वा %% इत्युपसंहरति . नचैकदेशविभावितीनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते एकदेशविभावितो नृपेण सर्वन्दाप्य इति वचनात् . यत्तु कात्यायनेनोक्तम् . %% तत् पुत्रादिदेयपित्राद्यृणविषयम् . तत्र हि बहूनर्थानवियुक्तः पुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी न भवतीत्येकदेशविभावितोऽपि न क्वचिदसत्यवादीति %% %% कात्यायनवचनं सामान्यविषय विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्तते . ननु %<ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् . ऊने वाप्यधिके चार्थें प्रोक्ते साध्यन्न सिध्यतीति>% वदता कात्यायनेन अनेकार्थाभियोगे साक्षिभिरेकदेशे विभाविते अधिके वा भाविते साध्यं सर्वमेव न सिध्यतीत्युक्तम् . तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्स्यात्? उच्यते लिखित सर्वार्थसाधनतयोपन्यस्तैःसाक्षिभिरेकदेशाभिधानेऽधिकाभिधाने च कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थस्तत्रापि निश्चितन्न सिध्यतीति वचनात्पूर्ववत् संशय एवेति प्रमाणान्तरस्यावमरोऽस्त्येव %% नियमात् . साहसादौ तु सकलसाध्यसाधनतयोपदिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव तावतैव साहसादेः सिद्ध्वत्वात्कात्यायनवचनाच्च . %% . असुयेवार्थमवलम्ब्य एकदेशविभावितन्यायः प्रवर्तते इत्येकदेशविभावितन्यायस्य तादृशार्थकत्वम् इति बोध्यम् . ## पुश् एकः श्रेष्ठोदेहोऽस्य . 1 बुधग्रहे त्रिकाश् तस्य ग्रहेषू अतिसुन्दरत्वात् तथात्वम् . एकस्तुल्योदेहो यत्र एकस्मात् देहोयत्र वा . 2 वंशरूपे गोत्रे तत्र सर्वेषां तुल्यदेहत्वादेकस्मादुत्पन्नदेहत्वाच्च तथात्वम् . %% हरिवंश् 46 . 3 समानदेहारव्वे सण्डिण्डे च एकमेकतां गतं देहमस्य . 4 दम्पत्योः तयोर्विवाहेन एकदेहतोत्पादनात्तथात्वम् %% श्रुतेः . %<आम्राये स्मृतितन्त्रे च लोकाचारे च सूरिभिः . शरीरार्धं स्मृता जावा पुण्यापुण्यफले समा . यस्य नोपरता भार्या देहार्धं तस्य जीवति . जीवत्यर्धशरीरे तु कथमन्योधनं हरेत्>% वृहश् स्मृतेश्च तयोरेकदेहत्वम् . तत्र पुंसि puü0, स्त्रियां स्त्रीति भेदः एकाङ्गादयोऽप्यत्र . स्त्रियां ङीष् इति भेदः . कर्मश् . 5 एकस्मिन् देहे नश् . ## पुश् एकेन परात्मना दीव्यति दिव--क्विप् ऊठ् 3 तश् . आत्मारामे ऋषौ सहि आत्मनैव ramata iti prasiddham . %% çø 8, 80, 10, %% bhàø . ## नश् एकमेव धनम् . 1 एकमात्रधने %% शतश् ब्राश् 11, 4, 1, 1, एकमेकसममयुग्मं धनं धोयमानमुदकं यत्र . 2 अयुग्मसंख्याके उदकाधारे कलसे अयुङ्गा अयुङ्गा एकधना भवन्ति %% शतश् ब्राश् 3, 9, 3, 4, %% कात्याश् 9, 3, 22, %% कर्कः अत्र कलसपरत्वात् पुंस्त्वम् अपां विशेषणत्व स्त्रीत्वम् %<आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु>% आश्वश् श्रौश् 5, 1, 9 . %% नाराश् वृश् . अपाञ्चाधारं विना देशान्तरगमनासम्भवात् प्रागुक्तवाक्याच्च पुनरयुग्मकलसइ राहरणं कर्तव्यमिति वोध्यम् . वस्तुतः एकधनशब्देन अयुग्मसं ख्याककलसा एवोच्यन्ते . स आधारत्वेनास्त्यस्य अच् . 3 तत्स्थे जलादौ त्रिश् इत्येव न्याय्यम् %% कात्याश् 9, 3, 22, सूश् %% कर्केण तथा व्याख्यानात् %% कात्याश् 3, 10, %% कर्कः एकं मुख्यं धनम् कर्मश् . 4 मुख्ये धने नश् %% यजुश् 5, 7, %% वेददीश् एकधनस्तादृक् कलसः अस्त्यस्य इनि . एकधनिन् तादृशैक धनयुक्ते त्रिश् %% शतश् ब्राश् 3, 9, 3, 17, एकं समानं साधारणं धनं यस्य . 5 अविभक्ते 6 संष्टिनि च त्रिश् . अविभक्तधनानां संसृष्टधनानाञ्च साधारणधन त्वात् तथात्वम् . 7 एकमात्रधनयुक्ते त्रिश् . ## त्रिश् एकस्तुल्योधर्मो यस्य अनिच् सश् . तुल्यधर्म युक्ते स्त्रियां वा डाप् . एकोधर्मोऽस्त्यस्य इनिरप्यत्र साधुः . %% स्मृतिः . अत्र स्त्रियां ङीप् ## स्त्री एका धूः कर्मश् अ समाश् . 1 एकभारे . तद्वहतीत्यर्थेऽण् तस्य लुक् . एकधुर--एकभारवाहके 2 गवादौ त्रिश् . अस्त्यर्थे अच् . 3 एकधुरायुक्ते त्रिश् . एकधुरं वहति ख . एकधुरीण एकधुरवाहके त्रिश् . ## त्रिश् एकधुरां वहतीति वह--अच् 6 तश् . एकभारवाहके गवादौ . ## नश् एकं नक्षत्रं यत्र . एकतारात्मके नक्षत्रभेदे आर्द्रा चित्रा स्वातिश्च एकतारात्मकं नक्षत्रं तच्च अश्ले लाशब्दे 497 पृश् दर्शितम् . शतश् ब्राश् भाष्ये तु पुष्यस्येकतारात्मकत्वमुक्तं तदनुसारेण सरलायामस्माभिस्तथोक्तं किन्तु तन्मूलं ज्योतिषवचनं मृग्यम् . वस्तुतोऽत्र एकशब्दस्यायुग्मपरत्वं पुष्यस्य च त्रितारात्मकत्वेन त्तयात्वाभिप्रायेण पुष्यस्येत्युक्तिः %% शतश् ब्राश् 10, 13, 8, 1, 3 . %% एकनक्षत्रं च यत्रैका तारा चित्रा स्वाति रेवत्यादि यथा कर्कः . अत्र रेवत्या द्वात्रिंशत्तार त्मकत्वम् अश्लेषाशब्दे उक्तम् अतस्तस्या एकत्वाभावात् रेवत्यादिशब्देन बहुश् अश्विनीति बोध्यम् तस्याश्च त्रितारत्वेनायुग्मपरत्वम् . अमावास्या वा एकनक्षत्रमित्युक्तेः 2 अमावास्यायाञ्च . तत्र च रविचन्द्रयोरेकनक्षत्रस्थितत्वात् एकनक्षत्रतुल्यफलदातृत्वाद्वा तथात्वम् कर्मश् . 3 एकस्मिन् नक्षत्रे ## पुश् एकी मुख्यो नटः . नाट्यप्रवर्तके मुख्यनटे त्रिका0 ## पुश् एकः पक्षो यस्य . 1 सहाये कर्मश् . एकत्र 2 पक्षे pu0 ## स्त्री एकः समानः अनन्योवा पतिर्यस्याः नान्तादेशः नान्तत्वात् ङीप् 1 सपत्न्याम् %% मनुः 2 पतिव्रतायाञ्च . %% मनुः %% मेघश् . %% कुमाश् . एकःपतिरीशो यस्य वा कप् . एकपतिक एकस्वामिके त्रिश् स्त्रियां टाप् . %% इत्यधिकारात् भर्त्रर्थकस्यैव नादेशङीपौ नेतरस्य . ## स्त्री एकं गन्धयुक्ततया श्रेष्ठं पत्रं यस्याः कप् टापि अत इत्त्वम् . गन्धपत्रावृक्षे राजनिश् . ## नश् एक पदं पदीच्चारणयोग्यकालो यत्र . एकपदोच्चारणयोग्यकाले 1 तत्काले . कर्मश् . एकस्मिन् 2 स्थाने 3 सुप्तिङन्तरूपे पदे च %% माघः . %% पाश् एकपदे अन्यस्वरस्य उदात्तेन निघातविधानात्तेन सादृश्य मिहोक्तमिति बोध्यम् %% रघुः . एकं पदं चरणो यस्य . 4 एकवरणमनुष्ये 5 तद्युक्ते देशभेदे पुश् स च देश वृहत्संश् कूर्मविभागे प्राच्यामुक्तः . अथ पूर्वस्यामञ्जन इत्याद्युपक्रम्य %% एकं पदं कोष्ठं पूजास्थान यस्य . वास्तुमण्डले एककोष्ठपूंज्ये 6 देवभेदे पुश् %% वास्तुश् तश् देवीपुश् . एकं पदं कोष्ठरूपं स्थानम् . कर्मश् . वास्तुमण्डलस्थे 7 एककोष्ठात्मकस्थाने नश् %% तत्रैव . तत्कोष्ठलिखनादिप्रकारोवास्तुशब्दे वक्ष्यते . एकं पदं चरणोऽस्य . 8 मृगभेदे पुंस्त्री . स्त्रियां जातित्वात् ङीष् . %% भागश् 4, 6, 15 . एकं सुवन्तं पदं वाचकं यस्य . 9 एकपदवाच्ये त्रिश् %% . यक्षप्रश्ने %% भाश् वश् 312 अश् . युधिष्ठिरेणैकपदबोध्यदाक्ष्याद्युत्तरे उक्तम् एकं पद पदविन्यासविशेषो यत्र . 10 रतिबन्धभेदे पुश् %% रत्नमालोक्तेः . ## अव्यश् एकः पादः साधनं यस्मिन् प्रहरणे . द्विदण्ड्यादिश् इच्समाश् मत्वात् पद्भावश्च . पादसाधने प्रहरणे . ## स्त्री एकं गन्तुः समानं पदं तच्चिह्नमत्र गौश् ङीष् . पथि अमरः . तत्र हि गन्तुः पदसमानचिह्नं दृश्यते इति तस्य तथात्वम् . एकः पादो यस्याः संख्यापूर्वकत्वात् पाद्भावः कुम्भपद्याश् ङीष् पद्भावश्च . 2 एकचरणयुक्तायां स्त्रियाम् 3 एकवृत्तचतुर्थांशयुक्तायामृचि च %% श्रुतिः . %% यजुश् 8, 31 . ## अव्यश् एकेन विपरीतं वृत्तम् %% पाश् अव्ययीश् . एकेन विपरीततया पतनेन पराजये द्यूते व्यवहारेचायं प्रयोगः . यस्य यथा पातने जयोभवति तस्य एकस्यान्यथाक्षादेः पातने एवं प्रयोजनः एवं व्यवहारेऽपि . ## स्त्री एकं पर्णं तपःसाधनतया आहारो यस्याः . शैल राजस्य मेनायादुत्पन्नदृहितृत्रयमध्ये 1 दुहितृमेदे . %% इत्युपक्रम्य . %<आहारमेकपर्णेन एकपर्णा समाचरत्>% हरिश् 18 अश् . स्वार्थे कन् बहुश् कप् वा अत इत्त्वम् अपर्णिकाप्यत्र . %% देवीपुश् 45 अश् . अस्य पूर्वोक्तवाक्येनैकवाक्यतया हिमवत्क याभेदपरत्वम् न तु दुर्गापर त्वमिति बोध्यम् . एकमात्रं पर्णमस्य . एकपत्रावशेषेवृक्षादौ tri0 ## पुश् पर्वतभेदे %% भाश् स 219 अश् . ## पुश् एकःपलाशो यस्य . एकपत्रमात्रवृक्षे तत्र भवः तस्येदं वा गहाश् छ . एकपलाशीय तत्रभवे तदीये च tri0 ## स्त्री एकं पाटलं पुष्पं तप्रःसाधनतया आहारो यस्याः . हिमवतोमेनायामुत्पन्नदुहितृत्रयमध्वे दुहितृभेदे एकपर्णाशब्दे मूलं दृश्यं तत्रैवैतन्नामनिरुक्तिर्यथा . %% . ## त्रिश् एकः सन् पतति पत--णिनि %% सश् . एकाकितया 1 पतनशीले अतिरात्रयागसंस्थे 2 अहर्विशेषे नश् %% आश्वश् श्रौश् 12, 6, 32 . %% नाराश् . 3 ऋग्भेदे स्त्री ङीप् . %% आश्वश् श्रौश् 5, 19, 11 . %% 6, 5, 6 . ## त्रिश् एकः पादोऽस्य अन्त्यलोपः समाश् . 1 विष्णौ %% विष्णुसंश् . %% श्रुतेः %% गीतोक्तेश्च भाश् . परमेश्वराभिन्नत्वेन एकपादयुक्तत्वेन वा 2 शिवे च . स च रुद्रभेदः . %% विष्णुधश् अन्यनामानोऽपि रुद्राः सन्ति तुलादानादौत्वेत एव पूज्याः . अजेतिनामान्तरं तेन एकादशसं ख्यापूर्तिः अतएव विष्णुधश् %% इत्यादिना तद्ध्यानमुक्तम् %% इति तत्रैव एकपदोध्यानान्तरमुक्तम् . 3 एकपादयुक्ते त्रिश् स्त्रियां ङीषि पद्भावः एकपदीति भेदः एकपदीशब्दे उदाश् . ## पुश् कर्मश् . एकमात्रचरणे %% भाश् अनु 083 अश् . %% भागश् 4, 1, 19, एकःपादोऽस्य समासान्तविधेरनित्यत्वात् नान्त्यलोपः . एकपादयुक्ते 2 परमेश्वरे . पादोऽस्य विश्वाभूतानीत्युक्तेः तस्य सर्वभूतरूपैकपादत्वात् तथात्वम् %% अथश् 13, 1, 6, 3, एकचरणयुक्तमात्रे त्रिश् स्त्रियां स्वाङ्गत्वात् ङीष् टाप् và . %% bhàø vaø 279 aø %% bhàø saø 30 aø सहदेवदक्षिणदिग्विजये %% 50 अश् . 4 असुरभेदे %% भाश् आश् असुरगणनायाम् . एकपादोऽवलम्बनत्वेनास्त्यस्य अच् . 5 एकपादमात्रालम्बके . %% भाश् आश् 125 a0 ## स्त्री एकः पादोऽवलम्बनत्वेनास्त्यस्याः ठन् . एकपादावलम्बनेन खगानां स्थितिभेदे %% नैषश् . ## पुश् एकं पिङ्गं नेत्रमस्य . कुवेरे . तस्य क्रूरदृष्ट्या पार्वतीदर्शने वामनेत्रस्य स्फुटने शिववाक्येन प्रसन्नायास्तस्या वरेण पिङ्गलं वामनेत्रं जातमिति तस्य तथात्वम् तत्कथा काशीश् यथा %% एकपिङ्गलोऽप्यत्र . एकपिङ्गलवर्णनेत्रयुक्तत्वात्तस्य तथात्वम् . ## त्रिश् एकःसमानः पिण्डः देहः श्राद्धदेयपिण्डो वा यस्य . 1 सपिण्डे तस्य एकदेहारब्धदेहकत्वात् दातृत्वभोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वाद्वा तथात्वम् . त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते . चतुर्थः संप्रदातैषां पञ्चमोनोपपद्यते %% इत्युक्ते जीवति यत्पिण्डदाता स मृतः सन् तत्पिण्डभोक्तोत्युक्तेश्च सप्तानामेव सपिण्डत्वमिति दायभागानुसारिणः . ## पुश् एकः श्रेष्ठः पुरुषः . 1 पुरुषोत्तमे परमेश्वरे तस्य श्रेष्ठत्वमुक्तं गीतायाम् %% तस्य च पुरुषत्वमन्तर्यामितया सर्वदेहे पुरि वासात् . %% श्रुतौ वृक्षरूपदेहे वासोक्तेश्च पुरुषत्वम् . 2 प्रधानपुरुषे च . एकः पुरुषो यस्मिन् . 3 एकपुरुषान्धिते त्रिश् . %% भागश् 6, 5, 7, एकः पुरुषोभोक्ता यत्र . 4 एकपुरुषभोक्तृके भोगभेदे तत्रायं भेदः प्रपितामहादीनां त्रयाणां जीवित्वे एकपुरुष एव भोगः यथाह दाश् तश् व्यासः %% . %% दायश् तश् रघु0 ## पुश् एकं पुष्करं मुखं यस्य रस्य वा लः . काहले वाद्यभेदे . %% भाश् उश् 93 अश् एकपुष्कराः काहलाः नीलकण्ठः ## स्त्री एकं पुष्पं यस्याः . वृक्षभेदे यस्यैकमात्रं पुष्पं जायते तस्मिन् जातित्वेऽपि अजाश् टाप् . ## पुश् कर्मश् . 1 एकन्मिन् प्रस्थे धान्यमानभेदे मालादिश् आद्युदात्तोऽयम् . एकः प्रस्थोऽस्य . 2 एकप्रस्थयुक्ते पर्वते pu0 ## स्त्री एकं फलमस्याः मुग्धबोधमते टाप् . पाश् मते ङीष् . एकमात्रफलके औषधिभेदे ## नश् एकं भक्तं भोजनं यत्र . स्मृत्युक्ते व्रतभेदे तत्स्वरूपकालादिनिरूपणं कालमाधवीये यथा अथैभक्तनिर्णयः . ब्रह्मपुराणे वैश्वानरव्रते पठ्यते %% इति . तत्रादावेकभक्तव्रतं त्रिविधम स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधिरूपं चेति . तेष्विदानीमुदाहृतं स्वतन्त्रम् . तत्रेदं चिन्त्यते . किमुपवासवत् तिथिरस्मिन् ग्रहीतव्या? उत प्रकारान्तरेणेति? . उपवासवदिति तावत् प्राप्तम् %% इति वचनेन उपवासैकभक्तादिकृत्स्नदैवस्य विवक्षितत्वात् . न च कर्मकालव्याप्त्या तन्निर्णयैति शङ्कनीयम् . तत्कालस्य व्याप्त्यनिर्णीतत्वात् . किञ्च तन्निर्णये कर्मकालव्याप्तिवचनस्य पित्राविषयत्वेनीपपत्तेः . तस्मादुपवासवत्तन्निर्णय इति प्राप्ते ब्रूमः . कर्मकालव्याप्तिरेवात्र निर्णयहेतुः . कर्मकालस्तत्कर्मस्वरूपं चेत्युभयं स्कन्दपुराणे दर्शितम् . %% . devalã'pi %% . अत्र च दिनार्ध स्योपरि सार्धमुहूर्तपरिमितीमुख्यः कालः पञ्चधा विभागे मध्याह्नस्यापरभाग एकभक्तस्य कालः दिनार्धेऽतीते सति समनन्तरत्वात् . अस्तमयात् pràcãnã'va÷iùñogauõaþ कालः दिवेत्यभ्य नुज्ञानात् एवंस्थिते सति मुख्यकालव्यापिनी तिथिर्ग्रहीतव्या अतएव पद्मपुराणम् . %% . बौधायनोऽपि %% नचात्रोपवासन्यायो युक्तः तत्र पूर्वविद्वायामेव विशेषशास्त्रपर्यवसानात् . द्विविधं हि विशेषशास्त्रं तिथिप्रयुक्तमेकं कर्नप्रयुक्तमपरम् . तत्र %% इत्यनेन कर्मविषयेण सामान्यशास्त्रेणोत्तरविद्वायां प्राप्तायाम् %% इत्यनेन कर्मविषयेण विशेषशास्त्रेण पूर्वविहिततिथिविषये अपि सामान्यविशेषशास्त्रे उदास्येते %% इति तिथिमात्रमुपजीव्य प्रवृत्तत्वात् सामान्यशास्त्रम् %% तिथिविशेषमुपजीव्य प्रवृत्तत्वाद्विशेषशास्त्रम् . तथा सति द्विविधेनापि विशेषशास्त्रेण पूर्वविद्धायामेवोपवासः सुस्थितः . अत्र तुमध्याह्नव्यापिनीत्येतत्कर्मविषयं विशेषशास्त्रम् . अतस्तदनुसारेण निर्णयो युज्यते! ननु प्रतिपत्सम्मुखी कार्येत्यनेन तिथिविषयेण विशेषशास्त्रेण कुतो न निर्णय इति चेत् उपवासविषयत्वेनापि तस्योपपत्तेरिति ब्रूमः . ननु मध्याह्नव्याप्तिवचनमपि तिथ्यन्तरैकभक्तविषयत्वेनोपपादयितुं शक्यम् अतः कर्मविशेषशास्त्रतिथिविशेषशास्त्रयोः समानबलत्वमिति चेत् अस्तु नाम किं नश्छिन्नं मध्याह्नव्यापित्वसंसुखत्वयोः पूर्वविद्वायामापादयितुं शक्यत्वेन विरोधाभावात् . यदा तूत्तरविद्वायामेव मध्याह्नव्यापित्व तदा विरोध इति चेत् . वाढम् . तथा पि तिथिविषयविशेषशास्त्रात् कर्मविषयविशेषशास्त्रं प्रबलं मध्याह्नतिथेर्गुणत्वात् कर्मणश्च प्रधानत्वात् . तस्मादेवंविधैर्विषयैः कर्मकालव्याप्त्यैव निर्णेतव्यम् . अत्र निर्णेतव्योविषयोभिद्यते . पूर्वेद्युरेव मध्याह्नव्यापित्वम् परेद्यरेव तद्व्यापित्वम् . उभयत्र तद्व्यापित्वम् उभयत्र तदव्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापित्वम् . उभयत्र वैषम्येण तदेकदेशव्यापित्वं चेति . तत्र प्रथमद्वितीययोर्मध्याह्नव्यापित्वस्य निर्णायकत्वम् . तृतीये पूर्वविद्वा ग्राह्या मुख्यकालव्याप्त्योः समत्वेऽपि गौणकालव्याप्नेरधिकत्वात् . अनेनैव न्यायेनोभयत्र मुख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात्पूर्वविद्वैव . पञ्चमेऽप्ययमेव न्यायो योज्यः . षष्ठे तु यदा पूर्वेद्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदाधिकगौणकालव्याप्तेश्च पूर्वेद्युर्ग्राह्या . यदा परेद्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदा गौणकालव्याप्त्यभावेऽपि मुख्यकालव्याप्त्याधिक्यानुसारेण परेद्युर्ग्राह्या! नन्वस्त्वेवं स्वतन्त्रैकभक्ते निर्णयः अन्याङ्गे तु कथम्? . तत्र कानुपपत्तिः? इति चेत् . %% . %% शास्त्रैरङ्गिनः पूजादेर्मध्याह्ने विहितत्वेनाङ्गस्यैकभक्तस्यापराह्णादौ मुख्यकालासम्भवः . मा भूदीदृशविषये मुख्यःकालः . प्रधानानुसारेण गुणस्य नेतव्यत्वात् . यदा स्वतन्त्रैकमक्तेऽपि केनचिन्निमित्तेन मुख्यकालासम्भये गौणकालोऽभ्यनुज्ञायते तदा किमु वक्तव्यम् अन्याङ्गे . यत्तूपवासप्रतिनिधि रूपमेकभक्तं तदुपवासतिथौ कार्यं तस्य गौणेऽभ्यनुज्ञात त्वात् . अतएव सुमन्तुः %% नच तादृशमेव नास्तीति शङ्कनीयम् . उपवासब्रतं प्रक्रम्य रोगादिना तदशक्तौ गुर्वनुज्ञयातस्यैकभक्तस्य सम्भावितत्वात् . %% शास्त्रात् . %% याश् एकस्मिन् नान्यस्मिन् भक्तः . 2 नितान्तभक्ते 3 अन्यस्मिन्नभक्ते च त्रिश् %% मनुः . एकभक्तासु अन्यानासक्तास्वारुद्धासु . ## स्त्री एका अनन्यविषया भक्तिः . 1 नितान्तभक्तौ 2 अनन्यभक्तौ एकस्मिन् अनन्यस्मिन् भक्तिरस्य . 2 नितान्तभक्ते त्रिश् %% गीता . ## पुश् एका भङ्गी रीतिस्तस्त्र तामधिकृत्य नयः . एकरूपाणां बहूनां मध्ये एकस्य यथा प्रवृत्तिरन्यस्यापि तथा प्रवृत्तिरित्येवं ज्ञापके न्यायभेदे %% इत्युक्तेस्तथात्वम् . ## स्त्री एकस्यैव भार्या . 1 अनन्यपतिकायां साध्व्यां स्त्रियां %% रघुः . %% मल्लिश् . एका भार्या यस्य . 2 अन्यस्त्री रहिते पुश् . एकेन भार्यः . 3 एकभर्तव्ये त्रिश् . ## पुश् एको भावः . अनन्यविषये 1 रागे 2 एकस्वभावे 3 एकाशये %% इति पञ्चतश् . एकस्य भावः 6 तश् . 4 अभिन्नत्वे अभेदे %% भागश् 4, 31, 16, एकोभावोयस्य . 5 तुल्यभावके त्रिश् %% भाश् अनुश् 76 अश् . ## त्रिश् अनेक एको भूतः च्व्यर्थे श्रेण्याश् तश् सश् . 1 एकीभूते . एकस्मिन् भूतः . 2 एकासक्ते ca %% bhàø ÷àø 43 aø . ## puø एका भूमिर्यत्र अ समाश् मुग्धश् . एकभूमिरस्त्यस्य अर्शश् अच् पाश् . (एकतला) प्रासादभेदे एवं द्विभूमादयोऽपि (दोताला) (तेतला) इत्यादि प्रासादभेदे . ## स्त्री एका मतिः . एकस्यां मतौ %% 4, 1, 24, ए का मतिर्यस्य . 2 एकविषयमतियुक्ते %% bhàø ÷àø 337 aø . matereka त्वञ्च एकरूपविषयावलम्बनं विरीतविषयानवलम्बनञ्च तस्य भावः ष्यञ् . ऐकमत्य एकविषयज्ञाने विसंवादि ज्ञानाभावे च %% पुराश् . ## नश् एकं मुखं प्रधानं यत्र . 1 एकप्रधाने द्यूतादौ %% याश् . एकं मुखं द्वारं यत्र . 2 एकद्वारे मण्डपभेदे . %% पुराश् अन्नाचलादौ एकमुखमण्डपं विहितम् अन्यत्र तु चतुर्मुखमिति भेदः . एकं मुखमिवोन्नताकारविशेषोऽस्य . एकवक्त्राकारोन्नतांशचिह्नयुक्ते 3 रुद्राक्षफलभेदे . तत्फलस्य एकादिचर्दशमुखता शास्त्रे उक्ता . तन्मुखन्तु %% तन्त्रसाश् स्वच्छन्दमहेश्वरे उक्तम् . रुद्राक्षशब्दे विवृतिः . एकवक्त्रादयोऽप्यत्र . ## स्त्री एकं मूलमस्त्यस्य अच् . एकं मूलमस्याः बहुश् तु जातौ ङीष् स्यात् . (शालपान) 1 शालपर्ण्याम् अतस्याञ्च वैद्यकम् . 2 एकमूलयुक्ते त्रिश् . ## स्त्री एका यष्टिरिवावली यस्याः बश् कप् . (एकनर) एकावलीहारभेदे . ## त्रिश् एका समा योनिर्जातिरस्यं . 1 समानजातौ %% मनुः %% कुल्लूश् कर्मश् . 2 एकस्मिन्नुत्पत्तिस्थाने स्त्री एका योनिरुत्पत्तिस्थानं यस्य . 3 समानोत्पत्तिस्थानके त्रिश् . ## पुश् एकं श्रेष्ठतया रज्यते केशोऽनेन रन्ज--घञर्थे करणे क . भृङ्गराजे जटाश् . स च केशरञ्जनद्रव्यम् . ## त्रिश् एकोऽनन्यविषयकोरसः रागः अभिप्रायः एकोऽभिन्नः खभावो वाऽस्य . 1 एकरागे 2 एकाभिप्राये 3 अभिन्नस्वमावे च %% इति श्रुतिः चिदेकरसवस्तुनि वेदाश् . एकोरसोयत्र . 4 एकरागविषये त्रिश् %% रामाश् . एकोरसोवर्ण्यत्वेन यत्र . प्राधान्येन एकरसयुक्ते 5 नाटके नश् . %% इति साश् दश् उक्तेः नाटकस्य प्राधान्येन शृङ्गारवीररसान्यतरवत्त्वेन वर्णनीयत्वात्तथात्वम् . ## पुश् एको राजते क्विप् . 1 सार्वभौमे %% भागश् 7, 3, 1, %% भागश् 74, 11, %% भागश् 1, 18, 6, एकएव राजते राज--क्विप् . 2 परमेश्वरे तस्यैव भासा सर्वस्य भासनात् तस्य तथात्वम् . तथा हि %% श्रुत्या %% गीतोक्तेः %% इत्युक्तेश्च तस्य सर्वेषां भानप्रयोजकत्वात् एष स्वयंज्योतिरिति श्रुतेस्तस्य स्वयंप्रकाशमानत्वात् स्वप्रकाशे अन्यानपेक्षणाच्च तथात्वम् . %% भागश् 3, 5, 20, ## पुश् एको राजा टच्साश् . एकस्मिन् श्रेष्ठे च राजनि ## नश् एका रात्रिः--निश् अच् संख्यापूर्वकतया रात्रान्तत्वेऽपि न पुंस्त्वम् . एकाहोरात्रे . %% %% . %% मनुः . रात्रिपदमहीरात्रपरम् . %% भागश् 3, 31, 2 . एकरात्रभोजने पर्याप्तम् ठन् . एकरात्रिक एकदिनभोजननिर्वाहपर्याप्ते त्रिश् %<आददीताममेवास्मादवृत्तावेकरात्रिकम्>% मनुः . ## पुश् कर्मश् . 1 एकस्मिन् मेषादौ राशौ . %% ज्योश् . 2 एकस्मिन् धान्यादेः स्तूपे च . %% सिश् कौश् . ## त्रिश् एकस्य पितुः रिक्थमस्त्यस्य इनि . एकपित्र्यांशहरे . %% मनुः . एकं समानं ऋक्थमस्त्यस्य इनि . 2 अविभक्ते 3 संसृष्टे च . स्त्रियां ङीप् . ## त्रिश् एकं समानं रूपमस्य . 1 तुल्यरूपे %% स्मृतिः . कर्मधाश् . 2 एकस्मिन् रूपे . पुरुषार्थं प्रति विमोचयत्येकरूपेण सांश् काश् . एकरूपस्य भावः ष्यञ् . ऐकरूप्य तुल्यरूपे नश् . त्वएकरूपत्व नश् तल्, एकरूपता स्त्री तत्रार्थे . ## त्रिश् एकस्मात् एकस्या वा आगतःरूप्यप् . 1 एकत आगते . कर्मश् . 2 केवलरजते नश् बहुश् . 3 तद्वति त्रिश् . ## पुंनश् एका ऋक् अ समाश् अर्धर्चादि . 1 एकस्यामृचि एका ऋक् यत्र . 2 एकर्चयुक्ते सूक्ते नश् . %% शतश् ब्राश् 10, 1, 2, 9, 3 एकर्चस्तुत्ये देवभेदे %% अथश् 19, 23, 20, ## त्रिश् इण--विट् एर्गता कला यस्य . 1 अनवयवे एकत्रवलायते गृह्यते ज्ञायते ला--घञर्थे क %% सश् . 2 असहाये एकके %% छाश् uø %% bhàø %% kà÷ãø एकमेकत्वं लाति ला क . एकत्वाश्रये %% भागश् 5, 7, 12 . ## पुश् निषादराजस्य हिरण्यधनुषः पुत्रे तत्कथा भारते आश् 134 अश् . %% . %% . अयञ्च निषादराजस्य पालित पुत्रः श्रुतदेवपुत्रः यथोक्तं हरिवंश् 35 अश् . %<श्रुतदेवात् प्रजातस्तु नैषादिर्यः प्रतिश्रुतः . एकलव्योमहाराज! निषादैः परिवर्धितः>% अतएवांशावतारे %%! इत्युपक्रम्य एकलव्यप्रभृतीन् कतिचिन्नृपानुक्त्वा %% आश् 67 अध्याये तस्य राजवंशत्वेन राजपूगान्तर्गनतोक्तिः . %% काद- ## नश् एकं पञ्चक्रोशमध्ये लिङ्गं यत्र . 1 सिद्धिसाधन क्षेत्रभेदे %% आगमः . एकं लिङ्गं पुंस्त्वादि यस्य . 2 नियतैकलिङ्गे शब्दे पुश् . एकं लिङ्गमिन्द्रियं चक्षुर्यस्य . 3 कुवेरे शब्दरत्नाश् . ## पुश् एकं लुनाति लूश् क्विप् 6 तश् . ऋषिभेदे ततः गोत्रे गर्गाश् यञ् . ऐकलव्य तद्गोत्रापत्ये पुंस्त्री बहुत्वे यञो लुक् . एकल्व इत्येव स्त्रियां न लुक् ऐकलव्यः स्त्रियः ## पुश् . 1 असुरभेदे %% हरिवं 263 अश् . 2 एकमुखे रुद्राक्षफले नश् . ## नश् एकमेकत्वमुच्यतेऽनेन वच--करणे ल्युट् 6 तश् . व्याकरणोक्ते एकत्वसंख्यावाचके %% पाश् उक्ते स्वादौ तिङादौ च . एकत्वबोधकाश्च सु अम् टा ङे ङसि ङस् ङि इत्येवं रूपाः तिप् सिप् मिप् ते से इ इत्येवं रूपाश्च प्रत्ययभेदाः %% शतश् ब्राश् 13, 5, 1, 18 . ## अव्यश् एकस्येव वति . 1 एकताश्रयस्य सदृशे कार्ये %% पाश् . शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् इत्येवंवाक्ये नपुंसकमात्रशेषे विकल्पेन एकवत् कार्यविधानात् इदं शुक्लम् इमानि शुक्लानीति वा सिश् कौश् . 2 एकवचनवदित्यर्थे च . %% विष्णुः . %% श्राश् तश् रघुश् . एकेन तुल्यक्रिवति . 3 एकेन तुल्यक्रियायाम् अव्यश् . ## पुश् एकेन तुल्योभावः भवनम् . एकत्वाश्रयस्वाद्येकवचनान्ततारूपे शब्दनिष्ठे कार्यभेदे . ## त्रिश् एकोवर्णो रूपं यस्य . अन्यरूपामिश्रितवर्णयुक्ते . एकोवर्णः जातिभेदो यत्र . 2 ब्राहुणादिवर्णविभागशून्ये कलियुगावशेषस्थलोके . %% भाश् वश् 190 अश् . वर्ण्यतेऽनेन वर्णः एकः वर्णः स्वरूपं यस्य . 3 एकस्वरूपे . %% (उपासते) भागश् 8, 5 18 . एकवर्णमेकस्वरूपं ज्ञानम् एकरूपमित्यर्थः . कर्मधाश् . एकस्मिन् 4 शुक्लादौ रूपे एकस्मिन् 5 ब्राह्मणादौ जातिभेदे एकस्मिन्नक्षररूपे 6 शब्दे च . 7 श्रेष्ठवर्णे 8 श्रेष्ठजातौ च पुश् . तमर्हति ठक् . ऐकवर्णिक असाधारणे ब्राह्मणवर्णमात्रार्हे ऋतधर्मादौ त्रिश् . %% भाश् वश् 150 अश् . 9 वीजगणितोक्ते सजातीये तुल्यवर्णे द्रवभेदे च . ## नश् एकवर्णौ तुल्यरूपौ समीक्रियेते अनेन करणे ल्युट् 6 तश् . वीजगणितोक्ते वीजचतुष्टयान्तर्गतवीजभेदे अव्यक्तशब्दे तद्गणितप्रकारो दर्शितः %% भास्कराचार्यः . अस्योदाहरणम् . %% एतच्चाब्यक्तशब्दे व्याख्यातम् . अत्र तुल्यमूल्यस्याश्वरूपस्यैकविधस्यैव पृष्टसंख्यान्वितस्य समीकरणात् एकवर्णसमीकरणमित्यनुगतार्थसंज्ञा . ## स्त्री एकमसहायं यथा तथा वर्ण्यते शब्द्यतेऽनया वर्ण--करणे अच् 2 तश् गौराश् ङीष् . करतालीरूपे वाद्ये शब्दरत्नाश् . कराभ्यामितरकारणानपेक्षया तद्वाद्यवादनात् तथात्वम् . ## स्त्री एको वर्षो वयःकालोयस्याःकप् अत--इत्त्वम् . एकहायन्यां स्त्रीगव्याम् हेमश् एकवर्षभवे त्रिश् . ## त्रिश् एकं वस्त्रं यस्य . 1 उत्तरीयवस्त्रशून्ये 2 एकजातीयवस्त्रान्विते च एकवासःप्रभृतयोऽप्यत्र . कर्मश् . एकस्मिन् वस्त्रे उत्तरीयरहितपरिधानमात्रवस्त्रे नश् . तन्मात्रे स्नाननियेधमाह आश् तश् गौतमः %% अतएव %% . इति यदि समूलं तदा प्रेततर्पणपरमिति . तत्र %% इत्यादिना एकवस्त्रत्वविधानात् %% वाचस्पतिमिश्रः %% इति कृत्यतत्त्वार्णवः . न च %% . इति वशिष्टवचने स्नानशाट्यामिति तद्वस्त्रमिति एकवचननिर्देशेन च स्नानेऽप्येकवस्त्रत्व मिति वाच्यम् . अत्र विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्रयेण प्रक्षालनं नतृत्तरीयस्य एतदर्थमेकवचनम् . अतएव %% इत्याह्निकचिन्तामणिः . वशिष्टवचनैकवाक्यतया %% इति विष्णुपुराणीयेनाधरीयवस्त्रेणैव गात्रमार्जनं निषिध्यते . एतेन %% कात्यायनवचने एकत्वमविक्षितमिति निरस्तम् . अतएव सर्वत्रैकवचननिर्देशः आश् तश् रघुश् . एवं वैदिककर्ममात्रे एकवस्त्रतानिषेधः उत्तरोयशब्दे दर्शितः ## नश् एकम् एकार्थं वाक्यम् . वाक्यार्थाकाङ्क्षिताकाङ्क्षापूरणेण बिशिष्टैकार्थबोधके 1 वाक्यभेदे तच्च द्विविधं पदैकवाक्यं वाक्यैकवाक्यञ्च तच्च वेदाश् पश् निरूपितं यथा एवमर्थवाद्वाक्यानां प्रशंसापराणां प्राशस्त्ये लक्षणा, सोऽरोदीदित्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा अर्थवादगतपदानां प्राशस्त्यादिलक्षणाभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात् एवञ्च विध्यपेक्षितप्राशस्त्य रूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यता भवतीत्यर्थवादवाक्यानां पदैकवाक्यता . क्व तर्हि वाक्यै कवाक्यता? यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थ बोधकत्वं यथा %% इत्यादिवाक्यानां %% इत्यादिवाक्यानाञ्च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता . तदुक्तम् भट्टपादैः %% . एकमविसंबादितया तुल्यरूपं वाक्यम् . अविसंवादितया तुल्यरूपे 2 वाक्ये च . %<श्रवणकटु नृपाणामेकवाक्यं विवब्रुः>% रघुः . %% मल्लिश् . ## पुश् एकेन हस्तेन वाद्यते वाद--कर्मणि अच् . 1डिण्डिम वाद्ये शब्दरत्नाश् तस्यैकहस्तेन वादनात् तथात्वम् . वादः कथाभेदः एकस्य एकत्वस्य ब्रह्माभिन्नत्वस्य वादः . 2 वेदान्तिभिरुक्ते वादभेदे सर्वेषां ब्रह्माभिन्नत्वेनैकत्वस्य प्रतिपादनात्तद्वादस्य तथात्वम् . ## स्त्री एकाधिका विंशतिः पृश् . (एकुश) 1 संख्याभेदे 2 तदन्विते च एकविंशतिशब्दोऽप्यत्र स्त्री . एकविंशतः एकविंशतेर्वा पूरणः डट् . एकविंश तत्संख्यापूरणे स्वार्थे कन् तत्रैवार्थे %% मनुः . पूरणार्थे डटि वा तमटि तु एकविंशत्तम एकविंशतितम इतिभेदः तत्पूरणार्थे स्त्रियामुभयतो ङीप् . तदस्मिन्नधिकं शते सहस्रे वेत्यर्थे कन् . एकविंशतिक एकविंशदक एकविंशत्यधिकशतादौ वृद्ध्यायलाभोपदारूपेण दीयते इत्यर्थे कन् . एकविंशतिक एकविंशत्क वृद्ध्यादिरूपेण दीयमानविंशतिके शते . अवयवे कन् रूपमुक्तवत् एकविंशतिसंख्यायां नश् . एकविंशतिर्मन्त्राः परिमाणमस्य स्तोमस्य ड . एकविंश 1 तावन्मन्त्रके स्तोमभेदे एकविंशस्तोभशब्दे तिवृतिः . %<शत्शनोडिनिर्वक्तव्यः>% %% वार्तिश् डिनि . एकविंशिन् एकविंशतिसंख्यायुक्ते त्रिश् स्त्रियां ङीप् . प्रकारे धा एक विंशतिधा एकविंशतिप्रकारे अव्यश् . एकाधिका विंशतिः संख्येया डच् समाश् . एकाधिकविंशतिसंख्येये . एकविंश संख्यातः स्तोमोऽस्त्यस्य मतुप् मस्य वः . एकविंशवत् एकविंशस्तोमान्विते त्रिश् स्त्रियां ङीप् . %% शतश् bràø 8, 4, 4, 1 . @<[Page 1481b]>@ ## puø कर्मश् . एकविंशतिमन्त्रपरिमिते स्तोमभेदे %% शतश् ब्राश् 13, 5, 4, 15, स्तोमश्च सोमादियागेषु सामगैः क्रियमाणः पृष्ठ्यादिसंज्ञः स्तुतिभेदः . एकविंशस्तोमस्य विष्टुतिप्रकारः ताण्डमश् ब्राश् भाश् दर्शितो यथा %% bhàø . %% bràø . %% bhàø . %% bràø . %% bhàø . %% bràø . %% bhàø . %% bràø . %% bhàø . atra उद्यतीशब्दे दर्शिततद्भाष्यानुसारेण एतदर्थोदर्श्यते एकैककस्य साम्नः पञ्च भक्तयः प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः तत्र हिङ्कारस्तु त्रिभिस्त्रिभिरुद्गातृभिः कर्तव्यः %% सूत्रकृतोक्तेः . तथा च सप्तभ्य इति चतुर्थी सप्त ऋचोगातुं हिङ्कुर्युरित्यर्थः . तत्र एकैकं सूक्तं त्रिरावर्तनीयम् . तत्राद्यावृत्तौ आद्याया द्वितीयायाश्च त्रिरभ्यासः . द्वितीयावृत्तौ द्वितीयाया अन्त्यायाश्च त्रिरभ्यासः . तृतीयावृत्तौ आद्यान्त्ययोस्त्रिरभ्यासः . एवं सप्तसप्तिनी नाम विष्टुतिः . पर्यायत्रयेऽपि सप्तर्चैः स्तवनात् तथात्वम् सप्त सप्त ऋच प्रतिपर्यायं परिमाणमस्यां %<शन्शतो डिनि>% वात्तिश् डिनि ङीप् . सप्तसप्तिनीति व्युत्पत्तेरन्वर्थसंज्ञा . पञ्चऋचोगातुं हिङ्कुर्युरित्यर्थः . तत्र पञ्चानां मध्ये आद्यावृत्तौ आद्याया स्त्रिरावृत्तिः . द्वितीयावृत्तौ सप्तर्चोगातुं हिङ्कुर्युः तत्र मध्यमान्त्ययोस्त्रिरावृत्तिः . तृतीयावृत्तौ नवर्चो गातुं हिङ्कुर्युः तत्र च सर्वासां त्रिरावृत्तिः इयमुद्यत्येकविं शस्तोमस्य विष्टुतिः . पञ्चर्चसप्तर्चनवर्चानां यथोत्तरमुत्कर्षाधिक्येन उद्यतीतिसंज्ञाऽन्वर्था . नवर्चो गातुं हिङ्कुर्युः तत्राद्यावृत्तौ सर्वासां त्रिरभ्यासः . ततः पञ्चर्चो गातुम् हिङ्कुर्युः . तासु द्वितीयायाः त्रिरावृत्तिः . ततः सप्तर्चोगातुं हिङ्कुर्युः . तृतीयावृत्तौ तासु आद्यान्त्ययोस्त्रिरभ्यासः . इयं प्रतिष्टुतिर्नाम तस्य स्तोमस्य विष्टुतिः . नवर्चोगातुं हिङ्कुर्युः आद्यावृत्तौ तासु सर्वासां त्रिराभ्यासः . ततस्त्रिस्रऋचोगातुं हिङ्कुर्युः . द्वितीयावृत्तौ तासां कस्याअपि न त्रिरावृत्तिः . ततो नवर्चो गातुं हिङ्कुर्युः तत्र तृतीयावृत्तौ सर्वासां त्रिरावृत्तिः . इयमस्य स्तोमस्य सूमीं नाम विष्टुतिः तत्संज्ञानिमित्तं भाष्ये उक्तम् . ## त्रिश् एका विधा प्रकारोऽस्य . एकप्रकारे %% सांश् का . ## त्रिश् एकं विलोचनं यस्य 1 काणे . 2 तत्प्रधानदेशभेदे च स च देशः वृहत्सश् कूर्मविभागे पश्चिमोत्तरस्यामुक्तः . पश्चिमोत्तरस्यामित्युपक्रम्य एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च . 3 कुवेरे पुश् तस्य वामने त्रस्य स्फोटनात् तथात्वम् . एकपिङ्गशब्दे विवृतिः . 4 काके पुंस्त्री स्त्रियां जातित्वात् ङीष् . तस्योभवगोलकसत्त्वेऽपि एकमेव नेत्रेन्द्रियमुभयगोलके सञ्चरतीति तस्य तथात्वम् . एकलोचनादयोऽत्र . कर्मश् . 5 एकस्मिन् लोचने नश् वौद्धभेदैर्हि . एकमेव लोचनं नासास्थिभेदेन व्यवधानाद्द्वित्वेन प्रतीयते इत्यङ्गीक्रियते तदेतन्मतमुत्थाप्य गौतश् सूश् वृत्त्योः खण्डितं यथा %% सूश् एकमिर्दं चक्षुर्मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव vçø . %% såø %% vçø . %% såø %% vçø . %% såø %% अवपीडनं चिपिटीकरणम् . ## पुश् कर्मश् वाश् एकशब्दस्य पूर्वनिश् . 1 श्रेष्ठवीरे %% भागश् 3, 1, 40 . %% 4, 16, 19 . 3 महावीरे %% इति वैद्यकोक्तगुणके 4 वृक्षभेदे वीरैक इत्यपि साषुः वस्तुत एकशब्दस्य संख्यापरत्वे वीरैकः श्रेष्ठपरत्वे एकवीर इति व्यवस्था . ## पुश् एकः प्रधानं वीरः कुलाचारी यस्याः तादृश्याः तारादिविद्यायाः कल्पः उपासनाज्ञापक शास्त्रम् . तन्त्रभेदे यत्र वीराचारसेव्यायाः देव्या रहस्यादिकमुक्तं तस्मिन् तन्त्रशास्त्रभेदे . ## पुश् एकोवृक्षोयत्र . %% इत्यागमोक्ते 1 देशभेदे . कर्मश् . 2 एकस्मिन् वृक्षे %% सारमञ्जरी . ## स्त्री एकधैव वर्त्यते अजर्भूतण्यर्थे वृत--भावे क्विप् . 1 एकधावर्तने एकावृत्तौ %% कात्याश् 8, 2, 38 . कर्तरि क्विप् . 2 एकधा वर्तमाने . एकधा वर्ततेऽत्र आधारे क्विप् . 3 स्वर्गलोके . %% शतश् ब्राश् 13, 2, 1, 5 . ## पुश् %% इति सुश्रुतोक्ते 1 रोगभेदे स च कण्ठगतो मुखरोगभेदः . %% इत्युपक्रम्य तेषां मध्ये सप्तदश कण्ठमूले इत्युक्त्वा %% इति कण्ठ गतान् विभज्य तेषां लक्षणाभिधाने एतल्लक्षणस्योक्तेस्तस्य मुखरोगत्वम् . %% सुश्रुश् . कर्मश् . एकस्मिन् वृन्दे 2 एकराशौ न . ## पुश् कर्मश् . 1 एकस्मिन् वृषे तस्य स्वामिनोऽनिष्टदायकत्वम् यथा %% पुराश् बहुश् . 2 एकवृषयुक्ते त्रिश् %% अथश् 4, 22, 6 %% अथश् 4, 22, 1 . ## स्त्री एकीभूता संस्काराभावेन जटावत् संहतिं प्राप्ता वेणी . प्रोषितभर्तृकायाः स्त्रियः केशसंस्कारराहित्येन एकोभूततां प्राप्तायां जटाकारायां वेण्याम् . %% मेघश् . %% मल्लिः . वेणीनां संस्काराभावेन एकीभूतत्वेन गुम्फितत्वम् %% इति माघे वर्णितम् . %% शकुश् . ## नश् एकाधिकं शतम् शाश् तश् . 1 एकाधिकशते एकमितं शतम् . 2 एकमिते शते 3 तत्संख्यान्विते च . तत्र संख्येये %% भागश् 9, 16, 17 . संख्यायाम् %% मनुः ततः पूरणेडट् तमट् च . एकशततमः तत्पूरणे त्रिश् स्त्रियां ङीप् . एकशतं परिमाणमेषाम् कन् . एकशतक तत्परिमाणे त्रिश् . अवयवे कन् . एकशतक तत्संख्यायां नश् . प्रकारे धाच् . एकशतधा एकशतप्रकारे अव्यश् वीप्सार्थे कारकार्थवृत्तेः शस् . एकशतस् एकशतमेकशतमित्याद्यर्थे अव्यश् . ## पुश् एकं शफं खुरो यस्य . एकखुरयुक्ते खरादौ ते च %% भाश् 3, 10, 22 उक्ताः . %% मनुः अविक्रेयमध्ये %% मनुः अभक्ष्यमध्ये %% मनुः %% %% शतश् ब्राश् 7, 5, 2, 23 . %% यजुश् 1 13, 48 %% यजुश् 14, 30 . %% शतश् ब्राश् 8, 4, 13 . एकशफमांसगुणाः %% सुश्रुते उक्ताः . ## त्रिश् एका तुल्या शाखा वेदशाखा यस्य . 1 तुल्यशखे %% स्मृतिः . एका शाखा यस्य . एकशास्वके 2 वृक्षे च . ततः गहादिश् भवादौ छ . एकशाखीय तद्भवादौ त्रिश् . ## स्त्री कर्मश् . एकस्यां शालायाम् . सेव ठन् . एकशालिक वाठक् ऐकशाखिक तत्सदृशे त्रिश् . ## पुश् एकः शितिः कृष्णः पादोऽस्य . अश्वभेदे . स च अश्वमेधे वरुणदैवत्यः पशुः . %% यजुश् 29, 58 . अस्य युक्तारोह्यादिश् आद्युदात्तता . तद्गणे हलन्तपाठात् निश् अन्तलोपः . ## त्रिश् एकं शुङ्गं मञ्जर्यग्रं यस्य . (एकशुङ्गो) ओषधिभेदे %% अथश् 8, 7, 4, ## पुश् एकमेकत्वं शृङ्गं प्रधान्यमत्र . एकत्वस्वभावे 1 विष्णौ त्रिकाश् . 2 पितृगणभेदे . %% भाश् सश् 11 अश् . 3 शुकदेवमहिष्माम् स्त्री . शृङ्गशब्दस्य प्राधान्यवाचकतया अस्वाङ्गवाचित्वात् न ङीष् . %% हरिवंश् 118 अश् . एकं शृङ्गं शिखरमस्य . 4 एकशिखरे पर्वते पुश् . एकं शृङ्गसस्य . 5 एकशृङ्गयुक्ते पशौ पुंस्त्रीश् स्त्रियां ïãù . @<[Page 1484a]>@ ## puø एकः शेपोमूलमस्य . (एकशिकडयुक्त) एकमूले वृक्षभेदे ## पुश् एकः शिष्यतेऽन्योल्युप्यते यत्र शिष--आधारे घञु . %% इत्यादिना पाश् उक्ते वृत्तिभेदे . अस्ये समासत्वतदभावौ मतभेदे न सरलायामस्माभिर्दर्शितौ यथा सरूपाणां समानार्थानां समानानुपूर्बीकाणां च मध्ये एक एव शिष्यमाणस्तत्तत्समुदाय व्यक्तिबोधकः तत्र अपरांशीलुप्यते इति बोध्यम् . अयञ्चैकशेषः %% इति मते व्यक्तिभेदापेक्षया द्वन्द्वप्राप्तौ तदपवादकः . एष च सुबुत्पत्तेः पूर्बमेवोत्पद्यतेऽतः पदनिमित्तकद्वन्द्वबाधकैत्येके . सुवुत्पत्त्यनन्तरमुत्पद्यत इत्यन्ये . तत्र पदनिमित्तकत्वाभावे समासत्वं नास्तीत्यतः कृत्तद्धितसमासैकशेषेत्यादिवृत्तिभेदगणने पृथन्निर्देशस्तथा च समासत्वामावेन पन्थानावित्यत्र न समासान्त इति एकपक्षः . अस्य पदनिमित्तकत्वेऽपि गोवलीवर्ध न्यायेन वृत्तिभेदगणने पृथग्ग्रहणं समासान्ताभावश्च तत्तत्सूत्रे एकशेषभिन्नत्वेन निवेशनान्नेति पक्षान्तरम् . %% वार्तिश् घटश्च कलसश्च घटौ कलसौ वा . तथा च समानानुपूर्वीकाणां भिन्नानुपूर्वीकाणाञ्च समानार्थानामेकशेषः . स प्रकारान्तरेण द्विविधः समानार्थकानां भिन्नार्थकानाञ्चेति भेदात् . तत्र घटौ इत्यादौ समानार्थकानामेकशेषः . भिन्नार्थकैकशेषः यथा पितरौ श्वश्वरौ भ्रातरावित्यादि . एकः प्रधानं शेषोऽन्तः . 2 एकान्ते पुश् बहुश् . अतिशयिते त्रिश् . %% सिश् कौश् . ## त्रिश् एका श्रुतिर्यस्य . 1 उदात्तानुदात्तस्वरितानामविभागेनैकस्वरश्रवणायोच्चारिते शब्दभेदे कर्मश् . 2 तथैकस्वरश्रुतौ स्त्री . कुत्रकुत्रेकश्रुतिर्भवतीति पाश् उक्तं यथा %% पाश् दूरात् सस्वुद्धौ वाक्यमेकश्रुति स्यात् . उदात्ताद्यपवादः . %% पाश् यज्ञक्रियायायां मन्त्र एकश्रुतिः स्यात् जपादीन् वर्जयित्वा . यज्ञेत्युक्तेः स्याध्यायकाले यथोक्तस्वराः प्रयोक्तव्याः . जपोनाम उपांशुप्रयोगः . यथा जले निमग्नस्य . न्यूङ्खानाम षोडश ओकाराः सामानि गीतयः . एषु यथोक्तस्वरा नैकश्रुतिरिति बोध्यम् . %% पाश् यज्ञकर्मणि वषट्शब्द उदात्तो वा स्यात् पक्षे एकश्रुतिः . %% पाश् व्यवस्थाविकल्पः संहितायां यथोक्त स्वराः ब्राह्मणे तु एकश्रुतिर्बह्वृचानाम् अन्येषान्तु यथासम्प्रदायात् व्यवस्था . अस्यापवादः . %% पाश् सुब्रह्मण्याख्ये निगदे %% %% प्राप्ता एकश्रुति र्न स्यात् स्वरितस्योदात्तश्च स्यात् . %% पाश् स्वरितात् परेषामनुदात्तानानामेकश्रुतिः स्यात् एकश्रुतेरेव प्रचयनाम सिश् कौश् . एकश्रुतेर्भावः ष्यञ् ऐकश्रुत्य %% आश्वश् श्रौश् 1, 2, 9 उक्ते उच्चारणभेदे %% नाराश् . कतिचिदृच उक्त्वा %% आश्वश् श्रौश् 1, 2, 8 . एका श्रुतिः कर्णो यत्र . क्षेत्रव्यवहारे भुजकोटिवर्गयोगस्य मूलमितकर्णयुक्ते त्रिकोणादौ 3 क्षेत्रे 4 एककर्णयुक्ते त्रिश् . एका श्रुतिर्वेदः कर्मश् . एकस्मिन् 5 वेदवाक्ये . %% स्मृतिनिबन्धेषु भूरिप्रयोगः . ## त्रिश् एकषष्ट्याः पूरणः डट् संख्यापूर्बकत्वात् डटि न तमट् . एकषष्टिपूरणे यत्संख्यया एकषष्टिः पूर्यते तत्संख्यान्विते स्त्रियां ङीप् . एकषष्ट्या युतं शतादि डट् मुग्धश् . 2 एकषष्ट्या युते शते सहस्रे च तेन स्वयं कविकल्पद्रुमे उक्तम् %% . पाश् मते तु नात्र डट् तेन दशान्तात् शदन्तात् विंशतेश्च तदस्मिन्नधिकमित्यर्थे डटोविधानादिति भेदः . तेन तन्मते एकषष्टिरस्त्यस्याधिकतया अर्शश् अच् . तेन तद्रूपसिद्धिः स्वरे भेदः . इदन्त्ववधेयम् येषाम् अच्प्रत्ययेन न रूपसिद्धिस्तेषामेव सूत्रकृता दशान्तस्य शदन्तस्य विंशतेश्च ग्रहणं कृतम् षष्टिसप्तत्यशीतिनवत्य न्तानां तु अच्प्रत्ययेनैव तद्रूपसिद्धेर्न तेषां ग्रहणमिति . एवमेकसप्ततादयोऽपि तत्तत्संख्यापूरणे त्रिश् तत्तत्संख्याधिके शते सहस्रे च नश् . एकषष्ट्यादि परमाणमेषां ड . एकषष्ट्येकसप्ततादि तत्तत्संख्यामिते त्रिश् एकषष्ट्यादि अधिकमस्मिन् शते सहस्रे वा कन् एकषष्टिकैसप्ततिकादितत्तत्संख्याधिके, शते सहस्रे च . अवयवे कन् . एकषष्टिकैकसप्ततिकादयस्तत्तत्संख्यायां नश् . ## त्रिश् एका सभा गोष्ठी समुदायो यत्र . जगदात्मैकगोष्ठीयुक्ते %% शतश् ब्राश् 14, 9, 3, 9 . %% भाश् . ## पुश् एक एकविषयः सर्गः चित्तवृत्तिः यत्र . 1 एकाग्रे एकताने एकमात्रासक्तचित्ते अमरः . कर्मश् . 2 एकसृष्टौ pu0 ## पुश् एकं सूत्रं वादनस धनं यत्र . डमरुरूपे वाद्ये शब्दरत्नाश् . तस्य एकसूत्रवेष्टनेन वादनात् तथात्वम् . ## त्रिश् एकस्मिन् तिष्ठति स्था--क 7 तश् . एकत्रस्थिते %% कुमाश् . %% भाश् वश् 37 अश् . %% मेघश् . स्था--क्त 7 तश् . एकस्थितादयोऽप्यत्र त्रिश् . ## मश् एकः श्रेष्ठो हंसोऽत्र . सरोभेदरूपे तीर्थभेदे %% भाश् वश् 83 अश् . हन्ति गच्छति जाग्रदाद्यवस्था इहलोकपरलोकौ वा हंसः कर्मश् . 2 जीवे . %<शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः>% %% शतश् ब्राश् 14, 7, 1, 12, 13 . %<शुक्रं शुद्धंज्योतिष्मदिन्द्रयादिमात्रारूपं गृहीत्वा पुनः स्वप्तहेतुकर्मोपरमानन्तरं जाग्रद्भोगहेतुकर्मणा जागरितं स्थानमागच्छति हिरण्म यश्चैतन्यज्योतिःस्वभावः पौरुषः पुरुषएव स्वार्थे अण् एकहंसः एकश्चासौ हसश्चेत्येकहंसः एक एव जाग्रत्स्वप्नाविहलोकपरलोकौ च हन्ति गच्छति हिनस्तीति वा एकहंसः>% भाश् जीवस्योपाविकृतजाग्रदाद्यवस्थाभिर्न किञ्चिद्विकृतत्वमिति द्योतनार्थमेकत्वविशेषणम् . ## स्त्री एकोहायनो वयेमानं यस्याः ङीप् . एकवर्षवयस्कायां स्त्रीगव्यादौ . एकहायन एकवर्षवयस्के पशुमात्रे त्रिश् . %% मनुः . 3 एकवर्षोत्पन्ने धान्यादौ त्रिश् तत्र वयोवाचित्वाभावेन स्त्रियां न ङीबिति भेदः एकहायना इत्येव ## स्त्री सर्वत्र अभिन्नत्वेन स्थितायां 1 दुर्गायाम् %% देवीपुश् 45 अश् . 2 द्वितीथरहितस्त्रियाम् . %% देवीमाश् . 3 एकत्वान्वितस्त्रियाञ्च %% इति श्रुतिः %% भट्टिः . पुत्रयोरेकत्रोत्पत्तिकथनार्थमेकेति विशेषणम् . अन्ये तु ए विष्णौ कायति अभिरमते कै--क अलुक् सश् . विष्णुरतेत्यर्थमाहुस्तेन 4 तदर्थे त्रिश् . ## त्रिश् एक + असहाये पक्षे आकिनि . सजातीयसहचररहिते %% देवीमाश् . अत्र हयस्य विजातीयत्वात् तत्सहायत्वेऽपि न क्षतिः . असहायत्वञ्च एकजातीयक्रियाकरणे अन्यसहायरहितत्वम् तेन हयस्य स्वगतिक्रियां प्रति सहचरत्वाभावात् नानुपपत्तिः . तत्रन्यत्वं प्रकृत्यर्थसंख्यान्वितपदार्थभिन्नत्वम् तेन %% माघे प्रत्येकमेकत्वसंख्यान्वितानां रामकृष्णोद्ध्ववानामन्यासहायकत्वात् एकाकिन इति प्रयोगः . %% मनुः . %% मनुः . स्त्रियां ङीप् . %% साश् दश् . ## पुश् एकमक्षि यस्य षच् समाश् . 1 काके . 2 काणे त्रिश् . स्त्रियां ङीष् . काकस्य यथा तथात्वं तथोक्तं रामाश् अश् काश् 105 अश् यथा %% . तज्जातीयत्वादन्येषामपि तथात्वम् . एकनेत्रादयोऽप्युभयत्र . स्त्रियामुभयार्थे टाप . ## नश् एकमद्वितीयमक्षरम् . 1 एकमात्रवर्णे %% शतश् ब्राश् 11, 116, 4 . 2 एकस्वरवर्णे %% व्याश् काश् ओमित्येकाक्षरमुद्गीथमुपासीत छाश् उश् . %% मनः . %% कुल्लूश् . ओङ्कारस्य द्विवर्णत्वेऽपि एकस्वरवर्णवत्त्वात् एकाक्षरत्वम् . अष्टाक्षराऽनुष्टुब दौ स्वरवर्णेनैवक्षरत्वव्यवहारात् स्वरवर्णमनुच्चार्य केवलव्यञ्जनवर्णस्य प्राक् अनुचार्यत्वात् तस्य सर्वत्र उच्चारणे क्षरणाभावात् अक्षरत्वम् . एकमक्षरं यत्र . 3 एकाक्षरयुक्ते त्रिश् स्त्रियां गौराश् ङीष् . %<शिरो मे कालिका पातु क्रीङ्कारेकाक्षरी परा>% श्यामाकवचम् . @<[Page 1486a]>@ ## नश् एवकसहायमगारम् . द्वितीयजनानधिष्ठित गृहे तत्प्रयोजनमस्य ठञ् ऐकागारिक चौरे त्रिश् स्त्रियां ङीप् %% दशकुमाश् . चौरादन्यत्र वृद्धत्वात् छ . एकागारीय मुन्यादौ त्रिश् . ## त्रिश् एकमग्रं विषयप्रवणता यस्य . 1 विषयान्तरव्यावृत्तैकमात्रविषयकचित्तवृत्तिके 2 विक्षेपरहितज्ञाने च . %% मनुः . स्वार्थे अण् . ऐकाग्र अत्रार्थे त्रिश् . तस्य भावः ष्यञ् ऐकाग्र्य तद्भावे नश् %% भाश् वश् 25 अश् . %% रघुश् . तल् एकाग्रता स्त्वी, त्व एकाग्रत्व नश् तत्रार्थे . एकाग्रता च चित्तस्य धर्मविशेषः विषयान्तरावलम्ब नरूपसंसर्गशून्यः . एकविषयकधारावाहिकवृत्तिरूपः स च त्रिगुणात्मकस्य चित्तस्य सत्वगुणोद्रेके रजोगुण कृतविक्षेपाभावात् तमोगुणकृततन्त्राद्यभावाच्च उदेति . तत्र बाह्याभ्यन्तरकारणाग्युक्तानि पातश् सूश् भाष्यविवरणेषु यथा यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते, तत्कथम्? भाश् . %% सूश् . %% भाश् . %% वाचस्पतिविवरणम् . %% såø . %% bhàø %% vivaø . %% bhàø %% såø %% bhàø . %% विवरणम् . तत्र सामान्यकारणञ्च शौचमेव तत्रोक्तम् %<शौचात् स्वाङ्गजयोजुपुप्सापरैरसंसर्गः>% सूश् %% सूश् . %<शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्वस्य भवतीति एतत् शौचस्थैर्यादधिगम्यते>% भाश् . तत्राद्यं सूत्रं वाह्यशौचसूचकं द्वितीयन्तु आन्तरशौचसूचकम् चित्तमलानां क्षालने चित्तममलं भवति वैमल्यात् सौमनस्यं स्वच्छता स्वच्छत्वादैकाग्र्यं ततो मनोवश्यादिन्द्रियाणां जयस्तज्जयादात्मदर्शनयोग्यं भवतीति क्रमेण आन्तरशौचस्य फलमुक्तम् . एतच्च विवरणे स्थितम् एकाग्रताया आविर्भावे यथा समाधिलाभस्तथा तत्रैवोक्तम् %% सूश् %% भाश् . %% वाश् विवरणम् . %% सूश् . %% भाश् . %% . वाश् विवरणम् . ## त्रिश् एकमग्र्यं यस्य . एकतावे एकावलम्बने . ## पुश् एकं प्रधानम् सुन्दरत्वेनाङ्गमस्य . ग्रहमध्येअतिसुन्दराङ्गे 1 बुधग्रहे त्रिकाश् . एकं सुन्दरमङ्गं यस्मात् . 2 चन्दने नश् हाराश् . कर्मधाश् . 3 एकस्मिन्नङ्गे नश् . अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते भाश् अनुश् 82 अश् 3 श्रेष्ठाङ्गे मस्तके च . एकमाङ्गमस्य . एकदेहतां प्राप्तयोः 4 दम्पत्योः क्रमेण पुंस्त्रीश् स्त्रियां ङीष् . ## पुश् एकमण्डं वृषणमस्य . अश्वभेदे अश्वशब्दे विवृतिः ## पुश् कर्मश् . 1 एकस्मिन्नात्मनि . एक आत्मा स्वरूपम् स्वभावो वा यस्य . 2 एकस्वरूपे 3 एकस्वभावे त्रिश् स्त्रियां वा डाप् . एकोऽसहाय आत्मायस्य . 4 असहायात्मनि त्रिश् . %% भाश् वश् 82 अश् . तस्यभावः ष्यञ् . ऐकात्म्य तद्भावे नश् . %% भागश् 4, 13, 8 . %% भागश् 4, 21, 29 ## त्रिश् एकाधिका दश निश् आत् . (एगार) 1 संख्यान्विते 2 तत्संख्यायाञ्च ततः पूरणे डट् . एकादश तत्पूरणे यत्संख्यया एकादशसंख्या पूर्यते तादृशसंख्यान्विते त्रिश् स्त्रियां ङीप् . एकादशी सा च चन्द्रस्य सूर्यमण्डलप्रवेशनिर्गमक्रियायुक्तैकादशचन्द्रमण्डलकलाक्रियारूपे तत्क्रियोपलक्षिते वा तिथिभेदे स्त्री . डटि संख्या पूर्बकादपि क्वचित् मुट् . एकादशम तदर्थे त्रिश् . %% भागश् 8, 13, 12 . स्त्रियां ङीप् . एकादश परिमाणमस्य संघस्य कन् . एक दशक तत्संख्यामिते गणे . %% %% साश् काश् स च गणस्तत्रैव दर्शितः %% सांश् काश् . एवं रुद्रगणः . एकादशानामवयवः कन् . एकादशक तत्संख्यायाम् नश् %% मुग्धश् . ## नश् एकादश द्वाराणि छिद्राण्यस्य . शरीरे तत्र नवद्वारत्वप्रसिद्धावपि क्वचिदेकादशद्वारत्वं स्मर्यते . सप्तशोर्षण्यानि नाभिसहितान्यधःस्थाने त्रीणि शिरस्येकं ब्रह्मरन्ध्रमित्येक दशच्छिद्रवत्त्वा तस्य तथात्वम् . नवद्वारव्यवहारस्तु नाभिशिरसोश्छिद्रस्य सूक्ष्मत्वात् %% न्यायात् . प्रधाननवच्छिद्रावलम्बनेन . ## पुश् एकादशानामह्नां समाहारः टच् समाहारे नाह्नादेशः अहान्तत्वात् पुंस्त्वम् . एकादशानामह्नां समाहारे . ङौ तु एकादशाहे एकादशाह्नि एकादशाहनि रूपाणि . स साधनतयाऽस्त्य स्य अच् . एकादशाहसाध्ये यागभेदे %% भाश् अनुश् 103 अश् . ब्राह्मणजातीनामेकादशाहकर्तव्ये 3 श्राद्धे च . तमधीष्टो भूतोभूतोवेत्यर्थे ख . एकादशाहीन उक्तार्थे त्रिश् . ## त्रिश् एकादश संख्या परिमाणमस्य डिनि . एकादशसंख्यामितस्तोमादौ स्त्रियां ङीप् . %% %% %% शतश् ब्राश् 3, 9, 1, 4, 5 . %% 3, 7, 1, 22 . यद्यु पश्वेकादशिनी स्यात् 3, 9, 1, 23 . ## त्रिश् एकादशानां पूरणी उभयपक्षीयप्रतिपदादितः एकादेशपूरण्यां तिथौ . यत्र हि हरिवासरव्रतम् . अस्यां व्रतस्य नित्यत्वादिसमर्थनतद्व्रतकालव्यवस्थादि कालमाश् दर्शितं यथा अथैकादशी निर्णीयते . तत्रैकादश्यामुपवासविधिवाक्येषु नित्यशब्दसदाशब्दादीनां नित्यत्वसाधकानां स्मरणान्नित्यत्वसिद्धिः . तानि च साधकानि संग्रहकारेण संगृहीतानि . %% . अत्र च नित्यशब्दादीन्यष्टौ नित्यत्वसाधकानि . नित्यशब्द उदाहृतो गारूडपुराणे %% . सदाशब्द उक्तः सनत्कुमारसंहितायाम् %% यावदायुःशब्द उक्तो विष्णु रहस्ये %% . आग्नेयपुराणेऽपि %% अतिक्रमनिषेधः कण्वेन दर्शितः %% विष्णुनापि %% इति . अकरणे दोषमाह सनत्कुमारः %% नारदीये %% इति स्कान्दे %% अकरण इवासमापने दोष उक्तो विष्णुरहस्ये . %% अत्यागनोदना दर्शिता विष्णुरहस्ये %% विस्पष्टं फलाश्रवणञ्च केषुचिद्वाक्येषु तत्र कात्यायनः %% स्कान्देऽपि %% कूर्मपुराणेऽपि %% वोप्सामाह सनत्कुमारः %% नारदोऽपि %% तदेवं नित्यशब्दादिभिर्हेतुभिरुपवासस्य नित्यत्वं सिद्धम् . काम्यत्वं च सायुज्यादिश्रवणादवगम्यते तदुक्तं विष्णुरहस्ये %% . कूर्मपुराणेऽपि %% कात्यायनः %% स्कन्दपुराणे %% नारदोऽपि %% . तदेवं फलश्रवणात् काम्यत्वं सिद्धम् . ननु काम्यत्वमनित्यत्वमसति कामे परित्यक्तुं शक्यत्वात् तथा सत्येकस्य कर्मणोनित्यत्वकाम्यत्वाभ्यां द्वैरूप्याङ्गीकारे नित्यानित्यसंयोगविरोधः, नायं दोषः स्वादिरादिवत् प्रमाणद्वयेन द्वैरूप्योपपत्तेः . तथा हि . %% क्रतौ नित्यः खादिरो विहितः . %% तस्मिन्नेव क्रतौ काम्यत्वेनानित्यः खादिरोविहतः . तत्र यथा प्रमाणद्वयसम्बन्धादेकस्यापि खादिरस्य द्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादुपवासस्य द्वैरूप्यं किं न स्यात्? . ननु विषमोदृष्टान्तः नित्यः खादिरः क्रत्वर्थः काम्यस्तु पुरुषार्थः . उपवासस्तु नित्योऽपि पुरुषार्थ एव तस्य खादिरवत् क्रत्वङ्गत बोधकप्रमाणाभावात्, वाढम् . अस्तु एवं वैषम्यं, प्रयोजकं तु द्वैरूप्ये प्रमाण द्वयमस्त्येव . सूत्रकारेण प्रमाणद्वयस्यैव द्वैरूप्यसाधकत्वोपन्यासात् . तथा च सूत्रम् %% (jai0) . अतः केवलपुरुषार्थस्याप्युपवासस्य द्वैरूप्यमविरुद्धम् . यदि बुध्यारोहस्य सदृशो दृष्टान्तो' पेक्षितः तर्ह्यग्निहोत्रादिर्दृ ष्टान्तोऽस्तु . न ह्यग्निहोत्रं क्रत्वर्थं तस्य स्वयमेव क्रतुत्वात् . तस्य च नित्यकाम्यत्वेवाक्यद्वयादवगम्येते . %% नित्यत्वावगमकं वाक्यम् . %% इति च काम्यत्वावगमकम् . तस्य च क्रत्वर्थत्वाभावेन केवलपुरुषार्थतैव . अतोऽग्निहोत्रे नित्यत्वं काम्यत्वं चेति द्वैरुप्यमस्ति . तत्र शब्दान्तराभ्यासादिकर्मभेदहेत्वभावेनैकस्यैव कर्मणः सतः प्रयोगभेदोऽवगन्तव्यः . प्रयोगभेदश्च यावज्जीषाधिकरणे निर्णीतः . तस्य चाधिकरणस्य संग्राहकावेतौ श्लोकौ भवतः . %% इति . अयमर्थः %% इति . काम्याग्निहोत्रं श्रूयते तथा वाक्यान्तरं पठ्यते %% तत्र संशयः . किं यावज्जीवमित्यनेनाधिकारान्तरं नोद्यते किं वा काम्याग्निहोत्रे गुणविधिरिति . यदर्थमर्थान्तरचिन्ता किं यावज्जीवमित्यस्यार्थः कर्मधर्मः उत पुरुषधर्म इति . यावज्जीवशब्देन पुरुषायुषपरिमितः कालोऽभिधीयते . काम्येन चाग्निहोत्रेण कालविशेष आकाङ्क्षितः . तस्य च कालस्यानेन स मर्पणदयं कर्मधर्मः . तस्मात्गुणविधिः . तथा चाग्निहोत्रस्य काम्यप्रयोगः एक एक न त्वन्योनित्यप्रयोग इति प्राप्ते, ब्रूमः यावज्जीवशब्दो न कालस्य वाचकः . किन्तु लक्षकः . वाच्यार्थस्तु कृत्स्नजीवनं तच्च न कर्मधर्मत्वेन विधातुं शक्यं पुरुषधर्मत्वादिति जीविधातुः प्राणधारणामभिधत्ते न तु कालम् . प्राणधारणं च पुरुषधर्मः कालस्य तदसम्भवात् . तेन स्वर्गकामनेव जीवनमपि किञ्चिन्निमित्तम् . तस्मादधिकारान्तरनोदना . तथा सति जीवननिमित्तो नित्यप्रयोगः कामनिमित्तः कादाचित्कप्रयो गश्च परस्परं भिद्येते इति सिद्ध्वान्तः . अनेनाग्निहोत्रन्यायेन प्रकृतस्याप्युपवासस्य निमित्तभेदेन नित्यप्रयोगः काम्यप्रयोगश्चास्तु . नन्वेकस्य कर्मणः कालभेदेन कर्तृभेदेन वा विना द्वौ प्रयोगौ न सम्भवतः . न चात्र कालभेदः संभवति नित्यकाम्योपवासयोरेकादश्यामेव विधानात् . नाप्यत्र कर्तृभेदोऽस्ति . यद्यपि काम्यं परित्यज्य केवलं नित्यमनुष्ठातुं शक्यं तथापि काम्यमनुतिष्ठासुना नित्यस्य परित्यक्तुमशक्यत्वात् . अतः कर्त्रैक्यात् कालैक्याच्च नित्यकाम्यरूपौ द्वौ प्रयोगौ न घटेते . नायं दोषः, विविदिषाधिकरणन्यायेन सकृदेवानुत्तिष्ठतः प्रयोगद्वयसिद्धेः . तस्य चाधिकरणस्य संग्राहकावेतौ श्लोकौ भवतः %% इति . अयमर्थः %% श्रुतिवाक्येन यज्ञादय आत्मविद्योदयाय विहिवाः गृहस्थाद्याश्रमधर्मत्वन्तु यज्ञादीनां सर्वश्रुतिस्मृतिषु प्रसिद्धम् . तत्र संशयः किं यज्ञार्दानां द्विःप्रयोग? उत सकृदिति? . तत्रप्रयोजनभेदात् प्रयोग भेद इतिपूर्वपक्षः . निमन्त्रितेन ब्राह्मणेन क्रियमाण भोजनेन यथा अन्यकर्तृकश्राद्धनिष्पत्तिः स्वतृप्तिश्च न च द्विर्भुज्यते . तद्वद्ब्रह्मविद्यार्थमनुष्ठितेन कर्मणा प्रयोजनद्वयं सिध्यति . न च नित्यानित्यसंयोगविरोधः खादिरवद्वाक्यद्वयेन तदुपपत्तेः . तच्च पूर्वमुपपादितं तस्मात् सकृदेव प्रयोग इति . एवमत्रापि सकृदेवोपवासं कुर्वतः काम्यप्रयोगोनित्यप्रयोगश्चेत्युभयं सिध्यति . ननु सकृदनुष्ठानेनानेकार्थसिद्धिर्द्वेधा भवति तन्त्रेण वा प्रसङ्गेन वा . तद्यथा दर्शपूर्णमासयोः षण्णां प्रधानयागानां मध्ये त्रयाणां सकृत्सकृदनुष्ठितेन प्रायाजाद्यङ्गेनोपकारः सिध्यति . तदिदं तन्त्रम् . पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः पशुपुरोडाशस्याप्युपकारः सिध्यति सोऽयं प्रसङ्गः . एवं सति प्रकृतेऽपि तन्त्रप्रसङ्गयोः कतरस्यो पादानमिति चेत् . प्रसङ्गस्येति ब्रूमः . काम्यप्रयोगेणैव नित्यप्रयोगस्यापि सिद्धत्वात् तथा च स्मृतिः . %% तदेवमेकादश्युपवासस्य नित्यत्वकाम्यत्वलक्षणद्वैरूप्ये विरोधाभावात् द्वैरूप्यमभ्युपेयमिति स्थितम् . अत्रोपवासाङ्गतिथिनिर्णयस्य वेधाधीनत्वात् प्रथमं दशमीवेधो निरूप्यते . स च बेधस्त्रिविधः अरुणोदयबेधः सूर्योदयबेधः पञ्चदशनाडीवेधश्चेति . तत्रारुणोदयबेधो भविष्यत्पुराणे दर्शितः . %% . %% . गारुडपुराणेऽपि %% . अरुणोदयस्य प्रमाणं स्कान्दनारदाभ्यामुक्तम् . %% इति . तस्मिन्नरुणोदये बेघा बहुविधा . ते च प्रश्रोत्तराभ्यां ब्रह्मवैवर्ते दर्शिताः . %% . अयमर्थः बेधातिबेधमहाबेधयोगाश्चत्वारौपवासस्यदूषकाः . तत्र रवेः प्रभासन्दर्शनात्पूर्बं सार्द्वघटिका त्रयमेकादश्या व्याप्तं ततः प्राचीने घटिकार्धे अरुणोदयसम्बन्धिनि दशमीसद्भावे वेध इत्युच्यते . यदा सूर्यदर्शनात्पूर्बं घटिकाद्वयमुपरितनमेकादशीव्याप्तं पूर्बं तु घटिकाद्वयं दशमीव्याप्तं तदाऽतिवेध इत्युच्यते . यदा सूर्योदयस्य दर्शनादर्शनसन्देहकाल मेकादशी व्याप्तोति ततः प्राक् कृत्स्नोऽरुणोदयकालो दशमीव्याप्तस्यदा महावेधः . यदा सूर्योदये स्पष्टे सति पश्चादेकादशी प्रवृत्ता ततः प्राच्यामुदयवेलायां दशमी विद्यते तदा योगशब्देनाभिधेयोदोषोभवति . स च वेधाद्यपेक्षया तुरीयोभवतीति . नन्वरुणोदयात्पूर्बमपि यदि मध्यरात्रानन्तर दशमीकला विद्येत तदा नोप बासस्तदभावे तूपवास कर्तव्यः . तथा च स्मृतिः %% अतोयथानिर्दिष्टेभ्य स्त्रिभ्योऽन्योऽपि कश्चिद्वेधोऽस्तीति चेत् मैवम् . अर्धरात्र वेधोऽपि यदा वर्ज्यस्तदा किमु वक्तव्यम् अरुणोदयवेध इति वक्तुमर्धरात्रवेधौपन्यस्तो न तु वेधाभिप्रायेण . तदेव ब्रह्मवैवर्ते शौनकेन स्पष्टीकृतम् . %% इति . य एते वेधातिवेधमहावेधयोगाःपूर्बमभिहितास्तेषु त्रयोऽरुणोदयवेधाश्चतुर्थौदयवेधः . तञ्चोदयवेधङ्कण्वोऽप्याह %% . स्मृत्यन्तरेऽपि . %% . पञ्चदशनाडीवेथस्तु स्कन्दपुराणे दर्शितः %% . तदेवं बेधत्रयं निरूपितम् . तत्र पञ्चदशनीडीवेधस्यं वेधान्तरस्य च विषयव्यवस्था निगमे दर्शिता . %% . सर्वप्रकार इत्यत्रं प्रकारशब्देन कलाकाष्ठादयोवेधातिवेधादयो वा गृह्यन्ते नात्र तिथ्यन्तरवत्त्रिमुहूर्तत्वं वेधेऽपेक्षितं किन्तु लवकलाकाष्ठादिकमपि ग्राह्यम् . तदुक्तं नारदीये . %% . स्कन्दपुराणेऽपि %% . स्मृत्यन्तरेऽपि . %% . सोऽयं कलाकाष्ठादिवेधोऽरुणोदये सूर्योदये च समानः . तत्रारुणोदयवेधीवैष्णवविषयः . तच्च गारुडपुराणे विस्पष्टमवगम्यते . %% . वैस्व न सपञ्चरात्रादिवैष्णवागमोक्तदीक्षां प्राप्तोवैष्णवः . अत एव स्कन्दपुराणे वैष्णवस्वरूपमभिहितम् %% इति . विष्णुपुराणेऽपि . %% . यथोक्तगुणसम्पन्नो वैष्णवदीक्षां प्राप्तोयस्तं प्रति तिथिवेधोनिर्णीयते . एकादशी द्विविधा अरुणोदयवेधवती शुद्धाचेति . तत्र वेधवती सर्वा त्याज्या . %% गारुडपुराणे सामान्येन प्रतिषेधात् . विशेष तस्तु संपृक्तादिभेदेन प्रतिषेधीद्रष्टव्यः य एते वेधातिवेधमहावेधयोगाख्यादोषाः पूर्वमुक्तास्तेषु सत्स्वेकादशी संपृक्तसंदिग्धसंयुक्तसंकीर्णनामभिर्व्यवह्रियते . अरुणोदयस्य प्रथमघटिकायां दशमीसद्भावे वेध इत्युक्तः . स च द्विविधः . घटिकाप्रारम्भे कृत्स्रघटिकायां च दशमीवृत्तिभेदात् . तत्र प्रारम्भमात्रदशमीयुक्तैकादशी संपृक्तेत्युच्यते . कृत्स्रघटिकावर्तिदशमीसद्भावयुक्तैकादशी सन्दिग्धा . अरुणोदयप्रथममुहूर्तादधोदशमोव्याप्तिरतिवेधस्तदुपेतैकादशी संयुक्तेत्युच्यते . सूर्यमण्डलदर्शनसन्देहवेलायां दशमीसद्भावे महावेधः तद्युक्तैदकाशी संकीर्णेत्युच्यते . ता एताः संपृक्तादयश्च तस्रोऽपि त्याज्याः . तथा च गोभिलः %% . गारुडपुराणे %% . यद्यपि पूर्वत्र वेधवाक्ये %% इत्युक्तम् अत्र तु सन्दिग्धैकादशीवाक्ये त्रिघटिकेत्युक्तं तथापि नैतावता वैषभ्येण विरोधः शङ्कनीयः शास्त्रद्वयस्याऽपि दशमीवेधत्यागपरत्वात् . तदेवं सामान्यविशेषाभ्यां प्रतिषिद्धचादरुणोदयविद्धैकादशी वैष्णवेन परित्याज्या . यस्तु योगस ज्ञकश्चतुर्थो योगस्तस्य त्याज्यत्वमर्थात्सिद्धम् . अरुणोदयवेधोऽपि यदा त्यज्यते तदा किमु वक्तव्यं सूर्योदयवेध इति . वचनन्त्वत्र कण्वप्रोक्तं पूर्वमेवोदाहृतम् . या तु चतुर्विध वेधरहिता शुद्धैकादशी सा द्विविधा . आधिक्येन युक्ता तद्रहिता चेति . आधिक्य च त्रिविधम् एकादश्याधिक्यं द्वादश्याधिक्यमुमयाधिक्यं चेति . त्रिष्वप्येतेषु पक्षेषु अरुणोदयमारभ्य प्रवृत्तां शुद्धामप्येकादशीं परित्यज्य परेद्युरुपवासः कर्तव्यः . तत्रैकादश्याधिक्ये नारदः %% . स्मृत्यन्तरेऽपि %% विष्णुरहस्येऽपि %% द्वादश्याधिक्ये व्यास आह %% उभयाधिक्ये गुरुराह %% नारदोऽपि %% स्मृत्यन्तरेऽपि %% . उभयाधिक्यरहितायां न कोऽपि सन्देहोऽस्ति . इति वैष्णवदीक्षायुक्तानामेकादशी निर्णीता . अथ श्रौतस्मार्तपर्यवसितानां पञ्चरात्रादिदीक्षारहितानाम् एकादशी निर्णीयते . अरुणोदयवेधस्य वैष्णवविपयत्वे व्यवस्थिते सत्युदयवेधः स्मार्तानुष्ठानविषयत्वेन परिशिष्यते . अतएव स्मर्यते %% इति . एवञ्च सति सूर्योदय वेधमपेक्ष्यैकादशी द्विधा भिद्यते शुद्धा विद्वा चेति . तत्र श्रुद्धायां पूर्ववच्चत्वारोभेदा भवन्ति एकदश्याधिक्यंद्वादश्याघिक्यमुभयाधिक्यमनुभयाधिक्यं चेति . एवं विद्ध्वायामपि चत्वारोभेदा उन्नेयाः . शुद्धायामेकादश्याधिक्ये द्वयोस्तिथ्योरुपवासयोग्यतामाह वृद्धवशिष्टः %% . उभयोग्धिकारिभेदेन व्यवस्था स्कन्दपुराणे दर्शिता %% एतच्च परेद्युर्द्वादश्यभावविषयम् तथा च स्मृत्यन्तरे . %% . गारुडपुराणेऽपि %% . पुराणान्तरे %% एवमेकादश्याधिक्यपक्षे गृहितत्योर्व्यवस्थाऽभिहिता . द्वादश्याधिक्ये पूर्वेद्युरुपवासमाह नारदः %% . स्कन्द पुराणेऽपि %<शुद्धा यदा समा हीना समहीनाऽधिकोत्तरा . एकादश्यामुपवसेन्न शुद्धां वैष्णवीमपीति>% दशमीवेधरहिताशुद्धैकादशी यदा परेद्युरुदयादूर्धं नास्ति किन्तुदये समा ततोन्यूना वा द्वयोरपीत्यर्थः . एवं च सति प्रकृते द्वादश्याधिक्येऽपि एकादशी समन्यूनयोरन्यतरत्वात् प्रथमैवोपोष्येत्युक्तं भवति . उभयाधिक्ये परेद्यु रुपवासो गारुडपुराणे दर्शितः %% वराहपुराणेऽपि . %% स्मृत्यन्तरेऽपि %% एवमेकैकाधिक्ये द्वितयाधिक्येऽपि निर्णयो दर्शितः . अनुभयाधिक्ये तु नास्ति सन्देहः . इति शुद्धायां चत्वारोभेदाव्यवस्थिताः . अथ विद्वायां चत्वारोभेदा व्यवस्थाप्यन्ते . तत्राप्येकादश्याधिक्ये पूर्ववद्गृहियत्यार्व्यवस्था द्रष्टव्या . तदाह प्रचेताः %% नचैतद्वाक्यं शुद्धाधिक्ये चरितार्थमिति शङ्कनीयम् बाधकाभावेन विद्धाधिक्येऽपि तद्वननप्रवृत्तेर्निवारयितुमशक्यत्वात् . द्वादश्याधिक्ये परेद्युरुपवासः . तदाह व्यासः %% लुप्ता आदौ दशमीमिश्रितत्वात् परतोवृद्ध्यभावाच्च क्षयं गतेति यावत् . उभयाधिक्येऽपि परेद्युरुपवासः . तदुक्तं भविष्यपुराणे %% उभयानाधिक्ये तु नैवास्ति सन्देहः कोट्यन्तराभावात् . न च विद्धत्वादस्ति सन्देह इति वाच्यं कोट्यन्तराभावे विद्धाया अप्युपादेयत्वात् . तथा च विष्णुरहस्ये %% . इति विद्धाभेदाव्यवस्थापिताः . अत्र शुद्धाविद्धयोरप्येष निर्णयसंग्रहः . एकादशीद्वादश्योरुभयोरपि वृद्धौ परेद्यु रुपवासः . द्वयोरप्यवृद्धौ पूर्वेद्युः . एकादशीमात्रवृद्धौ गृहियत्योर्व्यवस्था . द्वादशीमात्रवृद्धौ शुद्धायां सर्वेषां पूर्वेद्युः विद्धायां परेद्युरिति तदेवं शास्त्रार्थे व्यवस्थिते यावन्ति मुनिवाक्यानि विधायकानि निषेधकानि सर्वाणि तान्यविरोधेन व्यवस्थापनीयानि . तत्र व्यवस्थापनप्रकारं दर्शयामः स्कन्दपुराणे %% इति हरिवारेषु तु संपूर्णत्वं प्रकारन्तरेणोक्तं गारुडपुराणे %% भविष्यपुराणेऽपि %<आदित्योदयवेलायां प्राङ्मुहूर्तद्वयान्विता . एकादशी तु संपूर्णा विद्धाऽन्या परिकल्पितेति>% . तदेतद्वचनद्वयमरुणोदयवेधोपजीवनेन प्रवृत्तत्वाद्वैष्णवविष यम् . दशमीवेधे निन्दकानि तु वचनानि द्विविधान्युपलभ्यन्ते . कानिचिदरुणोदयानुवादेन प्रवृत्तानि, कानिचित्तदननुवादेनेति . यथा भविष्यपुराणे %% कौत्सः %% एतादृशानि सर्वाणि वैष्णवविषयाणि द्रष्टव्यानि . अरुणोदयानुवादमन्तरेण दशमीविद्धानिन्दकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा नारदः %% ब्रह्मवैवर्ते %% बिष्णुरहस्येऽपि %% इति ईदृशानि सर्वाण्यपि वेधविषये वैष्णवविषयाण्यण्यविषये तूभयाधिक्ये द्वादश्याधिक्ये च सर्वपुरुषविषयाणि द्रष्टव्यानि . दशमीविद्धाभ्यनुज्ञापकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा स्कन्दपुराणे %% स्मृत्यन्तरे %% वृहद्वशिष्ठः %% ऋष्यशृङ्गः %% हारीतोऽपि %% एतादृशानि वाक्यानि सर्वाणि अनुभयाधिक्ये सर्वपुरुषविषयाणि एकादश्याधिक्ये तु स्मार्तगृहस्थविषयाणि द्रष्टव्यानि नत्वेतानि वैष्णबविषयाणि वैष्णवप्रकरणेषु विद्धाभ्यनुज्ञाया अदर्शनात् . संपूर्णेकादशीपरित्यागविषयाणि कानिचिद्वचनाम्युपलभ्यन्ते . तद्यथा स्कन्दपुराणे %% तथा कालिकापुराणे %% गारुडपुराणे %% . एवादृशानि सर्वाणि वैष्णवविषयाणि . दिनत्रयविषयाणि कानिचिद्वचनान्युपलभ्यन्ते . यदाह नारदः %% कूर्मपुराणेऽपि %% इति अत्राद्यन्तयोर्दशमीद्वादश्यौ मध्ये एकादशीत्येतद्दिनत्रय यदाप्रोति तदा परतो द्वादश्या वृद्धिरवृद्धिश्चेत्युभयं सम्भवति . तत्र यद्यवृद्धिस्तदा यथोक्तं दिनत्रयमुपोष्यम् . तदुक्तं पुराणान्तरे %% द्वादशीवृद्धौ %% इत्यनेन व्यासवचनेन परेद्युरुपवास इति पूर्वमेव निर्णीतं यदा त्वाद्यन्तयोरेकादशी त्रयोदश्योर्मध्ये द्वादशीत्येतादृशं दिनत्रयं तदा नारदेन स्मर्यते %% . %% . तदेतद्वैष्णवविषयं यतिविषयं वा द्रष्टव्यम् . गृहस्थे तु तन्निषिद्धम् तथा च कूर्मपुराणे %% एति पद्मपुराणे %% यत्तु ऋष्यशृङ्गेणोक्तम् . %% अत्र निंषेधो यतिविषयः, विधिर्गृहस्थविषयः वेधवाहुल्ये हेयत्वशङ्का मा भूदिति पञ्चभिर्भुहूर्तौरित्युक्तम् . तदेवं नानाविधवचनस्य व्यवस्थापनप्रकारी व्युत्पादितः . अनया व्युत्पत्त्या मन्दबुद्धिरपि व्यवस्थापयितुं शक्लोत्येव . इत्युपवासतिथिर्निरूपिता . अथाधिकारी निरूप्यते तत्र नारदः %% कात्यायनोऽपि %% . गृहस्थस्य तु शुक्लैक्वादश्यामेव नित्योपवासः यथा कूर्मपुराणे %% भविष्योत्तरेऽपि %% नारी विधवा तस्या एव यतिधर्मत्वात् . पतिमत्यास्तू पवासं निषेधति विष्णुः %% मनुः %% मार्कण्डेयपुराणे %% आदिशब्दाद्वस्त्रालङ्कारगन्धधूपाञ्जनानामुपसंग्रहः मनुः %% पत्युरनुमत्या व्रतादिष्वधिकारिणी भवति तदाह कात्यायनः . %% शुक्लामेवेत्येवकारः कृष्णैकादश्य मुपवासनिषेधपरः . तथा च कूर्मपुराणे %% गौतमोऽपि %<आदित्येऽहनि संक्रान्त्यामसितैकादशीषु च . व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्गृहीति>% . अत्रपुत्रीति विशेषणं पुत्रवतो दोषविशेषप्रतिपादनार्थम् तथा च पद्मपुराणं %% नारदीयेऽपि %% . अत्र संक्रान्त्यादिषूपवासस्य निषेधः संक्रान्त्यादिनिमित्तकस्य . तथाच कात्यायनः %% जैमिनिरपि %% . अयमर्थः एकादश्युपवासस्य नित्यत्वात्स क्रान्त्याद्यपवासस्य च काम्यत्वात्काम्योपवासनिषेधे सति न नित्योपयासनिषेथः सिध्यतीति . संक्रान्त्यादिनिमित्तश्चोपवासः संवत्तेनीक्तः . %% . गृहस्थस्य तु शुक्ल यामेव नित्योपवास इत्युक्तम् . नैमित्तिककाम्योपवासौ तु कृष्णायामपि कर्तव्यौ . तत्र नैमित्तिकः स्मृत्यन्तरे पठ्यते . %<शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् . सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचनेति>% . काम्यस्तु स्कन्दपुराणे %% सनत्कुमारः %% . मत्स्यपुराणेऽपि %% . दिनक्षये पुत्रवतो गृहस्थस्योपवासोऽपि निषिद्धः तथा च पितामहः %% . मत्स्यपुराणेऽपि %% इति . दिनक्षयलक्षणं पद्मपुराणे %% इति . वशिष्ठोऽपि %% . फलमत्रोपवासव्यतिरिक्तदानादिजन्यं द्रष्टव्यम् उपवासस्य निषिद्धत्वात् . ईदृशे विषये किं कर्तव्यमित्याकाङ्क्षायां वायुपुराणे पठ्यते %% . %% . उपवासासमर्थस्त्वेकभक्तादीनि कुर्यात् तथा च स्मृतिः . %% . मार्कण्डेयपुराणे %% . कूर्मपुराणेऽपि %% . स्मृत्यन्तरेऽपि %% . भविष्येपुराणेऽपि %% . नित्यकाम्ययोरशक्तास्तु प्रतिनिधिभिर्व्र तङ्कारयेयुः . तथा च विष्ण रहस्ये %% . पैठीनसिः %% इति . स्कन्दपुराणे %% . अन्यत्रापि %% . स्मृत्यन्तरेऽपि %% कात्यायनः . %% . प्रतिनिधौ च कश्चिद्विशेषः स्मृतौ %% . अयमर्थः नित्यं नैमित्तिकं च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्यं तु स्वसामर्थ्यं परीक्ष्य स्वयमेबोपक्रम्य कुर्यात् असामर्थ्ये उपक्रमादूर्धं प्रतिनिधिनापि तत् कारयेत् . उपवासाकरणे प्रायश्चित्तं स्मर्यते %% स्मृत्यन्तरे %% . अथ काम्योपवासक्रमः तत्राङ्गिराः %% इति . देवलः %% वृहस्पतिरपि %% कूर्मपुराणे %% स्मृत्यन्तरेऽपि %<शाकं मांसं मसूरांश्च पुनर्भोजनमैथुने . द्यूतमन्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेदिति>% विष्णुधर्मोत्तरे %% %% इति च . वसिष्ठः %% दन्तधावने प्रायश्चित्तं च विष्णुरहस्ये %<श्राद्धोपवासदिवसे खादित्वा दन्तधावनम् . गायत्र्याः शतसंपूतमम्बु प्राश्य विशुद्ध्यतीति>% हारीतः %% कूर्मपुराणे %% इति विष्णुरहस्ये %% ब्रह्माण्डपुराणे %% इति . एकादश्यां श्राद्धं कृत्वापि न भोक्तव्यं तदाह कात्यायनः %% तथा %% यत्तु वचनम् %<श्राद्धं कृत्वा तु यो विप्रो न भुङक्ते पितृसेवितम् . हविर्देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति>% तदेकादशीव्यर्तिरिक्तविषयम् आघ्राणेनापि भोजनकार्यं सिध्यति तस्य भोजनकार्ये विधानात् सूतकादौ दानार्चनरहितमुपवासमात्रं कुर्यात् तदुक्तं कूर्मपुराणे %% इति वराहपुराणे %% . तत्र परित्यक्तं देवार्चनं सूतकान्ते कुर्यात् तदुक्तं मत्स्यपुराणे %% इति . स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः किन्तु देवतार्चनादिरहितं सूतकादाविवोपवासमात्रं कर्यं तदाह पुलस्त्वः %% इति . ऋष्यशृङ्गः %% . सत्यव्रतोऽपि %% शुद्ध्यनन्तरं देवतार्चनादिकं कुर्यात् तथा च स्मृतिः %% नित्योपवासप्रकारो विष्णुरहस्येऽभिहितः %% इति ब्रह्मवैवर्तेऽपि %% . शक्तौ सत्यां नियमानाचरेत् तथा च कात्यायनः %<शक्तिमांस्तु ततः कुर्यान्नियमं सविशेषणमिति>% . यदा द्वादश्यां श्रवणनक्षत्रम्भवेत् तदा शुद्धैकादशीमपि परित्यज्य द्वादश्यामेवोपवसेत् तथा च नारदीये %<शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता . तयोरेवोपवासश्च त्रयोदश्यां च पारणमिति>% तथा %% यदा पारणपर्याप्ता द्वादशी स्यात्तदा तस्यामेव पारणा कार्या न तु त्रयोदश्यां तदुक्तम् %% ननु द्वादश्यतिक्रमेऽपि नास्ति दोषः सा तिथिः सकला ज्ञेयेति वचने साकल्यविधामादिति चेत् मैवं साकल्यस्य स्नानादिविषयत्वात् वाक्यशेषे %% इत्यभिधानात् . पारणे तु साकल्यवचनं न प्रवर्तते तिथिस्तात्कालिकी ज्ञेयेत्युक्तेः अल्पद्वादशीकाले यदा पारणन्तदा सद्भिः प्रागेवसर्वाः क्रियाः कर्तव्याः तदुक्तं नारदीये %% गरुडपुराणेऽपि %% . स्कन्दपुराणेऽपि %% . तत्र पारणा सम्भवे अद्भिः पारणङ्कुर्यात् तदाह कात्यायनः %% देवलोऽपि %% . यथा कलयापि द्वादशी नास्ति तदात्रयोदश्यामपि पारणङ्कुर्यात् तदुक्तं नारदाये %% . पारणञ्च नैवेद्यमिश्रितङ्कुर्यात् तदुक्तं स्कन्दपुराणे %% . अस्यामेकादश्यां यान्युपवासप्रतिनिधिरूपाणि एकभक्तनक्तायाचितदानानि तेषां प्रतिपद्युक्तन्यायेनोपवासतिथावेवानुष्ठानं, य नि तु स्वतन्त्राण्येकभक्तनक्ता दीनि तेषां पूर्बोक्तन्यायेन मध्याह्नादिव्यापितिथिग्रहणप्राप्नौ दशमीविद्धा प्रतिषिध्यते द्वादशीकल्पे %% इति दिनार्धेन सार्धसप्तमुहूर्तैरित्यर्थः . एतदेवाभिप्रेत्य %% उदाहृतम् . तथा %% एतदूनवेधे तु तिय्यन्तरवन्मध्याह्नादिव्याप्तिर्ग्रहीतव्या . अत्राधिकारिविशेष हरिश् भश् आग्नेये %% . पाद्मोत्तरखण्डे %% . %% विष्णुधर्मोत्तरीयम् %% . सौरपुराणम् %% . स्कान्दम् . %% . %% कात्याश् . एकादशीं विना रण्डा यतिश्च सुमहातपाः . पच्यते ह्यन्धतामिस्रे यावदाहूतसंप्लवम् नारदीयम् . सधवायास्तु पत्यनुमत्या सह वाधिकारः . %% विष्णुधश् . तदनुमत्या सधवाया अधिकारिता कालमाश् दर्शिता . वैष्णवस्योभयपक्षयोर्निंत्याधिकारः यथाह तत्त्वसागरे . %% एवमेव एश् तश् रघुश् . %% मार्कश् पुश् . प्रागुक्तकालमाधवमतानुसारिण्येकादशीव्रतकालादिव्यवस्था सर्वदेशवासिभिः प्रायेणाद्रियते . गीडनिवासिभिस्तु रघुनन्दनोक्ता व्यवस्थाद्रियते . तन्मतसिद्धव्यवस्था तु एकादशी तश् धृतवचनजातादनुसन्धेया तत्र संक्षेपस्तत्रं दर्शितो यथा तत्र संक्षेपः पारणादिने द्वादशीलाभे सर्वएव पूर्णां त्यक्त्वा खण्डामुपवसेत् तदलाभे गृहो पूर्बां तदन्यःपरां विधवापि . यदा तु पूर्बदिने दशम्या उत्तरदिने द्वादश्या युक्तैकादशी तदोत्तरामुपोष्य द्वादश्यां पारणं कुर्यात् . परदिने द्वादशानिर्गमे त्रयोदश्यामपीति . यदा तु सूर्योदयानन्तरं दशमीयुतैकादशी अथ च परदिने न निःसरति तदा तां विहाय द्धादश मुपवसेत् . (अत्रमाधवमते भेदः) यदा तु सूर्योदयात् प्राक् कालीनदशमीविद्धैकादशी परदिने न नि सरति तदा तामुपवसेत् . यदा तु तथाविधा सती परदिनेऽपि निःसरति तत्परदिने च द्वादशी तदा तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत् . यदा तु पूर्वदिने तद्विद्धैकादशी परदिने च द्वादशी तदा षष्टिदण्डात्मिकां विद्धामुपोष्य परदिने द्वादश्याः प्रथमपादमुत्तीर्प्य पारयेत् . वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्य त्रयोदश्यां वारयेदिति . सर्वस्यां कृष्णैकादश्यां वैष्णवानां सपुत्त्राणां गृहस्त्रानामप्युपवासोनित्यः . ब्राह्मणस्य तु विशेषतोनित्यः . वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्तिनीषु कृष्णैकादशीषूपवासोनित्यः . अपुत्त्रवतां गृहिणान्तु सर्वास्वेव नित्याधिकारः . काम्योपवासे तु अविशेषेणैव सर्वेषामधिकारः . नित्योपवासे तु रविसंक्रमादिदोषोनास्ति अष्टाब्दादधिकोमर्त्योह्यपूर्णाशीतिवत्सरोनित्याधिकारी विधवायास्तु सर्वास्वेव निव्याधिकारः . अत्र मलमासादिदोषोनास्ति . यथा ज्योतिः पराशरः %% एकाश् तश् रघुश् . अत्र विशेषोहेमाद्रौ स्कान्दे . %% . अत्रोपवासविधायकसामान्यशास्त्रस्य नक्तविधायकविशेषशास्त्रेण बाधः . %% तत्रैव स्कान्दम् . %% एश् तश् रघुश् . वाचस्पतिमते %% विष्णुरहस्यात् सकामेन तत्र दशमीविद्धा कार्या निष्कामेण द्वादशीयुक्तोपोष्येतिभेदः . वेधविषये हेमाद्रो तु सार्धघटिकात्रयोक्तिरष्टाविंशतिमानरात्रिविषया महत्तरास्तु रात्रीरपेक्ष्य चत्रस्रोधटिकाग्राह्या %% स्मृतेरित्युक्तम् . हेमाद्रिमतानुसारेण निण्णश् सिश् एकादशीभेदा अष्टादशेत्युक्त्वा तद्व्यवस्था तत्रोक्ता यथा %<शुद्धा विद्धा द्वयी नन्दा त्रेधा न्यूनसमाधिकैः . षट्प्रकाराः पुनस्त्रेधा द्वादश्यूनसमाधिकाः>% इत्यष्टादशैकादशी भेदाः तत्र शुद्धाधिकन्यूनद्वादशिका शुद्धाधिकसमद्वादशिका च सकामैः पूर्वा निःकामैरुत्तरा कार्या %% पूर्वोक्तस्कान्दात् ऊनद्वादशिकायां तु विष्णुप्रीतिकार्मैरुपवासद्वयं कार्यम् %% वृद्धवसिष्ठोक्तेः . %<शुद्धन्यूना शुद्धाधिका शुद्धसमा विद्धन्यूना विद्ध समाधिकद्वादशिका च सर्वेषां परैवेति>% हेमाद्रिः मदनरत्नं तु शुद्धाधिका परा . %% पूर्वोक्तेः . %<शुद्धा यदा समा हीना समा हीबाधिकोत्तरा . एकादशी मुपवसेन्न शुद्धां वैष्णवीमपीति>% स्कान्दात् अत्र शुद्धा एका दशी, उत्तरा दृदशी %% नारदोक्तेश्च . यत्तु %% पद्मम् तच्छुद्धाधिकापरम् . यत्तु %% इत्यादि तद्वैष्णवपरम् . स्मार्तानां तु पूर्वैवेत्युक्तम् . विद्धन्यूना समद्वादशिका तु मुमुक्षूणां पुत्रवतां च परा अन्येषाञ्च पूर्वा . पुत्रवतोऽपि पूर्वोति मदनरत्ने . विद्धसमा समद्वादशिकोनद्वादशिका च मुमुक्षुभिः पराऽन्यैः पूर्वा कार्या . %% व्यासोक्तेः मोक्षकाङ्क्षिग्रहणादन्येषां पूर्वैव . %% ऋष्यशृङ्गोक्तेश्च . विद्धाधिका समद्वादशिका च सर्वेषां परैव माधवमते त्वत्र गृहिणः पूर्वा यतेरुत्तरा %% पाद्मोक्तेः . विद्धाधिका न्यूनद्वादशिका मोक्षपरैः विष्णुप्रीतिकामैः परा कार्या गृहस्थेन तु नक्त कार्यम् %% इति कौर्मे दिनक्षये उपवास निषेधात् . %% वृद्धशातातपोक्तेश्च गृहिणः पूर्वत्रोपवासः . एकादश्याः शुद्धन्यूनत्वे शुद्धसमत्वे वा द्वादश्या न्यूनसमत्वयोरेकादश्यामुपवासः . यानि तु %% कौर्मादीनि दशमीवेधत्रयोदश पारणयोर्निषेधकानि तानि विहितभिन्नपराणि अत्र मूलवचनानि तद्व्यवस्था चाकरे ज्ञेया . यत्तु कालहेमाद्रौ %% मार्कण्डेयोक्तेः %% इति पाद्मोक्तेश्च वेधसन्देहे ज्योतिर्विदां वि प्रतिपत्तौ वा परा कार्येत्यक्तम् . तद्वैष्णवविषयम् अथात्रोपयुक्तं किञ्चिदुच्यते . तत्र दशम्यामेकादशीयोगे दशमीमध्य एव भोजनम् . %% तस्या एव निमित्तत्वात्, %% इति देवलोक्तेश्च . केचित्तु एकादशी व्रताङ्गत्वेन पूर्वेद्युरेका क्तविधानाद्विधिस्पृष्टे च विषये निषेधानवकाशेन काम्यव्रताङ्गे न भोजननिषेध प्रवर्तते ते नैकादशीमध्येऽपि पूर्वदिने भोजनमित्याहुः निर्णश् सिश् . तत्रैकादशीदिवसे श्राद्धप्राप्तौ विशेषः निश् सिश् उक्तः माधवीये %% इत्यादि प्रागुक्त कात्यायनवाक्यमाश्रित्य उपवासदिनेश्राद्धं कृत्वा श्राद्धशेष घ्राणं कार्यमिति व्यवस्थाप्योक्तम् . %% वदन्तः परास्ताः किञ्च, महालये . स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रतीति, श्रुतं षोडशत्वम् . पौषैकादश्यां च मन्वादिश्राद्धं, क्षयाहापरिज्ञाने च कृष्णैकादश्यां विहितं श्राद्धं बाधितमेव स्यात् . यदपि स्मृतिचन्द्रिकास्थं पठन्ति . %% इति . तस्यापि रागप्राप्तभुजिगोचरस्य वैधं श्राद्धं गोचरयतां महत्साहसमित्यलम् . योऽपि %% इति लघुनारदीये एकादश्यां श्राद्धादिनिषेधः स मातापितृभिन्नविषयः पूर्ववाक्ये तद्ग्रहणात् हरिभक्तिविलासानुसारिणस्तु वैष्णवदीक्षावतां तद्दिने श्राद्धनिषेधः द्वादश्यां तत् करणीयमिति वदन्ति यथा अथोपवासदिने श्राद्धनिषेधः . पाद्मे पुष्करखण्डे %% . तत्रैवोत्तरखण्डे %% . स्कान्दे %% . ब्रह्मवैवर्ते . %% . हरिभक्तिश् धृतवाक्यानि . एकादश्यां यदा रामेत्यादिना उपवासदिने श्राद्धं निषिद्धम् . यच्च स्कान्दादौ %<श्राद्धदिनं समासाद्य उपवासो यदा भवेत् . तदा कृत्वा तु वै श्राद्धं भुक्तशेषन्तु यद्भवेत् . तत् सर्वं दक्षिणे पाणौ गृहीत्वान्नं शिखिध्वज! . अवजिघ्रेदनेनाथ भवेत् श्राद्धं शिखिध्वज! . पितॄणां तृप्तिदं तात! व्रतभङ्गो न विद्यते>% इत्यादि . तच्च वैष्णवेतरविषयं मन्तव्यम् वैष्णवपितॄणामपि श्रीविष्णुदिने श्राद्धभक्षणायोगादिति तट्टीका . अत्रेदं बोध्यं स्मृतिचन्द्रिकास्थवचनेन हरिभक्तिविलासधृतचवनचतुष्टयेन च उपवासदिने श्राद्धनिषेधात् प्रागुक्त कात्यायनस्कान्दादिवचनेन श्राद्धशेषभोजनासम्भवेऽपि आघ्राणमात्राङ्गकतया श्राद्धविधानात् परस्परं विरोधस्तयोर्विरोधपरिहाराय कर्तृभेदविषयकत्वमवश्य कल्पनीयं तद्विना तदपरिहारात् तत्र वैष्णवेतरविषतया आघ्राणाङ्गश्राद्धस्य, वैष्णवविषयकतया च श्राद्धनिषेधस्य कल्पनं युक्त न च विनिगमनाविरहेण वैपरीत्यं शङ्कनीयं वैष्णवस्य सत्वगुणाधिकविष्णोः सेवकत्वेन सात्विकपुराणीक्तविधेरेव ग्राह्यतया सात्विकपुराणेषु च पाद्मस्य कीर्तनात् वैष्णवैः पाद्मोक्तविधेरेव ग्रह्यतौचित्येन स्कान्दस्य तामसत्वेन तदुक्तविधेस्ततरैर्ग्राह्यतौचित्येन च विनिगमनासम्भवात् पाद्मस्कान्दयोर्यथा सात्विकतामसत्वं तथोक्तम् मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च . आग्नेयञ्च षडेतानि तामसानि निबोधत . बैष्णवं नारदीतञ्च तथा भागवतं शुभम् . गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने . सात्विकानि पुराणानि विज्ञेयानि शुभानि षट् पद्मपुश् . एवञ्च सति पाद्मवाक्यस्य वैष्णवविषयकत्वनिश्चये स्कान्दकात्यायनादिवाक्यस्य तदितरविषयत्वं निर्श्चीयते . निर्णयसिन्धुकृता श्राद्धनिषेधवाक्यस्य मातापितृश्राद्धव्यतिरिक्तविषयकत्वं यत्कल्पितं तन्न मनोरयमं पाद्मोक्तवाक्ये गर्हितान्नं न गृह्णन्ती पितरैति पितृमात्रस्याग्रहणोक्तेः सर्वश्राद्धस्यैव निषेधात् मातापित्रोर्मृताहनात्यादिपाद्मोत्तरवचने तयोरपि श्राद्धनिषेधात् . तेन कैमुतिकन्यायेनेतरश्राद्धस्यापि निषेधः सूपपन्न एव . किञ्च शेषभोजननिमित्तकालयोरुभयोप्यरङ्गतया स्मार्तानां शेषभोजनरूपार्ङ्गबाधः वैष्णवानां तु कालबाध इत्युभयोरपिएकतरबाधस्य शास्त्रबोधिततया न दूषकत्वम् . स्मार्तैरपि ग्रस्तोदया दिनिमित्तकोपवासदिने श्राद्धं निषिध्य ग्रहणात् परेद्युः श्राद्धविधानेन कालरूपाङ्गवाधस्य तत्र स्वीकारात तद्धदत्रापि एकादश्युपवासदिनसम्भविमृताहरूपकालबाधेनोत्तरदिने श्राद्धविधानेनावइष्भ्यम् . तथा च %% %% निश् सिश् धृतवचनैः निमित्तकालबाधेनापरेद्युः श्राद्धकालः . एतेन एकादशीव्रतदिवसे श्राद्धनिषेधे विघ्नपतितश्राद्धस्य कृष्णैकश्यां विधानम् अश्वयुक्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानञ्च निर्विषयं स्यादित्यापत्तिरपास्ता विषयभेदेन व्यवस्थासम्भवात् . तथाहि विघ्नपतितश्राद्धे श्राद्धकालव्याप्तैकादशीतिथिमात्रस्य निमित्तता तस्य व्रतदिवसात् पूर्बेद्युरपि कदाचित् सम्भवेन तद्रूपविषयलाभेन निर्विषयत्वाभावात् क्वचिदेकदिने तत्प्रसक्तावपि सामान्यमुखेन प्रवृत्तशास्त्रस्य उपवासदिनव्यतिरिक्ततिथिखण्डविषयकत्वकल्पनेनाविरोधः . किञ्चात्र कर्तृभेदेनव्यतस्थाप्युपपद्यते वैष्णवेतरसपुत्रगृहस्थस्य कृष्णैकादश्युपवासस्य नित्यत्वाभावेन तत्परं श्राद्धविधानं, वैष्णवविषयः श्राद्धनिषेध इति कर्तृभेदसम्भवात् . अश्वयुक्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानमपि न निर्विषयं तिथिह्रासादिवशादेकसावनदिवसे तत्रविहितश्राद्धद्वयवद् वैष्णवैः द्वादश्यां श्राद्धद्वयकरणेन षोडशसंख्यापूर्तिसम्मवात् . पौषैकाकाशारूपमन्वादिनिमित्तकश्राद्ध स्यापि नैमित्तिकतया मन्वादिकृत्यत्वेन पूर्वाह्णे विहितत्वेन उपवासदिन एव तत्खण्डस्यैव लाभसम्भवेन पूर्बदिवसे च तदसम्भवेन विरोधप्रसङ्गेऽपि वैष्णवानां द्वाद श्यामेव मृताहश्राद्धस्येव तस्य कर्तव्यता वैष्णवेतरगृहस्थस्य तद्दिने कर्तव्यतेति कर्तृभेदात् व्यवस्थाया नानुपपत्तिः . पाद्मे नैमित्तिकमित्युक्तेः ब्रह्मवैवर्ते परेतक इत्युक्तेश्च आद्यश्राद्धमपि एकादश्युपवासदिवसे वैष्णवैर्न कर्तव्यमेव . %% इति भविष्य पुश् एकोद्दिष्टस्य नैमित्तिकत्वेन परिभाषितत्वात्प्रेतोद्देश्यकश्राद्धस्य च एकोद्दिष्टत्वाच्च तस्यापि तद्दिने निषेध एव प्रेतश्राद्धस्य यथैकोद्दिष्टत्वं तथैकोद्दिष्टशब्दे वक्ष्यते इत्थं स्मार्तवैष्णवकर्तृभेदात् व्यवस्थाभेदः . ## पुश् एकदशमिता गुरवः . %<आचार्यश्च पिता ज्योष्ठोभ्राता चैव महीपतिः . मातुलः श्वशुरस्त्राता मातामहपितामहौ . वर्णज्यष्ठः पितृव्यश्च पुंस्वेते गुरवोमताः>% इति देवलोक्तेषु आचार्यादिषु . त्राता त्राणकत्तां . वर्णज्येष्ठः क्षत्रियादीनां ब्राह्मणादिः . अनेनैकादश गुरवःसङ्केतिताः . कथमनेकेषामेकगुरुशब्द बाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावात् इति चेन्न %% इत्यादि श्रुत्या सदापरितोषणीयत्वादि धर्मात्मकस्योपाधित्वात् यद्यप्याचार्यस्यैव परितोषणीयता श्रूयते तथापि तदन्येष्वतिदिश्यते अतोऽतिदिष्टधर्मोऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिशब्दप्रवृत्ताविव तद्धर्मसंबन्धः शास्त्रीयगुरुपदप्रवृत्तिविषयत्वं वोपाधिर्भव तु विशेषाग्रहादक्षादिशब्दवदनेकार्थतैव कोदोषः प्राश् विश् . अयञ्च शब्द एकादशिन्शब्दात् पूर्बं बोध्यः प्रमादात्तत्र न लिखितोऽतोऽत्र लिखितः . ## नश् एकादश राशीनधिकृत्य प्रवृत्तं गणनम् कन् . लीलावत्युक्ते गणनप्रकारभेदे तत्प्रकारश्च तत्रैव यथा %% इत्युक्तदिशा फलानयनम् . तत्रोदाश् %% विश् 16 12 %% इति नवराशिके उक्त्वा . मिश् 30 1 4 %% . अत्र फलस्येतरगश् 1 6 पक्षनयने तस्य बहुराशिकत्वं तद्रहितपक्षस्य भाश् 80 स्वल्पराशिता तेन समानाङ्केनोभयपक्षयोरपवर्तने फलसहितबहुराशिपक्षस्याङ्कस्य परस्परगुणने जाताः 48 अङ्काः फलरहितपक्षाङ्कानां परस्परघातनिष्पन्नेन 6 षडङ्केन भाजिते लब्धाः 8 अष्टौ अङ्कास्तेन अष्ट द्रस्मास्तत्र भाटकमितिरिति तत्र निश्चयः . अत्रेदमवधेयम् फलच्छिदामित्युक्तावपि फलच्छेदभिन्नराशिच्छेदस्यैव अन्योन्यपक्षनयनम् न तु फलच्छेदस्येति . अयञ्च शब्दः एकादशद्वारशब्दात् परं बोध्यः प्रमादात्तत्र न लिखितोऽतोऽत्रोक्तः . ## त्रिश् एक आदिर्यस्य . 1 एकत्वस ख्यान्वितमारभ्य परार्धान्तसंख्यायुक्ते . 2 तत्स्मारके रेखासन्निवेशविशेषरूपेअङ्के च . अङ्काश्च नव तेषामेव स्थानविशेषयोगभेदेन विभिन्नसंख्यास्मारकत्वम् . अथ एकाद्यङ्कैः यद् यत्संख्यान्विताः स्मार्यन्ते तदुच्यते . 1 इत्यङ्केन एकः एवं 2, द्वौ, 3, त्रयः, 4, चत्वारः 5, पञ्च 6, षट् 7, सप्त 8, अष्टौ 9, नव 10, दश . दशानामेकादिनवभिरङ्कैराधिक्ये 11, 12, 13, 14, 15, 16, 17, 18, 19 इत्येतेऽङ्काः क्रमेण एकादशद्वादशत्रयोदशचतुर्दश पञ्चदशषोडशसप्तदशाष्टादशनवदशानां स्मारकाः . दशाङ्कस्य च द्व्यादिनवभिर्गुणने क्रमेण 20, 30, 40, 50, 60, 70, 80, 90 एतेऽङ्काः क्रमेण विंशतित्रिंशच्चत्वासिशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिसंख्यान्वितानां स्मारकाः . एषाञ्च एकादिकनवभिराधिक्ये 21, 22, 23, 24, 25, 26, 27, 28, 29, इत्येतेऽङ्का एकविंशत्यादीनां स्माराकाः . एवं 31 इत्यादयोऽङ्का एकत्रिंशदादीनां स्मारकाः . दशभि र्गुणिते दशाङ्के 100 इत्यङ्कः शतस्य स्मारकः . क्रमेण दशोत्तरगुणने %% इति लोलावत्युक्तदिशावसेयम् . संक्षेपेण तत्रैकाद्यङ्गानां क्रमशः स्थितानां योगज संख्याज्ञानार्थमुपायान्तरमुक्तं तत्रैव यथा एकादिनवानामङ्कानां योगे का संख्येति प्रश्ने %% इत्युक्तरीत्या पृष्ठसंख्यापदं एकयुक्तेन तेन 10 अङ्केनाहतं पृष्ठाङ्कार्धम् 9 / 2 45 संङ्कलितसंख्या . तथाचैकादिनवाङ्क्यानां योगे 45 संख्या भवतीति निश्चय एवमन्यत्राप्यूह्यम् . %% लीलाश् एकादिसंख्यानां वाचकाश्च कतिचित् शब्दाः कविकल्पकतायां संगृहीताः यथा . %% . 1000 . शाश् तिश् केषाञ्चित् संख्याभेदान्विततयोत्पत्तिकथनेन तेषां तत्तत्संख्याबोधकत्वं सूचितंयथा %% इत्युपक्रम्य %% इत्युपक्रम्य %% . अत्र च यो यः पदार्थः यद्यत्संख्यान्विततया उत्पन्नः मलःस्वगतसंख्यातुल्यसंख्यासूचकः भवति च निदर्शित पदार्थानां तत्तत्संख्यायुक्ततया लोकशास्त्रप्रसिद्धिः इत्यत स्तत्तच्छब्दानां तत्तत्संख्यास्मारकत्वम् . तथाचैकविधसंख्यागुणितप्रकृतिकार्यत्वेन तुल्यसंख्याबोधकत्वम् . अन्येऽपि केचित् संख्याविशेषसूचकाः भाश् वश् 134 अश् दर्शिता यथा . %% 13 अस्य नीलकण्ठोक्तदिशाव्याख्या यथा एकोऽग्निः सूर्यो वा इतराप्रकाश्योऽन्यप्रकाशकश्च . एवं देवानामिन्द्रियाणां राजा प्रधानभूतः अरिहन्ता पराभिभूततत्त्वान्तराभिमावकः . यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहारद्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्ता प्रधानभूत एक एव 1 . सखायौ सत्वजीवौ जीवेश्वरौ वा . 2 पुण्येन देवस्थावरमनुष्यरूपं, पापेन नारकस्थावरतिर्यम्योनिरूपं जन्मत्रयम् . वाजपेयोपलक्षितं कर्ममात्रम् तच्च वेदभेदात् द्विजभेदाच्च त्रयम् . त्रीण्येव प्रातर्मध्याह्न तृतीयसवनानि . त्रयो लोकाः स्वर्गोनरकं भूश्चेति भोगभूमयः . त्रीणि ज्योतींपि जाग्रदाद्यवस्थात्रयम् . 3 . निकेतमाश्रमम् यज्ञमिह ज्ञानयज्ञं तेन चातुर्वर्णमध्ये शूद्रस्यापि तत्राधिकारः . दिशः विराट्सूत्रान्तर्यामितूर्यसाक्षात्काररूपाः चतस्रः दिशः . वाङ्मयप्रणवस्य वर्ण चतुष्टयम् अकारौकारोमकारः अर्धमात्रा इत्येवं चतुष्टयम् . चतुष्पदा परा पश्यन्ती मध्यमा वैखरीति भेदात् गौर्वाक् चतुष्पदा 4 . पञ्चाग्नयः गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याख्याः . पञ्चपदाऽष्टाक्षरैः पादैः पङ्क्तिः छन्दः पञ्चपदा . यज्ञाः पञ्च ब्रह्मर्षिपितृनृभूतयज्ञाः पञ्च स्मार्ताः, अग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोम इति श्रीता वा पञ्च . अप्सु शरीराकारपूरिणताषु जलप्रधानासु मात्रासु सरति गच्छतीत्यप्सराः चितिः पञ्चचूडा तत्तद्विषयाकारतया प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण शिखापञ्चकवती पञ्चानां विषयरूपस्रोतस्रां समाहारः पञ्चनदम् 5 षट् आधाने गाइति शेषः . मनस इन्द्रियत्वमभ्युपेत्य षट्कोपपत्तिः साद्यस्का यज्ञविशेषाः 6 . %% पैठीनस्युक्ताः . सप्त छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टुब्जगतीसमाख्यानि . सप्तर्षयः सप्त प्राणाः %% इति श्रुतेः मनोबुद्धिसहिताः प्राणादयः पञ्च सप्तेत्यथेः . सप्त अर्हणानि अर्हणीयानि सुखानि पञ्चभिरिन्द्रियैः मनोबुद्धिभ्यां प्राप्यानि सुखानीतिभेदात् सुखानि सप्त . 7 %% श्रुतेः शाणाः शणनिर्मिता गौण्यः आवपनविशेषा इव इन्द्रियप्रवेशयोग्याः अष्टौ . 8 . पितॄणामिष्टौ %% ऋक् त्रिरभ्यस्ता प्रत्येकं त्रिसमित्का नव सामघेन्योऽग्निसमिन्धनार्था ऋचः यम्पद्यन्ते . तथा एका प्रकृतिरेव त्रिगुणा एकद्विगुणप्र धानभावविमर्दनैः प्रत्येकं त्रिविधा नवैव संपद्यते तथा नवैवाङ्काः क्रमस्थानभेदात् यथेष्टसंख्यावाचिनो भवन्ति 9 . दिश उपदेष्टार दासा तत्त्वक्षेपकाः . अर्हास्तत्त्वाधिकारिणश्च दश 10 . इन्द्रियाणि मनसा सह ज्ञानकर्मन्द्रियाणि तेषां विषयाः तद्ग्रहजाविकाराश्च एकादश 11 . प्राकृतयज्ञः द्वादशाहताध्यत्वात् द्वादशाहः 12 . त्रयोदशद्वोपवती भ्रादिषट्केन पातालसप्तकेन युक्ता च मध्यस्था मही त्रयोदशद्वीपवती 13 . एवमेकादिसंख्याया बोधकत्वं तत्तत्पदार्यानाम् दर्शितम् . अन्ये च शब्दाः शास्त्रान्तरेषु एकादिसंख्याबोधकतया प्रयुज्यन्ते ते च शब्दाः पूर्बदर्शितशब्दाश्च यथा तत्तत्संख्य बोधकाभवन्ति तथा दर्श्यते तत्र सर्वत्र शब्दतदर्थयोरभेदात् स्ववाच्यार्थगतसंख्यातुल्यसंख्यावोधकत्वेन स्ववाच्यार्थसंख्यापूर्यसंख्यातुल्यसंख्याबोधकत्वेन वा तथात्वं बोध्यम् . सर्बेषाञ्च क्वचित् तत्तत्संख्यापूरणवाचकतापि %% स्मृतौ युग्मादिभिः तत्संक्यापूरणद्वितीयादीनां बोधनात् . 1 तत्रादौ एकत्वबोधकाः . कविश् लश् . ब्रह्मणः %% श्रुतेरेकत्वात्तथात्वम् विरञ्चिवाचिब्रह्मणो प्येकमहासर्गे एकत्वात्तथा क्ष्मेन्द्विन्द्रेति पाठे भूमिचन्द्रयोरेकत्वात्तथा . इन्द्रहस्तिन ऐरावतस्य तदश्वस्योच्चैःश्रवसश्चैकत्वात् तथा . गणेशदन्तस्य शुक्रनेत्रस्य चैकत्वात् तथा एवं काकनेत्रस्यापि . भाश् वश् उक्ताः . स्वप्रकाशस्य अन्यप्रकाशकस्य सूर्यस्याग्नेश्च यमम्य सर्वनियन्तुरीश्वरस्य, इन्द्रपदाभिधेयस्य तथा %% श्रुतेरीश्वरस्येन्द्रपदवाच्यत्वात् . रूपम् वैशेषिकमतसिद्ध्वचतुर्विंशतिगुणेषु आद्यत्वात् तथा . %% लीलाश् . अश्विनी तस्याः तारास्वाद्यत्वात् अभेदात्तदघिपाश्विशब्दोऽपि . तस्य स्वपरत्वे द्वित्वबोधक तेति भेदः . उक्था तस्या एकाक्षरपादकत्वात् प्रधानवाची प्रकृतिशब्दस्तथा %% इत्यादिश्रुतेस्तदर्थस्यैकत्वात् . 2 द्वित्वबोधकाः . कविश् लश् उक्ताः . चान्द्रमासघटकयोः पक्षिच्छदरूपयोर्वा पक्षयोः, नदीकूलयोः, असिधारयोः, कुशलवरूपयोर्दाशरथिपुत्रयोश्च तथा . शाश् तिश् उक्ताः . हंस इति वर्णौ जीवपरमरूपौ परात्मानौ शब्दार्थौ दिनरात्री स्त्रीपुरुषौ, परस्परविरोधि पुणरूपा शीतोष्णसुखदुःखादयश्च तथा . भाश् बश् उक्ताः . इन्द्राग्नो सत्वजीवौ नारदपर्वतौ अश्विनौ रथचक्रे च तथा . एवम् भरणी तारासु तस्याद्वितीयत्वात् तदभेदात् तदधिपोयमोऽपि . यमशब्दस्य यमयित्रीश्वरपरत्वे एकत्वस्य, यमजपरत्वे द्वित्वस्य योगाङ्गयरत्वे अष्टत्वस्य बोधकतेति भेदः . प्रेतराजपरकालशब्दस्यापि तथात्वम् . तस्य समयपरत्वे त्रित्वस्य, शिवपरत्वे आर्द्राधिपत्वस्य षट्कस्येति भेदः . अत्युक्था द्व्यक्षरपादत्वात्तथा . शकटांशभेदार्थकयुगशब्दस्तथा तस्य शकटादौ द्वित्वसंख्यकतयैव योजनात् . एवं द्वन्द्वार्थकयुगशब्दोऽपि . अयनशब्दोऽपि तथा वर्षे तदर्थयोर्द्वयोरेव घटकत्वात् . पर्वसन्धिः चान्द्रमासे तयोर्द्वित्वात् . शब्दः ध्वन्यात्मकवर्णात्मकरूपः, अदृष्टम् पुण्यापुण्यरूपम्, शब्दशक्तिः अभिधालक्षणारूपा, बुद्धिः अनुभवस्मृतिरूपा, गन्धः सुरभिदुर्गन्धरूपः ध्वनिधर्मः तारत्वमन्दत्वात्मकः, स्पर्शः उष्णानुष्णात्मकः, मृदुत्वकाठित्यात्मको वा, अभावः, संसर्गाभावभेदात्मकश्च द्वित्वस्य बोधकः . सामान्यं व्याप्यव्यापकात्मकम्, क्रिया सिद्धसाध्यात्मिका वेदान्तिमते पदार्थः चिज्जडरूपः द्रष्टृदृश्यरूपो वा आर्हतमते जीवाजीवरूपो वा न्यायमते भावाभावरूपो बा, परिमाणम् वेदान्तिमते अणुत्वमहत्त्वरूपं च द्वित्वात्तथा . वैशेषिकमते तु अणुमहत्त्वह्रस्वत्वदीर्घत्वरूपं चतुष्कात् चतुष्कस्य तथेति भेदः . पदम् सुबन्ततिङन्तरूपत्वात्, धात्वर्थः फलव्यापाररूपत्वात् तथा . प्रयोजनं गौणसुख्यरूपत्वात्तथा . न्यायमते व्याप्तिः अन्वयव्यतिरेकरूपत्वात्तथा . वेदान्तादिमते व्यतिरेकव्याप्तेरभावात् तस्यांः एकत्वादेकत्वस्येति भेदः . संयोगः कर्मजसंयोगजातात्मकः, विभागः कर्मजविभागजात्मकश्च द्वित्वात् तथा . नाटकप्रस्ताव्यवस्तु आधिकारिकप्रासङ्गिकरूपं द्वित्वात् तथा . काव्यम् दृश्यश्राव्यरूपं द्वित्वात् तथा अवान्तरभेदपरत्वे ध्वन्यादिपरत्वात् त्रित्वस्येति भेदः . गुरुत्ववद्द्रव्यम् रसवद्द्रव्यञ्च क्षितिजलात्मकत्वात्तथा . नैमित्तिकद्रववद्द्रव्यं क्षितितेजोरूपत्वात्तथा . समाधिः सविकल्पनिर्विकल्पात्मकः सवीजनिर्वीजात्मकः संप्रज्ञातासंप्रज्ञातात्मकोवा द्वित्वात्तथा . समापत्तिः सविचारनिर्विचारात्मिका द्वित्वात् तथा . परममुक्तिर्विदेहकैवल्यात्मिका द्वित्वात्तथा . सालोक्यादिपरत्वे चतुष्ट्वस्येति भेदः . समाधिप्रज्ञा ज्योतित्यृतम्भरात्मिका द्वित्वात्तथा . कर्मकारकं मुख्यगौणात्मकं द्वित्वात्तथा . कर्तृकारक स्वतन्त्रप्रयो जकरूपं, सम्प्रंदानकारकं प्रेरकानुमन्तृरूपञ्च द्वित्वात्तथा . प्रत्यक्षं लौ ककालौकिकात्मकतया द्वित्वात् तथा अवान्तरप्रत्यक्षपरत्वे षटत्वस्येति भेदः . ज्ञानं सविकल्पकनिर्विकल्पकात्मकं तया . अनुमानं स्वार्थपरार्थात्मकं अनुमानफलं तत्त्वनिर्णयविजयरूपं तथा . ब्रह्म सगुणनिर्गुण रूपम्, जीववादः एकानेकविषयात्मकः वेदान्तिमते ज्ञानं वृत्तिवृत्त्यवच्छिन्नचैतन्यात्मकम् जीवभेदकः अवच्छेद प्रतिविम्बरूपश्च द्वित्वात् तथा . कर्म शुक्लकृष्णात्म पुण्यापुण्यसाधनम् विहितनिषिद्धरूपं, धर्मः प्रवृत्ति निवृत्तिलक्षणः वेदमेयं सिद्धसाध्यरूपं, प्रयागंःपश्चिमदक्षिणरूपः, वेदान्तिमते अविद्या कार्यकारणरूपा तूल्याविद्यामूलाविद्यात्मिका द्वित्वात्तथा . काञ्चिः विष्णुशिवकाञ्चिरूपत्वात् तथा . आगमरूपप्रमाणशब्दः दृष्टादृष्टार्थकत्वात्तथा उदाहरणं साधर्म्यवैधर्म्यकृतम्, शृङ्गारः विप्रलम्भसंभोगात्मकः, मानश्च प्रणयेर्ष्याजातः द्वित्वात्तथा 3 त्रित्वबोधकाः कविश् लश् उक्ताः . कालः मूतभविष्यद्वर्तनरूपत्वात्, अग्निः दक्षिणाग्निगार्हपत्याहवनीयरूपत्वात्, लोकः स्वर्गमर्त्यपातालरूपत्वात्, गङ्गावर्त्म त्रिलोकस्थत्वात्, शिवनेत्रम् सूर्येन्दुवह्निरूपत्वात्, गुणः सत्वरजस्तमोरूपत्वात् तथा . नीतिशास्त्रप्रसिद्धगुणपरत्वे षट्कस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशति त्वस्य बोधकैति भेद . ग्रीवारेस्वा, कालिदासकृतकाव्यं कुमाररघुवंशमेघदूतरूपत्वात्, त्रिशूलशिखा, देहोदराधःस्थलुलितमांसरूपवलिश्च त्रित्वात् तथा . प्रातर्मध्यसायाह्नरूप सन्ध्यानां, त्रिपुरासुरस्वर्गादिस्थपुराणां, वारतिथिनक्षत्रभेदात्मकज्योतिषोक्तपुष्करदोषाणाम्, परशुरामदाशरथिबलभद्रात्मकर माणां, त्रिलोकव्यापिवामनरूपविष्णुपदानां, बाल्ययौवनजरारूपवयसाञ्च त्रित्वात् तथा . शाश् तिश् उक्ताः . सूर्येन्दुवह्निरूपधाम्नाम्, ऋग्यजुःसामरूपत्रय्यात्मकवेदानां त्रित्वात् तथात्वम् . अथर्ववेदसहितत्रयीपरत्वे तु चतुष्टयस्य बोधकतेति भेदः . प्रणववर्णानाम् अकारोकारमकाररूपाणाम्, उदात्तानुदात्तस्वरितरूपस्वराणाञ्च त्रित्वात् तथा . स्वरस्म षड्जादिपरत्वे सप्तकस्य अज्वर्णपरत्वे षोडशत्वस्येति भेदः . देवीनां गायत्रीसावित्रीसरस्वतीरूपाणां, ब्रह्मविष्णुशिवरूपेश्वरमूर्तीनाञ्च त्रित्वात् तथा . कृषिपाशुपाल्यबाणिज्यरूपा याजनाध्यापनप्रतिग्रहरूपा वा आजीविकात्मिका वृत्तिस्तथा मनोवृत्तिपरत्वे चतुष्कस्य, प्रमाणादिवृत्तिपरत्वे पञ्चकस्य, शब्दनिष्ठबोधनाशक्तिरूपवृत्तिपरत्वे अलिङ्कारिकमते त्रित्वस्य, अन्यमते द्वित्वस्य, वाचकशब्दभेदपरत्वे तद्धितादिपञ्चत्वस्येति भेदः . ज्येष्ठारौद्री वामारूपा, ज्ञानेच्छाक्रियारूपा वा प्रभावोत्साहमन्त्रजारूपा वा शक्तिः तथा, नाडी इडापिङ्गलासुषुम्णात्मकप्रधाननाडीरूपा तथा . गान्धार्यादिनाडीपरत्वे सप्तत्वस्य, दण्डपरत्वे तस्याः षष्टिपलात्मकत्वात् दिवसे षष्टिसंख्यकत्वाच्च षष्टित्वस्येति भेदः . भाश् वश् उक्ताः . प्रजा देवतिर्ष्यग्मनुष्यरूपा, त्रयीभेदात् द्विजभेदाच्च वाजपेयादिकर्म च तथा . प्रातर्मध्यसायाह्नकर्तव्यानि सवनानि, ज्योतिः विश्वप्राज्ञतैजसरूपम् तथा . एवम् कटु शुण्ठीपिप्पलीमरिचरूपतया, फलम् हरीतक्यामलकीवयस्थारूपतया, दोषः वातपित्तकफरूपतया रागद्वेषमोहरूपतया वा तथा . कृत्तिका तस्या राशिचक्रे तृतीयत्वात्, अभेदोपचारात् तदधिप वह्निरपि . तद्घटकतारापरत्वे तु षट्कस्य वोधिका इति भेदः . मध्या त्र्यक्षरपादत्वात् तथा शब्दवृत्तिः शक्तिलक्षणाव्यञ्जनारूपा तथा इत्यालङ्कारिकाः अन्यमते द्वित्वस्येत्युक्तम् . कारणम् समवाय्यसमवायिनिमित्तात्मकं त्रित्वात् तथा . फलावहहेतुः दैवपुरुषकारकालात्मकः %% इत्युक्ते स्त्रयाणां तथात्वात्तथा . %% गीतोक्तत्वात् पञ्चत्वस्यापि . संस्कारः स्थितिस्थापनवेगभावनात्मकस्त्रित्वात् तथा, गर्भाधानादिपरत्वे दशत्वस्य चत्वारिंशत्त्वस्य वेति भेदः . संसर्गाभावः प्रागभावध्वंसात्यन्ताभावात्मकत्वात्तथा . यत्नः प्रवृत्तिनिवृत्तिजीवनयोनिरूपत्वात्तथा . दुःखम् आध्यात्मिकाधिभौतिकाधिदैविकात्मकत्वात्तथा . त्यागिकर्तृकरणकर्मज्ञानबुद्धिधृतिश्रद्धासुखादिकं गीतोक्तं प्रत्येकं सात्विकराजसतामसरूपतया त्रित्वात्तथा . अवस्था सांख्यामते आविर्भावतिरोभावाभिव्यक्तिरूपा वेदान्तमते जागत्स्वप्नसूषुप्तिरूपा, अघिकारश्च गङ्गास्रोतोमण्डूकप्लुत सिंहावलौकितात्मकः त्रित्वात् तथा असिद्धिः आश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धिरूपत्वात् तथा, विरुद्धहेतुदोषः साधारणासाधारणानुपसंहारिरूपत्वात् तथा . न्यायमते %% इत्युक्तानां प्रकृत्यादीनां सार्थकशब्दानां त्रित्वात् तथा . वाचकशब्दः रूढयौगि कयोगरूढरूपतया त्रित्वात्तथा वाचकशब्दशक्तिः नैमित्तिक्यौपाधिकीपारिभाषिक्यात्मकतया त्रित्वात्तथा . लक्षणा जहत्स्वार्थाऽजहस्वार्थाजहदजहत्स्वार्थात्मिका त्रित्वात्, आलङ्कारिकमते बहुत्वस्येति भेदः . ग्रामः स्वरारोहावरोहक्रमात्मकः त्रित्वात्तथा %% भरतोक्तेः द्रुतमध्यविलम्बितकालरूपा मात्रा, लयः उत्तममध्याधममानात्मकः, आदिमध्यान्त्यरूपयतिस्थानं, च त्रित्वात् तथा . विग्रहफलम् भूमिहिरण्यमित्रलाभात्मकं त्रित्वात् तथा . काव्यं ध्वनिगुणीभूतव्यङ्ग्याव्यङ्ग्यात्मकमुत्तममध्यमाधमात्मकं त्रित्वात् तथा . देहः कारणस्थूलसूक्ष्मात्मकः त्रित्वात् तथा . मूर्तभेदः देहेन्द्रियविषयात्मकस्तथा . सर्गः सात्विकराजसतामसात्मकस्तथा . मुख्यसिद्धिः दुःखत्रयाभिघातात्मिका प्रमोदमुदितमोदमानाभिधेया त्रित्वात् तथा . सिद्व्यङ्कुशः विपर्ययाशक्तितुष्टिरूपस्त्रित्वात् तथा . कर्मविपाकः जात्यायुर्भोगात्मकस्त्रित्वात् तथा . अतीन्द्रियगुणः गुरुत्वादृष्टभावनात्मकः त्रित्वात् तथा . कर्मजगुणः वेगसंयोगविभागात्मकस्त्रित्वात्तथा . मित्रभेदः शत्रुभेदश्च सहजप्राकृतकृत्रिमात्मकस्त्रित्वात्तथा . संसृतिमार्गः देवायानपितृयान यमयानात्मकः त्रित्वात्तथा . विल्वपत्रम् तस्य प्रत्येकपत्रे त्रित्वात् तथा . वेदान्तिमते सत्ता पारमार्थिकीव्यवहारिकीप्रातिभासिकीरूपा त्रित्वात्तथा . स्रोतः ऊर्धाधस्तिर्यग्रूपं त्रित्वात्तथा . ईप्सिततमकर्म निर्वर्त्यविकार्यप्राप्यात्मकं त्रित्वात्तथा . आधारकारकम् औपश्लेषिकाभिव्यापकवैषयिकात्मकं त्रित्वात् तथा . अपादनकारकम् निर्दिष्टविषयोपात्तविषयापेक्षितक्रियात्मकं त्रित्वात्तथा . व्यापारः कायिकवाचिकमानसात्मकस्तथा . ऋणं देवर्षिपितृसम्बन्धिरूपं तथा . अलौकिकसन्निकर्षः सामान्यलक्षणाज्ञानलक्षणायोगजात्मकस्त्रित्वात्तथा . काव्यगुणः माधुर्यौजःप्रसादात्मकः त्रित्वात्तथा . श्लेषौदार्यादीनामोजस्यन्तभावात् त्रित्वम् साश् दश् . नायिका स्वकीयापरकीयासाधारण्यात्मिका, मुग्धा मध्या प्रगल्भात्मिका वा तथा तासामेकैकस्या उभयधर्भत्वे नवत्वस्य अवस्थाभेदात् बहुत्वस्येति भेदः . अनुमितिलिङ्गं पूर्ववच्छेषवत्सामान्यतोदृष्टात्मकं केवलान्वयिकेंवलव्यतिरेक्यन्वयव्यतिरेकिरूपं वा त्रित्वात्तथा छलं वाक्सामान्योपचारछलात्मकं त्रित्वात्तथा . 4 चतुष्कवोधकाः कविश् लश् उक्ताः . वेदः ऋग्यजुः सामाथर्वात्मकः, चतुर्मुखब्रह्मणोमुखानि, पूर्बापरदक्षिणोत्तरसमुद्रश्च, चतुष्ट्वात् तथा . लवणसमुद्रादिपरत्वे सप्तत्वबोधक इति भेदः . चतुर्भुजविष्णुबाहुशब्दोऽपि तथा . स्वर्गहस्तिनामैरावतादीनां चतुर्दन्तानामुत्तरं दन्तशब्दस्तथा . हस्त्यश्वरथपादातरूपसेनाङ्गम्, उपायः सामदानभेददण्डरूपः, दिनरात्रयोश्चतुर्यांशरूपयामशब्दश्च तथा . युगं सत्यत्रेताद्वापररूपं तथा शकटांशविशेवपरत्वे द्वन्द्वपरत्वे च द्वित्वबोधकमिति . आश्रमः ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसंन्यासरूपस्तया . शाश् तिश् उक्ताः . तत्त्वम् आत्मविद्याशिवतत्त्वरूपम् प्रधानादितत्त्वपरत्वे चतुर्विंशतिसंख्याबोधकमिति भेदः . मनोवृत्तिः संशयनिश्चयगर्वाभिमानरूपा तथा . वाग्वृत्तिः परापश्यन्तीमध्यावइस्वरीरूपा तथा . अर्थबोधनशक्तिविशेषपरत्वे द्वित्वस्य त्रित्वस्य वा मतभेदेन बोधिकेति भेदः . भावः वेदान्तिमते जाग्रत्स्वप्रसुषुप्तितुरीयरूपस्तथा . सांख्यमते तु धर्माद्य ष्टपरत्वेनाष्टत्वबोधकः वैशेषिकमते षट्त्वस्येति भेदः . विष्णुमूर्तिःवासुदेवानिरुद्वसंकर्षणप्रद्युम्नरूपा तथा . शङ्खादिचतुष्टयविन्यासभेदकृता तन्मूर्तिस्तु चतुर्विंशतित्वस्य बोधिकेति भेदः . गणेशः %% शाश् तिश् 13 पश् उक्तपीतादिवर्णयुक्तगणाधिपादिरूपस्तथा . आत्मादि आत्मान्तरत्मजीवात्मपरात्मरूप स्तथा . पीठशब्द उडडियान जालन्धरपूर्णगिरिकायार्थकः तथा . धर्मादि धर्मज्ञानैश्वर्यवैराम्यरूपम् अधर्मादि अधर्माज्ञानानैश्वर्यावैराग्यरूपञ्च तथा सांख्यमते धर्मादि अष्टत्वस्य बोधकमिति भेदः . लक्ष्मीगजः दमकादिरूपः, दिशः प्राच्यवाचीपश्चिमोत्तररूपा तथा . अवान्तरदिक्परत्वे अष्टत्वस्य दशत्वस्य वा बोधिका इति भेदः . ज्योतिःविश्वपाज्ञसूत्रात्मान्तर्यामिरूपम् . एवमन्येऽपि यथा रोहिणी राशिचक्रे तस्यास्तूर्यत्वात् तदभेदात् तदघिपब्रह्माऽपि तथा . प्रतिष्ठा तस्याश्चतुरक्षरपादकत्वात् तथा . सत्ययुगार्थककृतशब्दः चतुस्त्रिद्व्येकसंगुणा सूश् सिश् उक्तेः महायुगप्रमाणद्वादशसहस्रदशांस्य चतुर्गुणरूपत्वात्तस्य तथात्वम् . सार्थकशब्दः नामाख्यातनिपातोपसर्गात्मकत्वात्, पुरुषार्थश्च धर्मार्थकाममोक्षरूपत्वात् तथा . नायकः धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्तात्मकत्वात् दक्षिणधृष्टानुकूलशठात्मकत्वाद्वा तथा तेषां प्रत्येकमुमयधर्मत्वे षोडशभेदत्वात् षोडशत्वस्येति भेदः . काव्यरीतिः वैदर्भीगौडीपाञ्चालीलाटिकात्मिका चतुष्ट्वात्तथा . प्रलयः नित्यनैमित्तक प्राकृतात्यन्तिकात्मकत्वात् तथा भगवद्भक्तः %% इत्युपक्रम्य %<आर्तो जिज्ञासुरर्थार्थी ज्ञानी च पुरुषर्षभ!>% इति गीतोक्तेः चतुष्कत्वात् तथा . अभिनयः आङ्गिकवाचिकाहार्यसात्विकात्मकः चतुष्कत्वात् तथा . नायकादिव्यापारविशेषात्मकरीतिः कौशिकीसात्वत्यारभटीभारतीरूपा चतुष्कत्वात्तथा . कौशिक्यङ्गम् %% इत्युक्त नर्मादिरूपं तथा . सात्वत्यङ्गम् . %% इत्युक्तोत्यापकादिरूपस्तथा . आरभट्यङ्गम् %% इत्युक्तवस्तूत्थापनादिरूपं तथा . अनेकाश्रितगुणः संयोगविभागद्वित्वादिसंख्याद्व्यादिपृथक्त्वरूपः चतुष्ट्वात्तथा . आध्यात्मिकतुष्टिः %<आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः>% साश् काश् उक्तप्रकृत्यादिरूपा चतुष्ट्वात्तथा . चित्तपरिकर्मार्थभावना भैत्रीकरुणामुदितोपेक्षात्मिका चतुष्ट्वात्तथा . समाधिविघ्नः लयविक्षेपकषायरसास्वादात्मकः चतुष्कत्वात्तथा . संन्यासी कुटीचक बहूदकहंस परमहंसात्मकस्तथा . अनुबन्धः विषयप्रयोजनसम्बन्धाधिकारिरूपस्तथा . ब्रह्मविविदिषासाधनम् इहामुत्रार्थफलभोगविरागनित्यानित्यवस्तुवविवेक शमादिषट्कमुमुक्षारूपं तथा . कल्पितकर्मकारकम् . औदासीन्यप्राप्तानीप्सिताकथितान्यपूर्वकरूपं तथा . वीजम् एकानेक वर्णसमीकरणमध्यमाहरणभावितात्मकं तथा . सङ्केतविषयः जातिद्रव्यगुणक्रियारूपस्तथा . द्रव्यारम्भकः स्पर्शवद्द्रव्यञ्च क्षितिजलतेजोवायुरूपत्वात्तथा . अपरमुक्तिः सालोक्यसायुज्यसार्ष्णिसारूप्यात्मिका तथा . कार्योत्पत्तिप्रकारः असतः सदुत्पत्तिः सतोऽसदुत्पत्तिः सतोविवर्तः सतः सदुत्पत्तिश्चेति चतूरूपत्वात् तथा . वृद्धिः कायिकाकालिकाकारिताचक्रकृद्धिरूपा तथा . सिद्धान्तः सर्वतन्त्र प्रतितन्त्राधिकरणाभ्युपगमसंस्थितिरूपः चतुष्ट्वात्तथा . बणोत्पत्तौ आभ्यन्तरप्रयत्नः स्पृष्टेषत्स्पृष्टविवृतसंवृतात्मकश्चतुष्कत्वात्तथा . विप्रलम्भः, पूर्वरागमानप्रवासकरुणात्मकः चतुष्कत्वात्तथा . 5 पञ्चत्वबोधकाः . कविश् लश् युधिष्ठिरभीमार्जुतनकुलसहदेवानाम् पाण्डुपुत्राणां, पञ्चाननशिवमुखानां, श्रोत्रत्वग्नेत्ररसनघ्राणात्मकानां ज्ञानेन्द्रियाणाम्, वाक्पाणिपादपायूपस्थरूपाणां कर्मेन्द्रियाणां वा, सन्तान कल्पवृक्षमन्दारपारिजातहरिचन्दनानां देववृक्षाणां, महानाम्न्यादिवेदग्रहणार्थानां व्रतानाम्, दक्षिणाग्निगार्हपत्याहवनीयान्वाहार्यपचनावसथ्यानां वह्नीनां, व्रह्महत्यासरापाणब्राह्मणस्वामिकसुवर्णहरणगुर्वङ्गनागमनतत्संसर्गजानां पातकानाम्, क्षित्यप्तेजोमरुद्व्योमरूपाणां मूतानां, कुमाररघुवंशमाघकिरातनैषधाख्यानां महाकाव्यानां, होमस्वाध्यायपाठपितृतर्पणातिथिपूजनवैश्वदेवबलिरूपाणां गृहस्थकर्तव्यानां स्मार्तानाम्, अग्निहोत्रादीना नीश् कश् प्राग्दर्शितानां श्रौतानां वा यज्ञानां, सर्गप्रलयमन्वन्तरराजवंशतच्चरितरूपाणां पुराणलक्षणानाम्, प्राणापानसमानोदानव्यानरूपाणां देहस्थवायूनाम्, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनात्मिकानां क्रियाणां, ज्ञानेन्द्रियविषयाणां शब्दस्पर्शरूपरसगन्धात्मकानां, कर्मेन्द्रियविषयाणां वचनादानगमनविसर्गानन्दात्मकानां वा पञ्चत्वात् तथा . शाश् तिश् उक्ताः . नीलकहीरकपद्मरागप्रबालमौक्तिकरूपाणां स्थाप्यघटे देयानां रत्नानां पञ्चत्वस्य बोधकता वास्तुमूमावारोप्यरत्नानां कालिदासादिकवीनाञ्च नवत्वात् तत्परत्वे नवत्वस्य वोधकताग्रे वक्ष्यते . श्वेतगौररक्तहरितश्यामरूपाणां वर्णविशेषाणाम् पञ्चत्वात् तथा पाटलादिवर्णानां मिश्रणेनैव जातत्वात् न पृथग्वर्णता, वर्णशब्दस्य ब्राह्मणादिजातिपरत्वे चतुष्कस्य, अक्षरपरत्वे तन्त्रमते पञ्चाशल्लिपिभिर्विभक्तेत्याद्युक्तेः पञ्चाशत्त्वस्य, शिक्षामते %% इत्युक्तसंख्याबोधकत्वमिति भेदः . तत्पुरुषाघोरसद्योजातवामदेवेशानरूपाणां शिवमूर्तीनाम्, %% इत्युक्तानां कामवाणानाम् %% इति उक्तानां कलाविशेषाणाम्, ईशानमनोभवतत्पुरुषमकरध्व जाघोरकुमारतेजोवामदेवसन्मथसद्योजातकामदेवात्मकानाम् तत्रैव उक्ताना कामदेवभेदानां च पञ्चत्वात्तथा . तत्पुरुषादिमन्त्ररूपाणां ब्रह्मऋचाञ्च पञ्चत्वात् तथा . भाश् वश् उक्ताः . प्रमाणविपर्ययविकल्पस्मृतिनिद्रारूपाणां वृत्तोनाम्, इन्द्रियवृत्तिरूपाणां स्रोतसाम्, %% काशीश् उक्तानां नदीनां वा पञ्चत्वात्तथा . वृत्तिः कृत्तद्धितसमसैकशेषसनाद्यन्तधातुरूपा, पल्लवश्च %<आम्राश्वत्थवटप्लक्षयज्ञोडुम्बरपल्लवाः . पञ्चपल्लवमित्युक्तम्>% इत्युक्तानां पल्लवानां पञ्चत्वात्तथा . मूलम् %% इत्युक्तविल्वादिमूलानां पञ्चत्वात्तथा . कषायः %% इत्युक्तजम्व्वादीनां कषायाणां पञ्चत्वात् तथा . कोषः वेदान्तोक्तानामन्नप्राणमनो विज्ञानानन्दमयानां कोषाणां पञ्चत्वात्तया . देहत्वक् परत्वे षट्कबोधकताग्रे वक्ष्यते . गव्यम् %% इत्युक्तानां दध्यादेनां, पञ्चत्वात्तथा . तत्त्वम् %% इत्युक्तमद्यादीनां पञ्चत्वात् तथा . वल्कलम् %% इति न्यग्रोधादिवल्कलानां पञ्चत्वात् तथा . शस्यम् %% इत्युक्तानां धान्यादीनां पञ्चत्वात्तथा . सुगन्धिः कर्पूरकक्कोललवङ्गपुष्पगुवागजातिफलरूपाणां सुगन्धिकानां पञ्चत्वात् तथा . सूना %% इत्युक्तचूल्ल्यादिरूपबध्यस्थानानां पञ्चत्वात् तथा . एकवृक्षाङ्गम् %% इत्युक्तानां एकस्य वृक्षस्य त्वगादीनां पञ्चत्वात् तथा . पुरश्चरणाङ्गम %% इत्युक्तानां जपादीनां पञ्चत्वात तथा . अमृतम् %% इत्युकानां दुग्धादिरूपाणाममृततुल्यस्वादूनां पञ्चत्वात्तथा . नाठ्योक्तिःस्वगतप्रकाशापवारितजनान्तिकाकाशगतात्मिका पञ्चत्वात् तथा . अनुप्रासः छेकवृत्तिश्रुत्यन्त्यलाटानुप्रासात्मकः पञ्चत्वात् तथा . लघुलौहकम् %% इत्युक्तसुबर्णादिलौहानां पञ्चत्वात्तथा . मूर्गशिरा तस्याः राशिचक्रे पञ्चमत्वात्तथात्वम . अभेदोपचारात्तदविपचन्द्रोऽपि तथा . सुप्रतिष्ठा तस्याः पञ्चाक्षरपादत्वात्तथा . तर्कः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्यकषसङ्गरूपतया पञ्चत्वात्तथा . कार्यावस्था आरम्भयत्नप्राप्त्याशानियताप्तिफलागमात्मिका पञ्चत्वात्तथा . नाटकस्थसन्धिः मुखप्रतिमुखगर्भविमर्षोपसंहृतिरूपः पञ्चत्वात्तथा . प्रस्तावना उद्घात्यककथोद्घातप्रयोगातिशयप्रवर्तकावलगितात्मिका पञ्चत्वात् तथा . प्रयोजनसिद्धिहेतुःवीजविन्दुपताकाप्रकरीकार्यात्मा तथा . विपर्ययः अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकः तथा . अश्वगतिः %<आस्कन्दितं धौरितकं रेचितं बल्गितं प्लुतम्>% इत्युक्तास्कन्दितादिलक्षणा तथा . गर्भस्थानुगामिधर्मः %<आयुः कर्म च वित्तं च विद्या निधनमेव च . पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः>% इत्युक्तायुरा दिलक्षणस्तथा . योगाङ्गासनं %% शाश् तिश् उक्तस्वस्तिकादीनां पञ्चत्वात्तथा . पूजाङ्गासनं तु आसनशब्दे उक्तसंख्याबोधकमिति भेदः . हेत्वाभासः अनैकान्तविरुद्धासिद्धसत्प्रतिपक्षबाधात्मकः तथा . न्यायावयवः प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकः तथा . वेदान्तिमते तु त्रित्वस्येतिभेदः . कालगुणः दिग्गुणः मूर्तामूत्तसाधारणगुणश्च संयोगविभागपरत्वापरत्वपृथक्त्वात्मकः तथा . बाह्यैकेन्द्रियग्राह्यगुणः शब्दस्पर्शरूपरसगन्धात्मकस्तथा %% इत्युक्त विज्ञानादिलक्षणः स्कन्धस्तथा . प्रातिपदिकार्थः विशेष्यविशेषणसंख्याकारकलिङ्गात्मकस्तथा . अधिकरणा वयवः %% इत्युक्तसंशयादिरूपस्तथा वर्णविभ जकोपाधिः %% शिक्षोक्तेः उदात्तादिस्वरोच्चारणकालस्थानाभ्यन्तरबाह्यप्रयत्नानां पञ्चत्वात् तथा . षट्संख्यावोधकाः कविश् लश् उक्ताः . वज्रास्त्रकोणानां, त्रिमूर्धासुरनेत्राणां, तर्काणां ज्ञानसाधनप्रमाणानां प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिरूपाणाम्, विनियोगसाधनरूपाणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यात्मकानां वा षट्क वाततथात्वम् . आपादकज्ञानाधीनापाद्यज्ञानरूपपरत्वे आत्माश्रयादिपञ्चविधप्रसङ्गरूपत्वात् पञ्चत्वस्य इति भेदः . अङ्गानां मस्तकबाहुद्वयपदद्वयमध्यरूपाणाम् प्रधाना ङ्गानां, शिक्षाकल्पव्याकरणनिरुक्तज्योतिषच्छन्दोकपाणां वेदाङ्गानां वा, न्यायवैशेषिकसांख्यपातञ्जलमीमांसावेदान्ता त्मकानां तत्त्वज्ञानसाधनानां, दर्शनानाम् चक्रवर्तिनां चक्रावयवरूपाणाम् अराणां, कलौ शकप्रवर्तकानाम् %% ज्योतिर्विश् उक्तानां युधिष्ठिरादीनां सार्वभौमानां वा, षडाननकार्तिकेयमुखानां, सन्धिविग्रहयानासनद्वैधाश्रयरूपाणां नृपगुणानाञ्च षट्त्वात्तथात्वम् . गुणशब्दस्य सत्वादिपरत्वे त्रित्वस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशतित्वस्येति भेदः . मधुरकटुकषायाम्लतिक्तलव णानां रसानां षट्कत्वात्तथा . शृङ्गारादिरसपरत्वे नवत्वस्य बोधकतेति भेदः . शाश् तिश् उक्ताः . आमोदप्रमोदसुमुखदुर्मुखविघ्नविघ्नकर्तृरूपाणां गणेशानां, क्रमेणोक्तामोदादिप्रियाणां सिद्धिसमृद्धिकान्तिमदनावतीमदद्रवाद्राविणीरूपाणाम्, %% तत्रोक्तानां स्नाव्वादीनां कोषाणाम्, बुभुक्षापिपासाशोकमोहजरामृत्युरूपाणामूर्मीणाम्, डाकिनी राकिणीलाकिनीकाकिनीशाकिनीहाकिनीरूपाणाम् षट्चक्राधिष्टितानां शक्तीनाम्, %% इत्युक्तानां कलाध्वादीनामध्वनाम्मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञारूपाणां देहस्थचक्रभेदरूपाणां डाकिन्यादिषट्शक्त्याधाराणां च षट्कत्वात्तथा . ऋतूनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरात्मकानां षट्त्वात्तथा भाश् वश् उक्ताः . आधाने दक्षिणात्वेन विहितगवानां षट्त्वात्तथात्वम् . कृत्तिकाः तासां षट्तारात्मकत्वात् तथा नक्षत्रचक्रस्थतृतीयक्षेपरत्वे त्रित्वस्येति भेदः . एकाहसाध्यानामेकाहकर्तव्यदीक्षोपसद्मत्याङ्गकानां सद्यस्क्रियावतां %<षट् साद्यस्क्राः>% कात्याश् 12, 2, 9, सूश् उपक्रम्य 12, 13, 25, सूत्रान्तेषु दर्शितानां साद्यस्क्रदीर्घव्याधिप्रशमादिकामकर्तव्यानुक्रीविश्वजिच्छिल्पश्येनैकत्रिकरूपाणाम् षट्त्वात् तथात्वमु . आर्द्रा राशिचक्रे तस्याः षष्ठ त्वात् तथा तदभेदात् तदधिपशिवकालादिशब्दोऽपि तथा . गायत्री तस्याः षडक्षरपादत्वात् . भावविकाराणां जन्ममत्त्ववृद्धिविपरिणामापक्षयनाशरूपाणां यास्कीक्तार्ना षट्त्वात्तथा . भावपदार्थानां वैशेषिकसूत्रोक्तानां द्रव्यगुणकर्मसामान्यविशेषसमयायात्मकानां षट्कत्वात्तथा . %% इत्युक्तभगस्य षट्संख्यायोगात्तथा . कारकाणामपादानसंप्रदानकरणाधार कर्मकर्तृरूपाणां षट्कत्वात्तथा %% इत्युक्तानां, द्वन्द्वकर्मधारयद्विगुतत्पुरुषबहुब्रीह्यव्ययीभावात्मकानां वा समासानां षट्त्वात्तथा . सङ्गतिः प्रसङ्गोपोद्घातहेतुताबसरनिर्वाहवैककार्यत्वरूपा षट्कत्वस्य, शास्त्राध्यायपादसङ्गतिरूपा तु त्रित्वस्य, अधिकरणसङ्गतिरूपावान्तरसङ्गतिस्तु आक्षेपदृष्टान्तप्रत्युदाहरणादिरूपा बहुत्वस्येति भेदः . अङ्गन्यासः शीर्घशिखामुखहृदयनेत्रकरतलतत्पृष्ठन्यासरूपतया षट्त्वस्य, अभिज्ञा दिव्यचक्षुःश्रीत्रपरचि तज्ञानपूर्वनिवासानुस्मृतिस्वात्मतत्त्वज्ञानवियद्गतिकायव्यूहादिसिद्धिरूपबौद्धधर्मभेदरूपा षट्त्वस्य, नृपसैन्यं मौलभृत्यसुहृच्छ्रेणीपराजितशत्रुसैन्याटविकात्मकम् षट्त्वात् तथा . सुरापाणसमम् %% इत्युक्तम् षट्त्वात् तथा . नारीदूषणानि %% काशीश् उक्तानि षट्त्वात्तथा . शास्त्रतात्पर्यनिर्णायकः %% इत्युक्तेः षट्त्वात् तथा . प्रीतिलक्षणम् %% इत्युक्तदानाद्यात्मकम् षट्कत्वात् तथा . गीताङ्गवसन्तादिरागः षट्त्वात् तथा . पताकांस्थानाङ्गफलम् %% इत्युक्तेष्टार्थरचनादिरूपं षट्त्वात्तथा . रिपुः कामक्रोधलोभमोहमदमात्सर्यात्मकः षट्त्वात्तथा जन्मलग्नावधिकवष्ठस्थाने चिन्तनीयत्वाद्वा तथा . विप्रकर्म यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकं षट्त्वात्तथा . अभिचारः मारणोच्चाटनविद्वेषंणस्तम्भनमोहन वशीकरणात्मकः षट्त्वात् तथा . शमादिः शमदमोपरति तितिक्षाश्रद्धासमाधिरूपस्तथा . प्रत्यक्षम् श्रावणत्वाच चाक्षुषरासनघ्राणजमानसात्मकं षट्त्वबोधकम् लौकिकप्रत्यक्षसन्निकर्षः इन्द्रियार्थसंयोगतत्संयुक्तसमवाय तत्संयुक्तसमवेतसमायसमवायसमवेतसमवायसंयुक्तविशेषणतात्मकः षट्कत्वात्तथा . आकाशगुणः संख्या परिमाणपृथक्त्वसंयोगविभागशब्दात्मकः षट्त्वात्तथा . निसित्तासमवायिकारणतापन्नगुणः उष्णस्पर्शद्रवगुरुत्ववेगस योगविभागात्मकः षट्त्वात्तथा . मानभङ्गोपायः सामदानभेदनीत्युपेक्षारसान्तरात्मकः षट्कत्वात्तथा . 7 सप्तसंख्याबोधकाः . कविश् लश् उक्ताः . लोकः भूर्भूवः स्वर्महोजनतपःसत्यात्मक ऊर्ध्वस्थः, अतलवितलसुतलतलातलमहातलरसातलपातालात्मकः अधःस्थो वा, द्वीपः जम्बुशाकशाल्मलिकुशक्रुञ्चगोमेदपुष्करात्मकः, मुनिश्च वैवखतमन्वन्तरे वसिष्ठकश्यपात्रिविश्वामित्रजमदग्निगौतमभारद्वाजात्मकः स्यायम्भुवान्तरे मरीच्यत्रिपुलस्त्यपुलहक्रतुप्रचेतोवशिष्ठात्मको वा सप्तत्वात् तथा . सूर्यहयः तदश्वानां सप्तत्वात् तथा . समुद्रः लवणेक्षुसुराघृतदधिक्षीरस्वादूदकात्मकः, नृपराज्याङ्गम् स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलात्मकम्, धान्यम् यवव्रीहितिलमाष श्यामाककङ्गुमुद्गात्मकं सप्तत्वात् तथा . वह्निशिखा कालीकारालीमनोजवासुलोहितासुधूम्रवर्णास्फुलिङ्गिनीविश्वधामात्मिका, अद्रिश्च महेन्द्रमलयसह्यशुक्तिमदृक्षविन्ध्यपारियात्रकुलपर्वतरूपात्मकः सप्तत्वात् तथा . शाश् तिश् उक्ताः . सुदर्शनम् आचक्रविचक्रसुचक्रधीचक्रसचक्रज्वालाचक्रसुदर्शनचक्रात्मकम्, स्वरश्च निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमात्मकः सप्तत्वात् तथा उदात्तादित्वे त्रित्वस्य, अज्वर्णरूपत्वे षोडशत्वस्येति भेदः . ग्रहः रविचन्द्रमौमवुधगुरुशुक्रशनिरूपः सप्तत्वात् तथा . राहुकेत्वोर्ग्रहत्वमते तु नवत्वस्य यज्ञियपात्रभेदत्वे दशत्वस्य %% श्रुतौ दशानामेव सोमग्रहणपात्राणां विधानात् . %% इति श्रुतेः ज्ञानसाधनात्मत्वे पञ्चज्ञानेन्द्रियमनोबुद्ध्यहङ्कारात्मकाष्टविधार्थग्रहणहेतुत्वात् अष्टत्वबोधकैति भेदः . समिधाम् अर्कपलाशस्वदिरापामार्गपिप्लोडुम्बरशमीरूपाणां, नीश् कश् उक्तानां ग्राम्यपशूनां गवादीनां, वन्यपशूनां महिषादीनाञ्च भूरादीनां व्याहृतीनाञ्च सप्तत्वात् तथा . भाश् वश् उक्ताः मनोबुद्धिसहितज्ञानेन्द्रियपञ्चकात्मप्राणरूपः ऋषिः सप्तत्वात् तथा . मनोबुद्ध्यादिप्राप्याणि सुखानि सप्तत्वात् तथा, वीणातन्त्री तासां लोके सप्तत्वप्रसिद्धेस्तथा . छन्दः गायत्र्यादिजगत्यन्तवैदिकछन्दोरूपम् सप्तत्वात्तथा लौकिकछन्दःपरत्वे षङ्किशतित्वस्येति भेदः . साममक्तिः ओङ्कारहिङ्कारप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनरूपा सप्तत्वात् तथा . %% श्रुतौ साम्नां सप्तविधत्वोक्तेस्तथात्वम् . वैशेषिकमते पदार्थः द्रव्यगुणकर्मसामान्यविशेषसमवायाभावात्मकः सप्तत्वात् तथा . प्रकृतिविकृतिः महदहङ्कारशब्दस्पर्शरूपरसगन्धतन्मात्रात्मिका सप्तत्वात् तथा . पुनर्वसुस्तस्याराशिचक्रे सप्तमत्वात् तथा . अभेदात्तदधिपतिरदितिरपि . उष्णिक तस्याः सप्ताक्षरपादत्वात् तथा . अश्वजन्मस्थानम् %% इत्युक्तानां सप्तत्वात्तथा . तादृशोत्पत्तिस्थानकत्वेन अश्वशब्दोऽपि तथा . मदस्रुतिवर्त्म %% इथुक्तानां सप्तत्वात् तथा . वरगुणः %% इत्युक्तकुलादीनां सप्तत्वात् तथा . पौनर्भवा %% इत्युक्तानां सप्तत्वात् तथा . धर्म्यवित्तागमः %% इत्युक्तदायादीनां सप्तत्वात् तथा . मरुत्, आवहप्रवहोद्बहसंवहविवहपरावहपरीवहात्मकः सप्तत्वात्तथा . अवान्तरभेदपरत्वे ऊनपञ्चाशत्त्वस्येति भेदः . मोक्षदपुरी %% इत्युक्तपुरीणां सप्तत्वात्तथा . अष्टबोधकाः कविश् लश् उक्ताः . योगाङ्गं यमनियमासन प्राणायामप्रत्याहारध्यानधारणासमाधिरूपं, शिवमूर्तिः क्षित्यादिपञ्चभूतचन्द्रसूर्ययजमानरूपा, ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकरूपोदन्ती च अष्टत्वात्तथा एकशेषात् करिणीशब्दोऽपि तथा करिण्यश्च अम्रमुकपिलापिङ्गलानुपमाताम्रकर्णीशुभ्रदन्त्यङ्गनाञ्जनावतीरूपाः . सिद्धिः अणिमलघिमप्राप्तिप्राकाम्येशितावशिता व्याप्तिकामावसायितात्मिका अष्टत्वात् तथा . चतुर्वदनब्रह्मकर्णस्तथा . व्याकरणम् इन्द्रचन्द्रकाशकृत्स्नापिशिलिशाकटायनपाणिन्यमरजैनेन्द्रात्मकाष्टकर्तृकृतम् अष्टत्वात् तथा . दिक्पालः इन्द्रवह्नियमनिरृतिवरुणवायुकुवेरेशानात्मकः प्राच्यादीनामष्टानां दिशामीश्वराणामेषामष्टत्वात् तथा . ऊर्धाधोदिकसहितदिक्पाल परत्वे दशत्वस्येति भेदः . अहिःशेषबासुकिपद्ममहापद्मतक्षककुलीरकर्कटशङ्खात्मकः अष्टत्वात्तथा . कुलाचलः मतान्तरे हिमाचलसहितः पूर्बोक्तमहेन्द्रादिरूपः अष्टत्वाततथा . कुलाचलानां सप्तत्वप्रसिद्धावपि क्वचिदष्टत्वव्याहारः . %% मोहमुद्गरः . शाश् तिश् उक्ताः . भैरवः असिताङ्गरुरुचण्डोन्मत्तकपालिभीषणक्रोधनसंहारात्मकः . प्रकृतिः प्रधानमहदङ्कारपञ्चतन्मात्रात्मिका अष्टत्वात्तथा . प्रकृतिशब्दः प्रधानपरत्वे एकत्वस्य तत्त्वान्तरोपादानत्वपरत्वे अष्टत्वस्येति भेदः . गणेशः वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्नराजधूम्रवर्णात्मकः अष्टत्वात्तथा . अग्निमूर्तिः %% शाश् तिश् उक्तानां जातवेदआदीनामष्टत्वात्तथा भाश् वश् उक्ताः . शाणः आवपनतुल्यपूरणीयः महहङ्कारचित्तसहितज्ञानेन्द्रियरूपः अष्टत्वात्तथा . शरभपादस्य लोके ऽष्टत्वप्रसिद्धेस्तथा . यूपकोणस्य वेदे अष्टत्वप्रसिद्धेस्तथा . द्विजगुणाः %% गौतमोक्तानामष्टत्वात्तथा . वैशेषिकोक्त ईश्वरगुणः संयोगविभागपृथक्त्वसंख्यापरिमाणबुद्धीच्छा कृतिरूपः अष्टत्वात्तथा . राज्याङ्गम् पौरश्रेणीसहित स्वाम्यमात्यादिसप्तकम् अष्टत्वाततथा . नृपगतिः %<आदाने च विसर्गे च तथा प्रैषनिषेधयोः . पञ्चमे चार्थवचने व्यवहारस्यचेक्षणे . दण्डशुद्ध्येरवक्रः स्यात्तेनाष्टगतिको नृपः>% उशनसोक्तगतिरूपा अष्टत्वात्तथा . तारिणी %% इत्युक्तानां तारामूर्तिभेदानामष्टत्वात्तथा . होमद्रव्यम् अश्वत्थोडुम्बरप्लक्षन्यग्रोधसमिधस्तिलाः . सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः इत्युक्तानामष्टत्वात्तथा . धातुः %% इत्युक्तानामष्टत्वात् तथा देहस्थधातुपरत्वे सप्तत्वस्येति भेदः . महासरखतीभुजस्तस्था अष्टभुजत्वात्तथा . सात्विकभावः %% साश् दश् उक्तस्तम्भादीनामष्टत्वात्तथा . असमवायिकारणगुणः रूपरसगन्धस्पर्शपरिमाणेकपृथक्त्वस्नेहशब्दात्मकः अष्टत्वात्तथा . निमित्तकारणगुणः बुद्धिसुखदुःखेच्छाद्वेषयत्नादृष्टभावनात्मकस्तथा . मनोगुणः संख्यापरिमितिपृथक्त्वसंयोग विभागपरत्वापरत्ववेगात्मकस्तथा . मङ्गलम् %% इत्युक्तानां %% इत्युक्तानां वाष्टत्वात्तथा . नायिकावस्था स्वाधीममर्तृका खण्डिताभिसारिकाकसहान्तरिता विप्रलब्धाप्रोषितभर्तृकावासकसज्जाविरहोत्कण्ठितात्मिका अष्टत्वात् तथा . वृहल्लौहम् %% इत्युक्तानामष्टत्वात् तथा . लघुलौहपरत्वे पञ्चत्वस्य बोधकमित्युक्तम् . आयुर्वेदाङ्गम् %<शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्याऽगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति>% सुश्रुतीक्तानामष्टत्वात्तथा . अर्घाङ्गम् %<आपःक्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डुलम् . पयः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्तित>% इति इत्युक्तानाम् आपःक्षीरं कुशाग्राणि घृतं मधु तथा दधि . रक्तानि करवीराणि तथा वै रक्तचन्दनम् . अष्टाङ्ग एष वा अर्घ, इत्युक्तानां वाष्टत्वात् तथा . प्रणामाङ्गम् %% इत्युक्तानामष्टत्वात्तथा . %% इत्युक्तानामष्टत्वात्तथा . पुष्यं तस्य राशिचक्रे अष्टमत्वात् तथा . तदभेदात् तदधिपोजीवोऽपि . अनुष्ठुप् तस्याः अष्टाक्षरपादत्वात् तथा . तमः अव्यक्तमहदहङ्कारपञ्चतान्मात्रात्मकेष्वनात्मभूतेष्वात्म बुद्धिरूपमष्टविधविषयत्वात् तथा . %% साश् काश् . मोहः अणिमादिसिद्धीनामात्मगतानां शाश्वतिकत्वाभिमानरूपः अणिमाद्यष्टविधविषविषयत्वात् तथा . विवाहः ब्राह्मदैवार्षप्राजापत्यासुरगान्धर्वराक्षसपैशाचात्मकः अष्टत्वात् तथा . सिद्धि %<ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्रांप्तिः . दानञ्च सिद्धयोऽष्टौ>% साश् काश् उक्तोहादीनामष्टत्वात्तथा . उक्तसिड्वीनां नामान्तराणि सांश् कौश् दर्शितानि . तारसुतारतारताररम्यकसदामुदितप्रमोदमुदितमोदमानरूपाणि . खगगतिः %% इत्युक्त सम्पातादिरूपा अष्टत्वात् तथा परिकर्म अङ्कशास्त्रोक्त योगवियोगगुणनभागवर्गतत्पदघनतत्परूपम् अष्टत्वात्तथा वर्णोत्पत्तिस्थानम् . %% शिक्षोक्तोरआदीनामष्टत्वात् तथा . अव्रतघ्नम् अष्टौ तान्यव्रतघ्नानि आपोमूलं फलं पयः . हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् स्मृत्युक्ताबादीनामष्टत्वात्तथा . नहारोगः उन्मादत्वग्दोषराजयक्ष्मश्वासमधुमेहभगन्दरोदराश्मरीरूपः अष्टत्वात् तथा . नवत्वसंख्याबोधकाः कबिश् लश् उक्ताः . मुखनासिकानेत्रकर्णद्वयोपस्थपायुरूपाणां देहद्वाराणाम् नवसंख्यायोगात् तथा भारतकिन्नरहरिकुरुहिरण्मयरम्यकेलावृतभद्रतुरगकेतुमालाख्यानां भूखण्डानाम्, तपस्याकाले स्वयंकृत्तानां रावणमस्तकानाम्, व्याघ्रीस्तनानां %% इति त्रिविधसुरायाः सात्विकराजसतामसाधिकारिभेदसेव्यतया नवत्वात्तथा . कुण्डानां अष्टासु दिक्षु अष्टौ ऐशानीप्राच्योर्मध्ये आचार्यकुण्डमेकमिति मण्डपाङ्गकुण्डानां नवत्वात्तथा . %% हाराश् उक्तानां पद्मादीनाम् अङ्कानामेकादीनां नवान्तानां, शृङ्गारवीररौद्रकरुणाद्भुतहास्यभयानकबोभत्सशान्ताख्यानामलङ्कारोक्तानां रसानाम्, रविचन्द्रभौमबुधगुरुशुक्रशनिराहुकेतुरूपाणा ग्रहाणाञ्च नवत्वात् तथात्वम् . शाश् तिश् उक्ता %% तत्रैवाद्ये उक्तानां शक्तितत्त्वानां पीटशक्तीनां तत्तद्देवताभेदेन भिन्नानां तत्रैवोक्तानाम %% इत्युक्तानां रत्नानां नवत्वात् तथा . वर्गाणामकचटतपयशलरूपाणाम् नवत्वात् तथा लोके लक्षरूपलवर्गस्याभावात् अष्टसंख्याबोधक इति भेदः . प्राणरक्षकदुर्गाभेदरूपाणाम् शाश् तिश् 23 पश् उक्तानां प्राणदूतीनाम्, नवत्वात्तथा . भाश् वश् . सामधेनी तस्याश्च यथा नवत्वं तथा नीश् कश् व्याश् दर्शितं प्रकृतिसंयोगः स्य च सृष्टौ यथा नवधा योगस्तथोक्तं प्राक् . ईश्वरलक्षणम् जगज्जन्मस्थितिप्रलयेषु प्रत्येकं ज्ञानचिकीर्षाप्रयत्नात्मतया नवत्वात्तथा . %% श्रीधरः . पत्रिका कदली दाडिमी धान्यं हरिद्रामानकं कचुः . विल्वोऽशोको जयन्ती च विज्ञेया नव पत्रिकाः इत्युक्तानां पत्रिकाणां नवत्वात् तथा . नवपत्रिकास्थदेवीरूपा दुर्गा ब्रह्माणीरक्तदन्तिकालक्ष्मीजयन्तीचामुण्डाकालिकाशिवा शोकरहिताकार्तिकीरूपाणां नवत्वात् तथा . कविश्रेष्ठार्थकरत्नशब्दः %% ज्योतिर्विश् उक्तानां विक्रमादित्यसभास्थकविश्रेष्ठानां नवत्वात् तथा . विष्णुभक्तिः %<श्रवणं कीर्तनं विष्णोःस्मरणं पादसेवनम् . अर्चनं बन्दनं दास्यं सख्यमात्यनिवेदनम् . इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा>% भागश् 7, 5 उक्तश्रवणादिरूपा नवत्वात् तथा . तुष्टिः %<आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः . बाह्या विषयोपरमात् पञ्च नव तुष्टयो भवन्तीह>% सांश् काश् उक्तानां नवत्वात् तथा . अभ्यागतेऽव्ययकार्यम् . %% काशीश् उक्तानि नवत्वात् तथा . अभ्यागते ईषद्व्ययसाध्य कार्याणि . %% काशीश् दर्शितानि नवत्वात्तथा . गृहस्थावश्यत्याज्यनिन्द्यकार्याणि %% काशीश् उक्तानि नवत्वात्तथा . अवश्यकर्तव्यानि %% काशीश् उक्तानि नवत्वात् तथा . गोप्यानि %% काशीश् उक्तानि नवत्वात्तथा . प्रकाश्यानि %% काशीश् दर्शितानि नवत्वात्तथा . अक्षयदानपात्राणि . %% काशीश् उक्तानि नवत्वात्तथा . निष्फलदानपात्राणि %% काशीश् उक्तानि नवत्वात्तथा . अदेयवस्तूनि %<आपत्स्वपि न देयानि नव वस्तूनि मर्वदा . अन्वये सति सर्वस्वं दाराश्च शरणागताः . न्यासाधी कुलवृत्तिश्च निक्षेपः स्त्रीधनं सुतः>% काशीश् उक्तानि नवत्वात्तथा . साधारणकर्म %% काशीश् उक्तानि नवत्वात् तथा . द्रव्यं क्षितिजलतेजोवाय्वाकाशकालदिन्मनआत्मरूपं नवत्वात् तथा . तमसोद्रव्यत्वमते दशत्वबोधकमिति भेदः . स्थायिभावः %% साश् दश् उक्तरत्यादीनां नवत्वात्तथा . 10 दशत्वबोधकाः . कविश् वश् उक्ताः . हस्ताङ्गुलीनां, दशभुजशम्भुबाहूनां, दशमुखरावणमौलीगां, मीनकूर्मवराह नृसिंहवामनपरशुरामदाशरथिबलभद्रबुद्धकल्किरूपाणां कृष्णावताराणाम्, पूर्वाग्नेयीदक्षिणनैरृतीपश्चिमावायव्योत्तरैशान्यूर्धाधोरूपाणां दिशां गविश्वेषां देवानां गणदेवताभेदानां, क्रतुदक्षवसुसत्यकामकालध्वनिरोचकपुरूरवो माद्रवसोरूपाणाम्, दशाश्वरघचन्द्राश्वानाञ्च दशत्वात्तथा शाश् तिश् . शक्तितत्त्वानि %% इत्युक्तनिवृत्त्यादिरूपाणि दशत्वात्, तथा . नाडीनाम् इडापिङ्गलासुपुम्णासहितानाम् %% इत्युक्तानां दशत्वात् तथा . भाश् वश् . पुरुषस्य वागादोनामधिदैवमधिभूतं स्थितानां विषयसर्पण वर्त्मात्मकदिशां दशचात्तथा %% श्रुतेस्तथात्वम् . गर्भमासानाम्, उपनिषद्भेदेन उपदेशकमहावाक्यानाम् %% एवमादोनां तद्विनेयानां तद्विक्षेपकाणाञ्च दशत्वात्तथा . महाविद्या %% इत्युक्तकाल्यादीनां दशत्वात्तथा . ब्राह्मणः सारस्वतकान्यकुब्जगौडमैथिलोत्कलद्राविडमहाराष्ट्रतैलङ्गगुर्जरनागररूपतया दशत्वात्तथात्वम् . पापानि %% इत्युक्तानां दशत्वात्तथा योगाङ्ग रूपो यमः %% इत्युक्ताहिंसा दीनां दशत्वात्तथा . नियमः %% शाश् तिश् उक्ततपआदीनां दशत्वात् तथा . रूपककाव्यम् %% इत्युक्तनाटकादीनां दशत्वात्तथा लास्याङ्गम् %% इत्युक्तगेयादीनां दशत्वात्तथा . धर्मलक्षणम् %% इत्युक्तधृत्यादीनां दशत्वात् तथा . पञ्चमूलद्वयम् %% इत्युक्तानां दशत्वात्तथा . पञ्चमूले च %<श्राफलः सर्वतोभद्रा पाटला गणिकारिका . शोनाकः पञ्चभिश्चैतैः पञ्चमूलमुदाहृतम् . शालपर्णी पृश्निपर्णी वृहतो कण्ठकारिका . गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम्>% भाश् प्रश् परिभाषिते . तेन प्रत्येक मूलशब्दः पञ्चार्थकत्वात् पञ्चत्वस्य बोधक इति भेदः . उपनिषद् %<ईशाकेनकठः प्रश्नोमुण्डमाण्डूक्यतित्तिरिः . ऐतरेयं च छान्दोग्यं वृहदारण्यक दश>% इत्युक्तेशादीनां प्रधानोपनिषदां दशत्वात्तथा . मन्त्रसंस्कारः तन्त्रोक्तदशविधतया दशविधत्वात्तथा . न्यायावयवः केषांचिन्मते जिज्ञासासंशयशक्यप्राप्ति प्रयोजनसंशयव्युदाससहितानां प्रतिज्ञाहेतूदादरणोपनयनिगमानां दशत्वात्तथा . मघा राशिचक्रे तस्या दशमत्वात्तथा तदभेदात् तदधिपपितृशब्दोऽपि तथा . पङ्क्तिः दशाक्षरपादत्वात्तथा दशरथ इत्यर्थे पङ्क्तिरथः इत्यादिः . बौद्धबलम् %% इत्युक्तदानादीनां दशत्वात्तथा . वह्निकला %% इत्युक्तधूम्रार्चिरादीनां दशत्वात्तथा . योगभङ्गः %% ज्योश् उक्तयोगजातपञ्चदशाद्यङ्कानां दशत्वात्तथा . विप्राशौचदिनम् %<शुध्येद्विप्रोदशाहेन>% मनूक्तेःविप्राशौचस्य दशदिनव्यापित्वात्तथा . लघुर्द्विजसंस्कारः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रामणान्नाशनचूडोपनयनविवाहरूपतया दशत्वात्तथा . वृहत्संस्कारस्तु अष्टचत्वारिंशच्छब्दे उक्तचत्वारिंशत्त्वावबोधक इति भेदः . महापुराणलक्षणम् %% भागश् 12, 7 . महामोहः दिव्यादिव्यशब्दादीनां तद्विषयाणां दशत्वात्तथा . %% साश् काश् . देहस्थवायुः प्राणादिपञ्चकसहितनागकूर्मधनञ्जयकृकलदेवदत्ताख्यानाम् देहस्थानां दशत्वात्तथा . वह्निः %% इति पदार्थादर्शोक्तानाम् देहस्थाग्नीनां %% इति तत्रैवोक्तानां बाह्यवह्नीनां वा दशत्वात्तथा . दिक्पालवाहनम् ऐरावतछागमहिषसिंहमकरहरिणाश्ववृषभहंसपद्मरूपम् दशत्वात् तथा . मतान्तरे सोमस्थाने कुवेराधिपतित्वे तस्य नरवाहनत्वमिति भेदः . दिक्पालास्त्रम् वज्रशक्तिदण्डखड्गपाशाङ्कशगदात्रिशूलचक्रपद्मरूपम् दशत्वात् तथा . दुर्गाभुजःतस्या दशभुजत्वात्तथा . सामान्यगुणः संख्यापरिमितिपृथक्त्वसंयोगविभागपरत्वापरत्वनैमितिकद्रवगुरुत्ववेगरूपो दशत्वात् तथा . तेषाञ्च अनेकद्रव्यगुणत्वात् सामान्यत्वम् . अमूर्तगुणः %% इत्युक्तधर्मादीनां दशत्वात् तथा . बुद्ध्यादयश्च षट् बुद्धिसुखदुःखेच्छाद्वेषयत्नरूपा इति दशत्वम् . मूर्तगुणः %% इत्युक्तरूपादीनां दशत्वात् तथा . एकादशबोधकाः कविश् लश् उक्ताः रुद्राणाम् %% इत्युक्ताजादिकानामेकादशत्वात् तथा . दुर्योधनसेनानामेकादशाक्षौणीमितत्वात् तथा . भाश् वश् उक्ताः . पशुयागे स्तोमभेदानां, तत्रत्ययूपानां चैकादशत्वात्तथा मनसासहितज्ञानकर्मेन्द्रियाणां तद्ग्राह्यविषयाणाञ्च एकादशत्वात् तथा . इन्द्रियघातः %% इत्युक्त बाधिर्यादीनामेकादशत्वात्तथा . %% सांश् काश् . पूर्वफाल्गुनो तस्याः ऋक्षचक्रे एकादशत्वात् तदधिपोभगश्च तथा . तेजोगुणः रूपस्पर्शसंख्यापरिमाण पृथक्त्वसंयोगविभागपरत्वापरत्ववेगनैमित्तिकद्रवरूपतया एकादशत्वात् तथा . कारणोद्भवगणः अपाकजरूपरसगन्धस्पर्शापाकजद्रवस्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणस्थितिस्थापकसंस्काररूपत्वात् एकादशत्वबोधकः . अव्याप्यवृत्तिगुणः बुद्धिसुखदुःखेच्छाद्वेषथत्नादृष्टभावनाशब्दसंयोगविभागरूपतया एकादशत्वात् तथा . द्वादशबोधकाः कविश् लश् उक्ताः %% विष्णुधंश् उक्तधात्रादीना चान्द्रचैत्रवैशाखज्यैष्ठाषाढश्रावणभाद्राश्विनकार्तिकम्मर्गपौषमाषफाल्गूनरूपाणां मासानां, मेषवृषमिथुनकर्कटसिंह कन्यातुलावृश्चिकधनुर्मकरकुम्भमीनरूपाणां राशीनां, तेषु सूर्यादिसंक्रान्तीनाञ्च द्वादशत्वात् तथा . कार्तिकबाहूनां, तन्नेत्राणां शारीफलककोष्ठानाम् अरिशब्दे दर्शितराजमण्डलस्य च द्वादशत्वात् तथा शाश् तिश् . आदित्यानां विष्णुधर्ममूर्तीनाञ्च तथात्वम् . तत्रैव 15 पश् %% इत्युक्तानां द्वादशत्वात् तथा . भाश् वश् . जगती तस्याः द्वादशाक्षरपादत्वात्तथा . प्राकृतयज्ञसाधनाहः तस्य द्वादशाहसाध्यत्वात् तथा . नाटकीयमुखाङ्गम् %% माश् दश् उक्तोपक्षेपादिरूपतया तथा . बौद्धमतसिद्धमायतनम् %% इत्युक्तायतनानां द्वादशत्वात् तथा . उत्तरफाल्गुनी राशिचक्रे तस्या द्वादशत्वात् अभेदोपचारात् तदधिपार्यमापि तथा . तुषितः %% इत्युक्तप्राणादिनामकगणदेवात्मकत्वात्तथा . जटाधरमते %<षट्त्रिंशत्तुषितामताः>% इत्युक्तेः षट्त्रिंशत्त्वस्येति भेदः . क्षत्रियाशौचदिनम् %% इति मनूक्तेस्तस्याशौचस्यद्वादशाहसमाप्यत्वात्तथा . साध्यः %% इत्युक्तमनादिगणदेवात्मकः द्वादशत्वात्तथा . सूर्यकला %% शाश् तिश् उक्ततपिन्यादीनां द्वादशत्वात्तथा मद्यम् %% . पुलस्त्योक्तपानसादीनां द्वादशत्वात्तथा 13 त्रयोदशसंख्याबोधकाः . कविश् लश् उक्ताः ताम्बूलगुणः ताम्बूलशब्दे वक्ष्यमाणत्रयोदशविधत्वात्तथा . भाश् वश् . महीद्वीपः ऊर्धलोकषट्काधोलोकसप्तकरूपत्रयोदशद्वीपतुल्ययोगात्तथा . अतिच्छन्दः गायत्र्यादिवैदिकच्छब्दःसप्तकातिक्रान्तातिजगतीच्छन्दोरूपम् त्रयोदशाक्षरपादतया तथा . प्रतिमुखाङ्गं %% साश् दश् उक्तविलासादीनां तथात्वात्तथा . गर्भाङ्गम् %% तत्रोक्ताभूताहरणादीनां तथासंख्यत्वात्तथा . विमर्षाङ्गम् %% साश् दश् उक्तापवादादीनां त्रयोदशत्वात्तथा . हस्तनक्षत्रं तस्य राशिचक्रे त्रयोदशत्वात्तथा तदभेदात् तदधिपदिनकृदपि तथा . करणं %% साश् काश् उक्तज्ञानकर्मेन्द्रियदशकमनोबुद्ध्यहङ्काररूपं त्रयोदशत्वात्तथा . चतुर्दशसंख्याबोधकाः कविश् लश् उक्ताः . विद्या %% इत्युक्ताङ्गविद्यादिरूपा मनुः %% सिश् शिश् उक्तानां %% पुराणोक्तानां च चतुर्दशत्वात्तथा . इन्द्रः इन्द्रशब्दे मन्वन्तरभेदे उक्तनासयुक्तः, भुवनम् भूरादिसप्तकातलादिसप्तकरूपं ध्रुवतारकयीगताराश्च चतुर्दशत्वात् तथा . एवं यममूर्तिः यमधर्मराजमृत्य्वन्तक वस्वतकालसर्वभूतक्षयौडुम्बरदध्ननीलपरमेष्ठिवृकोदरचित्रचित्रगुप्तात्मिका चतुर्दशत्वात्तथा . क्षितिगुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगगुरुत्वद्रवत्वात्मकः, जलगुणः गन्धहीनस्नेहसहितक्षितिगुणात्मकः, आत्मगुणश्च बुद्धिसुखदुःखेच्छाद्वेषयत्नसंख्यापरिमाण पृथकत्वसंयोगविभागभावनाधर्माधर्मात्मकः चतुर्दशत्वात्तया . चित्रा तस्याराशिचक्रे चतुर्दशत्वात्तथा तदभेदात्तदधिपत्वष्टापि तथा . शक्करी तस्याश्चतुर्दशाक्षरपादक त्वात् तथा . श्रीविद्यायन्त्रबाह्यकोणम् तन्त्रे तेषां चतुर्दशत्वोक्तेस्तथा . निर्वहणाङ्गम् . %% साश् दश् उक्तसन्ध्यादीनां चतुर्दशत्वात्तथा . पञ्चदशसंख्याबोधकः विशेषव्यवहार्या चन्द्रकलाक्रियात्मिका तिथिः उभयपक्षोयप्रतिपदादिरूपा पञ्चदशत्वात्तथा . चन्द्रस्यामाकलायाः सामान्यतिथित्वेऽपि तस्या विशेषतो व्यवहाराभावात् न पञ्चदशत्वव्यघागः . स्वातिनक्षत्रं तस्यर्क्षचक्रे पञ्चदशत्वात् तदभेदात् तदधिपपवनोऽपि तथा अतिशक्करी तस्याः पञ्चदशाक्षरपादकत्वात् तथा . वैश्याशौचाहः %% मनूक्तेस्तस्याशौचस्य पञ्चदशाहव्यापकत्वात्तथा . पक्षमानं तस्य पञ्चदश तिथिरूपत्वात् तथा . कालीयन्त्रकोणं %% इत्युक्तेस्तेषां पञ्चदशत्वात्तथा . षोडशसंख्यावोधकाः इन्दुकला %% शाश् तिश् . उक्तामृतादिरूपा, कलाशब्दे वक्ष्यमाणा दिगादिरूपा ब्रह्मकला च षोडशत्वात् तथा . स्वरवर्णः तन्त्रमते अकारादिविमर्गान्तकः षोडशत्वात् तथा . शिक्षामते %% इत्युक्ते . एकविंशतित्वस्येति भेदः . अष्टिः षोडशाक्षरपादत्वात् तथा . विशाखा राशिचक्रे तस्याः षोडशत्वात् तथा . तदभेदात् तदद्भिपौ इन्द्राग्नी अपि तथा . तत्त्वज्ञानोपयोगितया ज्ञातव्यपदादार्थः प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानरूपः गौतमोक्तः षोडशत्वात्तथा . प्रेतश्राद्धम् आद्यद्वादशमासिकषाण्मासिकद्वयसपिण्डीकरणरूपं षोडशत्वात्तथा . नृप षोडशराजिके प्रसिद्धमरुत्तादिरूपः षोडत्वात्तथा . ते च नृपाः मरुत्तः, 1 सुहोत्रः 2 pauravoü'ïgaþ 3 औशीनरशिविः 4 दाशरथिरामः 5 भगीरथः 6 ऐलविलटिलीपः 7, यौवनाश्वोमान्धाता 8, नाहुषययातिः 9 नाभागोऽम्बरीषः 10 शशविन्दुः 11, गयः 12 साङ्कृतिः रन्तिदेवः 13, दौष्मन्तिर्भरतः 14, वैण्यः 15, जामदग्न्योरामः 16 इत्येते भाश् द्रोश् 55, 70 अश् दर्शिताः . तत्त्वान्तरानुपादानलक्षणः सांख्योक्तः विकारः एकादशेन्द्रियपञ्चमहाभूतात्मकत्वेन षोडशत्वात्तथा . %<षोडशकस्तु विकारः>% सांश् काश् . 17 सप्तदशसंख्याबोधकाः . अनुराधा राशिचक्रे तस्याः सप्तदशत्वात् तथा तदभेदात्तदधिपमित्रोऽपि तथा . अत्यष्टिः सप्तदशाक्षरपादत्वात् तथा . लिङ्गदेहावयवः %% इत्युक्तानां सप्तदशत्वात् तथेति वेदान्तिनः . सांख्यमते तु पञ्चप्राणस्थाने पञ्चतन्मात्राणीति भेदः %% . %% सांश् सूश् . 18 अष्टादशसंख्याबोधकाः कविश् लश् सप्त द्वीपाः महाद्वीपा जम्बुप्रभृतयः एकादश उपद्वीपा इत्यष्टादशत्वात् तथा . %% रघुः %% नैषश् . विद्या धनुर्वेदायर्वेदगान्धर्बार्थ शास्त्रसहितचतुर्दशविद्यारूपा अष्टादशत्वात् तथा . महापुराणम् उपपुराणशब्दे दर्शितब्राह्म्यादिरूपम् अष्टादशत्वात् तथा . स्मृतिः अष्टादशस्मृतिकारिशब्देदर्शितविष्णुप्रभृतिप्रणीता अष्टादशत्वात् तथा . धान्यम् अष्टादशधान्यशब्दे दर्शितयवादिरूपम् तथा . महालक्ष्मीभूजाः तस्या अष्टादशभुजत्वात्तथा . ज्येष्ठा राशिचक्रे तस्या अष्टादशत्वात्तथा तदभेदात् तदधिप इन्द्रोऽपि तथा . धृतिः तस्या अष्टादशाक्षरपादत्वात्तथा . विवादः अष्टादशविवादपदशब्दे दर्शितर्णादानादीनामष्टादशत्वात्तथा . कुण्डसंस्काराः %% शाश् तिश् उक्तानाम् अष्टादशत्वात्तथा . भाषा संस्कृता शौरसेनी महाराष्ट्री मागधी अर्धमागधी आवन्तिका दाक्षिणात्या शाकरी वाह्लिकी द्राविडी आभीरी चाण्डाली शावरी पैशाची प्राकृता चेतिसाश् दश् उक्तानां षोडशानां राक्षसीपाश्चात्त्यासहितानामष्टादशत्वात् तथा %% साश् दश् व्यसनम् %% मनूक्तमृगयादीनामष्टादशत्वात्तथा . भारत पर्व तेषामष्टादशत्वात्तथा . 19 ऊनविंशतिबोधकाः . धर्मशास्त्रकारकः %% इत्युक्त मन्वादीनामूनविंशतित्वात्तथा . मूलनक्षत्रम् तस्य राशिचक्रे ऊनविंशतितमत्वात्तथा . तदभेदात् तदधिपनिरृतिरपि तथा . अतिधृतिस्तस्या ऊनविंशत्यक्षरपादत्वात्तथा . अभिजिन्मानम् तस्याः उत्तराषाढापञ्चदशदण्डश्रवणचतुर्दण्डरूपतयोनविंशतिदण्डात्मकत्वात्तथा . 20 विंशतिबोधकः रावणभुजानां, नखानाम्, अङ्गुलीनां च हस्तपादयोस्तावन्मितत्वात् तथा . पूर्वाषाढा राशिचक्रे तस्या विंशत्वात्तथा . तदभेदात् तदधिपजलमपि तथा . छन्दोरूपा कृतिस्तस्याः विंशत्यक्षरपादत्वात् . शनेस्तुतायामुच्चांशः मेषे नीचांशश्च तथा . तत्र तस्य विंशांशे एव परमोच्चनीचयोः ज्योश् उक्तत्वात् . ताजकोक्तग्रहोच्चबलम् %% नीश् कश् उक्तेस्तस्य विंशतितमत्वात्तथा . 21 एकविंशतिसंख्यातोधकाः . परशुरामक्षितिजयस्तस्य एकबिंशतिमितत्वात् तथा . उत्तराषाढा तस्या ऋक्षचक्रे एकविंशत्वात्तथा . तदभेदात् तदधिपविश्वोऽपि तथा . कन्दोरूपा प्रकृतिस्तस्या एकविंशत्यक्षरपादत्वात्तथा . मूर्छना %% भरतोक्तेः सप्तस्वराणाम् आरोहावरोहक्रमरूपैस्त्रित्वात् एकविंशतिरूपतया तथा . स्वरवर्णः %% शिक्षोक्तेस्तन्मते स्तराणां तत्संख्यत्वात्तथा . 22 द्वाविंशतिसंख्याबोधकाः . श्रवणा तस्या ऋक्षचक्रे द्वाविंशत्वात्तथा . तदभेदात् तदधिपहरिरपि तथा . आकृतिः तस्याद्वाविंशत्यक्षरपादत्वात्तथा . निग्रहस्थानम् %% गौश् सूश् उक्तानां प्रतिज्ञाहान्यादीनां द्वाविंशतित्वात् तथा . 23 त्रयोविंशतिसंख्याबोधकाः . धनिष्ठा तस्या ऋक्षचक्रे त्रयोविंशत्वात्तथा . तदमेदात् तदधिपवसुरपि तथा . विकृतिः तस्याः त्रयोशिंशत्यक्षरपादत्वात् तथा . 24 चतुर्विंशतिसंख्याबोधकाः . तत्त्वम् प्रधानमहदहङ्कारशब्द स्पर्शरूपरसगन्धतन्मात्रैकादशेन्द्रियपञ्चस्थूलभूतरूपं चतुर्विंशतित्वात् तथा . पुरुषसहितप्रधानादिपरत्वे पञ्चविंशतित्वस्य पुरुषेश्वरयुततत्परत्वे षड्विंशतित्वस्य बोधकमिति भेदः . गायत्र्यक्षरम् तस्या षडक्षरपादत्वाच्चतुष्पाद्यां तथासंख्यायोगात् तथात्वम् . जिनः ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयोंशवासुपूज्यविमलानन्ततीर्थकृद्धर्मशान्तिकुन्थुररमल्लिमुनिसुव्रतनिमिनेमिपार्श्ववीरात्म कश्चतुर्विंशतित्वात् तथा . ज्या क्रान्तिश्च सिश् शिश् चतुर्विंशतिमितत्वोक्तेस्तथा . शतभिषा तस्याराशिचक्रे चतुर्विंशत्वात्तथा तदभेदात् तदधिपवरुणोऽपि . स्वगततारासमुदायपरत्वे शतत्वस्येति भेदः . संकृतिस्तस्याश्चतुर्विंशत्यक्षरपादत्वात्तथात्वम् . जातिः न्यायोक्तदोषभेदरूपा प्रतिषेधहेतुः चतुर्विंशतित्वात् तथा . सा च गौश् सूश् दर्शिता यथा %% इति . वैशेषिकोक्तः द्रव्याश्रितः गुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वद्रवस्नेहसंस्कारपुण्यापुण्यशब्दात्मकत्वात् चतुर्विंशतित्वस्य बोधकः . अन्यार्थपरत्वेत्रित्वादीनां बोधक इत्युक्तं प्राक् . विष्णुमूर्तिः शङ्खचक्रगदापद्मानां दक्षवामहस्तेषु विन्यासविशेषेण जातचतुर्विंशतिभेदा तथा . तस्य मूर्तभेदोध्यानशब्दे वक्ष्यते . 25 पञ्चविंशतिसंख्याबोधकाः %% साश् काश् उक्तपुरुषसहितप्रधानादि पञ्चविंशतितत्त्वानामङ्गीकारात् तथा . %% इति श्रुतिरेव तत्र मानतया तैरङ्गीकृता . शाश् भाश् तु तस्याः श्रुतेः देवपितृगन्धर्वासुरयक्षादीनां पञ्चप्राणादीनां पञ्चविंशतित्वपरतेत्युक्तम् . पूर्वभाद्रपदा तस्याराशिचक्रे पञ्चविंशत्वात्तथा . तदभेदात् तदधिपः अजैकपादपि तथा . उत्कृतिः तस्याः पञ्चविंवत्यक्षरपादत्वात्तथा . स्पर्शः कादिमावसानवर्णानां पञ्चविंशतित्वात् तथा . %% शिक्षा . 26 षड्विंशतिसंख्याबोधकाः तत्त्वम् जीवेश्वरसहितप्रकृत्यादिरूपं तस्य षड्विंशत्वात्तथा . उत्तरभाद्रपदा तस्याः राशिचक्रे षड्विंशत्वात् तथा तदभेदात् तदधिपाहिबुध्नोऽपि तथा . संकृतिस्तस्याः षड्विंशत्यक्षरपादात्तथा . 27 सप्तविंशतिः . नक्षत्रं उडुचक्रशब्दे दर्शितराशिचक्रस्था श्विन्यादिसप्तविंशतिरूपत्वात् तथा . रेवती तस्या राशिचक्रे सप्तविंशत्वात्तथा . शुक्रस्य मीने सूच्चं कन्यायां सुनीचं च तथा . 28 अष्टाविंशतिसंख्याबोधकाः साभिजिन्नक्षत्रम् तस्थाष्टावि शत्वात्तथा . सात्विकनार्यलङ्कारः यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः . अलङ्कारास्तत्र भावलावहेलास्त्रयोऽङ्गजाः . शोभा कान्तिश्च दीप्तिश्च माधुर्यञ्च प्रगल्भता . औदार्यं धैर्यमित्येते सप्तैव स्युरयत्नजाः . लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् . मोट्टायितं कुट्टमितं विभ्रमोललितं मदः . विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् . हसितं चकित केलिरित्यष्टादशसंख्यकाः साश् दश् उक्तदशस्वभावजभावसहितलीलादीनामष्टाशानामष्टाविंशतित्वात्तथा . 32 द्वात्रिंशत्त्वबोधकाः दन्तः तस्य नरमुखे द्वात्रिंशत्संख्यकत्वात्तथा . भगवदपराधः अपराधशब्दे 232 पृश् दर्शितानां यानगमनादीनां क्षत्रियसिद्धान्नभोजनादीनां वा द्वात्रिंशत्त्वात्तथा . 33 त्रयत्रिंशत्त्वबोधकः . नाठ्यालङ्कारः %<आशीराक्रन्द कपटाऽक्षमागर्वोद्यमाश्रयाः . उत्प्रासनं स्पृहाक्षोभ पश्चात्तापोपपत्तयः . आशंसाऽध्यवसायौ च विसर्पोल्लेख संज्ञितौ . उत्तेजनं परीवादो नीतिरर्थविशेषणम् . प्रोत् साहनञ्च साहाय्यमभिमानोऽनु र्तनम् . उत्कीर्तन तथा याच्ञा परीहारोनिवेदतम् . प्रवर्तनाख्यान युक्तिप्रहर्षाश्चोपपदेशनम्>% साश् दश् उक्ताशीरादीनां तत्संख्यकत्वात्तथा . व्यभिचारिभावः %% साश् दश् उक्तानां तत्संख्यत्वात्तथा . 6 षट्त्रिंशत्संख्याबोधकाः . रागिणी रानाः षट् त्रिंशच्च भार्याः इति भरतोक्तेः वसन्तादिरागभार्याणां तत्संख्यकत्वात् तत्संख्याबोधकता . रागिणीशब्दे ताश्चवक्ष्यन्ते . नाटकलक्षणम् साश् दश् %<षट्त्रिंशलक्षणान्यत्र>% इत्युपक्रम्य %% इत्युक्तभूषणादीनां षट्त्रिंशत्त्वात्तथा . 38 अष्टत्रिशत्संख्याबोधकाः सोमसूर्याग्निकला %% शाश् तिश् उक्तानां सोमषोडशकला सूर्यद्वादशकलावह्निदशकलारूपाणामष्टत्रिंशत्त्वात्तथा . 40 चत्वारिंशत्संख्याबोधकः . तानः %% इति भरतोक्तेः ततशब्दवाच्यतानानां तत्संख्यत्वात्तथा . 49 ऊनपञ्चात्संख्याबोधकः . अनिलः अनिलशब्दे दर्शितोनपञ्चाशद्भेदत्वात्तथा . 50 पञ्चाशत्संख्याबोधकः . मातृकालिपिः तस्याः तन्त्रमते पञ्चाशद्वर्णात्मकत्वात्तथा . %% शाश् तिश् . 51 एकपञ्चाशद्बोधकः महापीठः महापीठशब्दे वक्ष्यमाण भेदानां महापीठविशेषाणां तत्संख्यकत्वात्तथा . 64 संख्याबोधकाः . वर्णाः शिक्षामते %% इति शिक्षोक्तेस्तथा . कला कलाशब्दे वक्ष्यमाणभेदानां तासां चतुःषष्टित्वात्तथा . महादेवीपोठम् %% पदार्थादर्शोक्तानां तत्संख्यकत्वात्तथा . 100 शतसंख्याबोधकाः पुरुषायुषम् शतायुर्वै पुरुषः इति श्रुतेस्तथा . रावणहस्ताङ्गुलिः तस्य विंशतिबाहुत्वेन प्रत्येकं बाहौ पञ्चाङ्गुलियोगात् शतत्वेन तथात्वम् . इन्द्रयज्ञः तस्य शतयज्ञत्वेन तद्यज्ञानां शतत्वात् तथा . 1000 सहस्रबोधकाः . इन्द्रनेत्रः तस्य सहस्रनेत्रतया तन्नेत्राणां सहस्रत्वेन तथा . विराट्पुरुषचक्षुः तत्पादः तद्बाहुस्तन्मूर्धा च तथा . %% श्रुतिः . कार्तवीर्यार्जुनबाहुः वाणासुरबाहुश्च तयोः सहस्रबाहुत्वात् तथा . अनन्तशीर्षम् तस्य सहस्रशीर्षतया तथा . गङ्गास्रोतोमुखम् समुद्रसङ्गमसमीपस्थाने सहस्रमुखतया तस्याः प्रवहनात्तथात्वम् . सामवेदशाखा तद्वेदस्य सहस्रशाखत्वात् तथा . 1000 अयुतसंख्याबोधकः रामराज्यकाल %% रामाश् उक्तेस्तथा . अत्रेदं बोध्यम . शास्त्रकारैः ये ये पदार्था यद्यत्संख्यकतया उक्तास्तत्तच्छब्दास्तत्तत्संख्याबोधकाः . तेषु दिङ्मात्रमत्र दर्शितम अनयैव रीत्यान्येषामपि सुश्रुताद्युक्तभेदयुक्ततत्तत्पदार्थपराणां शब्दानां तत्तत्संख्यार्थकत्वं कल्पनीयम् . शब्दार्थयोरभेदाच्च क्वचिच्छब्दस्य तदर्थकता उक्ता क्वचिच्चार्थस्यैव तत्तत्संख्यायोगौक्तः तेनैव तत्तदर्थकशब्दस्य तत्तत्संख्याबोधकता उन्नेया . इयांस्तु विशेषः समुदायवर्तिपदार्थस्यैकदेशवृत्तित्वाभिप्रायेण बहुसंख्यान्वितपदार्थबोधकानामपि एकवचनादिप्रयोगोऽपि . यथा %% रामजलध्योः त्रित्व चतुष्ट्वबोधकत्वेऽपि एकवचनान्तता अगवेदैरित्यादौ सप्तत्वचतुद्धबोधकयोः बहुवचनान्तता . एवमन्यत्रापि . उक्तशब्दानां कचित्संख्यापरत्वम् क्वचित्संख्येयपरत्वम क्वचिच्च पूरणार्थताऽपि यथा %% नीश् कश् दिगादिशब्दानां दशमाद्यंशपरत्वम् . एवं %% इत्यादौ युग्माग्निप्रमृतीनां तत्तत्संख्यापूरणी द्वितीयादिपरत्वम् . अत्र च ये शब्दा उक्तास्तत्पर्यायशब्दा अपि तत्तत्संख्याबोधकाः इति . ## पुश् कर्मश् . पाणिन्युक्ते उभयस्थानिप्रभवे एकस्मिन्नादेशे . एकादेशश्च यथा मुरारिरित्यत्र मुरशब्दस्य अन्त्याकारस्य अरिशब्दादिभूताकारस्य चेत्युभयोः स्थाने दीर्घभूत एक आकारः एवमन्यत्रापि . %% पाश् . ## स्त्री एकेन न विंशतिः . एक + न + आदुक् दस्य वा न . 1 एकोनविंशतिसख्यायां, 2 तद्युक्ते च एवमेका(द्न)न्नत्रिंशदादयः . ## स्त्री एको न अंशोयस्याः असमर्थसमाश् . अनेकशांवत्यां दुर्गायां सा च यशोदागर्भसंभूता प्रजापतेरशजाता . तथोक्तं हरिवंश् 60 अश् यथा %% इत्युपक्रम्य %% . %% इति च . वृहत्संश् मूर्तिलक्षणे %% . ## त्रिश् एकमनु दिष्टम् %% पाश् . एकोद्देशैन दत्तश्राद्धे . %% मनुः . ## त्रिश् एकः अन्तः निश्चयः सीमा वा . 2 अत्यन्ते अतिशये %% माघः . %<शकुन्तमेकान्तमनोविनोदिनम्>% नैश् . क्रियाविशेषणत्वेनात्र नश् . %% रघुश् %% गीता . तद्वति 3 द्रव्ये त्रिश् . %% रघुः . %% कुमाश् . एक एवान्तो यत्र . निर्जने 4 रहसि . %% ज्योश् तश् . वासे बहूनां कलहेभवेद्वार्ता दयोरपि . तस्मादेकान्तमास्थाय चिन्तयेत् नित्यसंयुतः, पुराश् . ततः तसिल् . एकान्ततस् एकान्ते इत्याद्यर्थे . %% सांश् काश् . तत्र भवः ठञ् . ऐकान्तिक एकान्तभवे त्रिश् स्त्रियां ङीप् . %% पुराश् . एक एवान्तः स्वभावो यस्य . एकरूपताप्राप्ते त्रिश् . %% भागश् 6, 18, 22 . ## पुश् वस्तुनः एकान्तता एकस्वरूपता अस्तीत्यादिसम्बन्धरूपता तस्य त्यागप्रतिपादकोवादः . अर्हद्विशेषोक्तवादभेदे . सच वादः अर्हच्छब्दे स्याद्वाद प्रकरणे 386 पृश् दर्शितः . ## स्त्री दुष्टा समा वर्षोदुःषमा सुषमाश् षत्वम् एकान्तं दुःषमा 2 तश् . बौद्धकल्पिते कालभेदे हेमचश् . यथा %% . ## त्रिश् एकमन्तरं व्यवधानम् . 1 एकव्यवधाने %% मनुः . वहुश् . 2 एकान्तरवर्तिनि त्रिश् . %% मनुः . एकदिनव्यवधानेन भोजनरूपे 3 व्रतभेदे नश् एकदिनव्यवधानेन जायमाने 4 ज्वरभेदे पुश् . ## सुष्ठुसमावर्षः सुषमा सुषमादिश् षत्वम् 2 तश् . बौद्धमतसिद्धे कालभेदे एकान्तदुःषमाशब्दे विवृतिः . ## त्रिश् एकान्तमस्त्यस्य इनि स्त्रियां ङीप् . 1 अतिशययुक्ते एकान्तः एकस्वरूपः उपास्यत्वेनास्त्यस्य इनि . स्त्रियां ङीप् . 2 भगवद्भक्तविशेषे त्रिश् . %% गरुडपुश् 131 . ## त्रिश् एककालमेवान्नं भक्ष्यं यत्र . 1 एककालिकभक्षणे एकभक्तरूपे व्रते कर्मश् . 2 एकमात्रभक्ष्ये अन्ने नश् . %<ऊर्जे यवान्नमश्नीयादेकान्नमथ वा पुनः . वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत्>% काशीश् . %% मनुः . %% शुश् तश् स्मृतिः . एकस्मिन् स्थाने पचनीयमन्नं यस्य . अविभक्ते भ्रात्रादौ %% वृह0 ## त्रिश् एकमयनं विषयोऽवलम्बनं वा यस्य . 1 विषयान्तरव्यावृत्तचित्ते एकाग्रमनस्के 2 एकाबलम्बने च . %% छाश् उश् . एकमयनमबलम्बनीयं यस्य . 3 एकाबलम्बनीये त्रिश् . %% भाश् शाश् 7872 श्लोश् . एकस्यायनं गतिर्यत्र . 4 एकमात्रगमनयोग्ये त्रिश् %% भाश् वश् 146 अश् . कर्मश् . 5 एकस्थाने नश् . %% भाश् अनुश् 532 श्लोश् . ## पुश् एकः अर्थः प्रयोजनमभिधेयम् पदार्थो वा . एकस्मिन् 1 प्रयोजने 2 अभिधेये 3 पदार्थे च . %% साश् दश् . बहुश् . 4 एकाभिधेये शब्दभेदे एकार्थश्च एकशक्त्योपस्थापितार्थकः . 5 एकप्रयोजनयुक्ते त्रिश् . अभूततद्भावे च्वि + मू--घञ् . एकार्थीभाव अनेकार्थानामेकार्थताप्राप्तौ पुश् %% इति भर्तृहरिः . कर्तरि क्त . एकाथींमूत परस्परमन्विते एकस्मिन् विशिष्टार्थे च %% निरुश् . वैश् मते वाक्येऽपि शक्तिः अखण्डवाक्यस्फोटस्यैव वाचकत्वात् %% इति %% हरिः . ## स्त्री एकाऽद्वितीया आवली माला मणिश्रेणी . (एकनर) हारभेदे, साश् दश् उक्तेऽर्थालङ्कारभेदे अलङ्कारशब्दे 398 पृश् विवृतिः . ## स्त्री एकः अब्दो वयोमानं यस्याः . 1 एकहायन्यां स्त्रीगव्याम् . %% अमरः . 2 एकवर्षयुक्ते त्रिश् . एकवर्षादयोऽप्यत्र . %% स्मृतिः . एकहायनोऽप्यत्र हायनस्य वयोवाचित्वेतु संख्यापूर्बकत्वात् स्त्रियां ङीप् इति भेदः . अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं क्रीणातिं श्रुतिः . ## नश् एकाशीतिः पदान्यत्र . गृहारम्भप्रवेशादौ वास्तुपूजार्थं कर्तव्ये तावन्मितकोष्ठके वास्तुमण्डलभेदे . तच्च मण्डलं तिर्यगूर्ध्वस्थाभिर्दशभीरेखाभिः एकाशीतिकोष्ठात्मकं गृहारम्भाद्यर्थं वास्तुयागे लेख्यम् यथाह देवीपुश् . %% तल्लेखनप्रकारादि वास्तुमण्डलशब्दे वक्ष्यते . ## त्रिश् एक आश्रय आधारोऽवलम्बनं वा यस्य . 1 अनन्यगतिके . 2 एकाधारवृत्तौ 3 वैशेषिकोक्तगुणभेदे च ते च गुणाः अनेकाश्रितगुणभिन्नाः . %% भाषाश् दर्शिताः . एवं च रूपरसगन्धस्पर्शशब्दाः एकत्वमेकपृथक्त्वं परिमाणपरत्वापरत्वानि बुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वस्नेहसंस्कारादृष्टानि च तादृशाः, तेषां प्रत्येकस्य एकैकवृत्तित्वात् संयोगादीनान्तु एकैकस्यैव द्विवृत्तित्वमिति न तथात्वम् . एकाधिकरणादयोऽप्यत्र . कर्मश् . 4 एकस्मिन् आधारे पुश् %% भाषाश् . ## स्त्री एका अष्टका . 1 माघकृष्णाष्टम्याम् 2 तत्कर्तव्ये श्राद्धे च . अष्टकानां तासु कर्तव्यश्राद्धानां च त्रित्वेऽपि आश् श्रौश् सूश् %% एकस्या अपि कर्तव्यतया विधानात्तथा . सा च मध्यत्वेन माघकृष्णाष्टमी ग्राह्या . अत एव %% कात्थाश् 13, 1, 2, सूश् व्याश् %% कर्केणोक्तम् . 3 तदभिमानिदेव्यां शच्याम् %% साश् ब्राश् 2 प्रश् 3 कश् . शचीभिरित्यत्र शचीपतिरिति अथश् 6, 10, 12, पाठः . %% अथश् 3, 10, 5 ## पुश् एकमस्थीव काण्डं तद्वत्कठिनत्वात् लाति ला--क पृषोश् षत्वं दीर्घश्च . वकवृक्षे अमरः पाठायां स्त्री . (आकनादी) राजनिश् . ## पुश् एकमहः टच्समाश् एकशब्दोत्तरत्वात् माह्नादेशः . %% पाश् पुंस्त्वम् . एकस्मिन् दिवसे %% ऋष्यश् स्मृतिः %% मनुः . %% पाश् . उपचारात् . 2 एकाहसाध्ये अग्निष्टोमादौ यागभेदे च . %% आश्वश् 9, 1, 1 . उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतः उक्तानि पञ्चविंशतिरहानि सात्रिकाणि एतेभ्य एव सात्रिकेभ्योऽहोभ्यो ऽहीनैकाहा व्याख्यायन्त इत्युक्तम् इदानीं तानेकाहाहीनान् वक्तुकामेनाचार्येण %% इत्युक्तम् . तस्यायमर्घः उक्ता प्रकृतिर्येषां ते इमे उक्तप्रकृतयोऽहीनैकाहाः . प्रकृतिः प्रकारो न रूपान्तरमित्यनर्थान्तरं ज्योतिष्टोमोहि सर्वेषामेकाहा हीनसत्राणां प्रकृतिरिति सिद्धम् नाराश् . %% 9, 1, 3 . ## पुश् एकाहेन गम्यते गम--कर्मणि घञ् . एकाहगम्ये देशे %% पाश् . ## पुश् एकस्मिन् दिने एक आहारः . एकस्मिन् दिने सकृद्भोजने %% शुश् तश् पुराश् . %% इत्यादिना द्विर्भोजनस्य विधानेऽपि एककालमात्रभोजनं तस्या विहितम् . एकाहारे च परिसंख्यैवआहारस्य रागप्राप्तेः न द्वितीय इत्यनेन तथैव प्रतिपादनात् . एक आहारो यस्य . एकस्मिन्नह्नि सकृद्भोक्तरि त्रिश् %% भाश् अनुश् 106 अश् . ## नश् एक + अभूततद्भावे च्वि--कृ--अनुप्रयोगः ल्युट् . अनेकधाम्यादेः राशिकरणेनं एकतापादने . कर्मणि क्त . एकीकृत तथापादिते धान्यादौ त्रिश् एकी + भू--घञ् . एकीभाव अनेकधान्यादेः राशिताप्रापणरूपे व्यापारे पुश् . कर्तरि क्त . एकीभूत एकत्वप्राप्ते अनेकधान्यादिराश्यादौ . कृ--ल्यप् . एकीकृत्य तथापादनं कृत्वेत्थर्थे अव्यश् भूल्यप् . एकीभूय एकत्वं प्राप्येत्यर्थे अव्यश् . ## त्रिश् एक + भवार्थे तस्येदमित्यर्थे वा छ . 1 एकपक्षभवे सहाये, 2 एकसम्बन्धिनि च . ## पुश् एकमीक्षणं यस्य . 1 काके 2 एकचक्षुर्युतमात्रे काणे त्रिश् . 3 शुक्राचार्ये पुश् . बलिना वामनाय दीयमानत्रिपदभूमिं प्रतिषेधतः शुक्रस्य वचनमनादृत्य तद्दानाय प्रवर्तमानं बलिं वीक्ष्य दानार्थगृहीतजलपात्रद्वारं सूक्ष्ममूर्त्या प्रविश्य रुन्धतस्तस्य छलं बुद्धा जलद्वारावरणनिवारणच्छलेन कुशेन तस्यैकं नेत्रं वामनेन विदारितमिति तस्य तत्कालादेकनेत्रतेति पौराणिकी कथाऽत्रानुसन्धेया . ## त्रिश् सुबन्तस्य एकस्य वीप्सार्थे द्वित्वम् %% पाश् द्विरुक्त एकशब्दो बहुब्रीहिवत् तेन सुब्लोपपुंवत्भावौ . प्रत्येकपदार्थे इह द्वयोरपि सुपोलुकि कृते सति बहुब्रीहिवद्भावादेव प्रातिपादकत्वात् समुदायात् पुनः सुप् . स्त्रियां टाप् . एकैका आहुतिः . %% पाश् सर्वनामसंज्ञानिषेधः मुख्यबहुव्रीहिपरस्तेन एकैकस्मै एकैकस्मात् इत्यादौ सर्वनामकार्यम् . %% शश् ब्राश् 8, 1, 1, 2 . ततः कारकार्थे शस् . एकैकशस् कारकरूपप्रत्येके अव्यश् . %% प्राश् तश् विश्वाश् %% मनुः . स्वार्थे यत् . एकैकश्य तदर्थे नश् %% भाश् 7, 15, 42 %% भाश् वश् . 240 . नीलकण्ठेन %% एकैकशो भावः यत् . एकैकश्य एकैकराशिभवने %% भागश् 5, 1, 35 . ## स्त्री नित्यकर्मधाश् . (आकनादी) वृक्षे रत्नमाला . %% . %% इति च सुश्रुश् . क्वचित् रत्नमालायाम् एकोषिकेतिपाठं दृष्ट्वा शब्दकल्पद्रुमे तादृशशब्दोलिखितः . @<[Page 1521b]>@ ## स्त्री एका उक्तिः अभिधाशक्तिः . उभयपदार्थवि षयिण्यामेकस्यां शक्तौ . यथा पुष्पवन्तौ इत्यादौ पुष्पवत्पदेन दिवाकरनिशाकरयोरुभयोरेव बोधः न तु अक्षपदा दिवत् प्रत्येकपदार्थबोध इत्याकरे दृश्यम् . एवं %% गौश् सूश् जात्यादीनांमेकशक्त्यैव बोध इति व्युत्पत्तिवादे गदाधरः . ## त्रिश् एकैकमुत्तरं यत्र वृत्तौ सप्तच्छदवत् संख्याशब्दस्य वीप्सार्थता . एकैकाधिके . %% लोलाश् . %% . %% इति च याज्ञश् . %% सुश्रुश् एकाधिकादयोऽप्यत्र त्रिश् . ## पुंस्त्री एकं समानमुदकं यस्य . समानोदके सप्तमपुरुषादूर्ध्वं चतुर्दशपुरुषपर्यन्ते गोत्रजे %% स्मृतेस्तत्पर्यन्तानामेकोदकत्वम् . %% मनुः . ## पुश् एकं समानमुदरं गर्भस्थानं यस्य . समानोदरे 1 भ्रातरि स्त्रियां टाप् . कर्मश् . 2 समाने उदरे नश् . %% स्मृतिः . ## नश् एक प्रेतः उद्दिष्टोयत्र . प्रेतोद्देश्यके श्राद्धभेदे तस्य इतिकर्तव्यातादिकं श्राश् तश् निरूपितं यथा . गोभिलः . %% . अथेत्यनेनैकोद्दिष्टस्य पार्वणानन्तर्याभिधानं तयोः प्रकृतिविकृतित्वं सूचयति . अतएवैकोद्दिष्टे पार्वणधर्मप्राप्त्यावाहनादिप्राप्तौ नावाहनमित्यादिनिषेध उपपद्यते अन्यथा प्राप्त्यभावान्निषेधोऽनुपपन्नः स्यात् . एतत् प्रेतश्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयते श्राद्ध तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनयौगिकम् . अतएव प्रतिसांवत्सरिकस्य नैकोद्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वम् . अत्रार्व्यैक्याद्द्विदलरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमिति पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् . आज्योत्पवनप्रकरणे %% इति गोभिलसूत्रे पवित्रपदस्य दलपरत्ववत् . अत्र नावाहनं नाग्नौकरणमिति निषेधयोः पौर्वापर्यादग्नौकरणपूर्वकालीनं प्रधानसम्बन्धि श्राद्धसूत्रोदितं श्राद्धाङ्गावाहनमेव निषिध्यते नत्वप्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डाङ्गावाहन मिति . एतेन पिण्डाङ्गावाहननिषेधोमैथिलोक्तो हेयः . अत्राग्नौकरणनिषेधेन हुतशेषस्यालाभे हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिबीत्यादि स्वाहाइत्यन्तसूत्रोक्तपात्रालम्भनस्यापि बाधः आनन्तर्याभावात् अमृतमिति मन्त्रलिङ्गविरोधाच्च . स्वदितमिति तृप्तिप्रश्न इति तृप्ताःस्थ इति तृप्तिप्रश्ने, स्वदितमित प्रश्नः . कुशमयव्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्नस्यापि निवृत्तिः अक्षय्यशब्दस्थाने उपतिष्ठतामिति प्रयोगः अत्रोपतिष्ठतामित्यनेनान्नादिकमित्यस्यान्वये अस्त्वित्यस्यान्वयानुपपत्त्या तस्याप्यप्रयोगः . अतएव पितृदयितायामन्नादिकमुपतिष्ठतामिति लिखितम् . ततश्च %% इति ब्रह्मपुरणीयं %% इति मार्कण्डेयपुराणीयञ्च गोभिलविरुद्धत्वात् शाख्यन्तरीयम् . अभिरम्यतामिति %% इति स्थानेऽभिरम्यतामित्यनेन विसर्जनमिति . एतेन %% इत्याश्वलायनगृह्यपरिशिष्टात् एकोद्दिष्टे प्रणववर्जितस्वस्त्यस्त्वित्यनेन यद्विसर्जनं तत्प्रेतश्राद्धविषयम् अभिरम्यतामिति तु सांवत्सरिकविषयमिति कल्पतरुश्रीदत्तवाचस्पतिमिश्राद्युक्तं निरस्तम् . वह्वृचानामेव पार्वणेऽभिरम्यतामिति विसर्जनस्य प्राप्तत्वादेकोदिष्टेऽपि तथात्वात् सर्वशाखिसाधारणनिषेधानुपपत्तेश्च . एतदिति पूर्वोक्तेतिकर्तव्यताकश्राद्धमित्यर्थः . प्रेतश्राद्धं नतु पार्वणविकृतित्वेन प्राप्तपितृलोकरूपपितुः श्राद्धम् अकृतसपिण्डीकरणस्य तथाविधपितृत्वाभावात् . अतएवतन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि %% इत्युक्तम् . अतएव विष्णुना %% च इत्यत्र प्रेतनामगोत्राभ्याभित्यनेन प्रेतस्येत्युक्त नतु सम्बन्धिन इत्युक्तम् ततश्च मन्त्रे प्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेतपदोहो नतु अग्निष्वात्ताद्युपाधिके . एवमभिलापवाक्ये सम्बन्धित्वे न नोल्लेस्यः किन्तु प्रेतत्वेन असम्बन्धिनोऽपि मठब्राह्मणादेरपि प्रेतश्राद्धाधिकारित्वात् . अतएव शातातपेनापि %% इत्युक्तम् . अत्र प्रेतस्यान्तः प्रेतान्तो नतु सम्बन्धिवाचकस्यान्तः नवा मैथिलोक्तो बहुब्रीहिस्तस्य तत्पुरुषापेक्षया जघन्यत्वात्, प्रेतपदस्य सम्बन्धिस्थानीयत्वेन तत्पुरुषस्यैव युक्तत्वाच्च . ततश्च प्रेतान्तनाम च गोत्रञ्च इति द्वन्द्वः अतएव तर्पणे विष्णुः %% इति . एतेषां वचनानां न्यायमूलक्त्वात् सांवत्सरिकश्राद्धे एकोदिष्टविकृतीभूतेऽपि प्राप्तपितृलोकोपाधिकपितृपदवन्मन्त्रेऽभिलापे च सम्बन्धिबोधकपितृत्वेनैवोल्लेखः . एवञ्च देवताभ्यः पितृभ्यश्चेत्यत्र न प्रेतपदोहः तत्र पितृपदस्य दिव्यपितृपरत्वात् एवं नैकवचनोहोपि तथा %% इत्यस्य द्यौः स्वर्गः पिता पितेव सर्वस्याधिगम्यत्वात् मध्वस्तु मधुमयी भवत्विति भाष्यव्याख्याने द्यौरिति पितेतिपदयोः सामानाकरण्यं प्रतीयते अत्र च द्युत्वपितृत्वयोर्भेदेऽपि धर्मिणोः सामानाधिकरण्येनाभेदावगमात् दिवः पितृसाधर्म्यप्राप्तिरिति पितृपदं पितृतुल्यपरं नतु जनकपरंप्राप्तपितृलोकपरं वेति तेनात्र मन्त्रे पितेत्येव वक्तव्यं नतु प्रेतपदो हः नवा %% इत्यनेन निषेधः . एवम् आमावेति मन्त्रे पितरेत्यत्र नोहः यदाऽहं श्राद्धं करोमि तदा मातरपितरावागच्छतामित्यदुव्रजने क्रियमाणे श्रा द्धफलस्य प्रार्थनीयत्वात् . एवं वृद्धिश्राद्धेऽप्येतेषु नान्दीमुखविशेषणं न देयमेवेति अन्यत्र सर्वत्रोत्सर्गवाक्ये मन्त्रे च पितृपदप्रयोगनिषेधात् प्रेतपदोहः कार्यः . अत्रैकोदिष्टे गोभिलानुक्तोविशेषोऽभिधीयते . यथाह विष्णुः %% इति एकवत् एकवचनवद्यथा स्यात्तथोहेत %% (jai0) इत्युक्तेन पूर्बाप्राप्तैकवचनान्तत्वकल्पनेन बहुवचनान्तान्मन्त्रान् विकृतान् कुर्यात् एकस्मिन् पितरि बहुवचनस्यासमवेतार्थत्वात् प्रकृतावर्थप्रकाशनाख्यदृष्टप्रयोजनकस्य मन्त्रस्य विकृतौ बहुवचनस्थाने एकवचनोहः कर्तव्य इति न्यायमूलमिदं वचनम् . यद्वा पवित्रे स्थो वैष्णव्यावित्यत्र %% इति न चात्र पवित्रमसि वैष्णवम् इति पितृदयितोक्तं युक्तं %% मन्त्रस्य हे पवित्रे युवां विष्णुदेवताके स्थः भवथः स्त्रीलिङ्गत्वं छान्दसमिति सायनाचार्यव्याख्याने गुणविष्णुनापि तथा व्याख्याने सम्बुद्ध्यन्तताप्रतीतेः . एवं %% इत्यत्रापि पूतमसीति . %% इति मन्त्रे अत्र प्रेत! मादयस्व यथाभागमावृषायस्वेत्युह्यम् . प्रार्थनार्थकतृतीयलकारीयमध्यमपुरुषबहुवचनस्थाने तदेकवचनस्यैव उह्यत्वात् न तु भूतार्थकचतुर्थलकारीयमावृषायथा इत्यनिरुद्धभट्टोक्तो युक्तः अतएव श्रीदत्तादिभिरपि मादयस्वेत्युक्तम् %% इत्यत्र अमीमदत्प्रेतेति वृषायिषतेत्यत्र वृषायिष्टेति . एत पितर इत्यादिपिण्डाङ्गावाहनमन्त्रे एहि प्रेतेति सौम्यासैत्यत्र सौम्येति दत्तास्मभ्यमित्यत्र देह्यस्मभ्यमिति, नियच्छतेत्यत्र निय च्छेति, नमोवैत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये प्रेतेत्युह्यम् . एवं वैत्यत्र ते इति . आशीःप्रार्थने च येभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्येत्युह्यम् . एतद्वः पितरैत्यत्र तु प्रेता इति विकृतावूहो न तु बहुषचनस्य %% इति ब्रह्मपुराणेन प्रकृतावेव पार्वणे पित्रादिषु प्रत्येकमेतद्वः पितर इति बहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तद्विकृतावेकोदिष्टेऽप्यसमवेतार्थबहुवचनस्यैव युक्तत्वात् . ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः . सांवत्सरिके त्वेकवचनान्ततयैवोहो न तु पितृपदस्य तत्र प्राप्तपितृलोकत्वेन तथैव युक्तत्वात् श्राश् तश् रघुनन्दनः . एकोद्दिष्टञ्च %% इत्युक्त पञ्चष्टशश्राद्धात्मकम् . अत्र द्वादशपदं त्रयोदशानामप्युपलक्षणम् %% कालश् माश् कौथुमिना वत्सरघटकप्रतिमासे तस्य विधानात् अत एव %% इति श्रुतौ वत्सरस्य त्रयोदशमासात्मकत्वमुक्तम् . अथैकोद्दिष्टनिमित्तकालोनिरूप्यते स च श्राश् तश् रघुनन्दनेन दार्शतो यथा याज्ञवल्क्य . %% . एकादशेऽहनीति स्यस्वाशौचान्तद्वितीयदिनोपलक्षणम् . %% इति मत्स्यपुराणैकवाक्यत्वात् . आद्यं षोडशश्राद्धानामादिभूतम् . तथा च छन्दोगपरिशिष्टम् . %<श्राद्धमग्निमतः कुर्यात् दाहादेकादशेऽहनि . ध्रुवाणि तु प्रकुर्वीत प्रमिताहनि सर्वदा . द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा . सपिण्डीकरणञ्चैव इत्येव श्राद्धषोडशम् . एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः . न्यूनाः संवत्सरश्चैव स्यातां षाण्मासिके तदा>% . अग्निमतःश्रौताग्निमतो दाहादेकादशेऽहनि श्राद्धं कर्तव्यं तस्य दाहावधिदशाहाशौचित्वात् . अन्येषान्तु मरणावधि तथा च शङ्खः %% . वैतानिकः श्रौतो होमः तस्मादग्निपदं श्रौताग्निपरम् . ततश्च केवलस्मार्ताग्निमतो निरग्नेश्च मरणादेवाशौचम् . ध्रुवाणि एतानि षोडश श्राद्धानि नित्यानि सर्वदा मृतधनालाभेऽपि . प्रमिताहनि मृततिथौ आद्यश्राद्धषाण्मासिकश्राङ्गद्वयेतरश्राद्धानि कार्याणि आद्यश्राद्धस्यैकादशाहे विधानात् षाण्मासिकयोस्तु कालान्तरविधानात् . अत्राशौचान्तद्वितीयदिवसोयाद्यश्राद्धस्यादिभवत्वसमाख्यानुरोधेन तदुत्तरकर्तव्यमासिकतिथेर्मृततिथित्वानुपपत्त्या तत्सजातीयत्वमेव प्रतीयते . तेन प्रथममृततिथिं विहायान्यमृततिथिमादाय मासिकादिसिद्धिरिति . एवञ्च एकाहेन तु षण्मासान्यूना इत्यनेन मृततिथिपूर्वतिथिः प्रतीयते . एवं त्रिभिरित्यत्रापि तथा संवत्सरस्याप्येकाहादिन्यूने . अत्र संवत्सरकर्तव्यस्यापि षाण्मासिकत्वं द्वितीयषण्मासभवत्वान्नानुपपन्नम् . संवत्सराभिधानन्त्वादिमध्याधिमासयुक्तप्रथमाब्दस्य . %% इति श्रुत्यनुसारेण त्रयोदशमासघटितत्वात् त्रयोदशमासएव द्वितीयषाण्मासिककरणाय कालः सप्तममासकर्तव्यस्यु षाण्मासिकत्वं %<षष्ट्या तु दिवसैर्मासः कथितो वादराथणैः>% इत्यनेनाविरुद्धम् . ननु षोडशश्राद्धगणने द्वादशमासिकत्वमुक्तं कथंमलमासयुताव्दे त्रयोदशमासिकत्वमिति चेन्न %% इतिसत्यव्रतवचनेन द्वादशमासिकादधिकं त्रयोदशमासिकं श्राद्धमित्युक्तेः . एतद्वचनं न्यायमूलकम् . %% %% इति वचनद्वयेन पूर्वोक्तश्रुतिप्राप्तत्रयीदशमासात्मकं संवत्सरं व्याप्य मृततिथेर्मृततिथिं यावच्चान्द्र इत्युक्ततत्प्रतिमासकर्तव्यमासिकानुरोधेन तत्पक्षीयतत्तत्तिथिषु श्राद्धमिति बोधयता अर्थापत्त्या वैशाखादि भूतस्यान्त्यमासिकं तन्मासीयतत्पक्षीयतत्तत्तिथिषु कर्तव्यमिति बोधनात् मध्येऽधिमासपाते द्वादशे मासि मृतमासीयतिथ्यप्राप्त्या वर्षान्तविहितस्य मासिकस्य सपिण्डनस्य चाप्राप्तेः . एवमाद्याधिमामेऽपि अतएवाद्याव्देऽधिमासपातेऽपि लघुहारीतेन द्वादशमासे यद्द्वादशमासिकमित्युक्तं तदन्त्याधिमासविषयम् तत्र द्वादशमासे मृतमासीयतत्तत्तिथिप्राप्तेः . यथा लघुहारीतः %% . सपिण्डीकरणादूर्ध्वं यत् किञ्चित् श्राद्धिकं भवेत् . इष्टं वाप्यथ वा पूर्तं तन्न कुर्यान्मलिम्लुचे श्राश् तश् रघुनन्दनः . एकोद्दिष्टञ्च मध्याह्नकालव्यापितिथौ कर्तव्यं यथाह %<आमश्राद्धं तु पूवाह्णे एकोद्दिष्टन्तु मध्यतः . पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्>% हारीश् . %% मनुः . %% याज्ञश् . मध्याह्नकालश्च त्रिधा विभक्तदिन तृतीयभागरूप एव . तत्रापि कुतपप्रथमभागस्यैव तदारम्भकालः %% कालश् व्यासोक्तेः आवर्तनं पश्चिमदिगवस्थितच्छायायां पूर्वदिग्गमनारम्भकालः तत्समोपे कुतपशेषदण्डे . गौतमोऽपि %<आरभ्य कुतपे श्राद्धं कुर्यादारोहिणं बुधः . विधिज्ञो विधिमास्थाय रोहिणन्तु न लङ्घयेत्>% अत्र कुतपस्यारम्भकालतयोक्तेः पर्वेद्युः रोहिणमात्रलामे परदिने कुतपमात्रलाभेऽपि परेद्युरेव श्राद्धं %% बौधायनेनोपक्रमयोग्यतिथेरव ग्राह्यतोक्तेः . उभयदिने नुतपालाभे रोहिणमात्रलाभे तु तत्रैव श्राद्धम् रोहिणन्तु क लङ्घयेदित्युक्तेः . उभयदिने तयोरलाभे सप्तममुहूर्ते कार्व्यं तस्यालाभे तयोर्लाभे वा पक्षभेदेन व्यवस्था शुक्लपक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरबिः . तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् . कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविः . तया कर्माणीत्यादि स्कन्दपुश् उक्तेः . %% व्यासोक्तेश्च . तत्र स्कान्दवाक्ये ह्रासवृद्धिशब्दः तिथिविषयः व्यासवाक्ये चन्द्रह्रासवृद्धिपरस्तेन कृष्णशुक्लपक्षभेदेन व्यवस्थेति स्थितम् . तदेतत् कालमाश् निर्णीतम् यथा . नन्वत्र क्षयवृद्ध्युपजीवनेन निर्णयः क्रियते . सचानुपपन्नः . व्यासवाक्ये ह्रासवृद्धिनोदनायाः पित्र्याविषयत्वाभिधानात् . %% हि पूर्वमुदाहृतम् . %% च अतः कथमनयोर्वृद्धिक्षयाभ्यां निर्णयः . किंचोदाहृतयाज्ञवल्क्यस्कन्दपुराणगार्ग्यवचनेषु ह्रासवृद्धी न कारणमित्युक्तं तत्कथमत्र ह्रासवृयोर्निर्णयकारणत्वम् . अत्रोच्यते . सन्ति ह्यन्यानि ह्रासवृद्धिवाक्यानि . तत्रोशनाः, %% . पितामहोऽपि %% भविष्योत्तरे %% . खर्वः साम्यमल्पक्षयो वा . दर्पो वृद्धिः . हिंसाधिकक्षयः . एतैः खर्वादिवाक्यैः सह यस्मिन्विषये युम्मादिवाक्यस्य विरोधः प्राप्नोति तत्र दैवपित्र्यभेदेन व्यवस्थापकं व्यासवाक्यम् ननु प्रकृतयोः क्षयवृद्ध्योः पित्र्यविषयत्वप्रतिपादकयाज्ञवल्क्यादिवचनेष्वपि कर्मकालव्याप्तिशास्त्रस्य खर्वदर्पादि शास्त्रस्य च विरोधेप्राप्ते सति कर्मकालव्याप्तिशास्त्रस्य प्राबल्यमुच्यते न तु प्रकृतयोः क्षयवृद्ध्योः निर्णयहेतुत्वं प्रतिषिध्यते . न तु व्यासः खर्वादिवाक्यानि पित्र्यविषयत्वेन संकोचयामास, याज्ञवल्क्यादयस्त पित्र्येऽपि कर्मकालव्याप्त्या खर्वादिवाक्यान्यबाधन्त, हन्तैवं निर्बिषयत्वमेषां प्रसज्येतेति चेत् मैवं यदा पूर्बोत्तरदिनयोपित्र्यविषयकर्मकालव्याप्तिः समाना यदा वा दिनद्वयेऽपि कर्मकालव्याप्त्यभावः तत्रोभयत्र खर्वादिवाक्यैर्निणे तुमशक्यत्वात् . तत्रैवास्य विषयलाभ इति भावः . %% . एकोद्दिष्टविविकत्वात् सांवत्सरिकं श्राद्धमपि एकोद्दिष्टशब्देन शास्त्रे व्यवह्रियते . %% %% इति च स्मृत्यीः सांवत्सरिकेऽपि तथा प्रयोगात् . एकोद्दिष्टाधिकारिणस्तु निर्णश् सिश् दर्शिताः यथा चन्द्रिकायां सुमन्तुः %% . तत्रैव हेमाद्रौ शङ्खः पितुः पुत्रेण कर्तव्या पिण्डदा नोदकक्रिया . पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः . अत्र पुत्रपदं यद्यपि क्षेत्रजादिद्वादशविघपुत्रपरम् . ते च द्वादशपुत्रा याज्ञवल्क्येनोक्ताः %% . इति तथापि %% इति हेमाद्रावादित्यपुराणे कलावितरेषां पुत्रत्वनिषेधादौरसदत्तपरमेव . यद्यपि %% इति याज्ञवल्क्योक्तेरौरसाभावे दत्तकप्राप्तिस्तथाप्यौरसाभावे पौत्रः प्रपौत्रस्तदभावे दत्तकादश इति ज्ञेयम् . %% इति %% जीमूतवाहनधृतहारीतवसिष्ठशङ्खलिखितोक्तेः %% याज्ञवल्क्योक्तेश्च . %% इति स्मृतिसंग्रहे प्रबउत्रानन्तरं पुत्रिकापुत्रीक्तेस्तत्समत्वाच्च दत्तकस्य . यद्यपि वृहस्पतिना %% पौत्रसाम्यमुक्तम् . याज्ञवल्क्येन च %% इत्यौरससाम्यमुक्तम् तथापि लोके राजसमोमन्त्रीत्यादौ किञ्चिन्न्यूने समशब्दप्रयोगाद्गौण मुख्ययोः साम्यायोगाच्च स्तुत्यर्थन्तत् न तु समविकल्प इति भ्रमितव्यम् . %% इति विष्णुपुराणाच्च प्रपौत्रानन्तरन्दत्तकादयः इति पृथ्वीचन्द्रमदनरत्नकालादर्शादयः . मदनपारिजातेऽप्येवम् . वोपदेवरुद्धधरादयस्तु %% इति सुमन्तूक्तेः %% इति छन्दोगपरिशिष्टे च पुत्रशब्दस्य द्वादशविधसुतपरत्वात् पूर्बाभावे परःपर इत्यस्यानन्यपरत्वाच्च दत्तकाद्यभावे पौत्रादीनामधिकार इत्याहुः . अतएव निषेधादुपनीतपौत्रसत्त्वेऽप्यनुपनीतपुत्रस्यैवाधिकारः . औरसश्चाप्यनुपनीतोऽपि कुर्यादित्याह पृथ्वीचश् सुमन्तुः . %<श्राद्धं कुर्यादवश्य तु प्रमीतपितृकोद्विजः . व्रतस्थो वाऽव्रतस्थो वा एकएव भवेद्यदि>% वृद्धमनुः . %% मनुः %% . सुमन्तुरपि नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जी निबध्यते . मन्त्राननुपनीतोऽपि पठेदेवैक औरसः . ब्रह्म वेदम् मन्त्रपाठस्त्रिवर्षकृतचूडस्यैव . %% इति सुमन्तूक्तेः . यत्तुव्याघ्रः %% यच्च स्मृतिसंग्रहे %% . तत्प्रथमवर्षचूडाविषयमिति माधवमदनरत्नपृथ्वीचन्द्राः . त्रिवर्षोर्ध्वं मन्त्रवत्त्वस्य विकल्प इति चन्द्रिका वोपदेवश्च . मदनरत्नेस्कान्दे . %% . अशक्तौ तु कात्यायनः . %% . पुत्रश्च न जन्मतोऽधिकारी किन्तु वर्षोत्तरमिति कालादर्शः %% इत्युक्तेः . मदनरत्ने सुमन्तुरपि %% . एतच्चौरसस्यैव दत्तकादीनां तूपनीतानामेवाधिकारः इति कालादर्शः . पृथ्वीचश् स्कान्दे %% इति . अन्यत्रापि दर्शमहालयादावनुपनीतस्याधिकारोऽस्माभिः पूर्बमुक्तः . प्रपौत्राभावे दत्तकादयो द्वादश पुत्राः . तदभावे भर्तुः पत्नी तस्याश्च सः %% वृद्धमनूक्तेः . %% इति . पुत्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः इति च हेमाद्रौ शङ्खोक्तेः . देवयाज्ञिकस्तु %% इति स्मृतिसंग्रहात् पत्न्यभावे कानीनादय इत्याह . पत्युरपि सपत्नी पुत्रे सति नाधिकारः . %% इति सुमन्तूक्तेः . %% इति मदनरत्ने कात्यायनोक्तेः %% इति वृहस्पतिवचनाच्च . अपरार्कोऽप्येवम् . तेन यच्छ्राद्धविवेके उक्तम् सत्यपि सपत्नीपुत्रे पत्युरेवाधिकार इति तन्निरस्तम् . यच्च तत्रैव कात्यायनः %% . यच्च विष्णुपुश् %% . यच्च मार्कश् पुश् %% . तदासुरादिविवाहोढाविषयम् %% माधवोये शातातपोक्तेः . यत्तु शुद्धिरत्नाकरः शूलपाणिश्च अपुत्रस्य च या पुत्री सैव पिण्डप्रदाभवेत् . तस्य पिण्डान् दशैकं वा एकाहेनैव निःक्षिपेत्, इति जावालोक्तेः %% वृहस्पतिना दुहितुर्धनहारित्वोक्तेश्च पुत्राभावे कन्या तदभावे पत्नी इत्याहतुः . तत् पूर्बविरोधात् %% इति दुहितुर्मातृधनहारित्वेन पुत्रस्य तच्छाद्धानधिकारापत्तेश्चोपेक्ष्यम् . वचनं भ्रातृपुत्राद्यभावविषयम् . पत्न्यभावे अविभक्तस्य सोदरः पूर्बोक्तशङ्खवचनात् . विभक्तस्य तु दुहिता धनहारित्वात् पूर्बोक्तजाबाल वचनाच्च . तत्राप्युढानूढासमवायेऽप्यूढैव %% भरद्वाजोक्तेः . तदभावे दौहित्रः धनहारित्वात् . %% चन्द्रिकायां वृद्धमनूक्तेः %% अपरार्के भविष्योक्तेश्च . एतद्धनहारिण आवश्यकं नान्यस्येत्याह तत्रैव स्कन्दः %<श्राद्धं मातामहानां तु अवश्यं धनहारिणा . दौहित्रेणार्थनिष्कृत्यै कर्तव्यं पूर्वमुत्तरमिति>% . तेन दौहित्रोऽत्र पुत्रीकृत इति देवयाज्ञिकोक्तिः परास्ता . अत्र पत्नीदौहित्रसमवाये ऽशंहरत्वात्पत्न्येव कुर्यात् . दौहित्रभ्रातृपुत्रसत्त्वे विभक्तस्य दौहित्रः . अविभागे भ्रातृपुत्रः . भ्रातृतत्पुत्रसत्त्वे कनिष्ठश्चेद्भ्रातैव . ज्येष्ठश्चेत्तत्पुत्रः कुर्यादिति दाक्षिणात्यग्रन्थः . हारलतादौ तु %% इति ब्राह्मोक्तेः %% इति कौर्माच्च . ज्येष्ठभ्रातैव कुर्यान्न तत्पुत्रः . यत्तु %% इति, तत्कनिष्ठभ्रातृसत्त्वविषयम् . यच्च मनुः %% इति तत् सोदराभाववि षयमित्युक्तम् . एतेन पुत्रत्वातिदे शोऽयम् अतस्तस्मिन सत्येकादश पुत्राः प्रतिनिधयो न कार्याः . स एव piõóadoü'÷ahara÷ca इत्यत्रापीति वाचस्पतिमनुटीकाकृत्य रत्नाकरादयः परास्ताः . मदनरत्ने स्मृतिसंग्रहे %% इति . भ्रातृपुत्राभावे क्रमेण पितृमातृस्नुषास्वसृतत्पुत्रादयः धनहारित्वात् . भगिनीतत्सुतयोर्विशेषमाह मदनरत्ने कात्यायनः %% अपरार्के कार्ष्णाजिनिः . %% . मार्कण्डेयपुराणे %% . तेन धनहारी एतद्भिन्न इति कालादर्शः . अत्र पाठक्रमो न विवक्षितः पूर्बवाक्येषु अथ ततःशब्दादिभिः श्रौत क्रमोक्तेः %% इति वत् . कृथ्वीयन्द्रोदये वृद्धमनुः . %% . मार्कण्डेयपुराणे %% . चन्द्रिकायां वृद्धशातातपः %% . शुद्धिविवेके ब्राह्मे %% . दत्ता वाग्दत्ताः . %% . अत्र द्वितीयाहादौ श्राद्धविधानमस्थिसञ्चयनपरम् . कालादर्शे %% . गौतमः %% . यत्तु चन्द्रिकाया वृद्धशातातपः %% तत्सवर्णविषयम् . %% इति ब्राह्मोक्तेः %% इति पारस्करोक्तेश्च . पारसवः ऊढशूद्धापुत्नः . अत्रेदन्तत्त्वं सर्वपुत्रादेः पूर्बस्याभावे पत्न्यादेरधिकार उक्तः . तत्राभावोऽसन्निधिः नाशश्चोच्यते . अतएव पूर्वत्र %% इत्युक्तम् . तत्रासन्निधौ पत्न्यादेः सर्वत्राधिकारे प्राप्ते %% %% इत्याद्यैर्देशान्तरेऽपवादात्पुत्रनाश एव पत्र्यादेः सपिण्डनादावधिकारः . असन्निधौ तु पूर्वमेव नोर्ध्वम् . अतोऽनधिकारिणा भ्रात्रादिना कृतमप्यकृतमेवेति पुनरावर्तनीयम् . मासिकापकर्षोऽप्यावर्तनीयः . एकादशाहमासिकानि नावर्त्यन्ते %% वदावृत्तिविधानाभावादिति केचित् . तन्न अस्य निर्मूलत्वात् . अतस्तदपि कनिष्ठकृतमावर्त्यते वृद्धिश्रौतपिण्डपितृयज्ञार्थं तु कृतं नावर्त्यते . नासपिण्डेऽग्निमान् पुत्रः पितृयज्ञं समाचरेत् . न पार्वणं नाभ्युदयिकं कुर्वन्न लभते फलमिति वृद्ध्युत्तरनिषेधनादिति %% इत्यादिहारीतादिवचोभ्यः कनिष्ठादेरप्यधिकारात् तथा चात्र ज्येष्ठकर्तृकत्वबाधः . सपिण्डने तु बहु वक्तव्यं तन्निर्णये वक्ष्यामः . अधिकारिविशेषेण क्रियाव्यवस्थोक्ता विष्णुपुराणे (पूर्बादिक्रियाः शुद्धितत्त्वे दर्शयिष्यमाणाः) . %% . दौहित्रतत्पुत्रयोर्धनहारिणोरिदम् . एवमन्यत्व धनहर्तुः . %% शङ्खोक्तेः . प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः . वर्णानां यद्बधे प्रोक्तं तद्व्रतं प्रयतश्चरेदिति पृथ्वीचन्द्रोदयेव्याघपादोक्तेः . मदनरत्ने स्कान्देऽपि %% मित्युक्त्वा %<ऋषिभिस्तस्य निर्दिष्टा निष्कृतिः पावनी परा . आदेहपतनात्तस्य कुर्यात्पिण्डोदकक्रियाम्>% इत्युक्तम् . क्रियानिबन्धे कात्यायनः %% . पृथ्वीचन्द्रोदये बौधायनः . %% . अन्याभावे पित्रादिरपि कुर्यात् . %% सुमन्तूक्तेः . ब्रह्मचारिणां तु शुद्धिद्धिविवेके ब्राह्मे %% . श्राद्धं मासिकाव्दिकादि सर्वं कार्यमित्यर्थः . नत्विति निषेधोऽन्यसत्त्वे . यत्तुच्छन्दोगपरिशिष्टे %% . यच्च याज्ञवल्क्यः %% . तदप्यन्यसत्त्वे . अन्यागावे तु ब्रह्मचारिणापि कार्यम् पूर्वोक्तवृद्धमनु घचनात् . %<आचार्यपित्रुपाध्यायान् निर्हृत्याऽपि व्रतीव्रती . स तदन्नं च नाश्नीयान्नच तैः सह संवसेदिति>% तेनैबोक्तेः . %% वसिष्ठोक्तेः . अत्राशौचमेकाहं वक्ष्यामः . प्रागुपनयनात्तु पञ्चवर्षोत्तरं सपिण्डीकरणवर्जं षोडशश्राद्धादि सर्वं कार्यमित्युक्तं देवजानीये %% प्रचेतोवचनात् . एतच्चाग्रे वक्ष्यामः . अविभक्तानां विशेषमाह पृथ्वीचन्द्रोदये मरीचिः . %% . ज्येष्ठस्य कर्तव्येऽपि सर्वे फलभागिन इत्यर्थः . तेन ये ब्रह्मचर्यपरान्नवर्जनादयः कथिताः संस्कारास्ते सर्बेषां भवन्तोति सिद्धम् संसृष्टिनामप्येवम् तुल्यत्वात् . विभक्तानां विशेषमाहोशनाः . %% . लघुहारीतः %% . मदनरत्ने %% एतेनाब्दिकादिष्वविभक्तानामनियम इति वदन् शूलपाणिः परास्तः . अयमधिकारिक्रमोदाक्षिणात्यप्रचलितः . गौडदेशवासिभिस्तु रघुनन्दनमतानुसारिणी व्यवस्थाद्रियते सा च व्यवस्था शुद्धितत्त्वे तेन दर्शिता यथा व्याघ्रः %% . एतच्च पुत्रेतरपरम् %% इति दायभागधृतात् . अन्यथा सुतत्वेन विशेषोपादानं व्यर्थं स्यात् . श्राद्धेऽनुपनीतस्य मन्त्रपाठाधिकारमाह मनुः . %% . अभिव्याहारयेत् वदेदिति यावत् स्वार्थेणिच् . तत्र प्रथमतोज्येष्ठपुत्रः यथाह मरीचिः %% . तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः . तथाच विष्णुपुराणम् %% . एतच्च षोडशश्राद्धपर्यन्तम् तथाच छन्दोगपरिशिष्टम् %% . सपिण्डीकरणपर्यन्तमपृथक्कर्तव्यमाह लघुहारीतः %% . एषामभावे पत्नी तथाच शङ्खः %% . इति %% विष्ण्वादिवचनेन धनाधिकारश्रुतेः . तदभावे इति प्रपौत्रपर्यन्ताभावपरं पार्वणपिण्डदातृत्वेन धनाधिकारित्वेन च तेषां बलवत्त्वात् . %% इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति श्राद्धविवेकप्रभृतयः . पत्न्यभावे कन्या . %% इति ऋष्यशृङ्गवचनात् %% इति मनुवचनेन दत्ताद्यपेक्षया तस्याबलवत्वात् . कन्याभावे यथाक्रमं वाग्दत्तादत्तादौहित्राः %% इति ब्रह्मपुराणवचनात् . ननु %% इति शङ्खवचनात् पुत्रानन्तरमेव दुहित्रधिकारश्रुतेः इति चेन्न पत्न्याः प्रथमं धनाधिकारश्रुतेः यथा याज्ञवल्क्यः . %% इति . तथा %% . इति ब्रह्मपुराणात् . %% . इति मनुचनेन %% इति विष्णुधर्मोत्तरेण पौत्रतुल्यताभिधानाच्च . तेन यथा पुत्राभावे पौत्रस्तथादुहित्रभावे दौहित्रः . न च दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकार इति वाच्यम् गोत्रबलापेक्षया पिण्डदानादेर्धनसाध्यत्वात् ऋक्थग्राहिणोर्दुहितृदौहित्रयोर्बलवत्त्वात् . अत एव दुहितृधनाधिकारे तद्धनेनं मृतोपकारकरणं हेतुरित्याहापस्तम्बः . %% तदर्थेषु मासिकादिना तद्भोगार्थं धर्मकृत्येष्वदृष्टार्थमिति . %% इति मनूक्तेः . %% . इति मनूक्तानां %% इति नारोदोक्तानाञ्च भागानधिकारिणां पिण्डदानानधिकारः . जात्यन्धबधिरौ जन्मप्रभृतिअन्धबधिरौ निरिन्द्रियाः पङ्ग्वदयः श्रौतस्मार्तकर्मानधिकारिणोऽपि गृह्यन्ते इति रत्नाकरः . तथाच वृद्धशातातपः . %% . व्यङ्गः पाण्यादिविकलः . व्यङ्गोन्मत्तयोः सदाचारहीनत्वात् अस्पृश्यतेति प्रायश्चित्तविवेकः . श्रौतस्मार्तक्रियानधिकारित्वं सदाचारहोनत्वञ्च मूत्रपुरीषाद्यशौचापनयनासमर्थत्वेनेति बोध्यम् . सूयिकां प्रसवकारयित्रीम् . पितृद्विट् पोषणउर्ध्वदेहिकविमुखः . औपपातिकः उपपातकैः संस्पृष्टः . उपपातकेति प्रकाशकारपाठेऽपि सएवार्थः . अपपात्रित इति पाठे तु राजबधादिदोषेण बान्धवैर्यस्य घटापवर्जनं कृतमिति कल्पतरुः . व्यक्तं याज्ञबल्क्येनोक्तम् %% . पाषण्डं त्रयीबाह्यधर्मम् . स्तेनाः सततं चौर्यवृत्तयः . व्रात्याःषोडशवर्षपर्यन्तमप्राप्तोपनयनाः, विकर्मणः आलस्येनाश्रद्दधानतया स्वधर्माननुष्ठायिनः व्यङ्गत्वादिना स्वधर्मानुष्ठानासमर्थाश्च बोध्या इति %% इत्यादिपुराणे क्रमदर्शनादत्रापि दौहित्राभावे सोदरः पूर्व्योक्तशङ्खवचनेऽप्येवं क्रमोबोध्यः . अत्र ज्येष्ठः कनिष्ठश्चाविशेषात् . %% इति छन्दोगपरिशिष्टं कनिष्ठभ्रातृसद्भावविषयं तयोरभावं तथाविधौ वैमात्रेयौ . %% इति ब्रह्मपुराणाद्वैमात्रेयस्यापि एकजातत्वेन भ्रातृत्वात् . %% इत्यादिछन्दोगपरिष्टेन परिवेदने वैमात्रेयस्य भ्रातृत्वप्रसक्तावसहोदरानित्यनेन प्रतिप्रसवाच्च . पितृव्यपुत्रादौ भ्रातृपदप्रयोगो गौणः . गुणश्च वीजिपुरुषापेक्षया समानसंख्यजनकजम्यत्वमिति . धनिपित्रादि पिण्डद्वयद तुः सोदरपुत्राद् धनिपित्रादिपिण्डत्रयदा तृत्वाद्वैमात्रेयस्य धनाधिकारित्वेन बलवत्त्वाच्च . ततश्च सहोदरैति पूर्वार्ध्वानुरोधात् वैमात्रेयपरमपि अन्यथा सहोदराभावे वैमात्रेयसत्त्वे वैमात्रेयपुत्र घिकारापत्तेः . तेन वैमात्रेयाभावे सोदरवैमात्रेयभ्रातृक्रमवत् सोदरपुत्रस्तदभावे वैमात्रेयपुत्रः . तन्मातृभोम्यपिण्डदातृतया प्रथमाधिकारित्वेन बलवत्त्वात् तस्यातिदिष्टपुत्रत्वाच्च . तदभावे पिता . %% इति प्रचेतोवचनात् . %% इति छन्दोगपरिशिष्टं भ्रातृपुत्रपर्यन्तसद्भावविषयम् . तदभावे माता . %% इत्यत्रापिशब्देन मातुः समुच्चयात् . पितरौ भ्रातरस्तथेत्यादौ धनाधिकारे तथा दर्शनाच्च . अतएव श्राद्धविवेके पितुरभावे तुल्यन्यायतया मातापीत्युक्तमिति . तदभावे पुत्रबधूः . तथाच शङ्खः %% . अत्रादिप दात् श्वशुरादेरपि परिग्रहः इतरत्र स्नुषात्वाभावात् . द्विजोत्तमैत्यत्र सपिण्डक इति मैथिलानां पाठः . स्वस्वपदोपात्तसपिण्डविशेषाभावे %% इति धनाधिकारे तथादर्शनादत्रापि सन्निधितारतम्येन माता पुत्रबधूः पौत्री पौत्रबधूः प्रपौत्री प्रपौत्रबधूः पितामहः पितामही पितृव्यादयः सपिण्डाश्चाधिकारिणः %% इति वक्ष्यमाणवचनात् . शङ्खवचनस्थमैथिलपाठाच्च . तदभावे समानोदकाः! %% इति वक्ष्यमाणात् . सपिण्डसन्ततिः समानोदकाइत्यर्थः . तदभावे सगोत्राः %% %% इत्युक्तत्वात् %% वक्ष्यमाणाच्च . तदभावे मातामहः %% इति ब्रह्मपुराणात् . तदभावे मातुलः तदभावे भागिनेयः %% इति शातातपीयपाठक्रमात् . तदभावे सन्निधिक्रमेण मातामहसपिण्डाः . तदभावे मातामहसमानोदकाः . %% विष्णुपुराणात् . तदभावे श्वशुरः तदभावे जामाता %% इति ब्रह्मपुराणपाठक्रमात् . तदभावे पितामहीभ्राता . %% इति ब्रह्मपुराणात् . अपरेऽहनि इत्यत्राशौचान्तदिनस्येति शेषः . तदभावे यथाक्रमं शिष्यर्त्विगाचार्याः गौतमेन %% इत्युक्तत्वात् . तदभावे सुहृत्पितृसुहृदौ %% व्रह्मपुराणपाठक्रमात् . तदमावे एकग्रामवासी . %% इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वा यः कश्चित् सवर्णः . %% इति विष्णुपुराणात् . और्ध्वदेहिकमधिकृत्य शिष्णुपुराणं %% . स्त्रियास्तु यथाक्रमं पुत्त्रपौत्त्रप्रपौत्राः विष्णुपुराणे %% इत्यविशेषश्रुतेः . तदभावे कन्या . %% इतस्योद्देश्यगतलिङ्गाविवक्षया स्त्री पुंसाधारणत्वात् धनाधिकारित्वाच्च . तदभावे वाग्दत्ता %% इत्यत्रापि पितृपदस्य मातृपदोपलक्षकत्वात् . तदभावे दत्ता %% इति मनुवचनात् . तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात् . %% इत्यनेन यथा पुत्राभावे पौत्रः तथा दुहित्रभावे दौहित्रः इति प्रागेव उक्तत्वात् . %% इति वृद्धशातातपवचनेन मातामह्याश्च साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च . दौहित्राभावे सपत्नीपुत्रः . तस्य पुत्र त्वस्मरणात् . यथाह मनुः . %% . एकपत्नीनामिति एक्वः पतिर्यासामिति अत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तं तन्न %% इति लघुहारीतवचने एवकारेणातिदिष्टपुत्रनिषेधात् . अतएवोत्तरार्धे म्नातृपुत्रोपादानं सङ्गच्छते . अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेः भ्रातृपुत्रोपादानं व्यर्थं स्यात् . तथाह मनुः . %% एकजातानामेकपितामातृजातानां तथाच %% . एतन्यायमूलं तदिति चेन्न आदिपदग्राह्येषु %% इति लघुहारीतीक्तेषु न्यायानुपपत्तेः . भ्राता वेति वाशब्दात् पूर्वेषां दौहित्रादीनां तदपेक्षया प्रधानाधिकारिणां समुच्चयः . अत एव सपिण्डत्वेनैव भ्रातृतत्पुत्रयोरधिकारसिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम् . पुत्रत्वातिदेशफलन्तु पुन्नामनरकनिस्तारः . अतस्तत्सत्त्वे क्षेत्रजाद्यकरणञ्च . तथाहि %% इति मनुवचने पुन्नामनरकत्राणाय पुत्त्रोत्पादनं विहितम् . तच्च फलं यद्यतिदिष्टपुत्राभ्यां भ्रातृसपत्नीजाभ्यां निष्पन्नं तदा सिद्धे इच्छाविरहात् तदुपायान्तरपुत्रप्रतिनिधीभूतक्षेत्रजादेर्नोपादानम् . पुत्रोत्पादनन्तु तथापि कार्यं पुत्रसत्त्वेऽपि पुत्रान्तरेच्छाविधानेन तत्कर्तव्यताप्रतीतेः यथा मत्स्य पुराणम् . %% . एवमेव कल्पतरुपारिजातशूलपाणिमहामहोपाध्यायरत्नाकरवाच स्पतिमिश्रादयः . स्त्रीणामपि पुत्त्रात् पुन्नामनरक निस्तारणमाहतूरत्नाकरे शङ्खलिखितौ %<आत्मा पुत्त्र इति प्रोक्तः पितुर्मातुरनुग्रहात् . पुन्नाम्नस्त्रायते पुत्त्रस्तेनापि पुत्त्रसंज्ञितः>% . पूर्वोक्तलघुहारीतवचने पुत्त्रेणेति तत्सत्त्वमात्रं विवक्षितम् . %% इति मार्कण्डेयपुराणैकवाक्यत्वात् . %% इति छन्दोगपरिशिष्टेनापुत्त्राया एवाद्यपञ्चदशश्राद्धैः प्रेतत्वपरिहारोक्तत्वाच्च . एतत् पत्युरभावे द्रष्टव्यम् . %% इति पैठीनसिवचनात् . ततश्च यथा शिशौ पुत्रेऽन्येन्यापि सपिण्ड्यते . एवं पतिसत्त्वेऽपि . अतएव मैथिलैरवीवरायाः सपिण्डनं नास्तीत्युक्तम् तदमावे पतिः . %% इति शङ्खवचनात् . %% इति छन्दोगपरिशिष्टवचनम् मपत्नीपुत्रपर्यन्तसद्भावविषयम् . पत्यभावे स्नुषा %<श्वश्र्वादेश्च स्नुषा चैव>% इति यमवचनात् . तदभावे सान्निध्यक्रमेण सपिण्डाः . शङ्खवचने %% . %% इति पूर्वोक्तगोतमवचने सामान्यतः श्रुतेश्च . तदभावे सनानीदकाः . सपिण्डसन्ततिर्वेत्यविशेषश्रुतेः . तदभावे सगोत्राः . समानोदकसन्ततिरिति वक्ष्यमाणात् . श्राद्धविवेकेऽप्येवम् . एषामभावे पिता . %% इत्युक्तत्वात् . तदभावे भ्राता . %% इत्यविशेषश्रुतेः . तदभावे यथाक्रमं दायभागोक्तोपकारतारतम्येन %% इति शातापबचनात् भगिनीपुत्रभर्तृभागिनेयभ्रातृपुत्रजामातृभर्तृमातुलभर्तृशिष्याः पत्यपेक्षया पौत्रादिवत् पिण्डदामतारतम्येन क्रमेणा धिकारिणः . तथाहि तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः . तदभावे भर्तृभागिनेथः . पुत्राद्भर्तुर्दुबलत्वेन तत्स्थानपातिनोऽपि तथैवा . बलाबलस्य न्याय्यत्वेन तद्भर्तृदेयपुरुषत्रयपिण्डतद्भर्त पिण्डदत्वात् . तदभावे भ्रातृपुत्रः . तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डद्वयदत्वात् . तदभावे जामाता . %% इति वृहस्पतिबचनेन मातृष्वस्रादीनां मातृतुल्यत्वाभिधानात् . स्वस्रीयाद्यैः सह जामातुः पुत्रतुल्यत्वप्रतीतेः . अतएव तेषां धनभागित्वमाह वृहस्पतिः . %% . धनग्राहित्वेनापि पिण्डदातृत्वमाह मनुः . %% इति . तदभावे भत्तृमातुलभर्तृशिष्याः क्रमेणाधिकारिणः शातातपीयपाठक्रमानुरोधात् . प्रातिस्विकानामभावे पितृवंश्यमातृवंश्यौ . %% इति ब्रह्मपुराणेऽविशेषश्रुतेः . तयोरभावेऽसम्बन्धी द्विजोत्तमः पूर्वोक्तशङ्खवचने द्विजोत्तम इति गौडीयपाठात् संघातान्तर्गतैर्वापीति अविशेषश्रुतेः . त्रिधाक्रियाकर्तॄनाह विष्णुपुराणम् %% . आदाहेति दाहावधेरशौचान्तविहितवार्यायुधादिस्पर्शाद्यन्तास्ताः पूर्वाः . मासिमासीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् . सपिण्डनोत्तराः पार्वणादिक्रिया उत्तराः . अत्र पुत्रादिसपिण्डादयः पूर्वाः क्रिया अवश्यं कुर्युः . मध्यमक्रियायामनियमः . उत्तरक्रियायां पुत्रादयो भ्रातृसन्ततिपर्यन्तानियताः . श्राद्धविवेकेऽप्येवम् . दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी . दौहित्रतनयैरिति पुत्रिकापुत्रविषयमिति कल्पतरुः . कर्तृप्रकरणात् स्त्रीणामिति %% इति कर्तरि षष्ठी . उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननियमात् . न पार्वणवृद्धिश्राद्धादौ स्त्रीणामधिकारः . मार्कण्डेयपुराणम् %% . स्त्रियोऽत्रासवर्णोढाऽपरिणीता वेति श्राद्धविवेकः . सवर्णोढायाःपुत्रपौत्रपर्यन्ताभावएव विधानात् . स्त्रीणामिति तु संप्रदानपरम् . एवमेवामन्त्रकमिति श्राद्धविवेकः . अत्र स्त्रियैत्यस्यासवर्णोढाऽपरिणीतापरत्वव्याख्यानात् स्त्रीणां मन्त्रतिषेधोऽपि तत्संप्रदानकश्राद्धएवावगम्यते . नतु स्त्रीमात्रसंप्रदानके . एतच्च विप्रेतरपरं तस्य हीनवर्णश्राद्धनिषेधात् . कल्पतरौ तु स्त्रीणामप्येवमिति सम्बन्धेन स्त्रीणामेतत् कर्तव्यमिति एतद्व्यख्यने स्त्रीसम्प्रदानकश्राद्धे सुतरां मन्त्राः पाठ्याः . याज्ञवल्क्येनापि समन्त्रकमेकोद्दिष्टं सपिण्डीनञ्चोक्त्वा . एतत् सपिण्डकरणमेकोद्दिष्टं स्त्रियाअपि इत्यनेन स्त्रियाअपि तथैवेत्युक्तम् . %% इति छन्दोगपरिशिष्टेनापि यथोक्तेनैव कल्पेनेत्यनेन मन्त्रादिकमतिदिष्टम् . व्यवहारोऽपि तथेति . तदयसंक्षेपः . ज्येष्टपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रापुत्रपत्नीकम्मासमर्थपुत्रयुक्तपत्नीकन्यावाग्दत्तादत्तकन्यादौहित्रकनिष्ठसहोदरज्येष्ठसहोदरकनिष्ठवैमात्रेयज्येष्ठवैमात्रेयकनिष्ठस होदरपुत्रज्येष्ठसोदरपुत्रकनिष्ठवैमात्रेयपुत्रज्येष्ठवैमात्रेयपुत्त्रपितृमातृपुत्त्रबधूपौत्रीपौत्रबधूप्रपौत्रीप्रपौत्रबधूपितामहपितामहीपितृव्यादिसपिण्डसमानोदकसगोत्रमातामहमातुलभागिनेयमातृपक्षसपिण्डतत्समानोदकासवर्णभार्याऽपरिणीतस्त्रीश्वशुरजामातृपितामहीभ्रातृशिष्यर्त्विगाचार्य मित्रपितृमित्रैकग्रामवास्यगृहीतवेतनसजातीयाः अष्टचत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः . स्त्रियास्तु ज्येष्ठपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रकन्यावाग्दत्तादत्तादौहित्रसपत्नीपुत्रपतिस्नुषासपिण्डसमानोदकसगोत्रपितृभ्रातृभगिनीपुत्रभर्तृभागिनेयभ्रातृपुत्रजामातृभर्तृमातुलभर्तृशिष्यपितृसमानोदकपितृवंश्यमातृसमानोदकमा तृवंश्यद्विजोत्तमाश्चतुर्विंशतिप्रतिकाराः इति अथाविदकश्राद्धरूपैकोदिष्टे विशेषः श्राश् तश् निर्णीतः यथा गोभिलः . %% . अतऊर्ध्वं सपिण्डीक रणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्ध्वं संवत्सरे संवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि मृताय दद्यात् . व्याघ्रः . %% . एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरं कर्तव्यमिति मैथिलोक्तं हेयम् . व्यक्तमाह हेमाद्रिधृतवचनम् . %% . अत्र पूणसवत्सरक्रियमाणश्राद्धाद्यथीभयनिर्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्वाहो न पूर्णसंवत्सरे आव्दिकान्तरम् एवं पञ्चदशश्राद्धेऽप्युन्नेयम् . मत्स्यपुराणम् %% . ततः प्रेतत्वपरीहारात् त्रिपिण्डं त्रैपुरुषम् . निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेषपरः . उपपदात्तु क्वचित्तिथिविशेषमात्रपरः . यथा मृताहे प्रतिमासम् कुर्यादित्यादौ . शङ्खः %% . त्नयं सम्प्रदानानां त्रयं कुर्यात् त्रिभ्यो दद्यादित्यर्थः . मृताहपर्युदस्तत्रिदेवतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्रं कृष्णपक्षसामात्यपरत्वेऽमावास्यापदवैयर्थ्यापत्तेः . पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्यधृतं नागरखण्डम् %% . अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वम् . अत्रमृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य . ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति . अत्र पार्वणोविधिः पार्वणेतिकर्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्धमानप्रभृतयः . तन्न पूर्ववचनोक्तत्रैपुरुषिकस्य मृताहे पर्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् सदैवकैकोद्दिष्टं त्रैपुरुषिकं नतु षाट्पौरुषिकं %% इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात् . एवममावास्यादिमरणनिमित्तेन मातुरपि प्रत्याव्दिकं पार्वणविधिनैव %% इति आपस्तम्बवचने अपुत्त्रा इति विशेषणीपादानात् सपुत्राणां पार्वणाभ्यनुज्ञानात् . एतच्च मात्रादित्रितयदैवतं कार्यम् . %% इत्यन्वष्टकायां तथादर्शनात् अवसानदिनमिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्तव्यं न येषिद्भ्यः पृथग्दद्यादवसानदिनादृतें इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात् . एवं सपिण्डीकरणेऽपि . एतच्च . मृताहपार्वणं मातापित्रोरेव . तथाच हेमाद्रिघृतं कात्यायनबचनम् . %% . मातृपदं सपत्नीमातृपरम् . सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात् परनिपातः . ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम् . एवं साग्निकौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्तव्यम् . %% इति जावलिवचनस्य %% इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात् . उशना च %% . अत्र प्रागुक्तयुग्त्या प्रेतश्राद्धस्य एकोद्दिष्टत्वाभिघानात् सांवत्सरिकश्राद्धे तदेकोद्दिष्टपदमुक्तं तत् प्रेतश्राद्धधर्मग्राहित्वार्थम् . ततण योग्यत्वादेकार्घ्यादिलाभः न च यथा प्रेतश्राद्धे पितृशब्दस्थाने प्रेतपदोहः तथात्रापीति वाच्यं सांवत्सरिके प्रेतत्वाभावात्तथाबिधानानुपपत्तेः . एवं प्रतिसांवत्सरिकश्राद्धे सम्बन्धार्थकपदं आशीःप्रार्थनं शेषभोजनद्य कर्तव्यम् . रजखलायां विशेषयति गोतमः अपुत्रा तु यदा भार्या सम्पाप्ते भर्तुराव्दिके . रजस्वला भवेत् मा तु कुर्यात्तत्पञ्चमे दिनें . कुर्याच्छ्राद्धमिति शेषः . यत्तु श्राद्धचिन्तामणौ एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन जर्तव्यम् . %% इति कघुहारीतवचनात् पाकपात्राभावः पाकसामग्र्यभाबोपलक्षणं तदापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीयमित्यर्थः . स्वयमित्यभिधानादपाटवादिनापि नान्यद्वारा कारयितव्यम् अतएव उपवासेनैब श्राद्धस्थानीयेन तदकरणप्रायश्चित्तेन बा कृतकृत्यतया श्राद्धविघ्नैत्यादिवचनादपि नैकादश्यामनुष्ठानमिति तन्न पितृतृप्तेरजातत्वेनैकादश्यां तदनुष्ठानस्य युक्तत्वात् . अन्यथा षोडशश्राद्धाधिकारिणः कदाचित्तथात्वे %% इति यमचनेन षोडशश्राद्धाभावे प्रेतत्वपरीहारो न स्यात् . तस्मादुपवासोन श्राद्धार्थः किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः यथा स्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा कालान्तरे तत् करणं तथात्रापि तद्दिने उपवासं कृत्वा एकादश्यां श्राद्धं कर्तव्यमिति . एकोद्दिष्टं नान्यद्वारा कार्यमित्यत्रापि गोत्रजेतरत्वेन विशेषणीयं %% इति प्रेतश्राद्धे ब्रह्मपुराणात् . अत्र हि नागोत्रजस्य साक्षात् कर्तृत्व निषिध्यते सगोत्रायेत्यसम्बन्धापत्तेः तस्मादगोत्रजैर्द्वारभूतैः सगोत्राय त्रातं न क्वार्यमित्यर्थः . तथाच पर्युदासपक्षे गोत्रजद्वारा कारयि तव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु अगोत्रजविशेषणस्वरसात् गोत्रजलाभः . प्रेतश्राद्धधर्मग्राहित्वात् सवित्सरिकमपि तथेति श्राद्धविवेकः . कल्पतरुरत्नाकरयोस्तु स्वगोत्रायेति पठितं स्वमात्मीयं गोत्रं यस्य स स्वगोत्रः विद्यमानगोत्रैत्यर्थः . यस्मै श्राद्धं कर्तव्यं तस्य स्वगोत्रजे विद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञा श्राद्धं न कारयितव्यमिति व्याख्यातञ्च . एतन्मतेऽप्यूढदुहित्रादीनामसगोत्रत्वेऽपि न निषेधः . वस्तुतस्तु तत्पाठेऽपि कम्मै धारयापेक्षया बहुव्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत् गोत्रञ्चेते तस्मै अन्यगोत्रजद्वारा श्राद्धंन कार्यमित्यर्थः . अतोलघुहारीतवचने स्वयंपदं स्वगोत्र परम् . अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः . एवञ्च भविष्यपुराणप्रभासखण्डयोः %% . मरीचिः . %% . इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां सांवत्सरिक श्राद्धस्य मृताहकर्तव्यत्वेनावश्यकत्वात् भविष्यन्मृताहे स्वयं कर्तव्यत्वसम्भावनारहितेन मृताहात् पूर्वकालेऽपि प्रतिनिधायते . %% इति छन्दोगषरिशिष्टोक्तसाय प्रातर्होमप्रतिनिधिवत् . एवं सति प्रतिनिध्यकरणएव एकादश्यां क्रियते . नच पाकस्याङ्गत्वेन प्रधानतिथिकर्तव्यतानियम इति वाच्यम् . %% इति वचनेन मुहूर्त मात्रलाभेऽपि कर्तव्यतोपदेशात् तदानीं पाके तदसम्भवात् . एवमुदीच्याङ्गशेषभोजनेऽपि न तन्नियम इति . एतच्च पुत्रदुहित्रोर्नित्यं प्रागुक्तवचनेभ्यः . मृतपितृकपौत्रस्यापि तथा . सृतमासस्य यः पक्षस्तत्तिथौ प्रतिवत्सरम् . %% प्रचेतोवाक्यात् लघुहारोतवाक्येन द्विजानां सिद्धान्नेर्नवेकोद्दिष्टकरणविधानात् तत्पाकेधिकारिविशेषोनिरूप्यते . तत्र श्राश् तश् देवलः %% . अत्र सबान्धव इत्यक्तेः सपिण्डानामपि पाकाधिकारः इति गोडाचारः . निश् सिश् बिशेष उक्तः . हेमाश् आश्वलाश् %% . व्यासः %% पृथ्वीचन्द्रोदये ब्राह्मे . %% स्मृतिसारे %% . ## स्त्री एकेनोना चत्वारिंशत् . (ऊनचल्लिश) 1 संख्यायां 2 तत्संख्यान्विते च एवम् एकोनविंशत्यादयोऽपि एकेनोनतत्संख्यासंख्येययोः स्त्री . ## पुश् एकः अविच्छिन्नओघः प्रवाहः . अविच्छिन्नप्रवाहे %% माघः . ## कम्पने भ्वाश् आत्मश् अकश् सेट् . एजते ऐजिष्ट एजांबमूव आस चक्रे . एजकः एजितव्यः एजिता . एजितः एजमानः एजनम् णिच् . एजयति जनमेजयः . %% भागश् 5, 2, 15 . वेदे गणव्यत्यासः . %% यजु0, 28 अथास्य मध्यमेजतु 23, 27 मुष्का विदस्या एजतो गोशफ 23, 28 . %% अथश् 208 11, 1 . %% ऋश् 1, 10, 2 उदङ्ङे जत्यन्तरा वा एतदाहबनीयम् शश् ब्राश् 1, 5, 1, 25 क्वचिल्लोके तथा . %<शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः . सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति>% bhàø àø 80 aø %% भागश् 7, 3, 30 . बलीपलित एजत्कः भागश् 6, 9, 42, एजत्कः कम्पमानशीर्षः अप + अपगमने एङि पररूपम् अपेजते . क्वचिदन्तर्भूतण्यर्थेऽपि . %% ऋश् 6, 64, 3 शत्रून् अपेजते अपगमयति भाश् . उद् + ऊर्ध्वगतौ उदेजते . उदेजतु प्रजापति र्वृषा शुष्मेण वाजिना अथश् 4, 4, 2, %% भट्टिः . प्र + प्रकर्षचलने पररूपम् प्रेजते . सम् + सङ्गतौ niyamena calane %% çø 10, 27, 5 . %% bhàø . @<[Page 1535a]>@ ## दीप्तौ भ्वादिश् परश् अकश् सेट् . एजति ऐजीत् . एजाम्बभूव आस चकार . एजन् . ## पुश् एज--बाश् भावे अथु . कम्पे %% अथश् 12, 1, 18 . ## त्रिश् एज--णिच्--खश् . कम्पके जनमजयः अनङ्गमेजयः अरिमेजयः विश्वमेजयः . ## त्रिश् एज--इन् . वातरोगग्रस्ते tatã'patye कुर्वाश् ण्य . ऐज्य तदपत्ये पुंस्त्री . ## त्रिश् आ + यज--कर्मणि क्युप् . सम्यग्यजनीये %<आयजतामेज्या इष इति प्रजाया इषस्ता एवैतद्यायजूकाः>% शतश् ब्राश् 17, 3, 15 . ## बाधने भ्वादिश् आत्मश् अकश् सेट् . एठते ऐठिष्ट रठाम् बभूव आस चक्रे . एठनम् एठितः . बाधनमत्र शाठ्यम् ## पुंस्त्री इल--स्वप्ने अच् डस्य लः . 1 मेषे %<श्वैडवराहेषूद धारा प्राचीदं विष्णुरिति>% कात्याश् 25, 4, 18 . स्त्रियां जातित्वात् ङीष् 2 बधिरे त्रिश् . एडमूकः . ## पुंस्त्रीश् इल--ण्वुल् डंस्य लः . 1 वनच्छागे, 2 पृथु शृङ्गे मेषे 3 मेषमात्रे च जातित्वात् स्त्रीत्वे अजादि त्वात् टापि क्षिपकादिश् नात इत्त्वम् एडका . एड इव प्रतिकृतौ कन् . मेषसदृशे दक्षिणापथप्रसिद्धे 4 पशुभेदे . वर्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम् भाश् वश् 142 अश् . तस्येदम् अण् . ऐडक तत्संबन्धिनि त्रिश् स्त्रियां ङीष् . %% कात्याश् 5, 3, 7 . एडको नाम दक्षिणापथे मेषाकृतिः पशुः तस्येमाः ऐडक्यः कर्कश् %% शतश् ब्राश् 2, 5, 2, 15, एडकैवाचरपि क्यच् एडकीयति उपसर्गस्थावर्णात् परस्य वा पररूपम् उपे(पइ)डकीयति ## पुश् एडोमेष एव गज इव भक्षकत्वादस्य . (दादमर्दन) चक्रमर्दे दद्रुघ्ने वृक्षे अमरः . ## श्रिश् श्रुतिरहितएडोबधिरश्चासौ मूकः . वाक्श्रुतिशक्तिरहिते . ## नश् ईड--(å)उक उलूकाश् निश् गुणः . 1 अन्तर्न्यस्तास्थियुक्ते 2 अन्तन्यस्तकठिनद्रव्ययुक्ते च कुड्येतभित्तिमात्रे च . एडूकचिह्ना पृथिवी न देवगृहभूषिताः भाश् वश् 10 . तस्य पुंस्त्वमपि %% भाश् वश् 190 अश् . स्वार्थेऽण . ऐडूकमपि वाश् ओकः एडोकमपि तत्रैव द्विरूपकोषः . ## पुंस्त्री i--ण तस्य नत्त्वम् . कष्णवर्णे मृगे . स्त्रियाम् ङीप् %% रघुः . %% मनुः . तस्य कृष्णत्वमुक्तम् छन्दोगश् %% . %% भागश् 5, 8, 8 %% श्रीधरः . एगया क्रीतम् एण्या ढञ् पाश् ढञ् . ऐणेय एणीक्रीते त्रिश् . एणेन क्रीतमित्यत्राणेव . ऐण तत्क्रीते त्रिश् . स्वार्थे कन् . एणक तत्रैव शब्दरत्नाश् . ## पुश् एणस्तिलकमिव चिह्नं यस्य . मृगाङ्के चन्द्रे हाराश् . ## पुश् एणं बिभर्ति भृ--क्विप 6 तश् . चन्द्रे तस्यमृगाङ्गत्त्वात् तथात्वम् . ## नश् एणी पच्यते अत्र पच--आधारेल्युट् एणीपाकाधारे देशभेदे स्त्रीपशीरबध्यत्वेऽपि तद्देशवासिभिर्निषेधमुल्लङ्घ्यतत्पचनात्तथात्वम् . तत्र भवः पक्वे छ . एणीचनीय तद्देशभवे tri0 ## त्रिश् एण्याःपादाविव पादावस्य अच् निश् पद्भावः . एणीपादाकारपादयुक्ते . ## पुश् इण--तन् . 1 कर्वुरवर्णे . 2 तद्वति त्रिश् . तोपधवर्णवाचित्वात् स्त्रियां ङीप् तस्य नश्च . %% श्रुतिः %% यजुश् 24, 8 . वर्णवाचिनि एते परे %% पाश् एतशब्दपर्युदासात् तत्पुरुषे पूर्बपदं न प्रकृत्या . कृष्णैतः शुक्लैत इत्यादौ न प्रकृतिस्वरः . आ + इणकर्तरि क्त . 3 आगते त्रिश् . %% çø 1, 65, 1 . %% bhàø maho bhiretà upayujmahe çø 1, 66, 5 . %% bhà0 ## puø etavarõo'÷vaþ pçùoø . 1 cittavarõà÷ve . %% çø 8, 70, 7 . %% bhàø . %% çø 70, 7, 2 . 2 अश्वमात्रे निरुश् . ## त्रिश् इण्--अदि तुक् च . बुद्धिस्थे समीपवर्तिनि %% इत्युक्तेः समीपवर्ति बुद्धिस्थोपलक्षितधर्मावच्छिन्ने एतदो वृत्तिः . क्रियविशेषणत्वेऽस्य क्लीवता न वा उ एतन्म्रियसे ऋश् 1, 162, 21 . अस्य सर्बनामकार्यम् . एते एतस्मै एतस्मात् एतेषाम् एतस्मिन् एतस्या एतासामित्यादि . %% कुमाश् . %% 10, 100, 14 . एष वैप्रथमः कल्पः मनुः . %% देवीमाश् %% शुश् तश् पुराश् . %% %% गीता . अनूक्तौ तु %% पाश् एनम् एनौ एनान् एनेन एनयोः . %% रघुः . %% गीता क्लीवेऽपि अनूक्तौ एनादेशः . इदं कुलं शोभते एनत्पश्य . परिमाणे वतु आदन्तादेशश्च . एतावत् एतत्परिमाणे त्रिश् %% मनुः %% शतश् ब्राश् 1, 6, 1, 4 . %% रघुः %% कुमाश् स्त्रियां ङीप् . %% ऋश् 10, 1258 . एतदि दृश--क्विन् क्स टक् . आदन्तादेशः . एतादृश् एतादृक्ष एतादृश एतत्तुल्यदर्शने त्रिश् तत्र क्विनन्तस्य झलि पदान्ते च कुः %% साश् दश् . टगन्तस्य स्त्रियां ङीप् . %% उद्भटः . तस्येदमित्यर्थे छ . एतदीय एतत्सम्बन्धिनि त्रिश् . एतदात्मकः मयट् एतन्मय एतदात्मके त्रिश् . परिमाणे मात्रच् . एतन्मात्र एतत्परिमाणे त्रिश् स्त्रियां ङीप् . दिग्देदेशकालवृत्तेस्तस्मात् प्रथमापञ्चमीसप्तम्यर्थे त्रल् तसिश्च . एतत्र एतस् प्रथमाद्यर्थयुक्तैतच्छब्दार्थदिगादौ अव्यश् . अन्वादेशे %% पाश् उक्तेः अशादेशे अत्र अतः इत्येवेति भेदः . ## पुश् आ + इण्--तन . निश्वासे हेमचश् . निश्वासस्य सन्ततगतित्वात्तथा . ## अव्यश् इदम् + काले र्हिल् %% पाश् एतादेशः . अस्मिन् काले इत्यर्थे %% शतश् ब्राश् 1, 2, 3, 1 . %% तैत्तिश् . ## पुश् इण्--तशन् . 1 ब्राह्मणे उज्ज्वश् 2 अश्वे निरुश् . %% ऋश् 10, 53, 9 . %% यजुश् 4, 32 . %% 12, 74 . एतशेनाश्वेनेति vedadãø %% çø 8, 6, 38 . ## triø iõ--tasun . 1 ब्राह्मणे 2 अश्वे च . ## पुश् इण्--विच् कर्मश् पृषोश् मध्ये सुट् . अग्रेदिधिषुंपतौ . %% यजुश् 30, 9 . पुरुषमेधीयपशुदेवताभेदकीर्तने @<[Page 1536b]>@ ## वृद्धौ भ्यादिश् आत्मश् अकश् सेट् . एधते ऐधिष्ट . एधाम्बभूव--आस--चक्रे . एधितव्यः एधनीयः एध्यः एधिता एधितः एधनम् एधः एधमानः एधित्वा समेध्य एधांसि . %% मनुः . क्वचिदस्य आमभावः %% भागश् 3, 21, 1 . आर्षत्वात् समाधेयः %% bhàø àø 883 . %% 71, 55 . %% ràmàø . kvacit paraø . %% bhàø vaø 245 aø . णिचि एधयति ते ऐदिधत् त . %% भट्टिः . उपसर्गस्थावर्णात् वृद्धिरेव न पररूपं प्रैधते एङादित्वे एव तथा तेन मा प्रेदिधत् इत्यादौ न वृद्धिः . ## पुश् इध्यतेऽग्निरनेन इन्ध--करणे घञ् निश् नलोपगुणौ . काष्ठे %% रघुः %% मनुः . %% भाश् वश् 84 अश् . ## पुश् एध--कर्तरि चतु . 1 पुरुषे उज्वश् . 2 अग्नौ मेश् 3 वृद्धियुक्ते त्रिश् शब्दरश् भावे चतु . 4 वृद्धौ स्त्री . %% çø 8, 86, 3, %% bhàø %% शतश् ब्राश् 6, 2, 3, %% bhà0 ## नश् इध्यतेऽग्निरनेन इन्ध--असि निश् नलोपगुणौ . काष्ठे %% गीता . %% रघुः . %% %% मनुः . ## स्त्री एध--भावे अ . समृद्धौ अमरः ## त्रिश् एध--कर्तरि क्त . 1 वृद्धे णिच्--कर्मणि क्त . 2 वर्धिते त्रिश् . %% माघः . ## बश् एति गच्छति प्रायश्चित्तेन क्षमापणेन वा आगसि अर्थे इण--असुन् नुट् च . 1 अपराधे . ईश्वराज्ञा लङ्घनरूपनिषिद्धाचरणापराधजन्यत्वात् 2 पापे च . %% . %% . %% मनुः . पापभेदाश्च प्राश् विश् दर्शिताः यथा अथ पापोद्देशः . तत्र विष्णुः %% . अनेन नवविधत्वं पापस्योक्तम् . हारीतस्तु पञ्चविधत्वमाह %% पूर्बवचने पूर्वं पूर्बं गरीयः अत्र तूत्तरोत्तरम् . प्रासङ्गिकं जाति भ्रंशकरादिपञ्चकम् . पातकपदमनुपातकपर्यायः . ननु नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः %% नवविधं पापमभिधायाह विष्णुः . %% . याज्ञवल्क्यः %% . पतनीयानि पातकानीत्यर्थः . %% करणेऽनीयर् . तथा गौतमः %% . पातक संयोजकाः सुरापाणादौ यः परान् प्रयोजयति सः . बाढम् . सामान्यशक्तस्यापि विशेषशक्तिर्भविष्यति मृगादिपदस्येव, हारीतेन विशेषगणने पाठात् . तथा च्यवनः %% इति . तथा च पठन्ति . %% . ततो महापातकतुल्यपापविशेषेष्वप्यस्य शक्तिः . पतनशब्दार्थमाह गौतमः %% . द्विजातिकर्म श्रौतमग्निहोत्रादि स्मार्तमष्टकादि प्रायश्चित्ततदङ्गजपादिव्यतिरिक्तम् तेभ्योहानिरनधिकारः इति . द्विजाति ग्रहणं प्राघान्यार्थम् शूद्रस्यापि वाक्यान्तरेण पातित्याभिधानात् . इहलोके तावत् पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पापकर्मप्रतिबन्धादुपात्तसुकृतफलानिष्पत्तिः नरकं वा . सूतकादिव्यावृत्यर्थमिदम् . पापलक्षणं पापसत्तायां प्रमाणञ्च प्राश् विश् दर्शितं यथा %% उच्यते %% इत्यस्मिन् सूत्रे वेदैः प्रतिपाद्योऽर्थोधर्म इति धर्मलक्षणं कुर्यता सूतकारेण जैमिनिना वेदैकप्रतिपाद्योऽनर्थोऽधर्म इत्यधर्मलक्षणं सूचितम् . अनर्थश्चानिष्टसाधनं तथाचोक्तं भाष्यकृता %% . ननु पापसत्तायां किं प्रमाणं न तावद्वेदः तस्य कार्ये कार्यान्विते वा प्रामाण्यात् न च दुरितापूर्वं कार्यं कार्यान्वितं वा . न च नित्यकर्मानाचरणस्य निषिद्धाचरणस्य च वेदोक्तप्रत्यवायसाधनत्वानुपपत्त्याकम्प्यम् तस्य तयाविधशब्दाभावेन सिद्धत्वेन चावगन्तुमशक्यत्वात् उच्यते %% श्रुतौ लिङ्द्वयश्रुतेरवगोरणशतयातनयोः साध्यसाधनफलभावोऽवगम्यते %% पाश् लिङः स्मरणादिति यथोक्तं शंय्वधिकरणे, तथाऽऽत्रापि क्वचित् पञ्चम्या क्वचित् तृतीयया क्वचिच्च विशेषणपदादवगम्यते . यथा याज्ञवल्क्यः %% . मनुः %<शरीरजैः कर्मदोषैर्याति स्थावरतां नरः . वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् . इह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा . प्राप्नुवन्ति दुरात्मानोनरारूपविपर्ययम्>% . तथा विष्णु पुराणम् %% . तथायमः %% . अत्रैते सुरापादयः पतन्तीति सुरापादीनां पतनकर्तृत्वावगतेः कर्तृत्वञ्च साधनत्वविशेषः अतः सुरापाणादिविशिष्टस्य पुरुषस्य पतनसम्बन्धे विशेषणस्य सुरापाणादेः सति सम्भवे पतनसाधनत्वमवगम्यते मप्तदश प्राजापत्यान पशूनालभेतेति वत् . एवं %% इत्यादावपि . नरकसाधनत्वस्य कार्यान्वया भावात कथं शब्दादवगतिरिति चेत् शंयुवद्विषयविशेषण तया इति व्रूमः यथा शतयातनासाधनादवगोरणान्निवर्तितव्यमिति विधिः, तथा नरकसाधनात् सुरापाणादेर्निवर्तेतेति, नित्येऽपि यस्याकरणे प्रत्यवायस्तस्मिन् कर्मणि प्रवर्तेतेति विध्यङ्गीकारात् . अथवा यद् यत्साधन तदभावस्ततपरीहारसाधनमिति लोकादवगतत्वात् अर्थात् प्रत्यवायपरिहारस्योपस्थितत्वात् तदर्थिनोऽधिकारोनित्यनिषेधेष्वपि . ननु %% इत्यादौ जीवनस्यसन्ध्योपासनव्याप्त्यवगमात् जीवनवतोऽधिकारः . %% इत्यादौ निवृत्तिस्वभावनिरुद्धा प्रवृत्ति रधिकारिविशेषण तथाचोवोक्त %% अतः कथं प्रत्यवायपरीहारार्थिनोऽधिकारः उच्यते प्रत्यवायपरीहारस्याप्युपस्थितत्वात् जातेष्टिवत् संवलिताधिकार एव भविष्यति तथा च जावालः %% . अनुत्पत्तिमित्यनेन प्रववायपरीहारः फलमित्युक्तम् . अथवा प्रायश्चित्तविधिषु रात्रिसत्रन्यायेनार्थ वादिकपापक्षयार्थिनोऽधिकारात् . एवं च विधयः पाप्रसत्तां बोधयन्ति तथाचाङ्गिराः %% . पापञ्चेद् पुरुषं कृत्वा कल्याणमभिपद्यते . मुष्यते पातकैः सर्वेर्महाभ्रैरिव चन्द्रमाः . काल्याणं प्रायश्चित्तम् . यमः %% . कर्मणां भोगेन परिक्षयादित्यर्थः . अपरं स्मृत्यन्तरे ज्ञेयमिति . ननु किं पापोत्पत्तिकारणम्? उच्यतेविहिताकरणं निषिद्धाचरणञ्च पापकारणं तदाह मनुः . अकुर्वन् विहितं कर्मनिन्दितञ्च समाचरन् . प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः . प्रायश्चित्तार्हताज्ञापनेन पापसत्तां प्रतिपादयति . तथमयाज्ञवल्क्यः . %% . पापस्य यथा वेदबोध्यत्वं तथा मीमांश् भाश् दर्शितम् यथा उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च इति कोऽर्थ? यो निश्रेयसाय ज्योतिष्टोमादिः . कोऽनर्थः? यः प्रत्यवायाय श्येनोवज्रः इषुरित्येवमादिः तत्र अनर्थो धर्म उक्तोमा भूत् इति अर्थग्रहणम् . कथंपुनरनर्थ? हिंसा हि सा साच प्रतिषिद्धेति . कथंपुनरनर्थः कर्तव्य तयोपदिश्यते? . उच्यते नैव श्येनादरः कर्तव्यः विज्ञा यते योहि हिंसितुमिच्छेत् तस्यायमभ्युपायः इति हि तेष मुपदेशः %<श्येनेनाभिचरन् यजेत>% इति समामनन्ति हि %% . अतएव मूलकर्मरूपाभिचारस्योपपातकसंज्ञा कृता मनुना तेन तस्यानर्थहेतुत्वं तव्यक्तमेव . यथा च कलञ्जभक्षणश्येनादेरनिष्टसाधनत्वेऽपि वेदबोध्यत्वं तथा शब्दश् चिश् समर्थितं यथा मनु %% इत्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य दृष्टेष्टसाधनत्वात् . न चासुराविद्यावत् पर्युदासलक्षणया विबोध्यनिष्टसाधनताबोधन, नञोऽसमस्तत्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्य तपत्तेश्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य %% न्यायेन विशेषणभिषेधपर्यवसायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति %% इत्यनेन बोधनात् . इष्टसाधनतावाचकस्य विधेः सामान्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनविशेषे तात्पर्यम् तथा चाशक्यविशेषणनिषेधपरत्वं नज इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय घटत्वेन तदितरान्वयो न तु छिद्रेतरत्वेन, युगपद्वृतिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थितिरिति कथं निषेधः? . %<श्येनेनाभिचरन् यजेत>% इत्यत्र कयं विधिप्रवृत्तिः हिंसाया बलवदनिष्टसाधनत्वादिति चेत् तत्र कृतिसाध्यत्वे सति इष्टसाधनता योग्यतया न्येति न तु बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात् निन्दार्थवादेन प्रायश्चित्तोपदेशेन वा हिंसाया बलवदनिष्टसाधनत्वोपगमात् . अत एव विहितेऽपि श्येने विणनान्नतात्त्विकप्रवृत्तिः . रागद्वेषयोरुत्कटत्वेनानिष्टाननुबन्ध्यं शम्य तिरोधानात्तु कस्यचित् प्रवृत्तिरित्येके . अन्येत्वभिचारस्य वैरिबधफलत्वेन श्रुतत्वात् तत्साधनत्वेन श्येनोविधीयते नतु बधसाध्यनरकसाधनत्वेनाश्रुतत्वात् . न च जनकजनकस्य जनकत्वनियमः कुम्भकारपरम्परायाः कुम्भ कारणत्वापत्तेः विधिनैव श्येनस्य बलवदनिष्टाननुबन्धित्वस्य बोधनाच्च . न च श्येनस्य नरकाहेतुत्वेनापेक्षितवेरिषधहेतुत्वे सत्यविगीतत्वेन प्रवृत्तिः स्यादिति वाच्यम् . श्येनाद्वेरिबधोबधाच्चावश्यं नरकमिति प्रतिसन्धानेन विगानात् . ननु श्येनोमरणफलकव्यापारत्वेन हिंसा हिंसा च नरकजनिकेति चेन्न . नहि साक्षात् परम्परासाधारणमरणफलकव्यापारो हिंसा कूपादौ नष्टे गवि तत्कर्तुर्हन्तृत्वप्रसङ्गात् बध्यस्यापि हन्तृमन्यूत्पादनद्वारात्महन्तृत्वप्रसङ्गाच्च . न ह्यनुत्पादितमन्युः कश्चित् कञ्चित् व्यापदयति . नन्वनुनिष्पादितमरणफलकव्यापारो हिंसा यदनन्तः मरणं भवत्येव न च श्येनस्तथा किन्तु खड्गहनना दिकमेव . अथ मरणानुकूलोव्यापारो मरणेद्देशेनानुष्ठीयमानो हिंसा श्येनश्च तथा, कूपादौ च न मरणोद्देशेनानुष्ठोयमानत्वमिति चेत् एव सति गौरवात् मरणानुद्देशेन क्षिप्तनारासाद्धते ब्राह्मणे हिंसा न स्यात् . हिनस्तिधात्वर्थतावच्छेदकं फलमव्यषहितमेव मरणम् अव्यवहितफलकव्यापारस्यैव धातुवाच्यत्वात् अन्यथा परम्प रया विकॢत्तिफलकान्नकामे तण्डुलं कुर्वत्यपि पचतीति प्रसङ्गात् अथ खड्गघातानन्तरं यत्र विलम्बेन मरणं व्रणपाकपरम्परया वा, अन्ने विषप्रयोगेण वा तत्र हन्तृत्वं प्रायश्चित्तादि च न स्यादिनि चेत् न प्रायश्चित्ततुल्यत्वार्थं हि तत्र हन्तृत्वव्यपदेशो गौणः विनिगमनन्तु लाघवमेव वस्तुतस्तु मरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलोव्यापारः हिंसा श्येनश्चादृष्टद्वारामरणसाधनमतो न हिंसा . यद्यदृष्टद्वारा मरणसाधनं हिंसा स्यात्तदा सप्तमीतैलाभ्यङ्गस्यादृष्टद्वारेण विनाशसाधनत्वात् तत्कर्तुः हिंसकत्वापत्तिः . अत एव कूपादौ गोमरणेऽपि न गोबधकर्तृता तत्कर्तुः, गललग्नान्नमरणेन भक्तुरात्महन्तृत्वं, परिवेषयितुर्वा ब्राह्मणहन्तृत्वम् . व्रणपाकपरम्परया विलम्बेन विषप्रयोगेण च हन्तृत्वं मुख्यमेव . नाप्यनुनिष्पादितमरणफलकत्वं, गललग्नान्नमरणेस्वहन्तृत्वापत्तेः . अन्योद्देशेन क्षिप्तना राचहते ब्राह्मणे ब्राह्मणहन्तृत्वं न स्यादिति चेत् न इष्टा पत्ते . व्यपदेशः प्रयोगो वा लक्षणया समर्थयितुं शक्यते, त्वत्पक्षेऽतिप्रसङ्गो वारयितुं म शक्यत इतीदमेव विनिगमनम् . अन्योद्देशेन कृतेऽपि निषिद्धे प्रायश्चित्तार्धमुक्तम् . अपरे तु अनभिसंहितावान्तरव्यापारमद्वारीकृत्य मरणसाधनं हिंसा, खड्गकारस्यानभिसंहितावान्तरव्यापारद्वारा मरणसाधनत्वं तस्य हि अवान्तरव्यापारोनाभिसंहितः . किन्तु धनलाभ इति खड्गकारो न घातकः विषस्यान्ने प्रक्षेपणमवान्तरव्यापारो भोजनमेवाभिसंहितम् अनेनेद भोक्तव्यमिति सन्धाय विषप्रयोगादिति हिसैव विषप्रयोग इति तन्न गणलग्नान्नकवलाद्यत्र मरणं तत्र परिवेषयितु र्षातकत्वापातात् अनेनेदं भोक्तव्यमित्यभिसन्धायैवान्नपरिवेषणात् भोक्तुःहन्तृत्वापत्तेश्च अनभिसंहितमवान्तर व्यापारमद्बारीकृत्य मरणानुकूलभक्षणानुष्ठानात् . अत एव अव्याहितप्राणवियोगफलकोव्यापारो हिंसा व्रणपाकपरम्परयामृते न हन्तृत्वं व्यापारव्यवधायकत्वादिति निरस्तम् श्येनादेर्वेदबोधितत्वेऽपि यथाऽनर्थहेतुत्वं तथाऽभिधार शब्दे दर्शितवचनैरुक्तम् अधिकं श्येनशब्दे वक्ष्यते . एनसाकृतम् यत् . एनस्य पापरचिते त्रिश् %% अथश् 8, 7, 3 . एनोऽस्त्यस्य मतुप् मस्य वः . एनस्वत् विनि . एनस्विन् पापयुक्ते त्रिश् उभयत्र स्त्रियां ङीप . %% ऋश् 7, 88, 6 . एनस्वन्तं चिदेनसः सुदानवः 8, 18, 12 . %% . %% मनुः . %% उणाश् अपराध एव साधुत्वम् पापे तु ईश्वराज्ञालङ्घनरूपापराधजत्यत्वेनोपचारात् इति बोध्यम् . ## त्रिश् इण--कर्मणि म . 1 प्राप्ये . %% यजुश् 18, 15, %% वेददीश् . ## नश् एत्यनेन मार्गेण इण--करणे मनिन् . 1 गतिमार्गे %% ऋश् 4, 7, 9 . कृष्णं त एम रुशदूर्मे 1, 58, 4 . %% भाश् एत्यत्र आधारे मनिन् . 2 अवस्थितिस्थाने . %% यजुश् 13, 17, %% वेददीश् . %% 13, 53 . सप्तम्या लुकि न नलोपः . भावे मनिन् . 3 गमने . %% ऋश् 5, 59, 2 एमभिर्गमनैः भाश् . ## स्त्री इण--बाश् र ततः संज्ञायां कन् . निर्ग्रन्थितृणभेदे (नलखाडा) %% मावप्रश् . %% भागश् 1, 319, %% . bhàø mausaø 3 aø %% bhàø àø 2 aø . 2 kauravyavaü÷aje sarpabhede %% bhàø àø 57 aø . नागनामकीर्तने ## पुश् आ + ईर--अङ्गच् . मत्स्यभेदे, %% राजनिश् तद्गुणः . ## पुश् ईरयति वायुम् मलं वाऽधः ईर--अण्डच् निश् गुणश्च . 1 वृक्षभेदे (एरडी) . (भेरण्डा) . %% एरण्डयुग्मम् शुक्लरक्तैरण्डौ %% %% भावप्रश् . स्वार्थे कन् . तत्रैव . एरण्डस्य फलम् अण् . ऐरण्ड तत्फले . %% भावप्रश् . %% पाश् अणोलुग्विधानात् एरण्डमित्येव साधु . 2 पिष्पल्यां स्त्री शब्दचश् . टाप् गौश् ङीष् वा . ## स्त्री एरण्डस्य पत्रमिव पत्रमस्याः कप् संज्ञायां वा कन् अत इत्त्वम् . दन्तीवृक्षे . ## स्त्री एरण्डस्य फलमिव फलमस्याः . लघुदन्तीवृक्षे . राजनिश् . ## त्रिश् आ + ईर--उन् . गन्तरि . %% अथश् 6, 22, 3, ## पुश् आ + ईर--क्विप् एरं वारयति वृ--णिच् उण् . चिर्भट्याम् कर्कटीभेदे (काकुंड) %% सुश्रुश् . %% याश् स्वार्थे कन् तत्रैव . ## पुंस्त्री एडक + डस्य लः . मेषे स्त्रियां अजाश् टाप् क्षिपाश् नातैत्त्वम् डलयोरेकत्रस्मरणात् . ## पु स्त्री आ + इल--अङ्गच् . (राइखडा) मत्स्यभेदे स्त्रियां ङीष् . %% राजनिश् . ## नश् एलेव वलते वल--उण् ङ्यापोरिति संज्ञायां वा ह्रस्वः . (लालुका) सुगन्धिद्रव्यभेदे %% सुश्रुश् . स्वार्थे कन् एल(ला)वालुकमप्यत्र नश् . ## स्त्री इल--अच् . 1 स्वनामख्यातलतायाम् . (एलाची) तद्भेदगुणादि भावप्रश् उक्तम् . %% %% रघुः . तस्याः फलम् अण् तस्य लुप् लुपि प्रकृतिलिङ्गत्वेन तत्फलेऽपि स्त्री . %% रघुः . %% वृश् रश् उक्ते 2 पञ्चदशाक्षरपादके छन्दोभेदे . ## विलासे कण्ड्वाश् पश् अकश् सेट् . एलायति ऐलायीत् . एलायां बभूव आस चकार . ## पुश् एलाय--ण्वुल् . ऋषिभेदे गर्गाश् घञ् . ऐलाक्य तदपत्ये पुंस्त्रीश् . स्त्रियां ङीपि यलोपः . ऐलाकी . ## स्त्री %% चक्रदश् उक्ते रक्तपित्ताधिकारस्थे गुटिकारूपौषधभेदे . ## पुश् एलापत्रमिवाकारोऽस्त्यस्य अच् . नागविशेषे %% bhàø àø 35 aø . नागनामकीर्तने . ## स्त्री एलायाः पर्णमिव पर्णमस्याः . रास्नायाम् (काटा आमरुल) . ## नश् नगरभेदे . ## स्त्री आ + इल--ईकन् . सूक्ष्मैलायाम् (गुजराटि) राजनिश् . ## नश् इल--उक . गन्धद्रव्यभेदे . %% सुश्रुश् . ## नश् एलवालुक पृषाश् लुडागमः . एलवालुक सुगन्धिद्रव्ये (लालुका) राजनि0 ## अव्यश् इण्--वन् . 1 सादृश्ये, 2 अनियोगे, 3 वाक्यभूषणे, 4 चारनियोगे, 5 विनिग्रहे, 6 परिभवे 7 ईषदर्थे च . विशेष्यसङ्गतः 8 अन्ययोगव्यवच्छेदे . यथा पार्थ एव धनुर्ध्वरः इत्यादौ पार्थान्यपदार्थे प्रशस्तधनुर्धरत्वम् व्यवच्छिद्यते . विशेषणसङ्गतः 9 अयोगव्यवच्छेदे यथा शङ्खः पाण्डर एवेत्यादौ शङ्खे पाण्डरत्वायोगो व्यवच्छिद्यते . क्रियासङ्गतः 10 अत्यन्तायोगव्यवच्छेदे यथा नीलं सरोजं भवत्येवेत्थादौ सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते . 11 गन्तरि त्रिश् . %% इत्युक्त्वा गणरत्ने यथाक्रममुदाहृतम् . अहमेब ददामि . अद्येव . इहैव . श्रीस्तएवमेऽस्तु . अद्यैव गच्छ . अत्रानियोगोऽनवधारणम् . %% वार्तिश् . तत्र क्वेव भोक्ष्यसे इत्यत्र पररूपैकादेशः . एतद्योगे च %% पाश् न वस्नसाद्यादेशः . %% . %% मनुः . 12 एवमित्यर्थे च . %% ऋश् 4, 33, 7, एवा एवम् भाश् . अत्र वेदे %% इत्यादि वत् दीर्घः . तत्र गन्तरि %% तैत्तिश् 3, 1, 1, 5, %% भाश् . शीघ्रगन्तृत्वात् 13 अश्वे पुश् . %<शूरोनाम पतयद्भिरेवैः>% çø 1, 158, 2, %% bhàø . करणे भावे वा वन् . 14 गमनसाधने 15 gamane ca . %% çø 1, 128, 3, %% bhàø . ## त्रिश् एवमस्त्यस्य अच् अव्यश् टिलोपः . एवंक्रियमाणप्रकारे %% 5, 41, 16, एवया एवंक्रियमाणप्रकारेण भाश् तृतीयस्थाने याच् . ## पुश् अव--भावे अथ पृषोश् अतः एत्त्वम् . गमने %% ऋश् 824, 15, एवथा शत्रु पुराणि संग्रांमं प्रति गमनेन . तृतायास्थाने आङ् . ## अव्यश् इण--बाश् वमु . %% गणरश् उक्तेषु अर्थेषु . क्रमेण उदाश् तत्रैव . 1 प्रकृतपरामर्शे %% कुमाश् . 2 प्रकारे . एवं कुरुते . इवार्थे 3 सादृश्ये अग्निरेवं विप्रः . 4 उपदेशे एवं पठ . 5 निर्देशे एव तावत् . 6 निश्चये . एवमेतत् कः सन्देहः . 7 अङ्गीकारे एवं कुर्मः . वार्थे 8 समुच्चयार्थे %% . %% ÷àø såø . 9 sambanvaye 10 परकृतौ 11 प्रश्ने च मेदिश् . तत्र एवम् भूतः एवकृत इत्यादौ क्रियाविशेषणत्वम् एवं विधः एवंप्रकारैत्यादौ द्रव्यविशेषणत्वमिति भेदः %% रघुः . %% %% मनुः . ## त्रिश् एव एवं अवनं वा याति या--क्विप् पृषोश् . रक्षके %% çø 1, 156, 1, %% bhà0 ## puø एवया रक्षकोमरुद्यस्य . ऋषिभेदे . मरुत्वते गिरिजा एवयामरुत् . %% भाश् . ## पुश् एवस्य एवंप्रकारस्य यावा या--वनिप् . 1 रक्षके विष्णौ . %% çø 7, 100, 2, %% bhàø . vede sambuddherutvam . eva gantari त्रिश् तान्वो महो मरुत् एवयाव्नोः ऋश् 2, 34, 11, स्त्रियां ङीप् वनोरश्च . एवयावरी . %% çø 6, 48, 12, ## puø eva evamçcchati ç--aõ . somabhede . %% çø 8, 45, 38, %% bhà0 ## puø eva एवमावदति आ + वद--अच् . ऋषिभेदे %% अवत्सारस्य स्पृणवाम् ऋश् 5, 44, 1, %% bhà0 ## गतौ भ्वाश् आत्मश् सकश् सेट् . एषते ऐषिष्ट एषाम् बभूव आस चक्रे . एषणीयः एषितव्यः एषितः एषिता . एषितुम् एष्टिः एषणम् एषा एषमाणः . %% अथश् 6, 67, 3, वेदे गणव्यत्यासात् परश् . उपेषतु एङिपररूपम् . %% भागश् 3, 13, 44, धातूनामनेकार्यात अवलोकयतीत्यर्थः %% शतश् व्राश् 13, 3, 4, 3, . परि + अन्वेषणे पर्येषते पर्येष्टिः लोकेऽपि क्वचित् गणव्यात्यासः . %% भाश् अनुश् 85 . ## स्त्री एष--भावे kvip . gatau %% çø 5, 66, 3, %% bhàø . %% 5, 41, 5, %% bhàø . %% शतश् ब्राश् 2, 4, 2, 4, . इष--विच् . 2 इच्छौ . %% ऋश् 1, 180, 4, एषे सौख्यमिच्छते भाश् . ## पुश् एषते शत्रुहृदयम् ल्यु . 1 लौहमयवाणे हलायुधः . इष इच्छायां णिच् भावे--युच् . एषणा 2 प्रेरणायां 3 पुत्रलोकवित्तकामनायाञ्च स्त्री %% वेदाश् . %% शतश् ब्राश् 14, 6, 4, 1, %% भाश् . %% भागश् 4, 31, 18, एष्यते ज्ञायते मानमनया करणे ल्युट् ङीप् एषणी . 4 तुलासाधने (निक्ति) मानयन्त्रभेदे मेदिनिः . स्वार्थे कन् . एषणिकाऽप्यत्र . अमरः . एषते व्रणपारमनया करणे ल्युष्ट् ङीप् . (वेलकार) 5 व्रणस्फोटनास्त्रभेदे मेदिश् . भावे ल्युट् . सुश्रुतोक्ते 6 व्रणविदारणव्यापारभेदे . तत्र हि यन्त्रकर्माणि तु निर्यातनपूरणेत्याद्युपक्रमे चूषणैषणदारणेत्यादि पठित्वा चतुर्विंशतिरित्युक्तम् . तत्र एषणमभ्यन्तरे शस्त्रप्रवेशनेन पूयादेरपसारणम् . तत्साधनशस्त्रमेषणी यथा ह सुश्रुतः विं शतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रेत्याद्युपक्रमे %% इत्युक्त्वा %% इति तत्प्रयोजनमुक्तम् . एषणमभ्यन्तरगमनमानुलोम्यं विस्राबणम् तत्रैव एषणीलक्षणं %% उक्तम् . %% मुश्रुतः . ## त्रिश् इष--एष--वा कर्मणि अनीयर् . 1 आशास्ये %% कुमाश् . 2 गम्ये च . ## स्त्री एष--a . इच्छायां जटाधरः . ## पुंस्त्री . एषायां यथेष्टं धनादिप्रतिग्रहेच्छायां वीरः . यतः कुतश्चित् प्रतिग्राहके निन्दितब्राह्मणभेदे . स्त्रियां जातित्वात् ङीष् . %% शतश् ब्राश् 11, 2, 7, 32, %% bhà0 ## त्रिश् इष--णिनि . इच्छौ अभिलाषुके . %% %% रघुः . स्त्रियां ङीप् . %% भाश् वश् 81 अश् . ## त्रिश् इषु वाञ्छायाम् तव्य . वाञ्छनीये . %% शुश् तश् मत्स्यपुश् %% शतश् ब्राश् 1, 9, 3, 17 . ## स्त्री आ + यज--à + इष--वा क्तिन् . 1 अभियजने 2 अभिकामनायाञ्च . %% çø 6, 21 8, . %% bhàø करणे क्तिन् 3 आशासनसाधनेषु ऋक्सामेषु . %% शतश् ब्राश् 9, 4, 1, 12 . %% यजुश् 18, 43 . ## त्रिश् इष--कर्मणि ण्यत् . 1 वाञ्छनीये भावे ण्यत् सुश्रुतोक्ते तच्च शल्यकर्माष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्यं विस्राव्यं सीव्यमित्युक्तेषु अष्टषु मध्ये 2 शल्यकर्मभेदे नश् . %% सुश्रुश् %% इत्युक्तेषु तत्कर्माचरणम् . कर्मणि ण्यत् . 4 एषणकर्मसाध्ये त्रिश् . %% सुश्रुश् एष गतौ ण्यत् . 5 गन्तव्ये त्रिश् . %% नीलश् ताश् . इष गतौ दिश् इष इच्छायां भ्वाश् इष आभीक्ष्ण्ये क्र्याश् एभ्यः ण्यत् . एष्य तत्तद्धात्वर्थकर्मणि प्राचु प्रैष्य इत्येव प्रेष्यस्तु ईष गतिहिंसादर्शनेषु इत्यस्य ण्यदन्तस्य रूपम् इति भेदः . ## त्रिश् आ + ईह अच् . 1 सम्यक् चेष्टायुक्ते . एला एहाः परिपाते ददृश्रान् अथश् 12, 3, 33 . आ ईषदर्थे ईह घञर्थे करणे क . 2 क्रोधे निरुश् . क्रुद्धस्य सम्यक्कार्यानर्हत्वात् ईषच्चेष्टावत्त्वेन तथात्वम् . ## त्रिश् आ + ईह--त इन् . सम्यक् चेष्टान्विते स्त्रियां शार्ङ्गश् ङीन् . एही . ## नश् एहि ईडे इत्युच्यते यस्मिन् कर्मणि मयूरश् निश् . एहि ईडे इत्युच्यते यस्मिन् कर्मणि तादृशे कर्मणि एवं एहिकटा एहिबाणिजका एहिद्वितीया एहिस्वागता एहिविघसा इत्यादयोऽपि तत्तत्क्रियायाम् स्त्री एहियवं तु तत्कर्मणि नश् इति भेदः . इति वाचस्पत्ये एकारादिशब्दार्थसङ्कलनम् . ## ## ऐकारः स्वरवर्णभेदः एदैतौ कण्ठतालव्यावित्युक्तेः कण्ठतालुस्थानयोरुच्चार्यः . स च दीर्घः द्विमात्रत्वात् प्लुतस्तु त्रिमात्र इति भेदः . द्विमात्रस्य उदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुनासिकाननुनासिकभेदाभ्याञ्च षड्विधः एवं प्लुतस्यापीति द्वादशविधः . तन्त्रे तस्य वाचकशब्दा उक्ता यथा . %% . %% इति च वर्णाभिधाश् . मातृकान्यासेऽधरोष्ठे न्यस्यत्वात् तच्छब्दाभिधेयता . तस्य ध्येयरूपं काभधेनुतश् उक्तं यथा %% . तपरत्वे कारपरत्वे च तत्स्वरूपपरः . ## अव्यश् आ + इण--विच् . 1 आह्वाने 2 स्मरणे 3 आमन्त्रणे च 4 महेश्वरे पुश् तस्य सर्वगत्वात्तथात्वम् . ## विश् एक + स्वार्थे अण् . एकशब्दार्थे ततोभवाद्यर्थे गहाश् छ . ऐकीय एकसम्बन्धिनि तद्भवादौ च त्रिश् . ## अव्यश् एकधा + धास्थाने ध्यमुञ् एकधेत्यर्थे %% कात्याश् 14, 3, 24 . %% सुश्रुश् . ततः स्वार्थे ड . ऐकध्य तदर्थे नश् %% उक्तकात्याश् सूत्रभाष्ये कर्कः . ## नश् एकपतेर्भावः कर्म वा ष्यञ् . सार्वभौमत्वे %% भागश् 7, 3, 34 . एकपतौ भवः पत्युत्तरपदत्वात् ण्य . एकपतिभवे त्रिश् . ## त्रिश् एकस्मिन् पदे स्थाने विभक्त्यन्ते वा भवः ठञ् . 1 एकस्थानभवे 2 एकविभक्त्यन्तपदभवे च . एकपदाय प्रभवति ठञ् . %% इत्यादि निरुश् एकार्थमनेकशब्दमित्येतदुक्तम् अथ यान्यनेकार्थान्येकपदानि तान्यतोऽनुक्रमिष्यामोऽनवगतसंस्कारांश्च निगमान् तदैकपदिकमित्याचक्षते इति निरुश् उक्ते अनेकशब्दे एकार्थपरे समासादिवृत्तिरूपे 3 वाक्यभेदे च . ## नश् एकपदस्य एकार्थकैकविभक्त्यन्तस्य भावः ष्यञ् . संसृष्टार्थत्वे अनेकपादानामेकार्थबोधकतासम्पादने ससादिभावे . ## नश् एको भावो यस्य तस्य भावः ष्यञ् . एकस्वभावत्वे . ## नश् एकं मतं येषां तेषां भावः ष्यञ् . तुल्यसम्मतौ %% रघुः . %% bhàø vaø 7 aø . %% bhàø vaø 298 aø . %% bhàø uø 22 aø . %% नीतिः . ऐकमत्यमत्रास्ति अच् . ऐकमत्ययुक्ते त्रिश् . %% रामाश् . ## नश् एकराजो भावः ष्यञ् . चक्रवर्तित्वे %% आश्वश् श्रौश् 5, 19, 4 . ## पुंस्त्री एकल्वः अपत्यं गर्गाश् यञ् . एकलूनामकर्षेर्गोत्रापत्ये स्त्रियां ङीप् यलोपः ऐकलवी . ऐकलव्यस्य छात्राः कण्वाश् ततोऽण् यलोपः . ऐकलव तच्छात्रेषु स्त्रियां ङीप् . ## त्रिश् एकशतमस्यास्ति ठञ् . एकशतपरिमितद्रव्यस्वामिनि . एवमैकसहस्रिकादयोऽपि तत्तत्संख्यद्रव्ययुक्ते त्रिश् . ## नश् एका श्रुतिर्यत्र तस्य भावः ष्यञ् . %% आश्वश् श्रौश् 1, 2 9, सूत्रोक्ते स्वरभेदे . एकश्रुतिशब्दे विवृतिः ऐकस्वर्यमप्यत्र नश् . ## त्रिश् एकमसहायमगारं प्रयोजनमस्य ठञ् . चौरे स्त्रियां ङीप् . %% माघः %% दशकुश् . ## त्रिश् एकाग्र + स्वार्थेऽण् . एकाग्रचित्ते एकतानचित्ते ## नश् एकाग्रस्य भावः . अनन्यासक्तचित्तत्वे एकमात्रालम्बिचित्तत्वे एकाग्रताशब्दे विवृतिरुदाहरणञ्च . ## नश् एक आत्मा स्वरूपं यस्य तस्य भावः ष्यञ् . 1 ऐक्ये 2 एकस्वरूपत्वे . %% भागश् 6, 8, 31 . %% 7, 13, 39 . %% भाश् अनुश् 375 . 3 abhede ca %% bhàø àø 1 aø . एकआत्मा तस्य भावः . 4 आत्मन एकत्वे ऐकात्म्यवादः ऐकातत्म्यवादी ## त्रिश् एकादशानां संघ इनि एकादशिनी खलिनीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण् . एकादशिनीसाध्यफले . %% शतश् ब्राश् 13, 3, 3, 3 तत्रालभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजुश् 29, 58, 59 उक्ता यथा %<आग्नेयः कृष्णग्रीवः 1 सारस्वती मेषो 2 बभ्रुः सौम्यः 3 पौष्णः श्यामः 4 शितिपृष्ठो वार्हस्पत्यः 5 शिल्पोवैश्वदेव 6 ऐन्द्रोऽरुणो 7 मारुतः कल्माष 8 ऐन्द्राग्नः संहितो 9 'धो रामः सावित्रो 10 वारुणः कृष्ण एकशितिपात् 11 पेत्वः>% 58 %% तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनोच्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रतिपादकानि नतु मन्त्राः . कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः 1, मेषी स्वारस्वती स्वरस्वतीदेवताका 2 बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः 3 श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः 4 शिति श्यामं पृष्ठमस्य स शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः 5 शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः 6 अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः 7 कल्माषः कर्वुरो मारुतः मरुद्देवत्यः 8 संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः 9 अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः 10 एकः शितिः श्वेतः पादोयस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः 11 . एव मेकादश वेददीश् . %% 59 . द्वितीयैकादशिनीपशुदेवानाह . रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीक वतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीक वान् तस्मै 1 अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवतौ2, 3 . रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पौष्णौ पूषदेवत्यौ4, 5 %% इति वेददीपः ## नश् एकाधिकरणस्य भावः ष्यञ् . एकाधिकरणवृत्तित्वे सामानाधिकरण्ये . %% भाषाश् . तुल्यविभक्तिकपदयोः स्वोपस्थाप्यार्थयोरभेदबोधकत्वं च . ## त्रिश् एकान्तमवश्यं भावी ठञ् . 1 अवश्यभव्ये . %% मनुः . %% सांश् काश् ऐकान्तिकमववश्यं भावि कौश् . एकान्त भूतः स्वसत्तया व्यापी ठञ् . 2 एकान्तस्य स्वसत्तया व्यापके %% भागश् 3, 2, स्त्रियां ङीप् %% वराश् पुश् . ## त्रिश् एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य . %% पाश् ठक् . यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलनमेकं जातम् तादृशे कुपाठके छात्रे . ## पुं स्त्री एकस्य तन्नाम्नोमुनेर्गोत्रापत्यम् नडाश् फक . एकस्यर्षेर्गोत्रापत्ये स्त्रियां टाप् . ## नश् एकार्थस्य भावः ष्यञ् . एकशक्त्या विशिष्टेकार्थोपस्थापने एकार्थीभावे . 1 एकप्रयोजने च . %<2 पणबन्धेनैकार्थ्यं सन्धिः>% सिश् कौश् . ## त्रिश् एकाहमधीष्टोभूतोभृतोभावी वा ठञ् . 1 एकाहसाध्ये यागादौ स्त्रियां ङीप् . ततोऽन्त्यान्यैकाहिकानि आश्वश् श्रौश् 8, 16, 16, %% 2, 10, 10, %% 2 एकाहव्यापके ज्वरादौ %% . ऐकाहिकज्वरश्च एकाहानन्तरे एकदिनं व्यापकोज्वरः इति वैद्यके प्रसिद्धम् . एकाहभृते 3 दासे एकाहमधीष्टे सत्कृत्य व्यापारिते 4 अध्यापके स्वसत्तया एकाह व्याप्तव्यकाले 5 एकाहभाविनि उतसवाटौ च . एकाहसाध्ययागभेद एकाहः तस्य दक्षिरा ठञ् ङीप् . 6 एकाहसाध्ययागदक्षिणायां स्त्री . ## नश् एकस्य भावः ष्यञ् . 1 एकत्वे 2 अभिन्नत्वे 3 एकार्थी भावे च %% मुग्धश् %% भाश् सश् 5 अश् . 4 ऐकमत्ये सौहार्दे च %% रघुः . एकस्यापत्यं गर्गाश् यञ् . एकापत्ये पुंस्त्रीश् स्त्रियां ङीप् यलोप ऐकी . ## त्रिश् इक्षोर्विकारः विल्वाश् अण् . इक्षुविकारे गडादौ इक्षुविकारभेदाश्च इक्षुशब्दे 909 पृश् उक्ताः . %% %% च स्मृतिः . 2 मद्यभेदे च . %% पुलस्त्यः . मद्यान्येकादशेत्युक्तिः अधिकदोषार्था अन्येषामपि मद्यानां मदनपालेन दर्शितत्वात् . प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते . %% . ऐक्षवस्य द्वैविध्यमाह भावप्रश् %% इति . इक्षुः काशमूलं तस्येदम् अण् . 3 काशमूलावयवभूते स्त्रियां ङीप् . इक्षुः इक्षुपत्राकारः अस्त्यस्य अण् . 4 इक्षुपत्राकारे च स्त्रियां ङीप् . %% कात्याश् 8, 1, 14, विधृती ऐक्षव्यौ काशमूलावयवभूते अत्र भवतः %% शाखान्तरीयवाक्यशेषात् कर्कः . अधिकरणमालायां %% माधवः . तेनात्र ऐक्षव्यशब्दकल्पनंप्रामादिकम् . %% शतश् ब्राश् 3, 6, 3, 10, ## त्रिश् इक्षौ साधु गुडाश् ठञ् . इक्षुसाधुनि क्षेत्रादौ इक्षुं भारभूतं वहति आवहति वा ठञ् . 1 भारभूतेक्षुवाहके 2 तदावाहके च . इक्षवःसन्त्यस्यां नडादिश् छ कुक् च . इक्षुकीया भूभिस्तस्यां भवः अण् विल्वकादिश् छमात्रस्य लुक् . ऐक्षुक . तादृशभूमिभवे त्रिश् . ## त्रिश् इक्षुभारं वहत्यावहति वा ठञ् . इक्षु 1 वाहके 2 तदावाहके च . ## पुश् इक्ष्वाकोर्गोत्रापत्यम् अण् निश् . 1 सूर्यवंश्ये नृपे बहुषु अणोलुक् . %% रघुः . इक्ष्वाकोरयं जनपदः . ऐक्ष्वाक 2 तद्राजके जनपदे च बहुषु लुक् . तत्र भवः कोपधत्वातण् ऐक्ष्वाक तज्जनपदभवे बहुषु लुक् . क्वचिन्न लुक् . %% इति मुरारिः . %% भाश् शाश् 29 अश् . त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् भाश् अनुश् 3 अश् . अत्र ऐक्ष्वाकुरितिपाठस्तु आर्षत्वात् साधुः ## नश् इङ्गुद्याः फलम् फले अण् तस्य प्लक्षाश् न लुक् . इङ्गुदोवृक्षफले (जिंआपुती) ## त्रिश् इच्छया निर्वृत्तः ठञ् . इच्छया कृते स्त्रियां ङीप् ## पुश् इडाशब्दोऽस्त्यत्रानुवाकेऽध्याये वा विमुक्ताश् अण् . इडाशब्दयुक्ते 1 अध्याये 2 अनुवाके च एडस्येदम् अण् 3 मेषसम्बन्धिनि त्रिश् स्त्रियां ङीप् . इडा + अपत्ये शिवाश् अण् . इडापत्ये पुरूरवसि पुश् . ## पुंस्त्री एडक एव स्वार्थेऽण् . 1 मेषाकारे दक्षिणापथप्रसिद्धे पशुभेदे %% शतश् ब्राश् 12, 4, 6, 4 . एडकस्येदम् अण् तत्संबन्धिनि त्रिश् एडकशब्दे उदाश् . ## पुश् इड(ल) विडा(ला) या अपत्यम् %% पाश् ढकोऽपवादः अण् डलयोरेकत्वस्मरणात् उभयत्र अन्यतरतो वा डस्य लो वा . कुवेरे . %% भागश् 4, 12, 8 . ## पुश् सूर्यवंश्ये क्षत्रियभेदे %% भागश् 9, 9, 32 . सूर्यवंशवर्णने . ## त्रिश् एणस्य कृष्णमृगमेदम् अण् . कृष्णमृगचर्मादौ . एणशब्दे उदाश् . ## त्रिश् एणीपचनदेशं भवः छाभावपक्षे अण् एणीपचनदेशभवे . ## त्रिश् एण्या इदम् ढक् . 1 कृष्णमृगचर्मादौ %% गोभिश् . 2 रतिबन्धभेदे हेमश् . ## त्रिश् इतरस्यादूरभवादौ सङ्कलादिश् चतुरर्थ्याम् अण् . इतरादूरभवदेशतत्सन्निकृष्टदेशादौ . ## नश् इतरस्य तन्नाम्न ऋषेरपत्यम् शुभ्राश् ढक् . 1 इतरर्षेरपत्ये . महिदायः ऐतरेयः छवि तेन प्रोक्तम् उश् अण् . 2 आरण्यकादि व्रताख्यापके ऋग्वेदीयब्राह्मणभेदे %% इत्युक्ते तदीये 3 उपनिषद्भेदे 4 वेदशाखाभेदे च तदधीयते इनि . ऐतयेरिन् तदध्येतृषु %% आश्वश् श्रौश् 1, 3, 12 %% 10, 1, 13 . ## पुंस्त्री इतिकस्यर्षेर्गोत्रापत्यं नडादिश् फक् . इतिकर्षेर्गोत्रापत्ये . अनन्तरापत्ये तु इञ् . ऐतिकिरिति ## पु स्त्री ऐतिकवत् . इतिशर्षेर्गोत्रापत्ये . ## त्रिश् इतिहासादागतः इतिहास वेत्त्यधीते वा ठक् . 1 इतिहासग्रन्थलब्धे 2 तद्वेत्तरि 3 तदध्येतरि च . ## नश् इतिह पारम्पर्योपदेशः अनिर्दिष्टप्रवक्तृकोपदेश इति यावत् स्वार्थे ष्यञ् . पारम्पर्योपदेशे . यथात्र वटे यक्षः प्रतिवसतीत्यादि परम्परोपदेशमात्रम् न तु के नाप्येतदुपलभ्य कथितम् . अष्टप्रमाणवादिनः पौराणिका इदं प्रमाणान्तरमुरीचक्रुः तदेतन्मतं सांश् कौश् निराकृतम् यथा %% %% ऐतरेश् %% रामाश् . ## त्रिश् इदंयुगे साधु प्रतियुगाश् खञ् . इदंयुगसाधौ ## नश् एन एव प्रज्ञाश् स्वार्थे अण् . पापे . ## नश् इन्दुर्देवताऽस्य . 1 मृगशिरोनक्षत्रे 2 इन्दुदेवताके हविरादौ त्रिश् . तस्येदम् अण् . 3 चान्द्रे मासे puø %% såø siø . 4 candrasambandhini त्रिश् . इन्दुःइन्दुलोकप्राप्तिः प्रयोजनमस्य अण् . 5 चान्द्रायणे व्रतभेदे . %% मनुः . %% स्मृतिः तद्व्रतस्य यथा चन्द्रलोकप्राप्तिफलकत्वं तथा चान्द्रायणशब्दे वक्ष्यते . 6 सोमराज्याम् स्त्री ङीप् . ## त्रिश् इन्द्रोदेवताऽस्य अण् . इन्द्रदेवताके 1 हविरादौ %% श्रुतिः . 2 ऋग्विशेषे स्त्री . %% श्रुतिः . सा च ऋक् %% . 3 तद्देवताके ज्येष्ठानक्षत्रे नश् %% प्राश् तश् पुराश् . तस्येदम् अण् . 4 इन्द्रसम्बन्धिनि त्रिश् %<ऋद्धं हि राज्यं पदमैन्द्रमाहुः>% %% रघुः . ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा %% मनुः . 5 तच्छक्तिरूपदेवीमूर्तिभेदे स्त्री ङीप् . %% देवीमाश् तन्त्रोक्ते भूतशुद्ध्यङ्के 6 धारणाभेदे %% रघुश् . तत्र भवः अण् . 7 अर्जुने 8 वालिवासरे च पुश् तयोस्तत उत्पत्तिमत्त्वात् . अपत्ये तु इञ् . ऐन्द्रिरित्येव 9 वनार्द्रके नश् राजनिश् . %% विष्णुधश् उक्ते द्वादशवर्षमध्ये 10 संवत्सरभेदे पुश् . तत्फलञ्च %% मलश् तश् . ## त्रिश् इन्द्रजालेन चरति ठक् . मायाविनि (वाजिकर) जटाधरः . ## नश् इन्द्रद्युम्नमधिकृत्य कृतमाख्यानमण् . इन्द्रद्युम्ननृपाधिकारेण कृते आख्याने %% bhàø àø 1 aø . इदञ्चाख्यानं ब्रीहिद्रोणिकाख्यानात् परं मुद्रितभारते न दृश्यते क्वचित् पुस्तकान्तरेऽस्ति . ## त्रिश् इन्द्रमहः प्रयोजनं कारणंफलं वास्य ठञ् . 1 ऐन्द्रमहकारणके 2 तत्फलके च . ## त्रिश् इन्द्रश्च वायुश्च इन्द्रवायू वायुशब्दयुक्तत्वात् देवताद्वन्द्वेऽपि नानङ्तौ देवते अस्य अण् . इन्द्रवायुदेवताके हविरादौ . ऐन्द्रवायवपत्रं तत्तस्थ द्वितीयम् शतश् ब्राश् 4, 1, 5, 19 %% 4, 4, 1, 17 . ## पुंस्त्री इन्द्रशर्मणोऽपत्यं बाह्वाश् इञ्--टिलोपश्च . इन्द्रशर्मनामकनृपस्यापत्ये स्त्रियां ङीप् . ## त्रिश् ऐन्द्रहव्यस्य छात्रः kaõvàø aõ यञो लुक् . ऐन्द्रहव्यछात्रे . इन्द्रहूशब्दे इन्द्रहव्यसाधनं दृश्यम् . ## त्रिश् इन्द्राग्नी देवते अस्य अण् . इन्द्राग्निदेवताके हविरादौ . %% यजुश् 24, 8 %% 29, 58 . %% भाश् अनुश् 60 अश् . ## त्रिश् इन्द्रश्च पूषा च द्वन्द्वे आनड् इन्द्रापूषाणौ देवते अस्य अण् उपधाऽतोलोपः . इन्द्रापूषदेवताके हविरादौ . %% शतश् ब्राश् 4, 2, 5, 5 . %% कात्याश् 15, 3, 14 एवम् ऐन्द्रामारुतैन्द्रावार्हस्पत्यादयोऽपि इन्द्रसहित तत्तदेवताके हविरादुअ त्रिश् . ## पुश् इन्द्रस्यापत्यम् बाश् फक् . इन्द्रापत्ये ततः चतुरर्थ्यां अरीहश् वुञ् . ऐन्द्रायणक तेन निर्वृत्तादौ tri0 ## पुश् इन्द्रस्यापत्यम् इञ् . 1 जयन्ते 2 अर्जुने 3 वाहिवानरे 4 काके च मेदिनिः . तत्र काके . %% रघुः . jayante %% harivaüø 132 aø arjune %% bhàø viø 66 aø . ## त्रिश् इन्द्रियेण प्रकाश्यते अण् . 1 इन्द्रियप्रकाश्ये प्रत्यक्षात्मके ज्ञानभेदे तस्येदम् अण् . 2 इन्द्रियसंबन्धिनि त्रिश् %% भाश् 3, 10, 16 . स सर्गः %% भागश् 3, 15, 26, उक्तः . स च तैजसएव %% भाश् 3, 25, 31, उक्तेः . इन्द्रियमेव स्वार्थेऽण् . 3 इन्द्रिये नश् . %% भागश् 5, 24, 17 . ## त्रिश् इन्द्रियेण प्रकाश्यः वुञ् . इन्द्रियप्रकाश्ये 1 प्रत्यक्षात्मके ज्ञाने 2 तद्विषये च %% सांश् कौश् %% भागश् 7, 2, 44 ## स्त्री इन्द्रस्येयम् इन्द्रोदेवताऽस्या वा अण् ङीप् . 1 शच्याम् . 2 ज्येष्ठायां तारायां 3 पूर्वस्यां दिशि 4 अलक्ष्म्याम् त्रिकाश् . इन्द्रवारुण्यां (राखालससा) रत्नमाश् 6 सूक्ष्मैलायाम् राजनिश् . ऐन्द्रशब्दोक्तार्थेषु च . ## पुं स्त्री इन्धस्यर्षेर्गोत्रापत्यम् नडाश् फक् . इन्धनामर्षेर्गोत्रापत्ये स्त्रिया टाप् . ## त्रिश् इने सूर्ये स्वामिनि वा भवः कुर्वाश् ण्य . 1 सूर्यभवे 2 स्वामिभवे च . ## पुश् इभावतोऽपत्यम् अण् . ऋषिभेदे प्रतोदर्शे . %% शतश् ब्राश् 2, 8, 213 . ## स्त्री इभ इभवाचकशब्दः अस्त्यस्याः प्रज्ञाश् अण् ङीप् . 1 हस्तिघोषलतायाम् राजनिश् इभस्येयम् अण् ङीप् . 2 हस्तिसम्बन्धिनि त्रिश् . ## त्रिश् इरायाम् अन्ने पृथ्व्यां जले वा भवः अण् . 1 अन्नमवे मण्डे 2 तत्पूर्णे ब्रह्मलोकस्थे सरसि नश् . %% छान्दोश् उश् . %% भाश् . तेन ऐरमित्येकं पदम् मदीयमित्यपरं पदम् ऐरंमदीयमित्येकशब्दकल्पनं प्रानादिकमेव . 3 भूमिभवे 4 जलभवे च त्रिश् . ## त्रिश् एरका + भतार्थे कुर्वादिश् ण्य . एरकाभवादौ त्रिश् . ## पुश् इरा सुरा वनमुदकं यत्र तत्र भवः अण् . पूर्वपदादिति णत्वम् . 1 इन्द्रगजे ऐरावते . इरया उदकेन वणते शब्दाथते वण--अच् इरावणः समुद्रस्तत्र भवः अणित्येव न्याय्यम् . %<श्वेतैर्दन्तेश्चतुर्भिस्तु महाकायस्ततः परम् . ऐरावणो महानागोऽभवत् वज्रभृता धृतः>% bhàø àø 18 aø . tasya क्षीरसमुद्रोद्भवत्वेन सुरासमुद्रोद्भवत्वाभावात् . सुरेवापेयत्वात् वनमुदकमस्य तत्र मवः अण् णत्वमित्यपि साषु . प्रागुक्ता क्षीरस्वाम्युक्ताव्युत्पत्तिस्तु काल्पनिकी सुरासमुद्रेतस्याजातत्वात् . 2 सर्पभेदे %% भाश् सश् 9 अश् . वरुणलोकवर्णने . ## त्रिश् इरा जलानि भूम्ना सन्त्यस्य इरा + मतुप् मस्य व इरावान् समुद्रस्तत्र भवः अण् . समुद्रजाते इन्द्रगजे . %% ऐरावतास्फालनविश्लथं हरिः रघुः . %% कुमाश् %% मेघश् . 3 नारङ्गेवृक्षे 4 नकुचद्रुमे च गेदिश् . 5 पञ्चकलमात्राप्रस्तारे आदिलघुके अन्त्यगुरुद्वयके प्रथमे भेदे पुश् 6 ऋजुदीर्घे शत्रुधनुषि मेदिश् . इरावत्याः नद्याः सन्निकृष्टोदेशः अण् . 7 मरुस्थलभेदे नश् . %% भाश् वश् 162 अश् तत्र भवः %% पाश् वुञ् . ऐरावतक ऐरावतरूपधन्वदेशभवे त्रिश् . ## स्त्री इराः सन्त्यस्य भूम्ना मतुप् मस्व वः इरावान् मेघः तत्र भवा अण् . 1 विद्युति . 2 ऐरावतयोषाया च मेदिश् 3 वटपत्रीवृक्षे राजनिश् . 4 पाञ्चालदेशस्थे नदीभेदे . ## नश् इरिणे उषरे भवम् अण् . लवणभेदे . (पाङ्गा) राजनि0 ## नश् इरायामन्ने भवम् ढक् . 1 अन्नपिष्टभवे मद्ये . इराभूमि स्तत्र भवः ढक् . 2 मङ्गले पुश् 3 अन्नादौ tri0 ## नश् इर्स्माय हितम् ष्यञ् . %% सुश्रुतोक्ते अञ्जनभेदे अञ्जनेन नेत्रे लेपनेन . ## पुश् इलाया अपत्यम् शिवाश् अण् . 1 बुधपुत्रे पुरूरवसि . %% हरिवंश् 178 अश् इडाशब्दे विवृतिः . %<षट्सुता जज्ञिरे चैलादायुर्धीमानमावसुः . दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः>% bhàø àø 75 aø . इला पृथ्वो तर्स्या भवः . 2 भौमे मङ्गले . इलानामन्नानां समूहः अण् . 3 अन्नसमूहे नश् . इलायाः पृथिव्याइदम् अण् . 4 पृथिवीजाते अन्ने च . %% यजुश् 16, 60, ऐलमन्नसमूहमन्नं वा बिभ्रति ऐलभृतः परोक्षवृत्त्या भतकारयोर्बदकारौ . डलयोरैक्यात् ऐडशब्दोऽप्य्क्नार्थेषु ## एलवालुकमेव स्वार्थे अण् . एलवालुके (लालुका) मगन्धिद्रव्ये शब्दरत्नाश् . ## नश् राजभेदे . %% भाश् शाश् 161 अश् . असिविद्यावंशवर्णने . 2 कुवेरे च . %% हरिवंश् 177 अश् . ऐडविडशब्दे व्युत्पत्तिः . ## त्रिश् ऐलाक्यस्य छात्रः kaõvàø aõ यञोलोपः . ऐलाक्यछात्रे . ## पुश् इलिन्यां भवः ठक् पुंवत् . इलिन्यपत्ये दुष्मन्तादिपितामहे तंसौ राजनि %% हरिवश् 32 ## पुश् इलायाः अपत्यम् ढक् . 1 भौमे मङ्गले इलायां भवः ढक् . 2 एलुवालुके गन्धद्रव्ये नश् शिवादौश् इलाशब्दस्तु भानुपुत्रीडापरस्तेन ततोऽणेवेति भेदः . ## त्रिश् ईशस्येदम् अण् . ईशसंबन्धिनि %% रघुः %% भागश् 9, 10, 6 . एवमैशानैश्वरादयोऽप्यत्र स्त्रियां ङीप् . ऐशानी पूर्वोत्तरयोरन्तरालदिशि %% स्मृतिः . %% तिश् तश् बर्धकृत्यम् . ईश्वरसम्बन्धिनि त्रिश् %% गीता %% रघुः 2 दुर्गायां स्त्री .. ## नश् ईश्वरस्य भावः ष्यञ् . 1 प्रभुत्वे %% रघुश् . इच्छानभिघातात्मके 2 ईश्वरधर्मे 3 अणिमादौ च %% इति पुराश् . ऐश्वर्यञ्च द्विविधं नित्यं नित्येश्वरानुध्यानमन्यं योगजं वा तत्र नित्यैश्वर्यर्मश्वरस्य स्वाभाविकम् %% आत्मतश् . योगजञ्च बुद्धेः सात्विकगुणभेदः यथोक्तम् %% सांश् काश् . व्याख्यातञ्चेदं वाचस्पतिना %% . पातञ्जलसूत्रभाष्यविवरणेषु कारणफलसहितं तस्य स्वरूपादिकं दर्शितं यथा . %% 41 såø . %% bhàø 41 . %% viø 41 . %% såø %<शरीराद्बहिर्मनसोवृत्तिलाभोविदेहा नाम धारणा सा यदि शरीरप्रतिष्ठस्य मनसोबहिर्वृत्तिमात्रेण मवति सा कल्पितेत्युच्यते या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता . तत्र कल्पितया साधयतृकल्पितां महाविदेहामिति यया परशरीराण्याविशन्ति योगिनः ततश्च धारणातः प्रकाशात्मनोबुद्धिसत्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयोभवति>% भाश् 42 . %% विश् %% मूश् 43 . तत्र पार्थिवाद्याः शब्दादयोविशेषाः सहकारादिभिर्धर्मैः स्थूलशन्देन परिभाषिता एतद्भूतानां प्रथमं रूपं द्वितीयं रूपं स्वसामान्यं मूर्तिर्भूमिः स्नेहोजलं वह्निरुष्णता वायुः प्रणामी सर्वतीगतिराकाशैत्येतत् स्वरूपशब्देनीच्यते अस्य सामान्यस्य शब्दादयोविशेषाः तथाचोक्तम् %% सामान्यविशेषसमुदयोऽत्र द्रष्टव्यः . द्विष्ठोहि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षोयूथं वनमिति शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समृहस्य देवा एकोभागो मनुष्या द्वितीयोभागस्ताभ्यामेवाभिधीयते समूहः . स च भेदाभेदविवक्षित आम्राणां वनं ब्राह्मणानां सङ्घ %<आम्रवन ब्राह्मणसंघ>% इति स पुनर्द्विविधोयुतसिद्धावयवोऽयुतसिद्धावयवश्च युतसिद्धावयवः समूहोवनं सङ्घ इति . अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति . अयुतसिद्धावयवभेदानुगतः ममूहो द्रव्यमिति पतञ्जलिः . एतत्स्वरूपमित्युक्तम् . अथ किमेषां सूक्ष्मरूपं? तन्मात्रं भूतकारणं तस्यैकोऽवयवः परमाणुसामान्यविशेषात्मा अयुतसिद्वावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राणि एतत् तृतीयम् . अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीलगुणाः कार्यस्व भावानुपातिनोऽन्वयशब्देनोक्ताः . अथैषां पञ्चमरूपमर्थ वत्त्वं भोगापवर्गार्थता गुणेष्वन्वयिनी गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् . तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु सयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति तत्र पञ्चभूतस्वरूपाणि जित्वा मूतजयी भवति तज्जयाद्वत्सानुसारिस्थ इव गावोऽस्य सङ्गल्पानुविधायिन्योभूतप्रकृतयो भवन्ति भाश् . स्थूलञ्च स्वरूपञ्च मूक्ष्मञ्चान्वयश्चार्थंवत्त्वञ्चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात्तज्जयः . स्थूलमाह तत्रेति पार्थिवाः पाथसीयास्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासम्भवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादयः कषायमधुरादयः सौरभादयश्च, एते हि नामरूपप्रयोजनैः परस्परतोमिद्यन्तैति विशेषाः एतेषां पञ्च पृथिव्यां, गन्धवर्जञ्चत्वारोऽप्सु, गन्धरसवर्जं त्रयस्तेजसि, गन्धरसरूपवर्जं द्वौ नभस्वति, शब्दएवाकाशे . तत्र त ईदृशा विशेषाः सहकारादिभिर्घर्मैः स्थूलशब्देन परिभाषिताः शास्त्रे तत्रापि पार्थिवास्तावद्धर्माः . %<आकारो गौरवं रौक्षं वरणं स्थैर्यमेव च . वृत्तिभेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता>% . अपां धर्माः %% . तैजसाधर्माः %<ऊर्ध्वभाक् पाचकं दग्धृ पावकंलघु भास्वरम् . प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम्>% . वायवीयाधर्माः %% . आकाशीया धर्माः सर्वतो गतिरव्यूहो विष्टम्भश्चेति च त्रयः . आकाशधर्मा व्याख्याता पूर्बधर्मविलक्षणाः इति . तत्र आकारप्रभृतयो धर्मास्तैः सहेति आकार सामान्यविशेषो गोत्वादि . द्वितीयरूपमाह . द्वितीयं रूपं स्वसामान्यं मूर्तिः सांसिद्धिकं काठिन्यं, स्नेहः जलं मृज्जलजपुष्टिर्बलाधानहेतुः . वह्निरुष्णता औदर्येशौर्ये भौमे च सर्वत्रैव तेजसि समवेतोष्णतेति सर्वञ्चैतद्धर्मधार्मणोरभेदविवक्षयाभिधानम् . वायुः प्रणामी वहन शीलः तदाह %% सर्वतोगतिराकाशः सर्वत्र शब्दोपलब्धिदर्शनात् श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् एतत् स्वरूपशब्देनोक्तम् . अस्यैव मुर्त्यादिसामान्थस्य शब्दादयः षड्जादयः उष्णत्वादयः शुक्लचादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां भेदाः सामान्यान्यपि मूर्त्यादोनि जम्बीरपनसामलकफलादीनि रसादिभेदात् परस्परं व्यावर्तन्ते तेनैतेषाम् एते रसादयो विशेषाः तथा चोक्तम् एजजाति सम न्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्ति स्नेहादीनां समन्वितानामेषां षड्जादिधर्ममात्रव्यावृत्तिरिति . तदेवं सामान्यं मूर्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः . ये चाहुः %% तान् प्रत्याह सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यः नच तदपह्नवे तदाधारो द्रव्यमिति भवति तस्मात्तदेवास्तु द्रव्यं न तु ताभ्यां, तत्समुदायाच्च तदाधारमपरद्रव्यमुपलभामहे ग्रग्वेभ्यो ग्रावसमुदायादिवच्च तदाधारमपरं पृथग्विधं शिखरं समूहो द्रव्यमित्युक्तम् . तत्र समूह मात्रं द्रव्यमिति म्रमापनुत्तये समूहविशेषीद्रव्यमिति निर्धारयितुं समूहप्रकारानाह . द्विष्ठोहीति यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः . द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः . एकं प्रकारमाह . प्रत्यस्तमितेति प्रत्यस्तमितोभेदो येषामवयवानां ते तथोक्ता प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः एतदुक्तं भवति शरीरवृक्षयूथ वनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दाप्रयोगात् समूह एकोऽवगम्यते इतियुतायुतसिद्धा वयवत्वेन चेतनाचेतनत्वेनचोदाहरणचतुष्टयम् . युतायुतसिद्धावयवत्वञ्चाग्रे वक्ष्यते . द्वितीयं प्रकारमाह . शब्देनोपात्तभेदावयवानुगतः समूहः उभये देवमनुष्या इति देवमनुष्याः इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नावपात्तौ . ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्त भेदावयवानुगत इत्यतआह . ताभ्यां भागाभ्यामेव समूहोऽभिधीयते उभयशब्देन भागद्वयवाचि शब्दसहितेन समूहोवाच्यः वाक्यस्य वाक्यार्थवाचकत्वादिति भावः . पुनर्द्वैविध्य माह स चेति . भेदेन चाभेदेन च विवक्षितमाह . आम्राणां वनं ब्राह्मणानां समूहः इति . भेदएव षष्ठीश्रुतेः . यथा गर्गाणां गौरिति . अभेद विवक्षितमाह . आम्रवनम् . आम्राश्च ते वनञ्चेति समूह समूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः . विधान्तरमाह . स पुनर्द्बिविधः युतसिद्धावयवः समूहः युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः यूथं वनमिति सान्तराला हि तदवयवा वृक्षाश्च गावश्चायुतसिद्धावयवश्च समूहो वृक्षोगौः परमाणुरिति निरन्तराह तदवयवाः सामान्यविशेषा वा सास्रादयोवेति . तदेतेषु समूहेषु द्रव्यभूत समूहं निर्धारयति अयुतसिद्धेति तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति एतत्स्वरूपमित्युक्तमिति . तृतीयं रूपं विवक्षुः पृच्छति अथेति . उत्तरमाह . तन्मात्रमिति . तस्यैकोऽवयवः परिणामभेदः परमाणुसामान्यं मूर्तिः . शब्दादयोविशेषाः तदात्मानः अयुतसिद्धा निरान्तरायेऽवयवाः सामान्यविशेषास्तद्भेदेष्वनुगतः समुदायः यथा च परमाणुः सूक्ष्मं रूपम् एवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति उपसंहरति एतदिति . अथ भूतानां चतुर्यं रूपं ख्यातिक्रिया स्थितिशीलागुणाः कार्यस्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः अतएपान्वयशब्देनोक्ताः . अथैषां पञ्चमं रूपसर्थवत्त्वं विवृणोति भोगेति . नन्वेवमपि सन्तुगुणा अर्थवन्तस्तत्कार्याणां तु कुतोऽर्थवत्त्वमित्यत आह . गुणा इति . भौतिका गोघटादयः . तदेवं संयमविषय मुक्त्वा स यमं तत् फलञ्चाह तेष्विति . भूतप्रकृतयोभूतस्वभावाः 43 विश् .. %% सूश् %% भाश् . सङ्कल्पानुविधाने मूतानां किं योगिनः सिध्यतीत्यत आह %% भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रीभवति 6 . तेषां त्ववश्यं तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात्तत्कार्य वशीकारस्तेन यानि यथावस्थापयति तानि तथावतिष्ठन्ते इत्यर्थः . अन्वयविषयसंयमजयात् सिद्धिमाह ईशितृत्वं 7 तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश्चापायोविनाशो यश्च व्यूहो यथावदवस्थारूपः तेषामीष्टे . अर्थवत्त्वसंयमात् सिद्धिमाह . यच्च कामावसायित्वं 8 सत्यसङ्कल्पता विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते . विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयतीति . स्यादेतद् यथा शक्तिविपर्यासङ्करोत्येवं पदार्थविपर्यासमपि कस्मान्न करोति तथाच चन्द्रमसमादित्यं कुर्यात् कुहूञ्च सिनीवालीमित्यत आह न च शक्तोऽपीति . न खल्वेते यत्रकामावसायिनस्तत्र तत्रभवतः परमेश्वरस्याज्ञामतिक्रमितुमुत्सहन्ते . वस्तुपदार्थानां जातिदेशकालावस्थाभेदेनानियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति . एतान्यष्टावैश्वर्याणि तद्धर्मानभिघात इति अणिमादि प्रादुर्भाव इत्यनेनैव तद्धर्मानभिघातसिद्धौ पुनरुपादानं कायसिद्धिवत् एतत् सूत्रोपनिबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय . सुगममन्यत् .. 44 विश् . वेदान्तिमते नित्यैश्वर्यमीश्वरस्यैव योगिनान्तु ऐश्वर्यं तदधीनमित्यतोन जगत्सर्जने तेषां शक्तिः . यथोक्तं शारीरकसूत्रभाष्येषु %% सूश् . ये सगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्नु एषां निरवग्रहमैश्वर्थ्यं? भवत्याहोस्वित् सावग्रहमिति संशयः . किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्यं भवितुमर्हति %<आप्नोति स्वाराज्यम्>% %% %% श्रुतिभ्यः . इत्येवं प्राप्ते पठति जगद्व्यापारवर्जमिति . जगदुत्पत्त्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यैवेश्वरस्य . कुतः? तस्य तत्र प्रकृतत्वादसन्निहितत्वाच्चेतरेषाम् . परएवहीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च तदन्वेषणविजिज्ञासनपूर्बकमितरेषामादिमदैश्वर्यं श्रूयते तेनासन्निहितास्ते जगद्व्यापारे . समनस्कत्वादेव चैषामनैक मत्ये कस्य चित् स्थित्यभिप्रायः कस्यचित्संहाराभिपाय इत्येवं विरोधोऽपि कदाचित् स्यात् . अथ कस्यचित्सङ्कल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत . ततः परमेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते भाश् . ## अव्यश् अस्मिन् वत्सरे निश् . वर्तमानवत्सरे . ततः भवार्थेट्युल् तुट्च . ऐषमस्तन तद्भवे स्त्रियां ङीप् . पक्षेत्यप् . ऐषमस्त्य तत्रार्थे त्रिश् स्त्रियां टाप् . ## नश् इषीकमेव स्वार्थे अण् . इषीकाशब्दार्थे . ## पुश् इषुकारस्यापत्यम् इञ् . शरकारापत्ये तस्य विषयोदेशः भक्तल् . ऐषुकारिभक्त तद्विषये देशे . ## पुश् पाणिन्युक्ते विषये देशेऽर्थे भक्तल्प्रत्ययनिमित्ते शब्दगण भेदे . स च गणः %% . ## पुश् इष्टेर्व्याख्यानो ग्रन्थः द्व्यच्कत्वात् ठक् . इष्टेर्व्याख्याने 1 ग्रन्थे इष्टाय हितम् ठक् . इष्टरूपयागादेर्हिते 2 अन्तर्विदिके कर्मभेदे %% मनुः . %% यजुश् 5, 14 वेददी इष्ट्यै प्रभवति ठक् . 3 इष्टिसाधनसमर्थेप्रयोगे च . %% आश्वश् श्रौश् 5, 3, 7, . तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे 4, 1, 9 . ## त्रिश् इहलोके भवः ठञ् द्विपदवृद्धिः . इहलोकजाते %% भाश् वश् 381 अश् . %% भाश् वश् 118 अश् . स्त्रियां ङीप् . ## त्रिश् इह भवः कालाट्ठञ् . 1 इहलोकभवे 2 गृहीतशरीरसम्बन्धिनि स्रक्चन्दनादिसुखानुभवादौ च . %% भाग05, 14, 32 . %% भागश् 5, 19, 14 . इह विदितः ठञ् . 3 इहविदिते 4 %% शुश् तश् रघुश् . स्त्रियां ङीप् . इति वाचस्पत्ये ऐकारादिशब्दार्थसङ्कलनम् . ## ## ओकारः स्वरवर्णभेदः कण्ठौष्ठस्थानयोरुच्चार्यः दीर्घः दिमात्रत्वात् प्लुतस्तु त्रि मात्रः . सचोदात्तानुदात्त स्वरितभेदैः प्रत्येकमनुनासिकाननुनासिकाभ्यां द्वैविध्यात् षड्विधः तथा प्लुतोऽपि षड्विथः एवं द्वादशविधः . तपरत्वे कारपरत्वे च स्वरूपपरः . तन्त्रे तस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा %% इति . तदधिष्ठातृदेवता च तत्रैवोक्ता %% . तस्यध्येयरूपं कामधेश् तश् उक्तं यथा . %% . ## अव्यश् u--विच् . 1 सम्बोधने 2 आह्वाने 3 स्मरणे 4 अनुकल्पने च मेदिश् . 5 ब्रह्मणि पुश् एकाक्षरकोषः . ## पुश् उच--घ चस्य कः . 1 पक्षिणि 2 वृषले 3 आश्रये ca . %% bhàø àø 91 aø . uca भावे घञ् कुः . 4 समवाये च . ओकाय हित यत् . ओक्य निवासाय हिते त्रिश् %% çø 9, 86, 45 . ## puø u--vic औः सन् कणति कण--अच्--इन् वा (उकुण) केशकीटे शब्दरश् . ## नश् उच--असुन् न्यङ्क्वादित्वात् कुत्वम् . 1 गृहे 2 आश्रयमात्रे ca . %% çø 2, 19, 1 . %% 1, 40, 5 . %% bhàø saø 20 . वनौकसः त्रिदिवौकसः दिवौकसः जलौकस इत्यादि . ## त्रिश् उच--समवाये क्वसु वेदे निश् . समवेते %% ऋश् 6, 59, 3 . ओकिवांसा ओकिवांसौ samavetau bhàø . @<[Page 1553b]>@ ## puø uca--ulak न्यङ्क्वाश् निश् कु . अर्धाग्निदग्धे अपक्वे गोधूमे (हडा) %% राजनिश् . ## स्त्री ओक आश्रयः मूर्धरूपम् अदनं भक्ष्यं यस्याः गौश् ङीष् . (उकण) केशकीटे शब्दरत्नाश् . ## स्त्री उच्--विच् ओक् सती कणति कण--अच् गौश् ङीष् . (उकुण) केशकोटे शब्दरत्नाश् . ## शोषे सामर्थ्ये अकश् भूषणे वारणे सकश् भ्बाश् परश् सेट् ऋदित् . ओखति औखीत् ओखाम् बभूव आस चकार . ओखितः ओखनम् . ओखः णिचि ओखयति ते मा भवान् ओचिखत् त ऋदित्त्वात् न ह्रस्वः . उपसर्गावर्णात् पररूपम् प्रोखति परोखति . ## त्रिश् अव--गण्यते अव + गण कर्मणि घञर्थे क सम्प्रश् . अवगण्ये अधरतया गण्ये . %% ऋश् 10, 89, 15 ## त्रिश् ओजीयस् वेदे निश् . अत्यन्तौजस्विनि . %% वृहश् उश् . ## पुश् उच--घञ् पृषोश् ध . 1 समूहे, 2 जलवेगे, 3 द्रुतनृत्यादौ 4 आध्यात्मिक तुष्टिभेदे च सा च तुष्टिः प्रब्रज्यायां चिरकालसमाध्यनुष्ठानेन या तुष्टिः सा कालाख्या तुष्टिरोघ इत्यच्यते इति सांश् प्रश् भाश् उक्ता . इयं तुष्टिः सांश् कौश् मेघत्वेन परिभाषिता यथा %% . कचित् पुस्तके मेघ इत्यत्र ओघ इत्येव पाठः . तत्र जलवेगे %% मनुः . %% मेघश् . %% कुमाश् . समूहे %% bhàø vaø 255 aø %% àø 113 aø 3 परम्परायाम् 6 उपदेशे मेदिश् परम्पराऽविच्छिन्ना सन्ततिः %% भागश् 4, 12, 11 . ## पुश् ओघवतो नृपतेः पुत्रे . %% भाश् अनुश् 2 अश् . ## त्रिश् ओघः जलवेगादिरस्त्यस्य मतुप् मस्य वः . 1 जलवेगादियुक्ते स्त्रियां ङीप् . %% भाश् वश् 139 . नृगनृपस्य पितामहे 2 नृपभेदे पुश् 3 तत्कन्यायां स्त्री ङीप् . सा च भर्तुराज्ञया द्विजरूपधरधर्मरूपातिथेः आत्मपर्यन्तप्रदानादिरूपपरिचरणेन तुष्टधर्मवरेण अर्धदेहेन लोकानां पावनार्थं नदीत्वमाप्ता इति तन्नामपसिद्धे कुरुक्षेत्रस्थे 3 नदीभेदेऽपि . तत्कथा भाश् अनुश् 2 अश् यथा %% ## पुश् ओम् + स्वरूपे कारप्रत्ययः . प्रणवे . %% मनुः . %% पुराश् अधिकम् ओम्शब्देचक्ष्यते . %% इति स्मृतेः %% इति गीतोक्तेः %% इत्युक्तेश्च ओङ्कारस्य सर्वकर्मारम्भादौ पाठ्यत्वात् आरम्भसाधनत्वेन 2 आरम्भे . सप्तानां सामावयवानां 3 प्रथमावयवे च . उद्गीथशब्दे 1170 पृश् सप्तावयवसामानि दृश्यानि . ओङ्कारः तदाकारः अस्त्यस्य अच् . काशीस्थे 3 शिवलिङ्गभेदे %% काशीस्थचतुर्दशप्रधानलिङ्गकथने . तदाविर्भावकथा तत्रैव 73 अध्याये %% . ओङ्कारेश्वरोऽप्यत्र . 4 बुद्धशक्तिभेदे स्त्री त्रिकाश् . अवर्णाऽस्यादेः परत्वेपररूपम् . ## बले अदश् चुराश् उभश् अकश् सेट् . ओजय--ति--ते औजिजत् त ओजयाम् बमूव आस चकार चक्रे . ओजितः ## पुश् ओज--अच् . %% . ज्याश् तश् उक्ते मेषादीनां द्वादशानां मध्ये 1 अयुग्मे विषमे राशौ यथा 1, 3, 5, 7, 9, 11, अङ्कैर्बोधिता मेषमिथुनसिंहतुलाधनुःकुम्भाः ओजराशयः %% नीलश् ताश् . ओजस् शब्दोऽप्यत्र नश् . %% ज्योश् तश् अत्र ओजेषु राशिषु इत्येव क्वचित्पाठः . 2 अयुग्ममात्रे (विजोड) च %% %% इत्यादौ अयुग्मपादे प्रयोगात् ## नश् उब्ज--असुन् बलोपे गुणः . 1 दीप्तौ 2 अवष्टम्भे, 3 प्राणबले, 4 प्रकाशे, 5 सामर्थ्ये 6 ज्योतिबोक्ते प्रथमतृतीयादौ विषमराशौ, 7 शस्त्रादिकौशले 8 धातुतेजसिं, वनेन्द्रियाणां 9 पाटवे, 10 काव्यगुणभेदे, 11 गौ गाश् रीत्याम्, वैद्यकोक्ते, %% इति 12 लक्षणे धातुरसपोषके वस्तुभेदे च . अच् . ओजशब्दोऽप्यत्र . ओजःस्वरूपं मिताश् स्मृत्यन्तरे दर्शितं यथा . %% . %% याश् स्मृतिः सुश्रुते तु बलपर्यायत्वमस्वोक्त्वा तत्फलान्युक्तानि यथा बललक्षणं बलक्षयलक्षणमत ऊर्ध्वं वक्ष्यामः . तत्र रसादोनां शुक्रान्तानां धातूनां यत्परं तेजस्तत्स्वल्वोजस्तदेव बलमित्युच्यते स्वशास्त्रसिद्धान्तात् . तत्र बलेन स्थितीपचितमांसता सर्वचेष्टास्वप्रतिघातः स्वरर्णप्रसादो बाह्यानामाभ्यन्तराणाञ्च करणानामात्मकार्यप्रतिपत्तिर्भवति . भवन्ति चात्र . ओजः सोमात्मकं स्निग्धं शुक्लं शीतं स्थिरं सरम् . विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तम् . देहस्यावयवस्तेन व्याप्तो भवति देहिनान् . तदभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् . अभिघातात्क्षयात्कोपाच्छोकाद्ध्यानात् श्रमात् क्षुधः . ओजः सङ्क्षीयते ह्मेभ्यो धातुग्रहणनिःसृतम् . तेजः समीरितं तस्माद्विस्रंसयति देहिनः . तस्य विस्रंसो व्यापत् क्षय इति लिङ्गानि व्यापन्नस्य भवन्ति . सन्धिविश्लेषो गात्राणां सदनं दोषच्यबनं क्रियासन्निरोधश्च विस्रंसे . स्तब्धगुरुगात्रता वातशोथोवर्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने . मूर्छा मांसक्षयो मोहः प्रलापो मरणमिति क्षये . भ वन्ति चात्र . %% . %% मित्युक्तलक्षणः काव्य गुणभेदः . साश् दश् तु %% त्रिधा इति गुणान् विभज्य तत्तल्लक्षणमुक्तम् %% इति . तद्व्यञ्जकवर्णादयश्च तत्रोक्ताः . %% %% रघुः . %% %% %% इति मनुः . अतस्तृतीयायाः कृतादौ अलुक् . ओजसाकृतम् तस्यापत्यम् इञ् . औजसाकृतिः तदपत्ये . 5 तद्विशिष्टे त्रिश् ततः भृशाश् अभूततद्भावे क्यङ् सलोपश्च . %% भट्टिः . %% çø 1, 140, 6 . ## naø %% pàø ओजोऽस्त्यत्राहनि इत्यर्थे ख . ओजोयुक्तेऽहनि . %<शुचिः शुक्रे अहन्योजसीना>% तैत्तिश् %% सिश् कौश् %% पाश् मत्वर्थे यत् . ओजस्या तनुः . ## त्रिश् अजोऽस्त्यस्य मतुप् मस्य वः . बलवति तेजस्विनि %% ऋश् 8, 76, 5 विनि . तत्रार्थे त्रिश् %% रघुः . %% माघः . %<शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः>% भाश् आश्व 5 अश् . स्त्रियामुभयतो ङीप् . %% यजुश् 10, 23 . ताभ्याम् अतिशायने तरप् तमप् वा . ओजस्वितर ओजस्वितम अत्यन्तौजोयुक्ते . तत्रार्थे ईष्ठन् इयसुन् वा . मतोर्लुक् . ओजिष्ठ ओजीयस् तदर्थे त्रिश् ईयसुन्नन्तात् स्त्रियां ङीप् इति भेदः अजीयसी . ## त्रिश् आ + वज--ङ्मनिप् बाश् सम्प्रश् . 1 prerake 2 vege puø %% çø 6, 47, 27 . %% bhàø . ## puø सङ्गीतदामोदरोक्तेषु पञ्चस्वरयुक्तरागभेदेषु तत्र पञ्चस्वराश्च ऋषभपञ्चमवर्जिताः निषादगान्धारषड्जमध्यमधैवतात्मकाः . ## स्त्री u--ड तस्य नेत्त्वम् गौराश् ङीष् स्वार्थे क ह्रस्वः . (उडिधान) नीवारे स च %% भावप्रश् उक्तगुणकः . ## स्त्री u--ड तस्य नेत्त्वम् गौराश् ङीष् . (उडिधान) नीवारे ## नश् आ + ईषत् उनत्ति उन्द रक् निश् दस्य डः . 1 जवापुष्पे 2 उत्कलदेशे पुश् (उडिया) तद्देशस्य राजा तत्रभवो वा अण् . औड्र, तद्देशनृपे तद्भवे मनुष्ये च बहुषु तु तस्य लुक् . ओड्रास्तज्जनपदवासिनः तद्देशनृपाश्च ते च क्रमेण शूद्रत्वं प्राप्ता यथाह मनुः . %<शनकैस्तु क्रियालोपादिमाः स्युः क्षत्रजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शनेन च . पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजाः जवनाः शकाः . पारदाः पह्नवाश्चीनाः किराता दरदाः खसाः>% . उत्कलदेशश्च वृहश् संश् कूर्मविभागे पूर्बदिक्स्थिततया उक्तः . अथ पूर्वस्यामञ्जनेत्याद्युपक्रमे %% उत्कलशब्देऽधिकमुक्तम् . %% हरिश् 236 ## पुश् ओड्रं पुष्पमस्य . जवावृक्षे . ## अपनयने अपसारणे ऋदित् भ्वादिश् परश् सकश् सेट् . ओणति औणीत् . ओणाम् बभूव आस चकार ओणनम् क्वनिप् अवावा स्त्रियाम् अवावरी . ओणयति ते मा भवान् ओणिणत् त . ## त्रिश् ओण--इन् . 1 अपनयनकारके 2 द्यावापृथिव्योः स्त्री ङीप् द्विवश् निरुश् . %% çø 9, 16, 1 . %% 9, 65, 11, %% bhàø . ## triø à + वेञ् + क्त . 1 अन्तर्व्याप्तौ कर्मणि क्त . 2 तथास्यूते त्रिश् %% यजुश् 34, 5 . %% श्रुतिः . 3 पटीयदीर्घतन्तौ च (टानारसुत) . %% इत्यादि . छाश् उश् बहुकृत्वः प्रयोगः . तत्र स्थूलानां परिच्छिन्नानां कारणेन सूक्ष्मेण आपरमात्मपर्यन्तं व्याप्यत्वमेवेति छाश् उश् भाष्ययोर्निर्णीतं यथा %% छाश् उपश् . यदिदं सर्वं पार्थिवं धातुजातमप्सूदके ओतञ्च दीर्घपटतन्तुवत्प्रोतञ्च तिर्यक्तन्तुवदुपरिततं वा अद्भिःमर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः . अन्यथा सक्तुमुष्टिवद्विशीर्येत . इदं तावदनुमानमुपन्यस्तम् . यत्कार्यं परिच्छिनं स्थूलं कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् . यथा पृथिव्यद्भिस्तथा पूर्बं पूर्वमुत्तरेणोत्तरेण व्यापिना भवितव्यमित्येष आसर्वान्तरादात्मनः प्रश्नार्थः . यत्र भूतानि पञ्च संहतान्येवोत्तरोत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते . न च परमात्मनोऽर्वाक्तद्व्यतिरेकेण वस्त्वन्तरमस्ति %% श्रुतेः . सत्यञ्च भूतपञ्चकं सत्यस्य सत्यं च पर आत्मा . कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति . तासामपि कार्यत्वात्स्थूलचात्परिच्छिन्नत्वाच्च क्वचिद्धि ओतप्रोतभावेन भवितव्यम् . क्व तासामोतप्रोतभाव इत्येवमुत्तरोत्तरं प्रश्नप्रसङ्गो योजयितव्यः भाश् . %% उपनिश् . %% भाश् . ## पुंस्त्री अव--तुत् ऊठ् गुणः . 1 विडाले मार्जारे . आ + वे--तुन् बाश् संप्रसारणम् (पड्यानसुते) तिरश्चीनसृत्रे . %% ऋश् 6, 9, 2 . %% ओतवस्तिरश्चनानि सूत्राणि भाश् . अत्र रूपकतया वियदादीनां विस्तीर्यमाणत्वात् ओतुत्वं यथा तत्रैव भाष्ये %% औ, मोतूत् पञ्चीकृतानि स्थूलानि ओतुस्थानीयान्यपि वियदादीनि भाश् . %% अथश् 14, 2, 51 . समासेऽवर्णात्परस्यास्या दैर्वा पररूपम् स्थुलौतुः स्थूलोतुः . ## स्त्री उषसि--निरुश् . %% çø 8, 79, 2 . %% bhà0 ## puø unda--yuc nalopo गुणश्च . 1 मेघे निघश् . 2 भक्ते स्विन्नान्ने अर्धर्चादिश् पुश् नश् . %% पाश् सश् गुडोदनः घृतोदनःदध्यौदन इत्यादि मिश्रीकरणद्वारा सामर्थ्यम् . %% याश् स्मृतिः गुडमिश्र ओदनः गुडौदन एवं दव्योदनः हविर्घृतौदनः मिताश् ततो हितादौ छ यत् वा . ओदनीय ओदन्य ओदनसाधने तण्डुलादौ . अमी लगद्बाष्पमखण्डिताखिलं विमुकमन्थोत्यममुकमार्दवम् . रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः नैषधे अन्नवर्णने %% मनुः ## स्त्री ओदनस्य पकि इव पाकी यस्याः ङीष् . 1 नीलझिण्टिकायाम् . 3 ओषधिभेदे शब्दार्थचश् . ## स्त्री ओदंनस्याह्वय आह्वयो यस्याः . महासमङ्गायां (वेलियाडा) राजनिश् . ## स्त्रीओदन इवाचरति ओदन + आचारे क्विप् ततः अव गौराश् ङीष् . (वेलेड्या) वलायाम् . @<[Page 1558b]>@ ## puø unda--kledane भावे मन् निश् . उन्दने क्लेदने . ## त्रिश् उन्द--मनिन् नलोपश्च . ओषधौ . %% यजुश् 13, 53 . अपान ओद्मन् ओद्मनि ओषधौ, भाश् सप्तम्या लुकि नलोपाभावः . ## अव्यश् अव--मन् निश् . 1 प्रणवे, 2 आरम्भे, 3 स्वीकारे, %% माघः . 4 अनुमतौ, 5 अपाकृतौ, 6 अस्वीकारे, मङ्गले, 7 शुभे, 8 ज्ञेये, ब्रह्मणि च . अश्च उश्च म्च तेषां समाहारः . विष्णुमहेश्वरब्रह्मरूपत्वात् 9 परमेश्वरे अव्यश् यथा तस्येश्वरवाचकता तथा पातश् सूत्र भाश् विवरणेषु दर्शितं यथा %% såø . %% bhàø . %% vivaø . %% såø . प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् . तदस्य योगिनः प्रणवं जपतः, प्रणवार्थञ्च भावयतश्चित्तमेकाग्रं सम्पद्यते . तथाचोक्तं . %% इति भाश् . %% विवश् . ओङ्कारस्य माहात्म्यं स्वरूपादिकं ब्राह्मणसश् दर्शितं यथा योगियाज्ञवल्क्यः %% . स एव %% . मनुः अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः . वेदत्रयान्निरदुहत् भूर्भुवःस्वरितीति च . गीता %% . योगियाज्ञश् %% . तथा सएव %<आद्यं यत्राक्षरं ब्रह्म त्रयोयत्र प्रतिष्ठिता . सगुह्योऽन्यस्त्रिवृद्वेदोयो वेदैनं स वेदवित् . एक एव तु विज्ञेयः प्रणवोयोगसाधनम् . गृहीतं सर्वसिद्धान्तैरितरैर्ब्रह्मवादिभिः . वेदभारभरार्तो यः स वै ब्राह्मणगर्दभः . यो वेत्ति ब्रह्मगोप्यन्तं त्रिमात्रार्धेषु तिष्ठति>% . तथा %% मनुः %% . योगियाश् यथाऽमृतेन तृप्तस्य पयसा किं प्रयोजनम् . तथोङ्कारविधिज्ञस्य ज्ञानतृप्तिर्न विद्यते . सर्वमन्त्रप्रयोगेषु ओमित्यादौ प्रयुज्यते . तेन संपरिपूर्णानि यथोक्तानि भवन्ति हि . यन्न्यूनमतिरिक्तञ्च यत् छिद्रं यदयज्ञियम् . यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् . तत्तदोङ्कारयुक्तेन मन्त्रेणाविकलं भवेत् . छन्दोगगृह्यपरिशिष्टम् %% . गद्यव्यासः ओङ्कारं स्वर्गद्वारं तस्मात्सर्वोष्वेव कर्मस्वादौ प्रयुञ्जीत . छन्दोगगृह्यपरिशिष्टम् %% . मनुः %% . व्यासः %% . तथा %% . योगियाज्ञवल्क्यः त्रिमात्रस्तु प्रयोक्तव्यः सर्वारम्भेषु कर्मसु . त्रिस्रः सार्धास्तु कर्तव्यामात्रास्तत्रार्थचिन्तकैः . देवताध्यानकाले तु प्लुतं कुर्यान्न संशयः . तैलधारावदच्छिन्नं दीर्घघण्टानिनादवत् . अप्लुतं प्रणवस्यान्तं यस्तं वेद स वेदवित् . आद्यं तत्राक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता . स गुह्योऽन्यस्त्रिवृद्वेदोयोवैदैनं स वेदवित् . छन्दोगपरिं शिष्टम् %% बौधायनः %% . वृहद्यमः स्वदेहमरणिङ्कृत्वा प्रणवञ्चोत्तरारणिम् . ध्याननिर्मन्थनाद्विष्णुं पश्येदग्निनिगूढवत् . गोता %% . ओङ्कारस्य मात्राविशेषाभिध्यानफलम् प्रश्नोप निर्णीतं यथा एतद्वै सत्यकाम! परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति . स यद्येकमात्रमभिध्या यीत स तेनैव संवेदितस्तूर्णमेव जगत्वामभिसम्पद्यते . तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति . अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते . स सोमलोकं, म सोमलोके विभूतिमनुमूय पुनरावर्तते . यः पुनरेतन्त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः . यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाष्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात् परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः . %% उश् . एतत्ब्रह्म वै परञ्चापरञ्च ब्रह्म परं सत्यमक्षरं पुरुषाख्यमपरञ्च प्राणाख्यं प्रथमजं यत्तदोङ्कार एवोङ्कारात्मकमोङ्कारप्रतीकत्वात् . परं हि व्रह्मशब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसाऽवगाहितुमोङ्कारे तु विष्ण्वादिप्रतीमास्थानीये भक्त्यावेशितव्रह्मभावे ध्यायिनां तत्प्रसीदतीत्यवगम्यते शास्त्रप्रामाण्यात् . तथाऽपरञ्च ब्रह्म . तस्मात्परञ्चापरञ्च ब्रह्म यदोङ्कार इत्युपचर्यते . तस्मादेवंविद्वानेतेनैवात्मप्राप्तिसाधनेनैव ओङ्काराभिध्यानेनैकतरं परमपरमन्वेति ब्रह्मानुगच्छति नेदिष्ठं ह्यालम्बनमोङ्कारो ब्रह्मणः . स यद्यप्योङ्कारस्य सकलमात्राविभागज्ञो न भवति तथाप्योङ्काराभिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति किन्तर्हि यद्यप्येवमोङ्कारमेकमात्राविभागज्ञ एव केवलो ऽभिध्यायीतैकमात्रं सदा ध्यायीत सतेनैव मात्राविशिष्टोङ्काराभिध्यानेनैव संवेदितः सम्बोधितस्तूर्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते किं मनुष्यलोकमनेकानि जन्मानि जगत्यां तत्र तं पाठकं जगत्यां मनुष्यलोकमेवोपनयन्ते उपनिगमयन्ति ऋचः ऋग्वेदरूपा ह्योङ्कारस्य प्रथमा एका मात्रा . तदभिध्यानेन स मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धया च सम्पन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति . अथ पुनर्यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोङ्कारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सोमदैवत्ये सम्पद्यते एकाग्रतयात्मभावं गच्छति स एवं सम्पन्नो मृतोऽन्तरिक्षाधारं द्वितीयरूपं द्वितीयमात्रारूपैरेव यजुर्भिरुन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः . स तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते . यः पुनरेतमोङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेनोमित्येतेनैवाक्षरेण प्रतीकेन परं सूर्यान्तर्गतं पुरुषमभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन त्वालम्बनत्वं प्रकृतमोङ्कारस्य, परञ्चापरञ्च ब्रह्मेति भेदाभेदश्रुतेरोङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येत अन्यथा यद्यपितृतीयाभिधानत्वेन करणत्वमुपपद्यते तथापि प्रकृतानुरोधात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणम्या . %% इति न्यायेन . स तृतीयो मात्रारूपस्तेजसि सूर्ये सम्पन्नो भवति ध्यायमानो मृतोऽपि सूर्या त्सोमलोकादिवन्न षुनरावर्तते किन्तु सूर्यसम्पन्नमात्र एव . यथा पादोदरः सर्पस्त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति . एवं ह वै एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सामभिस्तृतीयमात्रारूपैरूर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् . स हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानां तस्मिन् लिङ्गात्मनि संहताः सर्वे जीवाः . तस्मात्स जीवघनः स विद्वांस्त्रिमात्रोङ्काराभिज्ञः . एतस्माज्जीवघनाद्धिरण्यगर्भात् परात्परं परमात्माख्यं पुरुषमीक्षते . पुरिशयं सर्बशरीरानुप्रविष्टं पश्यति ध्यायमानः . तदेतावस्मिन्यथोक्तार्थप्रकाशकौ मन्त्रौ भवतः . तिस्रस्त्रिसङ्ख्याका अकारोकारमकाराख्या ओङ्कारस्य मात्राः . मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोचरादनतिकान्ता मृत्युगोचरा एवेत्यर्थः . ता आत्मनो ध्यानक्रियासु प्रयुक्ताः . किञ्चान्योन्यसक्ता इतरेतरसम्बद्धाः . अनविप्रयुक्ता विशेषेणैकैकविषय एव प्रयुक्ताः . तथा न विप्रयुक्ता अबिप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः किन्तहि विशेषैणैकस्मिन्ध्यानकालेऽतिसृष्टाषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तिस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः ज्ञो योगी यथोक्तविभागज्ञ ओङ्कारस्येत्यर्थः . न तस्यैवंविदश्चलनमुपपद्यते . यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेणोङ्कारात्मरूपेण दृष्टाः . स ह्येवंविद्वान् सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन् वा . सर्वार्थसङ्ग्रहार्थो द्वितीयो मन्त्रः . ऋग्भरेतं लोक मनुष्योपलक्षितम् . यजुर्भिरन्तरिक्षं सोमाधिष्ठितम् . सामभिर्यत्तद्ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसोवेदयन्ते . तं त्रिविधलाकमोङ्कारेण साधनेनापरब्रह्मलक्षणमन्वेत्यनुगच्छति विद्वान् . तेनैवोङ्कारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विभुकं जाग्रत्स्वप्नसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जितमत एवाऽजरं जरावर्जितममृतं मृत्युवर्जितमेव . यस्माज्जराविक्रियादिरहितमतोऽभयम् . यस्मादेवाभयं तस्मात्परं निरतिश यम् . तदप्योङ्कारेणायतनेन गमनसाधनेनान्वेतीर्थः भाश् . स च सामावयवभेदः ब्रह्मवाचकः आत्मबोधकाक्षररूपश्च तदेत् छाश् उपश् भाष्ययोर्दर्शितं यथा . %% छाश् उश् .. ओमित्येतदक्षरमुपासीत . ओमित्येतदक्षरम् . परमात्मनोऽभिधानं नेदिष्ठम् . तस्मित् हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोकः . तदिहेति परं प्रयुक्तमभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रे प्रतीयते . तथाचार्चादिवत्परस्यात्मनः प्रतीकं सम्पद्यते . एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम् . जपकर्मस्वाध्यायाद्यन्तेषु बहुशः प्रयोगात्प्रसिद्धमस्यश्रैष्ठ्यम् . अतस्तदेतदक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत . कर्माङ्गावयवभूते ओङ्कारे परमात्मप्रतीके दृढामेकाग्र्यलक्षणां मतिं सन्तनुयात् भाश् . %% उपश् . स्वयमेव श्रुतिरोङ्कारस्योद्गाथशब्दवाच्यत्वे हेतुमाह . ओमिति ह्युद्गायति . ओमित्यारभ्य हि यस्मादुद्गायति अत उद्गीथ ओङ्कार इत्यर्थः . तस्याक्षरस्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथनमुपव्याख्यानम् . प्रवर्तत इति वाक्यशेषः . एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः . पृथिव्या आपो रसोऽप्सु ह्योता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः . अपामोषधयो रसोऽप्परिणामत्वादोषधीनाम् . तासां पुरुषो रसोऽन्नपरिणामत्वात्पुरुषस्य . तत्रापि पुरुषस्य वाग्रसः . पुरुषावयवानां हि वाक् सारिष्ठा . अतो वाक् पुरुषस्य रस उच्यते . तस्या अपि वाचः ऋग्रसः सारतरा . ऋचः साम रसः सारतरम् . तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सारतरः . एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्तरोत्तररसानामतिशयेन रसो रसतमः परमात्मप्रतीकत्वात् परार्ध्यः अर्धं स्थानं परञ्च तदर्धञ्च तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः . अष्टमः पृथिव्यादिरससङ्ख्यायां यदुद्गोथः य उद्गीथः . वाच ऋग्रस इत्युक्तम् कतमा सा ऋक् कतमत्तत्साम कतमो वा स उद्गीथः . कतमा कतमेति वीप्सादरार्था . ननु %% पाश् न ह्यत्र ऋग्जातिबहुत्वं कथं डतमच्प्रत्ययः . नैष दोषो जातौ परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन् विग्रहे जातावृगव्यक्तीनां बहुत्वोपपत्तेः . न तु जातेः परिपश्न इति विगृह्यते . ननु जातेः परिपश्न इत्यस्मिन्विग्रहे कतमः कठ इत्याद्युदाहरणमुपपन्न जातौ परिप्रश्न इत्यत्र तु न युज्यते . तत्रापि कठादिजातावेत व्यक्तिबहुत्वाभिप्रायेण परिपश्न इत्यदोषः . यदि जातेः परिपश्नः स्यात् कतमा कतमा ऋगित्यादौ उपसङ्ख्यानं कर्तव्यम् स्यात् . विमृष्टं भवति विमर्शः कृती भवति . विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागवर्क्प्राणः सामेति . वागृचोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगुणसिद्धये ओमित्येतदक्षरमुद्गीथ इति वाक् प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते . यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषाञ्च साम्नामवरोधः कृतः स्यात् . सर्वर्क्सामावरोधे चर्क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् . तदवरोधे च सर्वे कामा अवरुद्धाः स्युः . ओमित्येतदक्षरमुद्वीथ इति भक्त्याशङ्का निवर्त्यते . तद्वैतदिति मिथुनं निर्दिश्यते . किन्तन्मिथुनमित्याह यद्वाक् च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम् ऋक् च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्तावित्यर्थः . न तु स्वतन्त्रम् ऋक् च साम च मिथुनम् . अन्यथा हि वाक् च प्राणश्चेत्येकमिथुनमृक्साम चापरं मिथुनमिति द्वे मिथुने स्याताम् तथा च तदेतन्मिथुनमित्येकवचननिर्देशोऽनुपपन्नः आत् . तस्मादृक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् . तदेतदेवंलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते . एवं सर्वकामावाप्तिगुणविशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्वम् . वाङ्मयत्वमोङ्कारस्य प्राणनिष्पाद्यत्वञ्च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते . यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुमांसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयातां तदाऽऽपयतः प्रापयतोऽन्योन्यस्येतरेतरस्य तौ कामम् . तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः . तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह आपयिता ह वै कामानां यजमानस्य भवति य एत दक्षरमेवाप्तिगुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः . %% श्रुतेः . समृद्धिमांश्चोङ्कारः कयं? तद्वा एतत्प्रकृतमनुज्ञाक्षरमनुज्ञा च साक्षरञ्च तत् अनुज्ञानुमतिरोङ्कार इतर्थः . कथमनुज्ञेत्याह श्रुतिरेव . यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्वान्धनो वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह . तथा च वेदे यत्रदेवास्त्रयस्त्रिंशदित्योमिति होवाचेत्यादि . तथा च लोकेऽपि तवेदं घनं गृह्णामि इत्युक्त ओमित्याह . अत एषा उ एषैव समृद्धिर्यदनुज्ञा या अनुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः समृद्धोऽप्योमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः . समृद्धिगुणो पासकत्वात्तद्धर्मा समर्धयिता ह वै कामानां यजमानस्य भवति य एतदेवंविद्वानक्षरनुद्गीथमुपास्त इत्यादि पूर्ववत् . अथेदानीमक्षरं स्तौति उपास्यत्वात्प्ररोचनार्थम् . कथं? तेनाक्षरेण प्रकृतेनेयमृग्वेदादिलक्षणा त्रयी विद्या विहितं कर्मेत्यर्थः . नहि त्रयी विद्यैवाश्रावणादिभिर्वर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् . कथमोमित्याश्रावयत्योमिति शंस त्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते तच्च कर्म एत स्यैवाक्षरस्यापचित्यै पूजार्थम् . परमात्मप्रतीकं हि तत् . तदपचितिः परमात्मन एव सा . %% इति स्मृतेः . महिम्ना रसेन किञ्चैतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः भाश् . ओम्शब्दस्य मङ्गलं तु नार्थः किन्तु मङ्गलसाधनत्वं श्रवणेन भवतीत्येतमर्थमभिसन्धाय तदुत्कीर्तनम् अथशब्दवत् . अतएव %% इत्यत्र ओङ्कारस्य माङ्गलिकत्वमुक्तम् तथाचार्थान्तरे प्रयुक्तावथोङ्कारशब्दौ श्रुत्या अभिप्रेतार्थसिद्धिरूपमङ्गलं जनयत इत्याकरे दृश्यम् . अवर्णातोम् शब्दस्यादेः पररूपैकादेशः ओम् + कृ--घञ् . ओमित्यस्य करणे ओङ्कार क्त . ओङ्कृत अङ्गीकृते ओमित्यादावुच्चारणयुक्ते च त्रिश् . स्नवत्यनोङ्कृतं सर्वं मनुः . ## puø ava--manin åñ guõaþ . avane rakùaõe %% çø 7, 69, 4 . %% bhàø %% 7,68, 5 . %% bhàø . %% çø 5, 43, 13 . %% bhàø . ओमाविद्यतेऽस्य मतुप् मस्य वः निश् ननलोपः . ओमन्वत् ओमयुक्ते रक्षके %% çø 10, 39, 9 . %% bhàø ओम्ना त्रायते त्रै क नलोपदीर्घौ . ओमात्र अवनेन त्राणकर्तरि त्रिश् . %% 50, 5, ओमनि हितम् यत् टिलोपः . ओम्य रक्षणहिते त्रिश् %% सांख्याश् श्रौश् सूश् 1, 6, 2 . ततोऽस्त्यर्थेमतुप् पूर्बस्य दीर्घः ओम्यावत् तद्युक्ते त्रिश् . %% çø 1, 112, 7 ## puø onatti à + unda--ka nalope pçùoø dasya latvam . 1 शूरणे (ओल) इति ख्याते कन्दे . 2 आर्द्रे--त्रिश् (भिजा) त्रिकाश् . ओलस्य गुणाः भावप्रश् %<शूरणः कन्दओलश्च कन्दलोऽर्शोघ्न इत्यपि . शूरणोदोपनोरूक्षः कषायः कण्डूकृत् कटुः . विष्टम्भी विशदोरुच्यः कफार्शःकृन्तनोलघुः . विशेषादर्शसे पथ्यः प्लीहागुल्मविनाशनः . सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते . दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः . सन्धानयोगं सम्प्राप्तः शूरणोगुणवत्तरः>% उक्ताः . ## उत्क्षेपे इदित् भ्वाश् परश् सकश् सेट् . ओलञ्जति औलञ्जीत् . ओलञ्जाम्--बभूव आस चकार . ## क्षेपे इदित् वा चुराश् उभश् पक्षे भ्वादिश् परश् सकश् सेट् . ओलण्डयति ते औलिलण्डत् त ओलण्डयाम् बभूव आस चकार चक्रे . पक्षे ओलण्डति औलण्डीत् ओलण्डाम् बभूव आस चकार . ## पुश् ओल + पृषीश् . ओले शूरणे राजनिश् . ## पुश् उष--घञ् . 1 दाहे . %% . %% %% सुश्रुश् . 2 पाके च व्योषः 3 क्षिप्रे नश् निघश् . ## पुश् उष--ल्यु . कटुरसे (झाल) इति ख्याते 1 रसभेदे . गौश् ङीष् . ओषणी (पुडिया) 2 शाकभेदे स्त्री . %% राजबल्लभः . ## स्त्री ओषः पाको धीयतेऽत्र ओष + धा--कि जातिविषयत्वाद् स्त्रीत्वे वा ङीष् ओषधी च . फलपाकान्ते व्रीहियवादौ स्थावरभेदे . ओषधिश्च स्थावरभेदो यथाह सुश्रुतः %% मनुरप्याह %% . ओषधीनामुत्पत्तिः तन्निर्वचनञ्च %% शतश् ब्राश् 2, 2, 3, 5 दर्शितम् . %% भाश् . निरुश् %% इत्येतामृचमधिकृत्य अन्याऽपि निरुक्तिर्दर्शिता %% . सर्वत्र पृषोश् . भागश् 3, 10 अश् स्थावराणां षड्भेदा उक्ताः यथा %% 19, 20, श्लोश् . %% श्रीधरः . तत्र भैषज्योपयोगिनीः कतिचिदोषधीः सुश्रुतो लक्षणसहिता दर्शयामास यथा %% . शारिवाप्रभृत्योषधीनां लक्षणादिकं भावप्रश् दर्शितं तत्तच्छब्दे उक्तं यथास्थानं वक्ष्यते च . वैदिककर्मोपयोगिन्य ओषधयो ग्राम्यारण्यभेदेन चतुर्दशविधाः यथा %% इति तैत्तरीयसंभाष्ये 4 र्थ काण्डे 5 प्रपाठके 6 अनुवाके . %% %% कुमाश् %% . %% रघुः . ओषधीनामृतुभेदे गुणविशेषा ॠतुशब्दे 1435 पृश् उक्ताः . 2 देवपत्न्याञ्च . %% शतश् ब्राश् 6, 5, 4, 4 . ## पुश् ओषधीनां गर्भ उत्पत्तिर्यस्मात् . 1 चन्द्र तत्किरणसम्पर्कादोषधीनामुत्पत्तेस्तस्य तथात्वम् . 2 सूय्य च . तस्य च वृष्टिद्वारा ओषधीगर्भधायकत्वात् %% ऋश् 1, 164, 52 मन्त्रे सूर्यस्यौषधीगर्भाधायकत्वोक्तेश्च तथात्वम् . ## त्रिश् ओषधिभ्यो जायते जन + ड 5 बश् . ओषधीजाते 1 औषधे 2 तज्जाते वह्नौ पुश् . ज्वलयतौषधिजेन वह्निना माघः . ## पुश् 6 तश् . चन्द्रे तस्य किरणेनौषधीनामाप्यायनात् %% कालमाश् सोमोत्पत्तिवाक्याच्च तथात्वम् %% . माघः ओषधीनाथौधघीपादयोऽत्र . 2 कर्पूरे 3 सोममलतायाञ्च . यथा च चन्द्रस्यौषधिपतित्वं तथा हरिवंश् 25 अश् अत्रेः सोमोत्पत्तिमुपवर्ण्य उक्तं यथा %% . काशीखश् 14 अश् सोमोत्पत्तिमुक्त्वोक्तम् . %% . ## पुश् ओषधियुक्तं प्रस्थमत्र . हिमालयराजधान्याम् %% %<आसे दुरोषधिप्रस्थम्>% %% कुमाश् . ## अव्यश् उष--णमुल् . अभीक्ष्णं पक्त्वेत्यर्थे %% शतश् ब्राश् वाक्यम् ओषधिशब्दे दर्शितम् . ## त्रिश् उष--दाहे णिनि अतिशयेन ओषी इष्ठन् डिद्वत्त्वात् टिलोपः . दाहकतरे %% तैत्तिश् 1, 4, 36, 1 . ## त्रिश् उष + करणे ष्ट्रन् तदस्त्यस्य विनि . %% वार्तिश् दीर्घः . दाहकरणयुक्ते . %% श्रुतिः सिश् कौश् . ## पुश् उष्यते उष्णाहारेण उष--कर्मणि थल् . (ओठ) दशनच्छदे . %% मनुः . निरुपपदोष्ठशब्दश्च प्रायेण उत्तोरष्ठएव कविभिः प्रयुज्यते . %% कुमाश् . %% माघः . उपपदे तूभयतः %% कुमाश् . अधरौष्ठ उत्तरोष्ठ इत्यादि . %% सुश्रुतः . ओष्ठस्य स्वाङ्गत्वात् संयोगोपधत्वेऽपि उपसर्जने स्त्रियां वा ङीष् . %% महानाश् . समासे उत्तरपदस्थेऽस्मिन् पुर्वस्थावर्णस्य वा पररूपम् . विम्बौष्ठः विम्बोष्ठः . शरीरावयवत्वात् भवादौ यत् . ओष्ट्य तद्भवे त्रिश् उवर्णे पवर्गे च %% शिक्षोक्तेः तयोस्तत्रभवत्वात्तथात्वम् . ओष्ठे प्रसितः कन् . ओष्ठकः ओष्ठसंस्कारप्रसिते त्रिश् . औष्ठस्य मूलं जाहच् . ओष्ठजाह तन्मूले नश् . ## पुश् ओष्ठस्य कोपो यत्र . सुश्रुतोक्ते मुखरोगभेदे . मुखरोगनिरूपणे तत्रोक्तं यथा %% . 6 तश् ओष्ठरोगादयोऽप्यत्र . ## पुश् अष्ठोपमानं पुष्पं यस्य . बन्धुकवृक्षे . राजनि0 ## स्त्री ओष्ठ इवाचरति ओष्ठ + क्विप् ततः अच् गौराश् ङीष् . विम्बफलनामके (तेलाकुचा) वृक्षे . रत्नमाला . ## स्त्री ओष्ठ उपमीयतेऽनेन ओष्टोपमं फलं यस्याः . विम्बिकालतायाम् (तेलाकुचा) जटाधरः . ## पुश् ईषदुष्णः आ + उष्ण प्राश् सश् . ईषदुष्णे . ## पुश् आ + वह घञर्थे क संप्रश् . 1 samyagvahane . %% çø 1, 180, 5 . %% bhàø . kartari मूलविभुश् क . 2 वाहके 3 प्रापके च त्रिश् . %<ऋध्यामा त ओहैः>% çø 4, 10, 1 . %% bhàø . ## puø ऊह एषां ब्रह्मेति वा निरुक्तोक्तेः पृषोश् . ऊहब्रह्मयुक्ते . %% निरुश् 13, 13, . धृता श्रुतिः . स्तोत्रेण भाश् . ## त्रिश् आ + ऊह असुन् . बहनसाधने स्तोत्रादौ . %% ऋश् 6, 68, 9, ओहसा बहनसाधनेनाभश् इति वाचस्पत्ये ओकारादिशब्दार्थसङ्कलनम् . ## ## औकारः स्वरवर्णभेदः कण्ठौष्ठस्थानयोरुच्चार्यः दीर्घः द्विमात्रत्वात् . प्लुतस्तु त्रिमात्रः . स च उदात्तानुदात्त स्वरितभेदात् त्रिविधोऽपि अनुनासिकाननुनासिकाभ्यां पुन र्द्वैविध्यात् षड्विधः एवं प्लुतोऽपि षड्विधः . तेन द्वादशविधः . तपरत्वे कारपरत्वे च स्वरूपमात्रपरः . तन्त्रेतस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा . %% . तदधिष्ठातृदेवता च तत्रैवोक्ता . %% तस्य ध्येयरूपं कामधेश् तश् उक्तं यथा %% . मातृकान्यासेऽधोदन्तपङ्क्तौन्यस्यत्वात्तच्छब्दवाच्यताऽस्येति बोध्यम् . ## अव्यश् आ + अव--क्विप् ऊठ् . 1 आह्वाने 2 संबोधने मेदिश् . 3 विरोधे 4 निर्णये शब्दरत्नाश् . 5 अनन्ते पुश् एकाक्षरकोषः 6 निस्वने पुश् मेदिश् . 7 पृथिव्यां स्त्री मेदिश् स च %% तन्त्रसारधृत कालिकापुश् उक्तेः शूद्राणां जप्यमन्त्रभेदः . ## त्रिश् उक्थ--गर्गाश् अपत्येयञ् औक्थ्यः तस्य च्छात्रः कण्वादिश् अण् यञोलुक् . औक्थ्यच्छात्रे ## त्रिश् उक्थं सामावयवभेदं वेत्त्यधीते वा ठक् . 1 उक्थाध्यायिनि 2 तद्वेत्तरि च . तेषां धर्म आम्नायावा ततः ञ्य . औक्थ्य औट्थिकानां धर्मे तदाम्नाये च नश् . ## नश् उक्ष्णां वृषाणां समूहः अण् टिलोपः . 1 वृषसमूहे . वुञ् . औक्षक तत्स्मूहे नश् . तस्येदमण् टिलोपः . 2 वृषसम्बन्धिनि त्रिश् . अपत्ये अणि तु औक्ष्ण इत्येव . वेदे क्वचित् इदमर्थेऽणि उपधातोलोपः . %% शतश् bràø 1, 2, 5, 2 . @<[Page 1566b]>@ ## त्रिश् उखेन प्रोक्तमधीयते छण् . उखप्रोक्त ब्राह्मणाध्यायिषु बश् वश् . ## त्रिश् उखायां संस्कृतं यत् ततः स्वार्थे ष्यञ् . 1 स्थालीपक्वेऽन्नादौ . 2 नगरीभेदे स्त्री . उख्यायां जातादि कर्त्र्यादिश् ढकञ् . औख्येयक तत्रजातादौ त्रिश् . ## पुश् वहति पुंसि संज्ञायां घ पृषोश् ततः स्वार्थेऽण् . जलसंघाते %% शतश् ब्राश् 1, 8, 1, 2, %% भाश् . ## पुश् उतथ्यस्यापत्यम् अण् वेदे पृषोश् . उतथ्यापत्ये दीर्घतमसि %% çø 1, 15 8, 4, %% bhàø . %% çø 1, 58, 1, utathyasyaiva नामान्तरमुचथ्येति तेन %% आश्वश् श्रौश् 12, 11, 1, उक्तम् . तस्य च गोत्रप्रवरर्षित्वम् उक्तवाक्यात् . लोके तु उतथ्यः औतथ्यैत्येव . ## नश् उचितस्य भावःष्यञ् . युक्तत्वे . %% साश् दश् . षित्त्वसामर्थ्यात् स्त्रीत्वमपि तत्र ङीष् यलोपश्च . औचिती तत्रार्थे . सामर्थ्यमौचिती देशः कालोव्यक्तिः स्वरादयः साश् दश् दृढाश् इमनिच् उचितिमाप्यत्र पुश् . ## त्रिश् ओजसा वर्तते ठक् . शूरे तेजस्विनि ## नश् ओजस् + स्वार्थेष्यञ् . ओजसि . %% साश् दश् . ## त्रिश् उज्जयिन्यां जातादि धूमाश् वुञ् . उज्जयिनोनगरजातादौ . ## पुंस्त्री उज्जिहानस्यापत्यमत इञ् . उज्जिनापत्ये ततः इञन्तत्वात् यूनि फक् पैलादिश् तस्य लुक् . तदीययुवापत्येऽपि . ## त्रिश् उन्द--क नलोपः निश् दस्य ड स्वार्थेऽण् . आर्द्रे ततः नडाश् फक् . औडायन आर्द्रस्य युवापत्ये तस्य विषयोदेशः ऐषुकार्याश् भक्तल् . ओडायनभक्त तदीये विषये देशे ## पुश् ओडव + स्वार्थेऽण् . %% सङ्गीतरत्नाश् उक्ते रागभेदे . स च भल्लारादिः इति संगीतदामोदरः . ## त्रिश् ओडवं रागविशेवमनुशीलयति इञ् . ओडव रागानुशीले . ततः स्वार्थेदामन्याश् छ औडवीय . tadarthe @<[Page 1567a]>@ ## त्रिश् उडुपेन निर्वृत्तादि सङ्कलादिश् अण् . 1 चन्द्रनिर्वृत्ते 2 प्लवनिर्वृत्ते 3 तत्सन्निकृष्टदेशे च . ## त्रिश् उडुपेन प्लवेन तरति ठक् . 1 प्लवेन तारके उडुपेन हरति उत्सङ्गाश् ठक् . 2 प्लवेन हारके च त्रिश् . ## त्रिश् उडु(दु)म्बरस्य विकारः रजतादिश् अञ् . 1 ताम्रविकारे पात्रादौ . गृहीत्वौडु(दु)म्बरं पात्रम् स्मृतिः %% गोभिश् . 2 यज्ञाङ्गवृक्षविकारे च . %% गोभिश् . स्त्रियां ङीप् . औडु(दु)म्बरीं स्पृष्ट्वा गायेत श्रुतिः . %% शतश् ब्राश् 5, 4, 3, 25, 3 तपस्विविशेषे पुश् . %% भागश् 3, 12, 27 . %% श्रीधरः . औडुम्बरं तत्फलं तस्येवाकारोऽस्त्यस्य अर्शश् अच् . 4 महाकुष्ठभेदे . %% विभज्य %% तल्लक्ष्म सुश्रुते उक्तम् . स च रोगः ताम्रस्तेयकर्मविपाकः यथाह शाताश् %% . 5 यमभेदे च %% यमतर्पणमन्त्रः . ## पुंस्त्री उडुलोम्नोऽपत्यम् बाह्वाश् इञ् . उडुलोम्नोऽपत्ये बहुषु अ . डलोमाः उडुलोमान् ## पुश् ओड्रदेशानां राजा अण् . 1 अड्रदेशनृपे ओड्र शब्दे विवृतिः 2 तद्देशवासिनि च . बहुषु अणो लुक् . ## नश् उत्कण्ठैव चातुर्वश् स्वार्थे ष्यञ् . उत्कण्ठायाम् %% भागश् 1, 6, 17 . %% 1, 104 . ## नश् उत्कर्ष + स्वार्थेष्यञ् . उत्कर्षे . ## पुंस्त्री उत्क्षेपस्य ऊर्ध्वक्षेपकस्यापत्यं शिवाश् अण् . उत्क्षेपकस्यापत्ये स्त्रियां ङीप् . ## त्रिश् उत्तमेन निर्वृत्तादि सङ्कलाश् अण् . 1 उत्तमेन निर्वृत्ते 2 तत्सन्निकृष्टदेशादौ च . ## पुश् उत्तमस्यापत्यम् इञ् . मनुभेदे उत्तमशब्दे उदाश् . %% मनुः तस्य पत्नो उत्तमी तस्या अपत्यम् ढक् . उत्तमपत्न्यपत्ये तत्पुत्राश्च %% हरिवंश् 7 अश् उत्तमशब्दे ते च नामतोदर्शिताः . ## त्रिश् उत्तरत्यस्मात् उद् + तॄ--अपादानेऽप् ततः स्वार्थेऽण् . उत्तारके इतरेषामुपदेशेन दुःखादिनिवारके ऋषौ . %% भाश् वश् 10, 546 . ## त्रिश् उत्तरपथेन गच्छति तेना हृतं वा ठञ् . उत्तरपथेन अर्चिरादिमार्गेण 1 गन्तरि उपासकभेदे 2 तेनाहृते च . ## त्रिश् उत्तरपदं गृह्णाति ठक् . उत्तरपदग्राहके . ## त्रिश् उत्तरवेद्यां भवः ठञ् . उत्तरवेद्यां भवे कर्मादौ %% शतश् ब्राश् 7, 32, 17 ## नश् उत्तरे च अधरे च तेषां भावः ष्यञ् . ऊर्ध्वनीचभावेन स्थितौ . %% pà0 ## त्रिश् उत्तरस्मिन् कालादौ भवः %% पाश् उत्तर + आहञ् . उत्तरकालादौ भवे . ## पुश् उत्तराया अपत्यम् ढक् . अभिमन्युसुते विराट दुहितुरूत्तरायाः पुत्रे परिक्षिन्नृपे %% भागश् 1, 17, 40 . %% भागश् 2, 4, 2 . ## पुश् उत्तानपादे नृपे भवः अण् . उत्तानपादभवे ध्रुवे %% भाश् अनुश् 3 अश् . %% भागश् 4, 10, 25 . अपत्ये तु इञ् . तत्रैव . %% काशीश् . तस्य यथा तपस्यया सर्वनक्षत्राधारतापदप्राप्तिस्तथा वर्णितम् भागश् 4 8, 9, %% . %%þ . ततोध्रुवेण स्तुतो भगवान् तस्मै यथा वरंदत्तवांस्तथा वर्णितं तत्रैव %% नक्षत्ररूपतत्सन्निवेशविशेषस्तत्रैव 5 स्कश् उक्तो यथा %% 5, 23, 1 स्कश् अश् . सिश् शिश् सर्वनक्षत्राद्याधारौ द्वौ ध्रुवौ अङ्गीकृतौ यथा %% शिश् . %% पमिश् . %% शिश् . ## उत्पत्त्या भावेन अवियुक्तः ठक् . 1 नित्यसंबन्धे शब्दार्थयोः सम्बन्धस्य नित्यावियुक्तत्वात् औत्पत्तिकत्वम् जै सूश् भाष्ययोर्दर्शितं यथा %% . सूश् %% इति नित्यं ब्रूमः, उत्पत्तिर्हि भाव उच्यते लक्षणया . अवियुक्तः शब्दार्थेयोर्भावैः सम्बन्धः नोत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्मस्य प्रत्यक्षादिभिरनवगतस्य ज्ञानं निमित्तम् . कथं? . उपदेशो हि भवति, %% इति विशिष्टस्य उच्चारणम् . अव्यतिरेकश्च ज्ञानस्य, न, हि तदुत्पन्नं ज्ञानं विपर्येति! यच्च नाम ज्ञानं न तत् शक्यते वक्तुं %% इति, यथा विज्ञायते, न तथा भवति, यथैतन्न विज्ञायते, तथैतदिति, अन्यदस्य हृदये, अन्यद्वाचि स्यात्, एवं वदतो विरुद्धमिदं गम्यते, अस्ति नास्ति वेति . तस्मात् तत् प्रमाणमनपेक्षत्वात् . न ह्येवंसति प्रत्ययान्तरमप्रेक्षितव्यं, पुरुषान्तरं वापि, अयंप्रत्ययोह्यसौ . वादरायणग्र हणंवादरायणस्येदं मतं कीर्त्यते वादरायणं पूजयितुं, नात्मीथं मतं पर्युदसितुम् . उत्पत्तिर्भावः 1 स्वकालः तत्र भवः ठक् . 2 स्वभावे स्वभावस्य यावद्द्रव्यभावित्वात् तथात्वम् . %% भाश् गश् 5, 2, 21, तन्निशम्याथ हर्म्यस्था औत्पत्तिकमनीषया भागश् 6, 5, 10 . ## त्रिश् उत्पातस्य तज्ज्ञापकशास्त्रस्य व्याख्यानोग्रन्थः तत्रभवो वा ऋगयनाश् अण् . 1 उत्पातावेदकग्रन्थव्याख्याने ग्रन्थे 2 तत्रभवे च . ## त्रिश् उत्पाते दैवारिष्टे भवः ठक् 1 दैवारिष्टभवे%% रघुः . %% उद्भटः . %% वटुकस्तवः उत्पाताय प्रभवति ठक् . उत्पातसम्पादनसमर्थे %% भाश् वश् 230 अश् . ## त्रिश् उत्पादं तदावेदकग्रन्थं वा वेत्त्यर्धाते वा तत्रभवो वा ऋगयनाश् अण् . 1 भावानामुत्पादवेत्तरि 2 तदावेदग्रन्थाध्येतरि 3 तत्रभवे च . ## त्रिश् उत्पुटेन निर्वृत्तादि सङ्कलाश् चतुरर्थ्याम् अण् . उत्पुटेन उन्मुद्रेण 1 निर्वृत्ते 2 तत्सन्निकृष्टदेशादौ च . ## त्रिश् उत्पुटेन हरति उत्सङ्गाश् ठक् . उत्पुटेन हारके . ## त्रिश् उत्पुतेन हरति उत्सङ्गाश् ठकु . उत्पवनसंस्कारान्वितेन हारके . ## त्रिश् उत्से भवः अञ् . प्रसवणभवे स्त्रियांङीप् . ## त्रिश् उत्सङ्गेन हरति ठक् . क्रोडन हारके . @<[Page 1571a]>@ ## त्रिश् उत्सर्गं सामान्यविधिमर्हति ष्ठञ् . सामान्यविधियोग्ये स्त्रियां ङीष् . ## पुंस्त्री उत्स ऋषिभेदस्तस्य गोत्रापव्यम् अश्वाश् फञ् . उत्सर्षेर्गोत्रापत्ये . ## नश् उत्सुकस्य भावः ष्यञ् . उत्कण्ठायाम् . %% रत्नावली %% रघुः . %% माघः %% मेघश् . तच्च अलङ्कारोक्त व्यभिचारिभावभेदः साश् दश् निर्वेदावेगेत्याद्युपक्रमे %% इत्युक्त्वा %% लक्षितम् . 2 इच्छामात्रे च . %% साश् काश् . %% तश् कौश् . %% भाश् वश् 114 श्लोश् . ## त्रिश् उदकेन पूर्णं गृह्णाति उदकस्येदं वा अण् . 1 उदकपूर्णकुम्भग्राहके %% गोभिलः . %% संश् तश् रघुश् . 2 उदकसम्बन्धिनि . %% मनुः . उदके भवः अण् . 3 जलभवे च . %% %% मनुः ## पुंस्त्री %% पाश् गश् वाह्वाश् अपत्ये इञ् . उदकनामर्षेरपत्ये ततः स्वार्थे दामन्याश् छ . औदकीय तत्रार्थे . एवम् औदङ्कि औदङ्कीय इत्यपि उदङ्कापत्ये पुंस्त्री . ## पुंस्त्री उदज्ञस्यर्षेरपत्यं तिकाश् फिञ् . उदज्ञस्यापत्ये . ## त्रिश् उदच्यते उत्क्षिप्य ध्रियतेऽस्मिन् उदञ्चनोजलाधारः मणिकस्तस्येदम् अण् . मणिकस्थिते जलादौ (जालारजल) %% भागश् 8, 34, 15 . %% श्रीधरः उदञ्चनस्य सन्निकृष्टदेशादि अरीहणादिश् वुञ् . औदञ्चनक मणिकस्य सन्निकृष्टदेशादुअ त्रिश् . ## पुंस्त्री उदञ्चोरपत्यं बाह्वाश् इञ् . उदञ्चुनामकर्षेरपत्ये . ## पुंस्त्री उदञ्चापत्यम् इञ् . 1 उदञ्चापत्ये ततः यूनि फिञ् पैलाश् तस्य लुक् . 2 तदीययुवापत्येऽपि . @<[Page 1571b]>@ ## त्रिश् ओदनाय प्रभवति संतापाश् ठञु . ओदननिष्पादनाय समर्थे सूपकारे . ## पुश् उदन्यायुक्ते ऋषौ भवः अण् . पिपामायुक्त र्षिभवे मुण्डिभे ऋषौ . %% शतश् ब्राश् 23, 3, 5, 6 . तस्यापत्ये तु इञ् . औदन्यि इत्येव तत्रार्थे ततः युवप्रत्ययस्य फिञः पैलाश् लुक् . तदीययुवापत्ये च . ## त्रिश् उदपानादागतः शुण्डिकाश् अण् . आयस्थानरूपोदपानादागते 1 राजग्राह्यकरादौ . उदपाने भवः पलद्याश् अण् . 2 उदपाननामग्रामभवे करादौ त्रिश् . उदपाने जलाधारस्थानभेदे भवः उत्साश् अञ् . 3 उदपानभवे त्रिश् . स्त्रियां सर्वत्र ङीप् . ## पुंस्त्री उदभृज्जस्यापत्यम् इञ् . 1 उद्भृज्जस्यापत्ये ततोयुवप्रत्ययस्य पैलादिश् लुक् . 2 तदीययुवापत्ये च . एवं औदमज्जि औदमेधि औदव्रजि औदशुद्धि इत्येतेऽपि शब्दाः तत्तदपत्ये तत्तद्युवापत्ये च . ## त्रिश् उदमेघेरिदम् रैवतिकादिश् छ . औदमेधि सम्बन्धिनि . ## पुंस्त्री उदमेयस्यापत्यम् इञ् . उदमेयस्यापत्ये ततः मनुष्यजातित्वात् स्त्रियां ङीष् . ## त्रिश् उदये लग्नकाले भवः ठञ् . लग्नकालभवे स्त्रियां ङीप् . ## त्रिश् उदरे प्रसितः ठक् . आद्यूने, (पेयक) उदरमात्रपूरणापेक्षके . %% सुश्रुते तस्यासुरसत्वत्वमुक्तम् . अमरे विजिगीषाविवर्जितस्य तथात्वमुक्तम् . विजिगीषा च विगानेच्छा सा च स्वोदरपूरणासक्ततया निन्देच्छा तस्याःत्याग एवास्य प्रवृत्तिः . %% नाट0 ## त्रिश् उदरे भवः यत् उदर्यः ततःस्वार्थे अण् . 1 उदरभवेऽनलादौ . 2 अभ्यन्तरप्रविष्टे च . %% भागश् 3, 24, 5 . ## त्रिश् चिकितगालवकालववमनुतन्तुकुडिलानां वैश्वामित्रदेवरातौदलेति आश् श्रौश् 12, 14, 2, उक्ते चिकितादीनां षण्णां प्रवरर्षिभेदे . ## पुंस्त्री उदवापस्यापत्यम् इञ् . उदबापापत्ये स्त्रियां ङीप् . तस्येदं रैवतिकाश् छ . औदवापीय तत् सम्बन्धिनि त्रिश् . ## पुश् उदवाहस्यापत्यम् इञ् . ऋग्वेदिनाम् प्राचीनावीतितया तर्पणीयर्षिभेदे . द्वादशर्षितर्पणानन्तरम् . %% %% आश्वश् गृश् 3, 4, 4, त्रयोविंशति वाक्याति तत्र कहोलादिषु अर्थात् तर्पयामीतिशब्दः कार्यः . सर्वत्र प्रतिवाक्यं तर्पणङ्कुर्यात् %% न्यायात् नाराश् . %% शतश् ब्राश् 14, 7, 3, 26, वंशवर्णने ## त्रिश् उदश्विति तक्रभेदे संस्कृतः अण् . उदश्विद्रूपतक्रे संस्कृतभक्ष्वद्रव्ये . पक्षे ठक् उदश्वित्कोऽप्यत्र उदश्विदिव अङ्गुल्याश् ठक् . औदश्वित्क तत्सदृशे त्रिश् . ## त्रिश् उदस्थानं शीलमस्य छत्राश् ण . 1 उदस्थानशीले . उदस्थाने मवः उत्साश् अञ् . 2 उदकस्थानभवे च . ## नश् उदारस्य भावः गुणवचनत्वात् ष्यञ् . उदारतायाम् . औदार्यञ्च नायकयोरयत्नसिद्धसात्विकालङ्कारविशेषः . यथाह साश् दश् %<शोभा कान्तिश्च दीप्तिश्च माधुर्यञ्च प्रगल्भता . औदार्यं धैर्यमित्थेते सप्तैव स्युरयत्नजाः>% इति विभज्य . %% लक्षितम् . सात्विकपुरुषगुणभेदश्च यथाह तत्रैव . %<शोभा विलासो माधुर्यं गाम्भीर्यंधैर्यतेजसी . ललितौदार्यमित्यष्टौ सत्वजाः पौरुषागुणाः>% इति विभज्य . %% लक्षितम् . 2 वाक्यस्यार्थसम्पत्तौ च . %% किराश् . %% मल्लिश् . तच्च वाग्गुणभेदः %% हेमचश् वाग्गुणदर्शने उक्तेः . ## नश् उदासीनस्य भावः ष्यञ् . शुभाशुभयोरुपेक्षायाम् ताटस्थ्ये . %% रघुः . 2 राहित्ये 3 रागनिवृत्तौ च %% %% तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव %% इत्यादिषु प्रतिषेधार्थं मन्यामहे इति च शारीरकभाष्यम् . ## नश् उदास्ते उद् + आस--अच् तस्य भावः ष्यञ् . वैराग्ये रागशून्यतायाम् 2 मनोयोगविरहे . %% नैषश् %% पद्यावली . ## पुश् उदुम्बरस्य विषयोदेशः राजन्याश् वुञ् . 1 उदुम्बरविषये देशे . तस्य ससूह इत्यधिकारात् राजन्याश् वुञ् . 2 तत्समूहे नश् . ## पुंस्त्री उदुम्बरस्य गोत्रापत्यम् नडाश् फक् . उदुम्बरस्य गोत्रापत्ये . अनन्तरापत्येतु इञ् . औदुम्बरि तदीयानन्तरापत्ये पुंस्त्री स्त्रियां ङीप् . ## नश् उद्गातुर्धर्म्यम् ऋदन्तत्वात् अञ् . उद्गातुः ऋत्विग्भेदस्य 1 धर्म्ये %% कात्याश् 25, 1, 8, उद्गातृवेदविहिते भ्रेषे स्वरित्याहवनीये जुहोति कर्कः . उद्गातुः कर्म मावो वा उद्गात्राश् अण् . उद्गातुः उच्चैर्गानात्मके 2 कर्मणि 3 तद्भावे च . ## पुंस्त्री उदगाहमानस्यापत्यम् इञ् ततोयूनि फक् तस्य पैलाश् लुक् . 1 उद्गाहमानस्यापत्ये 2 तदीये युवापत्ये च स्त्रियां गौराश् ङीष् . ततो मवादौ गहाश् छ . औद्गाहमानीय तद्भवादौ त्रिश् . ## त्रिश् उद्ग्रहणाय साधु अण् वेदेहस्य भः . ऊर्ध्वग्रहणसाधने %% उद्गृभ्नीते वा एषोऽस्माल्लोकाद्देवलोकमभि यद्दीक्षते शतश् ब्राश् 3, 1, 4, 1, %% कात्याश् 7, 3, 16 . भत्वाभावे औद्ग्रहणमप्यत्र . ## त्रिश् उद्दण्डस्य सन्निकृष्टदेशादि अरीहणाश् वुञ् . उद्दण्डसन्निकृष्टदेशादौ . ## नश् उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायां कन् . %% इत्युक्ते वल्मीककीटसम्भृते मधुनि %% तद्गुणा वैद्यकोफाः ज्ञेयाः . ## पुंस्त्री उद्दालकस्यर्षेरपत्यस् इञ् . उद्दालकापत्ये गौतमे ऋषौ स्त्रियां मनुष्यजातित्वात् ङीष . ततः यूनि फक् . औद्दालकायन तदीययुवापत्ये प्राच्यभरते तु वह्वच्कत्वात् तस्य बहुषु लुक् . उद्दालकाः . तदीययुवापत्यानि प्राच्यानि भारतानि वा ## नश् उद्धतस्य भावः . अविनीतभावे तच्च %% साश् दश् उक्तलक्षणम् . ## त्रिश् उद्धाराय उद्धृत्यदानाय प्रभवति ठञ् . विभागकाले उद्धारार्थं देये द्रव्यभेदे . %% मनुः . ## पुश् उद्भारस्यर्षेरपत्यम् इञ् . उद्भारर्षेः पुत्रे खण्डिके ऋषौ . %% शतश् ब्राश् 1, 8, 34, 1 . ## नश् उद्भिद्य जायते जन--ड स्वार्थेऽण् . पांशुलवणे राजनिश् . ## नश् उद्भिनत्ति उद् + भिद--क--स्वार्थेऽण् . 1 पांशुलवणे . %% तस्य गुणाः %% इत्युक्ते 2 जलभेदे च %% . वैद्यकान्तरम् सुश्रुते आन्तरिक्षजलमुक्त्वा %% इत्यादि उक्त्वा %% . तद्गुणाः उक्ताः . औद्भिदलवणगुणास्तु तत्रैव . %% ## नश् उद्भिदोमावः ष्यञ् . वृक्षादीनामुत्पत्तौ . %% यजुश् 18, 9, उद्भिदोभावः औद्भिद्यं चूतादितरोरुत्पत्तिः वेददीश् . ## त्रिश् उद्यावस्य व्याख्यानोग्रन्थः तत्र भवो वा ऋगयनाश् अण् . 1 उद्यावव्याख्यानग्रन्थे 2 तत्र भवे च . ## त्रिश् उद्वाहकाले लब्धं दीयते वा ठञ् . विवाहकाले 1 लब्धे दीयमानेच %% स्मृतिः %% याज्ञश् . तत्सर्वैरविभाज्यम् . ## त्रिश् उद्वेप + चतुरर्याम् सङ्कलाश् अण् . उद्वेपेन 1 निर्वृत्ते 2 तत्सन्निकृष्टदेशादौ च ## त्रिश् ऊधस इदम् अण् . ऊधः सम्बन्धिनि %% भागश् 4, 10, 19, भवार्थे तु शरीरावयवत्वात् यत् ऊधस्यमित्येव . %% रघुः . औधस्यमिति क्वचित् पाठः स्वार्थेऽणन्ततया समर्थ्यः . ## नश् उन्नेतुः कर्म भावो वा उद्गात्रादिश् अञ् . उन्नेतुः 1 कर्मणि उन्नयने 2 तद्भावे च . तस्य धार्माम् ऋदन्तत्वात् अञ् . 3 उन्नेतुर्धर्म्ये च . ## त्रिश् उपकर्णं प्रायभवः ठक् . कर्णसमीपे प्रायप्रभवे . %% . भट्टिः . ## त्रिश् उपकलापं भवः परिमुस्वाश् ञा . कलापसमीपभवे . ## पुंस्त्री उपकस्य गोत्रापत्यं नडाश् फक् . उपकस्य गोत्रापत्ये . बहुत्वे द्वन्द्वेऽद्वन्द्वे च वा फको लुक् . उपका उपकायनाः . उपकलामकाः औपकायनलामवायनाः . ## पुंस्त्री उपगतोगौरस्य उपगुर्गोपः तस्यापत्यम् अण् . 1 गोपालकपुत्रे 2 तद्याजिपुत्रे च लक्षणया उपगुशब्दस्तघाजिविप्रोऽपि उपगुशब्देनोच्यते %% हारीतोक्तेः . तत्सम्बन्धिनि 3 लक्षणे 4 अङ्के 5 संघे च तस्यापत्ये तु स्त्रियां ङीष् . औपगवस्येदम् गोत्रचरणात् वुञ् पाश् वुञ् . औपगवक औपगवसम्बन्धिनि %% इत्यधिकारे %% पाश् वुञ् . औपगवक ततआगतेऽर्थे . तेषां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ् . औपगवक तत्समूहे नश् औपगवोभक्तिरस्य %% पाश् . औपगवक तद्भक्तियुक्ते त्रि ## पुंस्त्री उपगतो गां गिरं पतित्वेन उपगवोगीष्पतिस्तस्यापत्यम् छात्रो वा इञ् . 1 गीष्पतेरपत्ये 2 तच्छात्रे उद्धवे पुश् %% भागश् 3, 4, 28 %% श्रीधरः ## पुश् उपग्रस्तं ग्रासकालं भूतः स्वसत्तया व्याप्तः %% पाश् ठञ् . उपग्रासकालस्य स्वसत्तया व्यापके 1 चन्द्रे 2 सूर्ये च शब्दर0 ## पुश् उपच(ज)न्धनस्यापत्यम् इञ् . शुक्लयजब्राह्मण वंशीये ऋषिभेदे . %% शतश् 14, 5, 5, 21 . 14, 7, 3, 26, ब्राह्मणे च . ## पुश् उपचार + स्वार्थे--विनयादिश् ठक् . उपचारे उपचारश्च लक्षणया बोधनम् सेवनञ्च . उपचारः प्रयोजनमस्य ठञ् . उपचारहेतुके त्रिश् . स्त्रियां ङीप् . औपकारिको उक्तिः . ## त्रिश् उपच्छन्दसा निर्वृत्तं बाश् ठक् . उपच्छन्दनेन निर्वृत्ते . %<आतन्वानं मुरारिकान्तास्वौपच्छसिकं हृदा विनोदम्>% छन्दोमञ्जश् . %% इति वैतालीयाद्यलक्षणयुक्ते %% वृश् रश् उक्ते 2 मात्रावृत्त भेदे नश् . %% इत्युक्ते 3 पुष्पिताग्राख्यवर्णवृत्तछन्दोभेदे च . ## त्रिश् उपजानु जानुसमीपे प्रायभवः ठक् . जा नुसमीपपर्यन्तव्यापके %% भट्टिः . ## पुश् उपतखिनस्यापत्यम् इञ् . उपतस्तिनस्यापत्ये रामनामके ऋषौ . %% शतश् ब्राश् 4, 6, 1, 7 . ## त्रिश् उपदेशेन जीवति वेतनाश् ठक् . उपदेशोपजीविनि . उपदेशेन प्राप्तः बाश् ठक् . 2 उपदेशेन प्राप्ते च ## त्रिश् उपद्रवमधिकृत्य कृतोग्रन्थः ठक् . उपद्रवाधिकारेण सुश्रुतान्तर्गते ग्रन्थभेदे स च %% इत्युपक्रम्य उत्तरतन्त्रार्गतः सुश्रुतकृतः . ## पुश् उपद्रष्टृ + स्वार्थे ष्यञ् . पुरुषमेधीये देवभेदे . %% यजुश् 30, 93 . तत्र तदुद्देशेनानुक्षत्ता द्वारपालसेवकः आलभ्यत्वेन विहितः . ## औपधर्म + स्वार्थे चातुर्वश् ष्यञ् . अपकृष्टधर्मे . %% भागश् 2, 7, 78 . ## पुश् उपगताधेनुरस्य तस्यापत्यम् अण् . सुश्रुतोक्ते धन्वन्तरिं प्रति प्रश्नकारके ऋषिभेदे . काशीराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपुष्कलावतकरवीर्यगोपुररक्षितसुश्रुतप्रभृतयः ऊचुः . %% सुश्रुश् . ## नश् उपधीयते इत्युपधिः रथाङ्गं ततः स्वार्थे ढञ . रथाङ्गे . @<[Page 1574b]>@ ## त्रिश् उपनयनं प्रयोजनमस्य ठक् अनुशश् द्विपदवृद्धिः कुल्लूश् वस्तुतः उपनायनशब्दोऽपि उपनयनार्थे प्रागुक्तः ततः ठक् इत्येव न्याय्यम् . उपनायनप्रयोजनके विधाने %% मनुः . उपनायनाय हितः ठक् . 2 उपनयसाधने च . 2 ब्रह्मक्षत्रविशां काल औपनायनिकः परः याज्ञश् . ## त्रिश् उपनासं भवः ठञ् स्त्रियां ङीप् . नासासमीपभवे . %% सुश्रुतः . ## नश् उपानधिरेव स्वार्थे ठक् . %% याज्ञश् विवृतिरुपनिधिशब्दे दृश्या . ## त्रिश् उपनिषदा तदुक्तोपदेशेन जीवति वेतनाश् ठक् . उपनिषदुक्तोपदेशेनोपजीविनि . ## पुश् उपनिषत्स्वेवाभिव्यज्य ते शैषिकोऽण् . उपनिषन्मात्रवेद्ये 1 परमात्मनि . %% वृश् उश् . उपनिषत् ब्रह्मविद्या तस्या इदम् . 2 ब्रह्मप्रतिपादके वाक्यादौ स्त्रियां ङीप् . %% मनुः . उपनिषदि भवः प्रकाश्यः तस्याव्याख्यानो ग्रन्थोवा ऋगयनाश् अण् . उपनिषत्प्रकाश्ये 3 ब्रह्मणि तस्याव्याख्याने 4 ग्रन्थे च . ## त्रिश् उपनीवि नीविसमीपे प्रायभवः ठक् . नीविसमीपे प्रायभवे %% माघः %% भट्टिः . ## त्रिश् उपपक्षं बाहुमूलं तस्येदम् ष्यञ् . बाहुमूलसम्बन्धिनि . %% शतश् ब्राश् 11, 4, 1, 6 . %% भाश् . ## त्रिश् उपपत्त्या कल्पितम् ठक् . उपपत्त्या 1 कल्पिते 2 युक्ते . %% भाश् अनुश् 92 अश् . ## त्रिश् उपपातेन उपपातकेन गोबधादिना संसृष्टः ठक् . उपपातकैः संसृष्टे %% नारश् %% प्रकाशवृत पाठः . ## पुंस्त्री उपवाहोरपत्यम् बाह्वाश् इञ् . उचगत बाहोरपत्ये . @<[Page 1575a]>@ ## त्रिश् उपभूता पात्रेण सञ्चितः शैषिकोऽल् . 1 उपभृत्पात्रेण सञ्चिते हविरादौ . %% कात्याश् 3, 5, 2 अव्यर्यु रौपभूतमाज्यं सशेषं जुह्वां समानीय कर्कः . तस्येदम् अण् . 2 उपभृत्सम्बन्धिनि %% कात्याश् 5, 4, 28, औपभृतमुपभृत्सम्बन्ध्यासादनम् कर्कः . %% कात्याश् 6, 7, 7 . ## पुंस्त्री उपमन्योरपत्यं विदाश् अञ् . उपमन्योरपत्ये स्त्रियां ङीप् . %% . %% इति च छाश् उश् . ## त्रिश् उपमया निर्दिष्टः ठक् . उपमयानिर्दिष्टे . %% %% %% इति च निरुश् . ## नश् उपमा + चातु स्वार्थेष्यञ् . 1 उपमायाम् 2 सादृश्ये %% हितोपश् . आत्मौगम्येन सर्वत्रं गीता %% . %% इति च साश् दश् . ## त्रिश् उपयजइदम् अण् . उपयजः सम्बन्धिनि उप यट् च तच्छब्दे दर्शितः . %% कात्याश् 6, 9, 7, ## त्रिश् उप + अय--घञ् उपायस्तेन लब्धः ठक् ह्रस्वश्च . 1 उपायलब्धे, 2 युक्ते न्यायागतबस्तुनि ca . %% bhàø àø 204 aø . striyàü ïãpra . %% bhàø vaø 280 aø %% bhàø uø 177 aø . उपायएव विनयाश् स्वार्थे ठक् ह्रस्वश्च . 3 उपाये पुश् . %<शिवमौपयिकं गरीयसीम्>% किराश् . %% मल्लिश् . ## त्रिश् उपयोगः प्रयीजनमस्य ठञ् . उपयोगनिमित्ते %% सुश्रुश् स्त्रियां ङीष् . ## त्रिश् उपरिष्टात् भवः अण् . अमेहक्वतसित्रेभ्य एव वार्तिश् नियमात् न त्यप् टिलोपः . उपरिष्टाद्भवे . @<[Page 1575b]>@ ## त्रिश् उपरोधः प्रयोजनमस्य ठक् . 1 उपरोधनिमित्ते 2 पैलवे दण्डे पुश् हेमचश् . ## त्निश् उपलादागतः शुण्डिकाश् अण् . 1 आयस्थान रूपोपलादागते . उपलस्येदम् अण् . 2 प्रस्तरसम्बन्धिनि %% मनुः . ## त्रिश् उपवसथे भवः ठञ् . उपवसथकर्तव्ये कर्मादौ . उपवसथश्च ग्रामः यागपूर्वदिवसश्च उपवसथशब्दे उक्तः . ष्यञ् औपवसथ्य तत्रार्थे . %% आश्वश् श्रौश् 4, 1, 26 . स्वार्थे ष्यञ् . यागपूर्बदिने च . %% श्रुतिः . ## नश् उपवस्त्रमेव प्रज्ञाश् अण् . 1 उपवस्त्रे उपवस्तुः कर्म अण् . 2 उपवासे . उपवस्ता प्राप्तोऽस्येति विगृह्य %<ऋतोरण्>% पाश् सूत्रप्रदर्शनं प्रामादिकमेव . तत्र ऋतुशब्दस्यैव ग्रहणं न तु ऋदन्तस्य तथात्वे ऋतोऽण् इत्येव स्यात् आर्तवमित्युदाहरणं चासङ्गतम् इति बोध्यम् %% स्मृतिः ## त्रिश् उपवासे दीयते व्युष्टाश् अण् . उपवासव्रते दीयमाने द्रव्ये . ## त्रिश् उपवासे साघु गुडाश् ठञ् . 1 उपवासे साधौ . तस्मै प्रभवति सन्तापाश् ठञ् . 2 उपवाससमर्थे च ## नश् उपवास + चातुर्वश् स्वार्थेष्यञ् . उपवासे %% रामाश् . ## पुश् उपवाह्य एव स्वार्थेऽण् . उपवाहने रथादौ %% रामाश् . सर्वासु भूमिषु विदितः अण् . सार्वभौम इत्यर्थः . ## पुंस्त्री . उपविन्दोरपत्यम् बाह्वाश् इञ् . उपविन्दोरपत्ये स्त्रियां ङीप् . ## त्रिश् उपवेशेन जीवति वेतनाश् ठञ् . उपवेशेनोपजीविनि . ## त्रिश् उपश्लेषेण निर्वृत्तः ठक् . एकदेशेन सम्बद्धे आधारभेदे %% सिश् कौश् . ## त्रिश् उपसंक्रमणे दीयते व्युष्टाश् अण् . उपसंक्रमणे देये स्त्रियां ङीप् . ## पुश् उपसच्छब्दोऽस्मिन्नस्ति विमुक्ताश् अण् . उपसच्छब्दयुक्ते 1 स्वाधाये 2 अनुवाके च . उपसत् समीपस्थानं तदस्त्यस्य प्रज्ञाश् अण् . 3 द्वन्द्वे %% कात्याश् 22, 10, 13 . %% कर्कः @<[Page 1576a]>@ ## त्रिश् उपसर्गाय प्रभवति सन्तापाश् ठञ् . उपसर्गसमर्थे . स च सुश्रुतोक्तः रोगभदः यथा %% इति . वैद्यकान्तरे तु %% इत्युक्ते 2 वातादिसन्निपाते च . 3 दैवारिष्ट सूचके ग्रहदौस्थ्यादौ . 4 उपसर्गसम्बन्धिनि त्रिश् शब्दकल्पद्रुमः . तन्मूलं मृग्यम् सम्बन्धिन्यर्थे ठकोऽस्मरणात् कोषान्तराभावाच्च . ## त्रिश् उपस्थानं शीलमस्य छत्राश् ण . उपस्थानधीले उपासके . ## त्रिश् उपस्थानेन सेवनेन जीवति वेतनांश् ठक् . सेवनोपजीविनि . ## नश् उपस्थस्य भावः कर्म वा ष्यञ् . उपस्थव्यापारसाध्ये सुखे . %% भागश् 7, 15, 16 %% भागश् 7, 6, 14 . औपस्थ्यंशैश्न्यं जैह्यञ्च सुखम् श्रीधरः . ## त्रिश् उपहाराय साधु ठक् . उपहारार्थे द्रव्ये %% भाश् अनुश् 6030 श्लोश् . ## त्रिश् तेन निर्वृत्तः बाश् ठञ् . उपाधिकृते स्त्रियां ङीप् %% शब्दश0 पुरुषस्य बन्धस्तु औपाधिक एव न नैमित्तिकः नापि तात्त्विकः इत्येतत् सांश् सूश् माष्ययोर्मिर्णीतं यथा %% så0 दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयोगएव तस्य बन्धस्य पुरुषे न स्वांभाविकत्वं वक्ष्यमाणलक्षण णमस्ति यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेशस्य विधिरनुष्ठानं नियोज्यानां घटते . न ह्यग्नेः स्वा भाविकादौष्ण्यान्मोक्षः सम्भवति . स्वाभाविकस्थ यावद्द्रव्यभावित्वादित्यर्थः . तदुक्तमीश्वरगीतायाम् . %% . %% भाश् . %% सूश् . स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साधनोपदेशश्रुतेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः भाश् . ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह . %% सूश् . नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति . यत उपदिष्टेऽपि विहितेऽप्यशक्यओपाये स उपदेशो न भवति . किन्तूपदेशाभास एव %% न्यायादित्यर्थः भाश् . अत्र शङ्कते . %<शुक्लपटवद्वीजवच्चेत्>% सूश् . %% भाश् समाधत्ते . %<शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः>% सूश् . %% माश् . स्वभावतो बन्धं निराकृत्य निमित्तेभ्योऽपि बन्धमपाकरोति सूत्रजातेन . पुरुषे दुःखस्य नैमित्तिकत्वे ज्ञानाद्युपायोच्छेद्यत्वं न घटेत . अनागतावस्थसूक्ष्मदुःखस्य यावद्द्रव्यभावित्वादित्याशयेन नैमित्तिकत्वं निराक्रियते . %% såø . %% bhàø %% såø . %% bhàø . %% såø . %% bhàø . nanu पुरुषस्याप्यवस्थायां किं बाधकं तत्राह . %% सूश् . इति शब्दो हेत्वर्थे . पुरुषस्यासङ्गत्वादवस्थाया देहमात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः . पुरुषस्यावस्थारूपविकारस्वीकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेति भावः . असङ्गत्वे च श्रुतिः . %% इति . सङ्गश्च संयोगमात्रं न भवति . कालदेशसम्बन्धस्य पूर्वमुक्तत्वात् . श्रतिस्मृतिषु पद्मपत्रस्थजलेनेव पद्मपत्रस्यासङ्गतायाः पुरु षासङ्गतायां दृष्टान्तताश्रवणाच्च भाश् . %% सूश् . %% भाश् . नन्वेवं दुःखयेगरूपोऽपि बन्धः कर्मसामानाधिकरण्यानुरोधेन चित्तस्यैवास्तु दुःखस्य चित्तधर्मतायाः सिद्धत्वात् . किमर्थं पुरुषस्यापि कल्प्यते बन्ध इत्याशङ्कायामाह %% सूश् . दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुपपत्तिः . पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्काराख्यभोगस्वीकारे सर्वपुरुषदुःखादीनां सर्वपुरुषभोग्यता स्यान्नियामकाभावात् . ततश्चायं दुःखभोक्तायं च सुखभोक्तेत्यादिरूपभीगवैचित्र्यं नोपपद्येतेत्यर्थः . अतो भोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपो बन्धः पुरुषेऽपि स्वीकार्यः . स च पुरुषे दुःखयोगः प्रतिविम्बरूप एवेति प्रागेवोक्तम् . प्रतिविम्बश्च स्वोपाधिवृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोगः इति भावः . %% योगभाष्यादयं सिद्धान्तः सिद्धः . चित्ते च पुरुषस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति . यत त चित्तस्यैव बन्धमोक्षौ न पुरुषस्येति श्रुतिस्मृतिषु गीयते तद्विम्बरूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम् भाश् . साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति . %% सूश् . %% भाश् . अतो यत्परतन्त्रा प्रकृतिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिको बन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रसङ्गेनान्तराल एवावधारयति . %% सूश् . तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्य तद्योगो बन्धसम्पर्कोऽस्ति . अपि तु स एव बन्धहेतुः . बन्धस्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्ति . यदि हि बन्धः प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तद्बदेब तद्वियोगेऽप्यनुवर्तेत . न च द्वितीयक्षणादेर्दुःखनाशकत्वं कल्प्यं कारणनाशस्य कार्यनाशकतायाः कॢप्तत्वेन तेनैवोपपत्तावधिकाऽकल्पनात् . वृत्तिर्हि दुःखादेरुपादानम् . अतो दीपशिखावत् क्षणभद्भुराया वृत्तेराशुविनाशित्वेनैव तद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति . अतः प्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो न तु स्वाभाविको नैमित्तिको वेति . तथा तत्संयोगनिवृत्तिरेव साक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम् . तथा च स्मृतिः %% . वैशेपिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो मा भूदित्येतदर्थं नित्येत्यादि . यथा स्वभावशुद्धस्य स्फटिकस्य रागयोगो न जपायोगं विना घटते तथैव नित्यशुद्धादिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो न घटते स्वतो दुःखाद्यसम्भवादित्यर्थः तथाह सौरे %% . रञ्जकाद्युपधानेन तद्वत् परमपूरुषः . नित्यत्वं कालानवच्छिन्नत्वम् . शुद्धादिस्वभावत्वं च नित्यशुद्धत्वादिकम् . तत्र नित्यशुद्धत्वं सदा पापपुण्यशून्यत्वम् . नित्यबुद्धत्वमलुप्तचिद्रूपत्वम् . नित्यमुक्तत्वं सदा पारमार्थिकदुःखायुक्तत्वम् . प्रतिविम्बरूपदुःखयोगस्त्वपारगार्थिको बन्धः इति भावः . आत्मनो नित्यशुद्धत्वादौ च श्रुतिः . %% भाश् . अयमेव पक्षो वेदान्तिभिरप्यङ्गीकृतः %% शाश् सूत्रभाष्ये %% इति %% शाश् सूत्रभाष्ये च %% इति च संसारित्वस्य बुद्ध्युपाधिसंबन्धाधीनतयौपाधिकत्वस्योक्तेः . इवांस्तु विशेषः एतन्मते बन्धस्येव जीवभेदस्यापि औपाधिकत्वं tadapi ÷àüø såø भाष्ययोर्निर्णीतं यथा %% सूश् अतएव चायमात्मा चैतन्यस्वरूपोनिर्विशेषो वाङ्मनसातीतः परप्रतिषेधेनोपदिश्यते अतएव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपा दीयते मोक्षशास्त्रेषु %% . %% भाश् . %% सूश् . न जलसूर्यादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् . सूर्यादिभ्योहि मूर्तेभ्यः पृथगभूतं विप्रकृष्टदेशं मूर्तञ्च जलं गृह्यते तत्र युक्तः सूर्यादिप्रतिविम्बोदयोनत्वात्मा मूर्तः नचास्मात् पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च तस्मादयुक्तोऽयं दृष्टान्त इति . अत्र प्रतिविधीयते . भाश् %% सूश् . युक्त एव त्वयं दृष्टान्तः विवक्षितांशसम्भवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित्कञ्चिद्विवक्षितममंशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते सर्वसारूप्ये hçi दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् . न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणय नम् . शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते . किंपुनरत्र विवक्षितं सारूप्यमिति? तदुच्यते वृद्धिह्रासमात्रमि ति . जलगतं हि सूर्यप्रतिविम्बं जलवृद्धौ वर्धते जलह्रासे ह्रसते जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुविधायि भवति न तु परमार्थतः सूर्यस्य तथात्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सद्ब्यह्म देहाद्युपाध्यन्तर्भावाद्भजतएवोपाधिधर्मान् वृद्धिह्नासादीन् एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः भाश् . %% सूश् . दर्शयति च श्रुतिः परस्यैव ब्रह्मणोदेहादिषु पाधिष्वनुप्रवेशम् %% %% च तद्युक्तमेतत् . उपाधिरेव विनयाश् स्वार्थे ठञ् . साध्यसमव्यापकत्वे सति साधनाव्यापकत्वरूपे प्रागुक्ते उपाधौ %%, अनुमाश् चिश् . ## त्रिश् उपाध्यायादागतः वुञ् . उपाध्यायाल्लब्धे ## पुश् उपानहे अयम् . %% पाश् इत्यधिकारे ञ्य . उपनद्रूपविकारसाधने तत्प्रकतौ 1 मुञ्जे 2 चर्मणि नश् . ## पुंस्त्री उपावस्यापत्यम् इञ् . उपावर्षेरपत्ये %% शतश् ब्राश् 5, 1, 1, 5 . स्त्रियां ङीप् . ## त्रिश् उपास्यते प्रतिदिनमित्युपासनो गृह्योऽग्निस्तत्र भवः अण् . गृह्याग्नौ कर्तव्ये सायंप्रातर्होमादौ कर्मणि . गृह्याग्निश्च विवाहाग्निः . तत्र कर्तव्यं दर्शितं %% कात्या 01, 1, 2, यदुक्तम् वैतानिकेष्वेवाग्निषुश्रौतं स्मार्तं च कर्तव्यमिति तन्न कुतः? औपासनश्रुतेः यत आहिताग्नेरप्यौपासनः श्रूयते पितृमेधे %% यदि स्मार्तमपि वैतानिकेष्वेव क्रियते तदा आहिताग्नेः पितृमेधे औपासनदर्शनं न स्यात् अस्ति च . तस्मात् स्मार्तान्यौपासने कर्तव्यानीति तथा च स्मृतिः स्मार्तं कर्म विवाहाग्नौ कुर्वीत प्रत्यहं गृही . दायकालाहृते वापि श्रौतं वैतानिकाग्निष्विति . %% . गृहाय हितं गृह्यम् गृहशब्दश्च दम्पत्योर्वर्तते तस्मिन्नित्यावसथ्ये . अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिक पौष्टिक व्रताङ्गहोमादिकं स्मार्तं तत् सर्वमावसथ्येऽग्नौ भवतीति . तथा च खादिरगृह्यसूत्रकारिकायाम् %% अत एव कात्यायनः (कर्मप्रदापे) %% . अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्यम् . अपिच आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनाम् प्रयोजनापेक्षायां सत्यां %% प्रत्यक्षवचननिर्दिष्टैरेव प्रयोजनैर्निराक ङ्क्षाणाम् न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते . तस्मात् स्मार्तान्यौपासन एव कार्याणि इति कर्कः . विधानपाश् तस्यारम्भकालादि निरूपितं यथा गृह्यपरिशिष्टे %% इति . शौनकोऽपि यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु . परिचर्यां विवाहाग्नेर्विदधीत स्वयं द्विजः . यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति . उपक्रमोत्तर स्याह्नः सायं परिचरेदमुमिति . इदमपि नवनाड्यतिक्रमेदृष्टव्यम् . तथा चापस्तम्बसूत्रे भाष्यकृत्सुदर्शनाचार्यः . %% . अन्यत्रापि . %% . अत्रानुदितहोमकालस्तु वाजसनेयिनां वेदितव्यः . तथा च कात्यायनसूत्रम् . %% . तेषामौपासनसमारम्भोऽपि चतुर्थीहोमानन्तरमाहितेऽग्नौ भवति न तु विवाहाग्नौ %<आवसथ्याधानं दारकाले दायाद्यकाले वेति>% कात्यायनसूत्रात् तद्भाष्यमपि . %% औपासनात्पूर्बं यदि विवाहाग्निः शाम्येत तदा प्रायश्चितमुक्तं विश्वादर्शे %% . तस्य प्रादुष्करणकाल उक्तः आश्वलायनसूत्रे %% तत्कारिकायामपि . %% . स्पष्टमाह कात्यायनः . %% . तथा %% . उक्तकाले प्रादुष्करणाभावे प्रायश्चित्त मुक्तम् आश्वलायन कारिकायाम् . %% . कात्यायनः अनुदितास्तमयलक्षणमाह . %% . तथा %% . अत्राश्वलायनादीनां होमे मुख्यकालमाह चन्द्रिकायामत्रिः %% . अत्र गौणकालमाह शौनकः %% इति . यदि गौणकालोऽप्यतोतस्तदा गृह्यपरिशिष्टेप्रायश्चित्तमुक्तम् %% . केचित्तुप्रायश्चित्तं कृत्वा प्रातर्होमकालात् पूर्वं सायंहोमः कार्यः सायं होमात्पूर्बं प्रातर्होमः कार्यैत्याहुः %<आसायकर्मणः पातराप्रातः सायकर्मणः . आहुतिं नातिपद्येत पार्वणं पार्वणान्तरादिति>% बौधायनस्मृतेरिति . अस्याग्निहोत्रवद् विधानं प्रदर्शितं शौनकेन . %% . अत्रान्योविशेषः स्वशाखोक्तोऽवगन्तव्यः . होमस्थानं स्मृत्यर्थसारे %% इति . अग्न्युपस्थानमन्त्रानाह शौनकः %% याज्ञश् . हुत्वाग्नीन् सूर्यदेवत्यान् जपेन्मन्त्रान् समाहितः एतद्धोमं प्रशंसत्यङ्गिराः %% . अन्यत्रापि %% अकरणे प्रत्यवायमाह गर्नः %% . तस्याशौचेऽपि कर्तव्यतामाह याज्ञश् . %% . ङीबभाव आर्षः लोके तु औपासनीत्येव ## पुंस्त्री उपोदितस्यापत्यम् इञ् . उपोदितर्षेरपत्ये स्त्रियां ङीप् . तस्या अपत्यम् ढक् . औपोदितेयः तस्या अपत्ये . %% शतश् ब्राश् 1, 9, 3, 16 . ## त्रिश् उमाया विकारः अण्वुञ् वा . अतस्याविकारे . ## त्रिश् उमाया निमित्तं संयोग उत्पातो वा अश्वाश् फञ् . अतस्या निमित्ते संयोगे उत्पाते च स्त्रियां ङीप् . ## त्रिश् उमानां भवनं क्षेत्रम् खञ् . अतसीभवनेक्षेत्रे . ## नश् उरगोदेवताऽस्य अण् . 1 सर्पाधिष्ठातृदेवताके अश्लेषानक्षत्रे . तस्येदम् अण् . 2 सर्प सम्बन्धिनि त्रिश् स्त्रियां ङीप् . ## नश् उरभ्रस्य मेषस्येदम् अण् . 1 मेषलोमजाते कम्बले 2 तत्सम्बन्धिनि त्रिश् . %% मनुः . %% सुश्रुश् . धन्वन्तरिं प्रति प्रश्नकारकर्षिमध्ये 3 ऋषिभेदे पुश् औपधेनवशब्दे उदाश् . ## नश् उरभ्राणां समूहः वुञ् . मेषसमूहे . ## त्रिश् उरभ्रः पण्यमस्य ठञ् . मेषविक्रयोपजीविनि %% मनुः . स्त्रियांङीप् . ## पुश् उरसा निर्मितः यदभावे अण् . %% मनूक्ते पुत्रभेदे %% मनुना द्वादशविधपुत्रमध्ये तस्य प्राथम्योक्तेः %% आत्मा वै जायते पुत्र श्रुतेश्च स्वदेहजातत्वेनास्य तथात्वम् . 1 उरसानिर्मितमात्रत्वेन असवर्णागुत्रे परपूर्वापुत्रेऽपि औरसशब्दस्य वृत्तिः अतएव %% भाश् भीश् 91 अश् %% ऐरावतस्य औरसत्वविशेषणम् . %% मनुः %% स्मृतिः औरसे पुनरुत्पन्ने तृतीयांशहराः सुताः मनुः उरस इदमण् . 2 हृदयभवे त्रिश् उरसा नाम पुरोभेदः तत्र भवः सिन्ध्वाश् अण् . 3 औरस उरसापुरोभवे त्रिश् . ## नश् उरएव अङ्गुल्याश् स्वार्थे ठक् . 1 उरसि . इमुसुक्तान्तात् कः पाश् उक्तेरिसुसादिभिन्नचात् औरस्क इति शब्द कल्पनं प्रामादिकमेव . ## नश् उरसि भवः शरीरावयवत्वात् यत् ततः स्वार्थे अण् . उरसिभवे . %% शिक्षा औरसपुत्रे तु उरस्य एव %% सूत्रे चाद् यद्विधानात् अतएव औरसपर्याये उरस्यशब्द एवामरे बोध्यः तथैव टोकाकृद्भिर्व्याख्यानात् . ## त्रिश् ऊर्णायाः विकारः अञ् पक्षे वुञ् . मेषलोमविकारे कम्बलादौ . ## त्रिश् उर्णावतोऽयम् अण् . ऋषिभेदे ततः स्वार्थे प्यञ् . और्णावत्योऽप्यत्र . ## त्रिश् ऊर्णायानिमित्तं संयोग उत्पातो वा ठञ् . तन्निमित्तादौ स्त्रियां ङीप् . ## त्रिश् ऊर्धकाले भवः काश्याश् ष्ठञ् ञिटच् . ऊर्धकालभवे . ष्ठञि स्त्रियां ङीविति भेदः . ## त्रिश् ऊर्धदेहस्येदम् अण् . ऊर्धदेहसम्बन्धिनि %% रामा0 ## त्रिश् ऊर्ध्वदेहाय साषु--ठञ् . ऊर्ध्वदेहप्रापके शास्त्रोक्ते क्रियादौ मरणोत्तर हि मनुष्याणां प्रथममातिवाहिकदेहोत्पत्तिस्ततः पूरकपिण्डदानेन प्रेतदेहप्राप्तिः आद्यादिसपिण्डान्तक्रियाभिः प्रेतदेहनिवृत्त्या भोगदेहपाप्तिस्तत्र च पूर्बोत्तरभवे क्रिये हेतू . तदेतत् शुद्धितत्त्वे निर्णीतं यथा . अत्रेदं वीजं पूर्बक्रियायाआतिवाहिकदेहत्यागोत्तरदेहान्तरजननं, मध्यक्रियायाअपि प्रेतत्वपरिहारोत्तरदेहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्करणं वचनाभावेऽनर्थकम् . तथाच विष्णुधर्मोत्तरम् %% . त्रीणि भूतानि त जोवाय्वाकाशानि, पृथिवीजले तु अधीगच्छतः . तत्क्षणात् मृत्युक्षणात् . तथा %<आतिवाहिकसंज्ञोऽसौ देहोभवति भार्गव! . केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्>% . तथा प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गवः . भोगदेहमिति प्रोक्तं क्रमादेव न संशयः . प्रेतपिण्डा न दीयन्ते यस्य तस्य %% . तथा वायुपुराणम् %% . अतएवातिवाहिकदेहपरित्यागाय तत्कालीनकर्मासमर्थपुत्रसत्त्वेऽप्यन्येन दाहादि क्रियते . %% . तत्र क्रियाश्च त्रिविधाः विष्णुपुराणे दर्शिता यथा %% . आदाहेति दाहावध्रशौ चान्तविहितवार्यायुधादिस्पर्शाद्यन्तास्ताः पूर्बाः, मासिमासीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् . सपिण्डनोत्तराः पार्बणादिक्रिया उत्तराः . अत्र पुत्त्रादिसपिण्डादयः पूर्बाः क्रिया अवश्यं कुर्युः . मध्यमक्रियायामनियमः . उत्तरक्रियायां पुत्त्रादयो भ्रातृसन्ततिपर्यन्तानियताः . श्राद्धविवेकेऽप्येवम् . दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी . अत्राधिकारिणश्च एकोद्दिष्टशब्दे 15 25 पृश् उक्ताः %% रघुः . अनुशतिकाश् द्विपदवृद्धिरिति मल्लिश् अनुगतिकादिगणे तस्य पाठाभावेऽपि आकृतिगणत्वात् तत्सिद्धिरिति तस्याशयः . किन्तु बहुपु स्थलेषु एकपदवृद्धियुक्तंदृश्यते तेन उभयमपि साधु इति तत्त्वम् . %% मनुः . उपानहौ च वस्त्रञ्च प्रतिगृह्यौर्धदेहिकम् भारते अनुश् पर्वणि 6229 ÷lo0 @<[Page 1582a]>@ ## त्रिश् ऊर्धदमे भवः %<ऊर्धात् दमाच्च देहाच्च लोकोत्तरपदात्तथा>% त्युक्तेः ठक् . ऊर्धदमभवे त्रिश् स्त्रियां ङीप् ## त्रिश् ऊर्धस्रोतसि ऊर्धरेतसि प्रसक्तः ठक् . शैवे शिवभक्ते त्रिकाश् . ## पुश् उर्वस्यापत्यम् ऋष्यण् . 1 उर्वर्षेरपत्ये गोत्रापत्ये तु विदाश् अञ् . 2 उर्वगोत्रापत्ये उभयतः स्त्रियां ङीप् . उर्व्यां भवः अण् . 3 पांशुलवणे नश् राजनिश् . 4 उर्वीभवमात्रे त्रिश् . उरुतोजातः ऊरु + अण् संज्ञापूर्वकविधेरनित्यत्वान्न गुणः . भूगुवंश्ये 5 ऋषिभेदे . तत्र भवः अण् . 6 बाडवानले . तदुत्पत्तिकथा ऊरुजशब्दे 1385 पृश् उक्ता ततो बाडवनलोत्पत्तिकथा tu bhàø àø 180181 aø उक्ता यया ब्राह्मण्युवाच . %% . %% . %% . बाडवानलस्य स्थितिस्थानम् सिश् शिश् उक्तम् भूमेर्याम्येऽर्धे सप्तद्वीपसमुद्राणां स्थितिकीर्तनान्ते %% इति . और्वस्य च प्रवरर्षित्वम् आर्षेयशब्दे उक्तम् . जामदग्नावत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति च आश्वश् श्रौश् 12, 10, 6, 9 और्वमधिकृत्य कृतोग्रन्थः अण् . भारतान्तर्गते और्वचरिताख्याने . %% भाश् आश् 1 . तच्चाख्यानं भाश् आश् 189 अध्यायादौ दृश्यम् . ## पुश् उर्वशी तच्छब्दोऽस्त्यत्र विमुक्ताश् अण् . और्वशी शब्दयुक्ते 1 स्वाध्याये 2 अनुवाके च . उर्वश्या इदम् अण् . 2 उर्वशीसम्बन्धिनि त्रिश् . ## पुश् उर्वश्या अपत्यम् ढक् . 1 अगस्त्ये मुनौ हेमचश् तस्य च उव्वशीं दृष्ट्वा मित्रावरणयोः स्खलितरेतोजा त तया तथात्वम् तत्प्रमाणञ्चागस्तिशब्दे 47 पृश् उक्तम् . ऐलशब्दे दर्शितेषु उर्वशीगर्भजातेषु पुरूरवसः सुतेषु 2 आयुरादिषु षट्सु च ## पुश् उलपस्य कलाप्यन्तेवासिविशेषस्यापत्यम् इञ् . उलपापत्ये ततः स्वार्थे दामन्याश् छ . औलपीय तदर्थे बहुगु तस्यलुक् . औलपय इत्यादि . ## पुश् बश् वश् . उलपेन प्रोक्तं छन्दोऽधीयते कलाअन्तेवासित्वात् णिनि . उलपप्रोक्तछन्दोध्यायिषु ## नश् अवलम्बनं वेदे पृषोश् . अवलम्बने . %% ऋश् 10, 98, 11 . ## नश् उलूकानां समूहः खण्डिकाश् अञ् . पेचकसमुदाये ## पुश् उलूकर्षेरपत्यम् गर्गाश् यञ् . उलूकनामर्षेररपत्ये कणादे वैशेषिकसूत्रकारे तस्य छात्रः कण्वादिश् अण् . ततो यञो लुक् . औलूक औलूक्यच्छात्रे वैशेषिकसतामिज्ञे . उलूक इति ह्रखमध्यं केचिदाहुः औलूक्यदर्शनन्तु वैशेषिकदर्शनं तत्प्रतिपाद्यविघया उच्यन्ते %<आथातो धर्मं व्याख्यास्यामः>% . 1 सूश् %% upa0 %% . 2 सूश् %% तथा च यतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्मः एवं पुरुषार्थासाधारणकारणं धर्म इति वक्तव्ये परमपुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थ मभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छानधीनेच्छाविषयत्वेन परमपुरुषार्थत्वात् . साधयिष्यते च दुःखाभावस्यापि पुरुषार्थत्वम् उपस्करः . %% . 3 सूश् ननु निवृत्तिलक्षणी घर्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतुरित्यत्र श्रुतिः प्रमाणं श्रुतेरेव प्रामाण्ये वयं विप्रतिपद्यामहे अनृतव्यावातपुनरुक्तदोषेभ्यः, पुत्रेष्टौ कृतायामपि पुत्रानुत्पादादनृतत्वम् %% विधेः प्राप्त एवोदितादिकाले होमो व्याहन्यते %<श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति योऽनुदिते जुहोति श्यावशवलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति>% इत्यादिना . तथा %% इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात् पौनरुक्त्यमेव . न चाम्नायप्रामाण्यप्रतिपादकं किञ्चिदस्ति प्रमाणम् नित्यत्वे विप्रतिपत्तौ नित्यनिर्दोषत्वमपि सन्दिग्धं पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाटवादिसम्भावनया आप्नोक्तत्वमपि सन्दिग्धमेवेति न निःश्रेयसं न वा तत्र तत्त्वज्ञानं द्वार न वा धर्म इति सर्वमेतदाकुलमत आह . तदुद्वचनादाम्नायस्येत्यादि . तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति यथा %% इति गौत मीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते . तथा च तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्य प्रामाण्यं यद्वा तदिति सन्निहितं धर्ममेव परामृशति तथाच धर्मस्य वचनात् प्रतिपादनात् आम्नायस्य वेदस्य प्रामाण्यं यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयति तत्प्रमाणमेव यत इत्यर्थः . ईश्वरस्तदाप्तत्वञ्च साधयिष्यते यच्चोक्तमनृतव्याघातपुनरुक्तदोषेभ्य इति तत्रानृतत्वे जन्मान्तरीयफलकल्पनं कर्मकर्तृसाधनवैगुण्यकल्पनं वा श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनिश्चयात् न च कारीरीवदैहिकमात्रफलकत्वं तत्र हि शुष्यच्छस्यसञ्जीबनकामस्याधिकारः पुत्रेष्टौ पुत्रकामस्येतिविशेषात् नच व्याघातोऽपि उदितादिहोमं विशेषतः प्रतिज्ञाय तदन्यकाले होमानुष्ठाने %<श्यावोऽस्याहुतिमभ्यवहरति>% इत्यादिनिन्दाप्रतिपादनात् न च पुनरुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात् %% इत्यत्र सामिघेनीनां पञ्चदपत्वस्य प्रथमोत्तमसामिधेन्योस्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाभिधानात् . उपस्कश् 3 . शिष्याकाङ्क्षानुरोधेन स्वरूपतोलक्षणतश्च धर्मं व्याख्यायाभिधेयसम्बन्धफलप्रतिप्रादानायाह %% 4 सू . एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रेसमहेतुत्वंदण्डापूपायितम् . तत्त्वं ज्ञायतेऽनेनेति करणव्युत्पत्त्याशास्त्रपरत्वे धर्मविशेषपसूतादित्यनेनानन्वयापत्तेः . सर्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञानस्य निःश्रेयसहेतुत्वात् तदत्र शास्त्रनिःश्रयेसयोर्हेतुहेतुमद्भावः शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावः निःश्रेयसतत्त्वज्ञानयोः कार्यकारणभावः द्रव्यादिपदार्थशास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते एतेषाञ्च सम्बद्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृत्तिः . मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रवर्तन्ते . निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः . दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालीनत्व युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुणध्वससमानकालीनत्वं वा . अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः नचासाध्यत्वान्नायं पुरुषार्थः, कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् नच तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्, जनकत्वञ्च स्वरूपयोग्यतामात्नम्, नहि प्रामभावश्चरमसामग्री येन तस्मिन् सति कार्यमवश्यम्भवेत् तथा सति कार्यस्याप्यनादित्वप्रसङ्गात् तथाच यथा सहक रिवितहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति हेतूच्छेदे पुरुषव्यापारात् इत्यस्यापि प्रागभावपरिपालन एव तात्पर्यात्, अत एव गौतमीयद्वितीयसूत्रे %% इत्यत्र कारणाभावात् कार्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःय्यापाय इत्यत्रापायो ध्वंसः किन्त्वनुत्पत्तिः साध प्रागभाव एव न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत् तत्रापि प्रत्यवायध्वंसद्वारा दुःखाःनुत्पत्तेरेवापेक्षितत्वात् लोकेऽहिकण्टकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तेः . केचित्तु दुःखात्यन्ताभाव एव मक्तिः सच यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनि साध्यते सिद्धिश्च तस्य दुःखप्रागभावासहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात् तस्मित् सति तत्र दुःखात्यन्ताभावप्रतीतेः एवञ्च सति %% इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः तन्न दुःखात्यन्ताभायस्यासाध्यत्वेनापुरुषार्थत्वात् दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः %% इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्यकत्वात् . नन्द्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधिकीत्येव किं न स्यात् शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्तिदर्शनात् . ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्छाद्यवस्थार्थमपि प्रवर्तेतेरि चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः . अस्ति हि श्रुतिः %% %% इत्यादिका . अनुमानमप्यस्ति दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषर्यकरणात् प्रत्यक्षवेद्यताऽपि . योगिनां योगजधर्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च . तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत् सुखस्यापि ज्ञाने द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सगतो वीतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः . ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः, अनागतदुःखनिवृत्तेरशक्यत्वात् अतीतदुःखस्यातीतत्यात् वर्तमानदुःखस्य पुरुषत्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत् तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानं च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः उपस्करः कियदन्तरे च धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणं तत्र धर्मविशेषो निवृत्तिलक्षणो धर्मः यदि तु तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्वरनियोगप्रसादरूपो वक्तव्यः श्रूयते हीश्वरनियोगप्रसादवधिगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति तत्त्वज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासनमिथ्याज्ञानोन्मूलनक्षमत्वात् %% इत्यत्र %% इत्यत्र च वेदनपदस्य साक्षात्कारपरत्वात् %% इत्यत्रापि तथा . सच शास्त्रान्मनननिदिध्यासनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात् उपश् न्यायकन्दल्यां प्रयोजनसूत्रमित्थं विवृतं यथा %% भाष्यप्रतीकव्याख्यायाम् %% . कियदन्तरे तत्रैव . %% . एवं विषयप्रयोजनादिकं चतुःसूत्र्यामभिहितं तत्र प्रतिपाद्यविषयाश्च सर्वदश् दर्शिता यथा इह खलु निखिलप्रेक्षावन्निसर्गप्रतिकूलवेदनीयतया निस्विलसंवेदनसिद्धं दुःखं जिहासंस्तद्धानोपायं जिज्ञा सुः परमेश्वर साक्षात्कारमुपायमाकलयति %% इत्यादिवचननिचयप्रामाण्यात् . परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः यदाह %<आगमेनानुमानेन ध्यानाभ्यासरसेन च . त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति>% तत्र भननमनुमानाधीनमनुमानञ्च व्याप्तिज्ञानाधीनं व्याप्तिज्ञानञ्च पदार्थविषेकापेक्षम् . अतः पदार्थषट्कम् . अथाटो धर्मं व्याख्यास्याम इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापि तत्राह्निकद्वयात्मके प्रथमे ऽध्याये समवेताशेषपदार्थकथनमकारि . तत्रापि प्रथमाह्निके जातिमन्निरूपणं, द्वितीयाह्निके जातिविशेषनिरूपणम् . आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणं, तत्रापि प्रथमाह्निके भूतविशेषलक्षणं, द्वितीये दिक्कालप्रतिपादनम् . आह्निकद्वययुक्ते तृतीये आत्मान्तःकरणलक्षणं, तत्राप्यात्मलक्षणं प्रथमे, द्वितीये अन्तःकरणलक्षणम् . आह्निकद्वययुक्तेचतुर्घे शरीरतदुपथोगिविवेचनं, तत्रापि प्रथमे तदुपयीगिविवेचनं द्वितीये शरीरविवेचनम् . आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनं, तत्रापि प्रथमे शरीरसम्बन्धिकर्मचिन्तनं, द्वितीये मानसकर्मचिन्तनम् . आह्निकद्वयशालिनि षष्ठे श्रौतधर्मनिरूपणं, तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः, द्वितीये चातुराश्रम्योचितधर्मनिरूपणम् . तथाविधे सप्तमे गुणसमवायप्रतिपादनं, तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनं, द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनञ्च . अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षप्रमाणचिन्तनम् . नवमे वुद्धिविशेषप्रतिपादनम् . दशमे अनुमानभेदप्रतिपादनम् . तत्र उद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः . ननु विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मैवं मंस्थाःविभागस्य विशेषोद्देश एवान्तर्भावात् . तत्र द्रव्यगुणकर्मसामान्यविशेषसमवाया भावा इति षडेवै ते पदार्था इत्युद्देशः . किमत्र क्रमनियमे कारणम् . उच्यते समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः . अनन्तरं गुणत्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य, तदनु सामान्यवत्त्वसाम्यात् कर्मणः, पश्चात्तत्त्रितयाश्रितस्य सामान्यस्य, तदनन्तरं समवायाधिकरणस्य विशेषस्य, अन्ते अवशिष्टस्य समवायस्येति क्रमनियमः . ननु षडेव पदार्था इति कथं कथ्यते, अभावस्यापि सद्भावादिति चेन्मैवं वीचः नञर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात् तथापि कथं षडेवेति नियम उपपद्यते विकल्पानुपपत्तेः तथाहि नियमव्यवच्छेद्यं प्रमितं न वा प्रमितत्वे कथं निषेधः अप्रमितत्वे कथन्तराम्, नहि कश्चित् प्रेक्षावान् मूषिकविषाणं प्रतिषेद्धं यतते, ततश्चानुपपत्तेर्नो नियम इति चेन्मैवं भाषिष्ठाः सप्तमतया प्रमिते अन्धकारादौ भावत्वस्य भावतया प्रमिते शक्तिसादृश्यादौ सप्तमत्वादेश्च निषेधादिति कृतं विस्तरेण . तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिर्जातिर्लक्षणम् . द्रव्यत्वं नाम गगनारविन्दसमवेतत्वे सति नित्यगन्धासमवेतम् . (गगनसमवेतत्वे सति पद्मसमवेतत्वेसति नित्यत्वे सति गन्धासमवेतत्वं द्रव्यत्वलक्षणम् . सत्तारूपजातिव्यवच्छेदाय गन्धासमवेतत्वमुक्तम् कालिकसम्बन्धेन द्रव्यत्वस्य गन्धवृत्तित्वादसम्भववारणाय गन्धसमवेतत्वमुक्तम् संयोगादेर्गन्धासमवेतत्वेन गगनादिसमवेतत्वेनातिप्रसङ्गवारणाय नित्यत्वे सतीति विशेषणम् . पद्मत्वपृथिवीत्वजातौ पद्मसमवेतत्वस्य नित्यत्वस्य गन्धासमवेतत्वस्य च सत्त्वादतिप्रसङ्गवारणाय गगनसमवेतत्वे मतीति विशेषणम् गगनपरिमाणस्य नित्यस्य गन्धासमनेतस्य तथात्ववारणायारविन्द समवेतत्वे सतीति विशेषणम् इतिबोध्यम्) . गुणत्वं नाम समवायिकारणासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः . (सत्तासाक्षाद्व्याप्यस्य समवायिकारणद्रव्यसमवेतस्य द्रव्यत्वस्य, असमवायिकारणसमवेतस्य कर्मसमवेतस्य कर्मत्वस्य च तथात्ववारणाय तदुभयभिन्नसमवेतत्वं जातौ विशेषणम् गुणत्वस्य तु तथात्वम् गुणेषु ज्ञानादिषु असमवारिकारणभिन्नेषु समवेतज्ञानत्वादेः सत्तासाक्षाद्व्याप्यत्वेऽपि नातिप्रसङ्गः) कर्मत्वंनामानित्यसमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः . (अनिमात्रसमवेतत्वे सति सत्तासाक्षाद्व्याप्यजातित्वम् कर्मत्व लक्षणम् द्रव्यत्वस्य गुणत्वस्य च नित्यमात्रसमवेतत्वाभावान्न तथात्वम् . संयोगत्वादेस्तथात्वेऽपि सत्तासाक्षाद्व्याप्यत्वाभावान्नातिप्रसङ्गः) सामान्यन्तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम् . (संयोगविभागादौ अनेकससवेतेऽतिप्रसङ्गवारणाय ध्वंसप्रतियोगित्वरहितेति अत्यन्ताभावे तथात्ववारणाय समवेतत्वं विशेषणम्) . विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः . समवायस्तु समवायरहितः सम्बन्ध इति षण्णा लक्षणानि व्यवस्थितानि . द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति . तत्र पृथिव्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्लक्षणम् . पृथिवीत्वं नाम पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः . अप्त्वं नाम सरित्सागरसमवेतत्वे सति सलिलसमवेतं सामान्यम् . तेजस्त्वं नाम चन्द्रचामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम् . वायुत्वं नाम त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिः . आकाशकालदिशामेकैकत्वादपरजात्यभावात् पारिभाषिक्यस्तिस्नः संज्ञा भवन्ति आकाशः कालो दिगिति . सयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणमाका शम् . विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधिकरणम् कालः . अकालत्वे सत्यविशेषगुणा महती दिक् . आत्ममनसोरात्मत्वमनस्त्वे . आत्मत्वं नाम अमूर्तसभवेतद्रव्यत्वापरजातिः . मनस्त्वं नाम द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यचापरजातिः . रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृयक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुच्चिताः गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाःसप्तैवेत्येवं चतुर्विंशतिर्गुणाः . तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्षणम् . रूपत्वं नाम नीलसगवेतगुणत्वापरजातिः . अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि . कर्म पञ्चविधम् उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् . भ्रमणरेचनादीनां गमन एवान्तर्भावः . उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम् . तत्र उत्क्षेपणं नाम ऊर्ध्वदेशसंयोगासमवायिकारणप्रमेयसमवेतकर्मत्वापरजातिः . एवमवक्षेपणादीनां लक्षणं कर्तव्यम् . सामान्यं द्विविधं परमपरञ्च परं सत्ता द्रव्यगुणसमवेता गुणकर्मसमवेता वा . अपरं द्रव्यत्वादि तल्लक्षणं प्रागेवोक्तम् . विशेषाणामनन्तत्वात् समवायस्य चैकचाद्विभागो न सम्भवति तल्लक्षणञ्च प्रागेवावादि . (सर्वत्रापरत्वं व्याप्यत्वम् अल्पदेशवृत्तित्वं वा) . %% आभाणकस्य सद्भावात् ष्ट्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते . तत्र प्रथममिन्द्रियार्थसन्निकर्षस्तस्वादेकत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिः ततो द्वित्वोत्पत्तिस्ततो द्वित्वसामान्यज्ञानं तस्मात् द्वित्वगुणज्ञानं ततः संस्कारः . तदाह %<आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते . द्वित्वत्वप्रमितिस्ततोऽनु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरिय निगदिता द्वित्वोदयप्रक्रियेति>% . द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् . अत्राहुराचार्याःअपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति व्यञ्जकत्वानुपपत्तौ तनानुविधीयमानत्वात् शब्दं प्रति संयोगवदिति . वयन्तु ब्रूमः द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं भवात अनेकाश्रितगुणत्वात् पृथक्त्वादिवदिति . निवृत्तिक्रमो निरूप्यते अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालनिवृत्तिः अपेक्षाबुद्धेर्द्वित्वसामान्यज्ञानात् द्वित्वगुणबुद्धिसमसमयं द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्यबुद्धिसमकालं गुणबुद्धेः, द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालं द्रव्यबुद्धेस्तदनन्तरसंस्कारादिति . तथाच संग्रहः %<आदावपेक्षाबुद्ध्या हि नश्येदेकत्वजातिधीः . द्वित्वोदयसमं पश्चात् सा च तज्जातिबुद्धितः . द्वित्वाख्यगुणधीकाले ततो द्वित्व निवर्तते . अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकानतः . गुणबुद्धिर्द्रव्यबुद्ध्या संस्कारोत्पत्तिकालतः . द्रव्यबुद्धिश्च संस्कारादिति नाशक्रभो मतः>% इति . बुद्धेर्बुद्ध्यन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणं विवादाध्यासितानि ज्ञानानि उत्तरोत्तरकार्यविनाश्यानि क्षणिकविभुविशेषगुणत्वात् शब्दवत् . द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मसमकालमेकत्वसामान्यचिन्तया आश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः कर्मसमकालमपेक्षाबुद्धिचिन्तनादुभाभ्यामिति सक्षेपः . अपेक्षावुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम् . अथ द्व्यणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्यद् द्व्यणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते . नोदनादिक्रमेण द्व्यणुकनाशः नष्टे द्व्यणुके परमाणावग्निसंयोगात् श्यामादीनां निवृत्तिः निवृत्तेषु श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्द्रव्यादीनामुत्पत्तिः उत्पन्नेषु रक्तादिषु अदृष्टवदात्मसंयोगात् परमाणौ द्रव्यारम्भणाय क्रिया तया पूर्वदेशाद्विभागः विभागेन पूर्ब्धदेशसंयोगनिवृत्तिः तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः संयुक्ताभ्यां परमाणुभ्यां द्व्यणुकारम्भः आरब्धे द्व्यणुके कारणगुणादिभ्यः कार्यगुणादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नव क्षणाः . दशक्षणादिप्रकारान्तरं विस्तरमयान्नेह प्रतन्यते . इत्थं पीलुपाकप्रक्रिया पीठरपाकप्रक्रिया तु नैयायिकधीसम्मता . विभागजविभागो द्विविधः कारणमात्रविभागजः कारणाक रणविभागजश्च . तत्र प्रथमः कथ्यते कार्यव्याप्ते कारणे कर्मोत्पन्नं यदावयवान्तराद्विभागं विधत्ते न तदाकाशादिदेशाद्विभागः . यदा त्वाकाशादिदेशाद्विभागः न तदावयवान्तरादिस्थिति नियमः कर्मणो गगनविभागा कर्तृत्वस्य दव्यारम्भकसयोगविरोधिविभागारम्भकत्वेन धूमम्य धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात ततश्चावयवकर्म अवयवान्तरादेव विभागं करोति नाकाशादिदेशात् तस्माद्विभागाद्द्रव्यारम्भकसयोगनिवृत्तिः ततः कारणाभावात् कार्याभाव इति न्यायादवयविनिवृत्तिः निवृत्तेऽवयविनि तत्कारणयोरवयवयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्ता दाकाशदेशाद्विभागमारभते न निष्क्रियस्य, कारणाभावात् . द्वितीयस्तु हस्ते कर्मोत्पन्नमवयवान्तराद्विभागं कुर्वत् आकाशादिदेशेभ्यो विभागानारभते, ते कारणाकारणविभागाः . कर्म यां दिशं प्रति कार्यारम्भाभिमुखतामपेक्ष्य कार्याकार्यविभागमारभते यथा हस्ताकाशविभागाच्छरीराकाशविभागः न चासौ शरीरक्रियाकार्यस्तदा तस्य निष्क्रियत्वात् नापि हस्तक्रियाकार्यः व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः अतः पारिशेष्यात् कारणाकारणविभागस्य कारणत्वमङ्गीकरणीयम् . यदवादि अन्धकारादौ भावत्वं निषिध्यत इति तदसङ्गतं तत्र चतुर्धा विवादसम्भवात् तथाहि द्रव्यं तम इति भाट्टाः वेदान्तिनश्च भणन्ति, आरोपित नीलरूपमिति श्रीधराचार्याः आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः आलोकाभाव इति नैयायिकादयः इति चेत्तत्र द्रव्यत्वपक्षो न घटते विकल्पानुपपत्तेः द्रव्यं भवदन्धकारं द्रव्याद्यन्यतममन्यद्वा नाद्यः यत्रान्तर्भावोऽस्य तस्य यावन्तो गुणास्तावद्गुण कत्वप्रसङ्गात् न च तमसो द्रव्यवहिर्भाव इति साम्प्रतं निर्गुणस्य तस्य द्रव्यत्वासम्भवेन द्रव्यान्तरत्वस्य सुतरामसम्मवात् . ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं निर्गुणं, स्यादिति, नीलं नभ इतिवत् भ्रान्तिरेवेत्यलं वृद्धबीबधया . अत एव नारोपितनीलरूपं तमः अधिष्ठानप्रत्ययमन्तरेणारोपा योगात् बाह्यालोकसहकारिरहितस्य चक्षुषो रूपारोपे सामर्थ्यानुपलम्भाच्च . न चायमचाक्षुषः प्रत्ययः तदनुविधानस्यानन्यथासिद्धत्वात् . न च विधिप्रत्ययवेद्यत्वायो गो भावे इति साम्प्रतं प्रलयविनाशावधानादिषु व्यभिचारात् . अत एव नालोकज्ञानाभावः अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात् . तस्मादालोकाभाव एव तमः न चाभावे भावधर्माध्यारोपो दुरुपपादः दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्ठत्वात् . नचालोकाभावस्य घटाद्यभाववद्रूपवदभावत्वे नालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्येषितव्यं, यद्ग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि तदपेक्षत इति न्यायेनालोकग्रहे आलोकापेक्षाया अभावेन तदभावग्रहेऽपि तदपेक्षाया अभावात् . न चाधिकरणग्रहणावश्यम्भावः अभावप्रतीतावधिकरणग्रहणावश्यंभावानङ्गीकारादपरथा निवृत्तः कोलाहल इति शब्दप्रध्व सप्रत्यक्षो न स्यादिति अप्रामाणिकं तव वचनं परम् . तत्सर्वमभिसन्धाय भगवान् कणादः प्रणिनाय सूत्रं द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तम इति प्रत्ययवेद्यत्वेनापि निरूपितम् . अभावस्तु निशेधमुखप्रमाणगम्यः सप्तमो निरूप्यते . स चासम्बन्धत्वेसत्यसमवायः (अनुयोगित्वप्रतियोगित्वतादात्न्यान्यतमसम्बन्धेन समवायशून्यत्वमसमवायत्वम्) स च संक्षेपेतो द्विविधः संसर्गाभावान्योन्याभावभेदात् संसर्गाभावोऽपि त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात् तत्रानित्यः अनादितमः प्रागभावः, उत्पत्तिमान् विनाशो प्रध्वसः, प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः . नन्वन्योन्याभाव एवात्यन्ताभाव इति चेत् अहो राजमार्ग एव भ्रमः अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः यथा घटः पटात्मा न भवतीति ससर्गप्रनियोगिकः प्रतिषेधोऽत्यन्ताभावो यथा वायौ रूपसम्बन्धो नास्तीति . न चास्य पुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयं दुःखात्यन्तोच्छेदापरपय्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात् . शास्त्रान्ते च 10 अश् 2 आह्निके %% 9 सूश् . दृष्टानां प्रमाणत उपलब्धानां यागदानस्नानादीनां दिष्टप्रयोजनानां दिष्टमुपदिष्टं प्रयोजनं येषां तेषाम् तथाहि %% %% इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकं यथा %% इत्यादौ, क्वचिच्चउपपादनिकम्, यथा %% इत्यादौ, अत्र हि न विधिसमभिव्याहृत नाप्यर्थवादोपस्थितमित्यौपपादनिकं काल्पनिकं स्वर्गम्यैव स्वतः सुन्दरस्य फलस्य कल्पनीयत्वात्, तथाचाशुतरविनाशिनामेतेषां कर्मणां चिरभाविने फलाय कारणत्वमनुपपद्यमानमतएषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्वायेत्यर्थः . ननु श्रुतिप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभं नहि मीमांसाकानामिव नित्यनिर्दोषत्वेन श्रुतिप्रामाण्यं त्ववेष्यते पौरुषेयत्वेनाभ्युपगमात्, पुरुषस्य च भ्रमप्रमादविप्रलिप्सादिसम्भवादत आह दृष्टाभाव इति दृष्टं पुरुषान्तरेऽस्मदादो भ्रमप्रसादविप्रलिप्सादिकं पुरुषदूषणं तदभावे सतीत्यर्थः . क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्य पुरुषधौरेयस्य निर्दोषत्वेनैवोपस्थितेः, तथा च तद्वचसां न निरभिधेयता न विपरीताभिधेयता न तिष्प्रयोजनाभिधेवता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादिप्रयुक्ता एव वचसामविशुद्धसः सम्भाव्यन्ते, न चेश्वरवचसि तासां सम्भवः, तदुक्तम् %% . ननु तेनेश्वरेण वेदस्य प्रणीत इत्यत्रैव विप्रतिपत्तिरतआह . उपश् %% 10 सूश् . %% . ## त्रिश् उलूखले क्षुण्णं शैषिकोऽण् . 1 उलूखलेपिष्टयावकादौ . उलूखले भवः अण् . 2 उलूखलभवे शब्दादौ च . %% कात्याश् 10, 3, 11, . %% कर्कः ## नश् %% याश् उक्ते गीतिभेदे ## नश् उशनसा शुक्रेण प्रोक्तम् अण् . शुक्रेण प्रणीते 1 उपपुराणे %% कूर्मपुश् 2 दण्डप्रणयनरूपे शास्त्र च . 3 धर्मशास्त्रभेदे तच्च प्रतिलोमजातवर्णसङ्कर विभागप्रतिपादकप्रायम् . उशनसा दृष्टं साम अण् . 4 उशनसा दृष्टे सामनि . तस्येदम् अण् . 5 तत् सम्बन्धिनि त्रिश् . %% bhàø vaø 284 aø . %% ùàø anuø 107 aø . उशनसि भवः अण . 6 शुक्रभवे स्त्रियां ङीप् सा च 7 देवयान्याख्यायां तदीय duhitari %% bhàø àø 81 aø देवयानीं प्रति कचोक्तिः . ## पुश् उशिगेव प्रज्ञाश् अण् . 1 इच्छायुक्ते . %% ऋश् 1, 111, 11 . 2 प्रवरर्षिभेदे %% आश्वश् श्रौश् 12, 11, 3 . ## पुश् उशीनरस्यापत्यम् उत्साश् अञ् . उशीनरस्यापत्येषु शिविप्रभृतिषु . उशीनरनृपश्च 1375 पृश् उशीनरशब्दे उक्तः . तत्सुताश्च %% हरिवं031 अश् उक्ताः तच्चरितञ्च भाश् वनश् 196 अश् . %% उशीनरशब्दे दर्शिततच्चरितमेवंरूपं तच्च शिवेरेवेति बहुभिःकल्प्य ते तत्र पितापुत्रयोरभेदोपचारात् उशीनरशब्दप्रयोगात् इति . वस्तुतः कल्पभेदात् उशीनरस्य तत्पुत्रशिवेश्च तथा चरितमित्यविरोधः . अयञ्च ययातेर्दौहित्रः तेन च ययातेः पुणयक्षये स्वर्गात् पतने तस्मै स्वपुण्य दत्त्वाऽसौ पुनः स्वर्गलोकं प्रापितः तत्कथा यथा . %% %% bhàø àø 93 aø . उशीनरस्य गोत्रापत्यम् इञ् . औशीनरितद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् . %<शूद्रायां गौतमो यत्र महात्मा संशितव्रतः . औशीनर्यामजनयत् काक्षीवाद्यान् सुतान् मुनिः>% भाश् सश् 20 अश् . तस्यापत्यम् अत इञपि . औशीनरि शिविनृपे . %<आर्ष्णिषेणो दिलीपश्च महात्मा चाप्युशीनरः . औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः>% भाश् सश् 8 . यमसभावर्णने . ## नश् वश--ईरन् किच्च ततः स्वार्थे प्रज्ञाद्यण् . 1 समुदितयोः शय्यापीठयोः क्षीरस्वामी . 2 शय्यायाम् 3 आसने च पृथक् इति सुभूतिः . %% दशकुमाश् . उशीरमिवाकारो स्त्यस्य अण् . 4 चामरे तस्यनलदमूलाकारत्वात्तथात्वम् . औशीरं चामरमस्त्यस्य अच् . 5 चामरदण्डे अमरः . हेमचश् दण्डार्थतोक्तिश्चामरदण्डपरा %% भाश् शश् 60 अश् . उशीरस्येदमण् . 6 उशीरजे %% शकुश् . ## स्त्री ऊषण एव स्वार्थेऽण् औषणे कटुरसे शौण्डी 7 तश् . शुण्ठ्याम् तस्याः कटुरसत्वात्तथात्वम् . ## पुश् ओषदश्वस्य नृपस्यापत्यम् इञ् . ओषदश्वि नृपभेदापत्ये वसुमति यथातिदौहित्रे . %% bhàø àø 93 aø . agya ca यथा ययातिर्मातामहस्तथा औशीनरिशब्दे दर्शितः . तत्र भवच्छब्देनैतस्यापि परामर्शात् ध नश् ओषधेरिदम् %% पाश् अण् . ओषधिजाते 1 अन्नादौ 2 रोगनाशके द्रव्यभेदे . स्वार्थेऽण् . 3 ओषधौ च . औषधशब्दार्थश्च सुश्रुते दर्शितः %% इत्युक्त्वा %% इत्युक्तम् . तेन द्रव्यमात्रसाध्यस्यौषधत्वम् . अतएव तैलघृतजलविषविशेषाणामप्यौषधत्वम् . %% चक्रदश् परि पाटीमुक्त्वा रोगभेदेन औषधविशेषा उक्तास्तत एव तेऽधिगम्याः . तदुपयोगिभूम्यादिकं सुश्रुते दर्शितं यथा %% . औषघग्रहणे परिभाषादिकमुक्तं भावप्रश् यथा प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम् . अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम् . दोषघ्नमग्लानिकरमधिकं न विकारि यत् . समीक्ष्य काले दत्तञ्च भेषजं स्याद्गुणावहम् . आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिः स्मृतः . अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः . आग्नेयाः अधिकाग्न्यंशाः सौम्यः अधिकसोमांशः . औषधयो एवौषधानि . अत्र स्वार्थेअण् . अनुरूपाणि सदृशानि . अन्वेष्वपि प्ररोहन्ति वनेषूपवनेषु च . गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे . आदित्य सम्मुखो मौनी नमस्कृत्य शिवं हृदि . साधारणधराद्रव्यं गृह्णीयादुत्तराश्रितम् . साधारणधराद्रव्यम् सर्वभूमिभवन्द्रव्यम् . उत्तराश्रितं स्वस्मात् उत्तरदिग्भवम् . वल्मीककुत्सितानूपश्मशानोषरमार्गजाः . जन्तुवह्निहिमव्याप्ता नौषध्यः कार्यसाधिकाः . शरद्यखिलकार्यार्थं ग्राह्यं सरसमौषधम् . विरेकवमनार्थन्तु वसन्तान्तः समाहरेत् . वसन्तान्तः वसन्तमध्ये समाहरेत् संगृह्णीयात् . अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम् . गृह्णीयात् सूक्ष्ममूलानि सकलान्यपि बुद्धिमान् . अन्यच्च . महान्ति येषां मूलानि काष्ठगर्भाणि सर्वतः . तेषान्तु वल्कलं ग्राह्यं ह्रस्व मूलानि सर्बशः . न्यग्रोधादेस्त्वचो ग्राह्या सारःस्या द्वीजकादितः . तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः . क्वचिन्मूलं क्वचित् कन्दः क्वचित् पत्रं क्वचित् फलम् . क्वचित् पुष्पं क्वचित् सर्बं क्वचित् सारः क्वचित् त्वचः . चित्रकं शूरणं निम्बो वाला च त्रिफला क्रमात् . धातकी कण्टकारी च खदिरः क्षीरपादपः . क्वचिन्निम्बस्य गृह्णीयात् पत्राभावे त्वचामपि . बालम्फलन्तु विल्वस्य पक्वमारम्बधस्य च . अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम् . पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम् . नवान्येव हि योज्यानि द्रव्याण्यखिलकर्मसु . विना विडङ्गकृष्णाभ्यां गुडधान्या ज्यमाक्षिकैः . धान्यमन्नम् . पुराणन्तु प्रशस्तं स्यात्ताम्बूलङ्काञ्जिकन्तथा . शुष्कन्नवीनद्रव्यन्तु योज्यं सकलकर्मसु . आर्द्रन्तु द्विगुणं युञ्ज्यादेष सर्वत्र निश्चयः . गुडूची कुटजी बाला कूष्माण्डश्च शतावरी . अश्वगन्धा सहचरी शतपुष्या प्रसारिणी . प्रयोक्तव्या सहैवार्द्रा द्विगुणं नैव कारयेत् . सहचरी कुरण्टकः (कटरै à) इतिलोके . वासानिम्बपटोलकेतकलबला कुष्माण्डकेन्दी वरी वर्षाभूः कुटजाश्च कन्दसहिता सा पूतिगन्धा मृता . ऐन्द्री नागबला कुरुण्टक पुरी छत्रामृता सर्वदा . सार्द्रा एवतु कुत्रचित् द्विगुणिता कार्येषु योज्या बुधैः . ऐन्द्री इन्द्रवारुणी . वरी शतावरी पूतिमन्धा गन्धप्रसादनी नागबला (गुलशकरि) कुरण्टकः (पीतपुष्पझांटि) (कटसरइआ) पुरी गुग्गुलुः . घृतन्तैलञ्च पानीयं कषायं व्यञ्जनादिकम् . पक्त्वा शीतीकृतं चोष्णं तत्सर्वं स्याद्विषोपमम् . द्रव्याणां परीक्षा . सूक्ष्मास्थिमांसला पथ्या सर्वकर्मणि पूजिता . क्षिप्ताम्भसि निमज्जेद्या भल्लातक्य स्तथोत्तमाः . वराहमूर्धवत्कन्दो वारहीकन्दसंज्ञकः . सौवर्चलन्तु काचाभं सैन्धवं स्फटिकप्रभम् . सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम् . इन्द्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता . श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्यते . तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्धते . कर्पूरस्तुवरः स्निग्धः एला सूक्ष्मफला वरा . श्वेषचन्दनमत्यन्तं सुगन्धि गुरु पूजितम् . रक्तचन्दनमत्यन्तं लोहितम्प्रवरं मतम् . काकतुण्डानिभः स्निग्धोऽगुरुः श्रेष्ठो गुरुर्मतः . सुगन्धि लघु रूक्षञ्च सुरदारु वरं मतम् . सरलं स्लिग्धमत्यर्थं सुगन्धि च गुणावहम् . अतिपीता प्रशस्ता तु ज्ञेया दारुनिशांबुधैः . जातीफलं गुरु स्निग्घं समं शुभ्रान्तरं वरम् . मृद्धीकासोत्तमा ज्ञेया या स्याद्गोस्तानसन्निभा . करमर्दफलाकरा मध्यमा सा प्रकीर्तिता . गोस्तनसन्निभा . (मुनक्वा) इति लोके . करमर्दफलाकारा . (करोन्दीदाख) इति लोके . खण्डन्तु विमलं श्रेष्ठं चन्द्रकान्तसमप्रभम् . गव्याज्यसदृशं रुच्यगन्धं मधु वरम्मतम् . अथ स्वभावतो हितानि . शालीनां लोहितः षालिः षष्ठिकेषु च यष्टिका . शूकधान्येष्वपि यवोगोधूमः प्रवरो मतः . शिम्बीधान्ये वरो मद्गो मसूरश्चाढकी तथा . रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवम् . दाडिमामलकन्द्राक्षास्वर्जूरञ्च परूषकम् . राजादनं मातुलङ्गं फलवर्गेषु शस्यते . परूषकं (फालसा) इति लोके . राजादनं (खिरिणी) इति लोके . मातुलुङ्गं (वीजपूरा) इतिलौके . पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा . पटीलं फलशाकेषु कन्दशाकेषृ शूरणम् . एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते . पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः . हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः . कुरङ्गस्ताम्र उद्दिष्टो हरिणः कृत्तिको महान् . जलेषु दिव्यं दुग्धे षु गव्यमाज्येषु गोभवम् . तैलेषु तिक्तजन्तैलमैक्षवेषु सिता हिता . अथ स्वभावादहितानि . शिम्बीषु माषान् ग्रीष्मर्तौ, लवणेष्वौषरं त्यजेत् . फलेषु लकुचं शाके सार्षपं न हितम्मतम् . गोमांसं ग्राम्यसांसेषु नहितं महिषीवसा . मेषीपयः कुसुम्भस्य तैलन्त्याज्यञ्च फाणितम् . इक्षुरसः परिपक्वो योऽर्धघनःत त्फाणितम् तद्धि (छोयाराव) इति लोके . अथ संयोगविरुद्धानि . मत्स्यमानू पमांसञ्च दुग्धयुक्तं विवर्जयेत् . कपोतं सर्षपस्नेहभर्जितं परिवर्जयेत् . मत्स्यानिक्षोर्विकारेण तथा क्षौद्रेण वर्जयेत् . सक्तून् मांसपथोयुक्तानुष्णैर्दधि विवर्जयेत् . उष्णैर्नभोऽम्बुना क्षौद्रं पायसं कृशरान्वितम् . रम्भाफलं त्यजेत् तक्रं दधि विल्वफलान्वितम् . दशाहमुषितं सर्पिः कांस्ये, मधुघृतंसमम् . कृतान्नञ्च कषायञ्च पुनरुष्णीकृतं त्यजेत् . एकत्र बहुमांसानि विरुध्यन्ते परस्परम् . म धुसर्पिर्वसातैलं पानीयं वा पयस्तथा . अथ भेषजग्रहणसङ्केतः . लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्दनम् . चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः . कषायले पयोः प्रायो युज्यते रक्तचन्दनम् . अन्तःसम्भार्ज्वने ज्ञेया ह्यजमोदा यवानिका . बहिःसम्भार्जने सैव विज्ञातव्याजमोदिका . पयः सर्पिः प्रयोगेषु गव्यमेवहि गृह्यते . अथ प्रतिनिधिः . चित्रकाभावती दन्ती क्षारः शिखरिजोऽथवा . अभावे धन्वयासस्य प्रक्षेप्तव्या दुरालभा . शिस्वरी अपामार्गः . तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषम्बरः . मूर्वाभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः . अहिंस्राया अमावे तु मानकन्दः प्रकीर्तितः . लक्षणाया अभावे तु नीलकण्ठशिखा मता . नीलकण्ठशिखा मयुरशिखा . बकुलाभावतो देयं कल्हारोत्पलपङ्कजम् . नीलोत्पलस्याभावे तु कुसुदं देयमिष्यते . जातिपुष्यं न यत्रास्ति लवङ्गं तत्र दीयते . अर्कपर्णादि पयसो ह्यभावे तद्रसो मतः . पौष्कराभावतः कुष्ठं तथा लाङ्गल्यभावतः . स्थौणेयकस्याभावे तु भिषग्भिर्दीयते' गदे . चविकागजपिप्यल्यौ पिप्यलीमूलवत् स्मृतौ . अभावे सोमराज्यास्तु प्रपुन्नाटफलं मतम् . यदि न स्याद्दारुनिशा तदा देया निशा बुधैः . सोमराजी वाकुची . प्रपुन्नाटफलं चक्रमर्दफलम् . दारुनिशा दारुहरिद्रा निशा हरिद्रा . रसाञ्जनस्याभावे तु सम्यग्दार्वी प्रयुज्यते सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः . सौरष्ट्री (सोरटीमाटी) इति लोके . स्फटिका (फटिकारी) इति लोके . तालोशपत्रकाभावे स्वर्णताली प्रशस्यते . भार्ग्यभावे तु तालीसं कण्टकारी जटाऽथ वा . रुचकामावतो दद्याल्लवणं पांशुपूर्वकम् . अभावे मधुयष्ट्यास्तु घातकीञ्च प्रयोजयेत् . रुचकं(चीहार) इति लोके पांशुलवणं (खारी) अथ वा (रेह इति लोके . अम्लवेतसकाभावे चुक्रं दातव्यसिष्यते . द्राक्षा यदि न लभ्येत प्रदेयं काश्मरीफलम् . तयोरभावे कुसुमं बन्धूकस्य मतं बुध्रैः . लवङ्गकुसुमं देयं नखस्याभावतः पुनः . कस्तूर्प्यभावे कक्कोलं क्षेपणीयं विदुर्बुधाः . कक्कोलस्याप्य भावे तु जातीपूष्पं प्रदीयते . सुगन्धीमुस्तकं देयं कर्पूराभावतो बुधैः . कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः . कुङ्कुमाभावतो दद्यात् कुसुम्भकुसुमं नवम् . श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते . अभावेत्वेतयोर्वैद्यः प्रक्षिपेत् रक्तचन्दनम् . रक्तचन्दनकाभावे नवोशीर विदुर्बुधाः . मुस्ता चातिविषाभावे शिवाभावे शिवा मता . अभावे नागपुष्यस्य पद्मकेशरमिष्यते . मेदा जीवककालोली ऋद्धिद्वन्द्वेऽपि वा सति . वरी विदार्य श्वगन्धा वाराही च क्रमात् स्मृता . वरी शतावरी . वारह्याश्च तथाभावे चम्मकारालुको मतः . वाराहीकन्द संज्ञस्तु पश्चिमे गृष्टिसंज्ञकः . वाराहीकन्दएवान्यश्चर्मकारालुको मतः . अनूपसम्भवे देशे वराह इव लोमवान् . भल्लातकासम्भत्वे तु रक्तचन्दनमिष्यते . भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः . सुवर्णाभावतः खर्णमाक्षिकं प्रक्षिपेत् बुधः . श्वेतन्तु माक्षिकं ज्ञेयं बुधैः रजतवत् ध्रुवम् . माक्षिकस्याप्यभावे तु प्रदद्यात् स्वर्णगैरिकम् . सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते . तत्र कान्तेन कर्माणि भिषक्कुर्याद्विचक्षणः . कान्ताभावे तौक्ष्णलोहं योजयेद्वैद्यसत्तमः . अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् . मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः . मत्स्याण्ड्यभावतो दद्युर्मिषजः सितशर्कराम् . असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते . क्षाराभावे रसो मौद्गो मासूरो वा प्रदीयते . अत्र प्रो क्तानि वस्तूनि यानि तेषु च तेषु च . योज्यमेकतराभावे परं वैद्येन जानता . रसवोर्थ्यविपाकाद्यैः समं द्रव्यं विचिन्त्य च . युञ्ज्याद्विविधमन्यच्च द्रव्याणान्तु रसादिवित् . योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्मतः . यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते . याधेरयुक्तं यत् द्रव्यं गुणोक्तमपि तत् त्यजेत् . अनुक्तमपि युक्तं यत् यौजयेत् तद्रसादिवित् . द्रव्यगतपञ्चपदार्थकर्माण्याह . द्रव्ये रसो गुणो वीर्यविपाकः शक्तिरेव च . पदार्थाः पञ्च तिष्ठन्ति स्वंस्वं कुर्वन्ति कर्म च . %% कुमाश् . %% रघुः . %% उद्भटः %% भागश् 1, 1, %% पुराश् . संसाररूपदुःखदायकरोगनिवारके 4 परमेश्वरे च %% विक्ष्णुश् संश् . ## स्त्री आ + ओषधि--प्राश् सश् . सम्यगोषधौ . %% किराश् वा ङीप् . औषधी . ## नश् उषरे भवः अण् . पांशुलवणे राजनिश् . ## नश् औषरमिव कन् . (खारी) लवणभेदे राजनि0 ## नश् उससि भवः सन्धिवेलेत्यादिना योगविभागात् अण् . 1 उषसिभवे . वस्तुतः भवार्थे %% पाश् उक्तेः ठञ् स्यात् तेन ऊषस इदम् इत्यण् इत्युचितम् . 2 उषः सम्बन्धिनि . अनुदितौषसरागेति %% इति च किराश् स्त्रियां ङीप् . %% शतश् ब्राश् 6, 1, 3, 8, उ षस् + बाश् यत् स्वार्थे अण् . औषस्य उषोभवे त्रिश् . @<[Page 1594a]>@ ## त्रिश् उषस्तेरिदम् अण् ष्यञ् वा . उषस्तिचरितात्मके छाश् उश् ब्राह्मणकाण्डभेदे . तच्च %% इत्यादि, तत्रत्यं ब्राह्मण %% छाश् उश् भाश् . ## त्रिश् उषसा चरति ठक् टिलोपः . 1 उषसाचारिणि . उषसि भवः कालाट्ठज् पाश् ठञ् . 2 उषसिभवे च . ## त्रिश् उषा उषसि भवः ठञ् . उषाभवे स्त्रियां ङीप् ## नश् उष्ट्रस्येदम् अण् . उष्ट्रदुग्धादौ . %% भावप्रश् . %% मनुः उष्ट्रशब्देविवृतिः . ## नश् उष्ट्राणां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ् . उष्ट्रसमूहे . उष्ट्रस्य विकारोऽवयवोवा वुञ् . 2 उष्ट्रविकारे 3 तदवयवे च त्रिश् . ## नश् उष्ट्ररथस्येदम् %% पाश् रथादित्यनुवृत्तौ अञ् . उष्ट्रवाह्यरथसम्बन्धिनि . ## पुंस्त्री उष्ट्रस्यापत्यम् बाश् फक् . उष्ट्रापत्ये ततः चतुरर्थ्याम् अरोहणादिश् वुञ् . औष्ट्रायणक तत्सन्निकृष्टदेशादौ त्रिश् . ## त्रिश् उष्ट्रेभवः ठक् . उष्ट्रभवे दध्यादौ %% सुश्रुतः . ## त्रिश् ओष्ठ ओष्ठाकारोस्त्यस्य प्रज्ञाश् अण् . ओष्ठाकारकाष्ठाबयवयुक्ते आश्विनग्रहपात्रे . %% कात्याश् 9, 2, 7, %% कर्कः %% शतश् ब्राश् 4, 1, 5, 19 . ## त्रिश् ओष्ठे भवः यत् स्वार्थे अण् . ओष्ठभवे उवर्ण पवर्गयोः %% इतिशिक्षोक्तेस्तयोस्तथात्वम् ## नश् उष्णिज् + प्रज्ञाश् स्वार्थेऽण् . उष्णिगर्थे . @<[Page 1594b]>@ ## त्रिश् उष्णिहि भवः उत्साश् अञ् तस्येदमण् वा . 1 उष्णिक्छन्दोमवे 2 तत्सम्बन्धिनि च . उष्णिहा स्तुत्यः अण् . 3 उष्णिक्छन्दसा स्तुत्ये सवितरि %% यजुश् 19, 6 . ## त्रिश् उष्णीषे शोभते अण् पृषोश् . 1 उष्णीषधारिणि 2 तद्धारिजनपदविशेषे 3 तन्नृपे च %% भाश् सश् 50 . ## नश् उष्णस्य भावः गुणवचनत्वात् ष्यञ् . उष्णस्पर्शे स च %% इत्युक्तेः तेजसएव स्वाभाविकधर्मः ततसंयोगादितरेषामौपाधिकः . सुश्रुते तत्कार्यपित्तस्य धर्मैत्युक्तं यथा %% सुश्रुश् . ## नश् ऊष्णणोभावः ऊष्मैव वा ष्यञ् . उष्णस्पर्शे . %% रघुः . उष्णस्पर्शो यद्यपि तेजोयोगात् भवति तथापि देहस्य तथा स्पर्शः सशदशाङ्गसूक्ष्मदेहसंयोगादेव तथोक्त शाश् सूत्रभाष्ययोः %% सूश् अस्यैव च सूक्ष्मशरीरस्यैष ऊष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानाति तथाहि मृतावस्थायामवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूषलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यापाश्रय एवैष ऊष्मेति तथा च श्रुतिः %% भाश् . तदुपाधिकत्वात् जीवस्यापि ऊष्मत्वं व्यवह्रियते इत्युक्तं प्राक् . इति वाचस्पत्ये औकारादिशब्दार्थसङ्कलनम् . इति श्रीतारानाथ--तकवाचस्पति--भट्टाचार्य--विरचिते वाचस्पत्येऽभिधाने स्वरवर्णादिशब्दार्थसङ्कलनं समाप्तम् . ओं तत्सत् । वर्णः । स्वरः । कालः । स्थानम् । आभ्यन्तरप्रयत्नः । बाह्यप्रयत्नाः . | अ । उदात्तानुदात्तस्वरिताः । एकमात्रोह्रस्वः । कण्ठः । विवृतम् । संवारनादघोषाः अल्पप्राणश्च । आ । उदाश् 3 | द्विमात्रोदीर्घः । कण्ठः । विवृतम् । संवारनादघोषाः अल्पप्राणश्च । अ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । सः । तत् । ते सच । इ । उदाश् 3 | एकमात्रोह्रस्वः । तालु । तत् । ते सच । ई । उदाश् 3 | 2 द्विमात्रोदीर्घः । तत् । तत् । ते सच । इ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । तत् । तत् । ते सच । उ । उदाश् 3 | एकमात्रोह्रस्वः । ओष्ठौ । तत् । ते सच । ऊ । उदाश् 3 | द्विमात्रोदीर्घः । तौ । तत् । ते सच । उ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । तौ । तत् । ते सच । ऋ । उदाश् 3 | एकमात्रोह्रस्वः । मूर्धा । तत् । ते सच । ॠ । उदाश् 3 | द्विमात्रोदीर्घः । सः । तत् । ते सच । ऋ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । सः । तत् । ते सच । ऌ । उदाश् 3 | एकमात्रोहस्वः । दन्तमूलम् । तत् । ते सच । ऌ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । तत् । तत् । ते सच । अस्य दीर्घाभावेऽपि लकारद्वययोगात् द्विमात्रता । दन्तमूलम् । तत् ईषत्स्पृष्टं च । ते सच । ए । उदाश् 3 | द्विमात्रोदीर्घः । कण्ठतालुनी । विवृतम् । ते सच । ए 3 | उदाश् 3 | त्रिमात्रःप्लुतः । कण्ठतालुनी । तत् । ते सच । ऐ । उदाश् 3 | द्विमात्रोदीर्घः । कण्ठतालुनी । तत् । ते सच । ऐ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । कण्ठतालुनी । तत् । ते सच । ओ । उदाश् 3 | द्विमात्रोदीर्घः । कण्ठोष्ठौ । तत् । ते सच । ओ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । कण्ठौष्ठौ । तत् । ते सच । औ । उदाश् 3 | द्विमात्रोदीर्घः । कण्ठौष्ठौ । तत् । ते सच । औ 3 | उदाश् 3 | त्रिमात्रःप्लुतः । कण्ठौष्ठौ । तत् । ते सच । एषामनुनासिकत्वे । उदाश् । यथाप्राप्तम् । यथास्थानं नासिकाऽपि । तत् । यथप्राप्तं बाह्याः । अनुस्वारस्य । 0 । 0 | नासिका । स्पृष्टम् । संवारनादघोषा महाप्राणश्च । : विसर्गस्य । 0 । 0 | कण्ठः । स्पृष्टम् । विवारश्वासाघोषा महाप्राणश्च । + क + ख । 0 । 0 | जिह्वामूलम् । स्पृष्टम् । विवारादयः महाप्राणश्च । पं फं । 0 । 0 | औष्ठौ । स्पृष्टम् । विवारादयः महाप्राणश्च । क । 0 | अर्धमात्रा । कण्ठमूलम् । स्पृष्टम् । विवारश्वासाघोषा अल्पप्राणश्च । ख । 0 | अर्धमात्रा । तत् । तत् । विवारादयः महाप्राणश्च । ग । 0 | सा । तत् । तत् । संवारनादघोषा अल्पप्राणश्च । घ । 0 | सा । तत् । तत् । संवारादयः महाप्राणश्च । ङ । 0 | सा । तत् नासा च । तत् । संवारादयः अल्पप्राणश्च । च । 0 | अर्धमात्रा । तालु । तत् । विवारादयः अल्पप्राणश्च । छ । 0 | सा । तत् । तत् । विवारादयः महाप्राणश्च । ज । 0 | सा । त । तत् । संवारादयः अल्पप्राणश्च । वर्णः । स्वरः । कालः । स्थानम् । आभ्यन्तरप्रयत्नः । बाह्यप्रयत्नाः . | झ । 0 | अर्धमात्रा । तालु । स्पृष्टम् । संवारादयः महाप्राणश्च । ञ । 0 | साः । तालु नासा च । तत् । संवारादयः अल्पप्राणश्च । ट । 0 | सा । मूर्धा । तत् । विवारादयः अल्पप्राणश्च । ठ । 0 | सा । सः । तत् । विवारादयः महाप्राणश्च । ड । 0 | सा । सः । तत् । संवारादयः अल्पप्राणश्च । ढ । 0 | सा । सः । तत् । संवारादयः महाप्राणश्च । ण । 0 | सा । सः नासा च । तत् । संवारादयः अल्पप्राणश्च । त । 0 | सा । दन्तमूलम् । तत् । विवारादयः अल्पप्राणश्च । थ । 0 | सा । तत् । तत् । विवारादयः महाप्राणश्च । द । 0 | सा । तत् । तत् । संवारादयः अल्पप्राणश्च । घ । 0 | सा । तत् । तत् । संवारादयः महाप्राणश्च । न । 0 | सा । तत् नासा च । तत् । संवारादयः अल्पप्राणश्च । प । 0 | सा । औष्ठौ । तत् । विवारादयः अल्पप्राणश्च । फ । 0 | सा । तौ । तत् । विवारादयः महाप्राणश्च । ब । 0 | सा । तौ । तत् । संवारादयः अल्पप्राणश्च । भ । 0 | सा । तौ । तत् । संवारादयः महाप्राणश्च । म । 0 | सा । तौ नासा च । तत् । संवारादयः अल्पप्राणश्च । य । 0 | सा । तालु । ईषत् स्पृष्टम् । विवारादयः अल्पप्राणश्च । र । 0 | सा । मूर्धा । ईषत् स्पृष्टम् । विवारादयः अल्पप्राणश्च । ल । 0 | सा । दन्तमूलम् । तत् । ते सच । व । 0 | सा । दन्तोष्ठौ । तत् । ते सच । यवलानामनुनासिकत्वे । 0 | यथास्थानं नासाऽपि । तत् । ते सच । श । 0 | सा । तालु । अर्धस्पृष्टम् । विवारादयः महाप्राणश्च । ष । 0 | सा । मूर्धा । तत् । ते सच । स । 0 | सा । दन्तमूलम् । तत् । ते सच । ह । 0 | सा । कण्ठः । अर्धस्पृष्टम् । संवारादयः महाप्राणश्च । कं खं गं घं रूपयमानाम् । सा । यथास्थानं नासिका च । स्पृष्टम् । यथाप्राप्तं बाह्याः । ह्ण ह्न ह्म ह्य ह्र ह्ल ह्व । उरः यथास्थानञ्च । यथाप्राप्तम् । संवारादयः महाप्राणश्च उदात्तादीनां सूचक चिह्नानि तु ऊर्ध्वरेखाचिह्नितः अकरादिवर्ण उदात्तः, अधोरेखाचिह्नितः अनुदात्तः, ऊर्ध्वाधोरेखारहितः खरित इति . तत्र अचामेव स्वरकृतविभागः, न तु व्यञ्जनानां तेषामुदात्तादिस्वराभावात् . ## स्वरवर्णा अकारादयः औकारान्ताः शिक्षाभते द्वारिंशतिस्त्रयोविंशतिर्वा स्वरा विंशतिरेकश्च %% च शिक्षोक्तेः . तथाहि ह्रस्वदीर्घप्लुतभेदेन a, i, u, ç, इत्येते द्वादश ऌकारः ह्रस्व एव तस्य दीर्घाभावात् . e, ऐ, ओ औ, इत्येते दीर्घप्लुतभेदात् अष्टौ इत्येकविंशतिः ऌकारस्य लकारद्वययुक्तत्वेन ईषत्स्पृष्टतया दुष्पृष्टत्वेन द्वाविंशतिः प्लुतत्वे त्रयोविंशतिर्भेदाः स्थूलाः . तेषां च प्रत्येकमुदात्तानुदात्तस्वरितभेदैः त्रैविध्येन 66 भेदाः 69 वा भेदाः . पुनस्तेषामनुनासिकाननुनादिकभेदाभ्यां द्वैविध्यात् 132 . 138 वा सूक्ष्मा भेदाः सर्वेषाञ्चैषां स्वयं राजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वरशब्दवाच्यता . तन्त्रमते तु अनुस्वारविसर्गसहिताः a, à, i, ã, u, å, ç, é, ë, í, इत्येते दश e, ऐ, o, औ, इत्येते चत्वारः इत्येते षोडश . पाणिनीयमते ऌकारस्य यथा दीर्घत्वामावेऽपि लकारद्वययुक्त ह्रस्वऌकारैकमात्रया द्विमात्रत्वसाम्यात् दीर्घत्वव्यवहारस्तथा ऌकारादिशब्दे उक्तः . अनुस्वारविसर्गयोश्च अक्षरसमाम्नायसूत्रेषु a, i, उण्, इत्यादिष्र माहेश्वरेषु चतुर्दशसु सूत्रेषु आम्नानाभावेऽपि भाष्यकृता अट्सूपसंख्यानेऽपि न स्वरवर्णत्वम् %% इत्युक्त्या स्वयंविराजमानत्वाभावात् उदात्तादिस्वरवत्त्वाभावाच्च . तयोः स्वरवर्णत्वाभावेऽपि अट्सूपसंख्यानञ्च षत्वणत्वकार्यार्थम् . तेन हवींषि इत्यादौ अनुस्वारव्यवधानेऽपि षत्वम् . अत्र च नुम्स्थानिकानुस्वारस्यैव निमित्तता न तद्भिन्नस्य, तेन सुहिंसु पुंसु इत्यादौ न षत्वम् . णत्वं तु सर्वानुस्वारव्यवायेऽपि तेन तृंहणं वृंहणमित्यादौणत्वम् अट्कुप्वाङ्नुम्व्यवायेऽपीत्युक्तेः तत्र अड्ग्रहणेनैवानु स्वारप्राप्तेरनुस्वारमात्रव्यवाये णत्वार्थं नुम् ग्रहणम् न तु षत्वैव नुम्स्थानिकस्यैव ग्रहणमित्युक्तोदाहृतौ णत्वम् . सर्वेषां स्वरवर्णोच्चारणे विवृतं दूरावस्थानरूपम् आभ्यन्तरप्रयत्नः %% इति अचोऽस्पष्टाः इति चोक्तेः . एषां बाह्यप्रयत्नास्तु घोषनादसंवाराः %% इत्युक्तेः . यथा चैषां दूरावस्थानं तथा सरलायामस्माभिरुक्तं तच्च आभ्यन्तरप्रयत्नशब्दे उक्तम् . एतेषामुच्चारणस्यानानि प्रदर्श्यन्ते . अ इति वर्णः कण्ठमूलोच्चार्यः %% इत्युक्तेः . तत्र अ इति ह्रस्ववर्णः एकमात्रत्वात् . स च उदात्तानुदात्तस्वरितभेदात्त्रिधा, त्रिविधोऽपि अनुनासिकाननुनासिकरूपद्वैविध्यात् षड्विधः . एवं आ इति दीर्घः द्विमात्रत्वात् तस्य च तथैव षड्विधत्वम् . अ 3 प्लुतवर्णः त्रिमात्रत्वात् तस्यापि उक्तरीत्या षाड्विध्यम् तथा च ऐत्येतत् अष्टादशानां संज्ञा पारिभाषिकी कारतकारपरत्वे स्वरूपपरता . एवम् i, इति तालव्यः %% इत्युक्तेः . तस्यापि i, ã, इ 3 इति ह्रस्वदीर्घप्लुतसंज्ञा एकमात्रद्विमात्र त्रिमात्रताभेदात् तेषाञ्च प्रत्येकमुक्तरीत्या षाड्विध्यमित्यष्टादशविधता . तथाच i, इति अष्टादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता . उ इति वर्ण ओष्ठोचार्यः %% इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः एकमात्रद्विमात्रत्रिमात्रताभेदात् त्रिविधः तेषां प्रत्येकमुक्तरीत्या षाड्विध्यमित्याष्टादशविधता . एवञ्च u, इत्यष्टादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता . ç, इति मूर्धस्थानोच्चार्यं %<ऋढुरसानां मूर्ध्वा>% इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः त्रिधा एकमात्रत्वादिभेदात् . तेषाञ्च प्रत्येकमुक्तरीत्या षाडिध्यात् अष्टादशविधता . %<çëvarõayormithaþ सावर्ण्यम्>% इत्युक्तेः ऌकारस्य वक्ष्यमाणद्वादशभेदसहिता अष्टादशभेदाः तेन ऋ इति त्रिं शतां संज्ञा इति भेदः . तपरत्वे कारपत्ये च स्वरूपपरता . ऌवर्णः दन्तमूलोच्चार्यः %<ऌतुलसानां दन्तः>% इत्युक्तेः तस्य दीर्घाभावात् ह्रस्वप्लुतभेदेन द्वैविध्यम् तयोश्च प्रत्येकमुक्तरीत्या षाड्विध्यात् द्वादशविधतेति ऌवर्णः द्वादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता . a, i, u, ç, ë, इत्येषां वर्णपरत्वे अष्टादशादीनामुक्तानां संज्ञा . अधिकं सूचीपत्रे दृश्यम् एप्रभृतीनां विभागादि तत्तच्छब्दादौ उक्तः अकारादीनामनुक्ता वाचकशब्दाः तन्त्रोक्ता वर्णाभिधाने दर्शितास्तेऽत्र क्रमेणोच्यन्ते यथा ## %% . @<[Page 1598a]>@ #<à># आकारोविजयोऽनन्तोदीर्घच्छायोविनायकः . क्षीरोदधिपयोदश्च पाशोदीर्घास्यवृत्तके . प्रचण्डएकजोरुद्रोनारायणइभेश्वरः . प्रतिष्ठा मानदा कान्तो विश्वान्तकगजा न्तकौ . पितामहोद्विठान्तोभ्रूः क्रिया कान्तिश्च सम्भवः . द्वितीया मानदा काशी विघ्नराजः कुजीवि यत् . सुरान्तकश्च हृदयञ्चाङ्गुष्ठोभगमालिनी . ## %% . #<ã># ईर्मूर्तिः स्त्री महामाया लोलाक्षी वामलोचनम् . गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः . विष्णुर्लक्ष्मीर्महेशश्च वह्निशुद्ध्वःपरापरः . कालोत्तरी भेरुरण्डा रतिश्च पाण्डुवर्धनः . शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी . वैष्णवी वल्लवी जिह्वा कामकला सनादिका . पावकः कोटरः कीर्तिर्मोहिनी कालकारिका . कुचद्वन्द्वं तर्जनीशो शात्तिस्त्रिपुरसुन्दरी . ## %% . #<å># %<ऊःकण्टकोरतिः शान्तिः क्रोधनोमधुसूदनः . कामः राजकुजेशश्च महेशोवामकर्णकः . अर्घोशीभैरवः सूक्ष्मो दीर्घषोणा सरस्वती . विलासिनी विघ्नकर्ता लक्षणो रूपकर्षिणी . महाविद्येश्वरी षष्ठी षण्डोभूःकान्यकुब्जकः>% . #<ç># %<ऋःसुदीर्घमुखी रुद्रोदेवमाता त्रिविक्रमः . भारभूतिः क्रिया हारोरेचिका नासिका धृतिः . एकपादः शिरोमाला मण्डना शान्तिनी जलम् . कर्णः कामलता मेघोनिवृत्तिर्गणनायकः . रोहिणी शिवदूवी च पूर्णा गिरिश्च सप्तमी>% . #<é># ॠःक्रोधी तिथीशोवाणीवामनो गोमुखी धृतिः . ऊर्ध्वमुखो निशानाथः पद्ममाला विनष्टधीः . शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता . एकदन्ताह्वयोमातात्वरिता मिथुनोदया . कोमला श्यामला मेधा तारकापतिरष्टमी . ब्रह्माण्यमरकीलाले पावकोगन्धक षणा . @<[Page 1598b]>@ #<ë># ëþsthàõuþ श्रीधरः शुद्धो मेघोधूम्रो वकोवियत् . देवयोनिर्दक्षगण्डोरुद्रः काकोदरी शुभा . शान्तिकृत् स्वस्तिका शक्रो माया च भ्रामरी शुभा . विश्वेश्वरो दीर्घजिह्वा महास्त्री लाङ्गली परा . चन्द्रिका पार्थिवोघूम्या द्विदन्तः कामवर्धनः . शुचिस्मिता च नवमी कान्तिरायतकेश्वरः . चित्तस्याकर्षणकरी तुरीया कुलसुन्दरी . #<í># ॡकारः कमलाकर्षी हृषीकेशोमधुव्रतः . सूक्ष्मा कान्तिर्वामगण्डोरुद्रःकामोदरी शुभा . दशमी सुस्थिरोमाता नीलपीतोगजाननः . कामिनी विश्वपः कालोनित्यशुद्धः शुचिः कृती . सूर्योधैर्याकर्षिणी च एकाक्षी दनुजप्रसूः . एकारादीनां वाचका तत्तच्छब्दे उक्ता . एषामधिष्ठातृदेवताश्च तत्रैवोक्ता यथा %% . एकारादीनमधिष्ठातृदेवताश्च एकारादिशब्दानामादौ दर्शिताः अकारादीना ध्येयरूपञ्च कामधेनुतन्त्रे दर्शितं यथा ## %<शृणु तत्त्वमकारस्य अतिगोप्यंवरानने! . शरच्चन्द्रप्रतीकाशं पञ्चकोशमयं सदा . पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम् . निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्तिमत् . विन्दुतत्त्वमयं वर्णं स्वयंप्रकृतिरूपकम्>% . #<à># %<आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये! . ब्रह्मविष्णु मयं वर्णं तथा रुद्रमयं प्रिये! . पञ्चप्राणमयं वर्णं स्वयं परमकुण्डलीम्>% . ## %% . #<ã># %<ईकारं परमेशानि स्वयं परमकुण्डलीम् . ब्रह्मावष्णुमयं वर्णं तथा रुद्रमयंसदा . पञ्चदेवमयंवर्णं पीत विद्युल्लताकृतिम् . चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा>% . @<[Page 1599a]>@ ## उकारं परमेशानि! अधःकुण्डलिनीं स्वयम् . पीतचम्पकसङ्काशं पञ्चदेवमयंसदा . पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम् . #<å># %<शङ्खकुन्दसमाकारमूकारं परकुण्डलीम् . पञ्चप्राण मयं वर्णं पञ्चदेवमयं सदा . पञ्चप्राणयुतं वर्णं पीत विद्युल्लतां यथा . धर्मार्थकाममोक्षस्य सदा सुखप्रदायकम्>% . #<ç># ऋकारं परमेशानि कुण्डलीमूर्तिधारकम् . अत्र व्रह्मा च विष्णुश्च रुद्रश्चैव वरानने! . सदाशिवमयं वर्णं सदाईश्वरसंयुतम् . पञ्चवर्णमय वर्णंचतुर्ज्ञानमयं तथा . रक्त विद्युल्लताकारमूकारं प्रणमाम्यहम् . #<é># ॠकारं परमेशानि! स्वयं परमकुण्डलीम् . पीतविद्युल्लताकारं पञ्चदेवमयम् सदा . चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा . त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये . #<ë># ऌकारं चञ्चलापाङ्गि! कुण्डलीं परदेवताम् . अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये! . पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा . पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् . विन्दुत्रयात्मकं वर्णं पीतविद्युल्लतां यथा . #<í># ॡकारं परमेशानि! पूर्णचन्द्रसमप्रभम् . पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा . गुणत्रयात्मकं वर्णं तथा विन्दुत्रयात्मकम् . चतुर्बर्गप्रदं देवि! स्वयं परमकुण्डलीम् . एकारादीनां ध्येयरूपाण्येकारादिशब्देषु उक्तानि . इति वाचस्पत्ये स्वरविभागादि . व्यञ्जनवर्णविभागादि व्यञ्जनवर्णाः त्रिविधाः स्पर्शान्तस्थोष्मभदात् तत्र कादयो मावसानाः स्पर्शाः, यरलवा अन्तःस्था शषसहा ऊष्माणः . %<आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया . मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् . सोदीर्णोमूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः . वर्णान् जनयते तेषां विभागः पञ्चधा मतः . स्वरतः कालतः स्थानात् प्रयत्नानुपदानतः>% इति शिक्षोक्तेः सर्वेषां वर्णाना प्राणवायुजन्यत्वम् . तथाहि चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरण मूलाधारस्थितमनलं चालयति तच्चालितश्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिधीयते . ततोनाभिदेशपर्यन्तं चलितेन तेन तद्द श संयोगादुत्पादितः शब्दः पश्यन्तीति कीर्त्यते एतद्द्वयस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगोचरता . ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या . ततो मूर्धपर्यन्तमाक्रमता तेन आहत्य मूर्धानं तत्प्रतिघातेन ततः परावृत्य मुखविवरे कण्ठादितत्तत्स्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैखरीत्युच्यते . इत्येवं वर्णोत्पत्तिस्तेषाञ्च विभागः पञ्चधा तद्यथा स्वरतः 1 उदात्तानुदात्तस्वरितभेदात् अचां त्रैविध्यम् तथाकालतोऽपि 2 त्रैविध्यम् %% इत्युक्तेः अचामेव स्वरवत्त्वात्तथात्वम् कालस्तु उच्चारणकालभेदः स च यद्यपि अचामेवोक्तस्तथापि %% इत्युक्तेः व्यञ्जनानामप्यर्धमात्राकालेनोच्चार्यत्वात् कालकृतविभागोऽस्त्येव . मात्राकालस्तु %% इत्युक्तेः विनाडिकायाः पलात्मिकायाः षष्टितमभागरूपकालार्धभागो मात्रा %% इत्युक्तेः दीर्षस्य गुरुतया पलषष्टितमभागत्वात् तथा च 15 पञ्चदशानुपलात्मककालः अर्धमात्राकालः त्रिंशदनुपलात्मकः कालः एकमात्राकालः, विपलात्मकः कालः द्विमात्रकालः सार्धविफलात्मक कालः त्रिमात्रकालः . तत्तत्कालोच्चार्यत्वात् वर्णानां कालकृतविभागवत्त्वम् . इत्यास्तु विशेषः स्वराणामिव व्यञ्जनानां न ह्रस्वादिविभागः किन्तु सर्वेषामर्धमात्रत्वमेवेति . स्थानतो(3)विभागो यथा %% सामान्यत उक्त्वा वर्णभेदेन स्थानविशेषः शिक्षायामुक्तः यथा %% %% इति च . यद्यपि सर्बेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽधिकोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम् . %% इति पाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठमूलीयत्वम् कण्ठ्यत्वव्यवहारस्तु कण्ठशब्दस्य कण्ठमूलपरतया भाक्त एव तवर्गस्य दन्तभूलीयत्वेऽपि दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तदनुच्चारापत्तेः . जिह्वामूलीयस्य आश्रयस्थानभागित्वेनोक्तेः तदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात् . दन्तोष्ठ्योवैत्यादाबुभयोरेव वकारस्थानत्वं नतु प्रत्येकस्थ तथासति दन्त्यौष्ठ्यैत्येव परिशिक्ष्येत . अतस्तस्य दन्तौष्ठोभवकार्यभाक्त्वम् एवमग्रेऽपि द्रष्टव्यम् . यमानां प्रातिशाख्यप्रसिद्धानां कंखंगंघं इत्येषां यम्प्रत्त्याहारसंज्ञाबोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते . तत्र च यमेत्युपलक्षणम् %% इत्युक्त्या हकाररकारभिन्नानाम् अम्प्रत्याहारबोधितानाम् नासिकास्थानत्वविधानात् नासामनुगतः स्थानत्वेनेत्यनुनासिक शब्दव्युत्पत्त्या नासिकास्थानत्वप्राप्तेश्च . तत्र नह्राविति पुनः हकाररकारयोः पर्युदासः . %% पाश् सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्थानत्वम् . अयोगवाहा अनुस्वाराः विसर्गाश्च जिह्वामूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान भागित्वम् . आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्यन्ते तत्स्थानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलोच्चार्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया . पफयोः परयोरोष्ठोच्चार्यमाणायोराश्रयत्वेनोपाध्मानीयता . उश्च पश्च आध्मायेते अनेन स्थानेनेति व्युत्पत्तेः उपाध्मानशब्द ओष्ठवचनः . तत्स्थानोच्चार्यत्वादन्वितनामता चावधेया . अतएव कौमुद्यां %% इत्युक्तम् . यद्यपि सर्वेषां वर्णानामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्वव्यवहारः ताल्वादौ वर्णाभिव्यञ्जकवर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण भाक्त एव . तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारः इति मञ्जूषायां स्थितम् . प्रयत्नाः 4 आभ्यन्तरप्रयत्नाः अनुप्रदानानि 5 बाह्यप्रयत्नास्त रपि वर्णानां विभागः . तत्र वर्णभेदे प्रयत्नभेदादिकं बाह्याभ्यन्तरप्रयत्नस्वरूपनिरूपणपूर्वशं शब्दार्थरत्नेऽणाभिर्निरूपितं यथा आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनः, बाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन इति विवेकः . तथा हि नाभिदेशात् प्रयत्नप्रेरितः प्राणवायुरूर्ध्वमाक्रमन्नुरःप्रभृतीनि स्थानान्याहत्य वर्णान् तदभिव्यञ्जकध्वनींश्च उत्पादयति तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा स्पृष्टता प्रयत्नः, यदा ईषत् स्पृशन्ति तदा ईषत्स्पृष्टता, तेषां समीपावस्थाने संवृतता, दूरावस्थाने विवृतता इत्येवनाभ्यन्तरप्रयत्नभेदैः वर्णानां भेदाः . अतएव इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्तव्ये तालुस्थाने जिह्वाग्रादीनां सम्यक्स्पर्शः, यकारोच्चारणे तु ईषत्स्पर्शः, शकारोच्चारणे समीपावस्थानम् इवर्णोच्चारणे दूरावस्थानमिति भेदः . एतेषां चाभ्यन्तरत्वम् ओष्ठप्रभृतिकाकलीध्वनिजनककाकलस्थानपर्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां प्रागुक्तस्पर्शादिचतुष्टयरूपाभ्यन्तरकार्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम् . विवारसंवारौ तु गलबिलस्य विकाशाविकाशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नायेव तयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम् . अथ वर्णभेदेनाभ्यन्तरप्रयत्नभेदस्तावदभिधीयते . तत्र कादिमावसानानां स्पृष्टता, अतएव तेषां सम्यक्स्पर्शवत्त्वेन स्पर्शपदवाच्यता . यणः ईषत्स्पृष्टता . तेषाञ्च स्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि शषसहानां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थाशब्दवाचाता . शसषहानाम् अचाञ्च विवृतता . शषसहानाञ्च ऊष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता . अचाञ्च स्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता %% इत्युक्तेः %% इति चोक्तेः . तत्र ह्रस्वस्य संवृतता . %% इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव . तत्र मूलं %% इति शिक्षावाक्यमेव वोध्यम् . अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यरलवास्त्वीषत् पृष्टा इत्यर्थः नेमैत्यर्धवाची . शलः शषसहा नेमस्पृष्टा अर्धस्पृष्टा अर्थादर्धविवृताः %% इत्येकवाक्यत्वात् . एते च स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः . बाह्यप्रयत्नास्तु आन्तरतम्यपरीक्षायामेवोपयोगिनैति %% पाश् सूत्रभाष्यादौ स्पष्टम् . तेन तकारस्थाने विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेश इति %% इति सूत्रभाष्ये स्पष्टम् बहुसमानधर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् . बाह्याः प्रयत्नाश्चाष्टविधाः काकलकाधास्थलगलबिल सङ्कोचविकाशश्वासोत्पादकध्वनिविशेषघोषाल्पघोषप्राणाल्पचमहत्त्वरूपकार्यकरा यथाक्रमं विवारसंवारश्वासनादघोषाघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः . प्रयत्नप्रेरितो बायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलबिलविकाशादीनपि सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहिर्देशकार्यकरत्वात् चैते बाह्या इति . ते च %% इतिसिद्धान्तकौमुद्युक्तदिशावसेयाः . खयां स्थाने जाता ये यमाः कं खं गं घं इत्येते प्रातिशाख्यप्रसिद्धाः स्वयः, जिह्वामूलोयोपध्मानीयविसर्गाः शरः शषसाश्च एते श्वासा अघोषाः कण्ठं विवृण्वत च . अन्ये एतद्भिन्नाः सर्वेवर्णा घोषसंवारनादरूपबाह्यप्रयत्नवन्तः . वर्गीयप्रथमतृतीयपञ्चमवर्णाः पूर्वोक्ताः प्रथमतृतीयवर्गजातयमाश्च यणः यरलवाः एते अल्पप्राणास्तद्भिकाः सर्वे महाप्राणाः इति विवेकः . तदेवं परस्परविभाजकैर्बाह्याभ्यन्तरप्रयत्नैः स्वरकालविशेषैर्वर्णानां परस्परविलक्षणरूपता . प्रासद्धा हि वर्णाः पुरस्कृत्यैव कञ्चिद्विशेषम् विलक्षणतामासादयन्ति तत्र वर्णविभाजकानि सूचोपत्रे दृश्यानि ताव्यादौ विन्यस्तवर्णानां फलमुक्तं वृत्तरत्नाश् टीश् यथा गणप्रसङ्गेनाक्षरशुद्धिरप्यभिधीयते अक्षरे परिश्रुद्धे च नायको भूतिमृच्छात इत्युक्तेरक्षरश्रुर्धेरावश्यकत्वात् . %% . भरबहलास्तत्पूर्वाणि यान्यच राणि तैर्विरहितादित्यर्थः . हल्वर्णानां फलान्युक्तानितत्रैव . %% . एतेषां फलाधारनिरूपणमपि तत्रैव %% . तस्य प्रतिप्रसवोऽप्युक्तः . %% . इति वाचस्पत्ये व्यञ्जनवर्णविभागादि . ## ## व्यञ्जनवर्णभेदः ककारः कण्ठ्यः अर्धमात्रः . तस्य तन्त्रे वाचकाः शब्दा वर्णाभिधाने उक्ता यथा . %% . ## पुश् कै--शब्दे कच--दीप्तौ वा ङ 1 ब्रह्मणि 2 विष्णौ 3 कामदेवे 4 अग्नौ 5 वायौ 6 यमे 7 सूर्ये 8 आत्मनि 9 दक्षेप्रजापतौ 10 राजनि 11 कामग्रन्थौ 12 मयूरे मेदिश् . 13 विहगे शब्दचिश् . 14 चित्ते 15 देहे 16 काले 17 घने मेघे 18 शब्दे अनकार्थकोषः 19 प्रकाशे च एकाक्षरकोषः . 20 शिरसि नश् %% तन्त्रसारः कं शिरः 21 जले 22 सुखे च नश् मेदिश् 23 केशे पुश् धरणी . तत्र ब्रह्मणि %% शाश् तिश् . कः ब्रह्मा . तट्टीका %% यजुश् 20, 4 . काय सुखाय प्रजापतये इत्येके . %% शतश् 4, 5, 6, 4 . %% 6, 2, 2, 5, प्रजापतिर्वै कस्तस्मा एवैतदिमां वषट्करोति 6, 4, 3, 4 . दक्षप्रजापतौ %% भागश् 6, 3, 20, काय दक्षप्रजापतये द्विषट्द्वादश . %% भागश् 8, 5, 28 . कः प्रजापतिः . %% bhàø àø 1 aø . %% 9, 9, 10 कं दक्षम् . सुखे %% छाश् उपश् . अत्र सुखस्वरूपतया ब्रह्मरूपत्वम् . यथाह तद्भाष्ये %% . अत्र कंशब्दएव मान्ताव्ययम् इत्यन्ये . जले %% विदग्धमुश् . %% साश् तश् . कः देवताऽस्य अण् . %% पाश् इत् वृद्धिः . काय प्रजापतिदैवते विवाहभेदे . %% मनुः . ## त्रिश् कमित्यव्ययम् सुखार्थकं तदस्तयस्य य . सुखान्विते यु . कंयु व--कंव इत्यप्यत्र त्रिश् सर्वत्र वा ययि पर यवर्णे अनुनासिकौ यंकारवंकारौ ## नश् नालकण्ठोक्ते बर्षलग्नकालिकग्रहयोगभेदेकवूलं कव्वूंलमप्यत्र . तत्स्वरूपादिनिरूपणं तत्रैव यथा %% . ## पुश् कम--स . तैजसद्रव्ये, कांस्ये, 1 ताम्ररङ्गमिश्रणजनितधातुद्रव्ये . (कांसा) 2 स्वर्णरजतादिनिर्मितपानपात्रे आढक इति प्रसिद्धे 3 परिमाणे च अस्त्री . वर्तुलाकारे यज्ञिये 4 पात्रभेदे . %% शतश् 14, 9, 3, 1, %% भाष्यम् . पृषोश् तालव्यान्त इति केचित् . कंसपरिमाणञ्च %<शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः . शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः . भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः>% भावप्रश् उक्तेः चतुषष्टिपलात्मकाढकरूपम् . उग्रसेनसुतभेदे कृष्णाद्वेष्ये 5 नृपभेदे पुश् . कंसोत्पत्तिकथा तन्नामनिर्वचनञ्च हरिवंश् 85 अश् उक्तं यथा कंसं प्रति नारद उवाच %% इत्युपक्रम्य यदृच्छयात्रागतस्य तौभपतेद्रु मिलस्य तां दृष्ट्वा कामयमानस्य तां प्रति उग्नसेनमूर्त्या गत्वा तस्याःसङ्गमे कंसोत्पत्तिर्रित तत्रोक्तम् . %% . कांस्यसाधनद्रव्यं कंसकशब्दे वक्ष्यते कांस्यशोधनमारणविधानगुणाः भावप्रश् उक्ता यथा %% . अथ मारणविधिः %% एवं मारितयोः कांस्यस्य रीतेश्च गुणाः %% . %% पाश् द्विगुसमासे आद्युदात्तता . द्विकंसः . द्वौ कंसौ परिमाणमस्येति तद्धितार्थद्विगुः . कंसशब्दोऽर्धर्चादि . %% विदग्धमुखमण्डने समानप्रश्नोत्तरदर्शनात् दन्त्यमध्य एव . 6 उग्रसेनकन्याभेदे स्त्री सा च देवभागभार्या %% . %% भागश् 9, 24, 23, ## नश् कंसमेव स्वार्थे कन् . 1 कांस्ये तदुत्पत्तिगुणादि भावप्रश् उक्तं यथा %% . %% . कंसमिव %% पाश् कन् . 2 कांस्यजाते काशीशे उपधातुभेदे . %% भावप्रश् तद्गुणादि . ## पुश् कंसं तन्मयपात्रं करोति कृ--अण् उपश् सश् . (कांसारि) वर्णसङ्करजातिभेदे %% दृहश् पुश् . तेनैतस्याम्बष्ठवत् द्विजसंस्कार इति किन्तु सा जातिर्देशान्तरे प्रसिद्धा . गौडदेशवासिनस्तु शूद्राः . %% ब्रह्मवैश् पुश् तेनास्य शूद्राजातत्वात् %% इत्युक्तेः शूद्रत्वम् . उशनसा तु तस्य प्रतिलोमवर्णसङ्करत्वमुक्तम् . %% . ## पुश् कंसं कृष्टवान् कृष--क्विप् 6 ta0! वासुदेवे तेन हि तस्य सभामध्ये कर्षणेन नाशनात्तथात्वं यथाह हरिश् 89 अश् . %% . %% माघः . कंसजित्कसारातिकंसहादयोऽप्यत्र ## स्त्री उग्रसेनदुहितृभेदे देबश्रवणः पत्न्याम् कंसशब्दे उदाश् . %% भागश् 9, 34, 3 . ## नश् कंसं तदाकारम् ऋच्छति ç--अण उपश् सश् . अस्थ्नि तस्य च कंसवच्छुभ्रत्वात् तथात्वम् %% ऐतश् ब्राश् . ## नश् कंसमस्थीव कठिनत्वात् व्याघ्राश् उपमितसश् 1 कांस्यधातौ त्रिका ## त्रिश् कंसेन चतुःषष्टिपलमानेन क्रातः कंसाटिठन् पाश् टिठन् इकार उच्चारणार्थः . 1 कंसेन क्रीते स्त्रिया टित्त्वात् ङीप् . अध्यर्धपूर्वद्विगोस्तु तस्य लुक् . अध्यर्धकंस सार्धकंसेन क्रीते त्रिश् . द्विकंस द्वाभ्यां कंसाभ्यांक्रीते त्रिश् . ## स्त्री कंस इव शुभ्रत्वादुद्भवति उद् + भू--अच् . सौराष्ट्र्यां भृत्तिकायां तस्याः शुभ्रत्वात् कंसतुल्यत्वम् . ## इच्छायाम् सकश् गर्वेचापले च अकश् भ्वाश् आत्मश् सेट् . ककते अककिष्ट चकके ## गतौ भ्वाश् इदित् आत्मश् सकश् सेट् . कङ्कते . अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम् . ## पुश् कक--अन्दच् . 1 स्वर्णे उणादिकोषः 2 नृपे उज्व0 ## पुश् कक--अरच् . पक्षिभेदे . %% यजुश् 24, 20 . ककरः पक्षिविशेषः ## पुश् कं विषं करहाटेऽस्य हस्य पृश् वा घः . मूलविषे वृक्षभेदे . %% सुश्रुश् . घमध्यस्तु %% सुश्रुतीक्ते त्वक्सारनिर्यासविषे 2 वृक्षभेदे . ## पुश् कस्य कर्दनं हिंसनम् कर्द--भावे उन् 6 तश् . सुखनाशने . %% çø 10, 102, 6 kakardave हिंसनाय भाश् . ## स्त्री कृकाटिका पृषोश् . 1 घाटायाम् 2 ललाटा स्थिभेदे च %% अथश् 10, 2, 8 . ## पुंस्त्री कं जलं कूजयति कूज--अलच् पृषोश् नुम् ह्रस्वश्च . चातकपक्षिणि राजवल्लभः स्त्रियां ङीष् . ## नश् ककुत्स्थलं वेदे पृषोश् . ककुद्रूपे स्थले %% अथश् 19, 4, 66, जामयो नवोढाः ककुत्स्थलं वस्त्रेण यथा ऊर्णुवन्ति तथैव मन आच्छादय इत्यर्थः . लोके तु ककुत्स्थलमित्येव . ## पुश् वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क . घुरञ्जया--ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे . तन्नामनिरुक्तिचरिते यथा इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत् . शशादस्य तु दायादः ककुत्स्थोनाम थीर्यवान . इन्द्रस्य वृषभूतस्य् ककुत्स्थोऽजयतासुरान् . पूर्वमाडीवके युद्वे ककत्स्थस्तेन सः स्मृतः हरिवंश् 10 अश् . %<शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः . पुरञ्जयस्तस्य सुत इन्द्रवाह्य इतीरितः . ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः . कृतान्त आसीत् समरोदेवान सह दानवैः . पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः . वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः . वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः . नमन्नथो धनुर्दिव्यमादाय विशिखान् शितान् . स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः . तेजसाप्यायितो विष्णोः पुरुषस्य परात्मनः . प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम् . तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् . यमाय भल्लैरनयद्दैत्यान् येऽभिययुर्मृधे . तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम् . विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम् . जित्वा पुरं धनं सर्वमयच्छद्मज्रपाणये . प्रत्ययछत् स राजर्षिरिति नामभिराहुतः>% भागश् 9, 6, 11 %% रघुः . तस्यापत्यं शिवाश् अण . काकुत्स्थ तदपत्ये . %% भट्टिः . ## स्त्री कं सुखं कौति कु--शब्दे क्विप् तुक् च पृषोश् तस्यदः . वृषस्कन्धपृष्ठमांसपिण्डाकारे, (झुंड) इति ख्याते 1 वृषाङ्गभेदे 2 श्वेतच्छत्रादौ नृपचिह्नै, 3 प्रधाने, 4 पर्वताग्रभागे च . %<आस्यं विवृत्य ककुदि पाणिना प्राक्षिपच्छनैः>% भाश् अनुश् 291 अश् . ककुदिस्थितः ककुत्स्थशब्दे उदाश् . ## पुश् नश् कस्य देहस्य सुखस्य वा कुं भूमिं ददाति दा क . (झुंट) इति ख्याते 1 वृषाङ्गभेदे, 2 प्रधाने, 3 नृपचिह्ने, छ त्रादौ, 4 पर्वताग्रभागे च . %% रघुः . %% रघुः . %% रघुः . बहुश् अवस्थायामन्त्यसोपः समाश् . अजातककुत् अल्पवयाः वृषः . पूर्णककुत् तरुणः . पर्वतभेदे चान्त्यलोपःत्रिककुत् त्रिकूटगिरिः . ## त्रिश् ककुदं राजचिह्नमक्ष्णिति धारकत्वेन व्याप्रोति अक्ष--अण् उपश् सश् . राजचिह्नधारके . तस्यापत्यम् रेवत्याश् ठक् . काकुदिक तदपत्ये पुश् स्त्री ## पुश् ककुदि आवर्तः . ककुदिस्थेदुष्टरोमावर्तभेदे . तस्य प्राणिस्थत्वात् निन्द्यत्वाच्च मत्वर्थे इनि . ककुदावर्तिन् तच्छिह्नयुक्ते निन्द्ये वृषे . ## पुश् ककुदस्त्यस्य मतुप् यवादिश् न मस्य वः . 1 वृषे . %% कुमाश् . %% माघः . %% %% रघुः . ककुद् सादृश्येनास्त्यस्य मतुप् . 2 ककुत्सदृशे बहुलोदकसंघातयुक्ते . %<ऊर्मिः प्रतूर्तिः ककुद्मान्>% यजुश् 9, 6, ककुद्मान् ककुच्छब्देन वृषस्कन्धे उन्नतप्रदेश उच्यते सादृश्ये मयुप् तत्सामान्यादुदकनिचयैर्युक्तः वेददोश् . 3 ऋषभोषधौ राजनिश् 4 पर्वते स्यामी ## स्त्री ककुदिव मांसपिण्डोऽस्त्यस्याः मतुप् यवाश् न मस्य वः ङीप् . कट्याम् अमरः ## पुश् ककुद् + अस्त्यर्थे मिनि . 1 वृषे 2 पर्वते च . %% भाश् आश्वश् 10 3 अश् . 4 रैवते नृपे पुश् . %<आनर्तस्य तु दायादो रेवोनाम महाद्युतिः . आनर्तविषयश्चासीत्ंपुरी चास्य कुशस्थली . रेवस्य रैवतःपुत्रः ककुद्मो नाम धार्मिकः>% हरिवंश् 30 अश् . ## स्त्री 6 तश् . बलरामभार्यायां रेवत्याम् . ककुद्मिकन्यादयोऽप्यत्र %% माघः . तस्याः पूर्बकालिकायाअपि बलदेवपरिणयकथा यथा %% 10 अश् . युधिष्ठिरौवाच %% भाश् हरिश् 11 अश् . ## नश् कस्य शरीरस्य पृष्ठदेशस्य कुं भूमिं दृणाति दृ--थाश् स्वच् . पृष्ठतशाधःस्थे गर्ताकारे कूपके %% दशकुमाश् . %% याज्ञश् %% मिताश् . पृषोश् कुकुन्दरमपि तत्रार्थे . ## स्त्री कं प्रकाशं स्कु भ्नाति स्कुन्भ--क्विप् पृषोश् . 1 दिशि, 2 शोभायाम्, 3 चम्पकमालायाम्, 4, शास्त्रे, 5 रागिणीभेदे च . %% ऋश् 1, 58, 1 . %% 7, 9, 2 . 6 प्राणे . %% यजुश् 15, 4 . कं सुखं शरीरे स्कुभ्राति धारयतीति ककुप्, कं सुखं कोपयतिदीपयतीति कुपदीप्तौ चुरादि क्विप् . पूर्वत्रपक्षे सलोपश्छान्दसः ककुप् प्राणः %% वेददीश् . द्वितीयपक्षे पान्तमिति भेदः . वैदिके 7 छन्दोभेदे . %% यजुश् 14, 9 %<आद्यन्तावष्टाक्षरौ पादौ मध्यमौ द्वादशाक्षरौ ककुप्>% वेददीश् . कात्याश् सर्वाश् 5 अश् . %% इति तल्लक्षण मुक्तम् . %% आश्वश् श्रौश् 6, 1, 2 . ककुबरागिणीरूपमुक्तम् संगीतदामो %% . ## पुश् कं वातं स्कुभ्नाति स्कुन्भ--क पृषोश् . वीणाङ्गे, तस्याः स्वरगाम्भीर्यसम्पादनार्थमधोबद्धालाबूमयभाण्डे . कस्य वातस्य कुः पूमिः भात्यस्मात् ककु + भा--क . विस्तीर्णशाखाभिः वातभूमिप्रकाशकेऽर्जनवृक्षे, च तद्गुणादि भावप्रकाश् उक्तं यथा ककुभः शीतलोभग्नक्षतक्षयावषास्रजित् . मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत् . %% माघः तांस्तण्डुलोन्नतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले दशकुश् कालक्षेपं ककुभमुरभौ पर्वते पर्वते ते मेघदूश् . 3 रागभेदे च 4 रागिणीभेदे स्त्री . ककुभ इवाचरति ककुभ + क्विप्--अच् . 5 मच्चति त्रिश् निघश् %% यजुश् 8, 49 . ककुभं महत् वेददी0 ## स्त्री ककुभ इवाद्यते तुल्यरसत्वात् अद--ल्युट् ङीप् . नलीनामगन्धद्रव्ये शब्दच0 ## स्त्री वैदिकेछन्दोभेदे %% कात्याश् सर्वानुश् तल्लक्षणमुक्तम् . ## त्रिश् कस्य सूर्यस्य कुं भूमिंजिहीते उच्छ्रितत्वात् गच्छति हा--क 6 तश् . 1 उच्छ्रिते 2 महति निघण्टुः . %% ऋश् 8, 45, 14 . %% 9, 67, 8 . ककुहः ककुहस्तीति निघण्टौ पाठान्तरम् तदर्थे . ## हासे भ्वाश् परश् अकश् सेट् . कक्कति . अकक्कीत् . चकक्क . कक्कटः . प्रनिकक्कति कादित्वान्न णत्वम् . ## पुंस्त्री कक्क--अटन् . मृगविशेषे स च अश्वमेधे अनुमतिदेवताकः पशुः . %% यजश् 24, 32 . पेद्वी मृगभेदः न्यङ्कुरपि, कक्कटः सएव, ते त्रयोऽनुमत्यै वेददीश् . स्त्रियां जातित्वात् ङीष् . ## पुश् कक्क--उलच् . बकुलवृक्षे नलितविस्तारः . ## पुश् ककते गच्छति क्विप् कक्, कोलति संस्त्यायति कुल--अच् कोलः कक् चासौ कोलश्चेति कर्मश् . गन्धद्रव्यसाधने वृक्षे (कांकोल) इति वङ्गभाषाख्याते (वनकपूर,) इति पाश्चात्त्यख्याते . %<आकम्पितकक्कोलैः नमेरुकुसुमपांशुपातिभिः>% कादश् . %% भावप्रश् तद्गुणाः %% तन्त्रसारः . ## पुश् इदमर्थे कन् . 1 कक्कोलवृक्षजाते गन्धद्रव्ये (वनकर्पूर) इति ख्याते . तस्य कोषे फलवत्त्वात् कोषफल इति प्रसिद्धिः 2 स्थूलमरिचे राजनिश् . ## हासे भ्वादिश् परश् अकश् सेट् . कक्खति अकक्खेत् . चकक्ख . ## त्रिश् कक्ख--अटन् . 1 कठिने अमरः . 2 हासान्विते tri0 ## पुश् कक्खटं प्रकाशान्वितं पत्रमस्य . (पाट) वृक्षभेदे शब्दमा0 ## स्त्री कक्ख--अटन् गौश् ङीष् . कठिन्थाम् (खडी) भूमौ वर्णलेखनसाधने द्रव्यभेदे त्रिकाश् . ## पुश् कष हिंसादौ स . 1 उत्तरीयवस्त्रस्य पश्चाद्भागस्थे अञ्चले (आंचल) 2 लतायाम्, 3 शुष्कतृणे, 4 शुष्कवने च मेदिश् . 5 पार्श्वभागे, 6 राजान्तः पुरे, 7 बाह्वोर्भूले 8 पृष्ठप्रदेशनिहिताधोऽशुं कस्यैकदेशे (काछा) 9 हस्तिबन्धनरज्वां, 10 काञ्च्याम्, 11 पकोष्ठके, 12 गृहभित्तौ, 13 साम्ये 14 स्पर्धास्पदे मेदिश् 15 कक्षरोगभेदे च (कांकविराली) स्त्री . 16 पापे नश् hemaø . %% màghaþø . %% çø 10, 28, 4 . %% bhàø vaø 182 %% ràmàø %% manuþ . %% %% bhàø àø 145 aø . %% bhàø àø 8366 अरुण्ये %% भाश् वश् 120 अश् . 17 बाहुमात्रे स्त्रीत्वमपि %% भाश् सश् 22 अश् . वस्त्राञ्चले तु पुं स्त्री %% भाश् 902 . %% स्मृतिः %% योगियाश् . 18 नौकाङ्गे हेमश् . बाहुमूले (वगल) %% भाश् विश् 25 श्लोश् . प्रकोष्ठे %<à पञ्चम्यास्तु कक्षाया नैनं कश्चिदवारयत्>% रामाश् . %% कुमाश् %% कादश् 19 परिकरे %<आबद्धनिविडकक्षैः>% कादश् . कक्षारोगस्तु %% . कक्षाभागेषु ये स्फोटाः जायन्ते मांसदारुणाः . अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः . सप्ताहात् द्वादशाद्वा पक्षाद्वा घ्नन्ति मानवम् सुश्रुते उक्तलक्षणः . %% सुश्रुश् 20 कच्छे जलप्राये विश्वः . ## पुश् जनमेजयसर्पसत्रहते वासुकिकुलजसर्पभेदे . %% bhàø àø 58 aø . ## दश् कक्ष इव तन्यते विटपं तन--वाश् डु . वृक्षभेदे तस्य फलम् अञ् प्लक्षाश् न लुक् . काक्षतव तत्फले नश् चतुरर्थ्याम् उवर्णान्तत्वात् अण् . काक्षतव तत्सन्निकृष्टदेशादौ त्रिश् . ## नश् कक्षां धारयति धृ--अच् निश् ह्रस्वः . सुश्रुतोक्ते वक्षःकक्षयोरन्तरालस्थानस्थिते मर्मस्थानभेदे . %% लक्षित्वा कक्षधरे पक्षाघातः सुश्रुते तद्वेधे पक्षाघात उक्तः . ## पुं स्त्री कक्षे जलप्राये पिबति पा--कश् 7 तश् . कूर्मे स्त्रियां ङीप् . ## स्त्री कक्षे जलप्राये रोहति रुह--क . (नागरमुथा) नागरमुस्तायाम् राजनिश् तस्याजलप्रायभवत्वात्तथात्वम् . ## पुं स्त्री कक्षे शुष्क्तृणे शेते शी--ण . कुक्कुरे शब्दमाला . स्त्रियां ङीप् . ## पुंस्त्री कक्षे शेते ÷ã--uõ . kukakure ràjaniø . ## puø %% bhàø àø 94 aø ukte परिक्षिन्नृपपुत्रभेदे . अयञ्च परिक्षित् आविक्षतःपुत्रः %<आविक्षतः परिक्षित्तू>% इत्युपक्रमात् . %% यमसभासद्वर्णने उक्तम् . तस्याश्रमश्च अवन्तिदेशस्थासितगिरिस्थः . %% इत्युपक्रम्य %% भाश् वश् 89 अश् . तस्य च संन्यासकथा . %% भाश् अनुश् 107 अश् . तस्य प्रातःस्मर्यतामाह भाश् अनश् 167 अश् . %% . %% भाश् अश्वश् 91 अश् . 2 ऋषिभेदे च . यस्यापत्यमभिप्रतारी . %% छाश् उश् कक्षसेनस्यापत्यम् इञ् भाश् . ## स्त्री कष--स . 1 उत्तरीयवस्त्रे 2 काञ्च्याम् 3 मध्यबन्धने 4 हस्तिबन्धने च विश्वः 5 मध्ये 6 संशयकोटौ 7 तुल्यतायाञ्च . समकक्षः . कक्षीकृतः क्रोडीकृतः . 8 राजान्तःपुरे च तत्र मध्यबन्धने %% माघः %% मल्लिश् कक्षशब्दे उक्तार्थेषु च ## पुश् कक्षाकारः पटः . कौपिने हलाश् . ## नामधातुः पापचिकीर्षायाम् . %% वार्तिश् क्यङ् . कक्षायते कक्षं (पापम्) चिकीर्षति . अकक्षायिष्ट कक्षायांबभूव आस चक्रे . ## पुश् कक्षं वनमुपवनं साम्यं स्त्रीबाहुमूलं वा कक्षां राजशुद्धान्तःपुरीं वाऽवेक्षते अव + ईक्ष--ण्वुल् . 1 शुद्धान्तपालके, 2 उद्यानपालके, 3 रङ्गाजीवे, 4 जारे करौ 6 द्वाः sthe ca mediø . @<[Page 1608a]>@ ## त्रिश् कक्षं पापमस्त्यस्य सुखाश् इनि . पापयुक्ते ## पुश् कक्ष्या अस्त्यस्य मतुप् निश् संज्ञायां संप्रसारणं दीर्घश्च . स्फोटायने ऋषिभेदे हेमचश् . अन्यत्र कक्ष्यावत् कक्ष्यायुक्ते . %% निरुश् श्रुतिः कक्षीवान् कक्ष्यावान् निरुश् . मनुष्यकक्ष एवाभिप्रेतः इति निरुश् . %<शतं कक्षीवां asurasya>% çø 1, 126, 2, %% çø 4, 26, 1 %% bhàø . अयञ्चाङ्गिरोगोत्रोत्पन्नः . %% भाश् अनुश् 150 अश् . %% भाश् अनुश् 165 अश् . अयञ्च गोत्रप्रवर्तकः कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति . आश्वश् श्रौश् 12, 11, 3, कक्षीवतोऽपत्यम् अण् . काक्षीवत तत्पुत्रे प्रवरर्षिभेदे . %% निरुक्तोक्तेः औशिजशब्द तालव्यमध्यएव साधुः भारते मूर्धन्यमध्यपाठः लिपिकरप्रमादकृत एव . एवं श्रुतिसूत्र भारतादौ पाश् सूत्रे च ईकारमध्यपाठदर्शनात् हेमश् कक्षीवच्छब्द एव . शब्दकल्पद्रुमे कक्षावच्छब्दकल्पनं निर्मूलम् . ## पुश् रौद्राश्वस्य घृताचीसम्भूते पुत्रभेदे . %% इत्युपक्रम्य %<ऋचेयुरथ कक्षेयुः कृकणेयुश्च वोर्यवान्>% इत्यादिना तस्य दश पुत्रा दर्शिताः bhàø àø 90 aø %<आयुःक्षुपश्च राजर्षिः कक्षे युश्च नराधिपः>% भाश् अनुश् 1 65 अश् . %% हरिवंश् 31 ## त्रिश् कक्षात् जलप्रायदेशादुत्तिष्ठति उद् + स्था--क 5 तश् . भद्रमुस्तायां राजनिश् . (नागरमुथा) तस्याजलप्रायदेशजत्वात्तथात्वम् . कक्षोद्भवादयोऽप्यत्र . ## त्रिश् कक्षे भवः यत् . %% इति विश्वोक्तलतादि 1 भवे . 2 रुद्रभेदे पुश् . %% यजुश् 16, 33, रुद्राध्याये रुद्रभेदकथने . 3 कक्षपूरके त्रिश् . %<श्येन आसामदितिः कक्ष्योमदः>% çø 5, 44, 11, %% bhàø . कक्षे मध्ये भवः यत् . 4 उत्तरीयवस्त्रे 5 हर्म्यादिप्रकोष्ठे राजगृहादेर्वेष्टनावच्छिन्ने 6 देशे राजगृहादेः 7 प्रारम्भकोष्ठके 8 सादृश्ये 9 कक्षवद्धरज्ज्वौ 10 काञ्च्यां मेखलारज्वौ 11 वस्त्राञ्चले 12 गजमध्यबन्धनरज्ज्वौ च स्त्री . स्वार्थेयत् . 13 उद्योगे 14 परिकरबन्धने च स्त्री . %% भाश् सश् 20 कक्ष्यामपि विगृह्य च 1 माश् . अत्र क्लीवमपि अन्येचश् . %% रामाश् . 15 गुञ्जायां शब्दरत्नाश् 16 पार्श्वभ गे नश् . %<शोभितं हेमकक्ष्यैश्च हेमपट्टैर्विभूषितम्>% . स्वामाश् %% पुराश् . 17 अङ्गुलौ स्त्री निघण्टुः . ## पुंस्त्री कक्ष्यास्त्यस्य मतुप् मस्य वः . ऋषिसंज्ञाभावात् न संप्रश् . हस्तिनि हेमचश् स्त्रियां ङीप् . ## पुश् कक्षावेक्षकार्थेषु . ## हासे भ्वाश् परश् अकश् सेट् एदित् घटादि वोपदेवः . कखति एदित्त्वात् अकखीत् . चकाख णिच् कखयति . पाश् मते नास्य एदित्त्वं तेन अकखीत्--अकाखीत् इतिभेद न वा तन्मते घटादि . तेन काखयत्येव . कादित्वात् प्रनिकखति इत्यादौ न णत्वम् . ## स्त्री कख--यत् . हर्म्यादिप्रकोष्ठे कक्षार्थे शब्दरश् . ## क्रियामात्रे भ्वादिश् परश् सकश् अकश् च सेट् एदित् वोपश् . कगति अकगीत् . पाश् नेदित्त्वम् तेन अकगीत् अकागीत् कागयति . चकाग प्रनिकगति न णत्वम् . ## पुंस्त्री ककि--अच् . 1 पक्षिभेदे . (कांक) . %% इत्युक्तेस्तस्य पक्षेण शरपुङ्खः क्रियते . %<शरास्तयोस्तुं बभूवुः कङ्कवर्हिणवाससः>% भाश् विश् 58 . सच पक्षी सुरमासुतकुलजः %% bhàø àø 66 aø . 2 महाराजचूते राजनिश् . 3 क्षत्रियमात्रे शब्दमाला . 4 यमे 5 छद्मना द्विजवेशधरे झेदिश् %% भाश् वश् 2 अश् . युधिष्ठिरस्य छद्मना द्विजवेशतया तथात्वम् . 6 सुदेवानुजभेदे %% इत्युक्त्वा %% इति तत्पुत्रोत्पत्तिरुक्ता . %% भाश् सश् 13 . 7 उग्रमेनकन्याभेदे स्त्री . %% हरिश् 38 . ## पुश् कं देहं कटति क + कट--मुम् c, ककि लौल्ये अटन् वा . 1 कवचे . %% रघुः तेन निर्वृत्तादि कुमुदाश् चतुरर्थ्याम् ठक् . कङ्कटिक तन्निर्वृत्तादौ त्रिश् . चतुरर्थ्यां काशाश् इल . कङ्कटिल तदर्थे . प्रेक्षाश् चतुरर्थ्याम् इनि . कङ्कटिन् तदर्थे त्रिश् . अस्त्यर्थे इनि . तद्युक्ते बद्धकवचे त्रिश् . उभयत्र स्त्रियां ङीप् . स्वार्थे कन् . कङ्कटकोऽप्यत्र . ## नश् कं शुभं कणति कम्--कण--अच् . 1 करभूषण, 2 भूषणमात्रे च 3 शेखरे 4 हस्तसूत्रे च विश्वः %% माघः %% साश् दश् . कङ्कणशब्दस्य करभूषणार्थत्वेऽपि तत्काले करबृत्तित्वसूचनाय कर्णावतंसे कर्णशब्दवत् करशब्दप्रयोगः . भूषणमात्रे %% साश् दश् . कमित्यव्ययम् जलार्थकं तस्य कणः . 5 जलकणे पुश् . %% उद्भटः . ## स्त्री पुनः पुनः कणति कण--यङ्--लुक्--इकन् %% उणाश् कङ्कणादेशश्च . क्षुद्रघण्टिकायाम् उज्ज्वलश् वाश् चङ्कणः--अच् कङ्कणादेशश्च गौराश् ङीष् . कङ्कणीत्यपि तत्रैव भरतः . अत्र मूलं मृग्यम् . ## पुश् ककि--अतच् . 1 नागवलावृक्षे . तक + गतौ अतच् पृषोश् . 2 अल्पविषे डुण्डभे सर्पे पुंस्त्री जातित्वात् स्त्रियां ïãù . %% çø 1, 191, 1 . %% bhàø . 3 केशप्रसाधन्याम् नश् (कांकुइ) . %<शिरसीव कङ्कतमपेतमूर्धजे>% माघः पुंस्त्वमपि %% अथश् 14, 2, 68 प्रसाधनीगुणाश्च सुश्रुते उक्ताः %% अस्य स्त्रीत्वमपि तत्र गौश् ङीष् . कङ्कती तत्रार्थे विश्वामरौ . स्वार्थे कन् . कङ्कतिका तत्र कङ्कतं तद्संस्कारः प्रयोजनमस्य छ . कङ्कतीय केशप्रसाधनपरे ऋषिभेदे %% शतश् ब्राश् 8, 4, 4, 13 . गृहस्थे च तस्यैव केशसंस्कारप्रयोजनत्वात् ## पुश् कङ्कस्य त्रोटिरिव चञ्चुरस्य . 1 मत्स्यभेदे(कांकला) बाश् अच् समाश् . कङ्कत्रोटोऽप्यत्र . स्त्रियां जातित्वात् ङीष् ## पुश् कङ्कस्य पत्रं पत्रं पक्षोऽस्य . पुङ्खे तत्पक्षयुक्ते 1 शरे %% भाश् विश् 18 %% भाश् आश्वश् 78 अश् . 6 तश् . 2 कङ्कखगस्य पक्षे च . कङ्कस्य पत्रं यत्र . 3 तत्पक्षयुक्ते %% रघुः . तदस्त्यस्यैनि . कङ्कपत्रिन् कङ्कपत्रयुक्ते वाणे puø %% bhàø vaø 57 aø . %% bhàø viø 59 . ## puø कङ्कः कङ्कमुखमिव पर्वास्य . सर्पभेदे . तिरश्चिराजेरसितात् पृदाकोः परि संभृतम् . तङ्ग कङ्कपर्वणो विषमियं वीरुदनीनशत् अथश् 7, 56, 1, ## स्त्री कं सुखं तेन कायति प्रकाशते कै--क कर्मश् . कासीपुर्यां तस्यां वसतां हि सुखबाहुल्यात् तथात्वम् . %% kà÷ãø 3 aø . ## स्त्री ककि--चापले घञ् कङ्कं चापल्यं करचाञ्चल्यं मलते धारयति मल--धृतौ अण् उपश् सश् .. करतालीवाद्ये शब्दरश् तत्र हि करचाषल्यात् तथात्वम् . ## पुश् कङ्कस्य मुखमिव मुखमस्य . (सांडाशि) 1 संदंशे सुश्रुतोक्ते 2 शल्योद्धारखार्थे यन्त्रभेदे नश् . %% इत्युक्त्वा %% इति तल्लक्षणमुक्तम् . अस्य प्रशंसाऽपि तत्रैव . %% . ## त्रिश् कं सुखं किरति क्षिपति कॄ--अच् . कुत्सिते हेमचश् . कंजलं धार्यतेऽत्र कम् + कॄ-आधारे अप् . 2 तक्रे नश् . ## पुश् कङ्क इव लोलः लस्य रः . अङ्कोठवृक्षे (आंकोड) वङ्गभाषा (टेरा) हिन्दिभाषा . ## नश् कङ्क इव लोड्यते लोड--ण्यत् . चिञ्चोडमूले राजवल्लभः . ## प्रश् कङ्कस्य वाज एववाजः पक्षोऽस्य . कङ्कपत्रे वाणभेदे कङ्कपक्षोऽप्यत्र . कङ्कस्य वाजः जातोऽस्य तारश् इतच् . कङ्कवाजित कङ्कपक्षयुक्ते सायके . %% bhàø bhãø 117 aø . ## puø 6 तश् . पृश्निपर्ण्याम् शब्दचश् . तस्याः कङ्कनाशकत्वात्तथात्वम् ## पुश् कङ्क इव शेते शी--ण . कुक्कुरे शब्दमाला ## स्त्री ककि--अच् 1 गोशीर्षचन्दने शब्दमाला 2 उग्रसेनदुहितृभेदे च कंसशब्दे उदाश् . ## पुश् कं सुखं शिरो वा कालयति क्षिपति कल-अच् . त्वङ्मांसरहितशरीरारम्भकेऽस्थिसञ्चये अस्थिपञ्जरे . ## युश् कङ्कालानां मालास्त्यस्य इनि . महादेवे ## पुश् कङ्कालं याति yà--ka . dehe . ## puø kaki--un . (kàïnã) तृणधान्यभेदे द्विरूपकोषः . उग्रसेनस्य पुत्रभेदे कंसभ्रातरि . %% भागश् 9, 24, 14 . ## नश् कङ्कुः तृणभेदः तत्र तत्समीपे तिष्ठति स्था--क षत्वम् . पर्वतीयमृत्तिकाभेदे . %% भावप्रश् अत्रपृषोश् कस्य गः कङ्गुष्ठमपि . ## पुश् ककि--ऊषन् . आभ्यन्तरदेहे . %% अथश् 9, 8, 2 . ## पुश् ककि--एरु . काकभेदे त्रिकाश् . ## पुश् कम् सुखं तदर्थं केलिरत्र . अशोकवृक्षे राजनि0 ## पुश् ककि--बा--एल्ल . वास्तूके शब्दमाला . ## पुश् कङ्क--बाश् एलि पृषोश् . अशोकवृक्षे त्रिकाश् . ## नश् कम् खलत्यनेन खल--बाश् ड . पापभोगे शब्दमाश् . ## स्त्री कं सुखमङ्गति मृगय्वाश् कु शकन्ध्वाश् . (काङ्गिनी) धान्यभेदे सा च चतुर्विधा तासां गुणाः भावप्रश् उक्ताः . %% . अप्राणिजातिवाचित्वात् वा ऊङ् . %<आर्यास्तु यवशब्दाद्दोर्घशूकविशेषं प्रतियन्ति श्लेच्छास्तु कङ्गुम्>% अधिकरणमाश् स्वार्थे कन् तत्रैव . %% सुश्रुश् . इयञ्च ग्राम्य ओषधिः . %% इति तैत्तिरीयसंहिताभाष्यधृता श्रुतिः प्रियङ्गुः कङ्गुः . अष्टादशधान्यमध्ये च अस्याग्रहणम् अष्टादशधान्यशब्दे 525 पृश् तत्प्रमाणम् . ## स्त्री कङ्ग्वा कङ्गुशब्देन नीयते ज्ञायते नी--बाश् कर्मणि ड गौराश् ङीष् . (काङ्गनी) धान्यभेदे राजनिश् . ## स्त्री कङ्गुन्याः पत्रमिव पत्रमस्याः . पण्यान्धाख्ये तृणभेदे राजनिश् . ## पुश् कङ्गुं लाति गृह्णात्यनेन ला--बाश् घञ्र्थे करणे क 6 तश् . 1 पाणौ हस्ते शब्दचश् . ## रवे भ्वाश् परश् अकश् सेट् . कचति अकचीत् अकाचीत् चकाच . प्रनिकचति . ## बन्धे सकश् दीप्तौ अकश् भ्वादिश् परश् इदित् सेट् . कञ्चति अकञ्चीत् कचञ्च . ## बन्धे सकश् दीप्तौ अकश् भ्वादिश् आत्मश् सेट् . कचते अकचिष्ट चकचे कचः . %% भट्टिः . कादित्वान्न णत्व प्रनिकचति . ## पुश् कच--अच् . 1 केशे, 2 वृहस्पतिपुत्रे, 3 शुष् कव्रणे, 4 मेघे शब्दमाश् हस्तिन्यां स्त्रीश् मेदिनी . भावे घ . 5 बन्धे 6 शोभायाञ्च . कचार्षचरितञ्च bhà0आश् 76, 77 अश् यथा जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् . पौरोहित्येन याज्यार्थे काव्यन्तूशनसं परे . ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् . तत्र देवा निजघ्नुर्यान् दानवान् युधि सङ्गतान् . तान् पुनर्जीवयामास काव्यो विद्याबलाश्रयात् . ततस्ते पुनरुत्याय योधयाञ्चक्रिरे सुरान् . असुरास्तु निजघ्नुर्यान् सुरान् समरमूर्धानि . न तान् संजीवयामास वृहस्पतिरुदारधीः . नहि वेद स तां विद्यां यां काव्यो वेत्ति वीर्यवान् . सञ्जीवनीं ततो देवा विषादमगमन् परम् . ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा . ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं वृहस्पतेः . भजमानान्मजस्वास्मान् कुरु नः साह्यमुत्तमम् . या सा विद्या निवसति ब्राह्मणेऽमिततेजसि . शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि . वृषपर्वसमीपे हि शक्योद्रष्टुं त्वया द्विजः . रक्षते दानवांस्तत्र न स रक्षत्यदानवान् . तमाराधयितुं शक्तो भवान् पूर्ववयाः कविम् . देवयानीञ्च दयितां सुतां तस्य महात्मनः त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते . शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च . देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् . तथेत्युक्त्वा ततः प्रायाद्वृहस्पतिसुतः कचः . तदाभिपूजितो देवैः समीपं वृषपर्वणः . स गत्वा त्वरितो राजन्! देवैः सम्प्रेषितः कचः . असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह . ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षात् वृहस्पतेः . नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मां भवान् . ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ . अनुमन्यस्व मां ब्रह्मन्! सहस्रं परिवत्सरान् . शुक्र उवाच . कच! सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः . अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु वृहस्पतिः . वैशम्पायन उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् . आदिष्टं कविपुत्त्रेण शुक्रेणोशनसा स्वयम् . व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत . आराधयन्नुपाध्यायं देवयानीञ्च भारत! . नित्यमाराधयिष्यंस्तां युवायौवनगोचरे . गायन् नृत्यन् वादयंश्च देवयानीमतोषयत् . स शील यन् देवयानीं कन्यां सम्प्राप्तयौवनाम् . पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत! . देवयान्यपि तं विप्रं नियमव्रतधारिणम् . गायन्ती च ललन्ती च रहः पर्यचरत्तदा . पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् . तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् . गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः . जघ्नुर्वृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च . हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशः कृतम् . ततो गावो निवृत्तास्ता अगोपाः स्वन्निवेशनम् . ता दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् . उवाच वचनं काले देवयान्यथ भारत! . देवयान्युवाच . आहुतञ्चाग्निहोत्रन्ते सूर्यश्चास्तङ्गतः प्रभो! . अगोपाश्चागता गावः कचस्तात! न दृश्यते . व्यक्तं हतो मृतो वापि कचस्तात भविष्यति . तं विना न च जोवेयमिति सत्यं ब्रवीमि ते . शुक्र उवाच . अयमेहीति संशब्द्य मृतं संजीवयाम्यहम् . ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् . आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया . हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया . स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया . वनं ययौ कचो विप्रोददृशुर्दानवाश्च तम् . पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् . चिरं गत पुनः कन्या पित्रे तं सन्न्यवेदयत् . विप्रेण पुनराहूतो विद्यया गुरुदेहजः . पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा . ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः . प्रायच्छन् व्राह्मणायैव सुरायाम सुरास्तदा . देवयान्यथ भूयोऽपि पितरं वाक्यमव्रवीत् . पुष्पाहारः प्रेषणकृत् कचस्तात! न दृश्यते . शुक्र उवाच . वृहस्पतेः सुतः पुत्त्रि! कचः प्रेतगतिं गतः . विद्यया jãvitã'pyevaü हन्यते करवाणि किम् . भैवं शुचो मा रूदो देवयानि! न त्वादृशी मर्त्यमनु प्रशोचेत् . यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च . सुरद्विषश्चैव जगच्च सर्वमुपस्थाने सन्नमन्ति प्रभावात् . अशक्योऽसौ जीवयितुं द्विजातिः सञ्जीवितो बध्यते चैवभूयः . देवयान्युवाच . यस्याङ्गिरा वृद्धतमः पितामहो वृहस्पतिश्चापि पिता तपोनिधिः . ऋषेश्च पौत्त्रं तम थापि पुत्रं कथं न शोचेयमहं न रुद्याम् . स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः . कचस्य मार्गंप्रतिपत्स्येन भोक्ष्ये प्रियो हि मे तात! कचोऽभरूपः . वैशम्पायन उबाच . स पीडितो देवयान्या महर्षिः ममाह्वयत् संरम्भाच्चैव काव्यः . असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति . अब्राह्मणं कर्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि . अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् . गुरोर्मीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार . तमव्रवीत् केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र . कच उवाच . भवत्प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम् . न त्वेवं स्यात्तपसः सङ्क्षयो मे क्लेशं ततो घोरमिमं सहामि . असुरैः सुरायां भवतोऽस्मिदत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य! . ब्राह्मींमायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्तेत् . शुक्र उवाच . किन्ते प्रियं करवाण्यद्य वत्से! वधेन मे जीवित स्यात् कचस्य . नान्यत्र कुक्षेर्मम भेदनेन दृश्येत् कचो मद्गतो देवयानि! . देवयान्युवाच . द्वौ मां शोकावग्नितुल्यौ दहेतां कचस्य नाशस्तव चैवोपघातः . कचस्य नाशे मम नस्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता . शुक्र उवाच . संसिद्धरूपोऽसि वृहस्पतेः सुत यत्वां भक्तं भजते देवयानी . विद्यामिमां प्राप्नुहि जीवनीं त्वं नचेदिन्द्रः कचरूपी त्वमद्य . न निवर्तेत् पुनर्जीवन् कश्चिदन्यो ममोदरात् . ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि . पुत्रो भूत्वाभावय भाबितो मामस्मद्देहादुपनिष्क्रम्य तात! . समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां सविद्यः . वैशम्पायन उवाच . गुरोः सकाशात् समबाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः . कचोऽभिरूपस्तत्क्षणं व्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः . दृष्ट्वा च तं पतितं व्रह्मराशिमुत्थापयामास मृतं कचोऽपि . विद्यां सिद्धां तामवाप्याभिवाद्य कचस्ततस्तं गुरुमित्युवाच . यः श्रोत्रयोरमृतं स निषिञ्चेद्यो मे नविद्यस्य यथा ममायम् . तं मन्येऽहं पितरं मातरञ्च तस्मै न द्रुह्येत् कृतमस्य जानन् . ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् . ये नाद्रियन्ते गुरुमर्चनीयं पापाल्लोंकांस्ते व्रजन्त्यप्रतिष्ठाः . वैशम्पायन उवाच . सुरापाणाद्वञ्चनां प्राप्य विद्वान् संज्ञावाशं चैव महातिघोरम् . दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन . समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः . काव्यः स्वयं वाक्यमिदं जगाद सुरापाणं प्रति वै जातशङ्कः . यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात् सुरां पास्यति मन्दवुद्धिः . अपेतधर्मो ब्रह्महा चैव स स्यादस्मिल्लोंके गर्हितः स्यात् परे च . मया चेमां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलीके . सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्वे . इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः . तान् दानवान् दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच . आचक्षे घो, दानवा वालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे . सञ्जीवनीं प्राप्य बिद्यां महार्थां तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः . वैशम्पायन उवाच . एतावदुक्त्वा वचनं विरराम स भार्गवः . दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् . गुरोरुष्य सकाशे तु दशवर्षशतानि सः . अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् . वैशम्पायन उवाच . समावृत्तव्रतं तन्तु विसृष्टं गुरुणा तदा . प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् . ऋषेरङ्गिरसः पौत्त्र! वृत्तेनाभिजनेन च . भ्राजसे विद्यया चैव तपसा च दमेन च . ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः . तथा मान्यश्च पूज्यश्च मम भूयो वृहस्पतिः . एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन! . व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि . स समावृत्तविद्यो मां भक्तां भजितुमर्हसि . गृहाण विधिवत् पाणिं मम मन्त्रपुरस्कृतम् . कच उवाच . पूज्यो मान्यश्च भगवान् था तब पिता मम . तथा त्वमनवद्याङ्गि! पूजनीयतरा मस . प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः . त्वं भद्रे . धर्मतः पूज्या गुरुपुत्त्री सदा मम . यथा मम गुरुर्नित्यं मान्यःशुकः पिता तव . देवयानि! तथैव त्वं नैवं मां वक्तुमर्हसि . देवयान्युवाच . गुरुपुत्त्रस्य पुत्त्रो वै ननु त्वमपि मे पितुः . तस्मात् पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम . असुरैर्हन्यमाने च कच! त्वयि पुनः पुनः . तदा प्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे . सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् . न मामर्हसि धर्मज्ञ . त्यक्तुं भक्तामनागसम् . कच उवाच . अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते! . प्रसीद सुभ्रु! त्वं मह्यं गुरोर्गुरुतरा शुभे! . यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने! . तत्राहमुषितो भद्रे! कुक्षौ काव्यस्य भाविनि! . भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे! . सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम . आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि . अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे . अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम . देवयान्युवाच . यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः . ततः कच! न ते विद्या सिद्धिमेषा गमिष्यति . कच उवाच . गुरुपुत्त्रीति कृत्वाहं प्रत्याचक्षे न दोषतः . गुरुणा चाननुज्ञातः काममेवं शपस्व माम् . आर्षं धर्मं व्रुवाणोऽहं देवयानि! यथा त्वया . शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः . तस्माद्भवत्या यः कामो न तथा स भविष्यति . ऋषिपुत्त्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति . फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा . अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति . वैशम्पायन उवाच . एवमुक्त्वा द्विजश्रेष्ठो देवयार्नी कचस्तदा . त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः . ## पुश् कचानां ग्रहोयत्र . केशाकर्षणेन धर्षणे %<शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः>% %% रघुः . ## नश् कच--दीप्तौ अच् कर्मश् शकन्ध्वाश् . करशून्य हदृस्थाने त्रिकाश् . ## पुश् कच--बाश् अङ्गलच् . समुद्रे त्रिकाश् . ## नश् कच--कपन् . शाकपत्रे उज्ज्वलदत्तः . ## पुश् कचानां समूहः कच + पक्ष . केशसमूहे अमरः एवं केशपक्षादयोऽप्यत्र . ## पुश् कचानां समूहः कच + पाशप् . केशसमूहे अमर एवं केशपाशादयोऽप्यत्र . %% विक्रश् %% कुनाश् . ## पुश् कचं कचकान्तिं मलते मल--धृतौ अण् . उपश् सश् . धूमे हाराश् . ## स्त्रो कचस्थ रिपुः फलमस्याः . शठोवृक्षे राजनिश् . ## पुश् कचानां समूहः कव + हस्त . केशसमूहे अमरः केचहस्तादयोऽप्यत्र . ## अव्यश् कचेषु कचेषु गृहोत्वा प्रवृत्तं युद्धम् कर्मव्यतीहारे सश् इच् समाश् पूर्वदीर्घश्च . केशेषु केशेषु ग्रहणपूर्बके प्रवृत्ते युद्धे एवं केशाकेशिप्रभृतयोऽप्यत्र अव्यश् . ## त्रिश् कच इव अकति वक्रं गच्छति अक--उण् . 1 दुःशीले तस्य हि वक्रगतित्वात्तथात्वम् 2 सर्पे पुश् 3 दुराधर्षे त्रिश् मेदिश् . तयोः कुटिलगतित्वात् तथात्वम् . ## नश् 6 तश् . 1 केशाग्रभागे 2 तत्परिमिते त्रसरेण्वष्टकभागे च . बालाग्रादयोऽप्यत्र %% श्रुतिः . ## त्रिश् कचैरालुलायितैः आचितः . विकीर्णकेशे %% किराश् . ## पुंस्त्री कच इवाटति अट + उरच् . दात्यूहे स्त्रियां ङीप् . ## पुश् कचमामोदयति आ + मुद--णिच्--अच् . (वाला) इति ख्याते गन्धद्रव्ये . ## त्रिश् कच + चतुरर्थ्यां कुमुदाश् ठक् . केशादूरभवदेशादौ . ## स्त्री कच--उन् . स्वनामख्यात कन्दभेदे %% दुर्गोश् तश् . कचुस्था कालिका . ## नश् कच्यते बध्यतेऽनेन कच--वाश् एलच् . लेख्यपत्र बन्धने सूत्रादौ त्रिकाश् . ## नश् कुत्सितं चटति चट--अच् बाश् कोः कत् . कुत्सिते मेदिन्यमरौ . ## त्रिश् कुत्सितं चरति चर--अच् कोः कद् . कुत्सिते मेदिन्यमरौ . ## अव्यश् काम्यते कम--विच्--कन् चीयते निश्चीयते यस्मांत् कम् + चि--क्विप् पृषोश् मस्य दः . स्वाभिलषितज्ञापनाय कृते कामप्रवेदनरूपे 1 प्रश्रे, 2 हर्षे, 3 मङ्गले च . कच्चिन्महर्षेस्त्रिविधं तपस्तत् %% इति च रघुः . ## पुश् भारतान्तर्गते नारदेन कृतप्रश्नेन भङ्ग्या राजनीतिज्ञापके ग्रन्थभेदे स च भाश् सभाश् 5 अश् %% . ## त्रिश् केन जलेन छृणाति दीप्यते छाद्यते वा छृ--छदबाश् ड . 1 जलप्राये देशे . %% काव्यप्रश् %% माघः . 2 तटे 3 नौकाङ्गे च पुश् 4 परिधानाञ्चले, स्त्री (काछा) हेमश् 5 वाराह्याम्, 6 चीरिकायाञ्च (झिल्लि) स्त्री मेदिश् 7 देशभेदे पुश् स च देशः वृहश् संश् कूर्मबिभागे दक्षिणस्यां दिशि उक्तः %% कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः तत्सीमा च %% शक्तिसङ्गमश् तश् उक्ता . 8 तुन्नवृक्षे पुश् (तुंद) हेमश् . 9 मुखसम्पुटे 10 आकाशाच्छादने 11 कूर्मकर्परे च निरुश् कच्छपशब्दे विवृतिः कक्षाशब्दे उदाश् . ## पुश् कच्छ + संज्ञायां कन् . तुन्नवृक्षे (तुंद) मेदिनिः ## स्त्री कच्छः कच्छप्रदेशमटति अट--अच् शकश् संज्ञायां कन् अत इत्त्वम् . 1 कच्छायाम् (काछा) 2 वस्त्राञ्चले शब्दार्थरश् . ## पुंस्त्री %% इति च निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेन पिबतीति वा पा--ड . 1 कूर्मे स्त्रियां जातित्वात् ङीष् सा च 2 वीणाभेदे 3 कच्छपस्त्रियाञ्च . 4 क्षुद्ररोगभेदे स्त्री 5 कुवेरनिधिभेदे 6 मल्लबन्धभेदे च पुश् मेदिश् . कच्छपीरोगश्च भावश् प्रकाश् दर्शितः %% कच्छपोन्नता मध्ये प्रोस्नता प्रान्ते नता . इयञ्च प्रमेहरेगोपेक्षायां दशविधपिड कान्तर्गता . निधिभेदः एकादिशब्दे नवसंख्यायां दर्शितस्तत्र द्रष्टव्यः . स्वार्थेकन् कच्छपिकाऽपि रोगभेदे . %% वैद्यकम् . कच्छपमांसगुणाः भावप्रश् उक्ताः %% . अयञ्च भक्ष्यपञ्चनखान्तर्गतः %<शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः . भक्ष्याः पञ्चनखेष्वेते>% इति मनुक्तेः %% श्रुतिः . अत्र परिसंख्यैतदतिरिक्तपञ्चनखानां भोजननिवृतिफलकत्वादित्याकरे स्पष्टम् . समुद्रमन्वनकाले एतन्मूर्त्या मन्दरधारणार्थं भगवानवततार यथाह भागश् 1, 3 अश् भगवतश्चतुविंशत्यवतारकथने . सुरासुरणामुदधिं मघ्नतां मन्दराचलम् . दध्रे कमठरूपेण पृष्ठ एकादशे विभुः 17 श्लोश् . %% भागश् 8, 7, 7 विश्वामित्रसुते मुनिभेदे कतशब्दे प्रमाणम् . ## स्त्री कच्छे जलप्राये रोहति रुह--क . दूर्वायाम् जटाधरः तस्या जलप्रायदेशभवत्वात्तथात्वम् . ## पुश् पाणिन्युक्ते जाताद्यर्ते अण्प्रत्ययनिमित्ते शब्दगणे स च गणः कच्छ सिन्धु वर्णु गन्धार मधुमत् कम्बोज कश्मीर शल्व कुरु अनुषण्ड द्वीप अनूप अजवाह निषध कलूतर रङ्कु, एते च देशविशेषवाचकाः नत्र जातादि अण् काच्छ इत्यादि . ## स्त्री कष--हिंसायां %% उणाश् ऊ छश्च पृषोश् वा ह्रस्वः . %% उक्ते रोगभेदे (खोस) . ## स्त्री कच्छुं हन्ति हन--टक् ङीप् ह्रस्वश्च . हपुषाभेदे पटोले राजनि0 ## त्रिश् कच्छूरस्त्यस्य र %% पाश् ह्रस्वः . रविधौ दीर्घाप्रयोगार्थं ह्रस्वविधिः 1 कच्छूरोगयुते 2 व्यभिचारयुते पुरुषे च पुश् 3 पामरे त्रिश् मेदिश् . ## स्त्री कच्छुः साध्यत्वेनास्त्यस्याम् ह्रस्वश्च . 1 शूकशिम्ब्याम् 2 शट्याम् 3 दुरालभायाञ्च मेदिश् 4 ग्राहिणीदृक्षे (क्षीरुइ) रत्नमालाश् . 5 पुंश्चल्यां स्यियाञ्च . ## नश् %% इति भावप्रकाशोक्ते तैलभेदे . ## स्त्री कच्छुः साधनत्वेनास्त्यस्याः सतुप् ङीप् . शूकशिम्ब्याम् तत्सेवनेहि कच्छूरोगजननात् तथात्वम् ## स्त्री कच्छस्य उटस्तृणादिकमिव इवार्थेकन् . चेलाञ्चले(काच्छा)हेमचश् . ## पुश् केन च्छुर्यते छर--लेपे कर्मणि घञ् . शट्याम् रत्नमाला . ## स्त्री कचुवाश् ङीप् . (कचु) प्रसिद्धेकन्दभेदे . महिषाषुरयुद्धेषु कच्वीरूपासि सुव्रते! . मम वैरिविनाशाय पूजां गृह्ण प्रसीद मे दुर्गार्चापद्धतिस्थतत्पूजामन्त्रः . %% राजवल्लभः . ## रोहे(सौत्रः)इदित् परश् अकश् सेट् . कञ्जति अकञ्जीत् चकञ्ज रोहोऽत्र जन्म तेनास्याकर्मकता . कञ्जारः . ## नश् के जले जायते जन--ड . पङ्कजे राजनिश् . ## नश् कुत्सितं जलमस्मात् कोः कद् . अञ्जने (काजल) तस्य संयोगाच्छुभ्रमप्युदकमसितुं भवतीति तस्य तथात्वम् अञ्जनशब्दे 94 पृश् विवृतिः . %% सुश्रुश् . %% काव्यप्रश् . 2 लेखनसाधने द्रव्ये च (कालि) %% पुष्पदन्तस्तवः . मेघे पुश् शब्दमाश् मत्स्यभेदेपुंस्त्री स्त्रियां गौश् ङीष् . शब्दरश् . कज्जलं जातमस्य इतच् . कज्जलित जातकज्जले त्रिश् . वमध्योऽपि एकाक्षरकोषेऽयं पठितः कज्जलमिवाचरति कज्जल + क्विप् ततः अच् गौराश् ङीष् 5 भिश्रितरसगन्धके स्त्री . स्वार्थे कन् तत्रार्थे %<शुद्धं सृतं तथा गन्धं खल्ले तावद् विमर्दयेत् . यावत् सूतं न दृश्येत किन्तु कज्जलवत् भवेत् . एषा कज्जलिका ख्याता वृंहणी वीर्यवर्धिनी . माभानुपानयोगेन सर्वव्याधिविनाशिनी>% वैद्यकम् . ## पुश् कज्जलं ध्वज इवास्य . दीपे त्रि काश् . ## पु नश् कज्जलं रोचयति चि--णिचि--अच् . (पिलसुच) . वङ्गभाषायां प्रसिद्धे . दीपाधारे जटाध0 ## नश् कचि--अटच् . (काचंडादाम) जलतण्डुली ये जलजशाकभेदे पानीयतण्डुलीयोयस्तत्कञ्चटमुदाहृतम् . कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु . (चकराइ) (हिन्दिभाषा) भावप्रश् . ## नश् चक्रदत्तोक्ते अतीसारवेगरोधके औषधभेदे %% . ## पुश् कचि--बाश् अडन् . चक्रमर्दनवृक्षे शब्दचन्द्रिका ## पुश् कचि--भावे घञ् कञ्चं प्रकाशमृच्छति ç--अण् कं जलं चारयति किरणेन चर--णिच् अण् वा . सूय्यं जटाधरः . 2 अर्कवृक्षे च . ## स्त्री कचि--ण्वुल् . 1 वंशशाखायाम् (कञ्ची) शब्दचश् 2 क्षुद्रस्य्फोटे वैद्यकम् . ## पुश् कचि--प्रीतिबन्धयोः वाश् उकन् . 1 वारवाणे 2 योधादेश्चोलाकृतिसन्नाहे 3 लौहमये कवचे 4 सर्पनिर्मोके (खोलस) अमरः 4 चोलके (काचुलि) 5 वस्त्रमात्रे उणाश् कोश् 6 वर्धापकगृहीताङ्गस्थितवस्त्रे (पुत्रादेर्जन्मोत्सवे भृत्यादिभिः स्वामिनोऽङ्गात् यल त्कारेण गृहीते वस्त्रे) हेमचश् . 7 ओषधीभेदे स्त्री गौराश् ङीष् मेदिश् . 8 क्षीरीशवृक्षे रत्नमाश् बलानि शूराश्च घनाश्च कञ्चुकाः %% क्वचिदिवेन्द्रगजाजिनकञ्चुकः माघः %% रत्नाश् . %% अमरुशश् . %% पञ्चतन्त्रम् . कञ्चुकं तूलगर्भञ्चतूलिकां सूपवीतिकाम् काशीश् . सोऽस्य जातः तारकाश् इतच् . कञ्चुकित जातकञ्चुके त्रिश् . ## पुश् कञ्चुकोऽस्त्यस्य आलुच् . सर्पे शब्दचश् . ## पुश् कञ्चुक + अस्त्यर्थे इनि . %% इत्युक्तलक्षणे 1 राज्ञामन्तःपुराधिकारिणि %% रत्नाश् . 2 द्वारपाले, 3 सर्पे 4 जारे, 5 यवे, 6 चणके च राजनिश् . तुषरूपकञ्चुकावृतत्वात्तयोस्त्रथात्वम् . 7 आवद्धकवचे tri0 ## स्त्री कचि--उलच् गौराश् ङीष् स्वार्थेकन् ह्रस्वे टाप् . स्त्रीणां कूर्पासवस्त्रे (कांचली)हेमश् %% साश् दश् . कनभावे . कञ्चुलीत्यप्यत्र . ## नश् कचि--दीप्तौ ऊलच् . स्त्रीगात्राभरणे उज्ज्व0 ## पुश् कम् जले जायवे . चतुरामने हिरण्यगर्भे %% %% मनूक्तेस्तस्य जलेजातत्वात्तथात्वम् . 2 पद्मे %% भागश् 3, 2, 9 . 2 अमृते च नश् भेदिनिः . तत्र पद्मस्य जलजातत्वात् अमृतस्य समुद्रोत्पन्नत्वात्तथात्वम् अमृतशब्दे विवृतिः . कम् शिरसि जायते जन कर्तरि--ड . 4 केशे पुश् मेदितिः . ## पुं स्त्री कजि--सौत्रधातुः ण्वुल् . (मयना) पक्षिभेदे शब्दचश् . स्त्रियां जातित्वात् ङीष् . ## पुश् कञ्जात् विष्णुनाभिपद्मात् जायते जन--ड . हिरगर्भे चतुमुखे ब्रह्मणि शब्द रत्नाश् . यथा च ब्रह्मणोविष्णुनाभिजातकमलादुद्भवस्तथा वर्णितं भागश् 3, 3, 19, अश् %% . ## पुश् कं सुखं जनयति जन--णिच्--अण् . 1 कन्दर्पेत्रिकाश् (मयना) 2 पक्षिंभेदे शब्दचश् . ## पुश् कञ्जं पद्मं नाभावस्य संज्ञायाम् अच् समाश् . विष्णौ . %% भागश् 3, 9, 44 . ## पुश् कजि--अरन् कं जलं जृणाति वा जृ--अच् वा . 1 सूर्ये 2 अर्कवृक्षे 3 हस्तिनि 4 चतुर्मुखे 5 उदरे च uõà0 ## पुश् कजि--कलच् . (मयना) पक्षिभेदे शब्दचन्द्रिका . स्त्रियां जातित्वात् ङीष् . ## पुश् कजि आरन् कं जलं जारयति वा जृ--णिचण् . 1 सूर्ये 2 अर्कवृक्षे 3 चतुर्मुखे 4 गजे 5 उदरे 6 मुनिभेदे च मेदिश् . ## स्त्री कजि--ण्वल् टाप् अ (वामनहाटी) . ब्रह्मयष्टिकायाम् शब्दरश् . ## गतौ भ्वादिश् परश् सकश् मेट् . कटति अकटीत् अकाटीत् चकाट . प्रनिकटति न णत्वम् . ## गतौ भ्वादिश् इदित् परश् सकश् सेट् . कण्टति अकण्टीत् . चकण्ट कण्टकः . प्रनिकण्टति न णत्वम् . ## गतौ भ्वादिश् परश् सकश् सेट् . कटति अकटीत् अकाटीत् चकाट ईदित् तेन नेट् कट्टः . प्रनिकटति न णत्वम् . ## वृतौ वर्षणे च भ्वादिश् परश् सकश् सेट् . कटति एदित् अकटीत् चकाट . कटः कटुः प्र + प्रकाशे अकश् प्रकटिव प्रकटः . णिच्--प्र + प्रकाशने सकश् . घटादिश् पकटयति प्रकटितः प्रकटयन् . युच् प्रकटना . नामधातुरित्यन्ये ## पुश् कट--कर्मणि ध कर्तरि अच् वा . 1 हस्तिगण्डे मदवर्षणात् तथात्वम् %% माघः %% %% 2 गण्डमात्रे स्वेदवर्षणात् तथात्वम् %% रघुः . नलाख्ये 3 तृणभेदे अमरः . येन (मादुर दडमा) प्रभृतिद्रव्यं विरच्यते तस्य च गृहादेरावरणसाधनत्वेन कटत्वम् 4 तन्निर्मिते आसनभेदे च अमर %% मनुः . %% भाश् सश् 19 घ 3 अश् . %% भाश् 1, 318, 3 . 5 कुभूले (मराइ) भरतः तस्य तृणादिरज्जुभिरावृतत्वात्तथात्वम् 6 आवरणकारके त्रिश् उरस्कटः . 7 अतिशथे उत्कटे . 8 शरे 9 समये आचारे मेदिश् . 10 उशीरादितृणमात्रे धरश् कटाग्निः 11 शवे प्रेते कटपूतनः 12 शवरथे (शवहरणार्थरथे) 13 ओषधिभेदे 14 श्मशाने हेमचश् . कटप्रूः 15 तष्टकाष्ठे (तक्ता) शब्दरत्नाश् . 16 क्रियाकारकसात्रे त्रिश् हेमचश् . 17 द्यूतक्रीडासाधनद्रव्यभेदे च . %% मृच्छकश् उत्तकपदस्थे कटशब्दे परे पूर्वपदस्योदात्तता . दाक्षिकटः सिश् कौश् 18 श्रोणौ पुंस्त्री मेदिश् स्त्रोत्वे गौराश् ङीष् . ङीषन्तः 19 कटुक्याम् वैद्यकम् . ## स्त्री कटं वृणोति कट + वृ--खच् मुम् च . (कट्की) कटुक्याम् अमरः ## अस्त्री कट-कृञादिश् वुन् अर्धर्चादि . 1 हस्तभूषणं वलये, %% साश् दश् . 2 पर्वतमध्यभागे %% कुमाश् . %% रघुः . %% माघः . 3 चक्रे च अमरः . 4 हस्तिदन्तमण्डले . 5 सामुद्रलवणे 6 राजधान्यञ्च मेदिश् . 7 नगर्व्याम् शब्दरत्ना 8 सेनासघे हेमचश् स च दिग्विजयक्रमेणागय चन्द्रभागातीरे समावेशितकटको वर्तते %% हितोश् 9 पर्वतसमभूभागे सानौ पिश्वः %% भारते विराटपर्वणि 872 श्लोकः . ## त्रिश् कटप्रकारः प्रकारे द्वित्वम् . 1 अत्यन्तातिशयिते सर्वोत्कृष्टे 2 महादेवेपुश् %% भाश् शाश् 286 अश् शिवनामोक्तौ . अव्यक्तानुकरणे डाच् कटकटा तदनुकरणशब्दे अव्यश् . %% भाश् वश् 157 अश् . ## त्रिश् कटं करोति कृ--अण् उपश् सश् . 1 कटकारिणि शिल्पिभेदे %<शूद्रायां वैश्यत्रश्चौर्यात् कटकारः इति स्मृतः>% उशनसोक्ते 2 वर्णसङ्करभेदे पुंस्त्री स्त्रियां ङीष् . %% . उशनसा तेषां कलौ वैखानसादिसंसर्गेण वेदधर्मनिष्ठत्वप्राप्तिः वैष्णत्व प्राप्तिश्चोक्ता . कृक्विप् . कटकृदप्यत्र %% भागश् 1, 3, 19 . ## पुश् कटकोऽस्त्यस्य इनि . 1 पर्वते त्रिकाश् 2 कटकयुक्ते tri0 ## त्रिश् कटकाय वलयाय हितः अपूपाश् छ . वलयसांधने स्वर्णादौ पक्षे यत् . कटक्य तत्रार्थे त्रिश् . ## पुश् कटति वर्षति स्रवति कट--अच् कटस्यनिष्ठीवनरूपजलस्य कोलः घनीभावो यत्र कुल--संस्त्याने आधारे घञ् वा . पतद्ग्रहे(पिकदानी)त्रिकाश् . ## त्रिश् कटमपि खादति--खाद--ण्वुल् . 1 सर्वभक्षके शवखादके 2 जम्बुके पुंस्त्री कटस्यावरणस्य खं मध्यस्थितच्छिद्रमत्ति अद--ण्वुल् . काचनिर्मितकलसे तस्य छिद्राभावात् तथात्वम् मेदिश् . ## पुश् कटप्रधानोधोषः आभीरपल्ली . प्राग्देशभवे ग्रामभेदे ततः %% पाश् जातादौ छ . कटघोषीय तज्जातादौत्रिश् . एवं कटपल्वल कटनगरी कटपल्लीइत्यादयः प्राग्देशस्थितग्रामभेदेषु . ततः जातादौ छकटपल्वलीय कटनगरीय कटपल्लीय इत्यादयः तत्तद्ग्रामजातादौ tri0 ## पुश् कटं शवं कटति ज्वालया आवृणोति कट--बाश् स्वच् . 1 वह्नौ %% अग्निपुश् %% भाश् अनुश् 17 अश् . शिवनामसु कालाग्निरूपतया तस्य कालकटङ्कटनामता . उपचरात् वह्निजे 2 स्वर्णे 3 चित्रकवृक्षे तस्य तन्नामनामत्वात् 4 मणेशे च . गणपतिकल्पे याज्ञश् स्मृतौ %% %% मिताक्षरायामुक्तेः . ## स्त्री कटङ्कटं वह्निजं सुवर्णन्तत्कान्तिमीरयति ईर--गतौ अण् उपश् सश् अणन्तत्वात् ङीप् गौश् ङीष् वा . 1 हरिद्रायां त्रिकाश् तस्याः स्वर्णतुल्यपीतवर्णत्वात् तथात्वम् . 2 दारुहरिद्रायां रत्नमाला %% सुश्रु0 ## नश् कट देहावर्तनं दीयतेऽत्र दा--ल्युट् . भगवतः पार्श्ववर्ताख्ये (करोटदेओया) कर्मणि . तन्निमित्तोत्सवादि भाद्रशुक्लैकादश्यादौ सन्ध्यायां श्रवणनक्षत्रमध्यपादयोगेन कार्यम् . %% एकाश् तश् वराहपुश् . %% रघुश् . अत्र कालव्यवस्था उत्थानैकादशीशब्दे 1107 पृश् उक्ता . ## पुश् कटस्य शवस्य पूतं पवित्रतां तनोति तन + अच् . प्रेतभेदे . %% मनुः अमेध्यकुणपभक्षकत्वं तस्य धर्मोऽप्यनेन दर्शितः . ## पुश् कटे श्मशाने प्रवते प्रुङ् गतौ क्विप् निश् दीर्घश्च . 2 महादेवे तस्य श्मशानवासित्वात् तथात्वम् . कटं श्मशानं प्रवते कटेन शवेन प्रवते वा . 2 राक्षसे 3 विद्याधरे च मेदिश् तयोः यथाक्रमं श्मशानवासित्वात् प्रेतवाहनत्वाच्च तथात्वम् . कटेन देवनसाधनद्रव्येण प्रवते . 4 अक्षदेवके त्रिश् मेदिश् . कटात् समयात् आचारात् तमतिक्रम्य प्रवते . 5 कामचारिणि त्रिश् . कटं नलतृणं प्रवते . 6 कीटभेदे च उज्ज्वलदत्तः ## पुं नश् कटस्य कट्याः कटेर्वा प्रोथोमांसपिण्डः . 1 स्किचि कटिदेशस्थे मांसपिण्डे, अमरः . ## पुश् कटस्य सैन्यसंघस्य भङ्गो यस्मात् . 1 सैन्यमंघभङ्गहेतौ नृपमृत्यौ . कटानामोषधीनां भङ्गः छेदनम् . 2 शस्यानां हस्तादिना च्छेदने च मेदिश् . ## स्त्री कट इव भाति भा--कगौराश् ङीष् . 1 ज्योतिष्मतीलतायाम् राजनिश् 2 लताभेदे भावप्रश् . सा च कठभी स्वादुपुष्पा च मधुरेणुः कटम्भरः . कटभी तु प्रमेहार्शोनाडीव्रणविषक्रमीन् . हन्त्युष्णा कफकुष्ठघ्नी कटूरूक्षा च कीर्तिता . तत्फलं तुवरं ज्ञेयं विशेपात् कफशुक्रहृत् . भाश् वप्रश् उक्तपर्यायगुणा . 3 अपराजितायाञ्च अत्रापपाजिता (कांटाशिरीष) वृक्षभेदः रत्नमाला . ## स्त्री कटानां किण्वाद्योषधीनां माला साधनत्वेनास्त्यस्याः इनि ङीप् . मदिरायां तस्याः किण्वाद्योषधिगणप्रभवत्वात्तथात्वम् . ## पुश् कट--धातूनामनकार्थत्वात् वादने अम्बच् . 1 वादित्रे उज्जश् कट्यते आव्रियते शत्रुपुरमनेन करणे अम्बच् . 2 वाणे उणादिकोषः . ## पुश् कटं गुणातिशयं बिभर्तिभृ--खच् मुम् . 1 कटभीवृक्षे भावप्रश् . 2 श्योनाकवृक्षे राजनिश् . 3 नागवलायां स्त्री अमरः (गन्धभादाल) 4 प्रसारिण्याम् . (कट्की) 5 रोहिण्याम् . 6 हस्तिन्याम् . 7 कलम्बिकायां गोलायाम् . 8 वर्षाभ्वि . (पुनर्नवा) 9 मूर्वायाञ्च स्त्री मेदिश् . ## पुश् कट उत्कटो व्रणोयुद्धकण्डुरस्य . भीमसेने त्रिकाश् . ## स्त्री कटः नलः शर्करेव मिष्टरसत्वात् यस्याः . (नाटा) गाङ्गेष्ठीलायाम् हाराश् . ## पुश् कट(ठ)--कृच्छजीवने काकु . 1 विहगे कणशीनानास्यानतआहाराहरणेन कृच्छ्रजीवनात्तयातथात्वम् उज्ज्वलदत्तेन तु कठ कृच्छ्रजीवने इत्युक्तेरयं ठान्तमध्य एव कटेस्तु तदर्थवाभावात् कठेः तङ्कनरूपतदर्थत्वाच्च . ## पुश् कटं गण्डम् अक्षति व्याप्नोति अच् . अपाङ्गदृष्टौ . अमरः %% उद्भटः . %<आमोक्ष्यन्ते त्वयि मधुकरश्रेणयस्ते कटाक्षाः>% मेघश् %% माघः . %% शङ्कराचार्यः . ## पुश् कटेन वीरणादिवेष्टनेन जातोऽग्निः . वीरणादिना वेष्टनेन जाते अग्नौ %% याश् %% मिताश् . %% मनुः . ## नश् कटस्य तन्नामासनस्यायनमुत्पत्तिसाधनम् . वीरणमूले शब्दर0 ## पुश् कट--बाश् आरन् . 1 नागरे 2 कामिनि च शब्दमा0 ## त्रिश् दुष्टः कटः अस्त्यस्य सिघ्मादिश् लच् %% पाश् गश् निर्देशात् आत्वम् . दुष्टगण्डयुक्ते . ## पुश् कटमाहन्वि आ + हन--ड . 1 तैलादिपाकपात्रभेदे (कडाइ) 2 कूर्मपृष्ठे 3 द्वीपभेदे . 4 जायमानशृङ्गाग्रमहिषशिशौ च मेदिश् . 5 नरकभेदे हाराश् . 6 खर्परे शब्दरत्राश् . 7 सृर्पे 8 स्तूपे 9 कच्छे च इति केचित् . %% माघः . %% भाश् वश् 313 अश् . ## स्त्री कट-इन् . 1 श्रोणिदेशे(काकांल) . कृदिकारा न्तत्वात् वा ङीप् . %% मनुः . %% bhàø vaø 1054 . %% bhàø àø 163 %% sàø दश् . तत्र तच्छब्दस्य ग्राम्यत्वमुक्तम् . ङीबन्तः 2 पिप्पल्पां स्त्री मेदि0 ## नश् कटिं त्रायते त्रै--क . 1 काञ्च्याम्, 2 कटिवस्त्रे, 3 कटिवर्मणि च मेदिश् . %% भागश् 6, 16, 17 . ## पुश् कटोऽस्त्यस्य प्राशस्त्वेन इनि . 1 प्रशस्तगण्डे गजे . कट + चतुरर्थ्यां प्रेक्षाश् इनि . 2 कटनिर्वृत्तादौ त्रिश् स्त्रियामुभयतो ङीप् ## त्रिश् कटिं पाति पा--क . कटिरक्षके . ततः सङ्कशाश् चतुरर्थ्यां ण्य . काटिप्य कटिपनिर्वृत्तादौ tri0 ## स्त्री कटौ मालेव कन् . (चन्द्रहार)(गोट) कटिभूषणे . हेमक0 ## पुश् कट्या हस्तिकट्या तं रोहति रुह--ण्वुल् 3 तश् . हस्तिपश्चाद्भागेन हस्त्यारोहके शब्दमाश् . ## पुश् कट--बाश् इल्ल . कारवेल्ले (करेला) . ततः स्वार्थे कन् तत्रैव अमरः . ## पुश् कटिः शीर्षमिव संज्ञायां कन् . कटिदेशे हला0 ## पुश् कटिस्थं शूलम् . कटिदेशस्थे कफवातिके शूलरोगभेदे . शूलप्रसङ्गात् तद्भेदनिदानादि भावप्रश् दर्शितमुच्यते यथा दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् . सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः . प्रभुः कर्ता . अथ वातिकस्य विप्रकृष्टं निदानसम्प्राप्तिपर्बकं लक्षणमाह . व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् . कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् . कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः विट्शुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभावात् . वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे . (त्रिकं पृष्ठवंशाधरसन्निकृष्टकट्यादि)जीर्णे प्रदोषे च वनागमे च शीते च कोपं समुपैति गाढम् . सुहुसुंहुश्चोपशमप्रकापौ विण्सूत्रसंस्तम्भनतोदभेदैः . संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च समं प्रयाति . व्यायामो मल्लयुद्धादिः यानं तुरगरथादि . मैथुनं स्त्रीसेवा . प्रजागरः रात्रौ, एषामतियोगात्, शीतलजलप्रभूतपानात् कलायस्त्रिपुटः (मटर) आढकी तुवरी कोरदूषः कोरद्रवः अतिरूक्षद्रव्यसेवा अध्यशनं भुक्तस्योपरि भोजनम् अभिघातो लोष्टादिभिः, कषायतिक्तरससेवा . विरूढजान्नम् विरूढ मङ्कुरितमन्नम् कलायचणकादि तज्जमन्नरूपभक्ष्यम् . बल्लूरकं शुष्कमांसम् . तस्य शूलस्य देशमाह . हृदादीति तत्र हृच्छूलस्य पृथगपि लक्षणं पठन्ति . %% . अथ पार्श्वशूलस्यापि लक्षणमाह . %% . वस्तिशूलस्यापि लक्षणमाह . %% . प्रकृतमनुसरति जीर्णे भुक्ते . प्रदोषे रात्र्यागमे रात्रिभवशीतेन . वातप्रकोपात् . घनागमे वर्षासु मेधोदये च . तथैव पैत्तिकमाह . क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः . कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः . ग्राभ्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम् . तृण्मोहदाहार्तिकरं हि नाभ्यां सस्वेदमूर्छाभ्रमशोष युक्तम् . मध्यंदिने कुप्यति चार्धरात्रे निदाघकाले जलदात्यये च . शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरतिभोजनैश्च . निष्पावो राजमाषः . सौवीरं सन्धानभेदः . सुराविकारैः %% . तस्याः विकारैः . रविप्रतापः आतपः . ग्राम्यातियोगो मैथुनाधिक्यम् . विदाहीत्युक्त्वापि अशनैर्विदग्धै रिंति बोधयति अविदाहिवखनोऽपि पित्तवशाद्विदाहित्वं भवतीति . जलदात्यये शरदि . शीतैर्वातादिभिः . श्लैष्मिकमाह . आनूपबारिजकिलाटपयोविकारै र्मांसेक्षुपिष्ट कृशरैस्तिलशष्कुलीभिः अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् . हृल्लासकाससदनारुचिसं प्रसेकैरामा शयैस्तिमितकोष्ठशिरोगुरुत्वैः . भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रम् सूर्योदयेऽथ शिशिरे कुसुमागमे च . आनूपं बहुलजलदेशजं भक्ष्यम् . वारिजं शालूकादि . %% . पयोविकारः पायसादिः पिष्टं माषादिः . अन्यैः गुर्वादिभिः . स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोष्ठं शिरश्च तयो र्गुरुत्वैः सह . सूर्योदय इति त्रिधा विभक्तदिवसप्रथमभागस्योपलक्षणम् . शिशिरे तत्र कफस्यातिसञ्चयात् कुसुमागमे वसन्ते . द्वन्द्वजमाह . द्विदोषलक्षणैरेतैर्विद्याच्छ्वूलं द्विदोषजम् . (तस्य भेदा स्त्रयो वक्ष्यन्ते) त्रिदोषजमाह . सर्वेषु देशेषुच सर्वलिङ्गं विद्याद्भिषक् सर्व भवंहि शूलम् . सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः . सर्तेषु देशेषु हृत्पृष्ठपाश्वेत्रिकवस्तिनाभ्यामाशयेषु सर्व भवं त्रिदोषजम् . अथामजमाह . आटोपहृल्लासवमीगुरुत्वस्तैमित्यमानाहकफप्रसेकैः . कफस्यलिङ्गैश्च समानलिङ्गमामोद्भवं शूलमुदाहरन्ति . कफस्य कफशूलस्य . आमोद्भवं आमादुद्भवो यस्य तम् . अत्रामशूले जाते पश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम् . सच प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्दोषैर्वस्तिनाभि हृत्पार्श्वकुक्षिषु भवति यथादोषसम्बन्धम् . आमशूलस्य दोषविशेषेण देशविशेषमाह . वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम् . हृत्पार्श्वकुक्षौ कफसन्निविष्ट सर्वेषुदेशेषुच सन्निपातात् . हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ . कफसन्निविष्टं कफेनाविष्टम् . वस्तौ हृत्कटिपार्श्वेषुस शूलः कफवातिकः . कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः . दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः . तन्त्रान्तरोक्तमामशूलमाह . %% . अविपाकोद्भवं आमोद्भवमित्यर्थः . अथ शूलस्योपद्रवानाह बेदनाति तृषा मूर्छा आनाहो गीरवारुची . कासःश्वासो वमिर्हिक्वा शूलस्योपद्रवा स्मृताः . अथास्य साध्यत्वादिकमाह . एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः . सर्वदोषान्वितो घोरस्त्व साध्योभूर्युपद्रवः . अथारिष्टमाह . वेदनाति तृषा मूर्छा आनाहो गौरवं ज्वरः . bhramã'ruciþ कृशत्वञ्च बलहानिस्तथैव च . उपद्रवा दशैवेते यस्य शूलेषु नास्ति सः . अथ शूलस्यैव भेदं परिणाममाह . स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा . कफपित्ते समावृत्य शूलकारी भवेद्बली . भुक्ते जीर्यति यच्छ्वूलं तदेव परिणामजम् . स्वैर्निदानैरित्यादिना निदानपूर्बिका संप्राप्तिरुक्ता भुक्ते जीर्यतीत्यादिना लक्षणमुक्तम् . सनावृत्य व्याप्य तस्य लक्षणमप्येतत् समासेनाभिधीयते . आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः . स्निग्धीष्णोपशमप्रायं वातिकं तद्वदेत् भिषक् . तृष्णा दाहा रतिस्वेदकट्वम्ललवणोत्तरम् . शूलं शीतशमप्रायं पैत्तिकं लक्षयेत् बुधः . छर्दिहृल्लाससंमोहस्वल्परुक् दीर्घसन्ततिः . कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम् . संदृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् . त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम् . अथान्नद्रवनामानं शूलविशेषमाह . जीर्णे जीर्यति चाप्यन्ने यच्छूलमुपजायते . पथ्यापथ्यप्रयोगेण भोजनाभीजनेन वा . न समं याति नियमात्सोऽन्नद्रव उदाहृतः . नेदं शूलमसाध्यं चिकित्साभिधानात् . उभयथा प्रयोगात् क्लीवत्वमप्यस्य . ## स्त्री 6 तश् . कटिधार्यक्षुद्रघण्टिकायाम् हारा0 ## नश् कटौ धार्यं सूत्रं शाकश् . कटिधार्येकार्पासरचिते धातुमयेवासूत्रे (घुनसी गोट) हलाश् . %% भागश् 5, 3, 4 . अत्र सर्वत्र मणिमयेति विशेषणम् प्राचुर्ये मयट् . तेन %% इति न स्मृतिविरोधः केवलसूत्रस्यैव कटौ धारणनिषेधात् . सूत्रञ्च कार्पासमेव उर्णामयादेस्तु न धारणनिषेधः . ## पुश् कट्यां तलमास्पदमस्य . 1 वक्रखड्गे त्रिकाश् यतोऽसौ कटिदेशे धार्यते . 6 तश् . कट्यास्तले 2 नितम्बे नश् . ## पुश् कट--ईरन् . 1 कन्दरे 2 जघनदेशे च उज्ज्वश् 3 नितम्बे 4 कट्यांजटाधरः . ततःस्वार्थेकन् . कटीरक नितम्बेत्रिका0 ## नश् कटति सदाचारमावृणोति रसनामावृणोति वर्षति स्रावयति नासादितो जलम्, कट--उन् . 1 अकार्येअमरः 2 दूषणेविश्वः 3 रसभेदे (ज्झाल) 4 तद्वति अमरः त्रिश् . स्त्रियां वा ङीष् . तद्रसगुणाः भावप्रश् उक्ताः %% . कटुरसस्याग्निजन्यपित्तकार्यत्वं सुश्रुते उक्तं यथा %% इत्युपक्रम्य %% . श्लेष्मोपक्रमे चीक्तं तत्रैव %% . 5 परुषे च . %<श्रवणकटु निनादमेकवाक्यं विवव्रुः>% रघुः %% नैषधम् . वाक्यस्य कटुत्वञ्च दुष्टार्थवाचकत्वम् रसविपरीतवर्णयुक्तत्वञ्च . तत्र रसभेदे वर्णभेदानां कटुत्वमकटुत्वञ्च साश् दश् दर्शितम् . शृङ्गारकरुणशान्तेषु %% . वीरबीभत्सरौद्रेषु तु %% . 6 मत्सरिणि 7 सुगन्धौ त्रिश् मेदिश् %% रघुः . कटुः सुरभिः %% यादवोक्तेः . 8 अप्रिये त्रिकाश् . 9 दुर्गन्धौ शब्दमाश् . (कट्की) 10 कटुक्याम् स्त्री अमरः गुणवचनत्वात् वा ङीष् कट्वा . ## पुश् कटु--स्वार्थे कन् . कटुरसे %% सुश्रुश् 2 तद्वति त्रिश् %% कादश् . 3 परुषे च त्रिश् . %% भाश् अनुश् 645 अश् . 4 उग्रे त्रिश् %% भाश् वश् 286 अश् . 5 पटोले पुश् राजनिश् . 6 सुगन्धितृणे शब्दरत्नाश् 7 कुटजवृक्षे (कुड्चि) 8 अर्कवृक्षे (आकन्द) शब्दचश् 9 राजसर्षपे च पुश् हाराश् . 10 शुण्ठीपिप्पलीमरिचरूपे त्रिकटुके नश् मेदिश् . ## नश् कटुकानां कटुरसानां त्रयम् . शुण्ठीपिपपली मरिचरूपे त्रिकटुनि . %% सुश्रुश् . कटुकत्रिकमप्यत्र नश् . ## पुश् कटुः कन्दो मूलं यस्य . 1 शिग्रुवृक्षे (सजिना) 2 आर्द्रके, च (आदा) मेदिनिः . ## पुश् कटुकं फलमस्य . कक्कोले राजानश् . ## स्त्री कटु + संज्ञायां कन् . (कट्की) 1 कटुरोहिण्याम्, राजनिश् 2 ताम्बूल्यां, (पान) शब्दचश् 3 राजिकायां, (राइसरिसा) 4 तिक्तालाबुके (तितलाउ) च रत्नमाश् . 5 कटुरसयुक्तस्त्रियाञ्च . तत्र (कट्की) वृक्षस्य पर्यायगुणादि भावप्रश् उक्तं यथा . %% ## स्त्री विपाके कटुका अलाबु(बूः)कर्मश् . (तितलाउ) अलाबूभेदे रत्रमाला . कटुतुम्बी शब्दे विवृतिः %% कादश् %% सुश्रुश् . ## स्त्री कटु + स्वार्थेकन् गौराश् ङीष् . (कट्की) 1 कटुकायाम् . कटुकाशब्दे गुणपर्यायादि . ## पुश् कटुः दंशेन दुःखदत्वात् कीटः स्वार्थे कन् . मशके जटाश् . ## पुश् कटुस्तीक्ष्णः क्वाणो यस्य . (तितिर) टिट्टिभपक्षिणि हेमचश् . ## पुंनश् कटुर्ग्रन्थिरस्य . 1 पिप्पलीमूले, 2 शुण्ठीमूले च राजनिश् . ## स्त्री कटु दूषितं करोति कृ--ड पृषोश् मुम् तस्य भावः तल् . %% हाराश् उक्तार्थे . ## नश् चतुर्भ्योजातकं ततः स्वार्थे अण् कर्मश् . एलात्वक्पत्रकमरिचात्मकद्रव्यचतुष्के राजनिश् . ## पुश् कटुश्छदः पत्रं यस्य . तगरवृक्षे (टगर) शब्दरत्नाश् . ## पुश् कटुश्चासौ तिक्तश्चेति अल्पार्थे कन् . 1 भूनिम्बे, वैद्यश् 2 शणवृक्षे राजनिश् . ## स्त्री विपाके कटुः स्वादे तिक्ता . कटुतुम्ब्याम् . स्वार्थे कन् अतैत्त्वं कटुतिक्तिका तत्रैव राजनिश् . ## स्त्री कटु तुण्डमस्याः . (कट्तराइ) लताभेदे राजनिश् स्वार्थेकन् अतैत्त्वं कटुतुण्डिकापि तत्रैव . कटुतुण्डी कटः पाके रसे तिक्ता च सा मता . कफवान्तिविषघ्नीचारुच्यास्रकफपित्तनुत् सदा पथ्या च सा ज्ञेया राजनिश् उक्तगुणा ## स्त्री विपाके कटुस्तुम्बी . (तितलाउ) अलाबुभेदे भावप्रश् तद्गुणादि उक्तं यथा %% . ## नश् शुण्ठीपिप् पलीमरिचरूपे त्रिकटुनि राजनिश् . कटुत्रिकमप्यत्र . ## स्त्री कटुदलं यस्याः . (कांकुड) कर्कट्याम् राजनि0 ## पुश् कर्मश् . नदीसन्निकृष्टदेशजाते निष्पाबधान्यभेदे राजनिश् . ## पुश् कटु पत्रमस्य . पर्पटे सितार्जके राजनिश् . ## स्त्री कटु पत्रमस्याः बहुश् कप अत इत्त्वम् . कण्टकारीवृक्षे राजनिश् . ## त्रिश् कटुः पाकोऽस्य . यस्य पाककाले कटुत्वं 1 तादृशद्रव्ये %% . %% सुश्रुश् . इत्यादिनानास्थाने दर्शितम् . कर्मश् . 2 कटुरसरूपेण पाके . तथा पाकश्च भावप्रश् दर्शितः जाठरेणाग्निना योगाद्यदुदेति रसान्तरम् . रसानां परिणामान्ते स विपाक इति स्मृतः . मिष्टः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः . (पटुरत्र लवण रसः) %% वाग्भटः %% तत्फलमुक्तं भावप्रश् %<श्लेष्मकृण्म धुरः पाको वातपित्तहरो मतः . अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहम् . कटुः करोति पवनं कफं वातन्तु नाशयेत् . विशेष एष रसतो विपाकानां निदर्शितः>% तथा च षण्णामपि रसानां पाके त्रैविध्यमेव मधुराम्लकटुभेदात् . सुश्रुते तु पाकत्रैविध्यं निराकृत्य द्विधैव पाकः समर्थितः यथा %% . कटुपाकोऽस्त्यस्य इनि . कटुपाकिन् कटुपाकयुक्ते त्रिश् स्त्रियां ङीप् . %% इत्युपक्रम्य %% सुश्रुतः कटुविपाकादयोऽप्यत्र . ## स्त्री कटु फलं यस्य . पटोले तस्य पत्रतिक्तत्वेऽपि फले कटुपाकत्वेन तथात्वम् 2 श्रीवल्लीवृक्षे च राजनिश् . ## पुश् कटुः भङ्ग एककदेशो यस्य . शुण्ठ्याम् त्रिकाश् . ## पुश् कटुरपि भद्रः हितकारी कर्मश् . शुण्ठ्याम् राजनि0 ## स्त्री कटुस्तीक्ष्णा मञ्जरी अस्त्यस्याः अच् गौराश् ङीष् . अपामार्गे . राजनिश् . ## नश् कटुर्मोदोऽस्य . जवादिनामसुगन्धिद्रव्ये राजनि0 ## नश् कटति वर्षति रसान्तरं मन्थनेन कठ--उरन् . तक्रे जटाधरः . ## पुं स्त्री कटुः परुषः रवोऽस्य . 1 मण्डूके राजनिश् स्त्रियां जातित्वात् ङीष् . 2 कठोररवयुक्ते त्रिश् कर्मश् 3 परुषशब्दे pu0 ## स्त्री कटुः सती रोहति रुह--णिनि . कटुकायाम् (कट्की) अमरः . ## पुश् कटूनां वर्गः समुदायः . सुश्रुतोक्ते कटुरसानां द्रव्यीणां वर्गे स च वर्गो यथा %% . तत्र पिप्पल्यादिः सुरसादिः सालसारादिश्च तत्रैवोक्तो यथा 1 पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठा जीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति पिप्पल्यादिः . %<2 सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमाल कासमर्दक्षवकखरपुष्पाविडङ्गकट्फलसुरसीनिर्गुण्डीकूलाहलोन्दुरुकर्णिकाफञ्जीप्राचीनामलकाकमाच्यो विषमुष्टिकश्चेति>% . 2 सुरसादि %<3 सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुभूर्जमेषशृङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकञ्चेति>% 3 सालसारादि . ## स्त्री कर्मश् . श्वेतकण्टकारिकायाम् राजनि0 ## स्त्री कटु वीजं यस्याः . पिप्पल्याम् राजनिश् . ## नश् कदूनां शृङ्गाय प्राधान्यायालति पर्याप्नीति अल--अण् . सुवर्णशाके राजनिश् . ## पुश् कटुःस्नेहोऽस्य . गौरषर्षपे राजनिश् . ## नश् कटुषु उत्कटम् . 1 आर्द्रके रत्नमाला . संज्ञायां कन् . कटूत्कटक 2 शुण्ठ्यां नश् राजनिश् . ## नश् कटाय प्रेताय देयमुदकम् शाश् तश् . प्रेतायतर्पणार्थं देये जले . %% भागश् 7, 2, 16 . %% श्रीधरः . ## नश् कट्यते वृष्यते निषिच्यते भक्ष्यद्रव्यमत्र कट--आघारे ओलच् लस्य रः . भक्ष्यद्रव्यदानार्थे मृदादिपात्रभेदे . %% जैमिनिभाश् आश्वश् 9 अश् . स्वार्थेकन् तत्रिवार्थे भश् . %% . मेरुतश् . अतिक्षुद्रे तथाभूतपात्रे स्त्री कटोरा ## पुश् कटति आवृणोत्यन्यरसम् कट--ओलच् . 1 कटुरसे 2 कटुरसयुक्ते त्रिश् सिश् कौश् . चण्डाले पुंस्त्री उणादिकोश् स्त्रियां ङीष् . स्वार्थेकन् . तत्रार्थे . कटोलकस्य चण्डालस्येव पादावस्य उपमानपूर्वकत्वेऽपि हस्त्यादिश् नान्त्यलोपः . कटोलकपादः इत्येव . ## स्त्री 6 तश् . चण्डालस्य वाछभेदे (केन्दुडा) शब्दर0 ## पुश् कटति आवृणोत्यन्यरसं कट--क्विप् कट्फलमस्य . कटुरसतयाऽन्यरसावरकफलके (कायफल) इति ख्याते श्रीपर्णीवृक्षे अमरः . तत्पर्यायगुणादि भावप्रश् उक्त यथा %% . 2 गाम्मार्यां स्त्री रत्नमाश् 3 वृहत्यां 4 काकमाच्यां 5 देवदाल्यां 6 वार्ताक्यां 7 मृगेर्वारौ च स्त्री राजनिश् . ## चक्रदश् कामरोगाधिकारोक्ते चूर्णभेदे यथा %% . ## पुश् कटु अङ्गमस्य . श्योनाकवृक्षे (शोना) अमरः . कटूनि उग्राणि अङ्गानि यस्य . 2 सूर्यबंश्ये दिलीपनृपे पुश् त्रिकाश् . ## नश् कट--वर्षादौ ष्वरच् . 1 व्यञ्जने उज्ज्वश् . 2 दधिसरे रत्नमाश् %% वैद्यकोक्ते 3 तक्रभेदे च ## स्त्री कटु स्त्रियां ङीष् . 1 कटुरसान्वितायां स्त्रियां (कटकी) 2 कटुकायाञ्च मावप्रश् . ## आध्याने (उत्कण्ठापूर्बकस्मरणे) वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् इदिंत् . कण्ठयति ते कण्ठति . अचकण्ठत् त अकण्ठीत् . कण्ठयां बमूव आस चकार चक्रे चकण्ठ--कण्ठितः कण्ठा . ## कृच्छ्रजीवने भ्वादिश् परश् अकश् सेट् . कठति अकठीतकाठीत् . चकाठ . कठरः कठेरः कठिनः कठोरः . ## आध्याने (उत्कण्ठापूर्बकस्मृतौ) इदित् भ्वाश् कात्मश् सकश् मेट् . प्रायेणोत्पूर्वः उत्कण्ठते उदकण्ठिष्ट . उच्चकण्ठे . उत्कण्ठितः उत्कण्ठा %% . %% काव्यश् प्रश् . ## पुश् कठ--अच् . 1 मुनिविशेषे कठेन प्रोक्तमधीयते वैशान्वयानान्तेवासित्वात् णिनि तस्य %% पाश् लुक् . 2 तद्दृष्टशाखाध्यायिषु पुश् बश् वश् . स्त्रियां तु वेदशाखा वाचित्वेन जातित्वात् ङीष् कठी इत्येव . 3 ऋग्भेदे 4 स्वरभेदे च हेमश् . %% इति नव . कठशाखा च यजुर्वेद ऋग्वेदे चास्ति सैव ऋग्भेदः . %% इत्यस्य बाश् सूत्रस्य व्याख्यायां सिश् कौश् यजुःशब्दोऽत्र न मन्त्रमात्रपरः किन्तु वेदोपलक्षकः तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति किञ्च ऋग्वेदेऽपि भवति स चेन्मन्त्रो यजुषिकठशाखायां दृष्टः यजुषिति किम् %% . बहॄचानामम्यस्ति कठशाखा ततोमवति प्रत्युदा हरणमिति हरदत्तः . 3 मन्त्रेतरवेदभागरूपब्राह्मणे ई शाकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः इति उपनिषच्छब्दे दर्शितसुक्तिकोपनिषद्वाक्ये कठेति निर्दोशात् . तच्च कठवल्लीत्वेन प्रसिद्धम् . सा च कृष्णयजुर्ब्राह्मणरूपा %% इत्याद्या . शब्दकल्पद्रुमे त्रिकाण्डशेषप्रमाणेन ब्राह्मण इति पुंलिङ्गनिर्देशेन विप्रपरतोक्तिश्चिन्त्या त्रिकाण्डशेषे व्राह्मणपर्याये ठान्त नानार्थे च कठशब्दस्यादर्शनात् . ## पुश् कठं कष्टजीवनं मृद्गाति मृद--अण् . शिवे त्रिका0 ## त्रिश् कठ--अरन् . कठिने जटाश् . ## पुश् ऋषिभेदे ततः तेन प्रोक्तमधीयते णिनि . काठशाठिन् तत्प्रोक्तछन्दोध्यायिषु पुश् बश् वश् . ## पुंस्त्री कठं कठिनमाहन्ति--à + हन ड तादृशं कं शिरोऽस्य . दात्यूहे शब्दरश् . ## स्त्री कठ--बाश् वुन् . (खडी) कठिन्याम् . ## पुश् कठ--इन् कठिं कठिनं जरयति जृ--णिच् बाश् खच् मुम् c . तुलस्याम् अमरः . ## त्रिश् कठ--इनन् . 1 क्रूरे, 2 निष्टुरे, 3 कठोरे, 4 स्तब्धे च मेदिश् 5 स्थाल्याम् स्त्री हाराश् नश् च 6 गुडस्य शर्कायां विश्वः . नवजलधरश्यामाः पश्यन् दिशो भवतीं बिना कठिनह्वदये! जीवत्येष प्रिये! स तव प्रियः %% कुमाश् %% माघः . %% विक्रमोश् . %% मेघश् तस्य भावः त्व . कठिनत्व कठिनभावे नश् . तल . कठिनता तद्भावे स्त्री . ष्यञ् . काठिन्य तद्भाबे नश् . काठिन्यञ्च द्रव्यस्य आरम्भकसंयोगविशेषात्स्पर्शविशेष! . शब्दादेस्तु दुर्बोधत्वम् . ## पुश् कठिनं पृष्ठमस्थ . 1 कच्छपे राजनिश् स्त्रियां जातित्वात् ङीष् . ## स्त्री कठिन + गौराश् ङीष् . मूमौ लेखनसाधने द्रव्ये . खठिकायाम् . %% नैषधम् %% नीतिसारः . स्वार्थे कन् कठिनिकाषि तत्रार्थे . ## त्रिश् कठ--कृच्छ्रजीवने एरक् . कृच्छ्रजीविनि ऊज्ज्वश् . ## पुश् ऋषिभेदे ततो गोत्रापत्ये अणो बहुत्वे वा लुक् . काठेरणाः कठेरणयः तद्गोत्रापत्येषु पुंस्त्री बश् ba0 ## पुश् कठ--एरु . चामरवाते . शब्दचिश् . @<[Page 1626a]>@ ## त्रिश् कठ + ओरन् . 1 कठिने, 2 पूर्णे, च शब्दचिश् . %% माघः . %% माघः सूक्ष्मार्थग्राहके च . %% कादश् . ## त्रिश् कठ ओलच् . कठिने कठोरे अमरः . ## भक्षणे सकश् मदे अकश् तुदाश् सेट् परश् . कडति अकडीत् अकाडीत् चकाड . कडारः कडम्बः . प्रणिकडति ## दर्पे भ्वाश् इदित् ञित्त्रात्, उभश् ङित्त्वात् अफलवत्कर्तर्यपि आत्मश् अकश् सेट् . कण्डति ते . अकण्डीत् अकण्डिष्ठ चकण्ड चकण्डे . अयं वितुषोकारणार्थे व्यापारभेदे च . (कांडान) कण्डति तुण्डुलम् इति केचित् . ## रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (कांडान) चुरादिश् इदित् उभश् सकश् सेट् . कण्डयति ते अचकण्डत् त . कण्डयाम् बभूव आस चकार चक्रे . कण्डनम् कण्डितः कण्डयन् कण्ठयितुम् . कण्डयित्वा कण्डना . ## त्रिश् कड--मदे अच् . मूर्खेहलाश् . घञर्थेक . 2 भक्षणीये च कडङ्गरम् . ## नश् कड--अच् संज्ञायाम् कन् . (करकच्) लवणभेदे रत्नमाश् . ## नश् कडं भक्षणीयं शस्यादि गिरति अभ्यन्तरे निवेशयति गॄ--अच् निश् मुम् . वुसे मुद्गादेः फलशून्यनाडिकाकाष्टे अमरः . ## त्रिश् कडङ्गरमर्हति . वुसभक्षणयोग्ये गवादौ . %% रघुः . ## नश् गड--सेचने अत्रन् %% उणाश् गस्य कः डलयोरेकत्वात् वा लः 1 श्रोणौ 2 भार्यायाञ्च उज्ज्वलदत्तः . कलत्रशब्दे उदाश् . ## पुश् कड--अम्बच् . 1 शाकनाडिकायाम्(डंटा)अमरः . 2 कोणे प्रान्तभागे च उणादिवृत्तिः . ## स्त्री कडम्बी भूयसा विद्यतेऽस्याः अर्श आद्यचि गौराश् ङीष् . (कलमी) शाकमेदे शब्दरत्नाश् तस्याः कडम्बभूयस्त्वात् तथात्वम् कलम्बीशब्दे उदाश् . ## पुश् %% साश् दश् उक्ते अपभ्रंशनिबन्धानामध्यायविरामसूचके सर्गे . ## पुश् गड--सेचने आरन् गस्य कादेशः . 1 पिङ्गलवर्णे . 2 तद्वति त्रिश् . %% माघः . 3 दासे पुश् मेदिश् . तस्य सेचनकर्तृत्वात् तथात्वम् . कड--दर्पे आरन् . 4 दृप्ते त्रिश् कडारशब्दस्य कर्मधारये वा पूर्वनिपातः . कडारजैमिनिः जैमिनिकडारः वहुव्रीहौ तु न . %% सिश् कौश् . %% पाश् बहुत्वात्तद्गणोऽत्र विवक्ष्यते स च गणः . कडार, गडुल, खञ्ज, खोड, काण, कुण्ठ, खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जरठ, बधिर, मठर, कब्ज, वर्वर . ## पुश् कट्या तुलाऽत्र पृषोश् टस्य ड . खड्गे शब्दरश् कटिव्यासस्य त्रिंशदङ्गुलाधिकतया खड्गस्य च निस्त्रिंशत्वेन त्रिंशदधिकाङ्गुलतया च तयोः साम्येन तथात्वम् . कड भक्षणे इन् तस्य तुलाऽत्र . हिंसकतुल्यत्वाद्वा खड्गस्य तथात्वम् . ## कार्कश्ये भ्वाश् परश् अकश् सेट् . कड्डति अकड्डीत् . चकड्ड--प्रनिकड्डति डोपधत्वात् क्विपि डट् कड् . ## आर्तस्वरे भ्वाश् परश् अकश् सेट् . कणति अकाणीत् अकणीत् . ऋदित् . णिचि अचीकणत् त अचकणत् त . चकाण प्रनिकणति . ## गतौ भ्वाश् परश् सकश् सेट् . कणति अका(क)णीत् . घटादिश् . णिचि कणयति ते ## निमीलने वा चुराश् परश् अकश् सेट् . काणयति ते . अचीकणत् त . काणयीम् यभूव आस चकार चक्रे काणः पक्षे परश् भ्वाश् कणति अक(का)णीत् चकाण . निमीलनयत्र नेत्रादेः पक्ष्मावरणं सावयवस्याङ्गसङ्कोचनञ्च . ## पुश् कण--निमीलने अच् . 1 धान्यादेरतिसूक्ष्मांशे, राजनिश् 2 लेशे च वयवाल्पत्वेन तयोरवयवसङ्कोचवत्त्वात्तथात्वम् %% सुश्रुश् . %% याज्ञश् %% उद्भटः . %% मेघश् . कणभक्षः कणादः . 3 वनजीरके स्त्री गौराश् ङीष् . अल्पार्थे टाप् . 4 क्षुद्रांशे 5 जीरके %<शुण्ठीपादमिता कणार्णवमिता दीप्तायवान्योः क्रमात्>% वैद्यकम् . %% काशीश् . 6 पिप्पल्याम्, 7 श्वेतजीरके च राजनिश् . %% मनुः अल्पांशे स्त्रीत्वमपि %% तिथितश् . (कुमेरापोका) . 7 कुम्भरीमक्षिकायां स्त्री मेदिश् . 8 महिषाख्यगुग्गुलौ नश् %% तिश् तश् वामपुश् . %% रघुश् भीमसेनो भीमवत् कणगुम्गुलुः कण इत्युत्तरपदलोपात्तथेति चिन्तनीयम् . ## पुश् कण--निमीलने अच् कर्मधाश् . महिषाख्यगुग्गुलौ राजनिश् . प्रसङ्गात् गुग्गुलुभेदगुणादिकं भावप्रश् दर्शितमुच्यते . %% . ## पुश् कर्मधाश् . श्वेतजीरके राजनिश् . ## पुश् कर्मश् अल्पार्थे कन् . क्षुद्रजीरके रत्नमाश् जीरकपर्यायभेदगुणादि भावप्रश् दर्शितं यथा %% . ## पुश् कणान् लोहगुलिकाः पिबति पा--क . यन्त्रभेदे (वन्दुक)येन यन्त्रेण आग्नेयद्रव्ययोगेन गर्भसंभृता लौहगुलिकास्तारका इव विकीर्यन्ते तादृशे यन्त्रे %% माश् आश् 8257 श्लोश् नीलकण्ठ व्याख्यायां अयःकणपम् लौहमयमिति क्लीवतया प्रयोगश्चिन्त्यः अमरे %<आतपः क्षत्रिये नाभिः कणपः क्षुरकेदरः>% इति पुंस्त्वनिर्देशात् तत्र कुणप इति पाठान्तरम् . %% दशकुमाश् पा--णिनि . कणपायिन् इत्यपि तत्र . %% भाश् कर्णश् 744 श्लोश् . कणपानपि इति पाठः ## पुश् कण इव भाति भा--क . अग्निप्रकृतिके सुश्रुतोक्ते कीटभेदे . %% सुश्रुः . स्वार्थे कन् तत्रार्थे . %% इत्युपक्रम्य %% सुश्रुश् . ## पुश् कणानां लाभोयस्मात् . 1 पेषणसाधनयन्त्रभेदे (यांता) स सादृश्येनास्त्यस्य अर्शश् अच् . 2 आवर्ते त्रिकाश् (जलेरघूर्णा) तस्य पेषणयन्त्रवत् आवर्तनात् तथात्वम् ## अव्यश् कणशब्दात् अल्पार्थात् कारकार्थवृत्तेः वीप्सार्थे शस् . कारकार्थवृत्तेः कणशब्दस्य वीप्सान्वितेऽर्थे %% कुमाश् . ## पुंस्त्री कणायाटति अट्--ईनन् . खञ्जनपक्षिणि शब्दरश् स्त्रियां ङीष् . ## पुंस्त्री कणायाटति अट--ईरन् . खञ्जनखगे शब्दरत्नाश् . स्त्रियां ङीष् . स्वार्थेकन् . कणाटीरकोऽप्यत्र ## पुश् कणमत्ति अद--अण् उपश् सश् . 1 वैशेषिकसूत्रकारे काश्यपगोत्रे ऋषिभेदे तन्मतमौलूक्यशब्दे दर्शितम् . 2 कलादे स्वर्णकारे च सारसुन्दरी . ## पुश् कणोविद्यतेऽस्य अस्त्यर्थे ठन् . 1 गोधूमचूर्णे, (मयदा) राजनिश् 2 अतिसूक्ष्मांशे, 3 अग्निमन्थवृक्षे च स्त्री मेदिश् . स्वार्थेठन् 4 अल्पार्थे %% भागश् 7, 9, 33, कणैव स्वार्थे कन् . कणिका 5 जीरके . मेदिश् . 6 अल्पांशे 7 तण्डुलभदे च रायमुकुटः . %% मेघ0 ## नश् कण--आर्तस्वरे भावे क्त . 1 पोडितानां शब्दे . कर्तरि क्त . 2 तत्कर्तरि त्रिश् . ## नश् कणो विद्यतेऽस्य इनि कणी तं श्यति शी--क . शस्यमञ्जर्यां षान्यादिशीर्षे अमरः . ## त्रिश् कण--ईकन् . 1 अल्पे उणादिकोषः . ## पुश् कण--%% उणाश् ईचि . 1 पल्लव्यां 2 निवासे च रभसः . 3 पुष्पिताया लतायां 4 गुञ्जायां शकटे च स्त्री मेदिश् वा ङीप् . ## त्रिश् कण + ईयसु . अत्यन्ताल्पे स्त्रियां ङीप् . ## अव्यश् क ण--e . श्रद्धाप्रतिघाते अस्य %% पाश् गतित्वम् . तेन कणेहत्य पयः पिबतीत्या दौ गतित्वात् समासे ल्यप् . श्रद्धापतिघातं कृत्वेत्यर्थः . ## पुश् कण एर- . 1 कर्णिकारवृक्षे 2 वेश्यायां 3 हस्तिन्यां च स्त्री उणादिकोषः . ## स्त्री कण--एरु . 1 वेश्यायां 2 करिण्याञ्च 3 कर्णिकारवृक्षे पुश् मेदिश् . ## त्रिश् कटि--अच् . कण्टके . कण्टफलः ## पुश् नश् कटि--ण्वुल् . 1 सूच्यग्रे, 2 क्षुद्रशत्रौ, 3 रोमाञ्चे, अमश् 4 मत्स्याद्यस्थ्नि 5 द्रुमाङ्गे (कांटा) मेदिश् 6 केन्द्रे दीपिका %% इति ज्योतिषोक्तेः लग्न तच्चतुर्थसप्तमदशमस्थानरूपं केन्द्रम् . %% नीलश् . %% षट् पश् . तत्र क्षुद्रशत्रौ %% %% %% %% मनुः . रोमाञ्चे %% कुमाश् . उपचारात् वादे 7 दोषभेदे . %% सर्वदश् . ## पुश् कण्टकप्रधानोद्रुमः शाश् तश् . वर्वुरप्रभृतौ कण्टकाचिते वृक्षे . %% मृच्छश् . %% भागश् 7, 5, 17, . 2 शाल्मल्मलिवृक्षे(शिमुलगाच्छ)राजनिश् कण्टकोऽस्त्यस्य वाहुल्येन इनि कर्मधाश् . काण्टकिद्रुमोऽप्युभयत्र . एवं कण्टकवृक्षकण्टकि वृक्षादयोऽप्युभयत्र ## स्त्री 3 तश् . घृतकुमार्याम् राजनिश् . ## पुश् कण्ठकाचिनं फलं यस्य . पनसवृक्षे (काटाल) कण्टकिफलोऽप्यत्र अमरः . 2 गोक्षुरवृक्षे (गोखुरी) रत्नमाला ## स्त्री कण्टकाचिता वृन्ताकी शाश् तश् . वार्ताक्याम् (वेगुण) राजनिश् . तस्यावृन्ते कण्टकाचितत्वात् तथात्वम् ## स्त्री कण्टकानां श्रेणिर्यत्र . कण्टकार्याम् शव्दच0 @<[Page 1628b]>@ ## puø vçhaø saüø कूर्मविभागे आग्नेय्यामुक्तदेश भेदे . स च देशः आग्नेय्यां दिशि कीसलेत्युपक्रमे %% इत्युक्तः . ## पुं स्त्री कण्टकमागिरति आ + गृ--अण् . (सरट्) जन्तुभेदे राजनिश् स्त्रियां ङीष् . ## पुश् कण्टकैराट्यः . कुब्जके कण्टकयुक्तपुष्पप्रधाने वृक्षेभेदे राजनिश् . ## पुश् कण्टकमृच्छति ç--अण् . 1 शाल्मलिवृक्षं (शिमुल) राजनिश् . 2 विकङ्कते (वंइची) शब्दरत्राश् . 3 स्वनामख्यातवृक्षे स्त्री भावप्रश् %% सूत्रेतद्धिताणन्तस्यैव ग्रहणमते गौराश् ङीष् . अन्यमते अणन्तत्वात् ङीप् इति भेदः . कण्टकारा(री)णां समूहः रजताश् अञ् . काण्टकार तत्समूहे . तत्र गणे कण्टकारशब्दस्य पाठेऽपि लिङ्गविशिष्टपरिभाषया कण्टकारीशब्दस्यापि ग्रहणात् . ## स्त्री कण्टकान् ऋच्छति कण्टक + ç--ण्वुल् . 1 स्वनामख्याते वृक्षे . फलेऽणि हरितक्यादित्वात् लुक् तत् फलेऽपि स्त्री . कण्ठकारी तु दुःस्पर्शा क्षुद्रा व्याध्री निदिग्धिका . कण्ठलिका कण्ठकिनी धावनी वृहती तथा . उभे च वृहत्यौ . यत आह शाश्वतः %% . श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका . गर्भदा चन्द्रभा चन्द्रा चन्द्रपुष्पा प्रियङ्करी . कण्टकारी सरा तिक्ता कटुका दीपनी लघुः . रूक्षोष्णा पाचनी कासश्वासजृरकफानिलान् . निहन्ति पीनसं पार्श्वपीडार्छामहृदामयान् . तयोः फलं कटु रसे पाके च कटुकं भवेत् . शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु . हन्यात् कफमरुत् कण्डूकासमेदकृमिज्वरान् . तद्वत्प्रोक्ता सिता क्षुद्रा तिशेषाद् गर्भकारिणी भावप्रश् पर्यायभेदगुणा उक्ताः कण्टकारीफलं तिक्तं कटुकं दीपनं लघु . रूक्षोष्णं श्वासकासध्नं ज्वरानिलकक्रापहम् भावप्र0 ## नश् चक्रदश् उक्ते घृतभेदे %% ## नश् चक्रदश् उक्ते पाचनभेदे %% @<[Page 1629a]>@ ## puø कण्टं कण्टकाकारं फले कालयति चुराश् कल--अण् . पनसवृक्षे शब्दचश् . ## पुश् कण्टकायालति पर्याप्रोति अल--उकञ् . यवासवृक्षे राजनि0 ## पु स्त्री कण्टकमश्नाति अश--युच् . उष्ट्रे त्रिकाश् स्त्रियां ङीष् . एवं कण्टकभक्षकादयोऽप्यत्र . ## पुं स्त्री कण्ठकमष्ठीलमिवास्य . मत्स्यभेदे त्रिकाश् स्त्रियां ङीष् . ## त्रिश् कण्टको रोभाञ्चो जातोऽस्यतारश् इतच् . जा पुलके %% कुमारः . %<आसीद वरः कण्टकितप्रकोष्ठः>% रघुः . ## पुं स्त्री कण्टकोऽस्त्यस्य कण्टक + इनि . मत्स्ये शब्दरश् स्त्रियां ङीप् . 2 खदिरवृक्षे पुश् शब्दमाला 3 मदलवृक्षे (मयना) रत्रमाश् . 4 गोक्षुरे 5 वंशे 6 वदरवृक्षे च राजनिश् . 7 कण्टकयुक्तमात्रे त्रिश् . ## पुश् कण्टकि कण्टकयुक्तं फलमस्य . पनसे स्त्रियां ङीप् सा च 1 वार्ताक्यां 6 शोणझिण्ट्यां 3 मधुखर्जूर्याञ्च राजनिश् तस्य पर्यायगुणादि भावश् उक्तं यथा पनशः कण्टकिफलः पनसोऽतिवृहत्फलः %% . अन्यच्च . %% . ## पुश् कण्टक + अस्त्यर्थेइलच् . (वेडवांश) . वंशभेदे शब्दचश् . ## स्त्री कण्टकिनी लता कर्मश् . (शशा) त्रपुषीलतायाम् राजनि0 ## स्त्री कण्टक + अर्शआदित्वादच् गौराश् ङीष् . वार्ताकीभेदे . (कांटावेकुण) राजवल्लभः! %% इत्युक्तगुणा . 2 कर्मणि च %% यजुश् 308 . %% वेददीपः . ## पुश् कण्टकी द्रुमः पृषोश् दीर्घः खदिरवृक्षे रत्नमा0 ## पुश् कण्टकि फलमस्य पृषोश् दीर्घः . पनसे भरतः ## पुश् कण्टप्रधानः कुरण्टः . झिगट्याम् (झंष्टि, राजनि0) @<[Page 1629b]>@ ## स्त्री कणटा कण्टकान्विता तनुर्यस्याः . वृहत्याम् राजनिश् . ## स्त्री कण्टं कण्टकाचितं दलं यस्याः . केतक्याम् . राजनि0 ## पुश् कण्टं कण्टकान्वितं पत्रं यस्य . विकङ्कतवृक्षे . (वंइची)शब्दमाला ## स्त्री कण्टं कण्टकान्वितं पत्रं फलञ्चयस्याः . ब्रह्मदण्ड्याम् राजनिश् . ## पुश् कण्ठः कण्टकान्वितः पादी मूलं यस्य . विकङ्कतवृक्षे . (वंइची) राजनिश् . ## पुश् कण्टं कण्टकान्वितं फलं यस्य . 1 गोक्षुरे, 2 पनसे, 3 धूस्तूरे, 4 लताकरञ्जे, 5 एरण्डभेदे च राजनिश् . (देवताड) 6 देवतालीलतायाम् स्त्री राजनिश् . ## पुश् कण्ट + मत्वर्थीयो लच् . वर्वुरे(वावला)शब्दचश् . ## स्त्री कण्टा कण्कान्विता वल्ली . श्रीवल्लीवृक्षे राजनि0 ## पुश् कण्टप्रधानोवृक्षः . तेजःफलबृक्षे राजनिश् . ## पुश् कटि--भावे अ कण्टा वेष्टनम् तया तदुपलक्षितं फलमस्य . पनशे (काटाल) शब्दमाला . ## स्त्री कण्टातद्युक्ता आर्तगलाकर्मश् . नीलझिण्ट्याम् . (नीलझांटि) राजनिश् . ## स्त्री कण्टाय कण्टकाय अलति पर्याप्नोति अल उण् . 1 वार्तक्यां 2 वंशे 3 वृहय्यां 4 वर्वुरे च राजनिश् . ## नश् कण्टं कण्टकमाह्वयते स्पर्द्वते आ + ह्वे--क . कटुकन्दे राजनिश् . ## त्रिश् कण्ट + अस्त्यर्थे इनि . 1 खदिरे 2 अपामार्गे (आपाङ) 3 गोक्षुरे (गोक्षुरी) 4 कलायभेदे च राजनिश् . 5 कण्टकयुक्ते त्रिश् स्त्रियां ङीप् . सा च कण्टकार्यां भावप्र- ## पुश् कण--ठ ठस्य नेत्त्वम् कठि--अच् वा . 1 ग्रीवापुरोभागे गले %% नैषश् . नीलकण्ठः शितिकण्ठः कालकण्ठः . %% . %% कुमाश् . %% मेघश् . %% नैषश् कण्ठदेशे च सुषुम्णानाडीमध्यस्थ षट्चक्रान्तर्गतं विशुद्धाख्यं चक्रमस्ति . %% गौतश् तश् . विशुद्धचक्रे विवृतिः . 2 मदनवृक्षे, 3 समीपे 4 होमकुण्डाद्बाह्येऽङ्गुलिमितस्थाने च %% तिश् पुश् तश् . 5 कण्ठध्वनौ 6 ध्वनि मात्रे च हेमचश् . %% रघुः मुक्तकण्ठध्यनि यथा तथेत्यर्थः . अस्य स्वाङ्गत्वेन उपसर्जनत्वे संयोगोपधत्वेऽपि ङीष् . किमिदं किन्नरकण्ठि! सुप्यते रवुः . स्वरद्वारा किन्नरकण्ठसाम्यम् . ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु . kaõñhogalo'tha'ityamare त्रिष्विति पदस्य उत्तरान्वयभ्रमेण शब्दकल्पद्रुमादौ कण्ठशब्दस्य त्रिलिङ्गित्वोक्तिः प्रामादिको . %% मेदिन्यां मानभेदे पौरुषशब्दस्यैव वाच्यलिङ्गत्वोक्तेस्तदेकवाक्यतया पौरुषशब्दस्यैव त्रिलिङ्गत्वं युक्तं न तु तस्य कण्ठान्वयित्वम् . युक्तञ्चैतत् पुरुषः प्रमाणमस्येत्यर्थेपुरुषहस्तिभ्यामण् चेति पाश् सूत्रे विहिताणन्ततया अस्येति वाक्यबोधित लिङ्गत्वमिति . ## स्त्री कण्ठ इव तद्ध्वनिरिव कूणयति kåõaõvul . वीणायां हेमश् . वीणायाः कण्ठतुल्यस्पष्टध्वनिकत्वात्तथात्वम् . ## स्त्री कण्ठतले अश्वकण्ठ स्थाने आस्ते आस--ण्वुल् . अश्वग्रावावेष्टकचर्मादौ शब्दचश् . ## त्रिश् कण्ठः परिमाणमस्य दघ्नच् . गलपरिमाणे %% शतश् ब्राश् 12, 2, 1, 3 . ## पुश् देशभेदे स च वृहश् कूर्मविभागे %% इत्य पक्रम्य %% उत्तरत उक्तः . ## पुश् कण्ठे निकटस्थे नीडे कायति शब्दायते कै--क (चिल) . पक्षिभेदे त्रिकाश् . ## पुश् कण्ठं नीलयति धारकम्य स्वशिखाकज्ज्वलेन . नील + णिच्--ण्वुल् . (समाल) महादीपे शब्दमाला . ## पुश् कण्ठे पाश इवं कायति प्रकाशते कै--क . गजगलावेष्टनरज्ज्वाम् शब्दमाला . ## पुश् 7 तश् . गले बन्धने . उद्बन्धने . (गलायदडिवांधा) . ## स्त्री 6 तश् . गलाभरणे अमरः . ## पुश् कण्ठे धार्योमणिः . गले धार्प्ये मणिभेदे . ## नश् सुश्रुतोक्ते गलगते सुखरोगभेदे कण्टगतास्तु रोहिण्यः पञ्च, कण्ठशलूकमिति विभज्य %% सुश्रुश् लक्षितम् %% सुश्रुश् . @<[Page 1630b]>@ ## स्त्री सुश्रुतोक्ते तालुगते मुखरोगभेदे स च रोगः तालुगतास्तु गलशुण्ठिकेत्युपक्रम्य %<श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफाध्मानवस्तिप्रकाशः . तृष्णाश्वासकासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना>% इति लक्षितः . गणशुण्ठीत्यप्यत्र स्त्री . ## नश् %% इत्युक्तलक्षणे सुरतबन्धभेदे . %% रघुः . ## पुश् कण्ठे अग्निः पाकाग्निर्यस्य . विहगे, तस्य गलाधःकरणमात्रेणैवान्नादेः पाकाद्दीप्ताग्नित्वात् तथात्वम् ## पुश् कठि-आलच् . 1 शूरणे (ओल) 2 युद्धे, 3 नौकाङ्गे, 4 खनित्रे विश्वः . 5 गोणीभेदे 6 जालगणिकायां च मेदिनिः स्त्री . ## स्त्री कण्ठ्योभूष्यतयाऽस्त्यस्याः ठन् . (एकनर) गलाभरणभेदे . हेमच0 ## स्त्री क्षुद्रः कण्ठः अल्पार्थेङीप् . 2 अश्ववेष्टनरज्ज्वाम् . शब्दमाश् . 2 गले अमरटीकायां भरतः कण्ठीरवः . ## पुंस्त्री कण्ठ्यां रवी यस्य . 1 सिंहे2 मत्तगजे %% दशकुमाश् . 3 कपोते च राजनिश् स्त्रियां ङीष् . वासकवृक्षे स्त्री गौश् ङीष् . राजनि0 ## पुश् कण्टे कालः कण्ठे कालोऽस्यवा सप्तम्या अलुक् . महादेवे . हेमचश् . ## त्रिश् कण्ठे भवादि %<शरीरावयवाद् यत्>% पाश् श्रत . 1 गलभवे %% सुश्रुश् . भवस्य %% यजुश् 3, 9, कण्ठ्यं गलभवं मांसम् वेददीश् . 2 अकुहविसर्जनीयवर्णेषु च . %% इत्युक्तवर्णानां तथात्वम् . %% शिक्षा %% शिक्षा कण्ठाय कण्ठस्वराय हितं यत् . 3 कण्ठस्वरहितकारके %% सुश्रुश् . %% सुश्रुश् . अस्य च यदन्तद्व्यचकतया आद्युदात्तस्वरः . ## नश् कडि--ल्युट् . मुसलादिना तण्डुलादेर्निस्तुषता सम्पादने 1 व्यापारे (कांडान) %% छाश् उश् भाश् . कण्ड्यते कर्मणि ल्युट् . तण्डलादेः कण्डनसाध्ये (कुडो) इति ख्याते 3 द्रव्यभेदे . %% सुश्रुश् . %% सुश्रुश् . ## स्त्री कण्ड्यतेऽनेन कडि--करणे ल्युट् . 1 मूसले 2 उदूखले च %% मनुः ## स्त्री कडि--अरन् . 1 महास्नायौ महानाड्यां हेमचश् तासां विवृतिः भावप्रकाश् यथा %% . तत्र पादहस्त गतानां कण्डराणां नखाः प्ररोहाः ग्रीवानिबन्धनानामधोभागगतानां प्ररोहो मेढ्रः, पृष्ठनिबन्धानां प्ररोहो नितम्बमूर्धोरुवक्षस्तनपिण्डाः . %% %% इति च सुश्रुतः . ## पुश् सप्तजातिस्मरमध्ये विप्रभेदे तेषां पूर्वजन्मवृत्तान्तसहिता कथा हरिवंशे दर्शिता यथा %% इत्युपक्रम्य . %% प्रसङ्गागतमन्यदुपवर्ण्य तेषु चतुर्णां वक्ष्यमाणश्लोकश्रावणाय ब्राह्मणनियोजनमुक्त्वा मुक्तिमुपवर्ण्य अवशिष्टानां मुक्तिदर्शनायोक्तं यथा . %% हरिवं 21, 22, 23, 24 अश् . ## स्त्री कडि--ण्वुल् . वेदैकदेशे . सा च अध्यायप्रपाठकाद्यन्तर्गतब्राह्मणवाक्यसंघरूपा . छान्दोगादौ उदाश् . ## स्त्री कडि--मृगय्वादिश् उ . 1 गात्रषर्षणे, 2 तत्कारके रोगे च (चुलकानी) . %% भावप्रश् . @<[Page 1632b]>@ ## puø कण्डुं राति रा--क . 1 कारवेल्ललतायाम् (करेला) राजनिश् 2 शूकशिम्ब्याम् (आलकुशी) 3 अत्यम्लपर्ण्याञ्च स्त्री राजनिश् . ## गात्रविघर्षणे गृहीतकर्मकत्वेन अकश् घर्षणमात्रे प्राण्यङ्गघर्षणमत्रोपाधिः सकश् उभश् सेट् स्वार्थे यक् . कण्डूयति ते अकण्डूयीत् अकण्डूयिष्ट कण्डूयाम्--बभूव--आस चकार चक्रे . कण्डूयनं कण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः %% रघुः %% कुमारः . %% मनुः %<शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्>% शकुश् . कण्ड्वादिश्च धातुः प्रातिपदिकश्च %% इत्युक्तेः . यकः कित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणं व्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्च प्रातिपदिकत्वम् आर्धधातुकयकारे धातोः दीर्घसम्भवेन दीर्घपाठो वृथा स्यात् अत उभयरूपत्वम् . ## स्त्री कण्डूय--क्विप् अलोपयलोपौ सम्पदाश् क्विप् . 1 कण्डूयने गात्रघर्षणे (चुलकान) 2 तत्साधनरोगे (चुल्कुनी) %% कुमाश् . %% मावप्रश् . ## स्त्री कण्डूंकरोति कृ--ट . शूकशिम्ब्यां (आलकुशी) शब्दर0 ## पुश् कण्डूं हन्ति हन--ठक् . 1 आरग्वधे (सोन्दाल) 2 गौरसर्षपे च राजनिश् . ## स्त्री कण्डूय--भावे क्तिन् अलोपलोपौ . कण्डूयने (चुलकान) हलाश् . %% साश् दश् %% भागश् 7, 9, 45 . ## स्त्री %% सुश्रुतोक्ते कीटभेदे . कीटशब्दे विवृतिः ## नश् कण्डूय--भावे ल्युट् . गात्रघर्षणभेदे (चुलकान) %% रघुः . %% . %% भागश् 3, 31, 27 . दीक्षितस्य तत्साधन द्रव्यम् %% कात्याश् 7, 3, 29, 30 उक्तम् . %% कर्कः . यजमानपत्न्यास्तु कण्डूयने . %% कात्याश् 7, 5, 8 . %% कर्कः . करणे ल्युट् . 2 कण्डूयनसाधने स्त्रियां ङीप् . कण्डूयन्यभिषेकेण प्रलिम्पते %% कात्याश् 15, 6, 8 . कण्डूयनी कृणविषाणा कर्कः . ## स्त्री कण्डूय--a--स्त्रात्वात् टाप् . कण्डूयने . ## स्त्री कण्डूं राति रा--क . (आलकुशी) कपिकच्छ्वाम् अमरः . ## पुश् कण्डू + अस्त्यर्थेलच् . 1 कण्डूकारकेशूरणे . राजनिश् 2 कण्डूयुक्ते त्रिश् . ## पुश् कडि--ओलच् . 1 नलादिनिर्मिते धान्यादिस्थापन पात्रे (डोल) अमरः . 2 उष्ट्रेपुंस्त्रीश् उणाश् स्त्रियां ङीष् . खार्थे कन् तत्रार्थे . कण्डीलकस्य पादाविवपादावस्य हस्त्याश् नान्त्यलोपः . कण्डोलकपादः उष्ट्रपात् . ## स्त्री कण्डोल इव वीणा . (केंदडा) चण्डालवीणायाम् अमरः . क्वचित् कटोलवीणेति पाठः . ## स्त्री कण्डोलस्तदाकारोऽस्त्यस्याः अच् गौश् ङीष् . चण्डालवीणायां (केंदडा) शब्दचश् . ## पुश् कण्डूनामोघो यस्मात् . 1 शुककीटे शब्दचश् (शुओयापोका) तत्स्पर्शेहि देहे कण्डूसंघस्य जायमानत्वात्तस्य तथात्वम् . ## त्रिश् कण--क्वन् . 1 मेघाविनि निघश् . 2 स्तोतरि त्रिश् %% çø 5, 41, 4 . %% bhàø . %<àtårùa¤ca kaõvamantaü nadyàvidyà>% çø 8, 2, 12, %% bhàø . yede masya na वः . लोके कण्ववत् इत्येव . कण्यते अपोद्यते क्वन् . 3 पापे नश् %% वार्तिश् . पौरवे 3 नृपभेदे पुश् . %<ऋतेयोरन्तिनावोऽमूत्त्रयस्तस्यात्मजा नृपाः . सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः . तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः>% भागश् 9, 20, 2, 3 . काश्यपगोत्रोतपन्ने 5 मुनिभेदे स च गोत्रप्रवर्तकः . %% आश्वश् श्रौश् 12, 101, %% बजुश् 17, 74, एतदधीतशाखायाः काण्वशाखात्वेन प्रसिद्धिः . %% भागश् 12, 6, 67 . तदपत्यस्य काण्वस्य शुक्लयजुर्वेदाध्येतृत्वमुक्तम् बहुषु अणो लुक् . %% ऋश् 8, 8, 3 अयञ्च मुनिः काश्यपगोत्रः %% भाश् आश् 67 . तस्य चाश्रसः . %% तत्रोक्तेः कण्वसुताशब्दे वक्ष्यमाणात् भाश् वाक्याच्च हिमवत् प्रस्थे मालिनीनदीतीरेऽस्ति . तस्याश्रमयात्रादौ पुण्यविशेषो यथा . %% bhàø vaø 82 aø . 6 stutye triø %% çø 10, 115, 5, %% bhà0 ## नश् कण्वेन गीतं रथन्तरम् . सामगानभेदे . वैश्यस्तोमे %% श्रुतिः तच्च साम %% इत्यादिषु गीतम् उत्तरार्चिश् 4 प्र कश् 30 दृश्यम् . ## स्त्री कण्वस्य ऋषेः प्रातपालिता सुता . शकन्तुलायाम् सा च विश्वामित्रात् मेनकायामुत्पन्ना जातमात्रा च तया परित्यक्ता शकुन्तैरक्षिता कण्वेन प्रतिपालिता दुष्मन्तेन गान्धर्वविधिना व्यूढा . कण्वदुहित्रादयोप्यत्र . तज्जन्मकथा bhàø àø 71 aø %% तत्सहायतया वायुप्रेषणमुक्त्व %% . तस्याश्च दुष्मन्तेन गान्धर्वबिधिना परिणयकया तत्रैवोक्ता . ## नामधातुः कण्व + तत्करणे क्यङ् आत्मश् अकश् सेट् . कण्वं करोति कण्वायते अकण्वायिष्ट कण्वयाम्बभूव आस चक्रे . कण्वायितः कण्वाया . ## पुश् कं जलं शुद्धं तनोति तन--ड . 1 कतकवृक्षे 2 ऋषिभेदे च . कतस्य गोत्रापत्यम् गर्गाश् यञ् . कात्य तद्गोत्रापत्ये बहुत्वे तु तस्य लुक् कताः कतगोत्रापत्येषु बश् वश् . यञन्तत्वात् यूनिफक् . कात्यायनः तद्गोत्रयुवापत्ये . तस्य छात्राः छण् फकोलुक् . कातीयाः तदीयच्छात्रेषु बहुश् वश् . कतर्षेश्च विश्वामित्रादुत्पत्तिः विश्वामित्रपुत्रकथने हरिवंश् 27 अश् . %% ## पुश् तक--हासे बाश् घ कस्य जलस्य तको हासः प्रकाशो यस्मात् 5 बश् . (निर्माल्ली) वृक्षभेदे राजनिश् . तस्य हि फलसम्पर्कात् जलप्रसादः %% मनुः . %% भावप्रश् तद्गुणाद्युक्तम् . तस्य फलम् अण् तस्य लुक् तत्फले नश् . %% भावप्रश् उक्तेः वृक्षपरत्वेऽपि नश् अयञ्च सुश्रुते काकोल्यादिरित्युपक्रम्य कतकगिलोड्येत्यादिना मधुरवर्गे उक्तः . ## पुश् कं तनोति प्रसन्नम् तन--ड तादृशं फलमस्य . कतकवृक्षे राजनि0 ## त्रिश् किम + डतम् . बहूनां मध्ये जात्यादिभिर्निर्धारणार्थप्रश्नविषये एकस्मिन् पदार्थे %% छाश् उश् . डतरा कतर द्वयोर्मध्ये जात्यादिभिर्निर्धारणार्थप्रश्नविषये त्रिश् %% नैषश् अथैतयोः पथा कतरेण चलितानामपि क्षूद्राण्यसकृदावर्तीनि भूतानि छाश् उश् . डररडतमान्तत्वादनयोः सर्वनामकार्यं कतमस्मै कतरस्मै क्लीवे स्वमोरद्ड् कतमत् कतरत् %% गीता . %% %% भाश् विश् 50 अश् . %% पाश् उक्तेः कर्मश् प्रकृतिस्वरः धारये . ## पुश् तम घञ् ह्रस्वः कस्य जलस्य तमाय शोषणायालति पर्याप्नोति a--ल--अच् . वह्नौ शब्दमाला तस्य जलशोषणहेतुत्वात्तथात्वम् कचमालः खचमालः इत्यपि पाठान्तरे तत्रार्थे पुश् . ## त्रिश् बश् वश् किं परिमाणमेषां किम् + डति . संख्या परिमाणविशेषविषयप्रश्नविषये पदार्थे . %% छाश् उश् . अस्य संख्यावत्कार्यभागित्वात् स्त्रियांन ङीप् . पूरणे डट् थुक्च . कतिथ कियत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . धाच् . कतिधा कियत्प्रकारे अव्यश् %% यजुश् 23, 57 . वीप्सार्थे कारकवृत्तेस्ततः शस . कतिशम कियद्वारादौ अव्यश् कतिशो ददाति- @<[Page 1635a]>@ ## त्रिश् त्रिश् कति + अयच् पुक् च . कतिशब्दार्थे 2 परिमिते च . %% माघः %% मल्लिश् . %% मेघश् %% मल्लिश् . अन्यत्र तु ब्राह्मण कतिपय इत्यादि . अस्य जसि वा शी कतिपये कतिपया वा %% रसगङ्गाश् . %% शतश् ब्राश् 5, 1, 3, 10 . अद्रव्यवाचित्वे अस्मात् वा करणे पञ्चमी . कतिपयेन मुक्तः कतिपयान्सुमुक्तो वा समासे तत्र पञ्चम्या अलुक् . द्रव्यपरत्वे तु कतिपयेन विषेण मुक्त इत्येव %<षट्कतिकतिपयचतुरामिति>% पाश् निर्देशात् तस्याऽसं ख्यावाचकत्वेऽपि पूरण डट् थुक् च . कतिपयथ कतिपयपूरणार्थेत्रिश् स्त्रियां ङीप् . ## कुत्सितं तृणं प्राश् सश् कोः कदादेशः . 1 पृश्नौ (चाकुलिया) मेदिनिः . 2 कुम्भिकायां (पान--) रत्नमाला 3 सुगन्धितृणे अमरः . अस्य गुणादि भावप्रश् उक्तम् %% (सौगंधिया हिन्दिभाषा) . ## नश् कुत्सितं तोयम् ईषद्वा तोयं यत्र . मद्ये त्रिका0 ## त्रिश् बश् वश् कुत्सितास्त्रयः प्राश् सश् कोः कद् . कुत्सितेषु त्रिषु . ततो जातादौ ढकञ् कात्त्रेयक तज्जातादौ त्रिश् . ## पुश् पाणिन्युक्ते जाताद्यर्थे ढकञ्प्रत्ययनिमित्ते शब्द समूहे स च गणः कत्त्रि उम्भि पुष्कर पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या ग्राम . (कुडयाया यलोपश्च) गणसूत्रस् . ## श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अकश् भ्वाश् आश् सेट् . कत्थते अकत्थिष्ट चकत्थे . कत्थमानः कत्थनम् कत्था katthitam . %% bhàø àø 1, 153 aø . %% bhàø vaø 72 aø %% भट्टिः %% भागश् 5, 12, 7 . आर्षप्रयोगे पदव्यत्ययात् यरश् . %% आश् विश् 50 अश् . प्रणापेऽपि सकश् . कत्थन्त . उग्रपरुषं निरतं श्मशाने भागश् 8, 7, 27 . %% श्रीधरः . वियेकेन कथने . %% आश् पश् 2533 . कर्तरि युच् कत्थनः . ## नश् कं सुखमिवाचरति क + क्विप् शतृ कत् सुखकरं पयोऽस्य वेदे ग्निश् ड समाश् . sukhakarajale . %% çø 5, 32, 6 . %% bhàø . nirukte 6, 3 इमानृचमधिकृत्योक्तम् %% इति लोके तु कत्पथस् इत्ये 8 . ## शैथिल्ये अदश् चुराश् उभश् अकश् सेट् . कत्रयति ते अचकत्रत् त . %% इत्युक्तेःवा दीर्घः पुक् च . कत्रापयति ते इत्यपि . कत्राम् बभूव आस कचार चक्रे . एवं कत्थापयाम् बभूवेत्यादि . ## नश् कद्--वैकल्ये स कत्सः विह्वलता व्रियते vçap . स्कन्धे शब्दचश् . ## बाक्यरचनायां अदश् चुराश् उभश् सकश् सेट् . कथयति ते अचीकथत् त अचकथत् त . कथयाम् अभूव आस चकार चक्रे . कथितः कथयित्वा कथयितुम्--कथनम् . कथा %% भाश् अनुश् 3168 %% भाश् 4, 45, 9 . %% हितोश् %% देवीश् %% मनुः . अनु + अनुवादे कथितस्यकथने अन्वादेशे अनुकथयति अनुवदति प्राद्युपसर्गे प्रकर्षादिना कथने अस्य ब्रुवर्थतया द्विकर्मकत्वम् तत्र गौणे कर्मणि लकारः . ## त्रिश् कथ--ण्वुल् . 1 वाचके 2 तत्त्वनिर्णयार्थं वादरूपकथाकर्तरि च कथकस्य कथायां नियमविशेषः खण्डने दर्शितः यथा . अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् इति . तदपरे न क्षमन्ते . तथाहि प्रमाष्णादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः,? कि तदनभ्युपगच्छद्धां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्यनियतस्य तस्य प्रवर्तयितुमशक्यत्वात् 1, उत कथकाभ्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावात् 2, उतलोकसिद्धत्वात् 3 अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् 4 . न त्तावदाद्यः वदनभ्युपगच्छतोऽपि चार्वाकमायमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः . सोयमपूर्वः प्रमाणादिसत्त्वाभ्युपगमात्मा वाक्स्तम्भनमन्त्रो भवताभ्यूहितो नूनं यस्य प्रभावाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं नाभाषि . प्रमाणाद्यनभ्युपगमेऽपि प्रवर्तन्तां तन्मते वाचोप्तङ्ग्यः तास्तु साधनबाधनक्षमा न भवन्ति तावतेति ब्रूमैति चेन्न प्रमाणाद्यनभ्युपगमप्रवर्तितत्वं तदीयसाधनबाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयोगित्वमित्यवश्याभ्युपेयं भवता येनाभ्युपगम्यापि प्रमाणादीनि प्रवर्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरव्यवहारानुसारिभिरपरंस्तथाभूताइति कथ्यन्ते . यदि त्वस्मद्वचसि सद्वचनाभासलक्षणं न भवान् दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवता प्रवर्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्माकमादरः अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्तितोऽयं व्यवहारैत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपि वक्तुं शक्यतएव . ननु यदि प्रमाणादीनि न सन्ति व्यवहारएव धर्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथं स्यात् सर्वविधिनिषेधानां प्रमाणाधीनत्वात् . मैवम् . न ब्रूमोवयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यां चिन्तायामुदासीनौ . यथा स्वीकृत्य तानि भवता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति . अन्यथा न सन्ति प्रमाणादीनीति मतसस्माकमारोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्यादामालम्ब्य प्रवर्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्वमभ्युपगम्योभाभ्यां प्रवर्तितायां कथायां उतासत्त्वमभ्युवेत्यु अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य . न तावदाद्यः अभ्युपगतप्रमाणादिसत्त्वं प्रति तादृक्पर्यनुयोगानवकाशात् द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तः उभयाभ्यपगमानुरोधित्वाच्च कथानियमस्य . अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यात्कञ्चिद्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्टताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात् . तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं बद्ध्वा कथायां प्रवर्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात् . योऽयं भवान् स्वाभिप्राय मपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धा नावधारणप्रत्याशा . अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन् बोधोऽभिधीयतैत्येव नेष्यते शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्यकारः %% इत्याह स्मनतु प्रतिपद्यसइति . मैवम् शिष्यादीन् प्रत्यपि चार्वाकादेर्दोषोऽयमित्येवाभिधातव्यम् . कथञ्च तथास्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्बाधाक्षमत्वात्कथायामेव हि निग्रहः . नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीर्ना हेतुता तत्सत्त्वानभ्युपगमे निवर्तेत नचैवं सम्भवति तथासति तत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः . उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति . अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीना सत्त्वं सत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैतिस्थितेरिति . मैवम् कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रामाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगम भवता प्रसाध्यः कथनात्पूर्वं तत्तत्त्वावधारणं वा परपराजयं वा अभिलषद्भ्यां कथकाम्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यतैति . व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेन तर्केण च व्यवहर्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमं निग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्तव्योऽन्यथा द्वितीयस्यैव तादृशेतरौ च जेतृतया व्यवहर्तव्यौ, प्रामाणिकः पक्षस्तात्त्विकतया व्यवहर्तव्यैतादिरूपः . अत एव वाग्व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्त इति प्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशं द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्थाजयसूलत्वेन व्यवहारनिममस्य स्वेच्छयैव परिगृहीतत्वात् . नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरिशुद्धिसम्भवेन सर्वविचारविचार्यतत्फलविप्लवापत्तिः स्यात् . आविद्यविद्यभानानादिपारम्पर्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसिद्धशुडत्वात् . न व प्रमाआदीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्तुमुचिता तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियमव्यतिरके कथाप्रवृत्तिं विना तर्त्वानर्णयस्य जयस्य वाऽभिलषितस्य कथकयोरपर्यवसानान् . नापि तृतीयः लोकव्यवहारो हि प्रमाणव्यवहारो वा स्यात् पामरादिसाघारणव्यवहारो बा . नाद्यः . विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् तदर्थमेव च पूर्वं नियमम्य गवेषणात् . नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवता स्वीकर्तव्यताऽऽपातात् . पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यतैति तावन्न भवति . नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणीदासीनैरस्माभिरप्यवलम्बनात् . तस्य यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः . %% अनुश् चिश् . 3 कथोपजीविनि नाटकाचार्ये कथाप्राणे . शब्दरत्नाश् . ## त्रिश् कथङ्कथमिति, प्रष्टृत्वेनास्त्यस्य कथम् कथम् + बाश् ठन् टिलोषः . कथं कथमिति प्रश्रकारके . तस्यभावः तल् . कथङ्कथिकता पृच्छायां स्त्री हेमचश् . ## अव्यश् कथम् + णमुल् . 1 कथंकृत्वेत्यर्थे %% माघः %% पाश् सिद्धाप्रयोगः व्यथत्वात् प्रयोगानर्हः सिश् कौश् उक्तेः अनर्थकात् कृञः णमुल् . 2 कथमित्यर्थे च . ## अव्यश् कथम् + चन मुग्वबोधः %% इत्यमरीक्तेः पाश् तादृशप्रत्ययाभावात् चन शब्दे--अच् . कथम् canaasakalamiti पदद्वयमिति भेदः . चनशब्दे विवृतिः . 1 अमकले 2 कथमित्यर्थे एकांशेनेत्यर्थे च . %% स्मृतिः . %% भागश् 1, 5, 20 . %% भाश् स्त्रीश् 8 अश् . %% हरिकारिका . ## अव्यश् . कथम + चित् भुव्वबोश् पाश् न चित् प्रत्ययः %% असाकल्ये चिच्चनैत्यमरोक्तेः . %% पाश् उक्तेश्च पदद्वयमिदम् . 1 असाकल्यान्विते कथमित्यर्थे 2 कष्टेनेत्यर्थे च %% कुमाश् . %% भाघः . ततः स्वार्थे विनयाश् ठक् तान्तत्वात् क . कथञ्चित्कः . कष्टभवे त्रिश् . ## स्त्री कथम् + भावे तल् . किंप्रकारतायाम् . ## अव्यश् किम् + प्रकारार्थे थमु कादेशश्च . कस्मिन् प्रकारेइत्यर्थे . %% रघुः %% कुमाश् %% रघुः %% मीमाश् तत्र %% कात्याश् 1, 2, 18 सूश् भाश् कर्कः . प्रसङ्गात् तत्र कुत्र कर्मणि कथमाकाङ्क्षोत्थाप्येतिकर्तव्यरूपाङ्गस्य्यपेक्षास्ति कुत्र वा नास्ति तदेतत् कात्यायनसूत्रभाष्ययोर्दर्शितमत्र प्रदर्श्यते . अथेदंविचार्यते द्विप्रकारं कर्म नित्यं काम्यं च तत्र नित्यं प्रकृत्येदं विचार्यते किं सर्वाङ्गोपेतं कर्तव्यम्? उत यावन्त्यङ्गानि कर्तुं शक्रोति तावद्भिरङ्गैरुपेतमिति? किं तावत् प्राप्तम्? सर्वाङ्गोपेतमेव कर्तव्यमिति कुतः? भावनांशस्य कथम्भावस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फलवत्त्वात् अन्यथा अङ्गाम्नानस्य वैयर्थ्यापत्तेः तस्मात् सर्वाङ्गोपेतमेव कर्तव्यमित्येवं प्राप्तआह . %% कात्याश् 1, 2, 18, सूश् नित्यकर्मणि अग्निहोत्रदर्शपूर्णमासादिके विगुणेऽपि अङ्गहोनेऽपि कृते फलनिर्वृत्तिः प्रत्यवायपरिहाररूपस्य फलस्य निष्पत्तिर्भवत्येव अङ्गप्रधानभेदात् यतोऽङ्गानि च प्रधानानि च भिन्नानि नित्येषु चेतिकर्तव्यता नास्ति . कुत इतिकर्तव्यता नास्ति? अपूर्वाभावात् अपूर्वप्रयुक्ता हीति कर्तव्यता, सा च तस्मिन्नसति न भवितुमर्हति कथम अपूर्वाभावः? फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं कल्य्यम् तच्चासति फले कल्पयितुं न शक्यते तस्मात् नित्येषु यागस्यैव भाव्यत्वम् न फलस्य . तस्मात् पौर्णमास्याममावास्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतवदुपदिश्यते तेन दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यैर्विना प्रधानभूतयागनिष्पत्तिर्न भवति, अन्यथानुपपत्त्या, तावद्भिरुपेतं प्रधानं कर्तव्यम् नाङ्गानि . अङ्गाम्लानि तु काम्यप्रयोगार्थम् . अतोऽग्निकालपुरोडाशमात्रमादरणीयम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति . कथं तर्हीदृशे निस्फले पुरुषस्यप्रवृत्तिः? इति चेत् उच्यते प्रत्यवायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था, विहिताकरणाद्धि घ्रत्यवायः स्मर्यते . (मनुना) %% इति अतोनित्यकर्मणी निष्फलत्वादपूर्वा भावादितिकर्तव्यता नास्तीति हीनाङ्गस्यैव घ्रयोगैति केचित् सिद्धान्तमाहुः . तदेतन्नोपपद्यते कथम्? भावनातो हि तिस्र आकाङ्क्षा जायन्ते किं केन कथमिति, तत्र कथ मितीतिकर्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मादत्राप्यस्तीति कर्तव्यता . सत्यम्? अस्त्येवेहाप्याकाङ्क्षात्रयम् तथापि किम् आकाङ्क्षायाः समानपदोपात्तेन यागेनैव पूरणात्तन्निर्वृत्त्युपयोगिन्येवेतिकर्तव्यता कथमाकाङ्क्षया गृह्यते न त्वदृष्टोपयोगिप्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावादिति चेत् न यागस्य स्वतोऽपुरुबार्थत्वेन प्रवृत्त्यन्यथानुपवत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् ननु सर्वेषामभिमतः स्वर्गः किमिति न कल्प्यते? इति चेत् तस्य शरीरारम्भहेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात् प्रत्यवायपरिहारस्तु तैरपीष्यत एव . कथम्? तस्मिन् पापे एतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति तदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभाबात् . अमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहित फलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः . तस्मान्नित्यानि कर्माणि पापक्षयस्योषायत्वेन नोद्यमानानीतिकर्तव्यतामपेक्षन्त एव . धर्मशास्त्रेषु च यथैवाकरणे प्रत्यवायः स्मृतः तथैव करणादपि पापक्षयः स्मर्थते (मनुना) %% इत्यादिभिः %% च . तस्मान्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम् . तस्मान् नित्यान्यपि कर्माणि सर्वाभिमतस्य पापक्षयस्योपायत्वेन नोद्यमानानीतिकर्तव्यतामपेक्षन्त एव . ततश्च सर्वाङ्क्षोपेतानामनुष्ठान कश्चिदपि सर्वदा कर्तुं न शक्नोति . जीवनादिनिमित्ते च तानि विवीयन्ते निमित्तस्य चैतदेव रूपं यत् तस्मिन् सति नैमित्तकमवश्यं कर्तव्यम् तेन यावज्जीवं कर्तव्यम् सर्वाङ्गोपेतं च कर्तव्यमिति दुःशकमेव तेन यथा शक्नुयादित्युपपद्यते तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति नैमित्ति कस्य कर्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य चिदङ्गस्यानुरोधेन सति निमित्ते नैमिसिकं न क्रियेत ततः पबानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या निमित्ते सति विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्युपसंहर्तव्यानि इतरथा प्रधानस्यावश्य कर्तव्यत्वं श्रुतं हीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथा शक्त्युपसंहर्तव्यानि . नन्वेवं हीनाङ्गादपि प्रधानात् फलसिद्धे रभ्युपनमात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति मैवम् शक्तस्व कामतोऽङ्गे त्यज्यमाने र्बगुण्यं स्यादेव . अङ्गोपदेशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति शास्त्रार्थोऽवधार्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः इति साधूक्तम् %% . एतच्च प्रयोगविध्यनुत्थाप्येष्वङ्गेषूच्यते यद्धि कुर्यादित्युच्यते तत् यथाशक्तीत्युपबध्यते . यानि तु खभावसिद्धानि विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके धनार्जनादि, वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपेणैवाधिकारि विशेषणत्वं द्रव्यवान् विद्यावानग्निमानिति . एतदुक्तं भवति अङ्गं हि विधिबलादुषादीयते निमित्तानुरोधाद्वा त्यज्यते उभयानुग्रहार्थं वा शक्तं प्रत्युपादीयते अशक्तं प्रति त्यज्यते इति ना न्या गतिरस्ति तत्रोभयानुग्रहोयुक्तो यदि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् सम्पादयेत् यथाशक्त्यवहन्यादिति आहवनीयादि स्वरूपं तु नानेन विधिनोपादीयते तस्मादग्निमान् विद्यावान् द्रववान् जीवंश्च यजेतेत्येवमाश्रीयते अतो विद्याग्निकालाद्यपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् . तथा चोक्तम तन्त्ररत्ने %% प्रायसित्तविधानाच्च सूश् प्रायश्चित्तविधानादप्येवं ज्ञाप्यते यद्विगुणेऽपि फलनिर्वृत्तिर्भवतीति . यदि च विगुणात् फलं न स्यात्तर्हि प्रायश्चित्तं न विदधीत न हि निष्लस्याङ्गैः कृत्यमस्ति अस्ति च विधानम् तस्माद्विगुणादपि फलं भवतीति . येषां मते नित्येषु फलाभावेनापूर्वाभावात् तदर्थेतिकर्तव्यता नास्ति तेषां प्रायश्चित्तविधानमत्यन्तानुपपन्नम् . सेतिकर्तव्यताके तु निमित्ते भेदने जाते वैगुण्यात्तत्परिहारायापरं होमाख्यामङ्गं भिन्ने जुहोतीत्यादिकमुत्पन्नं सत् क्रियत एव पक्षान्तरे त्वसत्यामिति कर्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुणहानि र्हिवैगुण्यम् असति गुणे कस्य हानिः स्यात् ततश्चास्मत्पक्ष एव प्रायश्चित्तविधानमुपपन्नमिति . %% सूश् . नित्यं कर्म यथा कथञ्चित् श्रुताङ्गपरित्यागेनापि यथाशक्त्य ङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ दृष्टम् . तथा हि %% इति ब्रीहियवाभ्यामित्यादि %% इत्यन्तेन ग्रन्थेन तथा %% शाखान्तराच्च . तस्माद्विगुणेऽपि नित्य प्रत्यवायपरिहाररूपं फलं भवति अत एवोक्तं कर्काचार्यैः %% . अथ काम्ये कर्मणि चिन्त्यते . काम्येऽपि विगुणे फलाभि निष्पत्तिर्भवत्येव . यतस्तत्राप्यङ्गानि प्रधानानि च भिन्नानि . अश्वमेधे च काम्ये प्रायश्चित्तविधानमप्यस्ति अश्वं प्रकृत्य अथातः प्रायश्चित्तीनां यद्यश्वोबडवां स्कन्देद्वायव्यं पयोऽनु निर्वपेदथ यदि स्रामो विन्देदित्यादि तथा पञ्चशारदीयेऽपि उत्सृष्टान् पशून् प्रकृत्य ताण्ड्ये प्रायश्चित्तविधानं दृश्यते %% इत्यादिकं यदि च विगुणादपि काम्यात् फलं न स्यात् प्रायश्चित्त विधानं व्यर्थमेव स्यात् तथा च दृष्टं विगुणमपि काम्यं फलोत्पादकं वेदे दृष्टम् . कारीरीमिष्टिं प्रकृत्य श्रूयत %% अत्रासमाप्तायाम् एव कारीर्यां तत्फलं वृष्टिरूपं वेदे दृष्टम् अतो विगुणेऽपि काम्ये फलं सिध्यतीति पूर्बपक्षिते सिद्धान्तमाह . %% सूश् . यदुक्तम् विगुणेऽपि काम्येफलं सिध्यतीति तन्न कुतः श्रुतिलक्षणत्वात् काम्यस्य, यतः काम्य सगुणमेव सर्वाङ्गोपेतमेव श्रुत्यालक्षितम् फलसाधनत्वेन विहितम् तत्राङ्गलोपे काम्यमानफलस्यानुत्पत्तेः तत्र प्रधानस्य त्यागे यथा फलं नास्ति एवमङ्गत्यागेऽप्रि, फलसाधनत्वं हि शास्त्रैकसमधिगसंततो यदङ्गं प्रधानं धा यावच्छब्दोपात्तम्तस्य लोपे गाधनत्वं नास्ति अतो यदा सर्वाङ्गोपेतं कर्तुं शक्रोति तदेव तत्र प्रवर्तेत न तु यथाशक्ति . न हि तत्राङ्गत्यागे प्रमाणमस्ति प्रधानवाक्यम्, अत्यागेऽप्यविरोधात् न हि तस्यावश्यकत्वं केनचिदुक्तं यतः औदासीन्यं न लभ्येत . कामश्रुतिस्तु समर्थेऽपि वर्तमाना श्रुत्यर्थतां न जहातीति नाङ्गत्यागे प्रभवति . निमित्तश्रुतिस्तु निमित्ते सत्याक्रिय माणे नैमित्तिके प्रोड्येतेति वैषम्यम् . अतोनिमित्ते सति नित्यस्यावश्यकर्तव्यत्वबलात् सर्वदा सर्वाङ्गोपेतस्य केनापि कर्तुमशक्यत्वाद्यथा शक्नुयात्तथा कुर्यादित्येवं कल्यते काम्ये त्ववश्यकर्तव्यत्वाभावादेवं कल्पयितुं न शक्यते अतः काम्यं विगुणं फलं न साधयत्ये वेति सिद्धम् कथमा योगे गर्हायां %% पाश् . लिङ् चात् लट् . %% सिश् कौश् . गर्हायामित्यनुर्तनाभावे अगर्हायामपीति प्राञ्चः . तेन %% इत्यादौ अगर्हायामपि लिङ् . ## अव्यश् कथम् च अपि च द्वश् . 1 अतिकष्टेनेत्यर्थे 2 अतिगौरवेणेत्यर्थे च . %% कुमाश् %% माघः %% किराश् . %% भट्टिः . पदद्वयमित्येके . ## पुश् कमित्यस्य भावः . 1 किं प्रकारतायाम् भूप्राप्तौ घञ् 6 तश् . 2 कस्यचित् प्रकारस्य प्राप्तौ 3 कथमित्यपेक्षायाञ्च . कथमित्याकाङ्क्षया प्राप्तिर्यस्य . इतिकर्तव्यारूपे अङ्गे त्रिश् कथं शब्दे कर्कव्याख्यायाम् उदाश् . ## त्रिश् कथं किंप्रकारं भूतःप्राप्तः भू--प्राप्तौ क्त 2 तश् . 1 किप्रकारप्राप्ते 2 कीदृशे च . ## स्त्री कथ--निश् अ . 1 कथने, %% %<आप्तागमानुमानाभ्यां साध्यं त्वां प्रति का कथा>% रघुः . %% शकुश् . %% खण्डनखाश् . %% नैषश् . %% किराश् . %% इत्युक्तलक्षणे 2 स्तोकसत्यप्रबन्धरूपे वाक्ये . प्रबन्धरूपवाक्यसमुदायत्मकत्वाच्च कादम्बर्यादीनां कथात्वं तत्र शूद्रकनृपवृत्तान्तस्य सत्यत्वात् अन्यस्य सर्वस्य मिथ्या मूतस्यैव कविना कल्पनेन प्रबन्धनात् . पक्षप्रतिपक्षोपन्धसेन विचाररूपे 3 वाक्ये च . विचाराङ्गकथा हि त्रिविधा वादजल्पवितण्डाभेदात् तत्र %% . %% %% गौश् सूत्रैः वादादयो लक्षिता विशेषस्तत्तच्छब्दे वक्ष्यते . कथायां साधुकथादिश् ठक् . काथिक कथासाघौ त्रिश् . ## पुश् पाणिन्युक्ते तत्र साधावित्यर्थे ठक्प्रत्ययनिमित्ते शब्दगणे स च गणः %% . ## नश् कथयत्यत्र कथ--बाश् आनक् . (कहानि) (गल्प) ख्याते कथाविशेषे यथा वेतालपञ्चविंशादि तत्र उपाख्यानबाहुल्येन कथानकतया व्यवहारः . ## नश् कथाया अन्तरम् अवकाशः . कथावसरे %% मृच्छकश् %% भाश् वश् 151 अश् . अन्या कथा मयूरश् नञा सश् अस्वपदविग्रह . 2 अन्यस्यां कथायाम् वादान्तरे . ## स्त्री कथायाः पीठमिव . कथाप्रस्तावसूचके ग्रन्थमुखे . ## पुश् कथायाः प्रसङ्गः . 1 कथायामासक्तौ %% मैषश् . 2 बिषबैद्ये त्रिश् विश्वः %% किराश् . कथाप्रसङ्गानां विषवैद्यानामिनैः प्रभुर्जनैरित्यर्थः . कथायां प्रसङ्गो यस्य . 3 जल्पाके अनवतं गल्पकारके त्रिश् शब्दरत्नाश् . 4 वातुले त्रिश् मेदिनिः . ## पुश् कथया प्राणिति जीवति प्र + अन--अच् . कथोपजीविनि नाटकाचार्येशब्दरश् . ## नश् कथाया आमुखम् . कथाप्रस्तावाख्ये ग्रन्थप्रारम्भांशवेदे . ## त्रिश् कथा कथनमात्रं शेषोऽस्य . 1 मृते मरुणाद्धि जनस्य कथामात्रमवशिष्यते . एवं शब्दशेषनामशेष कथावशेषादयोऽप्यत्र . अतएव नैषधे %% मरणपरतया कथासु शिष्यध्वमिति प्रयुक्तम् . 6 तश् . 2 कथासमाप्तौ pu0 ## त्रिश् कथ--गौणकर्मासमभिव्याहारे मुख्ये कर्मणिक्त . 1 उक्ते 2 आख्यातादिना वाच्येऽर्थे च %% पाश् . 3 किञ्चिद्रूपेण प्रतिपादिते त्रिश् 4 परमेश्वरे पुश् सर्वेभ्यः परत्वेन तस्य कथितत्वात्तथात्वम् . %% इत्यनेनेश्वरस्यैव सर्वेभ्यः परत्वेन कथितत्वम् . अतएव %% विष्णुसंश् तस्य सहस्रनामसु 4 कथित इत्येकं नाम व्याख्यातं च भाष्येउक्तरूपेणैव, गौणे कर्मणि क्त . यस्यावबोधाय कश्चिदर्थः प्रतिपाद्यते 5 तस्मिन्नर्थेत्रिश् भावे क्त . 6 कथने नश् . %% रघः . ## स्त्री कथितं पूर्बमुक्तं पदं यत्र वाक्ये तस्य भावः तल् . अलङ्कारोक्ते पुनरुक्ततारूपे वाक्यदोषभेदे %% साश् दश् वाक्यमात्रगतदोषगणनायामुक्तम् %% अत्र लीलाशब्दस्य द्विःप्रयोगात् कथितपदत्वं वाक्ये दीषः उद्देश्यप्रतिनिर्देश्ये तु नायं दोषः . यथा %% इत्यादौ ताम्रशब्दस्योद्देश्यप्रतिनिर्देश्यतया नोक्तदोषः . ## त्रिश् अकथा कथा सम्पद्यमाना क्रियते स्त्व कथा + च्वि--कृ--क्त . कथामात्रावशेषिते %% कुमा0 ## रोदने, वैक्लव्ये अकश् आह्वाने मकश् भ्वाश् इदित् परश् सट् . कन्दति अकन्दीत् . चकन्द कन्दनम् प्रनिकन्दति ## विह्वलीभावे दिवाश् आत्मश् अकश् सेट् . कदयते अकदिष्ट . चकदे . घटादि णिच्--कदयति ते . कदनम् णिच्--ल्युट् . कदनम् कद्यतेः कृदयतेर्वा क्विप् कद् . ## अव्यश् . कद--क्विप . किंशब्दार्थे . %% çø 10, 10, 6, na yat purà cakçmà kaddha çø 10, 4, %% bhàø . कदू च स्या कृतम् . %% çø 8, 66, 9, 10 . kadå %% bhàø . ## puø कं ददाति दा--क . 1 मेघे शब्दरश् 2 जलदायके 3 सुखदायके च त्रिश् . ## नश् कदः मेघ इव कायति प्रकाशते उपारभागं अम्बराच्छादकत्वात् कै--क . 1 विताने (चांदोया) हेमश् . ## नश् कुत्सितमक्षरम् कोः कद् . कुतसितवर्णे . ## पुश् कुत्सितोऽग्निः कोः कद् . मन्दाग्नौ . बहुश् . मन्दाग्नियुक्ते त्रिश् . ## कुत्सितोऽध्वा कोः कद् न समाश् . दुष्टपथे ## नश् कद--णिच्--घटादिश् करणे ल्युट् . 1 पापे, माये ल्युट् . 2 मर्दने, 3 मारणे च . आधारे ल्युट् . 4 युद्वे . %% भागश् 7, 2, 11 . %% भागश् 7, 9, 16 . कद--भावे ल्युट् . 5 विह्वलतायाम् . ## नश् कुत्सितमन्नं कोः कद् . कुत्सितान्ने . शास्त्रेऽभक्ष्यत्वेन वैद्यकेऽपथ्यत्वेन च कीर्तितमन्नञ्च कदन्नम् . ## नश् कुत्सितमपत्यं कोः कद् . मूर्खादिरूपे कदाचारयुते चापत्ये . %% भागश् 4, 13, 37 . %% भाश् 4, 13, 43 . ## पुश् कद--करणे अम्वच् . दर्शनेन विरहिवैक्लव्यसाधने (कदम) वृक्षे अमरः . %% शालग्रामलक्षणे पुराश् . %% रघुः %% उद्भटः . %% मावप्रश् तद्गुणा उक्ताः . तस्यभेदास्तत्रैव . %% . हारिद्रस्तुरजोवलः . धूलीकदम्बकोंधाराकदम्बः षट्पदप्रियः . वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः . नीपो महाकदम्बोऽपि तथा बहुफलोमतः इति भरतः . अत्र प्रावृषेण्य इत्युक्तिर्गौडादिदेशाभिष्रायेण मथुरादौचैत्रेऽपि तत्पुष्पाणादामस्माभिःप्रत्यक्षती बहुशो दृष्टत्वात् अत एव %% काव्यप्रश् चैत्रमासे तत्पुष्पवर्णनमुपपद्यते . एतेन कदम्बपदं केलिकदम्बपरमिति साश् दश् रामचरणव्याख्यानं मथुरादिदेशानभिगमनसूचकम् . तेन देशभेदात्तस्य वसन्तप्रावृडुभयभवत्वमिति ज्यायः . कविभिस्तु वर्घाकाले एव तद्वर्णनं क्रियते यथा माघे रैवतकपर्वतवर्णने . वर्षर्तुवर्णनमधिकृत्य %% . भ्रमयन्नुपैति मुहुरब्भ्रमयं पवनश्च धूतनवनीपवनः . वर्षावर्णने च तत्नैब %% तस्य च प्रावृण्यात्वादेवः कदम्ब शूरणं तथैत्यादिना हरिशयने भोजननिषेधः . इति त्वत्सम्पर्कात् पुलकितमिश् प्रौढपुष्पैः कदम्बैः मेघद्रश् आषाढ मधिकृत्यैव तद्ग्रन्थप्रणयनात् . इति तस्य प्रावेण्यत्वमपि . कदम्बवृक्षश्च मेरुविष्कम्भपर्वतरूपमन्दरम्य विशेषचिह्नवृक्षविष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः . तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलकाख्याः . सिश् शिश् . अस्य सुमेरोः . ## पुश् स्वार्थे कन् . 1 कदम्बवृक्षे . संज्ञायां कन् संघर्षेण विह्वलीकरणसाधने 2 समूहे नश् अमरः . %% माघः . %% किराश् . %% भट्टिः कदम्ब इव कायति कै--क . 4 हरिद्रौ 3 सर्षपे च राजनिश् कदम्बकोरकोपरिस्थसूक्ष्मांशतुल्यफलत्वात्तस्य तथात्वम् . 5 देवताडतृणे नश् रत्नमाश् . ## पु कदम्बपुष्पस्य यथा सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिस्तादृशे एकदोत्पत्तौ दृष्टान्तभेदे शब्दानामुत्पत्तिर्हि द्विविधा . %% भाषाश् उक्ता . दशदिक्षु दश शब्दा उत्पद्यन्ते ततश्चान्ये दश शब्दा इत्येवं कदम्बकोरकोत्पत्तिवत् सर्वासु दिक्षूपर्युपरि शब्दानामुत्पत्तिरिति कस्य चिन्मतस् न्यायमते तु वीचितरङ्गन्यायेनैव तदुत्पत्तिरिति भेदः . ## पुश् कदम्बः तदुपरिस्थः सूक्ष्मांश इव दीयते खण्ड्यते दो--खण्डने कर्मणि घञर्थे क . सर्षपे शब्दचन्द्रिका तस्य कदम्वकोरकोपरिस्थितसूक्ष्मांशतुल्यफल्त्वात्तथात्वम् . ## स्त्री कदम्बस्येव पुष्पमस्यास्ति अशेश् अच् . मुण्डिका वृक्षे (मुण्डेरी) रत्नमाला तस्य पुष्पमिव पुष्पमस्याः विग्रहे तु ङीप् . कदम्बपुश्री तत्रैवार्थे राजनिश् . ## नश् कदम्बवत् भ्रमस्य वृत्तं गोलक्षेत्रम् . सिश् शिश् उक्ते गोलवृत्तभेदे . तद्बन्धप्रकारस्तत्रैव %% . ## पुश् कदम्ब इति वादः संज्ञा अस्त्यस्य णिनि . कदम्बसंज्ञायुक्ते नीपे . %% काशीश् . कदम्बककदम्बकैः कदम्बसमुदायैः स्वतुल्यकदम्बशब्दवाच्यान् नीपान् महाकदम्बान् दृष्ट्वा कण्टकितेर्जातपुलकैरिवेत्युत्प्रेक्षा . ## स्त्री कद--करणे अम्बच् गौराश् ङीष् . देवदालीलयायाम् राजनिश् . ## पुश् कं जलं दृणातिदृ--अच् . 1 श्वेतखदिरे तस्य सेवनात् मुखस्थितस्यश्लेष्मणा संहतरूपजलस्य दारणात् %% इति भावप्रश् तद्गुणमध्ये सुखकफनाशित्वोक्तेस्तथात्वम् . 2 पायसभेदे (छेडापायस) नश् शब्दमाला . तस्य अम्लादियोगात् दुग्धान्तर्गतजलदारणात् तथात्वम् . कदः विह्वलकारिका अरा अस्य . 3 क्रकचे(करात)मेदिश् सुश्रुतोक्ते 4 क्षुद्ररोगभेदे स च रोगः %% कदरम् अजगल्लिक इत्यादिना विभज्य %<शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः . मेदोरक्तानुगैश्चैव दोषैर्वेधादथापि वा . कोलमात्रः सरुक्स्रावो जायते कदरस्तु सः>% लक्षितः (पाएरजासुडा) तत्र बिभागे कदरमित्युक्तेर्नपुंसकताप्यस्य . ## पुश् कुत्सितोऽर्थः कोः कद् . कुत्सितपदार्थे . ततः तत्करोतीति णिच् . कदर्थयति कुत्सितमर्थं करोतीत्यर्थः . ततः क्त कदर्थितः . कुत्सितार्थीकृते . %% माघः . ल्युट् . कदर्थनम् कुतसिताथकरणे . युच् . कदर्थना तत्रैव स्त्री . अकदर्थं कदर्थं करोति च्वि कदर्थीकृ--क्त . कदर्थीकृत अभूतकदर्थे कदर्थतया कृते त्रिश् . %% किराश् . ## त्रिश् कुत्सितोऽर्यः स्वामी कुगतिसश् कोः कद् . सति विभवे 1 अदातरि, क्षुद्रे . %<आत्मानं धर्मकृत्यञ्च पुत्रदारांश्च पातयन् . यो लोभात् सञ्चिनोत्यर्थान् स कदर्य इति स्मृतः>% इत्युक्तलणे 2 अर्थसञ्चयकारके च . %% %<आत्रेयस्य कदर्यस्य वदान्यस्य च बार्धुर्षेः>% मनुः %% छाश् uø . ## puø kada--vçùàø kalac . 1 रम्भावृक्षे मेदिश् . 2 पृश्नौ (चाकुलिया) 3 डिम्बिकायाम् (डिमि) शाल्मलिवृक्षे च स्त्री मेदिश् . अजादेराकृतिगणत्वात् टाप् . ## स्त्री काय जलाय दल्यते त्वगादौ जलबाहुल्यात् गौराश् ङीष् . 1 रम्भावृक्षे, अमरः . कदली गुणादि भावप्रश् उक्ता यथा . %% . रम्भायाश्च स्तम्भे जलाधिकयुक्तत्वात् शैत्याधिक्ययुक्तपत्रत्वाच्चतथात्वम् %% प्रसन्नराश् . अत्र द्वितीय कदलीपदम् शैत्यादिगुणयोगात् गौणमिति साश् दश् समर्थितम् %% कुमाश् . 2 वैजयन्त्याम्कदल्याकारपत्ररूपवस्त्रवत्त्वात् तथात्वम् अतएव माघे कदल्याः कामवैजयन्तीत्वेनौत्प्रेक्षणम् तदीयाकारसाम्यात् यथा . %% माघः . %% %% मेघश् . स्वार्थेकन् रम्भावृक्षादौ . %% माघः . 3 हस्तिपताकायां हाराश् . %% कादश् . 4 मृगभेदे %% भाश् सश् 47 अश् %% नीलकश् . तेन तस्य कम्बोजदेशस्थत्वं गम्यते तस्य च कदलीस्तम्भवदभङ्गुरपादकत्वात्तथात्वम् . कदल्याः फलं पुष्पं वा अण् तस्य लुप् लुपि स्त्रीपरत्ययस्यापि लुक् . कदल तत्फले नश् . %% वैद्यकम् . %% इत्यादौ तु उपचारात् तत्फलपरता . संघे खण्ड च . कदलीखण्डतत्संघे नश् . ## पुश् 6 तश् . रम्भामूले तद्गुणाश्च भावप्रश् उक्ता यथा %<शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित् . वह्निकृद्दाहहारी च मधुरो रुचिकारकः>% . %% ## नश् 6 तश् . (मोचा) कदलीपुष्पे . %% भावप्रश् तद्गुणा उक्ताः . कदलोपुष्परम्भापुष्पादयोप्यत्र na0 ## पुश् 6 तश् . (थोड) ख्याते कदलीस्तस्तमध्यस्थे पदार्थे %% भावप्रश् तद्गुणाद्युक्तम् . ## अव्यश् कस्मिन् काले किम् + दा--कादेशः . कस्मिनंकाले इत्यर्थेअनद्यतने काले तु तत्रार्थेवा र्हिल् कर्हि कदा वा . %% काशीखश् . %% मनुः %% %% कदायोध्यामध्येविमलसरयूतीरपुलिने . %% पाश् एतद्योगे भव्ये लट् . %% सिश् कौश् . अव्ययत्वात् ततो भवार्थे ट्युल् तुट् च . कदातन कस्मिन् काले भवे त्रिश् स्त्रियां ङीप् ## त्रिश् कुत्सिताकारोऽस्य कोः कद् . 1 कुत्सिताकारे कुगति सश् . 2 कुत्सिताकारे पुश् . ## पुश् कुत्सिता आख्या यस्य कदादेशः . (कुड) 1 वृक्षे कुष्ठौषधौ शब्दचश् . 2 कुत्सिताख्ये त्रिश् . कुगतिसश् . 3 कुत्सिताख्यायां स्त्री . ## अव्यश् कदा + चन मुग्धश् . अनिर्धारिते कस्मिंश्चित् काले इत्यर्थे %% श्रुतिः . %% तिश् तश् पुश् . कदा + चित् मुग्धश् . कदाचित् कदापीत्यर्थे अव्यश् . %% कालिकाश् %% रघुः . पाश् चिच्चनप्रत्ययाभावात् असाकल्ये तु चिच्चनेत्यमरोक्तेश्च पदद्वयमिति विवेक्तव्यम् . ## पुश् कदाचिन्मत्तः . ऋषिभेदे ततः गोत्रापत्ये इञ् . कादामत्ति तदपत्ये पुं स्त्री तस्य बहुत्वे उपकाश् वां इञो लुक् . कादामत्तयः कदामत्ताः . ## नश् ईषत् उष्णम् ईषदर्थककोः कद् . 1 ईषदुष्णे स्पर्शे 2 तद्वति त्रिश् . %<श्वसन् कदुष्णं पुरमाविवेश>% भट्टिः . %% %% सुश्रुश् . पक्षे कादेशः कोष्ण तदर्थयोः %% रघुः . पक्षे कवादेशः कबोष्ण उक्तार्थयो . @<[Page 1643b]>@ ## कार्कश्ये अकश् कड्डवत् दोपधत्वात् क्विप् कद् इति भेदः ## पुश् कुत्सितोरथः कोः कद् . कुत्सिते रथे %% भट्टिः . ## पुश् कद--रु . 1 पिङ्गलवर्णे . 2 तद्वति त्रिश् %% तैत्तिश् 2, 1, 4, 2, 3 कर्वुरवर्णे पुश् 4 तद्वति त्रिश् %% कात्याश् 22, 4, 12, %% संग्रहव्याश् . संज्ञायामूञ् . कद्रू 6 नागमातरि दक्षप्रजापतेः कन्याभेदरूपे कश्यपपत्रीभेदे स्त्री %% भाश् आश् . काद्रवेयशब्दे विवृतिः . %% bhàø àø 65 aø . लोका भारतशार्दूल! कश्यपस्य निबोध मे . अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा . सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा . कद्रुर्मुनिश्च राजेन्द्र! ताखपत्यानि मे शृणु भाश् हरिश् 3 a0 ## त्रिश् कद्रुरस्त्यस्य पाभाश् न . पिङ्गलवर्णन्विते . ## पुश् 6 तश् पृषोश् वा ह्रस्वः . 1 सर्पे . कद्रु (द्रू)सुतादयोऽप्यत्रार्थे . तस्य कद्रूतनयत्वं काद्रवेयशब्दे वक्ष्यते . ## त्रिश् कस्मिन्नञ्चति किम् + अनृचु--क्विप् अद्र्यादेशः किमः कः . अनिश्चित देशगन्तरि कस्मिन् गन्तरि अनिश्चितदेशगमने . शसादावचि अल्लोपदीर्धौ . कद्रीचः कद्रीचा इत्यादि . स्त्रियां ङीप् अल्लोपदीर्घौ . कद्रीची . %% çø 1, 164, 1 u . %% bhàø . ## त्रिश् कः कशब्दोऽस्त्यस्य मतुप् मस्य वः पृषोश् . कशब्दयुक्ते मन्त्रादौ स्त्रियां ङीप् . %% शतश् ब्राश् 6, 2, 2, 5 . ## त्रिश् कुत्सितं वदति वद--अच् कोः कदादेशः . गर्हितवाक्यवादिनि अमरः %% भट्टिः . 2 दुःश्रवशब्दयुक्ते च %% माघः . ## त्रिश् कं जलमिवाचरति क + क्विप् शतृ कता व्रियते घृ--कर्मणि अप् . दधिस्नेहे तक्रभेदे कद्वरे त्रिकाण्डश् . ## पुश् स्कन्धं प्रीणाति प्री--क वेदे पृषो . स्कन्धप्रिये . %% ऋश् 1, 30 2 . स्कन्धं प्रीणाति प्री--क्विप् वेदे पृषोश् . कधप्री तत्रैवार्थे . %% ऋश् 1, 38, 1 . ## प्रीतौ अकश् गतौ सकश् भ्वाश् परश् सेट् . कनति अकनीतकानीत् चकान . प्रनिकनति . ईदित् . कान्तः . ञीदित् वर्तमाने क्त . कान्तोवर्तते . कान्तिः . कननम् . %% ऋश् 4, 24, 9, ## नश् कनी दीप्तौ कृञादिश् वुन् . 1 स्वर्णे अमरः . 2 पलाशवृक्षे 3 नागकेषरे 4 धस्तूरे 5 काञ्चनालवृक्षे 6 कालीयवृक्षे 7 चम्पकवृक्षे च पुश् मेदिश् . 8 कासमर्दवृक्षे पुश् राजनिश् 9 लाक्षातरौ शब्दमाश् . %% सुश्रुश् . %% %% . अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढै मेधश् %% विष्णुध्यानम् %% माघः . %% चोरपश् . कूर्मविभागे बृहश् संश् %% इत्युक्ते 10 पश्चिमदेशस्थदेशभेदे पुश् . कनकस्येम् परिमाणम् अण् . कानक तत्परिमाणे निष्कादौ त्रिश् . काञ्चनोत्पत्तिकथा च अग्निरेतःशब्दे 59 पृष्ठे उक्ता . भावप्रश् तदुत्पत्तिगुणादिकमुक्तं यथा %% . ## पुश् कनकस्य द्रावणाय क्षारः . (सोहागा) टङ्गे राजनिश् . तत्सम्पर्कात् हि झटिति कनकं द्रवति . ## नश् कनकस्य दण्डोयत्र . राजच्छत्रे त्रिकाश् कनकच्छत्रादयोऽप्यत्र . ## पुश् धृतराष्ट्रपुत्रभेदे . %% bhàø àø 117 aø . तत्पुत्रकीर्तने . ## पुं स्त्री कनकमिव पलं मांसमस्य . मत्स्यभेदे हाराश् स्त्रियां ङीष् . तत्राद्यन्तयोर्मत्स्यपर्यायकथनात् मध्ये सुवर्णपलरूपपरिमाणार्थकताकल्पनं शब्द कल्पद्रुमादौ प्रमादिकमेव . 6 तश् . कनकस्य कर्षचतुष्टय रूपपलपरिमाणे नश् . ## नश् कनकनिर्मितम् पत्रं पत्राकारं भूषणम् . (कानपात) 1 कनकमयकर्णाभरणभेदे . %% चोरपश् . %% कादश् . ## स्त्री कनकस्य प्रभेव प्रभा यस्याः . महाज्योति ष्मतीलतायाम् राजनि0 ## स्त्री कनकमिव प्रसवः पुष्पं यस्याः . स्वर्णकेतक्याम् राजनिश् . ## त्रिश् कनकस्य विकारः मयट् . स्वर्णविकारे %<आधत्ते कनकमयस्य यत्र लक्ष्मीम्>% किराश् . ## स्त्री कनकवर्णफलिका रम्भा शाश् तश् . स्वर्णकदल्याम् राजनि0 ## पुश् कनकवर्णोरस उपरसः . 1 हरिताले राजनिश् तस्य स्वर्णवर्णत्वात् पारदतुत्यगुणतयोपरसत्वाच्च तथात्वम् . उपरसाश्च भाबप्रश् दर्शिताः यथा . गन्धोहिङ्गुलमभ्रतालकशिलाः स्नोतोऽञ्जनं टङ्कनम् . राजावर्तकचुम्बकौ स्फटिकया शङ्गी खटी गौरिकम् . काशीसं रसकं कपर्दसिकता वोलाश्च कङ्कुष्ठकम् सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः . (सूतस्य पारदस्य) खर्णवर्णं गुरु स्निग्धम् इत्यनेन तस्य गुणादिकमुक्तम् तत्रैव . ततश्च स्वर्णवर्णत्वात् पारदात् किञ्चिदूनगुणकत्वा च्चास्यतथात्वम् . 6 तश् . स्वर्णस्य द्रवीभूते 2 रसे च . ## पुश् कनतीति कना दीप्ता कला अवयवः तया उद्भवति उद् + भू--अच् . (धूना) सालनिर्यासे . राजनि ## नश् कनकनिर्मितं सूत्रम् . (सोनारतार) स्वर्णसूत्रे ## नश् कनकमयमङ्गदम् . स्वर्णमये केयूरे . %% माघः . तदस्त्यस्य मतुप् मस्य वः . कनकाङ्गदवत् इनि . कनकाङ्गदिन् तद्युक्ते त्रिश् विष्णौ पुश् %% विष्णुसश् . ## पुश् कनकमयोऽचलः . 1 सुमेरुपर्वते, धान्याचलादिषु दशसु दानीयपर्वतेषु मध्ये दानीये स्वर्णपर्वते च . हेमशैलस्वर्णशैलादयोऽप्यत्र . तद्दानकालपरिमाणादि मत्स्यपुश् उक्तं यथा %% . विधानयुक्तविष्कम्भपर्ब्धतनिर्माणप्रकारादि धान्यपर्वत हेमाब्दे वक्ष्यते . अस्य परिमाणमुक्तं ब्रह्माण्ड पुश् . %% . ## पुश् 7 तश् . सुवर्णरक्षणादावधिकृते अमरः . ## पुश् धृष्टराष्ट्रपुत्रभेदे तत्पुत्रगणने bhàø àø 67 aø %% . ## puø कनकं दीप्तं यथा ऋच्छति सर्वतो व्याप्नोति ç--अण् . कोविदारवृक्षे . राजनिश् . ## स्त्री कनकनिर्मिता आलुः संज्ञायां कन् . भृङ्गारे (झारी) सौवर्णकलसभेदे अमरः . ## कनकावतीं माधवञ्चाधिकृत्य कृतोग्रन्थः अण् आख्याधिकायाम् तस्य लुक् . कनकावतीमाधववृत्तान्ताख्यापके शिल्पकरूपनाटकभेदे तल्लक्षणं शिल्पकशब्दे वक्ष्यते . ## पुश् कतकस्याह्वा आह्वा यस्य . 1 सुवर्णनामनामके नागकेशरे नश् . 2 धूस्तूरेपु0! अमरः kanakàhvayã'pyatra राजनिश् . पुष्पे नश् . ## पुश् . 1 तीर्थभेदे तच्च तीर्थं गङ्गाद्वारसनीपस्थम् यथोक्तं भाश् वश् 91 अश् %% . तस्य माहात्म्यमुक्तम् %% भाश् अनुश् 25 . %% भाश् वश् 85 अश् . %% इत्यु पक्रम्य %% भाश् वश् 84 . तत्तीर्थस्थ 2 समीपस्थपर्बते च %% भाश् वश् 135 अश् %% मेघश् %% कथासरित्सागरः . ## त्रिश् कन--युच् . काणे एकनेत्रे हेमच0 ## त्रिश् कन--अलच् . दीप्ते . तेन निर्वृत्तादि अरीहणाश् चतुरर्थ्याम् वुञ् . कानलक तन्निर्वृत्तादौ tri0 ## पुश् यदुवंम्ये वसुदेवम्रातरि शूरस्य पुत्रभेदे . शूरात् वसुदेवोत्पत्तिमुक्त्वा . %% हरिश् 35 . तत्रैव %% ## स्त्रो कनि नामधातु--अच् . कनिष्ठायाम् . %% ऋश् 10, 61, 5 . ## नामधातु युवानं अल्पं वा करोति णिच्--कनादेशः उभयश् सकश् सेट् . कनयति ते . %% भट्टिः ## त्रिश् क्रन्द--यङ् लुक् अच्--चुत्वाभावः निगागमश्च . अत्यन्तक्रन्दितरि . %% यजुश् 3, 48 . दाधर्तीत्यादि पाश् सूश् कनिक्रददिति प्रकृतिभागमात्रनिपातः तेनान्यप्रत्ययेऽपि रूपं भवत्येव . ## त्रिश् अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः . 1 अतितरुणे 2 अत्यल्पे . 3 अनुजे पुश् स्त्री . 4 दुर्वलाङ्गलौ अल्पाङ्गुलौ (कडेआङ्गल) स्त्री मेदिश् . 5 कनिष्ठस्य भार्यायां 6 अल्पवयस्कायां स्त्रियाम् स्त्री . तत्र पुंयोगलक्षणं ङीषं वयोवाचिलक्षणं ङीयं च बाधित्वा अजादिपाठात् टाप् . 7 नायिकाभेदे सा च रमसञ्जर्यां धीराऽधीराधीराधीराभेदेन त्रिविधेति विभज्य परिणीतत्वे सति भतृंन्यूनस्नेहा कनिष्ठेति लक्षयित्वा धीराधीरादिज्यष्ठकनिष्ठयोरुदाहरणमुक्तम् तत्र धीरे ज्येष्ठाकनिष्ठे यथा %% . अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता ङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं कॢप्तवान् . अधीरे ज्येष्ठाकनिष्ठे यथा %% . घीराधीरे ज्येष्ठाकनिष्ठे यथा %% . 8 अत्यल्पपरिमिते त्रिश् . गायत्री छन्दसां कनिष्ठा तैत्तिश् 6, 1, 6, 3 . वैदिकछन्दसां गायत्र्याः प्रथमत्वेन uùõigàditã'lpàkùaratvàt कनिष्ठत्वम् %% शतश् 1, 8, 2, 10 . 9 उत्तरकालजाते त्रिश् . %% तैत्तिश् 5, 1, 5, 5 . %% शतश् ब्राश् 4, 5, 5, 9 . 10 अधःपदे 11 अधरे च त्रिश् . %% शतश् व्राश् 2, 2, 3, 2 . 12 परजातमात्रे . %% आश् 4, 2, 9 . यो यः कनिष्ठः स पृष्ठतो गच्छेत् नाराश् %% मनुः . %% %% मनुः %% अमरः . कनिष्ठायाः अपत्यं ढकञ्--इनुक् . कानिष्ठिनेय कनिष्ठाया अपत्ये . %% भट्टिः . 13 महादेवे पुश् %% यजुश् 16, 32 . तस्य च %% इति श्रुत्या अणुतरत्वक्तोक्तेः कनिष्टत्वम् . ## नश् वीजगणितोक्ते ज्येष्ठापेक्षया न्यूनसख्यान्विते पदे वर्गमूले . वर्गप्रकृतौ तदानयनप्रकारः स प्रयोजनं तत्र दर्शितं यथा %% .. उदाहरणम् . कोवर्गोऽष्टहतः सैकः कृतिः स्याद्गणकोच्यताम् . एकादशगुणः कोवा वर्गः सैकः कृतिभर्वेत् .. प्रथमोदाहरणे न्यासः प्र 8 क्षे 1 अत्रैकमिष्टं ह्रस्वं प्रकल्प्य जाते मूले सक्षेपे क 1 ज्ये 3 क्षे 1 . एषां भावनार्थं न्यासः प्र 8 क 1 ज्ये 3 क्षे 1 . क 1 ज्ये 1 क्षे 1 वज्राभ्यासौ ज्येष्ठलघ्वोरित्यादि प्रथमकनिष्ठ द्वितीयज्येष्ठसूलाभ्यासः 3 द्वितीयकणिष्ठ 1 प्रथमज्येष्ठमूलाभ्यास3 अनयोरैक्यं 6 कनिष्ठपदं स्यात् कनिष्ठयोराहतिः 1 प्रकृतिगुणा 8 ज्येष्ठयोरभ्यासेन 9 अनेन युता 18 ज्येष्ठ पदं स्यात् क्षेपयोराहति क्षेपकः स्यात् 1 प्राङ्मूलक्षपाणाम् एभिः सह भावलार्थं न्यासः प्र 8 क 1 ज्ये 3 क्षे 1 . क 6 ज्ये 17 क्षे 1 भावनया लब्धे मूले क 35 ज्ये 99 क्षे 1 एवं पदानामानन्त्यम् द्वितीयोदाहरणे रूपभिष्टं कनिष्ठम् प्रकल्प्र तद्वर्गात्प्रकृतिगुणात् 11 रूपद्वयमपास्य मूलं ज्येष्ठं 3 अत्र भावनार्थं न्यासः प्र 11 क 1 ज्ये 3 क्षे 2 . क 1 ज्ये 3 क्षे 2 प्राग्वल्लब्धे चतुःक्षेपमूले क 6 ज्ये 20 क्षे 4 इष्टवर्गहृतः क्षेपैत्यादिना जाते रूपक्षेपमूलेक 3 ज्ये 10 क्षे 1 अतस्तुल्य भावनया वा कनिष्ठज्येष्ठमूले जाते क 60 ज्ये 199 क्षे 1 एवमनन्तमूलानि . अथवा रूपं कनिष्ठं प्रकल्प्य जाते पञ्चक्षेपपदे क 1 ज्ये 4 क्षे 50 अतस्तुल्यभावनया मूले क 8 ज्ये 27 क्षे 25 . इष्टवर्गहृत इत्यादिना पञ्चकभिष्टं प्रकल्प्य जाते रूपक्षेपपदे क (8/5) ज्ये (27/5) क्षे 1 अनयोः पूर्वमूलेभ्यः मूलभावनार्थं न्यासःप्र 11 क (8/5) ज्ये (27/5) क्षे 1 . क 3 ज्ये 10 क्षे 1 भावनया लब्धे मूले क (161/5) ज्ये (564/5) क्षे 1 . अथ वा ह्रस्वं वज्राभ्यासयोरन्तर मित्यादिना कृतया भावनया जाते मूलेक 1 ज्ये 4 क्षे 5 चक्रवालेन तदानयनप्रकारः चक्रवालशब्दे वक्ष्यते . कनिष्ठसूलमप्यत्र नश् . ## नश् कनिष्ठमिव कायति कै--क . शूकतृणे राजनिश् स्वार्थे कन् . 2 कनिष्ठशब्दार्थेत्रिश् . ## स्त्री कनिष्ठैव स्वार्थेकन् . (कडे आङ्गुल) क्षुद्राङ्गुलौ %% कात्याश् 7, 7, 18 . पञ्चमे षष्ठेच माने अनामिकामुत्सृज्यौतया कनिष्ठिकया द्विर्वारम् कर्कः . %% कात्याश् 1, 5, 7, 1 . ## स्त्री कन--अच् गौराश् ङीष् . 1 दुहितरि 2 कन्यायाञ्च हेमचश् . ## स्त्री कन--बाश् ईचि . 1 गुञ्जायां (कुंच) शब्दरश् . 2 सपुष्पलतायाम् 3 शकटे च उणादिश् . अयं मूर्धन्यमध्य एव न मध्यस्तु प्रामादिकः %% उज्ज्वलदत्तेन णान्तकणेरेव ग्रहणात् ## त्रिश् कन--प्रीतौ ईनन् . 1 कमनीये . %% çø 3, 48, 2 . %% bhàø %% çø 8, 69, 14 . %% çø 1, 117, 18 . ## स्त्री %% निरुक्तोक्ता व्युत्पत्तिः पृषोश् . 1 कन्यायाम् %% ऋश् 4, 32, 23, इमामृचमधिकृत्य 4, 15, निरुक्ते प्रागुक्ता निरुक्तिर्दर्शिता . भाष्यकृता तु कनीनका कननीयशालभञ्जिकेति व्याख्यातम् तेन 2 तदर्थेऽपि कनीनका कन्या काम्यत्वेनास्त्यस्याः कर्शश् अच् . 3 कन्याकामे puø . %% çø 10, 40, 9, . कनीनकः कन्याकामः इति भाश् . कनीन इव कायति र्क--क . 4 कनीनिकायां नश् सुश्रुश् %% तत्रोक्तेः अक्षिशब्दे 45 पृश् विवृतिः ## स्त्री कन--कनि--वा ईनन् संज्ञायां कन् टाप् अत इत्त्वम् . 1 अक्षितारायां 2 कनिष्ठाङ्गुलौ च मेदिश् . अक्षिशब्दे 45 पृश् विवृतिः ## स्त्री कनि--नामधाश् ईनन् ङीष् . कनिष्ठाङ्गुलौ अमरटीका ## त्रिश् अयमनयोरतिशयेन युवा अल्पो वा ईयसुन् कनादेशः . द्वयोर्भध्ये 1 अल्पतरे, %% छाश् उपश् . 2 युवतरे, 3 अनुजे भ्रातरि पुश् . %% भट्टिः %% स्मृतिः %% रघुः . स्त्रियां ङीप् . ## नश् कन--दीप्तौ अच् कनः सूर्यस्तस्येदं छ कनीयं तथाभूततया सीयते अवसीयते सो--घञर्थेकर्मणि क . 1 ताम्रे . हेमचश् ताम्रस्य सूर्यदेवाकत्वात्तथात्वम् . कनीयस् + स्वार्थे बाश् अच् . 2 कनीयसि कनिष्ठे त्रिश् . %% %% bhàø àø 86 aø . ## त्रिश् कमित्यव्ययं कं सुखमस्त्यस्य कम् + त . सुखयुक्ते एवम् %<शङ्कम्भ्यां वंभयुस्तितुतयसः>% पाश् कम + ति कन्ति कम् + तु . कन्तु तत्रार्थे त्रिश् . ## पुश् कम--तुन् . 1 कामदेवे 2 हृदये नश् उणाश् कम् + तु सुखान्विते त्रिश् . ## पुश् ऋषिभेदे ततोगोत्रे गर्गाश् यञ् . कान्थक्य तद्गोत्रापत्ये पुंस्त्री . ## स्त्री कम--अरन् पृषोश् थुक् च गौराश् ङीष् . दुष्प्रवेशायां तीक्ष्णकण्टकयुक्ते वृक्षभेदे राजनिश् . आरन् थुक् . कन्थारीत्यप्यत्र राजनिश् . ## स्त्री कम--थन् . मृण्मयभित्तौ(कांथ)सूत्रग्रथितजीर्णवस्त्रखण्डे . (कांथा) %% पुराश् . %% शङ्करदिश् अस्य तत्पुरुषे %% पाश् क्लावता सौशमिकन्थम् . संज्ञाभावे ओशोनरभेदे च न . दाक्षिकन्था सिश् कौश् . ## पुं नश् कन्दति कन्दयति कन्द्यते वा कदि--अच्--णिच्--अच् घञ् बा . 1 शूरण (ओल) 2 शस्यमात्रमूले, 3 गृञ्जने च (गांजर) 4 मेधे पुश् मेदिश् . मेघनामनामके 5 कर्पूरे च पुश् %% चातुर्मास्यव्रतविधिः %% माघः %% भाश् अनुश् 41 अश् . कन्द भेदास्तेषां विशेषगुणाश्च सुश्रुश् दर्शिताः यथा %% . भावप्रश् उक्तगुणादि तत्तच्छब्दे दृश्यम् . माधवनिदानोक्ते 6 योनिरोगभेदे पुश् . %% स चतुर्विधः वातापत्तकफसन्निपातजभेदैः . %% . ## स्त्री कन्दोद्भवा गुडुची शाकश् . 1 गुडुचीभदे, राजनिश् (सुथ्नी) इति ख्याते 2 कन्दे च शब्दच0 ## नश् कदि--अटन् . श्वेतोत्पले (सादासुंदि) शब्दरत्ना0 ## स्त्री कन्दात् फलं यस्याः . क्षुद्रकारवेल्वायाम् . (छोटौच्छा) राजनि0 ## स्त्री कन्दैर्बहुला . त्रिपर्णिकावृक्षे राजनि0 ## नश् कन्दरूपं मूलमस्य . भूलके (मूलो) राजनि0 ## नश् कम् जलेन दीर्यते दृ--कर्मणि अप् . 1 आर्द्रके 2 अङ्गुरेच राजनिश् 3 गुहाकारे पर्वतनितम्बस्थाने पुंस्त्री अमरः . स्त्रीत्वे गौराश् ङीष् स्वामी . 4 गुहायां स्त्री ठाट् अमरटीकान्तरम् %% मेघश् . %% माघः %% भागश् 4, 6, 10, %% भागश् 7, 12, 19, कन्दस्य सन्निकृष्टदेशादि अश्मादिश् चतुरर्थ्यां र . कन्दर 5 कन्दसन्निकृष्टदेशादौ त्रिश् . कं गजशिरीदीर्यतेऽनेन करणे अप् . 6 अङ्गशे मेदि0 ## पुश् 6 तश् . पर्वते मेदिनिः . ## पुश् कन्दरायाङ्कुरायालति--अल--अच् .. 1 गर्दभाण्डवृक्षे 2 प्लक्षवृक्षे (पाकुड) 3 आखोटवृक्षे च राजनिश् संज्ञायां कन् . 4 प्लक्षवृक्षे पुश् शब्दरत्नाश् . ## स्त्री कन्दरे उद्भवति उद् + भू--अच् . 1 क्षुद्रपाषणभेदीवृक्षे राजनिश् 2 कन्दरोडवमात्रे त्रिश् . 3 गुडुचीभेदे स्त्री राजनि0 ## स्त्री कन्दात् रोहति रुह--णिनि . गुडुचीभेदे राजनि0 ## पुश् कम् सुखं तस्मै तत्र वा दृप्यति कम् + दृप + अच्, कम् कुत्सितो दर्पोऽस्मात् वा . 1 कामदेवे अमरः . %% कुमाश् . 2 सङ्गीतोक्ते ध्रुवभेदे . %% संङ्गीश् dà0 ## पुश् कन्दर्पस्य कूप इव . स्त्रीचिह्नभेदे जटाधरः . ## पुश् कन्दर्पेण केलिः . कामहेतुके केलौ तमधिकृत्य कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक् . प्रहसनभेदे . ## पुश् कन्दर्पं जीवयति वर्धयति जीव--णिच्--अण् . कामवृद्धिकारफलके पनमवृक्षे राजनिश् . ## पुश् कन्दर्पं मथ्नाति मथ--ल्यु . 1 महादेवे कन्दर्पशत्रुकामहादयोऽप्यत्र पुश् . ## पुश् कन्दर्प मूषल इव . पुरुषचिह्नभेदे . त्रिकाश् . @<[Page 1649a]>@ ## puø %% रतिमञ्जर्द्युक्ते रतिबन्धभेदे . ## त्रिश् कदि--अलच् . 1 कलापे 2 उपरागे 3 नवाङ्कुरे 4 कलध्वनौ च मेदिश् 5 अपवादे शब्दरश् . 7 कलहभेदे (वाग्युद्धे) 7 कपाले च पुश् धरणिः . गौराश् ङीष् कन्दली 8 मृगभेदे 9 गुल्मप्रभेदे च स्त्री मेदिश् सा च भूमिकदली, %% शब्दार्णवोक्तेः %% माघः . %<आविर्भूतप्रथममुकुला कन्दली चानुकच्छम्>% मेघश् पुष्पे नश् . %% रघुः . %% माघः %% उत्तररामश् . 10 ओले पुश् भावप्रश् . ## कन्दप्रधाना लता . माणके राजनिश् . ## नश् कन्दल्या शव कुसुममस्य . शुलीनध्रे . 6 तश् . 1 सूमिकदलीपुष्पे च . ## पुश् कन्देन बर्धते वृध--ल्यु . शूरणे (ओल) राजनि0 ## स्त्री कन्दाकारा वल्ली . बन्ध्याकर्कट्याम् राजनिश् . ## नश् कन्दप्रधानः शाकः . कन्दप्रधाने शाके कन्दशब्दे दर्शितकन्दवर्गशाके शूरणादौ . %% मावप्रश् . ## पुश् कन्देषु शूरणः श्रेष्ठः . (ओल) शूरणेराजनि0 ## नश् कन्दानां सारोऽत्र . 1 नन्दनवने त्रिकाश् . क न्दः सारोऽस्य . कन्दप्रधाने औलादौ त्रिश् . 3 कन्दशब्दे दर्शितकन्दवर्गेत्रिश् . ## पुश् कन्दे नाढ्यः . भूमिकन्दै राजनिश् . ## स्त्री कन्दप्रधानाऽमृता . कन्दप्रधाने गुडुचीभेदे राजनिश् . ## पुश् कन्देषु अर्ह पूज्यः . शूरणे राजनिश् . सर्वेषां कब्दशाकानां शूरणःश्रेष्ठ उच्यते इत्युक्तेस्तस्य कन्देषु प्रधानत्वात्तथात्वम् . ## पुश् कन्देनालुरिव . 1 कासालौ 2 भूमिकन्दे 3 त्रिपर्णिकायाञ्च राजनिश् . ## त्रिश् कन्दोऽस्त्यस्य इनि . 1 कन्दयुक्ते . 2 ओले पुश् राजनिश् . ## स्त्री कन्द--इरच् गौराश् ङीष् . लज्जालुवृक्षे वेद्य0 ## स्त्री कन्दोऽस्त्यस्य अच् गौराश् ङीष् . मांसकन्द्याम् . ## पुंस्त्री स्कन्द उ सलोपश्च . (ताओया) 1 खेदनीपात्रे %% स्मृतिः 2 तण्डुलादेः भर्जनपात्रमात्रे च (भोजना खाला) %% स्मृतिः . %% तिश् तश् कूर्मपुश् . ## पुश् कं सुखं ददाति दा--मितद्र् वाश् डु संज्ञायां कन् कन्दु + यावादिश् कुमारीक्रीडनकत्वेन कन् वा . 1 वस्त्रादि निर्मिते उत्पातनावपातनक्रीडासाधनद्रव्यभेदे (गे दो) . %% . %% %% कुमाश् . %% रघुः %% माघः . %% वृश् रश् टीकोक्ते 2 त्रयोदशाक्षरपादके छन्दोभेदे नश् . ## नश् काशीस्थे ज्येष्टस्थानस्थे शिवलिङ्गभेदे कन्दुक खेलनप्रकारः तदाविर्भावकथा ca kà÷ãø 65 aø दर्शिता %% . कन्दुकेशमप्यत्र . ## त्रिश् जलोपसेकं विना कन्दुपात्रे पक्वं तण्डुलादि . शुषकतया भ्रष्टतण्डुलादौ . कन्दुपक्वानि तैलेनेत्यादि तिश् तश् कूर्मपुश् . कन्दुशब्दे उदाश् . ## स्त्री कन्दुपाकार्था शाला शाश् तश् (कानशाला) कन्दुपाकार्थं शालायाम् %% स्मृतिः . ## पुश् कदि--ओटन् . 1 श्वेतोत्पले 2 नीलोत्पले नश् . शब्दरत्नाश् . ## पुश् कन्दे मूले ऊतः वेञ्--क्त . कुमुदे . त्रिकाश् . ## स्त्री कन्दादुभवोऽस्याः . गुडुचीभेदे . ## पुश् कं जलं दधाति धा--क . 1 मेघे शब्दत्नाश् . तन्ना मनामके 2 मुक्ते च . ## पुश् कं जलं शिरो व धारयति धृ--अच् . 1 मेघे मेदिश् . तन्नामनाषके 2 मुस्ते च . 3 मारिषशाके (नटियाशाक) राजनिश् . 4 ग्रीवायाञ्च सारसुन्दरी . ग्रोवायां स्त्री अमरः . %% याज्ञश् %% माघः %% रघुः . ## स्त्री कं शिरोजलं वा धीयतेऽत्र आधारे कि . 1 ग्रीवायां 2 समुद्रे पुश् राजनिश् . ## नश् कन्यते प्राप्यते दुःखमनेन कन--गतौ बा करणे क्त . 1 पापे 2 मूर्छायाञ्च शब्दमाला . ## स्त्रो अज्ञाता कन्या + अज्ञातार्थे कन् क्षिपकादित्वात् नेत्त्वम् . %% स्मृत्युक्तायांसशमवर्षायां स्त्रियां तस्यादशमवर्षादर्वाक् रजोयुक्ततया अज्ञातत्वात्तथात्वम् . स्वार्थे कन् . 2 कन्याशब्दार्थे राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् %% याज्ञश् . %% . %% रघुः . 3 नायिकाभेदे रसमञ्जर्याम् स्वकीपरकीयासामान्यवनितेति प्रथमं त्रिधा विभज्य अप्रकटितपरपुरुषानुरागा परकीयेति लक्षयित्वा सा च द्विविधा परोढा कन्यका चेति विभज्य कन्यायाः पित्राद्यधीनत्वात् परकोयत्वमिति समर्थ्य अस्या गुप्ता एव सर्वाश्चेष्टा इत्युक्त्वा उदाहृतम् यथा %% ## पुश् 5 तश् . कानीने व्यासकर्णप्रभृतौ %% स्मृतेस्तस्य मातामहपुत्रता ## पुश् 6 तश् . जामातरि शब्दरत्नाश् . ## स्त्री कन्यामाचष्टे कन्या + णिच्--भावे युच् . कन्या ख्याने कन्याह्वाने . %% çø 8, 35, 5, %% bhàø . ## स्त्री कनयतेर्भावे यत् कन्यं कमनोयतां लाति गृह्णाति ला--क . कन्यायाम् . %% ऋश् 5, 5, 3, मुद्रितपुस्तके एषा ऋक् न दृश्यते पुस्तकान्तरेऽस्ति . ## पुश् कन--अघ्न्यादिश् निश् कन्यः कन्यत्वेन काम्यत्वेन सीय ते अवसीयते सो--घञ्र्थे क . 1 कनिष्ठे भ्रातरि सारसुन्दरी %% रामाश् . 2 कन्यसी कनिष्ठायां भगिन्यां स्त्री . वयोवाचैत्यात् ङीष् . %% भाश् वश् 239 अश् . 3 अधमे त्रिश् %% अङ्गुलिपरिमाणे कालिश् पुराश् . ## स्त्री कन--यत् अघ्र्याश् निश् . कन्यायाः कनीन् चेति निर्देशात् %% पाश् न ङीष् . 1 अनूढायां स्त्रियां 2 अनूढदुहितरि %% साश् दश् . 3 मेषादितः षष्ठे राशौ च . निरुक्तौ 4, 15 . अन्यैव निरुक्तिरुक्ता . %% तत्र सत्र पृषोश् साधु . भाश् वश् 306 अश् अन्यैव निरुक्तिर्दर्शिता %% 3 योषिन्मात्रे . %% पुराश् . %<आचारलाजैरिव पौरकन्याः>% रघुः 4 दुहितृमात्रे %% रघुः . %% %% . %% मनुः तत्र अनूढदुहितरि %% कात्याश् स्मृतिः %% विष्णुः . 5 अनूढस्त्रीमात्रे %% . %% . %% इति च याज्ञश् . %% . %% मनुः %% स्मृतिः . %% माघः . %% रघुः . कन्याया भावः . कन्यात्व संज्ञात्वान्न पुंवद्भावः . पुरुषसङ्गरहितावस्थायां %% भाश् आश् 60 . विवाहयोग्यावस्थाययाञ्च . %% bhàø àø 111 aø . कन्यादावविक्रयवोर्गुणदीषौ यथा . %% . यः कत्यापालनं कृत्वा करोति यदि विक्रयम् . विक्रेता धनलोभन कुम्भीपाकं स गच्छति . कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी . कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश . मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् . विक्रीणीते मांसभार वहत्येव दिवानिशमिति ब्रह्मवैवर्तपुराणम् . विवाह्यकन्यालक्षमुपयमशब्दे उक्तम् . उद्वहशब्देऽधिकं दृश्यम् . %% इत्युक्तेः सुतपदस्य पुंस्त्वाविवक्षया कन्यापुत्रसंस्कारेषु वृद्धिश्राद्धे प्राप्ते %% मनूक्तेश्च सर्वसंस्कारेषु च प्राप्तेषु च निष्क्रमभिन्नकन्यासंस्काराणाममन्त्रककतया कर्तव्यता तत्रापि वृद्धिश्राद्धनिषेधमाह महानिश् तश् 95 पश् . %% . वृद्धिश्राद्धनिषेधेऽपि विवाहे वृद्धिश्राद्धमिष्यत एव %% स्मृतेः . %% . इति %% च . तेन निष्क्रमण भिन्नाः संस्काराः अमन्त्रकाः कार्याः . विवाहस्य चोपयनस्थानीयत्वात् न तदाचरणम् इति भेदः 6 धृतकुमार्याम् मेदिश् 7 स्थूलैलावायां 8 वाराहीकन्दे 9 कन्ध्याकर्कट्याञ्च राजनिश् . %% इत्युक्तलक्षणे चतुक्षरपादके 10 छन्दोभेदे च . कन्याराशिश्च उत्तरफाल्गुन्याःशेषपादत्रयहस्तचित्रार्धनक्षत्रघटितः राशिचक्रे घष्ठः 150 सार्धशतांशोत्तराशीत्युत्तर शतांशपर्यन्तस्त्रिंशदंशात्मकः . तदधिष्ठातृदेवतास्वरूपञ्च . %% इति जातकपश् . उक्तम् तस्य राशेश्च वर्णादिकमुक्तम् नीलश् ताश् यथा . %% . ततश्चास्य राशेः पाण्डवर्णः द्विपदराशिता स्त्रीराशिता द्विस्वभावात्मकता दक्षिणदिगभिमुखता रात्रिरूपता वातप्रकृतित्वं शीतवीर्यं समराशित्वम् . मूमिरूपता . अर्धशब्दः शुभस्वामिकत्वम् वैश्यवर्णः रूक्षत्वम् अल्पसङ्गोऽल्पप्रसवः अकूररूपत्वञ्च . तच्च जन्मप्रश्नलग्नफलाद्युपयोगार्थमुक्तम् अस्य स्वामी बुधः . अन्यत्रास्य शीर्षोदयत्वमुकम् %% %% इति च jyo0 ## स्त्री कन्यैव कन् अनुक्तपुंस्कत्वात् न ह्रस्वः . कन्यायां शब्दरश् . ## पुश् कन्यात्वोपलक्षितः कालः शाश् तश् . अविवाहोपलक्षिते काले विवाहकालश्च उपयमशब्दे उक्तः . ## पुश् कन्याः कुब्जाः यत्र . कान्यकुब्जदेशे हेमश् %% भाश् वश् 27 अश् . कन्यानां संघः अण् कान्यं तत् कुब्जं यत्र का न्यकुब्जोऽप्यत्र . यथा च तद्देशे कन्यानां वायुना कुब्जत्वं कृतं यथा वर्णितम् रामाश् आश् काण्डे . %% . ## पुश् तीर्यभेदे . %% भाश् अनुश् 25 अश् . ## पुश् कन्या अटायत्र आधारे घञ् . वासभवने त्रिकाश् स्त्रीणां वासगृहे एव गतिविधानात् अन्यत्रगतिनिषेधाज्व तस्य तथात्वम् . ## नश् 1 कुरुक्षत्रस्थे कुञ्जरसमीपस्थतीर्थभेदे कुञ्जरतीथमुपक्रम्य %% भाश् वश् 8 3 अश् . समुद्रकावेरीसङ्गमनिकटस्थे 2 तीर्थभेदे च . %% 85 अश् . अप्सरोरूपकन्यावृतत्वेन तस्य कन्यातीर्थत्वभ् . ## नश् कन्याकाले लब्धं धनम् . स्त्रीधनभेदे शुल्कादौ . अनूढायास्तस्यामरणे तादृग्धने भ्रातुरधिकारः %% गौतमोक्तेः . ## पुश् 6 तश् . जामातरि जटाधरः . ## पुश् कन्याप्रधानः पालः . 1 पालाख्ये वणिग्जातिभेदे त्रिकाश् स्त्रियां ङीप् . उपश् सश् . 3 कन्यायाः पालके त्रिश् . ## पुश् कन्याभिः प्रार्थनीयः भर्ता . 1 कार्तिकेये तस्य सौन्दर्यातिशयात् सर्वमामिनीभिभर्तृत्वेन प्रार्थनात् तथात्वम् . %<आग्नेयश्चैव स्कन्दश्च>% इत्युपक्रम्य %% भाश् वश् 231 कार्तिकेयनामसु तन्नाम पठितम् . 6 तश् . 2 जामातरि पुश् . ## नश् कन्या + प्राचुर्येमयट् . कन्याप्रचुरे अन्यःपुरे ## पुश् बुद्धभेदे त्रिकाश् . ## पुश् कन्यां dahitaramàvçindati आ + विदणिनि . जामातरि . %% याश् द्वितीयाश्राद्धस्य प्रश पजामातृलाभरूपं फलमुक्तम् . ## मश् तीर्थभेदे . %% भाश् वश् 83 . ## नश् तीर्थभेदे . %% भाश् वश् 84 . ## पुश् तीर्थगेदे . %% भाश् अनुश् 25 अश् . ## स्त्री कन्यैव कन् काम्यत्वेनोक्तपुंस्कत्वात् वा ध्व इत्त्वम् . कन्यायां शब्दरत्नाश् . @<[Page 1653a]>@ ## naø kana--in कन्या दीप्त्या ओषति उष--क . हस्तपुच्छे हाराश् . ## चलने (सौत्रः) परश् अकश् सेट् . कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः . ## चलने भ्वादिश् इदित् आत्मश् अकश् सेट् . कम्पते अकम्पिष्ट चकम्पे . कम्पा कम्पनम् कम्पितः कमामानः कम्पितुम् कम्पनः कम्पित्वा . %% देवीमाश् %% रघुः . %% भाश् वश् 43 . णिचि कम्पयति अचिकम्पत् . अत्र फलवत्कर्तर्यपि परश् %% . आर्षे कचित् न परश् %% रामाश् . अनु + दयायामनुग्रहे सकश् %% माघः स्वार्थेणिच् तत्रार्थे %% कुमाश् . कर्मणि अनुकम्प्यते अनुकम्प्यतामयं जनः पुनर्दर्शनेन शकुश् . आ + ईषच्चलने . %% रघुः . सम्यक्कम्पने च %<शतं विज्ञानवतामेको धनवानाकम्पयते>% छाश् उपश् . उद् + ऊर्धतश्चालने . %% शत0ब्राश् 14, 2, 2, 17 . प्रति + प्रतिरूपकम्पने यथा स्वस्य कम्पनं तत्तुल्यमन्यस्य कम्पनं प्रतिरूपकम्पनम् . %% भाश् बिश् 20 . वि + विशेषेण चलने . %% गीता . सम् + सम्यक् चलने . %% भाश् विराश् 19 अश् . ## पुश् कानि जलानि पाति पा--रक्षणे--क . 1 वरुणे जलपतित्वात् तस्य तथात्वम् पा--पाने क . 2 जलपायिनि त्रिश् . 3 असुरविशेषेषु तेषां धर्मविशेषप्रतिपादनं ब्राह्मणकर्तृकबधकथा च यथा . %% . भाश् अनुश् 157 अश् . ## स्त्री कप--अटत्, कं ब्रह्माणमपि पटति आच्छादयति पट--अच् 6 तश् वा अर्धर्चादि . यथास्थितवस्तुनोऽन्यथा प्रकाशनरूपे हृदयस्थाभावनिगूहनरूपे च छले अमरः . %% साश् दश् . %% भाश् आश् 74 . कपटस्य भावः ष्यञ् . कापट्य नश् तल् कपटता स्त्री त्व कपटत्व नश् कपटभावे . कापट्यञ्च anyathàsthitavastunã'nyathàprakà÷anaråpavyàpàrabhedaþ हृद्गतभावस्य प्रच्छादनञ्च . कपटमस्त्यस्व ठन् . कपटिक कपटयुक्ते शब्दरश् . इनि कपटिन् कपटयुक्ते त्रिश् स्त्रियां ङीष् . साच (चिडा) नामगन्धद्रव्ये राजनिश् . कप--अटन् . गौराश् ङीष् कपटी . परिमाणभेदे (एक आकांड) शब्दरश् . ## त्रिश् कपटं धारयति ष्ट--णिनि . कपटयुक्ते शब्दरश् स्त्रियां ङीप् . @<[Page 1654a]>@ ## त्रिश् कपटे पटुः 7 तश् . 1 छद्मव्यवहारदक्षे 2 ऐन्द्रजाणिकप्रभृतौ च . %% माघः ## स्त्री कमिव शुभ्रः पटस्तत्तुल्यं फलमीष्टे ईशषुरच् . श्वेतकण्टकरीवृक्षे राजनिश् . तस्या श्वेतफलस्यजलवच्छुद्धपटाकारत्वात् तथात्वम् . ## पुश् कप(sau0)--ल्यु . कम्पने घुणादौ कृमौ %% निरुश् 6, 4, %% ऋश् 5, 5 4, 6, कपनाः कम्पनाः कृमयः वृक्षं घुणादयः भाश् . %% इत्यादिवत् पाद पूरणार्थः कपनेवेत्यत्र सन्धिः . ## पुश् पर्व पूरणे क्किप् रात् वलोपे पर् पूर्तिः कस्य गङ्गाजलस्य परा पूर्त्या दायति शुध्यति क + पर् + दै--क . 1 हरजटायाम् . केन सुखेन परा पूर्त्या दीयते दाघञर्थेक . 2 वराटके अल्पर्थेकन् अत्नार्थे पुंस्त्रीश् . स्त्रीत्वे टाप् अत इत्त्वम् . कपर्दिकाप्यत्र! दपर्दकभेदाश्च राजनिश् दर्शिता यथा . 1 सुवर्णवर्णा सिंही 2 धूम्रवर्णा व्याघ्री, 3 पीतपृष्ठा सितोदरा मृगी, 4 श्वेतवर्णा हंसी 5 नातिदीर्घिका विदन्ता . कपर्दश्च उपर सभेदः भावप्रश् उक्तः तद्वाक्यञ्च कनकरसशब्दे दर्शि तम् . तस्य गुणाश्च ततोक्ता यथा %% . राजनिश् तु %% . %% यजुश् . %% हितो0 ## पुश् कपर्दः अस्त्यस्य इनि . 1 महादेवे . %% यजुश् 16, 47, 2 जटायुक्तमात्रे त्रिश् स्त्रियां ङीप् . %% साश् da0 ## पुश् काशोस्थे शिवलिङ्गभेदे . %% काशीखश् 33 अश् . ## अस्त्रीश् कं वातं पाटयति तद्गतिं रुणद्धि पट--णिचण् . द्वारावरणन वातरोधके स्वनामख्याते काष्ठमयेद्रव्ये . %% अन्नपूर्णास्तवः . अर्धचाद अमरः . अणन्तत्वात् स्त्रियां ङीप् . कपाटीत्यप्यन्ये . %% माघः कपा टवक्षाः परिणद्धकन्धरः रघुः . %% bhàø àø 147 aø . %% bhàø vaø 283 aø . अल्पार्थे कन् . कपाटिका स्वल्पकपाटे (खिडकीर कवाट) कपा टिका + स्वार्थे शर्कराश् अण् . कापाटिक तत्रार्थे नश् स्वार्थिकप्रत्ययाः प्रकृतलिङ्गान्यतिवर्तन्ते इत्युक्तेः लिङ्गातिक्रमः ## त्रिश् कपा(वा)टं हन्ति शक्तौ हन--टक् . कपाटघातशक्तियुक्ते चौरभेदे . (ढाकाइत) . ## पुश् कपाटं सन्धीयतेऽत्र सम् + धा आधारे कि . द्वारकाष्ठेन कपाटयोजनसन्धिभेदे . ## पुश् सुश्रुतोक्ते कर्णबन्धरूपकर्णरोगभेदे तत्र हि %% इत्युद्दिश्यनेमिसन्धान इत्युपक्रम्य %% इत्यादिना विभज्य . %% इति लक्षितः . उत्पलभेद्यकशब्दे 1122 पृश् विवृतिः . ## अस्त्रीकं जलं शिरोवा पालयति पाल--अण् कप--सौश् आलन् वा . 1 घटादेरवयवे %% भाषाश् . 2 समूहे च मेदिश् . 4 शिरोऽस्थ्नि (माथारखुलि) नरशिरः कपालं शुचिप्राण्यङ्गत्वाच्छङ्खवदित्यनुमानाप्रामाण्यमिति मथुरानाथः %% कुमाश् . %% %% कुमाश् . 5 यत्यादेभिक्षापात्रे %% मनुः . %% मनुः %% रामाश् . 6 अण्डादीमामवयव वा . %% वीरचश् %% . कुक्कुटाण्ड्कपालानि कतकं मधुक समम् सुश्रुश् . 7 भर्जनपात्रभेदे (खोला) . %% सुश्रुश् . 8 यज्ञियपुरोडाशादिसंस्काराधारे मृस्मयपात्रभेदे . %% पाश् . अष्टाकपालः पुरोडाशः एवमेकादशकपाल इत्यादि . %% तैत्तिश् 1, 6, 9, 3 . %% यजुश् 29, 60 . कुष्ठरोगभेदे नश् हेमचश् तल्लक्षणम् यथा . %% माधवनिश् . सुश्रुते महाकुष्ठान्यरुणउडुम्बरर्ष्य जह्वकपाल काकलकपुण्डरीकदद्रुकुष्ठानीति विभज्य कृष्णकपालिकाप्रकाशानि कपालकुष्ठानीति लक्षितम् . ## स्त्री कपालस्य सूत्रससूहस्य नालिकेव निःसरणहेतुत्वात् . सूत्रसं घनिःसारणहेतौ तक्नौ (टोको) त्रिकाश् . ## पुश् कपालं ब्रह्मणः शिरोस्थिमयं पात्रं विभर्ति भृ--क्विप् . 1 शिवे महादेवे अमरः . तस्य यथा ब्रह्मशिरः कपालभृत्ता तथा कपालमोचनशब्दे वक्ष्यते 2 कपालधारके भिक्षुके च त्रिश् . कपालधारकादयोऽप्यत्र . ## पुश् कपालानां माला विद्यतेऽस्य इनि . 1 शिवे कपालमोचनशब्दे विवृतिः %% भाश् आश्वश् 8 अश् 1 दुर्गायां स्त्री ङीप् . ## नश् कपालं मुच्यतेऽत्र मुच--आधारे ल्युटु . काशीस्थे तीर्थभेदे . आमूलं तत्कथा काशीखश् 31 अश् यथा %% . भैरवमहादेवयोरभेदात् नहादेवे कपालभृत्त्वादिव्यपदेशः . %% भाश् वश् 82 अध्याये . ## पुश् कपालं शिरसि यस्य . महादेवे %<ऋषयस्तत्र बहवोविहृत्य शरदां शतम् . तपसा दिवमारूढाः कपालशिरसा सह>% . ## पुश् 6 तश् . शिरःस्फोटने (माथाखोडा) ## नश् जैमिनिसूत्रोक्ते अधिकरणभेदे तच्चाधिकरणं 4, 1, पादे यथ %% र्जश् सूश् . दर्शपूर्णमासयोः श्रूयते %% इति तथा %% इति तत्र संदेहः किम्? उभयं कपालानि प्रमोजयति? पुरोडाशश्रपणं तुषोपवापश्च उत श्रपणं प्रयोजकं न तुषोपवापः? इति किंप्राप्तम्? विनिगमनायां हेतोः अभावात् उभयम् इति प्राप्तोउच्यते अर्थाभिघानम् प्रयोजनसम्बद्धमभिधानं यस्य यथा पुरोडाशकपालम् इति पुरोडाशार्थकपालं पुरोडाशकपालम् कथम् एतदव गम्वते? पुरोडाशं तावत् तस्मिन् काले नास्ति येन वर्तमानः सम्बन्धः कपालेत स्यात् तेनैव हेतुना नभूतः सएव, कपालस्य पुरोडाशेन भविष्यता समन्धः भविष्यता सम्बन्धश्च तन्निमित्तस्य भवति तस्मात् पुरोडाशेन प्रयुक्तं यत् कपालं तेन तुषा उपवप्तव्याः इति कपालं स्यात् न चेत् न, तेन तुषा उपवप्तव्याभवन्ति तस्मत् न तुषोपवापः कपालानाम् प्रयोजकः प्रयोजकं तु श्रषणम् एवञ्च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुम् कपालमुपादीयते न तत्पुरोडाशम् भाश् . ## पुश् कं ब्रह्मशिरः पालयति व्रतकाले पाल--इन् . महादेवे त्रिश् %% भाश् सश् 45 अश् . ## स्त्री कपाल + अल्पार्थे कन् अत इत्त्वम् . 1 भग्नमृण्मयखण्डे (खापरा) . कपालिकैव शर्कराश् स्वार्थेऽण् . कापालिक तत्रार्थे नश् स्वार्थिकत्वेऽपि क्वचित् लिङ्गातिक्रमनियमात् . नाधितिष्ठेत्तुषं जातु केशभस्मकपालिका भाश् अनुश् 10 4 अश् . %% . %% मनुः . %% सुश्रुतः सुश्रुतोक्ते 2 दन्तरोगभेदे स च %% विभज्य %% सुश्रुते लक्षितः 3 कपालावयवे %% न्यायकन्दली . ## पुश् कपालमस्त्यस्य इनि . 1 महादेवे 2 कपालयुक्ते त्रिश् %% कुमाश् स्त्रियां ङीप् सा च 3 दुर्गायाम् हेमश् . शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् . ब्रह्महा द्वादशव्दानि मितभुक शुद्धिमाप्तुयान् याज्ञश् %% भागश् 4, 4, 17 . 4 जातिभेदे पुंस्त्री पराशरः . जातिशब्दे तज्जातिविवृतिः . स्त्रियां ङीप् %% तन्त्रे कुलनारीकीर्तने . कपालमस्त्यस्य भोजपात्रत्वे न ठन् कपालिक . कपालाधारेभोजिनि जातिभेदे च . तस्येदमण् . कापालिक तत्सम्वन्धिनि त्रिश् कपालमोचनशब्दे उदाश् %% प्राश् विश् आपस्तश् . ## पुश् कपि--इन् नलोपश्च . 1 वानरे अमरः . %% भट्टिः . %% उद्भटः . %% भनुः %% कादश् . 2 सिह्लके (शिलारस) . गन्धद्रव्यभेदे तस्य कपिजातत्वात् भावश् प्रश् कपिनामतोक्तेश्च तथात्वम् . 3 नारायणे च . मेदिश् . %% विष्णुसश् . कं जलं रश्मिभिः पिबतीति कपिर्वराहो वा %% भाश् . कादुदकात् भूमिं पाति उद्धरति पाक . 4 वराहे . 5 धात्रिकायां (आमला) शब्दमाश् . 6 करञ्जभेदे शब्दचश् . कपिक्रीडवर्णत्वात् 7 रक्तचन्दने . तदर्णे 8 पिङ्गले च पुश् . तद्वर्णवति त्रिश् . कपेः शास्वामृगत्वम् मांसगुणाश्च सुश्रुते दर्शिताः . %% मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः . सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशना . ## स्त्री कपीनामपि कच्छूः यस्याः 5 बश् . (आल्कुशी) कपिकण्डूहेतौ शूकशिम्ब्याम् अमरः . तद्गुणा भावप्रश् उक्तायथा %% . ## स्त्री कपिकच्छूफलस्य उपमा यत्र तुल्य फलत्वात् . जतुकालतयां राजनिश् तस्यास्तत्तुल्यफलत्वात्तथात्वम् . ## स्त्री कपिभ्यः कच्छूं राति ददाति रा--क . (आल्कुशी) शूकशिम्ब्याम् भरतः ## नश् अपि + कदि--उक अतोलोपः कस्य शिरसः पिकन्दुकम् . शिरोस्थ्नि शब्दचश् . ## स्त्री कपिर्वराह इव कायति प्रकाशते कृष्णत्वात् कैक . नीलसिन्धुवारवृक्षे राजनिश् . ## पुश् कपिर्हनूमान् केतने यस्य . अर्जुने कपिध्वजे %% भाश् आश्वश् 82 . यथा च तस्य कपिकेतनता तथावर्णितं भाश् वश् 151 अश् . %% . कपिध्वजादयोऽप्यत्र . ## पुश् कपीनां प्रियः कोलिः . (शेओआकुल) कोलिभेदे रत्नमाश् . ## स्त्री कपीनां चूडेव . आम्रातकवृक्षे राजनिश् . वन्मुकुलस्य कपिचूडातुल्यतया तथात्वम् . ## पुश् कपीनां चूत इव प्रियत्वात् . आम्रातकवृक्षे त्रिका0 ## पुश् कपितोजायते जन--ड . कपितैले तुरष्के (शिलारस) राजनिश् . ## स्त्री कपेर्जङ्घेव जङ्घा यस्याः संज्ञायां कन् . वैलपिपीलिक्लायां (तेलोपोका) राजनिश् तस्याः कपितुत्यदीघजङ्घत्वात्तथात्वम् . ## पुं स्त्री %% निरुक्तोक्ता व्युत्पत्तिः पृषोश् . 1 पक्षिभेदे चातके राजवल्लश् जलयाचनाय तस्य रम्यशब्दकरणात् तथात्वम् . 2 तित्तिरौ त्रिकाश् . तित्तिरिरिह श्वेत एव ग्राह्यः . %% भावप्रश् उक्तेः अर्तएव %% यजुश् 4, 20 . कपिञ्जलतित्तिरीणां नेदेन निदेशः %% यजुश् 24, 38 तस्य चारण्यत्वात् तत्तदेवतोद्देशेन उत्सर्ग एवात्रालभनम् . %% कात्याश् 40, 6, 9 उक्तेः . कपिञ्जलमासगुणाश्च भावप्रश् उक्ताः कपिञ्जलादीन् विषिकरानुक्त्वा %% . कपिञ्जलशब्दस्यावर्णान्तत्वेन द्व्यच्त्र्यज्भिन्नत्वेन च अर्स्मशब्देन समासे न आद्युदात्तत्वम् . %% पाश् सूत्रात् ## पुश् बहुत्वस्य त्रित्वपर्यवसायिताख्यापके न्यायभेदे स च न्यायो यथा %% श्रुत्या कपिञ्जलगतं बहुत्वं बोधितं तच्च विवक्षितं विधेयसंख्यात्वात् कपिञ्जलस्यान्यतोऽप्राप्तत्वात् विधेयत्वं बहुत्वं च त्रित्वमारभ्य परार्धपर्यन्तपय्यवसन्नमित्यनव्यवसायेनाप्रवृत्त्या वेदाप्रामाण्यापत्तिरिति प्राप्तेराह %% जैश् सूश् . त्रित्वोत्पत्त्यनन्तरं त्रित्वसहितैकत्वबुद्ध्या चतुष्ट्वं जन्यते तत्र त्रित्वस्य प्रथमोपस्थितत्वात् वेदबोध्यवहुत्वस्य तत्रैव पर्यवसान्नानध्यवसोयः संख्यायाम् एकत्वस्येव बहुत्वसंख्यायायां त्रित्वस्यैव प्रथमोपस्थितत्वात्तत्रैव वेदतात्पर्यात् . अपेक्षबुद्धिसहकृत्रैकत्वत्रयेण त्रित्वम् एवं तथाविधैकत्व चतुष्केण चतुष्ट्वं ञ्चन्यते इति मते तु कारणीभूतापेक्षाबुद्धिलाघवेन प्रथमोषस्थितत्रित्वस्यैव वेदबोध्यता नातोऽप्रवृत्तिः अतएव वैयाश् भूश् संख्यायाम् एकत्वसंख्याया एव ग्रहणे कपिञ्जलालम्भवाक्ये त्रित्वग्रहणं दृष्टान्तीकृतं यथा %% . %% . ## नश् कपिभिः शिलायादारणेन निष्पादितं तैलम् . सिह्लके तुरष्के नन्धद्रव्यभेदे (शिलारस) . %% भावप्रश् . तेन तुरष्करूपयवनदेशीद्भवशिलादलनेन कपिभिरुद्भावनात्तस्य तथात्वम् . ## पुश् कपिस्तिष्ठत्तत्र तत्फलप्रियत्वात् स्था--क पृषोश् . (कएतवेल) वृक्षभेदे %% भागश् 4, 8, 60 . अस्य गुणपर्यायादि भावप्रश् उक्तं यथा . %% . अपिच %% सुश्रुते अम्लवर्गेऽयं पठितः अम्लशब्दे तद्वाक्यं दर्शितम् . हारीतेनास्य भक्षणं सर्वदा निषिद्धं यथा न वटप्लक्षोदुम्बरनीपदधित्थमातुलाङ्गानि भक्षयेत् . कपित्थोस्त्यत्र देशे पुष्कराश् इनि कपित्थिनी स्त्री कपित्थयुक्तदेशे . तस्य सन्निकृष्टदेशादि काशाश् इनि . कपित्थिन् तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् कपित्थस्य त्वगिव त्वक् वल्कलमस्य . एलवालुकवृक्षे राजनि0 ## स्त्री कृपित्थस्य पर्णमिव पर्णमस्याः गौश् ङीष् . कपित्थतुल्यपत्रिकायां चित्रपत्रिकायां वृक्षभेदे रत्नाश् . ## नश् चक्रदत्तोक्ते चूर्णभेदे . यथा %% चक्रदश् . ## पुं स्त्री कपित्थमिवास्यं यस्य . गोलाङ्गूलाख्ये वानरभेदे त्रिकाश् . तस्य कपित्थाकारमुखत्वात्तथात्वम् जातित्वेऽपि संयोगोपधत्वात् स्त्रियां टाप् . ## पुश् कपेर्नाम नाम यस्य . सिह्लके भावप्रश् . कपितैलशब्दे तद्वाक्यं दृश्यम् . ## स्त्री कपिः कपिवर्णा रक्ता पिप्पलीव . 1 रक्तापामार्गेवैद्यश् . 2 सूर्यावर्तवृक्षेरत्नमाश् . ## स्त्री कपावपि प्रभा स्वगुणप्रसारोऽस्याः .(आलकुशी) कपिकच्छ्वाम् शब्दरत्नाश् . ## पुश् 6 तश् . 1 रवुनाये रामचन्द्रे शब्दरन्ताश् . 2 सुग्रीवे च ## पुश् 6 तश् . 1 आम्रातकवृक्षे राजनिश् . 2 कपित्थे भावप्रश् . कपितैलशब्दे तद्वाक्यमुक्तम् . ## पुश् कपिर्हनुमान्रथ इव वाहनमस्य . 1 श्रीरामे शब्दरत्नाश् . कपिर्हनुमान्रथेऽस्य . 2 अर्जुने कपिकेतन शब्दे तन्नामताकारणं दर्शितम् . ## पुश् कबृ वर्णे इलच् बस्य पश्च, अपि + सिध्माश् लच् वा . सांख्यशास्त्रप्रवर्तके 1 मुनिभेदे कर्दमप्रजापतेर्देवहूतिगर्भजपुत्ररूपे 2 भगवदवतारभेदे . 3 वह्नौ 4 कुक्कुरे च हेमश् . (शिलारभ) 5 लिह्लके रत्नमाश् . 6 पिङ्गलवर्णे . 7 तद्वति त्रिश् अमरः . स च वर्णः नीलपीतमिश्रितवर्ण इति रभसः रोचनाच्छविरित्याथे . साङ्ख्यमतञ्च द्विविधं सेश्वरनिरीश्वरभेदात् तत्र सेश्वरसांख्यशास्त्रं भगवदवतारः कपिलः प्रणीतवान् . निरीश्वरसांख्यन्तु अग्न्यवतारः कपिलः %% इति स्मृतेः . तत्र निरीश्वरसांख्यप्रवृत्त्यादि यथा सांश् काश् उक्तं यथा %% विवृतञ्चैतदस्माभिः साश् तश् कौश् व्याख्योपक्रमे यथा %% इत्यादिकसूत्रजातात्मकं षडध्यायीरूपं शास्त्रम् कपिलमुनिः आसुरिनामानं मुनिमुपलक्ष्यीकृत्य प्रणिनाय तेनापि ततः श्रुत्वा तदर्थानुगुणं संक्षिप्तमपरं शास्त्रं स्वशिष्याय पञ्चशिखायो प्रदिष्टमेवं लोके प्रचारमुपगतेऽस्मिन् शास्त्रे ईश्वरकृष्णेन विद्वद्वर्येणाख्यायिकापरवादनिराकणवर्जं षष्टिपदार्थीप्रतिपादनाय द्धासप्ततिरार्याः निर्मिताः . एतच्छास्त्रस्य तु %% इति महाभारतवाक्यानुसारेण प्रकृतिपुरुषसम्यग्विवेकज्ञानरूप्रसङ्क्यायाः, प्रकृत्यादिचतुर्विंशतितत्त्वसङ्ख्यायाश्च प्रतिपादनात् साङ्ख्याशब्दाभिधेयता . तदिदं शास्त्रं चिकित्साशास्त्रमिव चतुर्व्यूहम् यथा रोगः रोगनिदानं रोगनिवृत्त्यु पायः रोगनिवृत्तिरित्येते पदार्थाः चिकित्साशास्त्रगताः एवं हेयं दुखं, तन्निदानं चित्तादि, तन्निवृत्त्युपायो विवे कसाक्षाल्कारः, दुःखनिवृत्तिश्चेत्येते पदार्थाः अत्र शास्त्रे प्राध्यान्येनोपदिष्टाः प्रसङ्गागताश्चान्ये . प्रछप्तेः साम्याबस्थापन्नगुणतयात्मि कायाः सर्गभेदेऽप्येकत्वं, खर्गामवर्गरूपप्रयोजनवत्त्वम्, परार्थतया प्रष्टत्तिमत्त्वञ्च, असङ्गस्य चेतनस्य पुरुषस्य प्रकृतिकार्योभ्यो भेदः, अकर्तृखं जन्ममरणादिव्यवस्यान्यथानुपपत्तेर्बहुत्वञ्च, प्रकृतेः पुरुषस्य चोभयोः अस्तित्वं, संयोगः, वियोगश्च स्थूलसूक्ष्मभूतानां स्थितिरिव्येते दश प्रदार्थाः मौलिकाः . तथा अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च विपर्ययाः इन्द्रियादीनां स्वस्वव्यापारेऽसामार्थ्यम् %% . इत्येकादशविधम्, नवधा तुष्टयोऽष्टधा सिद्धयः तासां विपर्ययः सप्तदशधा इत्येवमष्टाविंशतिः नवधा तुष्टयोऽष्टौ सिद्धयैत्येवं षष्टिः पदार्थाः %% . इति राजवार्तिकोक्ता उपदिष्टाः . प्रकृतिपुरुषविवेकोपदेशायप्रवृत्त शास्त्रं प्रथमं चेतनाचेतनत्वेन पदार्थद्वैविध्यं सूचायाम्बभूब . तत्र चेतनाः पुरुषा जन्मादिव्यवस्थान्यथानुपपत्तेर्बहवः . प्रकृत्यादयः चतुर्विंशतिः पदार्थाः संहतपरार्थाः अचेतनाश्च . अचेतनाअपि प्रकृत्यादयः पुरुषस्य भोगापवर्गार्थं वत्सवृद्ध्यर्थं क्षीरमिव प्रवर्तन्ते . तत्प्रवृत्तौ च अनाद्यविद्या मिथ्याज्ञानजन्यवासनासहकृता पुरुषेण संयोगं सम्पादयन्ती हेतुः . पुरुषसंयुक्ता च साम्यावस्थापन्नगुणत्रयात्मिका प्रकृतिः महत्तत्त्वाकारेण परिणमते इदभित्थमेवेतिनिश्चयात्मकवृत्तिविशिष्टमन्तःकरणमेव महत्तत्त्वसंज्ञकम् . तच्च पुनः इदं मम अनेनाहं कार्यं निष्पादयामीत्येवमहङ्कारात्मकवृत्तिविशिष्टान्तःकरणरूपाऽहङ्काराकारेणपरिणमते . सोऽपि सूक्ष्मभूत् रूषशब्द तन्मात्रस्पर्शतन्मात्र रूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकारेण परिणमते . तानि च श्रोत्रत्वङ्नयनरसनाजिह्वाख्य--पञ्चज्ञानेन्द्रिय--वाक्पाणिपादपायूपस्थाख्य--पञ्चकर्मेन्द्रिय--सङ्कल्पबिकल्पात्मकवृत्तिकमनोरूपेण, आकाशवायुज्वलनजलभूमिरूपमहाभूताकारेण च परिणमन्ते . तएते चतुर्विंशतिः पदार्थाः %% सूत्रो पदिष्टाः . तेभ्य एव च भौतिकब्रह्माण्डचतुर्विधप्राणिदेहादीनामुत्पैः . प्रकृतिश्चैवं भूयोभूयः स्वव्यापारान् पुरुषाय दर्शथित्वा भूयोभूयो भुज्यमानेषु तेषु क्रमशः पुरुषस्य वैराग्यमुत्पाद्य आत्मात्मकार्येभ्यः पुरुषस्य विवेकज्ञानं साधयित्वा च दृष्टात्मविवेकं पुरुषं प्रति स्वव्यापारदर्शवेन कृतकृत्यतया निवर्तते . तन्निवृत्तौ च तत्कार्यसकलपदार्थव्यापारनिवृत्तिरित्यतः सकार्यप्रकृति वृत्तिनिवारणाय प्रयत्नः कार्यः . तन्निवृत्तिश्च विवेकज्ञानसाध्या इत्येवं विवेकसाधनायेदं शास्त्रं प्रवृत्तम् . विवेकश्च यत् वस्तु यथास्थितम् तत्तथारूपेण ज्ञानम् तत्र पुरुषस्य निःसङ्गतया क्रियाशून्यतया चापरिणामित्वेन कर्तृत्वाभावात् प्रकृतिकार्यबुद्धिरेव कर्त्री कृतिसमानाधिकरण्येनैव तत्फलस्य सुखदुःखादेः तन्निष्ठतैव . पुरुषेतु प्रवानकार्यबुद्धेश्चिदात्मनि प्रतिविम्बात् दुःखादेरपि पुरुषे प्रतिम्बनं तेन च पुरुष उपतप्यते, बुद्धेर्दुःखनिवृत्तौ च नैव तस्योपताप इत्यतः प्रतिविम्बरूपदुःखभोक्तृत्वेन आत्मानं जानन् पुरुष उपतप्यमान इव भवति . ततश्च प्रकृतेर्भिन्नतया तत्कार्यसुखादिशून्यतया ज्ञातः पुरुषः प्रतिविम्बाकारैः दुःखैर्न संवध्यते इत्येवं प्रकृत्यादीनां चतुर्विंशतितत्त्वानां पुरुषस्य च असाधारणधर्मविशेषकथनद्वारा तयोर्विवेकज्ञानोपयोग्युपदेशायैवेदम् शास्त्रं प्रवृत्तम् यथा च तयोर्विवेकस्तथा शास्त्रे तन्मूलके द्वासप्ततिकारिकात्मके प्रबन्धे च आख्यायिकापरवादनिराकरणवर्जसीश्वरकृष्णेन दर्शितम् . तत्र सांख्यमतं सर्वदर्शसंग्रहे इत्यं समग्राहि सङ्क्षेपेण हि साङ्ख्यशास्त्रे चतस्रो विधाः सम्भाव्यन्ते कश्चिदर्थः प्रकृतिरेव, कश्चिद्विकृतिरेव, कश्चिद्विकृतिः प्रकृतिश्च, कश्चिदनुभय इति . तत्र केवला प्रकृतिः प्रघान पदेन वेदनीया मूलप्रकृतिः नासावन्यस्य कस्यचिद्विकृतिः, प्रकरोतीति प्रकृतिरितिव्युत्पत्त्या मत्त्वरजस्तमोयुणानां साम्यावस्थाया अभिधानात् तदुक्तं %% . मूलञ्चासौ प्रकृतिश्च मूलप्रकृतिः महदादेः कार्यकलापस्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति अनवस्थापातात् . न च वीजाङ्कुरवदनवस्थादोषो न भवतीति वाच्यं प्रमाणाभावादिति भावः . विकृतयश्च प्रकृतयश्च महदहङ्का रतन्मात्राणि . तदप्युकं %% अस्यार्थः प्रकृतयश्च ताः विकृतयश्चेति प्रकृतिविकृतयः सप्त महादादीनि तत्त्वानि तत्रान्तःकरणादिपदवेदनीयं महत्तत्त्वमहङ्कारस्य प्रकृतिः मूलप्रकृतेस्तु विकृतिः . एवमहङ्कारतत्त्वमभिमानापरनामधेयं महतो विकृतिः प्रकृतिश्च पञ्चतन्मात्रादीनाम् तत्राहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणां सूक्ष्माभिधानां प्रकृतिः, तदेव सात्विकं सत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रव्राणरसनात्वगाख्यानां, कर्मेन्द्रयाणां बाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य ममसश्च . रजसस्तूमयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्थ्यम् . तदुक्तमीश्वरकृष्णेन %% . विवृतञ्च तत्त्वकौमुद्यामाचार्यवाचस्पतिभिः . केवला विकृतिस्तु वियदादीनि पञ्च भूतानि एकादशेन्द्रियाणि च तदुक्तं %<षोडशकस्तु विकारः>% इति षोडशसङ्ख्यावच्छिन्नो गणः षोडशको विकार एव न प्रकृतिरित्यर्थः यद्यपि पृथिव्यादथो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्तरत्वाभावात् . तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेम्यः पूर्वपूर्वसूक्ष्मभूतसहितेभ्याः पञ्च भूतानि वियदादीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि जायन्ते . इन्द्रियसृष्टिस्तु प्रागेवोक्ता . तदुक्तम् %% . अनुभयात्मकः पुरुषः तदुक्तं %% इति . पुरुषस्तु कूटस्थनित्योऽपरिणामी न कस्यचित् प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः . एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतं तदप्युक्तं %% . इह कार्यकारणभावे चतुर्धा विप्रतिपत्तिः प्रसरति . असतः सज्जायत इति सौगताः सङ्गिरन्ति . नैयायिकादयः सतोऽसज्जायत इति . वेदान्विनः सतो विवर्तः कार्यजातं न वस्तुसदिति . सांख्याः पुनः सतः सज्जायत इति . तत्रासतः सज्जायत इति न प्रामाणिकः पक्षः असतो निरुपाख्यस्य शशविषाणवत्कारणत्वानुपपत्तेः तुच्छातुच्छयास्तादात्म्यानुपपत्तेश्च . नापि सतोऽसज्जायते कारकव्यापारात् प्रागसतः शशविषाणवत्सत्तासम्बन्धलक्षणोत्पत्त्यनुपपत्तेः नहि नीलं निपुणतमेनापि पीतं कर्तुं पार्यते . ननु सत्त्वासत्त्वें घटस्य धर्माविति चेत्तदचारु असति, धर्मिणि तद्धर्म इति व्यपदेशानुपपत्त्या धर्मिणः सत्त्वापत्तेः . तस्मात् कारकव्यापारात् प्रागपि कार्यं सदेव, सतश्चाभिव्यक्तिरुपपद्यते यथा पीडनेन तिलेषु तैलस्य दोहेन सौरभेयीषु पयसः . असतः करणे किमपि निदर्शनं न दृश्यते . किञ्च कार्येण सम्बद्धं कारणं तज्जनकम् असम्बद्धं वा प्रथमे कार्यस्य सत्त्वमायातं सतोरेव सम्बन्ध इति नियमात् चरमे सर्वं कार्यजातं सर्वस्माज्जायेत असम्बद्धत्वाविशेषात् . तदप्यख्यायि साङ्ख्याचार्यैः %% . अथैवं मन्येथा असम्बद्धमपि तत् तदेव जनयति यत्र यच्छक्तं शक्तिश्च कार्यदर्शनोन्नेयेति तन्न सङ्गच्छते तिलेषु तैल जननशक्तिरित्यत्र तैलस्यासत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन तच्छक्तिरिति निरूपणायोगात् . कार्यंकारणयोरभेदाच्च कार्यस्य सत्त्वं कारणात् पृथक् न भवति पटस्तन्तुभ्यो न भिद्यते तद्धर्मत्वान्न यदेवं न तदेवं यथा गोरश्वः, तद्धर्मश्च पटस्तस्मान्नार्थान्तरम् . तर्हि प्रत्येकं त एव प्रावरणकार्यं कुर्युरिति चेत् संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थक्रियाकारित्वोपपत्तेः यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भबन्ति एवं कारणस्य तन्त्वादेः पटादथो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरोभवन्तो विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्प्रत्तिः सतां बा विनाशः . यथोक्तं भगवद्गीतायाम् %% इति . ततश्च कार्यानुमानात् तत्प्रधानसिद्धिः . तदुक्तम् %% . नापि सतो ब्रह्मतत्त्वस्य विवर्तः प्रपञ्चः बाधानुपलम्भात् अधिष्ठामारीप्ययीश्चिज्जडयोः कलधौतरूप्यादिवत् सारूप्याभावेनारोपासम्भवाच्च . तस्मात्सुखदुःस्नमोहात्मकस्य तथाविधकारणमवधारणीयं तथा च प्रयोगः विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात् यद्येनान्वीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकं तथाचेदं तस्मात्तथेति . तत्र जगत्कारणे येयं सुखात्मकता तत्सत्वं, या दुःखात्मकता तद्रजः, या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः तथा हि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति त्रं प्रति सत्वगुणप्रादुर्भावात् तत्सपत्नीनां दुःखम् ताः प्रति रजोगुणप्रादुर्भावात् . तामलभमानस्य चैत्रस्य मोहो भवति तं प्रति तमोगुणसमुद्भवात् . एवमन्यदपि घटादिकं लभ्यमानं सुखाकरोति परैरपि ह्रियमाणं दुःखाकरोति उदासीनस्योपेक्षाविषयत्वेनोपतिष्टते उपेक्षानिषयत्वं नाम मोहः मुह--वैचित्त्ये इत्युस्माद्धातोर्मोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्त्वृत्त्यनुदयात् . तस्मात्सर्बं भावजातं सुखदुः खमोहात्मकं त्रिगुणप्रधानकारकणकमवगम्यते . तथाच श्वेताश्वतरोपनिषदि श्रूयते %% इति . अत्र लीहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधर्म्यात् रजस्मत्वतमोगुणत्वप्रतिपादनपराः . नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्येन व्याप्रियते अतः चेनचिच्चेतनेनाधिष्ठात्रा भवितव्यं तथाच सर्वार्थदर्शी परमेश्वरः स्वीकर्तव्यः स्यादिति चेत् तदसङ्गतम् अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः दृष्टञ्च अचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्चमानं यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते यथा जलमचेतनं लोकोपकाराय प्रवर्तते तथा प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्तति . तदुक्तम् %% . यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्पानुपपत्तेः स किं सृष्टेः प्राक् प्रवर्तते सृष्ट्युत्तरकालं वा आद्ये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्रहाणेच्छानुपपत्तिः, द्वितीये परस्पराश्रयप्रसङ्गः करुणया सृष्टिः सृष्ट्या च कारुण्यमिति . तस्मादचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः . यथा निर्व्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारः तथा निर्वापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो युज्यते . प्रकृतिषुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिवन्धनः . प्रकृतिर्हि भोग्यतया भोक्तार पुरुषमपेक्षते पुरुषोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्या तद्गतं दुखत्रयं वारयमाणः कैवल्यमपेक्षते . तत्प्रकृतिपुरुषविवेकनिबन्धबनम् . न च तदन्तरेण युक्तयिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते . यथा खलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृतादुपप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रसन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेतां तत्र चान्धेन पङ्गुः स्कन्धनारोपितः ततः पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राशोति पङ्गुरपि स्कन्धाधिरूढः . तथा परस्फरापेक्षप्रधानपुरुषनिबन्धनःसर्गः . यथोक्तम् %% इति . ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यते? इति चेदुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी भर्तारं पुनर्नोपैति यथा वा कृतप्रयोजना नर्तकी निवर्तते तथा प्रकृतिरपि . यथोक्तम् %% . एतदर्थं निरीश्वरसाङ्ख्यशास्त्रप्रवर्तककपिलानुसारिणां मतसुपन्यस्तम् . तत्र मूलीमूतमादिमं तत्त्वसमासाख्यसूत्रं तदुक्तार्थप्रवचनात् षडध्याय्याः सांख्यप्रवचनसंज्ञेति यथोक्तं तद्भाष्ये %% षडध्याय्यां च क्रमेणैतेऽर्था यथा %% 1 लिङ्गदेहस्य धटकं यत् प्रप्तदशसंख्यकम् . प्रधानकार्यं तत्सूक्ष्मं द्वितीयाध्यायगामि च 2 . अत्यन्तल यपर्यन्तः कार्योऽव्यक्तस्य नात्मनः . तृतीयोक्तोविवेकोऽत्र परवैराग्यसाधनम् 3 . अध्यायत्रितयोक्तस्यः विवेकस्यान्तरङ्गकम् . आख्यायिकाभिः संप्रोक्तं तुर्येऽध्याये समासतः 4 . स्वसिद्धान्तविरुद्धार्थवादिनो ये कुवादिनः . पञ्चमे तान् निराकत्य स्वसिद्धान्तो दृढीकृतः 5 . शास्त्रमुख्यार्थविस्तारस्तन्त्राख्येऽनुक्तपूरणैः . षष्ठाध्याये कृतः पश्चाद्वाक्यार्यश्चोपसंसहृतः . सेश्वरसांख्यमतन्तु पातञ्जलमतत्वेन प्रसिद्धम् तन्मतञ्च पतञ्जलिशब्दे दर्शयिष्यते . तदेव मतं कर्दमप्रजापतेर्देवहूतावाविर्मूय भगवदतारकपिलःमातरमुपदिदेश तच्च भागश् 3, 25, 29 अध्यायेष वर्णितम यथा . %% इति भागवते तृतीयस्कन्धे षड्विंशाध्याये कपिनवचः . %% भागश् 3 स्कश् 27 अश् %% इति भाश् 3 स्कश् 28 अश् . %% भागश् 29 अश् . भगवदवतार एव कपिलः सगरसन्ततीर्हुङ्कारेण भस्मीचकार यथोक्तं ràmàø àø 40 aø %% iti ब्रह्मवाक्यमुपवर्ण्य रामं प्रति विश्वामित्रेणोक्तम् . %% . अत्र प्रागुत्तरामिति भूमध्यस्थलङ्कापेक्षया तत्स्थानस्य तथात्वात् . वस्तुतः सिद्धेशः कपिलोऽपि भगवदवतारसवः . %% भाश् 1, 3, 11 उक्तेः %% गीतोक्तेश्च अग्न्यवतारकथनन्तु कल्पभेदाभिप्रायमित्यविरोधः . स च प्रत्यहं तपेणियर्षिभेदः %% ब्रह्मपुश् तर्पणमन्त्रलिङ्गात् . %% इत्यमरे पिङ्गलकपिलयोः पर्यायत्वेऽपि तयोरीषद्भेदोऽस्त्येव अतएव सुश्रुते अत ऊर्ध्वं व्रणवर्णान् वक्ष्याम् इत्युपक्रम्य नीलः पीतः हरितः श्यामः कर्वुरः कृष्णः रक्तः कपिलः पिङ्गलः इति कपिलपिङ्गलयोर्भेदेन निर्देशः . %% सिश् कौश् . 8 सुश्रुतोक्ते भूषिकभेदे पूर्वमुक्ताः शुक्रविषा मूषिका ये समासतः . नामलक्षणभैषज्यैरष्टादश निबोध मे . लालनः पुत्रक इत्यादिना श्वेतेन महता सार्धं कपिलेनाखुना तथेति विभज्य! तद्दंशोपद्रवचिकित्सा तत्रोक्ता यथा %% सुश्रुतोक्ते 9 लूताभेदे स्त्री यथा . %% इत्युपक्रम्य %<आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् . शिरसो गौरवं दाहस्तिमिरं भयमेव च>% 10 गोविशेषे स्त्री कपिलादानशब्दे विवृतिः . कपिलानां नरश्रेष्ठ . शतस्य फलमश्नुते भाश् वश् 83 अश् . %% प्राश् विश् आपश् . %% प्राश् विश् भविश् पुश् तत्र शूद्रस्य कपिलाक्षीरपाणं महापातकं तत्पाननिषेधस्तु क्षत्रियवैश्ययोपीति भेदः . 11 नदीभेदे स्त्रो %% कालिपुश् 81 अश् 12 कपिलपुष्मायां शिंशपायां स्त्री राजनिश् . 13 रेणुकाणामगन्धद्रव्ये 14 पुण्डरीकदिग्गजस्त्रियाञ्च हाराश् 15 गृहकन्यायां 16 शिंशपामात्रे 17 राजनीतो च स्त्री राजनिश् . कपिलवर्णायां स्त्रियां तु टाबेव वर्णवाचित्वेऽपि अनुदात्तत्वाभावात् %% मनुः कुक्कुरजातिस्त्रियान्तु जातित्वात् ङीष् . कूर्मविभागे नैरृतदिक्स्थे 18 देशभेदे पुश् %% इत्युपक्रन्य %% इति वृहश् संश् . अत्र कपिलनारीमुख इत्येकं नाम इत्यन्ये . ## त्रिश् सौश् कप--इरन् स्वार्थे करस्य लः . कम्पान्विते . ## पुश् पाणिन्युक्ते रकारस्थाने लकारादेशनिमित्ते शब्दगणइ स च गणः कपिलक निर्वीलक लो मानि पांशुल काल शुक्त कपिलिका तर्पिलिका तर्पिलि . यथा कपिरक + कपिलक एवं निर्वीरक + निर्वीलक इत्यादि . ## पुश् कपिला द्युतिरस्य . 1 सूर्येशब्दचश् . कर्मश् 2 कपिलायां द्युती स्त्री . ## स्त्री कपिला द्राक्षा . द्राक्षाभेदे राजनि0 ## पुश् कर्मश् . काक्षीनामसुगन्धिहेतुवृक्षे शब्दचश् . ## स्त्री कपिलेव शुद्धा धारा यस्याः संज्ञात्वात् %<ङापोरिति>% पाश् ह्रस्वः . 1 गङ्गायां हेमचश् . कपिलानां तदीयदग्धानां धारा संज्ञायां %<ङ्यापोरिति>% पाश् ह्रस्वः . 2 कपिलादीनां दुग्धधारायां 3 तत्कृते काश्या उत्तरसौ मास्थे तीर्थभेदे च उपचारात् तयोरभेदात् . तदाविर्भावादि kà÷ãø 62 aø . %%! . कापिलधारिककापिलघारादयोऽप्यत्र . ## स्त्री कपिलं फलमस्याः . द्राक्षाभेदे राजनिश् . ## स्त्री कर्मश् . पीतपुष्पयुतायां शिंशपायाम् राजनिश् . रक्तपीतमिश्रितवर्णस्य पिङ्गलतया पीताधिक्यवर्ण मात्रपरतया पीतपुष्पायां वृत्तिरिति बोघ्यम् . ## स्त्री कपिलप्रणीता स्मृतिः . %% इत्यादिके षडध्यायीरूपे सांख्यशास्त्रे तस्य शास्त्रस्य च स्मृतित्वं वेदार्थानुभवपूर्बकं मुनिप्रणीतत्वात् अतएव स्मृत्यनवकाशदोषप्रसङ्ग इत्यादि ÷àø såø भाष्ये कपिलस्मृतेरनवकाशदोषमाशङ्क्य मानवादिस्मृत्यन्तरानवकाशदोषात् साङ्ख्यमतं प्रत्याख्यातम् %% इत्यादिष्वेव तस्य शास्त्रस्य साकाशत्वेन न निरवकाशत्वमिति व्यवस्थापितञ्च . ## स्त्री कपिलमक्षि इव पुष्पमस्याः . 1 पीतपुष्पायां शिंशपायाम् 2 मुर्गेर्वारौ च राजनिश् . ## पुश् कर्मश् . विष्णौ . %% विश् सश् . महर्षिः कपिलाचुर्य इति सविशेषणमेकं नाम . महांश्चासौ ऋषिश्चेति महर्षिः कृत्स्नस्य वेदस्य दर्शनात् कपिलश्चासौ आचार्यश्चेति सांख्यञ्च शुद्धात्मतत्त्वज्ञानम् %<शुद्धात्म तत्त्वविज्ञानं साङ्ख्यम्>% इत्यभिधीयते इति व्यामस्मृतेः . %<ऋषिं प्रसूतं कपिलं महान्तमिति>% श्रुतेः . %% स्मृतेश्च तस्य तथात्वम् भाश् . ## नश् कुरुक्षेत्रस्थे तीर्थमेदे . कुरुक्षेत्रमुपक्रम्य रामह्रदादिषु स्राननमुक्त्वा . %% भाश् वश् 83 . ## पुश् कपिलरूपेणाश्वहरणात् कपिलवर्णाश्वयोगाच्च इन्द्रे . त्रिकाश् . ## नश् 6 तश् वक्ष्यमाणविधिना कपिलायाः गीर्दाने तद्विधानादि हेमाश् दाश् आदित्यपुश् . कपिलां ये प्रयच्छन्ति चेलच्छन्नां स्वलङ्कृताम् . स्वर्णशृङ्गीं रौप्यखुरां मुक्ताताङ्गूल भूषिताम् . श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर्युताम् . (घण्टास्वनरवैर्घण्टाशब्दकोलाहलैः) . सहस्रं योगवां दत्ते कपिलां चापि सुव्रतः . सममेव तयोः पुण्य प्राह ब्रह्मविदांवर! . यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति हि . तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते . %% याज्ञवल्क्यः %% व्यासः %% . लोकोत्तरे %% दानमन्त्रस्तु मत्स्यपुराणे %% इति . रोहितवर्णाधिक्यात् रोहिणी . स्वर्णशृङ्गादिमानमुक्तम् हेश् दाश् कूर्मपुश् %% . 2 समानवर्णवत्ससहितकपिलधेनुदाने च %% हेमाद्रिदाश् भारतवाक्यम् ## पुश् कपिलया गोलकस्थया कृतोऽवटः गर्तः . गङ्गाद्वारसमीपस्थे तीर्थभेदे . कनखलतीर्थमुक्त्वा %% भाश् वश् अश् . ## पुश् कपिलाभिः कृतो ह्रदः . काश्या उत्तरसीमास्थे तीर्थभेदे कपिलधाराशब्दे विवृतिः . %% भाश् वश् 84 अश् . ## स्त्री कपिला + संज्ञायां अत इत्त्वम् . शतपदीभेदे . (काण्डाइ) %<शतपद्यस्तु वरुषा कृष्णा चित्रा कपिलिका पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ>% सुश्रु0 ## नश् कपिलेन प्रतिष्ठापितमीशलिङ्गम् शाश् तश् . काशीस्थे शिवलिङ्गभेदे %% काशीखश् प्रतिष्ठितं प्रतिष्ठापितमन्तर्भूतण्यर्थत्वात् . ## स्त्री कपेर्लोमेव खोम मञ्जरी अस्याममनन्तत्वात् वा डाप् . रेणुकानामकगन्धद्रव्ये राजनिश् . ## स्त्री कपिलोमन्यपि फलति कण्डूदानाय प्रभवति फल--अच् . (आल्कुशी) शूकशिम्ब्याम् राजनिश् . ## नश् कपिवर्णं पिङ्गलं लोहं धातुः . पित्तले . हेमचश् . ## स्त्री कपिः कपिवर्णा वल्लिका पृषोश् . गजपिण्पल्याम् रत्नमाश् . ## पुश् कपेर्वक्त्रमेव वक्त्रमस्य . नारदे त्रिकाश् . पर्वतषिशापाच्चास्य तथात्वम् यथाह भाश् शाश् 30 अश् . %% . कपिनुखकीशास्यादयोऽप्यत्र . 6 तश् वानरमुखे नश् . ## पुश् कपिषु वदान्यो बहुफलत्वेन तत्प्रदानात् . आम्रातकवृक्षे . शब्दचश् . ## स्त्री कपिखि तल्लोमतुल्या वल्ली . गजपिप्पल्याम् अमरः . @<[Page 1672b]>@ ## puø कपिः कपिनामास्त्यस्य लोमाश् श . 1 सिह्लके (शिलारस) मेदिश् कपिं कविवर्णं श्यति शो--क . 2 कृष्णपीतमिश्रितवर्णे पुश् 3 तद्युक्ते त्रिश् अमश् . %% माघः . अत्र तरुपङ्क्तेः कृष्णत्वात् पिशङ्गलतारजोयोगात् श्यावत्वम् . 4 रक्तकृष्णमिश्रवर्णे पुश् 5 तद्वति त्रिश् %% रघुः . %<ईषद्बत्तरजः कणाग्रकपिशा चूते नवा मञ्जरी>% विक्रश् . %% मेघश् . तत्तुल्य वर्णत्वात् 6 मद्यभेदे नश् हलाश् . %% माघः 7 माधवीलतायां मेदिश् स्त्री . 8 उत्कलदेशसमीपस्थे नदीभेदे . %% रघुः . ## पुश् कपिशमञ्जनं यत्र . शिवे त्रिकाश् तस्य श्वेतत्वेनाञ्जनस्य कृष्णत्वात्तयोर्मिश्रणात् तथात्वम् . ## पुश् कपिशायाः पुत्रः . पिशाचे शब्दरत्नाश् . ## स्त्री कपिश + वर्णवाचित्वात् ङीष् . 1 माधव्यां 2 सुरायाञ्च शब्दकल्पद्रुमे मेदिनिजटाधरवाक्यं प्रमाणत्वे नीक्तम् . तच्चिन्त्यं %% इति मेदिन्यां स्त्रीमात्रोक्तेः ङीषन्ततानुक्तेश्च . %% %% पाश् सूत्रयोः तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात् स्त्रियां ङीष् स्यात् सिश् कौश् व्याख्यानात् कपिशशब्दस्यानुदात्तत्वाभाबेन ङीषोऽप्रसक्तेः %% फिट्सूत्रेण तस्य पिशङ्गकल्माषयोरिव गुरुयुक्तत्वाभावेन अनुदात्तत्वामावात् अतएव %<ईषद्वद्धरजःकणाग्रकपिशा चूते नबा मञ्जरीति>% विक्रमोर्वश्याम् टावन्ततया प्रयोगः . तथा च स्त्रीखेऽपि कपिशा इत्येवंरूपेण भवितव्यं न ङीषन्तेनेति द्रष्टव्यम् . किञ्च उक्तश् येदिनिवाक्ये तस्य सुरार्थताऽपि न दृश्यते प्रत्युत %% हलायुधोक्तेः मद्ये क्लीवत्वग्रेव . अतएव %% इति माधे क्लीयतयैव प्रयुक्तम् . ## स्त्री कपिशैव स्वार्थेबाश् ईक . मदिरिकायां त्रिका0 ## नश् कपीनां प्रियं शीर्षमग्रम् शाकश् . प्राकाराग्रे त्रिकाश् . कपीनां प्राकाराग्रवासित्वं hi lokasiddham . @<[Page 1673a]>@ ## नश् कपेः शीर्षमिव कायति कै--क . हिङ्गुले . शव्दचश् . ## पुश् %% पाश् निश् षत्वम् . गोत्रप्रवर्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ् . कापिष्ठलि तद्गोत्रापत्ये बहुत्वे उपकाश् इञ्श् वा लुक् . कापिष्टलयः कपिष्ठलाः . गोत्रादन्यत्र न षत्वम् 6 तश् . कपिस्थल वानरस्थाने नश् . ## पुश् दानवभेदे %% इत्युप्रक्रम्य %% हरिवंश् 140 अश् . ## स्त्री कपिकच्छू + संज्ञायां वा दीर्घः . शूकशिम्ब्याम् (आल्कुशी) शब्दरश् . ## पुश् कपिभिरिज्यते यज--क्यप् 3 तश् . 1 क्षीरिकावृक्षे . जटाधश् . 2 रामचन्द्रे . कपिषु श्रेष्ठः 7 तश् . 3 सुग्रीवे च . ## पुश् कं जलवर्णं श्वेततर्णमपीतः अपेरतो लोपः . श्वेतवुह्नावृक्षे रत्नमाश् . ## पुश् कपीनाम् ईं लक्ष्मीं तनोति तन--अच् . 1 आम्रातकवृक्षे 2 शिरीषवृक्षे 3 गर्दभाण्डवृक्षे च अमरः 4 अश्वत्यवृक्षे मेदिश् . 5 गुवाकवृक्षे 6 विल्ववृक्षे च शब्दरश् . एतेषां यथायथम् कपितुल्यलोमशमञ्जरीकत्वात् तत्प्रियफलकत्वाच्च तथात्वम् . ## पुश् कपिरिन्द्र इव . 1 हनुमति शब्दचश् . %% भट्टिः . 6 तश् . कपीनामिन्द्रे स्वामिनि 2 सुग्रीवे कपीनां यथेष्टं नियोक्तरि 3 रामे तदभेदात् 4 विष्णौ च . %<शरीरभूतभृद्भोक्ता कपीन्द्रो सूरिदक्षिणः>% भाश् अनुश् 13 अश् विष्णुनामकीर्तने . ## पुश् वसिष्ठपुत्रभेदे . %% हरिवंश् 261 अश् . ## नश् वहति वह--अच् 6 तश् %% पाश् दीर्घः . सरोवरभेदे . ## पुश् कपीनामिष्टः . 1 राजादनीवृक्षे 2 कपित्थे च राजनि0 ## नश् कस्य शिरसः पुच्छमिव लाति--ला--क . 1 केशचूडायाम् . %% गोभिश् . %% संश् तश् रघुश् . कस्य जलस्य पुच्छमिव लाति ला--क . 2 स्रुगग्रस्थाने . %% शतश् त्राश् 7, 4, 1, 36 . %% माश् . अत्र सूले कपुच्छलमिति मुद्रितपुश् पाठः भाष्ये तु कपृत्सलमिति पाठः तत्र कस्य जलस्य पृते पूरणाय सलति गच्छतीति व्युत्पत्तिः . वेदे परोक्षवचनत्वात् पृषोश् साधुत्वम् . %% शतश् ब्राश् 9, 3, 1, 10 . ## स्त्री कस्य शिरसः पुष्ट्यै पोषणाय कायति कै--क कस्य पुष्ट्यै हितं वा कन् . केशचूडासंस्कारकर्मणि कपुच्छलशब्दे गोभिलवाक्यमुदाहृतम् . ## त्रिश् कुत्सितं पूयते पूयी--विसरणे अच् पृषोश् उलोपः . कुत्सिते %% छाश् उश् . %% निरुश् 6, 18 . ## त्रिश् कुत्सितं प्रथयति प्रथि--क्विप् वेदे निश् संप्रश् kutsitaprathayitari . %% çø 10, 86, 17, %% çø 10, 101, 12, ## पुंस्त्री कबृ--वर्णे ओत बस्य पश्च, को वायुः पोत इव यस्य वा . पारावते (पायारा) अमरः %% भावश् तद्गुणा उक्ताः . (घुघु) इति ख्याते 2 चित्रकण्टे धूसरवर्णे वनकपोते मेदिनिः . कपोतजातिस्तु त्रिधा गृहकपोतवनकपोतचित्रकपोतश्चेति भेदात् . वृहश् सश् तेषां दिवासञ्चारित्वमुक्तम् . %<श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः . भारद्वाज कुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुट पूर्णकूटचटकाश्चोक्ता दिवासञ्चराः>% . तत्र च कपोतविशेषाणाम् गृहप्रवेशादरिष्टमुक्तं %% . अपाण्डुरस्य ईषत्पाण्डोर्धूसरस्य %% रामाश् उश् 6 रिष्टिसूचने विधाश् पाश् भारते शान्तिसहितं तस्य गृहप्रबेशनेऽरिष्टमुक्तं यथा . युधिष्ठिर उवाच . कपोतोयदि गाङ्गेय! निविशत्यालयं नृणाम् . कथं शान्तिर्मवेत् तस्य क्षिप्रमेतद्वदख मे . भीष्म उवाच . प्रविष्टे सदनं राजन्! कपोतेभयकारिणि . उत्सन्नं जायते सद्म नात्र कार्या विचारणा . अथ वा सद्मनःस्वामी त्वरितं मृत्युमाप्नुयात् . गेहिनी वा सुती वापि राजा कुप्यति वा भृशम् . येन केन प्रकारेण प्रोत्सन्नं जायते गृहम् . न च संपद्यते राजन्! कपोते सदनं गते . निर्विशेत्सदन यस्तु कपोतो विघ्नकारकः . स हन्तव्योमृतस्यास्य मेदसा जुहुयात् सुधीः . जीवनेच्छा कपोते चेद्विधानान्तरभस्ति तत् . शालीनां पिष्टमादाय पयसालोड्य तत् पुनः . विदधीत कपोतस्य रूपं शास्त्रविचक्षणः . गुडेनोदरमापूर्य मुखं शर्करया पुनः . मधुना चरणौ तस्य पक्षौ धान्येन पक्षिणः . ततो वह्निमुखं कृत्वा हावयेत् प्रयतः सुधीः . %% इत्येष यजने मन्त्र उत्तमः . खगं पिष्टमयन्तं तु जुहुयात् सर्पिषा युतम् . शतधा तं खगं कृत्वा भागशः परिकल्पयेत् . शिरसोऽप्यष्टभागांस्तु त्रिंशत्त्रिं शच्चपादयोः . सवितुष्ट्वेति शिरसा वसुभ्योयजनं स्मृतम् . मनोज्योतिर्जुष तेति पक्षौ चन्द्रमसे हुनेत् . यस्मैत्वं सुकृतेति च पादं दक्षिणमग्नये . चरणं वाममश्विभ्यां जुहुपादश्विमन्त्रतः . %<श्येनस्य पक्षा>% इति च बाहू रुद्राय वै हुनेत् . तिलव्रीहीन् व्याहृतिभिर्ग्रहानुद्दिश्य संहुनेत् . ग्रहांश्चैव पुनः पूज्य यजमानाभिषेचनम् . सालङ्कारां सवत्सां च कामदोहां पयस्विनीम् . धेनुं दद्यात्सुराणां च दक्षिणार्थे विशेषतः . आचार्याय सुशीलाय श्रोत्रियाय कुटुम्बिने . ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति च दक्षिणाम् . एवं कृते विधाने तु कपोतः शान्तिकृद्भवेदिति . ज्योश् तश् अद्भुशान्तौ अरिष्टमुक्त्वा उक्तविषये कपोतं विशेष्य शान्त्यन्तरमुक्तम् यथा %% . वैष्णवामृते व्यासः . ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज! . महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः . उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः . तुलस्य पूजितो भक्त्या सहाशान्तिकरोहरिः . अत्रब्रह्मपुराणीयोमन्त्रः . %% . छन्दोगपरिशिष्टम् . %% अद्भुताय अग्नये स्वाहा, सोमाय, विष्णवे, रुद्राय, वायवे, सूर्याय, मृत्यवे, विश्वेभ्यो देवेभ्यः स्वाहेति . कपोतं विशेषयति शौनकः %% . कल्पदृष्टेन विधिना गृह्योक्तेन प्रायश्चित्ताज्याहुतीः अद्भुतदोषप्रशमनार्थाः सप्ताज्याहुतीः अद्भुतायाग्नये खाहा इत्यादि मन्त्रैः . तत्र स्थालीपाकेतिकर्तव्यतायां पायसचरुभिरेतेभ्यो देवेभ्यो जुहुयात् रघुश् . छन्दोगपश् . %% . वृहत्संहितोक्तत्रिविधकपोतभिन्नकपोतानाम् गृहस्थेन अवश्यपोष्यता यथाह ज्योश् तश् भारतम् . %% अत्र प्रागुक्तकपोतत्रिकस्यैवारिष्टसूचकत्वं नान्यस्येति व्यवस्था अतएव प्रागुक्तभारते विघ्नकारक इति विशेषणम् . कपीतश्च प्रतुदः यथाह भावप्रश् . %% तेषां सामान्यमांसगुणाश्च तत्रैवोक्ताः %% . %<आवर्तिभिर्गृहकपोतशिरोधराभैः>% माघः . कपोतोऽस्त्यस्य नडादिश् छ कुक् च . कपोतकीय कपोतयुक्ते त्रिश् तस्मिन् भवः अण् विल्वकाश् छमात्रस्य लुक् . कापोतक तत्र भवादौ त्रिश् . 3 सुश्रुतोक्ते कपोताभे मूषिकभेदे च कपोताभशब्दे उदाश् . ## नश् कपोत इव कायति प्रकाशते कै--क . सौवीराञ्जने राजनि0 ## स्त्री कपोतस्य चरणश्चरणाकारोऽस्त्यस्याः अर्शश् अच् . 1 नलीनामगन्धद्रव्यसाधने वृक्षे जटाधरः . कपीताङ्घ्रिरप्यत्र अमरः . 6 तश् . 2 कपोतपादे पुश् . ## पुं स्त्री कपोतःपाको डिम्बः . कपोतशिशौ तेपां व्रातः ञ्य . कपोतपाक्यः तस्य स्त्रियां बहुषु लुक् . कपोतपाकाः स्त्रियां तु न लुक्--कपोतपाक्याः इत्येव . ## त्रिश् कपोतस्य पादाविव पादावस्य हस्त्यादिश् पाठात् नान्त्यलोपः समासान्तः . कपोततुल्यचरणे . स्त्रियां वा ङीप् . ## स्त्री पालयति पाल + ण्वुल् 6 तश् . गृह स्तम्भाग्रप्रसारितदारुभेदे सौधादिप्रान्ते काष्ठादिरचिते पक्षिवासस्थाने विटङ्के (पायराखोप) . अमरः . ## स्त्री कपोतं पालयति अच् गौराश् ङीष् 6 तश् टिट्टाणञित्यत्राद्यन्तयोः साहचर्यात् तद्धिताणन्तस्यैव सिश् कौश् ग्रहणात् न ङीप् मुग्धश् तु ईप् उपश् सश् इति भेदः . कपोतपालिकार्थे विटङ्के हलायुश् . %% माघः! ## पुश् कपोतरूपधारिवह्निवरात् प्राप्ते उशीनरपुत्रे राजभेदे . तत्कथा भाश् वश् 196 अश् . कपोत उवाच . %% इत्युपक्रम्य %% . 2 यदुवंश्ये कुकुरस्य नृपतेः पौत्रे नृपभेदे च %% हरिवंश् 38 अश् . ## नश् कपोतं लुब्धकञ्चाधिकृत्य कृतो ग्रन्थः %% पाश् छ . भारतान्तर्गते गृहस्थस्य प्राणदानेनाप्यातिथ्यावश्यकर्तव्यतासूचके आख्यायिकाभेदे तत्कथा भाश् शाश् 146 अश् . %% . ## स्त्री कपोतो वन्च्यते प्रतार्यतेऽनया वन्च--करणे घञ् . ब्राह्मीवृक्षे राजनिश् . इमाञ्च सुश्रुते वोरतर्वादिगणे उक्त्वा तद्गुणा उक्ता यथा . %% . %% सुश्रुश् . भावप्रश् %% इत्येव पाठः तत्र कपोतवल्लीति पाठकल्पनं प्रामादिकं सुश्रुतैकबाक्यतया कपोतवङ्केति पाठस्यैव न्याय्यत्वात् . ## स्त्री कपोतस्य वर्ण इव वर्णोऽस्याः गौराश् ङीप् . सूक्ष्मैलायां राजनिश् तत्फलस्य कपोततुल्यशुभ्रत्वात्तथात्वम् ## स्त्री कपोतस्तत्पाद इव वाणस्तत्तुल्याकारोऽस्याः . नलीकनामगन्धद्रव्ये राजनिश् शरतुल्यरूपत्वात्तस्यास्तथात्वम् ## स्त्री कपोतानामिव सद्योहरणेनाकृतसञ्चयेन वृत्तिः . कपोततुल्यायां 1 सञ्चयरहितजीविकायाम् तस्याञ्च सञ्चयराहित्यं कपोतलुब्धकीयशब्दे दर्शितवाक्ये स्फुटम् . कपोतानां वृत्तिरिव वृत्तिरस्य . 2 तथावृत्तियुक्ते त्रिश् . %% विष्णुसश् वानप्रस्थधर्मकथने . ## स्त्री कपोतस्य वेगो यस्याः 5 बश् . ब्राह्मीवृक्षे . (वामनहाटी) राजनि ## नश् कपोतः तद्वर्णः इव सारोऽत्र कृष्णत्वात् . स्रोतोञ्जने राजनिश् . ## नश् कपोतवर्णमञ्जनम् . स्रोतोञ्जने अमरःकापोताञ्जनमिति पाठान्तरम् . ## पुश् कपोतस्याभेवाभाऽस्य . 1 कपोतवर्णे हेमश् तस्य नानावर्णत्वेऽपि कपोताञ्जनादौ कृष्णवर्णो गृह्यते क्वचित् कर्वुरवर्णोऽपि %% कुमारप्रयोगात् कर्वुरवर्णस्य कृष्णाधिक्यात् कपातवर्णत्वम् . सुश्रुतोक्ते 2 मूषिकभेदे . %% इव्युपक्रम्य %% इत्यादीन् %% इति विभ्यज्य %% इत्युक्तम् . रूपचतुष्टयं वातपित्तकफरक्तजविकाररूपम् . ## पुश् कपोतस्यारिः 6 तश् . श्येनपक्षिणि शब्दरश् तस्य तन्नाशकत्वात्तथात्वम् ## स्त्री कपोतजातिः स्त्री ङीष् . 1 कपोतजातिस्त्रियाम् . 2 यूपभेदे च . %% शतश् ब्राश् 11, 7, 3, 2 . %% माश् . तेनात्र केनचित् कपोतिन् इति शब्दस्य कल्पनं भाष्वविरुद्धत्वादुपेक्ष्यम् . ## पुश् सौश् कप--ओलच् . गण्डे गल्ले (गाल) अमरः . %% कुमाश् . %% रघुः . %% किराश् %% . %% माघः कपोलाभित्तय इव विस्तीर्णत्वात् उपमिश् सश् . एवं कपोलफलकादयः प्रस्तीर्णकपोले . ## नश् आस्यतेऽनेन आस करणे घञ् 6 तश् . कपिपृष्ठान्तभागे %% छाश् उश् . %% भाश् . ## पुश् केन जलेन फलति फल--ड . शरीरस्थे धातुभेदे श्लेष्मणि . %% उद्भटः . कफस्य स्वरूपस्थानकर्मादिकं मावप्रश् उक्तं यथा . श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीतलस्तथा . तमोगुणाऽधिकः स्वादुर्विदग्धो लवणं भवेत् . एकः श्लेष्मा नामस्थानकर्मभेदैः पञ्चविधः . अथ श्ल ष्मणां नामान्याह कफस्यैतानि नामानि क्लेदनश्चावलम्बनः . रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः अथ क्लेदनादीवां स्थानान्याह . आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु . स्थानेघ्वेषु मनुष्यणां श्लेष्मा तिष्ठत्यनुक्रमात् . दोषाणां सकलशरीरव्यापिनामपि पञ्च स्थानानीति बाहुल्याभिप्रायेणोक्तानि . तथाच वाग्भटः %% . इति चरकश्च %% इति अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्माण्याह . क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि . अनुगृह्णति च श्लेष्मस्थानान्युदककर्मणा . अयमर्थः क्लेदनोऽन्नं क्लेदयति तेन संहतमन्नं भेदं प्राप्तोति . अपराण्यपि श्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्रहृदयालम्बनसं धारणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसंश्लेषणाद्युदककर्मभिरनुगृह्लाति उपकरोति . तथात्त %% . अन्यत्र वैद्यकेऽन्यथानामाद्युक्तम् . अवलम्वकैत्येकः क्लेदकः श्लेषकोऽपरः . बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः . तल्लक्षणानि यथा %% . आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः . श्लेप्मकः श्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः . रसनावस्थितः श्लेष्मा बोधको रसबोधनात् . शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्यणात् कफस्थानानि %% . अविकृतकफस्य कर्माणि यथा सुखबोधे %% कफसामान्यलक्षणं यथा %% सुश्रुश् . विशेषतस्तन्निदानादिकमुक्तं सुश्रुते %% . सुश्रुते कफविकारे हेतुरुक्तो यथा %% वयोभेदे कफाद्याधिक्यमाह तत्रैव बाले विवर्धते श्लष्मा मध्यमे पित्तमेव तु . भूयिष्ठं बर्धते वायु र्वृद्धे तान्वीक्ष्य योजयेत् . देशभेदोऽपि कफहेतुस्तत्रोक्तः %% . कफश्चाप्य एब तद्धर्माणां क्लेदनादेराप्यधर्मत्वात् यथोक्तम् सुश्रुते . %<शीतस्तिमितस्निग्धमब्दगुरुसान्द्रमृदुपिच्छिलरसबहुलमीषत्कषायास्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनप्रह्लादनक्लेदनबन्धनविष्यन्दनकरमिति>% . अधिकमाकरे दृश्यम् . ## त्रिश् कफं तद्विकारं करोति कृ--अच् . कफविकारकारके द्रव्यभेदे स च द्रव्यभेदः सुश्रुते उक्तः %% . अन्यत्र %% . सुश्रुतेऽपि . सामान्यत उक्तं यथा %% %% बलासं कफः . कफकृत्कफवर्धनादयोऽप्यत्र . %% वैद्यकम् . ## स्त्री कफं कूर्चति विकरोति कुर्च--विकारे ण्वुल् . लालायाम् आस्यासवे (लाल) . हेमश् . ## कफं तद्विकारं हन्ति टक् ङीप् . 1 हवुसाभेदे राजनिश् . 2 कफहन्तृदृव्यभेदे त्रिश् तानि द्रव्याणि सुश्रुते दर्शितानि यथा %<आरग्वधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति . आरग्बधादिरित्येष गणः श्लेष्मविषापहः>% . %% . %% . %% . %% . %% . %% . %% . %% . %% . ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकञ्चेति ऊषकादिः कफं हन्ति गणो मेदोविशोवणः . %% . %% . पिप्पलीमरीचशृङ्गवेराणि त्रिकटुकम् . %% . %<आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति . आमलक्यादिरित्येष गणः सर्वज्वरापहः . चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः>% . %% . %% . %% इति विशेषव उक्तम् . सामान्यतस्तु तत्रैवोक्तम् %% . रसभेदस्य तद्धेतुता तत्रोक्ता . %% (बलास कफम्) तत्पाकपरिपाटी तत्रैवोक्ता . %<श्लेष्मा विदग्धीलवणतामुपैति>% खतेजोनिलजैः श्लेष्मा शमं याति शरीरिणाम् . %% . %% सुश्रुश् . तन्नाशकद्रव्यगुणभेदाः संक्षिप्यान्यत्रोक्ताः . %% . तन्निवारणोपाया अन्यत्रोक्तायथा %% . कफहन्तृ कफहादयःश्लेष्महन्तृश्लेष्महादयोप्यत्र त्रिश् . ## पुं स्त्री केन जलेन फणति स्फुरति इन् . भुजमध्यग्रन्थौ . कूर्परे (कुनुइ) हेमचश् स्त्रीत्वे वा ङीष् . ## त्रिश् कफः साध्यत्वेनास्त्यस्य लच् . कफदायके %% सुश्रुश् . ## पुश् कफं तद्विकारं वर्धयति वृध--णिच्--ल्यु . 1 पिण्डीतकवृक्षे त्रिकाण्डश् . 2 कफवृद्धिकारके त्रिश् . ## पुश् कफं विरुणद्धि वि + रुध--णिनि . 1 मरिचे राजनिश् . कफविरोधकारके 2 कफविकारनाशके त्रिश् . ## पुश् कफमन्तयति अन्त + तत्करोतीति णिच्--ण्वुल् . 1 वर्बुरवृक्षे, राजनिश् . 2 कफविकारनाशके त्रिश् . ## पुश् 6 तश् . 1 शुण्ठ्याम् राजनिश् 2 कफनाशके त्रिश् . ## त्रिश् कफोऽस्त्यत्र कफ + इनि . 1 श्लेष्मप्रधने जने . अमरः स्त्रियां ङीप् . कफिनी तस्य भावः तल् . कफिता स्त्री त्व . कफित्व नश् कफयुक्तत्वे . ## पुश् कफ लाति ला--कू निश् . 1 श्लेष्मातकतरी उज्ज्वलश् रूपमञ्जरी . शब्दकश् कफयुक्ते त्रिश् सिश् कौश् प्रमाणतयोक्तं यदुक्तं तच्छिन्त्यं सिश् कौश् %% इत्युक्तेः तत्र तदर्थत्वादर्शनात् . ## पुंस्त्री केन जलेन फणति इन् पृषोश् ओत्त्वम् . भुजमध्यग्रन्थौ कूर्परे (कुनुइ) अमरः . स्त्रियां वा ङीप् . ## पुश् कफोणि + वेदे पृषोश् . (कुनुइ) कूर्परे . %% अथश् 10, 4, 2, ## स्तुतौ वर्णेच भवाश् सकश् पश् सेट् . कबति अकबिष्ट चकाब ऋदित् णिचि अचकावत् . प्रनिकवति . ## पुश् कं जलं बध्नाति बन्ध--अण्, केन वायुना बध्यते, बन्ध--कर्मणि घञ्, कोवायुः प्राणकयुर्बध्यते संबध्यतेऽत्रा धारे घञ् वा यथायथं वाक्यम् . 1 उदरे तस्य पीतजलनिरोधनात् तथात्वम् . 2 धूमकेतौ, प्रवहवायुना निचीयमानत्वात्तस्य तथात्वम् 3 राहौ, तस्य च्छिन्नमस्तकत्वेऽपि अमृतपानात् जीवनसत्त्वेन क्रियावत्त्वात् तथात्वम् 4 राक्षसभेदे च मेदिश् 5 जले अमरः तस्य प्राणवायुधारकत्वात् तथात्वम् %<आपोमयः प्राणः>% इति छाश् उश् श्रुतेस्तस्य प्राणधारण करत्वम् %% छाश् उश् जनपानं विना प्राणविच्छेदस्योक्तेस्तथात्वम् . %% इत्युक्तलक्षणे शिरःशून्ये 6 क्रियायुक्तदेहे अस्त्री अमरः . %% देवीमाश् . %% प्राचीनगाथा . %% चलितोर्धकबन्धसस्पदः माघः . %% . %% रघुः . तद्देहस्य शिरःशून्यत्वेऽपि वायोः सम्यग्निःसरणाभावेन वायुना सम्बन्धसत्त्वात् क्रियासम्भव इति बोध्यम 7 मेघे निरुक्ते 5, 4 %% इत्यृचमधिकृत्योक्तम् %% तत्रोक्तेः तत्र पृषोश् साधुत्वम् . कबन्धराक्षसकथा च भाश् यश् 237 अश् यथा . %% . %% रघुः ## पुश् 1 ऋषिभेदे %% प्रश्नोपश् . अस्त्यर्थे इनि . 2 उदकयुक्ते त्रिश् %% çø 5, 54, 8 . %% bhàø . स्त्रियां ङीप् . ## पुश् कपयस्तिष्ठन्त्यत्र तत्फलप्रियत्वात् स्था--क पृषोश् पस्य बः . कपित्थवृक्षे अमरटीका . ## पुश् कबृ--वर्णे इलच्! 1 कपिलवर्णे 2 तद्वति त्रिश् . द्विरूपकोषः . ## अव्यश् कम--णिङभावपक्षे विच् चादि . 1 पादपूरणे, 2 जले, कञ्जम् . 3 मस्तके 4 सुखे, शब्दरश् कन्तिः कन्तुः 5 मङ्गले, 6 निन्दायाम् शब्दचिन्ताश् . %% यथा %% ऋश् 4, 30, 6, %% निरुश् 1, 9, उक्तेः पादपूरणर्थता %% çø 1, 123, 11, %% bhàø evedeùà purutamà dç÷e kam 1, 124, 6, %% bhàø %% çø 2, 13, 12, %% bhàø . 7 jaladhàrake medhe %% ç0, 1, 129, 3, %% bhàø . 8 sukhakare %% çø 1, 182, 5, %% bhàø ताः अस्त्यर्ये %% पाश् वादयः सप्त प्रत्ययाः . कंव कम्भ कंयु कन्ति कन्तु कन्त कंय एते सुखान्विते त्रिश् . ## वाञ्छायां भ्वाश् आश् सकश् सेट् . अतः स्वार्थे णिङ् आर्धधातुके वा . कामयते कामयीत कामयताम् अकामयत . अचीकमत . णिङभावपक्षेऽपि चञ् अचकमत . कामयाम् बभूव आस चके चकमे . कामयिता--कमिता कामयिषीष्टकमिषोष्ट . कामयिष्यते--कमिष्यते . कामनीयः कमनीयः काम्यः . कामयितव्यः--कमितव्यः . कामी . कामयिताकमिता कानितः कान्तः . कान्तिः . कर्तरि अच् कमः कर्मण्युपपदे अण् . स्वर्गकामः . उदित् कामयित्वा कामत्वा कान्त्वा . कामुकः कम्रः कमनः कामयमानः निश् कामयानः . काम्यते काम्यमानः . घञ् कामः मुच कामना . %% %% %% %% रघुः . %% श्रुतिः %% sàø daø ñãø . %% bhàø àø 172 . %% कत्याशब्दे उक्तम् . %% भाश् आश् 58 %% %% भाट्टः . आर्वे क्वचिन् परश् . %% भाश् वश् 58 अश् . %% %% रामाश् . अनु + कामनानुरूपकामनायाम् . अनुकामयते . षभि + आप्रिमुख्येम कामनायाम् . %% भाश् आश् 18 . नि + निःशेषकामनायाम् . %% भागश् 5 स्कश् 18, 22 . अतिशये च %% कुमा0 प्र + प्रकर्षेण कामनायां अतिशये . प्रकामः . ## वाञ्छायां चुराश् आश् सकश् सेट् उदित् कविकल्पद्रुमः . णिङन्तकमवत् सर्वंम् . किन्तु तत्र उदित्प्रयोजनं चिन्त्यम . ## त्रिश् कम--णिङभावे अच् स्वार्थे क . 1 कामुके 2 गोत्रप्रवर्तके 2 ऋषिभेदे पुश् . ततः गोत्रापत्ये इञ् . कामकि तद्गोत्रापत्ये पुंस्त्री वहुषु उपकाश् तस्य लुक् . कमकाः कामकयः . ## पुं स्त्री कम--अठन् . 1 कूर्मे कच्छपशब्देविवृतिः स्त्रियां जातित्वात् ङीष् . %% महानाश् . 2 विष्णोरेकादशे अवतारभेदे . %% भागश् 1, 3, 17 . 3 मुनीनां जलपात्रभेदे नश् विश्वः . 4 वंशे पुश् शब्दरश् . 5 दैत्यभेदे पुश् हेमचश् . 6 शल्लकीवृक्षे पुश् धरणिः . ## पुंनश् मण्डनं मण्डः कस्य जलस्य मण्डं लातिला--कु अर्धर्चादि . करङ्के संन्यासिनां ब्रह्मचारिणाञ्च 1 जलपात्रभेदे, अमरः . %% . %% मनुः . %% माघः . %% भट्टिः . 2 प्लक्षवृक्षे, मेदिनिः . 3 चतुष्पाज्जातौ च पुंस्त्री %% सिश् कौश् . तस्यापत्यम् चतुष्पाद्भ्यो ढञ् पाश् ढञ् %% पाश् उलोपः . कामण्डलेय तदपत्ये पुंस्त्री . तस्य कर्म भावो वा युवादिश् अण् . कामण्डलव तद्भावेतत्कमणि च नश् . ## पुश् कमण्डलुस्तदाकृतिस्तरुः कर्मश् . 1 प्लक्षवृक्षे रत्नमाश् . कमण्डलुद्रुमादयोऽप्यत्र . ## त्रिश् कम--णिङभावे ताच्छील्ये युच् . 1 कमनीये अभिरूपे 2 कामुके च मेदिश् . %% सिश् कौश् . कमनच्छदः . %% (वपुः) भागश् 1, 9, 31 . करणे युच् . 3 कन्दर्पे . 4 अशोकवृक्षे च पुश् मेदिश् . 5 ब्राह्मणे पुश् हेमचश् . ## पुं स्त्री कमनः सुन्दरः छदोऽस्य . 1 कङ्कपक्षिणि . हेमचश् . स्त्रियां ङीष् . ## त्रिश् कम--णिङमावे कर्मणि अनीयर् . 1 सुन्दरे, %% साश् दश् टीश् . %% माघः . 2 कामनायोग्ये वाञ्छनीये च . %% कुमाश् . कमनीयस्य भावः %% पाश् वुञ् . कामनीयक तद्भावे नश् . ## पुश् कम--बाश् झ स्वार्थे क . ऋषिभेदे तस्य गोत्रापत्यम् इञ् . कामन्तकि तद्गोत्रापत्ये पुं स्त्री बहुत्वे उपकाश् इञोलुक् . कामन्तकयः कमन्तकाः . ## नश् जले रायमुकुटेपरमतेनोक्तम् . तत्र हि कबन्धमिति स्वयं व्याख्याय कमन्धम् इति ममध्यपाठे कम् अन्धम् इति नामद्वयमेकीयमतेनोक्त्वा कमन्धमित्येक नाम परमतत्वेनोक्तम् . ## त्रिश् कम--णिङभावे अरच् . कामुके ऊज्ज्वल0 ## नश् कम--वृषादिश् कलच् . 1 पद्मे तद्भेदस्त्य तदवयवभेदस्य च गुणादि भावप्रश् उक्तं यथा %% . %% रघुः . %% %% मेघश् %% लीलाश् %% माघः . कमलयोनिः कमलासनः . 2 क्लोम्नि 3 भेषजे 4 सलिले 5 ताम्रे हेमश् 6 मृगभेदे पुंस्त्री स्त्रियां ङीष् 7 लक्ष्म्यां 8 वरनाय्यां स्त्री मेदिश् . 9 सारसपक्षिणि अमरः कमलनामनामत्वात्तस्य स्त्रियां ङीष् . 10 स्वनामख्याते जग्वीरभेदे स्त्री %% तन्त्रसाश् पुरश्चरणनियमे . तद्गुणाश्च भावप्रश् उक्ता यथा . %% 11 मिथिलास्थे नदीभेदेस्त्री . 12 छन्दोभेदे स्त्री . तल्लक्षणं वृत्तरत्नावल्यां द्विधोक्तम् यथा %% %% (गोलापी) 13 पाटलवर्णे 14 तद्वति त्रिश् . शवलाय स्वाहा कमलाय स्वाहा पृश्नवे स्वाहा तैत्तिश् 7, 3, 18, 1 . अस्य गुणवचनत्वात् स्त्रियां बह्वादिश् वा ङीष् . कमली कमलानां संघः खण्ड . कमण्डलखण्ड पद्मसंघे नश् तस्य देशः पुस्कश् इनि . कमलिनी भावप्रश् उक्ते वीजकोषादौ स्त्री %% उद्भटः . %% सङ्गीतशास्त्रोक्ते 15 घ्रुबभेदे pu0 ## पुश् कमलवर्णः कीटः . कीटभेदे तत्र भवादौ पलद्याश् अण् . कामलकीट तद्भवे त्रिश् . ## पुश् कमलवर्णः कीर इव कायति कै--क . कीटभेदे तत्र भवादौ पलद्याश् अण् . कामलकीरक तद्भवे त्रिश् . ## पुश् कमलात् विष्णोर्नाभिकमलाज्जायते जनड . 1 ब्रह्मणि चतुर्मुखे कञ्जजशब्दे विवृतिः . %% वृहत्संश् . तदभेदात् 2 रोहिणीनक्षत्रे च तस्य तदधिष्ठितत्वात्तथात्वम् . 3 पद्मजातमात्रे मध्वादौ त्रिश् . कमलजातपद्मजातादयोऽप्यत्र . ## स्त्री 6 तश् . कमलपाटने तयो भवादौ पलद्याश् अण् . कामलभिद तद्भवे त्रिश् . ## पुश् कमलं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानमस्य . 1 चतुर्मुखे ब्रह्मणि . कञ्जजशब्दे विवृतिः . पद्मयोन्यादयोप्यत्र . 6 तश् . 3 कमलानामुत्पत्तिस्थाने स्त्री . ## नश् 6 तश् . (कमलगट्टा) पद्माक्षे भावप्रश् तद्गुणा उक्ता यथा %% . ## पुश् कमलानामाकरः उत्पत्तिस्थानम् . 1 पद्माकरे तडाके . 2 पद्मानां समूहे च . %% रघुः . कमलाकरभट्टनिर्मिते 3 स्मृतिनिबन्धभेदे . ## त्रिश् वार्तिकोक्ते संघार्थे खण्डप्रत्ययनिमित्ते शब्दगणे स च गणः %% आकृतिगणः तेन कदलीखण्डमित्यादि सिद्धिः . ## पुश् 6 तश् . नारायणे समुद्रात् लक्ष्म्या आविर्मूतिमुपवर्ण्य तया विवेचनापूर्वकं नारायणस्य पतित्वेन वरणं भागश् 8, 8 अश् वर्णितं यथा %% . पद्मापतिकमलाकान्तादयोल्प्यत्र . ## स्त्री कमलमालयो यस्याः . लक्ष्म्याम् . ## पुश् 6 ta0! नारायणे %% माघः . ## पुश् कमलमासनं यस्य . चतुरानने ब्रह्मणि . %% कुमा0 ## पुश् कमलं विष्णोर्नाभिकमलरूपमासनम् . तत्र तिष्ठति स्था--क . विधातरि यथा च तस्य विष्णुनाभिकमलोस्थितिस्तथा कञ्जजशब्दे उक्तम् . ## स्त्री कमलानां देशः %% पाश् पुष्कश् इनि . 1 कमलाधारदेशे पद्माकरे शब्दरश् 2 कमल समुदायरूपपद्मलतायाञ्च . %% रघुः ## नश् कमलमिवोत्तरमुत्कृष्टम् . कुसुम्भपुष्पे अमरः ## स्त्रो कम--णिङ्भावे बाश् स्त्रियां भावे अ . शोभायाम् राजनिश् . ## त्रिश् कम--णिङभावपक्षे तृच् . कामुके स्त्रियां ङीष् . कमित्री %% पाश् . अतिशयेन कमिता ईयसुन् तृणोलोपः . कमीयस् कान्ततरे त्रिश् स्त्रियां ङीप् . इष्ठन् कमिष्ठ कान्ततमे tri0 ## पुश् कपि--चलने घञ् . गात्रादिकम्पे 1 वेपथौ . %% भागश् 3, 7, 11 कम्पश्चलनं स च वातादिना प्रेरणात् स्थावरस्य भूम्यादेर्भवति देहादेस्तु मनसोविकारभेदेन वातादिधातुना च चालनात् भवति . स च रसविशेषे निर्वेदादिव्यभिचारि भावविशेषजन्यः यथोक्तं साश् दश् निर्वेदादिव्यभिचारिभावान् विभज्य तेषां लक्षणामिधाने आवेगः सम्भ्रमस्तत्र इत्युपक्रम्य %% . %<शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता . तत्र स्वेदःशिरः कम्पतर्जमाताडनादयः>% . मनःक्षेपस्त्वपस्मारी ग्रहाद्यावेशनादिजः . भूपातकम्पप्रस्तेदफेनलालादिकारकः . %% . %% . %% . %% . कम्पश्च भयानकरसस्यानुभावः यथाह तत्रैव भयानकं प्रकृत्य %% . रौद्ररसस्य व्यभिचारिभावश्च ययाह तत्रैव रीद्रं प्रकृत्य %% . शृङ्गारादौ तु तदीयव्यभिचारिभावभेदेनैव कम्पादि जन्यते इति भेदः . ज्वरादिकृतकम्पस्तु वैद्यके प्रसिद्धः . तद्विवृतिर्ज्वरशब्दे दृश्या . दिङ्मात्रमुक्तं भावप्रश् %% . शीतानिलेन च देहस्य कम्पो जायते . अतएव %% माधे वर्णितम् . ## त्रिश् कपि--युच् . 1 कम्पयुक्ते . भावे ल्युट् . 2 चलने नश् मेदिश् . णिच्--युच् . 3 कम्पयितरि त्रिश् %% . दुन्दभिपूजामन्त्रः . %% माघः %% bhàø àø 47 aø . 4 शिशिरे ऋतौ पुश् . 5 अस्त्रभेदे च . %% %% भावप्रश् उक्ते 6 सान्निपातिकज्वरभेदे पुश् . ## पुश् कम्पःलक्ष्म यस्य . वायौ त्रिकाश् तस्य स्थावराणां चलनहेतुत्वात् तथात्वम् . ## स्त्री कपि--भावे a . calane hemaca0 @<[Page 1683b]>@ ## puø कम्पया चलनेन कायति प्रकाशते कै--क . वायौहेमच 0 . ## नश् कपि--भावे क्त . 1 कम्पे शब्दचश् कपि--णिच् भावे क्त . 2 चालने %% रघुः कर्तरि क्त . 2 कम्पयुक्ते त्रिश् . णिच्--कर्मणि क्त . 3 चालिते त्रिश् %% कादश् %<आद्यकोलतुलितां प्रकम्पनैः कम्पिताम्>% माघः . ## त्रिश् कम्प--णिनि . 1 कम्पयुक्ते णिच् णिनि . 2 कम्पयितरि %% तिश् तश् पुश् . ## पुश् कम्प--इलच् . रोचन्याम् (कमलागुडि) अमरः . पृषोश् कम्पीलकम्पिल्यशब्दौ तत्रार्थे रासमुकुटादयः . ## पुश् कपि--इल्ल . रोचने वृक्षभेदे . %% भावप्रश् . 2 नगरभेदे %% यजुश् 23, 18, काम्पीलेति पाठान्तरम् . काम्पीले नगरे वासिनीम् वेददीश् कम्पिल्ल वृक्षश्चकरञ्जभेदः (लाटाकरमजा) इत्येके %% कादश् स्वार्थे कन् कम्पिल्लकोऽप्युक्तार्थे . ## त्रिश् कपि--णिच् कर्मणियत् . चालनीये %% रामाश् . ## त्रिश् कपि--र . कम्पशीले %% नैषश् . ## गतौ भ्वाश् परश् सकश् सेट् . कम्बति अकम्बीत् चकम्ब प्रनिकम्बति ## पुश् कम्ब--अरन् . 1 चित्रवर्णे 2 तद्वति त्रिश् शन्दरश् . ## पुश् कम्ब--कलच् कं, कुत्सितं शिरोऽम्बु वा बलति बल संबरे अच् बा . 1 सर्पभेदे 2 गवादेर्गलस्थरोमरूपसास्नायां, 3 प्रावारे, 4 कृमौ च . 5 स्वनामख्याते मषलोमनिर्मिते वस्त्रासनादौ, 6 जले नश् 7 उत्तरासङ्गे च मेदिश् . 8 मृगभेदे पुं स्त्रीश् जटाश् स्त्रियां ङीष् . %% रामाश् . %% . विदग्धमुश् . कम्बलनागश्च नागलोकपतिः %% भागश् 5, 24, 42 . %% भाश् आश् 35, नागनामकीर्तने . अयञ्च वरुणसभास्थः %% भाश् सश् 9 अश् वरुणसभ्यकथने . तदधिष्ठिते प्रयागस्थे 9 तीर्थभेदे च . %% भाश् वश् 85 अश् . प्रयागस्थतीर्थकथने . ## पुश् अन्धकनृपस्य पुत्रभेदे %% मागश् 9, 24, 11 . अन्धकस्येति शेषः . %% तट्टीकायां, श्रीधरधृतपराशरवाक्यम् ## त्रिश् कम्बलं हरति हृ--अण् उपश् सश् . 1 कम्बलहारके . 2 ऋषिभेदे पुश् तस्य गीत्रापत्यम् इञ् . कम्बलहारि तदपत्ये पुं स्त्री बहुत्वेऽस्त्रियां तस्य लुक् . कम्बलाःतद्गोत्रपुमपत्येषु . ## नश् कम्बरूपमृणम् वृद्ध्विः . 1 कम्बलरूपे ऋणे बहुश् . 2 तथणेयुक्ते त्रिश् . ## स्त्री क्षुद्रः कम्बलः ã--स्वार्थे कन् ह्रस्वः . 1 क्षुद्रकम्बले . 2 कम्बलमृगजातिस्त्रियाञ्च . ततः चतुरर्थ्यां पक्षा0फक् . काम्बलकायन तत्सन्निकृष्टदेशादौ त्रिश् . ## त्रिश् कम्बलः गलकम्बलः प्रशस्तोऽस्त्यस्य कम्बल + प्राशस्त्ये इनि . वृषे %% अमरश् . ## नश् कम्बलिना वृषेण वाह्यम् बह--कर्मणि ण्यत् संज्ञायां कन् . वृषवाह्ये शकटे गन्त्र्याम् अमरः . ## त्रिश् कम्बलाय हितं छ . कम्बलसाधने उर्णायाम् . संज्ञायान्तु %% पाश् यत् कम्बल्य उर्णापलशते नश् . ## स्त्री कम्बति अन्नाद्यनया कम्ब--गतौ करणे इन् . दर्व्याम् कमरः (हाता) वा ङीप् कम्बीत्यप्यत्र ## पुंनश् कम--उन् बुक् च, कम्ब--गतौ मृगय्वाश् उन् वा . 1 शङ्खे अमरः . %% मुरारिः . %% भाश् वश् 160 अश् . 2 गले 3 शम्बूके 4 वलये च मेदिश् . 5 कर्वुर यर्णेपुश् 6 तद्वति त्रिश् . 7 ग्रीबायाम् 8 नलके च (फांपाहाड) स्त्री हेमश् स्त्रीत्वे अप्राणिजातित्वात् वा ऊङ् . वलयश्चात्र शङ्खमयः सधवाधार्यालङ्कारभेदः . %<शतं दासीसहस्राणि तरुण्यो हेमवल्लिकाः . कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः>% भाश् sa059 अश् 11 %% भाश् विश् 2 अश् ग्रीवार्थे %% भाश् विश् 11 अश् . ## स्त्री कम्बुरिव कण्ठोऽस्याः स्वाङ्गत्वात् ङीष् . 1 कम्बु ग्रीवायाम् . स्वार्थेकन् कम्बुकण्ठिकाप्यत्र . बहुश् 2 तथाकण्ठयुक्तेत्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीष् . ## स्त्री कम्बुरिव काष्ठेन कायति कै--क . 1 अश्वमन्घा याम् रत्नमाश् . स्वार्थेकन् . कम्बुशव्दार्थे 3 ग्रीवायाम् स्त्री ## स्त्री कम्बु चित्रवर्ण काष्ठमस्याः . अश्वगन्धायाम् . राजनिश् . ## स्त्री कम्बुरिव रेखात्रययुता ग्रीवा . शङ्खतुल्यरेखात्रययुक्तायां 1 ग्रीवायाम् . कम्बुरिव ग्रीवास्य . 3 तथा भूतग्रीवायुक्ते त्रिश् . ## पुश् कम्बुग्रीवा आदि र्यस्य . घटत्वजातिव्यञ्जके आकृतिभेदे कम्बुग्रीवापृथुवुध्नोदरप्रभृतयोहिघटत्वजातिव्यञ्जकाः . कम्बुग्रीवादेश्च गुरुत्वात् नावच्छेदकत्वं तेन कम्बुग्रीवादिमान्नास्तीत्यादौ कन्बुग्रीवादेर्नाभाल्ग्रप्रतियोगितावच्छेदकत्वम् किन्तु %% न्यायात् समनियतं अनतिरिक्तवृत्ति घटत्वमेवतत्रावच्छेदकम् . इतरत्र गुरुधर्मस्यावच्छेदकत्वानङ्कीकारेऽपि शक्यताया अवच्छेदकत्वं स्वीक्रियतएवातः कम्बुग्रीवादिमानिति पदस्य कम्बुग्रीवादिमत्त्वमेव शक्यतावच्छेदकं नघटत्वमिति भेदः इत्याकरे स्थितम् . ## स्त्री कम्बुः शङ्ख इव पुष्पमस्याः . शङ्खपुष्प्याम् राजनिश् . ## स्त्री कम्बूनां तत्समपुष्पाणां मालास्त्यस्याः इनि ङीप् . शङ्कपुष्प्याम् राजनिश् . ## त्रिश् कम्ब--गतौ कू अम्मूदृन्भूजम्बूकम्बूइत्यादिश् निश् . 1 परद्रव्यागहारके उज्ज्वलश् . कम्बुशब्दात् स्त्रीत्वे ऊङ् . 2 कम्बु शब्दार्थे स्त्री . ## पुश् कम्ब--ओज . 1 हस्तिभेदे, 2 शङ्खभेदे मेदिश् %% इयुक्ते 3 देशेच . कम्बोजेजातादि कच्छाश् अण् . काम्बोज तज्जातादौ त्रिश् मनुष्यतत्स्थयोस्तु वुञ् . काम्बोजको मनुष्यः काम्बोजकं हसितमित्यादीति भेदः . बहुत्वे तु तस्य लुक् कम्बोजाः कम्बोजजातेषु . काम्बोजस्य राजानः %% पाश् लुक् . कम्बोजास्तद्राजेषु . %% रघुः . अत्र काम्बोजा इत्यपपाठः राजनि %% पाश् लुग्विधानात् . कम्बोजाभिजनपरत्वे दीर्घपाठः समर्थनीयः इत्येके . kambojã'bhijano'sya सिन्ध्वाश् अण् . काम्वोज कम्बोजदेशाभिजने त्रिश् . अयञ्च देशः वृहश् सश् कूर्मविभागे नैरृत्यां दिशि कथितः यथा नैरृत्यां दिशि देशाः पह्नव कम्बोजसिन्धुसोवीराः मुण्डशब्देन समासे भयूरव्यश् पूर्वनिपांतः कम्बोजमुण्ड इत्येव . कम्बोजदेशस्थक्षत्रियास्तु शनकैः क्रियालोपात् शूद्रत्वमाप्ताः यथाह मनुः . %<शनकैस्तु क्रियालीपादिमाः क्षत्रियजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शनेन च . षौण्ड्रकाश्चैड्रद्रविडाः कम्बोक्षाः यवनाः शकाः . पारेदाः पह्नवाश्चीनाः किराता दरदाः खसाः>% ## वार्तिकोक्ते तद्राजप्रत्ययस्य लुग्निमित्ते शव्दगणे स च गणः %% ## पुश् कम्बुरिवातायी . शङ्खतुल्यश्वेतपूर्वकाये शङ्खचिल्ले . ## त्रिश् कम् + मत्वर्थे भ . 1 जलयुक्ते 2 सुखयुक्ते च . ## स्त्री कं जलं बिभर्ति कम् + भृ--अण् उपश् सश् . गाम्भार्याम् (गाम्भार) . राजनिश् . भुग्धश् मते षण् तस्य षित्त्वात् ईप् . सिश् कौश् मते तु गौराश् ङीष् इति भेदः . तस्याः शीतवीर्यत्वात्तथात्वम् . ## नश् कं जलं तद्वच्छइत्यं बिभर्ति--भृ--डु . उशीरे राजनिश् तस्य शीतवीर्यत्वात् तथात्वम् . ## त्रिश् कम--णिङ्भावे र . मैथुनेच्छायुक्ते . कामुके अमरः . 2 मनोहरे च . %% सिश् kau0 ## त्रिश् किम् + पृषोश् वेदे कयादेशः . किंशब्दार्थे %% ऋश् 1, 27, 8 . %% 129, 5 %% 8, 25, 15 . ## स्त्री कं जलं याति या--ड तथा सती तिष्ठति स्था क . काकोल्याम् क्षीरस्वामी ## स्त्री जम्भासुरकन्यायां हिरण्य शिपुभार्याथाम् %% भाश् 6, 18, 9 . ## पुश् कीर्यते विक्षिम्यतेऽनेन कॄ--करणे अप् . 1 हस्ते हस्तिशुण्डे च तयोर्जलादिक्षेपसाधनत्वात् तथात्वम् 2 कर्मणि अप् . 3 किरणे मेदिनिः . तत्र हस्तकिरणयोः %% %% माघः . हस्ते %% आश् तश् देवलः नेत्यनुवृत्तिः %% उद्भटः . %% मनुः . कंसुखं राठि रा क . 4 राजग्राह्ये राजस्ये तत्र राजग्राह्यहस्तयोः %% . %% उद्भटः . यथा च राज्ञा करनिवेशनं राष्ट्रे करणीयं तथा मनुनोक्तम् यथा %% व्याख्यातञ्चेदं कुल्लूकभट्टेन %% . भारश् शाश् 87 अश् विस्तरेणोक्तं यथा %% . %% 90 अश् . प्रजाभ्यः करादानप्रकारः रक्षा शब्दवक्ष्यमाणप्रकारवत् मनूक्तोऽनुसन्धेयः . अतएव साश् कौश् %% इत्युक्तम् . 6 हस्ताकारे हस्तनक्षत्रे . हेत्वादौ कर्मोपपदे कृ--कर्तरि ट . तत्तत्कर्मकारके त्रिश् यथा कर्मकरः श्रेयस्करः यशस्करः स्त्रियां ङीप् कर्मकरी दासी यशस्करी विद्येत्यादि . दिवाविभादिपूर्वात् अहेत्वादावपिट . तत्तदुपपदार्थकारके त्रिश् तानि च %% पाश् दर्शितानि दिवाकरः निशाकरः . अहेत्वादावितोऽन्यत्र अण् . कुम्भकार इत्यादि . ## पु नश् किरति विक्षिपति करोति वा जलमत्र कॄ--कृ--वा कृञादिश् संज्ञायां बुन् . कमण्डलौ %% मनुः 2 दाडिमदृक्षे 3 पक्षिभेदे पुंस्त्री स्त्रियां जतित्वात् ङीष् . 4 मेघोपले (शिला) पुंस्त्री . करकोद्भवाकारणं तज्जलगुणाश्च भावप्रश् दर्शिताः यथा . %% . (लाटा) 5 करञ्जभेदे रत्नमाश् स्वार्थेकन् . 6 राजकरे 7 हस्ते च . 8 पलाशवृक्षे हाराश् . 9 कोविदारवृक्षे 10 बकुलवृक्षे 11 करीरे 12 नाकेलास्थ्नि च(माला) पुश् राजनिश् . ## पुश् कङ्कणशब्दस्य करभूषणार्थकत्वेऽपि यथा करशव्दप्रयोगस्तत्काले तत्संलग्नताद्योतनार्थः तद्रूपदृष्टान्तसूचक न्याये . ## पुश् %<शनिभार्गवजोवज्ञकुजसोमार्कवासरे . षष्ठ्यादिति थयः सप्त क्रमात् करकचाः स्मृताः>% ज्योश् उक्ते योगभेदे . तथा च शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधं नवमी, कुजे दशमी, सीमे एकादशी, रवौ द्वादशी तिथिः करकच इत्यर्थः . ## स्त्री कच्छपस्तदाकारोऽस्त्यस्याः ठन् करे हस्ते स्थिता कच्छपिका . अङ्गुलिसन्निवेशभेदरूपायां कूर्ममुद्रायाम् . %% कालि कापुश् 56 अश् . ## पुंनश् करस्य कण्टक इव . नखे त्रिकाश् . ## स्त्री करकः कनण्डु रूपा पात्रिका . कमण्डलुरूपपात्रे . ## नश् करकातो जायते जन--ड . करकाभवे जलेकरकशब्दे भावप्रश् वाक्यमुक्तम् . ## पुश् करकाया इव शीतलमम्भोऽस्य . नारिकेले त्रिकाश् . तज्जलस्यातिशीतत्वात्तथात्वम् . 6 तश् तदीयजले नश् . ## पुश् धृतराष्ट्रपुत्रभेदे . %% bhàø àø 39 aø . ## puø 6 तश् . शिलावृष्टौ ## नश् करः कुद्मलमिव . मुकुलिताङ्गुलौ करे कर मुकुलकवकलशकरकोषादयोऽप्यत्र . ## पुश् करो गृह्यतेऽत्र ग्रह--आधारे अप् . विवाहे तत्र करग्रहणेनैव हि संस्कारो विधीयते इति तस्य तथात्वम् . 6 तश् . 2 हस्तधारणे 3 प्रजाभ्यः करादाने च पाणिग्रहकरग्रहणादयोऽप्युभयत्र . ## पुश् करग्रहस्य प्रजाभ्यः करादानस्यारम्भः . (पुण्या) वार्षिककरग्रहणारम्भे . करग्रहारम्भदिकनक्षत्रादिकं प्रसङ्गादुच्यते %% ज्योश् तुत्र तीक्ष्णगणाः 6, 9 18, 19 आर्द्रादयः, उग्रगणाः पूव्वात्रयमघाःवह्निः कृत्तिका तदितरेषु नक्षत्रेषु . शीर्षोदयाः मिथुनसिंहकन्यातुलावृश्चिककुम्भमीना तादृशे लग्ने . ## पुश् करं गृह्णाति ग्रह--अण् . 1 पत्यौ भर्तरि 2 हस्तग्राहकमात्रे 3 राजस्वादायके च त्रिश् . णिनि . करग्राहीत्यप्युभयत्र स्त्रियां ङीप् पाणिग्राहादयोऽप्यत्र ## पुश् कराभ्यां घृष्यते घृष--कर्मणि ल्युट् . दधिमन्थनदण्डे हाराश् . मावे ल्युट् 3 तश् . करेण घर्षणे नश् . ## पुश् कीर्यते जलमत्र कॄ--अप् करोऽङ्को गर्भोऽस्य शकश् . 1 नारिकेलास्थ्नि (खोल्), 2 कमण्डलौ 3 पात्रभेदे च %% कादश् . कस्य शिरसः रङ्कैव (माथारखुली), 4 मस्तकखर्परे मेदिनिः . 5 इक्षुभेदे राजश् . ## पुश् करङ्कैव शालते शाल--इन् . इक्षुभेदे . राजनिश् . ## पुश् कर इवावरकश्छदोऽस्य . 1 शाखोटवृक्षे (सिहडा) 2 सिन्दूरपुष्पीवृक्षे च राजनिश् . ## पुश् करे जायते जम--ड . 1 नखे %% मनुः . तन्नामनामके 2 व्याघ्रनखाख्यगन्धद्रव्ये च (नखो) . मेदिनिः . 3 हस्तजातमात्रे त्रिश् . कं शिरः जलं वा रञ्जयति रन्ज--णिच्--अण् निश् . (करमचा) 4 करञ्जवृक्षे . अमरः . ## नश् करजस्यनखस्याख्या आख्या यस्य . नखीनामगन्दद्रव्ये रत्नमाश् . ## puø kuñàø juóa--bandhe in bàø गुणः . (हातजोडा) वृक्षभेदे राजनिश् . ## पुश् कं शिरः जलं वा रञ्जयति अण् . (करकचा) इति ख्याते वृक्षे . करञ्जपर्यायगुणादि भावप्रश् उक्तं यथा . %% . उदकीर्यपर्याये तु स्त्रीत्वमपि गौराश् ङीष् . प्रावप्रश् %% . तद्गुणाश्च तत्रैवोक्ताः %% . तत्तैलगुणाश्च . %% राजनिश् . स्वार्थे कन् करञ्जकोऽप्यत्र पुश् %% माश् आनुश् 127 अश् . अन्यमते करञ्जभेदाश्चत्वारः . (डहरकरमचा) (लाटाकरजा) (कांटाकरमचा) (अम्रकरमचा) इति भाषाप्रसिद्धनामभेदात् %% çø 101 048, 8 . ## puø करञ्जस्य फलमिवाम्लं फलं यस्य . कपित्थे (कण्तबेल) राजनिश् . ## पुश् किरति मदम्--कॄ--अट्न् . 1 गजगण्डे %% भाश् वश् 177 . हस्तिगण्डे स्त्रीत्वमपि . %<ईषादण्डं महानागं प्रमिन्नकरटामुस्वम् . शशकीह्रयसे युद्धे कर्ण! पार्थं धनञ्जयम्>% भाश् कश् 39 अश् स्त्रीत्वप्रमोगात् . 2 काके पुंस्त्री अमरः . स्त्रियां ङीष् . %% गच्छास्तश् 3 कुसुम्भवृक्षे पुश् 4 निन्द्यजीविनि त्रिश् . स्त्रियां करटा . 5 नवश्राद्धे एकादशादिकर्तव्ये श्राद्धे 6 दुर्दुरूढे दुरुच्छेद्यसतके वादिनि नास्तिकभेदे दुर्दम्ये च 7 वाद्यभेदे च पुश् मेदिश् . दुर्दूरूढक्षत्रियभेदाभिप्रायेण %% भाश् भीश् 9 अश् . आहर करट इत्युच्यतेऽत्र कर्मणि आहरशब्देनास्य . मयूश् सश् . आहरकरट तथा विधे कर्मणि . 8 दुःखेन दोह्यायां गवि हेमचश् . स्वार्थेकन् . काके पुंस्त्री शब्दरश् स्त्रियां ङीष् . 9 स्तेयशास्त्रप्रवर्तके कर्णीसुते पुश् %% काद0टीका . ## पुश् करटोऽस्त्यस्य प्राशस्त्येन करट + इनि . गजे %% रसगङ्गा0 ## पुश् कृ--कटु . (करकटिया) इति नामके विहगे . हेम0 ## नश् क्रियतेऽनेन कृ--करणे ल्युट् . 1 व्याकरणोक्ते साधकतमे कारकभेदे %% हरिकाश् . विवक्ष्यते इत्यनेनान्यस्यापि विवक्षायां करणत्वम् भवतीति सूचितम् . अतएवाह %% साधकतमं करणम् पाश् . तमब्ग्रहणेनाव्यवहितव्यापारवत्त्वं सूचितम् . सत्यपि हेतुकरणयोःर्जनकत्वसाम्ये क्रियामात्रविषयत्वं व्यापारवत्त्वं च करणस्य विशेषः तदुक्तं %% . चरितक्रियं व्यापारद्वारा क्रियामात्रविषयम इत्यर्यः . %% शिक्षा . %% सुश्रुश् . %% श्रुतिः 2 इन्द्रिये अमरः तस्य ज्ञानक्रियायाम् साधनत्वात्तथात्वम् . यथा च इन्द्रियाणां ज्ञानक्रियायां साधनत्वं तथा इन्द्रियशव्दे उक्तेम् . तच्च सांख्ये त्रयोदशविधमित्युक्त्वा तेषां मध्ये अन्तःकरणानां द्वारित्वमितरेषां द्वारत्वमुक्तं यथा सांश् काश् कौश् %% काश् %% कौश् %% काश् %% कौश् साम्प्रतकालानां बाह्येन्द्रियाणां विषयं विवेचयति . %% काश् %% कौश् . साम्प्रतं त्रयोदशसु करणेषु केषाञ्चित् प्रथानभावं सहेतुकमाह . %% काश् . %% कौश् . न केवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिरपि तु ये अप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह . %% काश् . %% . न्यायादिकते इन्द्रियाणामेकादशविधता वेदान्तपरिभाषामते दशविधतेति भेदः इन्द्रियशब्दे उक्तः . %% %% रघुः %% याज्ञश् . %<आत्मन्यात्मानमेव व्यपगतकरण पश्यतस्तत्त्वदृष्ट्या>% वेणीश् अत्र करणं बाह्येन्द्रियम् . आधारे ल्युय् . 3 क्षेत्ररूपे देहे अमरः करणाश्रयत्वात् तस्य तथात्वम् . %% कृमाश् . भावे ल्युट् . 4 क्रियायाम् . %% ऋश् 4, 19, 10 . %<आवाहनाग्नौकरणरहिउतमपसव्यवत्>% याज्ञश् . %% भाश् वश् 254 अश् %% प्राचीनगाथा . 5 सेतिकर्तगाके अनुष्ठाने 6 व्यापारमात्रे च . 7 ज्योतिषोक्तेषु तिथ्यर्धात्मकेषु बवादिषु तेषामानयनप्रकारः सूर्यसिश् रङ्गनाश् उक्तो यथा . %% såø siø . %% raïgaø . %% såø siø . %% raïgaø . %% såø si0! सप्तानां चरकरणानां प्रत्येकं तिथ्यर्द्वश्चासौ भोगश्च तं तिथ्यर्धकालमितावस्थानं प्रकल्पयेत् . %% न्यायात् करणत्वेनैषामप्यवस्थानं तत्तुल्यं कुर्यादित्यर्थः . अत एव %% रङ्गश् करणानि च वववालवकौलवतैतिलगरबणिग्विष्टिभद्राख्यानि सप्त चरकरणानि . स्थिरकरणानि शकुन्यादीनीति 8 दशसं ख्यानि . 8 जातिभेदे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष् . तज्जातिश्चव्रात्यात् क्षत्रियात् सवर्णायामुत्पन्नः जातिभेदः %% मनुः . करणरूपवर्णसङ्करस्यैव कायस्थनामता तस्या कर्भविशेषपरिपाकेण तज्जातिप्राप्तिस्तस्य वृत्तिभेदश्च ब्रह्मवैश् पुश् जन्मखण्डे 85 उक्ते यथा . %% . 9 वर्णसङ्करजातिभेदे पुंस्त्री %<शूद्राविशोस्तु करणोऽम्बष्टौ वैश्याद्विजन्भनोः>% ब्रह्मवैश् पुश् . कायस्थश्च चतुर्विधः व्रात्यक्षत्रियः शूद्रावैश्वयोर्जातः करणनाम्ना प्रसिद्धः अम्यष्ठः चित्रगुप्तजातश्रीवास्तवश्च . कामस्थशब्दे विवृतिः . तस्य वृत्तिमाह पराशरः . %% . %% राजकन्दर्पोक्ते तालव्यपस्थापके 10 ताडनाविशेषे नश् %<शिखरासक्तमेघानाम् व्यज्यन्ते यत्र वेश्मानाम् . अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः>% कुमाश् सर्वकरणप्रयोक्तृत्वात् 11 परमेश्वरे नश् %% विष्णुश् संश् . भवाद्यर्थे ततः काशाश् ठञ् ञिठ च इकार उच्चारणार्थः . कारणिक तद्भवे स्त्रियां ष्ठञि ङीष् ञिठि टाप् . 12 क्रिसाधनस्त्रियां स्त्री ङीप् . क्रियते क्रियाविशेषो ऽस्याम् आधारे ल्युट् ङीप् . वीजगणितोक्ते यस्य वर्गमूलादिकं स्यष्टं न प्रतीयते तत्रक्रिया विशेषद्वारा तत्करणविषये राशिभेदे स्त्री . सा च षड्विधा सङ्कलनव्यवकलनगुणभागवर्गवर्गमूल रूपभेदात् . तत्रक्रियाविशेषोवीजगणिते दर्शितो यथा . अथ करणी षड्विधा . तत्र सङ्कलनव्यवकलनयोः करणसूत्रं वृत्तद्वयम् . योगं करण्योर्महतीं प्रकल्प बधस्य मूलं द्विगुणं लघुञ्च . योगान्तरे रूपवदेतयोः स्तोवर्गेण वर्गं गणंयेद्भजेच्च . लव्व्याहृतायास्तु पदं महत्याः सैकं निरेकं स्वहतं लघुघ्नम् . योगान्तरे स्तः क्रमशस्त योर्बा पृथक् स्थितिः स्याद्यदि नास्ति मूलम् . उदाहरणम् . द्विकाष्टमित्योस्त्रिभसङ्ख्ययोश्च योमान्तरे ब्रूहि पृथक्करण्योः . त्रिसप्तमित्योश्च चिरं विचि त्य चेत् षद्धिधांथेत्सि सखे! करण्याः . न्यासः क 2 . क 8 योगे जातम् क 18 अन्तरे च क 2 न्यासः क 3 . क 27 योगे जातम् क 48 अन्तरे च क 12 न्यासः क 3 . क 7 अनयोर्घातेमूलाभावात्पृथक् स्थितिरेव योगे जातम् क 3 क 7 अन्तरे च क 3 क 7 इति करणीसङ्कलनव्यवकलने . गुणनोदाहरणम् . द्वित्र्यष्टसङ्ख्यागुणकः करण्या गुण्यस्त्रिसङ्ख्या च सपञ्चरूपा . वधं प्रचक्ष्वाशु विपञ्चरूपे गुणेऽथ वा त्र्यर्कमिते करण्याः . न्यासः गुणकः क 2 क 3 क 8 गुण्यः क 3 रू 5 अत्र गुण्येगुणके वा भाज्ये भाजके करणीनां करण्योर्वा यथासम्भवं लाघवार्थं योगं कृत्वा गुणनभजने कार्येतथा कृते जातो गुणकः क 18 क 3 गुण्यः क 25 क 3 गुणिते जातम् रू 3 क 450 क 75 क 54 . क्षयवर्गादौ विशेषसूत्रं वृत्तम् . क्षयोभवेच्च क्षय रूपवर्गश्चेत्साध्यतेऽसौ करणीत्वहेतोः . ऋणात्सिकायाश्च तथा करण्यामूलं क्षयोरूपविधानहेतोः . न्यासः गुणकः क 25 क 3 क 12 गुण्यः क 25 क 2 अत्र गुणके करण्योर्योगे कृते गुणकः क 25ü क 23 गुणिते जातम् क 62ü5 क 375 क 75 क 81 एतास्वनयोः क 625 क 81 मूले रू 25 रू 9 अनयोर्योगे जातम् रू 16 अनयोः क 375 क 75 अन्तरे योगैति जातोयोगः क 300 यथाक्रमं न्यासः रू 16 क 300 इति करणीगुणनम् . पूर्बगुणनफलस्य खगुणच्छेदस्य भागार्थं न्यासः भाज्यः क 9 क 450 क 75 क 54 भाजकः क 2 क 3 क 8 अत्र क 2 क 8 एतयोः करण्योर्योगे कृते जातम् क 18 क 3 %% इत्यादिकरणेन लब्धोगुण्यः रू 5 क 3 न्यासः भाज्यः क 25 6 क 300 भाजकः क 2ü5 क 3 क 12 करण्योर्योगे कृते जातम् क 25ü क 27 अत्रादौ त्रिभिर्गुणयित्वा धनकरण्योः ऋणकरण्योश्च योगं विधाय पश्चात्पञ्चविंशत्या गुणयित्वा शोधिते लब्धं रू 5 क 3 अत्रापि पूर्ब्धवल्लव्धो गुण्यः रू 5 क 3 अथ वान्थथोच्यते . धनर्णत्राव्यत्ययमीप्सितायाश्छिदे करण्याअसकृद्विधाय . तादृक्छिदा भाज्यहरौ निहन्यादेकैव यावत्करणी हरः स्यात् . भाज्यास्तया भाज्यगताः करण्योलब्धाः करण्यो थदि योगजाः स्युः . विश्लेषसूत्रेण पृथक् च कार्यास्थथायथा प्रष्टुरभीप्सिताः स्युः . तथा च विश्लेषसृत्रं वृत्तम् . यर्गेण योगकरणी विहृता विशुध्येत् स्वण्डानि तत्कृतिपदस्य यथेप्सितानि . कृत्वा तदीयकृतयः खलु पूर्वलब्ध्या क्षुण्णा भवन्ति पृथगेवमिमाः करण्यः . न्यासः भाज्यः क 9 क 540 क 75 क 54 माजकः क 18 क 3 अत्र भाजके त्रिमितकरण्याः ऋणत्वं प्रकल्प्य क 18 क 3 अनेन भाज्ये गुणिते योगे च कृते जातम् क 2625 क 675 भाजके च क 225 अनया भाजये हृते लब्धम् क 25 क 3 न्यासः भाज्यः क 256 क 300 भाजकः क 25ü क 27 अत्र भाजके पञ्चविंशतिकरण्याधनत्वं प्रकल्प्य क 25 क 27 भाज्ये गुणिते धनर्णकरणीनामन्तरे च कृते जातम् क 100 क 12 भाजके च क 4 अनया भाज्ये हृते लब्धमृ क 25 क 3 इदानीं पूर्वीदाहरणे गुण्ये भाज्ये कृते न्यासः भाज्यः क 9 क 450 क 75 क 54 भाजकः क 25 क 3 . अत्रापि त्रिकरण्याः ऋणत्वं प्रकल्प्य भाज्ये गुणिते युते च जातम् क 8012 क 1452 भाजके च क 484 अनया हृते भाज्ये लब्धो गुणकः क 18 क 3 . पूर्बं गुणके स्यण्डत्रयमासीदिति योगकरणीयम् 18 विश्लेष्या तत्र वर्गेण योगकरणी विहृता विशुद्ध्येदिति नवात्मकवर्गेण 9 विहृता सती शुध्यतीति लव्धं 2 नवानां मूलम् 3 अस्य खण्डे, 1, 4, पूर्बलब्ध्या 2 गुणिते, 2, 8, एवं जातोगुणकः क 2 क 3 क 8 इति करणीभजनम् . करणीवर्गादेरुदाहरणम् . द्विकत्रिपञ्चप्रसिताः करण्यस्तासां कृतिं त्रिद्विकसङ्ख्ययोश्च . षट्पञ्चकत्रिद्विकसम्मितानां पृथक् पृथङ्मे कथयाशु विद्वन्! . अष्टादशाष्टद्विकसम्मितानां कृतीकृतानां च सखे! पदानि . न्यासः प्रथमः क 2 क 3 क 5 . द्वितोयः क 3 क 2 . तृतीयः क 6 क 5 क 3 क 2 . चतुर्थः क 18 क 8 क 2 स्थप्योऽन्त्यवर्गश्च चतुर्गुणान्त्यनिघ्न इत्यनेन गुण्यः पृथग्गुणकखण्डसमैत्यनेन वा जाताः क्रमेण वर्गाः प्रथमः रू 10 क 24 क 40 क 60 . द्वितीयः रू 2 क 24 . तृतीयः रू 16 क 120 क 72 क 60 क 48 क 40 क 24 अत्रापि करणीनां यथासम्भवं योगं कृत्वा वर्गवर्गमूले कार्ये तद्यया क 18 क 8 क 2 आसां वोगः क 72 अस्यावर्गः क 5184 अस्यामूलं रू 72 . इति करणीवर्गः . करणीमूले सूत्रं वृत्तद्वयम् . वर्गे करण्यायदि वा करण्योस्तुल्यानि रूपाण्यथ वा बहूनाम् . विशोधयेद्रूपकृतेः पदेन शेषस्य रूपाणि युतोनितानि . पृथक्तदद्धे करणीद्वयं स्यान्मूलेऽबह्वी करणी तयोर्या . रूपाणि तान्येव कृतानि भूयः शेषाः करण्योयदि सन्ति वर्गे . उदाहरणम् . द्बितीयवर्गस्य सूलार्थं न्यासः रू 5 क 24 रूपकृतेः 25 करणोतुल्यानि रूपाणि 24 अपास्य शेषम् 1 अस्य मूलेन 1 ऊनाधिकरूपाणामर्धे जाते भूलकरण्यौ क 2 व 3 प्रथमवर्गस्य न्यासः रू 10 क 24 क 40 क 60 रूपकृतेः 100 चतुर्विंशतिचत्वारिंशत्करण्योस्तुल्यानि रूपाण्य पास्य शेषम् 36 अस्यमूलेन 6 ऊ नाधिकरूपाणामर्धे जाते, 2, 8, तत्रापीमां 2 मूलकरणीं द्वितीयां रूपाण्येव प्रकल्प्य पुनः शषकरणीभिः सः एव विधिः कार्यस्तत्रेयं रूपकृतिः 64 अस्याः षष्टिरूपाण्यपास्य शेषम् 4 अस्य मूलम् 2 अनेनोनाधिकरूपाणामर्धे, 3, 5, जाते मूलकरण्यौ क 3 क 5 मूलकरणीनां यथाक्रमं न्यासः क 2 क 3 क 5 तृगीयवर्गस्य न्यासः रू 16 क 12 0 क 72 क 60 क 48 क 40 क 24 रूपकृतेः 256 करणीत्रितयस्यास्य क 48 क 40 क 24 तुल्यानि रूपाण्यपास्योक्तवज्जाते खण्डे, 2, 14, महती रूपाणीत्यस्याः 14 कृतिः 196 अस्याः करणीद्वयस्यास्य क 72 क 120 तुल्यरूपाण्यपास्योक्तवज्जाते खण्डे, 6, 8, पुनारूपकृतेः 64 षष्टिरूपाण्यपास्योक्तवत्खण्डे, 3, 5, एवं मूलकरणीनां यथाक्रमं न्यासः क 6 क 5 क 3 क 2 चतुर्थस्य न्यासः रू 72 कश् इयमेव लब्धा मूलकरणी 72 पूर्वं खण्डत्रयमासीदिति वर्गेण योगकरणी विहृता शुध्यतीति षट्त्रिंशतोमूलम् 6 एतस्य खण्डानां, 1, 2, 3, कृतयः, 1, 4, 9, पूर्बलब्ध्यानया 2 क्षुण्णाः, 2, 8, 18, एवं पृथक्करण्योजाताः क 2 व 8 क 18 . अथ वर्गगतर्णकरण्यामूलानयनार्थं सूत्रं वृत्तम् ऋणा त्मिका चेत्करणी कृतौ स्याद्धनात्मिकां तां परिकल्प्य साध्ये . म्ले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधियावगम्या . उदाहरणम् . त्रिसप्तमित्योर्वद मे करण्योर्विश्लेषवर्गं कृतितः पदं च . न्यासः क 3 क 7 यद्वा क 3 क 7 अनयोर्वर्गः समएव रू 10 क 84 अत्र वर्गे ऋणकरण्याधनत्वं प्रकल्प्य प्राग्वल्लब्धकरण्योरेकाभीष्टा ऋणगता स्यादिति जातम् क 3 क 7 वा क 3 क 7ü उदाहरणम् . द्विकत्रिपञ्चप्रमिताः करण्यः स्वस्वर्णगास्वस्वधनर्णगावा . तासां कृतिं ब्रूहि कृतेः पदं च चेत् षद्धिधा बेत्सि सखे! करण्याः . न्यासः क 2 क 3 क 5ü वा क 2ü क 3ü क 5 आसां वगः समएव जाताः रू 10 क 24 क 40ü क 60 . अत्र ऋणकरण्योस्तुल्यानि धनरूपाणि 100 रूपकृतेः 100 अपास्य शेषस्य मूलम्श् अनेगोनाधिकरूपाणामर्द्वे क 5 का अत्रैका ऋणम् क 5ü अन्या रूपाणीति न्यासः रू 5 क 24 पूर्ववज्जाते करण्यौ धने एव . क 3 क 2 यथाक्रमं न्यासः क 2 क 3 क 5ü अथ वानयोः क क 24 क 60 तुल्यानि धनरूपाणि 84 रूपकृते 100 रपास्योक्तवज्जाते मूलकरण्यौ क 7 क 3 अनयोर्महती ऋणं क 7ü तान्येव रूपाणि प्रकल्प्य रू 7ü क 40 अतः प्राग्वत्करण्यौ क 5 क 2 अनयोरपि महती ऋणमिति यथाक्रमं न्यासः क 3 क 2 क 5ü अथ द्वितीयोदाहरणे प्राग्वत्प्रथमपक्षे मूलकरण्यौ क 5 क 5 अनयोरेका ऋणं क 5ü तान्येव रूपाणीति ऋणोत्पन्ने करणीखण्डे ऋणे एवेति यथाक्रमं न्यासः क 3ü क 2ü क 5ü द्वितीयपक्षेणापि यथोक्ताएव मूलकरण्यः क 3ü क 2ü क 5ü एवं बुद्धिमतानुक्तमपि ज्ञायते इति पूर्वैर्नायमर्थो विस्तीर्योक्तः बालावोधार्थं तु मयोच्यते . एकादिसङ्कलितमितकरणीखण्डानि वर्गराशौ स्युः . वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणि . करणीषटके तिसृणां दशचतसृणां तिथिषु च पञ्चानाम् रूपकृतेः प्रोह्य पदं ग्राह्यं चेदन्यथा नसत् क्वापि . उत्पत्स्यमानयैवं मूलकरण्याल्पया चतुर्गुणया . यासामपवर्तः स्याद्रूपकृतेस्ताविशोध्याः स्युः . अपवर्तादपि लब्धामूलकरण्योभवन्ति ताश्चापि . शेषविधिना न यदि ताभवन्ति मूलं तदा तदसत् . करणीवर्गराशौ रूपैरवश्यं भवितव्यम् एककर ण्यावर्गे रूपाण्येव . द्वयोः स्वरूपैका करणी . तिसृणां तिस्रः . चतसृणां षट् . पञ्चाना दश . षण्णां पञ्चदश इत्यादि . अतोद्व्यादीनां वर्गेषु एकादिसङ्कलितमितानि कतणीनां खण्डानि रूपाणि यथाक्रमं स्युः . अथ यदि उदाहरणे तावन्ति न भवन्ति तदासौ योगकरणी विश्लेष्या वा भवतीति कृत्वा मूलं ग्राह्यमित्थर्थः . वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणीति स्पष्टार्थम् . उदाहरणम् . वर्गेयत्र करण्योदन्तैःसिद्धैर्गजैर्मिताविद्वन्! . रूपैर्दशभिरुपेताः किम्मूलंब्रूहि तस्य स्यात् . न्यासः रू 10 क 32 क 24 क 8 अत्र वर्ग करणीत्रितये करणीद्वितयस्यैव तुल्यानि रूपाणि प्रथमं रूपकृतेरपास्य मूलं ग्राह्यं पुनरेकस्याएवं क्रियमाणेऽत्र पदं नास्तीत्यतोऽस्य करणीगतमूलाभावः . अथानियमेन सर्वकरणीतुल्यानि रूपाण्यपास्य मूलमानीयते तदिदम् क 2 क 8 ममागच्छति इदमसत् यतोऽस्य वर्गोयम् रू 18 अथ वा दन्तगजमितयोर्योगं कृत्वा रू 10 क 72 क 24 आनीयते तदिदमप्यसत् रू 2 क 6 . उदाहरणम् . वर्गे यत्र करण्यस्तिथिबिश्वहुताशनैश्चतुर्गुणितैः . तुल्यादशरूपाढ्याः किम्मूलं ब्रूहि तस्य स्यात् . क 60 क 52 क 12 अत्र किल वर्ग करणीत्रयमस्तीति न्यासः रू 10 तत्करणीद्वयस्य द्विपञ्चाशद्द्वादशमितस्य क 52 क 12 तुल्यरूपाण्यपास्य ये मूलकरण्य वुत्पद्येते क 8 क 2 तयोरल्पयानया 2 चतुर्गुणया 8 द्विपञ्चाशद्वादशमितयोरपवर्तोन स्यादतस्ते न शोध्ये यतौक्तमुत्पत्स्यमानयैवमित्यादि . अत्राल्पयैकयेत्युपलज्ञणम् तेन क्वचिन्महत्यापि तढा मूलकरणीरूपाणि प्रकल्प्यान्ये करणीखण्डे साध्ये सा महती प्रकल्प्येत्यर्थः उदाहरणम् . अष्टौ षट्पञ्चाशत् षष्टिः करणी त्रयं कृतौ यत्र . रूपैर्दशभिरुपेतं किम्मूलं ब्रूहि तस्य स्यात् . न्यासः रू 10 क 8 क 5 6 क 60 अत्राद्यखण्डद्वये क 8 क 56 शोधते उत्पन्नयाल्पया चतुर्गुणया 8 तयोः खण्डयोरपबर्तेनलव्धेखण्डे . 1 . 7 . परं शेषविधिना मूलकरण्यौ नीत्पद्येते अतस्ते खण्डे न शोध्ये अन्यथा तु शोधने कृते मूलं नायातीत्यतस्तदसत् . उदाहरणम् . चतुर्गुणात् सूय्यतिथीषुरुद्रनागर्तवोयत्र कृतौ करण्यः . सबिश्वरूपावद तत्पदं ते यद्यस्ति वीजेपटूताभिमानः . न्यासः रू 13 क 48 क 60 क 20 क 44 क 32 क 24 अत्र करणीषट्के तिसूणां करणीनां तुल्यानि रूपाणि प्रथमं रूपकृतेरपास्य भूलं ग्राह्यं प्रश्चाद्द्वयोस्ततएकस्याएवं कृतेऽत्र मूलाभावः . अथान्यथा तु प्रथममाद्यकरण्यास्तुल्यानि रूपाण्यपास्य पश्चाद्द्वितीयतृतीयोस्ततः शेषाणां रूपकृतेर्विशोध्यानि तम्बूलम् क 1 क 3 क 5 क 5 तदिदमप्यसत् यतोऽस्य वर्गोयम् रू 23 क 8 क 80 क 160 . यैरस्य मूलानयनस्य निममोन कृतस्तेषामिदं दूषणम् एवं व्दिघवर्गे करणीनामासन्नमूलकरणेन मूलान्यानीय रूपेषु प्रक्षिप्य मूलं वाच्यम् . अथ महतीरूपाणोत्युपलक्षणम् . यतः क्वचिदल्पापि . तत्रोदाहरणम् . चत्वारिंशदशीतिर्द्विशतीतुल्याः क रण्यश्चेत् . सप्तदशरूपयुक्तास्तत्र कृतौ किम्पदं ब्रूहि . न्यासः रू 17 क 40 क 80 200 गोधिते जाते खण्डे क 10 क 7 पुनः लघ्वीं करणीं रूपाणि कृत्वा लब्धे करण्यौ क 5 क 2 . एवं मूलकरणीनां न्यासः क 10 क 5 क 2 . इति करण्याः षड्विधाः . ## नश् करणैर्हस्तादिभिस्त्रायते त्रै--कर्मणि ल्युट् . मस्तके . ## पुश् 6 तश् . करणजन्यजनकत्वबिशिष्टे करण जन्ये त्यापारभेदे . यथा छेदनादिक्रियायां छेद्यदा त्रादिसंयोगः तस्य हि दात्रजन्यत्वात् दात्रजन्यच्छेदनजनकत्वाच्च तथात्वम् . एवमिन्द्रियाणां विष्यसंयोगः तस्य हि इन्द्रियजन्यत्वात् इन्द्रियजन्यप्रत्यक्षज्ञानजनकत्वाच्चतथात्वम् न्यायप्तते अनुमितौ परामर्शः शाब्दबोधे पदार्थस्मृतिः . उपमितौ उपदेशवाक्यार्थस्मृतिः . यथायथमुह्यम् . सांख्यमतसिद्धकरणव्यापारभेदस्तु करण्शब्दे उक्ताः . ## पुश् 6 तश् . 1 जीबे तदाधष्ठानेनैव करणानां स्वस्वकार्येषु प्रवृत्तेस्तस्य तदधिपत्वम् 2 इन्द्रियाधिष्ठातृदेवभेदे च . तत्र बाह्येन्द्रियाघिष्ठातारश्च शाश् तिश् उक्ता यथा %% . तथा च श्रोत्रस्य दिक् . त्वचो वायुः . नेत्रस्य अर्कः . रसनायाः प्रचेताः नासिकायाः अश्विसुतौ . वाचः वह्निः, पाणेरिन्द्रः पादस्य उपेन्द्रोविष्णुमूर्तिमेदः . पायोः मित्रः सूर्यमूर्तिभेदः . उपस्थस्य कः प्रजापतिः . अन्तःकरानान्तु मनसश्चन्द्रः, बुद्धेश्चतुर्मुखः अहङ्कारस्य रुद्रचित्तस्याच्युतोविष्णुमूर्तिभेदः . करणाधिपानाञ्च सर्वेषामधिपः परमेश्वरः . करणाधिपाधिप्रः परमेश्वरः . ## पुश् कृ--कर्मणि अण्डन् . 1 मधुकोषे (मौवाकं) तस्यमक्षिकाभिश्चिरमधुसञ्चयनेन क्रियमाणत्वात् तथात्वम् वाश् कॄ--अण्डच् . 2 खडगे शत्रुविक्षेपहेतुत्वात् तस्य तथात्वम् करण्डस्तदाकारोऽस्त्यस्य अर्शश् अच् . 3 कारण्डवखगे पुंस्त्री स्त्रियां जातित्वेऽपि संयोगपधत्वात् न ङीष् किन्तु टाप् . 4 दलाढके च मेदिश् . 5 वंशादिरचितपुष्पादिपात्रभेदे (साजि) %<शुष्कवनलतानिर्मितं महाकुसुमकरण्डकेन>% कादश् . सभुद्गे (कौटा) अमरः . %% दशकुभाश् . 7 यकृति कालखण्डे शब्दचिश् . 8 पुष्पभाण्डे स्त्री टाप् अत इत्त्वम् करण्डिका . उज्ज्वलदत्तः . ## पुश् करण्डस्तदाकारोऽस्त्यस्य इनि . मत्स्ये त्रिका 0 . ## 7 तश् . 6 तश् 1 हस्तस्य तले (हातेरतेलो) . %% उद्भटः %% हितोश् . करस्तलमिव . 2 हस्ते च . ## (क) नश् करेण ताले यत्र वा कप् . झल्लके वाद्ये (खरताल) %<शिवागारे झल्लकञ्च सूर्यागारे च शङ्खकम् . दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्>% तिश् तश् पुश् तत्र झल्लकं कांस्यनिर्मितकरतालकमिति रघुश् . ## स्त्रौ करेण दीयमानस्तालो यत्र गौराश् ङीष् . 1 वाद्यभेदे (खरतल) त्रिकाश् . 6 तश् . 2 करतङ्शब्दे (हातताली) . पुश् क्वचित् स्त्रीत्वमपि %% उद्भटः स्वार्थे कन् अत इत्त्वम् . करतालिकापि करतलशब्दे %% नैषश् . ## स्त्री करतोयं हरपार्बतीविवाहच्युतजलत् अस्त्यस्या हेतुत्वेन अच् . नदीभेदे सदानीरायाम् अमरः . गौराविवाहे शङ्करकरच्युतजलभवत्वात् तस्यास्तथात्वम् . तस्याश्च यथा सदानीरत्वं तथोक्तं स्मृतौ %% तेनान्यनदीनामिवास्याः उक्तकाले रक्तवहत्वाभावात् सदानीरवाहित्वात्तथात्वम् . %% भाश् वश् 85 . %% भाश् अनुश् 23 अश् . अस्त्यर्थे इनि करतोयिन्यप्यत्र . %% अनुश् पश् . ## त्रिश् करं राजस्वं ददाति ना--क . 1 राखदायके . %% bhàø àø 192 aø . %% bhàø vaø 254 aø %% माघः . 2 त्राणार्थं हस्तदायके त्रिश् . ## पुश् किरति समन्तात् शाखाः कॄ--अच् नित्यसश् . कारस्करवृक्षे राजनिश् . ## पुश् 1 गोत्रभेदे 2 वेदशाखिभेदे च . %% ताश् 2, 15, 4, %% भाश् . ## पुश् करं धमति ध्मा--खश् मुम् च . 1 इक्ष्वाकुवंश्ये खनीनेत्रपुत्रे मुवर्चीनृपे तस्य तन्नामनिरुक्तिः भाश् आश्वश् 4 अश् . खनीनेत्रस्यदुर्वृत्ततामुक्त्वा %% 2 पाणिन्धमे मुखमारुतप्रशेनेन हस्ताध्मायकमात्रे त्रिश् . ## त्रिश् करं धयति धे--खश् मुम् च . हस्तलेहके . ## पुश् करे करावयवे न्यासः . तन्त्रोक्तमन्त्रभेदेन अङ्गुष्ठतर्जनीमध्यमानामाकनिष्ठकतरतलपृष्ठेषु न्यासभेदे %% वटुकस्तश् . ## नश् करात् पतति--पत--ष्ट्रन् . (करात) 1 क्रकचे दारुभेदके अस्त्रभेदे अमरः . %% नेषश् केतकवर्णने . तच्च सुश्रुतोक्तशस्त्रभेदः . तत्र हि %% इत्युद्दिश्य %% विभज्य %% तस्योपयोग उक्तः . करावेव पत्रं वाहनं यत्र . 2 जलक्रीडायाम जटाधरः . तत्र हि हस्ताभ्यां जलमुत्तोल्य परस्परं क्रोड्यते . ## पुश् करपत्त्रं तदाकारः पत्रवृन्तेऽस्त्यस्य मतुप् मस्य वः . तालवृक्षे शब्दचश् . ## स्त्री करौ पत्रमिव वाहनमस्याः कप् अत इत्त्वम् . जलक्रीडायां जटाश् . हस्ताभ्यां जलोत्तोलनेन अन्योन्यं तत्क्रीडारचनात्तस्यास्तथात्वम् . ## पुश् करः हस्त इव पर्णं यस्य . (भ्येट) 1 भिण्डातकवृक्षे 2 रक्तैरण्डे च (लालभेरण्डा) राजनिघण्टुः . ## पुश् करस्य पल्लव इव . 1 अङ्गुलौ . करः पल्लव इव रक्तत्वात् . 2 करकिलये . %% देवोमाश् . ## नश् करः पात्रभिव यत्र . 1 जलक्रोडाभद हाराश् कररूपेणैव पात्रेण जलोत्तोलननेन तत्क्रीडाकरणात्तस्यास्तथात्वम् . कर एव पात्रम् . 2 हस्तरूपे पात्रे च . %% आश् तश् स्मृतिः . ## पुश् करं पालयचि पाल--अण् उपश् सश् . 1 खड्गे अमरटीका . गौराश् ङीष् . 2 हस्तयष्टौ (सींटा) स्त्री जटाश् . ण्वुल् टाप् अतैत्त्वम् . करपालिकाऽप्यत्र स्त्री . सा च एकधारास्त्रभेदे क्षीरस्वामी . ## पुश् करस्य बधूकरस्य पोडनं ग्रहणं वरेण यत्र . 1 विबाहे %% मुश् चिश् . पाणिपीडनादयोऽप्यत्र . ## पुश् करस्य बालः शिशुरिव . 1 नखे शब्दमाश् . करं बलति संवृणोति बल--संवणे अण् उपश् सश् . 2 खड्गे (तरवाल) भरतः %<शक्तीश्च विविधास्तीक्ष्णाः करबालांश्च निर्मलान्>% भाश् आश् 3 7 . ण्वुल् अत इत्त्वम् . करबालिका अस्त्रभेदे स्त्री . ## पुश् कॄ--अभच् करे भाति भा--क घा . मणिबन्धात् कनिष्ठापर्यन्ते करस्य 1 बाह्यदेशे, अमरः . 2 करिशावके, %% प्रसन्नराश् %% विद्यासुश् 3 उष्ट्रशिशौ (नखी) नाम 4 ग्रन्धद्रव्ये, 5 उष्ट्रमात्रे पुंस्त्री मेदिश् . स्त्रियां ङीष् %% माघः %% भागश् 6, 12, 21 . %% भाश् मौसश् 2 अश् . करोबभेत्यस्याः क्विप् भी बाश् ड गौराश् ङीष् या . 6 करभी वृश्चिकाल्याम् स्त्री (विछाति) स्वार्थे कन् करभक . उष्ट्राद्यर्थे पुं स्त्री . स्त्रियां करभिका . ## स्त्री करभप्रियं काण्डमस्याः कप् अत इत्त्वम् . उष्ट्रकाण्डीवृक्षे राजनिश् . ## स्त्री भन्ज--ण्वुल् 6 तश् . करमर्दभेदे भावप्र0 ## स्त्री 630 . 1 क्षुद्रदुरालभायाम् राजनिश् उष्ट्रप्रियत्वात्तस्यास्तथात्वम् . 2 उष्ट्रयोषिति च . ## पुश् 6 तश् . 1 उष्ट्रप्रिये रीलुवृक्षे, 2 कपित्यवृक्षं च राजनिश् . 2 करभप्रियमात्रे त्रिश् . स्त्रियां टाप् . ## स्त्री करभैरद्यते अद--कर्मणि ल्युट् ङीप् . उष्ट्रप्रियायां दुरालभायाम् राजनि0 ## पुंस्त्री करभः करावयषभेदस्तदाकारः शुण्डेऽस्त्यस्य इनि . गजे राजनिश् तस्य शुण्डे करभाकारत्वात् तथात्वम् . स्त्रियां ङीप् . ## पुश् करभिणं गजमोरयति पलायनाय प्रेरयति ãraaõ . सिंहे शब्दरश् . ## नश् करोभूष्यतेऽनेन भूष--करणे ल्युट् . 1 कङ्कले (काङ्गनि) हस्तभूषणे अमरः . करं भूषयति भूष--णिचिस्यु . 2 हस्तभूषणमात्रे त्रिश् . ## स्त्री करभ इव ऊरुर्यस्याः ऊङ् . प्रशस्त्रोरुकायां उत्तमस्त्रियाम् . ## पुश् करं हस्तिशुण्डमट्टति अट्ट--अनादरे बाश् ख मुम् च . 1 गुवाकवृक्षे त्रिकाश् तस्य हस्तिशुण्डवत्काण्डत्वात्तथात्वम् . (पाणिया आमला) 2 वृक्षे इत्येके . ## त्रिश् किरत्यत्र दम्यान् कृ--आधारे अप् करोबन्धनागारः तत्र म्रियते बाश् इनि . (कयेदी) बन्दिनि त्रिकाश् तस्य बन्धनागारे मरणात्तथात्वम् . ## पुश् करं मृद्नाति मृद--अणुपश् सश् . (पाणियाआमला) वृक्षे राजनिश् . ण्वुल् करमदकोऽप्यत्र . तत्स्पर्शेहि करकण्डूरिति तस्य तथात्वम् . %% भाबप्रश् %% इति तत्रोक्ते लघुफलकेऽत्र स्त्री ## पुश् कर मृद्नाति णिनि 6 तश् . करमर्दे (पाणिया आमला) वृक्षे रत्नमाश् . ## पुश् करः हस्तिशुण्डैव तदाकृतिर्मालाऽस्य . धूमे हेमश् क्रमेण हस्तिशुण्डाकारेण प्रसरणात्तस्य तथात्वम् ## स्त्रो करः कराङ्गुलिपर्व मालेव जपसंख्याहेतुत्वात् . %<आरभ्यानामिकामध्यं दक्षिणावर्तयोगतः . तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता>% इत्युक्तलक्षणायां जपसंख्यार्थं कराङ्गुलिपर्वरूपायां मालायाम् . अत्र विशेषस्तन्त्रसाश् उक्तः यथा सनत्कुमारसंहितायाम् %% . क्रममाह तत्रैव %% . तत्रैव . %% . एतद्वचनन्तु अष्टोत्तरशतविषयम् विष्णुविषयञ्च . शक्तिविषये पुनः %% . अन्यच्च %% . इदमपि अष्टोत्तरशतविषयम् . हंसपारमेश्वरे र्पवत्रयमनामायाः परिवर्तोन वै क्रमात् . पर्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत . पर्वद्वयन्तु तर्जन्याः मेरुंतद्विद्धि पार्वति! . शक्तिमाला समाख्याता सर्वतन्त्रप्रदीपिता . श्रीविद्यायामयं विशेषः . %% . अन्यच्च %% यामलात् %% इति श्रीक्रमवचनाच्च . इदमपि तथैव . मुण्डमालातन्त्रे %% . अन्यत्रापि . %% . गायत्रीजपे विशेषः विधानपाश् गायत्रीहृदये %% अनामिकाया मध्यरेखामादिं कृत्वा तर्जन्या आदिरेखा अन्ते यस्याः सेयं करे स्थिता मालेत्यर्थः विघानपाश् . तत्रैव यमः . %% मदनपारिजाते तु मध्यमाया द्वयं पर्वेतिपाठः . आश् तश् शङ्खः . %% काग्ये मालाऽभावे एवास्याग्राह्यता नित्ये तु सर्वथैव ग्राह्यता यथाह योगिनीतश् . %% उत्पत्तितन्त्रे 1 पश् %% . ततश्च दक्षिणेनेति प्रागुक्तेः दक्षहस्तपर्वमिरेव दशसंख्यजपः कार्यः . शतादिजपे तु दक्षिणहस्तेन कृतजपदशसंख्यायाः प्रत्येकं दशकसंख्यागणना वामहस्तस्थितनिर्दिष्टपर्वक्रमेण कार्या तथा च दशकस्य दशकेन गणने शतसंख्यापूर्तिः . अधिकाष्ट संख्या तु दक्षहस्तेर्नव प्रागुक्तरीत्य कार्योति तत्त्वम् . ## नश् करे स्थापयित्वा मुच्यते शत्रुं प्रति क्षिप्यते मुच--क्त (वडशी) अस्त्रभेदे हेमचश् . ## त्रिश् कृ--कर्मणि अम्बच् . 1 मिश्रिते . भावे अम्बच् . 2 मिश्रणे पुश् . हेमचश् . 3 करम्भे इत्यमरटीवायांनीलकण्ठः ## त्रिश् करम्बो मिश्रणं जातोऽस्य तारश् इतच् . मिश्रिते %% जयदेवः . ## पुश् केन जलेन रभ्यते सिच्यते रभ--घञ् मुम् च . 1 दधिमिश्रितसक्तुषु अमरः %% çø 3, 52, 1, . %% çø 3, 52, 7, %% ÷ataø bràø 2, 5, 2, 4, 2 udaganthe %% yajuø 9, 21, %% vedadãø . %% 22 . %% çø 6, 56, 1 . 3 भ्रष्टयवमात्रे . %% भागश् 3, 26, 37, %% श्रीधरः . %% मनुः . करम्भपाकार्थं बालुकावदातापोयेषु इति . %% भाश् स्वर्गाश् 2 अश् . निरयवर्णने . द्रव्यावयववैषम्पात् 4 मिश्रगन्धे . %% एकोविभिद्यते गन्धः भागश् 3, 26, 43, %% श्रीधरः . 5 प्रियङ्गुवृक्षे 6 शतावर्याञ्च राजनिश् . स्वार्थे कन् करम्भक तत्रार्थे ## पुश् यदुवंश्ये नृपभेदे . %% भागश् 9, 24, 2, ## पुश् करे रोहति रुह--क . 1 नखे अमरः . वामश्चास्याः कररुहपदैर्मुच्यमानी मदीयै मेघश् . 2 कृपाणे च (तरवार) ## स्त्री करेण ऋद्धिर्यत्र . 1 करताल्याम् . त्रिकाश् 6 तश् . 2 हस्तसम्पत्तौ च . ## स्त्री कस्य वायोः रवोऽत्र गौश् ङीष् . 1 हिङ्गुपत्रे करेण वीयते वी--क्विप् . 2 कवर्याञ्च त्रिका0 ## पुश् करं वोरयति चुश् वीर विक्रान्तौ अण् . 1 कृपाणे खड्गे, 2 स्वनामख्याते 3 वृक्षे, 4 देशभेदे च मेदिश् . 5 शमशाने, हेमश् . ब्रह्मावर्ते 6 दृशद्वतीनदीतीरस्थचन्द्रशेखरराजपुरे च . करवीरवृक्षभेदगुणाश्च भावश् उक्ता यथा . करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः . द्वितीयोरक्तपुष्यश्च चण्डद्रोणः शुभस्तथा . करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् . व्रणलाघवकृन्नेत्रकोपकुष्टव्रणापहम् . वीर्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्! . 7 तीर्थभेदे . %% भाश् अनुश् 25 अश् . करवीरपुरञ्च चेदिदेशसन्निकृष्टं गोमन्तपर्बर्तात् त्रिदिन गम्यमार्गे स्थितम् . यथोक्तं हरिवंश् 100 अश् %% तत्पुराधीशश्च शृगालनामा भृपतिस्तदप्याह तत्रैव 101 अश् %% . ## पुश् करवीर इव कायति कै--क . 1 अर्जुनवृक्षे राजनिश् स्वार्थे कन् . 2 करवीरार्थे . करं वीरयति ण्वुल् . 3 खड्गे शब्दमाश् . करवीरे भवः कन् . 4 करवीरभूलजरूपे विषभेदे नश् हेमच0 ## पुश् करवीरकस्य संज्ञा संज्ञाऽस्य . तैल कन्दे राजनिश् . ## स्त्री करवीरस्य भुजैव भुजोऽस्याः . आढक्याम् (अरहर) राजनि0 ## स्त्री करवीरस्य भूषेव मूषा यस्याः . आढक्याम् . (अरहर) शब्दचि0 ## नश् करवीरमाद्यं यत्र . %% इति चक्रदत्तोक्ते तैलभेदे . ## स्त्री कृ--भावे अप् कराय विक्षेपाय वीरः पुत्रोऽस्याः . 1 अदितौ तत्पुत्राणां सुरक्षेपकत्वात्तस्यास्तथात्वम् . कं सुखं राति रा--क करः सुखदः वीरः पुत्रोऽस्याः . 2 पुत्रवत्यां स्त्रियाञ्च मेदिश् सर्वतः गौराश् ङीष् . ## पुश् करबीरे पुरे भवः यत् . धन्वन्तरिं प्रति आयुर्वेदज्ञानाय प्रश्नकारके ऋषिभेदे . %% सुश्रुश् . ## स्त्री करस्य शाखेव . अङ्गुलौ अमरः . अङ्गुलशव्दस्य परिमाणविशेषे परिभाषिकत्वेऽपि अर्स्यतदर्थे पारिविभाषिकत्वकल्पनं शब्दकल्पद्रुमे निर्मूलमेव . ## पुश् करस्य हस्तिहस्तस्यशीकरः . हस्तिहस्तात् निर्गते जलकणे अमरः ## स्त्री 6 तश् . फडितिमन्त्रेण गन्धपुष्पाभ्यां हस्तयाः शोधने . %<आदावृष्यादिकन्यासः करशुद्धिस्ततः परम्>% तन्त्रसाश् . ## पुश् करस्य शूकः सूचीव . नखे . त्रिकाश् . ## नश् कृ--असुन् . कर्मणि . %% çø 4, 19, 20 . %% bhàø . ## नश् 6 तश् . विवाहादौ हस्ते मङ्गलार्थं बध्यमाने रूत्रे . ## पुश् करः स्थालीवास्त्यस्य ब्रीह्याश् इनि . महादेवे %% भाश् अखश् . 7 अश् शिवसहस्रनामकथने . तस्य कालरूपेण सर्वभूतानां कररूपस्थाल्यैव पचनात्तथात्वम् . ## पुश् करणं करः कृ--बाश् अप् तं स्राति करोति धातूनायनेकार्थत्वात् स्रा--क . कर्मकरे बाहौ निरुश् %% ऋश् 3, 18, 5 . करस्ना कर्माणि प्रस्नातारौ बाहू bhàø %% çø 6, 19, 3 . एतामृवमधिकृत्य %% निरुश् 6, 16 निरुक्तिर्दशिता . ## पुश् करैःसूर्यकिरणैः हाट्यते दीप्यते हट--दीप्तौ णिच् कर्मणि घञ . 1 पद्मादिसमूहे, अमरः करं हाटयति हट--णिच् अण् . 2 मदनद्रुमे, 3 देशभेदे च . मेदिनिः . 4 पिण्डीतकतरौ राजनिश् . ## पुश् करं हाटयति हट--दीप्तौ णिच्--ण्वुल् . 1 मदनवृक्षे . करहाटकार्जुनककुभेत्यादि सुश्रुश् . 6 तश् . 2 हस्ताभरणे सुवर्णे . अमरः . ## नश् करस्य राजस्वादानस्याङ्गणम् . राजस्वादानस्याने . हाराश् . ## पुश् 6 तश् . करतलाघाते चपेटाघाते (चापडमारा) ## त्रिश् कराय विक्षेपायाटति अट + अच् . विकटे शब्दचि0 ## पुश् करमामृदद्नाति आ + मृद--अण उपश् सश् . करमर्दे शब्दरश् . ## पुश् कीर्यते वॄ--कर्मणि अप् करमम्बुयतः कप् . (पाणिया आमाला) करमर्दभेदे शब्दचश् . ## पुश् करं कीर्यमाणयम्लं यतः कप् . करमर्दवृक्षे राजनिश् . ## स्त्री कर इवाचरति कर + आचारे क्यङ् ण्वु l . 1 बलाकायाम् तस्याः सङ्कुचितहस्तवत् प्रकाशमानत्वात्तथात्वन् . 2 कूटपूर्याम् शब्दचि0 ## पुश् करे आरोटते रुट--दीप्तौ अच् . अङ्गुरीयके त्रिकाश् . ## पुश् कराय विक्षेक्षायालति षर्याप्नोति करं लाति लाक वा . 1 सर्जरसयुक्ततैले (तेलघृना) 2 कृष्णकुठेरके (कालतुलसी) 3 तुङ्गे 4 दन्तुरे उन्नतदन्ते (देंतो) 5 भयानके त्रिश् मेदिश् . %% %% श्यामाध्यानम् . %% रघुः %% %% (पूतना) सुश्रुश् . (अनन्तमूल) 6 शारिधोषधो स्त्री राजनिश् . गौराश् ङीष् . 8 अग्नेर्जिह्वाभेदे जटाधरः . सा च तामसी यथाह शाश् तिश् %% . संज्ञायां कन् अत इत्त्वम् . करालिका राजसवह्निजिह्वायाम् . %% अग्निजिह्वशब्दे दर्शितवाक्यन्तु सामान्यविषयम् . 9 दन्तरोगभेदे पुश् . %<शनैः शनैर्विकुरुते वायुदीन्तसमाश्रितः . करालान् विकृतान् दन्तान् कराली न स सिध्यात>% भावप्रश् . तादृशरोगयुक्तत्वात् दन्तुरस्य तथात्वम् . %% पाकशास्त्रोक्ते स्नेहपक्वे 10 वेसवारे नश् . (कडि) 11 कस्तूरामृगे पुंस्त्री %% सुश्रुते मृगभेदानुक्त्वा तद्गुणा उक्ताः . 12 दैत्यभेदे पुश् . %% हरितं 42 असुरनामकथने . %% हतिवंश् 263 अश् . स्वार्थे कन् करालकः उक्तार्थेकृष्णतुलस्याम् पुश् रत्नाश् . ## स्त्री करालानि त्रीणि पुटान्यस्याः . लङ्काधान्ये त्रिकाण्डिकायाम् राजनिश् . ## नश् तन्त्रभेदे . मश् तश् कूमपुश् हिमालयं प्रति देवीवाक्यम् . %% ## त्रिश् कराणां करतुल्यशाखानामालिर्यत्र कप् . वृक्षे हेमचश् . ## पुश् करेण आस्फोटः शब्दो यत्र . वक्षःस्थले सङ्कुचितरूपेण स्थापिते एकबाहौ इतरकराघातेन ताडने (तालठीका) . 6 तश् . 2 कराघाते . ## पुश् करो विक्षेपोऽस्त्यस्य ठन् . विट्स्वदिरे शब्दच0 ## स्त्री करिकणः गजपिप्पल्यवयव इव वल्ली . चविकावृक्षे (चै) राजनिश् . ## स्त्री करोविलेखनमस्त्यस्याम् अशश् अच् अतैत्त्वम् . नखरेखायाम् वैजश् . ## पुश् करी नागकेशरस्तस्य कसुम्भैव . नागकेशरचूर्णे शब्दचि0 ## पुंस्त्री करितोजायते जन--ड . हस्तिशिशी शब्दरत्ना0 ## स्त्री करिन् + स्त्रियां ङीप् . 1 हस्तिन्याम् अमरः %% धनञ्जयविजश् . 2 देवताभेदे शब्दचिश् . ## पुश् 1 करिणं दृणाति हिनस्ति दृ--ण्वुल् . सिंहे . शव्दरश् स्त्रियां टाप् अत इत्त्वम् . ## स्त्री करिणोनासेवाकारोऽस्याः . यन्त्रभेदे शव्दचि0 ## पुं स्त्री करः शुण्डः प्राशस्त्येनास्त्यस्य इनि . हस्तिनि गजे वृंहितं करिगर्जितम् अमरः %% व्याश् उदाश् . %% लीलाश् . %% %% रघुः %<आयामवद्भिः करिणां घटाशतैः>% माघः . 2 अष्टसंख्यायाम् एकाआदिशब्दे विवृतिः . करिभेदादिकम् पृश् 959 इभशब्दे उक्तम् . तन्नामनामके 3 नागकेपरे पुश् . ## पुश् करिणं पाति पा--क . हस्तिपके (माहुत) . चू र्णादिश् अप्राणिवाचकषष्ट्यन्तात् अस्याद्युदात्तता . वनकरिप इत्यादि . ## नश् करी तत्कर्ण इव पत्रमस्य . तालिपत्रवृक्षे राजान0 ## पुश् 6 तश् अच् समाश् . हस्तिगमनयोग्ये पथि ततः संज्ञायां कन् देवपथादिश् तस्य लुक् . करिपथनामके देशभेदे पुश् . ## स्त्री करिपूर्वपदयुक्ता पिप्ली शाश् तश् . गज पिप्पल्याम् अमरः ## पुश् 6 तश् . हस्तिशावके हाराश् . ## पुश् करिणं बध्नात्यत्र बन्ध--आधारे घञ् . 1 हस्ति बन्धस्तम्भे हाराश् . भावे घञ् 6 तश् . 2 गजबन्धने च ## नश् करीव भाति भा--क . कुञ्जभेदे त्रिकाश् . ## पुंस्त्री मच--शाट्ये घञ् करिणि माचं शाट्य लाति ला--क . 1 सिंहे त्रिकाश् गजमाचलादयोऽप्यत्र स्त्रियां जातित्वात् ङीष् . ## पुश् करिणोमुखं मुखमस्य . 1 गणेशे यथा चास्य गजबक्त्रता तथा इभाननशब्दे 981 पृश् उक्तम् . 6 तश् . 2 गजस्य मुखे नश् . ## पुंनश् कॄ--इरन् . गूढपत्रे उष्ट्रप्रिये मरुभूमिजे करीरे वृक्षभेदे . शब्दरत्नाश् . करीरशब्दे गुणादि . ## नश् %% इत्युक्तलक्षणे 1 रतिबन्धभेदे शव्दचिश् करिपदमिति पाठान्तरे करिपदमित्यपि तत्रार्थे . 6 तश् 2 गजरमणे च . ## त्रिश् करिणं वाति बा--क . करिगते अप्राणिषष्ट्यन्तात्तस्य चूर्णाश् आद्युदात्तता . वनकरिव इत्यादि ## पुश् गजशिशौ %% शव्दरश् उक्ते पञ्चाव्दपर्यन्ते हस्ति बालके . ## त्रिश् अतिशयेन कर्ता इष्ठन् तृणोलोपः . कर्तृतमे %% ç07, 97, 7 . ईयसुन् . करीयस् कर्तृतरे त्रिश् स्त्रियां ङीप् . ## त्रिश् कृ--भविष्यति शानच् स्यट् . कर्तव्ये . वेदे तु निश् मानलोपः . %% çø 1, 165, 9, %% bhàø . द्वितीयास्थाने आट् . ## स्त्री करीव सुन्दरी संज्ञायां कन् . ना गयष्टौ वस्त्रशोषणाथमङ्गणस्थापियन्त्रभेदे हाराश् . ## नश् करिणां सभूहः स्कन्धच् . गजसमूहे . 6 तश् . गजस्य 2 स्कन्धे पुं नश् . ## पुश् कॄ--ईरन् . 1 घटे मेदिश् . 2 वंशाङ्कुरे अमरः . (वाशेरकोंड) 3 अङ्कुरमात्रे भावप्रश् वंशमुक्त्वा %% तद्गुण उक्तः . %% नैषश् . आनिन्यिरे वंशकरीरनीलैः माघः . %% मल्लिश् . तेन वंशाङ्कुरार्थक्स्यापि करीरशब्दस्य प्रतिपत्तिविशेषार्थं वंशशब्दप्रयोग इति तत्त्वम् . 3 गूढपत्रे मरुभूमिजे उष्ट्रप्रियेवृक्षभेदे भावप्रश् . %% भावप्रश् 4 चीरिकायां झिल्ल्याम् (झिझिपोका) 5 हस्तिदन्तभूले च स्त्री उणाश् . अस्य प्रस्थशब्देन समासे करीरप्रस्थे कर्क्यादिश् नाद्युदात्तता . मध्वाश् चतुरर्थ्यां मतुप् मस्य वः . करीरवत् तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . ## नश् करीरस्य पाकः पील्वाश् पाके कुणच् . तत्पाके ## स्त्री करीरमिवाकारोऽस्त्यस्य ठन् . हस्तिदन्तमूले त्रिकाश् . ## स्त्री कॄ--ईरन् गौराश् ङीष् . नीरिकायां (झिजिपोका) 1 झिल्ल्याम् 2 गजदन्तमूले च मेदिश् . ## पुं नश् . कॄ--ईषन् . 1 शुष्कगोमये (घुटिया . %% मनुः . 2 पशुपुरीपमात्रे च %% कादम्बश् . करीषाग्निः (घुटेर आगुन) . ## पुश् करीषस्यन्ध इव गन्धोऽस्य इत् समाश् . करीषतु नन्धयुक्ते तस्यापत्यमण् स्त्रियां ष्यङ् कारीगगन्ध्या तदीयस्त्र्यपत्ये . तस्याः पुत्रपतिशब्दाभ्यां समासे सं प्रश् दीर्घश्च . कारीषगन्धीपुत्रः कारोषगन्धीपतिः एवं परमकारीगन्धीपुत्र इत्यादि उपसर्जने तु न अतिकारीषगन्ध्यापुत्र इत्याद्येव siø kauø . @<[Page 1700b]>@ ## स्त्री करीषं कषति हिनस्ति कष--थच् मुम् च . वात्यायाम् तस्याः गीमयशोषणात्तथात्वम् . ## त्रिश् करीषस्य देशः पुष्कराश् इनि न मतुप् . 1 करीषयुक्तदेशे स्त्रियां ङीप् . करीषमाश्रयत्वेनास्त्यस्याः इनि ङीप् . गोमयाधिष्ठातृदेव्यां 2 लक्ष्म्याम् स्त्री . %% श्रीसूक्तम् . ## त्रिश् करोति मनः आनुकूल्याय कॄ--उनन् . दयायुक्ते 2 रसभेदे पुश् तल्लक्ष्माद्युक्तं साश् दश् यथा %% . शोच्यं विनष्टबन्धुप्रभृति . यथा राघवावलासे . %% . अत्र हि रामवनवासजनितशोकार्तस्य दशरथस्य दैवनिन्दा . एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् . परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः . अस्य करुणविप्रलम्भाद्भेदमाह . शोकस्थायितया भिन्नो वि प्रलम्भादयं रसः . विप्रलम्भे रतिः स्थायी पुनः सम्भोगहतुकः 3 परदुः खहरणेच्छायां दयायां स्त्री . %% नैषश् . %% मेघश् . %% रघुः . दुःखितेषु दया करुणा साऽस्त्यस्य अर्शश् श्वच् विषयत्वेन . 4 करणाविषये दीने त्रिश् . %% माघः . %% मल्लिश् . %% माघः . %% कुमाश् . (करलहनेवु) 5 वृक्षभेदे पुश् त्रिकाश् . %% नैषश् . %% इति तत्फलगुणाश्च षैद्यकोक्ताः . 6 बुद्धभेदे पुश् त्रिकाश् . 7 परमेश्वरे 8 भूताभयकारके परिव्राञके पुश् शब्दचिश् . ## स्त्री करुणा करुणाविषयः मल्ली . 1 नवमल्लिकायाम् शब्दत्तश् . तत्पुष्पस्यातिसुकुमारत्वात् करुणातिषयत्वेन सदय चीयमानतया तस्यास्तथामू तत्वम् . ## पुश् शृङ्गाररसभेदे . शृङ्गारमुक्त्वा साश् दश् उक्तं यथा %% . ## पुश् करुणा निधीयतेऽत्र नि + धा--आधारे कि उपश् सश् . करुणाधारे दयायुक्ते करुणानिधानादयोप्यत्र . ## त्रिश् करुणायां परः आसक्तः करुणा परा वा यस्य . अत्यन्तकरुणायुक्ते . ## त्रिश् करुणा + प्राचुर्ये मयट् . प्रचुरकरुणावति %% महानाश् स्त्रियां ङीष् करुणामयी . ## त्रिश् मरुणाऽस्त्यस्य सुखाश् इनि . कृपायुक्ते स्त्रियां ङीप् . सिद्धे सुखादिग्रहणम् ठनादिनिवृत्त्यर्थमिति सिश् कौश् . तेन सुखादिभ्यो न मतुप् . आर्षे तु क्वचिदिष्यते . ## पुश् तुर्वमुवंस्ये दुष्मन्तपुत्रभेदे . तुर्वसोश्च सुतोवह्निरित्युपक्रम्य %% हरिवं 03 vçaø . ## पुश् तुर्वसुवंश्ये त्रैसानोः पुत्रे नृपभेदे . %% हरिवंश् 32 अश् . ## पुश् पिशाचभेदे . ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः . कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः . तानोषधे! त्वं गन्धेन विषूचीनान् विनाशय अथश् 8, 6, 10 . ## स्त्री कृ--हिंसायाम् ऊ . 1 कर्तने . %% शतश् ब्राश् 22, 3, 4, 10 . कर्मणि ऊ . 2 कृत्ते ca . %% çø 4, 30, 24 . %% bhàø pçùoø dantasya लतादेशः पूष्णोभग्नदन्तत्वेन तथात्वम् . ## पुश् कृ--ऊषन् . 1 देशभेदे यस्याधिपतिर्दन्तबक्रः %% bhàø àø 12 3 aø . %<शिशुपालः सहसुतः करूषाधिपतिस्तथा>% भाश् सश् 4 अश् . करूषाणां जनपदानां राजा अण् तद्राजत्वात् बहुषु तस्य लुक् . करुषाः तद्राजेषु %% भाश् सश् 13 अश् . एकत्वेऽपि लुक् आर्षः . अस्य तालव्यमध्यताऽपि भर्गादिगणे तथापाठात् ततो भर्गाश् स्त्वियां न तद्राजप्रत्ययस्य लुक् सिश् कौश् . ## पुश् करूषदेशे जायते जन--ड . दन्तवक्रे नृपभेदे %% भाश् आश् 7, 10 , 30 . तौ जयविजयौ विष्णोःपार्षदौ . ## पुश् 6 तश् . दन्तवक्रे नृपे . %% हरिवंश् 9 . करूषाधिपादयोऽप्यत्र . ## पुश् करे अटति अट--अच् अलुक् सश् . नखे त्रिका0 ## स्त्री करेऽटनं व्ययति व्ये--ड टाप् . धनच्छूप क्षिणि त्रिकाश् . ## पुश् केन मस्तकेन रेटति रेट--कु . (कर्कटिया) इति ख्याते खगे . अमरः . ## पुश् कृ--एणु(नु)के मस्तके रेणुरस्य वा . 1 गजे अमरः . %% माघः . उत्क्षिप्तगात्रः स्म विडम्बयन्नभः--करेणुरारोहयते निषादिनम् माघः %% माघः . 2 कर्णिकारवृक्षे विश्वः . 3 गजस्त्रियां स्त्री अमरः . %% कुमाश् . %% रघुः . करेणुदुग्धगुणाश्च सुश्रुते %% सामान्यत उक्त्वा . %% उक्ताः . %% सुश्रुतोक्तलक्षणायाम् 4 ओषधौ स्त्री तदुत्पत्तिकालश्च तत्रैवोक्तः . %% स्वार्थे कन् करेणु काप्यत्र स्त्री . रायमुकुटस्तु करेणूशब्दं दीर्घान्तं पठित्वा हस्तिनि पुंस्त्रीत्याह . ## पुश् करेणौ भववृ भू--क्विप् . 1 हस्तिशास्त्रप्रवर्तंके पालकाव्यमुनौ हेमचश् . 2 हस्तिजातमात्रे त्रिश् . ## स्त्री नकुलस्य भार्याभेदे . %% bhàø àø 95 aø . ## puø 6 ta0! pàlakàvye munau trikàø . @<[Page 1702a]>@ ## puø तुरष्कनामगन्धद्रव्ये करेवरोऽप्यत्र राजनिश् . ## पुश् करेण किरणेनेन्दरिव मायति कै--कृ . मूतृणे राजनिश् . ## नश् के शिरसि रोटते रुट्--द्युतौ अच् . शिरोऽस्थ्नि . (माथारखुलि) इन् करोटिरप्यत्र स्त्री वा ङीप् अमरः . %% धनञ्जश् . ## पुश् नागभेदे %<आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा>% bhàø àø 35 aø नागनामकीर्तने . अत्र कर्कोटार्थाभिधानं प्रामादिकमेव . उपक्रमे ऐराबतस्तक्षकश्च कर्कोटकधनञ्जयौ इति कर्कोटकस्य पृथगुक्तेस्ततोभिन्न एवायमिति तत्त्वम् . ## हामे सौत्रः परश् अकश् सेट् . कर्कति अककींत् . चकर्क प्रनिकर्कति . ## पुश् कृनोति करोति क्रियते वा कृ--क तस्य नेत्त्वम् कर्क-- अच् वा . 1 वह्नौ 2 श्वेताश्वे अमरः 3 दर्पणे 4 घटे 5 मेषावधिचतुर्थे राशौ 6 कुलीरे 7 कर्कटवृक्षे (kàükaóà÷iïà) ca हेमश् . 8 कात्यायनश्रौतसूत्रभाष्यकारे पुश् . ## पुश् कर्कः श्वेताश्वयुक्तः खण्डः भूमिखण्डो यत्र देशभेदे . %% भाश् वश् 253 अश् . ## स्त्री कर्कवर्णा चिर्भटी . कर्कटीभेदे . राजनिश् . ## पुश् सौश् कर्क--अटन् . क्षद्रामलकवत्क्षुद्रफलके 1 वृक्षभेदे 2 जलजन्तुभेदे कुलीरे . (काकंडा) %% नैषश् राजानश् . (करकटिया) 3 पक्षिभेदे . 4 अलाबूवृक्षे च मेदिश् . 5 पद्मकन्दे जटाश् मेषादितश्चतुर्थे 6 राशौ %% ज्योश् तश् उक्तसपादनक्षत्रद्वयात्मकः . तथा च 360 अंशात्मके राशिचक्रे 90 अंशोत्तरम् 30 त्रिंशदंशात्मकः स राशिः . %<शेषाः स्वनामसदृशाकृतयो भवन्ति>% ज्योश् तश् उक्तेस्तस्य कुलीराकृतित्वम् . अस्य वर्णाद्युक्तं नीलश् ताश् %% तथा च अस्य बहुप्रजासङ्गिता बहुपदता चरराशित्वं स्त्रीरूपता पाटलवर्णता हीनशब्दता शुभत्वं शुभस्वामिकता च . कफप्रकृतित्वं स्निग्धजनत्वम् जलचरत्वम् समराशित्वम् विप्रवर्णत्वम् निशाबलित्वम् उत्तरदिग्मुखत्वञ्च . अयं च कोटराशिः %% इत्युक्तेः तत्र समत्वं युग्मराशित्वं समपरिमाणञ्च . %% %% इत्युक्तेः %% इत्युक्तेश्च . %% इत्युक्तेः अस्य शीर्षोदयत्वम् . अस्याधिपः चन्द्रः . कुजशुक्रबुधेन्द्वर्क सौम्य शुक्रावनीभुवाम् .--क्षेत्राणि स्युरजादयः इत्युक्तेः %% तिथिश् पुश् . %% स्मृतिः . (कांकुड) 7 एर्वारौ स्त्री गौराश् ङीष् भावप्रश् . तस्याः गुणाः भावप्रश् उक्तायया . %% . अस्याः पाकप्रकारस्तु . %% . ङीषन्तः . 8 शाल्मलौ मेदिश् . 9 सर्पे शब्दरत्नाश् . 10 देवदालीलतायां 12 घोषिका 13 वृक्षे राजनिश् . 14 कर्कटजातिस्त्रियाञ्च . %% भाश् विराश् 272 श्लोश् . कर्कटस्य कोषस्थता तन्मांसगुणाश्च भावप्रकाश् उक्ता यथा . शङ्खः शङ्खनखश्चापि शुक्तिसम्बूककर्कटाः . जीवा एवंविधाश्चान्ये काषस्थाः परिकीर्तिताः . कोषस्था मषुराः स्निग्धा वातापत्तहरा हिमाः . %% सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिवेत् सुश्रुश् . स्मृतौ चास्याभक्ष्यातोक्ता तच्चाभक्ष्यशब्दे दर्शितम् . कर्कट स्तच्छृङ्गाकारोऽस्त्यस्य अर्शश् अच् . तुलाप्रान्तनिखेये कर्कट शृङ्गाकारे आयसे 15 कीलकभेदे पुश् मिताश् 16 कण्टके पुश् च . तत्पादाग्रतुल्याग्रत्वात्तस्य तथात्वम् . 17 कर्कटशृङ्ग्याम् स्त्री ङीष् भावश् प्रश् . ## नश् कर्कटैव कायति कै--क . 1 यन्त्रभेदे (कम्पास) %% दशकुमाश् . कर्कटः वृक्ष इव कायतिके क . 2 इक्षुभेदे शब्दचिन्ताश् . स्वार्थेकन् . 3 कुलीरे अमरः . ## स्त्री कर्कट इव शृङ्गं यस्याः . (kàükaóà÷iïà) 1 वृक्षभेदे . स्वार्थे कन् कर्कटशृङ्गिकाप्यक . %<शृङ्गी कर्कटशृङ्गी च स्यात् कुलीरविषाणिका . अजशृङ्गीच वक्रा च कर्कटाख्या च कीर्तिता . शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान् . श्वासोर्ध्ववाततृट्कास हिक्कारुचिवमीन् हरेत्>% भावप्रश् तद्गुणादि उक्तम् ## पुश् कर्कट इवाक्षि ग्रन्थिभेदोऽस्य . कर्कट्याम् (कांकुड) रत्नमाला . ## स्त्री कर्कटस्याख्याख्या यस्याः . (kàükaóà÷iïà) शृङ्ग्याम् भावप्रश् . ## स्त्री कर्कटस्याङ्गं शृङ्गमिव शृङ्गमग्रमस्याः अजाश् टाप् . शृङ्ग्याम् . राजनिश् . ## पुश् कर्कटमाह्वायते कण्टकारत्वात् आ + ह्वे--क . विल्ववृक्षे राजनिश् . ## स्त्री कर्कं कण्टकमटति इन् शकश् . (कांकुड) 1 एर्वारौ शब्दचिश् . वा ङीप् अत्रार्थे, 2 शाल्मलीवृक्षे 3 कर्कटशृङ्ग्याञ्च . मेदिश् . ## स्त्री कर्कटस्तदाकारोऽस्त्यस्याः इनि ङीप् . दारुहरिद्रायाम् राजनिश् . ## पुश् कर्क--मृगयाश् निश् . (कर्कटिया) पक्षिभेदे शब्दरत्नाश् . ## स्त्री कर्कं कण्टकं दधाति धा--कू निश् मुम् . 1 वदर्याम् (कुल) %% साश् दश् . तस्य पुस्त्वमपि . %% फले नश् . %% यजुश् 19, 23, कर्कन्धूनां पाकः पील्वादिश् कुणच् . कर्कन्धूकुण तत्पाके नश् . प्रस्थपरे कर्क्यादिश् कर्कन्धूप्रस्थैत्यादौ नाद्युदास्तता . ततः मध्वाश् चतुरर्थ्यां मतुप् . कर्कन्धूमत् तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . कर्कन्धूमतो . तस्या अदूरभवः सुवास्त्वाश् अण् . कार्कन्धूमत तददूरदेशभवे त्रिश् . ## नश् कर्क--हासे अच् कर्कं प्रकाशान्वितं सत् फलति फल--अच् . क्षुद्रामलके राजनिश् . @<[Page 1703b]>@ ## puø karka--हासे--अरन् . 1 दर्पणे, मेदिश् 2 चूर्णसाधने क्षुद्रपाषाणखण्डे कङ्करे (कांकर) . कर्क--घञ् कर्कं हासं राति--रा--क . 3 दृढे 4 कठिने त्रिश् मेदिश् . %% अमरुशश् . %% माघः . 2 मुद्गरे शब्दचिश् . ## पुश् कर्करैवाङ्गं यस्य . खञ्जने कालकण्ठविहङ्गमे शब्दमाश् . ## पुश् कर्कं हासं रटति रट--कु . कटाक्षे जटाधरः . ## पुश् कर्कं कठिनं रटति रट--उकञ् . (करकटिया) विहभेदे शब्दरश् . ## पुश् कर्करः कठोरः अतिशयितान्धाकारवत्त्वात् अन्धुः कूपः संज्ञायां कन . अत्यन्तान्धकारवति कूपे . त्रिकाश् . ## पुश् कर्करः सन् अलति अल--अच् . चूर्णकुन्तले हेमचश् . तस्य इतरकेशापेक्षया कठिनत्वात्तथात्वम् . ## स्त्री कर्कर इवास्त्यस्याः अच् संज्ञाया कन् अत इत्त्वम् . नेत्रस्वर्जूभेदे शब्दचिश् . तत्र हि नेत्रे कङ्करयुक्ततेवोपणभ्यत इति तस्यास्तथात्वम् . ## स्त्री कर्कं हासं राति रा--क गौराश् ङीष् . (झारी) 1 सनालपात्रे, अमरः कन्दोर्घृतादिपक्वनिष्काशनसाधने (ञाजरा) 2 द्रव्ये च शब्दचिश् . कर्कं राति राईकक् . कर्करीकोऽप्यत्र . कर्करी + स्वार्थे कन् न ह्रस्वः कर्करीका तत्रार्थे स्त्री . ## नश् कर्क--फर्फरीकाश् ईकन् निश् . शरीरे उज्ज्वलश् . ## पुश् कर्कं कर्केति शब्दं रेटत्यस्मात् रेट--अपादाने घञ् . अर्धचन्द्रे गलहस्ते (गलाटिपि) गलामर्दने हि कर्कशब्दकरणात्तस्य तथात्वम् . ## पुश् कर्केति शब्दं रेटति उन् उपश् सश् . (कर्कटिया) पक्षिभेदे अमरः . ## पुश् कृञ् हिंसायां विच् कः सन् + कशति--कर्क--अच् कर्क + लोमादिश् शं, करे कशति कश--शब्दे अच् शकश् वा . 1 काम्पिल्लवृक्षे (गुडारोचनी) अमरः . 2 कासमर्दे . (काल्कासेन्दा) 3 इक्षुवृक्षे 4 खड्गे च हेमश् . 5 साहसिके कठोरे च त्रिश् अमरः %% रघुः . %% कुमाश् . %% सुश्रुश् . कर्कशं परिजीर्णञ्च कृमिजुष्टमदेशजम् . वर्जयेत् पत्रशाकन्तत् सुश्रुश् %% रघुः . 6 कठिनम्पर्शवति त्रिश् अमरः 7 क्रूरे 8 निर्दये च त्रिश् मेदिश् . 9 दुर्बोधे च %% प्रसन्नश् . 10 अत्यन्ते च %% रघुः कर्कशस्य भावः त्व . कशत्व नश् तल्कर्कशता स्त्री . ष्यञ् . कार्कश्य नश् इमन् कर्कशिमन् पुश् कर्कशभावे %% कुमाश् . %<आश्लेषलोलुपबधूस्तनकार्कश्यसाक्षिणीम्>% माघः . कार्कश्यञ्च स्पर्शभेदः . %% इत्यादिसुश्रुतोक्तेस्तस्य स्पर्शेन्द्रियग्राह्यता . स च पार्थिवगुणभेदः . अन्यद्रव्ये तु कार्कश्यव्यवहारोभाक्तः . सुश्रुतोक्तेषु चिकित्सोपयोगिविंशतिगुणेषु 11 गुणभेदे ते च गुणा यथा %% . 11 वृश्चिकालीवृक्षे स्त्री राजनि0 ## कर्कशः छदः पत्रमस्य . (शेओडा) 1 शाकोटवृक्षे शब्दमाश् 2 पटोत्वे च त्रिकाश् कर्कशदलोऽप्यत्र . 3 कोषातक्यां स्त्री टाप् राजनिश् . कर्कशदला दग्धवृक्षे राजनिश् . ## नश् कर्मंश् . निष्ठुरवाक्ये परुषवाक्ये शब्दरश् . ## स्त्री कर्कश--संज्ञायां कन् अत इत्त्वम् . वनकोलिवृक्षे रत्नमाश् . ## नश् कर्कः कठिनः सारोऽस्य . करम्भे दधिमिश्रितसक्रुषु हाराश् . ## पुश् कर्कं हासं श्वेततामृच्छति ç--उण . 1 कुष्माण्डे . (पाडकुमडा) . अमरः तस्य पक्वे फले श्वेततायुक्तत्वात् तथात्वम् . अस्य स्त्रीत्वमपि %% इति भावप्रश् उक्तेः . 3 एर्वारुकर्कारुकुष्माण्डप्रभृतीनां तैलानि मधुराणि सुश्रुश् तयोर्भेदनिर्देशात् विशेषकुष्माण्ड एव एर्कारुरिति बोध्यम . %% . इति कर्कारोः %% . इति कुष्माण्डस्य च भेदेन गुणभेदोक्तेस्तयोर्भेदः ## पुश् कर्कं हासमृच्छति ç--उकञ् 6 तश् . कालिन्दवृक्षे (खेंडो) हाराश् कालिन्दशब्दे गुणादि वक्ष्यते ## puø karka--in . कर्कटराशी . %% ज्योश् तश् . ## कर्क--हासे अच् गौराश् ङीष . कुष्याण्ड्याम् (कांकुड) ## पुश् नश् रत्नविशेषे . %% आश् तश् तेषुरक्षोविषव्यालव्याधिघ्नान्यघहानि च . प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च . घज्रं मुक्तामणयः पद्मरागाः स मरकताः प्रोक्ताः . अपि चेन्द्रचीलमणयोवैदूर्याः पुष्परागाश्च . कर्केतनकुरुविल्वौ रुधिराक्षसमन्वितं तथा स्फटिकम् . विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः इत्युद्दिश्य . %% व्याध्यादिदोषहरणेन न तद्विभाति . स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरुवो विचित्राः . त्रासव्रणव्याघिविवर्जिताश्च कर्केतनास्ते परमाः पवित्राः . पत्रेण काञ्चनमयेन तु वेष्टयित्वा हस्ते गलेऽथ धृतमेतदतिप्रकाशम . रोग प्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च सुखप्रदञ्च . एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभमलं कतरे वरा ये . ते पूजिता बहुघना बहुवान्धवाश्च नित्योज्ज्वलाः प्रमुदित अपि ते भवन्ति . एके पिनह्यविकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः . तेजोऽतिदीप्रिकुलपुष्टिविहीनवर्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति . कर्केतनं यदि परीक्षितवर्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम् . तस्योत्तमस्य मणिशास्त्रविदा महिम्ना तुल्यन्तु मूल्यमुदितं तुलितस्य कार्यम् 75 a0 ## पुश् कर्क--ओट . 1 नागभेदे स च अष्टनागान्तर्गतः . %% त्रिकाश् . तिश् तश् पुराणान्तरे गारुडे च द्वितीयार्धे कुलिकः कर्कटः शङ्ख इति पाठः . अयञ्च नागपञ्चम्यां पूज्यः यथाह तत्रैव . %<शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः: वासुकिः शङ्खकश्चैव कालियो मणिभद्रकः . ऐरावतो धृतराष्ट्रं कर्कोटकधनञ्जयौ>% इति . अयञ्च कद्रुपुत्रभेदः . %<शेषः प्रथमतोजातोवासुकिस्तदनन्तरम . ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ>% bhàø àø 35 aø नागनामकथने . कर्कोटकनागस्य नारदशापेन जडताप्राप्तिकथा नलेन सह संवादश्च भाश् वश् 66 अश् %% . 72 अश् %% . 79 अश् . %% संज्ञायां कन् 2 विल्ववृक्षे पुश् राजनिश् . 3 फललताभेदे (कांकुड) गौराश् ङीष् %% . वैद्यके तद्गुणपाकादि . 4 पीतघोषावृक्षे स्त्री राजनिश् . स्वार्थे कन् अत इत्त्वम् . कर्कोटिका (काकरोल) वृक्षे (कांकुड) 5 कुष्माण्ड्याञ्च स्त्री राजनिश् . ## स्त्री कर्कोटनागवासेन कृता वापी . काशोस्ये ती भेदे . %% काशीखश् . ## पुश् प्रस्थेपरे अवृद्धपूर्बपदस्य आद्युदात्ततापर्युदा साषिये पाणिन्युक्ते शब्दगणभेदे स च कर्की मध्नी मकरीं कर्कन्धू करीर कन्दुक करण वदरी कर्कीप्रस्थः . ## स्त्री पूरिकाभेदे (कचुरी) पाकराजेश्वरः . तत्पाकप्रकारः भावप्रश् उक्तो यथा %% . ## स्त्री कं जलं चुर्यतेऽत्र चुर--पृषोश् क गौराश् ङीष् . जलशून्ये शुष्कफलखण्डे (कच्री) पाश्चात्त्यभाषाप्रसिद्धे द्रव्ये %% भावप्रश् . ## नश् कर्ज ऊर + पृषोश् . 1 स्वर्णे . 2 कर्वूरवर्णे 3 तद्वति त्रिश् अमरटीका (कचूर) प्रसिद्धे 4 गन्धसारे शट्याम् पुश् भावप्रश् . तद्गुणादि %% 5 हरिताले नश् वैजश् . %% माघः . %% मल्लिश् . ## पुश् कर्चूर + स्वार्थे कन् स इव कायति कै--क वा . (कांचा) 1 हरिद्रायाम् क्षीरस्वाश् . तस्याः शट्याकृतित्वात् तयात्वम् . 2 कर्चूरशब्दार्थे च . ## भ्वाश् परश् सकश् सेट् . कर्जति अकर्जीत् . चकर्ज प्रनिकर्जति . ## भेदने अदन्तचुरादिश् उभश् सकश् सेट् . कर्णयति ते अचकर्णत् त . कर्णयाम्--बभूव आस . चकार चक्रे . कर्णयिता कर्णयिष्यति . कर्णनम् कर्णः कर्णितः कर्णयितुम् . कर्णयन् कर्णयमानः . कर्णयित्वा आकर्ण्य कर्णी . कर्ण्यते अकर्णि अकर्णिषाताम् अकर्णयिषाताम् आ + कर्ण--श्रवणे . %<आकर्णयन्नुत्सुकहंसनादान्>% भट्टिः . %% देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽस्विलम् . %% इति च नैषश् . %<आकर्ण्य सम्प्रति रुतं चरणायुधानाम्>% साश् दश् . ## पुश् . कर्ण्यते आकर्ण्यतेऽनेन कर्ण करणे अच् कीर्यन्ते शब्दा वायुनाऽत्र कॄ--नन् वा . 1 श्रोत्रे शब्दज्ञानसाधने इन्द्रियभेदे तदाधारे 2 गोलके च . श्रोत्रञ्च कर्णशषुकल्यवच्छिन्ननभोरूपमिति नैयायिकादयः . सात्विकाकाशसूक्ष्मांश इति वेदान्तिनः सांख्यादयश्च स्वीचक्रुः . तत्राद्यमते शब्दोत्पत्तिदेशे श्रोत्रस्य गमनाभावेन अन्यत्रोत्पन्नशब्दग्रहणासम्भवः . तथा हि आकाशस्यैकत्वेऽपि उपाधिभेदेन भेदात् यदीयकर्णशष्कुलीप्रदेशे शब्दसमवायस्तस्यैव श्रावणम् नान्यस्य, ततश्च वीचितरङ्गन्यायेन कदम्बकोरककन्यायेन वा शब्दोत्पत्तावपि शब्दोत्पत्तिदेशस्य श्रोतुश्च विभिन्नदेशस्थतया न शब्दोपलब्धिः स्यात् . अतस्तत्तद्देशस्थस्य शीघ्रं धावमानस्य वायोः संयोगविभागादयः श्रोतुः शब्दादभिव्यञ्जकाः . तदेतत् शङ्कापूर्वकम् मीमांसाभाष्ये समर्थितम् यथा . %% इति . नैददेवं, अप्राप्ताश्चेत् संयोगविभागाः श्रोत्रस्योपकुर्युः सन्निकृष्टविप्रकृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् न च युगपदुपलभेते . तस्मान्नाप्राप्ताः उपकुर्वन्ति, न चेदुपकुर्वन्ति, तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागौ इति . नैतदेवं, अभिघातेन हि प्रेरिताः वायवस्तिमितानि वाय्वन्तराणि प्रतिबाधमानाः सर्व्यतोदिक्कान् संयोगविभागान् उत्पादयन्ति, यावद्वेगमभिप्रतिष्ठन्ते . ते च (संयोगविभागाः) वायोरप्रत्यक्षत्वात् नोपलभ्यन्ते . अनुपरतेष्वेव तेषु शब्दः उपलभ्यते, नोपरतेषु . अतो न दोषः . अत एव चानुवातं दूरादुपलभ्यते शब्दः . वेदान्त्यादिमते शब्दस्य पञ्चमूतगुणतया शब्दाधारं वायुना झटिति कण्णदेशे यथावेगं धावमानेन कर्णप्रापणसम्भव स्तेन शब्दोपलम्भः . तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वोक्तिरप्येतत्परेति बोध्यम् . कर्णस्याविष्ठातृदेवश्च दिक् इति करणाधिषशब्दे उक्तम् . कर्णग्राह्याश्च शब्दास्तद्भेदास्तद्धर्माश्च %% चोगपश् . %% नैषश् %% रघुः श्रवणेन्द्रियस्य सूक्ष्मत्वेऽपि तदाधाराभिप्रायेण %% नैषश् वाक्यम् . 3 सुवर्णालीवृक्षे मेदिश् . त्रिकोणादिक्षेत्रे 4 भुजकोटिसंयोजकरेखाभेदे तद्रेखामानज्ञानोपायश्च लीलाश् उक्तः यथा %% इति उदाश् दिङ्मात्रमत्रोच्यते भुजः 4 कोटिः 3 अनयोर्वर्गः 16, 9, तयोर्योगः 25 तस्य मूलम् 5 तथाच चतुर्हस्तबाहुके त्रिहस्तकोटिके क्षेत्रे कर्णमानम् पञ्च हस्ताः . अधिकं क्षेत्रव्यवहारशब्दे वक्ष्यते . अस्य च भुजकोटिभेदनात् कृतिद्वारा तयोर्वर्गव्यापनाच्चकर्णत्वम् . 5 कुटिले च %% कात्याश् 17, 6, 0 . %% संग्रश् व्याश् %% इति कात्याश् 5, 4, 15 सूश् व्याश् कर्कः . कुन्त्याः कन्यावस्थायां सूर्यात् जाते स्वनामख्याते 6 वसुषेणे तदुत्पत्तिकथा यथा %<शूरोनाम यदुश्रेष्टोवमुदेवपिताऽभवत् . तस्य कन्या पृथा नाम रूपेणासदृशी भुवि . पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान् . अग्रमग्र प्रतिज्ञाय स्वस्यापत्यस्य वैतदा . अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया . अददत् कुन्तिभोजाय स तां दुहितरं तदा . सा नियुक्ता पितुर्गेह ब्राह्मणातिथिपूजने . उग्रम्पर्यचरद्घोरं ब्राह्मणं श सि तव्रतम् . निगूढनिश्चयं धर्मवन्तं दुर्वाससं विदुः . तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् . तुष्टोऽभिचारसंयुक्तमाच चक्षे यथाविधि . उवाचचैनां भगवान् प्रीतोऽस्मि सुभगे! तव . यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . तस्य तस्य प्रसादात्त्व देवि . पुत्रान् जनिष्यसि . एवमुक्ता च सा बाला तदा कौतूहलान्विता . कन्या सती देवमर्कमाजुहाव यशस्विनी . प्रकाशकर्ता भगवांस्तस्यां गर्भं दघौ तदा . अजीजनत् सुतं तस्यां सर्वशस्त्रभृतांपरम् . सकुण्डलं सकवचं देवगर्भं श्रियान्वितम् . दिवाकरसमं दाप्त्या चारुसंर्वाङ्गभूषितम् . निगूहमाना जातं वै बन्धुपक्षभयात् तदा . उत्ससर्ज जले कुन्ती तङ्कुमारं यशस्विनम् . तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः . राधायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा . चक्रतुर्नामधेयञ्च तस्य बालस्य तावुभौ . दम्पती वसुषेणेति दिक्षु सर्वाखु विश्रुतम् . स वर्धमानो बलवान् सर्वास्त्रेषूत्तमो ऽभवत् . वेदाङ्गानि च सर्वाणि समाप जयतांवरः . यस्मिन् काले जपन्नास्ते घीमान् सत्यपराक्रमः . नादेयं ब्राह्मणेष्वासीत्तस्मिन् काले महात्मनः . तमिन्द्रो ब्राह्मणोभूत्वा पुत्रार्थेभूतभावनः . ययाचे कुण्डले वीरं कवचञ्च सहाङ्गजम् . उत्कृत्य कर्णोह्यददत् कवचं कुण्डले तथा . शक्तिं शक्रोददौ तस्मै विस्मितश्चेदमब्रवीत् . देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् . यस्मिन् क्षेप्स्यसि दुर्धर्व . स एकोन भविष्यति . षुरा नाम च तस्यासीद्वसुषेण इति क्षितौ . ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् . आमुक्तकवचोवीरोयस्तु जज्ञे महायशाः . स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः . स तु सूतकुले वीरो ववृधे राजसत्तम . कर्णं नरनरश्रेष्ठं सर्वशस्त्रभृतां वरम् . दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम् . दिवाकरस्य तं विद्धि राजन्नं शमनुत्तमम्>% . तस्याङ्गदेशाषिपताप्राप्तिः अङ्गाधिपशब्दे उक्ता . कर्णोऽस्त्यस्य प्राशस्त्येन अर्शश् अच् . 7 लम्बकर्णे त्रिश् . %% यजुश् 24, 40 . %% वेददीश् . 8 अरित्रे च पुश् कर्णः %<श्रोत्रमरित्रञ्चेति>% दुर्गः . कर्णधारः . %% रामाश् . ## पुश् कर्णयति विभिद्य जायते कर्ण--ण्वुल् . वृक्षादीनां 1 पत्रशाखादौ तेषां दारुस्फोटनेन जायमानत्वेन तथात्वम् . %% %% शतश् ब्राश् . 9, 2, 3, 40 . %% भाश् . पशूनाञ्च कर्णकशब्दवाच्यत्वञ्च पत्रशाखादिना पुष्टिमत्त्वात् इत्यपि तत्रैवोक्तम् पत्राणाञ्च कर्णाकारत्वादपि कर्णकत्वमित्यपि बोध्यम् वृक्षाणां दारस्फोटे 9 रोगे च . %% कात्याश् 18, 4, 6 . %% संग्रश् . %% कात्याश् 18, 4, 7 . ततः तारादिश् इतच् . कर्णकितजातपत्रादौ tri0 ## स्त्री 7 तश् . कर्णगतरोगभेदे कर्णगतरोगशब्दे विवृतिः . @<[Page 1708a]>@ ## स्त्री कर्णयति भिनत्ति अच् स्वल्पः कीटः अल्पार्थे ङीप् काटी कर्मश् . शतपद्याम् (काण्डाइ) . हेमचश् . ## पुश् कर्णगतरोगशब्दे सुश्रुतोक्ते कर्णरोगभेदे कृमिकर्णकोऽप्यत्र . ## पुश् 7 तश् सुश्रुतोक्ते कर्णगतरोगभेदे कर्णगतरोगशब्दे विवृतिः . ## पुश् कर्णे गतीरोगः . सुश्रुतोक्ते कर्णगते रोगभेदे तद्भेदनिदानादि तत्रैवोक्तं यथा . %% . ## नश् 6 तश् . 1 कर्णमले कर्णगतरोगशब्दे सुश्रुतोक्ते 2 रोगभेदे च . ## पुश् कर्णस्य कर्णव्यापारजन्यबोधस्य गोचरः विषयः . श्रवणयोग्ये विषये . ## पुश् कर्णमरित्रं गृह्णाति ग्रह--अण् उपश् सश् . कर्णधारे नाविके . तस्यापत्यं रेवत्याश् ठक . कार्णग्राहिक तदपत्ये पुंस्त्रीश् . ## नश् 6 तश् . कर्णरन्ध्रे %% सुश्रुश् . ## त्रिश् कर्णे जपति वा सप्तम्या अलुक् . खले सूचके . %% भट्टिः . अण् कर्णजापोऽप्यत्र . ## स्त्री कर्णे जलूकेव . शतपद्याम् (काण्डाइ) कर्णजलौकस् इत्यप्यत्र शब्दरत्राश् . कर्णजलौकाऽप्यत्र अमरः . कर्णजलौकस् इत्यपि तत्रार्थे भरतः . ## नश् कर्णस्य सूलम् कर्ण + जाह . कर्णमूले %% भट्टिः . ## पुश् कर्णं जितवान् जि--भूते क्विप् . अर्जुने तस्य तज्जयकथा भाश् कश् 91 अश् . तयोर्युद्धमुक्त्वा %% . कर्णहाप्यदयोऽप्यत्र! ## पुश् 6 तश् तस्व ल वा . कर्णताडने . %% माघः . ## पुश् कर्णेदर्पण इव . कर्णभूषणभेदे (कानतड्का) त्रिकाश् . ## पुश् कर्णेदुन्दुभिरिव तत्तुल्यध्वनिहेतुत्वात् . शतपद्याम् . (काण्डाइ) शब्दमाश् तस्याः कर्णप्रवेशे हि दुन्दुभिवद्ध्वानजननात्तस्यास्तथात्वम् . ## पुश् कर्णमरित्रं धारयति ç--अण् उपश् सश् . 1 नाविके (माजी) अमरः . %% हितोश् . %% साश् दश् . 2 दुःस्वादिनिवारके त्रिश् . %% पृथिवी शून्येव प्रतिभाति मे . गते दशरथे स्वर्गं रामे च रण्यमाश्रिते रामाश् . ## पुश् कर्णे अङ्गुल्यापिहितकर्णे नादः ध्वनिभेदः . अङ्गुल्यापिहितकर्णे (भों भों) इत्याकारे मध्यमाशब्दस्वरूपे ध्वनिभेदे . %% इत्युक्तेस्तस्यास्तथात्वम् . ## पुश् पत्रमिव कायति कै--क कर्णेपत्रक इव . कर्णपाल्याम् . %% याज्ञश् . %% मिताश् . ## पुश् कर्ण एव पन्थाः अच् समाश् . कर्णरन्ध्ररूपे शब्दप्रवेशनयोग्ये मार्गे . ## स्त्री 6 तश् . श्रवणपरम्परायाम् . (काणाकाणि) %% कथासरित्साश् . एकस्य सकाशादन्येन श्रुत्वाऽन्धस्मै कथने तेनापि पुनरन्यस्मै कथने एवं परम्परया श्रवणे अस्य वृत्तिः . ## पुश् अपभ्रं शयोग्यबहुच्छन्दोयुक्ते काव्यभेदे . ## नश् भारतान्तर्गते अष्टमे पर्वणि . तत्पर्वणि कथासंग्रहश्च bhàø àø 1 aø यथा %% . %% भाश् स्वर्गाश् 6 अश् . ## पुश् सुश्रुतोक्ते कर्णरोगभेदे कर्णगतरोगशब्देविवृतिः ## स्त्री 6 तश् . 1 कर्णपालके कर्णांशभेदे . (काणेरपाता) तदवयवश्च मांसपेशीभेदः यथाह मावप्रश् मांसपेशीसंख्याविभागे यथार्थमूष्मणां युक्तोवायुः स्रोतांसि दारयेत् . अनुप्रविश्य पिशितं पेशीर्विभजते तथा . मांसपेश्यः समाख्यातानृणां पञ्च शतानि च इत्युपक्रम्य %% इत्युक्तम् . %% %% %% . कर्णरोगे भावप्रश् %% भावप्रश् . कर्णं पाल यति पाल + अण् उपश् सश् गौराश् ङीष् . (काणवाला) 2 कर्णालङ्कारभेदे हारा0 ## पुश् 7 तश् . कर्णंव्यधदोषजे सुश्रुतोक्ते कर्णपालिरोगभेदे स च सुश्रुते सोपद्रवो दर्शितः यथा %% . ## स्त्री देवीभेदे . तन्त्रसारे मूलं दृश्यम् . ## नश् 6 तश् अच् समाश् . चम्पानगर्याम् हेमचश् . ## पुश् कर्ण इव पुष्पं यस्य . मोरटालतायाम् राजनिश् . ## पुश् कर्णं पूरयति पूर--अण् . 1 कर्णाभरणे, 2 नीलो त्पले, 3 शिरीषवृक्षे मेदिनिः . 4 अशोकवृक्षे राजनिश् . एतेषां पुष्पैः स्त्रीकर्णस्य भूषा भवतीति तेषां तथात्वम् . %% प्रसन्नराश् . %% %% रघुः . ## पुश् कर्णं पूरयति पूर--ण्वुल् . 1 कदम्ववृक्षे राजनिश् . स्वार्थे कन् . 2 कर्णाभरणे 3 नीलोत्पले, 4 शिरीषवृक्षे 5 अशोकवृक्षे च राजनिश् . एतेषां पुष्पैः स्त्रीकर्णस्य भूषा भवतीति तेषां तथात्वम् . ## नश् 6 तश् . सुश्रुतोक्तेः तैलादिना कर्णस्य पूरण %% सुश्रुश् . ## पुश् कर्णगतरोगशब्दे सुश्रुतोक्ते कर्णरोगभेदे . ## कर्णरीगभेदे कर्णगतरोगशब्दे विवृतिः ## पुश् देशभेदे स च वृश् संश् नैरृत्यामुक्तः . %% इत्युपक्रम्य %% 14, 18 . ## कर्णः फलमिवास्य . मत्स्यभेदे (काणलिमाछ) राजनिश् . ## नश् कर्णं भूषयति भूष--ल्यु . कर्णाभरणे अमरः . ## नश् 6 तश् . कर्णस्थे मलाकारे पदार्थे (काणेर खल) हाराश् कर्णमलोत्पत्तिप्रकारः भावप्रश् उक्तो यथा . %% . कर्णविठादयोऽप्यत्र . ## स्त्री कर्णं मोटयति इन् वा ङीप् . दुर्गाभेदे हेमश् . ## त्रिश् कर्णः योनिः स्थानमस्य . कर्णग्राह्ये विषये . %% çø 2, 24, 8 . %% bhàø . ## त्रिश् कर्णः कर्णशक्तिरस्त्यस्य सिध्माश् णच् . प्रशस्तश्रवणशक्तियुक्ते . ## स्त्री कर्णस्य लतेव . कर्णपाल्याम् (काणेरपाता) स्वार्थे कन् अत इत्त्वम् . कर्णलतिकापि तथार्थे हेमश् . ## पुश् कर्णः कर्णाकारोवंशोयत्र . मञ्चे हाराश् . तस्य पादेषु बंशाकारत्वात्तथात्वम् . ## त्रिश् 3 तश् . 1 बधिरे (काला) श्रोत्रशून्ये . 2 सर्पे पुश् स्त्री शब्दचश् . स्त्रियां जातौ ङीष् . तस्य चक्षुःश्रवस्त्वात्तथात्वम् . बाधिर्यञ्च श्रवणशक्तिशून्यत्वम् . ## स्त्री कर्णस्य विट् . कर्णमले (काणेरखल) %% मनुः . %<शोधयेत् कर्णविट्कन्तु भिषक् सम्यक् शलाकया>% सुश्रुश् . ## पुश् विध--घञ् 6 तश् . शास्त्रोक्तविधानेन कर्णयोर्वेधने . तत्प्रकारमुहूर्तादिकं मुहूर्तचिन्तामणिपीयूषधारयोरुक्त यथा . %% चिन्ताश् . %<आरभ्य जन्मदिवसंयावत्रिंशद्दिनं भवेत् . जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसु>% इतिलक्षणलक्षितम् जन्ममासम् . रिक्तान्तिथिम् 4, 9, 14 . युग्माव्दं समवर्षं द्वितीयचतुर्थादिकम् . जन्मतारां प्रथमदशमैकोनविंशतिकात्मिकां हित्वा . उक्तं च व्यवहारोच्चये . %% इति . अत्र चैत्रस्य निषेधोमीनार्कविषयः पौषनिषेधोऽपि धनुरर्क विषयः अन्यथा %% व्यासबवनमसङ्गतं स्यात् . अत्र कार्तिकशुक्लपक्षैकादशीतः परः कार्तिकः प्रशस्तः पूर्वत्र देवशयनसत्त्वान्निषेधः . अत्र जन्ममासे वर्ज्यान्तराण्यप्याह प्रयोगपारिजाते व्यासः . %% . विहितकालमाह ऋत्विति ऋतवः षट्मुनयः सप्त वसवो ष्टौ एतैः संभिते गणिते मासि षष्ठमासे सप्तममासेऽष्टममासे वा . अथोवा जन्माहात्सूर्य भूपैर्द्वादशभिः षोडषमिर्वा परिमिते गणिते दिवसे सौरसावने कर्णवेधः प्रशस्तौक्तः यदाह जग न्माहने वसिष्ठः %% यदा तु षष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहने वशिष्ठः %% इति . ज्ञेज्य शुक्रेन्दुवारे इति बुधबृहस्पतिशुक्रचन्द्रवारेषु प्रशस्तः कणवेधः यदाह जगन्मोहने वसिष्ठः %% इति . अथेति ओजाव्दे विषमवर्षे वा कर्णवेधः प्रशस्तः . सूर्यबले सतीत्यपि ध्येयं यदाह राजुमार्तण्डः %% अत्र कर्णस्येत्येकवचनं ग्रहैकत्वाधिकरणन्यायेनाविवक्षितं तेन द्वयोरपि कर्णयोर्वेधः . विष्ण्विति श्रवणा धनिष्ठापुनर्वसुचित्रानुरा धामृगरेवत्यश्विनीपुष्यहस्तनक्षत्रैर्दशभिरुषलक्षिते काले कर्णवेधः प्रशस्तः . उक्तं हि श्रीपतिना %% . नारदेनापि %% गर्गेणोत्तरात्रयमप्युक्तम् . %% इति . अत्रैच्छिकोविकल्पः . अत्र जन्मनक्षत्रनिषेधः सर्ववादिसिद्धः . तदुक्तं दीपिकायाम् %% कृती च्छेदनैति धात्वर्थानुसारात् कर्तनशब्देन कर्णवेधो विवक्षितः . तया च स्मर्यते . %% . मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रहवर्जिते सति . यदाह जगन्मोहने वसिष्ठः %% अत्र विहितलग्नानि प्रयोगपारिजाते नारदेनोक्तानि . %% इति . अतएवोक्त वराहसंहितायाम् %% इति शुभाश्चन्द्रबुधगुरुशुक्राः तेषां राशयः कर्कमिथुनकन्यावृषतुलाधनुर्मीनास्तेषामन्यतमे लग्ने क्रूरैर्विहीने सतीत्यर्थः . ग्रन्थकृद्दीपिकाकारमतमाश्रित्याह कवीति . कवीज्ययोर्लग्ने वृषतुलाधनुर्मीनानामन्यतमे लग्ने सति त्रिकोणे 5, 9, केन्द्रे 1, 4, 7, 10 त्र्याय 3, 11, स्थितैः शुभग्रहैस्तथा पापाख्यैर्ग्रहैररिसहजायगेहसंस्थैः षष्ठतृतीयैकादशस्थानस्थितैरुपलक्षिते तथा लग्नस्थे त्रिदशगुरौ सति कर्णवेधः शुभावहः शुभकारकः स्यात् उक्तञ्च दीपिकायाम् %% इति गुरु %% इति अत्र कर्णवेधप्रकारो रत्नमालायाम् %<शिशीरजातदन्तस्य मातुरुत्सङ्गसर्पिणः . सौचिकोवेधयेत् कर्णौ सूच्या द्विगुणसूत्रया>% कर्णरन्ध्रे विशेषमाह देवलः %% शालङ्कायनः %% . कर्णवेधप्रकारः कर्णव्यधविधिशब्दे वक्ष्यमाणसुश्रुतोक्तावनुसन्धेयः . विघाश् पाश् . श्रीधरः %% . अर्णवेऽप्युक्तम् %<शुक्लसूत्रसमायुक्तताम्रसूच्याथ वेधयेत् . वेधात् तृतीये नक्षत्रे क्षालयेदुष्णवारिणा . रोपणार्थसुशुध्यर्थं बालसंपत्तिमाप्नुयात् . एवं छिन्ने च भिन्ने च हित्वा योज्यानि योजयेत्>% विष्णु धर्मोत्तरे पुष्करः %<शिशोरेवाथ कर्तव्यं कर्णवेधं यथा शृणु . पूर्वाह्णे पूजनं कृत्वा केशवस्य हरस्य च . ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानान्तथैव च . नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तया . गुरूणां, मण्डलं कृत्वा तत्र दत्त्वा वरासनम् . तथोपवेशयेत्तत्र धात्री शुक्लाम्बरां तथा . अलङ्कृतं तदुत्सङ्गे बालन्धृत्वा तु सान्त्वनैः . धृतस्य निश्चलः सम्यक् कर्णयुग्मं रसाङ्कितम् . विध्येदलङ्कृते छिद्रे सकृदेवात्र लाघवात् . प्राग्दक्षिणे कुमारस्य भिषग्वामे तु योषितः . शिशोर्विवर्धनं कार्यं यावदाभरणक्षमम् . कर्णवेधदिने विप्राः सांवत्सरचिकित्सकौ . पुज्याश्च विविधा नार्यः सुहृदश्च तथा द्विजेति>% . अत्र पुरुषकर्णरन्ध्रवृद्धिविषये पिशेषमाह हेमाद्रौ देवलः %% . तत्प्रमाणं प्रसङ्गान्तरेणाह शङ्ख . अङ्गुष्ठमानशुषिरौ कर्णौ न भवतोयदि . तस्मै श्राद्धं न दातव्य यदि चेद मुर भवेत् तस्य श्राद्धेऽपात्रतामाह शालङ्कायनः . %% . विधाश् पाश् . तथा च कर्णबेधः संस्कारः किन्तु श्राद्धादौ पात्रतासम्पादकोऽदृष्टविशेषजनकः क्रियाभेदः इत्याकरे स्थितम् . शलाकामानं कर्णवेधनीशब्दे वक्ष्यते . अत्र कालादिप्रतिप्रसवः ज्योश् तश् माण्डव्यवृहद्राजमार्तण्डकृत्यचिन्तामणिषु %% ## स्त्री कर्णोविध्यते अनया विध--करणे ल्युट् ङीप् . कर्णवेधसाधने शलाकायां तन्मानादिः मदनरत्ने वृहश् पश् . %% . अस्य त्रिकाण्डप्रमाणतया शब्दकल्पद्रुमे हस्तिकर्णवेधन्यर्थकतोक्तिःनालीकर्णारेतिपर्यायोक्तिश्च प्रामादिकी . त्रिकाण्डशेषे हि न ना गात्रावरे नाली कर्णरोकन्तु वेधनीत्येव पाठस्यैव दर्शनात् कर्णच्छिद्रस्य वेधनीपर्यायताया नालीशब्दस्य गात्रावस्पर्यायतायाश्च ततः प्रतीतेः हस्त्यवयवार्थकशब्दकथनप्रकरणे तत्कर्णेवधन्यस्त्रपर्यायकथनानौचित्यात् . ## पुश् कर्णी वेष्ट्येते अनेन . 1 कुण्डले . क्रोधवशासुरांशे 2 द्वापरयुगीयनृपभेदे ca . %% bhàø àø 67 aø . ण्वुल्, कर्णवेष्टकोऽत्रैव . कर्णवेष्टकाय हितम् छ यत् वा . कर्णवेष्टकीयकर्णवेष्टक्य तद्धिते सुवर्णादौ त्रिश् . भावे ल्युष्ट् . कर्णवेष्टन कर्णभूषणे नश् . करणे ल्युट् . कुण्डले अमरः . ततः ताभ्यां सम्पादी ठक् . कार्णवेष्टकिक कार्णवेष्टनिक कर्णवष्टन(के)न शोभमाने त्रिश् %% भट्टिः . ## पुश् कर्णव्यधस्य कर्णवेधस्य विधिः . सुश्रुतोक्ते कर्णवेधप्रक रभेदे स च प्रकारः सुश्रुते दर्शितोयथा %% . एवं वेधप्रकाराभिज्ञेनैव भिषजा कर्णवेधः कारयितव्यः ## स्त्री कर्णस्य शष्कुलीव . 1 कर्णगोलके, %% नैषश् . %% मुक्ताश् 2 तन्मध्याकाशे च . ## नश् 6 तश् . कर्णरोगभेदे . कर्णगतरोगशब्दे विवृतिः ## त्रिश् कर्णं शोभयति शुभ--णिच्--ल्यु . कर्णाभरणे %% ऋश् 8, 78, 3, ## त्रिश् श्रूयते श्रवः शब्दः कर्णेन श्रवः श्रवणयोम्यः शब्दोयत्र . श्रवणयोग्यशब्दधारे वय्वादौ %% मनुः . ## पुश् कर्णरोगभेदे कर्णगतरोगशब्दे विवृतिः . ## स्त्री कर्णं सूते सू--क्विप् . पृथायां कुन्त्याम् तत्प्रसवकथा कर्णशब्दे उक्ता . कर्णजनन्यादयोऽप्यत्र . ## स्त्री कर्णे स्फोटो विदारणं यस्याः . (काणफाटा) लताभेदे राजनिश् . %% राजनि0 ## नश् कर्णस्य स्रोत इव . कर्ममले ## पुश् कर्णस्रोतसो विष्णुकर्णमलाद्भवति भूअच्, भवत्यस्मात् अपादाने अप् कर्णस्रोतो भवोयस्य वा . विष्णुकर्णमलोद्भूते मधुनामके कैटभनःमके चासुरे . %% भाश् अनुश् 66 अश् यथाचास्य विष्णुकर्णादुद्भवः तथा कैटभशब्दे वक्ष्यते . ## त्रिश् 3 तश् . 1 वधिरे बाधिर्यप्राप्तिश्च पापविशेषजन्या यथाह शाताश् सश् . %% . 2 सर्पे च पुंस्त्री चक्षुःश्रवस्त्रात्तस्य तथात्वम् . स्त्रियां जातित्वात् ïãù . @<[Page 1714a]>@ ## puø कर्णे कर्णेमृहीत्वा प्रवृत्तं कयनम् कर्मव्यतिहारे सश् इच् समाश् . (काणाकाणि) कर्णपरम्परया श्रवणयोग्येऽन्योन्यकथने %% रामाश् . ## पुश् %% शक्तिसङ्गश् उक्ते देशभेदे अयञ्च देशः कूर्मविभागे वृश् सश् दक्षिणस्यामुक्तः . अथ दक्षिणेन लङ्केत्युपक्रम्य %% %% भागश् 5, 6, 8, %% उद्भटः . कर्णाटजनपदे भवः अण् . कर्णाटभवे त्रिश् स्त्रियां ङीप् %% उद्भटः . बहुषु तस्य लुक् . कर्णाटाः तद्देशवासिषु . तस्य राजन्थपि अण् . कार्णाट तद्देशनृपे . तस्य बहुषु लुक् . एकत्वे न . %% उद्भटः . ह्रस्वपाठे कर्णाटशब्दस्य तन्नृपे लक्षणेति भेदः . 2 हंसपदीलतायां स्त्री राजनिश् . 3 रागिणीभेदे संगीतदामोश् . सा तु मालवरागस्य भार्या . कर्णाटे प्रसिद्धा अण् ङीप् कार्णाटी . अनुप्रासाङ्गवृत्तिभेदे कार्णाटी कवर्गेणानुप्रासवतीति सरस्वश् तद्वाक्यञ्च अलङ्कारशब्दे 389 पृश् दर्शितम् . ## पुश् गोत्रप्रवर्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ् . कार्णाटकि . यस्कादिश् तस्यास्त्रियां बहुषु लुक् . कर्णाटकास्तद्गोत्रापत्येषु . स्त्रियां तु कर्णाटक्यि इत्येव ## नश् कर्णः तिर्यग्रेखाकारवान् इवाट्टम् . गृहभेदे तन्निरुक्तिलक्षणम् %% भाश् वश् 264 अश् 30 श्लोकव्याख्यायां नीलकण्ठेनोक्तं यथा . %% . तत्र कर्णाटेति पाठः प्रामादिकः नीलकण्ठेन कर्णाट्टपदस्यैव व्याख्यानात् . ## त्रिश् पाणिन्युक्ते जाहच्प्रत्ययनिमित्ते 1 शब्थगणे स च गणः . कर्णः अक्षि नख मुख केश पाद गुल्फ भ्रू शृङ्कदन्त ओष्ठ पृष्ठ, कर्णजाहम् अक्षिजाहमित्यादि . चतुरर्थ्यां फिञ्प्रत्ययनिमित्ते पाणिन्युक्ते 2 शब्दगणे च स च गणः %% कर्णस्य सन्निकृष्टदेशादि . कार्णायनि तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् 6 तश् . युधिष्ठिरे त्रिकाश् . ## पुंस्त्री कर्णस्यान्दुरिव . कर्णपालौ . हेमश् (काणेरपाता) ## पुश् कर्णाभरणमिव कायति पुष् पद्वारा कै--क . आरग्बधे वृक्षे . (सोन्दाल) राजनि0 ## स्त्री हस्तिकर्णवेधन्याम् शब्दकल्पद्रुमे त्रिकाण्डप्रामाण्येनोक्तं तच्च मूले न दृश्यते इत्युक्तं कर्णवेधनीशब्दे . ## पुश् 6 तश् . 1 अर्जुने कर्णजिच्छब्दे तत्कथा (आजन) 2 नदीसर्जवृक्षे राजनिश् . ## पुश् आ + स्फुर--णिच्--स्फालादेशः 6 तश् . करिणां कर्णचालने त्रिका0 ## पुश् कर्ण--इन् . 1 कर्णाकारफलके शरभेदे शब्दचिश् . भावे इन् . 2 भेदने च ## स्त्री कर्ण--ण्वुल् कर्णे भवः अलङ्कारः इकन् अत इत्त्वम् . 1 कर्णाभरणभेदे (कां) 2 करिशुण्डाग्रवर्तिन्यङ्गुलाकारे पदार्ये 3 पद्मवीजकोषे च अमरः . %% भागश् 5, 16, 7, 4 क्रमुकादिवृन्तपरम्परायाम् (छडा) 5 करमध्याङ्गुलौ च मेदिश् . 6 लेखन्यां हाराश् . 7 अग्निमन्थवृक्षे 8 अजशृङ्गीवृक्षे च राजनिश् कर्णो वृद्धोऽस्त्यस्य ठन् . 9 वृद्धकर्णे त्रिश् . ## पुश् कर्णिकायां स्थितोऽचल . सुमेरुपर्वते हेमचश् . यथा चास्य तयारूपेण स्थिति तथा कर्णिकाशब्दे भागश् 5, 16, 7 श्लोश् उक्तं तच्च कर्णिकाशब्दे उक्तम् कर्णिकापर्वतादयोऽन्यत्र . ## पुश् कर्णिं भेदनं करोति कृ--अण् उपश् सश् . (गणियारी) 1 वृक्षभेदे, 2 आरग्बधवृक्षभेदे च (छोट सोन्दाल) शोधनरूपमलभेदकत्वात् तयोः तथात्वम् . कर्णिकारः परिव्याधः षादपोत्पलः इत्यपि . %% भावप्रश् गुणादि उक्तम् %<षर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः>% कुमाश् . %% दशकुश् . ## पुश् कर्णिका हस्ताग्राङ्गुलिरस्त्यस्य इनि . हस्तिनि जटाश् स्त्रियां ङीप् . 2 वर्षपर्वतभेदे च शब्दचिश् . ## त्रिश् कर्ण--अस्त्यर्थे तुन्दाश् वृद्धौ वा इनि . वृद्धकर्णयुक्ते लम्बकर्णे लम्बकर्णमानन्तु विधानपारिश् शङ्खलिखितावाहतुः . %% . %% भाश् अनुश् 14 अश् . स्त्रियां ङीप् . सा सुश्रुतोक्ते 2 योनिरोगभेदे च सा च %% इत्युद्दिश्य %% इत्यादिना ता विभज्य %% इति लक्षिता . %% सुश्रुश् . 3 कुटिलावयवयुक्ते वाणभेदे पुश् . %% विष्णुपुश् 2 अंश् 6 अश् . %% श्रीधरः . अत्र पक्षे तुन्दाश् वृद्धौ वा इलच् कर्णिलः, पक्षे ठन् कर्णिक, मतुप् मस्य वः, कर्णवत् द्व्यङ्गुलात् वृद्धकर्णे हनुभागादधोलम्बकर्णेत्रिश् . मतुपि स्त्रियां ङीप् . ## स्त्री कर्ण--इन् वा ङीप् . कर्णिशब्दार्थे याणभेदे तस्मिन्परे %% पाश् अतःपर विसर्गस्य नित्यं सः . अयसा निर्मिता कर्णी अयस्कर्णीत्यादि . 2 मूलदेवमातरि स्त्री कर्णीसुतः . ## पुश् कर्णिर्वाणविशेषाकारः फलेऽस्त्यस्य मतुप् . संज्ञायां दीघः . आरग्यधे (सोदाल) शब्दचिश् . ## पुश् कर्णः सामीप्येनास्त्यस्य कर्णी स्कन्धः तेन ई शोभा यस्य न समासान्तः कप् स चासौ रथो रथतल्यं वाहनं कर्मश् . स्कन्धवाह्ये याने (पालकी) इत्यादौ . शब्दचिश् तु अन्या व्युत्पत्तिर्दर्शिता यथा . कर्णसाध्यक्रिया उपचारात् घर्णःकर्णोऽस्यास्ति इनि . कर्णी चासौ रथश्च . शब्दमात्रेण रथो न वस्तुतो रथः . यद्वा सामीप्यात् कर्णशब्देन स्कन्यो लक्ष्यते सोऽस्यास्ति वाहनत्वेन इनि कर्णी चासौ रथश्च . उभयत्र अन्येषामपीति पाश् दीर्घः इति . %% रघुः . ## पुश् 6 तश् . मूलदेवे त्रिकाश् हाराश् च . स च कंसासुरः इति शब्दकल्पद्रुमः तन्मूलं मृग्यं कंसस्य कर्णीमातृकत्वाभावात् कादश् टीकायामुक्तस्तेयशास्त्रप्रवर्तकमूलदेवस्यैव तन्नाम न तु उग्रसेनजस्य नाम . अतएव %% कादश् व्याश् %% टीश् उक्तम् . %% दशकुश् . ## स्त्री पात्रेसमिताश् समासः . (काण्फुसलान) कर्णेजपने . युक्तारोह्याश् अस्याद्युदात्तता . एवं कर्णेटिरटिरा अपि तत्रार्थे तथा द्युदात्तता च . ## पुश् कर्णे इन्दुरिव . अर्धचन्द्राकृतिकर्णालङ्कारभेदे शब्दरश् . ## स्त्री कर्णादुपकर्णोऽस्त्यस्याः ठन् अत इत्त्वम् . (काणाकाणि) परस्यरश्रवणरूपे प्रवादे %% पञ्चतश् . ## पुश् कर्णे उर्णाधिकं लोम यस्य . मृगमेदे . %% भागश् 4, 6, 15, ## त्रिश् कर्णे भवः शरीरावयत्वात् यत् . 1 कर्णभवे मलादौ . कर्ण--कर्मणि यत् 2 भेद्ये च . ## शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने अश् चुश् सकश् सेट् . कर्तयति ते मतान्तरे कर्तापयति ते अचकर्तत्--त कर्तयाम्--वमूव आस चकार चक्रे . कर्त यिता कर्त्यात् कर्तयिषीष्ट कर्तयिष्यति ते . कर्तनीयः कर्तयितव्यः . कर्तयिता कर्तितः . कर्तनं कर्तना . क र्तयितुम् कर्तयित्वा आकर्त्य . कर्मणि कर्त्यते अकर्तिं अकर्तयिषाताम्--अकर्तिवाताम् कर्तिताकर्तियिता कर्तयिष्यते कर्तिष्यते--%% अथश् 10, 1, 32 . %% çø 1, 121, 13 . ## puø kartayati शिथिलीकरोति कर्तं--अच् . 1 कूपे %% यजुश् 33, 51, कर्तात् कूपात् वेददीश् . कृत--भावे घञ् . 2 भेदे च . %% भागश् 2, 7, 49, कृत--चत् . 3 छेदके त्रिश् . %% çø 2, 30, 6 . %% bhàø . ## नश् कृत--भावे ल्युट् . 1 छदने . %% %% याज्ञश् कर्त--ल्युट . 2 शिथिलीकरणे करणे ल्युट् . 3 कर्तनसावने त्रिश् . स्त्रियां ङीप् कर्तनी . कृत--कर्तरि ल्यु . 4 भेदकर्तरि त्रिश् . @<[Page 1716a]>@ ## स्त्री कृत--घञ् कर्तं राति रा--क गौराश् ङीष् . कृपाण्याम् पत्रीकृतहिरण्यादेः छेदनसाधने (कातारी) 2 अस्त्रभेदे %% काशीश् . केशादिकर्तनसाधने (कांचि) 3 अस्त्रे, %% इति ज्योतिषोक्ते 4 योगभेदे च . कर्तरोयोग उपयमशब्दे 1259, 60 तत्प्रतिप्रसविशेषोऽपि उक्तः . कृत--अरि--कर्तरिरित्यप्यत्र स्त्री . %% सुश्रुश् . %% मूहुश् चिश् . अत्र %<ङ्यपोरिति>% पाश् ह्रस्वः पीयूश् . वस्तुतः क्षुरकर्तरिसदंशैरित्यत्र द्वन्द्वे ह्रस्वाप्रसक्तेः ह्रस्वान्तोऽपि कर्तरिशब्दोऽस्तीति गम्यते . स्वार्थे कन् . कर्तरिकाप्यत्र स्त्री . ## त्रिश् कृ मवश्यार्ये तव्य . कर्तुं योग्ये . %% चाणक्यः . %<शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः>% %% मनुः %% कुमाश् . कृत--कर्मणि तव्य . 2 छेद्ये त्रिश् . %% bhàø àø 140 aø ubhayato tavya . 3 अवश्यकरणे 4 अवश्यच्छेदने च नश् . ## त्रिश् कृ--तृन् तृच् वा . 1 क्रियानिष्पादके क्रियोत्पादकयत्नयुक्ते तृजन्तयोगकर्मणि न षष्ठीतिभेदः . स च कारकचक्रप्रयोजत्वात् स्वतन्त्रः यथाह पाश् %% . %% सिश् कौश् . व्य कृतञ्चैतदस्याभिः सरलायाम् यथा स्वतन्त्रैति शप्श्यनादिप्रत्ययसमभिव्याहृतधातूपात्तप्रधानीभूतव्यापाराश्रयत्वमितरव्यापारानधीनव्यापारवत्त्वम् वा कर्तृत्वं बोध्यम् कर्मबोधकप्रत्ययसमभिव्याहारे फलस्यैव प्रधानतया बोधस्वीकर्तृमते कर्मादिव्यावृत्त्यर्थं शप्श्यनादिसभिव्य हृतेति . णिजन्तस्थले प्रयोज्यस्य स्वातन्त्र्यवारणाय प्रधानव्यापारेति . हरिणा तु स्वातन्त्र्ये विशेषो दर्शितो यथा . %% इति सामान्यतोऽभिधाय %% इति अस्यायमर्थः इतरव्यापारात् प्रागपि प्राधान्येनात्मशक्तेः कर्तृव्यापारस्य सत्त्वात्, तथाच इतरव्यापारानधीनव्यापारवत्त्वादित्यर्थः इतरकारकाणाञ्चकर्तुः प्रयोज्यत्वात्, न तथा, दात्रादेः कुठारादिवत् कर्तुः प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपि कर्तुः प्रयोगात्, आरात् साक्षाद्धातूपात्तफलजनकव्यापार वत्त्वाच्च स्वातन्त्र्यं कर्तुरिति . कौश् विवक्षितैति कर्मकरणादेरपि तत्तद्व्यापारस्य धातुनाभिधाने कर्तृत्वमिति द्योतनाय . %% इति हरिणा विवक्षावशात् सर्वेषां कर्तृत्वस्वीकारात् . भाष्यकृता तु %% इत्युक्तत्वात् करणाधिकरणकर्मणामेव विवक्षया कर्तृत्वमिति नापादानसंप्रदानयोरितिविवेकः . कारकव्यापारभेदश्च मञ्जूषायां दर्शितः संक्षिप्य ततोऽस्माभिः शब्दार्थरत्ने दर्शिंतोयथा कर्तुः कारकान्तरप्रवर्तनव्यापारः . करणस्य क्रियाजनकाव्याहितव्यापारः . क्रिमाफलेनोद्देश्यक्कव्यापारश्च कर्मणः . कर्तृकर्मव्यवहितक्रियाधारणव्यापारोऽधिकरणस्य . प्रेरणानुमत्याटिव्याप्रारः सम्प्रदानस्य, अवधि भावोपगमव्यापारोऽपादानस्येति . तत्र करणाधार कर्मकर्तॄणां क्रियाजनकत्वं सुव्यक्त तैर्विना क्रियानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च कर्मणस्तथात्वं घटं स्मरति कटं करोतीव्यादौ च वुद्धिस्थघटादेरपि पूर्वकालत्वेन स्माणादिहेतुत्वात्तथात्वमतएव तेषु कर्तृत्वविवक्षया काष्ठं पचति स्थाली पचति ओदनः पच्यते इत्यादिप्रयोगः . अपादानस्य अवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्वकालत्वेन हेतुत्वाच्च कियानिर्ब्धाहकत्वेऽपि न कर्तृत्वविवक्षा अनभिधानात् तदुक्तं भाष्येऽपादानादीनां कर्तृत्वानिदर्शनायेत्यन्तमनुपदं सरलाग्रन्थांशे दर्शितम् . स च प्रवृत्तिनिवृत्त्योरुभयोरपि सम्पादकः %% इत्युक्तेः . स च पञ्चविषः %% गोपालभट्टाश् अतएव मनुना %% इति षण्णां धातकर्तृत्वमुक्तम् काशीखश् %% चतुर्थचरणे पाठः . तेन अष्टानांकर्तृत्वमुक्तम् . स च प्रकारान्तरेण त्रिविधः %% भट्टकाश् . अस्यार्थः क्रियां प्रति प्रकारत्रयेण कर्ता विज्ञायते तस्य विवरणम् %% इत्यत्र बोग्यत्वेन लब्धविद्यस्त्रैवर्णिकः, 1 . अहरहर्दद्याद् दोक्षितो न ददाति इत्यत्र प्रतिषिद्धत्वेन दीक्षितेतरःपरः 2 . %% इत्यत्र विशेषणपदान्वयेन स्वर्गकामः कर्ता ज्ञायते 3, . स च प्रकारान्तरेण त्रिविधः सात्त्विकादिभेदात् यथाह गीता %% %% %% . कर्तृपदञ्च क्रियाश्रये कृत्याश्रगे वा मतभेदेन रूढं न तु यौगिकमित्येतत् शब्दचिश् भट्टमतदर्शमप्रस्तावे दर्शितं यथा अथ क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यां घटाङ्क रषोः kçtàkçtatvavyavahàràttçjantakçghàtuvyutpannakatçaipadasya कृत्याश्रयत्वबोधकत्वाच्च कृञोयत्रार्थत्वं, क्रियामात्रार्थत्वे कृञः, क्रियाश्रयः कर्तृपदार्थः स्यात् . तथा च कारकमात्रेऽतिप्रसङ्गः एवञ्च कृञो यत्नार्थत्वेन चाख्यातविवरणात् तस्यापि यत्नोऽर्थः . तदुच्यते . %% सैवाख्यातार्थोभावनेति चेत् . वीजेनाङ्कुरः कृतः स्वर्गादिना सुखं कृतं वीजमङ्कुरं करोतीति यत्नं विनापि व्यवहारात् %% किञ्चाख्यातस्य करोतेश्च न यत्नार्थत्वम् पाकाय यतते पाकं करोतोत्यादौ यत्नद्वयस्य यत्नविषयकयत्नस्य वाऽप्रतीतः प्रकृतिप्रत्ययार्थयोश्च साश् म्येनान्वयानुपपत्तेः पौनरुक्त्यात् एकत्रैव विध्यनुवाददोषाच्च इत्यादिकम् भट्टमतम् . स्वमते तु कृञः यत्नार्थत्वमिति भेदः तच्च कृधातुशब्दे दर्शयिष्यते . शब्दश् प्रश् कर्तृपदं यौगिकमिति व्यवस्थाप्य तल्लक्षणमुक्तं यथा %% %% इत्यादौ निपातेन क्वचित् कर्मत्वकारकस्योक्तत्वम् . धातुभेदेन कर्मत्वकारकस्योक्ततायां नियममाह . दुहादिभ्यः प्रत्ययेन भुख्यकर्मत्वमुच्यते . णिजन्तेभ्यः कर्तृताख्या तदसत्त्वेऽन्यकर्मता . दुहाद्युत्तरप्रत्ययेन मुख्यं साक्षाद्धात्वर्थतावच्छेदकं यत्कर्मत्वं तदेवोच्यते धात्वर्थविशेष्यत्वेभानुभाव्यते तेन गौः पयो दुह्यते दुग्धा वेत्यत्र पयःकर्मकमोचनानुकूलव्यापारजन्यमोचनवती गौरित्येवं बोधः . तत्र मोचनावच्छिन्नव्यापारस्य धातुवाच्यतया मीचनस्यैव साक्षद्धात्वर्थतावच्छेदकफलत्वात् . वहिप्रभृतेर्गत्यवच्छिन्नव्यापारः . कृषेश्च गत्यवच्छिन्नविकर्षणं वाच्यमतः साक्षात् तद्वाच्यतावच्छेदकं गतिमत्त्वमेव फलं न तु तद्घटकसं योगादि . तथाच %% इत्यादौ शाखा ग्रामं कृष्यतेऽइत्यादौ च यथाक्रमं भवनकर्मकगत्यनुकूलव्यापारजन्यगतिमान् भारः, ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्मताश्रयः शाखेत्याकारकबोधयोरुत्पत्त्यैव मम्पत्तौ दुहादेर्गौणकर्मत्वं, नीवहादेः प्रधानत्वमित्याद्युक्तिभेदेन विघिद्वयं शाब्दिकानामनादेयम् . णिजन्तोत्तरं कर्मतावाचिप्रत्ययस्थले तु मूलधातोः कर्तृतायाङ्कर्मतातिदेशसम्भवे तादृशमेव कर्मत्वं घात्वर्थस्य विशे ष्यतया तिङाद्यैर्बोध्यते यथा चैत्रोग्रामं गम्यते गमितोवेत्यादौ ग्रामकर्मकव्यापारजन्यगमनस्य कर्ता चैत्रैत्यादि . यत्र तु न तदतिदेशस्तत्र मूलधातोः कर्मत्वमेव तदर्थविशेष्यतया तैरुच्यते यथा ओदनः पाच्यते खाद्यते वा भृत्येन भर्त्रांइत्यादौ तत्र भर्तृकर्तृकव्यापाजन्यस्य मृत्यकर्तृकपाकादेः कर्भतयौदनादिरेव बोध्यते %% कर्मणि शानजादिपत्ययः प्राक् परिचिन्तितः . न्यायादिमते कृतिमानेव कर्तृशब्दवाच्यः इत्यतः कर्तृत्वमात्मधर्मः . सांख्यमते बुद्धेर्योऽयं कर्तृत्वाभिनिवेशस्तदुपरागादकर्तुः पुरुषस्यापि तदभिमानः . तदेतत् सांश् प्रश् सूश् भाष्ययोर्दर्शितम् यथा %% सूश् . %% भाश् . पुरुषस्य यथाऽकर्तृता तथा सांश् कौश् व्यवस्थापितं यथा %% काश् . %% कौश् %% काश् . %% कौश् . तदेतन्मतमुथाप्य मुक्तावल्यां निराकृतं यथा %% मुक्ताश् . वेदान्तिमते आविद्यिकजीवस्यैवौपाधिकं कर्तृत्वं ÷àø såø bhàø व्यवस्थापितम् यथा . %% . तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते . कर्ता चायं जीवः स्यात् कस्मात् शास्त्रार्थवत्त्वात् एवञ्च यजेत जुहुयात् दद्यादित्येवंविधं विधिशास्त्रमथवद्भवति अन्यथा तदनर्थकं स्यात् . तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति न चा सति कर्तृत्वे तदुपपद्यते . तथेदमपि शास्त्रमेवमसर्णमद्धेवति %% इति भाश् . %% सूश् . इतश्च जीषस्य कर्तृत्वं यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति %% %% इति च भाश् . %% सूश् . इतश्चास्य कर्तृत्वंयज्जोवप्रक्रियायामेव करणानामुपादानं सङ्कीर्तयति . %% . %% भाश् . %% सूश् . इतश्च जीवस्व कर्तृत्वंयदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिश्यते %% . ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमनेन जीवस्य कर्तृत्वं सूच्येतेति नेत्युच्यते जीवस्यैवैषनिर्देशो न वुद्धेः न चेज्जीवस्य स्यात् निर्देशविपर्ययः स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत् . तथा ह्यन्यत्र बुद्धिविववक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते %% . इह तु %% इति कर्तृ समानाधिकरण्यनिर्देशात् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः . अत्राह यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात् स स्वतन्त्रः सन् प्रियं हितं चैवात्मनोनियमेन सम्पादयेत् न विपरोतं, बिपरीतमपितु सम्पादयन्न, पलभ्यते . न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यते इति अतौत्तरं पठति भाश् . %% सूश् . यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टञ्च उपलभते एवमनियमेनैवेष्टमनिष्टञ्च सम्पादयिष्यति . उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेन्न विषयविकल्पनमात्रप्रयोजनवत्त्वादुपलन्धिहेतूनाम् उपलब्धौ त्वनन्यापेक्षत्वमात्मनः चैतन्ययोगात् . अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् . न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते . भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् . सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते माश् . %<शक्तिविपर्ययात्>% सूश् . %% भाश् समाध्यभावाक्ष स्रश् . योऽप्ययमौपनिषदात्मप्रतिपत्ति प्रयोजनः समाधिरुपदिष्टो वेदान्तेपु %<आत्मा वा अरेद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः>% %% %% इत्येवं लक्षणः सोऽप्यसत्यात्मनः कर्तृत्वेनोपपोड्येत, तस्मादप्यस्य कर्तृत्वसिद्धिः भाश् . %% सूश् एवं तावत् शास्त्रार्थवत्त्वादिभिर्हेतुभिः कतृ त्वं शारीरस्य प्रदर्शितं तत्पुनः खाभाविकं वा न्यादुपाधिनिमित्तं वेति चिन्त्यते . तत्र तैरेव शास्त्वार्थवत्त्वादिभिर्हेतभिः स्वाभाविकं कर्तृत्वम् अपवादहत्वभावादित्येवं प्राप्ते व्रूमः . न स्वाभाविक कर्तृत्वमात्मनः सम्भवति अतिर्मोक्षप्रसङ्गात् . कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः सम्भवति अग्नेरिवौष्ण्यात् . न च कर्त्रत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखखरूपत्वात् . ननुस्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात् पुरुषार्थः सेत्स्यति तत्परिहारश्च निमितपरिहारात् यथाग्नेर्दहनशक्तियु व्य्यापि काष्ठवियोगाद्दहनकार्या भावस्तद्वत् न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन सन्वद्धानामत्यन्तपरिहारासम्भवात् . ननु मोक्षसा धनविधनान्मोक्षः सेत्स्यति न साधनायत्तस्यानित्यत्वात् . अपि च नित्यशुषवुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिहिता ताद्वगात्मप्रतिपादनञ्च न स्वाभाविके कर्तृत्वेऽवकल्पते . तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वावाविकम् . तथा च श्रुतिः %% इति . %<आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण>% इति चोपाधि संयुक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति . न हि विवेकिनां परस्मादन्यो जीवोनाम कर्ता भोक्ता वा विद्यते %% श्रवणात् . परएव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमान् युद्ध्यादिसंघातव्यतिरिक्तो न स्यात् न अविद्याप्रत्युपस्थापितत्वात् कर्तृत्वभोक्तृत्वयोः . तथा च शास्त्रं %% अविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्व भोक्तृत्वे निवारयति %% . तथा स्वप्नजागरितयोरात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्ते प्राज्ञेनात्मना सं परिष्यक्तस्य श्रावयति %% मित्यारभ्य %% इत्युपसंहारात् . तदेतदाहाचार्यः %% . तत्वर्थे चायञ्चः पठितः . नेवं मन्तव्यं स्वाभाविकमे वात्मनः कर्तृत्वम् अग्नेरिवौष्ण्यमिति . यथा च लोके तक्षा वास्यादिकरणहस्तः कर्ता दुखी भवति स एव स्वगृहं प्राप्तोविमुक्तवास्यादिकरणः स्वस्थोनिर्वृत्तोनिर्व्यापारः सुखी भवति एवमविद्याप्रत्युपस्थापितद्वैत संयुक्त आत्सा स्वप्नजागरितावस्थयोः कर्ता दुखी भवति स तच्छमापनुत्तये स्वमात्मानं परं प्रविश्य मुक्तकार्यकरणसंघातोऽकर्ता सुखो भवति संप्रसादावस्थायां, तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलोनिर्वृत्तः सुखा भवति . तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति खशरारेण त्वकर्ता, एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यै व मनआदीनि करणानि कर्ता भवति स्वात्मना खकर्तैवति नत्वात्मनस्तक्ष्णैवावयवाः सन्ति र्यहस्तादिभिरिव वास्या दीनि तक्षा मनआदीनिकरणान्यात्मोपाददीत न्यसेद्वा . यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति तत्र विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति स कर्तृत्वमात्मनः प्रतिपादयति . न च खाभाविकमस्य कर्तृत्वमस्ति ब्रह्मात्मत्वोपदेशादित्यवोचाम . तस्मादविद्याकृतं कर्तृत्व मुपादाय विधिशास्त्रं प्रवर्तिष्यते . कर्ता विज्ञानात्मा पुरुष इत्येवं जातीकमपि शास्नमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कतृ त्वमनुवदिष्यति . एतेन विहारोपादाने परिहृते तयोरप्यनुवादरूपत्वात् . सनु सन्ध्ये स्थानेसुषुप्तेषु करणेषु %% इति विहार उपदिश्यमानः केबलस्यात्मनः कर्तृमाव इति, तथोपादानेऽपि %% करणेषु कर्मकरणविभक्ती श्रूयमाणे केबलस्यैवात्मनः कर्तृभावं गमयत इति . अत्रोच्यते न तावत् सन्ध्येस्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति %% तत्रापि धीसम्बन्धश्रवणात् . तथा च स्मरन्ति %% . कामादयश्च मनसोवृत्तय इति श्रुतिः ताश्च स्वप्ने दृश्यन्ते तम्मात्समना एव स्वप्ने विहरति . विहारोऽपि तत्रत्योवासनामय एव न पारमार्थिकोऽस्ति . तथा च श्रुतिरिवकारानुबद्वमेव स्वप्नव्यापारं वर्णयति %% . लौकिकाअपि तथैव स्वस्वप्नं कथयन्ति (आरुक्षमिव गिरिशृङ्गम्) अद्राक्षमिव वनराजिमिति . तथोपादाने यद्यपि करणेषु कर्मकरणविभक्ति निर्देशस्तथापि तत्संयुक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यं केबलेकर्तृत्वासम्भवस्य दर्शितत्वात् . भवति च लोकेऽनेकप्रकारा विवक्षा (योधायुध्यन्ते) (योधै राजायुध्यते) इति च . अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वाततन्त्य्रं कस्यचित्, अवुद्धिपूर्बकस्यापि स्वापेकरणव्यापारोपरमस्य दृष्टत्वात् . यस्त्वयं व्यपदेशो दर्शितः %% इति स बुद्धेरेव कर्तृत्वं प्रापयति विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् मनोऽनन्तर पाठाच्च %% इति विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् श्रद्धादीनाञ्च वुद्धिधर्मत्वप्रसिद्धेः %% इति च वाक्यशेषात् ज्येष्ठत्वस्य बुद्धौ प्रसिद्धत्वात् %% इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् . न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति सर्वकारकाणामेव स्वव्यपारेषु कर्तृत्वस्यावश्यंभावित्वात् . उपलब्ध्यपेक्षं त्वेषां करणत्वं सा चात्मनः . न च तस्यामप्यस्य कर्तृत्वमस्ति नित्यापलब्धिस्वरूपत्वात् . अहङ्कारपूर्वकमपि कर्वृत्वं नोपलब्धुर्भवितुमर्हति अहङ्कारस्याप्युपलभ्यत्वात् . न चैवं सति करणान्तरकल्पनाप्रसङ्गः बुद्धेः करणत्वाभ्युपगमात् . समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः . यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् . तस्मात् कर्तृत्वमप्यात्मन उपाधिनिबन्धनमेवेस्थितम् भाश् . %% इति गीतया कर्तृत्वस्याहङ्काराधीनतयौपाधिकत्वं सूचितमिति द्रष्टव्यम् . तथा चान्तःकरेणोपहितचैवतन्यमेव जीवः स एव वेदान्तिमतेकत्तति तत्त्वम् . तस्य च ईश्वराधोनयैव कतृत्वं तदपि %% इत्यादिशाश् सूत्रभाष्ययोर्व्यवस्थापितं तच्च ईश्वरशब्दे दर्शितमिति . स्त्रियां ङीप् कर्त्री . %% कर्तृकरणयोस्तृतीया %% %% %% शेषात् कर्तरि परस्मैपदम् पाश् %% हरिः 2 तत्प्रयोजके %% पाश् %% पाश् . कर्तुर्भावः त्व कत्तृत्व नश् तल् कर्तृता स्त्री कृत्याश्रयत्वे क्रियाश्रयत्वे च . तत्र नैयायिकमते आख्यातस्य कृतौ शकिः वैयाककरणमते कर्तरि शक्तिः %% %% पाश् सूत्राभ्यां तथैव प्रतिपादनात् %% इत्यतः कर्तृपदस्यैव परसूत्रे ऽनुवृत्तेः लकारस्यापि तदर्थकतैवेत्याकरे स्थितम् . अघिकमाख्यातशब्दे उक्तम् . %% गोता . 3 परमेश्वरे पुश् तस्य सर्वकर्तृत्वात् %% इति श्रुतेस्तस्य तथात्वम् यथा च तस्य सर्वकर्तृत्वं तथा ईश्वरशब्दे दर्शितम् . %% विष्णुसश् . कृत--तृच् . 4 छेदके त्रिश् स्त्रियां ङीप् %% विष्णु सश् . क्रोधकृतां देत्यानां कर्ता भेदकः इत्येकं नामेति भाश् (कात) 5 क्षुद्रखड्गे नश् . तस्य कर्तनहेतुत्वात् तथात्वम् %% ताराध्यानम् . 6 शस्त्रिकायां स्त्री ङीष् . %% ताराध्यादम् . उभयमपि उग्रताराशब्दे दर्शितम् . (कातारो) 7 कर्तर्याम् शब्दरत्नाश् . अल्पार्थे क . कर्तृकापि क्षुद्रखड्गे स्त्री %% तन्त्रसाश् श्यामाध्यानम् . किरति विक्षिपति कायम् कॄ--विक्षेपे तृच् . ज्वरादिहेतुके 8 दाहादौ . ततोऽस्त्यर्थे मतुप् कर्तृमत् कर्तृयुक्ते त्रिश् स्त्रियां ङीप् . %% पाश् अस्य उदात्तत्वम् . कर्तृशब्दे उपपदे दिवाविभेत्यादिना कृञः टः . कर्तृकर कर्तृकारके तत्प्रयोजके . स्त्रियां ङीप् . इष्टे ईयसि च तृणोलोपः करिष्ठः करीयान् . तृचस्तु न लुक् . डिद्वद्भावे कर्तिष्ठः कर्तीयानिति भेदः . ## शैथिल्यकरणे अदश् चुराश् उभयश् सकश् शैथिल्ये अकश् सेट् कर्त्रयति ते कत्त्रापयतीत्येके अचकर्त्रत् त . कर्त्रयाम्बभूव आसचकार चक्रे . कर्त्र्यते अक्वर्त्रि--अकर्त्रिषाताम्--अकर्त्रयिषाताम् . प्रनिकर्त्रयति . क्त कर्त्रितः . ## पुश् कर्तारमभिप्रइति संबघ्नाति अभि + प्र + इण--अण् उपश् सश् . 1 कर्तृसम्बन्धिनि . %% पाश् . अत्र क्रियाफलस्वरूपञ्चास्माभिः शब्दार्थरत्ने निरूपितं यथा . स्वरितञिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफले कर्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्तृनिष्ठतया मर्वदैव जानीते इत्येव प्रयोगापत्तेः जानातीत्यादेरपलापाषत्तेश्च नेष्यते तु तथा शास्त्रकारैः . नापि क्रियाजन्यवेतनदक्षिणादिरूपलाभादि गौर्ण फलमिह विवक्षितं तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्ते इत्यादिप्रयोगापत्तेः . किन्तु फलतीतिव्युत्पत्त्या प्रयोजनापरनामकक्रियाजन्यतृप्तिस्वर्गादिरूपमेव मुख्यं फलं ग्राह्यं यथोक्तं हरिणा %% . प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयःतासां पचादीनां प्रधानं फलं तदित्यर्थः फलस्य प्राधान्यञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्य सुखादिष्वेव सत्त्वेऽपि क्वचित् साक्षात्सुखादिरूपप्रयोजनालाभे तत्साधनरूपेतरफलस्यापि ग्रहणमिति द्रष्टव्यम् तेन %% पाश् इत्यादिसूत्रविहिततङः सुखादिरूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम् . कर्तुरभिप्रायो यत्र . 2 कर्तुरभिप्रायविषये त्रिश् उक्त पाणिनिसूत्रस्य %<आत्मनेपदमपि कर्त्रभिप्रेतक्रिया फलमात्रजनकत्वेनेति>% शब्दचिश् व्याख्यानात्तदर्थता अत एव पाश् सूत्रस्योभयार्थता . तदेतत्शब्दश् प्रश् विवृतं यथा अत्रोभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदं यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु %% इति सूत्रेण कर्त्रारमभिप्रौति सम्बध्नातीति व्युत्पत्त्या कर्तृसम्बद्धे क्रियाफलएवात्मनेपदस्य विधानात् . अतएव %% इत्यापिशालीयाः पठन्ति . तदनुसृत्यैव दानादिस्थले स्वगते फले ददे इत्येवं, परगते तु ददानीत्येव वाक्यं प्रयुञ्जते वृद्धाः . %% इत्यादौ च सामान्यतः श्रुतमपि फलं कर्तृनिष्ठमेव %<शास्त्रदेशितं फलमनुष्ठातरोति>% मीमांसयोत्सर्गतस्तथा कल्पमादिति प्राञ्चः . चिन्तामणिकृतस्तु यत्र क्रिवाफले कर्तृरभिप्रायैच्छा तत्रैवात्मनेपदमिति सूत्रार्थस्तेन याजकाद्यैर्दक्षिणदिलाभेच्छयैव यागादिकरणे यजन्ति याजकाः पठन्ति पाठकाः इति परस्मैपदम् . परगतस्यापि याग दिफलस्येच्छया तत्करणे तु यजन्ते याजकाइत्यादिकः साधुरेव प्रयोगोऽतएव %% इत्यादावप्यात्मनेपदम् %% इत्यादौ 8 परस्मैपदं सङ्गच्छते इत्याहुः . ## कुत्सितरवे उदरशब्दे च भ्वाश् परश् अकश् सेट् . कर्दति अकर्दीत् चकर्द प्रनिकर्दति . ## पुश् कर्द--अच् . कर्दमे . शब्दरश् . ## पुश् कर्दं कर्दमं कारणत्वेनाटति प्राप्नोति अट--अच् 6 तश् शकश् . 1 करहाटे पद्मकन्दे 2 कर्दमगन्तरि त्रिश् . मेदिश् . कर्द--अटन् . 3 पङ्के पुश् मेदिश् . ## नश् कर्द--भावे ल्युट् . उदरशब्दे हेमचश् . ## पुश् कर्द--अम . (कादा) 1 पङ्के अमरः . %% रघुः . करणे अम . 2 पापे उणादिकोषः . तस्य कुत्सितशब्दहेतुत्वात्तथात्वम् . 3 मांसे नश् शब्दचिश् . तत्सेवने हि उदरशब्दोजायते इति तस्य तथात्वम् . कर्दमश्छाया कारणत्वेनास्त्यस्य अर्शश् अच् . ब्राह्मणेश्छायाजाते 4 प्रजापतिभेदे . %% भागश् 3, 12, 14, %% भागश् 3, 21, अष्टमश्लोकादौ . ततः कपिलस्य प्रादुर्भावोवर्णितः . तन्नामनिरुक्तिः ब्रह्मवैश् पुश् ब्रश् खश् दर्शिता यथा . %% . तेन 5 छायायामपि . ततः ॠश्यादिश् चतुरर्थ्यां क . कर्दमक पङ्कसन्निकृष्टदेशादौ त्रिश् कर्दमोजातोऽस्य तारकाश् इतच् . कर्दमित जातकर्दम त्रिश् . अर्शश् मत्वर्थे अच् . कर्दम 6 कर्दमयुक्ते त्रिश् . काश्याश् चतुरर्थ्यां ष्ठञ् ञिटौ कार्दमिक कर्दमसन्निकृष्टदेशादौ त्रिश् ष्ठञि स्त्रियां ङीष् . मत्वर्थे इनि कर्दमिन् पुश् तद्युक्ते त्रिश् मुद्गवृक्षे पुश् वैद्यश् तस्य कर्दमसमीपजातत्वात्तथात्वम् . पृषीश् कर्द्रमीत्यपि तत्रार्थे . ## पुश् कर्दमे कायति प्रकाशते कै--क . शालिभेदे, तस्य पङ्के एव हि प्ररोह इति तस्य तथात्वम् . %% सुश्रुश् . ## पुश् कर्दमे इव आटोगतिरत्र कप् . विष्ठादिनिक्षेपस्थाने शब्दरत्नाश् . ## स्त्री कर्दमानां देशः पुष्कराश् देशे इनि . प्रचुरकर्दमयुक्तदेशे . ## पुंनश् कॄ--कर्मणि विच्--कर्--पटः कर्मश् . 1 लक्तके जीर्णवस्त्रखण्डे (लाताकानि), 2 मलिनवस्त्रे . करस्थः पटः शकश् . घर्मादिमार्जनार्थं हस्तन्यस्त्रे . 3 वस्त्रखण्डे . 4 कषायरक्ते वस्त्रे च . %% कालिका 81 अश् उक्त . 5 पर्वतभेदे पुश् . ## त्रिश् कर्पट--अस्त्यर्थेठन् . कर्पटवस्त्रयुक्ते भिक्षुकादौ शब्दरत्नाश् . ## पुश् कृप--ल्युट् कृपाश् लत्वाभावः . आयसे शस्त्रभेदे . %% दशकुश् . ## पुश् कृप्--अरन् लत्वाभावः . 1 कपाले घटावयवे 2 शीर्षोर्धास्थनि, अमरः (माथार खुली), 3 शस्त्रभेदे (कात) 4 कटाहे च मेदिनी 5 उदुम्बरे वृक्षे शब्दचश् . ## पुश् 6 तश् . कपालांशे (खावरा) शब्दचिश् . ## पुश् कर्पर इवालति अण्--अच् . पर्वतपीलुभेदे . (आखरोट्) कन्दराले रमानाथः . ## पुश् कर्परेऽश्नाति अश--भोजने णिनि . वटुकभैरवे . %<श्मशानवासी मांसाशी कपराशी मखान्तकृत्>% वटुकस्तवः . ## कर्पर्येव स्वार्थे कन् कर्परिका सैव तुत्थम् . कर्परीरूपे तुत्थे हेमश् . ## स्त्री कृप--अरन्--लत्वाभावः गौश् ङीष् . 1 दारुहरिद्राक्षारभबे तुये(तुंते) अमश् . 2 रसके भावप्रश् खर्परीति वाऽत्र पाठः . रसकञ्चोपरसभेदः उपरसभेदाश्च उपरसशब्दे उक्ताः भावप्रश् तद्गुणाद्युक्तं यथा %% . तु यसामान्यं तु नोपरस इति भेदः . ## पुं नश् कृ--पास . वस्त्रहेतुसूत्रयोनौ (कापास) वृक्षभेदे अमरः . गौराश् ङीष् . तत्रैव स्त्री भावप्रश् . %% इति तत्रोक्तेः . ## नश् 6 तश् . (माकाटो) कर्पासीवीजे . ## पुश् नश् कृप्--खर्जूश् ऊर लत्वाभावः . स्वनामख्याते गन्धद्रव्ये, तद्गुणाः भावप्रश् उक्ताः, यथा कर्पूरः शीतलोवृष्यश्चक्षुष्यो लेखनोलघुः . सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः . दाहतृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः . कर्पूरोद्विविधः प्रोक्तः पक्कापक्वप्रभेदतः . पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम् . (अथ चिनिआ कर्पूर) %% . तस्य च पोतासः भीमसेनः सितकरः शङ्करावालुकसंज्ञःपांशुःपिञ्जः अब्दसारः हिमवालुकः जूतिका तुषारः हिमशीतलः पत्रिकाख्यभेदात् द्वादश भेदा राजनिश् . ततः काशाश् चतुरर्थ्याम् इल . कर्पूरिल तत्सन्निकृष्टदेशादौ त्रिश् . शुभ्रादिपाठात् तन्नामके . 2 नरभेदे तस्यापत्यं शुभ्राश् ढक् . कार्पूरेय तदपत्ये पुंस्त्री . ## पुश् कर्पूर इव कायति कै--क . (कचूर) नामद्रव्ये कर्चूरे शब्दचश् . ## स्त्री उमासखीभेदे विजयायाम् शब्दमाला . ## नश् कर्पूरस्य तैलमिव स्नेहः . कर्पूरस्नेहरूपे हिमतैले तैलभेदे राजनिश् . %% राजनिश् . ## स्त्री %% भावप्रश् उक्ते पाकभेदसिद्धे भक्ष्यभेदे . ## पुश् कर्पूरवर्णो मणिः . रत्नभेदे, %% राजनिश् . कर्पूराश्मादयोऽप्यत्र पुश् . ## पुश् कर्पूर इव कृतोरसः पारदः . पाकविशेषेण कपूरवत्कृते पारदे रसकर्पूरे तत्पाकप्रकारः भावप्रश् उक्तो यथा%% . ## पुश् कर्पूरशब्दघटितः स्तवः . %% इत्यादिके तन्त्रोक्ते श्यामास्तवभेदे . ## स्त्री कृप--खर्जूश् ऊर--लत्वाभावः . हरिद्राभेदे . %% भावप्रश् तत्पर्यायः . मदनपाले तु हरिद्रायाः पञ्चधा विभागमुक्त्वा तद्गुणाउक्ताः, यथा %% . ## त्रिश् कर्पूरोऽस्त्यस्य इनि . कर्पूरयुक्ते ततः सुवास्त्वाश् चतुरर्थ्याम् अण् . कार्पूर तस्यादूरभवदेशादौ त्रिश् . ## पुश् कीर्यते विच् फल्यते फलः प्रतिविम्बः कः कीर्यमाणः फलः प्रतिविम्बं यत्र लस्य रः . दर्पणे जटाधरः तत्र हि प्रतिविम्बस्य पतनात् तस्य तथात्वम् . ## गतौ भ्वाश् परश् सकश् सेट् . कर्बति अकर्बीत् . चकर्ब . ## पुश् कर्ब--u . 1 चित्रवर्णे 2 तद्वति त्रिश् %% याज्ञश् . स्वार्थे कन् तत्रार्थे ## पुश् कर्बुः सन् दारयति मलं दृ--णिच्--अच् कर्मश् . 1 कोविदारवृक्षे 2 श्वेतकाञ्चने च रत्नमाश् 3 नीलझिण्ट्यां शब्दचश् . %% सुश्रुश् . तस्य तैलन्तु मधुरम् . %% सुश्रुश् . अच्चूयूथिकेत्याद्युपक्रमे कर्बुदारकोविदारप्रभृतीनि %% इति सुश्रुतेन कोविदारादस्य भेदस्य निर्देशात ततोऽस्य भेदः इति बोध्यम् . ## पुश् कर्बुः सन् दारयति कफं दृ--णिच्--ण्वुल् . श्लेष्मान्तकवृक्षे राजनिश् . ## पुश् कर्ब--गतौ मद्गुराश् उरच् . 1 चित्रवर्णे शवले इतरवर्णेन सह संपर्कादस्य तथात्वम् . 2 तद्वति त्रिश् %% कुमाश् . ओष्ठमध्योऽप्ययं बवयोरभेदात् दन्त्यमध्योऽपीति शब्दचिश् . 3 पापे नरकादिगतिहेतुत्वात्तस्य तथात्वम् . 4 नादेयनिष्पावधान्ये राजनिश् कर्बुरवर्णत्वात्तस्य तथात्वम् . 5 जले नश् मेदिश् नीचगतित्वात्तस्य तथात्वम् . कर्व--दर्पे, मद्गुराश् उरच् दन्त्यमध्यः . 6 स्वण्णे नश् मेदिश् इतरधातुभ्यस्तस्योत्कर्षेण दर्पयोगात्तथात्वम् . तन्नामनामके 7 धूस्तूरे च अमश् . 8 शठ्याम् अमरटीका 9 राक्षसे पुश् अमरे पाठान्तरम् दर्पयुक्तत्वात्तस्य तथात्वम् . 10 कृष्णपृक्कायां (पारुल) स्त्री टाप् मेदिश् 11 वर्वरायां (वावुइ तुलसी) स्त्री जटाश् गौराश् ङीष् कर्वुरी . 12 दुर्गायां स्त्री त्रिकाश् . ## पुश् कर्बुरं फलमस्य . साकरुण्डवृक्षे राजनि0 ## पुश् कर्व--गतौ कर्ब--दर्पे वा खर्जूराश् ऊर . 1 राक्षसे उणाश् . 2 शठ्यां च अमरः 3 कर्चूरे (काचा) हरिद्रायाम् शब्दरश् . भावप्रश् कर्चूर इत्येव पाठः . 4 स्वर्णे 5 हरिताले नश् शब्दचिश् वैजयन्त्याम् कर्चरमिति पाठः कर्चूरशब्दे उदाश् . 6 चित्रवर्णे पुश् 7 तद्वति त्रिश् अमरटीका स्वार्थे कः . कर्बूरकस्तत्रार्थेषु . ## त्रिश् कर्म करोति भृत्यः कृ--ट . वेतनेन कर्मकारके स्त्रियां ङीप् . %% भागश् 3, 23, 26 . जसः स्थाने शस् आर्षः . ताच्छील्ये ट . 2 दासे कर्मकरणशीले %% भाश् वश् 124 अश् . %% भाश् वश् 232 . स्त्रियां ङीप् . कृ--हिंसायां मन् कर्म हिंसां करोति हेत्वादौ ट . 3 यमे पुश् मेदिश् . सर्वप्राणिहिंसायां तस्याधिकृततया च तस्य तथात्वम् . 4 मूर्वालतायाम् स्त्री मेदिश् . कर्मकरश्च दासभेदस्तस्य भेदकर्मादिकं मिताश् नारदेनोक्तं यथा . %<शुश्रूषकः प्रञ्चविधः शास्त्रे दृष्टोमनीषिभिः . चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः . शिष्यान्तेवासिभृतकाश्चतुथैस्त्वधिकर्मकृत् . एत कर्मकरा ज्ञेया दासास्तु गृहजादयः . सासान्यमस्वतन्त्रत्वमेषामाहुर्मनोषिणः . जातिकर्मकरस्तूक्तोविशेषोवृत्तिरेव च . कर्मापि द्विविघं ज्ञेयमशुभं शुभमेव च . अंशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् . गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् . गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् . अशुभङ्कर्भ विज्ञेयं शुभमन्यदतः पर>% मिति--तत्र शिष्योवेदविद्यार्थी . अन्तेवासी शिल्पादिषु . मूल्येन यः कर्म करोति स भृतकः . कर्मकुर्वतामधिष्ठाता अधिकर्मकृत् . अशुचिस्थानम् उच्छिष्टप्रक्षेपणार्थं गर्तादिकम् . अवस्करः गृहमार्जितपांश्वादिनिचयस्थानम् . उज्झनं त्यागः . भृतकश्चात्र त्रिविधः . तदुक्तम् %% इति . ## पुश् कर्नैव कर्ता . व्याकरणोक्ते कर्मणः कर्तृत्वविवक्षया प्राप्तकर्तृत्वभावे कर्मणि . %% व्याश् काश् . कर्मकर्तरि च कार्यभेदातिदेशमाह %% पाश् . सिश् कौश् विवृतमेतत् यथा कर्तरि तु कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् . कार्यातिदेशोऽयम् . तेन यगात्मनेपदचिण्चिण्वदिटः स्युः . कर्तुरभिहितत्वात्प्रयमा . पच्यते ओदनः . भिद्यते काष्ठम् . अपाचि . अभेदि . ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न लकारवाच्य एव कर्ता कर्मवत् . लिङ्याशिष्यङिति द्विलकारका ल्ल इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः . अतएव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति किन्तु भावे एव . भेत्तव्य कुसूलेन . ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिर्द्विधाभवनञ्च . सैवेदानीङ्कर्तृस्था न तु तत्तुल्या? सत्यम् . कर्मत्वकर्तृत्वावस्थाभेदोषाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः . कर्मणेति किम्? करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् . किञ्च--कर्तृस्थक्रियेभ्यो मा भूत्, गच्छति ग्रामः, आरोहति हस्ती, अधिगच्छति शास्त्राथः, अरति श्रद्दधाति वा . यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते, यथा पक्वेषु तण्डुलेषु, यथा वा च्छिन्नेष काष्ठेषु तत्र कर्मस्था क्रिया, नेतरत्र . न हि पक्वापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते . करोतिरुत्पादनार्थः . उत्पत्तिश्च कर्मस्था, तेन कारिष्यते घट इत्यादि . यत्नार्थत्वे तु नैतत्सिद्ध्येत् . ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् एतेन अनुव्यवस्यमानेऽथं इति व्याख्यातम् इदमस्माभिः सरलायां व्याख्यातम् यथा%% इति वाक्यमनुरुन्धानः कर्तृत्वकर्मत्वादिकं व्यवस्थाप्य कार्यविशेषाय कर्मातिदेशकसूत्रमवतारयति कर्तरि त्विति . कर्मस्थया कर्ममात्रस्थया क्रियया फलेन %% इत्युक्तेः %% इत्युक्तेश्चेत्यर्थः . तुल्यक्रियः समानाधिकरणक्रिय इत्यर्थः . किञ्च कर्मस्थभावकएव कार्यातिदेशार्थं कर्मणेति पदम् %% इत्युक्तेः %% इत्युक्तेः भिदादयः कर्ममात्रस्थाः . गमनादयस्तु कर्तृस्थाः %% इत्युक्तेः . %% सूत्रयोः सन्धिजातद्विलकारमध्ये एकलकारस्यानुवृत्तेरित्यर्थः . कृत्यक्तखलर्थाइत्यत्र क्तग्रहणं प्रायिकं सिनोग्रासैत्यादौ कर्मंकर्तंरि क्तस्य दर्शनादिति बोध्यम् . वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याह कर्मंत्वकर्तृत्वावस्थेति तथा चावस्थाभेदेन क्रियाभेदात् कर्तुः कर्मंस्थक्रियया तुल्यक्रियत्वमिति भावः . नेतरः त्रेति . %% इतिहर्युक्तेः क्रियाकृतविशेषवतोरेव निर्वर्त्यविकार्यंयोः कर्मवद्भावो न तु तद्रहिते प्राप्य इति सिद्धान्तो द्योतित इति भावः अत्र च यथा बोधाधिकं तथा शब्दश् प्रश् उक्तं यथा अथ भिद्यते अभेदि कुशूलः स्वयमित्यादौ भिदाद्यनुकूलव्यापारवत्त्वरूपस्य तत्कर्तृत्वस्य कथं कुशूलादावन्वयः भिदादेः परस्मैपदित्वेन तदर्थधर्मितया कर्तृत्वबोधने पदान्तरस्यासामर्थ्यात् यगिणोर्विगुणत्वाच्चेत्यत आह . एकक्रियाधर्मितया कर्तृता कर्मतोभयोः . बोधने कर्मताकाङ्क्षैवापेक्ष्योत्सर्गतोभवेत् . कर्मंताकाङ्क्षा कर्मतान्वयस्यैवानुकूला आत्मनेपदयगादिसममिव्याहाररूपाकाङ्क्षा व्युत्पत्तिवैचित्र्यादपेक्षणीया न तु कर्तृत्वान्वयस्य परस्मैपदविकरणादिसन्दंशरूपा यद्येवं तण्डुलचैत्रौ पक्ष्येते इत्यपि प्रयोगः स्यात् सामग्य्रोर्मिथोविरोधेन विभिन्नकर्मावच्छिन्ने प्रत्ययानां युगपत्कर्तृताकर्मत्वयोरनुभावकत्वस्याव्युत्पन्नत्वात् . अतएव पचेलिमौ मैत्रतण्डुलावित्यादिकोन प्रयोगः %<आत्मने ध्रौव्यधातूनां सनन्तण्यन्तयोः किरः . श्रन्थिग्रन्थ्योस्तथा ब्रूञः कर्तृकर्मत्वबोधने . यगिणौ न दुहेर्नो यगजन्तस्य च तस्य च . इण्वा स्यादुक्तधातूनां नित्यं तत्रात्मनेपद>% मिति वृद्धस्मृतेः . स्वयं विकुरुते युवेत्यादौ, स्वयं चिकीर्षते कट इत्यादौ, स्वयं कटः कारयते गौरुत्पुच्छयते चिरयते इत्यादौ, स्वयमेव किरते करीत्यादौ, स्वयं श्रथ्नीते ग्रथ्नीते वा मालिकेत्यादौ, स्वयं ब्रूते कथेत्यादौ, स्वयं दुग्धे गौरित्यादौ, धात्वर्थकर्तृकर्मत्वयोर्युगपदन्वये कर्मत्वान्वयानुकूलस्य यकोनापेक्षा, तथा स्वयं व्यकृत युवा, स्वयमचिकीर्षत कट इत्यादौ, इणोऽपि एवं स्वयमलावि अलविष्ट वा केदारैत्यादौ, स्वरान्तस्य धातोः स्वयमदुग्ध अदोहि वा गौरित्यादौ, दुहेश्चार्थंस्य तदुभयभानार्थमिणोऽनावश्यकत्वमतौक्तमुत्सर्गतैति . %% (कुमा0) इत्यादौ तु यकोगतिश्चिन्त्या . ननु शाकः पचता भुज्यते इत्यादितः कुतः पाकादौ शाकादिकर्मत्वावगमः सुवर्थस्यैव कर्मत्वस्य धात्वर्थे धर्मिणि साकाङ्क्षत्वादतआह . स्वकर्मकैकधात्वर्थकर्तृकापरकर्मता . यत्रान्वेत्यस्य कर्मत्वे प्रथमैवानुशिष्यते . स्वकर्मताकत्वविशिष्टैकधात्वर्थकर्तृकर्तृकस्यापरस्य धातुनिपातयोरन्यतरार्थस्य कर्मत्वं यत्र धर्मिण्यन्वेति तदीयत्वेनानुभाव्ये कर्मत्वे प्रथमैवानुशिष्यते नतु द्वितीयादिरपेक्ष्यते तेन शाकः स्वकर्मताकपाककर्तृकर्तृताकभोजनकर्मतावानित्याद्यन्वयधीस्तत्र स्यात् . अतएव %% इति पठन्ति . शक्तिः कारकमिति शाब्दिकाः . कर्मतामात्रन्तु ज्यायः, तेन हस्तेन पचता भुज्यते शाकैत्यादौ नाभिहिताधिकारीयप्रथमा शक्तिः . अत्राभिहिताधिकारीयप्रथमाशक्तिरिति तु अनभिहिताधिकारीया न तृतीयाशक्तिरित्येतत् परम् अभिहिते प्रथमा इत्येवमधिकाराभावात् अनभिहिते इत्यस्यैवाधिकारादिति चिन्त्यम् . 6 तश् . 2 कर्मकारके त्रिश् . स्त्रियां ङीप् . कृ--क्विप् 6 तश् . कर्मकृदप्यत्र . कर्मकरशब्दे उदाश् . ## नश् कर्मणां कर्तव्यताप्रतिपादकं काण्डम् . कर्मणां कर्तव्यताप्रतिपादके वेदभाग कर्मकाण्डस्या रम्भप्रयोजनञ्च वृहश् उश् भाष्ये दर्शितंयथा . तत्रास्य कर्मकाण्डेन सम्बन्धोऽभिधीयते . सर्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपरः सर्वपुरुषाणां निसर्गंत एव तत्प्राप्तिपरिहारयेरिष्टत्वात् . दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नागमान्वेषणा . न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात् . तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते . %% इत्युपक्रम्य %% इत्येवमादिनिर्णयदर्शनात् . %% इत्युपक्रम्य %% इति च, स्वयं ज्योतिरित्युपक्रम्य तं विद्याकर्मणी समन्वारभेते पुण्योवै पुण्येन कर्मणा भवति . ज्ञपयिष्यामीत्युपक्रम्य %% इति च व्यतिरिक्तात्मास्तित्वम् . तत्प्रत्यक्षविषयमेवेति चेन्न वादिविप्रतिपत्तिदर्शनात् . न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः . नास्त्यात्मेति वदन्तः . न हि घटादो प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घट इति . स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् न निरूपितेऽभावात् . न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति . वैनाशिकस्त्वहमितिप्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते . तस्मात् प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः . तथानुमानादपि . श्रुत्यात्मास्तित्वे लिङ्गस्यादर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वान्नेति चेत् न जन्मान्तरसम्बन्धस्या ग्रहणात् आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवानीति कल्पयन्तो वदान्ति प्रत्यक्षश्चानुमेयश्चात्मेति . सर्वथाप्यस्त्यात्मा देहान्तरसम्यन्धीत्येवम्प्रतिपत्तुर्देहान्तरगतेष्टा निष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डं समारब्धम् . अधिकारिभेदेनैव कर्मकाण्डे प्रवृत्तिः %% इति गीतायामपि द्वैविध्योक्तेः अतएव %% इति श्रुत्यैव कर्मणां विविदिषाहेतुतोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मणामुपयोग इत्याकरे स्थितम् . ## त्रिश् कर्म करोति अभृत्या अण् उपश् सश् . विना वेतनेन 1 कर्मकारके (वेगार) (कामार) इति प्रसिद्ध सङ्कीर्णजातिभेदे जातिशब्दे विवृतिः . %% उद्भटः . ## त्रिश् कर्म करोति कृ--णिनि स्त्रियां ङीप् . कर्म कारके %% मनुः ## पुश् कर्मणा कीलक इव . रजके जातिभेदे . त्रिकाश् . ## त्रिश् कर्मणि क्षमः 7 तश् . कर्मकरणसमर्थे %<आत्मकर्मक्षमं देहं क्षात्रोधर्म इवाश्रितः>% रघुः . ## नश् कर्मणां क्रियानुष्ठानानां क्षेत्रम् . जम्बुद्वीपान्तर्गते नवसु वर्षेषु अनुष्ठानदेशे भारते वर्षे . नववर्षाण्युक्त्वा %% भागश् 5, 17, 12, 13, कर्मभूमिरप्यत्र स्त्री . %% इत्युपक्रम्य %% . %% विष्णु पुश् पराशरवाक्यम् . ## पुश् कर्मणां ग्रन्थिर्बन्धनमस्मात् . अज्ञानजन्य वासनारूपे दोषे तस्यैव सकलप्रवृत्तिहेतुत्वात्तस्य कर्मबन्धनहेतुत्वात्तथात्वम् . ## पुश् कर्मणा चण्डाल इव . %% वसिष्ठोक्तेषु असूयकादिषु चतुर्षु . 2 राहौ च . %% ग्रहणमुक्तिस्नानमन्त्रः . राहोश्च असूयकत्वाद्दीर्घदोषवत्त्वाच्च तथात्वम् . ## त्रिश् चितवान् चि--भूते क्विप् 6 तश् . 1 कृतकर्मणि . कर्मणि क्विप् 6 तश् . 2 कर्मणा चीयमाने च %% शतश् bràø . 10, 5, 3, 9 . @<[Page 1727b]>@ ## त्रिश् कर्मणा चितः चि--क्त . कर्मानष्पाद्ये %% वेदपरिश् श्रुतिः ## स्त्री कर्मणि क्रियायै चेष्टा . क्रियानुष्ठानार्थं चेष्टायाम् %<आत्मजन्या भवेदिच्छा, इच्छाजन्या भवेत् कृतिः . कृतिजन्या भवेच्चेष्टा, चेष्टाजन्या क्रिया भवेत्>% इत्युक्तेः चेष्टायाः क्रियाहेतुत्वेन तथात्वम् %% मनुः . ## स्त्री कर्मणि कर्मावबोधने चोदना विधिः . कर्मविषये 1 प्रेरणारूपे विधौ %% मीमाश् भाश् . चोद्यते प्रवर्त्यतेऽनया बाश् करणे अ 7 तश् . 2 कर्मप्रवृत्तिहेतौ ज्ञानज्ञेयज्ञातृरूपेऽर्थे च . %% गोता . ज्ञानमिष्टसाधनमितिबोधः, ज्ञेयमिष्टसाधनं कर्म, परिज्ञाता तज्ज्ञानाश्रयः त्रिविधा कर्मचोदना चोद्यते प्रवर्त्यतेऽनयेति चोदना ज्ञानादित्रितयं कर्मप्रवृत्तिहेतुरित्यर्थः . यद्वा चोदनेति विधिरुच्यते तदुक्त भट्टैः--%% इति ततश्चायमर्थः--उक्तलक्षणं त्रिगुणात्मकं ज्ञानादित्रयमवलम्ब्य कर्मविधिः प्रवर्तते इति श्रीधरः . ## त्रिश् कर्मणो कर्मजन्यादृष्टात् जायते जन--ड . कर्महेतुके रोगादौ . रोगादिव्याधयो हि नानाविधाः यथोक्तं भावप्र0- तेष स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः . मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः . तत्र स्वाभाविकाः शरीरस्वभाबादेव जाताः . क्षुत्पिपासा सुषुप्त्या च जरामृत्युप्रवृत्तयः . अथवा स्वस्वभावादुत्पत्ते र्जाता स्वाभाविकाः सहजा इति यावत् . ते च जन्मान्धत्वादयः . आगन्तवोऽभिघातादिजनिताः . अथवा जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्यासूयामात्सर्यप्रभृतयः . अथ वोन्मादापस्मारमूर्छाभ्रममोहतमः संन्यासप्रभृतयः . कायिकाः पाण्डुरोगप्रभृतयः . कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे . कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः . तत्र कर्मजाः व्याधय यत्प्राक्तनन्दुष्कर्मभवङ्केवलभोगनाश्यम् प्रायश्चित्तनाश्य वा ततो जाताः न तु दुष्टवातादिदोषेण जनितास्तथा . यथाशास्त्रन्तु निर्णीतो यथाव्याधिचिकित्सितः . न शमं याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः . दोषजाः मिथ्याहारविहारप्रकुपितवातपित्तकफजाः . ननु मिथ्याहारविहारिणामपि प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव . ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं दोषजा इत्युच्यन्ते? . दोषयेष्वपि वस्तुतः आदिकारणं दुष्कर्म वर्तत एव किन्तु तत्र मिथ्याहारविहारदूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्त इति समाधिः . कर्मदोषीद्भवाः . स्वल्पदोषा गरोयांसस्ते ज्ञेयाः कर्मदोषजाः . अत्रकारणं दुष्कर्मं प्रबलं यतो दोषाल्पत्वेऽपि व्याधेर्गंरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति . दोषाः स्वल्पा अपि निदानत्वनोक्ता दृश्यन्त एवेति दोषाणां कारणतां मन्यन्त इति . कर्मंक्षयात् कर्मकृता दोषजाः स्वस्वभेषजैः . कर्मंदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम् . दोषजाः स्वस्वभषजैरिति दोपजेष्वादिकारणम् दुष्कर्म तद्भेषजार्थद्रव्यक्षयादिजनितं दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभोगेन च क्षयं यान्ति . शेषा दुष्टा हेतवो दोषास्ते स्वस्वभेषजैः क्षयं यान्तीत्यर्थः . 2 कायिकवाचिकमानसकर्मभवे स्थावरादिजन्मनि %<शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् . कर्मजागतयो नॄणामुत्तमाधममध्यमाः>% 3 कर्मजातमात्रे पापादिदोषे च %% मनुः . क्रियाजन्ये 4 संयोगे 5 विभागे च . %% भाषाश् 6 वेगाख्यसंस्कारे च %% भाषाश् 7 वटवृक्षे पुश् जटाश् . 8 कलियुगे पुश् शब्दरश् . क्रियाजकर्मभवादयोऽप्यत्रार्थे . 9 धर्माधर्मरूपे गुणभेदे अदृष्टे वेदान्तिमते कर्मणः सूक्ष्मावस्थापन्ने 10 संस्कारभेदे 11 स्वर्गे 12 नरके च अदृष्टद्वारा तयोः कर्मजन्यत्वात्तथात्वम् . ## पुश् जरासन्धवंश्ये मागधे नृपभेदे %% भविता सहदेवस्य (जरासन्धपुत्रस्य) मार्जारिर्यच्छ्रुतश्रवाः . ततोऽयुतायुस्तस्यापि निरमिरत्रोऽथ तत्सुतः . सुनक्षत्रः सुनक्षत्रात् वृहत् सेनोऽथ कर्मजित् भागश् 9, 22, 30 . ## त्रिश् कर्मणि घटते कर्मन् + अठच् . कर्मनिष्पादनार्थं घटमाने . %% भट्टिः . ## स्त्री कर्म नयति समाप्तिम् नी--बाश् डि णत्वम् . कर्मसमाप्तौ कर्तव्यायां प्रायश्चित्तेष्टौ . %% शतश् 6, 6, 4, 9 . ## त्रिश् कर्मणा सम्पादि यत् . 1 कर्मणा सम्पन्ने शौ र्येसिश् कौश् . कर्मणि साधुयत् . 2 कर्मकुशले सिश् कौश् . %% ऋश् 3, 4, 9 . %% तिश् तश् . 3 वेतने स्त्री क्षीरस्वामी . वेतनेन हि कर्मसाधनात् तस्य तथात्वम् . ## त्रिश् कर्मण्यां वेतनं भुङ्क्ते भुज--क्विप् 6 तश् ङ्यापोरिति ह्रस्वः . वेतनेन कर्मकारके भरण्यभुगित्यभरपाठान्तरमिति क्षीरश् . ## पुश् कर्मणा देवः प्राप्तदेवभावः . 1 त्रयस्त्रिंशद्देवभेदे . %% तैश् उश् . %% शाङ्कर भाश् . त्रयस्त्रिंशच्च देवाः आनन्दगिरिणा दर्शिताः . %% 2 कर्मणा देवलोकं गते च . %% शतश् ब्राश् 14, 7, 1, 35 . ये अग्निहोत्रादिश्रौत्रकर्मणा देवलोकं प्राप्नुवन्ति ते कर्मदेवाः भाश् . कर्मदेवताऽप्यत्र स्त्री . %% शब्दचिश् . अस्मिन् कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम् . अवाप्याजानदेवैर्याः पूज्यास्ताः कर्मदेवताः इति शब्दचिश् पुश् . ## पुश् कर्मैव दोषः, कर्मणि दोषः, कर्महेतुर्दोषो वा . 1 दुष्टे पापजनके हिंसादौ कर्मणि . %% शरीरजैःकर्मदो षैर्याति स्थावरतां नरः मनुः . 2 कर्मजन्ये पापादौ %% मनुः . %% कुल्लूश् . विहिताकरणाविहिताचरणरूपे 3 कर्मविषयदोषे च . %% मनुः . %% कुल्लूश् . 6 सकलकर्महेतौ मिथ्याज्ञानजन्यवासनारूपे दोषे च . %% इत्यादिश् गौतश् सूश् मिथ्याज्ञानजन्यवासनारूपदोषस्य सकलप्रवृत्तिरूपकर्महेतुत्वोक्तेस्तस्य तथात्वम् . ## पुश् व्याकरणोक्ते समानाधिकरणपदघटिते समामाधीनलक्षणाशून्ये समासभेदे %% पाश् . तल्लक्षणादिकं शब्दश् प्रश् उक्तं यथा क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् . तादात्म्येन, भवेदेष समासः कर्मधारयः . कमिकं यन्नामद्वयं तयोरेकस्य नाम्नोऽर्थे धर्मिणिश् तादात्म्येनापरनाम्नोऽर्थस्यान्वयबोधं प्रति समर्थं तादृशं नामद्वयं कर्मधारयः नीलोत्पलमित्यादावुत्पलादिपदस्यार्थेनीलादिषदार्थस्य तादात्म्येनान्वयः, तथा पुरुषसिंहइत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहादिसदृशस्य पुरुषः सिंह इवेत्यादिविग्रहे प्रायेणोपमेयस्योंपमानैरिति कर्मधारयानुशासनात् . कुम्भस्य समीपमित्याद्यर्थकस्तूपकुम्भादिर्न तादात्म्येनान्वयबोधकः, प्रबलमपद्रव्यमित्यादेः संग्रहाय नामपदस्य धातुभिन्नोपलक्षकत्वात् सार्थकसामान्यपरत्वेऽपि क्षत्यभावाच्च . नीलमुत्पलमित्यादौ तु समानविभक्तिकं नामद्वयं स्वार्थयोरभेदान्वयं बोधयदपि न क्रमिकं विभक्त्याव्यवधानात् . यदि च तादात्म्येन नीलादिनामार्थस्यान्वयबुद्धौ नीलादिनामोत्तरनामोपस्थाप्यत्वं तन्त्रमतोन तत्रा भेदसम्बन्धेन नीलादेरन्वयः, परन्तुविशेषणविभक्त्युपस्थापिते तादात्म्यएवाधेयत्वेन, नीलघटपटावित्यादौ च नीलपदाव्यवहितेन घटपटेत्येवंद्वन्द्वात्मकनाम्नैवोस्थापिते घटे पटे च नोलस्य तादात्म्येनान्वयान्न व्यभिचारः . स्तोकं पचति धान्येन धनं, प्रकृत्या पटुरित्यादावपि स्तोकादेर्न धात्वाद्यर्थे तादात्म्येनान्वयः किन्तु द्वितीयाद्यर्थे तादात्म्यएवाधेयत्वेनेत्यादिकं विभाव्यते तदा क्रमिकत्वमनुपादेयमेव . राजपुरुष इत्यादिकस्तु तत्पुरुषोन पूर्वपदलक्षितराजसम्बन्धिनस्तादात्म्येनान्वयबोधकसमासविग्रहयोस्तुल्यार्थकत्वहान्यापत्तेः, परन्तु राजसम्बन्धस्यैव . अतएव राजपुरुषैत्यादौ पूर्वपदे षष्ठ्यर्थसम्बन्धे लक्षणेति मणिकृदुक्तमपि सङ्गच्छते . यथा च नामार्थयोर्भेदेनान्वयेऽपि न क्षतिस्तथोपरिष्टाद्वक्ष्य ते . किञ्चिद्विशिष्टसुबर्थानवच्छिन्नस्यैव वा तादात्म्येनान्वयबोधकत्वमुक्तनिरुक्तौ निवेश्यम् . नचैवमपि पञ्चपुल्यादिद्विगौ द्विगार्ग्यं गच्छत इत्यादिस्थलीये द्वितयाद्यभिन्नगार्ग्यादिबोधकाव्ययीभावे चातिव्याप्तिस्तदन्यत्वेनापि विशेषणीयत्वात् . अत्र च मानुषब्राह्मणो ब्राह्मणमानुषैत्याद्यप्रयोगाद्विशेषणविशेष्ययोर्यत्र मिथस्तादात्म्येन व्यभिचारस्तत्रैव कर्मधारयः साधुः प्रमेयधूमैत्यादौ तु नरस्य शरीरं राहोः शिर इत्यादाविव तादात्म्यसम्बन्धार्थकषष्ठ्या तत्पुरुषएवेति वृद्धाः . चन्दनतरुर्विन्ध्यगिरिर्वसन्तसमयैत्यादिप्रयोगस्य प्रामाणिकत्वात् विशेष्यस्यैव विशेषणव्यभिचारित्वं कर्मधारये तन्त्रं न तु विशेषणस्यापि तद्व्यभिचारित्वम् . पुरुषोत्तमैत्यत्र चोत्तमत्वं न नित्यज्ञानादिमत्त्वं किन्तु भ्रमविधुरत्वम् . अतएव तत्र पुरुषस्येव, पुरुषेऽपितस्य व्यभिचारसत्त्वादुत्तमपुरुषैत्यपि कर्मधारयः साधुरिति तु नव्याः . तदाद्युत्तरपदकः कर्मधारयः प्रायशोनेष्यते नीलतदस्तीत्यादितोजात्वपि नीलोत्पलादेरस्तित्वाद्यप्रतीतेः . %% इत्यादिप्रयोगात् क्वचिदिष्यतेऽपि . प्रयुक्तञ्च जुमरनन्दिना परमः स इत्याद्यर्थे परमसः परमतावित्यादि . तत्पुरुषोऽप्येते व्याख्यातः . ननु विशेष्यतया नामार्थप्रकारकान्वयबद्धिमात्रं प्रत्येव नामोत्तरविभक्त्युपस्थाप्यत्वं तन्त्रं नतु तादात्म्यसम्बन्धानवच्छिन्नतत्प्रकारताकबुद्धिं प्रति गौरवादतोनामार्थयोर्नीलोत्पलयोरन्वयासम्भवात् कर्मधारयादिकः समासोन यौगिकः किन्तु नीलोत्पलत्वादिविशिष्टे रूढएव तदुक्तं भर्तृहरिणा %% इति वैयाकरणाः, तन्मन्दं नीलोत्पलमित्यादौ समुदाये रूढ्यप्रतिसन्धानेऽपि नीलादिप्रत्येकपदोपस्थित्या तयोस्तादात्म्येनान्वयबोधस्यानुभविकत्वेन गौरवस्य प्रामाणिकत्वादन्यघा नामार्थस्यान्वयबोधसामान्यं प्रत्येव नामोत्तरनामोपस्थाप्यत्वं तन्त्रमुरीकृत्य नीलमानयेत्यादौ नामार्थसुबर्थयोर्नान्वयबोधः, परन्तु सुबन्तभागस्य नीलविशिष्टकर्मत्वादौ रूढिरेवेत्यपि किन्न रोचयेः? . नच समासस्याशक्तत्वे नीलोद्रव्यञ्च घट इत्यादाविव नीलघटोद्रव्यमित्यादावपि घटे धर्मिण्येकत्र द्वयमिति न्यायेन नीलद्रव्ययोस्तादात्म्येनान्वयापत्तिरिति वाच्यम्, नामार्थस्य मुख्यविशेष्यताक इव तादात्म्याविच्छिन्नविधेयताकेऽपि बोधे नाम्नः प्रथमान्तत्वस्य तन्त्रत्वात् . विधेयत्वन्तु विषयतावच्छेदकतान्यप्रकारत्वं प्रकारताप्रभेदोवेत्यन्यदेतत् पटमित्यादौ तु पटादिर्न तादात्म्येन विधेय इति न तत्र व्यभिचारः . ननु भीलं पीतञ्चोत्पलं यत्र इत्यर्थे नीलपीतोत्पलं सरैत्यादिको बहुव्रीहिरिव नीलं पीतञ्चोत्पलमित्यर्थे नीलपीतोत्पलं पुष्पमित्यादिकः कर्मधारयोऽप्येकत्र द्वयमिति न्यायेन नीलपीताभ्यामवच्छिन्नोत्पलनिष्ठधर्मिताकधीजनकः कथं न स्यात्? इति चेन्न %% इत्यनुशिष्टिबलेन बहुव्रीहेरेव स्वनिविष्टनामद्वयोपस्थाप्यार्थद्वयावच्छिन्नतादृशनामान्तरार्थनिष्ठविषयताकबोधं प्रति हेतुत्वेन समासान्तरस्य तादृशधियं प्रत्यसमर्थत्वात् . नीलपीतोत्पले रम्ये पीतनीलोत्पलाश्रितमित्यादौ तु नीलोत्पलं पीतोत्पलञ्च रम्यमित्याकारकएव बोधो नतु नीलं पीतञ्च यदुत्पलं तद्रम्यमित्याकारः . अतएव द्वन्द्वात् परस्य प्रत्येकामिसम्बन्धसूचनार्थं नीलपीते च ते उत्पले चेत्यादिकमेव तत्र विग्रहं वर्णयन्ति न तु नीलं पीतञ्च तदुत्पलञ्चेत्यादिकम् . घटस्य नाधिकरणमित्यादिविग्रहे घटानधिकरणमित्यादिकस्तु मध्यपदप्रधानस्तत्पुरुषोन बहुनामगर्भो नवैकत्र द्वयमितिन्यायेन स्वार्थस्य बोधक इति सम्प्रदायविदः . अत्र समासे विशिष्टार्थे न शक्तिर्न वा लक्षणेति शब्दचिश् स्थितौ यथा . कर्मधारये तु न शक्तिर्नवा लक्षणा ताभ्यां विनापि विवक्षितार्थान्वयबोधोपपत्तेः ननु नीलघटयोः सामानाधिकरण्यप्रतीतेस्तत्र लक्षणैव अन्वयप्रकारत्वादिना तस्य भाने राजपुरुषादौ षष्ठ्यर्थोपस्थितिरपि तथास्तु अत्र ब्रूमः--कर्मधारये सामानाधिकरण्यं नामार्थयोरभेदो वा गुणगुणिनोः समवायो वानुभूयते सचान्वयएव नत्वन्वयप्रतियोगी अतोऽन्वयप्रतियोगिनोरुपस्थितिर्नामपदाच्छक्त्यैवेति न तदर्थं लक्षणा . राजपुरुष इत्यत्र तु राजसम्बन्धिपुरुषयोरन्वयोऽनुभूयते . राजसम्बन्धिनश्चान्वयप्रतियोगिन उपस्थितिर्नराजपदे षष्ठ्यर्थलक्षणां विना, राज्ञः पुरुषं राजसम्बन्धिनं पुरुषं राजपुरुषमानयेत्यादौ पर्यायत्वाद्राजसम्बन्धिनः पुरुषेऽन्वयोभासते राजसम्बन्धी अन्वयपतियोगित्वेन . एवञ्च बहुब्रीहौ सर्वत्रान्त्यपदस्य षष्ठीतत्पुरुषे पूर्बपदस्यापरपरतया लाक्षणिकत्वात् ताभ्यां कर्मधारयो बलवान् सर्वेषां पदानां स्वार्थपरतया मुख्यत्वाद् . अतएव %% इत्यत्र कर्मधारय एव मुख्यत्वे शब्दस्वरसात् षष्ठीततपुरुषे च षष्ट्यर्थे लक्षणापत्तेः . वैयाकरणास्तु समासमात्रे विशिष्टर्थेऽतिरिक्तां शक्तिं कल्पयन्तस्तदस्वीकारे दोषं वर्णयन्ति यथा वैयाश् bhå0 %% . तन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिरस्तु च तथाविग्रहस्तथापि षष्ठीतत्पुरुषकर्मधारययोः शक्तिमत्त्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यात् इत्यत आह . %% . पर्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्षणश्च तदानीन्तनलाघवमादायाधिकरणाविरोघ इत्यर्थः . अयं भावः--निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे निषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थकम् . तथा च %% इति न्यायेन तत्कल्पनायां पदद्वये पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत्कल्पनमिति . परेषामपि सति तात्पर्ये यष्टीः प्रवेशयेतिवल्लक्षणायादुर्वारत्वात्तात्पर्यमेव कल्प्यकोटौ अवशिष्यत इति दिक् . %% %% पाश् . %% उद्भटः . ## पुंनश् कृ--कर्मणि मनिन् अर्धर्चादिश् पाश् अमरे तु नश् . व्याकरणपरिभाषिते कर्त्रा क्रियाफलाश्रयतयाप्तुमिष्टतमे पदार्थे %% पाश् . व्याख्यातञ्चैतत् सिश् कौश् यथा-- %% . विवृतञ्चैतदस्माभिः सरलायां यथा कर्तुरित्यादि . कर्त्राप्तुमिष्यमाणं कर्मेत्यर्थः . %% इति वक्ष्यते . आप्तिश्च सम्बन्धः, स च कर्तृविशेषणीभूतक्रियारूपव्यापारद्वारकएवानुपस्थितकल्पने मानाभावात्, एवञ्च कर्त्रा स्वनिष्ठक्रियारूपव्यापारप्रयोज्यफलेन सम्बद्धुमिष्यमाणं कर्मेत्यर्थः, तदेतदाह कर्तुः क्रियया आप्तुमिति . क्रियया धातूपात्तव्यापारेण, आप्तुं धातूपात्तफलद्वारा सम्बन्धुम् . फलव्यापारयोर्धातूपात्तत्वन्तु %% इत्यनेन सिद्धम् . तच्च कर्म सप्तविधम्, यथोक्तंहरिणा %% इति . तत्र निर्वर्त्यादीनां लक्षणादिकमपि तेनैवोक्तं यथा--%% इति, %% इति च . तदयं लक्षणनिष्कर्षःश् प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वं निर्वर्त्यत्वम् यथा घटं करोतीत्यादौघटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्त्यत्वम् . प्रतीयमानप्रकृतिविकृतिभावत्ये सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्तिरूपान्यतरफलवत्त्वं विकार्यत्वम्, यथा सुवर्णं कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफलवत्त्वात् कुण्डलस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्यत्वम् . क्रियाकृतासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्यफलवत्त्वेनोद्देश्यत्वम्, प्राप्यत्वं यथा ग्रामं गच्छतीत्यादौ ग्रामादेः कर्तृसाधारणसंयोगरूपफलवत्त्वेऽपि क्रियाकृतश्रमादिरूपासाधारणविशेषफलस्यानाधारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् निर्वर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वान्नातिप्रसङ्गइति बोध्यम् . कर्तुरनुद्देश्यत्वे सति क्रियाजन्यफलवत्त्वम्, औदासीन्य प्राप्तं यथा ग्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेरनुद्देश्यत्वेऽपि क्रियाजन्यसंयोगरूपफलवत्त्वेनोदासीनकर्मता . द्विष्टसाधनत्वे सति क्रियाफलवत्त्वं, द्वेष्यंयथा अन्नं बुभुक्षुर्विषं भुङ्क्तेऽइत्यादौ विषस्य तथात्वम् . कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सति कर्मोपकारकत्वम्, संज्ञान्तरैरनाख्यातत्वम् यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अविवक्षया दुग्धोपयोगितया कर्मत्वम् . व्यक्तीभविष्यति चेदमुपरिष्टात् . कारकान्तरसंज्ञापूर्वकत्वं यथा %% इत्यादौ जलधेराधारसंज्ञकतया प्राप्तत्वेऽपि %% पाश् इत्यादिनाकर्मसंज्ञयाकर्मत्वम् . पयसेति भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वविवक्षायां तस्यैप्सिततमत्वात् पयः पिबतीति स्यादेव . इह तु तथा विवक्षाविरहेणान्नभोजनं प्रति तस्याङ्गतया करणत्वमात्रं विवक्षितमिति न ओदनस्य कर्मत्वम् . सहार्थे तृतीयेति तु न्याय्यम्, तस्याप्रधानत्वात्तमपा बोधयितुमशक्यत्वात् . कर्मताबोधनप्रकारलक्षणादिक शब्दश् प्रश् अन्यथोक्तं यथा %% यगन्तस्य यद्धातोरुत्तरस्थतिङा यत्र स्वार्थे तदीयोयादृशोऽर्थोऽनुभावयितुं शक्यते, तद्धातूपस्थाप्यतादृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वं नाम कारकमित्यर्थः . ग्रामोगम्यत इत्यत्र गमधातूपस्थाप्या याः संयोगावच्छिन्नक्रियायाः स्वजन्यत्वसम्बन्धेन तिङ्पदोपस्थाप्ये संयोगे एवान्वयो न तु त्यज्यतैत्यादाविवविभागादौ धात्वर्थतावच्छेदकस्यैव फलस्य बोधने कर्मविहित प्रत्ययानां धातुसाकाङ्क्षत्वादतः संयोगस्यैव तत्र गतिक्रिया कर्मत्वं नतु विभागादेः, तेन तरोस्त्यागिनि स्वगे तरुं गच्छतीत्यादिकोन प्रयोगः . गम्यतेरथः स्वयमेवेत्यादौ (गम्यते इति त्वनुशासनविरुद्धं कर्तृस्थभावकतया कर्मवत् क्रियाया अप्रसक्तेः) . कर्मत्वमिवानुकूलव्यापारवत्त्वलक्षणं कर्तृत्वं धात्वर्थस्य धर्म्यपि न तत्कर्तृताभिन्नमिति तद्व्युदासः . ननु चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामैव चैत्रेऽपि सत्त्वाच्चैत्रेण गम्यते चैत्रैत्यपि प्रयोगः स्यात्, तिङर्थसंयोगस्य जन्यत्वस्वाश्रयप्रतियोगिकत्वोभयसम्बन्धेन धात्वर्थगतेः साकाङ्क्षत्वेन चैत्रकर्तृकगत्याश्रयप्रतियोगिकत्वविशिष्टस्य संयोगस्य चैत्रे वाधितत्वात् . अतएव चैत्रोग्राम गच्छति इतिवत् चैत्रश्चैत्र गच्छतीत्यपि न प्रयोगः, तत्रापि द्वितीयार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेनैव साकाङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोनस्य जनकत्वस्वाश्रयवृत्तत्वोभयसम्बन्धेनैव क्रियायामन्वयेन चैत्रप्रतियोगिकसंयोगाश्रयवृत्तिगतेश्चैत्रे बाधितत्वात् . यत्तु फलमिव क्रियायामन्वितं परसमवेतत्वमपि कर्मतावाचिप्रत्ययस्यार्थः, परत्वञ्च तिङा स्वार्थफलान्वयिप्रतियोगिकं, द्वितीयादिसुपा तु प्रकृत्यर्थप्रतियोगिकं प्रत्याय्यते तथा च चैत्रकर्तृकस्य चैत्रान्यसनवेतगमनस्याप्रसिद्धत्वेन चैत्रे तज्जन्यसंयोमस्यासम्भवाच्चैत्रेण नम्यते चैत्रैत्यादिकोन प्रयोगः . एवं चैत्रान्यसमवेतस्य चैत्रे बाधाच्चैत्रश्चैत्रं गच्छतीत्यादिरपि . चैत्रेण नम्यते ग्रामैत्यादौ तु चैत्रकर्तृकस्य ग्रामभिन्नसमवेतस्य नमनस्य जन्योयः संयोगस्त द्वान् ग्रामैत्यन्वयबोधनेन किञ्चिद्बाधकमितिप्राच्यैरुक्तं तन्न युक्तम्, संख्याकालातिरिक्तस्य तिङर्थस्य धात्वंर्यविशेष्यत्वनियमेन तिङर्थस्य परसमवेतत्वादेर्धात्वर्थगत्यादावन्वयायोगात् प्रथमान्तोपस्थाप्यग्रामादेरभेदान्यसम्बन्धेनान्यत्र प्रत्ययार्थे तिङर्थे वान्वयस्यादृष्टचरत्वेनाव्युत्पन्नत्वात्, चैत्रेण गम्यते द्रव्यं, द्रव्यं, गच्छति चैत्रैत्यादौ द्रव्यान्य समवेतस्य मत्यादेरप्रसिद्धत्वेनायोम्यतापत्तेश्च . नव्यास्तु फलमिव भेदोऽपि कर्मत्ववाचिप्रत्ययस्यार्थस्तथा च चैत्रेण गम्यते ग्राम इत्यत्र तिङर्थभेदस्य सामानाधिकरण्यसम्बन्धेन धात्वर्थविशेष्यत्वात् प्रतियोगित्वसम्बन्धेन प्रथमान्तार्थे ग्रानादौ विशेषणत्वान्न व्युत्पत्तिविरोधो नवातिप्रसङ्गः चैत्रकर्तृकगमनाश्रयवृत्तिभेदप्रतियोगित्वस्य चैत्रे विरहात् चैत्रंनच्छतीत्यादावपि प्रतियोगित्वसम्बन्धेन चैत्रान्वितस्य द्वितीयार्थभेदंस्य सामानाधिकरण्यसम्बन्धेन धात्वर्थभतावन्वयात्तादृशनतेश्चैत्रे बाष्ठाच्चैत्रं गच्छति चैत्रैत्यादिकोन प्रयोगः . प्रतियोगित्वञ्च उभयावृत्तिधर्मावच्छिन्नं धर्मद्वयानवच्छिन्नं वा ग्राह्यमतोद्रव्यं गच्छतीत्यादौ गतौ dravyabhedasàmànàdhikaraõyaviraha'pi न क्षतिरिति प्राहुस्तच्चिन्त्यम् . वृक्षं खगस्त्यजतीत्यादौ विभागावच्छिन्नक्रिया त्यजेरर्थः द्वितीयायास्तु विभागस्तेन वृक्षावधिकविभागवती या विभागावच्छिन्नक्रिया तद्वान् स्वगइत्याकारस्तत्र बोधः . वृक्षावधिकविभागवत्त्वञ्च जनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव क्रियायां ग्राह्यमतः खगाद्यवधिकविभागस्य खगादावसत्त्वात् खगं त्यजति खगइत्याटिकोन प्रयोगः . खगेन त्यज्यते खगइत्यपि प्रयोगः प्रागुक्तरात्या निरसनीयः . प्राञ्चस्तु ग्रामं गच्छति त्यजतीत्यादौ सर्वत्र क्रियामात्रं धात्वर्थस्त्यजिगम्योः पर्यायत्वेऽपि न क्षतिः, गत्यर्थक्रियायां संयोगस्यैक त्यज्यर्थक्रियायाञ्च विनाभागस्यैव बोधकतायाः कर्मप्रत्ययेषु व्युत्पन्नत्वात् तरुं त्यजतीत्यादौ संयोगस्य तरुं गच्छतीत्यादौ च विभागस्य द्वितीयादितो नावगमः परैरपि समभिव्याहृतधात्वर्थतावच्छेदकफलस्यैव द्वितीयादिबोध्यताव्युत्पत्तेरभ्युपेतव्यत्वात् अन्यथातिप्रसङ्गात् . नचैवं स्पन्दोन स्पन्दैत्यादेरिव त्यागोन नतिरित्यादेरपि वाक्यस्य निराकाङ्क्षतापत्तिस्तत्र त्यजिगम्योर्विभागाद्यवच्छिन्नक्रियालक्षकत्वेनैवान्वययोग्यत्वासम्भवात् . द्वितीयासाकाङ्क्षतुमन्तधातुत्वप्रयुक्तएव च धातूनां सकर्मकत्वव्यवदेशोनतु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः ज्ञाप्रभृतावव्याप्तत्वात् . स्मृत्यर्थधातूनां कर्मणि षष्ठ्या इव द्वितीयाया अपि साधुत्वात् . एवञ्च ग्रामं गच्छति तरुं त्यजतीत्यादौ ग्रामसंयोगजनकाक्रयावांस्तरुविभागजनकक्रियावानित्याकारक एव बोधो नतु ग्रामसंयोगजनकसंयोगावच्छिन्नक्रियावांस्तरुविभागजनकविभागावच्छिन्नक्रियावानित्याकारकः, संयोनविभागयोरुभयथाभानस्य नीलघटजनकदण्डवानित्यादौ घटादेरिव निराकाङ्क्षत्वेनासम्भवादनुभवबाधितत्वाच्चेत्याहुः . परे तु संयोगः क्रिया च द्वयमेव प्रत्येकं नमिशक्यं तयोर्जन्यजनकभावस्तु वाक्यार्थमर्यादया भासते एवार्थयोरन्ययोगव्यवच्छेदयोरिव, गम्यर्थयोः संयोगक्रिययोर्मिथएव साकाङ्क्षत्वाच्च नैकमात्रे गमिप्रयोगः . पुष्पवन्तपदे चन्द्रत्वसूर्यत्वाभ्यामिव विभिन्नरूपाभ्यां प्रकृतेऽपि संयोनत्वक्रियात्वाभ्यां नमधातोरेकशक्तिस्वीकारेऽपि न क्षतिः . इयांस्तु विशेषो यस्तत्र सूरशशिनोर्मिथोनान्वयः प्रकृते तु संयोगक्रिययोस्तथेति तथाच ग्रामं नच्छतीत्यत्र द्वितीयाया आथेयत्वं प्रतियोनित्वं वार्थस्तेन तदन्वितस्य संयोगस्य क्रियायामन्वयात् ग्रामवृत्तिस्तत्प्रतियोगिकोवा यः संयोगस्तद्विशिष्टक्रियावानित्यारकस्तत्र बोधः, तरुं त्यजतीत्यत्राप्याधेयत्वमबधित्वं वा द्वितीयार्थस्तेन तदन्वितस्य धात्वर्यविभागस्य धात्वर्थान्तरे क्रियायामन्वयात्तरुवृत्तिस्तदवधिकोवा योविभागस्तद्विशिष्टक्रियावानित्याकारकोबोधः संयीगादिवैशिष्ट्यञ्च जनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव ब्रागिव ग्राह्यमतोनातिप्रसङ्गः . सकर्मकत्वमपि धातोः स्वार्थफलावच्छिन्नस्वार्थक्रियान्वयबोधकत्वं जानातीत्यादौ सकर्मकत्वव्यवहाराभाक्त इत्याहिः . (फलव्यापारयोर्धातुरित्यनुसारिणः) तण्डुलं पचतीत्यत्र रूपादिपरावृत्तिफलकतेजःसंयोगावच्छिन्नक्रिया पचेरर्थः, तन्निविष्टे च निरुक्ते तेजःसंयोगे तण्डुलस्याधेयत्वेनान्वयः परमाणुं पचतीत्यपि प्रयुज्यतएव अतएव %% इति किरणाकल्यामाचार्याः . ओदनं पचतीत्यादौ तु तण्डुलादावोदनादिपदस्य लक्षणा तत्र क्रियायामन्वितमनुकूलत्वं द्वितीयार्थ इत्यपि कश्चित् . तृणं छिनत्तीत्यादावारम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया छिदेरर्थस्तन्निविष्टे च संयोगे विभागे वा स्वावयववृत्तित्वसम्बन्धेन तृणादेरन्वयः . पुष्पेण विष्णुं यजतैत्यत्र प्रीत्यवच्छिन्नसमन्त्रकद्रव्यत्यांगोयजेरर्थः, प्रीतौ विष्णोराधेयत्वेन द्रव्ये च पुष्पादेरभेदेनान्वयस्तेन विष्णुनिष्ठप्रीतिहेतुर्योमन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागस्तद्वान् इत्याकारस्तत्र बोधः, स्वत्वध्वंसजनकेच्छापर्यवसन्नस्य त्यागस्यैकदेशे स्वत्वएव वा पुष्पादेराधेयत्वेन तत्रान्वयस्तेन द्रव्येण विष्णुं यजतैत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दासत्त्वेऽपि न क्षतिः . पितरमाराधयति उपास्ते पूजयतीत्यादौ गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया धात्वर्थस्तन्निविष्टयोर्गौरवप्रीत्योः क्रमेण विषयत्वाधेयत्वाभ्यां पित्रादेरन्वयस्तेन पितृगोचरगौवरप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वानित्येवं तत्र बुद्धिः . गौरवं पुनराराध्यत्वावगाही ज्ञानप्रभेदोयेयं भक्तिरित्युच्यते . पित्रादिसेवायाश्च मन्त्रकरणकत्वाभावान्न तत्र पितरं यजतैत्यादिकः प्रयोगः . परमात्मानमुपात्वे इत्यादौ तु गौरकप्रयुक्तक्रियामात्रे धातुलक्षणा नातः परमेशितुः प्रीतिविरहादयोग्यत्वापत्तिः . घृतं जुहोतीत्यादौ वह्न्यादिकरणकपतनावच्छिन्नमन्त्रकरणकक्रिया हुधातोरर्थः, प्रोक्ते च पतने घृतस्याधेयत्वेनान्वयस्तेनाग्न्याधिकरणकस्य घृतवृत्तिपतनस्यानुकूलमन्त्रकरणकक्रियावानित्येवं तत्र बोधस्तादृशी च क्रिया सघृतस्य करादेः प्रसारणन्युब्जीकरणादिरेव . अतएव घृतादेः परित्यागित्वविरहादृत्विगादेर्न यष्टृत्वं किन्तु होतृत्वमेव . वह्नौ जुहोतीत्यत्र सप्तम्यन्तस्यार्थोन धात्वर्थनिविष्टे पतनेऽन्वेति वह्निवृत्तित्वविशिष्टपतने तद्वृत्तितिङर्थस्यान्वये निराकाङ्क्षतापत्तेः परन्तु तदवच्छिन्नक्रियायामेव . प्रतिमादौ घृतादिस्नपनं मन्त्रकरणकमपि नाग्न्यधिकरणकं वह्नौ घृतस्य प्रक्षेपमात्रमम्न्यधिकरणकतत्पतनानुकूलमपि न मन्त्रकरणकमतस्तदुभयं न होमः . प्राजापत्येऽपि होमे मानसएव मन्त्रः करणम् . यद्वा वह्निसंयोगावच्छिन्नपतनानुकूलमन्त्रकरणकक्रियैव जुहोत्यर्थस्तेन घृतं जुहोतीत्यत्र वह्निसंयोगजनकं यद् घृतस्य पतनं तदनुकूलमन्त्रकरणकक्रियाविशेषवानित्याकारकोबोधः . न चैवं हुधात्वर्थतावच्छेदकीभूतसंयोगात्मकफलशालित्वेन वह्न्यादेस्तदर्थकर्मतया वह्निं जुहोतीत्यादिकप्रयोगापत्तिः साक्षाद्धात्वर्थतावच्छेदकीभूतस्यैव फलस्यान्वयिनः कर्मत्वादन्यथा गगने लोष्ट्रमुत्क्षिपतीत्यादौ गगनादेरुत्क्षेपणादिकर्मतायादुर्ध्वारतापत्तेः ऊर्ध्वसंयोगफलकक्रियावच्छिन्नव्यापारस्यैवोत्क्षेपणत्वात् . नचोत्क्षेपणत्वादिकं जातिरेव तत्र धात्वर्थतावच्छेदकम्, प्रवेशनत्वादिना सङ्करेण तस्य जातित्वायोगात् लोष्ट्रादेस्तत्कर्मत्वाप्रसङ्गाच्च . अतएव परम्परया दुहाद्यर्थतावच्छेदकीभूतबहिः क्षरणशालित्वेन पयःप्रभृतेस्तत्कर्मत्वसम्पत्त्यर्थम् %% इति सूत्रान्तरस्य प्रणयनमपि पाणिनेः सङ्गच्छते . धनं प्रतिगृह्णातीत्यत्र पुण्यार्थकदानजन्यस्वत्वस्य जनकः स्वीकारः प्रतिग्रहइति फलीभूतस्वत्ववत्तया धनस्य कर्मत्वं, विक्रयादेर्दानविशेषत्वेऽपि न तस्य पुण्यजनकत्वमतस्तल्लब्धस्य स्वीकारोन प्रतिग्रहः . ग्रामं क्रीणातीत्यत्र मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः, स्वत्वजनकं मूल्यदानमेव वा क्रयस्तत्फले च स्वत्वे ग्रामस्याधेयत्वेनान्वयस्तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान्, ग्रामनिष्ठं यत्स्वत्वं तदनुकूलमूल्यदाता वेति तत्र बोधः . ग्रामं विक्रीणातीत्यत्र मूल्यग्रहणजन्यस्य परस्वत्वस्य जनकमूल्यग्रहणमेव वा विक्रयस्तेन ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकूलोयोग्रामस्य त्यागस्तद्वान्, ग्रामनिष्ठं यत् परस्वत्वं तदनुकूलमूल्यग्रहणवानिति वा तत्र बोधः . मूल्यञ्च पणपुराणादिकमेव राजनिर्दिष्टं नतु द्रव्यमात्रं तेन तिलादीन् दत्त्वा माषादीनां विनिमये विप्राणां तिलविक्रयादिदोषस्यानवकाश इत्युक्तमेव . नरकं पततीत्यत्र भोगावच्छिन्नं पातित्यमेव पतेरर्थस्तेन नरकभोगानुकूलप्रातित्यवानित्याकारकस्तत्र बोधः . नरकपतित इति द्वितीयातत्पुरुषोदाहरणमपि वृत्तिकारस्य, एतदभिप्रायकमेव पतनक्रियायास्तथात्वे तु नरके पततोत्यादिरेव युक्तः प्रयोगः . स्वर्गेगच्छतीत्यादौ स्वर्गादिपदस्येव प्रकृते नरकपदस्यापि तद्देशपरत्वात् . धनं लभते प्राप्नोतीत्यादौ स्वत्वावच्छिन्नोव्यापारोधात्वर्थः, तन्निविष्टे च स्वत्वे धनादेराधेयत्वेनान्वयः . ननु यगन्तधात्वर्थविशेष्यतापन्नस्तिङर्थोयटि कर्मत्वं तदा दुहादेर्मुख्यकर्मण्यव्याप्तिः . गोपेन गौः पयोदुह्यतैत्यादौ गोपकर्तृकव्यापारजन्यं यत् पयःकर्मकमोचनं तद्वती गौरित्येवमन्वये मोचनयहिः क्षरणयोर्द्वयोरेव दुहधात्वर्थतावच्छेदकफलत्वेऽपि गौणं यन्मोचनरूपं तस्यैव कर्मणस्तिङाद्यैर्बोधनात् %% इति व्युत्पत्तेरतः प्रकारान्तरेण कर्मत्वं निर्वक्ति . यस्य धातोर्यदर्थेयः प्रकारीभूय भासते . द्वितीयया स्मारितोऽर्थस्तद्वा तत्कर्मतोच्यते . यद्धातोर्यादृशार्थेद्वितीयया यादृशः स्वार्थोऽनुभाव्यते तद्धात्वर्थक्रियायां तत्कर्मत्वम् . तच्च गां दोग्धि पयैत्यादिप्रयोगात् पयःप्रभृतेरप्यक्षतम् . पाकं कुरुते इत्यादौ यत्ने प्रकारीभूतमपि विषयत्वं न यतेरर्थे . भवते ग्राममित्यादौ भूधात्वर्थेप्राप्तौ तथाभूतमपि संयोगत्वादिकं न तदर्थोत्पत्तौ प्रकारः . चौरं रुजन् पयः परिष्कुर्वन्नित्यादावेव रुजादिधात्वर्थहिंसादेर्द्वितीयार्थकर्मतायां विशेष्यत्वं सुलभं शतृपानजादेर्निष्ठादिगणान्तर्गतत्वेन तदन्तधातोः कर्मणि षष्ठ्याः प्रतिषिद्धत्वात् . दिवः करणस्य कर्मत्वोपदेशात् अक्षान् दीव्यतीत्यत्र द्वितीयार्थः करणत्वमपि गौणकर्मत्वमेव, अतएवाक्षा दीव्यन्ते द्यूतकारैरित्यादौ क्रीडाकरणतायामेव विहितास्तिङादिकर्मप्रत्ययाः . दुहादयस्तु फलावच्छिन्नक्रियाहेतुव्यापारवाचित्वादेव द्विकर्मकास्तेन गां पयोदग्धि गोपैत्यत्र दुहेर्मोचनानुकूलव्यापारोऽर्थैति तत्रत्यमोचने गोराधेयत्वेन पयसः कर्मत्वेनान्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान् इत्याकारकबोधस्तत्र बहिःक्षरणावच्छिन्नव्यापारोमोचनं तदनुकूलव्यापारोदोहनमतोधात्वर्थतावच्छेदकीभूतं बहिःक्षरणरूपं फलमादाय पयसोमोचनात्मकञ्च तदादाय गोः कर्मत्वमवसेयम् . एवं शिष्यं धर्मं वदति, वक्ति, ब्रूते, उपदिशत्याचष्टे, इत्यादौ प्रतिपत्त्यवच्छिन्नव्यापारोवदप्रभृतिधात्वर्थ इति तन्निविष्टायां प्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मस्य च विषयत्वेनान्वयाद्धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलव्यापारवान् इत्याकारकोबोधस्तादृशव्यापारश्च धर्मः सेव्यतामित्यादिकोगुर्वाद्यभिलापः . शत्रुं शतानि जयतीत्यत्र ग्रहणावच्छिन्नपराभवोजयतेरथः तथा च शतस्य ग्रहणानुकूलोयः शत्रुकर्मकपराभवस्तत्कर्तेत्येवं तत्र बोधः पराभवश्च तिरस्कारः . प्रजाः शतं दण्डयतीत्यत्र ग्रहणावच्छिन्नशासनं दण्ड्यर्थ स्तथा च शतग्रहणानुकूलं यत् प्रजानां शासनं तत् कत्त त्येवं तत्र बोधः . शासनं नियन्त्रणम् . सुधां समुद्रं मथ्नातीत्यत्र उत्थानावच्छिन्नोन्मन्थनं धात्वर्थस्तेन सुधोत्थानानुकूलं यत्समुद्रस्योन्मन्थनं तत्कर्तेत्यर्थः . उन्मन्थनमालोडनम् . पान्थं पन्थानं पृच्छतीत्यत्र अभिधानावच्छिन्नव्यापारः पृच्छा, तथाच पान्थनिष्ठं यत्पथोऽभिधानं तदनुकूलव्यापारवानित्येवं तत्र बीधः . अभिधानमभिलापस्तदनुकूलव्यापारश्चकेन पथा गन्तव्यमित्यादिप्रश्नः . नृपमर्थं प्रार्थयते याचते भिक्षते इत्यादौ दानाय प्रेरणं धात्वर्थस्तथा च नृपनिष्ठं यदर्थस्य दानं तत्प्रेरणावानित्यर्थः . प्रेरणा प्रवर्तना, सा च दीयतामित्याद्यभिलापरूपा . ग्राममजां बहति नयतीत्यादौ गत्यवच्छिन्नव्यापारोवहिप्रभृतेरर्थस्तेन ग्रामकर्मकं यदजादिनिष्ठं गमनं तदनुकूलव्यापारवानित्ये वं तत्र बोधस्तादृशव्यापारः प्रकृते गलरज्ज्वाकर्षणादिः . पुत्रं धर्ममनुशास्तीत्यादावनुशासनं देशनया प्रवर्तना, तथा च षुत्रनिष्ठस्य देशनया प्रवर्तनस्यानुकूलव्यापारवानित्यर्थः तथाविधोव्यापारः सन्ध्यां विधेहि समिधमाधेहीत्याद्युपदेशरूपः . शाखां ग्रामाकर्षतीत्यत्र गतिहेतुकर्षणं धात्वर्थस्तेन ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवानित्यर्थः . विकर्षणं नम्रीकरणम् . गामवरुणद्धि व्रज मित्यत्र गतिप्रतिरोधहेत्वावरणमवरुधेरर्थस्तेन गोगतिप्रतिरोधस्यानुकूलं यद्व्रजस्यावरणं तत्कृतिमानित्यन्वयधीः . वृक्षं फलान्यवविनोति इत्यत्र छिदाहेतुर्विघट्टनं चिनोतेरर्थस्तथा च फलकर्मकच्छिदानुकूलं यद्वृक्षस्य विघट्टनं चालनं तद्वानित्येवं तत्र बोधः . उत्क्षिपत्यादिकस्तु धातुः सफलक्रियाहेतुव्यापारवाच्यपि न दुहादिः . यदुक्तमभियुक्तैः %% . तथार्थवृत्तौ निरुक्ततच दर्थवृत्तौ . %% शाब्दिकस्मृतः, गोपान् गमयति, द्विजान् गमयति, द्विजान् भोजयति, गुरूननुज्ञापयति, शिष्यान् पाठयति, सुतान् स्नापयतीत्यादौ मूलघात्वर्थस्य कर्तृत्वलक्षणं गौणमेव कर्मत्वं द्वितीयार्थः . तथा च गोपकर्तृकगत्यनुकूलव्यापारवानित्याकारस्तत्र बोधः . पुत्रान् प्रीतिम् प्रापयतीत्यादौ च प्राप्तिर्न गतिः चैत्रीग्रामं भावयते, ग्रामस्य भावक इत्यादौ प्राम्यर्यस्य भवतेः स्वार्थविहितण्यन्तस्य कर्तुः कर्मतानिरासायाणच हेनुनिहितत्वमनुसृतम् . %% इति स्मरणाद्भक्षयति मूषिकान् मार्जारम्, भक्षयति लतां छागमित्यादेरेव भक्षेः कर्तरि कर्मता न तु भक्षयत्योदतं भृत्येनेत्यादौ, भक्षयति प्रजाः परिजनैः कुनृप इत्यादौ तु न भोजनं भक्षेरर्थः . वाहयति रथमश्वान् सारथिः वाहयति गोणीं वृषभान् वाहिक इत्यादाविव वाहयति भारं भृत्येन धनिकैत्यादौ स्वचेष्टया वाहकोन धनिकादिः . %% इत्यनशिष्टेर्हारयति कारयति वा पटं कुविन्देनेत्यत्रेय कविन्दमित्यतोऽपि कुविन्दस्य गौण कर्मत्वावगमः . तथा अभ्यवहारयत्योदनं तनयं तनयेन वा जननी, विकारयति न्वित्तं चित्तेन वा वसन्तैत्यपि प्रमाणम् . परन्तु पूर्वयोरप्राप्तावेतयोस्तु प्राप्तायेव कर्मत्वस्य वैकल्पिकोविधिः . गुरुमभिवादयते सुतं सुतेन वा गृहस्थः, ध्रुवं दर्शयते भार्यां भार्यया वा पतिरित्यादौ तु दृशेः प्राप्तावभिवादयतेस्त्वप्राप्तौ सः . अनात्मनेपदस्थले तु पन्थानं पथिकं दर्शयति, पुत्रेण मित्रमभिदादयतीत्यादौ यगाप्राप्तमेव कर्मत्वादिकम् . छात्रेणार्प्यं निर्णाययति, चैत्रेणौदनं खादयति, आदयति वा दारैः क्रन्दयति, पुत्रेण मित्रमाह्वाययतीत्यादौ तु नीप्रभृतेर्बुद्याद्यर्थकत्वेन तत्कर्तुः कर्मत्वं प्रसक्तमपि %% भर्तृहरिवचनान्निषिध्यते . अत्र च कचित्तिङादिष्वितिकथनाच्चैत्रेणार्थं निर्णाय्यमानस्तिष्ठति, मैत्रेण पूपं खाद्यमानोब्रूते इत्यादौ कर्मविहितस्य शानजादेर्नानुपपत्तिरिति वदन्ति . सुखं प्राप्नोतोत्यादौ प्राप्तिरुत्पत्तिः परम्परया तदाश्रयत्वञ्च तिङर्थः . घटं जानातीत्यत्र विषयत्वं विषयिता वा द्वितीयार्थः . दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्यर्थैत्युक्तस्थले भुख्यमेव कर्मत्वं घटादेरित्याह तन्मन्दं ज्ञानमित्यादितः संस्काराप्रतीतेर्लाघबेन ज्ञानत्वस्यैव जानात्यर्थतावच्छेदकत्वात् घटस्योपेक्षात्मकज्ञाने निर्विकल्पके वा घटं जानातीतिप्रयोगस्याप्रसङ्गाच्च . अतएव प्राकट्यावच्छिन्नज्ञानमेव तत्र धात्वर्थ इति तत्त्वावच्छेदकीभूतज्ञाततावत्त्वादेव घटादेर्ज्ञानकर्मतेति भट्टमतमप्यनादेयं ज्ञानविषयतातिरिक्तायां ज्ञाततायां मानाभावादन्यथा ज्ञाततायाइव कृततादेरप्यतिरिक्तायाः कल्पनापत्तेः . वह्निमनुमिनोमि आपादयामीत्यादौ विधयतानामको विषयताप्रभेदएव द्वितीयार्थः पर्वतोवह्निमानित्याद्यनुमितावापत्तौ वा पर्वतमनुमिनोमीत्याद्यप्रयोगात् विषयनावच्छेदकत्वभिन्नप्रकारत्वमेव तत्र द्वितीयार्थैत्यपि वदन्ति . घटं पश्यति शब्दं शृणोत्यनुभवतीत्यादौ दर्शनाद्यर्थकधातुयोगे सा क्षात्कारत्वनिरूपितमेव विषयत्वं कर्मत्वं घटादेरुप नीतचाक्षुषादौ तादृशाप्रयोगात् . आकाशं न पश्यती त्यादौ पुनरन्वयोवक्ष्यते . तण्डुलपाकं करोतीत्यत्र चिकीर्षाजन्यतावच्छेदकः क्रियायासद्देश्यताख्योविषयताबिशेष एव द्वितीयार्थः कृतौ भासते, तेन तण्डुलपाकत्वप्रकारककृतेस्तण्डुलविषयत्रेऽपि पाकदशायां तण्डुलं करोतीत्यादिकोन प्रयोगः पाकदशायामोदनं करोतीत्यादौ च द्वितीयाया अनुकूलत्वे लक्षणा तण्डुलादिक्रयणकृतिस्तु नौदनादिजनिका प्रमाणाभाघात् . बर्धमानस्तूक्तस्यले धातुना उत्पत्त्यनुकूला कृतिरुच्यते इति तत्रौदनस्य मुख्यमेव कर्म त्वमतएव यत्र कृतिमात्रं धात्वर्थस्तत्र न द्विताया यथा घटाय यततैत्यादाविवेत्याह तन्न कृत्यादिपदाद्यत्नमात्रप्रतीत्या यत्नत्वावच्छिन्नस्यैव करोत्यर्थत्वात् . मीमांसामहाणवे तु पाककृतौ तण्डुलादेरुपादानविधयेव फलविधयोदनादेरपि विषयत्वमुक्तं यदाह वत्सेश्वरः %% तथा च तन्मते तण्डुलपक्तृदशायामोदनं करोतीत्यादिप्रयोगे फलत्वेन विषयतैव द्वितीयार्थः . मासं जीवति, क्रोशं स्वपिति, गोदोहं तिष्ठति, कुरून् क्रीडतीत्यादावधिकरणत्वं गौणमेव कर्मत्वं सुपाऽनुभाव्यते %% स्मृतेः . %% %% पाश् . सकर्मकः अकर्मक इत्यादि . 2 वैशेषिकमतसिद्धे मूर्तद्रव्याश्रिते क्रियारूपे पदार्थभेदे . तल्लक्षणादि कणादसूत्रवृत्त्योर्दर्शितं यथा%% såø %% upaskaø %% såø . %% upaskaø %% såø . %% upaskaø %% såø . %% upaskaø . %% såø . nanu यथा द्रव्याणां द्रव्यं कार्यं गुणानाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्यम्? इत्यत आह कार्यमिति शेषः द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यमुक्तं %% इति सूत्रेण कर्मणां कर्मजनकत्वं प्रतिषिद्धमेव तदिहानूद्यते इति मावः उपस्कश् . %% सूश् %% उपस्कश् ननु मूर्तगुणानां कार्याणां कारणगुणपूर्वकत्वं स्वाश्रयगुणपूर्वकत्वञ्चोक्तं द्रव्यकर्मणोश्च न कर्म कारणमित्युक्तं, तथा च कर्मणः किमपि न कार्यमित्यायातं, तथाचातीन्द्रियाणां सूर्यादिगतीनाम् अनुमानमपि दुर्लभं, लिङ्गाभावात् अतः संयोगविभागवेगानां कर्मेति सूत्रोक्तमेव स्मारयन्नाह %% सूश् %% उपस्कश् . %% सूश् . कारण सामान्यपदेन तत्प्रकरणमुपलक्ष्याते तेन कारणसामान्याभिधानप्रकरणे द्रव्यकर्मणी प्रति कर्मणोऽकारणत्वमुक्तं न तु सर्वथाप्यकारणमेव कर्मेति विवक्षित येन %% सूत्रंव्याहन्येतेति भावः उपस्कश् . तच्च कर्म पञ्चविधम् %% भाषाश् अत्रेदं बोध्यम् . कृञोयत्रार्थकत्वबादिमते ऽस्य यत्नार्थककृधातुनिष्पन्नत्वेऽपि उक्तलक्षणक्रियामात्रे रूढत्वं न तु यौगिकत्वम् . तच्च कर्तृशब्देप्रदर्शिते कर्मादिशब्दवत् कर्तृपदस्य रूढत्वप्रतिपादनपरे शब्दचिश् वाक्ये उक्तम् . कृञ उत्पत्त्यनुकूलव्यापारमात्रार्थकत्ववादिमते तु यौगिकत्वमिति भेदः . व्याकरस्णमते 3 व्यापारमात्ररूपक्रियायाम् %% इति हरिणा कृञोयत्नार्थकत्वनिरासेन कर्मपर्यायक्रियाशब्दस्य व्यापारार्थकत्वस्योक्तेः . क्रिया च धातृपात्तव्यापारभेदः अधिकं क्रियाशब्दे वक्ष्यते . 4 शास्त्रविहिते अग्निहोत्रादियागादौ तच्च त्रिविधम् %% इति व्यासोक्तेः . तत्र नित्यमकरणेप्रत्यवायानुबन्धि सन्ध्यावन्दनादि . नैमित्तिकं निमित्तनिश्चयाधीनकर्तव्यताकं जातेष्ट्यादि . काम्यं कामनावत्कर्तव्यमश्वमेधादि . पुनः प्रकारान्तरेण तत्त्रिविधं सात्विकराजसतामसभेदात् . तल्लक्षणन्युक्तानि गीतायां यथा %% 3 . %% 3 श्रीधरः . प्रकारान्तरेण तत्त्रिविधं शुक्लकृष्णकृष्णशुक्लभेदात् तत्र शुक्लं हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि . क्रष्णं शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि . कृष्णशुक्लम् हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशुयागादि . कर्मविपाकशब्दे उदाश् . तच्च प्रकारान्त रेण द्विविधं प्रवृत्तं निवृत्तं च यथाह मनुः %% . %% मलश् तश् रघुनश् विहितकर्माचरणप्रकारः कर्मयोगशब्दे दृश्यः . 5 कृषौ च %% श्रुतिः %% जैश् सूश् . अत्र कर्मशब्दः कृषिवैदिककर्मोभयपरः . %% श्रुतिः . %% मीमांसकाः . ## स्त्री कर्म न शयति नश--णिच्--अण् . कीकटदेशस्थेनदीभेदे, यस्या जलस्पर्शेन सर्वपुण्यकर्माणि नश्यन्ति . %% भाषाश् . ## त्रिश् कर्मणि निष्ठा यस्य . 2 यागादिकर्मासक्ते %% मनुः . 7 तश् . 2 कर्मासक्तौ स्त्री . ## पुश् भिक्षुसूत्रकारके ऋषिभेदे कर्मन्देन प्रोक्तं भिक्षसूत्रमधीयते इनि . कर्मन्दिन् तत्प्रोक्तभिक्षुसूत्राध्यायिषु बश् वश् सिश् कौश् . इनेर्बहुष्वेव पाश् विधानात् अमरे एकवचनप्रयोगश्चिन्त्यमूलः . ## पुश् कर्मणां कायिकादीनां पन्थाः अच समाश् . %% भाश् अनुश् 13 अश् उक्तेषु दशसु शुभाशुभकर्ममार्गेषु ते च दशकर्मपथास्तत्रैवोक्ताः यथा %% . ## पुश् कर्म क्रियां प्रोक्तवान् इति कर्मप्रवचनीयः कर्तरि भूते चानीयर् . %% इत्यविकृत्य पाणिन्युक्ते अन्वादिषु शब्देषु . ते हि संप्रति क्रियां न कथयन्ति नापि द्योतयन्ति किन्तु क्रियानिरूपितसम्बन्धविशेषं द्योतयन्तीति तेषां तथात्वं यथोक्तं हरिणा %% इति %% वित्यादेस्तद्द्योतकत्वाभावेऽपि योग्य तया तथात्वम् . अन्वादयश्चार्थभेदे तत्संज्ञकाः स्युस्ते चार्था पाश् दर्शिताः यथा %% इत्यधिकृत्य %% %% %% %% %% %<आङ्मर्यादावचने>% %% %% %% %% %% %% %% %% पाश् . %% पाश् . ## पुश् कर्मणां विहितकमणां विधिना चासः त्यागः, कर्मणाम् ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानानां फलस्य न्यासो वा . विहितकर्मणां विधानेन 1 त्यागरूपप्रव्रज्यायाम् ईश्वरार्पणबुद्ध्यानुष्ठानेन 2 कर्मफलत्यागे च . कर्मसंन्यासोऽप्यत्र . ## नश् कर्मणां शास्त्रविहितानां निषिद्धानां वा फलम् . शुभाशुभकर्मणां 1 सुखदुःखादिरूपे . फले तत्र विहितकर्मणां फलाभिसन्धौ तत्तत्फलप्राप्तिः अनभिसन्धाने परम्परया चित्तशुद्ध्या मुक्तिप्राप्तिरिति भेदः . यथाह मलश् तश् विष्णुपुश् %% गीतापि %% . युक्तः ईश्वराय कर्माणि न फलायेत्येवं समाहितः, फलं त्यक्त्वा फलमनभिसन्धाय कर्माणि कुर्वन्नपीतिशेषः . शान्तिमाप्नोति सत्वशुद्धिपापक्षयसंन्यासनिष्ठां क्रमेण प्राप्नोतीत्यर्थः . अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतः प्रवृत्तेरितियावत् . फले सक्तः मम फलायेदं कर्म तत्करोमीत्येवं फले सक्तोनिबध्यते मश् तश् रघुश् . विष्णुपुराणे . %% . तां कर्ममहीं भारतवर्षरूपाम् %% प्राश् तश् रुचिस्तवः अधिकं कर्मयोगशब्दे वक्ष्यते . कर्मफलानामीश्वरस्यैव दातृत्वमिति वेदान्तिनः . मीमासकमते धर्मादेव फलमिति भेदः . तच्च ईश्वरशब्दे दर्शिते %% इत्यादिके शाश् सूत्रभाष्ये दर्शितम् %% %% गीता . कर्मरङ्गस्य फलम् शाश् मध्यपदलोपः . (कामराङ्गा) 2 फले मेदिश् . अथ कर्मणां फलमस्ति न वेति सन्देहे निरूप्यते, तत्र कर्मणः प्ररोचनार्थतया न फलमस्तीति श्रीभागवतवचनं श्रीधरव्याख्यानञ्चोपजीव्य मश् तश् निर्णीतं यथा- %% भागश् 11, 3, 48 . वेदोक्तमेव कुर्वाणो न तु निषिद्धम् . ननु कर्मणि क्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात्, न तु नैष कर्मारूपा फलसिद्धिः . अतएवाह निसःङ्ग इति अनभिनिवेशितवान् ईश्वरेऽर्पितं न फलोद्देशेन . फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येवेत्यत आह रोचनार्थां इति कर्मणि रुच्युतपादनार्था . अतएव तत्रैव %% . इयं फलश्रुतिर्न श्रेय, परमपुरुषार्थपरा भवति किन्तु बाहर्मुखानां मोक्षविवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम् . यथा भैषज्ये औषधे रुच्युत्पादनम् . यथा %% . अत्र तिक्तनिम्बादिपानस्य न खलु खण्डादिलाभ एव प्रयोजनम्, किन्त्वारोग्यम् . तथा वेदोप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते . ननु कर्मकाण्डे मोक्षस्य नाभापि न श्रूयते, कुत एवं व्याख्यायते, यथाश्रुतस्यैवाघटनादित्याह उत्पत्त्येति, द्वाभ्याम् . उत्पत्त्या स्वभावत एव कामेषु पश्वादिषु प्राणेषु आयुरिन्द्रियबलवीर्यादिषु स्वजनेषु पुतृदारादिषु परिणामतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषः अजानतः अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः . तानेयंभूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ वा भ्राम्यतः पुनस्तमोभूतवृक्षादियोनौ विशतः, %% इति चायुरिन्द्रियादिकाम इति च पुत्रादिकाम इति च कथ पुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात् . तथासत्यनाप्तः स्यादिति भावः . कथं तहि कर्ममीमांसकाः कर्मफलपरां वदन्ति तत्राह एवमिति व्यवस्थितम् . वेदस्याभिप्रायमविज्ञाय कुसुमिताम् अवान्तरफलरोचनतया रमणीयां परं फलश्रुतिं वदन्ति कुतस्ते कुबुद्धयः? तदाह--हि यस्मात् वेदज्ञा व्यासादयः तथा न वदन्तीति अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम् . यथा--%% . सोऽपि दुरितक्षयद्वारा न साक्षात् . तथा च ज्ञानमुत् पद्यते पुंसां क्षयात् पापस्य कर्मणः . श्रुतिः %% ति अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्तयते . पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्तयितव्यः इत्याह षष्ठस्कन्धे--%% . राति ददाति . मश् तश् रघुश् . इदमपि ज्ञाननिष्ठाप्रशंसामात्रम् अन्यथा संसारस्य धर्माधर्ममूलकतया धर्मकार्यस्य फलाभावे कथं सुखादिभोगः, कथं वा संसारप्रवृत्तिः . किञ्च ईश्वरशब्दे दर्शिते %% इत्यादिके शाश् सूत्रभाष्ये धर्मस्य फलदातृत्वमतनिवारणेनेश्वरस्यैव फलदातृत्वं यदुक्तं तद्विरुद्धं स्यात् . एकान्ततोऽसति कर्मणः फले कथमीश्वरस्य तद्दातृत्वोक्तिः सङ्गच्छते . अतएव तत्रैव भागश् 11, 3, 46 . %% इति पूर्वतरवाक्ये कर्मणां कर्ममोक्षस्यैव मुख्यफलत्वमुक्तं न तु फलाभावः . व्याकृतञ्चैतत् श्रीधरेण यथा--%% . तत्र दृष्टान्ते ददाति च तानीति वदता दार्ष्टान्तिकेऽपि खण्डलड्डुकादिदानवत् फलवत्त्वं सूचितं किन्तु तस्य न मुख्योद्देश्यत्वम् तच्चारोग्यस्थानीयमोक्षस्यैवेति सुस्थितं कर्मणः फलवत्त्वमिति दिक् . ## नश् कर्मणा बन्धः शरीरसंबन्धः . 1 कर्मजन्यादृष्टेना पूर्बदेहसंबन्धरूपे संसारे %% गीता कर्मबन्धनमप्यत्र . कर्म बन्धनं बन्धसाधनं यस्य . कर्मरूपबन्धनसाधनयुक्ते त्रिश् . %% गीता . ## पुश् कर्मणः कर्मजन्यसुखदुःखादेर्भोगः . कर्मजन्यसुखदुःखादेर्भोगे तत्साक्षात्कारे . ## स्त्री कर्मणः कृषिकर्मणो भूः . 1 कृष्टभूमौ (चसाक्षेत) हेमचश् 2 भारतवर्षे च . ## नश् कर्मणोभूलमिव मूलमस्य . कुशतृणे शब्दचश् . दीर्घमूलत्वात्तस्य तथात्वम् . @<[Page 1739b]>@ ## स्त्री 6 तश् . कर्मावेदकवाक्यमवलम्ब्य संशय पूर्बपक्षसिद्धान्तनिर्णयात्मके कर्मविषयके विचारशास्त्रभेदे सा च %% इत्यादिका जैमिनिप्रणीता ## नश् कृ--हिंसायाम् आधारे मनिन् कर्मधाश् . कलियुगे त्रिकाश् तस्य हिंसाप्रधानकर्माधारत्वात् तथात्वम् . ## पुश् कर्मसु योगः कौशलम् . फलसाधनस्यापि कर्मणोऽफलसाधनत्वापादानरूपे 1 कौशंलभेदे 2 फलसिद्ध्यसिद्ध्योः समत्वभावने च . यथा च तत्कौशलं तथा भावनं च कत्तव्यं तथा गीतायां नानास्थानेषु दर्शितं यथा %% . अधिकारिभेदेन कर्मयोगस्यानुष्ठानप्रकारमाह गोता %% . %% . कर्मणां त्याज्यकर्तव्यतायां विशेषोऽन्यत्राध्याये तत्रोक्तः . %% . एवं गीतायां नानास्थानेष फलाभिसन्धित्यागेनैव कर्मणां परम्परया मोक्षसाधनत्वमुक्तमनुपदं वक्ष्यमाण पातश् भाष्ये चेश्वरार्पणबुद्ध्यानुष्ठीयमानानां योगसाघनत्वोक्तेश्च मुमुक्षुणा उक्तशास्त्ररीत्यैव कर्म करणीयमिति स्थितम् . कर्म क्रियैव योगो योगसाधनम् . तपःस्वाध्यायेश्वरप्रणिधानादिरूपे क्रियात्मके 2 योगसाधने . यथा च तप आदीनां योगसाधनत्वं तथा साधनपादे पातञ्जल सूत्रभाष्यविवरणेषूक्तं यथा%% सूश् . %% भाश् . उद्दिष्ट इति . अभ्यासवैराग्ये हि योगोपायौ प्रथमे पादे उक्तौ, न च तौ व्यत्थितचित्तस्य द्रागित्येव सम्भवत इति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्वशुद्ध्यर्थं, ततो हि विशुद्धसत्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति . समाहितत्वमविक्षिप्तत्वं, कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरुषायैर्युक्तः सन् योगी स्यादित्यर्थः . तत्र वक्ष्यमाणेषु नियमेषु आकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः . तपः स्वाध्यायेत्यादि, क्रियैव योगः क्रियायोगो योगसाधनत्वात् . अतएव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे . %% इत्युपक्रम्य तपः %% दर्शिताः . व्यतिरेकमुखेन तपस उपायत्वमाह . नातपस्विन इति तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति अनादोति . अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रा अतएव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता . अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमपोद्यते सान्द्रस्य नितान्तविरलता सम्भेदः, ननूपादीयमानमपि तपोधातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इति अत आह--तच्चेति, तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषभ्यमापद्यत इत्यर्थः . प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारादयः, परमगुरुर्भगवानीश्वरस्तस्मिन्, यत्रेदमुक्तम्%% इति %% फलानभिसन्धानेन कार्यकरणम् . थत्रेदमुक्तम् %% (गीता) विव0 %% भाश् %% सूश् %% भाश् . %% ननु क्रियायोग एव चेत् क्लेशान् प्रतनूकरोति कृतं तर्हि प्रसङ्ख्यानेनेत्यत आह प्रतनूकृतानिति क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानां, प्रसङ्ख्यानस्य तु तद्बन्ध्यत्वे, दग्धवीजकल्पानिति बन्ध्यत्वेन दग्धकलमवीजसारूप्यमुक्तम् स्यादेतत्प्रसङ्ख्यानमेव चेत् क्लेशान् अप्रसवधर्मिणः करिष्यति कृतमेषां प्रतनूकरणेनेत्यत आह तेषामिति . क्लेशानामतानवे हि बलवद्धिरोधिग्रस्ता सत्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते किमु प्रागेव तद्बन्ध्यभावं कर्तुम्, प्रतनूकृतेषु तु दुर्बलेषु तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते उपजाता च तैरपरामृष्टा अनभिभूता नैव यावत् परामृश्यते सत्वपुरूवान्यतामात्रख्यातिसूक्ष्मप्रज्ञायन्त्रिततया सूक्ष्मोऽस्याविषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते, कुतः? समाप्तोऽधिकारः कार्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति विवश् . क्रियायोगोऽप्यत्र . ## पुंनश् कर्मणे हिंसायै रज्यते रन्ज--घञ् अश्वघासादिवत् निमित्तार्थे 6 तश् . (कामराङ्गा) 1 शिरालफलके वृक्षे शब्दचश् 2 तत्फले नश् तद्गुणा भावश् उक्ताः %% कफवातहिंसकत्वाच्च तस्य कर्मरङ्गनामतेति बोध्यम् . ## स्त्री कर्म भैषज्योपयोगक्रियां राति--रा गौराश् ङीष् . घंशरोचनायाम् राजनिश् . ## पुश् कर्म श्रौतकर्म वज्रमिव यस्य . 1 शूद्रे तस्य श्रौतकर्मानधिकारेण तदाचरणस्य तं प्रति वज्रतुल्यहिंसाहेतुत्वात्तथात्वम् . ## स्त्री कर्मणां विहितकर्मणां चन्द्रकलाक्रियाणां वा वाटीव . तिथौ हेमचश् . तिथीनां सर्वकर्मनिमित्तत्वाच्चन्द्रकलाक्रियाक्रियारूपत्वाच्च तथात्वम् . ## पुश् कर्मणोः पुण्यापुण्यकारणयोर्विपाकः विशेषेण पच्यमानः फलविशेषः . पातश् सूश् भाष्याद्युक्ते जात्यायुर्भोगरूपे 1 कर्मफले यथा च कर्मणां जात्यायुर्भोगात्मकोविपाकः तथा पातश् सूश् भाश् विवरणेषु प्रपञ्चितं यथा . %% såø . %% bhàø . %% viø . %% såø . सत्सुक्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः . यथा तुषावनद्धाः शालितण्डुलाः अदग्धबीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धवीज भावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावोवेति . स च विपाकस्त्रिविधो जातिरायुर्भोग इति तत्रेदं विचार्यते किमेकं कर्म एकस्य जन्मनः कारणम् 1 . अथैकं कर्मानेकं जन्माक्षिपतीति 2 . द्वितीया विचारणा--किमनेकं कर्मानेकं जन्म निर्वर्तयति 3 . अथानेकं कर्मैकं जन्म निर्वर्त यतीति 4 . न तावदेकं कर्मैकस्य जन्मनः कारणम् 1 कस्मात्? अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टकर्मणः सांप्रतिकस्य च फलक्रमानियमात् अनाश्वासो लोकस्य प्रसक्तः सचानिष्ट इति . नचैकं कर्मानेकस्य जन्मनः कारणम् 2 . कस्मात्? अनेकेषु जन्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः सचाप्यनिष्ट इति . नचानेकं कर्मानेकस्य जन्मनः कारणम् 3 . कस्मात्? अनेकं जन्म युगपन्न सम्भवतीति क्रमेण वाच्यं तथाच पूर्वदोषानुषङ्गः . तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रःप्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्तः एकप्रघट्टके मिलित्वा मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति 4 . तच्च जन्म तेनैव कर्मणा लब्धयुष्कं भवति तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यते इति असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयत इति . अतएकभविकः कर्माशयौक्तैति . दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वायुर्भोगहेतुत्वात्--नन्दीश्वरवत् नहुषवद्वेति, क्लेशकर्मविपाकानुभवनिर्मिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं चित्रीकृतमिव सर्वतोमत्स्यजालग्रान्थाभरिवाततम् इत्येता अनेकभवपूर्विका वासनाः . यस्त्वयं कर्माशय एष एवैकभविक उक्त इति . ये संस्काराः स्मृतिहेतवस्ता वासनाः ताश्चानादिकालीना इति यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो नत्वदृष्टजन्मबेदनीयस्यानियतविपाकस्य, कस्मात्? योह्यदृष्टजन्मवेदनोयोऽनियतविपाकस्तस्य त्रयी गतिः--कृतस्याविपक्वस्य नाशः 1 प्रधानकर्मण्यावापगमनं 2 वा नियतविपाकप्रधानकर्मणास्याभिभूतस्य वा चिरमवस्थानमिति 3 . तत्र कृतस्याविपक्वस्य नाशो 1 यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य, यत्रेदमुक्तम् %% प्रधानकर्मण्यावापगमनं 2 यत्रेदमुक्तम् %% कस्मात्? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापङ्गतः स्वर्गेष्वपकर्षमल्पं करिष्यतीति . नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम् 3 कथमिति? दृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तं न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य, यत्त्वदृष्टजन्मवेदनीयं कर्मानियतविप्राकं तन्नश्येत् आवापं वा गच्छेत् अभिभूतं वा चिरमप्युपासीत यावत् समानं कर्माभिव्यञ्जकं निमित्तमस्य विपाकाभिमुखं करोतीति तद्बिपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना चेति, नचोत्सर्गस्यापवादात् निवृत्ति रित्येकभविकः कर्माशयोऽनुज्ञायतैति भाश् . स्यादेतदविद्यासूलत्वे कर्माशयो विद्योत्पादे सत्यविद्याविनाशात् मा नाम तस्य कर्माशयान्तरं चैषोत्, प्राक्तन कर्माशयानामनादिभवपरम्परासञ्चितानामसंख्यातानामनियतविपाककालानां भोगेन क्षपयितुमशक्यत्वादशक्योच्छेदः संसारः स्यादित्यत आह सतीति . एतदुक्तं भवति सुखदुःखफलो हि कर्माशयस्तादर्थ्येन तन्नान्तरीयकतया जन्मायुषी अपि प्रसूते सुखदुःखे च रागद्वेषानुषक्ते तदविनिर्भागवत्तिनी तदभावे न भवतः, न चास्ति सम्भवी, न च तत्र यस्तुष्यति वोद्विजते वा, न च तस्य सुखं दुःखं वेति . तदियमात्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षत्रमित्यस्ति क्लेशाना फलोपजननेऽपि कर्माशयसहकारितेति क्लेशसमुच्छेदे सहकारिवैकल्यात् सन्नप्यनन्तोऽप्यनियतविपाककालोऽपि प्रसङ्ख्यानदग्धवीजभावो न फलाय कल्पत इति . उक्तमर्थं भाष्यमेव द्योतयति सत्खिति . अत्रैव दृष्टान्तमाह--यथा तुषेति . सतुषा अपि दग्धवीजभावाः स्वेदादिभिः . दार्ष्टान्तिके योजयति तथेति . ननु न क्लेशाः शक्या अपनेतुं, न हि सतामपनय इत्यत आह न प्रसङ्ख्यानदग्धक्लेशवीजभाव इति . विपाकस्य त्रैविध्यमाह स चेति . विपच्यते साध्यते कर्मभिरिति विपाकः . कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा प्रथमा विचारणा, द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा . तदेवं चत्वारो विकल्पाः--तत्र प्रथमं विकल्पमपाकरोति--न तावदेकं कर्मैकस्य जन्मनः कारणम् 1 . पृच्छति कस्मादिति . उत्तरम् अनादिकाले ऐकैकजन्मप्रचितस्य अतएव असङ्ख्येयस्य एकैकजन्मक्षयितादेकैकस्मात् कर्मणोऽवविष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादनाश्वासो तोकस्य प्रसक्तः सचानिष्ट इति . एतदुक्तं भवति कर्मक्षयस्य विरलत्वात् तदुत्पत्तिवाहुल्याच्चान्योन्यसंपीडिताश्च कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं प्रेक्षावतेत्यनाश्वासो पुण्यानुष्ठानं प्रति प्रसक्त इति . द्वितीयं विकल्पं निराकरोति न च एकं कर्मानेकस्य जन्मनः कारणम् 2 . पृच्छति कस्मादिति . उत्तरम् अनेकस्मिन् जन्मन्याहितमेकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्ट इति कर्मवैफल्येन तदनुष्ठानाप्रसङ्गात् . यदैकजन्मसमुच्छेद्ये कर्मण्येकम्मिन् फलक्रमानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्ये कर्मण्येकस्मिन्? तत्र ह्यवसराभावात् विपाककालाभावएव साम्प्रतिकस्येति भावः . तृतीयं विकल्पं निराकरोति--नचानेकं कर्मानेकस्य जन्मनः कारणम् 3 . अत्र हेतुमाह तदनेकं जन्म युगपन्न सम्भवत्ययोगिन इति क्रंमेण वाच्यं यदि हि कर्मसहस्रं युगपज्जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रपृक्षयादवशिष्टस्य विपाककालः फलक्रमे नियमश्च न स्यातां नत्वस्ति जन्मनां यौगपद्यम्, एवमेव प्रथमपक्ष एवोक्तं दूषणमित्यर्थः . तदेवं पक्षत्रये निराकृते पारिशेष्यादनेकं कर्मैकस्य जन्मनः कारणमिति 4 पक्षोऽवशिष्यते तस्माज्जन्मेति जन्म च प्रायणञ्च जन्मप्रायणे तयोरन्तरं मध्यं तस्मिन् विचित्रः सुखदुखफलोपहारेण विचित्रः यदत्यन्तसुद्भूतमनन्तरमेव फलं दास्यति तत् प्रधानं यत्तु किञ्चिद्विलम्बेन, तदुपसर्जनं, प्रायणं मरणं, तेनाभि व्यक्तः स्वकार्यारम्भणाभिमुख्यमुपनीतः एकप्रघट्टके युगपत्, संमूर्छितः जन्मादिलक्षणे कार्ये कर्तव्ये एकलोलीभावमापन्नः एकमेव जन्म करोति नानेकं तच्च जन्म मनुष्यादिभावः . तेनैव कर्मणा लब्धायुष्कं कालभेद त्रियतजीवनञ्च भवति तस्मिन्नायुषि तेनैव कर्मणा मोगः सुखदुःखसाक्षात्कारः स्वसन्धन्धितया सम्पाद्यत इति . तस्मादमौ कर्माशयो जात्यायुर्भीगहेतुत्वात् त्रिविपाकोऽभिधाथते . औत्सर्गिकमुपसहरति--अत एकभविकः कर्माशय उक्त इति . एकोभवः एकभवः पूर्वकालेत्यादिना समासः, एकभवोऽस्यास्तीति मर्त्वथीय ष्ठन् . क्वचित्पाठः ऐकभविक इति तत्रैकभवशब्दात् भवार्थे ठक्प्रत्ययः एकजन्मावच्छिन्नमस्य भवनमित्यर्थः, तदेवमौत्सर्गिकैकभविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्तिदृष्टेति . नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो मनुष्यजन्मनस्तीव्रसंवेगेनाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वात् द्विविपाकः, नहुषस्य तु पार्ष्णिप्रहार विरोधिनागसा स्वेन्द्रपदप्राप्तिहेतुनैव कर्मणा आयुषो विहितत्वादपुण्यभेदोभोगमात्रहेतुः . ननु यथैकभविकः कर्माशयस्तथा किं क्लेशवासना भोगानुकूलाश्च कर्मविपाकानुभववासनाः? तथा च मनुष्यस्तिर्यग्योनिमापन्नो न तत्तज्जातीयोचितं भुञ्जीतेत्यत आह--क्लेशेति . संमूर्छितमेकलोलीभावगापन्नम् . धर्माधर्माभ्यां व्यवच्छेत्तुं बासनायाः स्वरूपमाह ये संस्कारा इति . औत्सर्गिकमेकभविकत्वम्, क्वचिदपवदितुं भूमिकामारचयतियस्त्वसाविति . तुशब्देन वासनातो व्यवच्छिनत्ति . दृष्टजन्मवेदनीयस्य, नियतविपाकस्यैवायमेकभविकत्वनियमः न त्वदृष्टजन्मवेदनीयस्य, किंभूतस्यानियतविपाकस्येति . हेतुं पृच्छति कस्मादिति . हेतुमाह योहीति . एकान्तावद्गतिमाह कृतस्येति . द्वितीयामाह प्रधानेति . तृतीयामाह नियतेति . तत्र प्रथमां विभजते तत्र कृतस्येति . संन्यासिकर्मभ्योऽशुक्लाकृष्णोभ्योऽन्यानि त्रीण्येव कर्माणि कृष्ण 1 . शुक्ल 2 . कृष्णशुक्लानि 3 . तदिह तपःस्वाध्यायादिसाध्यः शुक्लकर्माशय उदित एवादत्तफलस्य कृष्णस्य नाशकः, अविशघाच्च शवल स्यापि कृष्णभागयोगादिति मन्तव्यं, तत्रैव भगवान् आम्नायसुदाहरति यत्रेदमिति--द्वेद्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति सम्बन्धः वीप्सया भूयिष्ठता सूचिता . कस्येत्यतआह पापकस्य पुंसः कोऽसावपहन्तीत्यतआह एकोराशिः पुण्यकृतः समूहस्य समूहिसाध्यत्वात्, तदनेन शुक्लकर्माशयस्तृतीय उक्तः . एतदुक्तं भवति ईदृशो नाभायं परपीडादिरहितसाधनसाध्यः शुक्लकर्माशयः यदेकोऽपि सन् कृष्णान् कृष्णशुक्लांश्चात्यन्तविरोधिनः कर्माशयान् भूयसोऽप्यपहन्ति . तत् तस्मादिच्छस्वेति छान्दसत्वादात्मनेपदम् . शेषं सुगमम् . अत्र च शुक्लकर्मोदयस्यैव स कोऽपि महिमा यत इतरेषामभावः, न तु स्वाध्यायादिजन्मनो दुःखात्मनो विरोध्यधर्मः अपि तु स्वकार्यदुःखविरोधी, न च स्वध्यायादिजन्म दुःखं तस्य कार्यं, तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्बलादेव तदुत्पत्तेः अनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत अविधाने तदनुत्पत्तेरिति सर्वं चतुरस्रम् . द्वितीयां गतिं विभजते प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनं द्वे खलु हिंसादेः कार्येप्रधानाङ्गत्वेन विधानात्तदुपकारः, %% हिंसाया निषिद्धत्वादनथश्च, तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधानतवेत्यतो न द्रागित्येव प्रधानमिरप्रेक्षा सती स्वफलमनर्थं प्रसोतुमर्हति किन्त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते प्रधानसाहायकमाचरन्त्याश्च स्वकार्ये वीजमात्रतयावस्थानं प्रधाने कर्मण्यावापगमनं, यत्रेदमुक्तम् पञ्चशिखेन स्वल्पः सङ्करोज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनानर्थहेतुनाऽपूर्वेण, सपरिहारः शक्योहि प्रायश्चित्तेन परिहर्तुम्, अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये च विपच्येत तथापि यावन्तमसाबनर्थं प्रसूते तावत् सप्रत्यवमर्षः--मृष्यन्ते हि पुण्यसम्भारोपनोतसुखसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम्, अतः कुशलस्य महतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः . पृच्छति कस्मात्? उत्तरं कुशलं हि मे बह्वन्यदस्ति प्रधानकर्मतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तं यत्रायं सङ्करः स्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्णपुण्यलब्धजन्मनः स्वर्गात् सर्बथा दुःखेनापरामृष्टादपकर्षमल्पमल्पदुःखसम्भेदं करिष्यतीति . तृतीयां गतिं विभजते नियतेति . बलीयस्त्व नेह प्राधान्यमभिमत नत्वङ्गितया बलीयस्त्वञ्च नियत विपाकत्वेनान्यदानवकाशत्वात्, अनियतविपाकस्य तु दुर्बलत्वमन्यदा सावकाशत्वात्, चिरमवस्थानं वीजभावमात्रेण, न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् . ननु प्रायणेनैकदैव कर्माशयोऽभिव्यज्यत इत्युक्तमिदानीञ्च चिरावस्थानमुच्यते, तत् कथं? वरं पूर्वेण न विरुध्यत इत्याशयवान् पृच्छति कथमिति . उत्तरम् अदृष्टेति . जात्यभिप्रायमेकवचनम् . तदितरस्य गातमुकामवधारयति यत्त्वदृष्टेति . शेषं सुगमम् विवेश् . %% सूश् . %% भाश् . %% विवरणम् मरणस्य यथा सर्वकर्मानभिव्यञ्जकत्व तथा शाश् bhà0 अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्राक् प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्य अभिव्यक्त्यनुपपत्तेः . तच्चाविशेषाद्यावत् किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम्, न हि साधारणे निमित्ते नैमित्तिकमसाधारण भवितुमर्हति, नह्यविशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते न पट इत्युपपद्यत इत्या शङ्क्य निराकृतं यथा- अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् . आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेतदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यदुच्यत ततो वक्तव्यं यथैव हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणोयुगपत्फलारम्भासम्भवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति . नह्यनारब्धफलत्वसामान्ये जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुम्, प्रतिनियतफलत्वविरोधात् . नापि कस्यचित् कर्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति शक्यं वक्तुम्, ऐकान्तिकफलत्वविरोधात् . न हि प्रायश्चित्तादिभिर्देतुभिर्विना कर्मणामुच्छेदः सम्भाव्यते . स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमप्यवस्थानं दर्शयति . %% इत्येवंजातीयका . यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां चैकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत . न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् . न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं सम्भवतीत्यव्यापिकापोयं प्रायणस्याभिव्यञ्जकत्वकल्पना . प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः . स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यम् . यथा हि--प्रदीप समानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम् एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्ये बलवतः कर्मणोवृत्तिमुद्भावयति न दुर्बलस्योतः . तस्मात् श्रुतिस्मृतिन्यायविरोधाढश्लिष्टोयमशेषकर्माभिव्यक्तेरभ्युपगमः . शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्याने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः . एवं शुभाशुभकर्भविपाक सामान्यतो निरूपितः . इदानीमशुभकर्मविपाकोविशेषतो निरूप्यते स चाधर्मशब्दे 1220 पृश् उक्तोऽपि प्रपञ्चार्थमिहोच्यतेपुराणसर्वस्वे विष्णु पुश् 2 अ 6 अश् पराशरमैत्रेयसंवादे . %% . विशेषशुभाशुभकर्मविपाकाः तत्रैव शिवधर्मोत्तरे स्कन्दोक्ताः %% इत्युपक्रम्य %% . भागश् 5, 26 अश् . नरकभेदतत्स्वरूपोन्यासमुखेन तेषां पापविशेषजन्यत्वमुक्तं तेन तत्तत्कर्मणां विपाकास्तामिस्रादयो नरका इति गम्यते . तत्र नरकविशेषस्वरूपनिदानमुक्तं यथा- %% . तथैव धर्मानुवर्तिन इतरत्र . इह तु पुनर्भवे उभयशेषाभ्यां विशन्ति भाश् आनुश् 7 अश् शुभकर्मविशेषविपाक उक्तो यथा युधिष्ठिरोक्तिः . %% . तत्रैव दानविशेषे गतिभेदो निरूपितः प्रपञ्चभयात् तद्वाक्य नोद्धृतं भाश् आनुश् दानधर्मे दृश्यम् . भाश् आनुश् 111 अश् संसारचक्रप्रवृत्तिरुक्ता यथा- %% . इतःपरं कर्मविपाकोऽभिहितः तत्र अधर्मशब्दे 121, 123 पृष्ठे %% इत्यारभ्य %% इत्यन्तं वाक्यं हरिवंशवाक्यत्येन प्रमादात् लिखितम् . तच्च भाश् अनुश् 111 अश् स्थं बोध्यम् . एवमधर्मशब्दे पृश् 123 पृष्ठादौ मिताश् दर्शितवाक्यादपि कर्मविपाकभेदोऽवधेयः . भुक्तावशिष्टकर्मणां विपाकस्तु शातातपेन दर्शितो यथा %% शातातपीये कर्मविपाके 1 अध्याये . %% . 2 अश् %% 3 अश् . %% 4 अश् . %% 6 अश् . भृगुभारतसंवादे रोगादिरूपकर्मविशेषविपाक उक्तो यथा- 1 सर्वशेषः %% 1 अश् . 2 नपुंसकता %% . 3 अल्पायुःप्रजता %<शृणु विप्र! पुरा स्नातुं गतस्त्वं सरितस्तटम् . गावः कतिपयास्तत्र तृषार्ता वारितास्त्वया . तस्य विघ्नस्य पाकोऽयं जायन्तेऽल्पायुषः प्रजाः>% . 4 अकिञ्चनता %% 5 वियोगः %% . 6 गेत्रामयः . %% . 7 कुब्जत्वम् . %% . 8 खञ्जत्वम् छिन्नपादत्वञ्च %% . 9 छिन्नघ्राणता %<श्रुतिस्मृतिकथायान्तु यस्तत्र विध्नमाचरेत् . देवद्विजातिधर्मस्य सदा यो देवनिन्दकः . सोऽपि मुत्युवशं प्राप्य यत्र याति च तत् शृणु . नैरृते पश्चिमे भागे पिङ्गला नाम या पुरी . पिशाचा यत्र तिष्ठन्ति सोऽपि तत्र स्वकर्मतः . यमाज्ञया तत्र नीतो रक्षितस्तत्रदुर्मतिः . तत्र दुःखं महाघोरं भुक्त्वा कर्मान्तरे पुनः . मानुषत्वमनुप्राप्य छिन्नघ्राणोह्यशोभनः . स निन्द्यः सत्सभामध्ये न प्रवेश्योभवेद्धि सः>% . 10 छिन्नहस्तता छिन्नपादता च %% . 11 छिन्नकर्णता . %% . 12 कराङ्घ्रिहीनता . सैन्ययोरुभयोर्यत्र संग्रामे चातिदारुणे . स्वामिनं सङ्कटे त्यक्त्वा ये भग्नाः पापबुद्धयः . स मृतो गृह्यते दूतैभीषणैर्विकटाननैः . पूतिगन्धवृतैः पाशैर्नीयते यमसादनम् . तर्ज्यमानः शरैः खड्गैः कूटमुद्गरपाणिभिः . यमाज्ञाकारिभिस्तैस्तु पात्यते नरकं शृणु . असिपत्रवनं घोरं नरकं शतयोजनम् . योजनायुतगम्भीरं ज्वलत्खड्गसमाकुलम् . पाट्यन्ते तत्र तैः खड्गैः शितधारसमाहितैः . ये भग्नाः स्वामिनं त्यक्त्वा मित्रं प्राप्य च मानुषाः . क्रन्दमानाश्च तिष्ठन्ति यावदाभूतसंप्लवम् . कर्मावसाने जायन्ते मानुषत्वमतः परम् . कराङ्घ्रिभ्यां विहीनस्तु दुष्टजीवः प्रवर्तते . नास्त्यस्य कर्म संप्रोक्तं येन मुक्तो भवेन्नरः . जन्मजन्मनि जायन्ते छिन्नाङ्घ्रिकरवेदनाः . 13 प्रसङ्गात् युद्धकर्मविपाकः %% . 14 पक्षरोगः %% . 15 वैधव्यम् %% . 16 बन्ध्यता पयःपातुमना वत्सस्त्वया पूर्वं निवारितः . पुरुषो बन्ध्यतां याति वीर्यविक्रमदोषतः . अदक्षिणं व्रतं कृत्वा बन्ध्यत्वमनयोर्भवेत् . अदैवतं मिष्टफलं यो भुङ्क्ते प्राप्यलोभतः . सोऽपि बन्ध्यत्वमाप्नोति कथयामि ततः शृणु . दृष्ट्वा तु मैथुनीभावं विध्नं तु कुरुते च यः . सोऽपि बन्ध्यत्वमाप्नोति सर्वजन्मनिजन्मनि . 17 गर्भस्रावः %% . 18 मृतभार्यता %% . 19 बहुपुत्रता अपुत्रता च गवीमुखाद्बहिष्कृत्वा यस्तु द्रव्यं हरेत् पुनः शृणु तस्य यथा पापं कथयामि तवाग्रतः . निर्जने दुर्वहे घोरे सिकताढ्ये मरुस्थले . कृमिर्भूत्वा वसेत्तत्र क्षुत्पिपासासमाकुलः . मन्वन्तरत्रयं तत्र ततोनीहारसंप्लवे . शीर्यमाणस्तु निश्चेष्टः शीतवातार्दितो भृशम् . कल्पमानन्तु दुःखेन मानुषोजायते मृतः . बहुपुत्रीभवेत् सोऽपि पुत्रं न लभते हि वा . 20 दौर्भाग्यम् %% . 21 सापत्न्यम् . %<शृणु देवि! प्रवक्ष्यामि यत्तु सापत्न्यसम्भवम् . दुःखं सुपरमं स्त्रीणां स्वकर्मवशतः खलु . मिथ्यावाक्यप्रवादेन विवादं कुरुते तु या . अन्योन्यस्नेहवैषम्यं कारयित्वा व्रजेदधः . कर्मानुयायिनीभूत्वा जीवेद्वर्षचतुष्टयम् . ततः पुनरसौ दीना दैवाद्भवति मानुषी . सापत्न्यं ग्राप्य सन्तप्ता चित्तपीडासमन्विता . भवतीति न सन्देहस्तस्य दानमतः शृणु>% . 22 जात्यन्तरम् %<शृणु देव! प्रवक्ष्यामि येन जात्यन्तरं गतः . मनुष्यो दुःखमाप्नोति भवेद्वै गर्हितो जनः . पुरा राजकुलेजातो विश्वसेनेति नामतः . एकदा ब्राह्मणी रण्डा यौवनस्था तपस्विनी . पुष्पार्थिनी पुष्पवनं गता दृष्ट्वाथ तेन सा . कामवाणार्दितेनाथ बलात्कारेण धर्षिता . हृद्रोगेणाभिसंतप्ता ततः स्वभवनं गता . अत्रान्तरे गृहं तस्या भिक्षुरेकः समागतः . धर्षिता सापि तन्वङ्गी भिक्षवेऽन्नं ददौ मुदा . इदं कृतं तया पापं शृणु तस्य फलं तथा . तत्कर्मवशमासाद्य यमस्य विषयङ्गता . पुनर्जन्म समासाद्याऽभवन्म्लेच्छकुलोद्भवा . म्लेच्छयोनिं परित्यज्य ततः कैवर्तयोनिजा . एवं बहुवविधां योनिं समासाद्य द्विजाङ्गना . अमेध्यान्नञ्च यतये दत्त्वा प्रापगतिं नृप! . मनुष्योदुःखमाप्रोति स भवेद्गर्हितोजनः>% 23 सूकत्वम् %% . 24 गद्गदवचनता %% . 25 मुखरोगः . %% . 26 कर्णरोगः . %% . 27 दुर्गन्धगात्रता . %% . 28 दारिद्र्यं विरूपता च . %% . 29 सस्वेदपाणिपादता चोरयित्वा तु लवणं मृतः क्षाराब्धिसंज्ञके . नरके पच्यते पश्चान्मानुषत्वमवाप्य सः . तस्य कर्मभवं चिह्नं जायते हस्तपादयोः . सस्वेदं मर्वदा तस्य निष्कृतिं त्वमतः शृणु . 30 दाहज्वरः %% . 31 अग्निमान्द्यम् कल्मषं नाम नरकं पूयशोणितसंप्लुतम् . विस्तारलक्षदशकं महामोहसमाकुलम् . तिष्ठन्ति पापिनस्तत्र द्विजपाकस्य विप्लवात् . ततो मानुषतां प्राप्य भुक्त्वा पापं सुदुष्करम् . अग्निमान्द्यं भवेत्तस्य निषकृतिं कथयामि ते . 32 अजीर्णरोगः %% . 33 अतोसार %% . 34 ग्रहिणी %% . 35 पाण्डुरोगः %<शृणु राजन्! प्रवक्ष्यामि पाण्डुरोगोद्भवो यतः . परभार्यारतोयश्च नरश्चैवान्त्यजारतः . स मृतः किङ्करैर्याम्यैर्बद्धः शृङ्खलया दृढम् . निष्ठुरैस्ताड्यमानस्तु क्रन्दमानो मुहुर्मुहुः . शोचमानः स्वकं कर्म प्रचलंश्च पदेपदे . संयमन्यां प्रवेश्यैनं दक्षिणद्वारिभीषणे . शमनाग्रं समानीय परभार्याभिमर्दकम् . ततोऽमुं यमदूतोऽपिदृढं बद्ध्वानिरन्तरम् . तं दृष्ट्वा चित्रगुप्तेन पापकर्मानुसारतः . प्रत्यक्षञ्चावदत् सर्वं दुश्चेष्टादिकमस्य वै . कथितोऽयं दुराचारः परस्त्रीरमणप्रियः . नयस्व नरकं भीमं ज्वलन्तीमायसीं शिलाम् . भृशमालिङ्गनञ्चास्य कारयन्ति यमाज्ञया . वर्षायुतसहस्रे द्वे परं तापञ्च विन्दति . पुनः स्वकर्मप्राकेन ज्वलदग्निमये ह्रदे . विलिप्तो दह्यते तत्र वेष्ट्यमानः स्वकर्मणा . वर्षलक्षसहस्राणि नव सप्तायु तानि च . तस्माद्भूमिपथं गत्वा मानुषत्वमवाप्य च . ण्डुरोगमनुप्राप्य क्षीणचेताः प्रपद्यते>% . 36 कामला %% . 37 कासः %% . 38 श्वासकासः . %<श्वासकासो महानुग्रो भवेद्देहाभिघातकः . उद्भवेत् कर्मणा येन तन्मे निगदतः शृणु . महोर्ध च्छिन्नतमकक्षुद्रभेदाच्च पञ्चधा . श्वासः संजायते नॄणां पृथक्कर्मवशानुगः . यस्तु यज्ञमनासाद्य पशुश्वासं निरुध्य च . हन्ति, खादति वा मोहात् महाश्वासेन 1 गृह्यते . पौराणिककथामध्ये यस्तु वाचाऽन्यथा वदेत् . ऊर्धश्वासं 2 समासाद्य दुनोत्यहरहर्भृशम् . निषिद्धदानग्रहणाच्छिन्नश्वासेन 3 गृह्यते . मर्त्यः शास्त्रार्थनिर्णिक्तं वाक्यं यो दूषयत्यपि . पीड्यते तमकश्वासैः 4 क्षुद्रैः 5 पाकस्य विघ्नतः . परत्र कर्मणा देही नरकेषु विपच्यते . नरकान्ते व्यालयोनि व्याघ्रीं शौकर वायसीम् . पृथक्कर्मवशाद्योनिं गत्वा स परितप्यते . मानुषत्वमनुप्राप्य पूर्वोक्तनोपगृह्यते>% . 39 यक्ष्मरोगः . %% . 40 रक्तपित्तम् . %<शृणु राजन्! पुरा वृत्तं यस्येदं कदनं महत् . कण्टकारण्यसंस्थाने सुव्रतो नाम वै द्विजः . तस्य पुत्रो दुराचारः सर्वधर्मबहिष्कृतः . परद्रव्याभिलाषी च परभार्यारतिप्रियः . एकदा कामतस्तेन पितृव्यस्य बधूर्बलात् . धर्षिता तेन दोषेण यमस्य विषयङ्गतः . नरकान्ते कुले जातस्तस्य कर्मसमुद्भवम् . रक्तपित्तगदं भुङ्क्ते स्वकर्मार्जितदोषतः>% . 41 गुल्मरोगः %% . 42 शूलरोगः %<शृणुष्व कथयिष्येऽहं तव स्नेहान्महीपते! . मूढा निरपराधेन ये लोककदनप्रदाः . घ्नन्ति शूलेन चास्त्रेण वाक्यदोषोद्गमेन च . तानेव निष्ठुरा दूता यमस्याज्ञाकराश्च ये . महाप्रेताख्यनिरये दीप्तशूलसमावृते . भेदयन्तीव तत्रैव दम्पत्योर्भेदकानपि . भुक्त्वा तु कदनं घोरं मन्वन्तरचतुष्टयम् . नरकान्ते ततो मर्त्येर्जायते पक्षियोनिषु . पक्षी भूत्वा वियोगीस्यात् जीवेद्वर्षचतुष्टयम् . मानुषत्वमवाप्यैव शूलरोगातुरो भवेत्>% . 43 अर्शोरोगः . %<शृणुष्व तव पुत्रेण पुरा जन्मान्तरे कृतम् . साध्वीमृतुमतीं स्नातां सन्निधिं नागतश्च सः . एतत्कर्म कृतं तेन गृहीतश्चार्शसा च सः . आत्महा भ्रूणहा यस्तु कृतो येन च गोबधः . ते चार्शसा च गृह्यन्ते भुक्त्वा कष्टं सुदुःसहम् . पञ्चत्रिंशत् समाः कोट्यो लक्षाणामूनविंशतिः . तामिस्राख्यं महाघोरं गाढान्धतमसावृतम् . सर्वापदा समाकीर्ण दुष्प्रेक्ष्यं जीववर्जितम् . स तिष्ठेद्विवंशा दीनी येनेदं दुष्कृतं कृतम् . कर्मक्षयमनुप्राप्य पश्चाद्भवति मानुषः . शेषेऽर्शोगदवान् भूत्वा दुःखेन पीडितो भवेत्>% . 44 भगन्दररोगः . %% . 45 छर्दिः %<शृणुष्व नृपशार्दल! कथयामि तवाग्रतः . गवा गृहीतं यत्किञ्चित् मुखादाकृष्य योहरेत् . सोऽन्यजन्म समासाद्य वातांशच्छर्दिमान् भवेत् . अतर्पयित्वा पितरं जलपानं करोति यः . मृतः पैशीचकीं योनिं संप्राप्य क्षुत्पिपासया . पीड्यते तप्यते तावद् यावद्व्योमगती रविः . मानुषत्वमनुप्राप्य पित्तांशच्छर्दिपीडितः . वातपित्तपरिज्ञानं सद्वैद्यस्योपदेशतः . ज्ञात्वा कर्मोद्भवं दानं देयं मुक्तिमभीप्सता>% . 46 हिक्का %% . 47 अरोचकम् %% . 48 स्वरभङ्गः %% . 49 अतितृष्णा . %% . 50 विस्फोटकम् . %% . 51 भ्रममूर्छा %% . 52 हृद्रोगः . %% . 53 आमवातः . %% . 54 सर्वाङ्गवातव्याधिः %% . 55 तुन्दरोगः %% . 56 अम्लपित्तम् %% . 57 शोथोदरम् %% . 58 जलोदरम् %% . 59 शोथः %% 60 मूत्रकृच्छ्रम् %% . 61 मूत्राघातः %% . 62 अश्मरी %% . 63 मेहः . %% . 64 पुंस्त्वविनाशः %% . 65 मुष्कवृद्धिः %% 66 उन्मादः %% उन्मादभेदाः सुश्रुतोक्ता ज्ञेयाः 67 अपस्मारः %% . 68 अस्थिशूलादिः %% . 69 मूत्रकृमिः %% . 70 विद्रधिः %% . 71 अपची वातग्रन्थिश्च %% . 72 शिरोरोगः संप्राप्य तीर्थं ये मर्त्या नाचरन्तीह चोत्तमम् . ब्राह्मणञ्च गुरुंदृष्ट्वा न नमन्ति कुबुद्धयः . तत्कर्मपाशबद्धास्ते गृहीत्वा यमकिङ्करैः . पुरीं कृष्णवतीं नीत्वा पिशाचकुलसेविताम् . ताड्यन्ते विविधैर्यन्त्रैर्घोरैः पापिभयावहैः . अनेककालं तत्रापि स्थित्वा भल्लूकयोनिषु . जायन्ते तत्र तिष्ठन्ति वर्षाणि दशसंख्यया . मेषयोनिं ततोयान्ति त्रिरकदं तत्र संस्थिताः . भुक्त्वा कर्मवशात् कष्टं मानुष्यं यान्ति ते पुनः . मानुषीं योनिमासाद्यशिरोरोगयुतास्तु ते . 73 नेत्रहीनता %% . 74 रात्र्यन्धता %% . 75 नेत्ररोगः %% . 76 गलगण्डः गण्डमाला च %% . 77 नासारोगः %% . 78 क्षीरहीनस्तनता %% . 79 स्तनविस्फोटरोगः %% 80 वेश्यात्वम् %% . 81 बाधिर्यम् %% . 82 श्लेष्मरोगः %% . 83 हस्तशूलम् %% . 84 योनिरोगः %% . 85 असृग्दरम् प्रदरम् %% . 86 वृषलीसुतोत्पादनम् परकान्तासुतोत्पादनञ्च . %% . आदर्शग्रन्थे यथा पाठोऽधिगतस्तथैव लिखितः . पुस्तकान्तरसंवादेन न्यूनतात्र याऽस्ति सा परिहरणीया अत्रोक्तरोगादीनामकाराद्यक्षरविन्यासातिक्रमेणोपन्यासस्तु तत्रत्यक्रमानुरोधेन . तेन तत्रत्यक्रमानुसारेण निदर्शितरोगादीनामुपशमार्थदानादिकपरिज्ञानं सुकरं भवति . तत्तद्दानादिकं विस्तरभयान्नोक्तम् तत एवावगम्यम् . शातातपभृगुभारतसंवादयोरेकत्र विषये विरोधप्रसङ्गे रोगाल्पत्वमहत्त्वाभ्यां व्यवस्थोन्नेया . एवं दानादिभेदोऽपि . मार्कण्डेयपुराणाद्युक्तकर्मविपाकभेदो विस्तरभयान्नोट्टङ्कितः, तत्तद्ग्रन्थेभ्योऽवधेयः . ## पुश् वि--अति हृ--घञ् कर्मणा व्यतिहारः 3 तश् . परस्परैकजातीयक्रियाकरणे, क्रियाविनिमये . यथा यः कश्चित् येन कर्मणा इतरं कर्मत्वादिना संबध्नाति, इतरोऽपि तज्जातीयेनैव कर्मणातं कर्मत्वादिना संबघ्नाति, तयोः कर्मविनिमयो भवति . यथा अन्योन्यं ताडयत इत्यादौ . अत्र अन्योन्ययोरेकजातीयताडनक्रियायां कर्मत्वेन सम्बन्धात्तथात्वम् . %% %% %% पाश् . क्रियाव्यतिहारोऽप्यत्र ## स्त्री कर्मणः शिल्पादेः शाला . शिल्पादेः शालायाम् . %% . %% भाश् आश् 19, 10 ## त्रिश् कर्म शीलयति शील--अण् . कर्मकरणार्थशीलयुक्ते अमरः . ## पुश् कर्मणि शूरः . प्रयत्नेन 1 प्रारब्धकर्मसमापके, आफलोदयं 2 कर्मकारिणि च . ## पुश् . 1 पुंलहपुत्रभेदे %% भागश् 4, 1, 31 . कर्मणा श्रेष्ठः . 2 कर्मकार्यकरणेन वरिष्ठे त्रिश् . ## पुश् कर्मणः स्वरूपतः फलतो वा संन्यासस्त्यागः . फलाभिसन्धिराहित्येन 1 तत्फलत्यागे 2 स्वरूपतः कर्मत्यागे च . वा परसवर्णे कर्मसंन्न्यासोऽप्यत्र . आश्रमशब्दे 480 पृश् संन्यासविवरणम् . ## पुश् कर्मणां संन्यासोऽस्त्यस्य ठन् . प्रव्रज्यान्विते भिक्षुके हलायुधः . वा परसवर्णे कर्मसन्न्यासिकोऽप्यत्र ## पुश् कर्मसंन्यासोऽस्त्यस्य इनि . विधानेन 1 कर्मत्यागिनि भिक्षुके 2 कर्मफलत्यागिनि च . %% इत्युक्तदिशा ज्ञानार्थं कर्मफलत्यागः, मोक्षार्थं स्वरूपतः कर्मत्यागश्च कर्मसंन्यासः . %<आरुरुक्षोमुनेर्योग कर्म कारणमुच्यते . योगारूढस्य तस्यैव शमः कारणमुच्यते>% इति गीतोक्तेः %% इत्युक्तेश्च विविदिषायामेव कर्मणोहेतुत्वावगमात् तदुत्पत्तौ तत्त्याज्यत्वावगमाच्च तथात्वम् . वा परसवर्णे कर्मसंन्न्यासीत्यप्यत्र . ## पुश् कर्मणि सङ्ग आसक्तिः सन्ज--घञ् 7 तश् . इदमहं करोमि अनेनैतत्फलं भोक्ष्ये इत्याकारकेऽभिनिवेशे . ## पुश् कर्मसु सचिवः 7 तश् . राज्ञां मन्त्रव्यतिरिक्तकर्मसु सहाये अमरः . ## पुश् साक्षात् पश्यति निश् साक्षी 6 तश् . %% इत्युक्तेषु सूर्यादिषु नवसु . 6 तश् . क्रियासाक्षात्कर्तृमात्रे त्रिश् . %% वेणी0 ## स्त्री 6 तश् . इष्टानिष्टफलप्राप्तौ %% इति कुमाश् . ## नश् कर्मणः व्यापारचिन्तनस्य स्थानम् . ज्योतिषोक्ते लग्नावधिदशमस्थाने . आजीवशब्दे विवृतिः . %% जातके तच्चिन्ताप्रकारः . ## नश् 6 तश् . विहितस्य यागादिकर्मणोऽङ्गे यथा दर्शादेः प्रयाजादि . देशकालादयोऽपि कर्माङ्गानि . यथाह गर्गः--%% . प्रधानस्य विधेयस्य कर्मणो गुणभावेनाङ्गत्वेन, तदुक्तं %% भट्टकाश् %% तिश् तश् रघुश् . %% न्यायेन फलवत्प्रकरणे पठितानामफलानां सर्वेषां तदङ्गत्वमवधेयम् . ## पुश् कर्मणा आजीवः जीवनम् . 1 शिल्पादिकर्मद्वारा जीवनसाधने . स च नृणां जन्मलग्नावधिदशमभावे मेषादीनां द्रेक्काणनवांशद्वादशत्रिंशांशैः शिल्पादिकर्मविशेष आजीवे जातके उक्तः, तच्च आजीवशब्दे 641, 42 पृश् दर्शितम् . कर्म जीवति अण् . 2 शिल्पादिकर्मजीविकावति त्रिश् . ## पुश् कर्मणा आत्मा आत्मभावो यस्य . संसारिणि स्वादृष्टोपनिबद्धशरीरयुक्ते 1 जीवे . %% मनुः . कर्मणि आत्मामनो यस्य . 2 क्रियासक्तचित्ते च . ## पुश् 7 तश् . क्रियामाक्षिणि कृताकृतावेक्षके . ## पुश् कर्मणः कृषिकर्मणोऽन्तो यत्र . सम्पन्नकृषिकर्मणि 1 कृष्टभूमौ हेमचश् . %% मनुः . कर्मणः तत्फलस्यान्तो यत्र . 2 इक्षुधान्यादिसंग्रहस्थाने च . %<शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने>% मनुः . %% भाश् सभाश् 165 श्लोश् . 6 तश् . 3 कर्मसमाप्तौ च . %% स्मृतिः . @<[Page 1771b]>@ ## puø karma ऋच्छति ç--अण् . 1 कर्मकारके (कामार) जातिभेदे, %% यजुश् 6, 27 . %% यजुश् 30, 7, पुरुषमेधे %% वेददीश् . %% मनुः . %% अथश् 6, 5, 2 वंशभेदे (वेडवांश), 3 कर्मरङ्गवृक्षे च राजनिश् . 4 कर्मप्राप्तरि त्रिश् स्वार्थेकन् . कर्मारक कर्मरङ्गे वृक्षे (कामराङ्गा) पुश् राजनिश् . ## पुश् कर्मार्हति अर्ह--अण् . 1 पुरुषे राजनिश् . तस्य कर्मकरणसमर्थत्वात्तथात्वम् . 2 कर्मकरणसमर्थे त्रिश् . ## पुश् आशेरते पुरुषा अस्मिन् आ + शी--आधारे अच् कर्मणामाशयः . कर्मजन्ये धर्माधर्मरूपे गुणभेदे %% पातश् सूश् . कर्मविपाकशब्दे च अस्य भाष्यविवरणे दर्शिते . ## त्रिश् कर्मास्त्यस्य ब्रीह्याश् इनि . व्यापारयुक्ते स्त्रियां ङीप् %% गीता . 2 फलाभिसन्धानेन कर्मकर्तरि च . %% मुण्डश् uø . %% ÷àø bhàø %<ऋत्विक्कर्षककमिंणाम्>% याज्ञश् . ## त्रिश् अतिशयेन कर्मी इष्ठन् इनेर्लुक् . क्रियादक्षे जने ## नश् कर्मणां वचनादीनां निमित्तमिन्द्रियम् अश्वघासादिवत् निमित्तार्थे 6 तश् . वचनादिकर्मकरेषु वागादिषु इन्द्रिवेषु %% . %% पञ्चदश्यां तेषां नाम कार्याण्युक्तानि . %% सांश् काश् . %% सांश् कौश् व्याकृतञ्चैतदस्माभिः तद्विवृतौ . तेषामिन्द्रियशब्दार्थत्वे कारणमाह इन्द्रस्यात्मनैति . %% श्रुतौ इन्द्रशब्दस्यात्मार्थकत्वदर्शनात्, पाणिनिना %% इत्यादिना इन्द्रशब्दात् तल्लिङ्गाद्यर्थे घप्रत्ययेन निपातितत्वात्तस्य तथात्वम . करणव्यापारः कर्तृव्यापाराधीनः करणव्यापारत्वात् कुठारादिव्यापारवदिति करणव्यापारेण कर्तुरनुमानात् इन्द्रियादीनां पुरुषलिङ्गत्वम् . अत्र विहरणशब्दस्य गतिपरत्वम् . स्पष्टमुक्तं शाश् तिश् . %% %% राघवभट्टः . तेषां लक्षणनिर्णयार्थं द्वितीया कारिका या दर्शिता सा च कौश् व्याख्याता . %% व्याकृतञ्चैतदस्माभिः %% . अत्रताल्वादिस्थानमित्युक्त्या आदिपदात् %% इत्युक्तानामुर आदीनां ग्रहणम् . अतएव शङ्खेन %% इति जिह्वायाः कर्मोन्द्रियत्वस्योक्तिः सङ्गच्छते . इन्द्रियाणि च आहङ्कारिकाणीति सांख्या मन्यन्ते %% इति सांश् काश् . %% इति कौश् व्याख्यातञ्चैतदस्माभिः . एकादशकगणस्य सात्विकत्वमुपपादयितुमाह प्रकाशलाघवाभ्यामिति %% इति कारिकया लाघवस्य प्रकाशस्य च सत्वधर्मत्वस्योक्तेः इन्द्रियाणाञ्च प्रकाशकत्वात् लाघवाच्च सत्वकार्यत्वं निश्चितं, तथा च सात्विकादेवाहङ्कारात् तस्योत्पत्तिर्युक्ता . वैकृतात् विकृतमेव वैकृतन्तस्मादित्यर्थः . इन्द्रियाणाञ्च यथा आहङ्कारिकत्वं तथा सांश् सूश् भाष्ययोः समर्थितम् . %% %% सूश् . अहङ्करोतीत्यहङ्कारः कुम्भकारवत् अन्तःकरणद्रव्यं, स च धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणवृत्तितासूचनाय, बुद्ध्या निश्चित एवार्थेऽहङ्कारममकारौ जायेते . अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपि कार्यकारणभाव उन्नीयत इति . एकादशेन्द्रिंयाणि शब्दादिपञ्चतन्मात्रं चाहङ्कारस्य कार्यमित्यर्थः . मयानेनेन्द्रियेणेदं रूपादिकं भोक्तव्यमिदं मे सुखसाधनमित्याद्यभिमानादेवादिसर्गेष्विन्द्रियतद्विषयोत्पत्त्याहङ्कार इन्द्रियादिहेतुः लोके भोगाभिकामेनैव रागद्वारा भोगोपकरणसर्जनदर्शनात् रूपरागादभूच्चक्षुरित्यादिना मोक्षधर्मे हिरण्यगर्भस्य रागादेव समष्टिचक्षुरादेरुत्पत्तिस्मरणाच्चेति भावः . अतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावहङ्कारादुत्पद्यत इति विशेष, स्तन्मात्रादीनां रागकार्यत्वादिति तत्रापि विशेषमाह साश् काश् . %% . एकादशानां पूरणमेकादशकं मनः षोडशात्मगणमध्ये सात्विकम् . अतस्तद्वैकृतात् सात्विकाहङ्काराज्जायत इत्यर्थः . अतश्च राजसाहङ्काराद्दशेन्द्रियाणि तामसाहङ्काराच्च तन्मात्राणीत्यपि मन्तव्यम् . %% इत्यादिस्मृतिभ्य एव निर्णयात् . अतएव पुराणाद्यनुसारेण कारिकायामप्येतदुक्तम् . %% इति . तैजसो राजसः . उभयं ज्ञानकर्मेन्द्रिये . ननु देवतालयश्रुतिरित्यागामिसूत्रे करणानां देवतालयं वक्ष्यति तत्कथं कारिकयापि देवानां सात्विकाहङ्कारकार्यत्वं नोक्तमिति उच्यते समष्टिचक्षुरादिशरीरिणः सूर्यादिदेवता एव चक्षुरादिदेवताः श्रूयन्ते . अतश्च व्यष्टिकरणानां समष्टिकरणानि देवतेत्येव पर्यवस्यति . तथा च व्यष्टिसमष्ट्योरेकताशयेनात्र शास्त्रे देवाः करणेभ्यो न पृथङ्गिर्दिश्यन्ते . अतः समष्टीन्द्रियाणि मनोऽपेक्षयाल्पसत्वत्वेन राजसाहङ्कारकार्यत्वेनैव निर्दिष्टानि . स्मृतिषु च व्यष्टीन्द्रियापेक्षयाऽधिकसत्वत्वेन सात्विकाहङ्कारकार्यतयोक्तानीत्यविरोधैति मन्तव्यम् . तदेवमहङ्कारस्य त्रैविध्यान्महतोऽपि तत्कारणस्य त्रैविध्यं मन्तव्यम् . %% इति स्मरणात् त्रैविध्यं चानयोर्व्यक्तिभेदादंशभेदाद्वेत्यन्यदेतत् . एकादशेन्द्रियाणि दर्शयति भाश् . %% सूश् %% . %% भाश् . %<आहङ्कारिकत्वश्रुतेर्न भौतिकानि>% सूश् . इन्द्रियाणीति शेषः . आहङ्कारिकत्वे च प्रमाणभूता श्रुतिः काललुप्ताप्याचार्यवाक्यान्मन्वाद्यखिलस्मृतिभ्यश्चानुमीयते . प्रत्यक्षा श्रुतिस्तु %% इत्यादि . ननु--%% इत्यादिर्भौतिकत्वेऽपि श्रुतिरस्तीति चेन्न प्रकाशकत्वसाम्येनान्तःकरणोपादानत्वस्यैवोचिततयाहङ्कारिकत्वश्रुतेरेव मुख्यत्वात् . भूतानामपि हिरण्यगर्भसङ्कल्पजन्यतयान्नस्य मनोजन्यत्वाच्च . व्यष्टिमनआदीनां भूतसंसृष्टतयैव तिष्ठतां भूतेभ्योऽभिव्यक्तिमात्रेण तु भौतिकत्वश्रुतिर्गौणीति . ननु तथाप्याहङ्कारिकत्वनिर्णयो न घटते? %% इत्यादिश्रुतौ देवतास्विन्द्रियाणां लयकथनेन देवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यस्य लय इत्याशङ्क्याह भाश् . %% सूश् देवतासु या लयश्रुतिः सा नारम्भकविषयिणीत्यर्थः, अनारम्भकेऽपि भूतले जलविन्दोर्लयदर्शनात् . अनारम्भकेष्वपि भूतेष्वात्मनो लयश्रवणाच्च . %% इत्यादिश्रुताविति भावः भाश् . एतन्मूलतयैव शांश् तिश् %% . इन्द्रियाणामधिष्ठातृदेवानाञ्च आहङ्कारिकत्वमुक्तम् . कर्मेन्द्रियाणामधिष्ठातृदेवाश्च वाचः वह्निः, पाणेरिन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य कः ब्रह्मा . वेदान्तिमते च आकाशादीनां रजोंशैः वागादीनां क्रमेणोत्पत्तिः %% पञ्चदश्युक्तेः तेषाञ्चाहङ्कारित्वं प्रमेयविवरणोपन्यासे निराकृतं, तच्च आत्मशब्दे 666 पृश् दर्शितम्, तेषामनुमानेन भौतिकत्वसिद्धिरिति शुष्कतार्किकमतमपि तत्र निरासितं तत्रैव पृश् दृश्यम् . %% शब्दचिश् भागवतवाक्यम् . ## दर्पे भ्वाश् पश् अकश् सेट् . कर्वति अकर्वीत् चकर्व प्रनिकर्वति . कर्वटः कर्वुरः कर्वूरः . ## पुश् किरति विषयेषु चित्तम् कॄ--व . कामे उज्ज्वश् . कामस्य चित्तविक्षेपकत्वात् तथात्वम् . ## पुश् कर्व--अट . द्विशतग्राममध्ये सुन्दरस्थाने, यत्र गत्वा क्रयविक्रयादिना सन्निहितजनपदवासिनो जनाजीवन्ति 1 तादृशे ग्रामे पुरे वा 2 नगरमात्रे च अमरटीका %% हाराश् उक्तेः नश् च . 3 प्रचुरकण्टकसन्ताने ग्रामे च . %% याज्ञश् %% मिताश् कूर्मविभागे प्राच्यां दिशि वृश् संश् उक्ते 4 देशभेदे %% . %% भाश् सश् 29 भीमप्राचीविजये . त्रिकाण्डशेषे तु %% इत्युक्तेः 5 अष्ठशतग्राममध्यस्थग्रामे च पुश् . ## नश् कृ--वरच् . 1 कर्मणि निरुश् . %% çø 6, 24, 5 . %% bhàø . ké--विक्षेपे ष्वरच् . 2 व्याघ्रे 3 राक्षसे च पुंस्त्री उज्ज्वश् जातित्वात् स्त्रियां ङीष् 4 निशायां स्त्री विश्वः षित्त्वात् ङीष् . कर्बरीत्येव . सा च 5 हिङ्गुपत्र्याम् जटाघश् 6 शिवायां मेदिश् . ## पुश् कर्व दर्पे उण् तं दारयति दृ--अण् . कोविदारवृणे ## पुश् कर्बु(र्बू)रशब्दार्थे . ## पुश् कृश--यत् . कर्चूरे, (कचूर) राजनिश् . ## पुंनश् कृष--अच् कर्मणि घञ् वा . %% लीलाश् उक्ते अशीतिरत्तिकापरिमाणे षोडशमाषके मानभेदे 2 तन्मिते सुवर्णे च . 3 विभीतकवृक्षे पुश् शब्दरत्नाश् . भ्वाश् कृष--भावे घञ् . 4 आकर्षणे . तुदाश् कष--भावे घञ् . 5 विलेस्वने च . अत्र प्रसङ्गात् पौराणिकस्मार्तकर्मोचित स्मृत्यादिपरिभाषितवैद्यक परिभाषितमानभेदौच्यते . तत्र पौराणिकाटिमा नमाह हेमाश् दाश् खश् मनुः %% याज्ञवल्क्यः %% आह विष्णुः %% %% कात्यायनः %% नारदः कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते . पणो निबद्धः पूर्वस्यां षोडशैव पणाः पलम् . अगस्तिरपि %% . %% . विष्णुगुप्तः %% . %% प्रकान्तरेणाप्याह सुक्षेत्रे यथावन्मध्यपाककाले निष्पन्नधान्ययवादश सुवर्णमाषः पञ्च वा गुञ्जाः सुवर्णमाषकः ते षोडश सुवर्णः एवं प्रमाणसिद्धस्य द्वितीया संज्ञा कर्ष इति चतुष्कर्षं पलं पलानां शतेन तुला विंशतितौलिको भारः अस्यैव भारस्य उदतौलिक इति द्वितीया संज्ञा दानखाण्डे हेमाद्रिः . एतेषा मानभेदः शक्तितारतम्यापेक्षया ग्राह्यतावेदनार्थः . वैद्यकपरिभाषितमानं भावप्रश् . न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् . अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया . चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः . विहाय सर्वमानानि मागधं मानमुच्यते . त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशता परमाणुभिः . त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते . जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते . षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका . तिसृभीराजिकाभिश्च सर्षपः प्रोच्यते बुधैः . यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् . षड्भिस्तु रत्तिकाभिः स्यान्माषको हेममानके . माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते . टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते . क्षुद्रको वटकश्चैवं द्रङ्क्षणः स निगद्यते . कोलद्वयन्तु कर्षः स्यात् स प्रोक्तः पाणिमानिका . अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम् . विडालपदकं चैव तथा षोडशिका मता . करमध्यो हंसपदं सुवर्णं कवलग्रहः . उदुम्बरञ्च पर्यायैः कर्षमेव निगद्यते . स्यात्कर्षाभ्यामर्धपलं शुक्तिरष्टमिका तथा . शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका . प्रकुञ्चः षोडशी विल्वं पलमेवात्र कीर्त्यते . पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते . प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्धशरावकः . अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका . शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः . शरावाभ्यां भवेत् प्रस्थः चतुःप्रस्थैस्तथाढकः . भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः . चतुर्भिराढकैर्द्रोणः कलशोनल्वणोऽर्मणः . उन्मानश्च घटोराशिद्रोणपर्यायसं ज्ञितः . दोणाभ्यां सूर्यकुम्भौ च चतुःषष्टिशरावकः शूर्पाभ्याञ्च भवेद्द्रोणी वाही गोणी च सा स्मृता . द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः . चतुःसहस्रपलिका षण्णवत्यधिका च सा . पलानां द्विसहस्रञ्च भार एकः प्रकीर्तितः . तुला पलशतं ज्ञेयं सर्वत्रैवैष निश्चयः . माषटङ्काक्षविल्वानि कुडवप्रस्थमाढकम् . राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् . मागधपरिभाषायां षड्रत्तिको माषश्चतुविंशतिरत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः . अयञ्चरकसम्मतः . सुश्रुतमते पञ्चरत्तिकोमाषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः . अयमेव कालिङ्गपरिमाषायामपि यतस्तत्राष्टरत्तिकोमाषो द्वात्रिशद्रत्तिकष्टङ्कः सार्धटङ्कद्वयमितः कर्षः . गुञ्जादिमानमारभ्य यावत् स्यात्कुडवस्थितिः . द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् . प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवार्द्रयोः . मानन्तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् . मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् . विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् . इति मागधमानम् . कालिङ्गमानम् %% . कर्षं नित्यमर्हति ठञ् . कार्षिक कर्षपरिमाणार्हे %% . नित्यकर्षणार्हे क्षेत्रभेदे च घञन्तकर्षस्य %% पाश् अन्तोदात्तता अत्र कर्षेतिशपा निर्देशात्तुदादेराद्युदात्ततेति सिश् कौश् . ## त्रिश् कृष--विलेखने . 1 क्षेत्रकर्षंणकारके (कृषाण) %% bhàø saø 5 aø %% bhàø 9 aø सुरभेर्वाक्यम् %% भाश् वश् 258 अश् . त्वं समीरण इव प्रतीक्षितः %% माघः 2 लेखके 3 आकर्षके च . ## नश् तुदाश् कृष--भावे ल्युट् . लाङ्गलादिना भूमेर्विलेखने (चास देओया) हेमश् . %% मनुः . कृषिशब्दे विवृतिः . भ्वाश् कृषल्युट् . 2 आकर्षणे च (टाना) %% रघुः %<शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा>% मनुः . 3 क्षीरिणीवृक्षे स्त्री राजनिश् गौराश् ङीष् . ## स्त्री कृष--अनि . असत्यां स्त्रियाम् उणादिकोषः शब्दकल्पद्रुमे उक्तम् . तच्चिन्त्यम् %% उणाश् 2, 105 सूश् धर्षणिरित्यस्यैव सिद्धेः कर्षणिरिति पाठो लिपिकरप्रमादकृतः . अतएव उज्ज्वलदत्तेन %% धृषेरनिप्रत्ययेन सिद्धे वैचित्र्यार्थम् इत्युक्तम् ## पुश् कर्षः तन्मात्रं फलमस्य . 1 विभीतकवृक्षे, अमरः 2 आमलक्याम् स्त्री रत्रमाला टाप् . ## पुश् कर्षेणापण्यते क्रीयते . षोडशपणपरिमाण (काहन) कर्षस्य षोडशमाषकमितत्वेन षोडशभिः पणैस्तस्य क्रयणात् तत्संख्यासाम्यात् तथात्वम् . %% गौतमेन षोडशपणेषु पुराणशब्दस्य परिभाषितत्वात् %% कात्यायनेन द्वात्रिंशत्पणानां गोमूल्यतयाभिधानेन %% षट्त्रिंशन्मते पुराणकार्षापणयोः पर्यायतादर्शनाच्च तथार्थता . ततः प्रज्ञाश् स्वार्थेअण् . कार्षापणोऽप्यत्र अर्धर्चादिश् तेन पुंनश् . ## त्रिश् कृष--आकर्षेणिनि . आकर्षके . %% रघुः . स्त्रियां ङीप् . %% रघुः . ङीबन्तः 2 क्षीरिणीवृक्षे 3 अश्वमुखबन्धनरज्जुस्थितलौहभेदे कविकायां च स्त्री जटा0 ## पुश् कृष--å . 1 करीषानले (घुटेर आगुन) . 2 कुल्यायां स्त्री अमरः . 3 इष्टखाते मेदिश् . इष्टखातस्तु %% प्राश् विश् विष्णूक्तप्रमाणकगर्तभेदः . %% %% विष्णुश् . 4 गर्तमात्रे च . %% कात्याश् 21, 3 26 . %% कर्कः अस्य ह्रस्वान्तमपि . %% कात्याश् 21, 3, 26 . %<श्मशानत उत्तरतः कुटिले कर्षू गर्तौ खात्वा>% कर्कः . ## अव्यश् कस्मिन् काले किम् + र्हिल् कादेशः . अनद्यतने कस्मिन् काले इत्यर्थे . कर्हि स्वित्तदिन्द्र यन्नृभिः ऋश् 6, 35, 2 . ## अव्यश् कर्हि + चित् मुग्धश् पाश् मते भिन्नं पदद्वयम् . कस्मिंश्चित्काले इव्यर्थे . %% ऋश् 5, 74, 10 . अतएव पदकाराः कर्हि, चित् . इति भिन्नपदतया पेठुः यदद्य कर्हि कर्हिचित् ऋश् 8, 73, 5 . ## संख्यायां सकश् शब्दे अकश् भ्वाश् आत्मश् सेट् . कलते अकलिष्ट चकले प्रनिकलते . ## गतौ संख्यायाञ्च अदश् चुराश् उभयश् सकश् सेट् . कलयति ते अचकलत् त . कलयाम्--बभूव आसचकार चक्रे . गत्यर्थत्वात् ज्ञानार्थत्वमपि . %% माघः %% जयदेश् ग्रहणे %% जलदेश् . संख्यानञ्चात्र गणनं ज्ञानभेदश्च . %% नीतिः %% माघः . %% मल्लिश् . उच्चारणेच %% . ग्रासे %% गीता . %% तिश् तश् विष्णुधश् . कलनीयम् कलयितव्यम् कलयिता कलितः . कलयन् कलयमानः कलयितुम् कलयित्वा आकलय्य . %% जयदेश् %% वटुकस्तवः . अव--अवगमे अवकलयति वि + अव वियोजने %% लीलाश् . आ + बन्धने %% %% मल्लिश् . %% %% इति च माघः . प्रति आ + प्रतिबोधे प्रत्याकलितस्वदुर्नयः दशकुश् . उद् + उत्क्षिप्य ग्रहणे %% भागश् 7, 8, 16 . सम् + एकसंख्यापादनरूपे योगे . %% %% लीलाश् . ## नोदने प्रेरणे चुराश् उभयश् सकश् सेट् . कालयति ते अचीकलत् त . कालयां बभूव आस चकार चक्रे . कालयितव्यः कालनीयः . कालयिता कालितः कालयन् कालयमानः . कालयित्वा आकाल्य . कर्मणि काल्यते अकालि अकालयिषाताम् अकालिषाताम् . %% भाश् विश् 100, 7 . %% भागश् 4, 5, 8 . सा गौस्तत्सकलं सैन्यं कालयामास दूरतः bhàø àø 6690 . ## puø kala--शब्दे घञ् निश् अवृद्धिः . मधुराव्यक्ते ध्वनौ अमरः . %% %% %% रघुः . %% . %% माघः . कलप्रधानाकाञ्चिर्यत्र एवं कलहंस इत्यादौ शाश् तश् समासस्तेन तस्य न तद्युक्तार्थता . अतएवामरेण %% मन्द्रादीनां त्रयाणामेव त्रिलिङ्गत्वमुक्तम् . %% माघः . कड--मदे अच् डस्य लः . 2 शुक्रे चरमधातौ नश् मेदिश् . 4 कोलिवृक्षे पुश् शब्दचश् . 4 सालवृक्षे पुश् राजनिश् . 5 अजीर्णे त्रिश् मेदिश् . कलास्त्यस्य अच् . कुलान्वितेऽवयवे च . ## पुंस्त्री कल--चुश् ण्वुल् . शकुलमत्स्ये हेमचश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री कलः कलप्रधानः कण्ठोऽस्य . 1 कोकिले 2 हंसे, 3 पारावते च . जातित्वेऽपि संयोगोपधत्वात् स्त्रियां न ङीष् किन्तु स्वाङ्गत्वात् ङीप् . कलध्वनियुक्तकण्ठके त्रिश् स्त्रियां ङीप् . ## पुश् कलप्रकारः गुणवचनत्वात् प्रकारे द्वित्वम् . कोलाहले . %% माघः . कलस्य शालवृक्षस्य कला यत्र . 2 शालनिर्यासे मेदिश् . ## पुश् कलप्रधानः कीटः शाश् तश् . कीटभेदे . तत्र भवः पलद्याश् अण् . कालकीट तद्भवे त्रिश् . @<[Page 1777a]>@ ## puø nagarabhede राजनिश् . ततः भवार्थे तद्राजार्थे च %% पाश् इञ् . कालकूटि तद्भवे त्रिश् तन्नृपे च . इञश्चास्त्रियां बहुषु लुक् . कलकूटास्तद्देशवासिषु तन्नृपेषु च स्त्रियां तु न लुक् . कालकूटय इत्येव . ## पुंस्त्री कलोघोषोऽस्य . कोकिले शब्दरश् स्त्रियां जातित्वात् ङीष् ## पुश् कलयति क्विप् कल् चासौ अङ्कश्चेति, कं ब्रह्माणमपि लङ्कयति गच्छति लकि--गतौ अण् वा . 1 चिह्ने 2 अपवादे, ताम्रादिधातूनां 3 मलभेदे (कल्कान), ताम्रादियोगात् 4 अम्लादेर्विकारे च मेदिश् . %<शशकृपाणकवचेषु कलङ्काः>% कादश् . %% %% रघुः . %% रामाश् . ततः अस्त्यर्थे इनि . कलङ्किन् तद्युक्ते त्रिश् स्त्रियां ङीप् . %% तिश् तश् स्मृतिः . ततः तारकाश् जातार्थे इतच् . कलङ्कित जातकलङ्के त्रिश् . ## पुंस्त्री करेण कषति बाश् खच् मुम् च रस्य लः . 1 सिंहे शब्दमाश् . जातित्वात् स्त्रियां ङीष् . 2 करताल्यां स्त्री शब्दरत्नाश् टाप् . ## पुश् कं जलं लङ्कयति लकि--गतौ णिच--उरच् . जलानामावर्ते स्वतोजलभ्रमे त्रिकाश् . ## पुश् केतिशब्दं लञ्जति भाषते क इत्यव्यक्तानुकरणम् लजि--अण् . विषाक्तास्त्रेण हते 1 मृगे, 2 पक्षिणि च . 3 तन्मांसे नश् %% श्रुतिः . 4 ताम्रकूटे च (तामाक) %% वैद्यके तत्सेवनान् मुखरोगहान्यादि उक्तम् . 5 परिमाणभेदे च . कर्षशब्दे भावप्रश् तन्मानभेदोदृश्यः . ## नश् न कलञ्जं भक्षयेदित्यादिवाक्यमधिकृत्य पञ्चावयवन्यायभेदे स च न्यायः यथा किं यदा कष्टापि तद्भक्षणनिषेधः . उत सर्वदेति संशयः . यदा कदाचिन्निषेध इति पूर्वपक्षः सर्वदा तन्निषेध इति सिद्धान्तः . तदेतत्भङ्ग्या एकाश् तश् दर्शितं यथा %% इति श्रुतिः कलञ्जमक्षणाभावविषयकं कार्यमित्यर्थः . तत्र कालविशेषानुपादानान्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावधिकाराद्यावत्कालमेव तस्यां तस्य निवृत्तिः . न हि कलञ्जभक्षणाद्यतः कुतश्चित् करणान्निवृत्तस्य निषेधानुपालन सकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्तायति किन्तु भक्षणप्रवृत्तिमत्तामात्रमधिकारिविशेषण यदा यदा भवति तदा तदैव निषेधविधिरपि तं निवर्तयति . न हि कलञ्जस्य भक्षणमुपक्रम्य यावत् कालं तद्भक्षयति . अतस्तदितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः . ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः . सत्यं, प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधिकारः . यत्तु %% इति . अत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः . भूतचेष्टावत इति . %% इति मेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावतैत्यर्थः . ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते . प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव . तस्मात् सकृत्क्रियापर्यवसायित्वे विफलोविधिः . कादाचित्काकरणस्य निषेधमन्तरेणापि प्राप्तेः . न च स्वर्गकामादिवत् साध्यतया प्रवृत्तिमत्कर्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसिद्धत्वान्निषेधनियोगानामितिकर्तव्यताकाङक्षाविरहात् अतएव शुचित्वमपि तत्र नाङ्गम् . तस्मान्निषेधविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालभनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनु ष्ठानेनैव शास्त्रार्थसिद्धिः . यथा चात्र निवृत्तेरेव बोध्यता न प्रवृत्त्यभावस्य तथा समर्थितं वृहदारण्यकब्राह्मणभाष्ययोः यथा-- %% शङ्कराचार्यकृतभाष्यम् . %% न कलञ्जम्भक्षयेत् इत्यादिवाक्यात्प्रतीयते, तथापि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याह न चेति . सम्बन्धस्यामावार्थत्वान्नानुष्ठेयतेत्यर्थः . अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किन्न स्यादित्याशङ्क्याह न चेति . तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गात् नञश्च स्वसम्बन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात् प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्य दन्यदनुष्ठेयं न प्रतिभातीत्यर्थः . भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयन्तु निषेधानामिति विशेषमाशङ्क्याह . अकर्तव्यतेति . अभावस्य भावत्वाभावात् कर्तव्यताविषयत्वासिद्धिरिति हि शब्दार्थः . प्रतिषेधज्ञानवतोऽपि कलञ्जमक्षणादिज्ञानदर्शनात् तन्निवृत्तेर्नियोगाधीनत्वात् तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह . क्षुधार्तस्येति . विषलिप्तवाणहतस्य पशोर्मासं कलञ्जम् . ब्रह्मबधाद्यभिशापयुक्तस्यान्नपानादि . तस्मिन्नमक्ष्येऽभोज्येच प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह . मृगतृष्णिकायामिति . तथापि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह . तस्मिन्निति . तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः आनन्दगिरिः . नैयायिकमते तत्र बोधप्रकारः शब्दचिश् दर्शितो यथा%% इत्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य श्रेयोरूपेष्टसाधनत्वात्, न चासुराऽविद्यावत् पर्युदासलक्षणया विरोध्यनिष्टसाधनबोधनं, नञोऽसमस्तत्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्युत्पत्तेश्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य %% न्यायेन विशेषणनिषेधपर्यवसायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति न कलञ्जं भक्षयेत् इत्यनेन बोधनात्, इष्टसाधनतावाचकस्य विधेः सामात्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धी ष्टसाधनविशेषे तात्पर्यं तथा चाशक्यविशेषणनिषेधपरत्वं नञ इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय घटत्वेन तदितरान्वयो न तच्छिद्रेतरत्वेन, युगपद्वृत्तिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थितिरिति विशेषबोधप्रकारस्तु आख्यातवादे गदाधरेण दर्शितो यथा %% इत्यादिनिषेधविधेः प्रामाण्यानुरोधेन बलवदनिष्टाननुबन्धित्वस्य विध्यर्थेप्रवेशः निषेधोऽपि, कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाघनतासत्त्वेन तदभावस्य नञाबोधने तत्प्रामाण्यानुपपत्तेः बलवदनिष्टाननुबन्धित्वस्य विघिप्रत्ययवाच्यत्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि तत्कर्मण्यबाघितो बोध्यत इति तत्प्रामाण्योपपत्तिः . वलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानं सोऽपि विशेषणाभावायत्तोऽबाधितः . कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरं तल्लिङ्गकानुमानगम्यो बलवदनिष्टाननुबन्धित्वरूपतदननुबन्धित्वाभावः . प्रवर्तकमिव निवर्तकमपि ज्ञानं श्रुतिवाक्यात् परम्परयैव, न तु साक्षात् . मवन्मते च तादृशाभावस्य शाब्दबोधे न भानं पदार्थैकदेश इतरविशेषणत्वेनोपस्थितत्वेन नञर्थविशेषणतया अनिष्टानमुबन्धित्वान्वयासम्भवात् . वस्तुतो विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् . न च बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेष्यत्वे विधिवाक्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानसम्भवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजन्यशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वविशेषणत्वे विनिगमकमिति वाच्यं क्रियायां बलवदनिष्टासाधनत्वज्ञानतद्गोचरेच्छयोर्हेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनताविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया तन्नये कल्पनासाम्यात् . यदि च बलवदनिष्टानुबन्धित्वज्ञानमेव तद्द्वेषसामग्रीत्वेन इच्छाप्रतिबन्धकं न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तविशेष्यविशेषणभावे विनिगमकस्य सम्भवेऽपि विशिष्टस्य वाच्यत्वोपगमे तत्र वाधेन तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येनस्थले इष्टसाधनताबोधस्य चोपगम आवश्यकः . मणिकृतापि तत्र बलवदनिष्टसाधनत्वविनिर्मोकेणेष्टसाधनत्वस्य भानं लिखितं तदभानञ्च विशिष्टशक्तिपक्षे न सम्भवति विशिष्टशक्तेर्विशेषणविनिर्मोकेण विशेष्याभासकत्वात् . तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तर्धमांशे शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्यं हेतुत्वात् अन्यथा विशिष्टसुखादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलसुखत्वादिशाब्दबोधापत्तेः . %% शब्दश् pra0 ## नश् कं जलं लटति आवृणोति लट--अच्--630 . गृहाच्छादने (चाल) तृणादिमये पदार्थे शब्दरश् . ## स्त्री कं सुखं लाति विषयत्वेन ला--क कलं सुखविषयं कामं तूलयति निष्कर्षति पूरयति वा तूल पूरणे--निष्कर्षे वा ण्वुल् . इच्छावत्याम् स्त्रियां त्रिकाश् . इच्छायाः सुखविषयत्वेन सुखाधायकत्वात् तत्पूरकत्वात् तन्निष्कर्षकत्वाद्वा तस्यास्तथात्वम् . कलकूजिका कलतूणिका वा अत्र पाठान्तरमस्ति उभयत्र पृषोश् साधु . ## नश् गड--सेचने अत्रन् आदेश्च कः डस्य लः, कलं त्रायते त्रै--क--कड--शासने वाश् अत्रन् डस्य लो वा . 1 भार्यायाम् %%! %% %% रघुः . %% माघः %% मेघश् . 2 नितम्बे अमरः %% किराश् . नृपाणां 3 दुर्गस्थाने हेमचश् . ## नश् कलेनावयवेन धौतः शुद्धत्वात् पृषोश् . रूप्ये राजनिश् . ## नश् कलेनावयवेन धौतं शुद्धम् . 1 स्वर्णे . %% माघः %% माघः . 2 रूप्ये च मेदिश् %% %% माघः %% कादश् . कलो ध्वनिभेदौ धौतः शुद्धोऽत्र . 3 कलध्वनौ विश्वः . ## पुश् कलोध्वनिरस्य . 1 पारावते 2 कोकिले 3 मयूरे जातित्वात् स्त्रीत्वमपि . 4 मधुराव्यक्तध्वनियुक्ते त्रिश् . कर्मश् . 5 मधुराव्यक्तध्वनौ पुश् . ## नश् कलयत्यनेन कल--गतौ गत्यर्थस्य ज्ञानार्थत्वात् ज्ञाने करणे ल्युट् . 1 चिह्ने 2 वातपित्तादिदोषे च तैः स्वरूपानुमानात् तथात्वम् . 3 ग्रहणे 4 ग्रासे . %% तिश् तश् विष्णुधश् पुश् . 5 ज्ञाने च %% सूश् सिश् . %% रङ्गश् . %% इत्युक्तेः ज्ञानमात्रस्य कालविषयकत्वात् तथात्वम् . कं जलं लाति उत्पत्तिसाधनत्वेन तथा सन् नमति नम--बाश् ड . 6 वेतसवृक्षे पुश् राजनिश् . तस्य जलसमीपजातत्वात् तत्स्रोतसा नमनाच्च तथात्वम् . %% भागश् 3, 30, 37 उक्ते 7 एकरात्रेण पच्यमाने गर्भकारणे रेतोविकारभेदे इति शब्दकल्पद्रुभादयः . तच्चिन्त्यम् %<आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि . मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् . कललं जायते तस्याः इति>% सुश्रुते %% साश् कारिकायाम् %% कौश् उक्तेश्च तदेकवाक्यतया लकारद्वययुक्तपाठस्यैव भागवतेऽवधृतत्वेन नकारयुक्तपाठोलिपिकरप्रमादकृतः इति विवेच्यम् ## स्त्री चुश् कल--भावे युच् . 1 ज्ञाने 2 ग्रहणे 3 आदाने 4 आमोचने 5 अवमोचने च %% माघः %% मल्लिश् . ## पुंस्त्री कलोनादोऽस्य . 1 राजहंसे राजनिश् स्त्रियां जातित्वात् ङीष् . 2 कलध्वनियुक्ते त्रिश् . कर्मधाश् . 3 कलध्वनौ पुश् . ## पुंस्त्री वर्णसङ्करजातिभेदे स्त्रियां जातित्वात् ङीष् . जातिशब्दे विवृतिः . ## स्त्री कं सुखं लाति विषयतया ला--क कलं कामं ददाति दा--क पृषोश् मुम् च टाप् अत इत्त्वम् . सर्वविद्यायाम् हेमचश् . तस्याः सर्वसंशयनिराकरणेन कामदातृत्वात्तथात्वम् . ## पुश् कलाया मात्रायाः अन्धुरिव शकश् . घोलीशाके राजनिश् . ## पुश् करेण शुण्डेन भाति भा--क रस्य लः . %% इति वैजयन्त्युक्ते 1 गजभेदे . %% . %% %% माघः . 2 पञ्चवर्षे करिपोते सुभूतिः %% मोघवृत्तिकलभस्य चेष्टितम् . %% रघुः . %% मालविश् . %% मेघश् . शावकमात्रपरत्वेनकरिकलभकरमृदिततमालकिशलया मेदिनी कादश् . वयोवाचित्वात् जातित्वात् स्त्रियां ङीप् . कं वातं लभते साधनत्वेन लभ--अच् . धुस्तूरे मेदिश् तस्य मादकद्रव्यत्वेन वाताधायकत्वात्तथात्वम् ## पुश् 6 तश् . पीलुवृक्षे राजनिश् . कलभप्रियादयोप्यत्र . ## स्त्री कं जलं लभते आश्रयत्वेन लभ--अच् गौराश् ङीष् . चञ्चुवृक्षे राजनिश् . ## पुश् कलते अक्षराणि कल--कमच् . 1 लेखन्याम् जटाधरः 2 धान्यभेदे च राजवश् . स च %% इति भावप्रश् उक्तदेशजः . 3 उत्खातप्रतिरोपितधान्यभेदे च . %<आपादपद्मप्रणताः कलमा इव ते रघुम् . फलैः संवर्धयमासुरुत्खातप्रतिरोपिताः>% रघुः %% माघः %% सुश्रुते तस्य गुणा उक्ताः . अस्य च रोपितधान्यत्वेन गुणविशेषःभावप्रश् उक्तो यथा %% . अस्य शिला पिङ्गलवर्णा %% इति कुभारे पिङ्गलोपमानत्वेन वर्णनात् . कलयति परेस्वं कल--अमच् . 4 चौरे पुश् मेदिश् . ## पुश् 7 तश् . गन्धशालौ राजनिश् . ## पुश् कल--क्षेपे अम्बच् कड--मदे अम्बच् डस्य लो वा . शाकनाडिकायां तस्या आहारकाले त्यज्यमानत्वात् तथात्वम् . 2 शरे अमरः तस्य अरिं प्रति क्षिप्यमाणत्वात् तथात्वम् 3 कदम्बवृक्षे विश्वः कामिनां मादहेतुत्वात्तथात्वम् . संज्ञायां कन् . कलम्बक--धाराकदम्बे राजनिश् . ## स्त्री कलम्बोव कायति कै--क संज्ञायां ह्रस्वः . 1 ग्रीवापश्चाद्भागस्थनाड्यां तस्याः कलम्बीतुल्यशुषिरमध्यत्वात् तथात्वम् . स्वार्थे कन् ह्रस्वः . (कलमी) 2 शाकभेदे च . ## स्त्री के जले लम्बते लबि--अविश्रंसने अच् गौराश् ङीष् . (कलमी) शाकभेदे तस्या जले लम्बमानत्वात्तथात्वम् . भावप्रश् तद्गुणाद्युक्तं यथा . %% . तिश् तश् स्मृतौ अस्यादशम्यामभक्ष्यत्वमुक्तम् %% हरिशयने चास्या अभक्ष्यत्वमभक्ष्यशब्दे उक्तम् . डलयोरैक्यात् कडम्बीत्यप्यत्र शब्दरत्राश् . ## स्त्री के जले लम्बते लवि--उण् 7 तश् . (कलमी) शाकभेदे शब्दरश् . अप्राणिजातिवाचकत्वात् वा ऊङ् . ## नश् के जले लम्बते लबि--बाश् उट 3 तश् . 1 हैयङ्गवीने राजनिश् . 2 नवनीते हाराश् . तयोर्जलोपरिप्लवमानत्वात्तथात्वम् . ## पुंस्त्री कलोरवोऽस्य . 1 पारावते (पायरा) अमरः 2 कोकिले राजनिश् . स्त्रियां जातित्वादुभयतो ङीष् . 3 कलध्वनियुक्ते त्रिश् मेदिश् कर्मश् . 4 मधुराव्यक्ते रवे pu0 ## पुंनश् कल--वृषाश् कलच् . 1 गर्भवेष्टचर्मणि अमरः कलनशब्ददर्शितभागवतोक्ते एकरात्रेण पच्यमानगर्भाद्यवयवभूते 2 रेतोविकारभेदे . उदाश् तत्रैव शब्दे दृश्यम् . ## पुश् कललमिव जायते जन--ड कर्मश् . 1 राले राजनिश् . 2 गर्भे च . ## पुश् उद्भवत्यस्मात् उद्--भू--अपादाने अप् 6 तश् . 1 सालवृक्षे राजनिश् . ततो रालरूपकललजस्योत्पत्तेः तस्य तथात्वम् . ## पुंस्त्री कलं वङ्क(ङ्ग)ते वगि (बकि)--गतौ अच् पृषोश् अत इत्त्वम् . 1 चटके खगे, अमरः जातित्वेऽपि संयोगोपधत्वात् स्त्रियां टाप् . %% यजुश् 24, 20 . %% 24, 30 . अश्वमेधपशुदेवकथने . अभक्ष्यप्रकरणे अस्याभक्ष्यतोक्ता मनुना %% बन्मांसगुणाः तस्य संज्ञाभेदश्च सुश्रुते उक्तो यथाचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्तिरकुररबाहुकशरलप्रभृतयस्त्र्याहना विष्करालघवः शीतमधुराः कषाया दोषशमनाश्च . मुखपादैर्हननात्त्र्याहनाः . भावप्रश् विशेषतस्तन्मांसगुणा उक्ता यथा- चटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः . कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरो वेश्मचटकश्चातिशुक्रलः 2 कलिङ्गवृक्षे मेदिश् . ## पुश् कलं मधुराव्यक्तं ध्वनिं शवति शु--गतौ बाश् ड . 1 घटे . कर्षशब्दे दर्शितभावप्रकाशोक्ते 2 मानभेदे च . ## स्त्री कलशस्य दीर्दरणम् दॄ--भावे क्विप् . यज्ञियकलशविदारणे %% %% शतश् ब्राश् 4, 5, 10, 7 . ## पुश् नागभेदे %<आर्यकश्चोग्रकश्चैव नागः कलशपोतकः>% bhàø àø 35 aø . ## स्त्री कं जलं लाति ला--क तथा सती शीर्यति bàø ÷é--ói . (चाकुलिया) 1 पृश्निपर्ण्याम् अमरः 2 घटे हेमचश् %% माघः . अस्य कृदिकारान्तत्वात् वा ङीप् कलशीत्यप्युभवत्र . ## त्रिश् कलश्याः कण्ठ इव कण्ठोऽस्य . 1 कलशी कण्ठतुल्यकण्ठान्विते 2 ऋषिभेदे पुश् ततः गोत्रप्रत्ययस्य बहुषु उपकाश् वा लुक् . कालशीकण्ठयः कलशीकण्ठाः ## स्त्री कलशीव पादावस्याः अन्त्यलोपः समाश् कुम्भपद्याश् ङीप् पद्भावश्च . कुम्भाकारपादयुतायां स्त्रियाम् . ## पुश् कलश्याः (स्याः) सुत इव तत्रोत्पन्नत्वात् . अगस्त्ये मुनौ कुम्भसम्भवशब्दे तत्कथा . ## पुश् कलश इव उदरमस्य . दानवभेदे %% हरिवंश् 240 . 2 कुम्भकारीदरयुक्ते त्रिश् स्त्रियां वा ङीप् . ## पुश् केन जलेन लसति लस--अच् 3 तश् . 1 घटे हेमचश् . तन्नामनिरुक्तिः %% निर्वाणतश् उक्ता . %% कालिश् पुश् 87 अश् पृषोश् साधनम् . कर्मादौ स्थाप्यफलसमानमुक्तं शाश् तिश् यथा--%% . पुष्पाभिषेके कालिकापुश् 87 . पुष्पाभिषेके स्थाप्यघटनामभेदस्तत्स्थापनप्रकारश्च तत्रैवाध्याये यथा %% . सर्वकर्मोपयोगिकलसस्थापनविधिः रुद्रकल्पे दर्शितो यथा ओं मूरसीतिमन्त्रेण मण्डलात्पूर्वस्यां दिशि भूमिस्पर्शः . ओं ओषधयः समवन्तेति तत्र धान्यपुञ्जीकरणम् . ओं चित्पतिर्मा पुनात्विति सप्तभिर्दर्भपवित्रैः कलसपवित्रीकरणम् . ओं आजिघ्रेति धान्यपुञ्जोपरि कलसस्थापनम् . ओं स्थिरोभवेति स्थिरीकरणम् . ओं मही द्यौरिति जलेन कलसपूरणम् . ओं या ओषधीरिति तत्र सर्वौषधिप्रक्षेपः . ओं व्रीहयश्च म इति धान्यम् . ओं हिरण्यगर्भ इति हिरण्यम् . ओं अश्वत्थेव इति पञ्च पल्लवान् . ओं काण्डात्काण्डादिति दूर्वाः . ओं स्योना पृथिवीति पञ्च सप्त वा मृदश्च दापयेत् . ओं धान्यमसीति पूर्णपात्रे धान्यनिधानम् . ओं पूर्णादर्वीति तस्यैव पूर्णपात्रस्य कलसोपरिनिधानम् . ओं याः फलिनीरिति पूर्णपात्रे नारिकेलादिफलस्थापनम् . ओं सुजात इति वासोयुग्मेन वाससा वा पवित्रेण वा कलससंवेष्टनम् . ततः कलसे गङ्गाद्यावाहनम् इमं मे गङ्गे! यमुने! सरस्वति! सिताऽसिते सरितौ! पावका नः सरस्वती . ओं अश्वावतीर्गोमतोः . ओं पञ्चनद्यः . ओं %% . ओं %% . %% इति मन्त्रैः ओं कलसस्य मुखे विष्णुरित्यादिकैः प्रसन्नोभव सर्वदेत्यन्तैर्मन्त्रैश्चावाहनम् . ओं मनोजूतिरितिमन्त्रान्ते %% . अत्र प्रतीकमात्रं प्रदर्शितम् समग्रमन्त्राश्च मत् कृततुलादानादिपद्धतौ 22 पृष्ठादौ ज्ञेयाः . अत्र शाखिभेदात् मन्त्रभेदास्तु तत्तद्ग्रन्थेऽवधेयाः नवरात्रे कलसस्थापने विशेषः निश् सिश् उक्तो यथा . भार्गवार्चनदीपिकायां देवीपुराणे %% . चित्रावैधृतियुतापि द्वितीयायुता चेत् सैव ग्राह्येत्युक्तं दुर्गोत्सवे . %% . यदा तु वैधृत्यादिपरिहारेण प्रतिपन्न लभ्यते . तदोक्तं तत्रैव कात्यायनेन . %% . भविष्येऽपि चित्रावैधृतिसंपूर्णाप्रतिपच्चेद्भवेन्नृप! . त्याज्या अंशास्त्रयस्त्वाद्यास्तुरीयेऽंशे तु पूजनमिति . रुद्रयामलेऽपि %% . इदं कलसस्थापनं रात्रौ न कार्यम् . %% मात्स्योक्तेः %% इति विष्णुधर्मोक्तेश्च . रुद्रयामले %% . %% नैषश् . ## स्त्री केन लसति लस--इन् . 1 घटे 2 पृश्निपर्ण्याञ्च (चाकुलिया) हेमश् . कृदिकारान्तत्वात् वा ङीप् कलसीत्युभयत्र %% नैषश् . ## पुं नश् कलं कामं हन्त्यत्र हन--बाश् आधारे ड . अर्धर्चादि . विवादे वाग्विवादे (jhakóà) %% bhàø àø 48 . %% मनुः . 2 युद्धे अमरः . %% %% माघः . ## पुंस्त्री कलप्रधानो हंसः . 1 (बालहांस) हंसभेदे 2 राजहंसे 3 नृपश्रेष्ठे च मेदिश् . %% भट्टिः . %% नैषश् %% कुमाश् . स्त्रियां जातित्वात् ङीष् . %% रघुः . 4 परमात्मनि ब्रह्मणि च शब्दरश् . ## त्रिश् कृलहं करोति कृ--हेत्वादावपि न ट किन्तु अण् उपश् सश् . कलहकारके . %% भट्टिः . ## चश् कलहं नाशयति नश--णिच्--ल्यु . पूतिकरञ्जे शब्दरत्रश् कलहनाशकता चास्य कार्मण विद्यायां विख्याता . ## पुश् कलहः प्रियोऽस्य . 1 नारदे ॠषौ, तस्य कलहप्रियत्वं पुराणादौ प्रसिद्धम् . 2 सारिकापक्षिण्याम् स्त्री राजनिश् . ## स्त्री अवस्थान्तरप्राप्ते नायिकाभेदे . सा च %% साश् दश् उक्तलक्षणा . यथा %% . ## कलहं करोति कलह + ङ्य नामधातुः आत्मश् अकश् सेट् . कलहायते अकलहायिष्ट . कलहायाम् बभूव आस चक्रे . कलहायमानः कलहायितः . ## स्त्री कलयति कलते वा कर्तरि अच् कल्यते ज्ञायते कर्मणि अच् वा . चन्द्रमण्डलस्य षोडशे भागे यथा च चन्द्रस्य षोडशभागस्य कलाशब्दवाच्यत्वम् . तथा कालमाश् उक्तं यथा स्कान्दे%% इति अयमर्थः या महामाया आधारशक्तिरूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव इतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः, पञ्चदश तिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति . श्रुतिस्त्वस्मिन्नर्थे पक्षनिर्णय एवोदाहृता . %% . एवञ्च सत्यत्र सामान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति तत्र येयममेत्युक्ता क्षयोदयविवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथिसामान्यं यास्त्ववशिष्टाः वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः . तासां पञ्चदशानामेकैकां कलां बह्न्यादयः प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति . तत्र वह्निना या कला प्रथमं पीयते मा प्रथमेत्युच्यते, तया युक्तः कालविशेषः प्राथ म्यवाचिना प्रतिपच्छब्देनाभिधीयते . एवं द्वितीयादीना पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि, ता एताः कृष्णपक्षे तिथयो भवन्ति . पुनश्च ताः पीताः कलास्तेनैव क्रमेण तत्र तथा वह्न्यादिदेवताभ्यो निर्गत्य चन्दमण्डलं पूरयन्ति ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रति पदाद्यास्तिथयो भवन्ति . बह्न्यादिदेवतानां कलापानं सोमोत्पत्तौ पठितम्, तथा हि %% . एवं षोडशानां कलानामेका नित्या अन्या क्षयोदयशालिनी, तदेतत् स्पष्टमुक्तम् शतश् ब्राश् 14, 4, 3, 22 . यथा %% %% भाश् . चन्द्रकलानां नामभेदादिकमनुपदं वक्ष्यते . %% %% . %% कुमाश् . %% %% %% इति च भाघः कलाधरः कलाभृत् कलानिधिः कलावान् . 2 अवयवमात्रे च . %% शाश् तिश् . %% तासां नामानि ध्येयरूपाणि च तत्र दर्शितानि यथाअमृता मानदा पूषा तुष्टिःपुष्टोरतिर्धृतिः . शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा . पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः 16 . तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः . सुषुम्णा भोगदा विश्वा योधिनी धारिणी क्षमा . कञाद्या वसुदाः सौराः टठान्ता द्वादशेरिताः 12 . %% 10 . अभयेष्टकराध्येया श्वेतपीतारुणाः क्रमात् . तथा अकारोकारमकारनादविन्द्वात्मकप्रणवस्य पञ्चाशत्कलात्मकतामुक्त्वा तन्नामधेयरूपाण्यपि तत्रोक्तानि यथा%% कल्यते ज्ञायतेऽनेन . अंशतुल्ये 3 उपाधिभेदे च . %% पश्रोपनिषत् . %% भाष्यम् . %% आनन्द0 यथा च पुरुषस्य वोडशकक्षत्वं तथोक्तं तत्रैव प्रश्नोपनिषदि शङ्कराचार्यकृततद्भाष्ये च यथा%% उपश् . तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते . प्राणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्धे तत्त्वे शक्यतेऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्ते अविद्याविषयाश्चैतन्याव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते . अत एव भ्रान्ताः केचिदग्निसंयोगाद्घृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति तन्निरोधे शून्यमिव सर्वमिति . अपरे घटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीति . अपरे चैतन्यंभूतधर्म इति लौकायतिकाः . अनपायोपजननधर्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते . %% %% श्रुतिभ्यः . स्वरूपाव्यभिचारात् यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वं वस्तु च भवति किञ्चिन्न ज्ञायत इति चानुपपन्नम् . रूपञ्च दृश्यते न चास्ति चक्षुरिति वत् . व्यभिचरति तु ज्ञानं, ज्ञेयं न व्यभिचरति कदाचिदपि . ज्ञेयाभावेऽपि ज्ञेयान्तरेभावाज्ज्ञानस्य . न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित्सुषुप्तेऽदर्शनात् ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयाज्ज्ञानस्वरूपस्य व्यभिचार इति चेन्न . ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात् स्वव्यङ्ग्याभावे आलोकाभावानुपपत्तिवत् सुषुप्ने विज्ञानाभावानुपपत्तेः . न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुमवैनाशिकेन . वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत्? येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यम् वैनाशिकेन . तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे ज्ञानाभाव इति चेत्? न, अभावस्यापि ज्ञेयत्वाभ्युपगमादभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैः, नित्यञ्च तदव्यतिरिक्तञ्चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य . न च नित्यस्य ज्ञानस्याभावोनाममात्राध्यारोपे किन्नश्छिन्नम् . अथाभावो ज्ञेयोऽपि सन् ज्ञानवदतिरिक्त इति चेन्न तर्हि ज्ञेयाभावे ज्ञानाभावः ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन्न . शब्दमात्रत्वाद्विशेषानुपपत्तेः . ज्ञेयज्ञानयोरेकत्वञ्चेदभ्युपगम्यते--ज्ञेयं ज्ञानव्यतिरिक्तं न ज्ञेयव्यतिरिक्तं ज्ञानम् ज्ञेयव्यतिरिक्तं नेति तु शब्दमात्रमेव तद्वह्निरग्निव्यतिरिक्तोऽग्निर्न वह्निव्यतिरिक्त इति यद्वदभ्युपगम्य ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा . ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेन्न सुष्प्तेरित्यभ्युपगमात् . वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वं, तत्रापि ज्ञेयसत्त्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेन्न भेदस्य सिद्धत्वात् . सिद्धं ह्यभावज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोरन्यत्वम् . न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि ज्ञानस्य ज्ञेयत्वमेवेति . तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेन्न तद्विभागोपपत्तेः . सर्वस्य यदा हि सर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः . न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः ज्ञानस्य स्वे वाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्? सोऽपि दोषस्तस्यैवास्तु किन्तन्निवर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञयत्वाभ्युपगमादवश्यञ्चैव वैनाशिकानां ज्ञानं ज्ञेयम् स्वात्मना चाविज्ञेयत्वेननवस्थाऽनिवार्या . समान एवायं दोष इति चेन्न ज्ञानस्यैकत्वोपपत्तेः . सर्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिविम्बवदनेकतयावभासत इति . नाऽसौ दोषः . तथा चेदिहेदमुच्यते . ननुश्रुतेरिहैवान्तः शरीरे परिच्छिन्नः कुण्डवदरवत्पुरुष इति, न प्राणादिकलाकारणत्वात् . न हि शरीरमात्रपरिच्छिन्नस्य प्राणस्य श्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् . कलाकार्यत्वाच्च शरीरस्य . न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डवदरमिवाभ्यन्तरं कुर्यात्, वीजवत्स्यादिति चेत्? यथा वीजकार्यो वृक्षस्तत्कार्यञ्च फलं स्वकारणकारणं वीजमभ्यन्तरीकरोत्याम्रादि तद्वत्पुरुषमभ्यन्तरीकुर्यात् शरीरं स्वकारणकारणमपीति चेन्न अन्यत्वात् सावयवत्वाच्च . दृष्टान्ते कारणवीजाद्वृक्षफलसंवृत्तान्यन्यान्येव वीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते . वीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरञ्च एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः . किन्दृष्टान्तेन वचनात् स्यादिति चेन्न वचनस्याकारकत्वात् . न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते किन्तर्हि यथाभूतार्थावद्योतने . तस्मादन्तः शरीर इत्येतद्वचनं अण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम् . उपलब्धिनिमित्तत्वाच्च . दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते चात उच्यते--अन्तःशरीरे सोम्य! स पुरुष इति . न पुनराकाशकारणं सन् कुण्डवदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि! किमुत प्रमाणभूता श्रुतिः . यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणाथं कलानां प्रभवः, स चान्योऽर्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते . चेतनपूर्विका च सृष्टिरित्येवमर्थे च पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन, स ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे कृतवानित्यर्थः . सृष्टिफलक्रमादिविषयं कथमित्युच्यते कस्मिन् कर्तृविशेषे देहादुत्क्रान्तो भविष्याम्यहमेव वा कस्मिन्वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः . %% उपनिश् . %% paramàrthatã'nupàdhikçta¤ca तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगाह्यमभय शिवमिष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलञ्च स्यादद्वैतत्वात्सर्वभावानाम् . साङ्ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलञ्चेति कल्पयित्वाऽऽगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरञ्च प्रधानं पुरुषात् परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किकनिराकृतबद्धिविषयाः सन्तो विहन्यन्ते . तथेतरे तार्किकाः साङ्ख्यैरित्येवं परस्परविरुद्धार्थकल्पनात् आमिषाथिन इव प्राणिनोऽन्योन्यं विरुध्यमाना अर्थदर्शित्वात् परमार्थतत्त्वाद्दूरमेवापकृष्यन्तेऽतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमते दोषदर्शनं किञ्चिदुच्यते ऽस्माभिः न तु तार्किकतात्पर्येण तथैतत् अत्रोक्तम् . %% . किञ्च--भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः . का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैव पुरुषः कल्प्यते न कर्ता . प्रधानन्तु कर्त्रेव न भोक्त्रिति ननूक्तं पुरुषश्चिन्मात्र एव स्वात्मस्थो विक्रियते भुञ्जानोऽनन्तान्तरपरिणामेन . प्रधानन्तु तत्त्वान्तरपरिणामेन विक्रियतेऽतोऽनेकमशुद्धमचेतनञ्चेत्यादिधर्मवत्तद्विपरीतः पुरुषः . नाऽसौ विशेषो वाड्मात्रत्वात्प्राग्भोगोत्पत्तेः . केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनिषस्तद्वादशेभेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानं खरूपेणावतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते . अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत्? न तर्हि परमार्थतो भोगः पुरुषस्य . भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेन्न प्रधानस्यापि भोगकालेऽविक्रियत्वाद्भोक्तृत्वप्रसङ्गः . चिन्मात्रस्यैव विक्रियाभोक्तृत्वमिति चेदौष्ण्यादसाधारणधर्मवतामग्न्यादोनामभोक्तृत्वे हेत्वनुपपत्तिः . प्रधानपुरुषयोर्युगपद्भोक्तृत्वमिति चेन्न प्रधानस्य पारार्थ्यानुपपत्तेः . न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने . भोगधर्मवति सत्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिविम्बादयोऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेन्न पुरुषस्य कस्यापनयनार्थं मोक्षसा धनं शास्त्रं प्रणीयतेऽविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्? परमार्थतः पुरुषो भोक्तैव न कर्ता प्रधानं कर्त्रेव न भोक्तृ परमर्थसद्वस्त्वन्तरं पुरुषाच्चेतीयं कल्पनाऽऽगमबाह्या व्यर्था निर्हेतुका च इति नादर्तव्या मुमुक्षुभिः . एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेन्न अभावात् . न हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकञ्चेति कल्पना स्यात् . न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततोऽभिन्नाः सन्ति तदभावे एवंविकल्पनैवानुपपन्नाः . अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता . तदभ्युपगमे च कल्पनानुपपत्तिमाह शास्त्रम् . %% इत्यादिशास्त्रप्रणयनाद्युपपत्तिञ्चाह . अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये %% . विस्तरतो वाजसनेयके . विभक्ते विद्याऽविद्ये परापरे इत्यादावेव शास्त्रस्यातो न तार्किकवादभटप्रवेशः वेदान्तराजप्रमाणबाहुगुप्ते इहार्त्मकत्वविषय इति . एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च . यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तृत्वाद्युपचाराद्राजा कर्तेति सोऽत्रानुपपन्नः . %% इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः तत्र हि गौणी कल्पना . शब्दस्य, यत्र मुख्यार्थो न सम्भवति . इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते . यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तूपपन्ना, ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते . कथं? स पुरुष उक्तप्रकारेणेक्षित्वा प्राणं 1 हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानमसृजत सृष्टवान्, अत्रः प्राणात् श्रद्धां 2 सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् . ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतान्यसृजत . खं 3 शब्दगुणं वायुं 4 स्वेन स्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम् . तथा ज्योतिः 5 स्वेन रूपेण पूर्वाभ्याञ्च शब्दस्पर्शाभ्याम् विशिष्टं त्रिगुणं तथाऽऽपो 6 रसेन गुणेनासाधारणेन पूर्वगुणानुप्रवेशेन चतुर्गुणाः . तथा गन्धेन पूर्बगुणानुप्रवेशेन पञ्चगुणा पृथिवी 7 . तथा तैरेव भूतैरारब्धमिन्द्रियं 8 द्विप्रकारं बुद्ध्यर्थं कर्मार्थञ्च दशसङ्ख्यम् . तस्य चेश्वरमन्तःस्थं संशयसङ्कल्पादिलक्षणं मनः 9 . एवं प्राणिनां कार्यं करणञ्च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम् 10 . ततश्चान्नादद्यमानाद्वीर्यं 11 सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् . तद्वीर्यवताञ्च प्राणिनां तपः 12 विशुद्धिसाधनं सङ्कीर्यमाणानां, मन्त्रा 13 स्तपोविशुद्धान्तर्वहिःकरणेभ्यः कर्मसाधनमेता ऋग्यजुःसामाथर्वाङ्गिरसः . ततः कर्म 14 अग्निहोत्रादिलक्षणम् . ततो लोकाः 15 कर्मणां फलम् . तेषु च सृष्टानां प्राणिनां नाम 16 च देवदत्तो यज्ञदत्तैत्यादि . एवमेताः कलाः प्राणिनामविद्यादिदोषवीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वे पदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम् भाश् . %% %% भाश् . %% उपश् . %% भाश् . तथा च प्राणः 1 श्रद्धा 2 व्योम 3 वायुः 4 तेजः 5 जलं 6 पृथिवी 7 इन्द्रियं 8 मनः 9 अन्नम् 10 वीर्यम् 11 तपः 12 मन्त्राः 13 कर्म 14 लोकः 15 . नाम 16 इत्येता प्राणादिनामान्ताः षोडश कलाः पुरुषस्य उपाधय इति स्थितम् . %% श्रुतिः 3 अंशमात्रे च %% %% . %% . प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सौम्य! चतुष्कलः पादोब्रह्मण आयतनवान्नाम स य एतमेव %% . अवतारशब्दे भूरि उदाहरणम् दृश्यम् . पलद्वयात्मके 4 कालांशभेदे स च सिश् शिश् दर्शितोयथा%% शिश् . योऽक्ष्णोर्लोचनयोः पक्ष्मपातः स निमेषः . स यावता कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनोच्यते उपचारात् . तस्य त्रिंशद्विभागस्तत्परसंज्ञः तत्परस्य शतांशस्त्रुटिरिति . अथ च निमेषैरष्टादशभिः काष्ठा . क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः . काष्ठात्रिंशता कलोक्ता . कलानां त्रिंशता घटिका . साचाक्षीं भभ्रमस्य षष्टिभाग इत्यर्थः . घटिकाद्वयेन क्षणो मुहूर्तः . क्षणानां त्रिंशता दिनम् . अथ प्रकारान्तरेण दिनमुच्यते . गुर्वक्षरैः खेन्दुमितैः 10 असुरिति . एकमात्रोलघुः द्विमात्रो गुरुः . तथा %% इति छन्दोलक्षणे प्रतिपादितम् यदक्षरं सानुस्वारं विसर्गान्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् . गुर्वक्षरस्योच्चार्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुः प्राणः . प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्ती कालैत्यर्थः . षड्भिः प्राणैरेकं पानीयपलम् . पलानां षष्ट्या धटी . घटीनां षष्ट्या दिनम् . त्रिंशद्दिनैरेकोमासः . मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दर्शितः प्रमिश् . %% कालमाश् व्यासः . %% पठन्ति . %% इति सुश्रुश् . %% सुश्रुश् . %% सूश् सिश् . उक्ते राशिचक्रस्य 216000 मिते भागे च %% शिश् क्षेत्रे कक्षायां समाद्येन वर्षाद्येन समास्तुल्याः क्षेत्रविभागा ज्ञेयाः . ते के . चक्रराश्यंशकलाविलिप्ताः . यथैकस्य वर्षस्व मासदिनादयो विभागा एवं भगणस्य राश्यंशादयः प्रमिश् . सिश् शिश् उक्ते दिनमानज्ञानोपयोगिनि दिनज्यागुणिते व्यासार्धभक्ते सूत्रात्मके 6 पदार्थे च यथा-- %% शिश् %% दक्षिणेऽधः . तस्मात् कालाद् या ज्या साधिता सा त्रिज्यावृत्तपरिणता . सा च सूत्रसंज्ञा . अथ यदि त्रिज्यावृत्ते एतावती, तदा द्युज्यावृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता . सा च कलासंज्ञा . इदानीं प्रकारान्तरेण कला तस्याश्चेष्टयष्टिमाह प्रमिश् . %% शिश् . %% प्रमिश् . %% भावप्रश् उक्ते देहस्थे धात्वाशयान्तरस्थे 7 धातुक्लेदभेदे तद्भेदाश्च तत्रैवोक्ताः . %<आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी . मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी . पञ्चमी च मलं धत्ते षष्ठी पित्तधरा मता . रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः>% 8 एकमात्रात्मकलघुवर्णे %<षड्विषमेऽष्टौ समे कलास्ताश्च समेऽस्युर्नो निरन्तराः . न समात्र पराश्रिता कला>% %% इति च वृत्तरश् ऋणप्रयोगे मूलधनादधिके आयत्वेनाधमर्णेन उत्तमर्णाय दीयमाने 9 वृद्धिरूपे (सुद) पदार्थे मेदिश् . %% लीलाश् 10 स्त्रीरजसि 11 नौकायां 12 कपटे च विश्वः . 13 गीतादिविद्याभेदे सा च चतुःषष्टि 64 विधा शैवतन्त्रोक्ता यथा--1 गीतम् 2 वाद्यम् 3 नृत्यम् 4 नाट्यम् . 5 आलेख्यम् 6 विशोषकच्छेद्यम् 7 तण्डुलकुसुमयलिविकाराः 8 पुष्पास्तरणम् 9 दशनवसनाङ्गरागाः 10 मणिभूमिकाकर्म 11 शयनरचनम् 12 उदकवाद्यम् 13 उदकघातः 14 चित्रायोगाः 15 माल्यग्रथनविकल्पाः 16 केशशेखरापीडयोजनम् 17 नेपथ्ययोगाः 18 कर्णपत्रभङ्गाः 19 गन्धयुक्तिः 20 भूषणयोजनम् 21 इन्द्रजालम् 22 कौचुमारयोगाः 23 हस्तलाघवम् 24 चित्रशाकापूपभक्ष्यविकारक्रिया 25 पानकरसरागासवयोजनम् 26 सूचीवापकर्म 27 वीणाडमरुकसूत्रक्रीडा 28 प्रहेलिका 29 प्रतिमा 30 दुर्वचकयोगाः 31 पुस्तकवाचनम् 32 नाटिकाख्यायिकादर्शनम् 33 काव्यसमस्यापूरणम् 34 पट्टिकावेत्रवाणविकल्पाः 35 तर्कूकर्माणि 36 तक्षणम् 37 वास्तुविद्या 38 रूप्यरत्नपरीक्षा 39 धातुवादः 40 मणिरागज्ञानम् 41 आकरज्ञानम् 42 वृक्षायुर्वेदयोगाः 43 मेषकुक्कुटलावकयुद्धविधिं 44 शुकसारिकाप्रलापनम् 45 उत्सादनम् 46 केशमार्जनकौशलम् 47 अक्षरमुष्टिकाकथनम् 48 म्लेच्छितक विकल्पाः 49 देशभाषाज्ञानम् 50 पुष्प शकटिकानिमित्तज्ञानम् 51 (अत्र निमित्तज्ञानमिति पृथक् केचित् पठन्ति) . यन्त्रमातृका 52 धारणमातृका 53 सम्पाट्यम् 54 मानसी काव्यक्रिया 55 क्रियाविकल्पाः 56 छलितकयोगाः 57 अभिधानकोषच्छन्दोज्ञानम् . 58 वस्त्रगोपनानि 59 द्यूतविशेषः 60 आकर्षणक्रीडा 61 बालकक्रीडनकानि 62 वैनायिकीनां विद्यानां ज्ञानम् 63 वैजयिकीनां विद्यानां ज्ञानम् 64 वैतालिकीनां विद्यानां ज्ञानम् इति भागश् 945 अश् 28 श्लोश् टीकायां श्रीधरलिखिताः . क्वचित् पुस्तके सूचीवापकर्मसूत्रक्रीडेत्येकं पदम् तदुत्तरं वीणाडमरुकवाद्यानीति . वैतालिकीनामित्यत्र वैयासिकीनामिति च पाठो दृश्यते . %% भागश् 10, 45, 28 . %% भाश् अनुश् 18 अश् . %% कांदश् . %% गायत्रीकवचम् . ## नश् कलया मात्रयापि आकुलयति आकुलि-- नामधाश् अच् . हलाहलविषे राजनिश् . ## पुश् कलेव केलिरस्य . कामदेवे त्रिकाश् . ## पुंस्त्री कलस्याङ्कुरो यत्र . 1 सारसपक्षिणि त्रिकाश् जातित्वात् स्त्रियां ङीष् . कलानामङ्कुरो यत्र . 2 स्तेयशास्त्रप्रवर्तके मूलदेवे कर्णीसुते त्रिकाश् . मूलदेवस्य स्तेयरूपशिल्पप्रवर्तकत्वात् कलाङ्कुरत्वम् . कंसासुरे इति शब्दकल्पद्रुमोक्तिश्चिन्त्या कर्णीसुतशब्दे विवृतिः . ## स्त्री %% भाश् वश् 15 अश् 16 श्लोके तादृशशब्दं कल्पयन् वोथलिङ् बुधो भ्रान्तः . तत्र शतघ्न्या सहितं सशतघ्नीकं %% पाश् कप् . तादृशं लाङ्गलं यत्र सशतघ्नीकलाङ्गला इत्यर्थकतया न तस्य कलाङ्गलशब्दघटितत्वमिति बोध्यम् . ## स्त्री कलामचति गच्छति अच--गतौ अण् उपश् समाश् गौराश् ङीष् पाश् मुग्धबोश् षण् षित्त्वात् ईप् . इतिभेदः . प्रकोष्ठे कफोणेरधःस्थे मणिबन्धपर्यन्तहस्तावयबे . स्वार्थे कन् . कलाचिकाप्यत्र हेमचश् . ## पुंस्त्री कलेनाटनम् आटः कलाटस्तत्र साधुः ख . कर्काङ्गे पक्षिभेदे हाराश् जातित्वात् स्त्रियां ङीष् . ## स्त्री कलायै जायते जन--ड तथा सतों आजायते जन--ड गौराश् ङीष् . (कलौञ्जा) (मङ्ग्रैला) पाश्चात्त्यभाषाप्रसिद्धे वृक्षभेदे शब्दचिश् . ## पुश् कलामंशमादत्ते à--दा--क . स्वर्णकारे अमरः अलङ्कारगठनार्थं गृहीतधनस्यांशहरणात्तस्य तथात्वम् ## पुश् कलामत्ति अद--ण्वुल् 6 तश् . स्वर्णकारे शब्दचश् गठनार्थं दत्तद्रव्यांशस्य भोजित्वात्तस्य तथात्वम् . ## पुश् कलाः धरति धृ--अच् 6 तश् . 1 चन्द्रे . 2 चतुःषष्टिकलाधारकमात्रे त्रिश् . ## कश् कलानिधीयतेऽस्मिन् नि + धा--आधारे कि उपपश् सश् . चन्द्रे अमरः . %% %% उद्भटः . ## पुश् कलमनुनदति अनु + नद--णिनि 6 तश् . 1 भ्रमरे 2 चटके 3 कपिञ्जले 4 चातके च जातित्वात् स्त्रीत्वमपि तत्र नान्तत्वात् ङीष् . ## पुश् अन्या कला अंशः मयूश् सश् . वृद्धिभेदे %% लोलावती, 2 अन्यस्यां चन्द्र कलायाञ्च, %% कुमाश् . ## पुश् कलानां न्यासः . तन्त्रोक्ते न्यासभेदे कलाश्च कलाशब्दे दर्शिताः शारदातिलकोक्तरीत्या तासां पूजाङ्गतया न्यासः . देहे कलाविशेषस्य न्यासश्च यथातन्त्रसारे शिष्यशरीरे कलान्यासंकुर्यात् . तद्यथा ईशत्रयेण पादतलाज्जानुपर्यन्तम् ओं निवृत्त्यै नमः . जानुयनोनाभिपर्यन्तम् ओं प्रतिष्ठायै नमः . नाभेराकण्ठम् ओं विद्यायै नमः कण्ठादाललाटम् ओं शान्त्यै नमः ललाटाद्ब्रह्मरन्धपर्यन्तम् ओं शान्त्यतीतायैनमः . पुनर्ब्रह्मरन्ध्रादाललाटम् ओं शान्त्थतीतायै नमः ललाटादाकण्ठम् ओं शान्त्यै नमः . कण्ठान्नाभिपर्यन्तम् ओं विद्यायै नमः नाभेर्जानुपर्यन्तम् ओं प्रतिष्ठायै नमः जानुनः पादपर्यन्तम् ओं निवृत्त्यैनमः . ## पुश् कलां मात्रामाप्नोति आप्--अण् . 1 समूहे, 2 मयूरपिच्छे, 3 भूषणे, 4 काञ्च्याम्, 5 चन्द्रे, मेदिनिश् तत्र समूहे %% कुमाश् . %% वर्हे आलम्बिभिश्चन्द्रकिणः कलापैः . %% माघः . भूषणे %% कुमाश् %% मल्लिश् . काञ्च्याम् %% माघः . 6 तूणे तूणश्च शरपूर्णः चर्ममयः भस्त्रारूपः यथाह %% कात्याश् 22, 3, 18, व्याश् %% कर्कः . %% आश्वश् श्रौश् 9, 7, 18, %% नाराश् वृत्त्युक्तेः धान्यपूलानां शरतुल्यत्वारोपेण बहुशरवत्त्वगुणयोगात्तूणवत्त्वम् इति तथा च गौण्या चषालस्य कलापित्वम् . 7 शरे %% रामाश् 1, 22, 7, अत्रार्थे क्लीवत्वमपि %% भाश् वश् 157 अश् . 8 धनुषि . हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः (शराः) . नकुलस्यकलापोऽयं पञ्चशार्दूललक्षणः . %% भाश् विश् 65 अश् नकुलास्त्रकथने . 9 अर्धचन्द्राकारास्त्रभेदे च %% भाश् विश् 5 अश् . कलापः कार्तिकेयमयूरपिच्छः उत्पत्तिस्थानत्वेनास्त्यस्य अच् . 10 व्याकरणभेदे कार्तिकेयमयूरपिच्छयोनित्वात्तस्य तथात्वम् . %% वृहत्कथा सारः . 11 ग्रामभेदे . %% भागश् 9, 12, 13, %% भागश् 9, 12, 5, %% भाश् मौश् 7 अश् . तेनास्य हिमचदुत्तरपार्श्वे सन्निवेश इति गम्यते . चन्द्रे तु कलामाप्नोति आप--अण् कलां पाति पा--क वा व्युत्पत्तिः . तस्य कलापतित्वात् कलाधारत्वाच्च तथात्वम् 14 विदग्धे त्रिश् मेदिश् विविधकलाधरत्वात्तस्य तथात्वम् . @<[Page 1791b]>@ ## puø कलाप + स्वार्थे कन् . 1 कलापार्थे, 2 हस्तिस्कन्धबन्धे, हेमचश् एकवाक्यतापन्ने 3 श्लोकचतुष्के नश् . %% साश् दश् उक्तेः किराते उदाश् . %% . कलापिनोमयूरायस्मिन् काले सोऽपि कालः कलापी उपचारात् तस्मिन् काले देयमृणम् %% पाश् वुन् . कलापक 2 तत्काले देये ऋणे नश् सिश् कौश् . ## पुश् कलापो ग्रामो द्वीप इव वृहत्त्वात् . कलापग्रामे स च ग्रामः हिमवन्तमतिक्रम्य उत्तरत्र वर्तमानः कलापशब्दे दर्शितः . %% हरिवंश् 15 अश् . अस्यैव कलापग्रामत्वेन भागश् 9, 12, उक्तिः तच्च वाक्यं कलापशब्दे दर्शितम् . ## पुश् कलापोवर्होऽस्यास्ति इनि . 1 मयूरे तद्वर्हतुल्यशाखावति 2 वटवृक्षे मेदिश् . थाप--णिनि कलस्यापी 6 तश् . 3 कोकिले . %% माघः . %% रघुः . 4 कलापशब्दार्थवति त्रिश् कलापशब्दे रामायणादिवाक्यमुदाहृतम् . स्त्रियां ङीप् . 4 वैशम्पायनान्तिवासिभेदे पुश् तदन्तेवासिनश्च आलम्बः लङ्गः कमलः ऋचामरुणि ताण्ड्यः श्यामायनः कठः कलापीति कलापिनोऽन्तेवासिनश्च हरिद्रुश्छगली तुम्बुरुरुलपश्चेति चत्वारः मनोश् . %% पाश् तेन प्रोक्तमधीयते णिनि . कलापिनस्तत्प्रोक्ताध्येतृषु बश् वश् . ## स्त्री कलापश्चन्द्रोऽस्त्यस्याम् इनि . 1 रात्रौ राजनिश् कलापतुल्याकारवत्त्वीः 2 नागरमुस्तायां राजनिश् . ## पुश् कलाभिः पूर्णः . 1 चन्द्रे शब्दचन्द्रिका . 2 कलाभिः पूर्णेत्रिश् . %% भाश् विश् 39 अश् . ## कलां बिभर्ति भृ--क्विप् 6 तश् . कलाधारके चन्द्रे हेमश् %% कुमाश् . 2 शिल्पादिधारके त्रिश् . %% मनुः . ## पुश् कलामयते अय--अण् . (मटर) 1 शमीधान्यभेदे . %% भावप्रश् तद्गुणाः . %% सुश्रुश् . %% माघः 2 गण्डदूर्वायां स्त्री . ## कलानामयनं यत्र . नर्तकमात्रे शब्दच0 ## पुंस्त्री कलमालपति आ + लप--अण् उपश् सश् . 1 भ्रमरे . राजनिश् . स्त्रियां जातित्वात् ङीष् . 6 तश् 2 कलस्यालापे pu0 ## पुश् कला अमृतादिकाः सन्त्यत्र मतुप् मस्य वः . 1 चन्द्रे %% कुमाश् 2 गीतादिकलायुक्तमात्रे 2 अंशवति च त्रिश् स्त्रियां ङीप् ## स्त्री शाश् तिश् 4 पटलोक्ते दीक्षाभेदे . स च %% इत्युपक्रम्य दर्शिता . तत्र कलात्मा कलाशब्ददर्शितशारदातिलकोक्तपञ्चाशत्कलावतीत्यर्थः . कलात्माप्यत्र . ## पुंस्त्री कलेन सम्यक् विकायति विशेषेण शब्दायते आ + वि + कै--क 3 तश् . कुक्कुटे त्रिकाश् तस्य रात्रिशेषे विशेषेण शब्दायमानत्वात् तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री कलेनाविकलः . चटके शब्दरश् स्त्रियां जातित्वात् ङीष् . ## पुश् कलमाहन्ति आ + हन् क्विप् संज्ञायां कन् . काहलवाद्ये शब्दरत्नाश् . ## पुश् कल--शब्दादौ in . caturthe yuge तन्मानमाह पुराणसर्वस्वे ब्रह्मपुश् . %% . सूर्यसिद्धान्तेऽप्युक्तं यथा%% सूश् सिश् . तेषां दिव्यवर्षाणां द्वादश सहस्राणि चतुर्युगम् . चतुर्णां युगानां कृतत्रेताद्वापरकल्पाख्यानां समाहारो योगस्तदात्मकं महायुगमित्यर्थः . एतद्द्योतनार्थं चतुरित्युक्तिरन्यथा युगमित्युक्तौ तद्वैयर्थ्यापत्तेः . मानाभिज्ञैरुक्तम् . अथ सौरमानेन तत्संख्यां विशेषं चाह . सूर्याव्दसङ्ख्ययेति तद्देवासुरमानेनोक्तं चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं सन्ध्यासन्ध्यांशसहितम् . युगचरणस्याद्यन्तयोः क्रमेण प्रत्येकं सन्ध्यासन्ध्यांशाभ्यां युक्तं सदेव सन्ध्यासन्ध्यांशावन्तर्गतौ न पृथक् यत्रैतादृशम् . सौरवर्षप्रमाणेन द्वित्रिसागरैः . %% इत्यनेन द्वात्रिंशदधिकैश्चतुः शतमितैः . अयुतेन दशसहस्रेण गुणितैः . खचतुष्कद्वात्रिंशच्चतुर्भिः 4320000 परिमितं ज्ञेयमित्यर्थः . अथ चतुर्युगान्तर्गतयुगाङ्घ्रीणां विशेषतो मानाश्रवणात् %% न्यायेन प्रत्येकं महायुगचतुर्थांशो मानमिति चतुर्युगमित्यनेन फलितं निषेधति . कृतादीनामिति . कृतत्रेताद्वापरकलियुगानाम् धर्मपादव्यवस्थया धर्मचरणानां स्थित्या . इयं वक्ष्यमाणा व्यवस्था स्थितिर्ज्ञेया न तु समकालप्रमाणं स्थितिः . अयमर्थः--कृतयुगे चतुश्चरणो धर्म इति तस्य मान मधिकम् . ततस्त्रेतायां घर्मस्य त्रिपादवत्त्वात् तदनुरोधेन त्रेतामानं न्यूनम् . एवं द्वापरकल्योर्धर्मस्य क्रमेण द्व्येकचरणवत्त्वात् कृतत्रेतामानाभ्यां क्रमेणोक्तानुरोधान्न्यूनमानम् . न तु समं मानमिति . अथ सर्वधर्मचरणयोगेन दशमितेन यदि महायुगं भवति तर्हि स्वस्वधर्मचरणैः किमत्यनुपातेन पूर्बोक्तफलितेन कृतादियुगानां मानज्ञानं सविशेषणमाह . रङ्गश् . तेन 432000 वर्षास्तन्मानम् . %% सूश् सिश् . %% रङ्गश् . कलौ यथा प्राणिनां दुःशीलत्वम् धर्मादिहानिश्च तथा वर्णितम् भाश् वश् 190 अश् %% . कलियुगंस्य विशेषप्रवृत्तिरुक्ता भागश् 12, 2 अश् . %% . कलिदोषमुक्त्वा तच्छमनोपायः भागश् 12, 3 अश् उक्तो यथा %% . विश्वेश्वरसरस्वतीकृते कलिधर्मे नानाप्रमाणात्तद्दोषो पशमनमुक्तं यथा--विष्णुपुराणाग्निपुराणयोः . %% ब्रह्माण्डपुराणे . %% . विष्णुपुराणब्रह्मपुराणयोः यत् कृते दशभिर्वर्षैः त्रेतायां हायनेन तत् . द्वापरे तत्तु मासेन अहोरात्रेण तत् कलौ . तपसो ब्रह्मचर्यस्य जपादेश्च फल द्विजाः! . प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम् तथाल्पेनैव यत्नेन षुण्यस्कन्धमनुत्तमम् . करोति यः कृतयुगे क्रियते तपसा हि सः . स्कान्दे काशीखण्डे . %% . अग्निपुराणे %% नारदीये . %% . स्कन्दपुराणे %% . मत्स्यपुराणस्कन्दपुराणयोः %% . भविष्यपुराणे %% . स्कन्दपुराणनारदीयपुराणयीः %% . मनुपाराशरौ%% . महाभारते %% . एवमुक्तानां विष्णुमहादेववाराणसीगङ्गादानानां कलौ विशेषतः सेवायां यानि फलानि तान्त्युत्तरत्र क्रमेण प्रदश्यन्ते . तत्रादौ विष्णोराराधनफलं कथ्यते . %% नारदीये %% . कलौविष्णोर्नामसं कीर्तनेन आराधनं कर्तव्यम् उक्तञ्च भागवते . %% . कलेर्टोषोपशमनोपाये भागवतवाक्यमनुपदं दर्शितम् . स्कन्दपुराणे %% विष्णुधर्मोत्तरे %% . विष्णुरहस्ये %% . मोहोऽविवेकः विभ्रमो विपरीतज्ञानम् . स्कान्दे %% %% . वामनपुराणे . अश्वमेधादिभिर्यज्ञैः नरमेधैस्तथैव च . याजितं तेन, येनोक्तं हरिरित्यक्षरद्वयम् . महाभारते %% . विष्णुपुराणे %% . अथ कलिदोषोपशमनाय शिवपूजनादि विहितं यथालिङ्गपुराणे %% वृहन्नारदीये %<शिव! शङ्कर! रुद्रेश! नीलकण्ठ! त्रिलोचन! . इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः . महादेव! विरूपाक्ष! गङ्गाधर! मृडाव्यय! . इतीरयन्तिये नित्यं ते कृतार्थो न संशयः . हरिस्मरणनिष्ठानां शिवनामरतात्मनाम् . सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विजाः! . शिवपूजापरा ये तु शिवनामपरायणाः . तएव शिवतुल्याश्च घोरे कलियुगे द्विजाः>% महाभारते %% . शिवपुराणे %% स्कन्दपुराणे %% . अथ कलौ काशीवासस्य तथात्वमाह स्म स्कन्दपुराणे व्यासः . %% लिङ्गपुराणे %% मत्स्यपुराणे %% स्कान्दे काशीखण्डे %% अथ गङ्गायास्तथात्वमाह तुः काशीखण्डभविष्यपुराणे %% . विष्णु धर्मोत्तरे %% . स्कन्दपुराणे %% . नारदीये कलौ तत्परमब्रह्मप्राप्तये सत्वरं नृणाम् . गङ्गाभजनमेवाहुर्महोपायं महर्षयः . लैङ्गे %% कामिकसंहितायाम् %% भविष्यपुराणे %% कूर्मपुश् %% . अथ कलियुगे दानस्य श्रेष्ठत्वम् अतएव मनुः %% इति युगभेदेन धर्मभेदमाह स्म . मनुपाराशरौ %% . महाभारते %% वृहस्पतिः %% . लिङ्गपुराणे %% . अग्निपुराणे %% इत्येवं कलौ विशेषधर्माः सेव्या इति दर्शितम् . सामान्यतः कलौ सेव्यधर्मानाह स्म पराशरः . %% इत्यारभ्य कलियुगे कर्तव्यास्तत्तद्धर्स्मास्तत्रोक्तास्ते च तत एवावसेयाः . कलिस्वभाववर्णनेनागमोक्तैवोपासना कलौ कार्येति महानिर्वाणतन्त्रे निरूपितं यथा %<आयाते पापिनि कलौ सर्वधर्मविलोपिनि . दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्तके . न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः . नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम् . बहुलानाम्पुराणानां विनाशो भविता विभो! . तदा लोका भविष्यन्ति धर्मकर्मबहिर्मुखाः . उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा . कामुका लोलुपाः क्रूरा निष्टुरा दुर्मुखाः शठाः . स्वल्पायुर्मन्दमतयो रोगशोकसमाकुलाः . निःश्रीका निर्बला नीचा नीचाचारपरायणाः . नाचसंसर्गनिरताः परवित्तापहारकाः . परनिन्दापरद्रोहपरीवादपराः खलाः . परस्त्रीहरणे पापशङ्काभयविवर्जिताः . निर्धना मलिना दीना दरिद्राश्चिररोगिणः . विप्राः शूद्रसमाचाराः सन्ध्यावन्दन वर्जिताः . अयाज्ययाजकालुब्धा दुर्वृत्ताः पापकारिणः . असत्यभाषिणोमूर्खा दाम्भिकाः दुष्प्रवञ्चकाः . कन्याविक्रयिणो व्रात्यास्तपोव्रतपराङ्मुखाः . लोकप्रतारणा र्थाय जपपूजापरायणाः . पाषण्डाः पण्डितम्मन्याः श्रद्धाभक्तिविवर्जिताः . कदाहाराः कदाचाराभृतकाः शूद्रसेवकाः . शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः . दास्यन्ति धनलोभेन स्वदारान्नीचजातिषु . ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् . नैव पानादिनियमोभक्ष्या भक्ष्यविवेचनम् . धर्मशास्त्रे सदा निन्दा साधुद्रोहो निर न्तरम् . सत्कथालापमात्रञ्च न तेषां मनसि क्वचित् . त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे . निगमागमजातानि भुक्तिमुक्तिकराणि च . देवीनां यत्र देवानां मन्त्रयन्त्रादिसाधनम् . कथिता बहवोन्यासाः सृष्टिस्थित्यादिलक्षणाः . बद्धपद्मासनादीनि गदितान्यपि भूरिशः . पशुवीरदिव्यभावा देवतामन्त्रसिद्धिदाः . शवासनं चितारोहोमुण्डसाधनमेव च . लतासाधनकर्माणि त्वयोक्तानि सहस्रशः . पशुभावदिव्यभावौ स्वयमेव निवारितौ . कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत् . पत्रं पुष्पं फलं तोयं स्वययेवा हरेत् पशुः . न शूद्रदर्शनं कुर्यान्मनसा न स्त्रियं स्मरेत् . दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा द्वन्द्वातीतोवीतरागः सर्वभूतसमः क्षमी . कलिकल्मपयुक्तानां सर्वदाऽस्थिरचेतसाम् . निद्रालस्यप्रसक्तानाम्भावशुद्धिः कथम्भवेत्? . वीरसाधनकर्माणि पञ्चतत्त्वानि यानि तु . मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च . एतानि पञ्च तत्त्वानि त्वया प्रोक्तानि शङ्कर! . कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः . लोभात् तत्र पतिष्यन्ति न करिष्यन्ति साधनम् . इन्द्रियाणां सुखार्थाय पीत्वा च बहुलं मधु . भविष्यन्ति मदोन्मत्ता हिताहितविवर्जिताः . परस्त्रीधर्षकाः केचिद् दस्यवो बहवो भुवि . न करिष्यन्ति ते मत्ताः पापयोनिविचारणम् . अतिपानादिदोषेण रोगिणो बहवः क्षितौ . शक्तिहीना बुद्धिहीना भूत्वा च विकलेन्द्रियाः . ह्रदे गर्ते प्रान्तरे च प्रासादात् पर्वतादपि . पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः . केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि . केचिन्मौना मृतप्राया अपरे बहुजल्पकाः . अकार्यकारिणः क्रूरा धर्ममार्गविलोपकाः . हिताय यानि कर्माणि कथितानि त्वया प्रभो! . मन्ये तानि महादेव! विपरीतानि मानवे . के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा . स्तोत्रपाठं यन्त्रलिपिं पुरश्चर्यां जगत्पते! . युगधर्मप्रभावेन स्वभावेन कलौ नराः . bhaviùyantyatiduvçaittàþ सर्वथा पाप कारिणः . तेषामपायं दीनेश! कृपया कथय प्रभो! . आयुरारोग्यवर्चस्यं बलवीर्यविवर्धनम् . विद्याबुद्धिप्रदं नॄणामप्रयत्नशुभङ्करम् . येन लोका भविष्यन्ति महाबलपराक्रमाः . शुद्धचित्ता परहिताः मातापित्रोः प्रियङ्कराः . स्वदारनिष्ठाः पुरुषाः परस्त्रीषु पराङ्मुखाः . देवतागुरुभक्ताश्च पुत्रस्वजनपोषकाः . ब्रह्मज्ञा ब्रह्मविद्याश्च ब्रह्मचिन्तनमानसाः . सिद्ध्यर्थं लोकयात्रायाः कथयस्व हिताय यत् . कर्तव्यं यदकर्तव्यं वर्णाश्रमविभेदतः . विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये>% 1 उल्लाश् देवीप्रश्नः %% 2 उल्लाश् . %% 3 उल्लाश् इत्युपक्रम्य ब्रह्मसाधनप्रकारस्तत्र दर्शितः स च तत एवावसेयः . उपासनायां विशेषः . कुब्जिकातन्त्रे 1 पटले . %<श्रुतिस्मृतिविधानेन पूजा कार्या युगत्रये आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः . न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः>% . पुरश्चरणरसोल्लासतन्त्रे 3 पटलेऽपि . %% . %<श्रौतोधर्मः कृतयुगे त्रेतायां स्मार्त एव तु . द्वापरे च पुराणोक्तः कलावागमसम्मतः>% पठन्ति . अत्रेदमभिदध्महे . वेदेषु काण्डत्रयमस्ति कर्मोपासना ब्रह्मरूपप्रतिपाद्यभेदात् . तत्र कर्मकाण्डमधिकृत्य जैमिनिप्र भृतिभिः सम्यक्तया कर्तव्यातादि विवेचि. तम् उपासनाकाण्डमधिकृत्य शाण्डिल्यनारदादिभिः, ब्रह्मकाण्डमधिकृत्य च व्यसादिरभिः प्रपञ्चो दर्शितः . तत्र उपासनाकाण्डमधिकृत्यैवागमशास्त्रप्रव्र्तिः तन्मूलञ्च रामतापनीयमृसिंहतापनीयप्रभृति . इत्यागमशास्त्रस्य प्रामाण्यम् . अनुपलभ्यमानमूलकागमस्यापि स्मृतिवत् श्रुतिकल्पकत्वेन प्रामाण्यम् . तत्र कर्मकाण्डे सर्वेऽप्यधिकारिणः मुमुक्षोरपि तत्त्वज्ञानपर्यन्तं चित्तशुद्ध्यर्थं प्रत्यवायपरिहारार्थं च कर्मकरणविधानात् %% श्रुत्या तथोक्तेः . उपासनाकाण्डेऽपि तथैव सर्वेषामधिकारः %% इति स्मृतेः . तत्र सति कामे कर्मकाण्डविहितकर्माचरणे स्वर्गः फलम् . कामनाऽभावे मोक्ष एव फलम् . एवमुपासनायामपि . तत्रापि सत्यां कामनायां स्वर्गादि नानाफलम् असत्याञ्च तस्यां क्रममुक्तिः फलम् . ब्रह्मकाण्डे तु मुमुक्षोरेवाधिकारः . इत्येवं विषय विभागे स्थिते श्रौतीपौराणिकीस्मार्तीतान्त्रिकीषूपासनासु मध्ये कलौ आगमोक्तैवोपासनादर्तव्येति प्रदर्शितागमवाक्येभ्यो निश्चीयते . अन्यत्र च %% %% पठन्ति . अथ कलियुगे राजविशेषोत्पत्तिः कलेर्वृद्धिरन्ते कल्किरूपभगवदवतारप्रादुर्भावश्च भागश् 121, 2 अश् उक्तो यथा%% 1 अश् . %% %% . अनुपदमधिकमुक्तम् . अधिकं कलिखभावादिकं कल्किशब्दे वक्ष्यते . कलियृगे च शककर्तारः षट् यथोक्तं ज्योतिर्विदाभरणे %% . तेषां शककालश्च शकशब्दे वक्ष्यते . कलौ वर्ज्यधर्माः निर्णयसिन्धावुक्ता यथा- वृहन्नारदोये . %% . कमण्डलुः %% इत्युक्तः मृण्मयो वा . दत्ता ऊढा . %<ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोबधं तथा . कलौपञ्च न कुर्वीत भ्रातृजायां कमण्डलुमिति>% हेमाद्रौ वचनात् . %<ऊढा पुरुषसंयोगात् सृते देयेति केचन>% इत्यादिभिर्विवाह्यतोक्ता . हेमाद्रौ बाह्मे %% . गोत्रात् गोत्रजायाः पितृष्वसुः, मातुः सपिण्डात् मातुलात्, तत्कन्याया विवाहः कलौ न कार्यः . तेन यानि तद्विधायकानि तानि युगान्तरविषयाणि . तथा च व्यासः . %% इति कलौ निन्दामाह . मातृतस्तृतीयां मातुलकन्यामित्यर्थः . उक्तञ्चैतत् प्राक् . मद्यं %% इत्यादिना विहितमपि वर्ज्यम् हेमाद्रौ आदित्यपुराणे विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् . बालायाः क्षतयोन्याश्च वरेणान्येन सस्कृतिः . कन्यानामसवर्णानां विवाहश्च द्विजातिभिः . आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् . द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः . महाप्रस्थानगमनम्, गोसंज्ञप्तिश्च गोसवे . सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः . अग्निहोत्रहवन्याश्च लेहोलीढापरिग्रहः . वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा . प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् . संसर्गदोषस्तेयान्यमहापातकिनिष्कृतिः . वरातिथिपितृभ्यश्च पशूपाकरणक्रिया . दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः . सवर्णान्याङ्गनादुष्टैः संसर्गः शौधितैरपि . अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियाः . परोद्देशात्मसंत्याग उद्दिष्टस्यापि वर्जनम् . प्रतिमाभ्यचनाऽर्थाय, संकल्पश्च सधर्मकः . अस्तिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च . शामित्रं चैव विप्राणां सोमविक्रयणं तथा . षड्भक्तानशने चाथ हरणं हीनकर्मणः . पृथ्वीचन्द्रादये %<शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् . भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः . शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलता . आपद्वृत्तिर्द्विजाग्र्याणामश्वस्तनिकता तथा . प्रजार्थं तु द्विजाग्र्याणां परजायापरिग्रहः . ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया . बलात्कारादिदुष्टस्त्रीसंग्रहो विधिनोदितः . यतेश्च सर्ववर्णेषु भिक्षाचर्या विधानतः . नवोदके दशाहश्च दक्षिणा गुरुणोदिता . ब्राह्मणादिषु शूद्रस्य षच नादिक्रियापि च . भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा . गोतृप्तिशिष्टपयसि शिष्टैराचमनक्रिया . पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् . यतेः सायंगृहत्वं च सूरिभिस्तत्त्वदर्शिभिः . एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः . निवर्तितानि विद्वद्भिर्व्यवस्थापूर्वकं बुधैः>% . सुराग्रहणस्य तत्कर्तुः संग्रहो व्यवहारः . न च मद्यं चेति सामान्येन निषिषेधेनास्योपसंहार इति शङ्क्यम् . निषेधस्य निवृत्तिफलत्वेन विशेषानपेक्षत्वात्, मा हिंस्यादित्यस्य न ब्राह्मणं हन्यादित्यनेनोपसंहारे हिंसान्तरस्या दोषापत्तेश्च . निरूपितं चैतद्धेमाद्रिणान्यत्रेत्थुपरम्यते . %% इत्युक्तेः अघस्य अशौचस्य सङ्कोचः %% इत्युक्तस्य प्रायश्चित्तस्य विधानम् उपदेशः . %% इति व्यासोक्तेः पतितसंसर्गदोषे satya'pi पातित्यं नेत्यर्थः इति केचिदाहुः . ते मूर्खाः मानाभावात् . तेनायमर्थः . तत्संसर्गी तु पञ्चमः स्तेयञ्च इति तदन्यानि महापातकानि ब्रह्मबधसुरापाणगुरुतल्पाभिगमनानि त्रीणि, तेषां कामकृतानां प्रायश्चित्तं कलौ न, तेषु कामतोमरणान्तस्यैवोक्तेः . तत्स्थाने द्वादशावदं, द्वैगुण्ये आत्मनो ब्रह्मबधनिमित्ते च चतुर्विं शत्यव्दमिति चतुर्गुणद्वादशाब्दापत्तेस्तस्य च %% निषेधात्संसर्गिणो व्रतस्यैवौक्तेः . स्तेये च राज्ञो बध कर्तृत्वान्नात्मब्रह्मबधापत्तिः . अतो द्वैगुण्यै युक्तोऽधिकारः . न च विघित्वं, निषेधबाधात् . आत्मबधदोषापवादेऽपि ब्रह्मबधाभावात् युगान्त रदोषसाम्येऽपिकलौ दोषाधिक्यात् . एतद्विप्रपरम् . असवर्णान्या सवर्णा क्षत्रियादिस्तया दुष्टैः . अयानौ शिष्यादौ . %% इत्युक्तेस्त्वागः . परोद्देशेन ब्राह्मणाद्यर्थ आत्मत्यागः . यद्वा परोद्देशात्मा त्यागोदानं मनसा पात्रमुद्दिश्येत्युक्तम् . उद्दिष्टस्य त्यक्तस्य वर्जनम् प्रतिग्रहसमर्थोऽपीत्युक्तम् . वेतनग्रहणेन प्रतिमापूजा . %% इत्युक्तः स्पर्शः . षडिति %% इत्युक्तमन्नचौर्यम् . आपदि क्षत्रादिवृत्तिः, मुखेनैव धमेदग्निमित्युक्तं धमनम् . %% इत्युक्ता दशाहः . %% इत्युक्ता दक्षिणा . शूद्रेषु दासगोपालेति . %% इत्यपरार्के सुमन्तूक्ता शूद्रस्य पाकक्रिया . %% इत्युक्तः . सायंगृहत्वम् %% इत्युक्तम् . पृथ्वी चन्द्रण तु . %% इति पुराणोक्तो निषिद्धः, तेनाज्ञातशीलपान्थादेः श्राद्धादौ विनियोगो न कार्यः . कलौ एतानि वर्ज्यानीत्यर्थः . निगमः . %% . अग्निहोत्रं तदर्थमाधानम् . एतच्च सर्वाधानपरम् . %% लौगाक्षिवचनादिति स्मृतिचन्द्रिकायाम् एतेन %% व्यासवचनं व्याख्यातम् . सर्वाधानेऽपि विशेषमाह देवलः %% इति . संन्यासस्त्रिदण्डः केचित् . दत्तौरसेतरेषान्त्वित्यत्र दत्तपदं कृत्रिमस्याप्युपलक्षणम् %% कलिधर्मे पराशरस्मरणात् इति दत्तकमीमांसादिमतम् . दत्तकशब्दे चन्द्रिकामतं वक्ष्यते . समुद्रयात्रास्वोकारोऽप्यत्र तीर्थयात्रारूपधर्मपरः तथा हि शोधितस्यापीत्यनेन कृतप्रायश्चित्तस्यैव संग्रहपदवाच्यव्यवहार्यतानिषेधेन यत्र विषये समुद्रनौयानं निषिद्धं तत्रैव विषये कृतप्रायश्चित्तस्याप्यसग्रह इति प्रतिपादितम् . अत्र शोधितत्वोक्त्यैव प्रायश्चित्तनिमित्तीभूतपापनिश्चय आक्षिप्यते तन्निश्चयश्च पापावेदकशास्त्रादेव, समुद्रगमनमात्रे च कुत्रापि शास्त्रे प्रायश्चित्ताद्यदर्शनात् न तस्य निषिद्धता, किन्तु तद्ग मनकाले म्लेच्छादिस्पृष्टजलान्नसेवन एव, तत्पापापनोदनाय तु कृतेऽपि प्रायश्चित्ते न तद्यातुः संग्रह इत्येव कल्पयितुमुचितम् शोधितस्यापीति पदस्वारस्यात् . अन्यथा समुद्रनौगमनमात्रे संग्रह इत्येवाभिदध्यात् . न च तथाभिहितम् . न च समुद्रयात्रास्वीकारः कमण्डलुर्विधारणम् . इत्युपक्रम्य %% इति वृहन्नारदीयवचने समुद्रयात्रास्वीकारस्य कलौ निषिद्धतयोक्तेः निषिद्धातिक्रमे च %% इतियाश् स्मृतौ क्रमशस्तथाचरणे पातित्यप्रतिपादनात् तद्विषय एव प्रायश्चित्ताचरणसम्भवेन तत्रैय शोधितस्यापीत्यस्यावकाश इति वाच्यम् वृहन्नारदीयवचने उपसंहारे %% इत्युक्तेः धर्मारूपसमुद्रयात्रास्वीकारस्यैव कलौ निषेधात् बाणिज्यराजाज्ञादिनिमित्तकस्य तस्य निषेधाभावेन तद्विषयकत्वासम्भवात् . स्मर्यते च ब्रह्महत्यादिपापापनोदनार्थं समुद्रगमनं पराशरेण,प्रायश्चित्तप्रकरणे %<शतयोजनविस्तीर्णं शतयोजनमायतम् . रामचन्द्रस--मादिष्ट--नल--सञ्चय--सञ्चितम् . सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति>% इत्यन्तेन . न चाप्यत्र समुद्रसेतुदर्शनस्यैव ब्रह्महत्यानाशकत्वं शङ्क्यं समुद्रयात्रास्वीकारं विना शतयोजनाय तस्य सेतोर्दर्शनासम्भवेन आक्षेपेणैव तद्गमनलाभात् . अन्यथा सेतोर्यत्किञ्चिदंशमात्रस्य तथात्वे %<शतयोजनमायतम्>% इति विशेषणमनर्थकं स्यात्, तथा च शतयोजनविस्तारायतसेतुबन्धदर्शनस्यैव प्रकृतब्रह्महत्यापापनाशकत्वं न तु यत्किञ्चिन्मात्रदर्शनस्य, पापप्राबल्येन परिश्रमप्राबल्यस्यापेक्षितत्वात् किन्तु एकादश्यादिव्रतस्येव यत्किञ्चिन्मात्रदर्शनस्यातिदिष्टब्रह्महत्यानाशकत्वम् युक्तम् . अतएव %% इति जैमिनिना सम्यगायास फलबाहुल्यं निर्णीतम्, निर्णीतञ्च ऋग्वेदभाष्ये माधवाचार्येण सम्यगायासादिना अनुष्ठिताश्वमेधाद्यषेक्षया तत्तद्यज्ञविद्याबोधकवेदाध्यायिनोऽतिदिष्टब्रह्मवधादिनाशकत्वम् . एवञ्च प्रकृतब्रह्महत्यायाः अपनोदनार्थं शतयोजनदीर्घविस्तारसेतुदर्शनं स्मृतौ विहितम् . तेनैव च समुद्रनौगमनमर्थापत्तिलभ्यम् एवं द्वारवत्यादितीथ यात्राङ्गमपि समुद्रयानगमनमर्थापत्तिप्रमाणलभ्यम् . एवञ्च ईदृशसमुद्रयानस्यैव धर्मरूपतया विहितस्य कलौ निषेधः वृहन्नारदीयवचने कमण्डलुविधारणादिभिः पुण्यापरपर्यायधर्मसाधनत्वेन धर्मरूपैः समभिव्याहारेण पठितत्वात् धर्मरूपस्यैव समुद्रयानस्य निगिद्धत्वौचित्यात् %% इति न्यायात् . एतेन वृहन्नारदीये %% इति पाठे रघुनन्दनमाधवाचार्यादिबहुनिबन्धकारसम्मते स्थिते निर्णयसिन्धौ समुद्रयातुः स्वीकार इति क्वाचित्कपाठस्तु अनाकरोऽनुचितश्च, तथा सति समुद्रयातुर्जनस्य स्वीकाररूपव्यवहारस्य धर्मरूपत्वाभावेन %% इत्यभिधानस्यायुक्तत्वापत्तेः . ततश्च धर्मार्थसमुद्रयात्रा--खीकारस्यैव निषिद्धतया बाणिज्यराजाज्ञादिनिमित्तकस्य तस्य कुत्राप्यनिषेधात् तत्समये म्लेच्छादिगुरुतरसंसर्गे सन्ध्याबन्दनादित्यागे च तत्पापापनोदनार्थं शोधितस्यापि (कृतप्रायश्चित्तस्य) न संग्रह इत्यत्रैव आदित्यपुराणवचनतात्पर्यम् . यथा च कामतोऽव्यवहार्यस्तु यचनादिह जायते, इति याज्ञवल्क्येन पातकविशेषे प्रायश्चित्ताचरणेऽपि अव्यवहार्यताऽभिहिता, तत्समानन्यायादत्रापि प्रायश्चित्ताचरणेऽपि न व्यवहार्यतेति युक्तमुत्पश्यामः . एवञ्च समुद्रनौगमनकाले सन्ध्यादिकर्तुः . म्लेच्छादिभिर्गुरुतरं संसर्गमकुर्वतश्च प्रायश्चित्तज्ञापकशास्त्राभावात् न अव्यहार्यता, नापि प्रायश्चित्ताचरणम् . ततश्च %% इति स्मृतौ यत्र कुत्वापि वासेऽपि स्वधर्मानुष्ठाने पापशून्यत्वमुक्तं सूपपन्नम् . अतएव कलौ वाणिज्याद्यर्थसमुद्रयाने शिष्टाचारोऽपि दृश्यते . तथा हि कलियुग नृपवत्सराजामात्ययोर्यौगन्धरायणबाभ्रव्ययोर्युद्धार्थं वत्सराजाज्ञया समुद्रयानं रत्नावलीनाटके वर्णितम्, वर्णितञ्च भाषाचण्डीपुस्तके श्रीमन्ताभिधबणिजस्तत्पितुश्च इतो वङ्गदेशात् सिंहलगमननम् . नंच तद्गमनं तदा केनाषि विगीतम् . यदि तद्विगीतं स्यात् तदा ते हि शिष्टाः कथं तत् कुर्युः . इदानीन्तनानां विगानन्तु म्लेच्छमूरिसंसर्गाशङ्कयैवेति एतन्मूलकमेव इदानीमपि अन्यैर्दाक्षिणात्य शिष्टैर्बाणिज्याद्यर्थं सिंहलादिगमनमनुष्ठीयते . अतः समुद्रयानगमनमात्रं निषिद्धमिति तु रिक्तं वचः! ततश्च धर्मार्थसमुद्रयानगमनमेव कलौ निषिद्धमित्यायातम् . तद्गमनकाले च यदा म्लेच्छादिभिर्गुरुतरसंसर्गः सन्ध्यादित्यागश्च तदैव प्रायश्चित्ताचरणेऽपि द्विजानामव्यवहार्यता शूद्राणान्तु प्रायश्चित्ताचरणे व्यवहार्यतैव द्विजपदस्वारस्यात् अन्यथा लोकस्याब्धौ त्वित्यभिदध्यात् . इत्येव द्विजेभ्यः शूद्राणां विशेष इति दिङ्मात्रमुपदर्शितम् 2 कलिकालाधिष्टातृदेवभेदे च तस्योत्पत्तिर्यथा %% इति कल्किपुराणे 1 अश् . तस्य नलं प्रति द्वेषभावस्तच्छरीरे प्रवेशश्च भाश् वश् 58, 59 अश् वर्णितः . यथा %% 58 . %% 59 . अधिकं कर्कोटकशब्दे उक्तम् %% . भाश् वश् . 3 विभीतकवृक्षे (वयडा) तस्य नलप्रधर्षणार्थं कलिनाश्रितत्वात्तथात्वम् . %% नैषश् . 4 कलहे . मुहुरुप्रहसितामिवालनादैर्वितरसि नः कलिकां किमर्थभेनाम् . वसतिमुपगतेन धाम्नि तस्याः शठ! कलिरेष महांस्त्वयाऽद्य दत्तः माघः . 5 शूरे 6 युद्धे च हमचश् . द्यूतविषये 7 एकाङ्कयुक्तपार्श्वकपाशके . यस्मिन् अक्षपार्श्वे एकाङ्कचिह्नमस्ति तस्मिन् अक्षभागे . कलिना दृष्टं साम कलेरपत्यादि वा ढक् . कालेय तद्दृष्टे सामनि तदपत्यादौ . 7 कोरके स्त्री अमरटीका वा ङीप् . ## पुं स्त्री कल + मत्वर्थे ठन् . वकभेदे (कोंचवक्) शब्दरश् स्त्रियां जातित्वात् ङीष् . ## स्त्री कलिरेव स्वार्थे कन् . 1 कोरके (कडि) अस्फुटितपुष्पे अमरः . %% %% मावः . %% साश् दश् . %% शकुश् . %% रघुः . कलोध्वनिभेदः साध्यतयाऽस्त्यस्य ठन् . वीणामूले हेमचश् तस्य कलसाधनत्वात् तथात्वम् . कलैव स्वार्थे कन् . 3 कलाशर्ब्दार्थे . %% सिश् शिश् . कलिकापूर्वम् . %% वृत्तरश् उक्ते 4 छन्दोभेदे च . 5 पदसन्ततियुक्तरचनाभेदे सा च गोविन्दवीरुदावलीतद्भाष्ययोर्दर्शिता यथा %% . चण्डवृत्ते दशधा संयुक्त वर्णाः . अत्र संयुक्तवर्णानां नियमो दशधा च ते . मधुर श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी . भिद्यन्ते ह्रस्वदी र्घाभ्यां ते दर्श्यन्ते स्फुटं यथा . ह्रस्वान्मधुरसंयोगाशङ्कराङ्कुशकिङ्कराः . तस्मात्तु श्लिष्टसंयुक्तादर्पकर्परसर्पवत् . ततोविश्लिष्टसंयक्ता भल्लकल्याणवल्लयः . तथा शिथिल संयक्ताः पश्यकश्यपवश्यवत् . प्रोक्ता ह्रादियुता मह्यंसह्यंगुहा प्रसह्यवत् . गर्हादीन् ह्रादिसंयुक्तभेदान् केचित् समूचिरे . दीर्घात्तुङ्गाङ्गकार्पासं बाल्यं वैश्यश्च नाह्यकमिति . कलापरिमाणमुक्तम् . %% . तत्र तावच्चण्डवृत्तकलिका द्विविधा नखोविशिखश्चेति भेदात् तत्र रणादिविंशतिभेदस्य नखस्येह वर्धितादयोनव भेदा गृहोताः %% इन्दीवरारुणाम्भोजे कह्लारञ्चेति षड्विधम् . ईषद्भेदेन कथित पद्ममेव मनीषिभिः . चम्पकं वञ्जुलं कुन्दं बकुलं द्विविधं तथा . इति पञ्चविधस्यापि विशिखस्येशसंख्यकाः इत्युक्तेः एवं चण्डवृत्तकलिकाविंशतिधा गृहीताः अथ पञ्चधा द्विगादिगणवृत्तका कलिका मञ्जरीत्यभिहिता क्रमात् कोरक गुच्छकसंफुल्लकुसुमगन्धाख्या तस्याश्चात्र कोरकगुच्छकुसुमानि गृहीतानि कोरकोगुच्छकुसुमै र्मञ्जरी त्रिविधात्र तु इत्युक्तेः . त्रिभङ्गी कलिका तु शिखरिण्यादिपूर्बा षोढा तस्याश्चात्र दण्डकपूर्वा विदग्धपूर्वा च गृहीता %% इत्युक्तेः अथ मिश्रकलिका %% . ## यश् कलिकया अंशेन जन्यमपूर्वम् . परमापूर्वजनके अङ्गजन्यापूर्बभेदे . तत्साधने युक्तिः शब्दचिन्तामणिमाथुर्योर्दर्शिता यथा- %% शब्दचिश् . व्याकृतं चैतत् मथुरानाथेन यथा- ननु फलसाधनतान्वये फलसमयस्थायित्वतादृशव्यापारोपधायकत्वान्यतरत्वस्य योग्यतात्वे आग्नेयाष्टाकपालयागैन्द्रदधियागैन्द्रपयोयागात्मकयागत्रयरूपस्य दर्शस्य, आग्न याष्टाकपालोपांशुयागाग्रिषोमीयैकादशकपालयागात्मकयागत्रयरूपस्य पौर्णमासस्य चावान्तरकलिकापूर्बत्रय विना षड्जन्यैकपरमापूर्बजनकत्वमनुपपन्नं युगपदाग्न यादीनां सहानवस्थानादतः %% इत्यादि प्रधानविधिबोधितपरमापूर्वसाधनत्वान्ययानुपपत्त्या तत्र परमापूर्बनाश्यं कलिकापूर्बषट्कं कंल्प्यते इति तव मिद्धान्तो व्याहतः योग्यताज्ञानाभावेन प्रधानविधिवाक्यात् प्रथमं परमापूर्बसाधनत्वान्वयस्यैवासम्मवादित्याशङ्कते नन्वेवमिति . एवंसाधनत्वान्वये निरुक्तान्यतरत्वस्य योग्यतात्वे . क्षणिकत्वादिति आशुविनाशित्वादित्यर्थः . परम्पराघटकानुपस्थितेश्चेति शेषः . कथमिति . कथं प्रधानविधिबोधितपरमापूर्वसाधनतान्यथानुपपत्तेः कलिकापूर्बकल्पनम्? इत्यर्थः . यदि च निरुक्तयोग्यताज्ञानं विनाप्रि परमापूर्बसाधनत्वावगमस्तदा परमापूर्बज्ञानं विना स्वर्गसाधनत्वस्यापि ज्ञानसम्भवात् किं परमापूर्बस्यापि वाच्यतया? इति भावः . न च तत्रापि प्रधानविधिबोधितपरमापूर्बसाधनत्वान्यथानुपपत्त्या कलिकापूर्बाणि न कल्प्यन्ते अपि तु आग्नेयादिबोवकप्रत्येकवाक्यात् कलिकापूर्बोपस्थितौ प्रधानविधिवाक्यात् परमापूर्बसाधनत्वावगमः प्रथमन्तु प्रधानविधिवाक्यं मूकमेवेति वाच्यम् अपसिद्धान्तात् %<आग्नेयाष्टाकपालोभवत्यमावस्यायाम्>% इत्यादिप्रत्येकबोधकवाक्यानां दर्शपौर्णमासाबोधकतया कलिकापूर्बाबोधकत्वाच्चेति निगर्वः . आशुविनाशित्वेन प्रतिसंहितकर्मणि यद्रूपेण फलस्य कालान्तरभावित्वप्रतिसन्धानं तद्रूपावच्छिन्नफलसाधनत्वान्वये तत्पर्यन्तस्थायिव्यापारोपधायकत्वं योग्यता प्रकृते च प्रधानविधिना कार्यत्वरूपेण परमापूर्वं बोध्यते, तथाच कार्यत्वरूपेणं तज्जनकता दर्शादीनां ग्राह्या, तत्र च परमापूर्वत्वरूपेण कालान्तरभावित्वप्रतिसन्धानेऽपि न कार्यत्वरूपेण कालान्तरभावित्वप्रतिसन्धानं, कार्यत्वावच्छिन्नस्य दर्शाद्यव्यवहितक्षणेऽपि सम्भवादतःपरमापूर्वसमयस्थायिव्यापारोपधायकत्वज्ञानं विनापि प्रथमं कार्यत्वरूपेण सामान्यतस्तत्साधनत्वग्रहः, उत्तरकालञ्च स्वर्मसमयस्थायिकार्यान्तराजनकस्य तादृशकार्यजनकत्वं परमापूर्वजनकतयैव पर्यवस्यति, तच्च साक्षान्न सम्भवति आग्नेयादेराशुविनाशित्वादतः परम्परया जनकत्वं, तच्चावान्तरव्यापारं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानात् कलिकापूर्वाणि कल्प्यान्ते, स्वर्गस्य च देहान्तरभोग्यत्वेन कालान्तरभावित्वप्रतिसन्धानात्तत्पर्यन्तस्थायिव्यापारोपधायकत्वज्ञानं विना सामान्यतोऽपि न तत्साधनत्वग्रहसम्भव इति गूढाभिसन्धिना समाधत्ते काम्य इति %% इति काप्यविधावित्यर्थः . अपूर्ववाच्यत्वस्थिताविति कार्यत्वरूपेण परमापूर्ववाच्यत्वस्थितावित्यर्थः, तद्द्वारा साधनत्वस्येति परमापूर्वद्वारा साधनत्वस्येत्यर्थः, सामान्यतः स्वर्गसाधनत्वरूपेणान्वये इति शेषः . योग्यतासम्भवात् योग्यताज्ञानसम्भवात्, न तु प्रथममिति . न तु परमापूर्ववाच्यत्वं विनेत्यर्थः . स्वर्गस्य देहान्तरभोग्यत्वेन कालान्तरभावित्वप्रतिसन्धानात् तत्साधनत्वान्वये तत्पर्यन्तस्थायिव्यापारोपधायकत्वस्य योग्यतात्वात् कार्यत्वरूपेण परमापूर्वसाधनत्वान्वये च न तत्पर्यन्तस्थायिव्यापारोपधायकत्वज्ञानमपेक्षितं कार्यत्वावच्छिन्नस्य देहान्तरभाविप्रतिसन्धानादित्यभिसन्धिः . एतच्चापाततः स्वर्गस्य कालान्तरभावित्वाप्रतिसन्धाने क्रियायाः क्षणिकत्वाप्रतिसन्धाने वा स्वर्गसाधनत्वान्वयेऽप्यपूर्वोपस्थितिं विना योग्यताज्ञानसम्भवात् . केचित्तु %% इत्यत्र विधिप्रत्ययस्य कार्यत्वरूपेणापूर्वसामान्य एव शक्तत्वात् प्रथमं कार्यत्वरूपेण कलिकापूर्वसाधनत्रावगमस्ततः कार्यत्वरूपेण परमापूर्बसाधनत्वावगमः, न तु प्रथममेव परमापूर्वसाधनत्वायगमः . न च प्रथमं कार्यत्वरूपेण कलिकापूर्वसाधनत्वावगमेऽपि तत्र परमापूर्वपर्यन्तस्थायित्वं न गृहीतमिति वाच्यं द्वितीयबोधे परमापूर्वस्वर्गपर्यन्तस्थायित्ववत् प्रथमबोधे कलिकापूर्वस्य स्वर्गपर्यन्तस्थायिव्यापारसमयस्थायित्वभाने बाधकाभावादिति समाधत्ते काम्य इति . %% इति काम्यविधावित्यर्थः, अपूर्ववाच्यत्वस्थिताविति कार्यत्वरूपेण कलिकापूर्वस्यापि वाच्यत्वस्थितावित्यर्थः, तदुद्वारा साधनत्वस्येति कलिकापूर्वद्वारा परमापूर्वसाधनत्वस्येत्यर्थः, अन्वय इति शेषः . योग्यतासम्भवात् प्रथमं योग्यताज्ञानसम्भवात्, न तु प्रथममिति परमापूर्वसाधनत्वावगम इति शेषः . न चैवं प्रतीतपरमापूर्वसाधनत्वानुपपत्त्या कलिकापूर्वाणां कल्प्यत्वमिति सिद्धान्तव्याघात इति वाच्यं प्रधानविधिवाक्यात् परमापूर्वसाधनत्वान्वयानुपपत्त्या क लिकापूर्वाणामेव प्रथमान्वयबोधविषयत्वम् इत्येव तदर्थात् इति भावः इत्याहुः . ननु एकस्मिन्नेव परमापूर्वे स्वर्गे च दर्शपौर्णमासयोः केन रूपेण जनकत्वमिति चेदुच्यते दर्शपौर्णमासोभयसाधारणेन दर्शपौर्णमासत्वव्यापकीभूतेन वैजात्यविशेषेण विजातीयापूर्वं विजातीयस्वर्गञ्च प्रति जनकत्वं, विजातीयापूर्वजनकतावच्छेदकतयैव तद्वैजात्यसिद्धिः, न च दण्डचक्रन्यायेन दर्शपौर्णमासत्वाभ्यामेव जनकत्वमस्तु केवलदर्शात् केवलपौर्णमासाद् वा फलानुत्पादस्य परस्परव्यतिरेकादेवोपपत्तेरिति वाच्यं कार्यकारणभावद्वयकल्पने गौरवात् दर्शत्वादेर्जनकतावच्छेदकतापर्यन्तस्य विध्यर्थत्वाभावात् . न च तवापि दर्शत्वादि प्रत्येकधर्ममादाय विनिगमनाविरहात् कार्यकारणभावद्वयमावश्यकमिति वाच्यम्, केवलदर्शात् केवलपौर्णमासाच्च फलोत्पादस्य वारणाय कार्य कारणभावद्वयस्यावश्यकत्वेन गौरवस्यैव विनिगमकत्वात्, यदि च पौर्णमासं विना कृते दर्शे दर्शत्वस्य, दर्शं विना कृते च पौर्णमासे पौर्णमासत्वस्य प्रत्यक्षसिद्धत्वं नाभ्युपेयते किन्तु दर्शपूर्वकृते पौर्णमास एव पौर्णमासत्वं, पौर्णमासोत्तरकृत एव दर्शे दर्शत्वमुपेयते, तदा तु प्रत्येकं दर्शत्वपौर्णमासत्वाभ्यामेव जनकत्वं, न व्यापकजात्या, अतिरिक्तकल्पने गौरवात् अतिरिक्तजातिकल्पनेऽपि दर्शत्वादिकमादाय विनिगमनाविरहेण कार्यकारणभावद्वयस्यावश्यकत्वात् . अथ यदि पौर्णमासोत्तरकृते दर्श एव दर्शत्वं, तदा दर्शत्वेनैव हेतुतास्तु किं पौर्णमासत्वेन हेतुतया? न च विनिगमनाविरहात् पौर्णमासत्वेनापि हेतुत्वमिति वाच्य केवलपौर्णमासत्वेन हेतुत्वे पौर्णमासानन्तरं दर्शोत्पादप्राक्काल एव परमापूर्वोत्पत्त्यापत्तेरेव विनिगमकत्वादिति चेन्न %% इति श्रुत्या पौर्णमासस्यापि हेतुत्वबोधनात् पौर्णमासत्वेनापि हेतुत्वस्यावश्यकत्वात् दर्शतस्य पौर्णमासा वृत्तित्वात् . एतेन पयोयागात्मकदर्शचरमयागस्यैव पयोयागत्वेन हेतुत्वमस्त्वित्यपि निरस्तम् . दर्शपौर्णमासत्वा क्रान्तानामन्येषामपि हेतुत्वस्य वेदबोधितत्वात् . अथोभयसाधारणवैजात्येन हेतुतापक्षे जातेरव्यासज्यवृत्तितया आग्नेयादियागषट्कस्थल एव आग्नेयादियत्किञ्चिद्यागानन्तरं परमापूर्बोत्पत्त्यापत्तिः कारणतावच्छेदकावच्छिन्नयत्किञ्चित्कारणसत्त्वात् एवं दर्शत्वपौर्णमासात्वादिना प्रत्येकहेतुत्वपक्षेऽपि पौर्णमासानन्तरं दर्शान्तर्गतयत्किञ्चिद्यागे कृत एव परमापूर्वोत्पत्त्यापत्तिरिति चेन्न परमापूर्वव्यापारीभूतानां कलिकापूर्बषट्कानामपि तत्तद्रूपेणं दण्डचक्रवत् हेतुतया कलिकापूर्बषट्कानां सम्बन्धतयावा तदभावादेव तत्र परमापूर्वानुत्पादात् . ननु तथापि दर्शपौर्णसासस्थले कियन्त्यपूर्वाणीति चेदत्र प्राञ्चः--प्रथमतः पौर्ण मासत्रयेण प्रत्येकं कलिकापूर्ब त्रयं जनयित्वा मध्ये एकं परमापूर्वं जन्यते एवं दर्शत्रयणापि प्रत्येकं कलिकापूर्बंत्रयं जनयित्वा मध्ये एकं परमापूर्बं जन्थते, ततस्ताभ्यां परमापूर्बाभ्यां चरमं परमापूर्बान्तरं जन्यते इति नवापूर्वाणीत्याहुः . नव्यास्तु मध्यमपरमापूर्बद्वये मानाभावात् षड्भिः कलिकापूर्वेरेव चरमं परमापूर्वं जन्यते इति सप्तापूर्वाणि . न च पूर्बपूर्ब क्रियाभिर्जनितैः पञ्चभिः कलिकापूर्वैः सह चो त्तरक्रियैव चरमं परमापूर्वं जनयतु किं चरमक्रियाजन्यकलिकापूर्बेणेति वाच्यं तस्या अपि स्वोत्तराङ्गदक्षिणादानादिसाचिव्येनैव परमा पूर्वजनकत्वोपगमेन तावत्कालानवस्थित्या चरम कलिकापूव्वखीकारात्, दक्षिणादानाद्युत्तराङ्गञ्च साक्षादेव परमापूर्बहेतुर्नतु तत्र द्वारापेक्षेति प्राहुः . उच्छृङ्खलास्तु षड्भ्यः कलिकापूर्वेभ्य एव स्वर्गोपपत्तेः परमापूर्बे मानाभावः . न च खर्गं प्रति षण्णामपूर्वाणांषडपूर्बसम्बन्धेन दर्शपौर्णमासयोर्वा हेतुत्वे गौरवमिति वाच्यं, तवापि परमापूर्बं प्रति षडपूर्बाणां षडपूर्वसम्बन्धेन दर्शपौर्णमासयोर्वा हेतुत्वेन तुल्यत्वात् षडपूर्बाणां सम्बन्धत्वन्तु मतद्वय एव . यदि षडपूर्वाणामपि पृथक् हेतुत्वं तदाऽपूर्बत्वेनैव . इरथा षट्कत्वेनेत्यन्यदेतदित्याहुः . (अपूर्वशब्दे परमापूर्बखण्डनमेतन्मनुसारेणैवोक्तमिति स्मर्तव्यम्) तदसत्, परमापूर्वानभ्युपगमे दक्षिणादानादेश्चरमाङ्गस्य खर्गोपयीगित्वानुपपत्तेः न हि दक्षिणादानं साक्षात् खर्गहेतुः, अङ्गत्वात् आशुविनाशित्वाच्च तज्जन्यस्य पृथगपूर्वस्य स्वीकारे किमपराद्धं परमापूर्बेण? . परमापूर्बं प्रति च दक्षिणादानादेश्चरमाङ्गस्य साक्षादेव हेतुत्वम् इत्युक्तमेव . न च परमापूर्बाभ्युपगमे तत्र षडपूर्बाणां दक्षिणादानस्य च कारणत्वं कल्पनीयमतोगौरवमिति वाच्यं, तवापि षडपूर्बाणां दक्षिणादानादिजन्यादृष्टस्य च खर्गं प्रति हेतुत्वेन तुल्यत्वात् मम तु कलिकापूर्बषट्कं परमापूर्वजनन एव द्वारं नतु स्वर्गहेतुः, मानाभावात् यागस्य हेतुत्वे च श्रुतिरेव मानमिति न किञ्चिदेतत् . ननु तथापि नवा वृत्त्यादिस्थले दशपार्थिवशिवपूजादिस्थले च केन रूपेण परमापूर्वविशेषे खर्गविशेषे च हेतुत्वं, तत्र नवावृत्तित्वादेर्जातित्वाभावात् न च तत्रापि अपेक्षाबुद्धिविशेष विषयत्वरूपनवत्वादिविशिष्टावृत्तित्वादिनैव हेतुत्वम् . अपेक्षाबुद्धिश्च प्रत्येकसङ्कल्पपूर्बकनवावृत्त्यादिव्यावृत्ता ग्राह्या इति वाच्यं प्रत्येकनवावृत्त्यादिमात्रवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽननुगमात् सकल नवावृत्त्यादिवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽसम्भवात् अथ चण्डीपाठावृत्तितत्तन्नवत्वेतरनवत्वत्वादिना नवत्वादिकमनुगतीकृत्य तद्विशिष्टत्वेन हेतुत्वं वाच्यं कारणतावच्छेदकसम्बन्धश्च खर्गं प्रति परमापूर्बत्वमेव परमापूर्बं प्रति तु परमापूर्वेतरापूर्वसामान्यमेव दर्शादिस्थानवदत्रापि प्रत्येकावृत्तिजन्यकलिकापूर्बनवकादिद्वारैव परमापूर्वजननात् प्रत्येकसङ्कल्पपूर्बकप्रत्येकावृत्तिजन्यापूर्बतो नवावृत्त्यादिस्थलीयप्रत्येकावृत्तिजन्यकलिकापूर्वस्य न वैलक्षण्यमतः कलिकापूर्बं प्रति चण्डीपाठत्वादिनैव हेतुत्वं कार्यतावच्छेदकश्च चण्डीपाठसामान्यजन्यतावच्छेदकतया सिद्धो नवावृत्त्यादिजन्यतावच्छेदकजातिव्यापको जातिविशेष एव . धारावाहिकपरमापूर्वं द्वयादिवारणाय परमापूर्वेतरेति . नवत्वादेः प्रत्येकापरिसमाप्तत्वादेकस्मान्न परमापूर्वोत्पाद इति चेन्न, निखिलापेक्षाबुद्धिसाधारणस्य नवत्वस्य एकस्यानुगतस्याभावेन तेन रूपेणानुगमासम्भवात् इति, मैवं नवावृत्तित्वादेरपि नवंपाठादिविषयकमानसज्ञानविशेषवृत्तिमानसत्वव्याप्यजातित्वात् %% %% इत्यादावपि तादृशज्ञानविशेष एव धात्वर्थः तादृशज्ञानविशेषश्च परमापूर्बं प्रति साक्षादेव हेतुरिति संक्षेपः . ## पुंस्त्री कलिं कलहं करोति कृ--अण् कलिमृच्छति ç--अण् वा उपश् सश् . पीतमस्तके 1 धूम्याटेपक्षिणि (फिङ्गे) . तस्यामस्तके कलिकाकरपीतचिह्नवत्त्वात् तथात्वम् . स्त्रियां जातित्वात् ङीष् . 2 पूतिकरञ्जे (कांटाकरम्चा) पुश् मेदिश् . 3 विषलाङ्गल्याम् राजनिश् गौराश् ङीष् . 4 कलहकारके 5 कलिकाप्राप्तरि च त्रिश् . 6 नारदे पुश् . ## पुश् कलिकामृच्छति ç--कलिं करोति कृ--वा ण्वुल् . 1 पूतिकरञ्जे (कांटाकरम्चा) 2 कलहकारके त्रिश् . 3 नारदे पुश् हेमचश् . ## पुंस्त्री के मूर्ध्नि लिङ्गमस्य . 1 धूम्याटे पक्षिणि (फिङ्गे) अमरः तस्य मस्तके पीतचिह्नवत्त्वात्तथात्वम् . स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . कलिं गच्छति बाश् खच् डित् मुम् च . 1 पूतिकरञ्जे (कांटाकरमचा) हेमचश् 2 कुटजे (कुडची) तस्य फलम् अण् तस्य लुप् . 3 इन्द्रयवे नश् . 4 शिरीषवृक्षे 5 प्लक्षवृक्षे च मेदिश् . %% इति तन्त्रोक्ते 6 देशभेदे बश् वश् मेदिश् %% रघुः . स च देशः वृहत्सश् कूर्मविभागे आग्नेय्यामुकः यथा %<आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः>% . तेषां राजा, ते अभिजनोऽस्य वा अण् . कालिङ्ग तद्देशनृपे तद्देशवासिजने च %% रघुः बहुषु अणो लुक् . कलिङ्गाः . %% . %% यत्र प्रकाशते राजन्! वेदी सस्थानलक्षणा . आरुह्यात्र महाराज! वीर्यवान् वै भविष्यसि . सैषा सागरमासाद्य राजन्! वेदी समाश्रिता . एतामारुह्य भद्रं ते, त्वमेकस्तर सागरम् . अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमे तामधिरोहसेऽद्य . स्पृष्टाहि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ! भाश् वश् 114 अश् . इति तद्देशस्थनद्यादिविवृतिरुक्ता . %% रघौ कलिङ्गदेशस्थः पर्वतः महेन्द्र इति वर्णितम् . 7 उशीनरभ्रातृतितिक्षुवंश्यबलिनृपपुत्रभेदे . %% इत्युपक्रम्य . तितिक्षोस्तु प्रजाः शृणु इति प्रतिज्ञाय . तैतिक्षवोऽभवद्राजा पूर्व स्यां दिशि भारत! . %% इत्युक्त्वा %% हरिवंश् 31 अश् उक्तम् . तेन कलिङ्गनृपाधिष्ठितत्वात् देशस्य तथात्वम् . काय सुखाय लिङ्गमस्याः . 8 योषिति स्त्री हेमश् . त्रिवृति 9 (तेओडि) स्त्री शब्दचश् . ## स्त्री चक्रदश् उक्ते औषधभेदे यथा %% . ## पुश् कं वातं लञ्जति रोधनेन लजि--भत्र्सने अण् उपश् सश् . (दरमा) कटे हेमचश् . तस्य गृहाद्यावरणेन वातरोधनात्तथात्वम् . ## त्रिश् कल--कर्मणि क्त . 1 विदिते 2 प्राप्ते, मेदिश् 3 भेदिते 4 संख्याते, शब्दरत्नाश् . 5 गृहीते, 6 उक्ते 7 विचारिते, 8 बद्धे च . भावे क्त 9 ज्ञानलाभादौ नश् . ## पुश् कलेराश्रयः द्रुमः . 1 विभीतकवृक्षे रत्नमाला . तत्र हि नलस्य राज्ञश्छिद्रान्वेषणाय कलिना सुचिर स्थितमिति कलिशब्ददर्शित नैषधवाक्ये दृश्यम् . कलिवृक्षादयोऽप्यत्र ## पुश् कलिं ददाति द्यति वा खच् मुम् च . अद्रि विशेषे, यतो यमुना नदी निःसृता, %% रसगङ्गाश् . 2 विभीतकवृक्षे, राजनिश् . 3 सूर्ये भरतः तन्मूल मृग्यम् . ## स्त्री कलिन्दस्य पर्बतस्य कन्येव तत्र प्रभवत्वात् . यमुनायाम् . %% रघुः . कलिन्दतनयाकलिन्दजाकलिन्दगिरिजादयोप्यत्र . ## पुश् कलिः प्रियोऽस्य . नारदे शब्दरश् . ## पुश् कलीनां कलिकानां माला अत्र लस्य रः वा कप् संज्ञायां कन् . 1 पूतिकरञ्जे स्वामी . वा न लस्य रः . कलिमालकोऽप्युक्तार्थे अमरटीकायां रमानाथः . ## पुश् कलीनां कलिकानां माल्यं यत्र . 1 पूतिकरञ्जे राजनिश् . ## नश् कर्मश् राहुशिरोवत् तत्पुरुषो वा . कलिरूपे युगे कालविशेषे तन्मानादिकं कलिशब्दे उक्तं तदारम्भतिथिर्युगाद्या सा च गौडीयमते माघपौर्णमासी यथाह तिश् तश् अथ युगाद्याः तासु च %% . इत्यनेन व्यवस्था . ब्रह्मपुराणे . %% . अत्र वैशाखादयः पौर्णमास्यन्ताएव 1 ब्रह्मपुराणे तथैव तिथिकृत्याभिधानात् . मुख्यवाचित्वे कार्तिके नवमेऽहनीत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेन भाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथिसोक्तं निरस्तम् . आसां प्रशंसामाह विष्णुपुराणम् %% . उपप्लवे ग्रहणे %% . स्नानमधिकृत्य भविष्ये %% . तदेतत् कल्पभेदेन व्यवस्थाप्य माघामावस्यैव कलियुना द्येति दाक्षिणात्याः प्रतिपेदिरे यथाह निश् si0 रत्नमालायाम् माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी . तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः . यत्तु गौडाः %% ब्राह्मोक्तेः %% इति विष्णुपुराणे चकारेण तमिस्रपक्षानुषङ्गेण पूर्वानुरोधात् पूर्णिमास्यैव ज्ञेया . %% इत्यादिकन्तु निर्मूलमित्याहुः . तन्न %% इति भविष्यविरोधात् एतेन ब्राह्मानुसारात् पूर्णिमायामेव युगादिश्राद्धं वदन् शूलपाणिः परास्तः . तेन कल्पभेदात् व्यवस्थेति तत्त्वम् . एतेन %% इति नारदीयं व्याख्यातम् . निर्मूलत्वोक्तिर्नारदीयाज्ञानकृता . तत्र श्राद्धादिकरणमुभयदिने तत्प्राप्तौ निर्णयश्च निश् सिश् . अत्र श्राद्धमुक्तं मात्स्ये %% . भारतेऽपि %% श्राद्धेऽपि पूर्वाहव्यापिनी ग्राह्या %% इति पाद्मोक्तेः . %% हेमाद्रौ नारदीयवचनाच्च . दीपिकापि %% इति . स्मृत्यर्थसारेऽपि %% . दिवोदासीये गोभिलः %% . गोविन्दार्णवेऽप्येवम् . तेनेयं पूर्वाह्णव्यापिनी दिनद्वये सती परैवेति धर्मतत्त्वविदोहेमाद्र्यादयः . अनन्तभट्टस्तु %% इत्याह . दानादाविति श्राद्धसंग्रहः . उपवासस्त्वग्रे वक्ष्यते . यत्तु मार्कण्डेयः %<शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः . कृष्णपक्षापराह्णे तु रौहिणं तु न लङ्घयेत्>% . रौहिणो नवमोमुहूर्तः . अत्र च शुक्लपक्षयुगादिश्राद्धं पूर्वाह्णे कार्यमिति शूलपाणिः . निर्णयामृतादयस्तु कालादर्शे अमाश्राद्धमापराह्णिकमुक्त्वा एषमन्वादीनां युगादीनां निर्णय इत्युक्तत्वाद् द्वे शुक्ल इत्यादि वचनं विष्णुपूजाविषयम् . श्राद्धे त्वापराह्णिकैवेति व्यवस्थां जगदुः . सेयं पूर्वोक्तानेकवचोविरोधात् स्वाच्छन्द्यविलसितमित्युपेक्षणीया . %% इत्यादिव चनादेव तत्सिद्धेर्वचनवैयर्थ्याच्च . किञ्च कालादर्शोक्तिर्न्यायमूला वचोमूला वा नाद्यः युगादिश्राद्धस्यामाश्राद्धविकृतित्वेन न्यायतो पराह्णव्याप्तावपि वचनेन तस्य बाधात् . नान्त्यः अतिदेशादेवापराह्णव्याप्ताप्राप्तेर्वचनवैयर्थ्यात् %% न्यायात् तेन यदि कालादर्शोक्तेः कथञ्चिच्छ्रद्धाजाड्येन समाधित्सा तर्हि न्यायप्राप्तकृष्णपक्षयुगादिविषयत्वेन सा व्यवस्थापनीयेति दिक् . युगादिकृत्यं मलमासेऽपि कार्यम् %% हेमाद्रौ ऋष्यशृङ्गवचनात् एतत् दशहरादिकम् . %% कालादर्शवाक्याच्च महालयोऽत्र मघात्रयोदशीति वोध्यम् स्मृतिचन्द्रिकायां तु मासद्बयेऽपि कर्तव्यमित्युक्तम् %% तद्धृतवचनात् अपरपक्षोऽत्र कृष्णपक्षः न तु प्रेतपक्षः तस्य तत्र निषेधात् %% मदनरत्ने मरीच्युक्तेः . प्रतिवत्सरं क्रियमाणं कल्पादिश्राद्धमिति मदनरत्नम् एतेन युगाद्यावर्षवृद्धिश्चेति वचनं श्राद्धातिरिक्तविष्णुपूजादिविषयम् न तत्र तिथियुग्मतेति अन्त्यचरणस्वरसात् तिथियुग्मादरस्य दैवविषयतया तद्विषयकत्वस्यैवोचितत्वात् एवं निर्णयः %% . अत्रोभयमासे कर्तव्यताविधानमपि संक्रान्तिनिमित्तपुण्यकालस्योभयत्र लाभे पूर्वदिनाकरणे परदिने कर्तव्यतावत् पूर्वमासे दैवादकरणे परमासेऽपि कर्तर्व्यताभ्यनुज्ञानार्थम् नतूभयमासयोः समुच्चयेन . एकेनैवानुष्ठानेन दुरदृष्टानुत्पत्तेः श्वः कार्यमद्य कर्तव्यमित्युक्तेश्च प्रथमभासएव मुख्यःकाल इति तत्त्वम् . अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने . %% यदा न्यूना इत्यनेन अन्यतमा करणं नैब कुरुते इत्यनेन सर्वासामकरणमिति सूचितम् . %% पृथ्वी चश् सौश् समुद्रस्नानमुक्तम् . युगादिवत् युगान्तकालोऽप्यक्षय पुण्यदः तन्निरूपणादिकं हेमाश् दाश् यथा- %% ब्रह्मपुराणे %% तथा--%% . तथा--%% . पद्मपुराणे %% आदित्यपुराणे %% . ## त्रिश् कल--इलच् . 1 गहने, अमरः %% गीता . 2 मिश्रे च उज्ज्वश् . %% माघः . ## स्त्री कलिं हरति हृ अण् गौराश् ङीष् . (विषलाङ्गलिया) लाङ्गल्याम् भावप्रश् %% भावप्रकाशे तद्गुणा उक्ताः . ## पुं स्त्री कल--उषच् लुष--हिंसायां क 1 कस्य जलस्य लुषो घातकः इति वा . 1 महिषे राजनिश् स्त्रियां जातित्वात् ङीष् . 2 पापे नश् . %% रघुः . 3 तद्वति त्रिश् . 4 अनच्छे आबिले त्रिश् अमरः . %% माघः . 5 गर्हिते त्रिश् शब्दचिश् . अकलुषः कलुषो भवति कलुषायते . कलुषायितः . कलुषं करोति णिच् कलुषयति कलुषितः . 6 असमर्थे . %% रघुः . ## पुश् देशभेदे . ततः कच्छादिश् भवादौ अण् . कालूतर तद्देशभवादौ त्रिश् . ## नश् कले शुक्रे वरं श्रेष्ठम् तदुत्पन्नत्वेऽपि शुचि सप्तम्या अलुक् . देहे . %% गीता . %<शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे . औषधं जाह्नवीतोयं वैद्योनारायणः स्वयम्>% पुराश् पठन्ति . ## पुंनश् कल--क तस्य नेत्त्वम् . 1 घृततैलादिपाकसंस्कारविशेषे, 2 दम्भे, 3 विभीतकवृक्षे, 4 विष्ठायाम् 5 किट्टे 6 पापे च मेदिश् . 7 तुरष्कनामगन्धद्रव्ये राजनिश् 8 घृततैलादिपाके देये औषधिद्रव्यभेदे च . कल्कप्रकारः भावप्रश् उक्तो यथा . %% इति विभज्य %% . %% चक्रदश् तत्र देयद्रव्यमानपरिभाषोक्ता . अकल्कको निरारम्भः प्राश् तश् तीर्थयात्राङ्गधर्मोक्तौ भावश् . 9 रूक्षतासाधने चूर्णभेदे च . %% कुमाश् . %% माघः . पापाशये त्रिश् मेदिश् . ## नश् कल्कं शाट्यं करोति णिच्--भावे--ल्युट् . शाठ्याचरणे %% सिश् कौश् . ## पुश् कल्कस्य विभीतकस्य फलमिव फलमस्याकारसाम्यात् . दाडिमवृक्षे राजनिश् . ## पुश् कल्कोऽस्त्यस्य हार्यतया इन् . भगवतोदशमेऽवतारे तदाविर्भावप्रसङ्गादि कल्किपुश् उक्तं यथा %<आधिव्याघिजराग्लानिदुःखशोकभयाश्रयाः . कलिरांजानुगाश्चेरुर्यूथशोलोलनाशकाः . बभूवुः कालविभ्रष्टाः क्षणिकाः कामुकानराः . दम्भाचारदुराचारास्तातमातृ विहिंसकाः . वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा . कुतर्कवादवहुला धर्मविक्रयिणोऽधमाः . वेदविक्रयिणो व्रात्या रसविक्रयिणस्तथा . मांसविक्रयिणः क्रूराः शिश्नोदरपरायणाः . परदाररता मत्ता वर्णसङ्करकारकाः . ह्रस्वाकाराः पापचाराः शठा मठनिवासिनः . षोडशाब्दायुषः श्यालबान्धवा नीचसङ्गमाः . विवादकलहक्षुब्धाः केशवेशविभूषणाः . कलौ कुलीना धनिनः, पूज्या वार्धुषिका द्विजाः . सन्न्यासिनो गृहासक्ता गृहस्थास्त्वविवेकिनः . गुरुनिन्दापरा धर्मध्वजिनः साधुवञ्चकाः . प्रतिग्रहरताः शूद्राः परस्वहरणादराः . द्वयोः स्वीकारौद्वाहः शठे मैत्री, वदान्यता . प्रतिदाने, क्षमाऽशक्तौ, विरक्तिःकरणाक्षमे . वाचालत्वञ्च पाण्डित्ये, यशोऽर्थे धर्मसेवनम् . धनाढ्यत्वञ्च साधुत्वे, दूरे नीरे च तीर्थता . सूत्रमात्रेण विप्रत्वं, दण्डमात्रेण मस्करी . अल्पशस्या वसुमती नदीतीरेऽवरोपिता . स्त्रियो वेश्यालापसुखाः स्वपुंसा त्यक्तमानसाः . परान्नलोलुपा विप्राश्चण्डालग्रामयाजकाः . स्त्रियो वैधव्यहीनाश्च स्वच्छन्दाचरणप्रियाः . चित्रवृष्टिकरा मेघा, मन्दशस्या च मेदिनी . प्रजाभक्षा नृपा, लोकाः करपीडाप्रपीडिताः . स्कन्धे भारं, करे पुत्रं, कृत्वा क्षुब्धाः प्रजाजनाः . गिरिदुर्गं वनं घोरमाश्रयिष्यन्ति दुर्भगाः . मधुमांसैर्मूलफलैराहारैः प्राणधारिणः . एवं तु प्रथमे पादे कलेः कृष्णविनिन्दकाः . द्वितीये तन्नामहीनास्तृतीये वर्णसङ्कराः . एकवर्णाश्चतुर्थे च विस्मृताच्युतसत्क्रियाः . निः--स्वाध्याय--स्वधा--स्वाहा--वौषडोंकार--वर्जिताः . देवाः सर्वे निराहाराः ब्रह्मणं शरणं ययुः>% . इत्यन्तेन 1 अश् कलिस्वभावमुपवर्ण्य भगवतः प्रादुर्भावप्रतिज्ञोक्ता %% 2 अश् . तस्य चरितादिकं कल्किपुराणशब्दे दृश्यम् ## पुश् कल्को नाश्यतयाऽस्त्यस्य इनि . भगवतो दशमे ऽवतारे कल्किशब्दे विवरणम् . %% पुराश् . %% मुग्धश् . ## नश् . वेदव्यासप्रणीते अनुभागवते उपपुराणभेदे तत्र प्रतिपाद्यविषयाश्च यथासूतसमीपे शौनकादीनां भविष्यप्रश्नः . शुकस्य कल्किपुराणप्राप्तिविवरणम् . कलेरुत्पत्तिः . कलिविवरणम् . कलौ आचारभ्रंशः . धरित्र्या सह देवानां ब्रह्मलोकगमनम् . ब्रह्मलोकवर्णनम् . ब्रह्मसमीपे कलेर्दीषकीर्तनम् . ब्रह्मणा सह देवानां गोलोके गमनम् . विष्णुसमीपे कलिव्र्तनिवेदनम् . विष्णोर्विष्णुयशसो गृहे अवतारतयाविर्भावाङ्गीकारः . विष्णुयशसः पत्न्याः सुमत्या गर्भः . विष्णौ जाते देवानां हर्षः . विष्णोश्चतुर्भुजमूर्तिपरिहारपूर्वकं मानुषरूपधारणम् . रामकृपव्यासद्रौणीनां कल्किदर्शनार्थमागमनम् . कल्केर्नामकरणम् . कल्केरुपनयनकाले पितुरुपदेशः . कल्केर्गुरुकुलवासार्थं यात्रा जामदग्न्यप्राप्तिश्च . कल्केर्वेदाध्ययनं धनुर्वेदशिक्षा च . गुरुदक्षिणादानाभिलाषः . कल्केर्विल्वोदकेश्वरशिवदर्शनं तत्स्तुतिश्च . शिवया शिवस्याविर्भावो वरदानञ्च . शङ्करात् कल्केः करवालाशुगतुरङ्गप्राप्तिः . कल्केर्गृहप्रत्यागमनम् . कल्केराश्रमधर्मोपदेशः . कल्केर्धर्मकथनम् . ब्राह्मणलक्षणम् . सिंहलद्वीपवर्णनम् . पद्माया राजकन्याया विवरणम् . शिवात् पद्माया वरलाभः . पद्मायाः स्वयंवरोद्योगः . समागतभूपानां स्त्रीत्वप्राप्तिः . पाद्माया विलापः . कल्केरादेशेन शुकस्य पद्मासमीपे गमनम् . पद्माशुकसंवादः . विष्णुपूजाप्रकरणम् . पद्मासमीपे अच्युतावतारकथनम् . शुकस्य शम्भले प्रतिगमनम् . कल्किशुकसंवादः . कल्केः सिंहलगमनम् . पद्मायाः कल्किसमीपे गमनम् . पद्मायाः कल्किदर्शनम् . कल्किदर्शनेन भूपानां पुरुषत्वप्राप्तिः . राजगणकृतकल्किस्तवः . अनन्तस्यागमनम् . अनन्तोपाख्यानम् . अनन्तेन हंसस्य साक्षात्कारः . कल्केराज्ञया विश्वकर्मणः शम्भले पुरीनिर्माणम् . कल्केः सस्त्रीकस्य शम्भले प्रत्यागमनम् . कल्केः सुतोत्पत्तिः . बौद्धयुद्धम् . जिनविनाशः . बौद्धजयः . म्लेच्छजयः . म्लेच्छकामिनीभिः कल्केर्युद्धम् . बालखिल्लानामागमनम् . निकुम्भदुहितुराख्यानम् . कुथोदर्याः संहारार्थं कल्केर्यात्रा . कुथोदर्या बधः . नारदादीनां महर्षीणामागमनम् . मरोरात्मपरिचयार्थं सूर्यवंशवर्णनम् . श्रीरामचरितम् . सीतापरित्यागः . सीताया भूतलप्रवेशः . रामस्य स्वर्गारोहणम् . रामस्य वंशावली . मरोरुत्पत्तिविवरणञ्च . चन्द्रवंशे देवापेरुत्पत्तिविवरणम् . देवापेर्मरोश्चदिव्यरथप्राप्तिः . कृतयुगस्यागमनम् . मन्वन्तरवर्णनम् . कलिना संग्रामोद्योगः . कल्केर्दिग्विजययात्रा . धर्मस्य कलिना समागमः . कल्किसमीपे धर्मस्यात्मनिवेदनम् . कलिना कल्केः संग्रामः . मरुदेवापिप्रभृतीनां खशकाम्बोजवर्बरचउलादिभिः संग्रामः कलिसहचराणां पराभवः . लोकविकोकबधः . कल्केर्भल्लाटनगरगमनम् . शशिध्वजस्य समरोद्योगः . मूर्छितं कल्किमादाय शशिध्वजस्य गृहागमनम् . सुशान्ताया गोतम् . शशिध्वजकन्यया कल्केर्विवाहः . शशिध्वजस्य हरिभक्तिकारणम् . शशिध्वजस्य पूर्वजन्मवृत्तान्तकथनम् . भक्तिलक्षणम् . हरिभक्तस्य संग्रामप्रवृत्तिकारणम् . द्विविदोपाख्यानम् . कृष्णावतारवृत्तान्तः . कल्केः काञ्चनपुर्यां प्रवेशः . विषकन्यासंवादः . कल्केरनुचराणां पृथक् पृथक् राज्येऽभिषेकः . कल्केः शम्भले प्रतिगमनम् . सत्ययुगप्रवर्तनम् . मायास्तवः . विष्णुयशसो राजसूययज्ञारम्भः . नारदस्यागमनम् . मायाजीवयोः कथोपकथनम् . विष्णुयशसो वनगमनम् . परशुरामस्यागमनम् . रुक्मिणीव्रतकथनम् . कल्केः पत्नीभिर्विहारः . शम्भले देवानामागमनम् . कलकेः स्वर्गारोहणम् . गङ्गास्तोत्रम् . कल्किपुराणस्यानुक्रमणिका . कल्किपुराणश्रवणादिफलम् . ## पुश् कल्पते समर्थो भवति स्वक्रियायै विरुद्धलक्षणया असमर्थोभवति वाऽत्र, कृपू सामर्थ्ये विरुद्धलक्षणया असामर्थ्ये वा आधारे घञ् कल्पयति सृष्टिं विनाशं वात्र कृप-णिचाधारे अच् . ब्रह्मणो रात्रिरूपे जगतां चेष्टाराहित्यसम्पादके 1 प्रलये 2 तस्य दिनरूपे जगतां चेष्टासम्पादके च कालभेदे . %% मनुना जगच्चेष्टातद्राहित्ययोर्ब्रह्माहोरात्रयोरुक्तेस्तथात्वम् . कलिशब्दे दर्शितवाक्येन युगमानमुक्त्वा कल्पमानं प्रदर्श्य ब्रह्मणः आयुःपरिमाणं तस्य गतायुःकालश्च सूश् सिश् उक्तो यथा%% सूश् . युगानां सैका सप्ततिरेकसप्ततिर्महायुगमित्यर्थः . इह--मूर्तकाले . मन्वन्तरं मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः . मूर्तकालमानभेदाभिज्ञैः कथ्यते . तस्य मनोरन्ते विरामे जाते सति कृताव्दसङ्ख्यः मदुक्तकृतयुगवर्षमितः सन्धिः कालविद्भिः प्रकर्षेण द्वितीयमन्वारम्भपर्यन्तं भूतमाविमन्वोरन्तिमादिसन्धिरूपैककालेन कथितः . तत्स्वरूपमाह %% raïgaø . %% såø . %% raïgaø . %% såø %% raïgaø . %% såø . परमपरं शृणु पूर्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं शृणु त्वम् . यद्वा परमेति दैत्यवरार्थकं सम्बोधनम् . त्वं तस्य ब्रह्मणस्तथा पूर्बोक्तयाहोरात्रमित्या कल्पद्वयरूपया शतं शतवर्षपरिमितमायुः शरीरघारणकालं जानीहि . एतदुक्तं भवति . अहोरात्रमानात् पूर्बपरिभाषया (30) मासमानं तस्मात् पूर्वोक्तपरिभाषया (12) ब्रह्मणो वर्षमानमेतच्छतसङ्ख्यया ब्रह्मायुरिति . न तु यथाश्रुतार्थेन कल्पशतद्वयमायुः, कोटादीनामपि दिनसङ्ख्ययायुषोऽनुक्तेः सुतरां ब्रह्मणः शतदिनात्मकायुषोऽसम्भवात् %% इति विष्णुपुराणोक्तेश्च . एतेन परमा--रित्येकं पदमिति निरस्तम् ब्रह्मणोऽनियतायुर्दायासम्भवात् . तस्य ब्रह्मण आयु शतवर्षरूपमस्यार्धं पञ्चाश द्वर्षपरिमितमितं गतम् . अयं वर्तमान आदिमः प्रथमः शेषकल्पः शेषायुर्दायस्य ब्रह्मदिवस उत्तरार्धस्य प्रथमदिवसो वर्तमान इति फलितार्थः . अथ वर्तमानेऽस्मिन् दिवसेऽप्येतद्गतमित्याह raïgaø . %% såø . %% raïgaø . %% såø . %% रङ्ग0! मासस्य त्रिंशत्तिथ्यात्मकतया ब्रह्मसासस्य त्रिंशत्कल्पघटितत्वात् तेषां कल्पानां नामानि हेमाश् दाश् मात्स्ये आह स्म %% . तदारम्भकालश्च ब्रह्मसिद्धान्ते उक्तः %% चैत्रसितादेः चैत्रशुक्लप्रतिपदमारभ्येत्यर्थः . ब्रह्मपुश् %% इति कालसामान्यगणनस्य तत आरभ्योक्तेः एवं चैत्रशुक्लप्रतिपदि कल्पप्रारम्भेऽपि %% वाराहवाक्यानि यदि समूलानि तदा कल्पभेदादविरुद्धानि कल्पादित्वेन तत्तत्तिथिषु श्राद्ध कर्तव्यतोपयोगिपारिभाषिकत्वपरतया वा समर्थनीयानि . अतएव सूश् सिश् सुरासुराणामन्योन्यमहोरात्रविपर्ययात् . यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् . मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र . द्युनिशो र्भेदो ब्राह्मं कल्पः प्रकीर्तितः, इत्यादिना युगमन्वन्तरकल्पानां सौरत्वेनोक्तिः . सौरमाने च नियतयुगादिकालेषु अनियततिथिसम्भवेऽषि सर्वेषां कल्पानामादौ चैत्रसितादितिथिरेव नियता पायुक्तवचनप्रामाण्यात् . किन्तु प्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वोक्तेः चान्द्रत्वमपि तेन तिथिभेदसम्भवः सूश् सिश् वाक्यं तु ग्रहस्पष्टीकरणोपयोगीत्यविरोधः . अत्र तिथिद्वैधे युगादिवत् व्यवस्था . कृप--णिच्--भाबे अच् . 2 रचने 3 विकल्पे च इतिकर्तव्यतायुक्ते 4 विधाने च . %% मनुः . कल्पोविधानमस्त्यत्र औचित्येन . 5 उचिते त्रिश् शाश्वतः . कल्प्यतेऽनुष्ठीयतेऽनेन करणे अच् . 6 वैदिकविधानज्ञापके शास्त्रभेदे स चाश्वलायनापस्तम्बबौधायनकात्यायनादिसूत्रात्मकः . तस्य यथोपयोगिता तथोक्तं सायणाचार्येण ऋग्वेदभाष्योपोद्घाते यथा- कल्पस्त्वाश्वलायनापस्तम्बवौधायनादिसूत्रं, कल्प्यते समर्थ्यते याबप्रयोगोऽनेनेति व्युत्पत्तेः . नन्वाश्वलायनः किंमन्त्रकाण्डमनुसृत्य प्रवृत्तः? किं वा ब्राह्मणमनुसृत्य? नाद्यः %% इत्येवं तेनोपक्रान्तत्वात् न ह्यग्निमीड इत्यादयोमन्त्रा दशपूर्णमासयोः कचिद्विनियुक्ताः . न द्वितीयः %<आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपन्ति दीक्षणीयायाम्>% इत्येवं दीक्षणीयेष्टेर्बाह्मणे प्रक्रान्तत्वात् . अत्रोच्यते--मन्त्रकाण्डोब्रह्मयज्ञादिजपक्रमेण प्रवृत्तो न तु यागानुष्ठानक्रमेण ब्रह्मयज्ञश्चैवं विहितः %% इति सोऽयं ब्रह्मयज्ञ japã'gnimãóe इत्याम्नायक्रमेणैवानुष्ठेयः तथा %% विवीयते तथा %<आश्विने शस्यमाने सूर्यो नोदियादपि सर्वा दाशतयीरनुब्रूयादिति>% विधीयते तथा %% प्रायश्चित्तरूपं वेदपारायणं विहितम् इत्यादिषु कृत्स्नमन्त्रका ड्विनियोगेषु संप्रदायपारम्पर्यागत एव क्रम आदरणीयः . विशेषविनियोगस्तु मन्त्रविशेषाणां श्रुतिलिङ्गवाक्यादिप्रमाणान्युपजीव्याश्वलायनोदर्शयति अतोमन्त्रकाण्डक्रमाभावेऽपि न कश्चिद्विरोधः . इषे त्वेत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता इत्यापस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः . आम्नातत्वादेव जपादिष्वपि स एव क्रमः . यद्यपि ब्राह्मणे दीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्दर्शपूर्णमासविकृतित्वेन तदपेक्षत्वादाश्वलायनस्यादौ तद्व्याख्यानं युक्तम् अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्योपकरोति तर्हि %% इत्यादीनां सामिधेनीनामृचामेव विनियोगमाश्वलायनोब्रवीतु %% इत्यादय स्त्वनाम्नाताः कुतो विनियुज्यन्ते? इति चेत् नायं दोषः शास्वान्तरसमाम्नातानां ब्राह्मणान्तरसिद्धस्य विनियोगस्य गुणोपसंहारन्यायेनात्र वक्तव्यत्वात् सर्वशाखां प्रत्ययमेकं कर्मेति न्यायविदः, तस्माच्छिक्षेव कल्पोऽप्यपेक्षितः . कात्याश् व्याश् कर्केण कल्पशास्त्रप्रयोजनमित्थं दर्शितं यथा-- %% %% %% इत्यादिमिर्वाक्यैः कर्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते . तानि चाग्निहोत्रादिकर्माणि वेदवाक्यैकवेद्यानि . वेदवाक्यानि चानेकशास्वावस्थिततया स्वतश्च प्रतिवाक्यं नानाविधपरस्परविरुद्धार्थस्फुरणेन दुर्बोधार्थानि बहुभिरर्थवादवाक्यैर्मिश्रितानि च तथाहि %% इत्यत्र किं स्वर्गो होमाय, उत होमः स्वर्गाय, तथा अग्निहोत्रशब्दोगुणविधानार्थो नामधेयं येति तथा %% इत्याद्रौ क्वचित् संवत्सरशब्दस्य मुख्यार्थत्वम् सहस्रसंवत्सरादौ तस्यैव गौणत्वम् . अर्थवादादिभिश्च पाठात् विध्यर्थवादसंदेहोऽपि भवति किमयं विधिः? उतार्थवादः? इति यद्य पि जैमिनि शवरस्वामिकुभट्टमारिलप्रभृतिभिर्मीमांसायां तानि वाक्यानि संदेहनिरासपूर्वकं यथार्थं व्याख्यातानि सन्ति . अधीत शास्त्राणां च तदार्थावगमोऽपि सुकर एव, तथापि तेषां नानाशाखाव्यवस्थितत्वेनेदानीन्तनैः सर्वैः पुरुषैरध्येतुं ज्ञातुं वाऽशक्यत्वात्तदधीनं कर्मणां ज्ञानं दुःशक्यमिदानीन्तनानामिति मत्वा परमकारुणिको भगवान् कात्यायनाचार्यो नानाशाखागतविधिवाक्यसंग्रहरूपं कल्पसूत्रं प्रणीतवान् . तत्र प्रतिपाद्यविषयाः कात्यायनशब्दे वक्ष्यन्ते आर्षेयकल्पसूत्रविषयाश्च %% इत्युपक्रम्य सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणोज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य व्यूढस्य द्वादशाहस्य च ब्राह्मणवाक्येनैव प्रयोगो दर्शितस्तदुपजीवनेन क्रत्वन्तराणि प्रयोक्तव्यानीति दर्शयितुमादौ ऋत्विग्वरणादिकमभिधाय 1 प्रश् %% इत्यादिना सौभरमुद्वं शीयमित्यन्तेन सामविशेषयुक्तस्य प्रायणीयस्य प्रयोगो दर्शितः . ततः %% इत्यादिना अभिप्लवस्य प्रथमाहस्य . %% इत्यादिना द्वितीयाहस्य . %% इत्यादिना तृतोयाहस्य . %% इत्यादिना चतुर्थाहस्य . %% इत्यादिना पञ्चमाहस्य . %% इत्यादिना षष्ठाहस्य . %% इत्यारिवा पृष्ट्यषडहस्य त्यहाणां प्रयोगः . एवम् चतुर्थस्याह्न इत्यादिला उत्तरत्र्यहकल्पः . 2 ग्रश् %% इत्यादिना अभिजितोऽह्नः कल्पः . %% इत्यादिना स्वरसाम्नां प्रथमस्य . %% इत्यादिना तेषां द्वितीयस्य %% इत्यादिना तृतीयस्य . %% इत्यादिन विषुवायनानामावृत्तानां स्वरसाम्नाम् कल्पः . %% इत्यादिना विश्वजितः . %% इत्यादिना आवृत्तयोः पृष्ट्याभिप्लवयोः, . ज्योतिष्टोममाज्येत्यादिना आयुष्टोमस्य . %% इत्यादिना गोष्टोमस्य . %% इत्यादिना महाव्रतस्य . 3 प्रश् %% इत्यादिना गोः, आयुषः, अभिजितः विश्वजितश्च महाव्रतस्य . %% इत्यादिंना प्रथम साहस्रस्य . %% इत्यादिना द्वितीयतृतीययोः . %% इति चतुर्थस्य . %% इत्यादिना प्रथमसाद्यस्क्रम्य . %% इत्यादिना साद्यस्क्रत्रिकस्य . %% इत्यादिना श्येनरूपसाद्यस्क्रस्य . %% इत्यादिना एकत्रिकसाद्यस्क्रस्य . ज्योतिष्टोमं बहिष्पव मानमित्यादिना प्रथमव्रात्यस्तोमस्य . %% इत्यादिना द्वितीयतृतीयव्रात्यस्तोमयोः . %% इदित्यादिना चतुर्थव्रात्यस्तोमस्य . %% इत्यादिना प्रथमस्याग्निष्टुतः . %% इत्यादिना द्वितीयतृतीयचतुर्थानामग्निष्टुताम् प्रजापतेरपूर्वस्य वृहस्पतिसवस्य, इषु नामकयज्ञस्य च . %% इत्यादिना सर्वस्वारस्य . 4 प्रश् . %% इत्यादिना वैश्वदेववारुणप्रघसिकैकाहस्य . %% इत्यादिना वारुणप्रघासिकद्वितीयाहस्य . %% इत्यादिना शाकमेधप्रथमाहस्य . %% इत्यादिना तदीयद्वितीयाहस्य . %% इत्यादिना तदीयतृतीयाहस्य शुनासीर्यस्य च . %% इत्यादिना उपहवस्य . %% इत्यादिना ऋतपेयदूणासवैश्यस्तोमतीव्रसुद्वाजपेयेषु प्रत्यवरोहणीयाभ्यारोहणीययोः कल्पः . %% इत्यादिना अभिषेचनीयस्य . %% इत्यादिना दशपेयस्य . %% इत्यादिना तदीयद्वितीयाहस्य . इत्थं क्षत्रस्य धृतेश्च . एवमुक्तरूपेण सप्तसुत्यस्य वाजपेयस्य च . 5 प्रश् %% इत्यादिना राड्विराडोरुपसदाम् . %% इत्यादिना पुनस्तोमस्य चतुष्टोमस्य च . %% इत्यादिना उद्भिद्बलमिदोरपचितेश्च . %% इत्यादिना सर्वस्तोमोपचितेरग्नेः स्तोमयोश्च . %% इत्यादिना ऋषभगोषवमरुत्स्तोमानामिन्द्राग्न्योः कुलायाश्च . %% इत्यादिना इन्द्रस्तोमस्य . %% इत्यादिना इन्द्राग्न्योःस्तोमस्य आद्यविघनस्य च . %% इत्यादिना द्वि तीयविघनस्य . श्येनमाज्यबहिष्पवमानम् इत्यादिना एकाहसाध्यानां कल्पः . एते एकाहसाध्या इतुक्तिश्च . 6 प्रश् . %% इत्यादिना ज्योतिष्टोमातिरात्रस्य, आहीनिक्या रात्रे, सर्वस्तोमाप्तोर्यामस्य, नवसप्तदशस्य, विषुवतः गोआयुषः विश्वजिदभिजितोः एकस्तोमानाञ्च प्रथमाहस्य कल्पः . %% इत्यादिना, उक्तानां ज्योतिष्टोमातिरात्रादीनां द्वितीयतृतीयचतुर्थाहानाम् एकस्तोमानामाङ्गिरसचैत्ररथकापिवनरूपाणां द्विरात्राणां च कल्पः . %% इत्यादिना गर्गत्रिरात्रे प्रथमाहस्य . %% इत्यादिना तत्र द्वितीयाहस्य . %% इत्यादिना तत्र तृतीयाहस्य कल्पः . %% इत्यादिना अश्वमेधत्रिरात्रस्य . %% इत्यादिना वैदत्रिरात्रस्य . %% इत्यादिना, छन्दोमपवमानत्रिरात्रस्य . ये गर्गत्रिरात्रस्येत्यादिना अन्तर्वसुपराकत्रिरात्रयोः कल्पः . 7 प्रश् . %% इत्यादिना चतुरह प्रथमाहस्य . %% इत्यादिना तदीयद्वितीयाहस्य . %% इत्यादिना तृतीयाहस्य . %% इत्यादिना चतुर्थाहस्य . %% इत्यादिना जामदग्न्यचतुरहस्य . %% इत्यादिना वाशिष्ठचतुरहस्य . प्रसोमासोविपश्चितः इत्यादिना जाह्नवचतुरहस्य . %% इत्यादिना देवपञ्चरात्रस्य त्रयाणामह्नाम् . %% इत्यादिना तदीयचतुर्थाहस्य . %% इत्यादिना पञ्चमाहस्य कल्पः . %% इत्यादिना पञ्चशारदीयव्रतमध्वोः . %% इत्यादिना ऋतुषडहायुष्कामपृष्ठ्यालम्बनानां षडहानाम् . %% इत्यादिना सप्तर्षीणां प्रजापतेः छन्दोगानां जमदग्नेरिन्द्रस्य च पञ्चसप्तरात्राणाम् . %% इत्यादिना जनकसप्तरात्रस्य . %% इत्यादिना पृष्ठ्यस्तोमस्य सप्तरात्रस्य अष्टरात्रनवरात्रयोश्च कल्पः . 8 प्रश् . %% इत्यादिना त्रिककुब्दशरात्रस्य द्वयीरह्नोः . %% इत्यादिना तदीयतृतीयाहस्य . %% इत्यादिना चतुर्थाहस्य . %% इत्यादिना पञ्चमाहस्य . %% इत्यादिना षाष्ठाहस्य . %% इत्यादिना मप्तमाहस्य . %% इत्यादिना अष्टमाहस्य . %% इत्यादिना नवमाहस्य विश्वजिदतिरात्रस्य च कल्पः . %% इत्यादिना कुसुरुविन्दुदशरात्रस्य . %% इत्यादिना छन्दोमदशरात्रस्य . %% इत्यादिना देवपूर्दशरात्रस्य पुण्डरीकैकादशरात्रस्य च कल्पः . इत्येते अहर्गणसाध्यत्वात् अहीना इत्युच्यन्तं इत्युक्तिश्च . 9 प्रश् . %% इत्यादिना त्रयीदशरात्रयोर्द्वयोः, तृतीयषड्विंशतिरात्रस्य, चतुर्दशरात्राणां त्रयाणां, पञ्चदशरात्राणां चतुर्णाम्, षोडशरात्रस्यैकस्य च कल्पः . एते सत्रसंज्ञा इत्युक्तिश्च . %% इत्यादिना सप्तदशरात्रस्य, अष्टादशरात्रस्य, एकोनविंशरात्रस्य च . %% इत्यादिना विंशतिरात्रस्य . एकविंशतिरात्रयोर्द्वयोः, त्रयोविंशतिरात्रस्य, चतुर्विंशतिरात्रसम्बन्धिपृष्ठ्यातिरात्रयोश्च कल्पः . %% इत्यादिना त्रयोविंशतिरात्रस्य . %% इत्यादिना तदीयप्रथमविशालस्य . %% इत्यादिना तदीयद्वितीयप्रभृतिविशालस्य, चतुर्विंशतिरात्रस्य च कल्पः . तत्रैकैकोत्तरवृद्धाअष्टौ इत्युक्तिश्च . %% इत्यादिना नानाब्रह्मसामादीनां त्रयाणां त्रयस्त्रिंशद्रात्राणाञ्च तत्र च एकोत्तरवृद्धानि सप्तेत्युक्तिश्च . %% इत्यादिना विधृतीनाम् . %% इत्यादिना, च विधृतीनाम् . %% इत्यादिना यमातिरात्रप्रभृतीनां षण्णाम्, एकपञ्चाशद्रात्रस्य, एकषष्टिरात्रस्य, शतरात्रस्य सांवत्सरिकस्य गवामयनस्य च कल्पः . 10 प्रश् %% इत्यादिना मध्ये पृष्ट्यस्य, कॢप्तानां व्यूहाग्निष्टोमेभ्य आद्वितीयादह्नः कल्पः . %% इत्यादिना तत्रैव द्वितीयाहादि पञ्चानामङ्गाम् . %% इत्यादिना सप्तमप्रभृतीनां त्रयाणानह्नाम् . %% इत्यादिना दशमाहप्रभृतिकॢप्तस्य च्छन्दोमदशाहस्य अर्हगणस्य . %% इत्यादिना छन्दोमदशाहप्रथमाहस्य . %% इत्यादिना छन्दोमद्वितीयाहस्य . %% इत्यादिना छन्दोमतृतीयाहस्य . %% इत्यादिना छन्दोमचतुर्थाहस्य . उतशुग्रासः इत्यादिना तदीयपञ्चमषष्ठयोरह्नोः . %% इत्यादिना तत्र सप्तमाहस्य . %% इत्यादिना तत्र अष्टमाहस्य . %% इत्यादिना नवमदशमयोरह्नोः कल्पः . 11 प्रश् %% इत्यादिना पुर स्तात् पृष्ट्यस्य, त्रिरात्राभिप्लवस्य, गोः, आयुषश्च कल्पः . %% इत्यादिना द्वितीये छन्दोमे प्रथमाहस्य . %% इत्यादिना तत्र द्वितीयाहस्य . %% इत्यादिना तत्र तृतीयाहस्य . %% इत्यादिना तत्र चतुर्थपञ्चमयोः षष्ठस्य च . %% इत्यादिना सप्तमादिदशमान्तानां, महाव्रतस्यातिरात्रस्य च कल्पः . %% इत्यादिना दृतिकुण्डपायिनामयनानां, द्वादशसंवत्सरस्य, षड्विंशतिसंवत्सरस्य, शतसंवत्सरस्य, अग्नेः सहस्रसाध्यायनस्य च . %% इत्यादिना त्रयाणां सारस्वतीनां, दाषर्दृततैरयोः, सर्पसत्रातिरात्रयोः दशि प्रथमस्य च कल्पः . %% इत्यादिना दशि द्वितीयस्य, तत्र उत्तरषण्मासे विपर्यासस्य च कल्पः . इत्येवं यागविशेषे दिनभेदे सूक्तपाठादिप्रयोगो दर्शितः . अन्येषु आश्वलायनसूत्रादिरूपेषु तेषु प्रतिपाद्यविषयाश्च तत्तच्छब्दे दृश्याः . कल्पग्रन्थश्च वेदाङ्गभेदः तन्मूलमङ्गशब्दे 72 पृश् शिक्षादिवाक्यमुक्तम् तत्र %% इत्यत्र वैदिककर्मणां विधानज्ञानस्य कल्पग्रन्थाधीनत्वात् कर्मसाधनत्वेन हस्तसादृश्याद्धस्तता . पिवृकल्पः श्राद्धकल्पः पशुकल्पैत्यादि %% रघुः . अनुष्ठाने . %% मनुः . सपूर्वपदः कल्पप्रत्ययनिष्पन्नस्तु ईषदसमाप्तप्रकृत्यर्थे . %% सांश् काश् . %% कुमाश् . श्राद्धकल्पात्मकश्च यजुर्वेदपरिशिष्टभागः यजुर्वेदशब्दे विवृतिः . अथर्ववेदस्यांशभेदरूपकल्पस्तु पञ्चविधः . %% विष्णुपुश् . हेमाश् दाश् देवीपुराणे च %% इति . ## त्रिश् कल्पयति रचयति आरोपयति वा कृप--णिच्ण्वुल् . 1 रचके 2 आरोपके च . 3 कर्चूरे (कचूर) भावप्रश् 4 नापिते पुश् शब्दमाला तस्य केशवेशरचकत्वात् तच्छेदत्वात् वा तथात्वम् . कल्प + स्वार्थे कन् . 4 कल्पशब्दार्थे च ## पुश् कल्पं कल्पसूत्रं करोति कृ--ण्वुल् . 1 कल्पसूत्रकारकेषु आश्वलायनादिषु कल्पं वेशं करोति अण् . 2 वेशादिकारके त्रिश् 3 नापिते पुश् ण्वुल् . कल्पकारकोऽप्यत्र ## पुश् कल्पस्य सृष्टेः रचनाविशेषस्य क्षयोयत्र . प्रलये . %% वृहत्कथा . %% विष्णुपुराश् . ## पुश् कर्मश् राहुशिरोवत् तश् वा . 1 देवतरुभेदे कल्पपादपशब्दे विवृतिः . %<आसीत् कल्पतरुच्छायानाश्रिता सुरभिः पथि>% %% रघुः . %% भागश् 1, 1, 2 . 2 स्मृतिनिबन्धनभेदे शारीरकसूत्रभाष्यटीकाभामतीव्याख्यानरूपे 3 ग्रन्थे च ## पुश् कर्मश् राहुशिरोवत् तश् वा . देवतरुभेदे . संकल्पविषयफलदातृत्वाच्च तस्य कल्पद्रुमत्वम् %% कुमाश् . %% रघुः . %% माघः . कल्पद्रुकल्पवृक्षादयोऽप्यत्र . ## नश् कृप--छेदने भावे ल्युट् . 1 छेदने त्रिकाश् . कृपूसामर्थ्ये णिच्--भावे ल्युट् . 2 रचमायाम् 3 विधाने 4 आरोपे च . ## स्त्री कृप--णिच्--भावे युच् . 1 रचनायाम् %% मनुः %% अमश् 2 विधाने 3 आरोहणाय गजसज्जीकरणे हेमश् %% माघः . 4 व्यतिरेकव्याप्तिज्ञानाधीने अनुमानभेदे नैयाश् 5 अर्थापत्तिरूपे प्रमाणाऽन्तरे मीमांसकावेदान्तिनश्चाहुः . आरोपश्चाविद्यमानपदार्थस्य अन्यत्र स्थितस्य अन्यत्र प्रतिभासरूपः मानसव्यापारः . %% सर्वदश् सश् . यथा रज्जौ सर्पकल्पना . वेदान्तिमते एवं प्रपञ्चस्य ब्रह्मणि कल्पनारूप आरोपः . %% . निराकारस्य साकरतया जगदाकारेणारोपोऽपि कल्पनैव स चाध्यासशब्दे उक्तः . तदेतत् मुक्ताफले तट्टीकायां च निर्णीतं यथा- %% मुक्ताफश् . अहमेवेति कर्त्रन्तरस्य व्यावृत्तिः आसमेवेति क्रियान्तरस्य . अग्रे मायासम्बन्धादहमेव त्रिधा विभक्त इत्यर्थः, पश्चान्मायावियोगादनन्तरमप्यहमेव प्रपञ्चस्यादिमध्यावसानेष्वहमित्यर्थः . यच्चैतत् प्रपञ्चरूपं तदप्यहं नान्यत्र सिद्धं मय्यारोपितं यथा' न्यत्र सिद्धः सर्पोरज्जौ एवं विवेचनात् भ्रमे निवृत्ते योऽवशिष्येत सोऽहमस्मि इदन्तया स्वरूपस्य निर्देष्टुमशक्यत्वादेवमुच्यते . एतेन यथा कटकादिष्ववस्थात्रयेऽपि सुवर्णत्वमेव सत्यम् . तथा जगदादिमध्यान्तेष्वनुष्यूतं सत्तामात्रं भगवत्स्वरूपमिति लक्षणार्थ इत्युक्तं, न तावदस्यासम्भवः %% इत्यादिश्रुतिसिद्धत्वात् . न च कालाकाशादिष्वतिव्याप्तिः तदुत्पत्तेः श्रुतत्वात् विमतमनित्यं बाध्यत्वात् शुक्तिरूप्यवदित्यनुमानाच्च . नापि साकारेषु चतुर्ष्वव्याप्तिः तेषामाकारतिरोहितत्वात् तस्मान्निर्दोषं लक्षणम् . एवं सामान्यलक्षणमुक्त्वा विशेषाल्लक्षयितुमाह टीश् %% मुक्ताश् . स द्वेधेति द्वेधात्वमेवाह निरेति अनवच्छिन्ने वस्तुन्यवच्छेदक उपाधिराकारः तेन रहितो निराकारः तत्सहितोऽन्यः . तत्राद्यं लक्षयति %% %% (pà0) इति स्मरणात् तेन पुरुषे सत्वं बहुलं, रजस्तमश्च तदपेक्षवा न्यूनमित्यर्थः . न तु त्रीणि समान्येव त्रिसाम्यस्य प्रकृतिलक्षणत्वात्, स्तोकाधिकभावश्चैषां कार्य गम्यो न तु मासादिमूर्तद्रव्यवत् प्रत्यक्षः . युक्तग्रहणं द्वयोर्वर्तते, सत्वग्रहणं त्रिषु . द्वितीयं भेदमाह रजसेति . रजसा यक्ते सत्वे ब्रह्मा . अत्र च मात्रया विद्यमानमपि तमो रजसः प्राधान्य वक्तुं नोक्तम् नतु तन्नास्त्येव तत्कार्यस्योपलम्भात् तृतीया तु प्राग्वत् तेन ब्रह्मणि तमस्तोकं तदपेक्षया रजः प्रभूतमित्यर्थः . रजसः प्रागुक्तिः सत्वापेक्षया हेयत्वात् तुर्यप्रकरणानुरोधाच्च तृतीयं भेदमाह तमसेति . अत्र रजोमात्रानुरोधादिकं प्राग्वत् . चतुर्थमाहशुद्धेविष्णुरेवेति शुद्धे रजस्तमोभ्यामस्पृष्टे सत्वे विष्णुरेव विष्णुसंज्ञैव क्रियते न तु तत्रावन्तरवत्संज्ञान्तरमित्येवशब्दार्थः . तथाहि %% इत्याचक्षते शैवाः . पशुपतिरिति पाशुपताः . पुरुषोत्तम इति पाञ्चरात्राः . आदिविद्वान् सिद्ध इति कापिलाः . ईश्वर इति षातञ्जलाः . इह तु तस्य विष्णुसंज्ञैव . यद्वा विष्णुं पञ्चात्मक मित्यत्र पञ्चानामपि विष्णुसंज्ञामुक्त्वा चतुर्णां संज्ञान्तरमप्युक्तम् . शुद्धसत्वोपाधिस्तु विष्णुसंज्ञ एवेत्येपशब्दार्थः . ते च ब्रह्मविष्णुरुद्राः प्रत्येकम् आधिदैविकादिभेदात् त्रेधा विष्णुरेव टोश् %% मुक्ताश् . %% टीश् %% मुक्ताश् . आधिदैविकाध्यात्मिकोपाधिलक्षणादाधिभूतोपाधिस्वरूपमपि लक्षितं येन हि एकस्मिन् वस्तुनि द्विरूपोविच्छेदः असावाधिभौतिकः तदुक्तम् %% . उक्तान् गोचरत्वादीन् उपाधीनुन्मीलयितुमाह गोचरत्यादीनीति . गोचरत्वबहुरूपत्वतिरोहितत्वानि क्रमात् स्थित्यादिशब्दै रुच्यन्त इत्यर्थः . न चैवं सृष्ट्यनन्तरस्थितिरिति विरुद्धत्वं शङ्क्यं स्थितिपूर्वकत्वात् सृष्टेः . स्थिता हि मृदादयोघटाद्यात्मना सृज्यन्ते नास्थिता इति अतएवोक्तं %% इति टीश् %% मुक्ताश् . एवमाध्यात्मिकेष्वपीत्याह उदासीनेति . अयमर्थः यदिदं चैत्रादेरुपकारापकारवैधुर्येणावस्थानं सा स्थितिः . उपकारकत्वेन सृष्टिः . अपकारकत्वेन तु संहारः . ततश्च जगत्स्थित्यादिहेतव आधिदैविकाः, अन्ये त्वाध्यात्मिकाः . सुरनरादयः अवताराश्च सर्वे विना कृष्णम्, स तु पुरुषः त्रिविक्रमावतारत्वात् यथोक्तम् %% (भाग0) इति . अत एव तत्र तत्र विश्वरूपप्रकटनं पूर्वावतारदेशवात्सल्यञ्च . दृश्यते चाद्यापि कुशस्थलीमूर्तौ त्रैविक्रमचिह्नं कृष्णव्यपदेशश्च . अतएव प्रह्रादसंहितायां द्वारकामाहात्म्ये तृतीये अध्याये वैकुण्ठमलङ्करिष्यता भगवता सकलं निजं तेजस्तस्यां मूर्तौ विन्यखमिति दर्शितम् . तथा हि %% इति . तथा %<आदौ त्रिविक्रम इति ख्यातिरासीन्महीतले . कृष्णस्य तु कलान्यासात् कृष्ण इत्यभिधीयत>% इति . यत्तु सत्वं विशुद्धमित्यादिना शुद्धसत्वतासंकीर्तनं त्तत् सत्वम्यस्त्वविषयं, न तु यथाश्रुतमेव गुणान्तरकाय्यस्याप्युपलम्भात् तत्र तदसत्यमन्यत्र तु वास्तवमिति तु भक्तिमात्रं तस्मात् पुरुष एवायमिति सन्तोष्टव्यं निष्क्रष्टव्यं चेदमुपरिष्टात् . यथा चैता ब्रह्मादिमूर्तयोगुणमूलाः तथा हास्यादयोरसाश्च तन्मूला एवेत्युपरिष्टात् प्रवेदयिष्यामः . किं बहुना तत्त्रितयतारतम्यवैचित्र्याक्रान्तमिदं विश्वं तदुक्तं %% टीश् %% मुक्ताश् . एवमुपाधिस्वरूपं निर्धार्योपहितेषु संख्यायिशेषस्योपयोगमाह तेष्विति तेषु स्थितिसृष्टिसंहारेषु विष्णुदयः क्रमान् निमित्तम् कुलाल इव घटस्य, पुरुष उपादानं समवायिकारणं घटस्येव मृत्, दृष्टा च कारणद्वयपूर्विका कार्यप्रवृत्तिः असमवायिकारणं तु निमित्तान्तर्गतमेवेति पृथङ्नोक्तम् . अतएव %% भागश् प्रथमश्लोके द्वयमेवोपात्तम् . गोचरत्वे प्रतीतिविषयत्वे तु निर्विशेषचैतन्यं हेतुः %% श्रुतेः . तत्र स्थित्यादिनिमित्तार्थं त्रयः, उपादानार्थं चैकः गोचरत्वार्थमन्यश्चेति %% टीश् . %% (भाग0) मुक्ताश् . %% टीश् %% . पुरुषः--%% (भाग0)मुक्ताश् . %% टीश् . मुक्ताफलस्थाः श्लोकास्तु भागवतीयाः . ## त्रिश् कल्पनायाः कालः कालो यस्य . संकल्पवदाशुविनाशिनि अस्थिरे पदार्थे त्रिश् . ## स्त्री कृप--छेदने करणे ल्युट् ङीप् . कर्तर्याम् . (काञ्चि) हेमचश् . ## पुश् कर्मश् राहुशिरोवत् तश् सश् वा . 1 सुरतरुभेदे %% नैषश् . महादानान्तर्गते स्वर्णनिर्मितपादपाकारे देये 2 द्रव्यभेदे तद्विधानं हेमाश् दाश् उक्तं यथामत्स्य उवाच . %% . आदिशब्देण कालदेशवृद्धिश्राद्धशिवादिपूजागुर्वृत्विग्चतुष्टयवरण--मधुपर्कं--दान--होम--वेदिकोपरिचक्र--लेखनपञ्चवर्ण--वितानपताकातोरणादि, मत्स्यपुराणोक्ततुलापुरुषदानवद्वेदितव्यम् . %% . नानाफलेति, पूंस्त्रीगोगज--वाजि--मणि--वज्र--कनक--रजत--भक्ष्यफलादोणि . %<शक्तितस्त्रिपलादूर्धमासहस्रात् प्रकल्पयेत् . अर्धात् कॢप्तसुवर्णस्य कारयेत् कल्पपादषम् . गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम् . कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत्>% . अर्धात् कॢप्तसुवर्णस्येति यथाशक्ति दानार्थकॢप्तसुबर्णस्यार्धेन ब्रह्मादिप्रतिमासहितं कल्पपादप कुर्यात् द्वितीयमप्यर्धं चतुर्धा विभज्य एकैकांशेन वक्ष्यमाणस्वस्वदेवतासहितान् सन्तानादीन् विदध्यात्, गुडप्रस्थोऽत्र %% इति . ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने, कामदेवरूपन्तु विष्णु धर्मोत्तरात् %% . अधस्तादिति ब्रह्मादिभिरपि सम्बध्यते . अत्र प्रकृतौ परिमाणाभावात् पुरुषेच्छया प्रतिमादिपरिमाणानियमः . %% तुरीयांशेन, द्वितीयार्धचतुर्थांशेनेत्यर्थः . तद्वत्कल्पवृक्षबत्, पञ्चशाखं गुडप्रस्थोपरिगतं ब्रह्मादिप्रतिमान्वितं कुर्यादित्यर्थः . केचित्तु कामदेवमधस्तात् प्रकल्पयेदितिसन्तानवृक्षे योजयन्ति, तन्मते तत्प्रतिमैव कर्तव्या . %% . श्रोलक्षणमुक्तं ब्रह्माण्डदाने, सावित्रीलक्षणमाह नारदः %% . सुरभीलक्षणं ब्रह्माण्डपुराणे सवत्सा सुरभी, धेनुरारक्ता प्रस्नुतस्तनीति, सौम्येन, उत्तरेण . घृतादीनासपि परिमाणापेक्षायां तद्वदिति वचनात् मलिधानाच्च प्रस्थपरिमाणत्वमवधेयम् . %% . अशनभाजनं, भोज्यान्वितभाजनं वितानं पञ्चवर्णम् . अथ पूर्ववत् पूर्वेद्युरविवासनं विधाय श्वोभूते ब्राह्मणवाचनादिपूर्णाहुतिपर्यन्तं कर्मशेषं समापयेत् . %% . अमृता, देवाः तेषां सर्वस्वं, अमृतसर्वस्वम् . %% . दानवाक्यमत्र तुलापुरुषोक्तमूहनीयं, चतुर्भ्यः प्रकल्पयेदित्येकैकस्मै दद्यादित्यर्थः . चतुर्भ्यैतिवचनादत्र चतुर्णामेवर्त्विजां वरणमिति गम्यते ऋत्विगष्टकपक्षे तु ऋत्विग्भ्य इति ऋत्विग्युग्मेभ्य इत्यर्थः . एतस्मिंश्च पक्षे जापकादिभ्योऽन्यैव दक्षिणा दातव्या . वेदचतुष्टयापेक्षया चतुःसंख्यत्वमिदमृत्विजामिति केचित् . इहापि %% बोद्धव्यम . दक्षिणानिर्णयश्च पूर्ववत् . स्वल्पेष्वेकाग्निवत् कुर्याद् गुरवे वाभिपूजनम् . न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत् . स्वल्पत्वविवरणमुक्त ब्रह्माण्डदाने . ततः पुण्याहवाचने कृते वेदिसमीप गत्वा कृतदेवपूजोयजमानोगुरुश्च पूर्ववदेव देवताविसर्जनं कुर्यात् . %% . इति मत्स्यपुराणोक्तकल्पतरुदानविधिः . तत्रैव लिङ्गपुराणे, सनत्कुमार उवाच . अथान्यत् संप्रवक्ष्यामि कल्पपादपमुत्तमम् . शतनिष्केण कर्तव्यं सर्वशस्यसमन्वितम् . सर्वशाखाः, सर्वदिगन्तशाखाः . %<शाखायां विधिना कृत्वा मुक्तादाम प्रलम्बितम् . दिव्यैर्मरकतैश्चैव चाङ्कुराणि प्रविन्यसेत्>% . दिव्यैः, उत्कृष्टैरित्यर्थः . %% . प्रबालेन प्रबालङ्कारयेदिति, विद्रुमैर्बालपल्लवान् कारयेत्यदिर्थः . %% . स्कन्धादूर्ध्वभागो मस्तकं, तदूर्धं, द्रुमाग्रम् . %% . शाखाव्यतिरिक्तस्य वृक्षस्य वितस्तिमात्र उच्छ्रायः कार्यः, उर्ध्वतस्तथेति, स्कन्धादूर्ध्वमुखी नवमी या मध्यमशाखा तस्या अपि वितस्तिमात्र उच्छ्रायः, शाखाष्टकसमानं विस्तारमिति, अष्टदिग्मुखीनामष्टशाखानां विस्तारं तिर्य ग्व्याप्तिवितस्तिमात्रमेव कुर्यादित्यर्थः . %% . तुलाभारवदाचरेदिति लिङ्गपुराणोक्ततुलापुरुषदानविहितविधिमाचरेदित्यर्थः . कालोत्तरे . %% . इति लिङ्गपुराणो क्तकल्पपादपदानविधिः . ## पुश् कल्पं सुराविधानकल्पं संकल्पं मद्याभिलाषं वा तत्पायिनां, पालयति पाल--अण् . शौण्डिके सुराजीवे हेमचश् . कल्यपाल इत्येव पाठः साधुः . ## स्त्री कृप--णिच्--कर्मणि अच् कर्मश् . महादानान्तर्गते स्वर्णंकल्पितलताकारे दानीयद्रव्यभेदे तद्विधिः हेमाश् दाश् मत्स्य पुश् उक्तो यथा-- %% . आदिशब्दव्याख्यानं पूर्ववत् (कल्पपादपोक्तवत्) . %% . चामीकरं, सुवर्णं कल्पलतास्तुलाकारा विधेयाः, . नानाफलानि, पुंस्त्रीगोगजवाजिप्रभृतीनि, स्वरूपपुष्पफलानां तुलनार्थत्वेनैवोपपत्तेः . अंशुकानि, वस्त्राणि . सुपर्णाः पक्षिणः . एवं दश कल्पलता विधाय वेदिकायाम् लिखितचक्रस्योपरि मध्ये द्वयं, पूर्वादिदिक्षु चाष्टौ स्थापयेत् . %% . लोकपालानुसारिण्यो देवता, लोकपालशक्तय इत्यर्थः . अधस्ताच्च तयोरिति, मध्यस्थापितयोः कल्पलतयोरधस्तात् पद्मकरां ब्राह्मीं, शङ्खधरामनन्तशक्तिञ्च स्थापयेत् . लवणादिपरिमाणञ्च, परिमाणविशेषानिर्देशात् पुरुषेच्छया नियम्यते . लवणस्तूपयोर्न्यस्येदिति क्वचित् पाठः . तत्र स्तूपो राशिः द्विवचनं राशिद्वयापेक्षयेति . %% . इभोगजः स च चतुर्दन्तोविधेयः, कुलिशं, वज्रं, रजन्यजस्थितेति, रजनी, हरिद्रा, अजः, छागः, हरिद्रीपरिस्थापिता छागवाहनेत्यर्थः अनले, आग्नेयदिग्भागे, दक्षिणापरे नैरृतदिग्भागे नैरृती प्रेतवाहनेत्यवधेयं, झषस्था मकरवाहनेत्यर्थः . निधिसंस्थितेति निधिरूपं कलशानुकारि . %% . मौलिन्यो मुकुटघराः, वरदा इति, यथोक्तायुधधारिणः करादितरेण करेण वरदमुद्रान्विताइत्यर्थः . बालिका, कर्णभूषणं (वालि) बालकान्विता इति क्वचित्पाठः तदा वामोत्सङ्गस्थितवालकाइति व्याख्या . एतच्च पञ्चपलादिपरिमितकल्पलताकरणोपकॢप्तसुवर्णेनैव विभज्य सर्वं कर्तव्यं, पृथग्द्रव्येण कर्तव्यानुपदेशात् . %% . तत इति होमाधिवासनपुण्याहवाचनादि पूर्वोक्तकर्मकलापानन्तर्यमुच्यते, स्नात इति कुण्डसमीपवर्तिकलशस्थितसर्वौषधिजलेन ऋत्विग्भिः स्नापितः, गृहीतकुसुमाञ्जलिरित्यपि ज्ञेयम् . अत्र मन्त्रः %% . अथ पूर्ववत् प्रयोगमुच्चार्य मध्यमे द्वे देवतादिसहिते कल्पलते गुरवे प्रतिपाद्य शेषा ऋत्विग्भ्यः प्रतिपादयेत् . तदनुज्ञया अन्येभ्योऽपि दानं दीनानाथपूरणं, स्वल्पेत्वेकाग्निविधानं चेति पूर्वोक्तमनुसन्धेयम् . ततः पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्यात् . %% . अभिमतफलदे, इष्टफलदायिनि . %% . कल्पस्य संकल्पविवयस्य साधनं लता . 2 सुरवृक्षशाखारूपलतायाञ्च . ## पुश् उग्रसेनभ्रातुर्देवकस्यात्मजोपदेवस्यात्मजभेदे %<आहुकात्मजौ>% देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः . देववानुपदेवश्च सुदेवोदेववर्धनः इत्युक्त्वा राजन्यकल्पवर्षाद्या उपदेवसुता दश भागश् 9, 24, 25 उक्तम् . ## नश् कल्पस्य वैदिककर्मानुष्ठानस्य प्रतिपादकं सूत्रम् . आश्वलायनापस्तम्बप्रणीतेषु वैदिककर्मप्रयोगावेदकेषु सूत्रात्मकग्रन्थेषु %% रामाश् . ## प्रश् . कलपग्वालोयल . पलये अमरः . %% भागश् 3, 11, 3 . @<[Page 1825b]>@ ## त्रिश् कृप--णिच्--क्त . रचिते %% कुमाश् . %% 2 व्यञ्जिते . %% माघः . %% मल्लिश् . 3 आरोपिते च . %% सूतसंश् . %% वेदाश् प्रश् . 4 आरोहणार्थं सज्जितगजे हेमचश् 5 कृत्रिमसंज्ञया परिभाषिते %% वाक्यपश् . ## त्रिश् कल्पयति कृप--णिच्--णिनि . 1 रचके 2 आरोषके 3 वेशकारके च 4 नापिते पुश् . %% यजुश् 30, 18 . ## त्रिश् कृप--णिच्--यत् . 1 रचनीये 2 आरोप्ये 2 अनुष्ठेये 4 विधेये %% रघुः . ## नश् कर्मन् + रस्य लः . कर्मणि . ## पुश् कलयत्यपगमयति मलम् पृषोश् . 1 तेजसि . %% अथश् 15, 2, 1 . ## नश् कलयत्यपगमयति मलम् पृषोश् . ज्वलनयुक्ते तेजसि निरुश् . %% ऋश् 2, 33, 8 . %% तद्वन्तं रुद्रम् भाश् ततः अस्त्यर्थे इनि . ## नश् कर्म शुभकर्म स्यति सो--क पुश् षत्वं रस्य लः . 1 पापे %% %% %% मनुः . 2 तद्वति त्रिश् अमरः 3 हस्तपुच्छे नश् त्रिकाश् 4 नरकभेदे पुश् मेदिश् . 5 मलिने त्रिश् जटाधरः %% दीपिकोक्ते 6 मासभेदे पुश् . ## पुश् कलयति कल--क्विप् कल् माषयति हिनस्ति अन्यवर्णम् स्वभासा चुश् मष--हिंसायाम् अच् कर्मश् . 1 चित्रवर्णे 2 तद्वति त्रिश् अमरः %% bhàø àø 9 aø . तित्तिरिवच्चित्रवर्णान् इत्यर्थः . %% यजुश् 24, 7 . %% वेददीश् %% यजश् 29, 58 . %% यजुश् 29, 59 . 3 कृष्णवर्णे 4 कृष्णपाण्डरवर्णे पुश् 5 तद्वति त्रिश् . 6 राक्षसे च पुंस्त्री स्त्रियां जातित्वात् ङीष् मेदिश् . वर्णवाचित्वे गौराश् पाठात् स्त्रियां ङीष् . 7 गन्धशालौ पुश् राजनिश् . 8 अग्निभेदे भारतम् . %% हरिवंश् 180 अश् . 9 नागभेदे %% भाश् आश् 35 नागनामोक्तौ . 10 कृष्णविन्द, cite ca . %% à÷vaø gçø 4, 9, 5 . %% nàràø . ## puø कल्माषः कृष्णपाण्डुरः कृष्णोवा कण्ठोऽस्य . महादेवे हाराश् तस्य स्वतः श्वेतवर्णत्वेऽपि विषपानकाले नीलकण्ठत्वात् तथात्वं कल्माषग्रीवादयीप्यत्र . %% अथश् 3, 27, 5 . %% अथश् 12, 3, 59 . ## पुश् कल्माषौ पादौ यस्य . सूर्यवंश्ये सुदासपुत्रे नृपभेदे . %% इत्युपक्रम्य %% हरिवंश् 15 अश् . तस्य ब्रह्मशापात् राक्षसत्वप्राप्तेर्वसिष्ठेन शापविमोचनस्य च कथा bhàø àø 177, 780 aø यथा%% . %% . कल् माषाङ्घ्रिरप्यत्र . तस्य कल्माषपादताकथा स्त्रीसंसर्गे मृत्युरूपशापादिकथा च भागश् 9, 9 अश् यथा- %<ऋतपर्णोऽनलसस्वोयोऽश्वविद्यामियान्नलात् . दत्त्वाऽक्षहृदयञ्चास्मै, सर्वकामस्तु तत्सुतः . ततः सुदासस्तत्पुत्रोमदयन्तीपतिर्नृपः . आहुर्मित्रसहं यं वै कल्भषाङ्घ्रिमुत क्वचित् . वशिष्ठशापाद्रक्षोऽभूदनपत्यः स्वकर्मणा . श्रीराजोवाच . किंनिमित्तोगुरोः शापः सौदासस्य महात्मनः . एतद्वेदितुमिच्छामि कथ्यतां न रहोयदि . श्रीशुक उवाच . सौदासोमृगयां किञ्चिच्चरनृक्षोजघान ह . मुमोच भ्रातरं, सोऽथ गतः प्रतिचिकीर्षया . संचिन्तयन्नयं राज्ञः सूदरूपधरोगृहे . गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिवम् . परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा . राजानमशपत् क्रुद्धोरक्षोह्येवं भविष्यसि . रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् . सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः . वारितोमदयन्त्याऽपोरुशतीः पादयोर्जहौ . दिशः स्वमवनीं सर्वं पश्यञ्जीवमयं नृपः . राक्षसं भावमापन्नः पादे कल्माषताङ्गतः . व्यवायकाले ददृशे वनौकोदम्पती द्विजौ . क्षुधार्तोजगृहे विप्रं तत्पत्न्याहाकृतार्थवत् . न भवान्राक्षसः साक्षादिक्ष्वाकूनां महारथः . मदयत्न्या पतिर्वीर! नाधर्मं कर्तुमर्हसि . देहि मेऽपत्यकामाया अकृतार्थं द्विजं पतिम् . देहोऽयं मानुषोराजन्! पुरुषस्याखिलार्थदः . तस्मादस्य बधो वीर! सर्वार्थबध उच्यते . एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः . आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् . सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः . सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो . कथमर्हति सर्वज्ञ! वधं पितुरिवात्मजः . कर्मणा मनसा वाचा सर्वमूतेषु सौहृदम् . विद्याविवेकसम्पन्नाः शोलमेतद्विदुर्बुधाः . तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः . कथं बधं यथा बभ्रोर्मन्यते सम्मतोभवान् . यद्ययं क्रियते भक्ष्यस्तर्हि मां स्वाद पूर्वतः . न जीविष्ये विना येन क्षणञ्च मृतकं तथा . एवं करुणभाषिण्या विलपन्त्या अनाथवत् . व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः . ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् . शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती . यस्मान्मे भक्षितः पाप! कामतः स्वपतिस्त्वया . तवापि मृत्युराधानादकृतप्रज्ञ! दर्शितः . एवं मित्रसहं शप्त्वा पतिलोकपरायणा . तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिङ्गता . विशापोद्वादशाब्दान्ते मैथुनाय समुद्यतः . विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः . ततऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाऽप्रजः . वशिष्ठस्तदनुज्ञातोमदयन्त्यां प्रजामधात्>% . ## स्त्री कल्माष + %% पाश् ङीष् . 1 चित्रवर्णयुक्तायां स्त्रियां 2 कृष्णवर्णायां यमुनानद्याञ्च %% bhàø àø 167 . %% nãlakaø %% bhàø saø 76 aø . गङ्गायमुनासङ्गमसमीपे एव भृगोराश्रम इति भारतादौ लोके च प्रसिद्धिरतः कल्माषीशब्देन यमुनोच्यते सितासितयोर्नद्योःमिश्रितत्वेन कृष्णपाण्डुरवर्णत्वात् प्रयागस्थयमुनायस्तथात्वम् ## नश् कलयति चेष्टामत्र अघ्न्याश् यक्, कल्यते कल--गतौ कर्मणि यत्, कलासु साधु यत् वा . 1 प्रत्यूषे अमरः 2 मधुनि हेमचश् . 3 निरामये %% माश् सश् 55 अश् . 4 सज्जे समर्थे उद्युक्ते च त्रिश् अमरः %% bhàø àø 5 aø . %% bhàø àø 225 aø . %% bhàø àø 225 aø . 5 vàk÷rutivarjite(काला वोवा) 6 उपायवचने कल्याणवचने च त्रिश् मेदिश् . 6 सुरायां स्त्रो मेदिश् 7 शुभात्मिकायां वाण्यां स्त्री अमरः 8 हरीतक्यां स्त्री शब्दरश् . ## स्त्री अद--क्तिन् कल्ये प्रातर्जग्धिः . 1 प्रातर्भोजने उपचारात् 2 तत्कालभक्ष्ये जटाधरः कल्याशादयोऽप्यत्र @<[Page 1828b]>@ ## puø कल्यं मधु मद्यं पालयति पाल--अण् उपश् सश् . शौण्डिके हेमचश् . ण्वुल् कल्यपालकोऽपि तत्रार्थे शब्दमाश् . ## पुश् कल्ये प्रातर्वर्त्यतेर्वृत--णिच् कर्मणि अच् . प्रातर्भोजने, त्रिका0 ## नश् कल्ये प्रातः अण्यते शब्द्यते अण--घञ् . 1 हेम्नि, मेदिश् 2 मङ्गले . अभिप्रेतार्थसिद्धिर्मङ्गलम् %% %% मनुः . %% %% रघुः तद्धेतुरपि शङ्खादिकं मङ्गलम् . %% मालतीमाश् . 3 शुभयुक्ते त्रिश् अमरः . %% सिश् कौश् %% आश्वश् गृश् 1, 4, 1, %% मनुः . स्त्रियां बह्वाश् वा ङीष् . %% रघुः . %% bhàø vaø 124 %% bhàø àø 173 aø . ङीबन्तः 3 माषपर्ण्याम् 4 गवि च राजनि0 ## पुश् मुश्रुतोक्ते द्रव्यविशेषसंयुक्ततया पक्वे गुड भेदे . यथा %% . ## नश् सुश्रुतोक्ते ओषधिभेदयुक्तघृतभेदे यथा-- %% . ## नश् सुश्रुतोक्ते औषधभेदयुक्ते लवणभेदे यथा %% . %% सुश्रुतः . ## पुश् ज्योतिषोक्ते यात्राङ्गे लग्नावधिस्थानविशेषस्थितग्रहयोगभेदे यथा %% . %% इति च ## त्रिश् कल्याणं शुभं शास्त्रविहितं करोति कृ--क्विप् 6 तश् . 1 शास्त्रविहितकर्मकारके %% गीता 2 कल्याणकरमात्रे च त्रिश् . ## त्रिश् कल्याण + अस्त्यर्थे मतुप् मस्य वः . मङ्गलयुक्ते त्रिकाश् स्त्रियां ङीप् . ## नश् 6 तश् . शास्त्रविहितकर्तव्यकर्मणः प्राक्कर्तव्ये ब्राह्मणादिद्वारा कल्याणयुक्तमन्त्रविशेषवाचने . तत्प्रकारोयथा ओं श्वः कर्तव्येऽस्मित् कर्मणि कल्याणं भवन्तोऽघिब्रुवन्तुं इति प्रार्थिते ब्राह्मणैः %% इति त्रिरुक्ते %% इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो ब्रह्मा देवता कल्याणवाचने विनियोग इति स्मृत्वा %% यजुश् 29, 2, इति च पठेत् . ## पुश् कल्याणंवीजं यस्य . मसूरे राजनिश् . ## स्त्री कल्याण + संज्ञायां कन् अत इत्त्वम् . मनःशिलायाम् राजनिश् . ## त्रिश् कल्याण + अस्त्यर्थे इनि . 1 कल्याणयुक्ते स्त्रियां ङीप् सा च 2 वलानामोषधौ राजनिश् . ## पुश् पाणिन्युक्ते ढक्प्रत्ययेनङादेशनिमित्तभूते शब्दगणे स च गणः %% काल्याणेनेय इत्यादिः . ## पुश् कल्यां सुरां पालयति पाल--अण् उपश् सश् . शौण्डिके त्रिकाश् . ण्वुल् . कल्यापालकोप्यत्र . ## कूजने अशब्दे च भ्वाश् आत्मश् अकश् सेट् . कल्लते अकल्लिष्ट चकल्ले प्रनिकल्लति कल्लः . ## त्रिश् कल्ल--अच् . बधिरे त्रिकाश् . तस्य शब्दाश्रोतृत्वात्तथात्वम् . ## नश् कल्लस्य भावः त्व . 1 स्वरस्य भेदने . हेमचश् 2 बाधिर्ये च . ## पुश् कल्ल--बाश् ओलच्, कम् जलं लोलं चपलं यस्माद्वा अत्र नित्यं अनुस्वारस्य लत्वम् निश् तस्याननुनासिकत्वं च . 1 महातरङ्गे, अमरः %% उद्भटः . %% माघः 2 हर्षे च 3 वैरिणि त्रिश् मेदिश् . कल्लोलोऽस्त्यत्र पुष्कराश् इनि . कल्लोलिन् कल्लोलयुक्ते देशे नद्यां स्त्री . %% महानाश् स जातोऽस्य तारश् इतच् . कल्लोलित जातमहातरङ्गे tri0 ## स्तुतौ वर्णने च भ्वाश् आत्मश् सकश् सेट् . कवते अकविष्ट . चकवे णिच्--कावयति ते ऋदित् अचकावत् . प्रनिकवते ## पुश् कु--अच् संज्ञायां कन् . 1 ग्रासे, 2 भूच्छत्राके, नश् हेमचश् . %% अभक्ष्ये मनुः . %% . अभक्ष्ये याज्ञश् %% मिताश् . ## पुश् कं वातं वञ्चति वन्च--मूलश् क ऋतनीत्याश् उणाश् अच वा . 1 गर्दभाण्डे वृक्षे 2 पटहवाद्ये च मेदिश् . 3 सन्नाहे गात्रत्राणे योद्धृभिर्युद्धकाले शस्त्राघातरक्षणार्थमङ्गे धार्ये लौहादिनिर्मिते वर्मणि पुश् नश् अमरः . कवचलक्षणादिकं युक्तिकल्पातरावुक्तं यथा%% . अधिकं वर्मशब्दे वक्ष्यते . %% मलश् तश् पुश् . %% %% भट्टिः . कवचोजातोऽस्य तारश् इतच् . कवचित्तत तद्धारके त्रिश् . सः अस्त्यस्य इनि . कवचिन् तद्धारके त्रिश् %% यजुश् 16, 35 %% अथश् 11, 10, 22 स्त्रियां ङीप् . तन्त्रोक्ते मन्त्रसाधनाङ्गे 4 वाक्यसंघभेदे . %% इति तन्त्रोक्तेस्तस्य रक्षासाधकत्वेन वर्मतुल्यत्वात्तथात्वम् . %<श्रीजमन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः>% %% इति च भैश् तश् . कवचानि च देवताभेदे भिन्नानि तन्त्रोक्तानि तानि च सन्त्रसारे स्तोत्रकवचप्रकरणे अन्यत्र च दृश्यानि . तानि च %% इत्यादिना तन्त्रे लिखित्वा कण्ठादौ धार्यतया विहितानि . ## पुश् कवचं तल्लेखनसाधनं पत्रमिव वल्कलं यस्य . भूर्जपत्रवृक्षे शब्दचश् . %% तन्त्रोक्तेस्तद्वल्कलस्य कवचलेखनाधारत्वात्तथात्वम् . ## पुश् कवचं हरति येन वयसा हृ--लद्यमे अच् उपश् सश् . कवचहरणोद्यमयोग्यवयस्के कुमारे %% सिश् कौश् . वर्महरादयोऽप्यत्र %% रघुः . ## स्त्री कौति शब्दायते कु--अटन् गौराश् ङीष् . कपाटे द्विरूपकोषः . तस्याः रोधनकाले शब्दायमानत्वात्तथात्वम् ## स्त्री कशब्दः अस्त्यस्या मतुप् स्त्रियां ङीप् . %% इत्यादिकासु ऋक्षु . %% ताण्ड्यश् श्रुतिः . %% इत्याद्यास्त्रिस्र ऋचः कवत्यः साश् सं भाश् माधवः . %% अधिकरश् माश् . %% ऋश् 4, 31 सूक्ते आद्यास्तिस्रः . तत्रान्त्यायाः कवत्त्वाभावेऽपि आय्ययोर्द्वयोः कवत्त्वेन बाहुल्यात्तथात्वम् . ## स्त्री काज्जलात् वयते गच्छति स्थानान्तरं वयगतौ इन् कृदिकारान्तत्वात् वा ङीप् . (कै) मत्स्यभेदे . त्रिकाश् . तस्या बलातिक्रमेण गमनात्तथात्वम् . %% भावप्रश् उक्तगुणा . ## पुश् कौति कु--शब्दे--अरन् . पाठके उज्ज्वश् पाठकाले तस्य शब्दायमानत्वात् तथात्वम् . कं जलं वृणोति वृ--अच् . 2 लवणे 3 अम्ले च पुंनश् मेदिश् . लवणस्य जलसंपर्कमात्रेण द्रवीभावेन जलरूपेण परिणामात् अम्लस्य च दर्शनमात्रेण मुखात् जलस्रावणात् तथात्वम् . के मूर्धनि वरम् वरणीयम् . 4 केशभूषायां त्रिश् . केशविन्यास एव स्त्रियां ङीष् . अन्यत्र तु टाप् . सा च . 5 खरपुष्पायां (वावुइ) शब्दचश् . कवरीमृतोमलयजार्द्रमिव व्याकीर्णमाल्यकवरां कवरीं तरुण्याः माघः . %% मल्लिश् 6 कर्वुरवर्णे पुश् 7 तद्वति त्रिश् हलाश् . कव--ग्तुतौ अरन् . 8 खचिते 9 संपृक्ते त्रिश् हलायुधः . गौराश् ङीष् . 10 वर्वरायाम् (वावुइ) मेदिश् . तस्याः कवरीतुल्यत्वात्तत्त्वम् . ## स्त्री कवरं किरति क्षिपति कॄ--बाश् ड गौराश् ङीष् . वन्द्याम् तस्याः बन्धनागारे कवरबन्धनाभावेन तथात्वम् . ## पुश् कघटितोवर्गः एकस्थानोत्पत्तिकसमूहः . कखगघङरूपेषु वर्णेषु तेषां कण्ठस्थानोत्पत्तिकत्वेन तथात्वम् . ततः वर्गान्तात् भवार्थे शब्दत्वात् छ . कवर्णीय तद्भवे त्रिश् . ## पुश् केन जलेन वलते वल चलने अच् . 1 ग्रासे %% %<आस्वादवद्भिः कवलैस्तृणानाम्>% रघुश् रोगनाशार्थं भावप्रश् उक्तेदव्यभेदस्य 2 क्रियाभेदे च . तत्करणविधिगुणौ भावप्रश् उक्तौ यथा . %% . केजले वलते अच् . (वेल्यामाच्) 3 मत्स्यभेदे शब्दचश् पुंस्त्री स्त्रियां जातित्वात् ङीष् . लस्य ङीवा . कवडोऽप्यत्र . ## पुश् कवलस्य प्रस्थः . कवलयोग्यपरिमाण भेदे तस्य प्रस्थपरत्वेऽपि कर्क्यादिश् न आद्युदात्तता . ## स्त्री कवल इव इवार्थे कन् . (पुलट्टिश) इति ख्याते व्रणचिकित्साङ्गे औषधभेदे %% %% %% सुश्रु0 ## त्रिश् कवलं करोति कबल + णिच्--कर्मणि--क्त . 1 कृतग्रासे 2 भुक्ते 3 व्याप्ते च जटाश् . ## त्रिश् कौति कु--शब्दे बाश् अषच् . 1 सच्छिद्रे कवाटादौ तस्य पिधानकाले शब्दायमानत्वात्तथात्वम् . स्त्रियां गौराश् ङीष् . %% यजश् 2, 4, %% वेददीश् . %% यजुश् 20, 60, %% 21, 34, ## त्रिश् कु--शब्दे असुन् वेदे षत्वम् . सच्छिद्रे कवाटादौ सच्छिद्रस्य शब्दायमानात्तथात्वम् . %<ऋष्वाःसतीः कवषः इन्द्र! शुम्भमानाः>% यजुश् 29, 5, %% वेददी0 ## पुश् कु--ऋतनीत्यादिना अस . 1 कवचे सन्नाहे 2 कण्टकजातिभेदे च उज्ज्वश् . ## नश् कु--भावे अप् कवं शब्दमटति, कं वातं वटति वट वेष्टने वा अण् उपश् सश् . द्वाररोधके (कपाट) ख्याते काष्ठादिमये पदार्थे अमरः तस्य द्वारपिधानकाले शब्दायमानत्वात् वातरोधकत्वाच्च तथात्वम् %% नैषश् . %% अन्नदास्तश् . कवाटपरिमाणादिकं वृश् सश् उक्तं यथा . %% . तत्काष्ठनियमश्च ज्योश् तश् भारतोक्तः %% . अधिकं गृहशब्दे वक्ष्यते . अल्पार्थे ङीप् . कवाटी स्वल्पकवाटे स्त्री . ## त्रिश् कवा(पा)टं हन्ति शक्त्या %<शक्तौ हस्तिकवा(पा)टयोः>% पाश् हन--टक् . कवाटहननशक्ते चौरभेदे . ## नश् कवाटं वक्रं यस्मात् . (कवाटवेटु) वृक्षभेदे . ## नश् कं जलं वृणोति आश्रयत्वेन अण् उपश् सश् . पद्मे त्रिकाश् . ## चश् कुत्सितोऽरिः कुगतिश् सश् बाश् कोः कवादेशः . कुत्सिते शत्रौ %% ऋश् 10, 107, 3 . ## त्रिश् कुत्सितस्य सखा टच् पृषोश् निश् . कुत्सितसहाये . %% çø 5, 34, 3 . %% bhàø nirukte tu कवासखः यस्य कपूयाः सखायः इत्युक्तं तत्र बहुव्रीहौ टजपि निपात्यः इति भेदः . ## पुश् कव--वर्णने गतौ कु--शब्दे वा इन् . क्रान्तदर्शिनि--सर्वज्ञे--1 ब्रह्मणि हेमचश् . तस्यसर्वगतत्वात् सर्वज्ञत्वात् क्रान्तदर्शित्वाच्च तथात्वम् . %% 1 शाश् कविः क्रान्तदर्शी सर्वदृक् %% इति श्रुतेः शाङ्खश् भाश् . %% गीता . 2 स्तुत्ये %% यजुश् 28, 30 . %% यजुश् 28, 34 . 3 वाल्मिके मुनौ तस्य प्रथमं काव्यकर्तृत्वात् तथात्वम् . 4 कविताकारके %% रघुः %% माघः . %% उत्तरश् चश् (काव्यम्) %% चन्द्राश् . %% उद्भटः . %% विदग्धमुश् . 5 भृगुसुते ऋषिभेदे 6 तत्पुत्रे शुक्राचार्येतस्य कविपुत्रत्वेऽपि जन्यजनकयोरभेदोपचारात्तत्त्वम् %% bhàø àø 66 aø . 7 सूर्ये मेदिश् . 8 कल्किदेवस्य ज्यष्ठभ्रातरि %% इति कल्किशब्दे उदाहृतम् . 9 चौरयोधे %% ज्योश् तश् . %% रघुश् . 10 खलीने स्त्री मेदिश् . वा ङीप् . 11 क्रान्तदर्शिनि त्रिश् . %<ऊर्णासूत्रेण कवयो वयन्ति>% यजुश् 19, 8 . %% वेददीश् 12 मेधाविनि त्रिश् %% मनुः . %% यजुश् 33, 39 . %% वेददीश् . 13 चाक्षुषमनोः वैराजप्रजापतेः कन्याजातसुतभेदे puø . %% harivaüø 2 aø . 14 stotari triø %% çø 3, 12, 3 . %% bhàø . ## puø kavi + स्वार्थे कन् क्वचित् स्वार्थकप्रत्ययस्य प्रकृतिलिङ्ग व्यतिक्रम इति . खलीने (लागाम) हलायुधः . ## पुश् वोपदेवकृते धातुपाठग्रन्थमेदे %% इति तदुपोद्घाते . ## स्त्री काव्यरचनाशिक्षोपयोगिग्रन्थभेदे . ## स्त्री कवि + स्वार्थे कन् . (लागाम) स्वलीने अमरः 2 कविकापुष्पे राजनिश् . 3 कवयीमत्स्ये(कै)भावप्रश् . कवयीशब्दे तद्गुणाद्युक्तम् तत्र कवयीत्यत्र कविकेति पाठान्तरम् . ## पुश् कविषु ज्येष्ठः . 1 वाल्मीकिमुनौ . त्रिकाश् . ## स्त्री कवेः वर्णयितुर्भावः तल् . कविकर्मणि काव्ये काव्यशब्दे विवृतिः . %% प्रसश् राश् . त्व . कवित्वमप्यत्र नश् . %% साश् दश् अग्निपुराश् . %% कर्पूरस्रवः . %% çø 8, 43, %% bhàø pçùoø साधु . ## पुश् कवेः भृगुसुतस्य पुत्रः 6 तश् . 1 भार्गवे 3 शुक्राचार्ये %% भारते आदिपर्वणि 66 अध्याये . कविसुतादयोऽप्यत्र . ## नश् कं सुखमजति अज--क वीभावः . 1 खलीने त्रिकाश् . %% त्रिकाण्डे क्लीवतया पाठात् शब्दकल्पद्रुमे पु क्लीवतोक्तिः चिन्त्यमूला . ## नश् हलायुधकृते श्लोकात्मके अर्थभेदेन एकाकारधातुभेदप्रदर्शके ग्रन्थभेदे . ## पुश् कवीनां राजा कविः राजेव वा टच् समाश् . कविश्रेष्ठे . %<श्रीहर्षं कविराजराजमुकुटालङ्कार हीरः सुतम्>% नैषधम् . %<श्रीविश्वनाथकविराजकृतिप्रणीतं साहित्यदर्पणममुं स्थगितप्रमेयम्>% साश् दश् टीश् रामचरणश्लोके कविराजशब्दस्य तदर्थतैव चिकित्सके प्रसिद्धेस्तु मूलं न दृश्यतेऽतो न तदर्थकता . ## पुश् कविना कवित्वेन रामः अथमं यस्य णत्वम् . वाल्मीकिमुनौ . शब्दरत्ना0! ## त्रिश् कु--कव वर्णने वा वाश् इलच् . 1 स्तोतरि 2 शब्दकारके च . ततः प्रगद्याश् चतुरर्थ्याम् ञ्य . काविल्य तत्सन्निकृष्टदेशादौ त्रिश् . ## त्रिश् कविं कवित्वं वेत्ति विद--णिनि . काव्यवेत्तरि कवौ जटाश् स्त्रियां ङीप् . ## नश् कवि + स्वार्थे छ क्वचित् स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमः . खलीने (लागाम) जटाधरः . ## त्रिश् कविरिवाचरति कविं स्तोतारम् इच्छति वा कवीय--नामश् शतृ . 1 कविसदृशे 2 आत्मनः स्तोतुरिच्छौ च . %% ऋश् 9, 514, 1 . 3 कवीयन् कविरिवाचरन् कवयः स्तोतारः तानिच्छन् वा भाश् . एतेन अस्याः श्रुते कवीयः शब्दोदाहरणतयोपन्यासः प्रामादिकः . स्त्रियां ङीप् . ## त्रिश् अतिशयेन कविः ईयसु . कवितरे स्त्रियां ङीप् कवीयसी . तरप् . कवितर तत्रार्थे . तमप् . कवितम बहूनां मध्ये अतिशयस्तोतरि काव्यकारकेन च tri0 ## नश् नीलकशठताजकोक्ते कंवुलयोगे कंवुलशब्दे लक्षणादि . %% नीलश् tà0 ## नश् कं जलं विलति स्तृणाति विल--स्तृतौ अण् उपश् सश् . कुवलये शब्दचश् . ## नश् कुत्सितमुष्णं कुगतिसमासः कोः कवादेशः . 1 ईषदुष्णे स्पर्शे 2 तद्वति त्रिश् अमरः . %% रघुः . ## नश् कवयः क्रान्तदर्शिनः पितरस्तस्येदं यत्, कूयते पितृभ्यः कु शब्दे कर्मणि यत्वा . पित्र्युद्देशेन दीयमानेऽन्नादौ अमरः . हव्यकव्यदानपात्रापात्रब्राह्मणानाह स्म मनुः %<श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः . अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् . एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् . पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि . दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् . तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः . सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते . एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः . ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च . न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः . यवतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् . तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान् . ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथाऽपरे . तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे . ज्ञान निष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः . हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि . अश्रोत्रियः पिता यस्य पुत्त्रः स्याद्वेदपारगः . अश्रोत्रियो वा पुत्रः स्थात् पिता स्याद्वेदपारगः . ज्यायांसमनयोर्विद्यात् यस्य स्याच्छ्रोत्रियः पिता . मन्त्रसम्पूजनार्थन्तु सत्कारमितरोऽर्हति . न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः . नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद्द्विजम् . यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च . तस्यप्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च . यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः . स स्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः . सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः . इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि . यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम् . तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् . दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः . विदुषे दक्षिणा दत्ता विधिवत् प्रेत्य चेह च . कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् . द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् . यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् . शाखान्तगमथाध्वर्युं छन्दोगन्तु समाप्तिकम् . एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः . पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी . एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः . अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः . मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् . दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् . न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् . षित्र्ये कर्मणि तु प्राप्ने परीक्षेत प्रयत्नतः . ये स्तेनपतितक्लीवा ये च नास्तिक्रवृत्तयः . तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् . जटिलञ्चानधीयानं दुर्बलं कितवन्तथा . याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् . चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा . विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः . प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः . प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धषिस्तथा . यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः . ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च . कुशीलवोऽवकीर्णी च वृषलीपतिरेव च . पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे . भृतकाध्यापको यश्च भृतकाध्यापितस्तथा . शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ . अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा . ब्राह्म्यैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः . अगारदाही गरदः कुण्डाशी सोमविक्रयी . समुद्रयायी वन्दी च तैलिकः कूटकारकः . पित्रा विवदमानश्च कितवो मद्यपस्तथा . पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी . धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः . मित्रध्रुक् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च . भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा . उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च . हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति . पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च . स्रोतसां भेदको यश्च तेषाञ्चावरणे रतः . गृहसंवेशको दूती वृक्षारोपक एव च . श्वक्रीडी श्येनजीवी च कन्यादूषक एव च . हिंस्रो वृषलवृत्तिश्च गणानाञ्चैव याजकः . आचारहीनः क्लीवश्च नित्यं याचनकस्तथा . कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च . औरभ्रिको माहिषिकः परपूर्वापतिस्तथा . प्रेतनिर्हारकश्चैव वर्जनीयाः प्रयत्नतः . एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् . द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् . ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति . तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते . अपाङ्क्तदाने यो दातुर्भवत्यूर्धं फलोदयः . दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः . अव्रतैयंद्द्विजैर्भुक्तं परिवेत्त्रादिभिस्तथा . अपाङ्क्तेयैयेदन्यैश्च तद्वै रक्षांसि भुञ्जते . दाराग्निहीत्रसयोग कुरुते योऽग्रजे स्थितो . परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः . परिवित्तिः परीवेत्ता यया च परिविद्यते . सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः . भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः . धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः . परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ . पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः . तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च . दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् . अपाङ्क्यो यावतः पाङ्क्त्यान् भुञ्जानाननुपश्यति . तावतां न फलं तत्र दाता प्राप्नोति बालिशः . वीक्ष्यान्धो नवतेः, काणः षष्टेः, श्वित्री शतस्य तु . पापरोगी सहस्रस्य, दातुर्नाशयते फलम् . यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः . तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् . वेदविच्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम् . विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि . सोमविक्रयिणे विष्ठा, भिषजे पूयशोणितम् . नष्टं देवलोके दत्तम्, अप्रतिष्ठन्तु वार्धुषौ . यत्तु बाणिजके दत्तं, नेह नामुत्र तद्भवेत् . भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे . इतरेषु त्वपाङ्क्येषु यथोद्देष्टेष्वसाधषु . मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः . अपाङ्क्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः . तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् . अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च . श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः . त्रिणाचिकेतः पञ्चाग्निस्त्रिसुवर्णः षडङ्गवित् . ब्राह्म्यदेयात्मसन्तानो ज्येष्ठसामग एव च . वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः . शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः>% भागश् 4, 18, 18 . %% पृथिव्याः पितृभिः कव्यरूपक्षीरदोहनात् तस्य तदन्नत्वम् . कु--शब्दे कर्मणि यत् . 2 स्तुत्ये %% ताण्ड्यश् ब्राश् . %% भाश् . कवलं कवः कु--भावे अप् कवे साधु यत् . 3 स्तवसाधकेस्तोतरि . %% çø 9, 91, 2 . %% bhàø . ## puø कव्यं बलते ददाति अत्र बल--दाने आधारे घञ् . 1 वह्नौ तत्र दाने हि पितॄणां दाननिप्पत्तेस्तथात्वम् . कव्यं बल्यते दीयते बल--दाने सम्प्रदाने घञ् . 2 पितृदेवभेदे त्रिकाश् kavyabàlã'nalaþ सोमः यमश्चैवार्यमा तथा . अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः वायुश् पुश् लस्य बा डः कव्यबाडोऽप्यत्र . ## पुश् कव्यं वहति प्रापयति पितॄन् वह--अण् उपश् सश् . अग्नौ . कव्यवाहनशब्दे विवृतिः . ## पुश् कव्यं वहति वह--ण्वि . पितृभ्यः कव्यप्रापके वह्नौ . ## पुश् कव्यं वह--वहति %% पाश् वह--ञ्युट् . पितृभ्यः कव्यप्रापके वह्नौ %% तैत्तिश् 2, 5, 8, 6 . %% यजुश् 2, 29 . %% शतश् ब्राश् 3, 6, 1, 30 . ## शब्दे अकश् वोपश् गतौ शासने च सकश् पाश् भ्वाश् परश् सेट् . कशति अकशीत्--अकाशीत् चकाश . प्रनिकशति . %% श्रुतिः . यङ्लुकि लटोरूपम् . उभयपदीत्येके . ## पुश् कशति शब्दायते शास्ति ताडयति वा करणस्य कृर्तृविवक्षया कर्तरि कश--अच् . अश्वादेस्ताडनसाधने चर्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक) %% माश् वश् 196 अश् . अमरे अस्य स्त्रीत्वमाह . %% bhàø àø 177 aø . %% माघः 5, 10 श्लोश् व्याश् मल्लिश् . अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः %% इति विमर्षः तद्वता तज्ज्ञेन . यथाह भोजः %% इति . अधिकमश्वशब्दे उक्तम् . मांसरोहिण्यां स्त्री भावप्र0 ## पुश् ऋषिभेदे तस्यापत्यम् शिवाश् अण् . काशकृत्स्नव्याकरणशास्त्रकारके ऋषिभेदे %% वोपदेवः . ततः उपकाश् गोत्रप्रत्ययस्य बहुषु लुक् . कशकृत्स्नेन निर्वृत्तम् चतुरर्थ्याम् अरीहणादिश् वुञ् . काशकृत्स्नक तन्निर्वृत्तादौ त्रिश् . ## नश् कशति नीचं कश--गतौ असुन् . जले निरुश् . ## त्रिश् कशामर्हति अर्ह--अण् उपश् सश् . कशाताडनयोग्ये दुष्टे अश्वादौ अमरः . ## पुश् कशति हिनस्ति सर्पम् कश--शासने बाश् इक . नकुले तस्य पादाविव पादावस्य उपमानपूर्वकत्वेऽपि हस्त्वाश् पाठात् नान्त्यलोपः . कशिकपादः . ## पुश् कशति दुःखम् कश्यते वा कश--गतिशासनयोः मृगय्वाश् निश् . 1 अन्ने आच्छादने च 2 अमरः . एकशक्त्या 3 भक्ताच्छादनयोश्च विश्वः . पुष्पवन्तावित्यत्रेव अयं द्विवचनान्तः इति मेदिश् . 4 शय्यायाम् . %% भागश् 3, 23, 16 . %% भाश् 2, 2, 5 . %% श्रीधरः . 5 आसनभेदे च %% भागश् 7, 13, 37 . वेदे अस्य क्लीवत्वमपि %% %% शतश् ब्राश् 13, 4, 3, 1 . कशिपु आसनभेदः . %% कात्याश् 15, 6, 1 . कशिपुशब्देन मसूरक उच्यते . %% संश् व्याश् . %% %% कात्याश् 20, 2, 2, 19, 20, 21 . सपादमासनं कूर्चः (कुरछीचौकी) %% संग्रश् व्याश् . तेन मृद्वासनं पादरहितं फलकं च कशिपुशब्दार्थः . ## स्त्री कश + बाश् ईकन् . सूतवत्सायां नकुल्याम् . %<आगधिता परिगधिता या कशीकेव जङ्गाहे>% çø 1, 126, 6 . %% bhà0 ## puø cediputre ràjabhede . %% çø 8, 5, 37 . ## puø यक्षभेदे . %% इत्युपक्रम्य %% इति भाश् मश् 10 अश् कुवेरसभावर्णने उक्तम् . ## स्त्री कं जलं वातं वा शृणाति ÷é--%% uõàø å u và . तृणकन्दभेदे (केशुर) उज्ज्वश् . दीर्घान्तःत्वष्टुश्चतुर्दश्यां 2 कन्यायां सा च नरकासुरेण गजरूपेण हृता तत्कथा हरिवंश् 121 अश् यथा %% उप्रत्ययान्तः पुंसि च . %% . उज्ज्वश् चन्द्रः . ह्रस्वान्तं क्लीवमाह अमरः . %<शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिता>% सुश्रुश् . स्वार्थेकन् . तत्रार्थे नश् . तद्भेदगुणा भावप्रश् उक्ता यथा . कशेरु द्विविधं तत्तु महद्राजकशेरुकम् . मुस्ताकृति लघु स्याद्यत्तच्चिचोटमिति स्मृतम् . कशेरुकद्वयम् शीतं मधुरं तुवरं गुरु . पित्तशोणितदाहघ्नं नयनामयनाशनम् . ग्राहि शुक्रानिलश्लेष्मरुचिस्तन्यकरम्परम् . भारतवर्षस्य नवखण्डान्तर्गते 3 खण्डभेदे पुश् %% सिश् शिश् . पुराणसर्वस्वे विष्णुपुराणेच %% 4 पृष्ठदण्डस्थ्नि पुंनश् हलाश् स्वार्थे कन् . पृष्ठास्थिभेदे स्त्री अमरः . तृणकंन्देऽपि स्त्री रत्नमाला कशेरुकञ्चातियुक्तं श्लेषकोपकं यथाह सुश्रुतः . दिवास्वप्नेत्याद्युपक्रमे %% . एतद्रसश्च कूलचरमांसभोजनेऽनुपानम् यथाह अनुपानवर्गे सुश्रुतः %% . इदञ्च सुश्रुते मधुरवर्गे उक्तम् . तद्वाक्यं मधुरवर्गे दृश्यम् . एतस्य श्लेष्मपित्त प्रकोपकत्वेनकृमिकारित्वमुक्तम् सुश्रुश् माषपिष्टान्नद्विदलविसशालूकशेरुकैरित्युपक्रमे %<श्लेष्मा पित्तं च कुप्यति . कृमीन् बहुविधाकारान् करोति विविधाश्रयान्>% . ## पुश् यवनराजभेदे . %% harivaüø 16 aø . bhàø vaø 12 aø . ## त्रिश् कश--ताडने बाश् ओक . हिंसके राक्षसादौ %% अवश् 5, 2, 4 . @<[Page 1836b]>@ ## अव्यश् कः + विभक्त्यन्तात् चन इति मुग्धश् पाणिन्यमरमते पृथक् पदमिति भेदः . (केओ) इत्यर्थे %% माघः . चित् . कश्चिदप्यत्र अव्यश् एकपदं द्विपदं वेति भेदः . %% मेघश् . ## नश् कश--कल मुट् च . 1 मूर्छायां, 2 मोहे, %% गीता . %% भाश् सश् 44 अश् . वेदे पृषोश् लस्य शः . कश्मश तत्रार्थे %% अथश् 3 पापे च शब्दमाश् 4 मलिने त्रिश् हेमश् . ## पुश् कश--ईरन् मुट् च . स्वनामख्या ते देशभेदे . ततो भवादौ कच्छाश् अण् . काश्मीर तद्देशभवे त्रिश् . कश्मीरोऽभिजनोऽस्य तक्षशिलाश् अञ् . काश्मीर पित्रादिक्रमेण तद्देशवासिनि त्रिश् स्त्रियामुभयत्र ङीप् . तस्य राजन्यपि तथा . बहुषु तु तस्य लुक् . कश्मीराः . स्त्रियां भर्गादिश् न लुक् . काश्मीरी . %% इत्युपक्रमे %% भाश् भीश् 9 अश् जम्बुखण्डविभागे देशकीर्तने . तद्देशसीमादि शक्तिसङ्गमतन्त्रे 7 पटले उक्तं यथा--%<शारदामठमारभ्य कुद्धुमाद्रितटान्तकः . तावत् कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः>% . ## नश् कश्मीरदेशे जन्म यस्य . कुङ्कुमभेदे . कश्मीरजादयोऽप्यत्र . तद्भेदगुणादि भाव प्रश् उक्तं यथा%% ## नश् कशत्यनेन कश--शब्दे बाश् करणे यत् . 1 मद्ये वैजश् . मद्यपानेन यथेष्टशब्दकरणात् तथात्वम् . कशामर्हति दण्डाश् यत् . 2 कशाघातयोग्ये अश्वमध्यभागे त्रिश् अमरः . ## पुश् कश्यं पिवति वा--क उपश् सश् . ब्रह्मणो मानसपुत्रस्य मरीचेः पुत्रे ऋषिभेदे तस्य तन्नामनिरुक्तिर्यथा--%% मार्कण्डेश् पुश् . तस्य वंशादिकथा %% bhàø àø 65 aø एतासामपत्यभेदास्तत्तच्छब्दे दृश्याः . %% मनुः . तस्य च वंशादिकथा भागश् अन्यथैवोक्ता यथा--%% भागश् 4, 1, 11 श्लोश् इत्युक्त्वा तत्पत्नीनां दक्षप्रजापतिकन्यानां नामभेदः नामान्तरेण तार्क्ष्यनामकस्य तस्य च अन्या अपि चतस्रः दक्ष कन्याः पत्न्य आसन् इति 6 स्कश् उक्तं यथाश् ततः प्राचेत तसोऽसिक्न्यामनुनीतः स्वयम्भुवा . षष्टिं संजनया मास दुहितॄः पितृवत्सलाः . दश धर्मस्य कायेन्दोर्द्विषट् त्रिनव दत्तवान् . भूताङ्गिराकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः %% इत्युपक्रमे (काय कश्यपाय द्विषट् षट्द्विगुणाः द्वादश त्रयोदशत्यर्थः श्रीधरः) उत्तरत्रादित्यादीनां त्रयोदशानां वंशकीर्तनत्तथार्थः . %% श्रीधरः) %% इति . तार्क्ष्यनामककश्यपस्य पत्नीपुत्रानुक्त्वा प्रसिद्धनामककश्यपस्य पत्नीपुत्रनामादिकमुक्तं यथा तत्रैव %% भागश् 6, 6 अश् . कश्यपस्येव तत्पत्नीनामपि नामान्तरकल्पनया विरोथः परिहरणीयः . तस्य पृथिव्याः प्रतिग्रहरूपेण प्राप्तिकथादि भाश् हरिवंश् 53 . यथा %% . अयं च गोत्रप्रवर्तकः . आर्षशब्दे गोत्रशब्दे च विवृतिः . %% यजुश् 3, 62 . %% वेददीश् . तस्यापत्यानि विदाश् अञ् बहुषु लुक् . कश्यपास्तद्गोत्रापत्येषु %% . %% 8 . %<शाण्डिलानां कश्यपशाण्डिलयोः>% आश् श्रौश् 12, 14, 7 . %% नाराश् . काश्यपिर्गरुडाग्रजः इत्यत्र तु भवार्थे इञ् . 1 मृगभेदे 2 मत्स्यभेदे च मेदिश् स्त्रियां जातित्वात् ïàù . 4 kacchape %% यजुश् 24, 27 . %% वेददीश् . 4 श्यावदन्ते त्रिश् . %% कात्याश् 10, 2, 35 . %% कर्कः . ## पुश् 6 तश् . गरुडे हलायुश् . कश्यपसुतादयोऽप्यत्र ## बधे भ्वाश् परश् सकश् सेट् बधोऽत्र निष्पीडनं घर्षणञ्च . कषति अकषीत्--अकाषीत् . ककाष प्रनिकषति . %% नैषश् . अस्य परस्मैपदिषु पाश् गश् पाठात् शब्दकल्पद्रुमे च तथा पाठात् आश् उक्तिर्भ्रान्तिमूला . %% इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः . %% %% पाश् णमुल् अनुप्रयोगश्च . निमूलकाषं कषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थः सिश् कौश् %% भट्टिः . %% पाश् कर्मरूपेष्वेषूपपदेषु खच् . सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः ## पुश् कष--अच् . स्वर्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे इतरप्रस्तरस्य स्वर्णेन घर्षणात्तस्यैव तथात्वम् . अस्त्रादेस्तीक्ष्णी करणसाधने शाणाख्ये पदार्थे अमरः . %% नैषश् %% मृच्छश् . ## त्रिश् कष्यते कष--कर्मणि ल्युट् . 1 अपक्वे शलाटौ शब्दचश् . भावे ल्युट् . 2 घर्षणे 3 चालने नश् . %% माघः . %% मल्लि0 ## स्त्री कष्यते ताड्यतेऽनया कष--बाश् करणेअच् . अश्वादेस्ताडनसाधने चर्मादिनिर्मिते पदार्थे (चावुक) रमानाथः . %% भागश् 3, 30, 22 . ## युश् कष--आकु . अग्नौ सूर्ये च उणादिकोश् . ## पुंनश् कषति कण्ठम्, कष--आय--अर्धर्चादि . (कषा) 1 रसभेदे 2 तद्वति त्रिश् . तस्य कारणगुणादि सुश्रुते उक्तं यथा--%% %% . %% इति च . कषायवर्गश्च . %% सुश्रुश् . अस्योत्पत्तिकारणमपि तत्रोक्तं यथा%% इत्युपक्रम्य . पृथिव्यनिलगुणबाहुल्यात् कषायः इति . तत्र तस्य च पित्तकफघ्नत्वमपि तत्रैवोक्तम् %% इति . %% इति सुश्रुते अन्यमतेनोक्त्वा तच्च दूषयित्वा पूर्वदर्शितमतमादृतम् भावप्रश् तदेतद्विवृतम् यथा%% . रोपणः व्रणस्य, स्तम्भनो गात्राणां, शोधनो व्रणस्य, लेखनो व्रणाद्युत्सन्नमांसस्य, शोषणोव्रणमज्जादीनाम् . पीडनो हृदयस्य वातकारित्वात्, सौम्यः सोमादुत्पन्नः . अथातियुक्तस्य कषायस्य गुणास्तत्रोक्ताः %% . अभयायामत्र विशेषः . %% . 3 रागद्वेषादिदोषे . %<आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति>% छाश् उश् . %% भाश् . %% वेदाश् पश् कर्मणां रागद्वेषादिदोषरूपकषायनाशकत्वमुक्तम् . %% इति वेदान्तसारोक्तलक्षणे 4 निर्विकल्पकसमाधिविघ्नभेदे %% . %% विद्वन्मश् . 5 रक्ते अनुरागान्विते 6 सुरभौ 7 अपटौ च केशवः . %% कुमाश् . %% मल्लिश् . %% माघः %% मल्लिश् . 8 रागे 9 क्वाथभेदे 10 निर्यासे च %% वैजश् . कषायः जातोऽस्य तारश् इतच्, तत्करोतीति णिच्कर्मणि क्तवा . कषायित जातकषाये कषायीकृते च त्रिश् %% कुमाश् कषायितः रञ्जितः मल्लिश् . 11 विलेपने 13 अङ्गरागे च विश्वः . %% कुमाश् %% मल्लिश् . क्वषायश्च सरसादिकः पञ्चविधः भावप्रश् दर्शितो यथा . %% तेषां पञ्चानां लक्षणानि तु तत्तच्छब्दे दृश्यानि . 13 श्योनाकवृक्षे पुश् जटाघरः . 14 कलियुगे अमरटीका रागदीषहेतुत्वात्तस्य तथात्वम् 15 लोहितवर्णयुक्ते त्रिश् मेदिश् 16 रक्तपीतमिश्रितवर्णे अमरटीका . 17 धववृक्षे पुश् राजनिश् 18 क्षुद्रदुरालभायां स्त्री राजनिश् . देशे गम्ये अस्मात् पानशब्दस्य णत्वम् . कषायपाणोदेशभेदः . ## पुश् सुश्रुतोक्ते द्रव्यविशेषाणां क्वाथभेदे . तत्प्रकारो यथा %% इति परमतमुक्त्वा %% इति तन्मतं दूषयित्वा द्रव्यपरिमाणभेदं दर्शयित्वा च %% इति स्वमतेनोक्त्वा पक्षान्तरमप्युक्तम् %% इति, . अयञ्च कल्पो विशेषानुक्तविषये विशेषनिर्देशे तु तथैव ग्राह्यः यथाह तत्रैव %% . ## पुश् नित्यकर्मश् . तुवरयावनाले धान्यभेदे राजनिश् . ## पुश् सुश्रुतोक्ते कीटभेदे . %% इत्युपक्रमे त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः इति विभज्य--तेषां सौम्यत्वं श्लेष्मप्रकोपकत्वञ्चोक्तम् तस्य शकृन्मूत्रविषत्वञ्चतत्रैवोक्तं यथा %% . ## त्रिश् कषायो रक्तपीतवर्णादिर्जातोऽस्य तारश् इतच् . जातकषाये तत्करोतीति णिच्--कर्मणि क्त . कषायीकृते च %% इति कुमाश् . ## पुश् कषायोनिर्यासोऽस्त्यस्य इनि . 1 शालवृक्षे जटाश् 2 खर्जूरवृक्षे 3 लकुचवृक्षे च राजनिश् 4 कषाययुक्ते tri0 @<[Page 1840a]>@ ## त्रिश् कष--हिंसायां इन् . हिंसाकारके उणादिकोषः . ## स्त्री कष--हिंसने %% उणाश् कर्मणि ईकन् . 1 पक्षिजातौ उज्ज्वलश् . शब्दकल्पद्रुमे ह्रस्वमध्यपाठः प्रामादिकः उणादिसूत्रे ईकनो दीर्घतया निर्देशात् . इत उत्तरत्र फर्फरीकादयश्चेत्यादौ सर्वत्र दीर्घादेरेवानुवृत्तेः दीर्घादेरेवोचितत्वात् . कषत्यनया करणे ईकन् . 2 खनित्रे स्त्री शब्दचिश् . ## स्त्री कशेरुकावत् . (केशुर) तृणकन्दे रायमुकुटः . ## पुश् कषित्यव्यक्तं शब्दमुचार्य कषति कष--हिंसने अच् . कृमिभेदे . %% अथश् 5, 23, 7 . ## नश् कष--क्त %% पाश् नेट् . 1 पीडायाम् व्यथायाम्, %% bhàø àø 3 aø . %% पञ्चतश् 2 पीडायुक्ते 3 गहने 4 पीडाकारके च त्रिश् %% मनुः . %% रघुश् . %<शीतातपादिकष्टानि सहतेऽन्यानि सेवकः>% पञ्चतश् %% गीता . %% . %% मनुः . 5 कष्टसाध्ये बहूपायेन शाम्ये रिपुरोगादौ . %% %% मनुः . रोगाणां कष्टता च बह्वायाससाध्यता यथोक्तं सुश्रुते %% . तथा च रोगः त्रिविधः साध्यः असाध्यः याप्यश्च . तत्र साध्योऽपि द्विविधः अल्पायाससाध्योबह्वायाससाध्यश्च बह्वायाससाध्यस्यैव कष्टता . कष्टसाध्याश्च रोगाः सुश्रुते तत्तत्स्थाने उक्तास्तत एबायसेयाः . कष्टसाधने 6 पापे च . %% पाश् क्यङ् %% सिश् कौश् . अलङ्कारोक्ते 7 दोषभेदे यत्र सन्ध्यादिना अर्थस्य दुर्बोधत्वं तत्र कष्टत्वम् %% इत्यक्तलक्षणात् तच्च सन्धिकृतम् अतएव साश् दर्पणे %% इत्युक्त्वोदाहृतम् %% इदन्तु वाक्यगतम् . क्लिष्टत्वमप्यस्यैव नामान्तरं %% साश् दश् पदगतदोषे उक्त्वा %% इति अत्र अर्थप्रतीतेर्व्य वहितत्वमिति तत् लक्षयित्वा क्षीरोदजालक्ष्मीस्तस्या वंसतिः पद्मं तस्य जन्मभुवो जलानि अर्थावबोधे व्यवधानं दर्शितम् . ## पुश् कष्टं करोति कृ--अण् उपश् सश् . 1 संसारे त्रिकाश् . 2 पीडाकारके त्रिश् . ## पुश् कर्मश् . कष्टसाध्ये रिपौ स च मनुनोक्तलक्षणो यथा %% इति . ## नश् कष्टस्य स्थानम् . दुःखदस्थाने हाराश् . ## गतौ भ्वाश् परश् सकश् सेट् . कसति अकसीत्--अकासीत् . चकास--ज्वलादित्वात् कर्तरि वा ण . कासः . यङ् चनीकस्यते यङ् लुक् चनीकसीति--कस्ति . प्रनिकसति उद् + ऊर्धगतौ %% अथश् 11, 9, 2 1 . निस् + निर् + अपगतौ निष्कसति . णिचि निष्कासयति %% माघः . वि + प्रकाशे . विकसति पङ्कजकलिका %% अमरः %% कुमाश् . %% माघः . %% माघः %% मालतीमाश् . णिचि विकासयति व्यचीकसत् . %% माघः . %% पाश् इनि विकासी . वरच् . विकस्वरः %% माघः . अनु + वि + अनुरूपविकाशे %% भागश् 3, 15, 17 . प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके माघः सम् + सम्यग्गतौ सङ्कसुकः . ## शातने गतौ च अदाश् इदित् आत्मश् सकश् सेट् शातममिह नाशनम् . कंस्ते अकंसिष्ट . चकंसे . प्रनिकंस्ते . कर्मणि कंस्यते . अकंसि . ## शातने गतौ च सकश् अदाश् आत्मश् सेट् . शातनमत्र नाशनम् . कस्ते अकसिष्ट . चकसे प्रनिकस्ते . ## पुश् कस--अच् . (कषटीपातर) कषपाषाणे भरतः . @<[Page 1841a]>@ ## puø kasati hinasti kasa--lyu . 1 कासरोगे 2 लूताभेदे स्त्री . %<आलमूत्रविषा कृष्णा कसना चाष्टमी स्मृता>% सुश्रुश् लूताभेदकयने . %% सुश्रुश् . ## पुश् कसनं कासरोगम् उत्पाटयति उत्पाटि--ल्यु . वासकवृक्षे, शब्दचश् . %% इति वैद्योक्तेस्तस्य तथात्वम् . ## पुश् सर्पभेदे . %% तैत्तिश् संश् 1, 5, 4, 1 . रस्य लत्वमपि %% अथश् 14, 3, 5 . विषनाशकल्पे . ## नश् पितृभ्यः कव्यदानकाले देये जले . %% इत्युपक्रमे %% अथश् 18, 4, 37 . ## पुश् कशिपुवत् . अन्ने जटाधरः . ## पुश् कस--u एरुगागमः . 1 कशेरौ, (केशुर) शूकरस्य प्रिये 2 जलकन्दभेदे च . 3 कशेरुशब्दार्थे च राजनिश् . ## स्त्री कशेरुकावत् . 1 पृष्ठास्थ्नि राजनिश् . ## पुश् पाणिन्युक्ते विसर्जनीयस्य सत्वनिमित्ते शब्दगणे स च गणः %% ## स्त्री कं शिरोऽग्रभाग स्तभ्नाति स्तन्भ--अण् गौराश् ङीष मुग्धश् षणीप् . शकटस्याधःपतनवारणार्थमीषादण्डाग्रोत्तम्भ्नार्थायां मेथौ %% शतश् ब्राश् 1, 1, 2, 9 . %<शकटस्याधःपतनं वारयितुमीषादण्डाग्रोत्तस्तनार्था मेथिः कस्तम्भी>% भाश् . ## नश् ईषत्तीरमत्र कुगतिश् समाश् कोः कादेशः %% पाश् सृट् . 1 नगरविशेषे 2 तज्जाते रङ्गे हेमश् . हेमचन्द्रे कस्तीरमिति ह्रस्वपाठः प्रामादिकः पाश् सूत्रे कास्तीरे दीर्घपाठदर्शनात् . ## स्त्री कसति गन्धोऽस्याः दूरतः कस--ऊर--बाश् तुट् च . मृगमदे मृगनाभिजाते गन्धद्रव्यभेदे स्वार्थे कन् . कस्तूरिका तत्रैव तद्गुणपर्यायादि मावप्रश् उक्तं यथा-- %% . %% कुमाश् श्लोकव्याश् मल्लिनाथेन मृगनाभिःकस्तूरी तद्गन्धि कस्तूरीमृगाधिष्ठानादित्युक्तं तेन हिमाद्रावपि तन्मृगस्य सञ्चारोऽस्तीति गम्यते . %% विष्णुमूर्तिवर्णने . %% रसगश् . %% माघः . कस्तूरिकाहेतुर्मृगः कस्तूरिकामृगः . ## स्त्री कस्तूरीगन्धयुक्ता म(व)ल्लिका . (मुसक्दाना) लताभेदे राजनिश् वमध्यपाठः भावप्रश् सम्मतः . तद्गुणा भावप्रश् उक्ता यथा . %% अत्र लतेति विशेष्यपदोक्तेः कस्तूरिका वल्लिकेत्येवेत्युचितम् . ## नश् कश्मलवत् . पापाद्यर्थे रायमुकुटः . ## त्रिश् कस--गतौ शातने च वरच् . 1 गन्तरि 2 हिंसके च ## पुश् कस्य सूर्यस्य हयः . सूर्याश्वे तस्यापत्यम् शिवाश् अण् . काहय तदपत्ये पुंस्त्री . पाणिनिगणे कह्वेति पाठः साधुः . ## पुश् ह्वे--क्यप् हूयः कः सूर्यो हूयो यस्य . सूर्यह्वायके ऋषिभेदे . तस्यापत्यं शिवाश् अण् . काहूय तदपत्ये पुंस्त्री . ## पुश् ऋषिभेदे स च उद्दालकर्षिशिष्यः अष्टावक्रस्य पिता . %% भाश् वश् 132 अश् . अधिकमष्टाबक्रशब्दे दृश्यम् . वा डस्य लः कहोलोऽप्यत्र . ततः अनुकम्पायां नीतौ च वा ठक् द्वितीयाजादेः सन्ध्यक्षरस्य च ल्क् . कहिक अनुकम्पितकहोडे . वा इल . कहिल . घ . कहिय इत्यादिरपि तत्रार्थे . ## नश् के जले ह्लादते ह्लाद--अच् पृषोश् दस्य रः . श्वेतोत्पले . %<आह्लादिकह्लारसमीरणाहिते>% माघः . %% सुश्रुश् . तस्य गुणादि उत्पलशब्दे उक्तम् . ## पुश् कं जलं ह्वयति स्पर्धते शुक्लरूपत्वात् ह्वे--क . वके अमरः . अस्यैव शिवादिगणे पाठमते अपत्ये अण् . काह्व तदपत्ये पुं स्त्री . @<[Page 1842a]>@ ## puø कंस भवार्थे बाश् इञ् वेदे पृषोश् सस्य शः . कंसनिर्मिते पात्रे %% kauùãø såø . ## त्रिश् कंसोदेशभेदोऽभिजनोऽस्य तक्षशिलाश् अञ् . कंसाधिष्ठितभोजदेशाभिजने नरादौ . ## नश् कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ् छलीपः . ताम्ररङ्गजधातुभेदे कंसशब्दे विवृतिः . %% मनुः . अस्य शोधनविधिर्भावप्रश् उक्तो यथा--%% . मारणविधिस्तत्रैव %% तस्य गुणाः यथा--%% भावप्रश् . %% माघः . ## पुश् स्त्री कांस्यं तत्पात्रं करोति कृ--अण् उपश् सश् . (कांसारि) . जातिभेदे जातित्वाद् स्त्रियां ङीष् . कंसकारशब्दे विवृतिः . ## पुश् . कांस्येन कृतः नीलः . (कीमकाजल) अञ्जनभेदे हेमचश् . ## पुंस्त्री कै--शब्दे कन् . स्वनामख्याते विहगभेदे स्त्रियां जातित्वात् ङीष् अण्डशावकयोः परतः 6 तश् पुंवत् काकाण्डः काकशावकः . %% स्मृतिः %% उद्भटः %% नीतिमाश् . %% विदग्धमुश् . तन्मांसगुणा मदनपालेनोक्ता यथा--%% काकजङ्घायां काकतिक्तत्वोक्तेः तन्मांसस्य तिक्तत्वमपि बोध्यम् . राजनिश् काकाह्वेति काकजङ्घापर्प्यायोक्तेः 2 काकजङ्घायां पुश् काकजङ्घातुल्याकारत्वात्तथात्वम् . कुत्सितमकति अक--अच् कोः कादेशः . 3 पीठमर्पिणि(खोडे) 4 काकप्रधाने द्वीपभेदे . कस्य शिरसः आक सेधनम् अक--घङ् 6 तश् . 5 शिरोऽवक्षालने 6 काकपदतुल्याकारे 7 तिलकभेदे काकवच्चञ्चलत्वात् 8 अतिधृष्टे च शब्दरत्नाश् . काकानाम् संघः अण् . 9 काकसमूहे काकपदरूपे 10 सुरतबन्धभेदे च नश् मेदिश् . काकपदशब्दे तल्लक्षणं दृश्यम् . ईषत् कं कोः . कादेशः . 11 ईषज्जले . बहुश् 12 ईषज्जलयुक्ते त्रिश् . काकमुद्गा . ## पुश् काकप्रियः कङ्गुः ईषज्जलयुक्तो वा कङ्गुः . (चीना) धान्यभेदे हेमचश् . ## स्त्री काकस्य कला अवयवो जङ्घेवावयवो यस्याः . काकजङ्घावृक्षेजटाधश् . ## स्त्री काकं हन्ति ट टित्त्वात् ङीप् . 1 महाकरञ्जे राजनिश् . तत्फलसेवने हि काकस्य नाशः . ## स्त्री कामवर्णा चञ्चा प्रान्तभागः फले यस्याः . पृषोश् . गुञ्जायाम् अमरः . पृषोश् काकचिञ्चिः, काकचिञ्ची, काकचञ्चाप्यत्र शब्दरत्नाश् . ## पुंस्त्री काकस्य च्छदः पक्ष इव छदः कृष्णत्वात् यस्य . खञ्जनविशेषे स्त्रियां जातित्वात् ङीष् . बाश् इच् समाश् . काकच्छदिरप्यत्र त्रिकाश् . ## स्त्री काकस्य जङ्घेवावयवो यस्याः . (केओयाटेङ्गा) ख्याते वृक्षभेदे . %% भावप्रश् तत्पर्यायगुणाद्युक्तम् . ## स्त्री काकवर्णा जम्बुः . भूमिजम्ब्वाम् शब्दमाश् . (वडजाम) स्वार्थे कन् तत्रार्थे . ## स्त्री कं जलमकति उत्पत्तिस्थानत्वेन अक-- अण् उपश् सश् काका काकवर्णा वा जम्बूः कर्मश् ऊङ् . जलजातजम्बूभेदे राजनिश् . तस्याः काकनीलेति जलजम्बुकेति पर्यायतोक्तेः तस्याः कृष्णवर्णफलकत्वाज्जलजातत्वाच्च तथात्वम् %% . मावप्रश् तत्पर्यायगुणाद्युक्तम् . ## नश् सुश्रुतोक्ते महाकुष्ठभेदे . %% विभज्य . %% इति, लक्षितम् . अत्र स्वार्थे कन् . %% भावप्रश् तन्निदानमुक्त्वा %% काकणन्तिका गुञ्जा गुञ्जावर्णत्वेन मध्ये कृष्णम्, अन्ते रक्तम् अथवा मध्ये रक्तम् अन्ते कृष्णम् . अपाकं स्वभावात्, त्रिदोषलिङ्गम् सर्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्वणदोषत्रयलिङ्गम् भावप्रश् लक्षितम् . अतएव पूर्ववाक्ये उल्वणैर्दोषैरित्युक्तम् . ## स्त्री ईषत् कणन्ती निमीलन्ती कण--निमीलने शतृ ङीप कुगतिसश् कोः कादेशः . गुञ्जायाम् सुश्रुश् . तस्याः फलकोषस्येषन्निमीलनात्तथात्वम् . %% सुश्रुश् स्वार्थे कन् . काकणन्तिकाप्यत्र रत्नमाश् . काकणशब्दे उदाश् . %% सुश्रुश् . ## नश् अवितर्कितसम्भवतुल्ये यादृच्छिकन्याये तद्व्युत्पत्त्यादिर्यथा %% पाश् छ . अस्मादेव ज्ञापकादिवार्थे, सह सुपेति वा समासः, द्वाविवार्थौ काकागमनमिव तालपतनमिव काकतालम् काकतालमिव काकतालीयम् वृत्तिविषये काकतालशब्दौ काकतालसमवेतक्रियावाचिनौ तत्र काकागमनं देवदत्तागमनस्योपमानम् तालपतनं दस्यूपनिपातस्य, तालेन तु यः काकस्य बघः स देवदत्तस्य दस्युना बधस्योपमानम् इति वधादिः काकतालीयादिशब्दवाच्यः सम्पद्यते . काकतालसमागमसदृशश्चोरसमागम इति समासार्थः तत्प्रयुक्तकाकमरणसदृशस्तु देवदत्तवधादिः छप्रत्ययार्थः . %% चन्द्रालोकः . %% वेणीश् . ## स्त्री काकमांसवत् तिक्ता . काकजङ्घायां भावप्रश् काकजङ्घाशब्दे विवृतिः . (कुंच) 3 गुञ्जायां रत्नमाश् . तयोः काकनांसतुल्यतिक्तत्वात्तथात्वम् . ## पुश् काकईषज्जलकस्तिन्दुतिकेन्दुकः, काकवर्णो वा तिन्दुकः काकप्रियो वा तिन्दुकः . (कुंचिलिया) (माकडातेंदु) इति च प्रसिद्धे कुपीलौ भावप्रश् . तत्पर्यायगुणादि तत्रोक्तं यथा %% अत्र फलपरत्वात् नश् . ## पुश् काकतुण्डस्य वर्णोऽस्त्यस्य अच् . कालागुरुणि हेमचश् . ## स्त्री काकतुण्डमिव फलमस्याः . काकनासायाम् भावप्रश् . काकनासाशब्दे विवृतिः . @<[Page 1843b]>@ ## स्त्री काकतुण्डस्य वर्णः अर्धफलेऽस्याः ठन् . गुञ्जायाम् हलाश् . ## स्त्री काकम् ईषदकं ईषद्दुःखं तुण्डते तुडि ङ--बधे अण् उपश् सश् पाश् गौराश् ङीष्, मुग्धश् षण् ईप् इति भेदः . 1 राजरीतौ नृपयोग्ये पित्तले (गिल्टीकरापितल) तस्य स्वर्णरूपतया दर्शनात् दुःखनाशकत्वात् तथात्वम् . काकतुण्ड इवाकारोऽस्याः अच् गौराश् ङीष . (केओयाठोटा) 2 काकनासावृक्षे च . ## पुश् काकस्य दन्ताः सन्ति न येति संशये तत्र वर्णभेदस्य संख्याविशेषस्य च गवेषणमिव अनर्थकः प्रयत्नी यत्र . निष्प्रयोजनान्वेषणयुक्ते न्यायभेदे . ## पुश् काकमीषज्जलं बाष्पं ध्वज इवास्य . बाडवाग्नौ त्रिकाश् . तस्य समुद्रादुद्गच्छन्त्या ज्वालया जातवाष्पस्य तत्केतनतुल्यत्वात् तस्य तथात्वम् . ## पुश् काकेनापि नाम्यतेऽसौ नम--णिच्कर्मणि ङ्वनिप् . वकवृक्षे रत्नमाला तस्य मृदुशाखत्वेन काकारोहणेनापि नामित्वात् तथात्वम् . ## पुश् काकस्य नासा तद्वर्णः फलेऽस्य . विकङ्कतवृक्षे (वंइचि) राजनिश् . तस्य फलस्य काकनासातुल्यकृष्णत्वात्तथात्वम् . ## स्त्री काकस्य नासेव फलमस्याः . काकजङ्घायाम् (केओठेङ्गा) . भावप्रश् तद्पर्यायगुणाद्युक्तं यथा%% . स्वार्थे कन् . काकनासिका तत्रार्थे अमरः . सा च त्रिवृति राजनिश् . ## स्त्री काक इव नीला . जम्बुभेदे . राजमिश् . ## स्त्री देशभेदे . वा ङीप् . तत्र भवाद्यर्थे दीर्धान्तात् वुञ् . कादन्दक तत्र भवे त्रिश् . 2 तद्देशवासिषूपचारात् तेचायुधजीविनः . संघपरत्वे ततः दामन्यादिश् स्वार्थे छ . काकन्दीय तद्देशवासिनि आयुधजीविसंघे . ## पुश् काकस्य पक्षः तदाकारोऽस्त्यस्य अच् . (काणपाटा) काणजुलपी) प्रसिद्धे शिरोऽधःकर्णपार्श्वस्थे केशभेदे . %% %% %% %% इति च रघुः %% पद्मपुश् रामकवचम् . ## पुश् %% रतिमञ्जर्युक्ते 1 रतिबन्धभेदे . काकस्य पदं पदमानम् . 2 काकपदतुल्यपरिमाणे नश् . तत्परिमाणेन शिरसि शिखास्थापनं स्मृतौ विहितम् . काकस्य पदाकारो ऽस्त्यस्य अच् . 3 काकपदतल्याकारे ग्रन्थलेखनकाले ऊर्ध्वमधोवाभिन्नपङ्क्तिलेखने प्रकृतग्रन्थत्रुटिसूचके 3 रेखाविशेषे . लेखकसंप्रदायप्रसिद्धिः . ## स्त्री काक इव कृष्णं पर्णमस्याः काकमीषज्जलं पर्णेऽस्या वा गौराश् ङीष् . मुद्गपर्ण्यां भावप्रश् तस्याः काककृष्णपर्णत्वात् ईषज्जलयुक्तपत्रत्वाच्च तथात्वम् . ## पुश् काकप्रियः पीलुः . (कुचिला) कुपीलौ . राजनिश् संज्ञायां कन् . तत्रार्थे भावप्रकाशोक्ततद्गुणादि काकतिन्दुकशब्दे उक्तम् . ## पुंस्त्री काकस्येव पुच्छो यस्य . कोकिले शब्दरत्नाश् . स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् . किन्तु %% वार्तिश् वा ङीष् . ## पुश् काकेन पुष्टः . कोकिले त्रिकाश् . कोकिल्या हि स्वाण्डस्फोटनाशक्ततया काकाण्डं तन्नीडात् निष्कास्य स्वाण्डं तत्र स्थापयित्वा काकद्वारा स्वाण्डजपोषणात् कोकिलस्य तथात्वम् . ## नश् काकवर्णं पुष्पमस्य . गन्धपर्णे राजनिश् . ## त्रिश् काकैरनतकन्धरैः पीयते पा--यत् %% पाश् 3 तश् . पूर्णोदकत्वेन प्रशस्ये काकैः पेये नदादौ . %% सिश् कौश् . ## पुश् काकप्रियं फलमस्य . निम्बवृक्षे राजनिश् . तस्य तिक्तत्वेऽपि काकस्य तत्फलप्रियत्वात्तथात्वम् . ## स्त्री काकीव बन्ध्या पुंवत् . काकीवत् एकमात्रपुत्रजननेन बन्ध्यात्वप्राप्तायां स्त्रियाम् काकस्य सकृत्प्रजत्वञ्च काकरुतशब्दोक्तप्रमाणादबसेयम् . %% पद्मपुश् रामकवचम् . ## पुश् 4 तश् . काकेभ्योदेयेरलौ काकरुतशब्दे विवृतिः ## स्त्री काकस्य ईषज्जलस्य मुखनिस्रावहेतुकस्य भाण्डी क्षुद्रभाण्डमिव . महाकरञ्जे राजनिश् . तत्फलसेवनात् सुखात् ईषज्जलस्रावात्तस्यास्तथात्वम् . ## पुश् 5 तश् . पेचके त्रिकाश् . ## पुश् काक इव कृष्णोमद्गुः दात्यूहे खगे त्रिकाश् %% भाश् अनुश् 5520 श्लोश् . @<[Page 1844b]>@ ## puø काकं मृद्नाति मृद--अण् उपश् सश् . (माखालशशा) इति स्त्याते महाकालवृक्षे राजनिश् . ण्वुल् . काकमर्दकोऽप्यत्र रत्नमाला . ## स्त्री काकान् मञ्चते मचि--अण् पृषोश् नलोपः पाश् गौराश् ङीष्, मुग्धश् षण् ईप् . कट्फललतायाम् . (कठेया गुड्कामाइ) इति ख्याते वृक्षे भावप्रश् . तत्पर्यायगुणाद्युक्तं तत्रैव यथा--काकमाची ध्वाङ्क्षमाची काकाह्वा चेव वायसी . माकमाची त्रिदोषर्घ्न स्निग्धोष्णा स्वरशुक्रदा . तिक्ता रसायनी शोथकुष्ठाशे ज्वररोगजित् . कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी %% इत्यत्र वैद्यके असंज्ञायामपि %<ङ्यापोरिति>% पाश् ह्रस्वः इति बोध्यम् . स्वार्थे कन् काकमाचिकाऽप्यत्र . ## स्त्री काकस्य मातेव पोषिका तस्य तत्फलप्रियत्वात् . काकमाच्याम् . राजनिश् . ## स्त्री काकेन ईषज्जलेन मुदं गच्छति गम--ड . मुद्गपर्ण्याम् अमरः . ## पुश् काकमीषज्जलमत्र तावृशो यव इव नीरसत्वात् . (आग्डा) इति ख्याते पदार्थे %% भाश् 175 अश् . काकयवा निष्फलतृणधान्यानि नीलकण्ठः . ## नश् काकस्य रुतम् . काकशब्दे . काकादिरवादेः भाविशुभाशुमसूचकतया शकुनत्वं यथाह वृहश् संश् 95 अश् . %% . काकस्य वर्णादिभेदेन विप्रादिभेदकथनपूर्बकं कालभेदेन तद्रुतादिफलमुक्तं वसन्तराजशाकुने यथा %% . विप्रादिश0 सूर्योदये पूर्वदिशि प्रशस्तस्थाने स्थितो यो ऽभिमुखं विरौति . नाशं रिपोश्चिन्तितकार्यसिद्धिं स्त्रीरत्नलाभं स करोति काकः . ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन् रमणीयदेशे . शत्रून् प्रणश्यत्यचिराद्विशङ्कः प्रयाति योषित् समवाप्यते तत् . रुवन् प्रभाते दिशि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम् . रोगार्तिमृत्युं परुषस्वरेण रम्येण चेष्टागमयोषिदाप्तिम् . नैरृत्यभागे यदि च प्रभाते करोति काकः सहसा विरावम् . क्रूरं ततः कर्म समभ्यपैति दूतागमो मध्यमिका च सिद्धिः . प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः . स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तदा स्यात् . ध्वाङ्क्षस्य शब्दे पवनालयस्थे वस्त्रान्नयानाभिमतागमाः स्युः . पान्थागमः प्राक्तनवृत्तिनाशः स्यादन्यदेशे गमनं स्वदेशात् . दिश्युचरस्यां सुरवः प्रभाते निरीक्षमाणो बलिभुग् नराणाम् . ददाति दुःखं भुजगाच्च भीतिं दरिद्रतां नष्टधनेष्टलाभम् . दिशीशवत्यां यदि रौति काक आगच्छतस्तद्वनितान्त्यजाती . व्याधेर्निमित्तं प्रियवस्त्रलाभो भवेत्तदा रोगबलेऽवसानम् . ब्रह्मप्रदेशे स्थितवायसस्य प्रभातकाले मधुरस्वरेण . अभीप्सितार्थागमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः . इति सूर्योदये काकशकुनम् . %% . इति प्रथमप्रहरे क्षकुश् . %% . इति द्वितीयप्रहर शश् . %% . इति तृतीयप्रहरशकुश् . %% . इति चतुर्थप्रहरशकुश् . %% . इति काकरुते दिक्चक्रभेद शकुश् . %% . इति काकनीडशकुनम् . अथ काकाण्डशकुनम् . %% . इति काकाण्डशश् . %% . इति यात्राङ्गकाकशश् . %% . इति स्थानविशेषस्थितकाकचेष्टा शकुश् . अथ काकध्वनिभेदशश् . ककामिति क्षेमविधो विरावः केकामितीष्टाशनपानहेतुः . करोति कूंकूमिति चार्थलाभं, क्कं क्कं ध्वनिः काञ्चनलाभमाह . केंकेमिति स्त्रीवरयोषिदाप्त्यै भोगाय कांकामिति शब्दतः स्यात् . अपत्यलाभः कुव इत्यनेन गन्तुः फलं केकव इत्यनेन . कौं कोमितीदं शुभलाभकारि कुंकुंनिनादः प्रियसङ्गमाय . क्रां क्रुमिति क्रामिति च त्रयोऽमी क्रां क्रामिति द्वौ च रवौ रणाय . क्रां क्रामिति क्रौ मिति च द्विरुक्तं क्रूं क्रूमिति क्रौ कुकु कू इतीदम् . रुतं प्रदिष्टं मरणाय नॄणां गन्तुः प्रणाशं कुरुते खगाख्यः . क्रीं क्रीमितीष्टार्थविना शनाय ज्वलज्वलेत्यग्निभयाय शब्दः . कीकीति कोका विति यः कथञ्चिन्मुहु र्मुहुः स्यात् स मतो बधाय स्यात् का इतीदं विफलं सदैव मित्राप्तये स्यात् क इती दृशञ्च . काका इतीदं तु विघातकारि करोति काको वदति स्वतुष्ट्यै . आहारदोषाय च काकटीति स्यादाकुलं कुक्कुनिभं रणाय . केके ध्वनिः काकुटि किं टिकीति त्रयं त्विदं स्यात् पुरदूषणाय . यत् का इति त्रिस्तदनुस्वरेण शब्दद्वयं स्यान्महते रणाय . कामित्ययं वाहननाशनञ्च ददाति हर्षं कुकुकुर्वितीदम् . यत्का इतीदं विरुतं सुदीर्घकृतस्वरेणोच्चरितम् प्रमादात् . उत्साहहीनः श्रमदैन्ययुक्तः स वायसः कार्यविनाशनाय . सामिषं वकवकेति भोजयेद्वारयेत् कलिकलीति वाशनम् . अभ्युपैति स्वररूक्षभाषिते प्रोषितः शवशवारवे शवः . स्यात् कलिः कवकवध्वनौ नृणां जायते कणकणाध्वनौ रणः . आव्रजेत् कुलुकुलुध्वनौ प्रियः सौदनं कटकटध्वनौ दधि . एवंप्रकारा बहवो ऽपरेऽपि प्रशान्तदीप्ता बलिभोजनानाम् . भवन्ति शब्दाः खलु तेषु केचिदस्माभिरुक्ताः खलु लक्षणीयाः . इति काकध्वनिभेदशकुनम् . हितं नरेभ्यो मुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिण्डयुक्त्या . तदुच्यते संप्रति येन काका वदन्ति नित्यं बलिलाभतुष्टाः . अदक्षिणस्यां दिशि यत्र काकैर्युतो भवेत् क्षीरतरुः प्रभूतः . गत्वा निवृत्ते ऽहनि तत्र काका निमं न्त्रणीया बलिपिण्डभोज्ये . प्रातस्ततः क्षीरतरोरधस्ताद्विशोध्य लिप्येत च गोमयेन . भूमिप्रदेशे चतुरस्रमस्य मध्ये ऽर्चयेत् ब्रह्ममुरारिभानून् . इन्द्राग्निवैवस्वतयातुधानजलेशवायुद्रविणेशशम्भून् . अभ्यर्चयेदष्टसु दिक्षु भक्त्या क्रमेण चाष्टावपि लोकपालान् . नमोयुतैः सप्रणवैश्च सर्वान्निजाभिधानैः प्रयतो मनुष्यः . अर्घासनालेपनपुष्पधूपनेवेद्यदीपाक्षतदक्षिणाभिः . आब्रह्म काकांस्तरुसन्नि विष्टानाध्याय तत्प्राक्तनमन्त्रयुक्त्या . तत स्तदर्थं बलिमाज्यसिक्तं मन्त्रेण दद्यात् दधिपिण्डयुक्तम् . %% . इति काकबलिदानशकुश् . %% . इति वलिदाने पिण्डत्रयशकुनम् . महर्षयो वायसशाकुनस्य वदन्ति सारादपि सारमूतम् . पिण्डाष्टकं यत्तदशेषमेतदाख्यायते कार्यविनिश्चयार्थम् . शुभेऽह्नि काकानधिवास्य सायं पिण्डाष्टकं भोक्तुमथ प्रभाते . यत्काकभोग्यानि समस्तवस्तून्यादाय यायाद् बहिरप्रमत्तः . एकान्तदेशे तरुपार्श्वभूमौ मृद्गोमयाभ्यामुपलेपितायाम् . सत्पञ्चगव्येन समुक्षितायां सौम्योपहारैरुपशोभितायाम् . विधाय पूजां कुलदेवतानां मध्ये ततोऽष्टास्वपि दिक्षु देयम् . भक्तेन सर्पिर्दधिमिश्रितेन पिण्डाष्टकं प्राग्दिगनुक्रमेण . पक्षीन्द्रवह्न्यन्तकराक्षसेन्द्रान् विष्णुं विरिञ्चिं धनदं महेशम् . पूर्वादिकाष्ठाक्रमयोजितेषु न्यस्येत् क्रमादष्टसु पिण्डकेषु! नमोयुतैस्तान् प्रणवैश्च सर्वांस्ततोऽर्चयेत्तन्निजनामन्त्रैः . अर्घासनालेपनपुष्पधूपैर्नैवेद्यदीपाक्षतदक्षिणाभिः . अभ्यर्चितेभ्यो विधिनोदितेन पिण्डाष्टकं तत् वितरेत् द्विजेभ्यः . मन्त्रेण संमन्त्र्य निवेदनार्थं कार्यं विचिन्त्यापसरेच्च किञ्चित् . काकेन पिण्डे प्रथमे गृहीते तिष्ठन् प्रजन् वापि भवेत् कृतार्थः . उद्वेगशोकौ विफलं प्रयाणे, हानिः कलिर्वा भवति द्वितीये . याम्ये रुगापद्भयमृत्यवः स्युः पिण्डे चतुर्ये विजयो रणेषु . स्याद्वैष्णवेऽभीष्टमकष्टसाध्यं भवेत् प्रवासो विफलश्च षष्ठे . नास्तीह तन्निश्चयमेव कार्यं भुक्ते न यत् सिद्ध्यति सौम्यपिण्डे . सन्तापशौकौ विफला च यात्रा पिण्डेऽष्टमे वायसभक्षिते च . पिण्डं न गृह्णात्यथ वा न भुङ्क्ते चञ्चूनखैर्विक्षिपति द्विजो यः . कार्येषु सर्वेषु स न प्रशस्तो व्रवीति घोरं समरं स पुंसाम् ## स्त्री काकैव रोहति अन्तरीक्षे मूलशून्यतया जायते . (परगाछा) वन्दाकवृक्षे त्रिकाश् . ## पुश् कुत्सितं करोति कृ--ऊक कोः कादेशः . 1 स्त्रीजिते स्त्रीजितस्य स्त्रीमतानुसारेण कुत्सितकरणात्तथात्वम् . 2 निर्धने 3 दिगम्बरे 4 भीरौ च त्रिश् . तेषा कुत्सिताचरणात् तथात्वम् . करणे ऊक . 5 दम्भे पुश् . दम्भेन धर्माचरणस्य कुत्सितत्वात् तस्य तथात्वम् . काकेन लूयते लू--छिदि कर्मणि क्विप् लस्य रः संज्ञायां कन् . 6 पेचके पुंस्त्री हेमचश् . तस्य काकच्छेद्यत्वात्तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## नश् ईषत् कलो यस्मात् कोः कादेशः . 1 ग्रीवास्थे उन्नतप्रदेशे (टुंटि) त्रिकाश् . ततो वा कप् . तत्रार्थे पुश् हेमचश् . %% इति शरीरस्थसन्धिकथने %% इति पेशीसंख्यानोक्तौ च सुश्रुश् केति कलो यस्य . 2 द्रोणकाके पुं स्त्री शब्दरश् स्त्रियां ङीष् . ईषत् कं जलं लाति ला--क संज्ञायां कन् . षष्टिकधान्यभेदे तस्येषज्जलनिष्पन्नत्वात्तथात्वम् . %<षष्टिककङ्गुकमुकन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारकप्रभृतयः षष्टिकाः>% सुश्रुश् . %% . भावप्रकाश् षष्टिकलक्षणमुक्त्वा तद्गुणा दर्शिता यथा-- %<षष्टिकाः मधुराः शीताः लघवो बद्धवर्चसः . वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः>% इति एवं सुश्रुतेऽपि . ## स्त्री कल--इन् ईषत् कलिः कोः कादेशः . कृदिकारान्तत्वात् वा ङीप् . सूक्ष्ममधुरास्फुटध्वनौ अमरः %% दशकुश् . %% साश् दश् . काकलं गलस्थोन्नतप्रदेशाकारः अस्त्यस्य अच् गोराश् ङीष् . काकलाकारे2 स्तेयसाधने पदार्थे %% दशकुश् . काकं काकवर्णमर्धफले लाति ला--क गौराश् ङीष् . 3 गुञ्जायाम् . %% ज्योश् तश् रघुश् . ## स्त्री काकलीव सूक्ष्मा द्राक्षा . अवीजायाम् क्षुद्रद्राक्षायाम्(kis mis)राजनिश् . %% भावप्रश् . गोस्तनीअब्दे तद्गुणा दृश्याः ## पुंस्त्री काकली मधुराव्यक्ती रवो यस्य . 1 कोकिले राजनिश् स्त्रियां जातित्वात् ङीष् . कर्मश् . 2 काकलीरूपे रवे पुश् . काकलीकलादयोऽप्यत्र . ## स्त्री 6 तश् . काकजम्बुके राजनिश् . ## स्त्री काकप्रिया वल्लरी शाकश् तश् . स्वर्णवल्ल्याम् राजनि0 ## स्त्री काकप्रिया शिम्बी . काकतुण्ड्याम् राजनि0 @<[Page 1852b]>@ ## puø काकः शीर्षेऽग्रेऽस्याः . वकवृक्षे जटाधरः . काकस्य तदग्रे वासयोग्यत्वात्तस्य तथात्वम् . ## चश् काकस्य स्त्रीव नाम्यत्वात् . वकवृक्षे शब्दचिश् . ## पुश् काकः स्फूर्जत्यत्र स्फूर्ज--आधारे घञ् . काकतिन्दुके राजनिश् . ## स्त्री ईषत् कं जलमत्र, काकः काकाकारोऽस्त्यस्य अच् वा . 1 काकनासावृक्षे 2 काकोल्यां 3 काकजङ्घायाम् 4 गुञ्जायां 5 मलप्वाम् (काकीदुम्बरिकायाम्) 6 काकमाच्याञ्च मेदिश् . ## पुश् काकस्याक्षिगोलकमिव न्यायः . काकस्य एकं चक्षुर्यथा उभयगोलके पर्यायेण चक्षुः कार्यकारकमेवमेकस्योभयसंबन्धज्ञापके न्याये . ## स्त्री काकस्याङ्गं जङ्घेवाकारोऽस्याः वा ङीष् . काकजङ्घावृक्षे अमरः . पक्षे टाप् काकाङ्गा तत्रार्थे रमानाथः . ## स्त्री काकं तज्जङ्घाकारमञ्चति गच्छति अन्चगतौ अण् गौराश् ङीष्, pà0, मुग्धश् षण् ईप् . काकजङ्घावृक्षे शब्दरत्नाश् . ## पुश् काक्या अण्ड इव फलं यस्याः पुंवत् . 1 महानिम्बे तस्य गुणादि सुश्रुतेनोक्तं यथा %% . 2 कोलशिम्ब्याम् स्त्री गौराश् ङीष् तदन्तः 3 महाज्योतिष्मत्यां राजनिश् . 6 तश् . 4 काक्याअण्डे पुंनश् . ## स्त्री काकाण्डस्य तुला उपमा फले यत्र पृषोश् तलोपः . कोलशिम्ब्याम् राजनिश् . ## स्त्री काकैरद्यतेऽसौ अद--कर्मणि ल्युट् 6 तश् ङीप् 1 गुञ्जायाम् शब्दरश् . 2 श्वेतगुञ्जायाम् राजनिश् 3 कुलिकवृक्षे (कुलियाखाडा) वृक्षे रत्नमाश् . %% सश्रुश् इयञ्च सुश्रुते %% %% %% इति श्लेष्मशमनतयोक्ता . ## पुश् काकस्यायुर्यस्मात् . स्वर्णबल्लीवृक्षे शब्दचिश् . ## त्रिश् कं जलमाकिरति à + ké--aõ . जलस्रायिणि . स्त्रियां टाप् मुग्धश् षण् ईप् इति भेदः . ## पुश् काकोऽरिरस्य . पेचके . हेमचश् . ## पुंस्त्री केति शब्दं कलते रौति कल--अण् . द्रोणकाके शब्दरत्नमाश् स्त्रियां जातित्वात् ïãù . @<[Page 1853a]>@ ## पुं स्त्री काकस्यापत्यम् वा इञ् . काकापत्ये स्त्रियां ङीप् . पक्षे वाकिनाश् फिञ् कुक् च . काककायनि तदर्थे पुं स्त्री . स्त्रियां ङीप् . ## स्त्री %% शुश् तश् नारदोक्ते 1 माषकचतुर्थभागे 2 पणचतुर्थभागे च . %% इति लीलाश् . %% शुश् तश् वृहश् . स्वार्थे कन् . काकिणिका तत्रार्थे %% भागश् 1, 14, 2 . ## स्त्री 1 पणपादे 2 मानपादे 3 वराटके च मेदिश् . मानपादः निवर्त नपाद इति केचित् (चारिकाठा) माषपाद इत्येवः पाठो न्याय्यः काकिणीशब्ददर्शितनारदवाक्यैकवाक्यत्वात् ## पुश् ईषत् किरति कॄ--क कोः कादेशः रस्य लः . गलस्थोन्नतदेशे (टुंटि) शब्दमाश् . ## स्त्री काक + जातित्वात् स्त्रियां ङीष् . 1 काकयोषिति काकवर्णत्वात् 2 वायसीलतायाम् 3 काकोल्याञ्च शब्दचि0 ## स्त्री कक--उण् . 1 शोकभीत्यादिभिर्ध्वनेर्विकारे, अलङ्कारप्रसिद्धे 2 विरुद्धार्थकल्पके नञादौ शब्देच . %% साश् दश् . %% माघः . साश् दश् %% इति व्यञ्जनाहेतून् निर्दिश्य %% काकुं लक्षयित्वा उदाश् %% नैष्यति अपि तर्हि ऐष्यत्येवेति काक्वा व्यज्यते इत्युक्तम् . ## पुंस्त्री ककुत्स्थस्यनृपस्यापत्यं शिवाश् अण् . ककुत्स्थवंश्ये स्त्रियां ङीप् . कुकुत्स्थशब्दे विवृतिः %% %% %% रघुः . %% भट्टिः ## नश् काकुं ददाति दा--क उपश् सश् . तालुनि अमरः तालुना काकूच्चारणात् तस्य तथात्वम् %% प्राश् बहुश् अस्यान्त्यलोपः %% सिश् कौश् %% पाश् बहुव्रीहौ वाऽन्त्यलोपः . पूर्णकाकुत् पूर्णकाकुदः . ## त्रिश् ककुभ इदं उत्साश् अञ् . 1 ककुप्छन्दस्के प्रगाथादौ . 2 दिक्सम्बन्धिनि च स्त्रियां ङीप् . ककुभोऽपत्यम् शिवाश् अण् . तदपत्ये पुं स्त्री स्त्रियां ङीप् . ## पुश् काकमीषज्जलमत्र कोः कादेशः कर्मधाश् . (नलखाग्डा) 1 तृणभेदे त्रिकाश् 2 काशभेदे राजनिश् . ## पुश् काकस्य इन्दुरिवाह्लादकत्वात् काकस्य प्रियस्तिन्दुः पृषोश् बा . (माकडाकेन्दु) कुलिकवृक्षे अमरः . ## पुश् 6 तश् . निम्बवृक्षे राजनिश् . ## पुश् ईषत् कोचो सङ्कोची कुच--णिनि स्वार्थे कन् (कुंचे) मत्स्यभेदे कनभावे काकोचिन् इत्यपि तत्र हाराश् पुश् . हारावल्यां काकोचिकस्तु काकोचीत्यत्र पुंसाहचर्यात् पुंस्त्वमेव न्याय्यम् . ईकारान्तत्वभ्रमेण शब्दकल्पद्रुमे स्त्रीत्वोक्तिः प्रामादिकी . ## पुश् काकमीषज्जलमत्र कर्मश् काकस्य प्रियौदु(डु)म्बरो वा . (कोटाडुमर) 6 u(दु)डुम्बरभेदे शब्दरत्नाश् . स्वार्थे कन् अत इत्त्वम् स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गव्यतिक्रमः . काकोडु(दु)म्बरिकाप्यत्र स्त्री अमरः . %% %% सुश्रुश् . काकोदु(डु)म्बरिका फल्गुर्मलपूर्जघनेफला मलपूस्तम्भकृत् तिक्ता शीतला तुवरा जयेत् . कफपित्त व्रणश्वित्रकुष्ठपाण्ड्वर्शःकामलाः इति भावप्रश् तद्गुणपर्यायोक्तिः . ## पुंस्त्री कुत्सितं कुटिलमकति अक--वक्रगतौ अच् कोः कादेशः काकमुदरं यस्य . 1 सर्पे अमरः स्त्रियां जातित्वात् ङीष् तस्य उरसा कुटिलगामित्वात्तथात्वम् %% राघवपाण्डवीयम् . ## पुश् काकयति लोलयति कक--लौल्ये णिच्बाश् ओल काकेन उल्लाय अद्यतेऽत्र उद् + लाघञर्थे आधारे क पृषोश् वा . 1 नरकभेदे %% नरकभेदकीर्तने मनुः, काकोलं यत्र काकैर्भक्ष्यते प्राश् विश् . कं जलमाकोलति आ + कुल--सं स्त्याने अण् उपश् सश् . 2 कुम्भकारे तस्य घटनिर्माणेन जलसंस्त्यानकरणात्तथात्वम् . कक--लौल्ये स्वार्थे णिच् बाश् ओल . 3 द्रोणकाके पुंस्त्री मेदिश् स्त्रियां जातित्वात् ङीष् . %% अभक्ष्यमांसोक्तौ मनुः . %% अभक्ष्यमांसोक्तौ याज्ञश् . ईषत् कोलति कुल--स्त्याने करणे घञ् कोः कादेशः . %% वैद्यकोक्तलक्षणे 4 विषभेदे अमरः 5 सर्पे 6 शूकरभेदे पुंस्त्री शब्दरत्नाश् स्त्रियां जातित्वात् ङीष् . काकोलीनामोषधौ पुश् धरणी . ## स्त्री काकोल + गौराश् ङीष् . %% इति भावप्रकाशीक्ताष्टवर्गान्तर्गते लताभेदे तद्भेदलक्षणगुणादिकं भावप्रश् उक्तं यथा %% . %% . %% . %% इति च सुश्रुश् . ## नश् काकश्च उलूकश्च शाश्वतिकविरोधित्वात् समाहारद्वन्द्वः . काकोलूकसमाहारे ततः वैरे वुञ् . काकोलूकिका तयोर्वैरे स्त्री . काकोलूकमधिकृत्य कृतोग्रन्थः %% पाश् काकोलूकीय तयोराख्याने तच्च भाश् सौश् 1 अश् स्थितं यथा- %% . ## पुश् सुश्रुतोक्ते काकोलीप्रभृतौ ओषधिगणे स च गणः %% %% . ## पुश् काकस्योष्ठ इव कायति कै--क . सुश्रुतोक्ते कर्णबन्धाकृतिभेदे %% इत्युपक्रमे . नेमिसन्धानक इत्यादिना %<षष्टिकर्णकाकोष्ठक>% इत्यन्तेन विभज्य %% सुश्रुश् लक्षितम् . ## काङ्क्षणे इदित् भ्वाश् सकश् सेट् . काड्क्षति अकाङ्क्षीत् चकाङ्क्ष काङ्क्षा प्रनिकाङ्क्षति . %% गीता %% मनुः . अस्यात्मनेपदित्वमिच्छन्ति . %% गीता %% भाश् वश् 10623 . %% भाश् अनुश् 769 भाश् सश् 2135 . अनु + आनुलोम्येन प्रार्थने . %% अभि + आभिमुख्येन प्रार्थने %% रामाश् . आ + सम्यक्प्रार्थने रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः रामाश् . %% रघुः . %<आकाङ्क्षेयं तनुगुरुतया नैव गन्तुं समर्था>% पदाङ्कदूतम् . प्रति + आ प्रत्याशायाम . %% भाश् शाश् 487 . प्रति + प्रतिरूपतयाभिलाषे . %% रामाश् . ## पुश् कुत्सितमक्षमत्र का प्रथ्यक्षया प्राश् कोः कादेशः . कटाक्षे त्रिकाश् . %<आज्ञालाभोन्म खोदूरात् काक्षेणानादरेक्षितः>% भट्टिः . ## स्त्री कक्षे(च्छे) भवः अण् ङीप् . 1 तुवरिकायाम् (अरहर) 2 सौराष्ट्रतृत्तिकायाञ्च मेदिश् . 3 कक्ष(च्छ) भवमात्रे त्रिश् . @<[Page 1855a]>@ ## puø ईषत् क्षीवयति क्षीव--णिच्--अच् कोः कादेशः . 1 शोभाञ्जनवृक्ष अमरः 2 गौतमात् शूद्रायामौशीनर्यां जाते पुत्रप्नेदे . %<शूद्रायां गौतमो यत्र महात्मा संशितव्रतः . औशोनर्यामजनयत् काक्षीवाद्यान् मुतान् मुनिः>% भाश् सश् 20 अश् मगधदेशवर्णने . ण्वुल् . काक्षीवकोऽपि शोभाञ्जनवृक्षे पुश् शब्दचश् . ## पुश् दीर्घतमस ऋषेः शूद्रायामुत्पन्ने पुत्रभेदे तदुत्पत्तिकथा %% bhàø àø 104 aø उक्ता यथा . तन्तु राजा बलिर्नाम सर्वधर्मविशारदः . अपश्यन्मज्जनगतः स्रोतसाभ्यासमागतम् . जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः . ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थे भरतर्षभ! . सन्तानार्थं महाभाग! भार्यासु मम मानद! . पुत्त्रान् धर्मार्थकुशलानुत्पादयितुमर्हसि . एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः . तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा . अन्धं वृद्धञ्च तं मत्वा न सा देवो जगाम ह . स्वान्तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा . तस्यां काक्षीवदादीन् स शूद्रयोनावृषिर्वशी . जनयामास धर्मात्मा पुत्त्रानेकादशैव तु . काक्षीवदादीन् पुत्रांस्तान् दृष्ट्वा मर्वानधीयतः . उवाच तमूषिं राजा ममेम इति भारत . नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत् . शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः . अन्धं वृद्धञ्च मां दृष्ट्वा सुदेष्णा महिषीतव . अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम . 3 चण्डकौशिकपितरि गौतमे मुनिभेदे . %% भाश् सश् 16 अश् . %% 4 अश् . अत्र पृथग्निर्देशात् काक्षीवतोऽन्य एव गौतमः %% भाश् वश् 84 अश् . %% मागश् 2, 9, 5 . 4 राजभेदे ca . %% bhàø àø 1 aø चतुर्विशतिविख्यातनृपकथंने . ## पुं स्त्री कक्षावतीमुनेरपत्यम् अण् तस्येदसित्यण् वा 1 कलीवटपत्ये 2 ततसम्बन्धिनि च स्त्रियां ङीप् . सा च व्युषिताश्वस्य . भदाख्यायां भार्यायां तदितिवृत्त bhàø àø 121 aø यथा%<आसीत् काक्षीवती चास्य भार्या परमसम्मता . भद्रा नाम मनुष्येन्द्र! रूपेणासदृशी भुवि . कामयामासतुस्तौ च परस्परमिति श्रुतम् . स तस्यां कामसम्पन्नो यक्ष्मणा समपद्यत . तेनाचिरेण कालेन जगामास्तमिवांशुमान् . तस्मिन् प्रेते मनुष्येन्द्रे भार्यास्य भृशदुखिता . अपुत्रा पुरुषव्याघ्र! विललापेति नः श्रुतम् . भद्रा परमदुःखार्ता तन्निबोध जनाधिप! . भद्रोवाच . नारी परमधर्मज्ञ! सर्वा भर्तृविनाकृता . पतिं विना जीवति या न सा जीवति दुःखिता . पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव! . त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् . त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे . प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् . पृष्ठतोऽनुगमिष्यामि समेषु, विषमेषु च . त्वामहं नरशार्दूल! गच्छन्तमनिवर्तिनम् . छायेवानुगता राजन्! सततं वशवर्तिनी . भविष्यामि नरव्याघ्र! नित्यं प्रियहिते रता . अद्यप्रभृति मां राजन्! कष्टा हृदयशोषणाः . आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण! . अभाग्यया मया नूनं वियुक्ताः सहचारिणः . तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह . विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति . दुःखं जीवति सा पापा नरकस्थेव पार्थिव! . संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया . तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् . दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् . अद्यप्रभृत्यहं राजन्! कुशसंस्तरशायिनी . भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा . दर्शयस्व नरव्याघ्र! शाधि मामसुखान्विताम् . कृपणां नाथ! कृपणं विलतषन्तीं नरेश्वर! . कुन्त्युवाच . एवं बहुबिधं तस्यां विलपन्त्यां पुनः पुनः . त शवं संपरिषूज्य वाक्किलान्तर्हिताऽब्रवीत् . उत्तिष्ठ भद्रे! गच्छ त्वं ददानीह वरं तव . जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि! . आत्मकीये वरारोहे! शयनीये चतुर्दशीम् . अष्टमीं वाप्यृतौ स्नाता संविशेथा मया सह . एवमुक्ता तु सा देवो तथा चके पतिब्रता . वथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा . सा तेन सुषुवे देवी शवेन भरतर्वभ . त्रीन् शालाश्चतुरो सद्रान सुतान् भरत सत्तम!>% ## पुं स्त्री केति शब्दं गायति गे--क . काके जटाश् . स्त्रियां जातित्वात् ङीष् . ## नश् कागःकाकवर्णोमस्यादिर्दीयतेऽत्र दा--धञर्थे,क कागेन कागवर्णेन मस्यादिना दायति शुध्यति वा दै--शोधे क वा . लेखनाधारे पत्रभेदेतप्प ष्प्पवर्णमस्यादिदानाधारत्वात् तेन शुद्धत्वाच्च तथात्वम् . %% मन्त्रकल्पद्रुमे हनुम्त्कवचम् . ## पुश् ईषदग्निः कोः कादेशः . ईषदग्नौ मुग्धश् . ## स्त्री काक्षि--भावे अ . अभिलाषे %% सुश्रुश् . ## त्रिश् काक्षि--णिनि . अभिलाषिणि %% गीता स्त्रियां ङीप् . तदाश्वसिहि भद्रं ते भव त्वं कालकोङ्क्षिणी रामाश् . ## स्त्री कुत्सिकमङ्गमस्याः . वराटिकायाम् शब्दचश् . ## दीप्तौ अकश् बन्धने सकश् इदित् भ्वाश् आत्मश् सेट् . काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते . ## नश् कच्यतेऽनेन कच बन्धने करणे घञ् न कुत्वम् . (मोम) सिक्थे तस्य बन्धहेतुत्वात्तथात्वम् . काचः क्षारमृत्तिकाऽस्त्यस्याकरत्वेन अच् . क्षारनृत्तिकोद्भवे 3 लवणभेदे (कालालोन) . राजनिश् . 3 तत्साधने मृत्तिकाभेदे पुश् . (क्षारीमाटी) अमरः . 4 शिक्ये (शिका) 5 मणिभेदे (कांच) मेदिश् . %<आकरे पद्मरागाणां जन्म काचमणेः कुतः>% काचः काचः मणिर्मणिः उद्भटः . काचश्च सुश्रुते अनुशस्त्रतयोक्तो यथा%% इति . %<शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् . त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्>% इति तदुपयोगविषयस्तत्रैवोक्तः . %% %% सुश्रुश् . 6 नेत्ररोगवेदे तल्लक्ष्मादि सुश्रुते उक्तं यथा%% व्याकृतमेतत् मावप्रश् यथा यो दोषोनेत्ररोगः चतुर्थं पटलं बाह्यं पटलं गतः स तिमिराख्यः तिमिरदर्शनेन तिमिरमस्यास्तीति तिमिरः अर्शआदित्वात् अच् . तस्य लक्षणमाह रुणद्धीत्यादि सर्वतः सर्वत्र . लिङ्गनाश इति क्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः . तस्य निरुक्तिश्च . लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गं दृष्टितेजः तस्य नाशोऽस्मिन्निति लिङ्गनाशः . अस्मिन्नपि तिमिरेऽपि तमोभूते तमस्तुल्ये अत्र भूतशब्दस्तुल्यार्थः %% इत्यमरात् नातिरूढे अप्रौढे नवे, चन्द्रादित्यौ नक्षत्राणि च पश्यति अन्तरिक्षे अन्तरिक्षस्य प्रकाशमयत्वेन तमोऽभिभवात् तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्नसुवर्णादीनि . अस्मिन् प्रौढे चिरजे चन्द्रादीन्यपि न पश्यतीत्याशयः . नीलिकाकाचसंज्ञितः नीकिका काचेति नामान्तराभ्यां युक्तः . तन्निदानादि दृष्टिरोगशब्दे वक्ष्यते . स्वार्थे कन् काचकोऽप्युक्तार्थे . ## नश् कच--बन्धने स्वार्थे णिच्--भावे ल्युट् . 1 पुस्तकादिबन्धने त्रिकाश् स्वार्थे कन् . काचनक तत्रार्थे हाराश् . का + चन मुग्धश् . 2 असाकल्यान्वितायां किम्शब्दार्थस्त्रियाम् अव्यश् . %% प्रबोधच0 ## पुश् काचनकमस्त्यस्य इनि . लेखपत्रे जटाश् तस्य काचनकरूपबन्धनवत्त्वात् तथात्वम् . ## नश् काचमयं भाजनम् . (काचेरवासन) काचपात्रे त्रिकाश् . ## नश् काचस्य क्षारमृत्तिकायाः मल इव . काचभवे सौवर्चले लवणभेदे राजनिश् . ## नश् काचः काचहेतुकं लवणम् . (कालालोन) सौवर्चले लवणमेदे राजनिश् तस्य क्षारमृत्तिकोद्भवत्वात्तथात्वम् . तद्गुणाद्युक्तं सुश्रुश् . %% . ## नश् सम्भवत्यस्मात् सम् + भू--अपादाने अप् काचः क्षारमृत्तिका सम्भवोऽस्य . काचलवणे सौवर्चले राजनिश् . काचोद्भपमप्यत्र नश् . ## नश् काचस्थानिकं सौवर्चलम् शाश् तश् . (कालालोन) लवणभेदे . राजनिश् . ## स्त्री काचस्य क्षारस्य स्थालीव . (पारुलगाछ) 1 फलेरुहावृक्षे अमरः . 6 तश् . 2 काचपात्रेच . ## पुंस्त्री काच इवाक्षि अस्य षच् समाश् . वकभेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वात् न ङीष् किन्तु षित्त्वात् ङीष् इति भेदः . अयञ्च प्लवः सबचारी च सुश्रुतेनोक्तः यथा हंससारसेत्याद्युपक्रमे काचाक्षमल्लिकाक्षेत्यादीनुक्त्वा %% . ## पुश् कच--दीप्तौ बाश् इण् काचिं कान्तिं हन्ति नच्छति हन--गतौ बाश् ड पृषोश् हस्य घः . 1 काञ्चने . 2 छेमण्डे (छेमडा) 3 सूचके च मेदिश् . ## त्रिश् कच--बन्धने णिच् कर्मणि क्त . शिक्यारोपिते अमरः . ## अव्यश् का + चित् मुधश् पाणिन्यादिमते द्विपदम् . असाकल्यान्विते कापीत्यर्थे . %% पदाङ्कदूतम् . चयनं चित् चिसंपश् क्विप्--ईषत् चित् कोः कादेशः . ईषच्चयने . %% çø 1086, 13 . %% . ## puø kaca--bandhe णिच्--इमन् . देवकुलोद्भवे भञ्जकवृक्षे त्रिकाश् . ## पुंस्त्री कच--दीप्तौ बाश् ऊकञ् . 1 कृकवाकौ ताम्रचूडे पीतमस्तके खगे 2 कोके चक्रवाके च मेदिश् स्त्रियां जातित्वात् ङीष् . ## नश् कुत्सितं जलम् कोः कादेशः . कुत्सितजले मुग्ध0 ## नश् काचि--दीप्तौ भावे ल्युट् . 1 दीप्तौ . काचि--दीप्तौ ल्यु . 2 स्वर्णे अमरः . %% %% %% मनुः . 3 पद्मकेशरे मेदिश् . 4 नागकेशरपुष्पे 5 धने राजनिश् . 6 चम्पके 7 नागकेशरवृक्षे 8 उदुम्बरे 9 धुस्तूरे 10 स्वनामख्याते वृक्षे च पुश् मेदिश् . स्वार्थे कन् . काञ्चनवृक्षे . काञ्चनवृक्षश्च सुश्रुते वातशमनतयोक्तः . भद्रदारुकुष्ठेत्याद्युपक्रमे काञ्चनकभार्गीत्यादिना %% इति . %% भावप्रश् तत्पर्यायभेदगुणाद्युक्तम् . काञ्चनमिव कायति कै--क . हरिताले नश् राजनिश् शालिभेदे सुश्रुश् %% दीर्घ शूककाञ्चनकेत्यादि %% इत्यन्तम् . काञ्चनस्य विकारः अण् . 11 काञ्चनविकारे त्रिश् . %% माघः . %% मनुः . स्त्रियां ङीप् . %% मेघश् . किमः द्वितीयान्तात् स्त्रियां चन मुग्धश् . 13 काञ्चिदित्यर्थे अव्यश् . %% भटुः . %% छाश् उश् . द्विपदमिति बहवः . काचि बन्धने भावे ल्युट् . 12 बन्धने नश् . ## स्त्री काञ्चनवर्णा कदली . स्वर्णकदल्याम् (चांपाकला) राजनिश् . ## स्त्री काञ्चनं बन्धनं करोति कृ--णिनि 6 तश् . शतमूल्यां शब्दचश् . तस्या बहुमूलत्वेन बन्धनकारित्वात् तथात्वम् . ## स्त्री काञ्चनमिव क्षीरमस्याः गौराश् ङीष् . क्षीरिणीलतायाम् राजनिश् . ## पुश् काञ्चनमयस्तत्प्रधानो वा गिरिः शाकश् तश् . 1 सुमेरुपर्वते हेमचश् . 2 दानार्थकल्पितस्वर्णाचले च . काञ्चनाचलस्वर्णाचलादयोऽप्यत्र . ## नश् काञ्चनमिव पीतं पुष्पमस्य कप् . आहुल्यवृक्षे राजनिश् आहुल्यशब्दे 905 पृश् दृश्यम् . ## स्त्री काञ्चनमिव पुष्पमस्य ङीप् . गनिकारी वृक्षे राजनिश् . ## पुश् ऐलवंश्ये नृपभेदे . ऐलपुत्रवंशोपक्रमे %% हरिवंश् 27 a0 ## पुश् दानवभेदे . %% हरिवंश् 240 अश् . ## पुश् काञ्चनं तद्वर्णमृच्छति पुष्पेण, ç--अण् अपश् सश् . पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे भावप्रश् . ## पुश् काञ्चनं तद्वर्णमलति अल--अण् उपश् सश् . पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे शब्दरश् . ## स्त्री काञ्चते दीप्यतेऽनया काचि--दीप्तौ करणे ल्युट् ङीप् . 1 हरिद्रायाम् मेदिश् 2 गोरोचनायाम् . काञ्चनं तद्वर्णः क्षीरेऽस्याः ङीष् . 3 स्वर्णक्षीरिणीवृक्षे च राजनिश् . ## स्त्री काञ्चनाय दीप्तौ हिता छ . 1 गोरोचनायाम् राजनिश् काञ्चनस्येदम् वृद्धत्वात् छ . 2 काञ्चनसम्बन्धिनि त्रिश् . %% भाश् अनुश् 104 अश् . ## स्त्री काचि--बन्धने कर्मणि इन् . रशनायाम् (चन्द्रहार गोट) इत्यादौ कटिबन्धदामभेदे . %% माघः . काचि--दीप्तौ कर्तरि इन् . 2 मोक्षदसप्तपुर्यन्तर्गतपुरीभेदे च %% काञ्चिरभिजनोऽस्य अण् तस्य बहुषु लुक् . 3 पित्रादिक्रमेण तत्र वासिषु जनेषु puø baø vaø . %% bhàø àø 175 aø . कृदिकारान्तत्वात् वा ङीप् उक्तार्थे . %% मेघश् . %% %% कुमाश् . %% रघुः . मुक्तिस्थानानान्यकेनीत्युपक्रमे %% kà÷ãø 6 aø %% kà÷ãkhaø . इत्यञ्च द्विविधा शिवकाञ्ची विष्णुकाञ्ची च पुश् प्रसिद्धा . काञ्चीपुरी च दक्षिणस्यां वृश् सश् कूर्मविभागे उक्ता . अथ दक्षिणेन लङ्केत्युपक्रमे काञ्ची %% इति . काञ्चीशब्दस्य प्रस्थशब्दे परे आद्युदात्तता . मेखलाभेदश्च %% इत्युक्तलक्षणः . अभेदोपचारादन्ययष्टिकायामपि वत्तिरिति बोध्यम् . ## नश् काचि--बन्धने इन् संज्ञायां कन् . काञ्जिके हेमचश् . ## नश् 6 तश् . जघने . हेमचश् . ## नश् अन्ज--धात्वर्थनिर्देशे ण्वुल् कुत्सिता अञ्जिका व्यक्तिर्यस्य . आरनाले (कांजि) हेमचश् . तस्य ग्रणादि सावश् प्रश् उक्तं यथा %% अन्यत्र वैद्यके च %% . अन्यत्र च %% . भावप्रश् तद्भेदतद्विधानाद्युक्तं यथा--%% . ## पुश् (कांजिवडा) प्रसिद्धे भावप्रकाशोक्ते वटकभेदे तद्विधानगुणादि तत्रोक्तं यथा %% . शीतोदाहं शूलमजीर्णं हरते दृगामयेष्वहितः . ## स्त्री ईषदञ्जिका अन्ज--ण्वुल् अत इत्त्वम् कोः कादेशः . 1 जीवन्तीलतायां 2 पलाशीलतायां राजनिश् . वैद्यकीक्ते सार्षपकन्देन कृते व्यञ्जनभेदे तल्लक्षणं यथा %% . ## स्त्री कं जलमनक्ति अन्ज--अण् उपश् सश् गौराश् ङीष् pà0, मुग्धश् षण् ईप् . महाद्रोणीवृक्षे राजनि0 ## पुश् कं जलमट्यते प्राप्यतेऽत्र अट--आधारे घञ् . 1 कूपे निरुश् . %% ऋश् 1, 106, 6, %% अथश् 12, 4, 3, 2 विपममार्गे वेददी0 ## नश् कटुकस्य भावः yuvàø aõ . kañukarase . @<[Page 1859a]>@ ## त्रिश् काटे विषममार्गे कूपे वा भवः यत् . 1 विषममार्गभवे 2 कूपभवे च 3 रुद्रभेदे पुश् . %% यजुश् 16, 37, नमः काट्याय च गह्वरेष्ठाय च . %% वेददीश् . ## पुश् कठ्यते तङ्क्यते कठ--तङ्कने कर्मणि घञ् . 1 पाषाणे त्रिकाश् . कठस्येदम् अण् . 2 कठसंबन्धिनि त्रिश् स्त्रियां ङीप् . ## नश् कठानां धर्मआम्नायः समूहो वा वुञ् . 1 कठशाखाध्यायिधर्मे 3 तदाम्नाये 3 तत्समूहे च %% पाश् कठशब्दे व्याकृतमेतत् . %% निरुश् . ## पुश् काठिन्यं फलेऽस्य . कपित्थे राजनिश् . ## पुश् ऋषिभेदे . तस्येदं तत्रभवो वा गहाश् छ . काठेरणीय तत्सम्बन्धिनि तत्रभवे वा त्रिश् . ## पुं स्त्री कण--निमीलने संज्ञायां कर्तरि घञ् . 1 काके मेदिश् स्त्रियां जातित्वात् ङीष् . 2 एकचक्षुर्युक्ते त्रिश् . काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम् . %% %% अपाङ्क्तेयकथने मनुः . %% %% मनुः . अस्य निरुक्ते 6 अश् %% इत्यृचमधिकृत्य अन्याऽपि निरुक्तिर्दर्शिता यथा-- %% इति %% शाताश् परोपहासकर्मविपाकः काणत्वमुक्तम् . मनुना तु दीपनिर्वाणकर्मविपाकत्वमुक्तम् . %% . ## पुश् वररुचिनामकात्यायनेन वृहत्कथाश्रावणोद्देश्ये पिशाचत्वप्राप्ते यक्षभेदे . %% %% इति च वृहत्कश् तदितिवृत्तं तत्रैव दृश्यम् . ## त्रिश् कण--दीप्तौ बाश् उकञ् . 1 कान्ते 2 क्रान्ते 3 पूर्णीकृते ca . %% çø 8, 77, 4 . %% bhàø . nirukte tu इमामृचमविकृत्य 5, 11, उक्तं यथा--%% . तत्र पृषोश् सर्वत्र साधु . ## पुंस्त्री कणति कण--ऊकण् . वायसे उज्ज्वश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री काणायाः अपत्यम् %% पाश् ढक् . काणाया अपत्ये पक्षे %% पाश् ढ्रक् . काणेरतत्रार्थे पुंस्त्री %% सिश् कौश् . काणेयानां विषयो देशः भैरिकाश् विधल् . काणेयविध तद्विषये देशे . ## स्त्री 1 अनूढायां कन्यायाम् 2 असत्यां स्त्रियाञ्च . %% मृच्छश् . ## त्रिश् कण्टकमर्दनेन निर्वृत्तम् अक्षद्यूताश् ठक् . कण्टकमर्दनेन निर्वृत्ते स्वास्थ्यादौ . ## पुंस्त्री कण्ठे विद्धः 7 तश् सप्तम्याः अलुक् कण्ठे विद्धऋषिभेदस्तस्यापत्थम् इञ् . कण्ठेविद्धस्यापत्ये स्त्रियां तु गोत्रप्रत्ययान्तत्वात् वा ष्यञ् पक्षे ङीप् . काण्ठेविद्ध्या काण्ठेविद्धी वा . ## पुंनश् कनी--दीप्तौ ड तस्य नेत्त्वं किच्च दीर्घः . 1 दण्डे 2 वाणे 3 पर्वणि कुत्सिते 4 वर्गे 5 अवसरे 6 जले च अमश् . 7 नाले (डांटा) 8 वृक्षस्कन्धे (गुंडि) 9 स्तम्वे (गुल्मभेदे) 10 निर्जने धरणिः 11 नाङीवृन्दे 12 वृक्षभेदे (शरवृक्षे) मेदिश् . 13 श्लाघायां हेमचश् . टण्डश्चात्र षोडशहस्तमितः वंशः वंशाटिण्डश्च %% पाश् क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति द्वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः . %% पाश् विहितस्य मात्रचः %% वार्तिश् लुक् . क्षेत्रे किं द्विकाण्डी रज्जुः सिश् कौश् . %% कात्याश् 8, 7, 27 . वरत्राकाण्डेन वंशदण्डेन कर्कः . वाणे %% भाश् अनुश् 265 ओश् . वर्गे %% माघः . %% रामाश् . %% भट्टिः . वर्गश्च एकजातीयसमुदायः %% भागश् 4, 24, 9 . %% भागश् 8, 4, 24 . उपचारात् 14 तत्प्रतिपादकग्रन्थे च ब्रह्मकाण्डं कर्मकाण्डम् अवसरश्चात्र योग्यकालः प्रस्तावश्च तत्र योग्यकाले अकाण्डशब्दे 539 उदाश् . प्रस्तावे अयोध्याकाण्डं लङ्काकाण्डमित्यादि . नालमत्रलतादीनां पत्राधारदण्डः (डांटा)नालारूपञ्च . तत्र नाले %% श्राश् तश् पैठीश् . %% रघुश् . %% कात्याश् 25, 6, 5 . पुच्छं काण्डमिव नालारूपत्वात् . स्तम्बे %% यजुश् 13, 14 . %% सुश्रुश् . स्कन्धे %% %% सुश्रुश् %% %% मनुः . 15 ग्रन्थपरिच्छेदे . मधुकाण्डं श्राद्धकाण्डम् 16 सन्धिविच्छिन्नैकखण्डास्थ्नि नश् . %% . रोगनिश्चयः . %% तट्टीकाकाण्डस्यावयवो विकारो वा विल्वाश् अण् . 17 काण्डावयवे 18 तद्विकारे च त्रिश् 19 अङ्कोठवृक्षे पुश् शब्दचिश् . ## पुश् काण्डे स्तम्बेऽपि कटुकस्तिक्तः . कारवेल्ले, (करेला) राजनिश् . ## पुश् काण्डस्य शरवृक्षस्य काण्डमिव काण्डमस्य कप् . काशतृणे राजनिश् . ## पुश् काण्डं किरति विस्तीर्णतया कॄ--ण्वुल् . 1 गुवाकवृक्षे शब्दमाश् . कृ--ण्वुल् . 2 वाणकारके त्रिश् . ## पुश् काण्डे कीलमिव यस्य कप् समाश् . लोध्रवृक्षे राजनिश् . तस्मित् हि कीटसम्बन्धात् कीलमिव स्कन्धे जायते . ## पुश् काण्डेन गुण्डयति गुडि--वेष्टने अण् . दोघकाण्डे गुण्डनामतृणे राजनिश् . ## पुश् काण्डस्य बाणस्य गोचर इव गोचरोऽस्य . लोहनाले नाराचाख्ये अस्त्रभेदे त्रिकाश् . ## पुश् काण्डे तिक्तः . भूनिम्बे (चिराता) राजनिश् . स्वार्थेकन् . काण्डतिक्तक tatraiva . @<[Page 1860b]>@ ## puø काण्डं घारयत्यत्र धृ--णिच् आधारे अच् . 1 देशभेदे . स अभिजनोऽस्य तक्षशिलाश् अञ् . 2 काण्डधार पित्रादिकमेण तत्रवासिनि त्रिश् . ## चश् काण्डे नोलः कीटाकलितत्वात् . लोध्रवृक्षे राजनिश् . ## पुश् काण्ड इव पटः . (कानात) पटभेदे, हेमचश् . तस्य हि संकोचे काण्डरूपता भवति . %% दशकुश् स्वार्थे कन् . काण्डपटक तत्रैव . %% माघः . ## स्त्री काण्डस्य शरस्य पुङ्खो यस्याः 5 तश् . शरपुङ्खावृक्षे राजनिश् . ## स्त्री काण्डात् पुष्पमस्याः %% पाश् ठाप् . द्रोणवृक्षे शब्दचश् पुष्पे नश् . ## नश् काण्डं वृक्षस्कन्धैव स्थूल पृष्ठमस्य . 1 स्थूलपृष्ठे धमुरादौ . काण्डः पृष्ठेऽस्य . 2 शस्त्राजीविनि पुश् . %% भाश् अनुश् 23 अश् . %% भाश् अनुश् 10 अश् अपाङ्क्तेयकथने . %% भाश् अनुश् 135 अश् अभोज्यान्नकथने . पाप्रिनां तिर्यग्योनितः काण्डपृष्ठताप्राप्तिश्च क्रमशो यथा भवति तथा भाश् अनुश् 28 अश् निरूपितं यथा %% . %% स्मृत्यन्तरोक्तकर्मविपाकः काण्डपृष्ठता . 3 वेश्यापतौ शब्दकल्पद्रुमः तन्मूलं मृग्यम् . ## स्त्री काण्डात् रोहति रुल--क . (कटकी) 1 कटुक्याम् रत्नमाला . 2 . स्कन्धरुहमात्रे त्रिश् . %% मनुः . ## पुश् काण्डस्य वेदभागभेदस्य ऋषिः तदधिकारेण विचारकः . वेदभागभेदमीमांसके जैमिन्यादौ त्रिकाश् . तत्र कर्मकाण्ड मीमांसको जैमिनिः तेन हि %% इत्यादिसूत्रजातेन कर्मकाण्डस्य विचारः कृतः . ब्रह्मकाण्डस्य विचारको वेदव्यासः तेन हि %% इत्यादिसूत्रजाते ब्रह्मकाण्डस्य विचारः कृतः . एवं भक्तिकाण्डस्य विचारकः शाण्डिल्य इति बोध्यम् ## पुश् काण्डोऽस्त्यस्य प्रहरणत्वेन मतुप् मस्य वः . शरधारिणि (तीरन्दाज) अमरः . ## स्त्री काण्डान् रिपुवाणान् वारयति स्मरणेन वृ--णिच्--णिनि . दुर्गायाम् %% देवीपुश् 45 अश् देवीनामभेदनिरुक्तौ . ## त्रिश् काण्डं लुनाति लू--अण् उपश् सश् . 1 वृक्षस्कन्धच्छेदके काण्डं लवितुम् %% पाश् . क्रियार्थायां क्रियायां कर्मण्युपपदेऽण् . 2 काण्डं छेत्तुमित्यर्थे . काण्डलावो व्रजति सिश् कौश् काण्डं छेत्तं व्रजतीत्यर्थः . ## स्त्री काण्ड इव स्थूला वीणा . 1 स्थूलवीणायां चाण्डालवीणायाम् . काण्डस्य शरस्य विकारः विल्वाश् अण् काण्डी वीणा कर्मश् . 2 शरमय्यां वीणायाम् 2 %% कात्याश् 13, 3, 17 . %<शरकाण्डमय्योवीणाः काण्डवीणाः>% कर्कः . ## पुश् 6 तश् . ग्रन्थौ पर्वणि (पाव्) (गांट) राजनि0 ## पुश् स्पृष्टं गृहीतं काण्डं येन निष्ठान्तत्वात् परनिश् . शस्त्राजीवे अमरः . ## नश् काण्डेन हीनम् 3 तश् . भद्रमुस्तके शब्द चश् . ## स्त्रौ काण्डोऽस्त्यस्याः प्राशस्त्येन ठन् . 1 लङ्कानामकधान्यभेदे 2 वालुकानामकर्कटीभेदे च राजनिश् . ## त्रिश् काण्डः gulamã'styasya प्राशस्त्येन इनि . प्रशस्तगुल्मयुक्ते स्त्रियां ङीप् . %% अथश् 8, 7, 4 . ## पुश् काण्डोवाणोऽस्त्यस्य इत्यर्थे %% इत्यत्वन ईरन् ईरच्वा . 1 वाणास्त्रधारिणि (तीरन्दाज) अमरः %% भट्टिः वाणाकारशिखावत्त्वात् 2 अपामार्गे काण्डवेल इति ख्याते 3 लताभेदे च राजनिश् 4 मञ्जिष्ठायां स्त्री रत्नमाला अत्रार्थे गौरादित्वात् ङीष् . ## पुश् काण्डे इक्षुरिव (ताल्माखना) इति ख्याते काशतृणभेदे राजनिश् . ## स्त्री काण्डं वाणाकारं हस्तिदन्तमिव पुष्पम् ईर्ते ईरङ्--गतौ अण् गौरादेराकृतिगणत्वात् ङीष् pà0, मुग्धश् षण् ईप् . नागदन्तीवृक्षे रत्नमाला . ## स्त्री काण्डे रोहति रुह--क 7 तश् अलुक्सश् . (कट्की) कटुकीवृक्षे रत्नमाश् . ## पुश् कण्डोल + प्रज्ञाश् स्वार्थे अण् . कण्डोलशब्दार्थे अमरे पाठान्तरम् . ## पुश् काण्व्यस्य कण्वगोत्रापत्यस्य छात्रः कण्वादिश् अण् यलोपः . 1 कण्वगोत्रापत्यस्य छात्रे %% भागश् 12, 6, 77 . 2 तदधीतशाखायां स्त्री ङीप् . कण्वस्यापत्यं शिवाश् अण् . 3 कण्वापत्ये पुं स्त्री %% çø 8, 1, 8 . %% 8, 2, 40 . %% bhàø . गोत्रापत्ये तु गर्गाश् यञ् . काण्व्य तद्गोत्रापत्ये बहुषु तस्य लुक् . स्त्रियां गोत्रान्तत्वात् ङीप् यलोपश्च . काण्वी तद्गोत्रापत्यस्त्रियाम् . %% वृश् उश् वेदवंशवर्णने . ततः स्त्रियां लोहिताश् फक् . काण्वायनी . ततोयून्यपत्ये तु %% पाश् फक् . काण्व्यायन तदीययुवापत्ये पुंस्त्री . कण्वेन दृष्टं साम अण् . 4 कण्वदृष्टे सामभेदे . %% श्रुतिः . तच्च साम गेय(वे)गाने 16 प्रपाठके दृश्यम् . ## अव्यश् कुत्सितमतत्यनेन अत--आधारे क्विप् कोः कादेशः . तिरस्कारे तिरस्कारस्य कुत्सितप्राप्तिहेतुत्वात्तथात्वम् . %% भागश् 6, 7, 9 . %% श्रीधरः . ## नश् ईषत्तन्त्रमस्य कोः कादेशः . कालापकव्याकरणे तच्च कार्तिकेयप्रसादेन सर्ववर्मणा कृतं यथोक्तं वृहत्कथासारे सर्ववर्माभ्यभाषतेत्युपक्रमे ततोऽन्तःपभणा तेन स्कन्देन मम दर्शनम् . दत्तं तत्र प्रविष्टा मे मुखे मूर्ता सरस्वती . अथासौ भगवान् साक्षात् षड्भिराननपङ्कजैः . %% इति सूत्रमु दैरयत् . तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलात् परम् . उत्तरं सूत्रमभ्युह्य स्वयमेव मयोदितम् . अथाब्रवीत् स देवो मां नावदिष्यः स्वयं यदि . अमविष्यदिदं शास्त्रं पाणिरीयोपमर्दकम् . अधुना स्वल्पतन्त्रलात् कातन्त्राख्यं भविष्यति . मद्वाहनकलापस्य नाम्ना कालापकं तथा . इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु . साक्षादेव स मां देवः पुनरेवमभाषत ## त्रिश् ईषत्तरति स्वकार्यसमाप्तिं गच्छति तॄ--अच् कोः कादेशः . 1 अधीरे, व्यसनाकुले अमरः 2 भीते, 3 विवशे, 4 चञ्चले च . %% रघुः . %% कुमाश् . %% रघुः . %% मेघश् . %% उद्भटः . के जले आतरति प्लवते न तु विशेषती मज्जति . 5 उडुपे . (कातला) 6 मत्स्यभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष् . 7 ऋषिभेदे पुश् ततः गोत्रे नडाश् फक् . कातरायण तद्गोत्रापत्ये पुंस्त्री . भावे ष्यञ् . कातर्य व्याकुलतायां नश् %% रघु . तल् कातरता स्त्री, त्व कातरत्व नश् तदर्थे . ## पुश् कस्य जलस्य न तलमस्ति स्पृश्यत्वेनास्य अच् . (कातला) 1 मत्स्यभेदे राजमिश् . स्त्रियां जातित्वात् ïàù . %% वैद्यश् . 2 ऋषिभेदे च ततः गोत्रापत्ये नडाश् फक् . कातलायन तदपत्ये पुंस्त्री स्त्रियां गोत्रत्वात् ङीष् . ## स्त्री कै--शब्दे क्तिन् . स्तवे ऋणकातिशब्दे उदाश् . ## त्रिश् कात्यायनस्य छात्रः तस्येदं वा %% पाश् छ तत्र फको वा लुक् . 1 कात्यायनच्छात्रे 2 तत्सम्बन्धिनि च त्रिश् . कातीयं श्रौतसूत्रं गृह्यसूत्र मित्यादि पक्षे न लुक् . कात्यायनीय तदर्थे त्रिश् . कातीय श्रौतसूत्रप्रतिपाद्यविषयाश्च कात्यायनशब्दे दृश्याः . ## पुश् कं जलमतति सातत्येन गच्छति अत--उन् 6 तश् . कूपे निरुश् तस्य ग्रीष्मे निःशेषेण शोषणाभावात् तथात्वम् ## पुश् कत्थ--श्लाघायाम् ण्वुल् कत्थकः स्वार्थे ष्यञ् अग्निभेदे निरुश् . %% शाकपूणिः . नाराशंसो यज्ञ इति कात्थक्यः नरा अस्मिन्नासीनाः शंसन्ति अग्निरिति शाकपूणिः . इति च निरुश् 8, 5, 6, ## पुं स्त्री कतस्यर्षेःगोत्रापत्यम् गर्गाश् यञ् . कतर्षिगोत्रापत्ये . ## पुश् कतस्य गोत्रापत्यं युवा गर्गाश् यञ् यञन्तत्वात् यनि फक् . कतस्य युवगोत्रापत्ये ऋषिभेदे . स च त्रिविधः विश्वामित्रवंश्या, गोभिलपुत्रः, कतवंश्यसोमदत्त द्विजपुत्रः वसुदत्तागर्भजः वररुचिनाम्ना ख्यातश्च . तत्र विश्वामित्रगोत्रोत्पन्नः हरिवं 2830 उक्तोयथा . %% इति . अयञ्च गोभिलपुत्रकात्यायनात् भिन्नः . गोभिलपुत्रकात्यायनेन च कर्मप्रदीपाख्यं छन्दोगपरिशिष्टरूपं शास्त्रं प्रणीतं तस्येदमादिमं वचनम् . %% . तत्र 1 प्रपाठके 10 खण्डाः तत्र 1 खश् यज्ञोपवीतादिपरिभाषा . 2 खश् श्राद्धदृव्यादि परिभाषा . 3 खश् अक्रियादित्रैविध्यादिकथनपूर्वकं श्राद्धविधिनिरूपणम् . 4 खश् पिण्डदानविधानम् . 5 खश् नान्दीमुखश्राद्धादिकर्तव्यताविधानानि . 6 खश् अग्न्याधानादिकालाधिकारिधर्मविधानम् . 7 खश् अरणीनिर्माणप्रकारादि . 8 खश् अग्न्युद्धारप्रकारादि . 9 खश् अग्निहोत्रकालादितद्विधानादि . 10 खश् दन्तधावनस्नानादिविधानम् उपाकर्मोत्सर्गादिस्नानादिविधानञ्च . 2 प्रपाठके नव खण्डाः . तत्र 1 खश् सन्ध्योपासनकालादितद्विधानानि . 2 खश् तर्पणप्रकारादि . 3 खश् पञ्चयज्ञविधानप्रकारादि . 4 खश् वैश्वदेवविधानप्रकारः . 5 खश् दक्षिणादानादिप्रकारः . 6 खश् अमावास्यादिश्राद्धकालव्यवस्था तद्विधानप्रकारश्च . 7 खश् कर्षूनिर्माणप्रकारः श्राद्धविधानप्रकारश्च . 8 खश् दर्शपौर्णमासविधानप्रकारः . 9 खश् प्रवासगमनकाले साग्निकस्य कर्तव्यविशेषकथनम् . तृतीयप्रपाठके . 1 खण्डाः . तत्र 1 खश् साग्निकस्य पत्नीमरणे कर्तव्यविशेषविधानम् . 2 खश् साग्नेर्दाहप्रकारः . 3 खश् शवस्पर्शिकर्त व्यभेदविधानम् साग्निकस्य विदेशमरणे दाहविधानञ्च . 4 खश् सूतके सन्ध्यादित्यागेऽपि श्रौतकर्मणामनुष्ठानविधानम् . 5 खश् पुंसवनादिक्रियाङ्गहोमाहुतिसंख्याविशषकथनं शुङ्गापतिव्रताबह्मबन्धुशलाटुग्रन्थकपुष्णिकाकपुच्छलकृषरादिशब्दपरिभाषा ब्रह्मचारिकर्तव्यविधानञ्च . 6 खश् समशनीयचरुकर्तव्यताविषयोपदर्शनम् नवयज्ञकालकथनञ्च . 7 खश् विहितकर्मातिक्रमे प्रायश्चित्तविशेषविधानम्, अनृचइणरुरुशंवरशब्दपरिभाषा . 8 खश् वर्णभेदेन दण्डप्रमाणकथनम्, ग्राह्यदर्भनिरूपणञ्च . दक्षिणायां गोः प्रवरतोक्तिः उपाकर्मप्रकारश्च . 9 खश् यवधानादिशब्दानां पारिभाषिकार्थकथनम् . वेदोत्सर्गकथनं तत्र बलिप्रकारः सूतकादिना तदकरणे आग्रहायणिककर्तव्यताविधानम् तत्र बलिदानवर्जनञ्च . त्रैयम्बकमण्डकगोलकचीवरशब्दपरिभाषा . अनुमन्त्रणप्रकारः . 10 खश् . पशुसंस्कारस्थानविशेषकथनम् . पश्ववदाने एकादशस्थानकथनम् . पश्वभावे पायसपिण्डैः होमविधानम् श्राद्धे पिण्डदानप्राधान्यं गयादौ पिण्डमात्रदानदर्शनादिति परमतमुक्त्वा अन्नदानस्य प्राघान्यमिति स्वमतकथनम् . आमश्राद्धविधाने पिण्डाभाव इत्युक्तिः . द्वीपार्घ्यमधुपर्कादिशब्दपरिभाषा . अनेनैव धर्मसंहिता कृता . %% इत्युपक्रमे %% याज्ञश् . तत्र च प्रायेणाष्टादशविवादनिर्णयः . कातीयश्रौतगृह्यसूत्रसर्वानुक्रमणिकादिकमनेनैव कृतम् . वररुचिनामकात्यायनश्च पुष्पदन्तावतारस्तत्कथा च वृहत्कथायाम् . सुप्रतीकयक्षावतारकाणभूतये स्वजन्मादि श्रावणरूपशापान्तमुपवर्ण्य स्वजन्मकथादि तत्रोक्तं यथा . %% इत्युपक्रम्य तस्य काणभूतिना सह मेलने जाते काणभूतिना निजशापादिवृत्तान्ते उक्ते . %% इत्युपक्रम्य %% इति काणभूतिप्रश्ने %% इति स्वजन्ममूम्यादिकमुक्तम् . पश्चाच्च व्याडिसमीपे तन्मात्रा तस्य जन्मवृत्तान्तो यथा वर्णितस्तदप्युक्तं तत्रैव %% इत्थं तज्जन्मकथान्ते व्याडीन्द्रत्ताभ्यां तन्मातुः सकाशादभ्यर्थ्यतं गृहीत्वा तेन सह वर्षसमीपं गतमित्यप्युक्तं तत्रैव यथा %% इत्युपक्रमे %% इति स्वस्य वर्षसमीपेऽध्ययनं वर्णितम् . %% . %% . अनेनैव पाणिनिव्याकरणतात्पयप्रकाशकः परिशिष्टरूपो वार्तिकपाठोनिरमायि स च %% इत्या दिकः अष्टाध्याय्यात्मकः . वृहत्कथायाम् %% इत्यनेन वररुचेस्तन्मन्त्रिताकरणं वर्णितम् . तेन पाणिनेर्वररुचिनामकात्यायनस्य च योगनन्दसमकालता प्रतीयते . वृहत्कथाया इदानीमप्राप्यत्वेऽपि तत्कथासारस्याधुनोपलम्भात् तत्र च यथावर्णितकालताऽवगम्यते वृहत्कथासारस्य चाप्रामाण्यं नाशङ्कनीयं तत्कथासारे %% इत्युक्त्या वृहत्कथामूलकतायास्तत्कथासारस्योक्तेः . स च कतगोत्रापत्यत्वात् कात्यायनः . अतएव हरिवंश् %% इति बहुत्वनिर्दशात् अन्यस्यापि तद्गीत्रभवयुवापत्यस्य कात्यायनत्वमिति भूतस्य भविष्यतो वा स्यादिति सूचितम् इति . ततः प्राचीनेन कात्यायनेन शुक्लयजुर्वेदविहितकर्मणामनुष्ठानज्ञापकं षड्विंशत्यध्यायात्मकं कातीयं श्रौतसूत्रं गृह्याख्यं सूत्रञ्च प्रणीतम् . तत्र श्रौत्रसूत्रे 1 अध्याये 1 कण्डिकायां 21 सूत्राणि . तत्र अग्न्याध्यानादिषु अधीतसार्थवेदानां द्विजानां सपत्नीकानाम् रथकारस्य चाधिकारः . अङ्गहीनक्लीवपतितशूद्राणामनधिकारः . निषादस्थपतेर्गावेधुके चरावधिकारः . अवकीर्णिनश्च प्रायश्चित्त रूपगर्दभेज्यायाम् . तत्र गावेधुकचरुरवकीर्णिगर्दभेज्या च लौकिकेऽग्नौ कार्या . गर्दभेज्यायां पुरोडाश श्रपणं भूमावेव न कपाले कार्यम् . तत्र अवदानहोम उदके एव नाग्नौ, अन्यदाघारादि अग्नावेव . प्राशित्रं गर्दभस्य शिश्नादवदेयम् . श्रौतं कर्म वैतानिकेषु विहारार्थेषु गार्हपत्याहवनीयदक्षिणाग्निषु कर्तव्यम् . स्मार्तन्तु आवसथ्येऽग्नौ कर्तव्यम् . गृहारम्भे मांसपाकनिषेधः . 2 कश् 23 सूश् . तत्र देवतोद्देशेन द्रव्यत्यागोयाग इति यागलक्षणम् दर्शपौर्णमासादिशब्दवाच्यार्थस्त्यागविशेषः . तस्य च प्राधान्यं, तत्प्रकरणपठिताग्न्यान्वाधानादिब्राह्मणदक्षिणान्तस्य कर्मजातस्याङ्गत्वम् . एवं प्रयाजादयः पूर्बाघारादिहोमाश्च तदङ्गानि . तिष्ठता होमः वषट्कार प्रदानः यजतिशब्दार्थः तत्र याज्यापुरोऽनुवाक्ये च . उपविष्टेन स्वाहाकारप्रदानो होमः जुहोतिशब्दार्थः . सर्वकर्मसु ब्राह्मणा एव ऋत्विजः, न क्षत्रियवैश्याः तेषा हविःशेषभक्षणनिषेधात् . फलेच्छासत्त्वे कास्यकर्माणि कर्तव्यानि नावश्यम् . नित्यानि तु अग्निहोत्रादान्यवश्यं कर्तव्यानि अकरणे दोषश्रवणात् . दोक्षितेन सत्यवचमाधःशयनब्रह्मचर्यादिनियमाः अवश्यं कार्याः . गृहदाहादिनिमित्त धनहानिनिमित्तं च प्रायश्चित्तमवश्यं कार्यं न तस्य इच्छयानुष्ठानम् . नित्यानि यथाशक्त्यङ्गयुक्तान्यपि कार्याणि . काम्यानि तु सर्वाङ्गोपेतान्येव . कामनासत्त्वेऽपि यदा यथाश्रुताङ्गानि कर्तुं शक्यन्ते तदैव काम्यं कार्यं नान्यदा . 3 कश् 42 सूश् . तत्र ऋग्यजुःसामप्रैषभेदेन मन्त्राश्चतुर्विधाः . ऋगादिलक्षणम् (ऋग्वेदशब्दे उक्तम्) . यजुषां यावति पदसमूहे उच्चरिते पदसमूहोनिराकाङ्क्षोभवति . तावत्परिमितमेकं वाक्यं कर्मकाले प्रयोक्तव्यम् . यत्र तु मध्ये पठितैः पदैर्यजुर्निराकाङक्षं न भवति तत्र पदान्तरं योग्यमध्याहृत्य पूर्बपठितं वानुषज्य निराकाङ्क्षीकृत्य प्रयोज्यम् . प्रयोगे मन्त्राः कर्मारम्भे प्रयोज्याः . यजुर्वेदमन्त्राश्च उपांशु प्रयोज्याः ऋग्वेदसामवेदयोस्तु मन्त्राउच्चैःप्रयोज्याः . याजुषा अपि प्रैषा उच्चैःप्रयोज्याः . कुशजातिमात्रं बर्हिःशब्दार्थः . अग्न्यगारादौ वसोर्धाराहोमादौ च विशेषसंख्यानुक्तौ यावता कार्यसिद्धिस्तावत्संख्या ग्राह्या . इध्मबर्हिर्बन्धार्थानि संनहनानि विषमसंख्यतृणमुष्टिवद्धानीति . संनहने भेदस्तु प्रागग्रे संहनने उदग्रं बहिर्निधाय संनहनेन दृढं बद्धा बर्हिमूलभागे ग्रन्थिमुपगूहेत्, उदगग्रे संनहने तु प्रागग्रमिध्मभागं निधायेध्ममूले ग्रन्थिमुपगूहेत् इति . अष्टादशसंख्यारत्निमात्रकाष्ठकः तथाभूतैकविंशतिकाष्ठको वा पालाशस्तदभावे वैकङ्कतः इध्मः कार्यः . तदभावे श्रीपर्णवृक्षभवः वैण्वः औदुम्बरःखादिरो वा तत्तदभावे इध्मस्तथाभूतः कार्यः . इध्मादेव त्रीणि काष्ठान्यादाय परिधिपरिधानं कुर्यात् . सामिधेनीवृद्धौ चेध्मकाष्ठवृद्धिः पित्र्यादौ सामिधेनीह्रासेऽपि नेध्मसंख्याह्रासः . अग्निप्रणयनार्थ इष्म उक्तसंख्याधिककाष्ठकोऽपि भवति . इष्टकापशौ अष्टाविंशतिप्रभृतिभिस्तथाभूतकाष्ठैः इध्मः कार्यः . सच त्रिभिः संहननैर्मूलभागे बद्धः कल्प्यः . दर्शपौर्णमास एव वेदकरणम् . सूत्रे आङ्शब्दार्थोऽभिविधिरिति प्रतिज्ञा . सर्वकर्मस्वनुक्तमपि गार्हपत्यात् आहवनीयदक्षिणाग्न्योरुद्धरणं कार्यम् . अन्यकर्मार्थमुद्धृतयोस्तयोरागन्तुकान्यकार्यापाते तत्करणं नोद्धरणान्तरम् . यथा दर्शाद्यर्थमुद्धृतयोस्तयोः प्राप्तकालाग्निहोत्रहोमः . यत्कर्मार्थमुद्धृतौ तो तत्समाप्तौ लौकिकावेव भवतः . तत ऊर्ध्वं तत्राहवनीयादिविहितं कर्म न कार्यं तयोः लौकिकत्वोपदेशात् . तेन यत्र पौर्णमासादौ पृथक्तन्त्रा बह्व्यः इष्टयः सन्ति तत्र प्रतीष्टि पृथगग्न्युद्धरणेन ताः कार्याः . तथा च न सकृदुद्धृतयोः सर्वत्रोपयोगः . खादिरस्रुवादीनां क्वचिदनुक्तौ प्रकृतिवत् विकृतावपि कार्यता . स्रुवस्फ्यस्रुग्जुहूप्रभृतिहोमसाधनपदार्थानां लक्षणम् . तानि च तद्भाष्ये विवृतानि यथा (खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करो नासिकावत्पर्वार्धखातो भवति . स्फ्यश्च खादिरः खड्गाकृतिररत्निमात्रः स्रुचो बाहुमात्र्यो मूलदण्डास्त्वग्बिला हंसमुखसद्वशैकप्रणालिकायुक्ताः पाणिमात्रपुष्करास्तावत्खातयुक्ताश्च कार्याः . पालाशी जुहूः . उपभृदाश्वत्थी, वैकङ्कती ध्रुवा, एतेषां वृक्षाणामेकस्य वा सर्वाः स्रुचः कारयेत् . अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः . यैः पात्रैर्होमोन क्रियते तानि सर्वाणि वारणानि भवन्ति तानि चोलूखलमूसलकूर्चेडापात्रीपिष्टपात्रीपुरोडाशपात्रीशम्याशृतावदानाभ्र्युपवेषान्तर्धानकटप्राशित्रहरणषडवत्त ब्रह्मासनादीनि . तत्रोलूखलमूसलौ लोकप्रसिद्धौ . कूर्चो बाहुमात्रः पीठाकारः . इडापात्री पिष्टपात्र्यौ अरत्निमात्र्यौ मध्यसंगृहीते . पुरोडाशपात्री प्रादेशमात्री समचतुरस्रा षडङ्गुलवृत्तखातवती . शम्या प्रादेश द्वादशाङ्गुला . प्राशित्रहरणं वृत्तमादर्शाकारं वतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम् . षडवत्तं चोभयत्र खातवत् . आसनानि चारत्निमात्रदीर्घाणि प्रादेशमात्रविपुलानि . सर्वेषु पात्रेषु मूलाभिज्ञानार्थं वृन्तानि कार्याणि . अनादशे सोमसाधनपात्राणि वैकङ्कतानि कार्याणि . षोडशिनः पात्रं खादिरं चतुरस्रम् . अंश्वदाभ्यपात्रमौदुम्बरम् . वाजपेये सप्तदशग्रहपात्राणि वरणवृक्षभवानि . सुराग्रहपात्राण्यपि . मृण्मयानि वा . इष्टिसु प्रणीतोत्करावन्तरेण सर्वेषां गमनागमनार्थो मार्गः, सोत्तरवेदिकेषु कर्मसु चात्वालोत्करयोरन्तरालेन मार्गः . 4 कश् 19 सूश् . तत्र विहितद्रव्याभावे काम्यं कर्मनारब्धव्यम् . नित्यन्तु मुख्यद्रव्याभावे प्रतिनिधिनाप्यारभ्यम् . काम्येऽङ्गसद्भावं ज्ञात्वाऽऽरम्भोत्तरम् मुख्यद्रव्यापचारे प्रतिनिधिद्रव्येण समापनम् . न तु असमाप्तस्य त्यागः . नित्ये तु आरब्धे ऽनारब्धे वा प्रतिनिध्युपादानमिति भेदः . काम्यस्यावश्यकार्यत्वाभावात् प्रतिनिधिना नारम्भः . आरब्धे चावश्य समापनीयत्वात् समाप्त्यर्थं प्रतिनिधिर्भवति . दीक्षितस्य पयआदिके व्रतेऽपि प्रतिनिधिरस्ति . प्रतिनिधिना करणपक्षे मुत्यद्रव्यवाचकपदघटितमन्त्रे ऊहो न कार्थः . यत्र जात्यन्तरं विहितं तत्र ऊहः . विकल्पस्थले अन्यतर द्रव्यारब्धे कर्मणि दैवात्तस्य दोषेविनाशे वा तत्प्रतिनिधिद्रव्यान्तरेणैव समाप्यं न तु वैकल्पिकद्रव्येण यथा व्रीह्यारब्धे कर्मणि व्रीहिनाशदोषयोः व्रीहिसदृशनीवारादिना समापनं न तु यवेन, एवमन्यत्र . व्रीह्यभावे नीवारैः प्रयोगे आरब्धे नीवारेषु विनष्टेषु कथञ्चिद् व्रीहिप्राप्तौ व्रीहिभिरेक अप्राप्तौ व्रीहिसदृशैरेव कर्म समापनम् न नीवारसदृशैः नापि वैकल्पिकैर्यवैः . मुख्यद्रव्येण सर्वप्रयोजनासिद्धौ तत्समर्थप्रतिनिधिनैव कर्मकार्यम् . यत्र कृष्णाः व्रीहयोविहितास्तत्र कृष्णव्रीह्यलाभे शुक्लव्रीहिभिः कर्म कार्यं न तु कृष्णनीवारैः गुणस्य द्रव्यापेक्षया दुर्बलत्वात् . पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्सायाअपि गोः पयसा होमो न तु पुंवत्सायाः मेष्याः पयसा . एवमार्द्रत्वगुणालाभे शुष्कपलाशैरपि कर्म कार्यं न तु आर्द्रसमिदन्तरेण एवं सर्वत्र . एवं प्राशित्रादिसर्वकर्मसु पार्याप्तव्रीह्यलामेऽपि अवदानद्वयपर्याप्तपु रोडाशनिष्पत्तिसमर्था व्रीहय एव ग्राह्या न तु प्राशित्रादिसर्वकार्यपर्याप्ता नीवारा इति 5 कश् 17 सूश् . तत्र श्रुतिपाठमन्त्रपाठार्थसिद्धिक्रमेण पदार्थानुष्ठानम् . यत्र च पाठक्रमार्थसिद्धिक्रमयोर्विरोधः तत्र पाठक्रममनादृत्यार्थसिद्धिक्रमोग्राह्यः . यथा %% इत्यत्र पाठक्रममनादृत्य पूर्बं छेदनं ततोऽपाकरणम् . यत्र तु श्रुतिपाठक्रमयोर्विरोधः %% श्रुतिः संस्थिते यज्ञे ब्रह्मतर्पणं विदधाति पाठक्रमस्तु प्राशित्रावदानात् पूर्वम् . तत्र श्रुतिक्रमेण संस्थितएव कार्यम् न पाठक्रमेण . यत्र च श्रुतिपाठमन्त्रपाठयोर्विरोधः तत्र श्रुतिपाठक्रममनादृत्य मन्त्रपाठक्रमेण कार्यम् . यथा सोऽसावाज्यमधिश्रयतीत्यधिश्रयणं विधाय, तदनन्तरमेवोद्वासनं विहितम् मन्त्रक्रमस्तु पत्नीसंहननान्ते इति विरोधः तत्रमन्त्रपाठक्रमेणैवाज्योद्वासनम् . यत्र बहूनां प्रधानानां सह प्रयोगस्तदा सन्निपत्योपकारकाः पदार्थाः सर्वेषां प्रधानानां पृथक पृथक् सदृशपदार्थानुसमये कार्याः यथा सप्तदशसु प्राजापत्येषु पशुषु सर्वेषां प्रथम मुपाकरणं ततः सर्वेषां नियोजनम वतः सर्वेषां प्रोक्षणमित्यादि . आरा कारकास्तु तन्त्रेण कार्या न तेषु क्रमचिन्ता . यथा दर्शादौ प्रयाजादय आरादुपकारकास्तन्त्रेण कार्याः . चतुर्मुष्टिकनिर्वापः एकादशादिकपालोपधानञ्च एकैकस्य कार्यम् . सोमे चैकैकस्य ग्रहस्यासादनान्तं ग्रहणं कार्यम् . सर्वत्रहविषोऽवदानं प्रदानान्तं कार्यम् . देवताऽभेदे हविर्मात्रभेदे देवतागुणे वा उपांश्वादिकेऽभिन्ने प्रदानान्तमवदानं न भवति किन्तु क्रमेण सर्षाणि हुवींष्यवदाय पश्चा त्तेभ्यः प्रदानं कार्यम् . सप्तदशसु प्राजापत्यपशुषु उपाकरणरूपे प्रथमपदार्थे कृते द्वितीयपदार्थादौ उपाकरणक्रम आदर्तव्यः न क्रमान्तरम् . अयं प्रावृत्तिकः क्रमः . प्रधानानामाग्नेयादीनां पाठक्रमेण तदङ्गानां निर्वापादिक्रमः . यथा प्रथमपठितस्याग्नेयस्य प्रथमं निर्वापादि . पश्चात् पठितस्याग्नीषोमीयस्य पश्चात् इत्ययं क्रमो मुख्यः . अनेकाहसाध्यदर्शादौ क्रियमाणे मध्ये नित्यस्याग्निहोत्रादेः काले प्राप्तेकाम्यमध्येऽपि तत् कार्य मेव न तु दर्शाद्यनुरोधेन नित्याग्निहोत्रादिकालातिक्रमः कार्यः . सौत्रामण्यादिविकृतिमध्यएवामावास्यायां दक्षिणाग्नौ पिण्डपितृयज्ञः कार्यः . षोडश्यतिरात्रादौ च षोडशिनोनियतकालत्वेऽपि दैवादुक्थ्योत्कर्षे तदनन्तरमेव षोडशियागः कार्यः न तु कालानुरोधात् ततः पूर्वम् . अग्निष्टोमादिसत्रपर्यन्तानां प्रधानानामनुष्ठाने क्रमा भावः . यदा यत्र यस्येच्छा तदा तदनुष्ठेयम् . अध्ययनार्थ एवैषां पाठक्रमः नानुष्ठानार्थः . 6 कश् 26 सूत्राणि . तत्र अवत्तहविर्नाशेऽन्यद्धविः कार्यं न स्विष्टकृदादिप्रतिपत्तिसहितः यागः कार्यः . नवा पुनः शेषादवदेयम् . अग्न्यादिदेवतानां, मन्त्राणां, प्रयाजानुयाजादिक्रियाणाञ्च न प्रतिनिधिरस्ति . दृष्टार्थानां तु क्रियाणामवघातादीनां प्रतिनिधिरस्ति . प्रतिषिद्धं वस्तु श्रुतद्रव्यसदृशमपि न प्रतिनिधेयम् . यथा मौद्गे चरौ माषादि . त्यागादौ वपनादौ संस्कारकर्मणि च यजमानस्य प्रतिनिधिर्नास्ति . गुणकर्मसु पात्रासादनाज्यावेक्षणाग्न्याधानव्यूहनवेदबन्धनादिषु यन्नमानस्यापि प्रतिनिधिरस्ति . पत्न्यभावेऽप्याज्यावेक्षणान्वारम्भोपाञ्जनादौ गुणकर्मणि प्रतिनिधिरस्ति . सत्रेषु यजमानस्य प्रतिनिधिरस्ति . यजमानकर्मणा सम्बन्धात् यजमानधर्मा अपि दीक्षणादयः प्रतिनिहितस्य भवन्ति सत्रेषु यजमानानामृत्विक्पदार्थकर्तृत्वविधानात् . ब्राह्मणस्यैव सत्नेषु अधिकारो न क्षात्रवैश्यानाम् . ब्राह्मणानामप्येककल्पानां न भिन्नकल्पानाम् . वैश्य क्षत्रिययोर्गृहपतित्वेऽपि सत्रेषु नाधिकारः . सहस्र संवत्सरसत्रं मनुष्याणामपि भवति तत्र संवत्सरशब्दस्य अहःसु लक्षणा यतस्तत्र सहस्रसंवत्सरे सहस्रं सौत्यान्य हानि तानि च दिनसहस्रे सम्भवन्तीति . 7 कश् 28 सूत्राणि . यत्र एकफलार्थं बहूनि प्रधानानि एक वाक्येन विधीयन्ते . तत्र तेषां सह प्रयोगः . देशकाल फलकर्मादिसाम्ये सति प्रधानानामारादुपकारीणि आघारप्रयाजाज्यभागादीनि सकृदेव कार्याणि . न प्रतिप्रधानं पृथक् पृथक् कार्याणि . देशभेदे कालभेदे च तन्त्रभेदएव भवति न सहक्रिया . यथा दर्शपौर्णमासयोः कालभेदे . वरुणप्रघासेषु च मारुत्या देशभेदे . अहर्गणे सुब्रह्मण्यानिगदे द्वादशाहे सुत्यामुपगच्छेदित्यत्र कालसंयुक्तं कर्म तन्त्रेणैव सकृत् प्रयोज्यम् . एकद्रव्ये कर्मावृत्तौ सत्यां मन्त्रवचनं सकृदेव कार्यम् न प्रतिक्रियम् . यथा स्फ्येन पदं त्रिः परिलिखेदस्मे रमस्वेत्यत्र एकवारं मन्त्रेण, द्विस्तूष्णोमिति . हविर्ग्रहणे बर्हिषोलवने तस्य स्तरणे आज्यग्रहणे च प्रतिक्रियं मन्त्रावृत्तिः न सकृत् . आज्यग्रहणे तु वचनात् त्रिधा मन्त्रेण ग्रहणम् शेषं तूष्णीं हविर्ग्रहणे चतुर्थं तूष्णीम् . वचनादुत्तमे मुष्टौ मन्त्रनिवृत्तिः . दीक्षितस्यानेकदुःस्वप्नदर्शने सकृदेव मन्त्रपाठः . एकनद्या अनेकप्रवाहतरणेऽनुमन्त्रणं सकृदेव . अववर्षणे अनेकवृष्तिधारासंयोगेऽपि अनुमन्त्रणं सकृदेव . युगपदनेकामेध्यदर्शने सूर्योपस्थापनं सकृदेव . वनीवाहने (विश्रम्य विश्रम्य पुनः पुनः प्रयाणे) अमेध्यदर्शने मन्त्रपाठः सकृदेव . एकरात्रिमध्ये पुनपुनःस्वापादौ अमेध्यदर्शनादिषु च कालभेदे भेदेनैवानुमन्त्रणं न सकृत् . अप्रधानकालीनमङ्गं सकृदेव, न प्रतिधानमावर्तते . यथाऽग्निषोमीयसवनीयानूबन्ध्यपशूनां साधारण एव स्वरुरपि यूपवत् सर्वपशुसाधारण एव . आधानादिकर्मसु पुरुषाएव कर्तारोन स्वयं केवलं यजमानः . तत्रायं भेदः देवतोद्देशेन द्रव्यत्यागात्मककर्माणि यजमानः स्वयं कुर्यात् . पुरुषयोगिमन्त्रान् यजमानः स्वयं जपेत् वपनाभ्यञ्जनादयो यजमानस्यैव संस्काराः . सति विशेषवचने ऋत्विजामपि ते संस्काराः यथा %% . सति वचने उक्तादन्यदपि यजमानस्य भवति . यथा यजमानोवसोर्धारां जुहोति . यजमानः पात्राण्यासादयतीत्यादि . शेषं कर्मं यथासमख्यमृत्विगादयः कुर्युः . यथा अध्वर्युराध्वर्यवं, होता हौत्रम्, उद्गाता औद्गात्रमित्यादि . सर्वाणि कर्माणि यज्ञोपवीतिनः कुर्यः तानि च प्राक्संस्थानि उदक्संस्थानि वा कुर्युः . परिस्तरणपर्युक्षणादौ प्रदक्षिणं कार्यम् . पित्र्येऽपसव्यम् . दैवे यत्रावृत्तिः पैत्रे तत्र सकृत् . दक्षिणा च दिक् पित्र्ये . यद्दैवे प्राक्संस्थादि पैत्रे तत्दक्षिणसंस्थं कार्यम् . प्रधानद्रव्यविनाशे सन्निपत्योपकारकाङ्गसहितस्यैव तस्यावृत्तिः नारादुपकारकसहितस्य . 8 कश् 47 सूश् . विकल्पस्यले एकेनेव कार्यकरणम् . अदृष्टार्थेषु बहुषु विहितेषु समुच्चयः यथा होतृमन्त्राणामग्निमन्थनीयादीनाम् अग्निस्थापनमन्त्राणाञ्च . होतृमन्त्रत्वेऽपि याज्यानुवाक्ययोर्न समुच्चयः . तथा च याज्या पुरीनुवाक्या च एकैकस्मिन् यागे एकैकैव . एकनिमित्तकप्रायश्चित्तानां समुच्चयः . यज्ञकाले मन्त्राणामेकश्रुत्या प्रयोगः, न संहितास्वरेण, नापि ब्राह्मणंस्वरेण . सुब्रह्मण्यासामजपन्यूङ्खयाजमानानां मन्त्राणां संहितावदेव स्वरेण प्रयोगोन त्वेकश्रुतिस्वरेण . आधाने विहितदक्षिणाभेदस्य विकल्पः, न समुच्चयः . अनेक साघनके कर्मणि ऊबध्यादीनां समुच्चयः . सर्वपशूनां तानि कार्याणि . सोमक्रये विहितगवादिद्रव्यदशकस्य दृष्टार्थत्वात् न समुच्चयः . सर्वत्र गार्हपत्याहवनीययोः प्रदक्षिणीकृत्यापसव्यावृत्तिः अपसव्यीकृत्य च प्रदक्षिणा वृत्तिः कार्या . विहारोत्तरतः सर्वकर्म कार्यम् . विहारस्य दक्षिणतः ब्रह्मयजमानयोरासने कार्ये . तयोर्मध्ये यजमानस्य वेदिं स्पृष्ट्वा (वेदिमध्ये पादाग्रं निधाय) उपवेशनम् . पश्चात् ब्रह्मोपवेशनम् . अनादेशेऽध्वर्युः यजुर्विहितं कर्म कुर्यात् आदेशे तु अन्योऽपि . विरोधे तु अन्योऽपे कर्ता यथा पेषणेऽध्वर्योर्व्यापृतत्वेन विरोधात् कपालोपधानमग्नीत् कुर्यात् . हविष्पात्रस्वामृयत्विजामेकत्र समावेशे यद्यत् पूर्वं तत्तदन्तरं, यद्यदुत्तरं तद्बहिर्भवति . हविषामपि मध्ये पूर्बं पूर्बं हविरन्तरं कार्यं उत्तरमुत्तरं बहिः . प्रतापनाद्यग्निसाध्यसस्कारा गार्हपत्याग्नौ कार्याः . सर्वकर्मसु हविःश्रपणं गार्हपत्ये आहवनीये वा कार्यम् . संस्काररहितं घृतमात्रमाज्यशब्दार्थोग्राह्यः . घृतं च गव्यमेव ग्राह्यम् . द्रव्यविशेषानुक्तौ सर्वत्र घृतेन होमः कार्यः विशेषवचने तेनैवं . चात्वालात् बहिस्थं पुरीषं निवपेत् . आहवनीये यजतयः, आज्यभागोपांशुयाजादयः आज्यहविष्का ध्रुवातः आज्यं गृहीत्वा चतुरवदाय कार्याः . इडाप्राशित्राघारानप्येके ध्रुवातः कुर्वन्ति . आघारौ प्राञ्चौ विदिशौ वा होतव्यौ उभयपक्षेऽपि ऋजू दीर्घौ सन्ततौ च तौ कार्यौ . अनादेशेसर्वे होमा आहवनीये एव कार्याः . आदेशे तु यथादेश मन्यत्राग्नौ . आदेशाभावे सर्वत्र सकृद्गृहीतमेव होतव्यम् आदेशविशेषेऽन्यथा . 9 कश् 21 सूश् . सर्वत्र व्रीहयोयवा वा हवींषि भवन्ति . व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाक् व्रीहिभिरेव दर्शपौर्णमासौ कार्यौ यवाग्रयणानन्तरं च प्राग्व्रीह्याग्रयणात् यवैरेव तौ कार्यौ . आपस्तम्बमते सर्वदा व्रीहिभिरेवेति भेदः . दर्शपौर्णमासयोरेवायं द्रव्यनियमः न विकृतौ . द्विरवदानविधाने पुरोडाशचर्वादेर्म ध्यदेशादेक मङ्गुष्ठपर्वमात्रं तिरश्चीनम् आद्यमवदानम् . द्वितीयं तु हविःपूर्वभागात् तथावदानम् . तच्चावदानयोर्मर्यादाभङ्गाभावेनैव कार्यम् . पञ्चार्षेयाणां जमदग्नीनां जमदग्निप्रवराणाञ्च हविषस्त्रिरवदानम् . तत्राद्यं मध्यात्, द्वितीयं पूर्बभागात्, तृतीयम् पश्चाद्भागात् . यत्र आज्यभागपत्नीसंयाजोपांशुयाजाग्निहोत्रहोमादौ चतुरवदानं विहितं तत्र जमदग्नीनां पञ्चशोऽवदानम् . दधिपयसीरपि स्रुवेणावदानग्रहणम् . तदप्यङ्गुष्ठपर्वमात्रमेव कार्यम् . पुरोडाशादिहविषोऽवदानात् प्रथममाज्यं सकृदवदाय ततोऽन्यद्धविरवदेयम् . पुनरप्यन्ते आज्यं सकृदवदेयम् . स्विष्टिकृद्धोमे तु प्रधानावदानादेकोनं हविषोऽवदानम् . तथा च येषां प्रधानयागेऽवदानद्वयं विहितं तेषां स्विष्टिकृद्धोमे सकृदवदानं, येषां प्रधानेऽवदानत्रयं तेषां हविष उत्तरार्धादेव स्विष्टिकृति अवदानद्वयम् . एवं चतुः पञ्चशोऽवदाने त्रिः चतुर्वाऽवदानम् . उपस्तारः सकृत् . उपर्यभिघारणं तु द्विर्वारं भवति . हविषोऽवदेयावदानयोः प्रत्यभिघारणम् . स्विष्टिकृदवदानानन्तरम् हविषो न प्रत्यभिधारणम् . एककपालः पुरोडाशः सर्वहुतः कार्यः . चतुर्थ्यन्तेन देवतापदेनानुवचनप्रैषा कार्या यथा अग्नयेऽनुब्रूहीषेवंरूपा . आश्रावणानन्तरं यत्र मैत्रावरुणः प्रैष्यते तत्रापि चतुर्थ्यन्तं देवतापद प्रयोज्यम् . अग्नये प्रेष्य, सोमाय प्रेष्येत्येवम् . आश्रावणानन्तरं यत्र मेत्रावरुणस्य प्रेषाभावस्तत्र द्वितीयान्तं देवतापदं प्रयोज्यम् . अग्निं यज सोमं यजेत्येवम् . प्रैषसम्बन्धिन्यनुवाचने द्रव्यात् षष्ठी भवति यथा इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीति . वपायै धाना सोमेभ्यः इति प्रैषद्वये तु न षष्ठी . यत्रासौ यजेति विहितं यथा नामग्राहं यजेति प्रशास्त्रादीन् प्रति . तत्र देवतापदं न प्रयोज्यम् . प्रशास्तर्यज पोटर्श्रजेत्येवं प्रयोज्यम् . यत्र यत्र मन्त्रे असाविति पदं श्रूयते तत्र तत्र असाविति पदमपनीय तस्य स्थाने तत्पदवाच्यस्य मैत्रादेर्नामोच्चार्यं यथा इमममुष्य पुत्रमित्यादौ देवदतस्य पुत्रमित्यादि . सवषट्कारास्वाहुतिषु वेदेर्दक्षिणभागे उदक्प्राङ् इतीशानाभिमुखस्तिष्ठन् वषट्कारानन्तरं वषट्कारेण सह वा जुहुयात् . यत्राज्यमिश्रं हविर्विहितं, तत्र पूर्बमाज्यं हुत्व ततो मध्ये हविर्हुत्वा पुनरुपर्याज्यं जुहुयात् . अथ वा सहैव सर्वमाज्यं हविश्च जुहुयादिति पक्षद्वयम् . 10 कश् 14 सूश् . तत्र आग्नेयोऽष्टाकपालो भवतीत्यादौ लटः लिङ्परत्वकल्पनया विधिपरत्वम् . कर्मसु कर्तव्येषु तदुपकरणद्रव्यसमुदायानामादौ उपकल्पनं तानि चानीय कर्मदेशस्थाने स्थापयेत् . चर्माण्यु त्तरलोमानि प्राग्ग्रीवाणि सर्वत्रास्तरणीयानि . हविषां मध्ये यत् पश्चात् पठितं तद्देशतः कालतश्चोत्तरं कार्यम् . ग्रहणादिकं पूर्बपठितस्य पूर्वम् उत्तरपठितस्योत्तरम् कार्यम् . एवम् अधिश्रयणाद्यपि पूर्बपठितस्य दक्षिणतः पश्चात्पठितस्योत्तरत इति . एकद्रव्ये स्थालीस्रुवादौ साज्ये दक्षहस्तेन गृहीते सति वामेन वेदस्योप ग्रहणं कार्यम् . एकद्रव्यैत्युक्तेः उपभृदादौ द्वितीयद्रव्ये सति वेदोपग्रहणाभावः . आज्यादन्यद्रव्येण द्रव्यवति यागे उपस्थानादौ च स्फ्येनोपग्रहणं कार्यम् . असत्सु वेदवज्रद्वितीयद्रव्येषु कुशैरुपग्रहणम् . यथा स्फ्ये अन्यकर्मव्यापृते सोमे ग्रहहोमादौ द्वितीयद्रव्याभावे च कुशोपग्रहणम् . स्रुचोरादानकाले आसादितां स्रुचं जुहूञ्च पाणिम्यां परिगृह्य उपभृतौपरि निदध्यात् . तत्र च परस्परसंस्पर्शजशब्दो न कार्यः . विश्वजिन्न्यायेन सर्वत्र स्वर्गः फलत्वेन कल्प्यते . एकस्मिन् कर्मणि वैकल्पिकानामङ्गानां यथाश्रुतञ्च विहितानां मध्ये अधिकाङ्गानुष्ठानपक्षे सर्वत्र फलाधिक्यम् . यथा पौर्णमासादौ वैकल्पिकवैमृधाद्यधिकाङ्गानुष्ठाने . एवमन्वाहार्यादिदक्षिणादाने षड्दक्षिणापक्षतोद्वादशचतुर्विंशतिदक्षिणापक्षयोः फलतारतम्यम् . दानान्वारम्भणवरणव्रतप्रमाणानि यजमानसम्बन्घीनि ग्राह्याणि . तथाच यानि दानादीनि प्रमाणानि विहितानि च तानि याजमानान्येव व्रतञ्च सत्यवदनाधःशयनपयोव्रतादिकं यजमानस्येव, प्रयाणं चाग्निखरवेदिशालासदोगृहादिमानं यजमान हस्तमानेनैव कार्यम् . यूपावटोपरवादौ खाते, लूने बर्हिषि, छिन्ने यूपे, अवहतेषु व्रीहिषु पिष्टेषु तण्डुलधानादिषु, दुग्धेपयसि, दग्धेषु महावीरेष्टकादिषु तदवयवलक्षणया क्रियादिसम्भवः . रौद्रमन्त्रं रक्षोदैवतम् असुरदैवतं शैव्यं मन्त्रमुच्चार्य तत्तद्देवताकं कर्म च कृत्वा आत्मानमुपस्पृश्यापां स्पर्शनं हस्तेन कुर्यात् . इति सर्वकार्योपयोगिविधानानि प्रथमाध्याये उक्तानि . एतेषां सर्वकर्मोपयोगित्वात् विस्तरेणोक्तिः . अन्यान्याध्यायार्थाः संक्षेपणोच्यन्ते . 2 अध्याये अष्टौ कण्डिकाः . तत्र 1 कश् पौर्णमासेष्टिकालः तत्राग्न्यान्वाधानेऽध्वर्युयजमानयोरधिकारः . तद्विधानप्रकारः . दीक्षाग्रहणे दीक्षितधर्माः . दिवामैथुनमांसवर्जनम् अशिखकेशादिवापनम् . अपराह्णे पत्नी यजमानयोरतृप्त्या हविषा सह व्रतकालयोग्यं माषमांसलवणवर्जंहविष्यं भोज्यम् . तत्र व्रतयोग्यं भोज्यं भाष्ये दर्शितं यथा पुलस्त्यः %% बौधाश् %% . परिशिष्टे च %<शाकं मांसं मशूरं च चणकं कोरदूषकम् . माषान् मधु परान्नञ्च वर्जयेदौपवस्तके>% . कर्मप्रदीपे %% . %% . सामुद्रविशेषणात् सैन्धवमानसयोर्न निषेधः . %% . सत्यवदनञ्चात्र कर्मार्थम् उपनयनोत्तरविहितं तु पुरुषार्थः अतः प्रायश्चित्तभेदः . रात्रौ तस्मिन्नेव विहारेऽग्निहोत्रहोमः . सायमशनेच्छायां होमानन्तरमारण्यौषधीनां नीवारादीनामन्नम् आरण्यवृक्षादीनां च फलमनतिरात्रौ भुञ्जीत . आहवनीयगृहे गाहपत्यगृहे वाऽधः शयनं तत्राप्यास्तरणनिषेधः, ब्रह्मचर्यञ्च . एष नियमः सपत्नीकयजमानस्यैव . पौर्णमासे अन्वाधानादिकर्मापवर्गान्ते द्व्येहे एकाहे वा कार्यभेदोक्तिः तच्च प्रातरेव कार्यम् . 2 कश् . अग्निहोत्रानन्तरं ब्रह्मवरणं तत्प्रकारः . 3 कश् 8 कश् पर्यन्ते ब्रह्मसदनादेः आत्मस्पर्शपर्यन्तस्य कर्मकलापस्यानुष्ठानप्रकारमन्त्रादिकीर्तनम् . 3 अध्याये अष्टौ कण्डिकाः . तत्र होतृसदनादिपौर्णमाससमाप्तिपर्यन्तकर्तव्यकार्यकलापस्यानुष्ठानप्रकारमन्त्रादि . 4 अश् 15 ka0! तत्र 1 . 2 . 3 कश् दर्शयागात् प्राक्कर्तव्यं पिण्डपितृयज्ञानुष्ठानप्रकारमन्त्रादिकथनम् . तत्र द्रव्यदेवतायुक्तः आख्यातप्रत्ययान्तकर्मशब्दोवेदबोधितो यागशब्दार्थः इत्युक्तिः . सर्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपौर्णमास यागधर्मातिदेशः . वैश्वदेववरुणप्राघाससाकमेधशुनासीरीयरूपचतुःपर्वात्मकचातुर्मास्यस्याद्ये वैश्वदेवे पर्वणि दर्शपौर्णधर्माः . ततोऽतिरिक्तत्रयेषु औपदेशिकाः प्राचोनप्रवणे त्रिधाबर्हिःप्रस्ताराद्रयोधर्मा भवन्ति . चातुर्मास्ये वरुणप्रघासादिषु त्रिषु तु वैश्वदेवपर्वधर्माः किन्तु मारुत्यादिषु न भवन्ति . सौमिकादवभृथात् वारुणप्राघासिकावभृथे धर्माभवन्ति . क्व? कुर्यादिति सन्देहे लौकिकाग्निरेव ग्राह्यः . दर्शपौर्णमासयोराग्नेयादयः षट् प्रधानयागाः . वैकृते कर्मण्येकदैक्ये सर्वत्राग्नेयधर्माः . अतेकदैवत्ये तु अग्नीषोमीयैन्द्राग्नादेः . तत्रापि आग्नावैष्णवादौ अग्नीषोमीयस्यैव धर्मा नैन्द्राग्न्यास्येति निर्धार्यम् . मारुतेषु ऐन्द्राग्न्यस्येति निर्धार्यम् . द्रव्यसामान्येनापि धर्मप्रवृत्तिर्भवति यथा पुरोडाशचरुधानासक्त्वादौ पुरोडाशस्य, सान्नाय्ये सान्नाय्यस्य, आज्ये आज्यस्येति . देवतागुणस्योपांशुत्वादेः साम्ये धर्मप्रवृत्तिर्भवति . यथोपांशुयाजे उपांशुयागः . द्रव्यदेवतासामान्यविरोधे द्रव्यसामान्यादेव धर्माभवन्ति न देवतासामान्यात् यथा ऐन्द्रपुरोडाशादौ देवता सामान्यात् पुरोडाशस्यैव . पयस्यायां पयस एव धर्माभवन्ति न दध्नः . अतश्चातुर्सास्यादौ परिवासितया शाखया पवित्नबन्धनानन्तरं वत्सापाकरणं दोहनचतुष्टयासादनञ्च भवति . पशावपि पयस एव धर्माभवन्ति न दध्नः . अतःसान्नाय्योखास्थानापन्नानां वशाश्रपणीशूलोखाना मासादनप्रोक्षणे भवतः . द्रव्येषू स्थानापत्तेर्धर्माभवन्ति यथा श्यामाकानां व्रीहिववस्थानापत्तेस्तर्धर्मा ग्रहणा सादनप्रोक्षणकण्डनादयो गृह्यन्ते . प्राकृतस्थानापन्नस्यापि द्रव्यस्य ये स्थानिनो धर्माविरुध्यन्ते स्थानापन्ने द्रव्ये नं ते भवन्ति यथा परिधौ पशुनियोजने यूपस्थानापन्नस्यापि परिधेः तक्षणाष्टाश्रीकरणादयोधर्मा न भतन्ति विरुद्धत्वात् . विकृतौ यत्र प्राकृतद्रव्यदेवतास्थानेऽन्यद्रव्यदेवतादिर्विहितस्तत्र प्राकृतमन्त्रस्य यथार्थ मूहोभवति . यथा अग्नये त्वा जुष्टभिणस्य प्रकृतौ मन्त्रस्य इन्द्राग्निव्यां वां जुष्टमित्यूहः . प्रकृतौ मन्त्राणामूहो न भवति प्रकृतेरपूर्वत्वात् . यथा पत्नीं संनह्येत्येकवचनान्तमन्त्रस्य बहुपत्नीकयागेऽपि नोहः . किन्तु एकवचनान्त एव प्रयोज्यः . तथा पवित्रे स्थ इति मन्त्रस्य पवित्रद्वयपक्षेऽपि नोहः . अत्रापवादः . विकृतौ वचनविशेषे प्राकृतधर्मा न भवन्ति . अर्थलोपात् (प्रयोजनलोपादपि) प्राकृतधर्मा न भवन्ति . यथा मौद्गे चरौ कण्डनस्य प्रकृतितः प्राप्तस्यापि प्रयोजनाभावात् नानुष्ठानम् . तथा विरोधादपि प्राकृतधर्माणां विकृतावप्रवृत्तिः . यथा चरौ पेषणस्य दध्युपसर्जनीनामधिश्रयणस्य च . यच्च प्रकृतौ परार्थतया विहितं विकृतौ परार्थाभावेन तस्याप्रवृत्तिः यथा प्रकृतौ प्रतिपत्तिकर्मणां परार्था (प्रतिपाद्यद्रव्यार्था) उत्पत्तिरस्ति अती विकृतौ प्रतिपाद्यद्रव्याभावे द्रव्यकर्मणामप्यभावो भवति . यत्र तु परार्थोत्पन्नं द्रव्यं क्वचित् कर्मान्तरसाधनत्वेन विहितं तत्र परस्याभावेऽपि परार्थोत्पन्नस्य भावो भवति (परार्थोत्पन्नेन द्रव्येण यत्कार्यं तदन्येनापि येन केनचित् कार्यम्) यथा यूपशकलेन शुक्रं समार्ष्टीत्यत्र यूपार्थं तक्ष्यमाणे यूपे यत् शकलमुत्पन्नं यूपाभावेन तत्सम्बन्धिशकलाभावेऽपि ग्रहसंमार्गसाधनत्वेन विहितत्वाद्येन केनचिच्छकलेन शुक्लसंमार्जनं कार्यम् . सर्वासामिष्टीनां सद्यस्कालत्वम् . 4 कश् . प्रजापश्वन्नयशस्कामकार्य दाक्षायणयज्ञमन्त्रप्रकारादि . दर्शपौर्णमासयोर्देवद्रव्यभेदकथनपूर्बकतद्विधानप्रकारः . 5 कश् . उपांशुशब्दार्थकथनम् . (व्यक्तत्वे चोदनैकत्वे तन्त्रैक्ये यत्र कामना . तादर्थ्येनैव चोत्पत्तिस्तत्रैव स्यादुपांशुता कर्कः . तत्रद्रव्यदेवतादिकथनम् . 6 कश् व्रीहीणां यवानां वा पाके आग्रयणसंज्ञं कर्म कार्यम् तत्र शरद्वसन्तादिकालद्रव्यदेवतादिमन्त्रविधानप्रकाराश्च . दर्शपौर्णमासेष्ट्यनन्तरमेवाग्रयणाद्या प्रकृतिवत् कार्याः न पूर्बम् . दर्शपौर्णमासोत्सर्गे कृते अग्निहोत्रमेव जुह्वत आग्रयणविधानप्रकारः . दीक्षिते विशेषः . संवत्सरोपसत्कादौ यज्ञे आग्रयणविशेषः . संवत्सरसुत्यादौ द्रव्यविशेषाः . श्यामाकाग्रयणविधान प्रकारः . 7 कश् . अग्न्याध्येयकर्मकालदेवतामन्त्रविधानप्रकारादि अग्नाधेयशब्दे ऋग्वे दविधिरुक्तो माध्यन्दिनानां विशेषस्तु विस्तरभयान्नोक्तः पद्धतौ दृश्यः . 8 . 9 . 10 कश् . आधानस्याङ्गकर्मणां विधानम् . मन्त्रादिकथनम् . 11 कश् . पुनराधाने निमित्तं वित्तहान्यादि . तद्विधान12 कश् . अग्निहोत्राङ्गस्य वात्सप्रस्योपस्थानप्रकारः . 13 . 14 . 15 कश् . अग्निहोत्रकालद्रव्यदेवताविधानमन्त्रादि . तत्र कागनाभेदेनावस्थाभेदयुक्ते वह्नौ होमः कार्यः यथा प्रजाभ्योबलेनान्नादिकं जिहीर्षुणा समिद्धे धूममिश्रेऽग्नौ होमः कायः . प्रजाउपरुध्य ताभ्योऽन्नं जिहीर्षुणा अतिबहुलज्वालायुक्ते, श्रीकामैः यशस्कामैर्ब्राह्मणादिभिः प्रदीप्ते, मित्रभावेन प्रजाभ्योऽन्नं जिघृक्षुणा राज्ञा ज्वालापसरणे जाते, ब्रह्मवर्चसकामेन देदीप्यमानेष्वङ्गारेषु सत्सु वह्नौ होमः . कामनाभेदे हीम्यद्रव्यभेदाः . यथा स्वर्गकामः पशुकामो वा पयसाऽग्निहोत्रं जुहुयात् . एवं ग्रामकामो यवाग्वा, बलकामः व्रीहिश्यामाकनीवारयवगोधूमशालीनां तण्डुलैः, यावनालैः प्रियङ्गुभिश्च . इन्द्रियकामोदध्ना, तेजस्कामो घृतेन . एतमुक्तद्रव्याणां प्रत्यहं संवत्सरहोमे तत्तत्फलसिद्धिः . अग्निहोत्रहोमे सर्वास्विष्टिषु च गार्हपत्यागारस्य दक्षिणद्वारेण प्रवेशनम् . सर्वदा यजमानः स्वयं होमः कार्यः, कार्यवशात् तन्नियुक्तेन अध्वर्युणा वा . किन्तु दर्शे पौर्णमास्याञ्च सदा स्वयं होमः कार्यः . प्रवासे सूतकादौ च विशेषः . 5 अध्याये . 1 3 कण्डिकाः तत्र . 1 . 2 कश् . चातुर्मास्ययज्ञ वैश्वदेवपर्वकालद्रव्यदेवताप्रयोगादि . 3, 4, 5, कश् वरुणप्राघासरूपतदीयपर्वकालद्रव्यदेवतामन्त्रविधानादि . 6 कश् . साकमेधरूपतदीयपर्वकालविधानद्रव्यदेवतामन्त्रादि . 7 कश् तत्र द्विहविष्कक्रौडिनीयेष्टिकालविधानद्रव्यदेवतामन्त्रादिकथनम् . 8, 9, कश् तत्र पित्र्येष्टिकालद्रव्यदेवतामन्त्रादिकथनम् . 10 कश् तत्र त्रैयम्बकहोमकालविधानद्रव्यदेवतामन्त्रादि 11 कश् चातुर्मास्यपर्बभेदशुनासीरीयकालद्रव्यदेवतामन्त्रादिकथनम् . तत्रायं विशेषः . कृतवैश्वदेवपर्वण एव वरुणप्राघाससाकमेधादिपर्वत्रयस्य नियतकालत्वात् वरुणप्राघासादि कर्तव्यमेव . कृते पौर्णमामे दर्शेष्टिवत् . चातुर्मास्यानां षुनःप्रारम्भः सूतकादावपि कार्यएव . चातुर्मास्यानि त्रिविधानि ऐष्टिकानि, पाशुकानि सौमिकानि वेति तेषां द्रव्यदेवतामन्त्रविधानादि . 12, 13, कश् मित्रविन्देष्टिद्रव्यदेतता मन्त्रबिधानकथनम् . 6 अश् दशभिः कण्डिकाभिः निरूढपशुबन्धयागकालद्रव्यदेवतामन्त्रविधानादिकथनम् . 7 अश् 9 कश् . तत्र ज्योतिष्टोमकालद्रव्यदेवतामन्त्रादि विधानादि . तत्र सोमयागरूपस्याद्यसंस्थस्य द्रव्यदेवतादि विधानादि . 8 अश् 9 कश् . तत्र 1, 2, कश् आतिथ्यकर्मद्रव्यदेवतामन्त्रादि 3 कश् औपवसथ्यकालद्रव्यदेवतामन्त्रादिकथनम् . 4, 5, 6, 7, 9, कश् . àsu9 अश् 14 कण्डिकात्मके 1 कण्डिकायाञ्च सौत्यकर्मकालद्रव्यदेवतामन्त्रविधानादिकथनम् . अध्यायशेषे समाप्तिपर्यन्ते प्रातःसवनद्रव्यदेवतामन्त्रविधानोक्तिः . 10 अश् 9 कश् . तत्र किञ्चिदूनाध्यायसमाप्तिपर्यन्ते मध्यन्दिनसवनतृतीयसवनयोर्द्रव्यदेवतामन्त्रविधानकथनम् . अन्ते ज्योतिष्टोमे सोमोत्तरकर्तव्यानाम् अत्यग्निष्टोमः उक्थ्यः षोडशी वाजपेयोऽतिरात्रः आप्तोर्याम इत्येवं रूपाणां षण्णां सोमसहितानां सप्तानां यागानां ज्योतिष्टोमत्वमुक्तं तत्र च ज्योतिष्टोमस्याध्वर्यवविधानप्रकारः . 11 अश् 1 कण्डिका . तत्रज्योतिष्टोमाङ्गब्रह्मत्वविधानादि . 12 अश् 6 कश् . तत्र द्वादशाहयागविधानम् . तत्र एकादशाहादियागे च ज्योतिष्टोमधर्मातिदेशः . तत्राग्निष्टुतो धर्मातिदेशः इत्येकस्य मतम् . द्वादशाहो द्विविधः सत्ररूपः अहीनरूपश्च . तत्रोभयरूपयोर्लिङ्गप्रदर्शनम् . यथा यस्याद्यन्तयोः अतिरात्रयागस्तत्सत्रं, यत्र तु अन्तेएव अतिरात्रोयागः सः अहीन इति तयोर्लिङ्गतोक्तिः . सत्रेषु यजमानसहितानां षोडशर्त्विजां कर्तृत्वात् सर्वेषां यजमानत्वम् तेन तत्र दक्षिणाभावः सर्वेषां स्वामित्वयोगात् फलवत्त्वाच्च यजमानत्वातिदेशेन सप्तदशानामेव यजमानधर्मदीक्षणादि . अन्वारम्भस्तु गृहपतेरेव . क्रतुनिष्पत्त्यर्थं पात्रासादनादौ कर्मणि एकस्यैककर्तृत्वं तेनैव कृते सर्वकृतत्वम् . गृहपत्याहवनीयीय एव अङ्गारप्रामनम् . अध्यायसमाप्तिपर्यन्ते तदीयद्रव्यदेवतामन्त्रदीक्षाकालविधानादि . 13 अश् 4 कश् . तत्र 1 कश् गवामयनमत्रप्रकारः तत्र द्वादशाहधर्मातिदेशः . 2, 3, 4 कश् तत्रद्रव्यदेवतामन्त्रविधानादि 14 अश् 3 कश् . तासु ज्योतिष्टोमसंस्थाभेदवाजपेयकाल द्रव्यदेवतामन्त्रविधानादि . 15 अश् 10 कश् . तासु राजसूययाग उक्तः तत्र क्षत्रियजातेरेवाधिकारः वाजपेयेनेष्ट्वा न राजसूयः कार्यः . तत्र द्रव्यदेवतामन्त्रविधानादि 16 अश् 8 कश् . तत्र 1 कश् पञ्चचितिकस्थलविशेषस्थाग्निविधानप्रकारः चयनरूपाङ्गकाग्नेः सोमाङ्गत्वोक्तिः तत्र च इच्छयाऽधिकारः तत्रायं भेदः महाव्रतसंज्ञकस्तोत्रसाध्यसोमयागे एव पञ्चचितिकस्थलस्य नियमः अन्यत्र इच्छया विकल्पः . 4 कश् पर्यन्ते उखानिर्माणप्रकारादि . उखाशब्दे तद्विधिरुक्तः 4 कण्डिकान्ते 5 कश् च अग्निचयनप्रकारस्तत्रत्यदेवतामन्त्रादिकथनम् . 6 कश् अग्निविशेषपञ्चकचयनप्रकारः 7 कश् तत्रत्यप्रायश्चित्तिहोमविधानम् 8 कश् अग्निचयनस्य पूर्वमुक्तस्य प्रकारभेदतत्कालद्रव्यदेव तामन्त्रादि . 17 अश् 12 कश् . तत्र प्रायश्चित्तान्तकर्मोत्तरकर्तव्यविधानभेदद्रव्यदेवतामन्त्रादिकथनम् . 18 अश् 6 कश् तासु शतरुद्रियहोमः तदङ्गकर्मद्रव्यंदेवतामन्त्रादिकयनम् . 6 कश् शेषे अग्निचितोनियमा उक्ता यथा अग्निचिद्वर्षति न पठेत् . पक्षिमांसाभोजनम् . प्रथमचयने द्विजातिभार्यामेव गच्छेत् न शूद्राम् . द्वितीयचयने सवर्णामेवोपगच्छेत् नान्यवर्णां क्षत्रियां वैश्यां वा . तृतीव्ये न काञ्चन स्त्रियं गच्छेत् . ब्रह्मचार्येव भूयात् . यावज्जीवमित्थं व्रतं कुर्यात् . संवत्सरं वेति पक्षान्तरम् . चित्याशक्तौ सोमेज्यायां स्वय मातृण्णाविश्वज्योतिरृतव्यानामन्यतमानामिष्टकानामुपधानम् . पुनश्चयनमचयनं वेति पक्षान्तरोक्तिः . 19 अश् . 7 कश् . तत्र सौत्रामणीयागोविहितः . तत्र ऋद्धिकामस्य ब्राह्मणस्यैवाधिकारः . स च अग्निमता सोमयाजिना सोमयागान्ते कार्यः . सीमातिपूतस्य (यस्य मुखातिरिक्तनासाकर्णगुह्यादिच्छिद्रेभ्यः पीतः सोमः स्रवति स सोमातिपूतः) सोमवामिनश्च (मुखेन यः पीतसीमं वमति स सोमवामी) तस्याऽत्राधिकारः . स्वराज्यात् रिपुभिः प्रच्यावितस्य राज्ञोऽपि स्वराज्यप्राप्त्यर्थमधिकारः . पशुप्राप्तियोग्यस्यापि अप्राप्तपशोः पशुकामनया वैश्यस्याऽप्यत्राधिकारः . अयं चतूरात्रसाध्यः . तदङ्गसुरासन्धान प्रकाराद . तत्र द्रव्यदेवतामन्त्रादि . 20 अश् 8 कश् . तत्राश्वमेधयागोविहितः तत्र अभिषेकवतः क्षत्रियजातेः राज्ञोऽधिकारः न विप्रवैश्ययोः . स च त्रिरात्रसाध्यः सर्वकामाप्तिफलकः . तत्र कालद्रव्यदेवतामन्त्रादि . अश्वमेधशब्देऽस्य विवृतिः . 21 अश् 4 कश् . तत्र 1 कश् पुरुषमेधयज्ञोविहितः सर्वभूतेभ्योऽतिष्ठोत्कर्षकामस्यात्राधिकारः . स च पञ्चरात्रसाध्यः एकविंशतिदीक्षः ब्राह्मणक्षत्रिययोस्तत्राधिकारः न वैश्यस्य . तदीयद्रव्यदेवतामन्त्रादि . 2 कश् सर्वकामस्य सर्वमेधयागोविहितः स च दशरात्रसाध्यः . 3 . 4 कश् . तत्र पुरुषः अश्वः गौः मेषः अजः इति पञ्चपश्वालम्भनं तद्विधानादि प्रोषितस्य मृतस्य वा संवत्सरास्मृतौ पितृमेधो यज्ञो विहितः तत्र नक्षत्रादिकालद्रष्टव्यदेवतामन्त्रविधानादिकथनम् . 22 अश् 11 कश् . तत्र 1 कश् यजुर्वेदोक्ताधानादिपितृमेधान्तकर्माण्युक्त्वा सामवेदविहिता एकाहसाध्ययागा विहिताः . तत्र परिभाषा . संस्यान्तरानुक्तौ अग्निष्टोममंस्थएव क्रतुर्भवति . भूर्नामैकाहः 1 धनुमात्रदक्षिणः . ज्यीतिर्नामैकाहः 2 . तौ च विशेषानुक्तौ अग्निष्टोमसंस्थौ . गोसंज्ञकः 3 आयुःसंज्ञकश्च 4 एतावेकाहौ उक्थ्यसंस्थौ अभिजिद्विश्वजितौ 56 एतौ अग्निष्टोमकल्पौ . तत्राभिजिति गोसहस्रं शताश्वं वा समुदितं वा दक्षिणा . विश्वजिति सहस्रं सर्वस्वं वा समुदितं वा दक्षिणा . तत्र ज्येष्ठपुत्रस्य विभागयोग्यद्रव्यभिन्नं भूमिदासवर्जं सर्वस्वपदार्थः . यतो भूमेः धारणचङ्क्रमणद्वारेण उपयोगात् दासस्य शुश्रूषार्थमुपयोगात् तद्वर्जं हिरण्यादिकं सर्वस्वपदार्थः इत्येकमतम् . स्वमते पुरुषमेधे गर्भदासदानदर्शनात् भूम्येकदेशपरित्यागे धारणसम्भवात् तद्व्यतिरिक्तं सर्वस्वं देयमिति . अवभृथस्नाने वत्सच्छविं परिदधातीतिश्रुतेः तद्व्यतिरिक्तविषयं सर्वस्वम् . एवं दीक्षोपयोगिद्रव्यव्यतिरिक्तविषयमपि . सहस्रादधिकं सर्वस्वं दक्षिणा देयेति फलितम् . विश्वजिति द्वादशरात्रादिनियमभेदः . अभिजिति कृते विश्व जितोऽनुष्ठानम् अभिजिद्विश्वजितोर्युगपदनुष्ठानं वा . तयोर्युगपत्करणे देवयजनस्थानविशेषोक्तिः तत्र वृतषोडशर्त्विजां बाहुल्यात् अन्यतमेनान्यत्र कर्म सम्पाद्यम् . तत्र बहिर्वेदिकानि कर्माणि समानानि . अन्तर्वेदिकान्येव विशिष्टानि . युगपत्करणपक्षेऽपि अभिजित एव पूर्वं पूर्व मङ्गं कृत्वा विश्वजितः उत्तरमुत्तरं कार्यम् . सर्वजिन्नामा 7 एकाहः स च महाव्रतसंज्ञसामस्तवसाध्यः तद्विधानादि तत्र संवत्सरं दीक्षा सप्ताहाभिषवः . तत्र तिस्रः षट् वा उपसदः . तथा च संवत्सरं दीक्षां कृत्वा तदूर्ध्वं सप्तमाहे अभिषवं कृत्वा सप्ताहे अतीते सुत्या भवति तत्र च तिस्रः षड् वा उपसदः कार्याः . तत्र संवत्सरं दीक्षाअग्निचयनवद्वा दीक्षा कार्या . स च अग्निष्टोमसंस्य एव . 2 कश् सर्वजिति दक्षिणाभेदतद्विधानादि . अयञ्च उक्य्यकल्पः . उक्तानामभिजिदादीनां संज्ञान्तरम् . तत्र अभिजितो ज्योतिःसंज्ञा विश्वजितः विश्वज्योतिःसंज्ञा . सर्वजितः सर्वज्योतिःसंज्ञा . तद्दक्षिणाभेदविधानादि . उक्थ्यसंस्थश्चतुर्थस्त्रिरात्रसम्मितसंज्ञः . साद्यस्क्रसंज्ञाः 8, 9, 10, 11, 12, 13 षट् क्रतवोविहिताः . ते च क्रमेणोत्तरत्र दर्शिताः . तत्राद्ये 8 स्वर्गकामपशुकामभ्रातृव्यवतामेवाधिकारः . द्वितीये साद्यस्क्रे 9 दीर्घव्याधिशमप्रतिष्ठान्नाद्यकामानामधिकारः . अनुक्रीनाम साद्यस्क्रः तृतीयः 10 तत्र कर्मादिना हीनस्य तन्निवृत्तिकामस्याधिकारः . विश्वजिच्छिल्पाख्यः 11 चतुर्थः . तस्मिन् दक्षिणाभेदः तत्र सर्वस्वप्रतिनिधिर्वेति दक्षिणोक्ता सर्वस्वप्रतिनिधिद्रव्याण्येवमुक्तानि यथा धेत्वनुडुत्सीरधान्यपलादिमानार्हस्वर्णरूप्यादिदासदासीमिथुनसोपकरणमहानसहयाद्यारोहणगृहशय्या . तेन सर्व स्वपदेनैषामेव ग्रहणम् . वैरनिर्यातनकामस्य श्येनोनाम 12 पञ्चमः साद्यस्क्रः . तत्र दक्षिणाऽनुष्ठानमन्त्रदेवतादि . एकत्रिकनामा षष्ठः 13 साद्यस्क्रः . सर्वेषामेषां दीक्षायाः सद्यःक्रियमाणत्वात् साद्यस्क्रसंज्ञा . व्रात्यस्तोमाश्चत्वार एकाहाः 14 . 15 . 16 . 17 विहिताः . इह त्रिपुरुषं पतितसावित्रीका व्रात्यास्तद्दोषशान्त्यै एते कार्यास्तत्र लौकिकेऽग्नौ होमः . तेषां प्रथमे 14 व्रात्यस्तोमे गाननर्तनकारिणां व्रात्यानामधिकारः . नृशंसत्वेन निन्दितस्य द्वितीये उक्थ्यसंस्थे 15 अधिकारः . कनिष्ठस्य तृतीये 16 . तथा च कनिष्ठं गृहपतिं कृत्वा स कार्यः . ज्येष्ठस्य अल्पप्रजनस्य स्थविरस्य चतुर्थे 17 अधिकारः तादृशं गृहपतिं कृत्वा गार्हपत्ये स कार्यः . तद्दीक्षाविधानादि . कृतव्रात्यस्तोमस्य व्यवहार्यता भवति . अन्ते ब्रह्मवर्चसवीर्यान्नाद्यप्रतिष्ठाकामस्य आत्मनोऽपूतत्वनिवृत्तिकामस्य च कर्तव्यः अग्निष्टोमसंस्थः अग्नि ष्टुन्नामैकाहः 18 . 5 कश् . तत्र द्रव्यदेवतामन्त्रविधानाद्युक्तम् . त्रिवृत्स्तोमका अग्निष्टोमस स्थाः चत्वारः क्रतवोविहिताः . तत्र अनिरुक्तप्रातःसवनः प्रथमः 19 . तस्य ईप्सुयज्ञ इति संज्ञा . हिरण्यादिकामस्य ग्रामकामस्य चात्राधिकारः . तत्र द्रव्यदेवतामन्त्रविधानादि . वृहस्पतिसवः द्वितीयः 20 . राज्ञा सहिता ब्राह्मणाः यं ब्राह्मणं धर्मस्थापकत्वेनाङ्गीकुर्वीरन् तस्यात्राधिकारः . इषुसंज्ञ 21 स्तृतीयः . स च श्येनवत्कार्यः किन्तु न सद्य इति भेदः . स च मरणकामकर्तव्यः . 6 कश् सर्वंस्वारश्चतुर्थः 22 एकाहः क्रतुः जीवितुकामस्य मर्तुकामस्य वात्राधिकारः . तत्रसिद्धान्नदक्षिणा . तस्य द्रव्यदेवताविधानादि . ऋत्विगपोहनीयास्त्रयः 23, 2425 क्रतवोविहिताः . तेषु आद्यः सर्वस्तोमः 23 . द्वादशाहिकच्छन्दोमत्रयमध्ये उक्थ्यसंस्थे उत्तमे अहनो पृथक् कृत्वा द्वितीयतृतीयौ 24, 25, ऋत्विगपोहनीयौ कार्यौ . वाचस्तोमाश्चत्वारः 26, 27, 28, 29 . छान्दोग्ये चैषां विशेषः . अन्ते त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिनवत्रयस्त्रिंशाख्याः षट् 30, 31, 32, 33, 34, 35, पृष्ट्यस्तोमाः एकाहविशेषाविहिताः . 7 कश् . तेषां विधानप्रकारमन्त्रदेवतादिकथनम् . अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपौर्णमासदाक्षायणाग्रयण संज्ञाः 36, 37, 38, 39, 40, 41, षट् प्रतिकर्मसोमाः क्रतवोविहिताः . तद्विधानादि . 8 कश् . सप्तदशस्तोमकाः 42, 43, 44, 45, 46, पञ्च क्रतबोविहिताः तत्र ग्रामकामस्य उपहव्यनामा 42 अनिरुक्तः . मिथ्याभिशस्तस्यापि तत्राधिकारः . तद्दक्षिणाविधानादि . स्वर्गकामस्य ऋतपेयः 43 . तद्विधानप्रकारदेवतामन्त्रकथनम् . 9 कश् पशुवैश्यकामयोर्वैश्यस्तोमः 44 . तद्विधानादि . तीव्रसुन्नामकः 45 उक्थ्यसंस्थः क्रतुः . तीव्रसुति सोमातिदेशेऽपि विशेषविधानम् . तत्र सोमातिपूतस्य स्वराज्यात् प्रच्यावितस्य राज्ञः दीर्घव्याधिशान्तिग्रामप्रजापशुकामानाञ्चाधिकारः . तद्विधानादि . 10 कश् राज्यकामस्य राजन्यस्य राट्संज्ञकः क्रतुः 46 तद्विधानादि . सचाग्निष्तोमसंस्थः . सऐन्द्रपरियज्ञः ऋषभवत्कार्यः . विराडाख्यः 47 क्रतुः अन्नाद्यकामस्य कर्तव्यः सऐन्द्रपरियज्ञवत् आद्यन्तयोः आग्नेयपशुकः कार्यः . औपशदनामा 48 एकाहः प्रजातिकामस्य विहितः . तद्विधानादि . पुनस्तोमनामा 49 एकाह उक्थ्यसंस्थः . तत्र प्रतिग्रहदोषशान्तिकामस्याधिकारः तद्दक्षिणादि . पशुकामस्य चतुष्टोमनामकौ 50, 51 उद्भिद्बलभिदौ च एकाहौ 52, 53 दर्शपौर्णमासंवत् संहतावेव तौ फलसाधकौ . इषुरिष्टिः 54 तद्विधानादि . उद्भिदा इष्ट्वा ततएव दिनादारभ्यार्धमास मासं संवत्सरं वा प्रत्यहं इषुरिष्टिर्विधेया . तद्विधानादि . पूजाकामस्य अपचितिनामकौ 55, 56, द्वौ यज्ञौ विहितौ . तत्राराज्ञस्त्रैवर्णिकस्य वाधिकारः . तद्विधानादि . तत्रपूर्बस्य पक्षीतिसंज्ञा 55 उत्तरस्य ज्योतिः संज्ञा 56 . तौ च साग्निचित्यौ सर्वजिद्वद्दीक्षायुक्तौ च 11 कश् तयोर्दक्षिणा . ऋषभगोषव u57, 58, द्वौ क्रतू विहितौ तत्र अग्निष्टोमसंस्थे ऋषभे राज्ञोऽधिकारः तद्दक्षिणाभेदश्च . गोषव उक्य्यसंस्थः गवायुतदक्षिणः तत्र वैश्यस्यान्येषा वा अधिकार इति मतद्वयम् . तद्विधानादि . मरुत्स्तोमनामा 59 यज्ञः तत्र भातॄणां सखीनां वा गणभूतानामधिकारः . वैश्यस्तोमोक्तदक्षिणा . ऐन्द्राग्नकुलायोनाम 60 क्रतुः प्रजाकामपशुकामयोस्तत्राधिकारः . गोकुलदक्षिणा . तत्र च द्वयोर्भ्रात्रोः सख्योर्वाऽधिकारः न गणानाम् . राजकर्तव्यः उक्थ्यसंस्थ इन्द्रस्तोमो 61 विहितः . पुरोधाकामस्य इन्द्र्याग्नोस्तोमः 62 क्रतुः विहितः . सायुज्यकामयोः राजपुरोहित योरप्यत्राधिकारः . तयोः पृथक् वा सह वाधिकार इति विकल्पः . पशुकामस्य अग्निष्टोमसंस्थौ विघनौ 63, 64 नाम यज्ञौ विहितौ . अभिचारकामस्य पशुकामस्य वा तयोरधिकारः तत्र पशुकामस्य सम्पन्ना वृहती, अभिचारकामस्य त्रिंशद्गावोदक्षिणेति भेदः . अभिचारकामस्य संदशबज्रौ 65, 66 द्वौ यज्ञौ विहितौ, तौ च द्वन्द्वसोमौ कर्तव्यौ, तत्र वज्रः षोडशिसंस्थः कर्तव्यः तत्र विशेषोक्तिः . स दशेन राजानमेवाभिचरेत् न जनपदम् . वज्रेण जनपदमेवाभिचरेत् न राजानम् . वैपरीत्येन वेति मतान्तरम् . अभिचारेण राजाद्युपशमं कृत्वा मारयित्वा वा आत्मशुद्ध्यर्थं ज्योतिष्टोमेन यजेतेति . इति सामवेद विहिता एकाहाः दर्शिताः . 23 अश् 5 कश् . तत्र 1 कश् . अहीनसंज्ञकयागानां द्वादश उपसदः, माससमाप्यत्वञ्च . सुत्योपसद्विशेषोपदेशः दीक्षाभेदश्च च विहितः . तथा च सौत्यानि उपसदाञ्च दिनानि परिगणय्य दीक्षा . द्विरात्रावधिद्वादशाहपर्यन्तसाध्या यागाः अहीना इत्युच्यते . तत्र पाठात् अतिरात्रस्याप्यहीनसंज्ञत्वम् इत्येकीयमतम् . द्व्यहादिषु दशरात्रादिकादिप्रवृत्तिर्गौण्या इत्युक्तिः . द्वादशाहकर्तव्यदशरात्रस्य द्व्यहादिषु कर्तव्यतोक्तिः . द्विरात्रादिषु सहस्रदक्षिणा चतूरात्रादिष्वधिका दक्षिणा . तत्र दक्षिणादाने प्रत्यहं समभागेन देयतोक्तिः . अन्त्येऽवशिष्टदानम् . 13 त्रयोदश अतिरात्राः विहिताः . यथा तत्र षोडशिग्रहरहिताश्चत्वारः प्रथमा अतिरात्राः . तत्र प्रजातिकामस्य नवसप्तदशसंज्ञः 1 ज्येष्ठभ्रातृमत्याः स्त्रियाः ज्येष्ठपुत्रस्य कर्तव्यः विषुवन्नामातिरात्रः 2 . भ्रातृव्यवतः गौर्नामातिरात्रः 3 . स्वर्गकामस्यारोग्यकामस्य वा आयुर्नामातिरात्रः 4 . इति प्रथमाः चत्वारः . ऋद्धिकामस्य ज्योतिष्टोमनामा 5 . पशुकामस्य विश्वजिन्नामा 6 . ब्रह्मवर्चसकामस्य त्रिवृन्नामा 7 . वीर्यकामस्य पञ्चदशनामा 8 . अन्नाद्यकामस्य सप्तदशनामा 9 . प्रतिष्ठाकामस्य एकविंशनामा 10 इति षट् अतिरात्रा विहिताः . प्राप्तस्यप्राप्तस्यपशोर्भ्रंशे तल्लाभकामस्य आप्तोर्यामोऽतिरात्रः 11 . भ्रातृव्यवतोऽभिजिन्नामातिरात्रः 12 . भूतिमिच्छोः सर्वस्तोऽमोतिरात्रः 13 . इति त्रयोदश अतिरात्राः . 2 कश् . द्विसुत्यास्त्रयः अहीनाः . तत्र द्वितीयतृतीययोः षोडशिग्रहरहितौ द्वौ अतिरात्रौ . आङ्गिरसचैत्ररथकापिवना इति तेषां संज्ञाः . द्वितीयं द्विरात्रमुक्थ्य पूर्वकमेके इच्छन्ति . पार्ष्ठिकस्याग्निष्टोमस्य स्याने उक्थ्यं कुर्वन्ति . संस्थान्यत्वमात्रं धर्मास्तु तदीयाएव . पुण्यार्होऽपि यः पुण्यहीन इव स्यात् तस्य आङ्गिरसद्विरात्रेऽधिकारः . 1 . प्रजाकामस्य चैत्ररथे 2 . स्वर्ग कामस्य पशुकामस्य वा कापिबनेऽधिकारः 3 . त्रिसुत्या अहीनाः गर्गवैदच्छन्दोमान्तर्वसुपराकाख्याः पञ्च क्रतवः . तत्र वैदे त्रिरात्रे 1 त्रिवृत्स्तोमयुक्ताः सर्वे अतिरात्राः तत्संस्थान्यत्वमात्रम् . तत्र राज्यकामस्याधिकारः . पशुकामस्य अन्तर्वसौ 2 . स्वर्गकामस्य पराके 3 इति भेदः . अत्रिचतुर्वींरजामदग्न्यवशिष्ठसंसर्पविश्वामित्राख्याश्चत्वारः चतुरहसाध्याःक्रतवो विहिताः . तत्र जामदग्न्ये, चतुरहे पुष्टिकामोऽधिकारी . तत्र विंशतिर्दीक्षाः . सर्वेषु उपसदः पुरोडाशवत्यः स्युः . 3 कश् तेषां विधानादि . 4 कश् . पञ्चाहसाध्याः त्रयः अहीनाः . तत्र प्रथमः देवपञ्चाहसंज्ञकः पञ्चशारदीयः द्वितीयः तद्विधानादि व्रतवत् संज्ञकस्तृतीयः पञ्चाहः . तत्र ज्योतिर्गौर्महाव्रतं गौरायुः इत्येतन्नामका पञ्च एकाहाः . सर्वजितैवात्र दीक्षा भवति . तद्विधानदि . 5 कश् . षडहा अहीनास्त्रयः . ऋतुषडहः 1 पृष्ठ्यावलम्बाख्यः 2 त्रिकद्रुकः 3 इति तेषां नाम . तेषु स्तोमविधानादि . सप्त सप्ताहा अहीना विहिताः . तत्र चतुर्णां महाव्रतमुत्तमं भवति . चतुर्णां मध्येतृतीयः पशुकामस्य भवति . इन्द्रसप्ताहसंज्ञः पञ्चमः . तत्र पञ्चमे सप्ताहे द्वितीयादेकाहादारभ्य षडेकाहाः सुत्याहानि भवन्ति . तत्र ज्योतिर्गौः आयुः अभिजिद्विश्वजित् सर्वजित् इत्येते षट् प्रत्येकं समहाव्रताः कार्याः . एवञ्च महाव्रतं सर्वाहेषु भवति . सर्वस्तोमउत्तमः शेषाहे ज्योतिर्गौरायुरभिजित् विश्वजित् सर्वजित् महाव्रतं सर्वस्मोमोऽतिरात्रः . जनकसप्तरात्रः षष्ठः सप्ताहः . तद्वि धानादि . उत्तमे सप्तमे सप्ताहे वृहद्रथन्तरसामयुक्तवृष्ट्यः ते च पृष्ट्यस्तीमाख्याः इत्येवं सप्त सप्ताहा अहीना उक्ताः . तत्र विधानादि . अष्टसुत्ये अहीने पार्ष्ठिकात् षडहादवसितात् महाव्रतम् भवति . नवरात्रे त्रिकद्रुका ज्योतिः गौः आयुः इत्येतन्नामकाः . नवरात्रे षडहादूर्ध्वं ज्योतिः गौः आयुरित्येते रकाहा भवन्ति . तस्यैव प्रकारान्तरम् . तद्विधानादि . दशरात्राश्चत्वारः . त्रिककुप् प्रथमः प्रतिष्ठाकामस्य . तद्विघानादि . कोसुरुविन्दो नाम द्वितीयः अभिचर्यमाणस्य . पूर्दशरात्रनामा तृतोयो दशरात्रः . तद्विधानादि . पशुकामस्य छन्दोमनामा चतुर्थो दशरात्रः . पोण्डरीकनामा एकादशरात्रः तद्विधानादि . 24 अश् 7 कण्डिकाः . तत्र 1 कश् . द्वादशरात्रादीनि एकैकाहर्वृद्ध्या चत्वारिंशद्रात्रान्तानि सत्राणि उक्तानि . तत्र च येन क्रमेण यान्यहानि उपदिष्टानि तानि तथैवावगम्यानि . तत्र आवापिकानामन्यः क्रमः औपदेशिकानान्तु उपदेशक्रमएव ग्राह्यः . तत्रोपदिष्टाहर्व्यतिरिक्तानामह्ना मावापक्रमोक्तिः . यथा अपूर्यमाणे सत्रे दशरात्रावापोभवतिं स च भवन् पर एव भवति न पूर्बः . षट् पार्ष्ठिकानि अहानि, चत्वारि छन्दोमानि अहानीति दशरात्रः . पृष्ट्यः षडहः त्रयश्छन्दोमा अविवाक्योदशम इत्ययं वा दशरात्रो भवति . अयञ्च सर्वेषामह्नामन्ते परोमवति . प्रकृतिविहितेषु महाव्रतं दशरात्रादुत्तरमेकाहार्थे भवति . एकाहं विना सत्रसंख्यापूरणे दशरात्रात् परं महाव्रतं भवतीत्यर्थः . महाव्रतादम्यत्र आवापानन्तरं दशरात्रात् पूर्वं भवति . यत्र षड्भिरहोभिर्विना न पूर्यते सत्रसंख्या तत्राभिप्लवः षडहाथे पूरणोभवति . अभिप्लवस्यादितः पञ्चाहानि . पञ्चाहार्थे (पञ्चाहन विना (संख्याऽपूरणे) . त्र्यहार्थे (त्र्यहेम विना सत्रसंख्याऽपूरणे) ज्योतिर्गौरायुः . ज्योतिरादीनां त्रिकद्रुका इति संज्ञा . चतुरहार्थे (चतूरहं विना सत्रसंख्याऽपूरणे) . ज्योतिरादित्रिकम् महाव्रतञ्च . एतच्चतुष्कं पूरणं भवति . द्व्यहार्थे (द्व्यहं विना सत्रसंख्याऽपूरणे) गौरायुश्च पूरण भवति . सत्रस्याद्यन्तयोरतिरात्रः कार्यः प्रायणीयोदयनीययोरन्तराले . आवापस्थानम् . यश्चावापः क्रियते तस्य तयोरतिरात्रयोर्मध्ये करणं विहितम् . आवापानां समवायेन यत्र सत्रं पूर्यते तत्र यद्यदल्पं तत्तत्पूर्बं भवति . यथा एकोऽभिप्लवः षडहः अपरस्तस्यैव पञ्चाहः चतुरहस्त्र्यहोह्यहो वा तत्र पञ्चाहादेः पूर्वमावापः . इति सत्रावापोपयोगिनी परिभाषा . द्वेत्रयोदशरात्रसत्रे . तत्र पृष्ठ्यादवसितात् सर्वस्तोमसंज्ञोऽतिरात्रो भवति . अयं भावः सर्वेषु सत्रेषु द्वादशाहधर्माविहिता अतस्त्रयोदशरात्रे सत्रे सकलोऽपि द्वादशाहो भवति, एकमहरवशिष्यते . तत्र पृष्ठ्यात् परः सर्वस्तीमोऽतिरात्रः कार्यः . तथाच 1 प्रथमदिने प्रायणीयातिरात्रः, ततो द्वितीयादिषु षट्सु दिनेषु सप्तमाहान्तेषु पृष्ट्यः षडहः, अष्टमे सर्वस्तोमोऽतिरात्रः, नवमादिषु चतुर्षु छन्दोमाश्चत्वारः, त्रयोदशे उदयनीयातिरात्र इत्येवं क्रमः, एवमन्यत्रापि . द्वियोये त्रयोदशरात्रे तु दशरात्रादुत्तरं महाव्रतमिति भेदः . सम्भार्यतृतीयत्रयोदशरात्रस्य गवामयनवत् सम्भरणप्रकारः . चतुर्दशरात्राणि त्रीणिसत्राणि . तेषां विधानादि . तत्रान्तिमे विवाहोदकतल्पसंशयितानामधिकारः . पञ्चदशरात्राणि चत्वारि . तद्विधानादि सप्तदशरात्रे अष्टादशरात्रे एकोनविंशरात्रे विंशतिरात्रे च एवमेवावपनपूर्तिः . 2 कश् षोडशरात्रादिषु चतुर्षु आवापप्रकारः . तत्र षोडशरात्रे प्रायणीयात् त्रिकद्रुकाः दशरात्रोत्तरं व्रतञ्च . सप्तदशरात्रे प्रायणीयात् पञ्चाहः . अष्टादशरात्रे प्रायणीयात् षडहः, एकोनविंशरात्रे प्रायणीयात् षडहोदशरात्रोत्तरं व्रतञ्च . इत्येवमावापोक्त्या विधानप्रकारः . एकविंशतिरात्रौ अषोडशिको द्वौ अतिरात्रौ . तत्रावापप्रकारः . तद्विधानाति . अन्नाद्यकामस्य द्वातिंशतिरात्रो विहितः . तद्विधानादि . प्रतिष्ठाकामस्य त्रयोविंशतिरात्रोविहितः . प्रजाकामस्य पशुकामस्य च चतुर्विंशतिरात्रोविहितः . तच्च द्विविधं तत्र प्रथमस्य विधानादि . द्वितीयस्य संसदसंज्ञा . तत्र विधानादि . अन्नाद्यकामस्य पञ्चबिंशतिरात्रं, प्रतिष्ठाकामस्य षड्विंशतिरात्रम्, ऋद्धिकामस्य सप्तविंशति रात्रम्, प्रजाकामस्य पशुकामस्य वा अष्टाविंशतिरात्रस्, द्वात्रिंशद्रात्रञ्च विहितम् . तेषां क्रमशो विधानानि . एकोनत्रिंशद्रात्रस्य त्रिंशद्रात्रस्य एकत्रिंशद्रात्रस्य द्वात्रिशद्रात्रस्य च विधानादि . त्रयस्त्रिंशद्रात्रस्य त्रयो भेदास्तेषां विधानादि . चतुस्त्रिंशद्रात्रमारभ्य आ चत्वारिंशद्रात्रात् सप्तानि सताणि आवापक्रप्तेण पूर्याणि . तत्र च विशेषः अन्नाद्यकामस्य चतुस्त्रिंशद्रात्रम् प्रतिष्ठाकामस्य षट्त्रिंशद्रात्रम् समृद्धिकामस्य सप्तत्रिंशद्रात्रं प्रजाकामस्य पशुकामस्य वा अष्टात्रिंशद्रात्र चत्वारिंशद्रात्रञ्च सत्रं विहितम् . एकान्नपञ्चाशद्रात्राणि सप्त सत्राणि विहितानि . तत्र प्रथमस्य विधृतिसंज्ञा . तद्विधानादि . द्वितीयस्य यमा तिरात्रसंज्ञा तद्विधानादि . अञ्जनाभ्यञ्जनीयम् तृतीयं, विद्वत्सु मध्ये आत्मानं विख्यापयितुकामस्यात्राधिकारः . तद्विधानादि . संवत्सरमितं नाम चतुर्थं तद्विधानादि . 3 कश् . प्रजातिकामस्य विहितस्य एकषष्टिरात्रस्य एतत् समानतया विधानादिप्रसङ्गादुक्तम् . सवितुः ककुभः पञ्चमः तद्विधानादि . तत्र प्रजातिकामस्याधिकारः . षष्ठसप्तमयोः सामान्यतोविधानादि . शतरात्रस्य विधानादि . तत्र विधाने विकल्पः . 4 कश् . तत्र सवनसन्तन्यादिहोमविधानादि . संवत्सरप्रभृतिसत्रे गवामयनधर्मातिदेशः . आदित्यानामयनसंज्ञकसत्रस्य विधानादि . आदित्यानामयनवत् अङ्गिरसामयनं कार्यंतत्र विशेषः . दृतिवातवतोरयनसंज्ञसत्रस्य विधानादि . कुण्डपायिनामयनसंज्ञसत्रस्य कालविधानादि . तत्र सुत्यास्थानेषु सोमोपनहनादिविशेषः . सर्पसत्रसंज्ञस्य सत्रस्य भेदविधानादि तत्र गवामयनधर्मातिदेशः . 5 कश् . तापश्चितनामसत्रस्य विधानादि . महतापश्चितनामसत्रस्य विधानादि . क्षुल्लकतापश्चितनामसत्रस्य, सहस्रसाव्याग्निसत्रस्य च विधानादि . त्रिसंवत्सरसत्रस्य विधानादि . महासत्रसंज्ञसत्रस्य विधानादि . प्रजापतिसत्रसंज्ञस्य द्वादशसंवत्सरसाध्यस्य विधानादि . षट्त्रिंशद्वत्सरसाध्यस्य शक्त्यानामयनासंज्ञसत्रस्य विधानादि . शतसंवत्मरसाध्यस्य साध्यानामयनसंज्ञसत्रस्य विधानादि . सहस्रसंवत्सरसाध्यस्य विश्वसृजामयननामसत्रस्य विधानादि . तस्य च गौण्या वृत्त्या सहस्रदिनसाध्यता तेन सहस्रसुत्यमेतत् सत्रमित्युन्नेयम् . सारस्वतसत्राणां विधानादि . यात्सत्रनाम सत्रम् . ऋषभेनाधिकं गर्भिणीनां वत्सतरीणां प्रथमगर्भाणां शतं सहस्रपूरणायारण्ये उत्सृजेत् तासां सहस्रपूरणे इदं सत्रं समाप्यते स्त्रीवत्सानां दोहनाभावे क्षिप्रं वर्धमानानां तासां सहस्रपूरणं सम्पद्यते इत्युक्तिः . सारस्वतस्य दीक्षाकालदेशादि यथा चेत्रशुक्लसप्तम्याम् सरस्वतीविनशने स्थाने दीक्षा . सरस्वती नाम प्रत्यक्स्रोता नदी प्रवहति . तस्याः प्राक्पश्चाद्भागौ सर्वलोक प्रत्यक्षौ मध्यमस्तु भागः भूम्यन्तर्निमग्नः प्रवहति नासौ केनचिद्दृश्यते तत्स्थानं विनशनमुच्यते तच्च प्रभासस्थानमिति माधवाचार्यः . तत्र दीक्षाविधानादिप्रकारः . 6 कश् . तदीयाङ्गविधानादि . सरस्वतीदृषद्वत्योः सङमे तद्विधानादि . प्लक्षस्रवणे (सरस्वत्या उत्पत्तिस्थाने) अग्नये कामाये ष्टिर्विहिता तत्र कारपचदेशभेदे यजमानावभृथस्नानम् . उदवसनीया इष्टिश्चान्ते कार्या . पृष्ठशमनीयरहितानि स्वारस्वतानि त्रीणि सत्राणोत्युक्तिः . पूर्वोक्तसहस्रापूरणे गृहपतिमरणे सर्वासां गवां हानौ वा एतत् सत्रं समाप्यते इत्युक्तिः . तत्र वक्ष्यमाणैरतिरात्रैरिष्ट्वा सत्रं समाप्यमित्युक्तिः . तत्र सहस्रपूरणे तदेव दत्त्वा सत्रसमाप्तिः . गृहपतिमरणे आयुःसंज्ञातिरात्रं कृत्वा, सर्वहानौ तु विश्वजित्सत्रं कृत्वा समापयेत् इति भेदः . उभयथाऽपि ज्योतिष्टोमं कृत्वा वेति पक्षान्तरम् . इति प्रथमसारस्वतम् . द्वितीय दृतिवातवतोरयनवत् कार्यं तद्विधानादि . तत्र तिथिक्षयवृद्ध्योरप्यविशेष विधानम् . शुक्लकृष्णयोर्विशेषविधानादि . तृतीये सारस्वते विश्वजिदभिजितोर्विधानादि . ऋत्विजाऽऽचार्येण वा तत्र दार्षद्वतं नाम सत्रं कार्यम् . तत्र अरण्ये उत्सृष्टागावः संवत्सरं, द्वितीयसंवत्सरं विगतोदके स्थाने रक्षणीयाः . सरस्वतीतीरे नेतन्धवानाम पुराणा ग्रामाः सन्ति, तत्राग्न्याधानमारम्भणीयं, कुरुक्षेत्रे परीणत्स्थले अन्वारम्भणीयम् . ततस्तृतीयवत्सरे परीणन्नामस्थले दर्शपौर्णमासान्तं कुर्यात् . अवशिष्टविधानादि . दृषद्वतीतीरेणागत्य यमुनाया मवभृथस्नानम् तत्र स्थाने मन्त्रपाठे विशेषः . 7 कश् . चैत्रस्य वैशाखस्य वा शुक्लपञ्चम्यां तुरायणनाम सारस्वतं सत्रं कार्यम् . तस्य दीक्षाविधानादि . तच्चैकवर्षसाध्यं तत्र वर्षपर्यन्तकर्तव्योपदेशः . दार्षद्वतवदनियतोकेऽवभृथस्नानम् . भरतद्वादशाहादिः द्वादशाहभेदः तद्विधानादि . उत्सर्पिषु गवामयनविकल्पाभिधानम् . 25 अश् 14 कश् . तत्र अङ्गवैगुण्यदोषोपशमार्थं प्रायश्चित्तविधानम् . तत्र प्रायश्चित्तशब्दार्थस्तु प्रपूर्वकायतेर्भावे घञ् प्रायोविनाशः स च विध्यतिक्रमदोषः तस्य चित्तं सन्धानं चितधातोर्भावे क्तः चित्तं धातूनामनेकार्थत्वात् सन्धानमित्युच्यते . प्रायस्य विध्यतिक्रमदोषस्य चित्तं सन्धानम् %% इति %% पाश् वाश् सुट् . तच्च विनाशकालएव कार्यमिति पूर्बपक्षे %<आगन्तुकानामन्ते निवेशः>% इति न्यायेन सर्वकार्यान्ते कार्यमिति सिद्धान्तो गौणः . निमित्तकाले एव कर्तव्यतेतिमुख्यसिद्धान्तः तत्कालाकरणेऽन्ते करणमितितस्य गौणकालताव्यपस्थापनम् . अनादेशे सर्वत्र प्रायश्चित्तं महाव्याहृतिहोमः . आदेश विशेषे तु यथादिष्टं करणीयम् . यथा %% यजुश् 5, 28, प्रणीताभिमर्शनमेव प्रायश्चित्तम् . महाव्याहृतिहोमेऽयं विशेषः . हौत्रिके (ऋग्वेदोदिते) कर्मणि उपघाते गार्हपत्येऽग्नौ भूःस्वा हेति प्राश् होमः अयमग्निदैवतः . स च अनादिष्टकर्तृकत्वात् ब्रह्मणा कार्यः . ब्रह्मवरणात् प्राक्निमित्ते जाते ब्रह्मवरणात् प्राक् व्याहृतिहोमाय ब्रह्मान्तरं वृत्वा तेन कारयितव्यम् . अब्रह्मवरणकेऽग्निहोत्रादौ तु स्वयं कार्यः . सोमे तु कालाहुतिमिरस्य समुच्चयः . यजुर्वेदोक्तकर्मोपवाते दक्षिणाग्नौ भुवःस्वाहेति प्राश् होमः कार्यः स च प्राग्वत् ब्रह्मणैव कार्यः . सोमे तु तत्रापि आग्नीध्रीये भुवः स्वाहेति होम इति भेदः . तस्य वायुर्देवता . सामवेदविहितकर्मोपघाते आहवनीयेऽग्नौ स्वःस्वाहेति प्राश् होमः स च सूर्यदैवतः . चतुर्गृहीतानि सर्वत्र . सर्ववेदोक्तकर्मोपघाते व्यस्तैस्त्रिभिः समस्तेन भूर्भुवः स्वःस्वाहेत्येकेनेति चतुर्वारहोमः कार्यः . अयाश्चाग्ने इत्याद्याभिः पञ्चभिः प्रत्यृचमाहवनीये पञ्चाहुतिरूपः सर्वप्रायश्चित्तसंज्ञकोहोमः . अविज्ञाते स्मार्तादौ कर्मणि व्यस्तसमस्तमहाव्याहृतिहोमाश्चत्वारः कार्याः . तथा हि यत्र ऋग्वेदोक्तत्वादिना विशेषग्रहोनास्ति अथ च स्मृतिरुपलभ्यते . यथा यज्ञोपवीतिना वद्धशिखेन दक्षिणपाणिना पवित्रपाणिना कर्म कर्तव्यमित्यादि स्मृतिविहितं यज्ञोपवीतधारणादि . तस्य कथञ्चिदुपघाते व्यस्तसमस्तमहाव्याहृतिहोमचतुष्टयं प्रायश्चित्तं कार्यम् . तदन्ते च याजुषेः प्रागुक्तं सर्वप्रायश्चित्तसंज्ञकं पञ्चर्चाहुतिरूपं सर्वत्र ज्ञातेऽविज्ञाते निमित्ते वा करणीयम् . अत्रायं सम्प्रदायभेदः . भूरिति गार्हपत्ये, भुव इति दक्षिणाग्नौ, स्वरिति आहवानीये भूर्भुवः स्वरिति, सर्वप्रायश्चित्तसंज्ञकनञ्चार्चाहुतिहोमश्च आहवनीये इति याज्ञिक वासुदेव भट्टाः . भूरित्याद्याहुतिनवकमाहवनीय एवेति सम्प्रदायकारिकाकारौ . महापितृयज्ञे, दक्षिणाग्नौ अवभृथेऽप्स्वेव, शतरुद्रिये परिश्रित्सु . त्र्यम्बकासु च चतु षशथाग्नौ इति कर्कः . अथ कर्मविशेषेषु प्रायश्चित्तभेदाः 7 कश् 8 सूश् पर्यन्तेषु उक्ताः . 7 कश् 9 सूत्रादौ कर्मसमाप्तितः पूर्बं यजमाने मृते तदैव कर्मसमाप्तिर्भवत्येकः पक्षः ऋत्विगादिभिः शेषं समाप्यमित्यपरः पक्षः . तत्र कर्मसमाप्तावपि उत्तरक्रियाविशेषोविहितः . 8 कश् उपकृतपशुपलायनादौ प्रायश्चित्तभेदः . ततोऽन्त्येष्टिपद्धतिः . 9 कश् . अस्थिचयनप्रकारादि . 10 कश् . सत्रविशेषकरणार्थं कृते उद्यमे दैवात्तदकरणे विश्वजिन्नामकेनातिरात्रेण यजेत् . सत्राद्यर्थं कृतदीक्षाणां यदि देवान्मानुषाद्वा निमित्तात् सामिकृते दीक्षामात्र कृते वा सत्रे स्वामिनः सत्रं न समापयामीति बुद्धिर्जायते तदा सोमेनोपलक्षितं साधारणं धान्यघृतादिकं पुत्रादिभ्यः पृथगात्मीयं कृत्वा सर्वस्वदक्षिणेन विश्वजिताऽतिरात्रेण यजेत् . स च सोमे क्रीतएव भवति नाकृते इति ताण्ड्ये स्थितम् . क्रीतेऽक्रीते वा सोमे विश्वजिद्भवतीति स्वमतम् . अध्वर्युप्रभृतीनां दैवात् स्वस्वकार्याकरणे अदक्षिणं कर्म समाप्य पृनरन्यवरणपूर्वकं यागारम्भः . तत्र दिनभेदे विशेषः . दीक्षितस्य पत्नी चेत् रजस्वला तदा दीक्षारूपाणि शङ्क्वादीनि निधाय सिकतासु आ रक्तस्रवणात् आसीत . सुत्यासु वर्तमानासु सिकतासूपविशेत् . प्रातःसायञ्च वेदिसमीपे सिकतास्वेव तिष्ठेत् . चतुर्थेऽहनि गोमूत्रमिश्रोदकेन स्मार्तं स्नानं विधाय वासो धृत्वा सान्निपातिकं कुर्यात् नारादुपकारकम् . आरादुपकारकं च दीक्षणीयभूम्युल्लेखनादि . प्रसूतायास्तु दशरात्रादूर्ध्वं स्नानादि . गर्मिणीं न दीक्षयेदिति तद्दीक्षानिषेधः इति मतान्तरम् . %% इति श्रुतेः अनुबन्ध्याप्रकरणीयत्वात् निषेधस्य तद्विषयत्वेन गर्मवत्या अपि दीक्षाधिकारः इति स्वमतमुक्तम् . दीक्षितस्य दुःस्वप्नादिदर्शनादिप्रायश्चित्तविशेषः . चमसस्य पीतापीतत्वविषये प्रायश्चित्तम् . सोमस्योपरि मेघवर्षणे भक्षाभक्षनिर्णयपूर्बकं तत्र प्रायश्चित्तम् . चमसदोषे द्रोणकलसशोषे च प्रायश्चित्तम् . अभ्रिभेदने होमभेदः प्रायश्चित्तम् . सोमापहरणे, अव्यक्तरागपुष्पाणि तृणानि सोमकार्ये निधाय अभिषवं कुर्यात् . बहुकालीनखादिरवृक्षस्य वल्लीरूपा अङ्कुरा जायमाना श्येनहृतमित्युच्यते तत्, श्यामकान्, सोमसदृशान् लताविशेषान् पूतीकान्, अरुणदूर्वा अव्यक्तरागा दूर्वा हरितकुशान् अशुष्कान् दर्भान् वा पूर्वपूर्वाभावे उत्तरोत्तरान् प्रतिनिघायाभिषुणुयात् . तत्र गोदानं प्रायश्चित्तं कृत्वा उक्तद्रव्येण यागसमापनम् . तत्र च अवभृयान्ते पुनः यज्ञः करणीयः, सोमकलसभेदे ब्रह्मसाम पाठः प्रायश्चित्तम् इति विकल्पः . अभिषवणचर्मणि प्रसृत्यादिमात्रसोमरसलाभे जलादिना तस्य वर्धनेन कलसमापूर्य द्रोणकलसपूरणं सम्पाद्यम् . सोमेऽनुलभ्यमाने यत्किञ्चिदविगतमानीय पुनः यज्ञः . तत्र गोदानं प्रायश्चित्तम् . 12 कश् . सोमातिरेके आद्यादिसवनभेदे प्रायश्चित्तभेदः . दीक्षितस्य रोगे द्रोणकलसे उप्तानां शुण्ठीपिष्पल्यादीनां मध्ये येने च्छेत् तेन भिषक् विचिकित्सेत् नान्येन . तस्य विधानादि . ज्वरितस्यापि रोगशान्तिं यावत् प्राग्विहितदेश एव वासोनान्यत्र . प्रातःसवने च तस्य मन्त्रविशेषेणाभिषेकप्रकारः . एवं दीक्षितं सर्वे ऋत्विजः सवनान्तेषु स्पृशेयुः . तत्र यजमानस्य मन्त्रभेदेन स्पर्शः . तत्र मरणे तस्य दाहविशेषं कृत्वा दीक्षितस्यास्थीनि कृष्णाजिने बद्ध्वा मृतस्यैव पत्न्यपि स्वकर्म पतिकर्म च कुर्यात् . पत्नीमरणेऽप्येवम् इति पक्षान्तरम् . तस्य भ्रात्रादिकं नेदिष्ठिनं दीक्षयित्वा सत्रस्य समापनम् इति मतान्तरम् . खमते मरणे एव कर्मसमाप्तिः . उभयपक्षेऽपि . तत्र प्रायश्चित्तविधानादि . 14 कश् . उखाभरणदिने यजमानमरणे विशेषविधानप्रायश्चित्तानि . सत्रदीक्षामध्ये मरणेऽपि उक्तसोमादिकर्मान्तकरणाय दीक्षितस्य तत्कमेफलं भवति दीक्षितस्य भ्रात्रादेरेव प्रकृतक्रतुफलप्राप्तिरिति मतान्तरम् . त्साग्निना नेदिष्ठिना पुत्रादिना स्वकीयेष्वग्निषु स्वकीयेन द्रव्येणानुष्ठितस्य साग्निचित्यादिकक्रतोः नेदिष्ठिनएव फलं प्रकृतक्रतुफलं तु मृतयजमानस्येति स्वमतम् . तत्र उपदीक्षी स्वेष्वग्निषु नस्वनिकृन्तनावधि द्वादशान्तं सान्निप्रातिकं कुर्यात् . यद्यनाहिताग्निर्नेदिष्ठी तदा सत्रिणामेवाग्निषु करणं तत्र च वैश्वानरनिर्वापः प्रायश्चित्तम् . एकराजकयोरपर्वतान्तरेऽबद्यन्तरे समानदेशे यजमानयोः यज्ञकरणे सोमसंसवो भवति . तथाच द्वौ यजमानौ चेत् मिथो वैरिणौ समकाले एकस्मिन् देशे, गिरिनद्यादिव्यवधानं विना यागार्थं सोममेककालं सुनुतः तदा समेत्य सवनात् संसव इत्युच्यते . तत्र सर्वं कर्म सत्वरं कार्यम् . परयज्ञापेक्षया स्वयज्ञे संस्थाधिक्यमिच्छन् सत्वरं सर्वं कार्यं कुर्यात् . तद्विधानादि . भिन्नदेशकालादौ पर्वताद्यन्तरे प्रीतौ च न संसव . ति भेदः . संसवविषयएव होत्रादिभिस्वसदृशमरणकामैः कर्तव्यकर्मविशेषविधानम् . यया होत्रा होतुः अध्वर्युणाऽध्वर्योः यजमानेन यजमानस्येत्यादिरूपेण मरणमिच्छता तत्कर्म कार्यम् . अयञ्च यज्ञः एकदिनरथगम्यदेशे परस्परद्वेषे भवति अन्यतरस्य द्बेषाभावे उक्तदेशतोदूरत्वेच न सम्भवति . उक्तानामेकतरेण तथानुष्ठिते एकतरस्य मरणे . स्वस्वयज्ञान्तर्गता अध्वर्य्वादयः तदीयकर्मशेषं स्मरणपूर्बकं कुर्युः न वरणान्तरमपेक्ष्यते . सोमादिदाहे प्रतिनिधिना कर्म समापयेयुः . पञ्चगोदानं दत्त्वा यज्ञसमापनम् . द्वादश्या रात्रेः प्राक् तथाभूते दोषे पुनर्यज्ञारम्भः उत्तरन्तु पञ्चगोदानमात्रदक्षिणा प्रायश्चित्तमिति मतान्तरम् . ब्रह्मणएव विहितकर्माधिकारात् अनादेशे सर्वत्र प्रायश्चित्तहोमे तस्येवाधिकारः . अब्रह्मके तु अग्निहोत्रादौ यजमानाधिकारः इत्युक्तं प्राक् . 26 अश् 6 कश् कण्डिकाः प्रवर्ग्योपयोगिमहावीरसम्भरणकर्मप्रतिपादिकाः . यथा मृत्पिण्डसञ्चयं वल्मीकलोष्टं शूकरोत्खातां मृत्तिकां पूतिकालताविशेषं गवेधुकाः (जलसन्निहितमहातृणजानि शुक्लानि फलानि) इत्येतान् सम्भारान् प्राक्संस्थान् उदक्संस्थान् वा कृत्वा कृष्णाजिनम् वक्ष्यमाणलक्षणम्, अभ्रिम् (कुद्दालम्) उत्तरतोनिदध्यात् . तेषामादाननिधानादिमन्त्राः . मृच्चात्र अतिचिक्कणा भाण्डादिनिर्माणयोग्या कुम्भकारसंस्कृतैव गृह्यते . तथाभूतमृदः कृष्णाजिने उत्तरतोनिधानम् . दक्षिणतश्च कृष्णाजिने वल्मीकलोष्टस्य . कृष्णाजिनं परिगृह्य पञ्चारत्निप्रमाणं समचतुरस्रं भूभागं प्राग्द्वारं कृत्वा सप्त भूसंस्कारान् कृत्वा सिकतोपकिरणे परिवृते उक्तस्थाने कृष्णाजिनस्थान् सम्भारान् निदध्यात् . उल्लेखने जलैरभ्युक्षणे सम्भारैः संसर्गे च मन्त्राः . ततोऽध्वर्युः गवेधुका अजापयश्च पृथक् निधाय वल्मीकलोष्टादिभिः सह मृत्पिण्डं मिश्रयेत् . ततो महावीरं कार्यम् . तत्स्वरूपं प्रादेशमात्रमूर्ध्वमासेचनवन्तं (गर्तवन्तम्) मध्यदेशे सङ्कुचितमेखलम् (उलूखलवत् मुष्टिग्रहणयोग्यम्) . मेखलाया ऊर्ध्वं त्र्यङ्गुलम् (प्रादेशमात्रस्योपरिभागे त्र्यङ्गुलम्) परिशेष्य ततोऽधस्ता मेखला कार्या . %% इति मन्त्रेण निष्पन्नमहावोरस्पर्शनम् . अनेनैव मन्त्रेण तदादानमपीत्येके . एवमितरौ महावीरौ कुर्यात् . अभिमर्शनानन्तर मर्वेषां भूमौ निधानम् . स्रुड्मुखाकृती पिन्वने (दोहनपात्रे) रौहिणकपाले वक्ष्यमाणपुराडाशकपाले वर्तुले सर्वसमीपे भूमौ निधाय . उपशायाम् (तदवशिष्टां सृदम्) प्रायश्चित्तार्थं निदध्यात् . %% गवेधुकाभिः श्लक्ष्णीकुर्यात् . दक्षिणाग्निनादीप्तेन अश्व पुरीषें %% तस्याः मृदोधूपनम् . उखावत्प्रदाहनादि . चतुरस्रमवटं खात्वा तत्र श्रपणम् (पाकसाधनमिन्धनादि) आस्तीर्य तत्र त्रीन् महावीरान् न्युब्जीकृतान् निधाय पिन्वने (दोहनपात्रे) रौहिणकपाले च न्युब्जे निधाय पुनः श्रपेणावच्छाद्य दक्षिणाग्निना दीपयेत् . %<ऋजवे त्वेति>% मन्त्रेण पक्वां मृदमुद्वरेत् दिवैव प्रदाहनोद्ध्वारौ कार्यौ . ततस्तानि अजापयसावसिञ्चेत् . तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्षणधूपनप्रदहनोद्धरणावसेचनादि कुर्यात् . 2 कश् महावीरमुक्त्वा प्रवर्ग्यचरणप्रकारः . यथा प्रत्यहं सायंप्रातः प्रागुपसदः प्रवर्ग्यचरणं कार्यम् . अपिहितद्वारे प्रवर्ग्यचरणम् . पत्नीसन्निधावपि तया तस्य दर्शनं न कार्यम् . वैदिकशब्दानुक्तिस्तत्र कार्या . प्रकृत्यन्तराभावात् यावदुक्तं तावदेवात्र भवति नाधिकम् . अत्र घर्मसम्बन्धिपात्रमौदुम्बरम् मानसूत्रं मौञ्जं त्रिवृत् . तत्र विशेषः यजमानस्कन्धप्रमाणपादाया औदुम्बर्या आसन्द्या वाल्वजं वल्वजत्रयं बन्धनरज्जुर्भवति . गार्हपत्यं पूर्बेण प्रागग्रकुशानास्तीर्य तेषु पात्रासादनं द्वन्द्वशः कार्यम् . पात्राणि तु उपसंयमनीं महावीरं, परोशासौ, पिन्वने, रौहिणकपाले, रौहिणहवन्यौ . अनुत्कीर्णे स्रुचौ, स्थूणामयूखम्, धृष्टी, शतमाने, विंशतिं मुञ्जप्रलवान्, प्रादेशमात्रान् विकङ्कतशकलान्, स्रुवं मुञ्जवेदम्, धवित्राणि, परिधीन्, रज्जुसन्दानमासन्दीम् कृष्णाजिनमभ्रिम्, खरार्थाः सिकता अर्थवच्च, पाठक्रमेणैवासादयेत् . तत्र बाहुप्रमाणा औदुम्बरी उपसंयमनी . महामुखा प्रचरणीया स्रुक् . परीशासौ संदशाकारौ, स्थूणा गोर्बन्धानार्थः स्तम्भभेदः . मयूखः अजाबन्धनार्थः शङ्कुरूपः कीलकः . धृष्टी उपवेषौ औदुम्बरौ . एकं रजतरत्तिकाशतमानं, द्वितीयं स्वर्णरत्तिकाशतमानम् इति द्वे शतमाने . औदुम्बरएवारत्निमात्रः स्रुवः . वेदोमुञ्जमयः . धुनोत्येमिरिति धवित्राणि कृष्णाजिनखण्डनिर्मितानि दण्डवन्ति त्रीणि व्यजनानि . सन्दानं दोहनकाले गोपादबन्धनार्था अजबग्यनार्था च रज्जुः . अर्थवत् प्रयोजनोपयोगि अन्यदपि द्वन्द्वश आसादयेत् . प्रयोजनवद्द्रव्यञ्च स्फ्यः पवित्रे, अग्निहोत्रहवनी आज्यस्थाली प्रभूतमाज्यं, शूर्पं, पात्रीपिष्टम्, उपसर्जनीपात्रम्, उपशया, इतरौ महावीरौ, च . होतृषदनं मौञ्जं कार्यम् औदुम्बरी समिदित्यादि द्वन्द्वश आसादयेत् . प्रोक्षणीः संस्कृत्य उत्थाय ब्रह्मणोऽनुज्ञाकरणम् . होत्रादिप्रेषणञ्च यमाय त्वेति, मन्त्रेण प्रतिमन्त्रम् उक्तद्रव्याणां प्रत्येकं प्रोक्षणं राशीकृत्य च तूष्णीं प्रोक्षणञ्च कार्यम् . शालायाः पूर्बद्वारेण स्थूणां मयूख च निष्कास्य, शालाया दक्षिणस्यां होतुः सन्दर्शने निखननम्, (गार्हपत्यसमीपे उपविष्टो होता यत्र निखातां स्थूणां मयूखं च पश्यति तादृशं स्थानं होतृसन्दर्शनम्) . गार्हपत्याहवनीययोरुत्तरतः खरनिवापः . दक्षिणतश्च भित्तलग्नमुच्छिष्टखरनिवापः कार्यः . आहवनीयं पूर्बेण सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयेत् . राजासन्द्या उत्तरतः कृष्णाजिनमथास्तृणाति तस्मिन्नभ्र्युपशये निदध्यात् महावीरौ चाच्छादयेद्वेति . स्थूणादिनिर्हरणानि अध्वर्युरन्यो वा कुर्यात् . %% ति मन्त्रेण एतेषामञ्जनं होता कुर्यात् . महावीरमाज्यं च संस्कृत्य %% इति मन्त्रेण रजतशतरत्तिकामानं सिकतामध्ये प्रवेशयेत् . 3 कश् शुक्रं गायेति प्रस्तोतुः प्रेषणम् . पत्नीशिर आच्छादनम् . संसीदस्वेति यदाऽऽज्यं संस्कृत्य होता वक्ति तदा मुञ्जप्रलवान् शरेषीकापरितोभवानि शरतृणानि मध्यमोटनेन द्विगुणीकृतानादीप्य प्रतिदिशं सिकतासु निदध्यात् . तेषु मुञ्जप्रलवेषु संस्कृतं प्रचरणीयं महावीरं घृत पूर्णम् %% मन्त्रेण निदध्यात् . महावीरस्योपरि प्रादेशधारकं यजमानम् %% मन्त्रं वाचयेत् . प्रतिदिशं वा तथा वाचनमिति विकल्पः . दक्षिणत उत्तानं पाणिं यजमानोनिदध्यात् . %% मन्त्रेण महावीरस्योत्तरतः प्रादेशनिधानम् . महावीरं परितः भस्मक्षेपं कृत्वा गार्हपत्याङ्गारैः उपवेषाभ्यां महावीरं %% परिकीर्य (महावीरस्य सर्वतो निरन्तरानङ्गारान् निधाय) . अङ्गारैः विकङ्कतशकलैश्च प्रागुदग्भिः त्रयोदशभिः %% मन्त्रेण परिश्रपयेत् . तेषां त्रयोदशानां मध्ये प्रतिदिशं त्रीन् त्रीन् स्थापयेत् तत्र द्वौ द्वौ समन्त्रकमेकं तूष्णीं तयोरुपरि इत्येवं प्रागादिषु चतुर्षु दिक्षु स्थापितानां द्वादशानामधिकमेकं दक्षिणतः स्थापयेत् स्थापनक्रमेणैव श्रपणञ्च . मुवर्णशतरत्तिकामानेन %% इति मन्त्रेण महावीरं पिदध्यात् . 4 कश् तत्रपिधानकाले %% प्रस्तोतुः प्रेषणम् . कृष्णाजिनखण्डनिर्मितेर्व्यजनैर्दण्डवद्भिस्त्रिभिः महावीरं परितः प्रकीर्णानङ्गारान् दीपनाय उपवीजयेयुः . तेषु व्यजनेषु एकं प्रतिप्रस्थाता, अपर मग्नीधा, शिष्टमध्वर्युणा गृहीत्वा धूनयद्भिः सव्यापसव्यं त्रिः प्रदक्षिणं कार्यम् . तत्र सव्यावृत्तौ व्यजन धूननम् दक्षिणावृत्तौ व्यजनान्यन्तः कृत्वेति भेदः . धूननेन प्रदीप्तत्वात् जाते अर्चिषि सुवर्णशतमानं निधायाज्येन स्रुवेण महावीरं सिञ्चेत् . एतच्च सुवर्णशतमानं महावीरादन्यत्र सुगुप्ते देशे स्थापयित्वा कार्यम् . अध्वर्यो र्महावीरसेके व्यापृततया प्रतिप्रस्थाता लौकिकपिष्टानां व्रीहीणां यवाना रौहिणौ पुरोडाशौ पचेत् . रौहिण पुरोडाशयोरन्यपुरोडाशधर्मत्वं तेन कपालयोः संस्कारादि कार्यम् . %<ईडे द्यावापृथीवी>% इति मन्त्रेण परिधीन् परिधाय रौहिणौ पुरोडाशौ पात्रीस्थानीययोरुपस्तीर्णयोः रौहिणहवन्योः स्रुचोरुद्वास्य तत्स्थावेव आहवनीयदक्षिणोत्तरयोः एकं दक्षिणतोऽपरमुत्तरतश्च स्थापयेत् . %% प्रस्तोतृप्रेषणम् . यजमानसहितानामृत्विजां परिक्रमणम् . प्रस्तोतृव्यतिरिक्ताः पञ्चर्त्विजः उपतिष्ठेयुः . छन्दोगानां मते तत्सहिताः षट् परिक्रमेयुः . %% सकृत्, द्विस्तूष्णीं परिक्रमेयुः . पत्नीशिरोऽपगताच्छादनं कृत्वा महीवारमीक्षमाणां पत्नीं %% इत्येतं मन्त्रं वाचयेयुः . प्रातः %% मन्त्रेण दक्षिणं रौहिणं, सायं %% मन्त्रेण उत्तरं रौहिणं जुहुयात् . 5 कश् . घर्मधुग्बन्धनार्था पाशवती रज्जुः तस्याएव पश्चात्पादबन्धनार्थं मन्दानं तद्द्वयमादाय %% मन्त्रेण उपांशु, नाम्ना च त्रिरुच्चैः गार्हपत्यं गच्छन् तामाह्वयेत् . %% प्रस्तोतृप्रेषणम् . %% मन्त्रेणसमागतां गां पाशेन प्रतिमुच्य (तस्याः रज्जुपाशं शृङ्गयोः प्रोतं कृत्वा स्थूणायां बद्धा) %% मन्त्रेण धेनुं पश्चात्पादयोः सन्दानेन (नियमनेन) बद्ध्वा %% वत्सं ततोऽपाकुर्यात् . (स्तनपानात् निवर्तयेत्) %% मन्त्रेण पिन्वने (पात्रभेदे) दुहेत् . %% मन्त्रेण पिन्वने पतिताविप्रुषोऽभिमन्त्रयेत् . %% इति स्तनालम्भनम् . प्रतिप्रस्थाता अजामेवं मयूखे तूष्णीं बद्ध्वा दुहेत् . पयोगायेति प्रतिप्रस्थातृप्रेषणम् . %% इति मन्त्रे होत्रोच्यमाने अध्वर्युः गोः समीपादुत्तिष्ठेत् . %% मन्त्रे हीत्रीच्चार्यमाणे गार्हपत्यं प्रति अध्वर्युगतिः . %% प्रतिमन्त्रं परीशासावादद्यात् . %% प्रस्तोतृप्रेषणम् . %% मन्त्रेण परीशासाभ्यां महावीरग्रहणम् परीशासाभ्यां महावीरमुत्क्षिप्य मुञ्जवेदेनोपमृज्य उपयमन्या अन्तरिक्षेणोपयच्छामीति गृह्णीयात् . उपयमनीं च दुग्धरूपधर्मस्य अधस्तात् स्थापयेत् . उपयमन्या गृहीतं महावीरमजपयसासेकेन शान्ते महावीरे %% वाक्ये होत्रोच्यमाने %% गोः पयोऽपनयेत् . 6 कश् आहवनीयं गच्छन् %% मन्त्रेण वातनाम जपेत् . उपयमन्यां पतितं पयोघृतं वा घर्मे (दुग्धे) %% आसिञ्चेत् . %% इति जपित्वाऽतिक्रम्याश्राव्य प्रस्तोतारं घर्मस्य यजेतिप्रेषयेत् . वषट्कारेण %% मन्त्रेण होमः . %% मन्त्रेण महावीरंत्रिरुत्कम्पयेत् . %% मन्त्रेण वषट्कारयोजितेन होमः . हुतावशिष्टद्रव्यस्य %% ब्रह्मानुमन्त्रणम् . %% मन्त्रेण घर्मस्य यजमानानुमन्त्रणम् . अतितप्तत्वात् पात्रमध्ये सर्वतः इतस्तत उच्छलन्तो ये घर्मलेशास्तेषाम् %% मन्त्रेणानुमन्त्रणम् . %% मन्त्रेण ऐशान्यामध्वर्युरुद्गच्छन् %% इति मन्त्रेण महावीरं सिकतासु निदध्यात् . तच्च परीशासगृहीतमेव स्थापयेत् . नीचैर्घर्ममध्ये शकलं प्रवेश्य तत्स्थेनाज्येन विकङ्कतशकलम् अक्त्वा अक्त्वा %% इति मन्त्रेण तदेव जुहुयात् हुत्वा हुत्वा च प्रथमपरिधौ विकङ्कतशकलान् निदध्यात् . एवं त्रिधा हुत्वा चतुर्थमहुतं तच्छकलमीक्षमाणो दक्षिणतो बर्हिषि उपगूहेत् (प्रवेशयेत्) . अहुतं सप्तमं च विकङ्कतशकलम् दक्षिणेक्षमाणः सर्वलेपाक्तं (महावीरस्थघृतलेपेवाक्तम्) मूलाग्रपर्यन्तं प्रतिप्रस्थात्रे दद्यात् . प्रतिस्थाता तं शकलमुदञ्चं नियच्छेत् . घर्मसम्बन्धि नवनीतादि %% इति मन्त्रेण परीशासाभ्यामुत्पाद्य उपयमन्यां स्रुच्यासिञ्चति (स्रुग्मुखस्यीपरि अधोमुखं करोतीत्यर्थः) ततोद्विनीयरौहिणहोमः . मध्यमपरिधौ निहितानि पञ्च वैकङ्कतशकलानि आहवनीये जुहुयात् . उपयमन्यां स्थितं घमाज्यमग्निहोत्रविधानेन हुत्वा %% मन्त्रेण सर्वे ऋत्विगादयो वाजिनवत् भक्षयेयुः . उच्छिष्टखरे प्रक्षाल्य उपयमनीं निदध्यात् . अत्र काले उपश्रितानां पञ्चशकलानामाहवनीये प्रहरणम् . अध्वर्युर्होत्रा संसाद्यमानाय महवीरायानुब्रूहीति अनुवाचयेत् . ततो धेनवे तृणोदके दद्यात् . सर्वं पात्रजातमनाशाय आसन्द्यां कुर्यात् . %% मन्त्रेण महावीरमासन्द्यां स्थापयेत् . इतराणि तु पात्राणि तूष्णीमिति भेदः . ततः शान्तिपाठः द्वारोद्घाटनञ्च . खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनां सकृदासादन प्रोक्षणे . आरादुपकारकत्वात् प्रथमे प्रवर्ग्यचरणे एव आसादनप्रोक्षणे इत्येकपक्षः . असकृत्, %% न्यायात् इति पक्षान्तरम् . 7 कश् . उपसदन्ते प्रवर्ग्योत्सादनप्रकारः . यथा शालामध्यात् दक्षिणेन द्वारेण घर्मसम्बन्धि द्रव्यं निष्क्रास्य अन्तःपात्यसमोपे सादितपात्रेभ्यो दक्षिणतएव निदध्यात् . आहवनीये त्रीन् शालाकान् प्रदीप्य प्रदीप्य अग्नीध्रो धारयेत् यजमान सक्तेषु मुखमात्रनाभिमात्रजानुमात्र प्रमाणेषु तान् प्रदीप्तान् शालाकान् निदध्यात् . अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं गृहीत्वा तेषां प्रदीप्तानां शालाकानामुपरि %% प्रतिमन्त्रं जुहुयात् . एकमेव चतुर्गृहीतं गृहीत्वा त्रिष्वपि शालाकेषु जुहुयात् . तथाच शलाकानां समूहः शालाकः तेन त्रिसृभिः शलाकाभिः एकः शालाकः . तादृशान् त्रीन् शालाकान् हस्ते गृहीत्वा तेषामेकं शालाकं शालाद्वार्ये प्रदीप्याग्नीध्रोयजमानमुखमात्रे आहवनीयस्योपरि धारयेत् . अध्वर्युश्चतुर्गृहीतं तृतीयांशं तस्मिश्छालाके प्रदीप्ते जुहुयात् . ततस्त्रं शालाकमाहवनीयमध्यएव क्षिपेत् . ततोद्वितीयं शालाकं प्रदीप्याग्नीध्रो यजमानस्य नाभिदघ्ने आहवनीयस्योपरि धारयेत् अध्वर्युस्तथैव जुहुयात् . तृतीयन्तु अग्नीधा प्रदीप्य यजमानजानुमात्रे धृतमध्वर्युराहवनीये निक्षिप्य तत उपविश्य सर्वं चतुर्गृहीतं शेषं जुहुयात् . अत्र उपविश्ये युक्तेः पूर्वयोः तिष्ठता होमौ कार्यौ . ततोऽध्वर्युः पुरस्तात् पत्नीमग्रे कृत्वा %% मन्त्रेण शालाया निष्क्रमेत् . अवभृथवत् अध्वर्युणा प्रस्तोतुः सामगानार्थं प्रेषणम् . अवभृथवत् देशगतिः निधनञ्च . सामगानात् परं मर्वे उत्सादनदेशं गच्छेयुः . (उत्सादनदेशश्च महावीरादि पात्रादीनां परित्यागदेशः %% इति शतश् ब्राश् 14, 3, 1, 14, विहितदेशः) . तत्र अग्निचित्यारहिते यज्ञे उत्तरवेदिं प्रति सर्वेगच्छेयुः . अग्निचित्यायुक्ते यज्ञे तु परिष्यन्दं (जलपरिवृतं द्वीपम्) (निर्जनस्थलं वा) प्रत्येव गमनम् . तमुत्सादनदेशम् उत्तरवेदिं वा %% त्रिः परिषिच्य उत्तरकार्यं कार्यम् . अध्वर्युरुत्तरवेदौ उत्सादनपक्षे प्रथमं महावीरं नाभिस्पृष्टं %% निदध्यात् . इतरौ महावीरौ प्राक्संस्थौ प्राच्यां मन्त्रावृत्त्या निदध्यात् . उपशयाम् (महावीरघटनावसरे पुरिशेषितां मृदम्) तथैव तूष्णीं निदध्यात् . महावीरादिकमभितः परीशासौ निदध्यात् . अवकृष्टे (नीचे वाह्ये) रौहिणहवन्यौ स्रुचौ निदध्यात् . रौहिणहवन्योरुत्तरतः अभ्रिनिधानम् . तयोरेव दक्षिणतः आसन्दीम्, अभ्रेरुत्तरतः सर्वधवित्राणि च निदध्यात् . तथाच दक्षिणतः, पश्चात्, उत्तरतश्चैकैकं धवित्रं निदध्यात् . परिधीनपि निहितद्रव्याण्यभितो निदध्यात् . निहितप्रात्रगणस्य पश्चात् उपयमनीं स्रुचं प्रागग्रां निघाय रज्जुसंदानं वेदञ्च तन्मध्ये निदध्यात् . पिन्वने (दोहनपात्रे) उपयमनीमुखस्य पश्चात् अभितोदण्डं निदध्यात् . पिन्वनयोः पश्चात् दक्षिणतः स्थूणाम्, उत्तरतो मयूखं, निदध्यात् स्थूणामयूखयोः पश्चात् रौहिणकपाले निदध्यात् . तयोरेव पश्चात् धृष्टी (उपवेषौ) निदध्यात् . घर्मोपयुक्तं स्रुवमौञ्जकूर्चादि आसादितपात्राणां मध्ये निदध्यात् . सर्वपात्राणामुत्तरतः प्रचरणीयौ खरौ निदध्यात् . मार्जालीयस्थानस्य दक्षिणतो वेदेर्बहिर्भागे उच्छिष्टखरं निदध्यात् . सगर्तानि सप्त पात्राणि (महावीरत्रयं द्वे पिन्वने उपयमनीं स्रुवञ्च) एतानि %% इति प्रतिमन्त्रं पयसा पूरयेत् . व्रतमिश्रं पयःशेषं पूर्बमदत्तं चेत् साग्निके सोमे प्रागेव सकलं देयमिति विधानात् . वर्षाहारेष्टाहोत्रीय मामगानार्थं प्रस्तोतुरध्वर्युणा प्रेषणम् . सपत्नीकाः सर्वे %% मन्त्रेण चात्वालं मार्जयेयुः . ऐशानीं प्रति %% मन्त्रेण यजमान उद्गच्छेत् . प्रादेशमात्रामेकां समिधं हस्तेन %% मन्त्रेणादाय %% मन्त्रेण आहवनीये दद्यात् . गार्हपत्ये तु तादृशीं समिधं तूष्णीं दद्यात् . यजमानः रजतसुवर्णशतमाने ब्रह्मणे दद्यात् . यजमानव्रतदुघां रूपां घर्मदुघां यजमानः अध्वर्यवे दद्यात् . पत्नीव्रतदुघां गामुद्गात्रे दद्यात् . अजामग्नीधे दद्यात् . घर्मस्य महा वीरस्य भेदने यथाकालं प्रायश्चित्तं कुर्यात् . तत्प्रायश्चित्त प्रकारादि . अभग्नेन द्वितीयतृतीययोर्मध्ये द्वयेनान्यतरेण वा प्रवर्ग्यं चरेत् . तत्र पूर्णाहुतिहोमप्रकारः . संभ्रियमाणो महावीरो यदि भिद्यते तदा प्रायश्चित्तहोमे प्रजापतिर्देवता . निष्ठिताभिमर्शनादारभ्य अजापयोऽवसेचनान्तकाले महावीरभेदने प्रायचित्तमेदः . तत्र प्रथमदिने भेदने प्राश् सविता देवता . द्वितीयेऽहनि भेदे अग्निर्देवता तृतीयदिने भेदने वायुर्देवता . अथ प्रवर्ग्याधिकारिणः . अग्निष्टोमस्याठ्यसंस्थातिरात्रस्य प्रथमे प्रयोगे न प्रवर्ग्यचरणम् इत्येकः पक्षः . विकल्पेन तत्रापि प्रवर्ग्यचरणमिति शाखान्तरम् . सप्रवर्ग्ये यज्ञे दधिघर्मसम्बन्धिनीतिकर्तव्यता . सपवित्रायामग्निहोत्रहवन्यां दधिघर्मग्रहणं कुर्यात् . तच्च यथाकथञ्चित् स्थालीमुखेनैव स्रुचि निनयेत् . प्रस्तरणाभि घारणे अप्यत्र न . हुतशेषस्य %% मन्त्रेण भक्षणम् . तच्च महाव्रतीयेऽह्नि कर्तव्यम् . दधिभक्षानन्तरं चात्वाले मार्जनम् . प्रवर्ग्यचरणस्यादौ अन्ते च शान्तिकाध्यायपाठः . (शान्तिकाध्यायश्च ऋचं वाचमित्याद्यध्यायः) . शान्तिकरणद्वयमध्ये द्वारपिधानोत्तरकाले आदिमम् . पात्राणामासन्द्यां निधानानन्तरमन्तिमम् इति भेदः . कातीयगृह्यसूत्रप्रतिपाद्यविषयाश्च विस्तरभयान्नात्रोक्तास्तत एवासेयाः . कात्यायनसर्वानुक्रमणिकाप्रतिपाद्यविषयाश्च सर्वानुक्रमणिकाशब्दे वक्ष्यन्ते . ## स्त्री कतस्य गीत्रापत्यं स्त्री गर्गाश् यञ् लोहितकतन्ताश् ष्फः षित्त्वात् ङीष् . 1 कतगोत्रापत्यस्त्रियाम् . पत्न्यां ङीष् . 2 कात्यायनर्षेः पत्न्याम् 3 तत्तुल्य कषायादिवस्त्रधारिण्यामर्धवृद्धायां विधवायां स्त्रियां 4 कल्पभेदे कतगोत्रोत्पन्नायां दुर्गायां 5 याज्ञवल्क्यर्षिपत्नीभेदे च . %% वृश् उश् . ## नश् 6 तश् . कात्यायनीपूजामन्त्रादिविधायके शिवप्रणीते तन्त्रभेदे . ## पुश् 6 तश् . कार्तिकेये . ## पुश् स्त्री कथकस्य गोत्रापत्यं गर्गाश् यञ् . कथकर्षेर्गोत्रापत्ये यूनि तु यञन्तत्वात् फक् . काथक्यायन तदीय युवगोत्रापत्ये . स्त्रियां लोहितकतान्तादिश् ष्फः षित्त्वात् ङीष् . काथक्यायनी तद्गोत्रापत्यस्त्रियाम् . @<[Page 1881b]>@ ## नश् कथञ्चित् + विनयादिश् स्वार्थे ठक् तान्तत्वात् ठस्य कः . कथञ्चिदित्यर्थे . ## त्रिश् कथायां साधु कयादिश् ठक् . कथारचनासमर्थे ## पुश् स्त्री सौश् कदि--णिच्--अम्बच् . (बालिहांस) 1 हंसभेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् किन्तु टाप् . तस्य च नीलवर्णत्वम् %% सितासितगङ्गायमुनासंगमवर्णने रघुः . तद्व्याश् %% मल्लिश् . सुश्रुते हंससारसेत्युपक्रमे कादम्बस्य प्लवत्वं संघचारित्वञ्चोक्त्वा %% इति तेषां मांसगुणा उक्ताः . 2 इक्षौ पुश् विश्वः . 3 वाणे मेदिश् . %% माघः . कदम्बे समूहे भवः अण् . 5 समूहभवे त्रिश् . कदम्बस्येदम् अण् . 6 कदम्बसम्बन्धिनि त्रिश् %% रघुः . %% मिति मल्लिश् . वस्तुतः कदम्बशब्दस्य पुष्पपरत्वे कदम्बमित्येव ह्रस्वपाठः स्यात् दीर्घपाठे तु कदम्वानां कुसुमानां समूह इत्यर्थेऽण् . इति तस्य कदम्बसमूहपरतेति बोध्यम् . कदम्ब एव स्वार्थेऽण् . 7 कदम्बवृक्षे पुश् %% स्थावरविषकीर्तने सुश्रुश् . स्वार्थे कन् वाणे हाराश् . ## नश् कादम्बं लाति प्रकृतित्वेन ला--क लस्य रः . 1 ऐक्षवे गुडादौ, तस्य 2 विकारे मद्ये च . %% माघः . तद्व्याख्यायां मल्लिनाथेनोक्ता व्युत्पत्तिरुक्ता . कादम्बं कदम्बोद्भवं रसं राति रा--क . तत्तुल्यरसयुक्ते 3 दधिसरे पुश् मेदिश् . ## स्त्री कुत्सितं मलिनमम्बरं यस्य कोः कदादेशः कदम्बरो लीलाम्बरी बलभद्रस्तस्य प्रिया अण् . हलिप्रियायाम्, मदिरायाम् . अस्यानिरुक्तिर्बलभद्रप्रियता च हरिश् 98 अश् दर्शिता यथा %% . %% उद्भश् . तेन कादम्बं कदम्बकोटरमुत्पत्तिस्थानत्वेन लाति ला--क लस्य रः मत्वर्थे र वेति बोध्यम् . कादम्बं रसं राति रा--क गौराश् ङीष् . 2 कोकिलायाम्, 3 सरस्वत्याम्, 4 शारिकायाञ्च मेदिश् वाणभट्टरचिते 5 कथाभेदे . सा च वाणभट्टेन सामिकृता तत्पुत्रेण समाप्तिं नीता . ## नश् 6 तश् . मद्यसाधने कित्वादिद्रव्यभेदे रत्नमाश् . ## पुश् कादम्बर्यां हितं यत् . कदम्बवृक्षे जटाधरः तस्य कादम्बरीमद्यहेतुत्वात् तथात्वम् . ## स्त्री कादम्बैवाचरति कदम्ब + आचारे क्विप् अच् . कदम्बपुष्प्यां (सुण्डरी) लतायां शब्दचश् . ## स्त्री कादम्बाः कलहंसा अनुधावकत्वेन सन्त्यस्याः इनि . मेघमालायाम् अमरः %% रसगश् . ## त्रिश् कदलेन निर्वृत्तादि कदल + सख्याश् चतुरर्थ्यां ढञ् . कदलेन निर्वृत्तादौ . ## त्रिश् कदाचिद्भवः कालवाचित्वात् ठञ् . कदाचित्कालभवे . %% साश् दश् . %% . %% इति च कुसुश् हरिदासः . %% बौश् शिश् . कादाचित्कत्वञ्च प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वान्यतरत्वम् . अन्यतरत्वनिवेशेन च ध्वं से प्रागभावप्रतियोगित्वस्य, प्रागभावे च ध्वंसप्रतियोतित्वस्य सत्त्वान्नाव्याप्तिः नित्ये च तदुभयासत्त्रान्न प्रसङ्गः . @<[Page 1882b]>@ ## पुंस्त्री कद्र्वाः अपत्यम् शुभाश् ढक् . फणालाङ्गूलवति सरीसृपभेदे नागे, सर्पे . स्त्रियां जातित्वात् ङीष् . %% हरिवंश् 3 अश् काश्यपपत्नीभेदक द्रुपुत्रवर्णने ## त्रिश् कनकस्येदमण् . 1 कनकसम्बन्धिनि . कनकं फलमिव उग्रं फलम स्त्यस्य अण् . जयपालवोजे राजनिश् . ## नश् कन--दीप्तौ णिच् ल्युट् ल्यु वा . 1 वने, 2 गृहे, कस्य ब्रह्मण आननम् . 3 ब्रह्मणो मुखे च मेदिश् . छन्नोपान्तः परिणतफलच्योतिभिः काननाम्रैः %<शीतोवायुः परिणमयिता काननौदुम्बराणाम्>% मेघश् . %% %% रघुः . ## पुश् 6 तश् . बाडवानले ## पुश् काननस्यारिरिव . शमीवृक्षे शब्दचश् . शमीगर्भस्थाग्निना निखिलवनदाहात्तस्य तदरित्वम् ## त्रिश् कनलेन निर्वृत्तादिश् कनल + अरीहणाश् चतुरर्थ्यां वुञ् . कनलनामजननिर्वृत्तादौ . ## नश् कनिष्ठिकैव कनिष्ठिका + शर्कराश् स्वार्थे अण् स्वार्थिकस्यापि प्रंत्ययस्य क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता . कनिष्ठायाम् . ## पुंस्त्री कनिष्ठाया अपत्यं कल्याण्यादिश् ढक् इनङ् च . कनिष्ठाया अपत्ये . %% भट्टिश् स्त्रियां ङीप् . ## पुश् कनीतस्यापत्यम् शिवाश् अण् . कनीतनामनृपस्यापत्ये पृथुश्रवसि राज्ञि . %% çø 8, 46, 21 . ## puø कन्याया अनूढाया अपत्यम् अण् कनीनादेशश्च . %% इति याज्ञश् उक्ते पुत्रभेदे . यथा व्यासः कर्णश्च . याज्ञश् मातामहसुतत्वमुक्तम् . मनुना तु %% इत्यनेन वोढुः सुतत्वमुक्तम् . अनयोर्विरोधः अभ्युपगमानभ्युपगमाभ्यामन्यतरयोः सपुत्रापुत्रत्वाभ्यां वा समाधेयः . %% इति मनुना तस्यादायाद धनहारित्वमुक्तम् . कर्णस्य यथा कानीनत्वं तथारुणात्मजशब्दे 359 पृश् उक्तम् . %% हरिश् 60 aø . %% bhàø àø 95 aø . व्यासस्य कानीनत्वमुक्तम् . ## पुश् कन दीप्तौ कम--वा क्त . 1, पत्यौ %% उद्भटः . %<शिवरात्रौ ददाम्यर्घमुमाकान्त! गृहाण मे>% शिवार्घदानमन्त्रः . सूय्य पूर्वकः सूर्यकान्तशिलायाम्, चन्द्रपूर्वकः चन्द्रकान्तमणौ, अयश् पूर्वः अयस्कान्तमणौ (चुम्बकपाथर) 2 चन्द्रे 3 वसन्ते 4 हिज्जलवृक्षे च . 5 कुङ्कुमे, नश् 6 शोभने, %% माघः %% माघः . 7 अभीष्टे च त्रिश् . %% रघुः . 8 नार्यां, 9 प्रियङ्गुवृक्षे च स्त्री . मेदिश् 10 वृहदेलायां 1 1 रेणुको षधौ 12 नागरमुस्तायां स्त्री राजनिश् . 13 सुखस्यान्ते 14 लोहभेदे नश् भावप्रश् तस्य लक्षणगुणादि तत्रोक्तं यथा %% . मारितस्य चूर्णीकृतस्य तस्य सेवने गुणा उक्तास्तत्रैव %% . तत्रैव सामान्यलौहमारणविधिगुणादि . %<शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः . मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् . पुटत्रयं कुमार्याश्च कुठारच्छिन्निकारसैः . पुटषट्कं ततोदद्यादेवं तीक्ष्णमृतिर्भवेत्>% . अन्यच्च . %% . एवं मारितस्य लौहस्य गुणाः . %% . %% माघः . %% %% . माघः कं ब्रह्माणमन्तयति द्विपरार्धकाले . 15 वासुदेवे परमेश्वरे पुश् %% विष्णुसश् . 16 पत्न्यां स्त्री %% ज्योश् तश् %% विदग्धमुश् . 17 कार्तिकेये पुश् . %<आग्नेयश्चैव स्कन्दश्च>% इत्युपक्रमे %% इत्युक्त्वा . %% भाश् वनश् 231 अश् . %% इत्यक्तलक्षणे 18 छन्दोभेदे स्त्री . 19 कामदेवभेदे पुश् कामशब्दे विवृतिः . ## पुश् स्त्री कान्तोमनोहरः पक्षोऽस्त्यस्य प्राशस्त्येन इति . मयूरे शब्दचश् स्त्रियां ङीप् . ## पुश् कान्तं पुष्पमस्य . कोविदारवृक्षे . राजनिश् . ## पुश् कान्तं लक्यते लक--आस्वादने कर्मणि घञर्थे क . (तुंद) तुन्नवृक्षे अमरः . ## पुश् कान्तं प्रियंलोहं यस्य . अयस्कान्त . कर्मश् . (कान्तिलौह) लौहसारे . कान्तशब्दे तद्गुणाद्युक्तम् . ## पुश् कान्ताङ्घ्रिस्तत्ताडनं दोहदमस्य पुष्पोद्गमे . अशोकवृक्षे त्रिकाश् . यथा च तस्य तथात्वं तथाऽशोकशब्दे 485 पृश् उक्तम् कान्तापाददोहदादयोऽप्यत्र . ## नश् नित्यकर्मश् जातित्वात् अच् ससाश् . कान्तलोहे राजनिश् . ## पुश् कान्ता अभीष्टा अराइव ग्रन्थयोऽस्य, कस्य जलस्यान्तं कान्तं मनोज्ञं वा रसम् ऋच्छति ç--अण् उपश् सश् . (काजलिया) 1 इक्षुभेदे भावप्रश् . तत्र तद्गुणाद्युक्तम् कान्तरेक्षुर्गुरुर्वृष्यः श्लेष्मलोवृंहणःमरः . 2 कोविदारवृक्षे 3 वंशे च राजनिश् . कस्य सुखस्यान्तमृच्छत्यत्र ç--आधारे घञ् . 6 तश् . दुर्गमे पथि 4 महारण्ये च पुश् नश् अमश् 6 छिद्रे मेदिश् . स्वार्थे कन् इक्षुभेदे अमरः . ## त्रिश् कान्तारपथेनाहृतम् ठञ् . कान्तारपथेनाहृते . ## स्त्री कान्तार + गौश् ङीष् . कान्तारेक्षौ राजवश् . ## स्त्री कम--कामे कन--दीप्तौ वा भावे क्तिन् . 1 दीप्तौ 2 शोभायाम् 3 इच्छायाम् 4 स्त्रीणां शृङ्गारजे सौन्दर्य गुणभेदे च . कान्तौ कारणं च सुश्रुते दर्शितं यथा %% . घृतस्य तैजसत्वेन कान्तिदत्वम् यथोक्तं तत्रैव %% इत्युपक्रम्यम् %% . शोभाकान्ति दीप्तिद्युतीनां भेदस्तु साश् दश् उक्तः %% . इति भेदेन लक्षयित्वां मन्मथोन्मेषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते इति व्याख्यातम् . तेषां च नायिकागततेव नायकगतताऽपि . चन्द्रादौ तु शोभादीप्तिकान्तिद्युतीनामभेद एव . %% कुमाश् . %% माघः . चन्द्रकलासु मध्ये 7 कलाभेदे . %<शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना>% शाश् तिश् . कलाशब्दे विवृतिः . 8 लक्ष्म्या अनुचरदेवीभेदे %% इत्युपक्रमे %<शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्तिद्युतिरेव च>% इत्याद्युक्त्वा %<श्रुतिः प्रीतिरिडा कान्तिः>% इत्यादिकमभिधाय %% इत्युक्तम् हरिश् 256 अश् . 9 शशिनः प्रियाभेदे च %% इत्युपक्रमे %% हरिश् 98 अश् . 10 दुर्गायां %% देवीपुश् 45 अश् . 11 कामशक्तिभेदे . %% शाश् तिश् राघवभट्टः . कामशक्तिशब्दे विवृतिः . ## नश् कान्तिं ददाति दा--क . 1 पित्ते धातौ शब्द चश् तस्य तैजसत्वात् तथात्वम् . तेजसश्च यथा कान्तिकरत्वं तथा कान्तिशब्दे उदाहृतसुश्रुतवाक्ये दर्शितम् . 2 घृते च . 3 शोभादायकमात्रे त्रिश् कान्तिकरादयोऽप्यत्र . 4 सोमराज्यां स्त्री राजनिश् . ## नश् कान्तिं ददाति दा--ण्वुल् . कालीयके गन्धद्रव्यभेदे जटाधरः . तस्य सेवनेन कान्तिपोषणात् तस्य तथात्वम् . 2 कान्तिदातरि त्रिश् . ## स्त्री काञ्चिनगर्यां काशीश् मोक्षपुरीभेदकाञ्ची नगरीवर्णने कान्तिपुरीति पाठान्तरम् काञ्चीशब्दे च तद्वाक्यमुक्तम् . ## त्रिश् कान्तिं बिभर्ति भृ--क्विप् . 1 कान्तिधारके 2 चन्द्रे पुश् तस्य कान्तिनामकलाधारित्वात् विशिष्टकान्ति धारित्वात् कान्तिनामदेवीभेदपतित्वाच्च तथात्वम् . कान्ति शब्दे च कान्तिशब्दस्य कलाचन्द्रपत्नीवाचकत्वं दर्शितम् . ## कान्तिरस्त्यस्य मतुप् . 1 कान्तियुक्ते . %% कुमाश् . %<शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम्>% मेघदूश् स्त्रियां ङीप् %% कुमाश् . 2 अप्सरोभेदे स्त्री %% काशीश् अप्सरोनामकथने . 3 चन्द्रे पुश् कान्तिनामकलावत्त्वात् तस्य तथात्वम् . 4 कामदेवभेदे राघवभश् . ## त्रिश् %% पाश् वुक् . वर्णुनदसमीपस्थकन्थाजातादौ . %% सिश् kau0 ## पुश् स्त्री कन्थकर्षिभेदस्य गोत्रापत्यं गर्गाश् यञ् . कन्थकर्षिगोत्रापत्ये . यून्यपत्ये यङन्तत्वात् फक् . कान्थक्यायनः बहुषु तस्य लुक् . कन्थकाः . स्त्रियान्तु लोहिताश् ष्फः षित्त्वात् ङीष् . कान्थक्यायनी . ## त्रिश् कन्थायां जातादि ठक् . कन्थाभवे . ## त्रिश् कन्दस्येदं तत्र भवो वा अण् . 1 तत्सम्बन्धिनि 2 कन्दभवे विषादौ च . ततः अश्मादिश् चतुरर्थ्यां र . कान्दर तन्निर्वृत्तादौ त्रिश् . ## पुं स्त्री कन्दर्पस्यापत्यं विदादौ किन्दर्भेत्यत्र कन्दर्पेति पाठान्तरे अञ् . कन्दर्पापत्ये तस्येदमण् . 2 कन्दर्प सम्बन्धिनि त्रिश् . @<[Page 1885a]>@ ## नश् कन्दर्पस्तद्विवृद्धिः प्रयोजनमस्य ठक् . कन्दर्पवृद्धिसाधने वृश् सश् उक्ते विधानभेदे . तद्विधानं च तत्र कान्दर्पिकनामकषट्सप्ततितमेऽध्याये उक्तं यथा . %% . भावप्रश् तदुपायविधानाद्युक्तं यथा . अथ वाजीकरणाधिकारः . तत्र वाजीकरणस्य लक्षणमाह . यद्द्रव्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम् . तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः . अत्र प्रसङ्गात् क्लैव्यस्य लक्षणं संख्यां निदानं चाह . क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते . तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते . तैस्तैर्भावैरहृद्यसिस्तु रिरंसोर्मनसि क्षते . ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते . द्वेष्यस्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम् . तैस्तैर्भावैःभयशोकक्रोधादिभिः,--अहृद्यैः--हृदयाहितैः--दुःस्थत्वात् क्षते पीडिते अस्वस्थीकृते इति यावत् . ध्वजः--शिश्नः . पतति नतून्नमति संप्रयोगोर्मथुनम् . कटुकाम्लौष्णलवणैरतिमात्रोपसेवितैः . पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं तस्प्रात्प्रजायते . कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन शुक्रस्य दग्धत्वात् क्लैव्यं भवति पित्तजमिति द्वितीयम् . अतिव्यवायशीलो यो न च वाजीक्रियारतः . ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकः . शुक्रक्षयेण तृतीयम् . %% . तत्रौषधभेदास्तु तत एवावसेयाः . ## नश् कन्दौ संस्कतं भक्ष्यम् अण् . कन्दुसंस्कृते भक्ष्ये ## त्रिश् कान्दवं पण्यमस्य ठक् . कन्दुसंस्कृतभक्ष्यद्रव्यविक्रेतरि मिष्टान्नपण्यके . ## त्रिश् कां दिशं यामीत्याकुलतां भूतः प्राप्तः भूप्राप्तौ कर्तरि क्त 2 तश् पृषोश् . कां दिशं यामीत्याकुलतं प्राप्ते . %% भाश् शाश् पश् 169 अश् . %% नीलकश् . %% भाश् उद्योश् 47 अश् . ## त्रिश् कां दिशं यामीत्याह %% उपसंख्यानात् ठक् पृषोश् मयूश् आकृतिगणत्वात् समासः . कदि--वैक्लव्ये भावे इन् कन्दिः वैक्लव्यम् . शीकसेचने क्षरणार्थत्वादश्रुपातार्थकता भावे घञ् कन्दिश्चशीकः अश्रुपातश्च विद्येते अस्य बाश् अण् रायमुकुटः . भयद्रुते पलायिते अमरः . %% kà÷ãø . ## puø देशभेदे कन्यकुब्जशब्दे विवरणम् . %% भाश् वश् 174 अश् . ## स्त्री कात् जलादन्यस्मिन् जायते जन--ड . नली नामगन्धद्रव्ये शब्दचश् . ## पुं स्त्री कापटोर्गोत्रापत्यम् अण् . 1 कापटुगोत्रापत्ये स्त्रियां तु गोत्रप्रत्ययान्तत्वेन जातित्वेऽपि न ङीष् . किन्तु शार्ङ्गरवादिश् ङीन् स्वरेभेदः . कापटवी . गोत्रान्तत्वात् तत आगतेऽर्थे वुञ् . कापटवक ततआगते . कुत्सितः पटुः कापटुस्तस्य भावः कर्म वा अण् . कापटव 2 निन्दितपटुतायां नश् . ## त्रिश् कपटेन चरति ठक् . 1 कपटव्यवहारिणि %% इति 7154 . श्लोकव्याश् कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्य तत्त्वतश्चिन्तयेत् तत्र परमर्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात् कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य राजा ब्रूयात् यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति कुल्लूश् उक्ते राज्ञः पञ्चवर्गान्तर्गते 2 छात्ररूपे चारभेदे puø . @<[Page 1886b]>@ ## puø कुत्सितः पन्थाः अच् समाश् कादेशः . 1 निन्द्येवर्त्मनि अमरः . %<आस्थातुं कापथं दुष्टं विषमं बहुकण्टकम्>% रामाश् . दुष्टपथवर्तिनि 2 दानवभेदे च पुश् . %<शरभः शलभश्चैव कुपथः कापथः क्रथः>% इति हरिश् 263 अश् दानवनामकथने . 3 उशीरे नश् मेदिश् . कापथजातत्वात्तस्य तथात्वम् . ## स्त्री कम् सुखमाप्यतेऽनया आप--करणे घञ् 6 तश् . प्रातःप्रबोधकवन्दिवाण्याम् . %% ऋश् 10 . 40 . 3 . प्रातःप्रबोधकस्य वन्दिनो वाणी कापा तया भाश् . ## नश् कपाटिकैव शर्कराश् स्वार्थे अण् स्वार्थिकस्यापि क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता . क्षुद्रकपाटे . ## नश् कपालमेव तस्येदं वा अण् . 1 कपालरूपाकारे कुष्ठभेदे कपालशब्दे उदाश् . 2 कपालसम्बन्धिनि तन्निर्मिते भूषणादौ च . %% विक्रमोश् . (कालियाखडा) 3 कर्कटावृक्षे पुश् रत्नमाश् . गौराश् ङीष् . 4 विडङ्गायां स्त्री राजनिश् . ## त्रिश् कपालेन नृकपालेन चरति अभ्यवहारादिकं करोति ठक् . 1 शैवाचारभेदयुक्ते सिद्धान्तेभेदे तेषामाचारश्च . %% . %% . तस्य धर्मभेदः प्रबोधचश् वर्णितो यथा . %% इति . %% शङ्करदिग्विजयः . 2 अन्त्यजजातिभेदे (कपालि) पुश् स्त्रीश् स्त्रियां ङीष् . अन्त्यजशब्दे कपालिन्शब्दे च विवृतिः . कपालिकैव शर्कराश् अण् . 3 क्षुद्रकपाले नश् . ## पुश् कापाल कपालं ब्रह्मकपालं व्रते धार्प्यत्वेनास्त्यस्य इनि . ब्रह्मशिरोहरणजपापापनुत्तये व्रतार्थं ब्रह्मकपालधारिणि 1 शिवे . %% भाश् अनुश् 17 अश् शिवसहस्रनामकथने . वासुदेवस्य 2 पुत्रभेदे . %% हरिश् 162 अश् . (कपालि) 3 जातिसङ्करे अन्त्यजभेदे पुं स्त्री . स्त्रियां ङीप् . %% तन्त्रसारे सप्तकुलनायिकाकीर्तने . ## पुश् कपिरेव अङ्गुल्यादिश् ठक् . कपिशब्दार्थे ## पुं स्त्री कपिञ्जलस्यापत्यं शिवाश् अण् . कपिञ्जलस्यापत्ये स्त्रियां ङीप् . ## पुं स्त्री कपिञ्जलान् तन्मांसान्यत्ति अद--अण् उपश् सश् कपिञ्जलादस्तस्यापत्यम् %% पाश् इञ् . कपिञ्जलपक्षिमांसभक्षकस्यापत्ये स्त्रियां ङीप् . तस्यापत्यम् कुर्वादिश् ण्य . कापिञ्जलाद्य तदपत्ये पुंस्त्री . ## नश् कपित्यस्य विकारः अनुदात्तादित्वात् %% पाश् अञ् . कपित्थविकारे ## त्रिश् कापिलं तदुक्तशास्त्रं वेत्त्यधीते वाऽण् . 1 कपिलशास्त्रज्ञे 2 तदध्येतरि च हेमश् . कपिलेन प्रोक्तम् अण् तस्येदं वा अण् . 3 कपिलप्रोक्ते 4 तत्सम्बन्धिनि शास्त्रे नश् कपिलशब्दे तत्प्रोक्तविषया दर्शिताः . %% bhàø ÷àø 303 . %% %% bhàø ÷àø 327 aø . स्वार्थेऽण् . 5 षिङ्गलवर्णे पुश् 6 तद्वति त्रिश् भरतः कपिलमधिकृत्य कृतोग्रन्थः अण् . 6 कपिलाधिकारेण कृते उपपुराणभेदे %% इत्युपक्रम्य %% . हेमाश् दाश् खश् कूर्मपुश् उपपुराणगणने उक्तम् ## पुंस्त्री कपिलिकायाः कपिलवर्णायाः अपत्यम् शिवाश् अण् . कपिलिकाया अपत्ये स्त्रियां ङीप् . ## पुश् कपिलायाः तन्नाम्न्या ब्राह्मण्या अपत्यम् ढक् . कपिलानाम्न्याः स्तनपायित्वेन तदपत्ये ब्राह्मण्याः कपिलशिष्ये मुनिभेदे . तस्य सम्भवादिकं भाश् शाश् 218 अश् वर्णितं यथा %% . व्याख्यातञ्चैतत् नीलकण्ठेन यथा कापिलेयः कपिलायाः पुत्रः परिधावन् एकत्र वासमकुर्वन् . सुपर्यवसितार्थः सम्यग्निश्चितप्रयोजनः . कामैरनावृतं कामादवसित मितिपाठे यदृच्छया स्थितं नृषु सुखम् अन्विच्छन्तं स्थापयितुमिति शेषः . सः कपिलः, तेन पञ्चशिखसंज्ञेन तत्प्राशष्यत्वात्तत्तुल्यत्वम् . पञ्च स्रोतांसि विषयकेदार प्रणाडिकाः यस्य तस्मिन् मनसि मानसं सत्रमित्यर्थः . यत्र यत्समीपे, कापिलं कपिलमतानुसारि मण्डलं मुनि समूहं प्रति परमार्थं यो न्यवेदयदित्युत्तरेण सम्वन्धः . पञ्चस्रोतसि मनसि निष्णातः ऊहापोहकोशलवान् . पञ्चरात्रो नाम विष्णु त्वप्रापकः क्रतुः %% शतपवोक्तस्तत्र विशारदः अनुष्ठिताखिलकर्मेत्यर्थः . पञ्च अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयान् कोषान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्चज्ञः अतएव पञ्चकृत् पञ्च तद्विषयान्यु पासनानि भृगुर्वै वारुणिरित्यस्यामुपनिषदि %% विहितानि करोति पञ्चकृत्, पञ्च शान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यतीति श्रुताः शान्तादयो गुणाः यस्मिन् स पञ्चगुणः ततश्च %% श्रुतेः पञ्चभ्योऽतिरिच्यमानत्वात् शिखेवेति पञ्चशिखं पुच्छं ब्रह्म तज्ज्ञत्वात् मुनिरपि पञ्चशिखः . ननु पञ्चकृत् कथं षष्ठज्ञः स्यादिति वेत्? शृणु--यथान्नमयं विकारमुपासीनस्तत्प्रकृतिमन्नं विराडाख्यमेति एवं मायया विकृतमानन्दं तत्पतिमेतीति न षष्ठोपास्तिः पृयग्वक्तव्या . षष्ठज्ञानाय तस्य पञ्चमोपास्तिफलत्वात् तदेतदाह पुरुषेति . पुरुषा अन्नमयादयः पञ्च अवसन्नतया बाधिततया तिष्ठन्तीत्यस्मिन्निति पुरुषावस्थम् अतएव शिरआद्यवयवरहितत्वादव्ययम् अबाध्यत्वाच्च परमार्थम् अबोधयत् . तस्यापि गुरुमाह इष्टेत्यादिना . इष्टसत्रेण आत्मयज्ञेन हेतौ तृतीया, अध्ययनेन वसतीतिवत्, सम्यक् पृष्टं प्रश्नो यस्य स संपृष्टः, आत्मज्ञानार्थं कृतप्रश्न इत्यर्थः . व्यक्तिं बाध्यत्वाबाध्यत्वेन स्पष्टताम् देवदर्शनः दिव्यदृष्टिरित्यर्थः . सांख्यसम्मतं गुणपुरुषान्तरज्ञानात् कैवल्यं प्रधानं चोपादानमिति पक्षं निरस्यति यत्तरिति, अक्षरमेव जगदुपादानतया नानारूपं न तु क्षरं प्रधानम्, अव्ययं ब्रह्मैव प्रतिपेदे ज्ञातवान्, न तु गुण पुरुषान्तरम् . भगवान् मार्कण्डेयः सनत्कुमारो वा . ## त्रिश् कपिलेन निर्वृत्तादि कपिल + चतुरर्थ्यां सङ्काशाश् ण्यः . कपिलेन निर्वृत्तादौ . ## नश् द्व्यहसाध्ये अहीने यागभेदे %% इत्युपक्रमे %<आङ्गिरसचैत्ररथकापिवनाः>% कात्याश् 23 . 2 . 3 . %% आश्वश् श्रौश् 10 . 2 . 3 . ## नश् कपिशा मार्धवी तत्पुष्पम् साधनतेनास्त्यस्य अण् . माधवीलताकुसुमजाते मद्यभेदे हेमचश् . ## त्रिश् कपिशेव स्वार्थेऽण् तत्र जातं %% पाश् ष्फक् . माधवीपुष्पलताजाते मद्ये जटाश् . %% माघः . देवतायां पुश् धरश् . द्राक्षायां स्त्री सिश् कौश् षित्तात् ङीष् . ## पुश् स्त्री कपिशाया अपत्यम् ढक् . कपिशापत्ये पिशाचे त्रिकाश् . ## पुश् कपिष्ठलस्येदम् अण् . मध्यदेशभेदे वृहश् सश् . कूर्मविभागे %% इत्युक्तेस्तस्य मध्यदेशत्वम् . ## पुश् स्त्री कपिष्ठलस्य गोत्रापत्यम् इञ् . कपिष्टलगोत्रापत्ये स्त्रि यान्तु क्रौड्याश् ष्यञ् . कापिष्ठिल्या इति भेदः . यून्यपत्ये तु %% पाश् फक् . कापिष्ठलायन तद्गोत्रयुवापत्ये पुश् . ## पुश् कुत्सितः पुरुषः कोः का . 1 कुत्सिते पुरुषे %<शत्रोर्विख्यातवीर्यस्य व्यञ्जनीयस्य विक्रमैः . पश्यतोयुद्धलुब्धोऽहं कृतः कापुरुषस्त्वया>% रामाश् कापुरुषस्येदमण् . 2 कुत्सितपुरुषसम्बन्धिनि त्रिश् . %% रामाश् . स्त्रियां ङीप् . ब्राह्मणादिश् भावे कर्मणि च ष्यञ् . कापुरुष्य तद्भावे तत्कर्मणि च नश् . @<[Page 1888b]>@ ## नश् कपेर्भावः कर्म वा %% पाश् ढक् . 1 कपेर्भावे कर्मणि च . अपत्ये इदन्तत्वात् ढक् . 2 कपिगोत्रापत्ये अनाङ्गिरसे पुंस्त्री 3 शौनकर्षौ पुश् शब्दचिश् . स्त्रियां गोत्रप्रत्ययान्तत्वात् ङीष् . तस्येदं ढक् . कपिसम्बन्धिनि त्रिश् स्त्रियान्तु ङीष् . %% रामाश् . ## नश् कपोतानां समूहः अण् . 1 कपोतसमूहे कपोतस्येदम् . %% पाश् अञ् . 2 कपोतसम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% भाश् वश् 259 अश् . %% नीलकण्ठः %% भागश् 9, 18, 15, %% श्रीधरः . कपोतस्य यथा उञ्छवृत्तित्वमल्पसंग्रहत्वञ्च तथा कपोतलुब्धकीयशब्दे 1670 पृश् दर्शितम् . कापोतवर्णोऽस्त्यस्य अर्शश् अच् . 3 सौवीराञ्जने 4 रुचके (सर्ञिकाक्षारे) नश् मेदिश् . 5 कपोताभवर्णे पुश् 6 तद्वति त्रिश् हेमश् . 7 ओषधिभेदे स्त्री गौश् ङीष् . तल्लक्ष्मस्थानमुक्तं सुश्रुते %% सुश्रुश् . ओषधिलक्षणादिकथने . ## त्रिश् कपोताः सन्त्यस्याम् नडाश् छः कुक् च कपोतकीयः तत्रभवः अण् विल्वकाश् छस्य लुक् . कपोतकीयभवे . ## पुश् कपोतानां पाकः डिम्बः तेषां पूगः ण्यः . कपोतडिम्बसमुदाये . ## नश् कापोतं च तदञ्जनं चेति कर्मश् . सौवीराञ्जने अमरः . ## पुंस्त्री कपेर्गोत्रापत्यम् आङ्गिरसः %% पाश् यञ् . 1 कपिगोत्रापत्ये आङ्गिरसे . स्त्रियान्तु शार्ङ्गरवादौ काव्येत्यत्र काप्य इति पाठान्तरे ङीन् यलोपः कापी . यङन्तन्तात् यून्यपत्ये फक् . काप्यायनः कपिगोत्रयुवापत्ये, स्त्रियान्तु लौहिताश् ष्फः षित्त्वात् ङीष् . काप्यायनी . अनाङ्गिरसे तु %% पाश् ढक् . कापेय इति भेदः . कुत्सितमाप्यम् कोः का . 2 पापादौ tri0 ## त्रिश् कुत्सितमाप्यं काप्यं पापं करोति धातूनामनेकार्थत्वात् कथयति कृ--ताच्छील्यादौ--ट . पापं कृत्वा परस्य कथके स्वपापवक्तरि शब्दरश् . कर्मणि अण् . काप्यकारोऽप्यत्र त्रिश् त्रिकाश् . @<[Page 1889a]>@ ## puø कुत्सितं फलमस्य . (कट्फल) वृक्षभेदे . शब्दरत्ना0 ## पुश् कुत्सितो बन्धः कोः का वेदे पृषोश् . कुत्सितबन्धे . %<श्रवस्युं शुष्मं काबरं बध्रिं कण्वन्तु बन्धुरः>% . %<शुनां कपिरिव दूषणो बन्धरा काबरस्य च>% दुष्टौ हित्वा भर्त्स्यामि दूषयिष्यामि काबरम् अथश् 3 . 9 . 3 . 4 . 5 . ## अव्यश् कम--घञ् . 1 अनुज्ञायां विश्वः . 2 निकामे 3 अत्यर्थे 4 काम्ये नश् मेदिश् कामाय हितम् अण् . 5 रेतसि नश् मेदिश् 6 वाढमित्यर्थे, 7 अनुमतौ %% यममनूः . %% माघः . 8 इच्छायाम् %% श्रुतेः तस्य मनोधर्मत्वमिति वेदान्तिनः सांख्याश्च मन्यन्ते मनोहेतुकत्वोक्तावेव श्रुतेस्तात्पर्यं मन्यमाना आत्मधर्मत्वमिति नैयायिका आहुः . अभिलाषशब्दे इच्छाशब्दे चास्य विवृतिः . %% इत्युपक्रम्य %% इति मनुना सर्वक्रियां प्रति कामस्य हेतुत्वमुक्तम् . %% इति बुद्धिः . तथाच इष्टसाधनताज्ञानरूपात् सङ्कल्पात् काम इच्छा भवति, ततः क्रियानिष्पत्तिः . सचाप्राप्तविषयस्य प्राप्तिसाधने चित्तवृत्तिभेदः कामस्तु रजोगुणहेतुकः . यथोक्तं गीतायाम् %% कामश्च इष्टविषयाभिलाषः . %% . पुमानादौ काममय एव भूत्वार्थकर्मकृत् . यतोऽयं कर्मणोहेतुः कामोऽतोऽस्य प्रधातता %% गोता . कर्मणि घञ . 9 कामनाविषये, कामनाविषयश्च त्रिविधः वाह्याभ्यन्तरवासनामयभेदात् तत्र गृहक्षेत्रादिकं शब्दादिविषयाश्च वाह्यविषयाः शारीरमानसिककर्मजातम् आभ्यन्तरः संघः स्वप्नहेतुकः वासनाययः %% मनुः . धर्मार्थकाममोक्षमध्ये कामशब्देन काम्यस्यैव ग्रहणं तस्यैव पुरुषार्थत्वात् पुरुषेण इष्यमाणत्वात् इच्छायास्तथात्वाभावात् . %% रघुः . %% रघुः . काम्यमानत्वात् कामं वरमित्यर्थः . %% रघुः . %% रघुः . कामनाविषयश्च सुखस्वरूपमात्मैवेति वेदान्तिनः, तदेव मुख्यं प्रयोजनम् %% वृश् उपश् सुखस्वरूपात्मन एव परप्रेमास्पदत्वोक्तेः . तत्साधनानान्तु गौणप्रयोजनत्वम् . सुखमिव दुःखाभावोऽपि मुख्यं काम्यमिति नैयायिकादयः, मोक्षकाङ्क्षिभिः काम्यमाने 10 परमेश्वरे च . %% विष्णुसश् . स्त्रीपुरुषयोः उपस्थसाध्यानन्दसाधने तयोः परस्परालिङ्गनादिप्रवर्तके 11 अनुरागभेदे तत्रैव लोके कामशब्दस्य रूढिर्दृश्यते . स च तिथिविशेषे स्त्रीपुरुषयोः स्थानविशेषएव चुम्बनादिना व्यज्यते, यथोक्तं स्मरदीपिकायाम् %% भगदेशतः . नाभिस्थाने च पञ्चम्यां षष्ठ्यान्तु कुचमण्डले . सप्तम्यां हृदये चैव अष्टम्यां कक्षदेशतः . नवम्यां कण्ठदेशे च दशम्यां चोष्ठदेशतः . एकादश्यां गण्डदेशे द्वादश्यां नयनेतथा . श्रवणे च त्रयोदश्यां चतुर्दश्यां ललाटके . पौर्णमास्यां शिखायाञ्च ज्ञातव्यञ्च इति क्रमात् . यत्र स्थाने वसेत् कामस्तत्रैव नखचुम्बनम् . %% भागश् . तस्य समष्टिरूपस्य विराजो ब्रह्मणः हृदयजातत्वेन व्यष्टीनामप्यस्मदादीनामपि मनसिजन्यत्वम् . प्राणिनां जन्मावधि सर्वकालेष्वस्य वर्तमानत्वेऽपि यौवने एवास्य यथा प्रादुर्भावस्तथा कालिकाश् पुश् 19 . 22 अश् वर्णितं यथा %% . ततस्तस्यास्तपसा तीषितेन विष्णुना तत्प्रार्थनया कामप्रवृत्तिकालनियमनरूपोवरोदत्तो यथा %% . तथा च कामप्रवृत्तिहेतुर्हि शुक्रवृद्धिः बाल्ये च शुक्रवृद्धेरसम्भवात् न कामप्रवृत्तिः . बालानामपि अन्नरसपाकेन चरमधातोः शुक्रस्योद्भवसम्भवेऽपि तस्य सूक्ष्मत्वात् न प्रसरणम् यथाह भावप्रश् . %% . तत्र कारणञ्च अनुपदोक्तविष्णुवर एव इति न बाल्ये तस्य प्रादुर्भावः . 12 तादृशानुरागाधिष्ठातृ देवभेदे स च पञ्चाशद्विधः . यथोक्तं शाश् तिश् टीश् राधवभट्टेन यथा %% . तेन च कार्तिकेयोत्पत्तरे शिवध्यान भङ्गार्थमिन्द्रनियुक्तेन शिवध्य नभङ्गार्थमुद्युक्तेन पानभङ्गजनितहरकोपात् भस्मीभावमासाद्याङ्गहीनत्रमाप्त . यथाह शिवपुश् 14 अश् . %% स च पश्चात् वासुदेवात् रुक्मिण्यां प्रादुर्भूय मायावतीरूपां रतिं शम्बरभार्यात्वेन प्रथितामुपयेमे . तदेतत् हरिश् वर्णितम् . %% हरिश् 163 अश् . %% हरिश् 165 अश् कामं प्रतिनारदवाक्यम् . %% हरिश् 167 अश् . रुक्मिणीं प्रति कृष्णवाक्यम् . तेन 13 रौक्मिणेये पुश् 14 बलदेवे शब्दरश् तस्य कामपालत्वात्तथात्वम् . 15 महाराज चूते राजनिश् . कर्मपूर्बकात् कामयतेः कर्तरि अण् . तत्तत्पदार्थकामनायुक्ते यथा स्वर्गकामोऽश्वमेधेन यजेत पशुकामः प्रजाकाम इत्यादि . घञ्न्तकामशब्दे परे तुमुन्नन्तस्यान्तलोपः . यथा गन्तुकामः रन्तुकामः इत्यादि वृषादिश् तस्याद्युदात्तता . कामनायुक्तवाचककामादिशब्दसमभिव्याहारे यागे तन्नियोज्यकत्वं तत्कृतिसाध्यत्वञ्च मतभेदेन प्रतीयते यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकाम नियोज्यकस्तत्कृतिसाध्योवा याग इति बोधः . लिङादिना यागादेः कर्तव्यत्वबोधनात् यागादेस्तथात्वम् . यागजन्यफलं च कामनावतीव तत्तत्फलकामनोद्देश्येऽपि भवति अतः पितृस्वर्गकामनया कृतपूर्तादेः फलं पितरीति मणिकृत् . अर्थशब्देन द्वन्देऽस्य वा पूर्वं निपातः . अर्थकामौ कामार्थौ . तन्त्रोक्ते 16 वीजभेदे . तदुद्धारो यथा तन्त्रसाश् कुलार्णवे %% दक्षिणबाहुः ककारस्तस्य वर्णस्य मातृकान्यासे दक्षबाहुमूले न्यस्यत्वात् तथात्वम् शक्रोलकारः नयनं वाननेत्रं तेन ईकारः कलालाञ्छितं विन्दुभूषितम् तेन क्लीम् इत्येवं रूपं कामम् इत्यर्थः . प्रकारान्तरेण तदुद्धारः तन्त्रसाश् श्रीक्रमे . %% कुब्जिकातश् . %% . 17 ककाराक्षरे च . शिववीजं (ह) . तथा कामं (क) इन्द्रम् (ल) देवीं (स) नियोजयेत् . षोडशीविद्यायां शक्तिकूटोद्धारे . ## स्त्रीश् कामस्य कला प्रिया . तत्कलाहेतुत्वात् कामपत्न्याम् 1 रतौ शब्दरत्नाश् . 3 तश् 2 कामहेतुकलायाञ्च . ## त्रिश् कै--शब्दे क्तिन् कामपरा कातिर्यस्य . कामशब्दयुक्ते . %% . ऋश् 8 . 81 . 14 . ## त्रिश् कामं काम्यं कामयते कम--णिङ्--अण् उपश् सश् . अभीष्टकामे %% गीता . णिनिः कामकामीत्यप्यत्र . %<आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् . तद्वत् कामा यं प्रविशन्ति सर्वे, स शान्तिमाप्नोति न कामकामी>% गीता . स्त्रियां ङीप् . ## त्रिश् कामं काम्यं करोति कृ--अण् उपश् सश् . 1 काम्यनिष्पादके . कारः करणं 3 तश् . 2 कामेन इच्छया फलाभिसन्धिना करणे पुश् . %% गीता %% . %% मनुः . यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः, गीता . कामचारत इति पाठान्तरम् . ## पुश् कामएव कूटं शृङ्गं प्रधानमस्य . 1 वेश्याप्रिये (षिड्गे) (नाङ) . 6 तश् . 2 वेश्यायाविभ्रमे च मेदिश् तन्त्रोक्ते 3 कामराजाख्ये श्रीविद्यायाः मन्त्रभेदे . %% (हसकलह्रीम्) %% हकसलर्ह्री) द्वितीयम् कामकूटम् . मदनं शिववीजं च वायुवीजं ततःपरम् . इन्द्रवीजं ततः पश्चात् महामायां मसुद्धरेत् . (कहसलह्रां) तृतीयं कामकूटम् इयं मधुमती . ## त्रिश् कामेन करोति कृ--क्विप् 3 तश् . 1 यथेच्छं कारिणि . कामं काम्यं करोति . 2 अभीष्टदायके त्रिश् . 3 परमेश्वरे पुश् %% विष्णुसहश् . ## पुश् कामे तद्धेतुकरतौ केलिर्यस्य . 1 जारे त्रिकाश् . कर्मश् . 2 सुरते हेमचश् . ## स्त्री कामेन क्रोडा . 1 कामहेतुकक्रीडायाम् . %% इत्युक्तलक्षणे पञ्चदशाक्षरपादके 2 छन्दोभेदे च . ## स्त्री कामोद्दीपकं खड्गैव दलमस्याः . स्वर्णकेतक्याम् राजनिश् . ## त्रिश् कामेन वाह्यस्य इच्छया यथेष्टदेशं गच्छति गमश् ड . वाह्यस्य इच्छया यथेष्टदेशगामिनि यानादौ . %% भाश् वश् 14 अश् . कामगेन स सौभेन शाल्वः पुनरुपागमन् . वश् 16 अश् . कामगत्यादयोऽप्यत्र . कामेन अनुरागभेदेन गच्छति . यथेच्छं पुरुषगामिन्यां कुलटायाम् स्त्री %% याज्ञश् . %% मिताश् . 3 यथेष्टं स्त्री गामिनि पुंसि पुश् . 4कन्दर्पभेदे पुश् कामशब्दे उदाश् . ## त्रिश् कामं यथेष्टं योनिविचारमकृत्वा गच्छति गम--णिनि . अनुकामीने यथेष्टस्त्रीगामिनि पुरुषे यथेष्ट पुरुषगामिन्यां स्त्रियां स्त्री ङीप् . काममित्यव्ययगर्भकः कामङ्गामीत्यप्यत्र अमरः . ## पुश् कासप्रधानोगिरिः . भारतवर्षस्थे कामरूपस्थे पर्वतभेदे . %% %% इति भागश् 5, 19, 17 . कामरूपशब्दे तत्स्थानं वक्ष्यते . ## पुश् 6 तश् कामकृतो वा गुणः . 1 अनुरागे 2 विषये 3 आमोगे च मेदिश् . ## त्रिश् कामेन चरति चर--ट 3 तश् . यथाकामं चारिणि %% कुमाश् . %% भाश् विश् 222 श्लोश् . ## त्रिश् पुश् कामेन स्वेच्छया चारः चर + घञ् . यथेच्छाचरणे %% रघुः . %% मनुः . चर णिच्--अच् 3 तश् . कामेन गवादेश्चारणे %% याज्ञश् . ## त्रिश् कामेन चरति चर--णिनि . 1 कामुके 2 यथेष्टाचारवति च %% मेघश् . स्त्रियां ङीप् . 3 चटके मेदिश् . तस्यातिकामित्वात् तथात्वम् . स्त्रियां ङीप् 4 गरुडे पुश् शब्दरत्नाश् . ## त्रिश् कामाज्जायते जन--ड 5 तश् . कामजाते 1 व्यसनादौ कामजव्यसनानि च दशविधानि मनुनोक्तानि यथा %% . तन्मध्ये चतुर्णाम् अत्यन्तकष्टतोक्ता तेनैव यथा %% . %% इति तद्दोषस्तेनैवोक्तः . 2 कामजातमात्रे पुत्रादौ . ज्येष्ठपुत्रस्यैव पित्र्यर्णापाकरण साधनत्वोक्त्या इतरेषां कामजत्वमुक्तं मनुना यथा %% . यस्मिन्नृणं सन्नयति येनानन्त्यं समश्नुते . स एव धर्मजः पुत्रः कामजानितरान् विदुः . %% मनुः %% मनुः . ## पुंस्त्री कामजमानयति प्रापयति उद्दीपयति ध्वनिना आ + नी--ड . कोकिले शब्दरश् . %% साश् दश् कोकिलशब्दादीनां कामोद्दीपकत्वोक्तेस्तस्य तथात्वं स्त्रियां जातित्वात् ङीष् . कामजनिरिति वा पाठः . तत्र कामस्य उद्दीपकध्वनिहेतुत्वातुत्पत्तिरस्मात् इति वाक्यम् . ## पुश् कामं जयति धर्षणेन जि--क्विप् . 1 महादेवे तस्य कामधर्षणात् तथात्वम् . कामं कामदेवं रूपेण जयति क्विप् . 2 कार्तिकेये . %% भाश् वश् 231 अश् कार्तिकेयनामकथने . कामं कामव्यापारं जयति . 3 जिनदेवे अर्हति तस्य स्त्रीसङ्गवर्जनात् तथात्वम् . ## पुश् धृतराष्ट्रनागकुलजाते सर्पसत्रे नष्टे सर्पभेदे %% इति सर्पसत्रनष्टधृतराष्ट्रकुलजनागनामकथने bhàø àø 5 0 aø . ## पुंस्त्री कामं तालयति प्रतिष्ठापयति तल + प्रतिष्ठायां णिच--अण् उपश् सश् . कोकिले त्रिकाश् . तस्य ध्वनिना कामोद्दोपकत्वात् तथात्वम् . स्त्रियां जातित्वात् ङीष् ## पुश् स्त्री कामपूजार्था तत्स्वामिका वा तिथिः त्रयोदश्यां तस्याः कामपूजाङ्गता काममहशब्दे दर्शयिष्यते . ## त्रिश् कामान् ददाति दा--क . 1 अमीष्टदायके, 2 कामधेनौ स्त्री मेदिश् भक्तानां कामपूरके 3 परमेश्वरे पुश् . कामं कामरूपं सौन्दर्येण द्यति दो--अवखण्डने--क . 4 कार्तिकेये . %% भाश् वश् 231 अश् . कार्तिकेयनामकथने . ## त्रिश् कामं दोग्धि दुह--क घादेशः . 1 अभीष्टसम्पादके %% आश्वश् श्रौश् 6, 12, 4 . %<आराधय सपत्नीकः प्रीता कामदुघा हि सा>% %% रघुः . 2 सुरभौ गवि स्त्री . ## त्रिश् कामं दोग्धि दुह--क्विप् 6 तश् . काम्यनिष्पादके . %% गीता . %% भाश् आश् 175 . %<श्रद्धयार्चितसत्पात्रे न्यस्तं (मुन्यन्नम्) कामधुगक्षयम्>% . भागश् 7, 15, 5 . %% श्रुतिः . क (कामदुहोऽप्यत्रार्थे) त्रिश् तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुंपैति सा गौः भाश् वश् 186 अश् . ## स्त्री कामस्य दूतीव उद्दीपकत्वात् . 1 नागदन्तीवृक्षे रत्नमाश् . 2 पाटलावृक्षे शब्दरश् . स्वार्थे कन् . तत्रार्थे . ## पुश् कामएव देवः . कन्दर्पे तस्य ध्वेयरूपम् हेमाश् दाश् विष्णुधर्मोश् उक्तं यथा . %% . काम्यते मोक्षकाङ्क्षिभिः काम्यस्तथाभूतः सन् दीव्यति द्योतते . 2 परमेश्वरे . %% विष्णुसश् . चक्रदत्तोक्ते 3 घृतभेदे तत्पाकादिप्रकारो यथा तत्रैव %<शणस्य कोविदारस्य वृषस्य ककुभस्य च . कल्काढ्यत्वक् पुष्पफलप्रस्थे पलचतुष्टथम् . अश्वगन्धा पलमिता तदर्धं गीक्षुरस्य च . शतावरी विदारी च शालपर्णी बला तथा . अश्वत्थस्य च शुङ्गानि पद्मवीजं पुनर्नवा . काश्मरीफलमेतत् तु माषवीजं तथैव च . पृथग्दशपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत् . चतुर्भागावशेषन्तु कषाय मवतारयेत् . मृद्वीकां पद्मकं कुष्ठं पिप्पलीं रक्तचन्दनम् . बालक नागपुष्पञ्च आत्मगुप्ताफलं तथा . नीलोत्पलं शारिवे द्वे जीवनीयं विशेषतः . पृथक्कर्षसमञ्चैव शर्क रायाः पलद्वयम् . रसस्य पोण्ड्रकेक्षूणामाढकं तत्र दापयेत् . चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत् . रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम् . हृल्लासकं तथा शोथं वर्णभेदं स्वरक्षयम् . अरोचकं मूत्रकृच्छ्रं पार्श्वशूलञ्च नाशयेत् . एतद्राज्ञां प्रयोक्तव्यं बह्वन्तःपुरचारिणाम् . स्त्रीणाञ्चैवानपत्यानां दुर्बलानाञ्च देहिनाम् . क्लीवानामल्पशुक्राणां जीर्णानामल्परेतसाम् . श्रेष्ठं बलकरं हृद्य दृष्यं पेयं रसायनम् . ओजस्तेज स्करञ्चैव आयुःप्राणविवर्धनम् . संवर्धयति शुक्रञ्च पुरुषं दुर्बलेन्द्रियम् . सर्वरोगविनिर्मुक्तस्तोयसिक्तो यथा द्रुमः . कामदेव इति ख्यातः सर्वरोगेषु शस्यते>% . ## पुश् कामरूपस्थमत्स्यध्वजपर्वतस्थिते सरोवरभेदे कालिश् 81 अश् . तत्स्थानस्नानमाहात्म्याद्युक्तम् . %% . ## स्त्री कामप्रतिपादिका धेनुः . 1 अभीष्टप्रतिपादिकाया स्वर्गधेन्वाम् सुरभिकन्यायाः रोहिण्याः 2 कन्यायां गवि च तस्या उत्पत्त्यादिकमुक्तं कालिकापुश् 91 अश् . %% . कामधेनुकुलजातायां 3 नन्दिन्याम् शवलानाम्न्यां वशिष्ठधेनौ च तस्याश्च काम्यपदार्थसम्पादकत्वात्तथात्वम् यथा च तस्याः कामनिष्पादकत्वं तथा रामाश् आदिश् 51 सश् वर्णितं यथा %% . तेनास्या अत्यागे च बलात् विश्वामित्रेण हरणो द्योगे कृते धेन्वा उत्पादितैर्नानाविधैसैन्यैवि श्वामित्रः पराजितः इत्यपि तत्रैव वर्णितं 53 सश् यथा कामधेनुं वशिष्ठोऽपि यदा न त्थजते मुनिः . तदास्य शवलां राम! विश्वामित्रोऽन्वकर्षत . नीयमाना तु शवला राम . राज्ञा महात्मना . दुःखिता चिन्तयामास रुदन्ती शीककर्षिता . परित्यक्ता वशिष्ठेन किमहं सुमहात्मना . याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता . किं मयापकृतं तस्य महर्षेर्भावितात्मनः . यन्मामनागसं दृष्ट्वा भक्तां न्यजति घार्मिकः . इति सञ्चिन्तयित्वा तु निश्वस्य च पुनः पुनः . जगाम वेगेन तदा वशिष्ठं परमौजसम् . निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन! . जगामानिलवेगेन पादमूलं महात्मनः . शवला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् . वशिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना . भगवन्! किं परित्यक्ता त्वयाहं ब्रह्मणःसुत! . यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः . एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् . शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् . न त्वां त्यजामि शवले! नापि मेऽपकृतं त्वया . एष त्वां नयते राजा बलान्मत्तो महाबलः . न हि तुल्य बलं मह्यं राजा त्वद्य विशेषतः . बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च . इयमक्षौहिणी पूर्णा गजवाजिरथाकुला . हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तमः . एवमुक्ता वशिष्ठेन प्रत्युवाच विनितवत् . वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् . न बलं क्षत्त्रियस्याहुर्ब्राह्मणा बलवत्तराः . ब्रह्मन्! . ब्रह्मबलं दिव्यं क्षत्राच्च बलवत्तरम् . अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः . विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् . नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम् . तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः . इत्युक्तस्तु तया राम . वशिष्ठस्तु महायशाः . सृजस्वेति तदोवाच बल परबलार्दनम् . तस्य तद्वचनं श्रुत्वा सुरमिः साऽसृजत्तदा . तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो नृप! नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः . स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः . पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि . विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा . भूय एवासृजद्घोरांच्छकान् यवनमिश्रितान् . तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः . प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः . तीक्ष्णासिपट्टिशधरैर्हेमवर्मभिरावृतैः . निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः . ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह . तैस्ते यवनकाम्बोजा वर्वराश्चाकुलीकृताः 54 सश् . %% 55 सश् . दानार्थकल्पिते स्वर्णादिनिर्मिते षोडशमहादानान्तर्गते दानीये 4 धेनुभेदे तत्प्रकारो यथा हेमाश् दाश् मत्स्यश् पुश् . %% . कुण्डमण्डपवेदिका इत्युपलक्षणम् . इह हि देश--कालवृद्धिश्राद्ध--शिवादिपूजा--ब्राह्मणवाचनाचार्यर्त्विग्वरणमधुपर्कदान--वेदिकोपरिचक्रलेखन--पञ्चवर्णवितानतोरणपताकादि सर्वं मत्स्यपुराणोक्त--तुलापुरुषदानविहितं वेदितव्यम् . %% . अत्र यद्यपि वत्सपरिमाणमनुक्तं तथापि कामधेनुविधान कॢप्तकाञ्चनचतुर्यांशेन वत्सः कल्पनीयः, समस्तधेनुषु परिमितद्रव्यनिष्कृष्टवत्सनिर्माणकॢप्तिदर्शनादिहापि धेनुदानत्वाविशेषात् तथैव निश्चीयते . तथा च गुडधेन्वादिषु %% तत्र तत्र वक्ष्यते . %% . कल्पतरुदाने प्रस्थो व्याख्यातः . महारत्नानि, पद्मरागप्रभृतीनि, वत्सन्दक्षे तु विन्यसेदिति क्वचित्पाठः, नाना फलानि, गोगजवाजिस्त्रीपुरुषप्रभृतीनि, सौवर्णानि, कल्पतरुदानोक्तानि . %% . %% . घण्टागणत्रिकापादुकाभिः सह वर्तत इति सघण्टागणत्रिकापादुका सा चामौ रौप्यपादा चेति विग्रहः . गणनासाधनत्वाद्गणत्रिका, अक्षमाला गलत्रिकेति क्वचित्पाठः . तत्र गलत्रिका कण्ठभूषणमिति केचित्, केचित्तु गलन्तिकेति पठित्वा जलपूर्णा कर्करीति व्याचक्षते . रसाः परिभाषायामुक्ताः . अजाजि जीरकं, कुस्तुम्बुरुःधान्यकम् . एवमुपकल्पितसम्भारःपूर्ववदधिवासनं विधाय तदन्यदिवसे प्रातः कृतपुण्याहवाचनोऽग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुति पर्यन्तकर्मशेषसमाप्तिं कृत्वा सर्वौषधिजलस्नातः शुक्लमाल्याम्बरो गृहीतकुसुमाञ्जलिर्यजमानस्त्रिःप्रदक्षिणमावृत्य गुडधेनुमन्त्रैस्तामावाहयेत् . गुडधेनुमन्त्राः . %% इत्यादयः, तत्प्रकरणे द्रष्टव्याः . आवाहनान न्तरं वक्ष्यमाणमन्त्रेणामन्त्रयेत् . %% . %<आमन्त्र्य शीलकुलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् प्राप्नोति धाम स पुरन्दरदेवजुष्टं, कन्यागणैः परिवृतं पदमिन्दुमौलेः .>% दानवाक्यमत्र तुलापुरुषोक्तमूहनीयम् . विप्रायेत्येकवचनमेकाग्निविधानपक्षे, अनेकाग्निविधानपक्षे तु प्रकृतीभूततुलापुरुषदानवदाचार्यादीनां विभागव्यवस्था तदनन्तरं पुण्याहवाचनवेदिस्थितदेवतापूजनविसर्जनानि कुर्यात् . दक्षिणाविचारश्च पूर्ववत् . मत्स्य पुश् उक्तविधिः . %% . वह्निपुराणोक्तकामधेनुदानविधिः . अवशिष्टेतिकर्तव्यता च मत्कृततुलादानादिपद्धत्युक्तदिशा ज्ञेया . अथ लिङ्गपुराणोक्तस्तद्विधिः . %% . सर्वकार्येष्विति अव्यक्नेषु अनुक्तमानेषु सौवर्णेषु देयेषु सहस्रादिशतावरमानत्वमवधेयमिति इयं चोक्तिः प्रासङ्गिकी वातुले मानान्तरमुक्तम् . %% . %<शिवाग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः . यो ददाति महासेन! राहुग्रस्ते दिवाकरे . तेन दत्तं भवेत्सर्वमाब्रह्मभुवनान्तिकम्>% इति कालोत्तरमतम् . %% . कामिके तु, %% इत्युक्तम् . %% तत्र वस्त्रयुग्मेन वेष्टयेत् . संपूजयेत्तु गायत्र्या सवत्सां सुरभिं पुनः . अथैकाग्निविधानेन होमं कुर्यात् यथाविधि . समिधन्त्वाज्यभागेन पूर्ववच्छेषमाचरेत् . शिवपूजा प्रकर्तव्या लिङ्गं स्नाप्य घृतादिभिः . गामालभ्य च गायत्र्या विपेभ्यो दापयेच्च ताम् . दक्षिणा च प्रदातव्या त्रिंशन्निष्कं महामते! . गायत्र्या गोसावित्र्याख्यस्तोत्रमन्त्रेणेत्यर्थः, %% इति वातुलोक्तेः, कामिके तु घृताद्यैः पूजयद्देवं सहस्रकलशादिभिः . गामाराध्य तु गायत्र्या विप्रेभ्यो दापयेच्च ताम् . आचार्यं पूजयेत् पूर्वं केयूरकटकादिभिः . वस्त्रयुग्मञ्च दत्त्वा तु विज्ञाप्य विधिपूर्वकम् . दक्षिणा तु प्रदातव्या त्रिंशन्निष्का महातपः! . त्रिंशन्निष्कदक्षिणादानन्तु एकाग्निपक्षविषयम्, अनेकाग्निपक्षे तुलापुरुषवद्दक्षिणा . तदुक्तं शैवे . %% इति . एकाग्निपक्षश्च स्वल्पवित्तविषयः . पूर्बवच्छेषमिति, शेषमनुक्तं किञ्चित् तदखिलं लिङ्गपुराणोक्ततुलापुरुषविहितमाचरेदित्यर्थः . कालोत्तरे %% . इति नानाशास्त्रीयकामधेनुदानम् . वोपदेवधातुपाठव्याख्याने 5 ग्रन्थभेदे . ## नश् शिवनिर्मिते तन्त्रभेदे . ## पुश् कामं ध्वंसयति ध्वन्स--णिच्--णिनि . महादेवे हलाश् . ## त्रिश् कम--णिङ्--ल्यु . 1 कामुके अमश् भावे ल्युट् . 2 अभिलाषे नश् . युच् अभिलाषे स्त्री हलाश् . %% इति विधिस्वरूपे गदाधरेणोक्तम् . ## नश् कमन्दकस्यापत्यम् . विद्वद्भेदे तेनैव नीतिशास्त्रं प्रणीतम् . तस्येदम् %% पाश् छश् . कामन्दकीय तत्प्रणीतनीतिशास्त्रे नश् . ## पुश् स्त्री कामं यथेष्टं धमति ध्मा--णिनि बाश् धमादेशः . कांस्यकारे (कांसारि) सङ्कोर्णजातिभेदे जटाश् स्त्रियां ङीप् . ## नश् कमनीयस्य भावः %% पाश् वुञ् . रमणीयतायाम् %% नैषश् पाठान्तरम् . ## स्त्री कामः पतिर्यस्याः सपूर्वकत्वात् नान्तादेशः ङीष् च वा . कामदेवभार्यायां रत्यां शब्दरत्नाश् . @<[Page 1897b]>@ ## puø कामान् पालयति पाल--अण् उपश् सश् 1 बलदेवे अमरः . भक्तानां कामखाभीष्टस्य पालके स्वपुत्रस्य कामस्य वा पालके च 2 वासुदेवे . %% विष्ण् सश् . ## त्रिश् कामं पूरयति पूर--णिच्--अण् उपश् सूश् . 1 अभीष्टपूरके 2 परमेश्वरे पुश् . %% भागश् 7 . 2 . 25 . ## त्रिश् काम पिपर्ति पॄ--मूलविभुजाश् क उपश् सश् . 1 अभीष्टपूरके . %% çø 1 . 10 8 . 2 . biø ki . कामप्रि तत्रार्थे %% ऐतरेयब्राह्मणम् . ## त्रिश् कामं प्रददाति प्र + दा + क उपश् सश् 1 अभीष्टस्य प्रकर्षेण दातरि . 2 परमेश्वरे पुश् . %% विष्णुसश् . कामं कामजरतिभेदं प्रददाति . %% स्मरदी पिकोक्ते 3 रतिबन्धभेदे पुश् . ## नश् कामस्याभिलाषस्य प्रवेदनम् आविष्करणम् . स्वाभिप्रायप्रकाशने %% अमरः . %% pà0 ## पुश् कामं यथेष्टम् प्रश्नः . यथेष्टप्रश्ने %% . शतश् ब्राश् 11 . 6 . 2 . 10 . %% भाश् %% शतश् ब्राश् 14, 7, 1, 1, ## पुश् नश् कामस्य कामगिरेः प्रस्थः . कामगिरिसानौ तत्र %% पाश् वृद्धपूर्वस्यापि पस्थशब्दे परे आद्युदात्तता . गहाश् भवाद्यर्थेछ . कामप्रस्थीय तद्भवे tri0 ## पुश् कामं यथेष्टं फलमस्य . महाराजाम्रवृक्षे . राजनिश् . ## अव्यश् कम--णिङ्--बाश् अमु . 1 अनुमतौ, 2 प्रकामे, 3 पर्याप्ते, 4 असूयायाम्, 5 अकामानुमतौ, 6 स्वच्छ न्दार्थे, 7 अनिष्टस्यागत्या स्वीकारे च . अमरमेदिन्यादयः . ## पुश् 6 तश् . चैत्रमासे कर्तव्ये कामस्य 1 महोत्सवे तदाधारत्वात् 2 चैत्रपौर्णमास्यां त्रिकाश् . काममहस्य चैत्रपौर्णमास्यांकर्तव्यतोक्तिः प्रायिकी शत्रोदेवताभिप्राया वा तिथितत्त्वे भविपुश् %% . इति चैत्रत्रयोदश्यां तत्पूजनबिधानात् निश् सिश् रामार्चनचश् %% तदीयद्वादश्यां विधानात् %% पाद्मोक्तेः वह्न्यादिभक्तानां स्वस्वतिथिष्वपि विधानात् . तत्र तिथिदेवताश्च %% इत्युक्ता वेद्याः . एतदनुसारेण शिवभक्तादिभिस्तु चतुर्दश्यां कार्यमिति निश् सिश् व्यवस्थापितम् . रघुनन्दनेन त्रयोदश्यां कार्यतोक्तिः त्रयोदश्याः स्मरतिथित्वादन्यदेवतानुपासकाभिप्रायेणेति न विरोधः . तस्य नित्यतोक्ता निश् सिश् पाद्मे %<ऊर्जे व्रतं मधौ दोलाम् श्रावणे तन्तुपूजनम् . चैत्रे च दमनारोपमकुर्वाणो व्रजत्यधः>% प्रागुक्तरामार्चनचश् वाक्ये च प्रतिसंवत्सरमित्युक्तेरपि नित्यता . सा च त्रयोदशीकरणपक्षे द्वादशीयुक्ता ग्राह्या %% निश् सिश् रामार्चनचश् उक्तो यथा . %% . चतुर्दशीकरणपक्षे पूर्बविद्धैव ग्राह्या . %% हेमाद्रौ बौधायनोक्तेः . अन्यदिवसकरणे तु तन्तुदामनपर्वणोत्युक्तवाक्योत पूर्बविद्धैव तिथिर्ग्राह्या . दैवात् चैत्रे तदकरणे गौणः काल उक्तः निश् सिश् रामार्चनचश् . %% आवणे वापि शुक्रास्ते कर्तव्यमिति इति वा तत्रपाटः . इदञ्च मलमासे न कार्यम् %% कालादर्शे मलमासवर्ज्येषु परिगणनात् . उपाकर्म च हव्यञ्च कार्यं पर्वोत्सवं तथा . उतरे नियतं कुर्यात् पूर्बे तन्निष्फलं भवेत् कालमाश् प्रजापतियचनाच्च . शुक्रास्तादौ तु कार्यएव . रामार्चनचश् पूर्वोक्तवचनात् %% वृद्धगर्गवचनाच्च . इति दमनारोपरूपकाममहोत्सवस्तिथिभेदेन दर्शितः . अनङ्गव्रतरूपस्तन्महोत्सवस्तु चैत्र शुक्लत्रयोदश्यामेव . हेमाद्रौ कालखण्डे भविष्ये %% सा च पूर्बयुता ग्राह्या %% इति पूर्बविद्धा ग्रहणे दीपिकोक्तेः . एवं च काममहशब्देन लक्षणया तदाधारपरत्वे चैत्रशुक्लत्रयोदश्येव ग्राह्येति तु न्याय्यम् . ## स्त्री तन्त्रसाश् %% ज्ञानार्णवोक्ते मुद्राभेदे . ## त्रिश् कामेन मूतः मूर्छितः मव--क्त वेदे निश् इडभावः ऊठ् काममूर्छिते . %% çø 10, 10, 11, %% bhàø . ## त्रिश् काम--णिङ् शानच् . कामुके . ## त्रिश् कम--णिङ् शानच् आगमशास्त्रमनित्यमिति मुगभावः . कामुके . %% रघुः . %% वामनः . %<आने मुक्>% पाश् . आदौ मुक्शून्यतयाऽनादित्वेन सिद्धः . ## त्रिश् कम--णिङ् तृच् . कामुके अमरः . स्त्रियां ङीप् . ## पुश् %% इत्युक्तकालेश्वरादिगिरिचतुष्टयमध्यवर्तिनि गणेशगिरिमूर्धस्थे प्राग्ज्योतिषाख्ये देशभेदे . %% इत्युपक्रमे %% तन्त्रचूडाश् . कामेन रूपमस्य . 2 यथेष्टरूपधारिणि त्रिश् %% मेघश् . %% मल्लिश् . कामं काम्यं सुन्दरं रूपमस्य 3 अतिशोभने त्रिश् . ## त्रिश् कामं काम्यरूपमस्त्वस्य प्राशस्त्येन इनि . 1 प्रशस्तरूपवति . कामेन स्वेच्छया रूपं धार्यत्वेनास्त्यस्य इनि . स्वेच्छया 2 यथेष्टरूपधारिणि त्रिश् . %% रामाश् . 2 विद्याधरे @<[Page 1899a]>@ ## स्त्री कामानां कामव्यापाराणां लेखा पङ्क्तिर्यत्र लस्य रः . कामव्यापारराशियुक्तायां वेश्यायाम् शब्दमा0 ## त्रिश् कम--कलच् . 1 कामुके . आधारे कलच् . 2 वसन्तकाले पुश् कस्य जलस्यामलोऽसम्बन्धो यत्र . 3 मरुदेशे च मेदिनी . 4 रोगप्तेदे पुंस्त्री मेदिश् . तन्निदानादि . %% निदानम् . %% माधवनिदानम् . ## स्त्री कामस्य लतेव तद्गुणभूयिष्ठत्वात् . पुंचिह्ने लिङ्गे हेमश् . ## पुश् कमलस्यापत्यं नडादिश् फक् . कमलापत्ये उपकोलाख्ये मुनौ . %% छाश् उश् . ## स्त्री कामं यथेष्टं लाति आकर्षति ला--क तादृश मक्षि यस्याः षच् समाश् षित्त्वात् ङीष् . आकर्षणकारके देवीमूर्तिभेदे तन्त्रसाश् आकर्षणप्रकरणे . %% तन्मन्त्रस्तु तत्रैव दृश्यः . ## स्त्री कस्य जलस्यामलोऽसम्बन्धोऽस्त्यस्य ठन् . कङ्कुधान्ये शब्दचिश् . ## पुश् बश् वश् . कमलेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि . वैशमायनान्तेवासिभेदकमलर्षि प्रोक्ताध्यायिषु . ## त्रिश् कामोऽस्त्यस्य मतुप् मस्य वः . 1 अभिलाषयुक्ते 2 मैथुनानुरागयुक्ते च स्त्रियां ङीप् %% भाश् आश् 386 श्लोश् . ङीबन्तः 3 दारुहरिद्रायां राजनिश् . ## पुश् 6 तश् . 1 आमवृक्षे तन्मुकुलं हि कन्दर्पप्रियम् . 2 ज्योत्स्नायां स्त्री राजनिश् . ## पुश् कामं वीजाङ्कुरनिरपेक्षतया यथेच्छं वृक्षः . वन्दाके (परगाछा) . राजनिघण्टुः . ## त्रिश् कामं यथेष्टं निरङ्कुशं वृत्तमस्य . यथेष्टाचारिणि . %% %% bhàø àø 170 aø . ## स्त्री 6 तश् . 1 कामस्य चेष्टिते . कामेन स्वेच्छया वृत्तिः . 2 स्वेच्छाचारे . %% कुमाश् कामतोवृत्तिरस्य . 3 यथेष्टाचारयुक्ते त्रिश् . ## पुश् कामस्य वृद्धिर्यस्मात् . कर्णाटदेशप्रसिद्धे (कामज) इतिख्याते क्षुपभेदे राजनिश् . 6 तश् . 2 कामस्य वृद्धौ स्त्री ## स्त्री कामतो वृन्तं यस्याः . पाटलायाम् शब्दमाश् . ## स्त्री . कामस्य शक्तिर्नायिकाभेदः . पदार्थादर्शे राघवभट्टोक्ते 1 कामदेवपत्नीभेदे . सा च पञ्चाशद्विधा यथा %% इति . तन्त्रसारे कामरतिन्यासे पञ्चाशद्वर्णात्मकमातृकाया एकैकवर्णयोगेन कामशबददर्शितानां पञ्चाशतः कामानां योगेन च एतासां न्यासोऽभिहितः . तत्रनाममात्रे क्वचिद्भोदोऽस्ति . %% शाश् तिश् पद्यव्याश् राघवभट्टेन आदिपदेन पञ्चाशत्कामास्तच्छक्तयश्च ग्राह्या इति कीर्तणात् पञ्चाशदेव कामशक्तयः . अतः शब्दकल्पद्रुमे कामशब्दे रतिभेदस्यैकपञ्चाशत्त्व यत् प्रतिज्ञातं तत्प्रामादिकमेव . किञ्च एकपञ्चाशत्कामशक्तयो रतिशब्दे द्रष्टव्या इत्युक्तिरापि प्रतिज्ञामात्रं रतिशब्दे तत्र तन्नामानुल्लेखनात् पञ्चाशत्कामानामेकपञ्चाशत् शक्तयोऽऽनुपपन्ना एवेति बोध्यम् . ## पुश् कामस्य शर इव . 1 आम्रवृक्षे राजनिश् . तन्मुकुलस्य कामशराकारत्वात्तस्य तथात्वम् . ## नश् कामस्य काम्यस्य स्वर्गादेः प्रतिपादकं शास्त्रम् . 1 काम्यप्रतिपादकशास्त्रे . %% bhàø àø 1 aø भारतप्रशंसायान् . कामस्य तच्चेष्टितस्य प्रतिपादकं शास्त्रम् . 2 रतिशास्त्रे च . ## पुश् 6 तश् टच् समाश् . वसन्तकाले राजनिश् . अतएव कुमारे %% इति %% इति %% इति च वसन्तस्य तत्सहायत्वं वर्णितम् . ## पुश् र्द तश् . अनिरुद्धे हेमश् . ## त्रिश् काममभीष्टं सूते सू--क्विप् 6 तश् . अभीष्टसम्पादके . %% रघुः . कामं कामावतारं कन्दर्पं सूते . 2 रुक्मिण्यां स्त्री . गभाधानस्य सूतेरर्थत्वे . 3 वासुदेवे पुश् . ## नश् कामस्य तद्व्यापारस्य प्रतिपादकं सूत्रम् . वात्स्यायनादिप्रणीते कामव्यापारबोधके शास्त्रभेदे . ## स्त्री 6 तश् . प्रतिग्रहदोषापनुत्तये प्रतिग्रहीत्रापाठ्ये कामस्य स्तुतिरूपे मन्त्रभेदे स च मन्त्रः %% यजुश् 7 . 48 . यथाचास्य प्रतिग्रहदोषाभावज्ञापकत्वम् तथाऽस्य मन्त्रस्य व्याख्यानेन वेददीपे दर्शितम् . यथा %% . अय भावः तत्तत् फलकामनयव दात्रा तत्तद्द्रव्याणां दानात् स्वाभीष्टसिद्धये च प्रतिग्रहीत्रा तेषां ग्रहणात कामाभिमानिनी देवस्यैव दानप्रतिग्रहयोः प्रयोजकत्वात् द्रव्यस्वामित्वं कामदेवस्यैवेति न प्रतिग्रहीतुरिति उक्तमन्त्रपाठे न प्रतिग्रहदोषः इति . अतएव %% स्मृतौ तत्पाठोविहितः . ## त्रिश् कामं हतवान् हन् क्विप्--6 तश् . परमेश्वरे . %% विष्णुसश् . तस्य च स्वात्मज्ञानेन सर्वकामहन्तृत्वात् तथात्वम् %% इति श्रुत्या तस्य दर्शनेनाविद्याग्रन्थिरूपकामादिविभेदकत्वमुक्तम् . तथाच तत्त्वज्ञानेन मिथ्याज्ञानस्य नाशे तत्कार्याणां रागद्वेषादिदोषाणां नाशात् तस्य तथात्वम् तदेतदुक्तम् गौश् सूश् तत्त्वज्ञानादित्यनुवृत्तौ %% इति 2 महादेवे च . ## स्त्री कामं शोभनमक्षि यस्याः षच् समाश् षित्त्वात् ङीष् . 1 देवीमूर्तिभेदे तन्त्रोक्ते 2 वीजभेदे च . ## स्त्री सतीदेव्या 1 योनिपीठरूपे स्थाने 2 तदधिष्ठात्र्यां देव्याञ्च . तन्नामनिरुक्ति 5 दुर्भावादि कालिश् पुश् 61 अश् दर्शितं यथा श्रीभगवानुवाच . कामार्ष्टमागता यस्मान्मया सार्धं महागिरौ . कामाख्या प्रोच्यते देवी नीलकूटे रहोगता . कामदा कमिनी कामा कान्ता कामाङ्गदायिनी . कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते . तत्पीठकारणमुक्तं तत्रैव . %% . %% . क्षेत्रपरत्वमप्युक्तं देवीगीतायाम् यथा %<श्रीमत् त्रिपुरभैरव्याः कामाख्या योनिमण्डलम् . भूमण्डले क्षेत्ररत्नं महा मायाधिवासितम् . नातःपरतरं स्थानं क्वचिदस्ति धरातले . प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला . तत्रत्याः देवताः सर्वोः पर्वतात्मकतां गताः . पर्वतेषु वसन्त्येव महत्यो देवता अपि . तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः . नातःपरतरं स्थानं कामाख्यायोनिमण्डलात्>% . ## नश् भैषज्यरत्नावलीदर्शिते मोदकभेदे %% . तद्गुणाश्च कामस्याग्नेश्च दीपकतादयस्तत्रोक्ता द्रष्टव्याः . ## पुश् कामे कामोद्दीपने अङ्कुशैव . 1 नखे त्रिकाश् तस्याघातेन कामोद्दीपनात् तस्य तथात्वम् . कामस्य च तिथिभेदे स्थानविशेषे नखाघातेन यथोद्दीपनं भवति तथा स्मरदीपिकायामुकं तच्च वाक्यं कामशब्दे दर्शितम् . 2 पुंसोलिङ्गे जटाधरः . कामस्याङ्कुशैव . 3 कामप्रतिरोधके च . ## पुश् कामं कामोद्दीपनम् अङ्गं मुकुलमस्य . आम्रवृक्षे जटाधरः . ## पुश् 6 तश् . अनिरुद्धे . ## पुश् कामप्रधानः रागप्रधान आत्मा मनोयस्य . रागप्रधानचित्ते . %% मनुः . कामः तदायत्तः आत्मा स्वरूपं यस्य . 2 कामायत्तस्वरूपे कामप्रसक्ते 3 काममये च . %% भाश् आश् 184 श्लोश् . कामात्मानं काममयमात्मानमन्तःकरणम् नियच्छितुमित्यार्षः नियन्तुमित्यर्थे . ## नश् 6 तश् . इन्द्रियमनोबुद्धिषु %% गीतायामिन्द्रियादीनां अस्य--कामस्याधिष्ठानत्वोक्तेस्तेषां तथात्वम् . ## नश् काममनशनम् . यथेष्टभीजनरहिते तपोभेदे . रार्गद्वेषादिरहितैरिन्द्रियैः विषयसेवनेऽपि यथेष्टानशनं bhavatyeveti bodhyam . @<[Page 1903a]>@ ## पुंस्त्री कामेन कामोद्दीपनेन अन्धयति अन्ध णिचच् . 1 कोकिले राजनिश् . तदुध्वनिना हि कामस्योद्दीपनात्तस्य तथात्वम् . स्त्रियां जातित्वात् ङीष् . कामेनान्धः 6 तश् . 2 स्मरान्धे स्मरवेगेन कर्तव्यताज्ञानशून्ये त्रिश् . ## स्त्री कामं यथेष्टमन्धयति अन्ध--अच् . कस्तूर्यां राजनिश् . तस्याः कृष्णरूपत्वेन यथेष्टान्धकारतुल्यत्वात् तथात्वम् . ## युश् कामस्यायुधमिव मुकुले आकारोऽस्त्यस्य अच् . आम्रवृक्षे राजनिश् . 6 तश् . कामस्यास्त्रे नश् . ## पुश् कामं यथेष्टमायुर्यस्य . गरुडे त्रिकाश् . ## नश् कामं शोभनमरण्यम् . मनोहरवने शब्दर0 ## पुश् 6 तश् . 1 महादेवे . 2 माक्षिकोपधातुभेदे च हेमच0 ## त्रिश् कामेन ऋतः 3 तश् वृद्धिः . कामेन पीडिते %% मेघ0 ## स्त्री काममलति भूषयति अल--भूषणे ण्वुल् टापि अत इत्त्वम् . सुरायां हाराश् . ## पुश् कामं यथेष्टमलति पुष्पविकाशेन अल--पर्याप्तौ उण् . रक्तकाञ्चने शब्दचश् . तस्य पुष्पेण सर्वावयवव्यापनात् तथात्वम् . ## पुश् 6 तश् . रौक्मिणेये वासुदेवात्मजे . ## स्त्री कामेन इच्छया अवशाययति पदार्थान् स्वचित्ते अव + शी--णिच्--णिनि तस्य भावः तल् . सत्यसङ्कल्पत्वे योगिनामैश्वर्यभेदे शब्दचिश् यथेच्छं पदार्थानां स्वचित्ते समावेशनात् योगिनस्तथात्वम् . अन्येषां निश्चेतव्यानुसारेण पदार्थनिश्चयान्न तयात्वम् . ## स्त्री कामेन स्वेच्छयाऽवस्यति पदार्थान् अव + सो--णिनि तस्य भावः तल् . सत्यसङ्कल्पत्वरूपे योगिनामैश्वर्यभेदे . %% . %% इति सांश् कौश् . ## नश् कामस्यति क्षिपत्यनेन अस--करणे ल्युट् 6 तश् . रुद्रयामलोक्ते आसनभेदे . तल्लक्षणं यथा %% . गरुडासनञ्च गरुडासनशब्देवक्ष्यते ## त्रिश् कम--णिङ्--इण् . कामुके . कामपत्न्यां रत्यां स्त्री मेदिश् . ## पुंस्त्री कामोऽस्त्यस्यठन् . 1 कारण्डवपक्षिणि शब्दरश् स्त्रियां जातित्वात् ङीष् . कामेन निर्वृत्तम् ठञ् . 2 कामेन निर्वृत्ते काम्ये . %% भाश् अनुश् 6025 श्लोश् . स्त्रियां ङीप् . %% भाश् अनुश् 1969 श्लोश् . कामिकं काम्यमधिकृत्य कृतोग्रन्थः अण् . 3 काम्याधिकारेण कृते ग्रन्थे हेमाद्रौ तत्प्रमाणानि भूरीणि सन्ति कामधेनुशब्दे दिङ्मात्रं दृश्यम् . ## त्रिश् कम--णिङ्--णिनि . 1 कामनायुक्ते 2 अतिशयस्मरवेगयुक्ते च . %% भाश् आश् 4184 श्लोश् . स्त्रियां ङीप् ङीबन्तः 3 स्त्रीसामान्ये . काम + भूम्नि प्राशस्त्ये वा इनि ङीप् . 4 अतिस्मरवेगयुक्तायां स्त्रियां 5 सुन्दर्यां च स्त्री अमरः . %% प्रसन्नराश् . %% माघः . 6 भीरुस्त्रियां 7 वन्दायां (परगाछा) मेदिश् . 8 दारुहरिद्रायां सुन्दरवर्णवत्त्वात् तस्या तथात्वम् 9 सुरायाञ्च स्त्री राजनिश् . तस्याः कामाधिक्यसम्पादकत्वात्तथात्वम् . प्रशस्तः कामोऽस्त्यस्य इनि . 10 सत्यसङ्कल्पे परमेश्वरे पुश् . %% विष्णुसश् . 11 चक्रवाके 12 पारावते च पुंस्त्री मेदिश् 13 चटके पुंस्त्री शब्दरश् एतेषां कामातिशयवत्त्वात्तथात्वम् . 14 चन्द्रे पुश् त्रिकाश् कामोद्दीपकत्वात्तस्य तथात्वम् . 15 ऋषभोषधौ पुश् सेवनेन कामपोषणात्तस्य तथात्वम् . 16 सारसपक्षिणि च पुंस्त्री राजनिश् कामुकत्वात्तस्य तथात्त्वम् . सर्वत्र स्त्रियां ङीप् 17 कामशक्तिभेदे स्त्री . कामिनीविरागानुरागचिह्नतत्सेवप्रकारादिः वृश् सश् दर्शितो यथा %<शस्त्रेण वेणीविनिगूहितेन विदूरथं (राजभेदम्) स्वा महिषी जघान . विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशीराजम् . एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैरनुकीर्तितैः किम्? . रक्ता विरक्ताः पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् . स्नेहं मनोमवकृतं कथयन्ति भावान्नाभीभुजस्तनविभूषणदर्शनानि . वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि . उच्चेःष्ठीवनमुत्कटप्रहसितं शर्यासनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्रार्थना . बालालिङ्गनचुम्बनान्यमिमुखे सख्याः समालोकनं दृक्पातश्च पराङ्नुखे गुणकथा कर्णस्य कण्डूयनम् . इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति . विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन . तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् . स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः . विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च . असंभ्रमोदुष्परितोषता च तद्द्विष्टमैत्री परुषं च वाक्यम् . स्पृष्ट्वाथवालोक्य धुनोति गात्र करोति गर्वं न रुणद्धि यान्तम् . चुम्बाविरामे वदनं प्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता . भिक्षाणिका प्रव्रजिता दासी धात्री कुमारिका रजिका . मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः . कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन . ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्यथम् . रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः . व्यसनोत्सवाश्च संकेतहेतवस्तेषु रक्ष्याश्च . आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना . भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्धा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः . स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः . स्त्रीरत्नसञ्ज्ञा च गुणान्वितासु स्त्रीव्याधयो ऽन्याश्चतुरस्य पुंसः . न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां च कुर्यात् . न चान्यकार्यस्मरणं रहःस्था मनो हि मूलं हरदग्धमूर्तेः . श्वासं प्रकम्पेण समं त्यजन्ती बाहूपधानस्तनदानदक्षा . सुगन्धकेशा प्रसभोपरागा सुप्ते ऽनुसुप्ता प्रथमं विबुद्धा . दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः . यासाममृग्वा सितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः . या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरिक्ता . महाशना स्वेदयुताङ्गदुष्टा या ह्रस्वकेशी पलितान्विता च . मांसानि यस्याश्च चलन्ति नार्या महोदरा खिक्खिमिनी च या स्यात् . स्त्रीलक्षणे याः कथिताश्च पापास्ताभिर्न कुर्यात्सह कामधर्मम् . शशशोणितसङ्काशं लाक्षारससन्निकाशमथवा यत् . प्रक्षालितं विरज्यति यच्चासृक् तद्भवेच्छुद्धम् . यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम् . तत् पुरुषसम्प्रयोगादविचारं गर्भतां याति . न दिनत्रयं निषेवेत् स्नानं माल्यानुलेपनं च स्त्री . स्नायाच्चतुर्थदिवसे शास्त्रोक्तेनोपदेशेन . पुष्पस्नानौषधयो याः कथितास्ताभिरम्बुमिश्राभिः . स्नायात्तथात्रमन्त्रः स एव यस्तत्र निर्दिष्टः . युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु . दीर्घायुषः सुरूपाः सुखिनश्च विकृष्ट (प्रशस्त) युग्मासु . दक्षिणपार्श्वे पुरुषो, वामे नारी, यमावुभयसंस्थौ . यदुदरमध्योपगतं नपुंसकं तन्निबोद्धव्यम् . केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैः समेते . पापैस्त्रिलाभारिगतैश्च यायात् पुञ्जन्मयोगेषु च सम्प्रयोगम् . न नखदशनविक्षतानि कुर्याद् ऋतुसमये पुरुषः स्त्रियाः कथञ्चित् . ऋतुरपि दश षट् च वासराणि प्रथमनिशात्रितयं न तत्र गम्यम्>% . %<आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् . अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः>% इति सामान्यत उक्त्वा बालाद्यवस्थापन्नकामिनीनां सेवने फलम्, कामिनीसेवन प्रकारश्च भावप्रश् दर्शितो यथा बालेति गीयते नारी यावद्वर्षाणि षोडश . ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि . तदूर्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि . वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता . अधिरूढा प्रौडा . निदाघशरदोर्बाला हिता विषयिणी (भोगार्हा) मता . तरुणी शीतसमये प्रौढा वर्षावसन्तयोः . नित्यम्बाला सेव्यमाना नित्यं वर्धयते बलम् . तरुणी ह्णासयेच्छक्तिं प्रौढोद्भावयते जराम् . सद्यो मांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम् . घृतमुष्णोदके स्नानं सद्यः प्राणकराणि षट् . पूति मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि . प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् . प्राणशब्दोऽत्र बलवाचकः . बालार्कः कन्यार्कः . वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् . वयोऽधिकां स्त्रियङ्गत्वा तरुणः स्थविरायते . आयुष्मन्तो मन्दजरा वपूर्वर्णबलान्विताः . स्थिरोपचित मांसाश्च भवन्ति स्त्रीषु संमताः . सेवेत कामतः कामं बलाद्वाजीकृतो हिमे . प्रकामन्तु निषेवेत मैथुनं शिशिरागमे . त्र्यहाद्वसन्तशरदोः पक्षात् वृष्टिनिदाघयोः . सुश्रुतस्तु %% . समेयात् सङ्गच्छेत घर्मेषु ग्रीष्मेषु . शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवानिशि . वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः . उपेयात् पुरुषो नारीं सन्ध्ययोर्नच पर्वसु . गोसर्गे चार्धरात्रे च तथा मध्यदिनेऽपि च . विहारम्भार्यया कुर्याद्देशेऽतिशयसंवृते . रम्ये श्रव्याङ्गनागाने सुगन्ते मुखमारुते . देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे . श्रूयमाणे व्यथाहेतुवचने न रमेत ना . स्नातश्चन्दनतिप्ताङ्गः सुगन्धः सुमनोऽन्वितः . भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः . ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः . पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे . अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा सितः . बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रीगी च मैथुनम् . रोगी मैथुनसंवर्धनीयरोगयुक्तः . भार्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम् . अभिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम् . सेवेत प्रमदां युक्त्या वाजीकरणवृहितः . रजस्वलामकामाञ्च मलिनामप्रियान्तथा . वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् . हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् . सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि . नाभिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया . रजस्वलाङ्गतवतो नरस्यासंयतात्मनः दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् . लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्वसु . वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः . लिङ्गिनीं प्रब्रजिताम् . गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः . हीनाङ्गीं मलिनां द्वेष्यां क्षामाम्बन्ध्यामसं वृते . देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत् . गर्भिणीं गर्भवासदिवसात् द्वितीये मासि, गर्भस्थितेरनिश्चये यथोक्तनक्षत्रादिलाभाभावे वा तृतीये मासि पुंसवने कृते नाभिगच्छेत् . यतः पुंसवनानन्तरमाह व्यासः %% . अन्यच्च %<आमिषस्याशनं यत्नात्प्रमदा परिवर्जयेत् . देवारामनदीयानं प्रयोगं पुरुषस्य चेति>% . क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः . स्थितस्य हानिं शुक्रस्य वायोः कोपञ्च विन्दति . व्याधितस्य रुजा प्लीहा मूर्छा मृत्युश्च जायते . प्रत्यूषे चार्धरात्रे च वातपित्ते प्रकुप्यतः . तिर्यग्योनावयोनौ वा दुष्टयोनौ तथैव च . उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः . उच्चारिते मूत्रिते च रेतसश्च विधारणे . उत्ताने च भवेत् शीघ्रं शुक्राश्मर्यास्तु सम्भवः . सर्वमेतत्त्यजेत्तस्माद्यतो लोक द्वयाऽहितम् . शुक्रन्तूपस्थितम्मोहान्न सन्धार्यं कदाचन . स्नानं सशर्क्वरं क्षीरं भक्ष्यमैक्षवसंयुतम् . वातोमांसरसः स्वप्नो सुरतान्ते हिता अमी . शूलकासज्वरश्वास कार्श्यपाण्ड्वामयक्षयाः . अतिव्यवायाज्जायन्ते रोगाश्चाक्षेप्रकांदयः . @<[Page 1905b]>@ ## puø कामिन्याः कामिनीप्रियाञ्जनस्य इमखत्साधनत्वात् . शोभाञ्जनवृक्षे शब्दचश् . तस्य कामिनी प्रियाञ्जनहेतुत्वात् तथात्वम् . ## पुश् काममनुगच्छति ख . 1 रामपूगे त्रिकाश् . कामानुगते त्रिश् . कामील इति त्रिकाश् पाठान्तरं पृषोश् . रामपूगे . ## त्रिश् कमः उकञ् . 1 अशोकवृक्षे 2 माधवीलतायाम् मेदिश् . 3 चटके पुंस्त्री राजनिश् . मैथुनेच्छावति त्रिश् अमश् . स्त्रियां ङीप् . इच्छामात्रयुक्ते त्रिश् अमश् तत्र स्त्रियां न ङीप् किन्तु टाप् इति भेदः %% रामाश् . ## स्त्री 6 तश् . माधवीलतायाम् राजनिश् . ## पुश् स्त्री कामुकस्यापत्यं नडादिश् फक् . कामुकापत्ये स्त्रियां ङीप् . ## पुश् कामानामीश्वरः . 1 परमेश्वरे 2 भरवीभदे स्त्री %% तन्त्रसाश् कामाख्यापञ्चमूर्त्यन्तर्गते 3 मूर्तिभेदे च स्त्री %% कालिका पुश् 61 अश् . ## नश् कामेन स्वेच्छता प्रेतोद्देशेन दीयमानम् उदकम् . मृतोद्देशेन स्वेच्छया दीयमाने उदके . स्वेच्छया तद्दानञ्चप्रेतविशेषायैव यथाह मनुः %% अत्र वाशब्देन इच्छया तद्दानम् . व्यक्तमाह लौगाक्षिः %% चौलकर्मानन्तरकाले नियमेनाग्न्यदकं कार्यम् अन्यत्रापि नामकरणादूर्ध्वभकृतचूडेऽपि इच्छया प्रेताभ्युदयकामनया द्वयमग्न्युदकदानाख्यं तूष्णीं कार्यं न नियमेनेति विकल्पः मिता0 ## स्त्री कुत्सितो मोदो यस्याः . रागिणीभेदे हलाश् . ## पुश् 1 देशभेदे शब्दरत्नाश् 2 पुरभेदे च . %% . दक्षिणांश्चापि पाञ्चालान् यावत् चर्मण्वतीं नदीम् . द्रोणेन चैवं द्रुषदः परिभूयाऽथ पालितः bhàø àø 180 . %% bhàø ÷àø 139 aø . tatra जातादि %% पाश् वञ . काम्पिल्यक तद्भवादौ . काम्पिल्यदेशः उत्पत्तिस्थानत्वेनास्त्यस्य अच् . (गुडारोचना) 3 नामगन्धद्रव्ये अस्यैव चूर्णम् (कमला गुडि) कापिल्ल काम्पिल्यक एतावप्यत्र पृषोश् साधु . ## स्त्री देशभेदे हारावली . ## पुश् पृषोश् काम्पिल्यशब्दार्थे %% यजुश् 23 . 18 . स्वार्थे कन् तथार्थे . ## पुश् कम्बलेन परिवृतो रथः अण् . कम्बलपरिवृते रथे अमरः . ## पुश् स्त्री कम्बुः शङ्खभूषणं शिल्पमस्य ठक् . %% पाश् निर्देशात् %% पाश् इत्यस्यानित्यत्वेन न कादेशः किन्तु ठस्येकः . शङ्खकारे (शांखारी) अमरः स्त्रियां जातित्वात् ङीष् . ## स्त्रीश् कुत्सितमम्बु यस्य कोः कादेशः कप् . अश्वगन्धायाम् रत्नमाला . ## त्रिश् कम्बोजोऽभिजनो यस्य सिन्ध्वाश् अण् . पित्रादिक्रमेण कम्बोजदेशवासिनि स्त्रियां ङीप् . कम्बोजदेशे भवः कच्छाश् अण् . कम्बोजभवेऽमनुष्ये त्रिश् %<शतं यस्तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति>% भाश् शाश् 35 अश् . 2 सोमबल्के 3 पुन्नागवृक्षे च पुश् मेदिश् . कम्बोजानां जनपदानां राजा अण् . 4 कम्बोजदेशनृपे %<शकायवनकाम्बोजास्तास्ताः क्षत्रियजातयः . वृषलत्वं प्ररिगता ब्राह्मणानामदर्शनात्>% भाश् अनुश् 33 अश् . न केवलं तेषां शूद्रत्वं किन्तु सगरेण वेशान्यत्वं धर्महीनत्वं च कृतं तच्च हरिवं 14 अश् वर्णितं यया . %% . तेन तेषां प्राक्क्षत्रियत्वेऽपि पश्चात् सगरेण स्वधर्मनिराकरणेन निःस्वाध्यायतादिकरणेन च म्नेच्छत्वं कृतम् . कम्बोजेषु भवा अमनुष्यतत्स्यत्वात् कच्छा अण् ङीप् . 5 माघपर्ण्याम् (माषाणी) अमश् . 6 श्वेतखदिरे (पापडीखएर) मेदिश् . 7 गुञ्जायां (कुंच) 8 वाकुच्याम् (हाकुच) च स्त्री राजनिश् . ## नश् कम्बोजे भवो मनुष्यस्तत्स्थोवा %% पाश् वुञ् . कम्बोजदेशभवे 1 मनुष्ये 2 तत्स्थे हास्यादौ च . ## त्रिश् कम--णिङ् कर्मणि यत् . 1 कामनाविषये %% मनुः . %% प्राश् तश् जावालः . काम्यत्वञ्च तत्तत्फलकामनावदधिकारिकर्तव्यत्वम् . काम्यकर्मणामपि फलाभिसन्धानाभावेनानुष्ठाने मोक्षदत्वम् तदेतत् मलश् तश् निर्णीतम् . मनुः %% . %% विष्णुपुराणम् . %% . भगवद्गीतापि %% . युक्तईश्वराय कर्माणि, न फलाय इत्येवं समाहितः फलं त्यक्त्वा कर्माणि कुर्वन्निति शेषः शान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम् . सत्वशुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्य शेषः . अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतः प्रवृत्तेरिति यावत् . फले सक्तः मम फलाय इदं, कर्म करोमीत्येवं फले सक्तोनियतं बन्धं प्राप्नोति तथाचार्जुनं प्रति भगवद्धाक्यम् . %% . सन्न्यस्य निःक्षिप्य समर्प्य इति यावत् . अध्यात्मचेतसा विवेकबुद्ध्या अहंकर्ता ईश्वराय भृत्यवत् करोमीत्यनया बुद्ध्या . निराशीस्त्यक्तकामसङ्कल्पः . अतएव निर्मनोमसतारहितः विगतज्वरः विगतसन्तापः . व्यक्तमाह सएव %% . विष्णुपुराणे . %% . तां कममहीं भारवर्षरूपाम् . भागश् एकादशस्कन्धे %% . वेदोक्तमेव कुर्वाणो न तु निषिद्धम् . ननु कर्मणि क्रियमाणे तस्मिन्नासत्तिस्तत् फलञ्च स्यात् नतु नैष्कर्म्यरूपा फलसिद्धिः? अतआह निःसङ्ग इति अनभिनिवेशितवान्, ईश्वरेऽर्पितुं न फलोद्देशेन . अथ फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येव इत्यत आह रोचनार्था इति . कर्मणि रुच्युत्पादानार्था . अतएव तत्रैव %% . इयं फलश्रुतिर्न श्रेयःपरमपुरुषार्थपरा न भवति किन्तु बहिर्मुखानां मोक्षविवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम् . यथा भैषज्ये औषधे रुच्युत्पादनम् . यथा %% . अत्र यथा तिक्तनिम्बादिपानस्य न खलु खण्डलड्डुकादिलाभ एव प्रयोजनम् किन्त्वारोग्यम् . तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते . ननु कर्मकाण्डे मोक्षस्य नामापि न श्रूयते कुत एवं व्याख्यायते यथाश्रुतस्यैवाघटनादित्यतआह उत्पत्त्येति द्वाभ्याम् . उत्पत्त्या स्वभावतएव कामेषु पश्वादिषु प्राणिषु आयुरिन्द्रियबलवीर्यादिषु पुत्रदारादिषु परिपाकतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषः अजानतो अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः तानेवम्भूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ भ्राम्यतः . पुनस्त मोभूतवृक्षादियोनौ विशतः पशुकाम इति चायुरिन्द्रियादिकाम इति च पुत्रादिकाम इति च कथं पुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात् . तथासत्यनाप्तः स्यादिति भावः . कथं तर्हि कर्ममीमांसकाः कर्मफलपरतां वदन्ति तत्राह एवमिति व्यवस्थितम् . वेदस्याभिप्रायमविज्ञाय कुसुमिताम् अवान्तरफलरोचनतया रमणोयां परमफलश्रुतिं वदन्ति यतस्ते कुबुद्धयः तदाह हि यस्मात् वेदज्ञा व्यासादयः तथा न वदन्तीति . अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम् . यथा %% . सोऽपि दुरितक्षयद्वारा न साक्षात् . तथाच ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः . श्रुतिः %% तमात्मानम् . अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्तते . पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्तयितव्यः इत्याह भागश् षष्ठस्कन्धे स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि . न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिषक्तमः . राति ददाति . फलकामनानिन्द्यत्वमुक्तं तत्रैव %%! इति वामनपुराश् काम्यमपि दानं विष्णुप्रीतये सार्वकालिकम् यथा मश् तश् पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्वकालिकम् श्रीदत्तः %% मलश् तश् रघुश् . %% प्राश् तश् भविष्यपुश् . काम्यञ्च %% इत्युक्तलक्षणम् . काम्याच्च सर्वाङ्गोपेतात् फलनिष्पत्तिः इति कात्याश् श्रौश् प्रतिपादितम् तच्च कात्यायनशब्दे 1865 पृश् प्रदर्शितम् . 2 अभिरूपे सुन्दरे च %% रघुः . कामाय हितं यत् . 3 कामोद्दीपके त्रिश् . ## नश् 1 वनभेदे . तस्य स्थानादि भाश् वश् 5 अश् दर्शितं यथा %% इत्युपक्रमे %% . 2 सरोवरभेदे च . %<शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः>% भाश् प्रश् 51 अश् . ## नश् कर्मधाश् . स्वर्गादीष्टकामनावदधिकारिकर्तव्ये ज्योतिष्टोमादौ %% लघुबौधाश् . ## नश् कर्मधाश् . स्वर्गादिफलकामनया कर्तव्ये दाने %% मरुडपुश् . तस्य बन्धहेतुत्वे नामरे प्रावरणसंज्ञा कृता . ## नश् काम्यस्य फलम् . काम्यकर्मणः अभिसन्धीयमाने फले . %% प्राश् तश् रुचिस्तवः . काम्यानामपि फलाभिसन्धानाभावे मुक्तिफलकत्वमुक्तं काम्यशब्दे . कृत्रिमदेवानां पितॄणां तथात्वोक्त्या स्वतःसिद्धानामाजानदेवानामिन्द्रादीनां तथात्वस्यौचित्यमेव . ## स्त्री कम--णिङ् भावे बाश् क्यप् स्त्रीत्वम् . कामनायाम् %% प्राश् तश् बौधाश् . %% मनुः . %% इत्यादौ तु %% पाश् सुबन्तात् कर्मण इच्छायां काम्यच् ततोभावे अ . स्वपुत्रेच्छा इत्यर्थः . ## नश् कुगतिसश् कोः कादेशः . ईषदम्ले 1 रसे 2 तद्वति त्रिश् . ## त्रिश् कः प्रजापतिः, कं सुखं वा ततः देवताद्यर्थे तस्येदं वा अण् %% पाश् इदन्तादेशे वृद्धिः . प्रजापतिदेवताके हविरादौ %% शतश् ब्राश् 2, 5, 2, 13! स्त्रियां ङीप् कायी वशा . %% शङ्खोक्ते 2 कनिष्ठाङ्गुलिमूलस्थानरूपे प्रजापतितीर्थे नश् . %% मनुना पवित्रतासाधनतया तत्तत्स्थानस्य तीर्थत्वमुक्तम् . याज्ञश् कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च . प्रजापतिपितृब्रह्मदेवतीथान्यनुक्रमात् . तेन कनिष्ठाङ्गुलिमूलस्य प्रजापतितीर्थत्वात् कायत्वं सुव्यक्तमुक्तम् . एतेन शब्दकल्पद्रुमे मेदिनिस्थकदैवतशब्दस्य ब्राह्मतीर्थपरताव्याख्यानं निर्मूल ब्राह्मप्राजाप्रत्यतीर्थयो उक्तस्मृतिषु भेदेन निर्देशात् . कायसम्बन्धिकार्योपयोगित्वात् 3 मनुष्यतीर्थे नश् मेदिश् . 4 प्रजापतिदेवताके विवाहभेदे पुश् . %% इति प्राजाप्रत्यं परिभाष्य प्राजापत्यकाययोः पर्यायत्वाशयेन मनुना तारयन्तीत्यनुवृत्तौ %<आर्षोढाजः सुतस्त्रीं स्त्रीन् षट् षट् कायोढजः सुतः>% इत्युक्तम् . कायोढज इत्यत्र वह भावे क्त ऊढं विवाहः कायादूढात् विवाहाज्जायते इत्यर्थः . चीयतेऽदः चि--कर्मणि घञ् चेः कत्वम् . 5 मूलधने पुश् . मूलधनस्य वृद्ध्या उपचीयमानत्वात् तथात्वम् %% नारदस्मृतिः . करणे घञ् . स्वभावे 6 वस्तुस्वभावेन प्रदार्थानां चीयमानत्वात् तथात्वम् . चिधातोर्निश्चयपरत्वे कर्मणि घञ् . 7 लक्ष्येमेदिश् लक्षणेन लक्ष्यस्य निश्चीयमानत्वात्तथात्वम् . भावे घञ् . 8 संघे पुश् मेदिश् चीयते भक्षितान्नादिरसैः कर्मणि, चीयतेऽस्थ्यादिकमत्र आधारे वा घञ् . 9 देहे तस्य विशेषस्वरूपं याज्ञश् मिताक्षरयोर्दर्शितं यथा कायस्वरूपं विवृण्वन्नाह %% याज्ञश् . तस्यात्मनोयानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन . तथाह्यन्नरसो जाठराग्निना पच्यमानो रक्तताम्प्रतिपद्यते रक्तञ्च स्वकोशस्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशानलपरिपक्वं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्वमस्थिताम्, अस्थ्यपि स्वकोशशिस्विपरिपक्वं मज्जात्वम्, मज्जापि स्वकीशपावकपरिपच्यमानश्चरमधातुतया परिणमते . चरमधातीस्तु परिणतिर्नास्तीति सएवात्मनः प्रथमः कोश इत्येवं षट्कोशाग्नियोगित्वात्षट्प्रकारत्वं शरीराणाम् . अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् . तानि च शरीराणि षट् त्वचोधारयन्ति रक्तमांसमेदोस्थिमज्जाशुक्राख्याः षट्धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः . त्वगिवाच्छादकत्वाच्च षट् त्वचोधारयन्ति . तदिदमायुर्वेदे प्रसिद्धम् . तथाङ्गानि च षडेव . करयुग्मं चरणयुगलमुत्तमाङ्गङ्गात्रमिति . अस्थ्नान्तु षष्टिसहितं शतत्रयमुपरितनषट्श्लोक्या वक्ष्यमाणमवगम्यम् . किञ्च %% याश् . स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत् तैः सह द्वात्रिंशद्दन्ताश्चतुःषष्टिर्भवन्ति . नखाः कररुहा विंशतिर्हस्त पादस्थानि शलाकाकाराण्यस्थ्नीनि मणिबन्धस्योपरिवर्तीन्यङ्गुलिमूलस्थानि विंशतिरेव . तेषां नखानां शलाकास्थ्नाञ्च स्थानचतुष्टयं, द्वौ चरणौ द्वौ करौ चेत्येवमस्थ्नाञ्चतुरुत्तरं शतम् . किञ्च . %<षष्ट्यङ्गलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् . चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु>% याश् . विंशतिरङ्गुलयस्तासामेकैकस्य त्रीणि त्रीणीत्येव मङ्गुलिसम्बद्धान्यस्थीनि षष्टिर्भवन्ति . पादयोः पश्चिमौ भागौ पार्ष्णी तयोरस्थिनी द्वे एकैकस्मिन् पादे गुल्फौ द्वावित्येवञ्चतुर्षु गुल्फेषु चत्वार्यस्थोनि . बाह्वोररत्निप्रमाणानि चत्वार्यस्थीनि . जङ्घयोश्च तावदेव चत्वार्ये वेत्येबञ्चतुः सप्ततिः . किञ्च %% याश् . जङ्घोससन्धिर्जानुः . कपोलोगल्लः . ऊरुः सक्थि तत्फलकम् . अंसोभुजशिरः . अक्षः कर्णनेत्रयोर्मध्ये शङ्खादधोभागः . तालूषकङ्काकुदम् . श्रोणी ककुद्मती तत्फलकम् . तेषामेकैकत्रास्थिनी द्वे द्वे विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति . किञ्च %% याश् . गुह्यास्थ्येकं, पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति . ग्रीवा कन्धरा सा पञ्चदशास्थिःस्यात् भवेत् . वक्षोऽसयोः सन्धिर्जत्रु प्रतिजत्त्वेकैकम् . हनुश्चिवुकम् . तत्राप्येकमस्थि इत्येवञ्चतुःषष्टिः . किञ्च %% याश् . तस्य हनोर्मूलेऽस्थिनी द्वे . ललाटम्भालम् . अक्षि चक्षुः . गण्डः कपोलाक्षयोर्मध्यप्रदेशः तेषां समाहरोललाटाक्षिगण्डम् . तत्र प्रत्येकमस्थियुगलम् . नासाघनसंज्ञकाऽस्थिमती . पार्श्वकाः कक्षाधःप्रदेशसंबद्धान्यस्थीनि . तदाधारभूतानि स्थालकानि तैः स्थालकैः अर्बुदैश्चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः . पूर्बोक्तैश्च नवभिः सार्धमेकाशीतिर्भवन्ति . किञ्च %% शङ्खकौ कपालानि चत्वारि शिरसस्तथा . उरःसप्तदशास्थि स्यात् पुरुषस्यास्थिसंग्रहः याश् . भ्रूकर्णयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खकौ . शिरसः सम्बन्धीनि चत्वारि कपालानि . उरोवक्षः तत्सप्तदशास्थिकं इत्येवं त्रयोविंशतिः . पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः . सविषयाणि ज्ञानेन्द्रियाण्याह . %% याश् . एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः विषयशब्दस्य षिञ् बन्धन इत्यस्य धातोर्व्युत्पन्नत्वात् . एतैश्च गन्धादिभिर्बोध्यत्वेन व्यवस्थितैः . स्वस्वगोचरसंवित्साधनतयाऽनुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति . कर्मेन्द्रियाणि दर्शयितुमाह . %% याश् . हस्तौ प्रसिद्धौ . पायुर्गुदम् . उपस्थं रतिसम्पाद्यसुखसाधनम् . जिह्वा प्रसिद्धा, पादौ च एतानि हस्तादीनि पञ्चकर्मेन्द्रियाणि . आदाननिर्हारानन्दाहारविहारादिकर्मसाधनानि जानीयात् . मनोऽन्तःकरणं युगपज्ज्ञानानुत्पपत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् . प्राणायतनानि दर्शयितुमाह %% याश् . नाभिप्रभृतीनि दश प्राणस्य स्थानानि . समाननाम्नः पबनस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषवाचीयुक्तिप्राचुर्याभिप्रायेण . प्राणायतनानि प्रपञ्चयितुमाह . %% याश् . वपा प्रसिद्धा . वसा मांसस्नेहः . नाभिः प्रसिद्धा . अवहननं पुप्पुसः . प्लीहा आयुर्वेदप्रसिद्धः . तौ च मांसपिण्डाकारौ सव्यकुक्षिगतौ . यकृत्कालिका . क्लोम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ . क्षद्रान्त्रं हृत्स्थान्त्रम् . बुक्वकौ हृदयसमीपस्थौ मांस पिण्डौ . वस्तिर्मूत्राशयः . पुरीषाधानं पुरीषाशयः . आमाशयोऽपक्वान्नस्थानम् . हृदयं हृत्पुण्डरीकस् . स्थूलान्त्रगुदोदराणि प्रसिद्धानि . बाह्यात् गुदवलयदिन्तर्गुदवलये द्वे . तौ च गुदौ कोष्ठ्यौ कोष्ठे नाभेरधःप्रदेशेभवौ . अयञ्च प्राणायतनस्य विस्तार उक्तः पूर्वश्लोके तु संक्षेपः . अतएव पूर्वश्लोकोक्तानां केषाञ्चिदिह पाठः . पुनः प्राणायतनप्रपञ्चार्थमाह . कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ . कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे . वङ्क्षणौ वृषणौ बुक्वौ श्लेष्मसङ्घातजौ स्तनौ . उपजिह्वस्फिजौ बाहू जङ्घोरुषु च पिण्डिका . तालूदरस्वस्तिशीर्षं चिवुके गलशुण्डिके . अवटश्चैवमेतानि स्थानान्यत्र शरीरके . अक्षिकर्णचतुष्कञ्च यद्धस्तहृदयानि च . नवच्छिद्राणि तान्येव प्राणस्यायतनानि तु याश् . कनीनिके अक्षितारके . अक्षिकूटे अक्षिनासयोःसन्धी, शष्कुली कर्णशष्कुली . कर्णपत्रकौ कर्णपाल्यौ . कर्णौ प्रसिद्धौ . दन्तवेष्टौ दन्तपाल्यौ . ओष्ठौ प्रसिद्धौ . ककुन्दरे जघनकूपकौ . वङ्क्षणौ जघनोरुसन्धी . बुक्कौ पूर्वोक्तौ . स्तनौ च श्लेष्मसंघातजौ . उपजिह्वा घण्टिका . स्फिचौ कटिप्रोथौ . बाहूप्रसिद्धौ . जङ्घोरुषु च तथा पिण्डिका . जङ्घयोरूर्वोश्च पिण्डिका मांसलप्रदेशः . गलशुण्डिके हनुमूलगलयोः सन्धी . शीर्षं शिरः . अवटः शरीरे यः कश्चिन्निम्नोदेशः कण्ठमूलकक्षादिः . अवटुरिति पाठे कृकाटिका . तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतपार्श्वद्वयमिति वर्णचतुष्टयम् . यद्वाक्षिपुटचतुष्टयम् . शेषं प्रसिद्धम् . एवमेतानि कुत्सिते शरीरे स्थानानि . तथाक्षियुगलं कर्णयुग्मं नासाविवरद्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राणस्यायतनान्येव . किञ्च %% याश् . सिरा नाभिसम्बद्धाः चत्वारिंशत्सं ख्याः वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखाः सत्यः सप्तशतसंख्या भवन्ति . तथाङ्गप्रत्यङ्गसन्धिबन्धनाःस्नायवो नव शतानि . धमन्यो नाम नाभेरुद्भूताश्चतुर्वि शतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति . पेश्यः पुनर्मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्गसम्बन्धिन्यः पञ्च शतानि भवन्ति . पुनश्चासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्तरमाह . %% याश् . शिराधमन्यो र्मिलिताः शाखोप शाखाभेदेन एकोनत्रिंशल्लक्षाणि नव शतानि षट्पञ्चाशच्च भवन्तीत्येवं हे सोमश्रवःप्रभृतयो मुनयः! जानीत . किञ्च %% याश् . शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षाविज्ञेयाः . मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं विज्ञेयम् . अस्थ्नान्तु द्वे सन्धिशते स्नायुशिरादिसन्धयः पुनरनन्ताः . सकलशरीरमुषिरादिसंख्या माह . %% याश् . पूर्वोदितशिराकेशादिसहितानां रोग्णां परमाणवः सूक्ष्मसूक्ष्मतररूपाभागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक् कृताविगण्यन्ते . एतच्च शास्त्रदृष्ट्या अभिहितम् चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य . इममतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः! भवतां मध्ये यदि कश्चिदनुवेद वेत्ति सोऽपि एकोमहान् अग्र्यो बुद्धिमताम् . अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः . शारीररसादिपरिमाणमाह %% याज्ञश् सम्यक्परिणताहारस्य सारोरसस्तस्य परिमाणं नवाञ्जलयः . पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः . पुरीषस्य वर्चस्कस्य सप्तैव . रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावञ्जलयः प्रकीर्तिताः . श्लेष्मणः कफस्य षडञ्जलयः . पित्तस्य तेजसः पञ्च . मूत्रस्योच्चारस्य चत्वारः . वसायामांसस्नेहस्य त्रयः . मेदसो मांसरसस्य द्वावञ्जली . मज्जा त्वस्थिगतसुषिरगतस्तस्यैकोऽञ्जलिः . मस्तके पुनरर्धाञ्जलिः . श्लेष्मौजसः श्लेष्मसारस्य . तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव . एतच्च समधातुपुरुषाभिप्रायेणोक्तम् . विषमधातोस्तु न नियमः . %% इत्यायुर्वेदस्मरणात् . इतीदृशमस्थिस्नाय्वाद्यारब्धमेतदशुचि निधानं वर्ष्मास्थिरमिति यस्य बुद्धिरसौ कृतो पण्डितोमोक्षाय समर्थो भवति वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात् मिताश् . सुश्रुते कायोत्पत्तिकारणोक्तिपूर्बकं तत्स्वरूपविभागादिकं दर्शितं यथा . अग्नि सोमो वायुः सत्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः तस्य खल्वेवम्प्रवृत्तम्य शुक्रशोणितस्याभिपर्च्यमानस्य क्षेरस्येव सान्तानिकाः सप्त त्वचो भवन्ति . तासां प्रथमाऽव भासिनी नाम्, या सर्ववर्णानवभासयति पञ्चविधाञ्च छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठाना, द्वितीया लोहिता नाम षोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठामा, तृतीया श्वेता नामद्वादशभागप्रमाणा चर्मदलाजगल्लीमशकाधिष्ठाना, चतुर्थीताम्रा नामाऽष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना, पञ्चभी वेदिनी नाम व्रीहिपञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना, षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना, सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा bhagandaravidradhyar÷ã'dhiùñhànà, यदेतत्प्रमाणम् निर्दिष्टं तन्मांलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिष . यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढम् विध्येदिति . कलाःखल्वपि सप्त सम्भवन्ति धात्वाशयान्तरमर्यादाः . भवतश्चात्र . यथाहि सारः काष्ठेषु छिद्यमानेषु दृश्यते . तथा धातुर्हि मांसेषु छिद्यमानेषु दृश्यते . स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा . श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः . तासां प्रथमा मांसधरा नामयस्यां मांसे शिरास्नायुधमनीस्रोतसां प्रताना भवन्ति भवति चात्र . यथा विसमृणालानि विवर्धन्ते समन्ततः . भूमौ पङ्कोदकस्थानि तथा मांसे शिरादयः . द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च शिरासु यकृत्प्लीह्नोश्च भवति . भवति चात्र वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत् . मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते . तृतीया मेदोधरा नाम, मेदोहि सर्वभूतानामुदरस्थमण्वस्थिषु च महत्सुच मज्जा भवति . भवति चात्र . स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः . अथेतरेषु सर्वेषु सरक्तं मेदौच्यते . शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता . चतुर्थी श्लोष्मधरा नाम सर्वसन्धिषु प्राणभृतां भवति . भवति चात्र . स्नेहाभ्यक्ते यथा त्वक्षे चक्रं साधु प्रवर्तते . सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा . पञ्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्वाशयस्था . भवति चात्र . यकृत्समन्तात् कोष्ठञ्च तथान्त्राणि समाश्रिता . उण्डुकस्थं विभजते मलं मलधरा कला . षष्ठी पित्तधरा नाम या चतुर्विधमन्नपानमुपयुक्तमामाशयात् प्रच्युतं पक्वाशयोपरिस्थितं धारयति . भवति चात्र . अशितं खादितं पीतं लीढंकोष्ठगतं नृणाम् . तज्जीर्यति यथाकालं शोषितं पित्ततेजसा . सप्तमी शुक्रधरा नाम, या सर्वप्राणिनां सर्वशरीरव्यापिनी . भवन्ति चात्र यथा पयसि सर्पिस्तु गूडश्चेक्षौ रसो यथा . शरीरेषु तथा शुक्रं नॄणां विद्याद् भिषग्वरः . द्य्वङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः . मूत्रस्रोतःपथाच्छ्रुक्रं पुरुषस्य प्रवर्तते . कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा . स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्तते . गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद्गृहीतगर्भाणामार्तवं न दृश्यते . ततस्तदधः प्रतिहतः मूर्धमागतमपरञ्चोपचीयमानमपरेत्यभिधीयते . शेषञ्चोर्धतरमागतं पयोधरावभिप्रतिपद्यते तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति . गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभवः षुप्पुसः शोणितकिट्टप्रभवौण्डुकः . असृजः श्लेष्मणश्चापि यः प्रसादः परोमतः . तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति . ततोऽस्यान्त्राणि जायन्ते गुदं वस्तिश्च देहिनः . उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् . कफशोणितमांसानां सारो जिह्वा प्रजायते . यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् . अनुप्रविश्य पिशितं पेशीर्विभजते तथा . मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात् . शिराणां च मृदुः पाकः स्नायूनाञ्च ततः स्वरः . आशय्याऽभ्यासयोगेन करोत्याशयसम्भवम् . रक्तमेदःप्रसादाद्बुक्कौ मांसासृककफमेदःप्रसादाद्वृषणौ, शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः . तस्याधोवामतः प्लीहा फुप्पुसश्च दक्षिणतो यकृत् क्लोम च . तद्धृदयं विशेषेण चेतनास्थानमतस्तस्मिंस्तमसाऽऽवृते सर्वप्राणिनः स्वपन्ति . भवति चात्र . पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् . जाग्रतस्तद्विकसति स्वपतश्च निमीलति . निद्रान्तु वैष्णवी पाप्मानमुपदिशन्ति सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति . इतः परं निद्राविशेषकारणादिकमुक्तं तच्च निद्राशब्दे वक्ष्यते . %<शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्छितं गर्भं इत्युच्यते . तञ्च चेतनावस्थितं वायुर्विभजते तेज एन पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं विवर्धयति . एवंविवर्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गरुपेतस्तदा शरीरमिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति .>% ततः प्रत्यङ्गविभाग उक्तः तच्च अङ्गशब्दे 72 पृश् दर्शितम् . एवं समासत उक्त्वा विस्तारत उक्तं यथा विस्तारो ऽत ऊर्धम् . त्वचोऽभिहिताः कला धातवो मला दोषा यकृत्प्लीहानौ पुष्पुस उण्डुको हृदयं बुक्कौ च . आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति . सार्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणा मर्धव्यामहीनानि . श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखान्येतान्येव, स्त्रीणामपराणि च त्रीणि द्वेस्तनयोरधस्ताद्रक्तवहञ्च . षोडश कण्डराः . तासाञ्चतस्रः पादयोस्तावत्यो हस्तग्रीवापृष्ठेषु . तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहाः . ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां मेढ्रश्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां विम्बः मूर्धोरुवक्षोऽक्षपिण्डादीनाञ्च . मांसशिरास्नाय्वस्थिजालानि पत्येकं चत्वारि चत्वारि . तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्वरसंश्लिष्टानि परस्परगवाक्षितानि चेति यैर्गवाक्षितमिदं शरीरम् . षट् कूर्चास्ते हस्तपादग्रीवामेढ्रेषु . हस्तयोर्द्वौ पादयोर्द्वौ ग्रीवामेट्रयोरेकैकः . महत्यो मांसरज्जवश्चतस्रः पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्मे आभ्यन्तरे च द्वे . सप्त सेवन्यः . शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका . ताः परिहर्तव्याः शस्त्रेण चतुर्दशास्थ्रां संघाताः . तेषां त्रयोगुल्फजानुवङ्क्षणेषु एतेनेतरसक्थि 3 बाहू च 6 व्याख्यातौ त्रिकशिरसोरेकैकः 2 . चतुर्दशैव सीमन्ताः . तेचास्थिसंघातवद्गणनीया यतस्तैर्युक्ता अस्थिसङ्घाताः . ये ह्युक्ताः . सङ्घातास्तु खल्वष्टादशैकेषाम् . त्रीणि सषष्टीन्यस्थिशतानि वे दवादिनो भाषन्ते . शल्यतन्त्रेतु त्रीण्येव शतानि . तेषां सविंशमस्थिशतं शाखासु . सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोदरोरस्सु . ग्रीवां प्रत्युर्ध्वं त्रिषष्टिः . एवमस्थ्रां त्रीणि शतानि पूर्यन्ते अस्थिशब्दे 568 पृश् विवृतिः . एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश . तलकूर्चगुल्फसंश्रितानि दश . पार्ष्ण्यामेकम् . जङ्घायां द्वे . जानुन्येकम् . एकमूराविति . त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति . एतेनेतरसक्थि 30 बाहू 60 च व्याख्यातौ . श्रोण्यां पञ्च तेषां गुदभगनितम्बेषु चत्वारि . त्रिकसंश्रितमेकम् . पार्श्वे षट्त्रिं शदेवमेकस्मिन्, द्वितीयेऽप्येवम् 36 . पृष्ठे त्रिंशत् . अष्टावुरसि . द्वे अक्षकसंज्ञे . ग्रीकाथां नवकम् . कण्ठनाड्यां चत्वारि . द्वे हन्वोः . दन्ता द्वात्रिंशत् . नासायां त्रीणि . एकं तालुनि . गण्डकर्णशङ्खेष्वेकैकम् . षट् शिरसि . एतानि पञ्चविधानि भवन्ति . तद्यथा कपालरुचकतरुण वलयनलकसंज्ञानि . तेषां जानुनितम्बांसगण्डतालुशङ्खशिरस्सु कपालानि . दशनास्तु रुचकानि . घ्राणकर्णग्रीवाक्षिकोशेषु तरुणानि . पाणिपादपार्श्वपृष्ठोदरोरस्सुवलयानि, शेषाणि नलकसंज्ञानि . भवन्ति चात्र . अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः . अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् . तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् . अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् . मांसान्यत्र निबद्धानि शिराभिः स्नायुभिस्तथा . अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा . सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च . शाखासु हन्वोः कढ्याञ्च चेष्टावन्तस्तु सन्धयः . शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः . सङ्ख्यातस्तु दशोत्तरे द्वे शते तेषां शाखास्वष्टषष्टिरेकोनषष्टिः कोष्ठे ग्रीवां प्रत्यूर्ध्वं त्र्यशीतिः . एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयो द्वावङ्गुष्ठे ते चतुर्दश . जानुगुल्फवङ्क्षणेष्वेकैकः 3 . एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति . एतेनेतरसक्थि 17 बाहू 34 च व्याख्यातौ . त्रयः कटीकपालेषु . चतुर्विंशतिः पृष्ठेवंशे तावन्त एव पार्श्वयोः . उरस्यष्टौ तावन्त एव ग्रीवायाम् . त्रयः कण्ठे . नाडीषु हृदयक्लोमनिबद्धास्वष्टादश . दन्तपरिमाणा 32 दन्तमूलेषु . एकः काकलके नासायाञ्च . द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ . गण्डकर्णशङ्खेष्वेकैकः . द्वौ हनुमन्धी . द्वावुपरिष्टाद्भ्रुवोः शङ्खयोश्च . पञ्च शिरःकपालेषु . एको मूर्ध्नि . त एते सन्धयोऽष्टविधाः . कोरोदूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्ताः . तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः . कक्षावङ्क्षणदशनेषूदूखलाः . अंसपीठगुदभगनितम्बेषु सामुद्गाः . ग्रीवां पृष्ठवशंयोः प्रतराः . शिरःकटीकपालेषु तुन्नसेवनी . हन्वौ रुभयतस्तु वायसतुण्डाः . कण्ठहृद्यनेत्रक्लोमनाडीषु मण्डलाः . श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः . तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः . अस्थ्रान्तु सन्धयो ह्येते केवलाः परिकीर्तिताः . प्रेशीस्नायुशिराणान्तु सन्धिसङ्ख्या न विद्यते . नव स्नायुशतानि तासां शाखासु षट् शतानि . द्वे शते त्रिंशच्च कोष्ठे . ग्रीवां प्रत्यूर्ध्वं सप्ततिः . एकैकस्यान्तु पादाङ्गुल्यां षट् निचितास्तास्त्रिंशत् . तावत्य 30 एव तलकूर्चगुल्फेषु . तावत्य 30 एव जङ्घायाम् . दश जानुनि . चत्वारिंशदूरौ . दश वङ्क्षणे . शतमध्यर्धमेवमेकस्मिन् 150 सक्थ्नि भवन्ति . एतेनेतरसक्थि 150 बाहू च 300 व्याख्यातौ . षष्टिः कठ्याम् . अशीतिः पृष्ठे . पार्श्वयोः षष्टिः . उरसि त्रिंशत् . षट्त्रिंशद्ग्रीवायाम् . मूर्ध्निचतुस्त्रिंशत् . एवं नव स्नायुशतानि व्याख्यातानि . भवन्ति चात्र . स्नायुश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे . प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा . प्रतानबत्थः शाखासु सर्वसन्धिषु चाप्यथ . वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह . आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु . पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ . नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता . भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता . एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः . स्नायुभिर्बहुभिर्बडास्तेन भारसहा नराः . नह्यस्थीनि न वा पेश्यो न शिरा नच सन्धयः . व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् . यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा . स गूढं शल्यमाहर्तुं देहाच्छकोति देहिनाम् . पञ्च पेशीशतानि भवन्ति . तासां चत्वारि शतानि शाखासु . कोष्ठे षट्षष्टिः . ग्रीवां प्रत्यूर्धञ्चतुस्त्रिंशत् . एकैकस्यान्तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश . दश प्रपदे . पादोपरिकूर्चसन्निविष्टास्तावत्य एव . दश गुल्फतलयोः . गुल्फजान्वन्तरेविशंतिः . पञ्च जानुनि . विंशतिरूरौ . दश वङ्क्षणे . शतमेवमेकस्मिन् सक्थ्नि भवन्ति . एतेनेरसक्थ 100 वाहू च 200 व्याख्यातौ . तिस्रः पायौ . एकामेढ्रे . सेवन्यां चापरा . द्वे वृषणयोः . सिफचोः पञ्च पञ्च . द्वे वस्तिशिरसि . पञ्चोदरे . नाभ्यामेका . पृष्ठोर्धसं निविष्टाः पञ्च पञ्च दीर्घाः . षट् पार्श्वयोः . दश वक्षसि . अक्षकांसौ प्रति समन्तात् सप्त . द्वे हृदयामाशययोः . षट् यकृत्प्लीहोण्डुकेषु . ग्रोवायाञ्चतस्रः . अष्टौ हन्वोः . एकैका काकलकगलयोः . द्वे तालुनि . एका जिह्वायाम् . ओष्ठयोर्द्वे . घोणायां द्वे . द्वे नेत्रयोः . गण्डयोश्चतस्रः कर्णयोर्द्वे . चतस्रो ललाटे . एका शिरसीत्येवमेतानि पञ्च पेशीशतानि . शिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् . पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः . स्त्रीणान्तु विंशतिरधिका . दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्च यौवने तासां परिघृद्धिः . अपत्यपथे चतस्रस्तासां प्रसृते अभ्यन्तरतो द्वे मुखाश्रिते बाह्ये च प्रवृत्ते द्वे . गर्भच्छिद्रसंश्रितास्तिस्रः . शुक्रार्तवप्रवेशिन्यस्तिस्र एव . पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति . तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिशिरास्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति . भवन्ति चात्र . पुंसां पेश्यः पुरस्ताद् याः प्रोक्ता लक्षणमुष्कजाः . स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः . मर्मशिराधमनीस्रोतसामन्यत्र प्रविभागः . शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता . तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता . यथा रोहितमत्स्यस्य मुखं भवति रूपतः . तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः . आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः . स योनिं शिरसा याति स्वभावात् प्रसवं प्रति . त्वकूपर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः . शल्यज्ञानादृते नैष र्वर्ण्यतेऽङ्गेषु केषुचित् . तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता . शोधयित्वा मृतं सम्यग्द्रष्टव्योऽङ्गविनिश्चयः . प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च यद्भवेत् . समासतस्तदुभयं भूयो ज्ञानविवर्धनम् . तस्मात्समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिक निःसृष्टान्त्रपुरीषं पुरुषमपवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गसप्रकाशे देशे कोथयेत् सम्यक्प्रकुथितञ्चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूचीनामन्यतमेन शनैः शैनरवघर्षयंस्त्वगादीन् सर्वानेव बाह्याम्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा . श्लोकौ चात्र भवतः . न शक्यश्चक्षुषा दूष्टं देहे सूक्ष्मतमो विभुः . दृश्यते ज्ञानचक्षुभिर्स्तपश्चक्षुर्भिरेव च . शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः . दृष्टश्रुनाभ्यां सन्देहमथापोह्याचरेत् क्रियाः . अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः . सप्तोत्तरं मर्मशतम् . तानि मर्माणि पञ्चात्मकानि . तद्यथा मांसमर्माणि, शिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि सन्धिमर्माणि चेति . न खलु मांसशिरास्नाय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति यस्मान्नोपलभ्यन्ते . तत्रैकादश मांसमर्माणि . एकचत्वारिंशत् शिरामर्माणि . सप्तविंशंतिः स्नायुमर्माणि . अष्टावस्थिमर्माणि . विशंतिः सन्धिमर्माणि . तदेतत् सप्तोत्तरं मर्मशतम् . तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति . एतेनेतरसक्थि 11 बाहू 22 च व्याख्यातौ . उदरोरसोर्द्वादश चतुर्दश वा पृष्ठे . ग्रीवां प्रत्यूर्धं सप्तत्रिंशत् . तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रवस्तिजान्वाण्युर्वीलोहिताक्षाणि विटपञ्चेति . एतेनेतरं सक्थि व्याख्यातम् . उदरोरसोस्तु गुदवस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति . पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिवृहत्यंसफलकान्यंसौ चेति . बाहुमर्माणि तु क्षिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराण्यूर्वीलोहिताक्षाणिं कक्षधरञ्चेति . एतेनेतरो बाहुर्व्याख्यातः . जत्रूर्धमर्माणि, चतस्रो धमन्यो,'ष्टौ मातृका, द्वेकृकाटिके, द्वे विधुरे, द्वौ फणौ, द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनो पञ्च मीमन्ताश्चत्वारि शृङ्गाटकान्येको' धिपतिरिति . तत्र तलहृदयेन्द्रवस्तिगुदस्तनरोहितानि मांसमर्माणि . नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापा पस्तम्भहृदयनाभिपार्श्व सन्धिवृहतीलोहिताक्षोर्व्यः शिरामर्माणि . आणिविटपकक्षधरकूर्चकूर्चशिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि . कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि . जानुकूर्परसीमन्ताधिपतिगुलफमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि . तान्येतानि पञ्चविकल्पानि मर्माणि भवन्ति तद्यथा, सद्यःप्राणहराणि, कालान्यरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणीत्मि . तत्र सद्यः प्राणहराण्येकोनविशंतिः . कालान्तरप्राणहराणि त्रयस्त्रिंशत् . त्रीणि विशल्यघ्नानि . चतुश्चत्वारिंशद्वैकल्यकराणि . अष्टौ रुजाकराणीति . भवन्ति चात्र . शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठ शिरागुदम् . हृदयं वस्तिनाभी च घ्नन्ति सद्यो हतानि तु . वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः . कटीकतरुणे सन्धी पार्श्वजौ वृहती च या . नितम्बावितिचैतानि कालान्तर हराणि तु . उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् . लोहिताक्षाणि जानूर्वीकूर्चाविटपकूप्र्पराः . कुकुन्दरे कक्षधरे विधुरे सकृकाटिके . अंसांसफलकापाङ्गनीले मन्ये फणौ तथा . वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च . गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च . रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् . क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च . मर्माणि नाम सांसशिरास्नाय्वस्थिसन्धिसन्निपातस्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते . तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशुक्षीणेषु क्षपयन्ति . कालान्तरप्राणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति . विशल्यप्राणहराणि वायव्यानि शल्पमुखनिरुद्धौ यावदन्तर्वायुस्तिष्ठति तावज्जीवत्युद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात्सशल्यो जीवत्युद्धृतशल्यो म्रियते . वैकल्यकराणि सौम्यानि सोमोहि स्थिरत्वाच्छइत्याच्च प्राणावलम्बनं करोति . रुजाकराण्यग्निवायुगुणभूयिष्ठानि विशेषतश्च तौ रुजाकरौ . पाञ्चभौतिकीञ्च रुजामाहुरेके . केचिदाहुर्मांसादोनां पञ्चानामपि समस्तानां विवृद्धानाञ्च समवायात्सद्यःप्राणहराणि . एकहीनानामल्पानां वा कालान्तरप्राणहराणि . द्विहीनानां विशल्यप्राणहराणि . त्रिहीनानां वैकल्यकराणि . एकस्मिन्नेव रुजाकराणीति . यतश्चैवमतोऽस्थिमर्मस्वप्यभिहतेषु शोणितागमनं भवति . चतुर्विधा यास्तु शिराः शरीरे प्रायेण ता मर्म सु सन्निविष्टाः . स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति . ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति . विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये . रुजाभिभूतन्तु पुनः शरीरं प्रलीयते नश्यति चास्य संज्ञा! अतोहि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् . एतेन शेषं व्याख्यातम् . तत्र सद्यः प्राणहरमन्तेविद्धं कालान्तरेण मारयति . कालान्तरप्राणहरमन्तेविद्धं वैकल्यमापादयति . विशल्यप्राणहरमन्तेविद्धं कालान्तरेण क्लेशयति रुजाञ्च करोति . रुजाकरमतीव्रवेदनं भवति . कालान्तरप्राणहराणि पक्षान्मासाद्वा . तेष्वपितु क्षिप्राणि कदाचिदाशु मारयन्ति . विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति . अतऊर्धं प्रत्येकशो भर्मस्थानान्यनुव्याख्यास्यामः . तत्र पादाङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म तत्र विद्धस्याक्षेपकेण मरणम् . मध्यमामाङ्गुलीसनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम, तत्रापि रुजाभिर्भरणं . क्षिप्रस्योपरिष्टादुभयतः कूर्चोनाम, तत्र पादस्य भ्रमणवेपने भवतः . गुल्फसन्धरधौभयतः कूर्चशिरो नाम, तत्र रुजाशोफौ . पदजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्धपादता खञ्जता वा . पार्ष्णिं प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम, तत्र शीणितक्षये मरणम् . जङ्घोर्वोः सन्धाने जानु नाम, तत्र खञ्जता . जानुन ऊर्धमुभयतस्त्र्यङ्गुलमाणिर्नाम, तत्र शोफाभिवृद्धिः स्तब्ध सक्थिता च . ऊरुमध्ये ऊर्वी नाम, तत्र शोणितक्षयात् सक्थिशोषः . ऊर्व्या ऊर्ध्वमधोवङ्क्षणसन्धेरूरुमूले लोहिताक्षं नाम, तत्र लोहितक्षयेण पक्षाघातः . वङ्क्षणवृषणयोरन्तरे विटपं नाम, तत्र षाण्ड्यमल्पशुक्रता वा भवति . एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि . एतेनेतरसक्थि 11 बाहू 22 च व्याख्यातौ . विशेषतस्तु यानि सक्थि गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूप्र्परकक्षधराणि यथा षङ्क्षणवृषणयोरन्तरे विटपमेव, वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन्विद्धे तएवोपद्रवाः . विशेषतस्तु मणिबन्धे कुण्ठता . कूप्र्पराख्ये कुणिः . कक्षाधरे पक्षाघातः . एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि . अत ऊर्धमुदरोरसोर्मर्मस्थानान्यनुव्याख्यास्यामः . तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणम् . अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो वस्तिर्नाम, तत्रापि सद्योमरणमश्मरीव्रणादृते तत्राप्युभयतो भिन्ने न जीवत्ये कतोभिन्ने मुत्रस्रावी व्रणी भवति स तु यत्नेनोपक्रान्तो रोहति . पक्वामाशययोर्भध्ये सिराप्रभवा नाभिर्नाम, तत्रापि सद्य एव मरणम् . स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्र सद्यएव मरणम् स्तनयोरधस्तात् ह्यङ्गुलमुमयतः स्तनमूले नाम मर्मणी, तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते . स्तनचूचुकयो रूर्धं द्व्यङ्गुलमुभयतः स्तनरोहितौ नाम, तत्र लोहितपूणकोष्ठतया कासश्वासाभ्यां य म्रियते . अंसकूटयो रधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणम् . उभयत्रोरसोनाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूणकोष्ठतया कासश्वासाभ्यां च मरणम् . एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि . अत ऊर्ध्वं पृष्ठमर्माण्यनुव्याख्यास्यामः . तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थिनी कोटीकतरुणे नाम मर्मणी, तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च म्रियते . पार्श्वजघनबहिर्भागे पृष्ठर्वशमुभयतो नातिनिम्ते कुकुन्दरे नाम मर्मणो, तत्र स्पर्शाज्ञानमधः काये चेष्टोपघातश्च . श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधःकायशोषो दौर्बल्याच्च मरणम् . अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोसिर्यगूर्धं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते . स्तनमूलादुभयत पृष्ठवं शस्य वृहती नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते . पृष्ठेपरिपृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम, तत्र षाह्वोः स्वापः शोषोवा . बाहुभूर्धग्रीवामध्येऽसंपीठस्कन्धनिबन्धनावंसौ नाम, तत्र स्वब्धबाहुता . एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि . अत ऊर्ध्वं जत्रुगतानि व्याख्यास्यामः . तत्र कण्ठनाडीमुभ्यत्श्चतस्रो धमन्यो द्वे नीले, द्वे च मन्ये, व्यत्यासेन तत्र मूकता स्वरवैकृतभरसग्राहिता च . ग्रीवायामुभयतश्चतस्रः सिरामातृकाः तत्र सद्योमरणम् . शिरोग्रोवयोः सन्धाने कृकाटिके नाम, तत्र चलमूर्धता . कर्णपृष्ठतोऽधः संश्रिते विधुरे नाम, तत्र बाधिर्यम् . घ्राणमार्गमुभयतः स्रोतोमार्गं प्रतिबद्धे अभ्यन्तरतः फणे नाम, तत्र गन्धाज्ञानम् . भ्रूपुच्छान्तयोरधोऽक्ष्णीर्बाह्यतो ऽपाङ्गौ नाम, तत्रान्ध्यं दृष्ठ्युपघातो वा . भ्रुवोरुपरि निम्न योरावर्तौ नाम, तत्रान्ध्यं दृष्ट्युपधातश्च . भ्रुवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्घौ नाम, तत्र सद्यो मरणम् . शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः . भ्रुबोर्मध्ये स्थपनी नाम, तत्रोत्क्षेववत् . पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशैर्मरणम् . घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चत्वारि मर्माणि तत्रापि सद्योमरणम् . मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः, तत्रापि सद्योमरणम् . एवमेतानि सप्तत्रिंशदूर्धजत्रु गतानि मर्माणि व्याख्यातानि . भवन्ति चात्र . ऊर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमिताः स्तनपूर्बमूलम् . विद्ध्यङ्गुलद्वयमितं मणिवन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम् . हृद्वस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे . तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् . एतत्प्रमाणमभिवोक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्म करणं परिहृत्य मर्म . पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् . छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति . प्राप्यामितव्यसनमुग्रमतो मनुष्याः संछिन्नशाखतरुवन्निधनं न यान्ति . क्षिप्रेषु तत्र सतलेषु हतेषुरक्तं गच्छत्यतीव पवनश्च रुजं करोति . एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः . तस्मात्तयोरमिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुलफदेशे . मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः . जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि . सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः . छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्मपतिता विविधाः प्रहाराः . सोममारुततेजांसि रजःसत्वतमांसि च मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते . मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः . इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः . रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते . हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् . ततो धातु क्षयाज्जन्तुर्वेदनाभिश्च नश्यति . हते वैकल्य जनने केवलं वैद्यनैपुणात् . शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् . विशल्यघ्नेषु विज्ञेयं पूर्वोक्तं यच्च कारणम् . रुजाकराणि मर्माणि क्षतानि विविधा रुजः . कुर्वन्त्यन्ते च कैकल्यं कुवैद्यवशगो यदि . छेदभेदाभिघातेभ्यो दहनाद्दारणादपि . उपघातं विजानीयान्मर्मणान्तुल्यलक्षणम् . मर्माभिघातश्च न कश्चिदस्ति योऽल्पयो वापि निरत्ययो पा . प्रायेण मर्मस्वभिताडितास्तु वैफल्यमृच्छन्त्यथ वा म्रियन्ते . मर्माण्यधिष्ठाय हि ये विकारा मूर्छन्ति काये विविधा नराणाम . प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः . अथातः सिरावर्णनविभक्ति नाम शारीरं व्याख्यास्यामः . सप्त सिराशतानि भवन्ति . याभिरिदं शरीरमाराम दूष जलप्रचारिणीभिः केदार इव च कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशैषैः . द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिमूलं ततश्च प्रसरन्त्यूर्ध्वमधस्तिर्यक् च . भवतश्चात्र यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् . नाभ्यां सर्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः . नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता . सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः . तासां मूलसिराश्चत्वारिं शत्तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः . तासान्तु वातवा हिनीनां वातस्थानगतानां पञ्चसप्ततिशवं भवति तावत्य 175 एव पित्तवाहिन्यः पित्तस्थाने . कफवाहिन्यश्च 175 कफस्थाने रक्तवाहिन्यश्च 175 यकृत्प्लोह्नोः, एवमेतानि सप्त सिराशतानि . तत्र वातवाहिन्थः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः . एतेनेतरसक्थि 25 बाहू 50 च व्याख्यातौ . विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य 6 एव चोदरे, दशवक्षसि एकचत्वारिशंज्जत्रुण ऊर्ध्वं, तासां चर्तुदश ग्रीवायाम् . कर्णयोश्चतस्रः . तव जिह्वायाम् . षड् नासिकायाम् . अष्टौ तेत्रयोः . एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम्! एष एव विभागः शेषाणामपि . विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे, एवं रक्तवहाः कफवहाश्च . एवमेतानि सप्त शिराशतानि सविभागानि व्याख्यातानि . अथातो धमनीव्याकरणं शरीरं व्याख्यास्यामः . चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः . तत्र केचिदाहुः सिराधमनीस्रोतसामविभागः सिराविकारा एव धमन्यः स्रोतांसि चेति . तत्तु न सम्यक् . अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः, कस्मात्? व्यञ्जनान्यत्वान्मूलसन्नियमात् कर्मवैशेष्यादागमाच्च केवलन्तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति . तासान्तु नाभिप्रभवाणां धमनीनामूर्धगा दश, दश चाधोगामिन्यः, चतस्रस्तिर्यग्गाः . ऊर्धगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति . तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिशत् . तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभिर्गृह्णीते . द्वाभ्यां भाषते च, द्वाभ्यां घोषं कूरोति, हाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते . द्वे चाश्रुवाहिन्यौ . द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते . ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः . तास्त्वेतास्त्रिंशत्सविभागा व्याख्याता एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च . भवति चात्र . ऊर्ध्वं गतास्तु कुर्वन्ति कर्माण्येतानि सर्वशः . अधोगमास्तु वक्ष्यामि कर्म तासां यथायथम् . अधोगमास्तु वातमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति . तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्धवगतानां तिर्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्रपुरीषस्वेदांश्च विवेचयन्त्यामपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत् . तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यावन्त्राश्रिते, तोयवहे द्वे, द्वे मूत्रवस्तिमभिप्रपन्ने मूत्रवहे, द्वे शुक्रवहे, द्वे शुक्रप्रादुर्भावाय, द्वे विसगाय, ते एव रक्तमभिवहतो नारीणामार्तवसंज्ञम् . द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे . अष्टावन्या स्तिर्यग्गानां धमनीनां स्वेदमर्पयन्ति . तास्त्वेतास्त्रिशत् सविभागा व्याख्याताः एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुदवस्तिमेढ्रसक्थोनि धार्यन्ते याप्यन्ते च . भवति चात्र . अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः . तिर्यग्गाः संप्रवक्ष्यामि कर्म तासां यथायथम् . तिर्यग्गानान्तु चतसृणां धमनीनामैकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्येयास्ताभिरिदं शरीरं गवाक्षितं विबद्धमाततञ्च . तासां मुखानि रोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्बहिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याण्यन्तःशरोरमभिप्रतिपद्यन्ते त्वचि विपक्वानि, तैरेव स्पर्शसुखमसुखं वा गृह्णाति . तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभाग व्याख्याताः . भवतश्चात्र . यथा स्वभावतः खरनि मृणालेषु विसेषु च . धसनीनां तथा खानि रसो यैरुपचीयते . पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति . पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले . अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः . तानि तु प्राणान्नोदकरसरक्तमां समेदोमूत्रपुरोषशुक्रार्तववहानि, येष्वधिकार एकेषां बहूनि . एतेषां विशेषा बहवः . तत्र घाणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः . तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति . अन्नवहे द्वे, तयोर्मूलमामाशयः अन्नवाहिन्यश्च धमन्यस्तत्र विद्धस्याध्मानं शूलान्नद्वेषौ छर्दिः पिपासान्ध्यं मरणं वा . उदकवहे द्वे, तयोर्मूलं तालु क्लोम च . तत्र विद्धस्य पिपासा सद्योमरणं च . रसवहे द्वे, तयोर्मूलं हृदयं, रसबाहिन्यश्च धमन्यस्तत्र विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लिङ्गानि च . रक्तवहेद्वे, तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यस्तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितातिगर्भमरक्तनेत्रता चेति . मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं, रक्तवहाश्च धमन्यस्तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणम् . मेदोवहे द्वे तयोर्मूलं कटीबुक्कौ च तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च . मूत्रवहे द्वे, तयीर्मूलं वस्तिमेढ्रञ्च तत्र विद्धस्याऽऽनद्धवस्तिता मूत्रनिरोधः स्तब्धमेढ्रता च . पुरीषवहे द्वे, तयोर्मूलं पक्वाशयो गुदञ्च तत्र विद्धस्याऽऽनाहो दुर्गन्धता ग्रथितान्त्रता च . शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च . आर्तववहे द्वे, तयोर्सूलं गर्भाशयः आर्तववाहिन्यश्च धमन्यस्तत्र विद्धायां बन्ध्यात्वं मैथुनासहिष्णुत्वमार्तवनाशश्च . सेवनीच्छेदाद्रुजाप्रादुर्भावः . वस्तिगुदविद्धलक्षणं प्रागुक्तमिति . स्रोतोविद्धन्तु प्रत्याख्यायोपचरेदुद्धृतशल्यन्तु क्षतविधानेनोपचरेत् . मूलात् स्यादन्तरं देहे प्रसृतन्त्वभिवाहि यत् . स्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम् . शारीकस्थाने एतच्च मनुष्यकायविषयं तुल्यप्रकरणे शाश् तिश् %% इत्यन्तेन मनुष्याणामेव विशेष्योक्तेः . एतद्याश् पदाश् %% इति . किन्तु पशुपक्ष्यादीनामपि यथा सम्भवमस्थ्यादिसञ्चयोज्ञेयः . षट्त्वग्धारित्वन्तु अण्ड जादीनामप्यस्ति %% याश् व्याश् %% मिताश् उक्तेः . चीयते कर्मभिः कर्मणि घञ् . 10 स्वस्वादृष्टसञ्चितभोगायतनमात्रे च . वक्ष्यमाणचतुर्विधकायानां कर्मजत्वेन तथात्वम् . ततश्च कायोद्विविधः चरोऽचरश्च . तत्र चरास्त्रिविधाः स्वेदजाण्डजजरायुजभेदात् अचरा गिरिवृक्षभेदात् नानाविधाः प्रागुक्त शाश् तिश् वाक्यात् . एषाञ्चोत्पत्तिभेदात् चतुर्विधत्वम् यथोक्तं पदार्थादर्शे %% इति . उद्भिज्जशब्दे 1180 पृश् उद्भिज्जोत्पत्तिप्रकारो दर्शितः . चरेषु स्वेदजाः %% पदादर्शोक्ता बोध्याः . तदुत्पत्तिप्रकारस्तत्रेवोक्तो यथा %% इति . एषां स्थिराणां चायोनित्वं प्रयोगसारे उक्तं यथा %% . अण्डजास्तु अण्डजाः पक्षिणः सर्पा नक्रमत्स्याश्च कच्छपा, इति तत्रोक्ताः बोध्याः . तेषादुत्पत्तिप्रकारो यथा . %% . जरायुजास्तु मनुष्याद्याः गर्भाशयरूपचर्मवेष्टनजातत्वात् तेषां तथात्वम् . ते च योनिजाः %% इति तत्रोक्तेः . तथाऽन्येऽपि अयोनिजाः देहाः सन्ति ते च अयोनिजशब्दे 347 पृश् उक्ताः . तत्र मनुष्याणां कायस्य पाञ्चभौतिकत्वं तदुत्पत्तिप्रकारश्चयाज्ञश् मिताश् दर्शितोयथा %% याश् . सृष्टिसमये स परमात्मा यथाऽऽकाशादीन्, शब्दैकगुणं गगनम्, शब्दस्पर्शगुणं पवनम्, शब्दस्पर्शरूपगुणन्तेजः शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणां, जगतीमित्येवमेकोत्तरगुणान् सृजति . तथात्मा जीवभावमापन्नो भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि तानुपादत्ते गृह्णाति . कथं शरीरारम्भकत्वं पृथिव्यादोनाम्? इत्यत आह . %<आहुत्याऽऽप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः . तदन्नं रसरूपेण शुक्रत्वमधिगच्छति>% याश् . यजमानैः प्रक्षिप्रयाऽऽहुत्या पुरोडाशादिरसेनाप्ययते सूर्यः सूर्याच्च कालवशेन परिपकाज्यादिहवीरसाद्वृष्टिर्भवति . ततो व्रीह्याद्योषधिरूपमन्नम् . तच्चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावभापद्यते . ततः किम्? इत्याह %% याश् . ऋतुवेलायां स्त्रीपुंसयोः संयोगे शुक्रञ्च शोणितञ्च शुक्रशोणितम् तस्मिन् परस्परसंयुक्ते विशुद्धे %% स्मृत्यन्तरोक्त दाषरहिते स्थित्वा पञ्च धातून् पृथिव्यादिपञ्चभूतानि शरीरारम्भकतया स्वयं षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भकारणादृष्टकर्मयोगितया समर्थो युगपदादत्ते भीगायतनत्वेन स्वीकरोति . तथा च शारीरके %% . किञ्च %% याश् . इन्द्रि याणि ज्ञानकर्मोन्द्रयाणि वक्ष्यमाणानि . भनश्चोभयसाधारणम् . प्राणोऽपानोव्यान उदानः समान इत्येव म्पञ्चवृत्तिभेदभिन्नः शारीरोवायुः प्राणः, ज्ञानमवगमः, आयुः कालविशषावच्छिन्नञ्जीवनम्, सुखं निर्वृतिः, धृतिश्चित्तस्य स्थैर्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्मोन्द्रियाणामधिष्ठातृत्वम्, दुःखमुद्वेगः, इच्छास्पुहा अहङ्कारोऽहङ्कृतिः प्रयत्नः कृतिः आकृतिराकारः, क्षर्णोगौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषोवैरम्, भवः पुत्रपश्वादिविभवः, अभवस्तद्विपर्ययः, तस्यानादेरात्मनोनित्यस्यादिमिच्छतः शरीरञ्जिघृक्षमाणस्व सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मवीजजन्यमित्यर्थः . संयुक्तशुक्रशोणितस्य कायरूपपरिणतौ क्रममाह %% याश् . धातुषु पृथिव्यादिषु मूर्छितो लोलीभूतः क्षीरनीरवदेकीभूतैति यावत् . प्रथमे गर्भमासे संक्लदभूतो द्रवरूपतां प्राप्तएवावतिष्ठते न कठिनतया परिणमते . द्वितीये तु मास्यर्बुदमीषत्कठिनं मांसपिण्डरूपम्भवति . अयमभिप्रायः--कोष्ठप्रवनजठरदहनाभ्यां प्रतिदिनमीषदीषच्छोष्यमाणं शुक्रसम्पर्कसम्पादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति . तथाच शुश्रुते--%% इति . तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति . किञ्च %<आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् . वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च . पित्तात्तु दर्शनम्पक्तिमौष्ण्यं रूपं प्रकाशिताम् . रसात्तु रसन शैत्यं स्नेहं क्लदं समार्दवम् . भूमेगन्धं तथा घ्राणं गौरवं मूर्तिमेव च . आत्मा गृह्लात्यजः सर्वं तृतीये स्पन्दते ततः>% याश् . आत्मा गृह्णातीति सर्वत्र सम्बध्यते . गगनाल्लघिमानं लङ्घनक्रियोपयोगिताम्, सौक्ष्म्यं सूक्ष्मोक्षित्वम्, शब्दं विषयम्, श्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम्, आदिग्रहणात् शुषिरत्वं विविक्ततां च . %<आकाशाच्छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश्चेति>% गर्भांपनिषद्दर्शनात् . पवनात् स्पर्शनेन्द्रियम्, चेष्टाङ्ग्यनागमनादिकाम्, व्यूहनम् अङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वम्, चशब्दात् स्पर्शं च . पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम्, अङ्गानां रूपं श्यामिकादि प्रकाशितां भ्राजिष्णुताम् . तथा सन्तापामर्षादि च, %<शौर्यामर्षतैक्ष्ण्यं पक्त्यौष्ण्यं भ्राजिष्णुतां सन्तापवर्णप्रकर्षरूपेन्द्रियाणि तैजसानीति>% गर्भोपनिषद्दर्शनात . एवं रसादुदकाद्रसनेन्द्रियम् शैत्यमङ्गानां, स्नेहं स्निग्धताम्, मृदुत्वसहितं क्लेदमार्दताम्, तया भूमेर्गन्धं घ्राणेन्द्रियं गरिमाणंमूर्तिं च . सर्वमेतत् परमार्थतो जन्ममरणरहितोऽप्यात्मा तृतीये मासि गृह्णाति ततश्चतुर्ये मासि स्पन्दते चलति . तथाच शारीरके %% . किं च %% . गर्भस्यैकं हृदयं गर्भिण्याश्चापरमित्येवं द्विहृदयायाः स्त्रिया यदभिलषितन्तद्दोहदम् . तस्याप्रदानेन गर्भोविरूपतां मरणरूपं वा दोष प्राप्नोति तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रिया यत्प्रियमभिलषितं तत्सम्पादनीयम् . किं च %% याश् . तृतीये मासि प्रादुर्भूतस्याङ्गसंघस्य चतुर्थे मासि स्थर्यं स्थेमा भवति . पञ्चमे लोहितस्योद्भव उत्पत्तिः . तथा षष्ठे बलवर्णकररुहरोम्णां सम्भवः . किं च %% याश् . असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तो नाडीमिर्वायुवाहिनीभिः, स्नायुभिरस्थिबन्धनैः सिराभिर्वातपित्तश्लेष्मवाहिनोभिश्च संयुतः . तथाऽष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति . किं च %% याश् तथाष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषोधात्रीं गर्भं चप्रति पुनः पुनरतितरां चञ्चलतया शीघ्रं गच्छति . अतोऽष्टमे मासि जातो गर्भः प्राणैर्विबुज्यते . अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति . ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् %% . किं च %% याश् एवं प्रकारेण चतुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासेऽपिशब्दात् प्रागपि सप्तसे वाष्टमे वा अत्यायासादिदोषवशात्, प्रबलसूतिहेतुप्रभञ्जनप्रेरितः स्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मशुषिरेण सज्वरो दुःसहदुःखेरभिभूयमानोनिःसार्यते धनुर्यन्त्रेण सुधन्वप्रेरितवाणूइवातिवेगेन . निगमसमनन्तरञ्च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति %% निरुक्तस्याष्टादशेऽभिधानात् . पदार्थादर्शे योगार्णवे त्वत्र विशेषौक्तो यथा %% . तत्रैव अध्यात्मविवेके विशेषः . %% . सुश्रुते तु कायोत्पत्तिप्रकारश्चेत्थमुक्तं यथा %<आयुर्वेदशास्त्रेष्वसर्वगताः क्षत्रेज्ञा नित्याश्च तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्माधर्मनिमित्तं, तएतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्नि pàteùva'bhivyajyante यतोऽभिहितं पञ्चमहाभूतशरीरसमवायः पुरुष इति . सं एव कर्मपुरुषश्चिकित्साधिकृतः>% . इत्युपक्रम्य सात्विकराजसतामसगुणान् कर्मपुरुषस्योक्त्वा पञ्चभूतकार्याणि शरोरे दर्शितानि यथा %<आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता च . वायव्यास्तु स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च . तैजसास्तु रूपं रूपेन्द्रियं वर्णः प्नन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यञ्च . आप्यास्तु रसो रसनेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च . पार्थिवास्तु गन्धो गन्धेन्द्रियं सर्वमूर्तिसमूहो गुरुता चेति . तत्र सत्वतमोबहुला आपः . तमोबहुला पृथिवीति . श्लोकौ चात्र भवतः . अन्योन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत् . स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते>% ततः शुक्रशोणितयोर्दोषगुणप्रदर्शनेन शुद्धयोस्तयोर्गर्भहेतुत्वमुकं यथा%% तत आर्तवदोषगुणादिकमुक्तं तच्च आर्तवशब्दे पृश् 808 दर्शितम् . %% . ध्रुवञ्चतुर्णां सान्निध्याद्गर्भः स्याद्विधिपूर्वकः . ऋतुक्षेत्राम्बुवीजानां सामग्र्यादङ्कुरो यथा . एवं जातरूपवन्तो महासत्वाश्चिरायुषः . भवन्त्यृणस्य मोक्तारः सुपुत्राः पुत्रिणे हिताः . तत्र तेजोधातुः सर्ववर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम् . यादृग्वर्णमाहारमुपसेवते गर्भिणी, तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते . तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति . तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति . भवन्ति चात्र . घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते . विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे . वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ . यमावित्यभिधीयेते धर्मेतरपुरःसरौ . पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत् . सशुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम् . यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः . स योनिशेफसोर्गन्धमाघ्राय लभते बलम् . स्वे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते . कुम्भीकः स च विज्ञेयईर्ष्यकं शृणु चापरम् . दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते . ईर्ष्यकः स च विज्ञेयः षण्डकं शृणु पञ्चमम् . यो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते . ततः स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः . ऋतौ पुरुषवद्वापि प्रवर्तेताङ्गना यदि . तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता . आसेक्यश्च सुगन्धी च कुम्भोकश्चेर्ष्यकस्तथा . सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसज्ञितः . अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः . हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत् . आहाराचारचेष्टाभिर्यादृशीभिः समन्वितौ . स्त्रीपुंसौ समुपेयाता तयोः पुत्रोऽपि तादृशः . यदा नार्यावुपेयातां वृषस्यन्त्यौ कथञ्चन . मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते . ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् . आर्तवं वायुरादाय कुक्षौ गर्भं करोति हि . मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् . कललं जायते तस्या बर्धितं पैतृकैर्गुणैः . सर्पवृश्चिककुष्माण्डधिकृताकृतयश्व ये . गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृता भृशम् . गर्भो वातप्रकोपेण दोहदे चावमानिते . भवेत् कुब्जः कुणिःपङ्गुर्मूको मिन्मिण एव च . मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः . वातादीनाञ्च कोपेन गर्भो विकृतिमाप्नुयात् . मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च . वातभूत्रपूरीषाणि न गर्भस्थः करोति हि . जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते . वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति . निश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति . मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान् . सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ . तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः . भाविताः पूर्बदेहेषु सततं शास्त्रबुद्धयः . भवन्ति सत्वभूयिष्ठाः पूर्वजातिस्मरा नराः . कर्मणा नोदितो येन तदाप्नोति पुनर्भवे . अभ्यस्ताः पूर्वदेहे ये तानेव भजते गुणान् . अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः . मौम्यं शुक्रमार्तबमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात्परस्परानुग्रहात्परस्परानुप्रवेशाच्च . तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति . ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युनं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन . ततोऽग्निसोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते . क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता योऽसावित्येवमादिभिः पर्यायवाचकै र्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वायुनाभिप्रेर्यमाणो गर्भाशयमनुप्रविश्याबतिष्ठते तत्र शुक्रवाहुल्यात पुमान्, आर्तवबाहुल्यात् स्त्री, साम्यादुमयोर्न पुंसकमिति . ऋतुस्तु द्वादशरात्रं भवति दृष्टार्तवः . अदृष्टार्तवाप्यस्तीत्येके भाषन्ते . भवन्ति चात्र . पीनप्रसन्नवदनां प्रस्विन्नात्ममुखद्विजाम् . नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्धजाम् . स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम् . हर्षौत्सुक्यपराञ्चापि विद्यादृतुमतीमिति . नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा . ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा . मासेनोपचितं काले धमनीभ्यान्तदार्तवम् . ईषत् कृष्णं विगन्धञ्च वायुर्योनिसुखं नयेत् . तद्वर्षाद्द्वादशात्काले वर्तमानमसृक् पुनः . जरापक्वशरीराणां याति पञ्चाशतः क्षयम् . युग्मेषु तु पुमान् प्रोक्तो divaseùva'nyathà'balà . पुष्प काले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत् . तत्र सद्योगृहीतगभोया लिङ्गानि श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योनेः . स्तनयोःकृष्णमुखता रोमराज्युद्गमस्तथा . अक्षिपक्ष्माणि चाप्यस्याः संमोल्यन्ते विशेषतः . अकामतश्छर्दयति गन्धादुद्विजते शुभात् . प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते . तदा प्रभृत्येव व्यायामं व्यवायमपतर्पणमतिकर्षणम् दिवास्वप्नं रात्रिजागरणम् शोकंयानारोहणं भयमुत्कुटासनं चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत . दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते . स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते . तत्र प्रथमे मासि कललं जायते . द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते यदि पिण्डः पुमान्,स्त्री चेत्पेशी, नपुंसकं चेदर्बुदमिति . तृतीये हस्तपादशिरसां पञ्च पिण्डका निर्वर्तन्तेऽङ्गप्रत्यङ्गविभागाश्च सूक्ष्मा भवन्ति . चतुर्थे सर्वाङ्गप्रत्थङ्गविभागः प्रव्यक्ततरो भवति गर्भहृदयप्रव्यक्तभावाच्चेतनाघातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात्तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रयार्थेषु करोति द्विहृदयां च नारीं दौहदिनीमाचक्षते . दौहदविमाननात् कुब्जं कुणिं खञ्ज जडं यामनं विकृताक्षमनक्षं वा नारी सुतं जनयति . तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत् . लब्धदोहदा हि वीर्यवन्तम् चिरायुषं च पुत्रं जनयति . भवन्ति चात्र . इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी . गर्भाबाधभयात्तांस्तान भिषगाहृत्य दापयेत् . सा प्राप्तदौहदा पुत्रं जनयेच्च गुणान्वितम् . अलब्धदौहदा गर्भे लभेतात्मनि वा भयम् . येषु येष्विन्द्रियार्थेषु दौहदे वै विमानना . प्रजायेत सुतस्यार्तिस्तस्मिस्तस्मि स्तथेन्द्रिये . राजसन्दर्शने यस्या दौहदं जायत स्त्रियाः . अर्थवन्तं महभिगं कुमारं सा प्रसूयते . दुकूलपट्टकौशेयभूषणादिषु दौहदात् . अलङ्कारैषिणं पुत्रं ललितं वा प्रसूयते . आश्रेमे, संयतात्मानं धर्मशीलं प्रसूयते . देवताप्रतिमायान्तु, प्रसूते पार्षदोपमम् . दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते . गोधामांसाऽशने पुत्र सुषुप्सुं धारणात्मकम् . गवां मांसे च बलिनं सर्वक्लेशसहन्तथा . माहिषेदौहदाच्छूरं रक्ताक्षं लोमसंयुतम् . वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत्सुतम् . मार्भादुविक्रान्तजङ्घालंसदा वनचरं सुतम् . सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात् . अतोऽनुक्तेषु या नारी समाध्यायति दौहदम् . शरीराचारशीलैः सा समानं जनयिष्यति . कर्मणा नोदितं जन्तोर्भवितव्यं पुनर्भवेत् . यथा तथा दैवयोगाद्दौहदं जनयेद्धृदि . पञ्चमे मनः प्रतिबुद्धतरं भवति . षष्ठे बुद्धिः . सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः . अष्टमेऽस्थिरीभवत्योजस्तत्र जातश्चेन्न जीवेन्नैरृतभागत्वाच्च ततो बलिं मांसौदनमस्मै दापयेत् . नवमदशमैकादशानामन्यतमे जायते अतो, 'न्यथा विकारी भवति . मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा सास्य मातुराहाररसवीर्यमभिवहति . तेनोपस्नेहेनास्याभिवृद्धिर्भवति . असञ्जाताङ्गप्रत्यङ्गप्रविभागमानिषेकात्प्रभृति सर्वशरीरावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति . गर्भस्य हि सम्भवतः पूर्वं शिरः सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणाम् . हृदयमिति, कृतवीर्यो बुद्धेर्मनसश्च स्थान त्वात् . नाभिरिति पाराशर्यस्ततो हि वर्धते देहो देहिनः . पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य . मध्यशरीरमिति सुभूतिर्गौतमस्तन्निबद्धत्वात् सर्वगात्रसम्भवस्य . तत्तु न सम्यक् सर्वाङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिर्गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च . तद्यथा चूतफले परिपक्वे केशरभांसास्थिमज्जानः पृथग्दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलन्यन्ते सूक्ष्मत्वात्तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति . एतेनैव वंशाङ्कुरोऽपि व्याख्यातः . एबं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेपु सत्स्त्रपि सौक्ष्म्यादनुपलब्धिः . तान्येव कालप्रर्कषात् प्रव्यक्तानि भवन्ति . तत्र गर्भस्यपितृजमातृजरसजात्मजसत्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः . गर्भस्य केशश्मश्रुलोमास्थिनखदन्तशिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि . मांसशोणितमेदोमज्जहृनाभियकृत्प्लोहान्त्रगुदप्रभृतीनि मृ दूनि मातृजानि . शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि . इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकान्यात्मजानि . सत्वजान्युत्तरं वक्ष्यामः . वीर्यमारोग्य बलवर्णौ मेधा च सात्म्र्यजानि . तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणाक्षिम हत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्चपुन्नामधेयेषु द्रव्येषु दौहदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्प लकुमुदाम्रातकादीनि पुन्नामान्येव, प्रसन्नमुखवर्णा च मवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति . तदुविपर्यये कन्याम् . यस्याः पार्श्वद्वयमुन्नतम्पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिटि विद्यात् . यस्य मध्ये निम्नं द्रोणीप्रभूतमुदरं सा युग्मं प्रसूते इति . भवन्ति चात्रदेवताब्राह्मणपराः शौचाचारहिते रताः . महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् . अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते . अङ्गप्रत्यङ्गनिर्वृत्तौ ये भबन्ति गुणागुणाः . ते ते गर्भस्य विज्ञेयाधर्माधर्मनिमित्तजाः . एवं याज्ञवल्क्यसुश्रुतादिवाक्यैः कायस्य पाञ्चभौतिकत्वे स्थितेऽन्येऽपि भूतविशेषगुणादिभेदाः पदार्थादर्शे उक्ता यथा . %% . तत्रायं विशेषः मनुष्यकायस्य पार्थिवत्वं, चन्द्रालोकस्थकायस्याप्यत्वं सूर्यादिलोकस्थकायस्य तैजसत्वं वायुलोककायस्य वायव्यत्वम् बाहुल्येन तत्तत्कायेष पृथिव्यादिगुणाधिक्यो पलब्धेः . इतरभूतानान्तु उपष्टम्भकतामात्रं तदेतत् गौतश् सूश् भाष्ययोर्निर्णीतं यथा . %% 3 अश् 28 सूश् तत्र मानुषं शरीरं पार्थिबम् . कस्मात्? गुणान्तरोपलब्धे . गन्धवती पृथिवी, गन्धवच्छरीरम्, अवादीनामगन्धत्वात् तत्प्रकृत्यगन्धं स्यात् न त्विदमबादिभिरसंपृक्तया अथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्प्यत इत्यतः पञ्चानां संयोगे सति शरीरं भवति भूतसंयोगीहि मिथः पञ्चानां न निषिद्ध इति, आप्यतैजसवायव्यानि लोकान्तरे शरीराणि, तेष्वपि भूतसंयोगः पुरुषार्थतन्त्र इति स्थाल्यादिद्रव्यनिष्पत्तावपि निःसंशयं, नाबादिसंयोगमन्तरेण निष्पत्तिरिति . पार्थिवाप्यतैजसं तद्गुणोपलब्धेः, निश्वासोच्छासोपलब्धेश्चातुर्भौतिकम्, गन्धक्लेदनव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्, त इमे सन्दिग्धा हेतव इत्यपेक्षितवान् सूत्रकारः . कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिः, असति च संयोगाप्रतिषेधात् सन्निहितानामिति यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति, तदिदमेकभूतप्रकृति शरीरनगन्धमरसमरूपमस्पर्शं च प्रकृत्यनुविधानात् स्यात् नत्विदमित्थंभूतम् तस्मात् पार्थिवं गुणान्तरोपलब्धेः भाश् . %<श्रुतिप्रामाण्याच>% 3 अश् 29 सूश् %% इत्यत्र मन्त्रे %% श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति %% इत्यत्र मन्त्रान्तरे %% श्रूयते, सेयं कारणाद्विकारस्य स्तृतिरभिधीयत इति, स्थाल्यादिषु च तुल्यजातीयानामेककार्यारम्भदर्शनाद्भिन्नजातीयानामेककार्यारम्भानुपपत्तिः वात्स्याश् भाश् सांश् सूत्रेषु च %% सूश् पञ्चानां भूतानां मिलितानां परिणामोदेह इत्येकीयमतम् . %% सूश् . आकाशस्यानारम्भकत्वमभिप्रेत्येदम् . एतच्च चार्वाकादिप्तते तस्पते भूतचतुष्टयस्यैव स्वीकारात् चार्वाकशब्दे विवृतिः . %% सूश् . %% भाश् . ऊष्मजादिदेहानुक्त्वा %% सूश् . सर्वेष स्थावरास्थावरदेहेषु पृथिव्येवोपादानम् असाधारण्यात् आधिक्यादिभिरुत्कर्षात् अत्रापि काये पञ्चचतुरादिभूतजत्वव्यपदेशः पूर्बवत् इन्द्रियाणां भौतिकत्व वदुपष्टम्भमात्रेणेत्यर्थः bhàø . ÷àø såø भाष्ययोश्च छाश् उश् मांसादीनां पृथिव्यादिकार्यत्व न्योक्त्याकयिस्य त्रैभौतिकत्वं व्यवस्थापित यथा %% सूश् . भूमेस्त्रिवृत्कृतायाः पुरुषेणोपयुज्यमानायाः मांसादि कार्यं यथाशब्दं निष्पद्यते . तथाहि (chà0) श्रुतिः %% इति . त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यते इत्यभिप्रायः . तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति मध्यममध्यात्मं मांसं वर्धयति अणिष्ठन्तु मनः . एवमितरवोरप्तेजसोर्यथाशब्द कार्यमवगन्तव्यम् . मूत्रं लोहितं प्राणश्चापां कार्यम् . अस्थि मज्जा वाक् च तेजस इति . अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् अविशेषश्रुते %% किकृतस्तर्ह्ययं विशेषव्यपदेशः इदं तेजः इमा आप इदमन्नमिति तथा ध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि, इदमपां पोतानां कार्यं लोहितादि, इदं तेजसोऽशितस्य कार्यं मज्जादि . अत्रोच्यते%% सूश् . तुशब्देन नोदितं दोषमपनुदति . विशेषस्य भावो वैशेष्यं भूयस्त्वमित्येतत् . सत्यपि त्रिवृत्करणे क्वचित् कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते . अग्नेस्तेजोभूयस्त्वम्, उदकस्याब्भूयस्त्वं, पृथिव्या अन्नभूयस्त्वमिति व्यवहारप्रसिद्ध्यर्थं चैवं त्रिवृत्करणम् . व्यवहारश्च त्रिवृत्कृतरज्वुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरोलोकस्य प्रसिद्ध्येत् . तस्मात् सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते भाश् . उत्तरपादे च बाहुण्यात् देहस्व त्रैमौतिकत्वमुक्तं यथा . %% सूश् . तदन्तर प्रतिपत्तौ देहाद्देहान्तरप्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः? प्रश्ननिरूपणाभ्याम् . तथाहि प्रश्नः %% . निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पद्यस्वग्निष श्रद्धामेघवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा %% तस्मादद्भिः परिवेष्टितो जीवोरह्तीति गम्यते . नन्वन्या श्रुतिर्जलूकावत् पूर्वं देहं न मुञ्चति यावद्देहान्तरं न क्रामतोति दर्शयति %% . वत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेह विषयभावनया दोर्धीभावमात्रं जलूकयोपमीयते इत्यविरोधः एवं श्रुत्युक्ते देहान्तरपतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, केवलस्येव वात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदमिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते, मनएव वा केवद्भं भोगस्थानमभिप्रतिष्ठते, जीवएव वा उत्प्लुत्य देहाद्वेहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृक्षान्तरमित्येवमाद्याः ताः सर्वाएवानादर्तव्याः श्रुतिविरोधात् . ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सपरिष्वक्तोरंहति इति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते? सर्वैरेव भूतसूक्ष्मैः संपरिष्रक्तोरंहतीत्यत उत्तरं पठति . %% सूश् . तुशब्देन नोदितामाशङ्कामुच्छिनत्ति त्र्यात्मिकाह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वप्स्वभ्युपगतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यात्मकश्च देहःत्रयाणामपि तेजोबन्नानां तस्मिन् कार्योपलब्धेः पुनश्च त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वात पित्तश्लेष्माः . न स भूतान्तराणि प्रत्याख्याय केवलाभि रद्भिरारब्धुं शक्यते . तस्माद्भूयस्त्वापेक्षोऽयमापः पुरुषवचस इति प्रश्नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः . सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते . ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलभ्यते! नैष दोषः इतरापेक्षया अपां बाहुल्यं मविष्यति, दृश्यते च शुक्रशोणि तलक्षणेऽपि देहवीजे द्रवद्रव्यबाहुल्यम् . कर्म च निमित्तं कारणं देहान्तरा रम्भे, कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृति द्रवद्रव्यव्यपाश्रयाणि, कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्मिभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः . बाहुल्याच्चाप्शब्देन सर्वेषामेव देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् . तथा च त्रैभौतिकत्वं बाहुल्याभिप्रायेण ऐतरेयोपनिषदि पाञ्चभौतिकत्वोक्तेः . यथा %% उपश् 3 अश् . %% शाङ्करभाष्यम् . कणादसूत्रवृत्त्योस्तु कायस्य पञ्चादिभौतिकत्व निराकरणेन एकैकभूतारब्धत्वं व्यवस्थापितं यथा %% कश् सूश् . तत्र शरीरत्वं प्रयत्नवदात्मसं योगासमवायिकारणवत्क्रियाबदन्त्यावयवित्वम् उपाधिभेदः न तु शरीरत्वं जातिः पृथिव्यादिना परापरभावानुपप्रत्तेः उपस्करवृत्तिः . तथा च शरीरत्वम् अन्त्यावयविमात्रवृत्तित्वे सति चेष्टावद्वत्तिजाति मत्त्वं . हस्तत्वपृथिवीत्वद्रव्यत्वसत्तादिवारणाय सत्यन्तम् . घटत्वादिवारणाय चेष्टावद्वृत्तोति . घटशरीरसंयोगादिवारणाय जातीति . मनुष्यत्वचैत्रत्वादिजातिमादाय मानुषादिशरोरे लक्षणसमन्वयः . वृक्षादावपि चेष्टा अस्त्येव आध्यात्मिकवापुसम्बन्धातु अन्यथा भग्नक्षतसंरोहणादिकं न स्यात् . कल्पभेदेन नृसिंहशरीरस्य नानात्वात् नृसिंहत्वजातिमादाय तत्र लक्षणसमन्वयः नतु शरीरत्वं जातिः पृथिवीत्वादिना सङ्करात् नापि चेष्टाश्रयत्वम् मिश्चेष्टशरोरेऽव्याप्तेः . %% उपस्करवृत्तिः . %% सूश् %% उश् वृत्तिः %% सूश् . %% वृत्तिः . %% सूश् मिथः पञ्चानां भूतानां परस्परमुपष्टम्भकतया संयेगो न निषिध्यते, किन्तु विजातीययोरण्वोर्द्रव्यं प्रत्यसमवायिकारणं संयोगो नेष्यते . तथाच तदुपष्टम्भात् पाकादीनां शरीरे भवत्युपलम्भ इति तर्हि किंप्रकृतिकमिदं मानुषशरीरम्? इत्यत्र गोतमीयं सूत्रमुपतिष्ठते %% (पाठान्तरम्) पृथिवीविशेषगुणो गन्धो मानुषशरीरे आनाशमनपायी दृश्यते, पाकादयस्तु शुष्कशरीरे नोपलभ्यन्ते इति तेषामौपाधिकत्व गन्धस्य स्वाभाविकत्वमिति पार्थिवत्वव्यवस्थितेः उपस्करवृत्तिः . वेदान्तिनस्तु मनुष्यादिकायस्य पाञ्चभौतिकत्वमेव प्रतिपेदिरे . तच्च प्रमेयविवरणोपन्यासे उक्तं तच्च 664 पृश् दर्शितम् . चार्वाकास्तु कायस्यैव भोक्तृत्वं मन्यन्ते तन्मतं तत्रैव निराकृतं तच्च 664 पृश् दर्शितम् . अत्रेदमभिधीयते . प्राधान्येन यद्येकैकभूतारब्धत्वं तथापि कस्य मानबदेहारम्भकत्वम् तद्विवेचनीयम् . प्रागुक्तसुश्रुतवाक्येन याश् वाक्येन प्रत्यक्षेण अवरोहशब्दे 440 पृश् दर्शितशाश् सूत्रभाष्येण वक्ष्यमाणैतरेयश्रुत्या च शुक्रशोणितयोरेव योनिनिषेकेण चेतनाधिष्ठाने देहारम्भस्योक्तत्वात् शुक्रशोणितयोरुपादानत्वं युक्तं ताभ्यामेव देहा रम्भणात् शुक्रशोणितोपादानवत्वात् देहस्याप्यत्वं शुक्रस्य तैजसत्वात् तैजसत्वञ्च युक्तं, श्रुतौ %% प्रश्ने %% प्रतिवचने च छाश् उश् पुरुषशब्दवाच्यदेहेन्द्रियसंघातस्य अम्मयत्वमुक्तम् शुक्रस्य च ब्रीह्यन्नोपादनकत्वेन पार्थिवत्वमपि %<आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः>% इति मनुना प्राग्दर्शितेन याज्ञश् वचनेन च अन्नोपादानकत्वस्योक्त्या च पार्थिवत्वसिद्धेः . तथा च नूथस्त्वेन त्र्यत्मकत्वमेव मानवदेहानां yuktam ataeva %% ÷àø såø त्र्यात्मकत्वमेवोक्तं तेन पाञ्चभौतिकत्वोक्तिरितरभूतोपष्टम्भकतामात्राभिप्राया . श्रुत्या बलवदागमेश्च विरोधात् कायस्य एकभूतारब्धावानुमानं नरशिरःकपालशुचित्वानुमानवत् न प्रसरति . 664 पृश् दर्शितविवरणोपन्यासोक्तदिशा पाञ्चभौतिकत्ववत् त्रैभौतिकत्वस्याप्युपपत्तेरिति . गर्भत उत्पत्तिप्रकारः ऐतरयोपनिषदि तद्भाष्ये च दर्शितो यथापुरुषे ह वा अयमादितो गर्भो भवति . यदेतद्रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भृतमात्मन्ये वात्मानं बिभर्ति . तद्यदा स्त्रियां सिञ्चत्यथैतज्जनयति तदस्य प्रथमं जन्म . तत् स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा . तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावयति . सा भावयित्री भावयितव्या भवति तं स्त्रीगर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति . स यत् कुमार् जन्मनोऽग्रेऽधिभावयति आत्मानमेव तद्भावयत्येषां लोकानां सन्तत्याएवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म . upa0 वैराग्यहेतोरयमेवाविद्याकामकर्मवान् यज्ञादिकर्म कृत्वा अस्माल्लोकाद्धूमादिक्रमेण चन्द्रमसम्प्राप्य क्षीणकर्मा वृष्ट्या दिक्रमेणेमं लोकं प्राप्यान्नभूतः पुरुषेऽग्नौ हुतः . तस्मिन् पुरुषे ह वै अयं संसारी रसादिक्रमेणादितः प्रथमं रेतोरूपेण गर्भो भवतीति तदाह तदेतत् पुरुषे रेतस्तेन रूपेणेति . तच्चैतद्रेतोऽन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यो रसादिलक्षणेभ्यस्तेजः साररूपं शरीरस्य, सम्भृतं परिनिष्पन्नं तत् पुरुषस्याऽऽत्मभूतत्वादात्मा . तमात्मानं रेतोरूपेण गर्भीभूतमात्मानमात्मन्येव स्वशरीरे एव बिभर्ति धारयति . तद्रेतो यदा यस्मिन् काले भार्या ऋतुमती तस्यां योषाऽग्नौ स्त्रियां सिञ्चति . उपगच्छन्नथ तदैतद्रेत आत्मनो गर्भभूतं जनयति पिता . तस्य सुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूपेणास्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः . तदेतदुक्तं पुरस्तादसावात्माऽमुमात्मानमित्यादिना . तद्रेतो वस्यां स्त्रियां सिक्तं सत् तस्या आत्मभूयमात्माव्यतिरेकतां यथा पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि तथा तद्वदेव . तस्माद्धेतोरेनां मातरं स गर्भो न हिनस्ति पिटकादिवत् . यस्मात् स्तनादि स्व ङ्गवदात्मभूयं गतं तस्रान्न हिनस्ति न बाधते इत्यर्थः . साऽन्तर्वत्नी एवमस्य भर्तुरात्मानमन्नात्मन उदरे प्रविष्टं गतं बुध्वा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारमनुकूलाशनाद्युपयोगञ्च कुर्वती . सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या रक्षयितव्या च भर्त्रा भवति . न ह्युपकारप्रत्युपकारमन्तरेण लोकेकस्वचित् केनचित् सम्बन्ध उपपद्यते . तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति प्राग्जन्मनः . सा पिता अग्र एव पूवमेव कुमारं जातमात्रं जन्मनोऽध्यूर्द्घञ्जन्मनो जातं कुमारं जातकर्मादिना यद्भावयति तदात्मानमेव भावयति पितुरात्मैव पुत्ररूपेण जायत . तथा ह्युक्तं %% तत् किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयति? उच्यते--एषां लोकानां सन्तत्यै अविच्छेदायेत्यर्थः . विच्छिद्येरन् हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः ते च पुत्रोत्पादनादिकर्माऽविच्छेदेनैव सन्तता हि प्रबन्धरूपेण वर्तन्ते यस्मादिमे लोकास्तस्मात्तदविच्छेदाय तत्कर्तव्यं न मोक्षायेत्यर्थः . तदस्यं संसारिणः पुंसः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रेतोरूपापेक्षया द्वितोयं जन्मद्वितीयावस्थाभिव्यक्तिः अस्य पितुः शाङ्करभाष्यम् . स्थावराणामपि भोगायतनदेहवत्त्वमस्ति . तदेतदुद्भिज्जशब्दे 808 पृश् उक्तप्रायमपि सांश् सूश् प्रश् भाष्ययोर्व्यक्तं दर्शितं यथा . %% सूश् . न बाह्यज्ञानं यत्रास्ति तदेव शरीरमिति नियमः किन्तु वृक्षादीनामन्तःसंज्ञानामपि भोक्तृभोगायतनं शरीरं मन्तव्यम् . यतः पूर्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना मनुष्यादिशरीरस्य पूतिभावस्तद्वदेव वृक्षादिशरीरेष्वपि शुष्कतादिकमित्यर्थः . तथा च श्रुतिः %% . न बाह्यबुद्धिनियम इत्यशस्य पृथकसूत्रत्वेऽपि सूत्रद्वयमेकोकृत्येत्थमेव व्याख्येयम् . सूत्रभेदस्तु दैर्घ्यभयादिति बोध्यम् भाश् . %% सूश् . %<शरिरजैः कर्मदोषैर्याति स्थावरतां नरः . वाचिकैः पक्षिमृगतान् मानसैरन्त्यजातिताम्>% इत्यादिस्मृतेरपि वृक्षादिषु भोक्तृभोगायतनत्वमित्यर्थः . ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पतिप्रसङ्गस्तत्राह . %% सूश् %% भाश् . तस्य कायस्य षाड्विध्यं सांश् सूश् भाश् उक्तं यथा . %% भाश् . %<ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्कल्पिकसांसिद्धिकं चेति न नियमः>% सूश् . %% श्रुतावण्डजादिरूपं शरीरत्रैविध्य प्रायिकाभिप्रायेणोक्तं न तु नियमः . यत ऊष्मजादिषड्विधमेव शरीरं भवतीत्यर्थः . तत्रोष्मजा दन्दंशूकादयः . अण्डजाः पक्षिसर्पादयः . जरायुजा मनुष्यादयः . उद्भिज्जा वृक्षादयः . सङ्कल्पजाः सनकादयः . सांसिद्धिका मन्त्रतपआदिसिद्धिजाः . यथा रक्तवीजशरीरोत्पन्नशरीरादयः इति भाश् . कणादेन संक्षेपेण कायस्य योनिजायोनिजत्वभेदेन द्वैविध्यमुक्तम् तच्च अयोनिजशब्दे 347 पृश् दर्शितम् . प्रकारान्तरेण कायस्य चातुर्विध्यमुक्तं सांश् सूश् भाश् यया . %% सूश् त्रयाण मुत्तमाधममध्यमानं सर्वप्राणिनां त्रिप्रकारो देहविभागः, कर्मदेहभोगदेहोभयदेहा इत्यर्थः . तत्र कर्मदेहः परमर्षीणाम्, भोगदेह इन्द्रार्दनाम्, उभय देहश्च राजर्षीणामिति . अत्र प्राधान्येन त्रिधा विभागः . अन्यथा सर्वस्यैव भोगदेहत्वापत्तेः . चतुर्थमपि शरीरमाह भाश् . %% सूश् . %% इतिवाक्यादनुशयो वैराग्यम् विरक्तानां शरीरमेतत्त्रयविलक्षणमित्यर्थः . यथा दत्तात्रेयजडभरतादीनामिति भाश् . सर्वेषु च कायेषु भोक्तुरधिष्ठानमेव तदारम्भे प्रयोजकं तदेतत् सांश् सूश् भाष्ययोर्दर्शितं यथा %% såø . %% bhàø . %% såø . %% bhàø . sa ca प्रकारान्तरेण द्विबिधः स्थूलसूक्ष्मभेदात् तत्रस्थूलकायोऽपि व्यष्टिसमष्टिभेदात् द्विविधः . तत्र व्यष्टि कायोऽस्मदादीनां, तदुत्पत्तिप्रकारो विस्तरेण दर्शितः . समष्टिकायस्तु विराट्शब्दवाच्यः . तस्योत्पत्तिप्रकारः संक्षेपेण ऐतरेयोपनिषदि तद्भाष्ये च दर्शितो यथा . %% उपनिश् . %% शाङ्कश् bhà0 %% उपश् . तं पिण्डं पुरुषविधमुद्दिश्याभ्यतपत् तदभिध्यानं सङ्कल्पं कृतवानित्यर्थः . %% इति श्रुतेः तस्याभितप्तस्येश्वरसङ्कल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत . यथा पक्षिणोऽण्डं निर्भिद्यते एवम् . तस्मान्निर्भिन्नान्मुखाद्वाक्करणमिन्द्रियं निरवर्तत ततोवाचस्तदधिष्ठाताग्निर्लोकपालः . तथा नासिके निरभिद्येताम्, नासिकाभ्यां प्राणः, प्राणाद्वायुरिति सव्व त्राधिष्ठानं करणं देवता च त्रयं क्रमेण निर्भिन्नमिति . अक्षिणी कर्णौ त्वक् . हृदयमन्तःकरणाधिष्ठानम् . मनोऽन्तःकरणम् . नाभिः सर्वप्राणनिबन्धनस्थानम् . तस्मादपानसंयुक्तत्वादपान इति पाय्विन्द्रियमुच्यते . तस्याधिष्ठात्री देवता मृत्युर्यथान्यत्र तथा, शिश्नं निरभिद्यत प्रजनेन्द्रियस्थानमिन्द्रियं, रेतोविसर्गार्थत्वात्सह रेतसा उच्यते रेतस आपः इति भाश् . एवं साधिदैवतेन्द्रियादिसृष्टिमुक्त्वा सृष्टदेवतानां यथायतनं प्रवेशोऽपि तत्रोक्तो यथा %% उपश् . %% भाश् . %% उपनिश् . %% भाश् . विस्तरस्तु भागश् 2 स्कश् 10 अश् उक्तोयथा %% 11 . उक्तमेवाध्यात्मादिविभागं प्रपञ्चयन् %% इति प्रतिज्ञातं तदुत्पत्तिप्रकारमाह पुरुष इत्यादिना पुरुषो वैराजः अण्डं विनिर्भिद्य पृथक्कृत्य विनिर्गतः पृथक् स्थितैत्यर्थः अयनं स्थानमन्विच्छन् यतः शुचिः स्वयं अतः शुचीः शुद्धाः अपः गर्भोदकसंज्ञाः अस्नाक्षीत् ससर्ज 11 श्रीधरः . %% 12 . अप्सु निवासं नारायणनामनिरुक्त्या स्पष्टयति तेन अप्सुवासेन, यत् यस्मात् पुरुषो नरः तस्मादुद्भवो यासां तानारा आपोऽयनमस्य इति नारायण इत्यर्थः . तदुक्तं %<आपो नारा इति प्रोक्ता आपो वै नरसूनवः . अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः इति>% 12 श्रीधरः %% 13 . %% 13 श्रोधरः . %% 14 . %% 14 श्रीधरः . %% 15 . %% 15 श्रीधरः . %% 16 . %% 16 श्रीधरः . %% 17 . %% 17 श्रीधरः . %% 18 . %% 18 श्रीधरः . %% 19 . %% 19 श्रीधरः . %% 20 . %% 20 श्रीश् . %% 21 . %% 21 श्रीधरः . %% 22 . %% 22 श्रीधरः . %% 23 . %<ऋषिभिवेर्दैर्बोध्यमानस्य तदात्मनः प्रबोधनं ग्रहीतुमिच्छतः ततो गुणग्रहः शब्दग्रहणम्>% 23 . श्रीधरः %% 24 . मृदुत्वञ्च काठिन्यञ्च लघुत्वञ्च गुरुत्वञ्च आउष्णत्वञ्च ईषदुष्णत्वं शीतताञ्चेत्यर्थः . यद्यप्यत्युष्णत्वमपत्वगीन्द्रियविषयमेव तथापि तस्य जिघृक्षाभावात् ओष्णत्वमित्युक्तं गुर्वुष्णेति पाठे वङादेशश्छान्दसः . वस्तुन एतान् धर्मान् जिघृक्षतस्त्वङ्निर्भिन्ना त्वगिन्द्रियाधिष्ठानं चर्म जातमित्यर्थः . तस्यां रोमाणि, इन्द्रिवं, महोरुहाश्च देवता जाता वस्तुनि हस्तेनोत्तोलिते लघुत्वगुरुत्वयोर्ज्ञानात्तयोरपि त्वगिन्द्रियविषयत्वमिति पौराणिकाः 24 . श्रीधरः . %% 25 . तत्र त्वचि अन्तर्बहिश्च वातो वायुर्वृतः आवृत्यस्थितः कर्तरि निष्ठा . कथम्भूतः? त्वचा लब्धो गुणस्पर्शो येन . अयमर्थः त्वगिन्द्रियमेव बहिःकण्डूतिसहितं स्पर्शं गृह्लत्रोमशब्देनोच्यते . तत्र महीरुहाणां देवतात्वम् . अन्तर्बहिश्च स्पर्शं गृह्णत् तदेव त्वक्शब्दे नोच्यते तत्र वातो देवता . तथाच तृतीये वक्ष्यति %% इति . तत्र मर्माणोति मर्मोपलक्षिता त्वगित्यथेः प्राणेनांशेनेति प्राणवायुना व्याप्तेन त्वगिन्द्रियेणेत्यर्थः . बह्वृचश्रुतौ त्वेक एवांशोनिर्दिष्टः %% 25 . श्रीधरः %% 26 . %% 26 . श्रीधरः %% . 27 %% 27 श्रीधरः . %% 28 . %% 28 श्रीधरः %% 29 . %% 29 ÷rã0 %<आसिसृप्सोः पुरःपुर्या नाभिद्वारमपानतः . तत्रापानस्ततो मृत्युः, पृथक्त्वमुभयाश्रयम्>% 30 . %% 30 . ÷rã0 %<आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः . नद्यः समुदाश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये>% 31 . %% 31 ÷rã0 %% 32 . %% 32 श्रीधरः . %% 33 . %% 33 श्रीधरः . %% 34 . %% . %% 35 . %% 35 श्रीश् . विस्तरस्तु विराट्शब्दे दृश्यः . सूक्ष्मोऽपि द्विविधः आधाराधेयभेदात् . तत्राधारभूतस्य आतिवाहिकत्वं तत्स्वरूपादिकं च 663 पृश् दर्शितम् . %% विष्णुधश् . %<आतिवाहिकस ज्ञोऽसौ देहो भवति भार्गव! . केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्>% विष्णुधश् . %<आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः . सर्वासां भूतजातीनां ब्रह्मणस्त्वेक एव किम्>% सांश् प्रश् भाश् धृतवाक्यम् . आधेयकायस्तु तदाश्रितं सप्तदशावयवं सूक्ष्मशरीरम् तच्च आतिवाहिकशब्दे 663 पृश् दर्शितम् . तच्च वेदान्तिमते %% इत्युक्तलक्षणम् . साङ्ख्यमते पञ्चप्राणस्थले पञ्चभूतानीति भेदः आतिवाहिकशब्दे 663 पृश् विवृतिः . स च प्रथमतः हिरण्यगर्भस्यैवोत्पेदे तत एव कर्मविशेषात् उच्चावचकायोत्पत्तिर्यथोक्तं सांश् सूश् भाश् ननु लिङ्गं चेदेकं तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युः? तत्राह . %% सूश् . यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदो व्यक्तिरूपेणांशतो तानात्वमपि भवति यथेदानीमेकस्य पितृलिङ्गदेहस्य नानात्वमशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण . तत्र कारणमाम् कर्मविशेषादिति . जीवान्तराणां भोगहेतुकर्मारेरित्यर्थः . अत्र विशेषवचनत् समष्टिसृष्टिर्जीवानां साधारणइ कर्मभिर्भवतीत्यायातम् . अयं च व्यक्तिभेदो मन्वादिभिरप्युक्तः . यथा मनौ पुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम् %% इति षण्णामिति समस्तलिङ्गशरीरोपलक्षणम् . आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः . तथा च तत्रैव वाक्यान्तरम् %% . तस्य च सर्वकायव्यापित्वेऽपि शास्त्रेऽङ्गुष्ठमात्रतया कल्पनं यथा साङ्ख्यप्रवचनभाष्ये%% . %% इति श्रुतिस्मृती न हि लिङ्गशरीरस्य सकलशरीरव्यापिनः स्वतोऽङ्गुष्ठमात्रत्वं सम्भवति . अत आधारस्याङ्गुष्ठमात्रत्वमर्थात् सिद्ध्यति . यथा दीपस्य सर्वगृहव्यापित्वेऽपि कलिकाकारत्वं तैलवर्त्यादिसूक्ष्मांशस्य दशोपरि सम्पिण्डितस्य पार्थिवभागस्य कलिकाकारता तथेव लिङ्गदेहस्य देहव्यापित्वेऽप्यङ्गुष्ठपरिमाणत्वं सूश्मभूतस्याङ्गुष्ठप्ररिमाणत्वेनानुमेयमिति . तथा च भोगसाधनत्वेन मोगायतनत्वं लिङ्गशरीरस्थैव तदाश्रयत्वात् स्थूलशरीरस्य तथा व्यवहार उपचारात्, तदेतत् सांश् प्रश् भाष्ययोर्दर्शितं यथा %% मूश् . %% भाश् . वेदान्तिमते कारणशरीरमप्येकमस्ति तच्चाविद्यारूपं वेदान्तसारे तच्चोक्तम् . चीयते सञ्चीयते संघातरूपेण चि--कर्मणि घञ् . आर्हतमतसिद्धे जोवधर्माधर्मा काशपुद्गलोपाधिके विद्यमाने 13 संघातभेदे जीवास्तिकायः धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः पुद्गलास्तिकायः इति हि तेषां मते पञ्च पदार्थाः . अर्हच्छब्दे 384 पृश् विवृतिः . %% गीता . %% शकुश् . %% कुमाश् . ## स्त्री 6 तश् अष्टविधेषु आयुर्वेदाङ्गेषु मध्ये सुश्रुतोक्ते चिकित्साङ्गभेदे . %% विभज्य सुश्रुते लक्षितं यथा %% . ## नश् कायं बध्नाति बन्ध--ल्यु . चेतनाधिष्ठेते शुक्र शोणितयोः संयोगभेदे . %% साश् सूश् चेतनाधिष्ठानेनैव शुक्रशोणितसंयोगस्य देहारम्भहेतुत्वीक्तेस्तस्य तथात्वम् . ## नश् कायस्य मानमिव मानमस्य . 2 पर्णकुटीरे त्रिकाश् . तस्य विशालत्वाभावेन काममात्रपरिच्छेदकत्वात्तन्मानत्वम् . 6 तश् . 2 देहपरिमाणे नश् . ## पुश् मातश् सूत्राद्युक्ते ध्यानविशेषरूपे संयम भेदे स च तत्र सविस्तरं फलसहितो दर्शितो यथा . %% सूश् . %% व्यासभाष्यश् . %% विवश् . @<[Page 1931b]>@ ## नश् कायोवल्यते आच्छाद्यतेऽनेन वल--स्तृतौ करणे ल्युट् . कवचे वर्मणि हाराश् . ## पुश् भारतोक्ते दस्युप्रभुभेदे तदुत्पत्तिकथादि भाश् शाश् 135 अश् यथा . %% . @<[Page 1932a]>@ ## काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्च व्यूहो व्यूहनम् . कायस्थवातादोनां विन्यासे %% पातश् सूश् %% भाश् . 6 तश् . योगिभिः कर्मभोगार्थं कल्पिते 2 कायसमुदाये च यथा च भोगार्थं कायव्यूहरचना तथा चिन्तामणौ मुक्तिवाटे उक्तं यथा %% . एकस्यैव जौवस्य चित्तान्तराणिकायेन्द्रियाणि च निर्माय तत्तत्कर्मभोगार्थरचितकायव्यूहेन योग इत्येतत् शाश् भाश् समर्थितं यथा . %% ÷àø såø . हार्दविद्यायां श्रूयते--%% . तत्र संशयः--किं सङ्कल्प एव केवलः पित्रादिसमुत्थानहेतुः उत निमित्तान्तरसहितः? इति . तत्र सत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षा युक्ता यथा लोकेऽस्मदादीनां सङ्कल्पाद् गत्यादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् एवं दृष्टविपरीतं न कल्पितं भविष्यति . सङ्कल्पादेवेति तु राज्ञैव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्योच्यते . न च सङ्कल्पमात्रसमुत्थानाः पित्रादयोमनोरथविजृम्भितवच्चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्नुयुरित्येवं प्राप्ते ब्रूमः--सङ्कल्पा देव तु केवलात् पित्रादिसमुत्थानमिति . कुतः? तच्छ्रुतेः %% हि श्रुति र्निमित्तान्तरापेक्षायां पीद्ध्येत . निमित्तान्तरमपि यदि सङ्कल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमिष्यते प्राक् तत्सम्पत्तेर्बन्ध्यसङ्कल्पत्वप्रसङ्गात् . न च श्रुतिगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते . सङ्कल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य भाश् . %% सूश् अतएव चाबन्ध्यसङ्कल्पत्वाद नन्याधिपतिर्विद्वान् भवति नास्यान्योऽधिपतिर्भवतीत्यथः . न हि प्राकृतोऽपि सङ्कल्पयन्नन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति . श्रुतिश्चैतद्दर्शयति %% भाश् . %% सूश् %% इत्यतः श्रुतेर्मनस्तावत्सङ्कल्पसाधनं सिद्धं शरीरेन्द्रियाणि पुनः प्राप्तौश्वर्यस्य विदुषः सन्ति न सन्तीति समीक्ष्यते तत्र वादरिस्तावदाचार्यः शरीरस्येन्द्रियाणाञ्चाभावं महीयमानस्य विदुषो मन्यते . कस्मात्? एवं ह्याहाम्नायः %% इति . यदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात् . तस्मादभावः शरीरेन्द्रियाणां मोक्षे भाश् %% सूश् जैमिनिराचार्योमनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते, यतः %% इत्यादिनाऽनेकधाभावकल्पमामनन्ति नह्यनेकविधता विना शरीरभेदेनाञ्जसी स्यात् . यद्यपि निर्गुणायां भूमविद्यायामयमनेकधाभावे विकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतत्ये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत ityucyate bhàø %% såø %% bhàø %% såø %% bhàø %% såø %% bhàø %% såø भावै जैमिनिर्विकल्पामननादित्यत्र सशरीरत्वं मुक्तस्योक्तं तत्र त्रिधा भावादिष्वनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत् सृज्यन्ते? किं वा सात्मकानि? अस्मदादिशरीरवदिति भवति वीक्षा . तत्रात्ममनसोर्भेदानुपपत्तेरेकेन शरीरेण योगादितराणि निरात्मकानीत्येवं प्राप्ते प्रतिपद्यते प्रदीपवदावेश इति . यथा प्रदीपएकोऽनेकप्रदीपभावमापद्यते विकारशक्तियोगात्, एवमेकोऽपि सन् विद्वानैश्वर्ययोगादनेकभावमापद्य सर्वाणि शरीराण्याविशति . कुतः! तथाहि दर्शयति शास्त्रमेकस्यानेकभावम् %% . नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते नापि जीवान्तरावेशे . न च निरात्मकानां शरोराणां प्रवृत्तिः सम्भवति . यत्त्वात्ममनसोर्भेदानुपपत्तेरनेकशरीरयोगासम्भव इति नैष दोषः एकमनोऽनुवृत्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्कल्पत्वात् स्रक्ष्यति . सृष्टेषु च तेषूपाधिभेदादात्मनोऽपि भेदेनाधिष्ठातृत्वं याक्ष्यते . एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रकिया भाश् . यथा च परशरोरे चित्तस्यावेशस्तथा पातश् सूश् भाष्ययोः दर्शितं यथा %% पातश् सूश् %% इति व्यासभाश् . ## स्त्री 6 तश् . %% पातश् सूत्रोक्ते रूपलावण्यादौ . %% पातश् सूश् . व्याख्यातमिदमैश्वर्य शब्दे तच्च 1551 पृश् दृश्यम् . ## पुश् कायेषु सर्वभूतरूपदेहेषु तिष्ठति अन्तर्यामि तया स्था--क 7 तश् . 1 परमात्मनि मेदिश् . यथा च सर्व शरीरेषु अधिष्ठातृतयास्य स्थितिस्तथा अन्तर्यामिब्राह्मणे दर्शितं तच्च वाक्यं 130 पृश् दर्शितम् . 2 जातिभेदे कर णरूपे व्रात्यक्षत्रिये करणशब्दे तस्य विवृतिः . अथ कायस्थानां शूद्रत्वाशूद्रत्वविषये बहुधा विप्रतिपत्तिरस्ति अतस्तन्निरूपणाय प्रमाणान्युद्धृत्य मीमांस्यते . %% इति स्कान्दे रेणकामाहात्म्यम् . अत्र क्षात्रधर्मद्बहिष्कृतः इत्यनेन सगरेण काम्बोजादीनामिव तस्य तद्वंशस्य च क्षत्रियधर्मयुद्धोपनयनादिराहित्यप्रतीतावपि चित्रगुप्तधर्मत्वदानकथनेनोपनयनादिमत्त्वं वेदाधिकारित्वं च सूचितं तेन केबलयुद्धादिराहित्यमात्रं चित्रगुप्तधर्मत्वदानेन लेखनाधिकारः सूचितः . चित्रगुप्तधर्मश्च तदुत्पत्तिसहितः पद्मपुराणे सृष्टिखण्डे उक्तोयथा-- %% . भविष्य पुराणे च . दत्तात्रेय उवाच . त्रिकालज्ञं महाप्राज्ञं पुलस्त्यमुनिपुङ्गवम् . उपसंगम्य पप्रच्छ भीष्मः शास्त्रभृतां वरः . चतुर्णामपि वर्णानामाश्रमाणां तथैव च . सम्भवः सङ्करादीनां श्रुतो विस्तरतो मया . कायस्थोत्पत्तयो लोके ख्याताश्चैव महामुने! . भूय एव महाप्राज्ञ! श्रोतुमिच्छामि तत्त्वतः . वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः . सुधियः सर्वशास्त्रेषुकाव्यालङ्कारबोधकाः . पोष्टारो निजवर्गाणां ब्राह्मणानां विशेषतः . तानहं श्रोतुमिच्छामि कथयस्व महामुने एतन्म संशयं विप्र! वक्तुमर्हस्यशेषतः . इति पृष्टो मुनिप्राज्ञः गाङ्गेयं! प्राह तत्त्वतः . पुलस्त्य उवाच . शृणु गाङ्गेय! वक्ष्यामि कायस्थोत्पत्तिकारणम् . न श्रुतं यत् त्वया पूर्वं तन्मे कथयतः शृणु . येनेदं सकलं विश्वं स्थावरं जङ्गमं तथा . उत्पाद्य पाल्यते भूयो निधनाय प्रकल्प्यते . अव्यक्तः पुरुषः शान्तो ब्रह्मा लोकपितामहः . यथाऽसृजत् पुरा विश्वं कथयामि तव प्रभो! . मुखतोऽस्य द्विजा जाता बाहुभ्यां क्षत्रियास्तथा . ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः समुद्भवाः . द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान् . एककालेऽसृजत् सर्वं चन्द्रसूर्यग्रहांस्तथा . एवं बहुविधानेन विश्वमुत्पाद्य भारत! . उवाच तं सुतं ज्येष्ठं कश्यपं चातितेजसम् . प्रतियत्नेन भोः पुत्र! जगत्पालय सुव्रत! . इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम् . ततस्तु ब्रह्मणा तेन यत् कृतं तन्निबोध मे %% . %% . पद्मपुश् पातालखण्डे सूतं प्रति शौनकाद्युक्तिः . %<श्रोतुमिच्छामहे त्वत्तः श्रेयसि प्रेमसद्धियः . पुराणसंहितामेतां कायस्थस्थितिलक्षणाम् . को हेतुस्तस्य चोत्पत्तौ, किंविधः, कर्म कीदृशम् . कि वर्णः क्वास्तिकस्मैचित् कार्य वादाय को हि सः . किंकुलोनः किमाचारः किगोत्रः कस्य चान्वयः . एतद्विस्तरतो ब्रूहि कायस्थकृतशासनम् . सूत उवाच . इदमद्भुतमाख्यानं कायस्थस्थितिलक्षणम् . कथयामि महाभागा भगवद्गुणकीर्तये . विचित्रो जगतां हेतुर्भगवच्छश्वदाश्रयः . तस्योद्भवोऽपि वैचित्रो जगतः कृतवान् विधिः . चित्रोविचित्र इति तत् विज्ञप्तौ तावुभावपि . धर्मराजस्य सचिवौ दत्तावस्य तु वेधसा . असतां दण्डनेतारौ नृपनीतिविचक्षणौ . यथार्थवादिनौ स्यातां शान्तिकर्मणि तावुभौ . कायस्थसंज्ञया ख्यातौ सर्वकायस्थपूर्वजौ . लेस्वनज्ञानविधिना मुख्यकार्यपरायणौ . अस्मिन् संसारपाथोधौ षड्विधाः कायवर्तिनः . तत्रस्थ कायविज्ञानात् कायस्थत्वमिहैतयोः . धर्मराजस्य साचिव्यं कुर्वतोः शान्तिकर्मणि . हरेरनुग्रहोऽप्यास्ते तयोश्चित्र विचित्रयोः . एकविंशतिभेदेन याभ्यां कायस्थजातयः . इत्युदीर्य विधिस्तत्र वचश्चित्रविचित्रयोः . तूष्णीमास ततस्ताभ्यां पृष्टं स्वात्मविचेष्टितम् . अस्माकं केच संस्कारा किं वर्णजा? वयं विभो! . तत्सर्वं कथयस्वावां भवत्सेवापरायणौ . सूत उवाच . इति श्रुत्वा तयोर्वाक्यमनुमोद्य पितामहः . भक्तस्योत्तरमुत्कृष्टमुवाच प्रहसन्निव . ब्रह्मोवाच . भवन्तावादिकल्पस्य प्रथमे युगनायके . परमायाञ्च शुद्धायामभूतां द्विजवेश्मनि . दासतां दिष्टतः प्राप्तौ परिदाक्षिण्यवर्तिनौ . स्वामिसेवापरायत्तौ मिथः स्नेहानुवर्तिनौ . द्विजन्मकिङ्करौ--तेषां गृहकर्मणि सन्ततम् . चक्रतुः प्रभुभावेन तदुच्छिष्टभुजौ युवाम् . त्रैदिवं सुखमासाद्य यावद्युगचतुष्टयम् . मर्त्यतामाप्य देवत्वं ततएवं क्रमेण तु . तन्महाप्रलये जाते सर्वप्राणिहितेरतौ . दासीसुतौ भवन्तौ, वां भगवद्वपुषि स्थितिः . अधुना सृष्टिसमये मत्तोजन्मापि वामिदम् . धर्माधिकार षपुषौ स्वामिबान्धवजीवनात् . यत्र वर्णेभ्य उत्कृष्टो ब्राह्मणः सर्वसम्मतः . तस्यानन्तरेजो यस्मात् क्षत्रियः परिरक्षकः . विज्ञानजीवनोपायी व्यवहारनयान्वितः . वैश्यो वणस्तृतीयः स्याद् वर्णद्वितयसेवकः . मन्त्रवर्जितसंस्कारो नमस्कारक्रियापरः . चतुर्थः शूद्रवर्णः स्याद् वर्णत्रितयसेवकः . अनेकव्यवहारज्ञः क्षत्रियन्व यजश्च सः . तेषामुत्तमतां यायात् कायस्थोऽक्षरजीवकः . भवन्तौ क्षत्रवर्णस्थौ द्विजन्मानौ महाशयौ . कृतोपवीतिनौ स्यातां वेदशास्त्राधिकारिणौ . पूर्वपुण्यबलोत्कर्षसाध्यसाधनभाविनौ . सर्वज्ञकल्पौ भूयातां भगवद्गतमानसौ . एवमाख्याय भगवान् सर्वामरगणान्वितः . अन्तर्दधे तयोरन्तः स्थितः प्रत्यक्षवृत्तितः>% . %% . %% इत्युपक्रमे पद्मवैश् पुश् पातालखण्डे %% . एवं चित्रगुप्तवंश्यानां चन्द्रसेनवंश्यानाञ्च क्षत्रियवदुपनयनवेदाधिकारे स्थिते कालवशात् तदन्वजयातानामुपनयनादिलोपात् व्रात्यक्षत्नियत्वम् . व्रात्यानाञ्चाकृतप्रायश्चित्तानाम् उप्रनयनादिराहित्यात् शूद्रधर्मत्वम् इदानीन्तनानाम् यद्यपि व्रात्यक्षत्रियाणां क्षत्रियतुल्याशौचभागित्वमुचितं तथापि मनुना %<शनकैस्तु क्रियालोपादिमाः स्युः क्षत्रियजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शनेन च>% इति शूद्रत्वप्राप्तिं प्रति क्रियालोपंस्य वेदानध्ययनस्य च हेतुताया उक्तेः इदानीन्तनानामुभयासद्भावेन वृषलधर्मत्वप्राप्त्या अकृतप्रायश्चित्तक्षत्रियाणामुपनयादिराहित्येन शूद्रधर्मप्राप्त्या मासाशौचव्यवहारो नानुपपन्नः . रघुनन्दनेन महानन्दिप्रभृतिक्षत्रियाणामपि कलौ शूद्रत्वस्योक्तेः शूद्रतुल्यतया मासाशौचव्यवहारस्य युक्तत्वात् गतानुगतिकन्यायादेव तथा चार इत्यनुमीयते . ब्रात्यप्रायश्चित्तञ्च मिताश् आपस्तम्बेनोक्तं यथा %% . एतेषाञ्च बहुकालावधिव्रात्यत्वं, यतो मनुना %% इति व्रात्यक्षत्रादेव तषामुत्पत्तेरुक्तेः बहुकालपतितसावित्रीकस्यापि प्रागुक्तापस्तम्बवचनेन प्रायश्चित्तस्य विधानात् तथा प्रायश्चित्ताचरणे च उपनयनाद्यधिकारिता भवितुमर्हत्येव किन्तु वर्णसङ्करजातिभेदरूपकरणस्य न तथात्वं तन्निर्णयश्च वंशपरम्परास्मृत्यभावे दुर्घटएव %<शूद्रवद्वर्णसङ्करा>% इति स्मृतेः तेषां शूद्रधर्मातिदेशात्, तेषां मासाशौचाद्याचारदर्शनात् तदन्येषामपि ब्रात्यक्षत्रियरूपकरणानां तथैवाचार इति गम्यते . करणशब्दे उदाश् . तज्जातिस्त्रियां संयोगोपधत्वात् टाप् पुंयोगे तु ङीष् . कायस्तिष्ठत्यनया स्था--करणे घञ्चर्थे क 6 तश् टाप् . 3 हरीतक्यां मेदिश् 4 धात्रीवृक्षे जटाश् 5 काकोल्यां भरतः 6 एलाद्वये 7 तुलस्याञ्च राजनिश् . ## नश् 6 तश् . रसायनादिना देहपिण्डस्य स्थिरतायाम् कायस्य बहुकालस्थायितायाम् साधनञ्च सर्वश् संश् . %% इत्युपक्रम्प दर्शितं रसेश्वरशब्दे विस्तरेण वक्ष्यते . ## पुश् पातश् सूत्राद्युक्ते संयमभेदे . स च पातश् सूत्रादौ फलसहितोदर्शितो यथा %% पातश् सूश् ऐश्वर्यशब्दे 1549 पृश् विवृतमिदम् . ## त्रिश् कायेन निर्वृत्तं टक् . देहनिर्वृत्ते पुण्यपापादौ कर्मणि . %% तिश् तश् दशविधपापकीर्तने वाल्मीश् . %% साश् भाश् धृता स्मृतिः . ## स्त्री कायेन तद्व्यापारेण निर्वृत्ता ठक् . 1 बलीबर्धादिकायपरिश्रमसाध्ये वृद्धिभेदे . %% व्यासः . सूलधनाविरोधेन प्रत्यहमधमर्णदेयपणपादादिरूपायां 2 वृद्धौ च . %% नारदः . ऋणादानशब्दे विवृतिः . ## पुश् कृ--कृतौ घञ् . 1 क्रियायाम् 2 यत्ने %% इत्यादि माघः . %% मल्लिश् करणे घञ् . 3 बले . कस्य सुस्वस्यारः प्राप्तिर्यत्र . 4 रतौ विश्वः कृ--हिंसायां भावे घञ् . 5 बधे धातूनामनेकार्थत्वात् 6 निश्चये . कर्मणि घञ् . 7 पूजोपहारे बलौ . कं सुखमृच्छत्यनेन ç--करणे 6 तश् . 8 पत्यौ कं सुखं निर्वृतिमृच्छति कर्तरि अण् . 10 यतिरूपे प्रव्रज्यान्विते चतुर्थाश्रमे च शब्दरत्नाश् कं जलं निष्यन्दजमृच्छति अण् . 11 हिमाथले मेदिश् . करकायां भवम् अण् पृषोश् कलोपः . 12 करकाजे जले नश् सुश्रुतः . %% सुश्रुते कारमित्यत्र कारकमित्येव पाठः समुचितः ककारलोपः लिपिकरप्रमादात् इति बोध्यम् . कर्मण्युपपदे कृ--अण् . स्वर्णकार कुम्भकार इत्यादौ तत्तत्कर्मकारके त्रिश् . स्त्रियां टाप्, वोपदेवमते कर्मणि षण् षित्त्वात् ईप् इति भेदः . ## नश् करोति कर्तृत्वादिव्यपदेशान् कृ--ण्वुल् . 1 कर्तृत्वादिसंज्ञाप्रयोजके कर्मणि--क्रियायाम् . %% पाश् . कर्तृत्वादिव्यवदेशकारिण्यां क्रियायामित्यर्थः . करोति क्रियां निष्पादयति कृ--ण्वुल् . 2 क्रियानिष्पादकेषु कर्तृकर्मादिषु कारकसंज्ञान्वितेषु नश् तेषाञ्च क्रियायामेवान्वयः %% इति हर्युक्तेः . वैयाकरणभूषणकारमते कारकलक्षणादिकं शब्दार्थरत्नेऽस्मामिर्दर्शितं यथा तत्र कारकत्वं नाम क्रियाजनकशक्तिसत्त्वं करोति क्रियां निवर्तयतीति महाभाष्येव्युत्पादनात् साधकं क्रियानिष्पादकं कारकसंज्ञं भवतीति वार्तिकोक्तेश्च . द्रव्यस्य स्वतस्तधात्वाभावेऽपि शक्त्याऽऽविष्टस्यैव तस्य तथात्वम् . ततश्चान्वयव्यतिरेकस त्त्वात् शक्तिरेव कारकमिति मतान्तरं तदुक्तं हरिणा %% . शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमिति व्यवहारैत्यवधेयम्, एवञ्च क्रियाजनकत्वेन सर्वेषां कर्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करणत्वादिकं यथोक्तं हरिणा %% इति . तद्भेदश्च मञ्जूषायां दर्शितोयथा--%% तत्र करणाधारकर्मकर्तॄणांक्रियाजनकत्वंसुव्यक्तं तैर्विना क्रियानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च कर्मणस्तथात्वं घटं स्मरति कटं करोतीत्यादौ च बुद्धिस्थघटादेरपि पूर्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् अतएव तेषु कर्तृत्वविवक्षया काष्ठं पचति, स्थाली पचति, ओदनः पच्यते इत्यादि प्रयोगः . अपादानस्य अवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्वकालत्वेन हेतुत्वाच्च क्रियानिर्वाहकत्वेऽपि न कर्तृत्वविवक्षा अनभिधानात् तदुक्तं महाभाष्ये %% . तच्च कारकं षड्विधम् अपादनसम्प्रदानकरणाधिकरणकर्मकर्तृभेदात् . एतेषाञ्च एकस्या क्रियायामुभयप्राप्तौ %% इत्युक्ते रुत्तरोत्तरप्राबल्यं तदुक्तं हरिणा--%% इति . गुणप्रधानक्रिययोरेकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु %% न्यायात् कार्यस्य प्रधानानुणोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिर्जायते गुणक्रियाशक्तिस्तु तात्पर्यवशादेव तत्र प्रतीयते तदुक्तं हरिणा %% इति अतः स्थित्वाश्वेन गच्छतीत्येव प्रयोगः . न्यायमते घात्वर्थे प्रकारतया भासमाने 3 सुबर्थे तन्मते हि सुबर्थस्यैव कारकत्वं मुख्यम् . तदर्थान्वयित्वाच्च पदार्थस्य तत्त्वंगौणम् . तथाच विभक्त्यर्थद्वारा क्रियान्वयित्वं कारकत्वम् इति तेनापादानादेः क्रियानिष्पादकत्वाऽभावेऽपि न क्षतिः स्वान्वयिविभक्त्यर्थद्वारा क्रियान्वयित्वात् . यथा च तस्यन्वयः तथा शब्दश् प्रकाश् तथा दर्शितं यथा कारकार्थेतरार्थे च सुप् द्विधा च विभज्यते . धात्वर्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम् . वृत्त्या कारकस्य बोधिका तदन्यस्य चेत्येबं द्विविधोऽपि सुपो विभागस्तत्र यद्धातूपस्थाप्ययादृशार्थेऽन्वये प्रकारीभूय भासते यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् . वृक्षात् पतति, व्याघ्राद्बिभेति इत्यादौ, ब्राह्मणाय ददाति, पुत्राय क्रुध्यतीत्यादौ, दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ स्थाल्यां पचति, शुक्तौ भासत इत्यादौ, ग्रामं गच्छति घटुं पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थितो विभागादिः प्रकारीभूय भासते इति तत्तद्धातूपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते कारकमतो धात्वर्थे स्वार्थबोधकतया तत्रत्यपञ्चम्यादिः कारकविभक्तिरुच्यते . यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेऽन्वयः स एव तादृश धात्वर्थेकारकतया व्यपदिश्यते, तेन वृक्षात् पततीत्यादौवृक्षादेरपि पतनादिक्रियायामपादानादिकारकत्वव्यवहारः . स्तोकं पचतीत्यादौ क्रियाया प्रकारीभूतोऽपि स्तोकादिर्न कारकं सुपानुपस्थापनात्, द्वितीया तु तत्र क्लीवलिङ्गत्ववदानुशासनिक्येव स्तोकपाचकैत्यादिकस्तु तत्पुरुषो गिरिकाण इत्यादिवद्विशेषविधेरेव . षष्ठ्यर्थस्तु सम्बन्धो न धात्वर्थे प्रकारीभूय भासते, तण्डुलस्य पचतीद्यप्रयोगात् इत्यतः सम्बन्धो न कारकं, न वा तदर्थिकापि षष्ठ्यादिः कारकविभक्तिः . अतएव %% इति शाब्दिकाः स्मरन्ति . %% %% इति च भर्तृहरिः . 4 कर्तृमात्रे त्रिश् मेदिश् . %% गीता . जगतां कारकः कृष्णः वोपदेवः तुमर्थे ण्वुल् . 5 कर्तुमित्यर्थे . तद्योगे कर्मणि न षष्ठी अतोघटं कारको व्रजत्येव प्रयोगः . %% पाश् इत्यधिकारे तस्य विधानेनतदर्थस्य क्रियायामेवान्वयः प्रागुक्तहरिवाक्यात् . करकायाइदं तत्र भवं वा अण् . 6 करकासम्बन्धिनि त्रिश् . 7 तन्निष्यन्दिजले नश् राजनिश् 8 अप्सु स्त्री ङीप् . तल्लक्षणगुणादि भावप्रश् उक्तं यथा %% . ## नश् दीपकभेदरूपार्थालङ्कारभेदे अलङ्कारशब्दे 399 पृश् विवृतिः ## स्त्री कारकशक्तिबोधिका विभक्तिः . व्याकरणोक्ते कर्मादिबोधके विभक्तिभेदे कारकशब्दे विवृतिः . %% व्याश् पश् . ## त्रिश् कारं करोति कृ--ट . क्रियाकारके दासादौ . ## पुश् साल्वदेशे हेमश् तत्र भवः अण् बहुषु तस्य लुक् . तद्देशवासिजनेषु बहुवश् . ## त्रिश् . कारात् क्रियातो जायते जन--ड . 1 क्रियाजन्ये करजे नखे भवं तस्येदं वा अण् . 2 नखभवे 3 नखसम्बन्धिनि च त्रिश् . ## त्रिश् करञ्जस्य तत्फलस्थेदम् अण् . करञ्जवृक्षफलतैलादौ तत्तैलगुणादि सुश्रुते उक्तं यथा . निम्बातसीत्युपक्रमे %% . ## नश् कारयति क्रियानिवर्तनाय प्रवर्तयति कृ--णिच्ल्यु . 1 क्रियानिष्पादके हेतौ 2 उद्देश्ये 3 देहे 4 इन्द्रिये . कृ--बधे स्वार्थे णिच्--भावे ल्युट् . 5 बधे मेदिश् . 6 कर वाद्यभेदे . करणएव कारणः . 7 कायस्थे पुश् . करणमेव स्वार्थे अण् . 8 साधने 9 कर्मणि . 10 गीतभेदे रत्नकोषः . न्यायमते कारणत्वलक्षणभेदादिकं भाषाश् मुक्ताबल्योर्दर्शितं यथा . %% भाषाश् . पारिमाण्डल्येति पारिमाण्डल्यम् अणुपरिमाणं, कारणत्वं तद्भिन्नानामित्यर्थः . अणुपरिमाणं तु न कस्यापि कारणं तद्धि स्वाश्रयारब्धद्रव्यपरिमाणारम्मकं भवेत् तच्च न सम्भवति परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वात् महदारब्धस्य महत्तरत्ववत् अणुजन्यस्याणुतरत्वप्रसङ्गात् एवं परममहत्परिमाणम् अतीन्द्रियसामान्यं विशेषश्चेति बोध्यम् . इदमपि योगिप्रत्यक्षे विषयस्य न कारणत्वं, ज्ञायमानसामान्यं न प्रत्यासत्तिः, ज्ञाप्यमानं लिङ्गं नानुमितिकारणम् इत्यभिप्रायेण . भानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वात् महत्परिसाणं कालारेर्बोध्यं तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये तन्न ज्ञानातिरिक्तं प्रति कारणताया एव आचार्यैरुक्तत्वात् मुक्ताश् . %% . यत्समवेतं कार्यं भवति ज्ञेयन्तु समवायिजनकं तत् . तत्रासन्नं जनकं द्वितीयमाभ्यां परं तृतीय स्यात् भाषाश् . ननु कारणत्वंकिम्? अत आह अन्यथेति . तस्य--कारणत्वस्य . तत्र--समवायिकारणे, आसन्नं कारणं द्वितीयमससवायिकारणमित्यर्थः . अत्र यद्यपि तुरीतन्तुसंयोगानां पटासमवायिकारणत्वं स्यात्, एवं वेगादीनामपि अभिघाताद्यसमवायिकारणत्वं स्यात् एवं ज्ञानादिकमिच्छाद्यसमवायिकारणं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्यसमवायिकारणं भवत्येव, एवं वेगादिकं येगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्यासमवायिकारणलक्षणे तत्तद्विभिन्नत्वं न देयम् आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव . तत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्यैकार्थप्रत्यासत्त्या,कारणैकार्थप्रत्यासत्त्या च . आद्यं यथा घटादिकं प्रति कपालसंयोगादिकं, तत्र कार्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, द्वितीयं यथा घटरूपं प्रति कपालरूपमसमवायिकारणं तत्र घटरूपं प्रति कारणं घटः तेन सह कपालरूपस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन, क्वचित् स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः . इत्थञ्च कार्यकारणैकार्थान्यतरप्रत्यासत्त्या कारणं ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्यवसन्नम् आभ्यां समवायिकारणासमवायिकारणाभ्यां भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः मुक्ताश् . कारणताग्राहकं प्रमाणं च सर्वदर्शनसंग्रहे दर्शितं यथा अन्वयव्यतिरेकावविनाभावनिश्चायकाविति ननु पक्षे साध्यसाधनयोरव्यभिचारी दुरवधारणो भवेत् भूते, भविष्यति, वर्तमाने--अनुपलभ्यसाने च व्यभिचारशङ्काया अनिवारणात् . ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः, विनापि कारणं कार्यमुत्पद्यतामित्येवं विधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात् . तदेव ह्याशङ्क्येत यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तम् %% तस्मात्तदुत्पत्तिनिश्चयेन अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः . कार्यस्योत्पत्तेः प्रागनुपलम्भः 1 कारणोपलम्भे 2 सति उपलम्भः 3 उपलब्धस्य पश्चात् कारणानुपलम्भात् 4 अनुपलम्भः 5 इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते . कारणत्वञ्च नियतपूर्बसत्त्वं तच्च कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्थन्ताभावाप्रतियोगित्वमिति नैयायिका मन्यन्ते . तच्च सत्त्वगर्भं न बेति सन्देहे सत्त्वगर्भं श्रीहर्षखण्डने निराकृतं यथा ननु तदसत्ताविशेषात्तत्कार्यस्यान्यदाशि प्रसङ्गः, नकार्यस्याद्यसत्ताक्षणैवान्यदापि सामग्रीसत्ताऽविशेषात्तवापि किं नान्यदा कार्यजन्म? . अथ न मम तदानीन्तनं सामग्रीसत्त्वं तदातनस्य कार्यजन्मनो नियामकं किन्तु ततः प्राक् सामग्रीसत्त्वं, तथादर्शनात् . तर्हि ममापि कालान्तरस्थमपि तदसत्त्वं तदातनकार्य जन्मनोनियामकं, तथादर्शनादेव . मम तदव्यवहितोत्तरत्वं तदा कार्यजन्मनियामकमिति चेत् न असमसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदा कार्यनियमोऽभ्युपेयः तथादर्शनादि त्येव मन्तव्यम् . तथा च समः समाधिः . तथापि कार्यजन्मकालस्य कोविशेषः . अन्यथा यद्विशेषान्तरं तदपि विशेशान्तरवतः कालस्य स्यादिति अपर्यवसानमेव पर्यवस्येत्, तत्काल इत्याकलय . तथापि तत्कालस्यानुगतं किं रूपम्? इति चेन्न रूपान्तरवतोऽपि किं रूपम्? इत्यपि पर्यनुयोगस्यानुवृत्तेः . किञ्च %% . तथाह्यन्तर्भूतसत्त्वं यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति . विशिष्टस्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेक नियमद्र्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्थाविशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्वथैव कारणमसत्पर्यवस्यति . अपरापरसत्तानिवेशने चापर्यावसानमेव . न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति सत्त्ववृद्धिमिष्टवतो सूलमपि ते नष्टमिति कष्टतरम् . न च स्वरूपसत्तोपगमाय स्वस्ति, भिन्नामप्यनुगतबुद्ध्याद्याधानपदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत . मा भूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतां कथमनुगमयितासि? . किञ्च स्वरूपसत्त्वं स्वरूपात् घटाद्यात्मनो नाधिकमसतोऽपि स्वरूपं स्वरूपमेव न ह्यसन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न स्यात् असतोऽघटादित्वात् . अथ सदपि सत्तामनन्तर्भाव्य कारणं, तदानीमसदपि तत्तथास्तु सत्तासत्तयोः कारणकोट्यप्रवेशाविशेषात् . अथ न सत्ताकारणकोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्बसत्तां हि कारणताम्मन्येइति मन्यसे तर्हि मत्पक्षे सैव कारणताऽस्तु तर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छताऽपि सत्ता किं मयाभ्युपगतैव? अन्यथा कासावसतीति त्वमपि किं सत्तान्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि? नत्वेवं, पूर्ववत् क्वापि सत्तात्यागो वा अनवस्थायां पर्यवसानं स्यात् असत्ताऽविशेषात् . असत्त्वाविशेसे कारणनियमः कथं स्यात् इति चेन्न सत्ताविशेषेऽपि तुल्यत्वात् . सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं, सोऽप्यनियतो यदा कारणाभावस्तदा कार्याभावावश्यम्भावाभ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्योत्पादात् अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् . अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् . अन्वयस्यापि सत्तान्तर्भावे कथितदोषापत्तेः, एतेन %<आशामोदकतृप्ता ये ये चोपार्जितमोदकाः . रसवीर्यविपाकादि तेषां तुल्यं प्रसज्यते>% इत्यस्यापि बाधकत्वमाशामोदकायते . सत्तान्तर्भावानन्तर्मावाभ्यां प्रत्यादेशात् आशामोदकादिनापि च रसवीर्यविपाकादिजननात् तदसत्कथं कार्यं स्यात्? इति चेन्न सत्तामन्तर्भाव्यकार्यत्वोपगमेकारणवत्कार्येऽपि उक्तदोषस्यानन्तर्भावे वाऽविशेषस्य पूर्ववदावृत्तेः तस्मात् %% . आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयम्? प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपमादिति चेन्न इदमनुगतनियतं प्राक सदिति बुद्ध्या विशेषात् . भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रिचतुरादिकक्षानुधावनविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृश्यव विषयोकृतस्य ममापि कारणतानिश्चयः, केवलं ततः परास्वपि कक्षासु बाधात् पूर्वपूर्वभ्रान्तिसम्भवेन न तत एव सत्त्वावधारणं वयं मन्यामहे इति विशेषः . तत्र हेतौ %% गीता . %% मनुः . उद्देश्ये %% रघुः . फलस्य कारणत्वञ्च इच्छाद्वारा, उपायेच्छां प्रति फलेच्छायाः कारणत्वात् सर्वोहि लोकः फलमिच्छन्नेव तदुपाये प्रवर्तमानो दृश्यते इति तस्य तथात्वम् . कारणमस्त्यस्य अर्शश् अच् . 10 उत्तरभेदे उत्तरशब्दे विवृतिः . %% मिताश् स्मृतिः . भावे तल् कारणता स्त्री . त्व कारणत्व नश् कारणभावे %% कुमाश् . %% भाषाश् . ## नश् 6 तश् . अन्यथासिद्धपदार्थभेदे यथा कुलालः घटादीनां कारणं, तत्कारणं तज्जनकः घटं प्रत्यन्यथासिद्धः . व्यापारद्वारा तु न कारणकारणस्यान्यथासिद्धिः . यथा कुठारादीनां, ते हि छेदनक्रियाकारणच्छेद्यसंयोगजनका अपि नान्यथासिद्धाः एवं व्याप्तिज्ञानस्य अनुमितिजनकपरामर्शरूपस्य, चक्षुरादीनां प्रत्यक्षजनकविषयसंयोगरूपस्य च कारणस्य कारणत्वेऽपि नान्यथासिद्धिः . %% इत्युक्तेः 2 परमेश्वरे च सहि सर्वेषां निमित्तोपादानकारणानामधिष्ठातृत्वेन प्रयोजकत्वात् तथा, 3 प्रयोजकेकारणकारणस्याकारणत्वेऽपि प्रयोजकत्वमस्त्येवेति नैयायिकादयः . ## पुश् 6 तश् . उपादानकारणस्य गुणै %% इति न्यायप्रश् . यथा तन्त्वादिरूपो पादानगुणाः शुक्लादयः, कार्यस्य पटस्य शुक्लगुणारम्भका भवन्ति न वैपरीत्येनेति आकरे स्थितम् . ## पुश् कारणगुण उद्भवोऽस्य . उपादान कारणगुणेनोपपन्ने गुणभेदे . ते च गुणा भाषायां दर्शिता यथा . %% . स्पर्शान्ताः . रूपरसगन्धस्पर्शाःघटादौ पाकजरूपादीनां कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् . तथाविधं अपाकजमिति . %% मुक्ताश् . ## स्त्री अथालङ्कारभेदे अलङ्कारशब्दे 398 पृश् विवृतिः . ## नश् कारणरूपं शरीरम् . वेदान्तिमते अज्ञानरूपे शरीरे . वेदान्तसारे तद्विवृतिः दृश्या . ## स्त्री कृ--हिंसाया स्वार्थे णिच्--भावे युच् . 1 तीव्रवेदनायाम् अमरः . कृ--णिच्--युच् . 2 प्रेरणायाम् ## त्रिश् कारणैश्चरति ठक् . कारणेन विचारके 1 परीक्षके अमरः . करणस्येदम् काश्याश् ष्ठञ् ञिठ् वा . 2 करणसम्बन्धिनि त्रिश् स्त्रियां ष्ठञि षित्त्वात् ङीष् ञिठ इदुच्चारणार्थः स्त्रियां टाप् इति भेदः . ## नश् कारणेन उत्तरम् . व्यवहारेषु वाद्युपन्यस्तं वस्तु सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलतासाधनकारणकथनरूपे उत्तरभेदे, यथा अयं शतं मे धारयतीत्यभियोगे सत्यं गृहीतं किन्तुं शोधितम्, इयं भूमिर्मदीयानेन भुज्यते इत्यभियोगे सत्यमेतस्य भूमिः किन्तु दानेन क्रयादिना वा इदानीं ममेत्युत्तरम् . उत्तरशब्दे 1090 पृश् विवृतिः . ## पुंस्त्री रम--ड तस्य नेत्त्वम् रण्डः ईषत् रण्डः कारण्डः तं वाति वा--क करण्डस्येदं कारण्डं तदाकारं वाति वा--क वा . हंसभेदे %% भाश् वश् 38 अश् . स्त्रियां जातित्वात् ङीष् . अस्य अजिरादिश् पाष्ठात् मतौ संज्ञायामपि न दीर्घः कारण्डववती नदीविशेषः . %% प्लवाः सधचारिणश्च इति सुश्रुते तस्य प्लवत्वं स घचारित्वञ्चोक्तम् . ## पुश् बौद्धभेदे त्रिकाश् 2 बौद्धशास्त्रविशेषे च . ## पुश् करन्धमस्यापत्यं शिवाश् अण् . 1 करन्धमनृपस्या पत्ये अविक्षन्नाम्नि नृपे तदुत्पत्त्यादि %% इत्युपकमे %% भाश् आश्वश् 4 अश् उक्तम् . 2 गोत्रापत्ये अण् . करन्धमपौत्रे अविक्षिन्नृपपुत्रे 2 मरुत्ते नृपे च . %% इत्युपक्रमे %% तत्रैव 3 अश् मरुत्तस्य कारन्धममिति विशेषणात् . तस्येदमण् . 3 नारोतीर्थभेदे नश् तत्तीर्थप्रादुर्भावादि bhàø àø 217, 18 aø . यथा %% . ## पुश् स्त्री करएव कारस्तं धमति ध्मा--इनि पृषोश् . 1 कांस्यकारे स्त्रियां ङीप् . 2 धातुवादरते च मेदि0 ## पुश् देशभेदे . %% कात्याश् श्रौश् 24 . 6 . 10 कारपचवो देशभेदस्तन्मध्ये यमुना वर्तते तां कारपचवदेशस्थां यमुनां प्राप्य तत्रावभृथमभ्यबयन्ति संग्रश् व्याश् . ## त्रिश् करभस्येदम् अण् . करभसम्बन्धिनि मूत्रादौ %% सुश्रुतः . ## स्त्री करएवकारः तस्य भूः . राजग्राह्यकरग्रहणभूमौ . ## स्त्री कारं जलसम्बन्धं मेहति मिह--सेके क ततः स्वार्थे क अत इत्त्यम् . कर्पूरे राजनिश् . ## स्त्रीश् ईषत् रम्भा कोः कादेशः . प्रियङ्गुवृक्षे ama0 ## त्रिश् कृ--णिच्--इष्णुच् . कारयितरि . ## पुश् स्त्री केति रवोऽस्य . काके त्रिकाश् स्त्रियां ङीष् . ## स्त्री कुत्सितआरो गतिर्यस्याः कर्मश् . कारवेल्ले (करेला) . कारवान् कर्मयुक्तः सन् लीयते ली--क्विप् . 2 काण्डीरे काण्डधरे राजनिश् . ## स्त्री कारं वाति वा कके जलोपलक्षितवर्षाकाले रवोऽस्य कारवोमयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्थ अच्, कृ हिंसायां स्वार्थेणिच्--क्विप् काः तमवति अण् वा गौराश् ङीष् . 1 शतपुष्पायाम्, (मौर) 2 रुद्रजटायाम्, 3 मयूरशिस्वालतायाम् . 4 कारवेल्ले, (करेला) 5 त्वक्पत्र्याम् (तेजपात) 6 कृष्णजीरके च . 7 क्षुद्रकारवेल्ले अमरः राजनिश् 8 काकयोषिति च . ## त्रिश् करवीरेण निर्वृत्तादि करवीर + चतुरर्थ्यां सख्याश् ढञ् . करवीरनिर्वृत्तादौ . ## पुश् कारेण वातगत्या वेल्लति वेल्ल--चालने अच् . शाताभेदे (करेला) 2 तत्फले नश् . %% भावप्रश् . स्वार्थे क कारवेल्लकोऽपि तत्रैव अल्पार्थे ङीष् . 2 क्षुद्रकारवेल्ले (उच्छा) . अमरः . कार वेल्लमुक्त्वा %% भावप्रश् . %% पाकशाश् . कारवेल्लीफलं भेदि लघु तिक्तं मुशीतलम् . पित्तास्रकामलापाण्डुकफमेदकृमीन् हरेत् वैद्यकम् . स्वार्थे क कारवेल्लिकाप्यत्र स्त्री . ## कारं बधं करोति कृ--हेत्वादौ ट वृक्षे निश् सुट् . विषतिन्दौ किम्पाके वृक्षे राजनिश् दासादौ न सुट् . ## स्त्री कारस्कर इवाटति अट--ण्वुल् . कर्णजलौकायाम् . त्रिकाश् . ## स्त्री कृ--हिंसायां भिदाश् भावे अङ %<ऋदृशोऽङि>% पाश् गुणः %% पाश् गश् दीर्घनिर्देशात् दीर्घः . 1 बन्धने मेदिश् 2 पीडायां त्रिकाश् पाश् गश् बन्धनशब्दस्य बन्धनाधारपरत्वे 3 बन्धनागारे अमरः . कुत्सितमृच्छति ç--अच् कोः का . 4 दूत्याम् 5 प्रसेवके . 6 स्वर्णकारिकायाञ्च मेदिश् . 7 शब्दे च . काराधुनी . ## नश् कारायाबन्धनस्यागारं गृहम् बन्धनागारे (जेलखाना) %% कर्पूरस्तवः . कारागृहादयोऽप्यत्र . ## त्रिश् कारायां बन्धनागारे गुप्तः . (कएदी) बन्धनाकाररुद्धे हेमचश् . ## पुश् देशभेदे . तत्र च लक्ष्मणात्मजाङ्गदचन्द्रकेतु राज्यमासीत् %% रघुः . ## स्त्री कं जलमाराति प्रचरणस्थानत्वेन आ + रा--ण्वुल् . बलाकायां जटाधरः . ## स्त्री कारा शब्दः तस्याधुनी उत्पादयित्नी . शब्दनिष्पादके शङ्खादौ . %% ऋश् 1, 180, 4 . %% bhà0 ## स्त्री कृ--भावे प्रश्नाख्यानविषये इञ् . प्रश्नाख्यानविषये 1 क्रियायाम् . %% इत्यादि . कृ--कर्तरि शिल्पिनि इञ् . 2 शिल्पिनि त्रिश् . ## स्त्री कृ--भावे ण्वुल् . 1 क्रियायाम् . %% वार्तिश् क्रियायोगेऽस्य गतित्वम् तत्र कारिका क्रिया, कारिकाकृत्य सिश् कौश् . तत्र दासीश्लोकवा चकस्य क्रियाशब्दस्य न ग्रहणं तथाव्याख्यनात् . कारः रोगबधः साध्यतयास्त्यस्य ठन्, कृ--हिंसायां ण्वुल् वा . रोगनाशिकायां 2 कण्टकार्यां राजनिश् . 3 नटयोषिटि 4 विवरणश्लोके अल्पाक्षरेण बह्वर्थज्ञापकश्लोकभेदे . 5 शिल्पिरचनीयाम् मेदिश् . 6 वृद्धिभेदे (मुद) रमानाथः . ## स्त्री कृ--णिच--कर्मणि क्तः . 1 करणाय प्रेरिते . %% देवीमाश् . 2 अधमर्णेन स्वकार्यसिद्धये नियतवृद्धेरङ्गीकृताधिकवृद्धौ स्त्री %% मिताश् नाश् स्मृतिः . %<ऋणिकेन तु या वृद्धिरधिका संप्रकीर्तिता . आपत्काले कृता नित्यं सा तु स्यात् कारिता मता>% कात्याश् . ## स्त्री कृ--हिंसायाम् इञ् स्त्रियां ङीष् . कण्टकारिवृक्षे राजनिश् . तस्याः अण्टकाचितत्वेन हिंसासाधनत्वात् रोगहिंसाकारकत्वाद्वा तथात्वम् . ## नश् करीरस्यावयवः काण्डं भस्म वा पलाशाश् अञ् . 1 वंशस्य काण्डे 2 वंशभस्मनि च . ## स्त्री कं जलमृच्छति ç--विच् कारं सजलमेघमीरयति ईर--अण् उपश् सश् गौश् ङीष् . वर्षहेतौ इष्टभेदे . %% %% आश्वश् श्रौश् 2 . 13 . 1 . 2 . %% नाराश् . आरब्धायां कारीर्यां कृतार्धायां वर्षणे सति सा समापनीया न वेति सन्देहे कात्याश् श्रौश् 1 . 2 . 22 सूश् निर्णीतं यथा %% कृतार्धायामिष्टौ वर्षणे दृष्टे सति तत्परिमाणमेव कर्म कर्तव्यं यत्परिमाणमदृष्ठे वर्षणे क्रियते . न तु वृष्टौ दृष्टायां किमप्यन्यूनं कृतार्धं परित्याज्यमिति . न च वर्षणं तत्र तस्या इष्टेः फलं, किन्तु कालस्बभावात् प्रतिबन्धकापगमाच्च स्वयं प्रवृत्तम् इत्याशयः संश् व्याश् . अतएव जैमिनिना 6, 2, 13, कर्मणि आरब्धे फलेच्छाराहित्ये, कथञ्चित् फलप्राप्तौ च आरब्धस्य काम्यकर्मणः समाप्यत्वमुक्तं यथा %% व्याख्यातं चेदं शवरस्वामिना यथा %%--इत्येवमादि कर्म समाम्नायते . तत्र सन्देहः--किं प्रक्रान्तं नियोगतः समापनीयम्, उतेच्छया कार्यं हेयं वा?--इति कुतः? एवं प्राप्तं?--नियोगतः परिसमापयितव्यम्--इति . कुतः? एवं हि श्रूयते,--इदंकामो यजेत--इति, एवं तस्य आख्यातस्य अर्थम् उपदिशन्ति, %% तेन न नियोगत आरम्भः, नियोगतस्तु परिसमाप्तिः . तेन उपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलं, तस्यामप्यवस्थायां, कर्तव्यमेव उपक्रान्तस्य परिसमापनम् . ननु अथिनो योऽर्थः सोऽत्र कर्तव्यतयोच्यते . नैतदेवं, वाक्यार्थो हि स भवति, यागस्य तु कर्तव्यता श्रुत्या गम्यते . तस्मात् ग्रामकामेण याग आरब्धः परिसमापनीयः ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति निमित्ते च उत्पन्ने यत् कर्तव्यम्--इत्युच्यते, तद्विनष्टेऽपि निमित्ते कर्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति, उत्पत्तिश्च निमित्तं न भावः तस्मात् वीतायामपि फलेच्छायाम् उपक्रान्तं परिसमापयितव्यम . क्रियाया हि निमित्तम् आरम्भः सोऽषि परिसमाप्तेः इति . कारीरीष्टिं प्रकृत्थ श्रूयते च . %% %% सिश् कौश् . ## नश् करीषाणां समूहः अण् . शुष्कगोमयसमूहे . ## त्रिश् कारीषस्येव गन्धोऽस्य इत्समाश् . शुष्कगोमयसंघगन्धयुक्ते स्त्रियां ष्यङ् चाप् . कारीषगन्ध्या तस्याः तत्पुरुषे पुत्रपत्योः परवोः संप्रसाश् दीर्घश्च . कारीषगन्धीपुत्रः कारीषगन्धीपतिः . एवं परमकारीषगन्धीपुत्रः . उपसर्जने तु न, अतिकारीषगन्ध्यापतिः . बन्धुशब्देपरे तु वहुव्रीहौ तथा वा, कारीषगन्ध्याबन्धुः कारीषगन्धीबन्धुः . एवं कौमुदगन्ध्याशब्दस्यापि संप्रसारणदीर्घौ . ## त्रिश् कृ--उण् . 1 शिल्पिनि . %% नैषश् . %% kårmapuø %% çø 1, 148, 2, . %% मनुः . %% याज्ञश् %% मनुः . 2 सूपकारादौ %% मनुना कारुशिल्पिनोर्भेदेन निर्देशात् %% कुल्लूश् . एतेषां च कर्मकरणरूप एव करो न धनरूपादिर्मनुना कर्मोपकरणत्वेन तेषां निर्देशात् . तत्र करप्रतिरूपकर्मकरणप्रकारो मनुनादर्शितो यथा %% मासि मासि कर्म एकैकं दिनं कारयेदित्यर्थः . %% याज्ञश् . 3 कारके तत्तत्क्रियानिष्पादके त्रिश् मेदिश् . %% भट्टिः . भावे उण् . 4 कर्मणि मेदिश् 5 शिल्पे हेमचश् 6 स्तोतविनिरुश् . अत्रेदं बोध्यम् उणादीनामव्युत्पत्तिपक्षे समुदायशक्त्या शिल्पिप्रभृतितत्तदर्थवाचकता, व्युत्पत्तिपक्षे अवयवशक्त्या अवयवार्थस्याप्युपस्थापनेन योगेन विशिष्टार्थपरतया यौगिकत्वं तेन कार्यं कारुरित्यादौ कर्मादेरन्वयः उदन्तकृद्योगाच्च तत्र कर्मणि न षष्ठी असत्यवयवार्थे कर्मणोऽन्वयासम्भवात् न द्वितीयादिप्रसक्तिः . स्वार्थेक . कारुकोऽपि सूपकारादौ . %% मनुः . %% मनुः . स्त्रियामूङ् . कारू शिल्पिन्यां रजकादिस्त्रियाम् . ## पुश् कारुणा शिल्पेन चोरयति चुर--अच् . सन्धिचौरे शब्दचि0 ## पुश् कं जलमारुजति, ईषत् रुजति वा आ + रुज--क . 1 करभे, 2 वल्मीके, 3 नागकेशरे, 4 गैरिके, 5 स्वयंजाते देहस्थे तिलादिचिह्ने च हेमचश् . कारुतोजायते जन--ड 5 तश् . तक्षणचित्रलेखनादौ नश् . ## त्रिश् करुणा शीलमस्य ठक् . दयालौ दयाशीले अमरः . %% भागश् 2, 5, 10 . %<आचार्या वै कारुणिकाश्च>% भाश् विश् 47 अश् . ## स्त्री ईषन् रुण्डी मूर्धहीना . जलौकायांशब्दचश् . स्वार्थे क . कारुण्डिका तत्रार्थे . ## नश् करुणः करुणायुक्तः करुणाविषयो वा तस्य भावः, करुणैव वा ष्यञ् . करुणायां परदुःखप्रहरणेच्छायाभ् अमरः . 2 करुणाविषयत्वे च %% नैषश् %% नीलतन्त्रम् . ## पुश् करु(रू)षस्य राजा अण् . करु(रू)षदेशाधिपे दन्तवक्रे %% करु(रू)षोऽभिजन एषाम् अण् भर्गाश् बहुषु न तस्य लुक् . पित्रादिक्रमेण तद्देशवासिषु बश् वश् . ## त्रिश् करेणोरिदमण् . करेणुसम्बन्धिदुग्धादौ . %% सुश्रुश् . ## पुंस्त्री करेणुपालस्यापत्यम् इञ् . करेणुपालकापत्ये . युबापत्ये तु इञन्तत्वात् फक् तस्य तौल्वलाश् न लुक् कारेणुपालायन तदीययुवापत्ये पुंस्त्री . ## पुश् कारेण सुरागालनक्रियया उत्तरति उद् + téac . 1 सुरामण्डे अमरः स्वामी तु कारोत्तम इति पठित्वा तत्रार्थे इत्याह सुरागालन क्रियायां मण्डस्योत्तमत्वात्तथात्वम् . कारेण ईषद्गत्या उत्तीर्यतेऽसौ उद् + तॄ--कर्मणि अप् . 2 कूपे हलाश् तद्धेतुत्वात् चालनीरूपे वंशादिजे 3 पात्रभेदे . %% यजुश् 19, 16 . कारोत्तरः सुरापावनचालनी वेददीश् %% यजुश् 19, 82 . सुसागालनी चालनी च वंशमयी तया यज्ञियसुरागालनप्रकारः कात्याश् श्रौश् 19, 2, 7, सूश् दर्शितोयथा . श्वभ्रं खात्वा स्वरमपरेण चर्मावधाय परिस्रुतमासिच्य कारोत्तरमवदधाति, कारोत्तराद्वा चर्मणि मन्त्रलिङ्गात् पूतामादत्ते सिञ्चन्ति परिषिञ्चन्तीति . %% संश् व्याश् . %% शतश् ब्राश् 12, 9, 1, 2 . एवं कारोत्तरशब्दस्य चालनीपरत्वे स्थिते सुरामण्डस्य तत्साध्यत्वात् तथात्वं बोध्यम् . ## नश् कर्कशस्य भावः ष्यञ् . कठोरस्पर्शे %<आश्लेष लोलुपबधूस्तनकार्कश्यसाक्षिणी>% माघः . ## पुं स्त्री कर्कं स्यति सो क--पृषो0षत्वम् कर्कषः काठिन्यनाशकः तस्यापत्यम् पक्षे इञ् तदपत्ये पक्षे वाकिन्या . वा फिञ् कुक् च . कार्कषकायनि तत्रार्थे पुंस्त्री . ## त्रिश् कर्कः शुक्लोऽश्वः स इव ईकक् . श्वेताश्वतुल्ये . ## पुंस्त्री कर्णस्यापत्यं शिवाश् अण् . 1 कर्णापत्येवृषकेतौ कर्णस्येदम् अण् . 2 श्रवणसम्बन्धिमलादौ त्रिश् . ## त्रिश् कर्णेन निर्वृत्तादि कर्ण + कर्णाश् चतुरर्थ्यां फिञ् . कर्णेन निर्वृत्तादौ . सुतङ्गमादिपाठात् पक्षे इञ् . कार्णिरप्यत्र त्रिश् . ## त्रिश् कृतः कृत्पत्ययस्य व्याख्यानोग्रन्थः अण् . 1 कृत् प्रत्ययव्याख्याने ग्रन्थे . कृतस्येदम् अण् . 2 कृतसम्बन्धिनि अस्य कौजपेन सहद्वन्द्वे कार्तकौजपाश् पूर्वपदे प्रकृतिस्वरः . कृतमेव स्वार्थे अण् . 3 कृतयुगे %% bhàø àø 90 aø . ## puø पाणिन्युक्ते द्वन्द्वे पूर्वपदे प्रकृतिस्वरनिमित्ते शब्दगणभेदे स च गणः %% . ## पुश् कृतवीर्यस्यापत्यम् अण् . कृतवीर्यनृपापत्ये सहस्रवाहौ अर्जुने . %% भागश् 9, 23, 27 . तत्कथादि अर्जुनशब्दे 366 पृश् उक्तप्रायसधिकं भाश् आनुश् 152 अश् उक्तं यथा . %% . ततः पवनार्जुनयोः संवादे बहुकथा तत्र दृश्या . %% भट्टिः . %% रघुः . ## पुश् 6 तश् . कार्तवीर्यार्जुनोद्देशेन दीयमाने दीपे . तद्दानविधानादि विधानपारिजाते उड्डामेश्वरतन्त्रे उक्तं यथा %% . तद्दीपपात्रादिविवृतिः तत्रैव %% . %% . अधिकं तत्र दृश्यम् . मन्त्रमहोदधौ 17 तरङ्गे . कार्तवोर्यमन्त्रादिकमुक्त्वा विशेषो दर्शितो यथा %% . ततस्तन्मन्त्रादिकमुक्त्वा शेषविधिर्दर्शितो यथा %% . कार्तवीर्यस्य च दत्तात्रेयलब्धयोगप्रभावात् हरेश्चक्रावताराच्च उपास्यत्वम् . यथा चास्य हरेश्चक्रांवतारत्वं तथा तस्य ध्याने वर्णिर्त यथा %% . 2 सुभूमाख्ये जैनराजचक्रवर्तिभेदे हेमचश् . ## पुश् 6 तश् . परशुरामे यथा च तस्य तदरित्वं तथा वर्णितम् भाश् वश् 116 अश् यथा अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत . तमाश्रमपदं प्राप्तमृषेर्भार्या समार्चयत् . स युद्धमदसम्मत्तो नाभ्यनन्दत्तथार्चनम् . प्रमथ्य चाश्रमात्तस्माद्धीमधेनोस्ततो बलात् . जहार वत्सं क्रोशन्त्या षभञ्ज च महाद्रुमान् . आगताय च रामाय तदाचष्ट पिता स्वयम् . गाञ्च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत् . स मृत्युवशमापन्नं कार्तवोर्यमुपाद्रवत् . तस्याथ युधि विक्रम्य भार्गवः परवीरहा . चिच्छेद निशितैर्भल्लैर्बाहून् परिघ सन्निभान् . सहस्रसम्मितान् राजन्! प्रगृह्य रुचिरं धनुः . अभिमूतः स रामेण संयुक्तः कालशधर्मणा . कार्तवीर्यविजेत्रादयोत्र . ## नश् कृतस्वरे आकरभेदे भवम् अण् कृताः पठिताः स्वरा येन कृतस्वरः सामगानकर्तृभेदस्तस्मे दक्षिणात्वेन देयम् शैषिकोऽण् वा . 1 स्वर्णे तन्नामनामके 2 धूस्तुरे च अमरः %% माधः . पृथुकार्तस्वरपात्रम् साश् दश् . ## त्रिश् कृतान्तं वेत्ति उक्थादेराकृतिगणत्वात् ठक् . ज्योतिर्विद्यावेत्तरि अमरः . ## पुश् कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका + अण् ङीप् कार्तिकी साऽस्मिन् मासे अण् पक्षे ठक् . वैशा खावधिके सप्तमे 1 चान्द्रेमासे यन्मासीयपौर्णमास्यां कृत्तिकानक्षत्रसम्बन्धः सम्भवति तादृशे मासे तस्य च यथा तथा त्वं तथा सूश् सिश् रङ्गनाथाभ्यां दर्शितं यथा %% såø siø . %% raïgaø . %% såø siø . %% रङ्गनाथ . आन्द्रकार्तिकत्वञ्च तुलाराशिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तत्वम् %% व्यास वचनात् . 2 तुलास्थरविके तादृशे सौरमासे . तल्लक्षणन्तु तुलास्थरविकत्रिं शद्दिनत्वं सौरकार्तिकत्वम् . %% इति विष्णुधश् वचनात् . %% पद्म पुश् %<शेते विष्णुः सदाषाढे भाद्रे च परिवर्तते . कार्तिके परिबुध्येत शुक्लपक्षे हरेर्दिने>% मत्स्यपुश् . तत्र नानार्थशब्दानामेकत्र शक्तिरन्यत्र लक्षणेति सिद्धान्तात् चान्द्रे मुख्यत्वम्, सौरे गौणत्वमिति रघुश् . उभयत्र शक्तिरिति कालमाधवीये स्थितम् . मासशब्दे विवृतिः . एवं मार्गादीनां चान्द्रसौरलक्षणमूह्यम् . 3 कृत्तिकानक्षत्रयुक्तपौर्णमासीघटिते अर्धमासात्मके तत्पक्षे च . %% %% पाश् व्याश् जयादित्येन अस्मिन्निति दशरात्रादिव्यावृर्त्यर्थं मासार्धमाससंवत्सराणामिय संज्ञेति व्याख्याय उदाहृतं पौषोमासः पोषोऽर्धमासः पौषः संवत्सर इति . गुरोः कृत्तिकारोहिण्योरन्यतरनक्षत्रेण पर्वान्तयोगे गुरोरस्तोदयोपलक्षिते 4 वर्षे च यथोक्तं सूश् सिश् रङ्गनाथाभ्याम् %% रङ्गश् . %% सूश् सिश् . यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति . तथेति समुच्चयार्थकम् . वृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः . चकारः पौर्णमासीसम्बन्धसमुच्चयार्थकः . योगे उक्तनक्षत्रमम्बन्धे--कार्तिकादीनि द्वादश वर्षाणि भवन्ति . वैशाखकृष्णपक्षीयामायां वृहस्पतेरस्त उदये वा जाते सति तदादि वृहस्पतिर्वषं कृत्तिकादिनक्षत्रसंबन्धात् कार्तिकस--ञ्ज्ञम् . एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनमार्गशीर्षपौषमाघफाल्गुनचैत्रामादिषु मृगपुष्यमघापूफाचित्राविशाखाज्येष्ठापूर्वाषाश्रवणपूभाश्विनीदिन नक्षत्रसम्बन्धान्मार्ग शीर्षादीनि भवन्ति . अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागुक्तो बोध्यः . अमेत्याद्युपलक्षणम् . तेन यद्दिने बृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्सञ्ज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्यम् . saühitàgrantha'stodayava÷àdvarùoktiþ परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते %% इत्युक्तेरिति रङ्गश् . तस्य च विवृतिः मलमासतत्त्वे यथा %% वार्हस्पत्यवर्षप्रयोजनमुक्तं सूश् सिश् %% . षष्ठ्यब्दं प्रभवादिवर्षाणि . यथा च कार्तिकशब्दस्य कार्तिकीयुक्तार्धमासपरत्वं वर्षभेद परत्वं च जयादित्येन दर्शितं तथा आग्रहायणाश्विनाषाढ शब्दानामपि तादृशपौर्णमार्साघटितपक्षवत्सरपरत्वं पूर्बमनुक्तमपि ज्ञेयम् . कृत्तिकाणामयं पोष्यत्वेन अण् . अग्नौ निषिक्तरुद्रतेजोजाते 5 स्कन्दे देवे . तस्य कृत्तिकापोष्यत्वकथा च भाश् आनुश् 84 अश् यथा . शूलपाणेभर्ग वतो रुद्रस्य च महात्मनः . गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह . देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन! . समागमे भगवतो देव्या सह महात्मनः . ततः सर्वे समुद्विग्ना देवं रुद्रमुपागमन् . ते महादेवमासीनं देवीञ्च वरदामुमाम् . प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह! . अयं समागसो देव! देव्या सह तवानघ! . तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः . अमोघतेजास्त्वं देव! देवी चेयमुमा तथा . अपत्यं युवयोर्देव! बलवद्भविता विभो! . तन्नूनं त्रिषु लोकेषु न कञ्चिच्छेषयिष्यति . तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन! . वरं प्रयच्छ लोकेश! त्रैलोक्यहितकाम्यया . अपत्यार्थं निगृह्णीष्वतेजः परमकं विभो! . त्रैलोक्यसारौ हि युवां, लोकं सन्तापयिष्यथः . तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम् . न हि ते पृथिवी देवी नच द्यौस्त्रिदिवं विभो! . नेदं धारयितुं शक्ताः समस्ता इति नो मतिः . तेजः प्रभावनिर्दग्धं तस्मात् सर्वमिदं जगत् . तस्मात् प्रसादं भगवन! कर्तुमर्हसि नः प्रभो! . न देव्यां सम्भवेत्पुत्त्रो भवतः सुरसत्तम! . धैर्यादेव निगृह्लीष्व तेजो ज्वलितमुत्तमम् . इति तेषां कथयतां भगवान् गोवृषध्वजः . एवमस्त्विति देवांबवान् विप्रर्षे . प्रत्यभाषत . इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः . ऊर्ध्वरेताः समभवत्ततः प्रभृति चापि सः . रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते . देवानथाब्रवीत्तत्र स्त्रीभावात् परुषं वचः . यस्मादपत्यकाभो वै भर्ता मे विनिवर्तितः . तस्मात् सव्व सुरा यूयभनपत्या भविष्यथि . प्रजोच्छदो मम कृतो यस्माद्य ष्माभिरद्य वै . तस्मात् प्रजा वः खगमाः सर्वेषां न भविष्यति . पावकस्तु न तत्रासीच्छापकाले भृगूद्वह! . दे देवाव्यास्तथा शापादनपत्यास्तथाऽभवन् . रुद्रस्तु तेजोऽप्रतिम धारयामास वै तदा . प्रस्कन्नन्तु ततस्तस्मात् किञ्चित्तत्रापतद्भुवि . उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम् . तेजस्तेजसि संपृक्तमात्मयोनित्वमागतम् . इत्युपक्रम्य तारकासुरेण बाधितानां देवानां ब्रह्मसमीपे वरप्रार्थनादिकमुक्तं यथा %% इत्युपक्रम्य 85 अश् देवैरग्निसमागमेततो देवैः प्रार्थितवरादिमुक्तं यथा . %% . %% . अधिकं कार्तिकेयशब्दे वक्ष्यते . कार्तिकस्येयम् अण् ङीप् . कार्तिकी 6 देवीशक्तिभेदे कौमार्याम् नवपत्रिकान्तर्गते जयन्तीस्थे 7 देवीभेदे च कृत्तिकानक्षत्रेण युक्ता पौर्णमासी अण् ङीप् . चान्द्रकार्तिकमासस्य 8 पौर्णमास्याम् स्त्री . %% महाभाश् . ## नश् कार्तिके कर्तव्यं व्रतम् . कार्तिकमासे कर्तव्ये नियमभेदे . तन्माहात्म्यव्रतादि पाद्मस्कान्दयो र्दर्शितं तत्रादौ तस्य नित्यत्वमुक्तम् स्कान्दे %% . किञ्च %% . किञ्च %% . किञ्च %% . पाद्मे च सौनकादिमुनिगणसंवादे %% . किञ्च %% . अन्यत्र च %% . किञ्च %% . कार्तिकसाहात्म्यं स्कान्दे %% इत्युपक्रम्य %% . पाद्मे %% %% %% . किञ्च %% . किञ्च %% . तत्र कमविशेषमाहात्म्यं स्कान्दे %% . किञ्च %% . किञ्च %% . किञ्च %% किञ्च %% . किञ्च %% किञ्च %% किञ्च %% . पद्मे %% किञ्च %% . किञ्च %% . किञ्च %% . तत्रैव श्रीकृष्णसत्यासंवादे %% . स्कान्देकार्तिकव्रताङ्गानि %% . किञ्च %% . तत्र दीपदानमाहात्म्यम् स्कान्दे %% किञ्च %<शृणु दीपस्य माहात्म्यं कार्तिके केशवप्रियम् . दीपदानेन विप्रेन्द्र! न पुनर्जायते भुवि . रविग्रहे कूरुक्षेत्रे नर्मदायां शशिग्रहे . तत् फलं कोटिगुणितं दीपदानेन कार्तिके . घृतेन दीपको यस्य तिलतैलेन् वा पुनः . ज्वाल्यते मुनिशार्दूल! अश्वमेधेन तस्य किम्? . मन्त्रहीनं क्रियाहीनं शौचहीनं जनार्दने . सर्वे संपूर्णतां याति कार्तिके दीपदानतः . तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् . दीपदानं कृतं येन कार्तिके केशवाग्रतः . तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले . यावन्न ज्वलते ज्योतिः कार्तिके केशवाग्रतः . श्रूयते चापि पितृभि र्गाथा गीता पुरा द्विज! . भविष्यति कुलेऽस्माकं पितृभक्तः सुतो भुवि . कार्तिके दीपदानेन यस्तोषयति केशवम् . मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः>% किञ्च %% किञ्च %% किञ्च %% . नारदीये श्रीरुक्माङ्गदमोहिनीसंवादे %% . कार्तिके %% . तत्र परदीपप्रबोधनमाहात्म्यं स्कान्दे %% . तत्र शिखरदीपमाहास्त्र्यं स्कान्दे . यदा यदा भासयते दोपकः कलसोपरि . तदा तदा मुनिश्रेष्ठ! द्रवते पापसञ्चयः . यो ददाति द्विजातिभ्यो महीमुदधिमेखलाम् . हरेः शिखरदीपस्य कलां नार्हति षोडशीम् . यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम् . हरेः शिखरदोपस्य कलां नार्हति षोडशीम् . सर्वस्वदानं कुरुते वैष्ण्वानां महामुने! शिखरोपरि दीपस्य कलां नार्हति शोडशीम् किञ्च %% . तत्र दीपमालामाहात्म्यं स्कान्दे %% . भविष्येच %% . तत्र आकाशादिदीपमाहात्म्यं पाद्मे %% किंच %% . देशविशेषे कार्तिकमाहात्म्यविशेषः पाद्मे . %% इति . अथ कार्तिकव्रतारम्भकालक्रमौ . पाद्मे आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् . कार्तिकस्य व्रतानीह तस्यां कुर्यादतन्द्रितः . नित्यं जागरणायान्त्ये यामे रात्रेः समुत्थितः . शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नीराजयेत् प्रभुम् . निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः . कृत्वा गीतादिकं प्रातदवं नीराजयेत् पुनः . नद्यादौ च ततो गत्वाचम्य सङ्कल्पमाचरेत् %% इति . %% . अर्ध्यमन्त्रः--%% . काशीस्वण्डे %% . इति . पाद्मे तिलैरालिप्य देहं स्वं नामोच्चारणपूर्वकम् . स्नात्वा तु विधिना सन्ध्यामुपास्य गृहमाब्रजेत् . उपलिप्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम् . तुलसीमालती पद्मागस्त्यपुष्पादिनार्चयेत् . नित्यं वैष्णवसङ्गत्या सेवेत भगवत्कथाम् . सर्पिषाहर्निशं दीपं तिलतैलेन चार्चयेत् . विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा . प्रणामांश्च यथाशक्ति एकभक्तादिकं व्रतम् . पाद्मेऽन्यत्र %% . किञ्च %% . किञ्च %% . स्कान्दे च %% . कार्तिके वर्ज्यानि स्कान्दे ब्रह्मनारदसंवादे %% . किञ्च--परान्नं परशय्याञ्च प्ररीवादं पराङ्गनाम् . सर्वदा वर्जयेत् प्राज्ञो विशेषेण तु कार्तिके . तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् . कार्तिके वर्जयेद्यस्तु परिपूर्णब्रती भवेत् . संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत् . दिने दिने तु कृच्छस्य फलं प्राप्नोति मानवः . तत्रैव श्रीरुक्याङ्गदमोहिनीसंवादे %% ## पुश् कार्तिकी पौर्णमासी अस्मिन् मासे ठक . 1 चान्द्रकार्तिकमासे एवं 2 कार्तिकीयुक्त पक्षे 3 कार्तिकाख्ये जीववर्षे ca . @<[Page 1956a]>@ ## puø कृत्तिकानामपत्यं पाल्यत्वेन ढक् . अग्निनिषिक्तरुद्रतेजस उत्पन्ने कृत्तिकाभिः पालिते स्कन्दे देवे कार्तिकशब्दे तत्कथादि उक्तम् . रामायणेतु संक्षेपेणोक्तं यथा %% . ## स्त्री कार्तिकेयं प्रसूते प्र + सू--क्विप् . षार्वत्यां शब्दरत्नाश् . षार्वत्यां शिववीर्यनिषेककाले देवैर्विघ्ने कृते तद्रेतसो भूमिवह्न्यादिनिषेकेण तस्योत्पत्तेस्तस्यास्तदीयमूलकारणत्वात् तत्प्रसूत्वं यथा ब्रह्मवैश् पुश् गणेशखश् %% . षट्सु ऋषिपत्नीषुवह्नेरेतसो निषेके ताभिश्च शरवणेक्षेपात्तज्जन्मे तस्यमूलमग्निकुमारशब्दे 54 पृश् भारतवाक्यं दर्शितम् तेन गङ्गायां निषेकाज्जन्मकथनन्तु कल्पभेदादित्यविरोधः . ## पुश् स्त्री कर्तुरपत्यम् कुर्वाश् ण्यः कार्त्यः तस्यापत्यम् %% पाश् फिञ् यलोपः . कर्तुरपत्यस्यापत्ये . ## पुश् 7 तश् . 1 कार्तिककर्तव्ये उत्सवे उपचारात् तदाधारे कार्तिकपौर्णमासीरूपे 2 काले त्रिकाश् . ## नश् कृत्स्नस्य भावः 6 तश् ष्यञ् . साकल्ये %% पाश् %% मनुः . ## त्रिश् कर्दमेन रक्तं अण् वृत्तिकारमते ठक् वा . कर्दमेन रक्ते वस्त्रादौ . ## पुश् कर्पटएव स्वार्थेऽण्, कार्पाटः स इवाकारोऽस्त्यस्य, अच् वा . 1 जीर्णवस्त्रखण्डे (लाता कानि) . तादृश वस्त्रयुक्ते 2 कार्यार्थिनि (उमेदार) त्रिश् हेमचश् . तदाकारयुक्ते जतुनि (जौ) हेमचश् . ## स्त्री कार्पटेन खण्डवस्त्रेण गुप्तैव स्वार्थे क . (झुली) (वटुया) इति ख्याते पदार्थे शब्दचिश् . ## त्रिश् कर्पटेन चरति ठक् कार्पटोऽस्त्यस्य वा ठन् कषायखण्डवस्त्रेण चारिणि 1 तीर्थयात्राप्रसक्ते . %% कादश् . %% कारीश् स्वश् 12 अश् . 2 कर्मठे त्रिकाश् . ## नश् कृपणस्य भावः ष्यञ् . 1 कृपणत्वे 2 दीनत्वे च %% गीता . %% हितोश् . ## त्रिश् कर्पास्या अवयवः विल्वाश् अण् . कर्पासीविका रे सूत्रादौ . तस्य फले लुक् . कर्पासी स्वार्थेऽण् ङीप् कर्पासी (कापास) 2 वृक्षे स्त्री . स्वार्थे क . कार्पासिकाऽप्यत्र . स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमस्य क्वाचित्कत्वात् कार्पसकोऽप्यत्र पुश् . %% भावप्रश् . अधिकं कर्पासशब्दे 1723 पृश् दृश्यम् . ## स्त्री स्त्री कार्पासरचिता धेनुः . दानार्थं कल्पितायां कार्पासवस्त्रादिनिर्मितायां धेनौ . तद्विधानं हेमाश् दाश् खश् वराहपुराणे यथा %% . पूर्ववदिति वराहपुराणोक्ततिलधेनुवदित्यर्थः . %% . %% . वस्त्र धेन्वादयोप्यत्र ## स्त्री कार्पासस्य तत्पूरणार्था नासिकेव . (टेको) तर्कौ शब्दरत्नाश् . कर्पासनासिकाप्यत्र . ## पुश् दानार्थं कल्पिते धान्यशैलादिषु दशसु अचलेषु कर्पासवस्त्रनिर्मिते पर्वतभेदे तद्विधानादि हेमाश् दानखश् ब्रह्माण्डपुराणे यथा भगवानुवाच . अतःपरं प्रवक्ष्यामि कार्पासाचलमुत्तसम् . परमं सर्वदानानां प्रियं सर्वदिवौकसाम् . देशकालौ समासाद्य धनं श्रद्धाञ्च यत्नतः . देयमेतन्महादानं तारणार्थं कुलस्य च . पर्वतं कल्पयेत्तत्र कार्पार्सेन विधानतः . पूर्वोक्तेन विधानेन कृत्वा सर्वं विधानतः . विंशद्भारस्तु कर्तव्य उत्तमः पर्वतो बुधैः . मध्यमो दशभिःकुर्याज्जघन्यः पञ्चभिस्तथा . सर्वधान्यसमूहस्य मध्ये ह्योषधिभिर्वृतः . रसैरत्नैश्च संयुक्तो लोकपालावृतस्तथा . ब्रह्मादयस्तथा शृङ्गे काञ्चनेन विनिर्मिताः . कुलाचलांश्च चतुरश्चतुर्भागेन कल्पयेत् . सौवर्णशिखरान् सर्वान् सर्वरत्नोपशोभितान् . नानाधातुविचित्राङ्गान् भक्ष्यभोज्यसमावृतान् . कण्डे वा स्थण्डिले वापि तत्र होमो विधीयते . ऋत्विजश्च तथा चाष्टौ कारयेद्वेदवित्तमान् . होमोव्याहृतिभिश्चैव अग्नौ तद्दैवतैरपि . गन्धेन सर्पिषा तत्र तथा कृष्णतिलैरपि . अयुतं होमसंख्या च पालाशसमिधस्तथा . शङ्खतूर्यनिनादैश्च तथा मङ्गलपाठकैः . उत्सवं कारयेत्तत्र दिनमेकमतन्द्रितः . पर्वकाले ततो दद्यात् पूजयित्वा विधानतः . %% . इत्युच्चार्य नरो दद्यान्नारी वा विधिपूर्वकम् . पूजयित्वा द्विजान् सम्यक् वासोभिर्भूषणैस्तथा . अनेन विधिना यस्तु दानमेतत् प्रयच्छति . स गच्छेत्त्रिदशावासं विमानोपरि संस्थितः . अप्सरोगणसंवीतो गन्धर्वैरभिसंस्तुतः . तत्र मन्वन्तरं यावदुषित्वा विबुधालये . पुण्यक्षयादिहाभ्येत्य महीम्भुङक्ते ससागराम् . रूपवान् सुभगोवाग्मी श्रीमानतुलविक्रमः . पञ्च जन्मानि नारी वा जायते नात्र संशयः . भूयश्च शृणु राजेन्द्र! दिव्यं कार्पासपर्वतम् . तञ्च भारशतेनैव कुर्यादर्धेन वा पुनः . शेषं पूर्वविधानेन सर्वं कुर्याद्यथाक्रमम् . फलं पूर्वोदितञ्चैव जायते नृपसत्तम! . कार्पासाचलकार्पासशैलादयोऽप्यत्र . ## त्रिश् कर्पाससूत्रेण निर्वृत्तः टक् अनुशतिकादेराकृतिगणत्वेन द्विपदवृद्धिः . कर्पाससूत्रनिर्मिते वस्त्रादौ . %<शते दशपला वृद्धिरौर्णे कार्पास सौत्रिके>% याज्ञश् . ## त्रि कर्पासेन निर्वृत्तः ठक् . कर्पाससूत्रनिष्पन्ने पटादौ %<शतं दासीसहस्राणां कार्पासिकनिवासिनाम्>% भांश् सश् 50 अश् . कार्पासवस्त्राच्छादिनाम् . ## त्रिश् कर्म शीलमस्य छत्राश् णः . %% पाश् निश् टिलोपः . फलमनपेक्ष्य कर्मसु प्रवृत्ते कर्मशीले स्त्रियां टाप् . ## नश् कर्मैव कर्मन् + %% पाश् अण् . 1 वाचिकं श्रुत्वा क्रियमाणे कर्मणि सिश् कौश् . कर्मणे हितम् अण् . 2 मूलकर्मणि मन्त्रौषध्यादिभिर्वश्यादि करणे अमरः (यादुकरा) . %% माघः . ततः स्वार्थेऽण् स्वार्थिकप्रत्ययस्य क्वचित् प्रकृतिलिङ्गाति क्रम विधानात् कार्मणी त्त्रार्थे स्त्रीश् . %% उद्धवदूश् कार्मणमिति तु ज्यायः . 3 मन्त्रादियोगविद्यायाम् नश् कर्म साध्यत्वेन अस्त्यस्य अण् . 4 कर्मदक्षे त्रि मेदिश् . प्रपञ्चसारोक्तमलत्रयान्तर्गते 5 मलभेदे च . %% %% तन्त्रसाश् . ## पुश् कार्मारएव स्वार्थेऽण् . 1 कर्मकारे (कामार) %% çø 9, 112, 2 . %% bhàø . कर्मारस्यापत्यम् शिवाश् अण् . 2 कर्मकारावत्ये पुंस्त्री स्त्रियां ङीप् . ## त्रिश् कर्मारेण कृतं कुलालाश् वुञ् . कर्मकारकृते . ## पुंस्त्री कर्मारस्यापत्यं फिञ् निश् . कर्मकारापत्ये स्त्रियां वा ङीप् . ## त्रिश् कर्मणा चित्रक्वर्मणा निर्वृत्तः ठक् . निष्पत्त्युत्तरं चित्रसूत्रैः चक्रस्वस्तिकादिचिह्नयुक्ततया क्रियमाणे प्रटादौ . %% याज्ञश् . %% मिताश् . तस्य भावः पुरोहिश् यक् . कार्मिक्य तद्भावे नश् . ## नश् कर्मणे प्रभवति उकञ् . 1 धनुषि अमरः . %% माषः . %% किराश् . 2 कर्मक्षमे त्रिश् मेदिश् . कार्मुकं साध्यत्वेनास्त्यस्य अच् . . 3 वंशे मेदिश् . 4 श्वेतखदिशे 5 हिज्जलदृक्षे 6 महानिम्बेच पुश् राजनिश् . मेषादिषु नवमे 7 राशौ %%) संक्रमते रविः . प्रभाते चार्धरात्रे च स्नानं कुर्यात् परेऽहनि कालमाश् भविष्यपुश् . कृमुकस्येदम् अण् . 8 कृमुकसंबन्धिनि त्रिश् स्त्रियां ङीप् . %% %% इति कात्याश् श्रौश् 16, 4, 33, 35, . अत्र कृमुकः धमनवृक्ष कर्कः . म च श्वेतखदिरः . अतएव स्वार्थे अणन्ततया श्वेतखदिरार्थतेत्युक्तं राजनिश् . तूलस्फोटने तदाकारे (आचडा) (धुनारा) इतिख्याते 9 यन्त्रेभेदे . अग्निपुराणे धनुर्वेदप्रकरणे धन्विनां वैशाखादिस्थानपञ्चकमुक्त्वा धनुः शिक्षाप्रकारलक्षणादिकमुक्तं यथा %% %% . 10 वृत्तक्षेत्रस्य परिध्यर्धात्मके रेखाभेदे 11 तदीयांशभेदे च तयोर्धनुराकारत्वात्तथात्वम् . तदानयनप्रकारः जीवानयनप्रकारसुक्त्वा लीलाश् दर्शितोयथा . %% . %% न्यासः . 42 . 82 . 120 . 154 . 208 . 226 . 226 . 240 . [एता जीवासंख्या यथा भवन्ति तथा जीवाशब्दे वक्ष्यते] सएवापवर्तितः परिधिः 18 . 42 जीवाङ्घ्रिणा 21/2 पञ्चभि 5 श्च परिधेः 18 र्वर्गो 324 गुणितः . 17010 . व्यासाब्धि 240 . 4 घात 960 युत 42 भौर्विकयानया 1002 विभक्तोलब्धो 17 'त्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि 18 . 324 वर्ग चतुर्थभागात् 81 (17 उनितात्) 64 पदे प्राप्ते 8 वृति 18 दलात् 9 . पतिते 1 जातं धनुः एवं जातानि धनूंषि . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . एतानि परिधिष्वष्टादशांशेन गुणितानि स्य्ः . एवं 82 स्ंख्यादौ कल्प्यम् . %% इति सिश् शिश् उक्ते 12 राशिचक्रस्यार्धरूपे खण्डे च तस्य च जीवाभेदेनान्यविधा मितिः यथोक्त तत्रैव %% %% प्रमि0 सूश् सिश् रङ्गनाथाभ्याञ्च तथैवोक्तं यथा . %% सूश् सिश् . %% . अधिकं जीवाशब्दे वक्ष्यते . ## नश् . रुद्रायामलोक्ते आसनभेदे तल्लक्षणं यथा %% रुद्रयामले . @<[Page 1959b]>@ ## triø kç--कर्मणि ण्यत् . 1 कृतिसाध्ये 2 कर्तव्ये . %% गीता . %% मनुः . %<शब्दानां कार्ये कार्यान्विते वा शक्तिरिति>% मीमांसकाः . 3 उत्पाद्ये जन्ये %% हर्युक्तेः कृञोभावनारूपव्यापारार्थकत्वात् तत्साध्ये %% साश् दश् . गुरुमते यागादिकृतिसाध्ये 4 अपूर्बे . यथा चापूर्बस्यैव कार्यत्वं तथाऽपूर्व शब्दे 248 पृश् दर्शितम् . 5 प्रयोजने 6 उद्देश्ये तदिच्छयैव कर्मसु प्रवृत्तेस्तस्य तथात्थम् %% हितोश् . अष्टादशानां विवादपदानाञ्च उद्देश्यत्वादेव तथात्वम् . %% व्यश् तश् कात्याश् स्मृतिः . उप्रचारात् 7 हेतौ च मेदिश् . व्याकरणमते 8 आदिश्यमाने वर्णादौ . %% महाभाश् %% सुश्रुतोक्ते 9 आरोग्ये च तत्र कर्तृत्वकरणत्वकारणत्वकार्यत्वार्थेषु भिषगादिशब्दानां परिभाषितत्वात् . भावे ण्यत् . 10 कर्मणि व्यापारे . ज्योतिषोक्ते 11 जन्मलग्नावधि दशमस्थाने . %% जातकम् कार्यस्य व्यापाररूपत्वात्तथात्वम् . कार्योत्पत्तिप्रकारोमतभेदेन चतुर्धा तत्र असतः सज्जायते इति सौगताः तैरभावादेव कार्याणामुत्पत्तेः स्वीकारात् . सतोऽसज्जायते इति नैयायिकाः तैः प्रागुत्पत्तेः घटादोनामसत्त्वस्य, मृदादिकारणस्य च तदासत्त्वस्य च स्वीकारेण असत उत्पत्तेः स्वीकारात् . सतोविवर्तः कार्यं जगत् न वस्तु सदिति अद्वैतवादिनः . सतः सज्जायते इति साङ्ख्याः . विवृतञ्चैतदुत्पत्तिशब्दे 1108 पृश् . यथा च लिङ्गादेः कार्यत्वेनापूर्ववाचकता तथा गुरुमत प्रदर्शने शब्दचिश् उक्तं यथा %% . व्याकृतञ्चै तत् मथुरानाथेन-- %% . शब्दचिन्तामणौ स्थानान्तरे गुरुमते वैदिकलिङादेः कार्यत्वेनापूर्ववाचकता शङ्कापूर्बकं दर्शिता यथा . नन्वपूर्वे व्युत्पत्तिविरहः तथा हि प्रसिद्धार्थे स्वर्गपदसमभिव्याहारान्यथानुपपत्त्योपस्थिते शक्तिर्ग्रहीतव्या न च शाब्दानुभवात् पूर्वमपूर्वमुप्रस्थितं मानाभावात् अपूर्वत्वव्याघातादवाच्यत्वापाताच्च . न च लिङादिना तदुपस्थितिः व्यूत्पत्त्यनन्तरं तत्प्रवृत्तावन्योन्याश्रयात् . न च कार्यत्वेनोपलक्षिते तत्र शक्तिराहः उपलक्षणं हि स्मारणमनुमापनं वा अगृहीते सम्ब वाग्रहात् अशक्यमिति? मैवम् कार्येधर्मिणिकार्यत्वेन श क्तग्रहात् कार्यत्वविशिष्टञ्चोपस्थितमेव ततोन्विताभिधानदशायां यागविषयकं कार्यमित्यनुभवः स्वर्गकामायोग्यतया धटादिकं तिरस्कृत्य क्रिया भिन्ने योग्यतावशाद्यागविषयकापूर्वे पर्यवस्यति, नत्वपूर्वत्वेन शक्तिग्रहो न वाऽपूर्वं कार्यमित्यनुभवः भवति च सामान्यतः सम्बन्धबुद्धिः सहकारिवशाद्विशेषबुद्ध्युपायः यथातवैव कर्तृमात्रसम्बन्धग्रहात् कर्तृविशेषसिद्धिः . ननु कार्यत्वेनापि किं घटादौ शक्तिग्रहः उतापूर्वे उभयत्र वा? नाद्यः, अन्यप्रतिपत्तावन्यशक्तिग्रहानुपयोगात् . नान्त्यौ, प्रागनुपस्थितेरिति चेत्? न येनहि रूपेण शब्देनानुभवो जन्यते तेन रूपेण शक्तिग्रहः पदार्थस्मरणञ्च शब्दानुभवहेतुः . नहि प्रमेयत्वेन शक्तिग्रहः पदार्थस्मरणञ्च घटत्वेन शाब्दानुभवहेतुः . एवञ्च घटादावेव कार्ये शक्तो लिङिति शक्तिग्रहः ततः कार्यमिति स्मरणं ततो योग्यतादिवशात् प्रचरद्द्रव्यगुणकर्माणि कार्याणि विहाय याग विषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते योग्यत्वाच्च तस्य स्थायित्वलाभः . अतएव वाक्यार्थानुभवमात्रविषयत्वात्तदपूर्वम् . न च स्मृतानामाकाङ्क्षादिवशादन्वयबोधः पदेन क्रियते, नचापूर्वं स्मृतिगोचर इति वाच्यं? शक्तिग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकारकतामात्रेण हेतुहेतुमद्भावावधारणात् लाघवादावश्यकत्वाच्च . न च क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एवोपस्थितिस्तथा, गौरवात् गोपदादपूर्वगवाननुभवप्रसङ्गाच्च, विशिष्टवैशिष्ट्य बोधे सर्वत्र तथैव, अन्यथा पर्वतीयवह्निर्व्यापकतया नावगत इति कथं तदन्वयोऽनुमितौ . ननु सामान्यलक्षणया प्रत्यासत्त्या सर्वाएव व्यक्तयो व्याप्तिग्रहे शक्तिग्रहे च विषयी भवन्ति कथमन्यथा पर्वतीयधूमव्याप्त्यग्रहे तस्म दनुमितः? इति चेत् न येन रूपेण व्याप्तिग्रहस्तेन रूपेण व्याप्यत्वेन वा पक्षधर्मताग्रहोऽनुमितौ कारणमस्तु किन्तया . अपि च सा यद्यस्ति ममापि, नास्ति चेत्तवापि . किञ्च तव दर्शने नास्तीति सुतरामपूर्ववाच्यता कार्यत्वेन हि रूपेणापूर्वस्यापि शक्तिग्रहविषयत्वं पदार्थस्मृतिविषयत्वञ्च . नचैव मपूर्वत्वक्षतिः यागविषयकत्वादेर्विशेषस्य कार्ये लिङंविनानुपस्थितेः यथा पर्वतोयत्वभानं वह्नौ, नानुमितिं बिनाननु यदि कार्ये क्रियासाधारणे लिङ् शक्तिः क्रिया चायोग्येति योग्यापूर्वलाभः तदा नित्यनिषेधापूर्वयोरलाभः न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते फलाश्रवणात् कल्पनायाञ्च वीजाभावात् नचैकत्र निर्णीतः शास्त्रार्थः परत्रापि तथैवेति न्यायात्तत्राप्यपूर्वमेव लिङाद्यर्थ इति युक्तं नह्यपूर्वत्वेन शक्तिग्रहः किन्तु कार्यत्वविशिष्टे धर्मिणि, क्रिया च तथा भवत्येव न च कार्येण समं क्रियान्वयानुपपत्त्याऽपूर्वे पर्यवसानमभेदस्याप्यन्वयत्वादिति मैवम् न हि लोक पचेतेत्यादौ कार्ये धर्मिणि शक्तिः कल्पिता किन्त्वनन्यलभ्यकृतिरूपे कार्यत्वमात्रे . धर्मिणः पाकादेर्धातोरेवोपस्थितिसम्भवात् क्रियाकायतान्वयस्यान्वि ताभिधानलभ्यत्वात् तथाच यर्मिणि शक्तिर्वेदेकल्पनीया सा च क्रियानिरासेनैव, न हि क्रियायाः कार्यत्वान्वययोग्यत्वेन धर्मिणि शक्तिः कल्पयितुं शक्यते तस्मादयोग्यतया क्रियानिरासानन्तरं तदतिरिक्त एव शक्तिकल्पनं न हि क्रियातिरिक्तकार्यात् कार्यमात्रं लघु ततः क्रियापि शक्यैवेति वाच्यं यतो न ब्रूमः क्रियातिरिक्तकार्यत्वेन शक्तिः किन्त्वयोग्यतया निरस्तायां क्रियायां धर्मिणि शक्तिकल्पनसमये यत्क्रियातिरिक्तं तत्र शक्तिः न तु शक्तिग्रहे क्रियातिरिक्तत्वप्रबेशः न हि यत्प्रयुक्तानुपपत्त्या यत् कल्पनं तदेब तस्य विषयः एवञ्च कार्यत्वेनापि तदतिरिक्त एव शक्तिकल्पना . नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाऽभिधीयते न तु कार्यत्वमात्रे धर्मिणि बाधकाभावात् लक्षणाप्रसङ्गाच्च . घटादिस्तु लिङशक्तिग्रहेण तिरस्क्रियते न वा पुरस्क्रियते उभयथापि गौरवात् अन्विताभिधान दशायां त्वयोग्यतया तस्याप्रवेशः . विधिप्रत्ययस्य च तत्राप्रयोगः केबलस्य तस्यासाधुत्वात् धातुसभभिव्याहारे च तदर्थेनान्वयबोधजनननियमेन घटाद्यप्रतिपादकत्वात् अतएवाप्रयोगादेवाप्रयोगोऽपूर्बत्वं वा प्रयोगोपाधिरिति वदन्ति . अयाप्रतिपाद्यमेव घटादिवृत्तितया न कार्यत्वं प्रवृत्तिनिमित्तं प्रतिपाद्यमात्रवृत्तेरेव तथात्वात् अन्यथा प्रमेयत्वमेव तथास्त्विति चेत् न, यत्प्रकारिका हि प्रतिपत्तिः पदजन्या तदेव तत्र प्रवृत्तिनिमित्तं फलबलकल्प्यत्वाच्छक्तेः नतु प्रतिपाद्यमात्रवृत्तिः सास्नात्वादौ व्यभिचारात् न च प्रमेयत्वं तथा, तद्बोधस्याप्रवर्तकत्वात् अतएव लोके लिङ् लाक्षणिकी, क्रियाभिन्ने धर्मिणि वेदे शक्तिकल्पनात . न च लौकिकानामपूर्वे तात्पर्ये सम्भवति पूर्वं प्रमाणान्तरेणा प्रतीतेः . क्रियासाधारणशक्तावपि लोके लक्षणैव प्रचेतेत्यत्र हि पाककार्यतावगम्यते तत्र कार्यत्वे लिङस्तावपर्यं लाघवात् न धर्मिणि, क्रियाया धादलभ्यत्वात् तदाहुः %% . तृतीयायाः करणत्वैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं किन्तु विशिष्टं विशेष्याच्च विशेषणमन्यदेवेति कर्यत्वे लक्षणा न च कार्यत्वविशिष्टधम्युपस्थितावपि धर्म्यंशमपहाय क्रियया कार्यतान्वयोऽस्तु किं लक्षणयेति वाच्यं नहीतरधर्मिगतत्वेनोपस्थितस्य धर्म्यन्तराकाङ्क्षास्ति अतः स्वतन्त्रकार्योप्रस्थितये लक्षणा यथा %% इत्यत्र पुरोडाशार्थतया तदन्वितत्वे नोपस्थितस्य कपालस्य नोपवापाकाङ्क्षेति स्वतन्त्रकपालोपस्थितयेऽधिष्ठाने लक्षणा . न च व्युत्पत्तिविरोधः न हि ल के क्रियाकार्यत्वेन शक्तिरवधारिता येन विरोधी भवेत् किन्तु कार्यत्वमात्रे, क्रियाया धातुलभ्यत्वात्, न च धर्म्यन्तरे शक्तावपि तद्भङ्गः . तस्मात् प्रकृत्यर्थानितस्वार्थबोधकत्वं प्रत्ययानां गृहीतप्रत्ययार्घं वाऽपूर्वमपीति न विरोधः . चास्तु वा लोके लिङः क्रियाकार्यत्वे शक्तिः तथापि तद्भङ्ग विनैव नानार्थन्यायेन वेदे धर्म्यन्तरे शक्तिः तां विना स्वर्गकामान्वयासम्भवात् . व्याकृतञ्चेदं मयुरानाथेन यथा-- %% मणिकृता तु एतन्मतं पूर्वपक्षीकृत्य दूपितम् . तच्च ततएवावसेयम् . विस्तरभयान्नोक्तम् . ## पुश् कार्यञ्च कारणञ्च तयोर्भावः . एकस्य स्वकारणापेक्षया कार्यत्वे तदपेक्षया चान्यस्य कारणत्वे हेतुहेतुमद्भावे यथा घददण्डयोः कार्यकारणभावः . %% सर्वदश् बौद्धदर्शने . तत्र कार्यभेदेन कारणभेदे कारणशब्दे 1938 पृश् उक्तप्रायेऽपि किञ्चिदाधिक्यमुच्यते . कारणं त्तावत् द्विविधं मुख्यममुख्यञ्च तत्र घटादिकं प्रति मृदादिकं मुख्यं, तथा प्रत्यक्षे इन्द्रियमित्यादि . तद्भिन्न ममुख्यं तच्च सहकारि कारणम् . मुख्यमपि त्रिविधं न्यायमते समवायि असमायि निमित्तमिति भेदात् तत्र घटादिकं पति मृदादिकं समवायिकारणं, कपालसंयोगादि असमवायिकारणं, दण्डादयो निमित्तकारणनि . तत्राद्ये असाधारणे एव कारणे . असाधारणकारणमपि कार्यभेदान्नानाविधम् . निमित्तकारणमपि द्विविधं साधारणासाधारणभेदात् तत्र साधारणनिमित्तकारणानि चाष्टविधानि ईश्वरस्तज्ज्ञानेच्छाकृतयः दिक्कालौ अदृष्टं प्रागभावश्चेति भेदात् . असाधारणनिमित्तकारणानि चानेकविधानि . प्रतिबन्धकाभावस्य कारणत्वं नैयायिका मन्यन्ते . स च निमित्तकारणमेव . वेदान्तिनश्च अभावस्य न कारणत्वम् इच्छन्ति %% श्रुतेः नासतोविद्यते भावः इति गीतोक्तेश्च . तदेतन्निर्णीतं तैत्तिरीयोपनिषद्भाष्येयथा नित्यानाञ्चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति . अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति %% हि शतुर्नानुपपत्तिः . अन्यथा अभावाद्भावोत्पत्तिरिति सर्बप्रमाणव्याकोपः भाश् . व्याकृतञ्चैतत् आनन्दगिरिणा यथा यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राह नित्यानाञ्चेति . आगामि दुःखं प्रत्यवाय उच्यते तस्य भावरूपस्य नाभावो निमित्तम् %% श्रुतेः . निषिद्धाचरणनिमिटत्वाद्दुःखस्येत्यर्थः . %% शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतिमित्याशङ्क्याह अतः पूर्वेति . यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यचदा सञ्चितदुरितक्षयोऽभविष्यत् . न चायं विहितमकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते . यथा %% इति . ततः शतृप्रत्थयस्यान्यथाव्युत्पन्नत्वान्न तद्बलादकरण हेतुत्वमवगन्तुं शक्यत इत्यर्थः . %% इति (pà0) शतृप्रत्ययस्थोभथत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते? तत्राह अन्यथेति . अभावरूपस्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः . ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् . भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते . तार्किकेश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्यव्यवस्थापकत्वमिष्यते तत्कथं भावस्यैव कारणत्वम् तदुक्तम् . %% इति उच्यते . %% . कार्यविवृतिश्च कार्यशब्दे उक्ता . तत्र समायिकारणोत्पाद्यं समवेताख्यमुपादेयमित्युच्यते तद्भिन्नं कार्यं कार्योत्पाद्यादिशब्देन व्यवह्रियते इति भेदः . ## त्रिश् 7 तश् . कार्यज्ञे क्रियादक्षे . ## त्रिश् कार्ये चिन्तयति चिन्ति--ण्वुल् उपश् सश् . कर्तव्यविषये कृताकृतचिन्तके . %% याज्ञश् . ## स्त्री कार्यस्यभावः तल् . 1 कर्तव्यतायां 2 कृतिसाध्यतायाम् . त्वकार्यत्व तत्राथे नश् गुरुमते यथा च तज्ज्ञानस्यैव प्रवर्तकत्वं तथा शब्दचिश् गुरुमतप्रदर्शने दर्शितं यथा . कार्यत्वज्ञानं प्रवर्तकमिति गुरवः तथाहि ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्त व्यमस्ति तत्सत्त्वे कृतिविलम्बहेत्वन्तरभावात् . चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाकं कृत्या साधयामीति तदनुभवात् . सा च स्वकृतिसाध्यताज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनिवमात् अतएव स्वकृतिसाध्ये पाके प्रवर्तते न त्विष्टसाधनताज्ञानसाध्या, स्वकृत्यसाध्ये चिकोर्षापत्तेः . स्वकृत्यसाध्यताज्ञानं प्रतिबन्धकमिति चेत् न तदभावस्य कारणत्वे गौरवात् अथाभाव उभयसिद्धः कृतिसाध्यताधोरसिद्धेत्यतो न लाघवावसर इति चेत् न यत्र शब्दादनुमानाद्वा दैवात् सा, तत्र लाघवावतारात् इच्छायाः स्वप्रकाशकज्ञानसाध्यत्वनियमेन कृतिसाध्यत्वज्ञानस्यावश्यकत्वात् जनकज्ञानं विघटयतएव ज्ञानस्य प्रतिबन्धकत्वाच्च व्याप्तिधीविघटनद्वारानुमितिप्रतिबन्धकानैकान्तज्ञानवत् अन्यथा स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्ष णोयत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रवर्तकं कल्प्येत . ननु सनोधात्वर्थगोचरेच्छावाचित्वाल्लाघवाच्च कृताविच्छा चिकोर्षा सा च वृष्टाविवेष्टसाधनताज्ञानादिति चेत् न वह्निना साधयामीतिवत् कृत्यासाधयामीतीच्छायाः कृतिपूर्वमनुभूयमानायाः सनन्तवाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात् . किञ्च पाकं चिकीर्षतोत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते न तु कृतेः, धाताश्च सन्प्रत्ययाभिधयेच्छाप्रकारवाचित्वम् ओदनं बुभुक्षत इत्यत्र भोजनविषयतयोदनस्येच्छाविषयत्वानुभवात् इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपि कृतीच्छा न प्रवर्तिका किन्तु कृतिसाध्येच्छैव . घटं जनाति चिकीर्षति करोतोति ज्ञानचिकोर्षाप्रवृत्तीनामेकविषयत्वानुभवात् . अथ यदि कृत्या साधयितुमिच्छा सा तदा चिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत् नह्युपाय विशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यते प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरिति चत् न स्वविषयसिद्धत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छा विरोधित्वात् अस्ति च तत्र पाकोदनयोः सिद्धता . अन्यौदनेच्छायां पाकचिकोर्षा भवत्येव प्रत्युत असिद्धन्पात् कृता वेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्पफलेच्छाविच्छेदौ न विरोधिनौ प्रीत्या धनलाभेऽपि तदधिक धनेच्छा न विच्छिद्यते तस्य असिद्धत्वात् तत्फलेच्छायाश्च सत्त्वात् धनमात्रार्थिनश्च प्रीत्या तल्लाभे प्रतिग्रहेण तल्लिप्सा नास्त्येव धनमात्रस्य सिद्धत्वात् किञ्चिद्विशेषस्य सिद्धैव हि सामान्येच्छाविच्छेदः . अन्यथा सकलस्वविषय सिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव . वस्तुतस्तु क्रियानुकूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्यत्वम् इष्टीपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वादिति तद्बोधात् कृताविव कृतिसाध्यत्वेन क्रियायामपि सैवेच्छेति चिकीर्षायां कृतिसाध्यताप्रकारनैययम् . अतः कृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिकारणत्वं न तु कृतीच्छात्वेन भिन्नविषयतया गौरवात् तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण तत्रेच्छा यथा स्वकेदारवृष्टित्वेनेष्टसाधनत्वात्तथैवेच्छा तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वम् अतः कृतिसाध्यत्वेन तत्रेच्छा भवतीति कृतौ कृतिविषये वा चिकीर्षायां न वृष्टीच्छाविलक्षणसामग्य्रन्तरकल्पनमिति चेत् भवेदेवं यदि कृतिसाध्यत्वेन पाकस्यौदनसाधनता स्यात् न चैवं, गौरवात् किन्तु पाकत्वेन, सा तु कृतिं विना नेत्यन्यदेतत् . वह्निना साधयामीति वत् कृत्या साधयामीतीच्छा इष्टसाधनताज्ञानादेवेति चेत् तर्हि तत्र वह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यताज्ञानं कारणमावश्यकं कृतौ चानुभवसिद्धं चिकीर्षाधीनत्वं विशेषः, तेन प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिः . अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवर्तेत ननु चिकीर्षाधीनत्वस्य उपलक्षणत्वे उपलक्ष्यमात्रगतानतिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसङ्गात् तत्तत्कृतिविशेषा उपलक्ष्याः तथा च तदननुगमात् प्रवृत्ते रननुगमः विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षाज्ञानकारणत्वे गौरवं प्रमाणाभावश्च . किञ्च चिकीर्षासाध्यावस्थायाः कृतेः सिद्धाबस्थसाधनञ्च विरोधेन कृतिसाध्यता पाकादौ न ज्ञायेतेति चेत् न, अस्ति हि कृतिविशेषो मानसप्रयक्षसिद्धो जीवनयोनियत्नव्यावृत्तः स्वचिकीर्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः स च तव जाति रूपो मम त्वनुगतकारणोपाधिरूपः . एवञ्च निकीर्षाधीनत्वेनानुगतेन कृतिविशेषाणामुपलक्ष्यमाणानामनुगतत्वमपि यथा गोत्वेन तटस्थेनोपलक्षिता महिष्यादिव्यावृत्ता धान कर्मव्यक्तिविशेषा धेनुपदेनोच्यन्त्ये नतु गोत्वमपि, तथा चिकीर्षापि एवं जीवनयोनिव्यावृत्तकृतिविशेषाणां कृतित्वेन ज्ञानं कारणमिति नाननुगमः . ननु कृतिसाध्ये न कृतिर्विशेषणम् असत्त्वात् सत्त्वे वा कृतौ सत्यां ज्ञानं ज्ञाने च कृतिरित्यन्योन्याश्रयः नोपलक्षणम् अतिप्रसङ्गादिति चेत् न कृतिर्हि ज्ञाने विषयतया विशेषणमेव साध्ये च परिचायकतयोपलक्षणम् अन्यथेष्टसाधजेऽपीष्टं न विशेषणम् असत्त्वान्नोपलक्षणम् अतिप्रसङ्गात् लिङ्गज्ञानादौ वा कागतिः . नन्वेवं श्रमेऽपि चिकीर्षा स्यात् तस्यापि चिकीर्षाधीनकृतिसाध्यत्वात् . श्रमस्तु भोजनादिक्रियामाध्यो न तत्कृतिसाध्योऽचिकीर्षितत्वात् कृतेः स्वध्वंससाक्षात्कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात् नहि भोजनादिचिकीर्षाधीनकृत्या गमनं साध्यत इति केचित् तन्न गुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात् प्रवृत्तस्य निगडनिश्चलबद्धदेहस्य वा कृतौ सत्यामुद्देलनचलनक्रियानुत्पादेऽपि श्रमानुभवात् कृतेरेव कारणत्वात् . न तु तज्जन्यक्रियायाः सुखे व्यभिचाराच्च न हि सुखं कृतिसाधनचिकीर्षाविषयः उपायचिकीर्षाजन्या हि कृतिः न तु सुखचिकीर्षाजन्या . चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे, द्वेषयोनियत्नादपि तदुत्पत्तेरित्यपरे तन्न शत्रुबधस्येष्टसाधनत्वेन चिकीर्षाजन्यकृतिसाध्यत्वात् द्वेषस्य यत्राजनकत्वात् द्वेप्रसिद्धिस्तु शत्रुं द्वेष्मीत्यबाधितानुभवबलात् . यत्तु श्रमः कृतित्वेन कृतिसाध्यो न चिकीर्षाधीनकृतित्वेन, यद्यचिकीर्षितेऽपि श्रमे चिकीर्षाधीनकृतित्वेन कारणता स्यात्तदा चिकीर्षितमेव भोजनं कृत्या साध्यते नाचिकोर्षितं गमनादीति न स्यात् श्रमवद्गमनेऽपि तज्जन्यत्वप्रसङ्गात् भोजनादिश्च चिकीर्षाधीनकृतिविशेषात् सहि कृतिमात्रं व्यभिचरति जीवयोनिकृतेस्तदनुत्पादात् . यद्वा श्रमो न भोजनकृतिसाध्यः किन्तु तन्निरन्तरोत्पन्नाज्जीवनयोनियत्नादेवेति तन्न नहि कृतित्वेन श्रमजनकत्वं नापि कृत्यन्तरादेव श्रमोत्पत्तिः जीवनयोनियत्नेन चापि भारोद्वहनादि कर्म कुर्वतस्तादृशश्रमानुभवेन तस्य श्रमाजनकत्वात् . तस्माद्भोजनादिवत् श्रमविशेषाणामपि भोजनादिकृतिसाध्यत्व मनन्यगतिकत्वात् . सुप्तस्य स्वेदाद्यनुमितः श्रमस्तज्जन्य इति चेत् न स्वेदादेः श्चमान्यहेतुकत्वात् अन्यथा जागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गादिति मैवं स्वेच्छाधीनत्वस्य कृतिविशेषणत्वात् . श्रमश्च नियमतो ऽन्येच्छाधीनकृतिसाध्यः श्रमे दुःखत्वेन इच्छाविरहात् . अतएवान्येच्छाजन्यकृतिसाध्यत्वेन त्रमोनान्तरीयक इत्युच्यते . स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणं, गौरवात् . अन्ये तु कृतिगतधर्मान्तरमेवोद्देष्यत्वं तद्विशिष्टकृतिसाध्यश्च न श्रमः अचिकीर्षितत्वात् किन्तु कृतिमात्रसाध्यः अतएव कष्टं कर्मेत्यनुभवोलोकानाम् . एवं चिकीर्षायां ममैकं कृतिसाध्यत्वं प्रयोजकं तव तु कृतिसाध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति चतुष्टयम् इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेति द्वयं वृष्टिसाध्ये सुखे हीच्छा वृष्टिमपि विषयीकरोति . नत्विष्टसाधनत्वेन तत्रेच्छासाधनत्वस्य इच्छाविरोधित्वात् तव तु त्रयम् विषभक्षणे कृतिसाध्यत्वेऽपि बलवदनिष्टसाध नत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेषणमिति कश्चित् तत्तुच्छं विषभक्षणे कृतिसाध्यत्वमेव न स्यात् जीवनयोनिकृतेस्तस्यानुत्पत्तेरिति व्यर्थविशेषणम् . स्थादेतत् इष्टसाधनताभ्रमाद्विषभक्षणे चैत्यवन्दने च चिकोर्षाजन्यकृतिसाध्यत्वमस्ति ज्ञानप्रयुक्तत्वात् कार्यत्वस्य, तथाच सञ्जातबाधोऽपि तत्र कार्यज्ञानात् प्रवर्तेत तथा तृप्तोऽपि भोजने नतु कृतिसाध्यतानुभवस्तथा, अन्यथेष्टसाधनतास्मरणे विषभक्षणेऽपि प्रवर्तेत . नचेष्ट साधनताज्ञानं वेदोवानुमावकोऽस्त्विति चेत् न वस्तुतस्तत्र कृतिसाध्यत्वे लिङ्गान्तरेणाप्तबाक्यन वा तदन्भवासम्भवात् लिङ्गाभासाच्छब्दभासाद्वा प्रवृत्तिप्रसङ्गाच्च भेदाग्रहवादिन स्तत्र तव तदनुभवाभावात् मैवं स्वविशेषणवत्ताप्रतिसन्धान जन्यं हि कार्यताज्ञानं प्रवर्तकं तथाहि काम्ये पुरुषविशेषणं कामना ततः काम्यसाधनाज्ञानेन यागपाकादौ कार्यताज्ञानं नित्ये च कालशौचादि स्वविशेषणं तथाचैतत्सन्ध्यायामहं कृतिसाध्यसन्ध्यावन्दनः सन्ध्यासमये शौचादिमत्त्वात् पूर्वसन्ध्यायामहमिवेति, कार्यताज्ञानं शौचादिस्वविशेषणज्ञानजन्यम् . तदुक्तं %% . संजातबाधस्य च विषभक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टमाधनताज्ञानमस्ति येन तज्जन्यकार्यताज्ञानात् प्रवर्तेत . तृप्तस्य च तृप्तौ कामनाविरहेणेष्टसाधनताज्ञानाभावान्न तथा बोधः . अन्ये त्वात्मनो जीवत्वप्रतिसन्धानजन्यं श्रमे कृतिसाध्यताज्ञानं न सम्भवतीति जीवनव्यतिरिक्तत्वं स्वविशेषणे विशेषणमिति, तन्न श्रमे खेच्छाधीनकृतिसाध्यत्वज्ञानाभावेन साध्यत्वाभावात् . इष्टसाधनतालिङ्गं कार्यताज्ञानं प्रवर्तकमित्यपरे तन्न नित्ये तदभावात् . ननु विषभक्षणव्यावृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेषणमस्तु स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात् . किञ्चोपायविप्रया चिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छावत् वृष्टीच्छावत् . भोगचिकीर्षायां तदभावादप्रयोजकमि ष्टसाधनत्वमिति चेत् न तवापि स्वविशेषणधीजन्यत्वाभावेन तत्र तस्याप्रयोजकत्वात् कृतिहेतुचिकीर्षायां तत्प्रयोजकं न भोगचिकीर्षायां तथा, उपायचिकीर्षातएव कृतिसम्मवादिति चेत् तुल्यमिति मैवं साध्यत्वसाधनत्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् असिद्धावस्थस्य हि साध्यत्वं, सिद्धतादशायां तदभावात् सिद्धतादशायाञ्च साधनत्वम् असिद्धावस्थावतः कार्यानुत्पत्तेः . तथा च पाकादेरसिद्धत्वसिद्धत्वज्ञाने साध्यत्वसाधनत्वग्रहः नचैकमेकेनैकदा सिद्धमसिद्धञ्चेति ज्ञायते . न च स्वरूपगतता साध्यत्वसाधनत्वयोरतो न विरोध इति वाच्यं यदि हि स्वरूपनिबन्धनं तदुभयं तत्स्वरूपं सदैव सिद्धमसिद्धञ्च स्यात् . भिन्ननिरूपितत्वेऽपि तयो तिद्धत्वासिद्धत्वेऽनवगम्याज्ञानात् . तस्मात् समयभेदोपाधिकएव तदुभयसम्बन्धः . पाके इदानों साध्यत्वम् अग्रे च साधनत्वं ज्ञायत इति चेत्? न इदानीमग्रिमपदार्थयोर्नानात्वादननुगमेन व्याप्त्यग्रहात्, शब्देन तथा प्रतिपादयितुमशक्यत्वात् गौरवाच्च . स्वकृतितः सिद्धमिष्टसाधनमिति ज्ञानाच्चिकार्षा, न हि सिं किश्चिच्चिकीर्षिति, कृतेः पूर्बं कृतितः तिद्धमिति ज्ञानाभावाच्च . न च कृतिसाध्य त्वन पाकादेरिष्टसाधनत्वात् साधनत्वमपि साध्यं न हि कृतिसाध्यत्वेन पाकस्यौदनसाधनतेत्यक्तम् . तस्मात् कृति क्रियमाणविलक्षणं कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वं चिकोर्षाप्रयोजकं तादृशञ्च साधनत्वविरोध्येव किञ्चसाधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि . न हि कश्चित् सिद्धमिच्छतीत्युक्तम् . एतेन वृष्ट्यादाविष्टसाधनताज्ञानमुपायेच्छाकारणत्वेन कॢप्तमिति निरस्तम् कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादाविच्छा? तत्साध्येष्टज्ञानादिति गृहाण . अन्येतु सुखदुःखाभावतत्साधनेष्विच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्चपदवेद्यं धर्मान्तरमस्ति अनुगतकार्यस्यानुगतकारणगियस्यत्वात् तदेव दुःखसाधनव्यावृत्तसुखतत्साधनादौ चिकीर्षाप्रयोजकमिति . न च दुःखविरोधित्वमेव तथाऽस्त्विति वाच्यं सहानवस्थाननियमविरोधस्यासम्भवात् . बध्यधातकभावस्यैकसमये सामानाधिकरण्याभावस्य च यत्नादिसाधारणत्वादिति तन्न तदज्ञानेऽपि मुखत्वज्ञानादिच्छोत्पत्तेः न हि सुखे ज्ञाते धर्मान्तरज्ञानं विना नेच्छा . तथात्वे स्वतः प्रयोजनत्वहान्यापत्तेः तदेव हिस्वतः प्रयोजन--यदवगतं सत् स्ववृत्तितयेष्यते . किञ्चानगतधर्मकल्पनापि कारणैः, न च सुखादाविच्छाकारणत्वं अनागतत्वात् किन्तु तदवगमः . तर्हि सुखादिज्ञाने तत्स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत्? न, यथाह्युद्देश्यत्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणि मणिन्यायाद्वा तथेच्छैव जायताम् . कृतिसाध्यत्वञ्च कृतौ सत्यामग्रिमक्षणे स्वरूपं न कृति विना . क्षेमसाधारणञ्चैतत् कृतिसाध्यत्वं न तु कृतेः पूर्वम् . ननु कृतौ नष्टायां सन्नपि धर्मी न कार्यः, तथा च कथं कार्येऽपूर्वे कामिनोऽन्वथः क्षणिकत्वेन क्रियातुल्यत्वादितिचेत्? न, यद्वृत्ति काम्यसाधनत्वं तत्र कार्यताबुद्धेः प्रयोजकत्वात् न तु कार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः . ननु पाकादौ कृतिसाध्यताज्ञानं न प्रत्यक्षेण, कृत्यनन्तरं पाके सति कृतिसाध्यताज्ञानं तस्मिन् सति कृतिरित्यन्योन्यश्रयात् . कृतिसाध्यतोत्तीर्णे चिकीर्षाकृत्योरसम्भवाच्चेति चेत् न पाकोमत्कृतिसाध्योमत्कृतिं विनाऽसत्वे सति मदिष्टसाधनत्वात् दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा मद्भोजनवत् इन्यनुमानात् स्वकृतिसाध्यत्वज्ञानं यस्य यदिष्टसाधनं यत्कृति विना यदा न सम्भवति तत्तदा तत्कृति साध्यमिति व्याप्तेः असिद्धस्येष्टसाधनत्वाभावात् . बलवद निष्टाजनकत्वञ्च लिङ्गविशेषणं तेन मधुविषसम्पृक्तान्न भोजने न व्यभिचारः अतीतपाके कृतिसाध्यतोत्तीर्णे च न व्यभिचारः सामान्यतस्तस्याऽपि कृतिसाध्यत्वात् . अतोततादशायाञ्चातीतोदने इच्छाविरहे स्वष्टसाधनत्वाभावात् अतएव निदाघदूनदेहोर्षषति वारिदे तोयदात्तोयलाभसम्भावनायां वा सरोवगाहने न प्रवर्तते इष्टसन्तापशान्तिसाधनस्य तोयसम्बन्धस्य स्वकृतिं विनाऽपि सिद्धिप्रतिसन्धाने लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात् . यदा च मत्कृतिं विना स न सम्भवतीति प्रतिप्तन्धत्ते, तदा प्रवर्तते . यस्य सन्तापशान्तिमात्रमिष्टं स सरोवगाहनस्येष्टसाधनत्वमेव न प्रत्तिसन्धत्ते . उपस्थितवृष्टितोऽपि तत्सम्भवादिति कश्चित् . तन्नतोयसम्बन्धत्वेन न सन्तापशान्तिसाधनत्वं तस्य सरोऽवगाहनेऽपि सत्त्वात् अन्यथा वृष्टिरपि तत्साधनं न स्यात् सरोऽवगाहनादपि तत्सिद्धेः किन्तुकार्यभेदसाधनत्वं कृतिसाध्यत्वेन लिङ्गं पाकादिवदोदनादेरपि प्रवृत्तेः पूर्वं कृतिसाध्यत्रज्ञाने हेत्वभावात् . नन्वेवं लिङ्गज्ञानमेव प्रवर्तकमस्तु प्राथमिकत्वादावश्यकत्वाच्च . न च लाघवात् कृतिसाध्यताज्ञानं तथा, कृतिसाध्यतानुमितौ तदा मानाभावेन युगपदुपस्थित्यभावात् प्रवृत्तिसामग्र्या अनुमितिप्रतिबन्धाच्चेति चेत् न लिङ्गज्ञाने कृतिसाध्यताप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात् . अतएव लिङ्गान्तरज्ञानमपि न प्रवर्तकम् . ननु पाकादिः कृतः क्रियमाणोवा न पक्षः तस्य कृतिसाध्यत्वे बाधात् नाप्यनागतः भाविपाके मानाभावेनाश्रयासिद्धेः . पाकत्वं भविष्यद्वृत्ति सामान्यत्वात् गोत्ववदिति मानमिति चेत् न मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः . पाकमात्रं पक्षः इति चेत् न मात्रार्यो यदि पाकत्वं तदा बाधो लङ्गासिद्धिश्व . सर्वपाकपरत्वे च तस्यसिद्धपाकभागे बाधः, अना गतभःगे चाश्रयासिद्धिः . वर्तमानाद्युदासीनः पाकः पक्षः पकतामान्ये च कृतिसाध्यत्वं बाधितमित्यनेन सिद्धस्य पक्षत्वं नासिद्धस्येत्यनुमितेश्च सिद्धविषयत्वे बाधात्भिन्नविषयत्वे चामिद्धविषयेच्छाप्रवृत्त्यनुत्पादकत्वात् . कृतक्रियमाणसाधारणकृतिसाध्यताज्ञानादेवासिद्धविषया चिकार्षा कृतिश्चोत्पद्यते अनन्यगतिकत्वेन तथा कारणस्वभावकल्पनादिति चेत् तर्हि यादृशं कृतिसाध्यत्वं चिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारक ज्ञानादेव विकोर्षा स्यात् . तथा च लिङ्गज्ञानमेव प्रवृत्तिहेतुरस्तु प्राथमिकत्वात् . यत्त् स्मृतपाकेकृतिसाध्यत्वासंसर्गाग्रहात् प्रवृत्तिः, सचासंसर्गाग्रह इष्टसाधनताज्ञानादिति, तन्न स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गाग्रहानुमानबाधात् . स्मृतपाकस्य सिद्धत्वं तदा न गृह्यते इति चेत् तहिं स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाकेन प्रवर्तेत सिद्धौदनोऽपि पाके तृप्तोऽपि भोजने प्रवर्तेत . ननु तत्र पाकादौ सिद्धत्वग्रहात् तदसंसर्गाग्रह इति चेत् तुल्यम् . अपि च स्मृतपाके कार्यत्वासंसर्गाग्रहाद्विद्यमानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः स्यात् . किञ्चैवं सिद्धपाकज्ञानादज्ञानेऽसिद्धे पाक इच्छाप्रवृत्तीस्यातामिति . अत्र ब्रूमः . पाके कृतिसाध्यत्वं सिद्ध्यत् सिद्ध्ये बाधादनागतं पाकमादाय सिद्ध्यति . पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य सिद्धे न सिद्ध्यतीत्यनुमाने कॢप्तत्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति . अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् तस्मात् %% . अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि पाकादौ कृतिसाध्यत्वं कथमवगम्यते? . किञ्च तवापीष्टसाधनंताज्ञानात् कथं वृष्टादाविच्छा? सिद्धत्वस्येच्छाविरोधि त्वादनागतस्य ज्ञातुमशक्यत्वात् . अतएव सिद्धासिद्धविषयनिरासेन सुखादिज्ञानात् फलेऽपि नेच्छेति न वृष्ट्यादाविष्टसाधनतापि . न च वृष्ट्यादिसाध्येष्टज्ञानाद्वृष्ट्यादाविच्छा इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयकत्व विकल्पग्रासात् . अथ सामान्यलक्षणाप्रत्यासत्त्या वृष्ट्यादित्वेन सुखादित्वेन व सिद्धासिद्धवृष्ट्यादितत्फलविषयकज्ञानमुपन्नं तेन सिद्धं विरोधिनं त्यक्त्वाऽसिद्धविषयेच्छोत्पद्यते . यदि च सामान्यलक्षणा नास्ति तदा येन रूपेण इष्टसाधनताग्रहस्तेन रूपेण ज्ञातेऽसिद्धे चेच्छोत्पद्यते अन्वय व्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधारणात् . सुखेच्छायामप्येवमिति चेत् तर्हि ममापि पाकत्वावच्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा . तच्च ज्ञानं सकलपाकविषय सन्निकृष्टपाकविषय वेत्यन्यदेतत् . बालस्य व्याप्ताग्रहेऽप्याद्या प्रवृत्तिर्जीवनादृष्टोद्वोधितजन्मान्तरीयसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् तत्रा पीष्टसाधनतास्मरणात्तत्र प्रवृत्तिरनन्यगतिकत्वात् . न च जन्मान्तरेऽपि पर्यनुयोगः, जन्मधाराया अनादित्वात् . प्रत्यक्षानुमानमूलत्वाच्च नान्धपरम्परा . वस्तुतस्तु शुष्ककण्ठतया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति ततः सुखवृत्ति कार्यत्वं सुखवृत्तितया अन्तरङ्गत्वात्मातुःम्तनपान मिष्टसाधनमिति स्मरणं सुखावृत्तित्वेन बहिरङ्गत्वात् . सुखकार्यत्वञ्च स्तनपानद्वारा जन्मान्तरानुभूतमिति कार्यत्वस्मरणे स्तनपानमपि विषयः तेन स्तनपाने कार्यत्वज्ञांनादेव प्रवृत्तिः इष्टसाधनताज्ञानस्य तदानीं सामग्य्रभावात् . एवञ्चाद्यप्रवृत्तौ कार्यताज्ञानं प्रयोजकं कॢप्तमित्यग्रेऽपि तदेव प्रवर्तकं कॢप्तत्वात् . अत्र दिङमात्रं मथुरानाथव्याख्या प्रदर्श्यते . कार्यताज्ञानमिति कृतिसाध्यताज्ञानमित्यर्थः, न च कृतिसाध्यताज्ञानं विनापि घटयागपाकादिकर्तुस्तदुपायकपालहविस्तण्डुलादिसिद्धविशेष्यकप्रवृत्तिदर्शनाद्व्यभिचार इति वाच्यं प्रवृत्तेर्हि विषयता त्रयी एका साध्यत्वाख्यविषयता सा च यन्निष्ठकृतिसाध्यताज्ञानचिकीर्षादिना प्रवृत्तिस्तन्निष्ठा, तच्चघटयागपाकाद्येव न तु तज्जनकीभूतकपालहविस्तण्डुलादिसिद्धनिष्ठा अदएव घटं करोमि याग करोमीत्याद्येवानुव्यवसायो . न तु कपाल हविरादेः सिद्धतादशायां कपालं करोमि हविः करोमीत्याद्यनुव्यवसायः व्यवहारो वा कृतिवाचिधातुयोगिद्वितीयायाः साध्यताख्यविषयतार्थकत्वनियमात् . न च साध्यताख्याया एव विषयतायाः कृतिवाचिधातुयोगिद्वितीयार्थत्वनियमे कपालतन्त्वादेः सिद्धतादशायां कपालं करोति तन्तुं करोतीत्यादि व्यवहाराभाववत् कपालं घटवत् करोति, तन्तुं पटवन्तं करोतीत्यादि व्यवहारोऽपि न स्यादितिवाच्यं साध्यवैशिष्ट्यबोधकपदासमभिव्याहृतकृतिवाचिधातुयोगिद्वितीयाया एव तथानियमात् तत्र कपालादिपदोत्तरद्वितीयाया आधेयचमर्थः घटादिपदञ्च घटत्वादिपरं धावाख्यातयोर्व्यापारप्रयत्नौ यथायोग्यमर्थः तथा च कपालवृत्तिघटचाश्रयानुकूलव्याप रजनक यत्नवानिन्याद्यन्वयधीः कपाल घटवत् करोमीत्यादिवत् कपाले घट करामीत्यादिप्रयोगोऽप ष्यतएवेत्यपि वदन्ति . अपरा च उपादानतापेरनाम्नी सिद्धत्वाख्यविषयता स च सिद्धकपालहविस्तण्डुलाद्यपाय नष्ठा . कपालेन घटं करोमि हविषा य गं करोमीत्याद्यनुव्यचसायात् तत्र उपादानत्वाख्यविषयताया एव तृतीयार्थत्वात् तस्य च धात्वर्थकृतावन्वयात् . न च तत्रजन्यत्वं विषयत्ववा तृतीयार्थस्तस्य च घटयागादावेवान्वय इति वाच्यम सर्वत्र तृत यार्थस्य ध त्वर्थएवान्रयम्य व्युत्पन्नत्वात् अन्यथा तण्डुलाबयवेन तण्डुलं पचतीत्यपि व्यवहारापत्तेः . अन्या च उद्देश्यचाख्यविषयता सा च यतसाधनताज्ञानाधीना चिकीर्षा तन्निष्ठा तच्च जलाहरणस्वर्गादनादिरूपं जलाहरणार्थितया घटं करोमि स्वर्गार्थितया यागं करोतित्यनव्यवसायात् . जलाहरणमुद्देश्य घटं कारोमि स्वर्गमुद्विश्य यागं करोमोत्यनुव्यवसायाच्च एवञ्च तत्तत्साध्यतावच्छेदकतत्तत् साध्यकप्रवृत्तित्वावच्छिन्नं प्रति कत्ततसाध्यतावच्छदकविशष्यवावच्छेदककतत्तत्साध्यविशेष्यककृतिसाध्यताज्ञानं हेतुरिति न व्यभिचारः एवं चिकीर्षाया अपि हेतुत्वमवसेयं तेन तस्या अपि कपालहविस्तण्डुश्चादौ न व्यभिचार अन्यथा नैयायिकभतेऽपि व्यभिचारस्य दुर्वारत्वात् तैरपि कृतिसाध्यत ज्ञानचिकीर्षयोर्हेतुत्वोप्रगमादिति भाव . यत्तुप्रवृत्तेर्विषयवात्रैविध्ये मानाभावः किन्तु कपालहविस्तण्डुलाद्युपाय एव प्रवत्तिग्षियः प्रवत्तिविशेष्यत्वमेव चोपादानत्वम् . नचैवं षटं करोति यागं कारोतात्यादिव्य ह रानुपपात्तः कृतिबाचिधातयो गद्ववीयाया विशष्यवार्थकत्वादन्यथा कपालं करोतोत्यादिव्याहारापत्तिरिति वाच्यम् तत्र घटयागपाकादिपदस्य कप लहविस्तण्डुलादौ लक्षणिकत्वात् कृतिवाचिध--तुयो गद्वितीयाया विशेष्यतानुकूलतान्यतरार्थकत्वनियमेनानुकूलत्वं विशष्यता वा तत्र द्वितायार्थः इति प्राञ्चोनैयायिका बदन्ति . तदसत् लक्षणया शब्दप्रयोगरूपव्यवहारसमथत्तेऽपि घटादिविशेष्यकत्वावगाहित्वेनानुभूयमानाया घटं करोमीत्यादिप्रात्यक्षिकप्रतीतेरनुपपादनात् लक्षणायां मानाभावाच्च . किञ्च जलाहरणस्वर्गादिरूप कलस्य उद्देश्यताख्यविषयताया घटयागपाकादेश्च साध्याताख्यविषयताया अनभ्युपगमे इष्टसाधनताज्ञान कृतिसाधाताचिकीर्षाणां कार्यकारणभावोऽपि दुर्वच इत्युक्तप्रायएव वक्ष्यमाणश्चोपरिष्टात् इति दिक् . अत्र च तत्प्रकारकतद्विशेष्यकतत्साधनताज्ञानत्वं तत्साध्यतावच्छेदककतत्साध्यकतदर्थिप्रवृत्तिकारणतावच्छेदक न वा, ज्ञानतदर्थिप्रवृत्तित्वं तत्साधनताज्ञानजन्यवृत्ति नवेत्यादि विप्रतिपत्तयः तेन नैयायिकैरपि कृत्तिसाध्यताज्ञानस्थ प्रवत्तकत्वाभ्यपगमेऽपि न क्षति . तदर्थित्वञ्च तदुद श्यकत्वं न तु इष्टस--धनताज्ञानं प्रवर्तकं न वा तत्साधनताज्ञानं तदर्पिप्रवत्तिकारणं नवेत्यादिविप्रतिपत्तिः पररपि हविराद्यपादाननिष्ठयागादिरूपचिकार्षाविषयसाधनताज्ञानस्य यागादिगोचरप्रवृत्तौ हेतुत्वस्याभ्यपगमात् इष्टसाधनत्वकृतिसाध्यत्वोभयविषयकसमूहालम्बनस्य प्रवृत्तिहेतुत्वाभ्युपगमाच्चेति ध्येयम् . चिकीर्षातिरिकं न कर्तव्यमस्तीति कर्तव्यं द्वारं चिकीर्षा अवश्यं द्वारमिति समुदितार्थः तथैव प्रकृतोपयोगात् . नचैवं प्रवर्तकज्ञानत्वव्यापकं चिकीर्षाव्यापारकत्वमिति फलितार्थः तच्चायुक्तं उपादान प्रत्यक्षे व्यभिचारात् तस्य साक्षादेव प्रवृत्तिहेतुत्वात उपादानेच्छयोस्तस्य द्वारत्वमतेऽपि चिकीर्षाया अद्वारत्वाच्च इति वाच्यं ज्ञानस्येत्यस्य प्रवृत्तिं प्रति साक्षादसाधनीभूतस्य ज्ञानस्येत्यर्थात् उपादानप्रत्यक्षञ्च न साक्षात् साधनं उपादानप्रत्यक्षविरहे प्रवृत्त्यनुदयात् उपादानेच्छाय स्तद्द्वारत्वमतेऽपि तस्य साक्षात्साधनत्वावश्यकत्वात् . न च तथापि फलज्ञाने व्यभिचारः फलचिकीर्षायाः प्रवृत्तावहेतुत्वात् इति वाच्यं फलज्ञानस्य फलेच्छाद्वारा उपायेच्छामात्रसम्पादकत्वनात्यथासिद्धतया प्रवृत्तिजनकत्वस्यैव तत्रासिद्धेः . यदि च फलज्ञानमपि प्रवृत्तिजनकं तदा उपायचिकीर्षाया एव तद्व्यापारत्वेन चिकीर्षाव्यापारकत्व रूपसाध्यस्यापि तत्र सुतरां सत्त्वाच्च न हि स्वममानविशेष्यकचिकीर्षाव्यापारकत्वपर्यन्तं साध्यमनुपयोगादिति ध्येयम् . ननु चिकार्षारूपव्यापारसत्त्वेऽपि कुतो न क्वचित् कृत्युत्पादइयत आह तत्सत्त्वे इति . हेत्वन्तरेति हेत्वन्तर दण्डकपालाद्युपादानलौकिकप्रत्यक्षं, प्रतिबन्धकाभावश्चति भावः . ननु तत्तदुपादनतावच्छेदककतत्तदुपादानकप्रवृत्तित्वेन तत्तदुप्रादानतावच्छेदकप्रकारक तत्तदुपादानविशेष्यकलौकिकसाक्षात्कारत्वेनोप्रादानप्रत्यक्षस्य हेतुहेतुमद्भावात् दण्डकपालाद्युपादानप्रत्यक्षाभावे तदुषादानकप्रवृत्तिर्मास्तु घटादिसाध्यकप्रवृत्तिं विनापि संयोगादिसाध्यकप्रवृत्तौ दण्डाद्युपादानकप्रधत्तिसत्त्वेन तदुप दानक्यवृत्तिसामग्य्राः घटादिसाध्यकप्रवृत्तिसामग्र्यपेक्षया विशेषसाभग्रत्विचिरहात् दण्डोपादानक प्रवृत्तिं विनापि कपालोपादानकघटसाध्यकप्रवृत्ता घट साध्यकपवृत्तिसत्त्वेन तदुपादानकप्रवृत्तिसामग्र्या घटादि साध्यकप्रवृत्तिसामग्य्रपेक्षया सामान्यसामग्रीत्वविवहाच्चति चेन्न सामग्र्याः सामान्यविशेषभावानापन्नत्वेऽपि दण्डचक कप लाद्यन्यतमोपादानकप्रवृत्त्यतिरिक्ताया घटादिसाध्यकप्रव्रतेरल कतया तादृशान्थतभोपादानकप्रवृत्ति सामग्रीविरहादेव तादृशान्यतमोपाद नप्रत्यक्षाभावदशायां तदनुत्पत्तस्तदर्मावच्छिन्नयत्किञ्चिद्व्यक्तिसामग्रीसहिताया एव तद्धर्मावच्छिन्नसामग्र्यास्तद्धर्मावच्छिन्नकार्योपधायकत्वात् इदमेव च कारणसमाजाधीना कार्योत्पत्तिरिति गीयते . एतेन घटादिचिक र्षाविरहेऽपि दण्डगोचरप्रत्यक्षात् दण्डोपादानकपवृत्त्यापत्तिस्तदवच्छिन्नस्य सत्त्वादित्यपि निरस्तं संयोगभ्रम्याद्यन्यतमसाध्यकप्रवृत्त्यतिरिक्ताया दण्डोपादानकप्रवृत्तेरलीकतया तादृशान्यतमसाध्यकपवृत्तिसामग्रीविरहादेव तदनुत्पादात् कार्योत्पत्तेः कारणसमाजाधीनत्वात् . नव्यास्तु उपादानप्रत्यक्षम्य हि स्वातन्त्र्येण न हेतुता किन्तु घटादिनिष्ठचिकीर्षाया दण्डाद्युपादानकलौकिकसाक्षात्कारस्य च सत्त्व 'पि दण्डादौ घटसाधनत्वज्ञानाभावदशायां घटसाध्यकदण्डोपादानकप्रवृत्तिवारणीय दण्डोपादाननिष्ठचिकार्षाविषयघटादिसाधनताज्ञानस्यापि घटादिसाध्यकद ण्डाद्युपादानकपवृत्तित्व वाच्छन्न प्रति न्यायनये परनये च विशेषकारणत्वावश्यकत्वात्तदेव चिकोर्षाविषयसाधनताज्ञान मुपादानांशे लौकिकप्रत्यक्षात्मक हेतुरुपेयते क र्यकारणभावदृयकल्पनामपेक्ष्य लाघवात् . न च घटसाध्यककपालोपादानकघटध्वं ससाध्यकदण्डोपादानकसमूहालम्बनप्रवृत्तौ दण्डनिष्ठघटसाधनताज्ञानस्याहेतुचात् तत्र व्यभिचारवारणाय घटत्वावच्छिन्नसाध्यतानिरूपितदण्डत्वा बच्छिन्नोपादनताशालिवत्त्तित्वमेव कार्यतावच्छेदकमुपेयं तथाच दण्डत्वावच्छिन्नोपादनतानिरूपतष्ठटत्वावच्च्छिन्नसाध्यताशालिप्रवृत्तित्वमादाय विनिगमनाविरहात्तवापि गुरुतरकार्यकारणभावद्वयमावश्यकमिति वाच्य दण्डाद्युपादाननिष्ठचिकीर्षाविषयघटसधिनताज्ञानस्य घटादिसाध्यकदण्डाद्युपादनकप्रवृत्ति प्रति विशेषकारनत्वावश्यकतया विनिगमनाविरहात् तादृशकार्यक रणभावद्वयस्य सर्वसम्मतत्वात् . इत्यञ्च विशषसामग्रोविरहादेव उपादानपत्यक्षाभावदशायां न घटादिस ध्यकावृत्त्युत्पत्तिप्रसङ्गः . एतेन घटादिनिष्ठचिर्कार्षाविरहेऽपि दण्डगोचरपत्यक्षात् दण्डनिष्ठघटसाधनताज्ञानात्मकविशेषसामग्रीसहकृतात दण्डोपादानकप्रवत्त्य पत्तिस्तदवच्छिन्नसामग्रीसत्त्वादिति द्विर्तायातिप्रसङ्गोऽपि निरस्तः, केवलदण्डोपादानकावृत्तित्वस्य कायतानवचछेदकत्वात् घटादिसाध्यकदण्डाद्यपादःनकपवृत्तेश्च घटादिनिष्ठचिकीर्षालक्षणघटादिसाध्यकप्रवृत्तसामान्यसामग्रीविरहादेवासम्भव दिति प्र हुः . अथ प्रत्यजविषयकपालव्यक्तो इदं न कपालमित्यमसर्गग्रहसत्त्वेऽपि कपालत्वप्रक रेण कपालं घटसाधनभिति कपालत्वांश निर्धर्मितावच्छेदककतत्कपालावषयकलाकिकप्रत्यक्षात कपालत्वप्रक रेण तत्कपालोपादनकप्रवृत्त्यापत्तिः . न च कपालत्वप्रकारेण तद्व्यक्तौ वृष्टाविवेष्ट पत्तिरित वाच्यम् अनुभवविरोधादि त चेन्न तदुपादनतावच्छेदकांशे इदन्त्वधम्मितावच्छेदककतदुपादानविशेष्यकप्रत्यक्षस्येदं घटसाधनमित्याकारस्य वा तत्तदुपादानतावच्छेदक कतदुपादानकप्रवृत्तिं प्रति हेतुत्वेन निर्धर्मितावच्छेदककज्ञानस्याहेतुत्वात् . नचैवमिद घटसाधनमिति लौकिकप्रत्यक्षादिदन्त्वप्रकारेणेतद्व्यक्त्युपाद नकावृत्तिर्न स्यात् तस्य इदन्त्वांशे निर्धर्मितावच्छेदककत्वादिति वाच्यम् उपादानतावच्छेदकभदेन कार्यकारणभावभेदादिदन्त्व स्थले निर्ध र्मता च्छेदककज्ञानस्यापि प्रवर्तकत्वात् इदमिदं नेत्यमंसर्गाग्रहासम्भवेन तत्रापि प्रमङ्गविरहादित्यास्तां विस्तरः . चिकीर्षा चेति व्यापारीभूत चिकीर्षा चेत्यर्थः . अन्यथा--चिकार्षासामान्यम्य स्सक्ष्यत्वे . लक्षणे फलचिकीर्षायामतिव्याप्तिवारकं कृतिसाध्याक्रया विषयत्वं विशेषणं व्यर्थं स्यादित्यनुपदमेव स्फुटीभविष्यति . कृतिसाध्यत्वप्रकारिकेति . अत्र फलचिकीर्षायाव्यापारत्वाभावेन लक्ष्यचात्तत्रातिव्याप्तिवारणाय कृति साध्यक्रियेति क्रियापदं धर्मिमात्रपरम् कृतिस ध्यत्वञ्च साध्यत्वाख्यफलीमूतविषयताशालिनिष्ठत्व नथा च स ध्य त्वाख्यफलीभूतकृतिविषयताशालिधर्मिविषयिकेत्यर्थः फलञ्च न तादृशविषयताशालीति भावः . केचित्तु क्रियापदमेव साध्यचाख्यफलीभूतकृतिविषयताशालिपरम् न चैव पृथक् कृतिसाध्यत्वं क्रियाविशेषणं व्यर्थमिति वाच्यं कृतिसाध्यत्वप्रकारकज्ञानस्य व्यापारीभूता या चिकोर्षा सर्व प्रकृते लक्ष्या सा च संवादिनी चिकार्षैव, विसंवादिचिकीर्षायां तत्प्रकारकज्ञानस्य हेतुत्वेऽन्यथाख्यात्यापत्तेः . तथा च पृष्थादिविसंवादिचिकीर्षायामतिव्याप्तिवारणाय तद्विशेषणस्यावश्यकत्वात् इत्याहुः . पाकमिति पाकं कृत्या साधयामीत्याकारिकायां तस्यां तदनुभवात् कृतिसाध्यत्वप्रकारकत्वस्यानुभवमिद्धत्वादित्यर्थः कृतिसाध्यत्वेन पाकमिच्छामीति तदनुव्यवसायसत्त्वादिति भावः . इच्छाया इत्यादि . इच्छायाः स्वप्रकारकसंवादीच्छायाः तत्प्रकारकसंवादीच्छायास्तत्प्रकारकधोसाध्यत्वनियमादिति फलितार्थः . गुरुनये रजतादिप्रकारकविसंवादीच्छायां रजतादिप्रकारकज्ञानाजन्यायां व्यभिचारवारणाय संवादित्वोपादानं कूटलिङ्गस्थलेऽप्यनायत्त्या तदिच्छाया विषयान्तरचिषयकत्वकल्पनेन विसंवादः कल्प्यते . न चैवं संवादिविकोर्षायां तज्जन्य प्रवृत्तौ च कृतिसाध्यवप्रकारकज्ञानस्य हेतुत्वेऽपि चिकोर्षासामान्ये च कृतिसाध्यत्वज्ञानस्य न हेतुत्वसिद्धिरिति वाच्यं संवादिचिकोर्षादौ कृतिसाध्यताप्रकारकज्ञानस्य हेतुत्ये सिद्वे यद्विशेषयोरिति (यद्विशेषयोः कार्य कारणभावस्तत्सामान्ययोरपीति) न्यायात् चिकीर्षादिमात्रं प्रत्येव कृतिसाध्यताविषयकज्ञानस्य हेतुत्वंसिद्धेरिति भावः एवमग्रेऽपि . केचित्तुया यत्प्रकारिकेच्छा सा तद्विषयकज्ञानसाध्येति नियमः न तु प्रकारतापर्यन्त प्रवेशः मूलेऽपि स्वप्रकारकेत्यस्य स्वविषयकेत्यर्थः एवञ्च रजतादिविसंवादीच्छायां न व्यभिचारः तत्र तन्नये इच्छा विशेष्यविशेष्यकरजतप्रकारकज्ञानस्याहेतुत्वेऽपि स्वातन्त्र्येण रजतोपस्थितेरवश्यं हेतुत्वात् . न च तन्नये विसंवादीच्छायामुपस्थितेष्टतावच्छेदकासंसर्गाग्रहस्यैव हेतुतया रज तज्ञानं तत्र कारणतांवच्छेदकमेव न तु कारणमिति व्यभिचारो दुर्वारएवेति वाच्यं कारणकारणतावच्छेदक साधारणप्रयोज्यत्वरूपस्य साध्यत्वस्य नियमघटकत्वात् . नचैवं प्रकृतेऽपि कृतिसाध्यताज्ञानस्यैककालावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन इष्टसाधनताज्ञाननिष्ठकारणतावच्छेदकत्व मेवायातु कुतः कारणत्वम्? इति वाच्यं वक्ष्यमाणक्रमेण तन्नये इष्टसाधनत्वज्ञानस्येच्छाविरोधितया इष्टसाधनताज्ञानस्य चिकीर्षाहेतुत्वासम्भवात् परिशेषेण जन्यतारूपस्यैव कृतिसाध्यताज्ञानप्रयोज्यत्वस्य चिकीर्षायां सिद्धेः . नचेष्टसाधनताज्ञानस्याजनकत्वेऽपि बलवदनिष्टाननुबन्धित्वज्ञाननिष्ठजनकतावच्छेदकत्वमेवायात्विति वाच्यं बलवद्द्वेषस्यैवेच्छाविरोधितया तज्ज्ञानस्यापि चिकीर्षाहेतुत्वासिद्धेः . वस्तुतस्तु विशेष्यविशेषणभावे विनिगमकाभावादुपस्थितेष्टतावच्छेदकासंसर्गाग्रहवदुअगृहोतासंसर्गकेष्टतावच्छेदकोपस्थितेरपि विसंवादीच्छाजनकतया जन्यत्वरूपसाध्यत्वमेव नियमघटकमिति न कोऽपि दोष इति प्राहुः . अतएवेति चिकीर्षायाः स्वकृतिसाध्यताज्ञानसाध्यत्वादेवेत्यर्थः . स्वकृतिसाध्ये--स्वकृतिसाध्यत्वेन ज्ञाते . इदञ्चापाततः वस्तुतो लाघवात्पाको मत्कृतिमान् भवत्वित्याकारिका साध्यतासंसर्गेण कृतिप्रकारिका इच्छैव व्यापारो न तु कृतिसाध्यत्वप्रकारिका गौरवादतएव ज्ञानमपि साध्यतासंसर्गेण कृतिप्रकारकमेव हेतुरिति तत्त्वम् . यद्यप्युक्तनियमवलेन कृतिसाध्यताज्ञानस्य हेतुत्वं साधितमेव तथापि युक्त्यन्तरदानाय पुनरनुवदति न द्विष्टेति इष्टसाधनताज्ञानसाध्याकृतिसाध्यताज्ञानं विनापि इष्टसाधनताज्ञानसाध्या यथाश्रुतेऽग्रिमहेत्वसङ्गतेः . स्वकृथसाध्ये--स्वकृत्यसाध्यत्वेन निश्चिते स्वकृत्यसाध्यताज्ञानभिति स्वकृत्यसाध्यतानिश्चय इत्यर्थः कृतिसाध्यतासंशयेऽपि प्रवृत्तेरनुभवाद्यथाश्रुता सङ्गतेः . न च कृतिसाध्यतासंशये प्रवृत्तिर्स्वकारे बहुवित्तव्ययायाससाध्येऽपि प्रवृत्त्वापत्तिरिति वाच्यं बलवदनिष्टानुबन्धित्वज्ञानस्य विरोधित्वादेव तत्रेच्छाप्रवृत्त्योरभावादिति ध्येयम् . तदभावकारणत्व इति कृतिमाध्यताज्ञानत्वेन कारणत्वमपेक्ष्य कृत्यसाध्यतानिश्चयाभावत्वेनकारणत्वे गौरवात् इत्यर्थः . नचाप्रामाण्यनिश्चयानास्कन्दितकृतिसाध्यताज्ञानत्वापेक्षयाऽप्रामाण्यज्ञानानास्कन्दित कृत्यसाध्यतानिश्चयाभावत्वमेव लघ्विति वाच्यं कृतिसाध्यताज्ञानस्याप्रामाण्यनिश्चये बलवदनिष्टानुबन्धिताज्ञानोदयादेव प्रवृत्त्यभावसम्भवात्तत्र तदनास्कन्दितत्व स्याप्रवेशात् स्वकृतत्यसाध्यतानिश्चयवत्तदभावव्याप्यादिनिनिश्चयस्यापि प्रतिबन्धकत्वावश्यकतया बहुतरकार्यकारण भावकल्पनागोरवाच्चेति भावः . केचित्तु ननूक्तनियमबलादस्तु कृतिसाध्यताज्ञानं हेतुस्तथापि कृतिसाध्यताज्ञानत्वेन तस्य न हेतुता अपि तु इष्टसाधनताज्ञानत्वेन सर्वत्रेष्टसाधनताकृतिसाध्यतोभयविषयकसमूहालम्बनादेव चिकीर्षेत्यत आह न द्विष्टसाधनताज्ञानसाध्येति न द्विष्टसाधनताज्ञानत्वावच्छिन्नकृतिसाध्यताज्ञानकारण ताकेत्यर्थः . स्वकृत्यसाध्ये स्वकृत्यसाध्यत्वेन निश्चिते . चिकीर्षापत्तेः--केवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेः कारणतावच्छिन्नसत्त्वादिष्टापत्तौ चोक्तनियमभङ्गादिति भावः . तदभावकारणत्वे गौरवादिति . इदमुपलक्षणं कृत्यसाध्यतानिश्चयस्य प्रतिबन्धकत्वेऽपि यत्र कारणान्तराभावादिटसाधनताज्ञाने कृतिसाध्यत्वस्य न भानं तत्र कवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेर्दुर्वार्रत्वाच्च इत्यपिबोध्यम् . उक्तनियममस्मृत्वैव तटस्थः शङ्कते अथेतीति . अभावः--कृत्यसाध्यतानिश्चयाभावः . उभयसिद्धः--चिकीर्षापूर्बमुभयसिद्धः, असिद्धा--चिकीर्षापूर्बमुभयासिद्धा . न लाघवावसरः इति कृतिसाध्यताज्ञानत्वस्य सदपि लाघवं न कारणतावच्छेदकतायां विनिगमकम् इत्यर्थः लघु गुरुधर्मद्वयावच्छिन्नं यदि फलपूर्बमुभयबादिसिद्धं तदेव लाथास्य कारणतावच्छेदकतायां विनिगमकत्वादिति भावः . दैवात्प्रतिबन्धकविरहात् . सा--चिकीर्षापूर्वकृतिसाध्यताधीः . लाधवावतारादिति कृतिसाध्यताज्ञानत्वरूपलघुधर्मावच्छिन्नस्य चिकीर्षापूर्वमुभयमतं सत्त्वादित्यर्थः . इच्छाया इति तत्प्रकारकसंवादीच्छायास्तत्प्रकारक ज्ञानजन्यतानियमेनेत्यर्थः . आवश्यकत्वात्--चिकीर्षाहेतुतावश्यकत्वात् अपि च कृत्यसाध्यताज्ञानप्रतिबन्धकतान्यथानुपपत्त्या कृतिसाध्यताज्ञानस्य चिकीर्षाहेतुता सिद्धिरित्याह जनकज्ञानमिति . तज्जनकीभूतज्ञानविघटकस्यैव ज्ञानस्य विधिप्रतिबन्धकत्वाच्चेत्यर्थः . अत्र व्याप्तौ दृष्टान्तमाह व्याप्तिज्ञानविघटनद्वारेति अनुमिति जनकव्याप्तिज्ञानविघटनेनेत्यर्थः . तथा च यत् यत्प्रतिबन्धकं ज्ञानं भवति तत्तज्जनकज्ञानविघटकं यथा व्यभिचारज्ञानमनुमितिप्रतिबन्धकं ज्ञानं भवत् अनुमितिजनकव्याप्तिज्ञानविघटकमपि भवति इति सामान्यतोव्याप्त्या कृत्यसाध्यतानिश्चयस्य चिकीर्षाप्रतिबन्धकज्ञानत्वेन हेतुना चिकीर्षाजनकज्ञानविघटकत्वसा धने पक्षधर्मताबलात्कृतिसाध्यताज्ञानस्यैव चिकीर्षाजनकत्वसिद्धिरिति भावः . न च जनकज्ञानविघटकत्वेनाऽन्यथासिद्धतया तदभावस्याहेतुत्वात् स्वरूपासिद्धिर्दृष्टान्तासिद्धिश्च इति वाच्यं प्रतिबन्धकत्वं हि न कारणीभूताभावप्रतियोगित्वम् किन्तु प्रयोजकीभूताभावप्रतियोगित्वम् . प्रयोजकत्वं च कारणकारणव्यावृत्तान्यथासिद्धिचतुष्टयराहित्ये सति नियतपूर्ववर्तित्वम्--कारणतत्कारणसाधारणम् . हेतौ ज्ञानपदोपादानादेव च विषयान्तरसञ्चारादौ न व्यभिचारः . साध्य च ज्ञानपदं स्वरूपकथनम् . विघटकत्वञ्च प्रतिबन्धकत्वमेव नत्वेककालावच्छेदेन तदधिकरणावृत्तित्वरूपविरोधित्वं गुरुनयेऽधिकरणज्ञानरूपतया कृतिसाध्यताज्ञानस्यापि कृत्यसाध्यताज्ञानाभावस्य ज्ञानात्मकस्य विरोधितया सिद्धसाधनापत्तेः . नचासाधुत्वज्ञाने साधुत्वज्ञानाजन्यशाब्दधीप्रतिबन्धके व्यभिचार इति वाच्यम् निराकाङ्क्षत्वरूपासाधुत्वज्ञाने आकाङ्क्षाज्ञानमादाय साध्यस्यापि सत्त्वात् असाधुत्वज्ञानस्य च प्रतिबन्धकत्वे मानाभावात् . न च तथापि सिद्धौ व्यभिचार इति वाच्यम् गुरुनये सिद्धेरप्रतिबन्धकत्वात् तद्व्यावृत्तप्रतिबन्धकताया वा हेतौ निवेशात् . अतएवासिद्धत्वज्ञानाजन्येच्छाप्रतिबन्धकसिद्धत्वज्ञानेऽपि न व्यभिचारः तद्व्यावृत्तप्रतिबन्धकताया एव हेतौ निवेशात् असिद्धत्वनिश्चयस्यापि इच्छाहेतुत्वाद्वा . अथ तथापि बाधसत्प्रतिपक्षादौ व्यभिचारः . न च तद्व्यावृत्ताऽपि प्रतिबन्धकत हेतौ निवेशनायेति वाच्यम् कृत्यसाध्यताज्ञानाभावव्यभिचारज्ञानाभावयोरपि बाधाभावतयैव चिकीर्षानुमित्योः प्रयोजकतया स्वरूपासिद्धि दृष्टान्तासिद्ध्योरापत्तेः . न च साक्षादविरोधित्वे सतीत्यनेन हेतुर्विशेषणीय इति बाच्यम् साक्षादविरोधित्वं हि न ग्राह्याभावतद्व्याप्याद्यनवगाहित्वं, प्रकृतेऽपि तदसिद्धेः कृत्यसाध्यताज्ञानस्य चिकीर्षाप्रकारीभूतकृतिसाध्यत्वाभावावगाहित्वात् अतएव न कारणीभूताभावप्रतियोगित्वमपि, प्रकृतेऽपि तदसिद्धेः पूर्वपक्षिणा कृत्यसाध्यता धियः साक्षादेव प्रतिबन्धकत्वाभ्युपगमात् न च हेतौ प्रतिबन्धकज्ञानत्वपदेन ज्ञानत्वावच्छिन्नप्रतिबन्धकताशालित्वं विवक्षितं बाधसत्प्रतिपक्षादेश्च निश्चयत्वेन प्रतिबन्धकत्वमिति वाच्यम् प्रकृते तदसिद्धेः उक्तयुक्त्या कृत्यसाध्यतानिश्चय स्यैव पूर्वपक्षिमते प्रतिबन्धकत्वादिति चेन्न हेतौ स्वग्राह्यविरोधावगाहिज्ञानभिन्नत्वेन यत्पदार्थविशेषणात् . स्वपदं प्रतिबन्धकज्ञानपरं चिकीर्षायाश्च ज्ञानभिन्नत्वादेव संग्रहः स्वग्राह्यविरोधावगाहित्वन्तु स्वं यत्र यदभावतद्व्याप्य तदवच्छेदकाद्यन्यतममवगाहते तत्र तदवगाहित्वं संवादित्वेनापि हेतौ यत्पदार्थो विशेषणीयः तेन इष्टभेदग्रहे प्रवृत्त्यादिप्रतिबन्धके तन्नये न व्यभिचारः . संवादिप्रवृत्तौ विशिष्टज्ञावमेव हेतुरिति साध्यसत्त्वादेव न तमादाय व्यभिचारः . न च तथापि कूटभ्रमपरामर्शलिङ्गस्थले लिङ्गासंसर्गाग्रहेण लैङ्गिकासंसर्गाग्रहाधीनसंवादीच्छाप्रबृत्तिप्रतिबन्धकेष्टभेदग्रहे जनकीभूतविशिष्टज्ञानविघटकत्वाभावाद्व्यभिचार इति वाच्यम् विशिष्टज्ञानस्य संवादीच्छाप्रवृत्तिहेतुत्वेनानायत्या तत्रापीच्छाप्रवृत्त्योर्विषयान्तरविषयकत्वकल्पनेन विसंवादित्वस्य तैः स्वीकारादिति दिक् . अन्यथा--एतादृशव्याप्त्यनङ्गीकारे . उपेक्षणीयत्वमिष्टसाधनतावच्छेदकरूपशून्यत्वम् . निष्फलत्वम् इष्टफलोप धानशून्यत्वम्, प्रतिबन्धकं--चिकार्षापतिबन्धकम् . क्रियाज्ञानमेवेयोकारेण इष्टसाधनत्वादिज्ञानव्यवच्छेदः . सोन्दडः शङ्कते नन्विति . सन इति . वाचिचात् बोधकतात् पतच्च चिर्कर्षापदस्य यौगिकत्वपक्षे चिक र्षापदस्याखण्डरूढत्वपक्षे त्वाहलाघवातिति, कृतिस ध्यत्वप्रकारकेच्छात्व पेज्ञया कृतीच्छात्वस्य प्रवृत्तिनिमित्तस्य लघु वादिथर्यः . चिकीर्षाचिकर्षापदप्रतिपाद्या . वृष्टाविवेति वृष्टिर्भवत्विताच्छैवेत्यर्थः . इष्टसःधनताज्ञानात्--इष्टसाधनताज्ञानमात्रात् कृतिसाध्यवाज्ञानं विनापीष्टसाधनताज्ञानादिति यावत् . तत्र कृतिसाध्यत्वस्याप्रकारतया कृत्यसाध्यत निश्चयस्याप्रतिबन्धक तया च कृतिसाध्यताज्ञानस्य हेतुत्वे मानाभावादिति मावः . अत्र वृष्टिर्भवत्वित च्छेवेति प्रकृतसाध्याङ्गको दृष्टान्तः गुरुनये वृष्टिसाध्यं सुखं भवत्वितीच्छैव विशेषणतया सुखत्वमिव वृष्टिमपि विषय करोति न तु वृष्टिर्भवत्विति स्वातन्त्र्येणेच्छा कृतिसाध्यत्वप्रकारकेच्छां प्रति सुखत्वदुःखाभावत्वप्रकारकज्ञानयोर्हेतुत्वेन कृतिसाध्यत्वाप्रकारकोपा येच्छाया अलीकत्वात् वृष्टिसाध्यं सुखं भवत्वितोच्छायान्तु सुखेवृष्टिसाध्यत्वज्ञानमेव हेतु रति मन्तव्यम् . वह्निना साधयामीतिवदिति साध्यत्वप्रकारिकाया इति शेषः . अनुभूयमानायाः--नियमतोऽनुभूयमानायः . सनन्तावाच्यधेनसनन्ताप्रतिपाद्यत्वेन . गौरवेण--प्रवृत्तिनिमित्तगौरवेण . प्रत्याख्यातुप्तशक्त्यत्वातिति कारणतायाः प्रत्याख्यातुमशक्यत्वादित्यर्थः तथाच चिकीर्षापदाप्रतिपाद्यापि सा प्रवृत्तिहेत्तुरिति भावः . प्राधान्येनेति विशेष्यवयेत्यर्थः . अप्राधान्येन विषयत्वस्य तत्र द्वितीयार्थत्वे पाकत्वं चिकीर्षति इत्यपि प्रयोगापत्तेरिति भावः . न तु कृतेरिति अतो न कृतीच्छा चिकीषाप्रतिपाद्येति भावः . ननु चिकोर्षतीत्यत्र पाकस्य विशष्यतया इच्छाविषयत्वमनुभूयते इत्ययुक्तं सत्प्रथयसमभिव्याहृतधातोरिच्छाविशेषवाचितया धात्वर्थस्यौ विशेष्यत्वातित्यतआह धातोश्चेति . इच्छाप्रकार वाचित्वमिति न तु विशेष्यपाचित्वमिति शेषः . पकारश्च कृतिसाध्यत्वं साध्यतासंसर्गेण कृतिर्वा . आद्ये तु लक्षणादिकं शरणमित्यन्यदेतत् . भोजनविशेष्यतयेति भोजनप्रकारकेच्छाविशेष्यवयेत्यर्थः . ओदनविशेष्यकभोजनप्रकारकेच्छाश्रय इत्यन्वयबोधादिति भावः . ननु कृतिसाध्यत्वप्रकारकेच्छायानियमतः कृतिपूर्वमनुभवसिद्धत्वेऽपि न सा प्रवृत्तेर्हेतुरवच्छेदकगौरवात्, किन्तु कृतीच्छैव इष्ट साधनता ज्ञानेन, तस्या अपि पूर्वं सम्भवात् . नचैवं क्रियाया इष्टासाधनतादिज्ञानेऽपि कृतेरिष्टोपायत्वादिस्तानात् प्रवृत्त्यापत्तिरिति वाच्यम् इष्टत्वात् . अन्यथा तवापि कृतेरिष्टाजनकत्वादिज्ञानदशायामपि क्रियाया इष्टजनकत्वादि ज्ञान त्प्रग्त्त्यापत्तेस्तुल्यत्वादतआह इष्टभाष्टनत्वेनेति इष्टसाधनत्वज्ञानेनेत्यर्थः . वुष्टाविवेति प्रवृत्तिपूर्वमिति शेषः . करोतीति तादृशानुव्यवसायेनेत्यर्थः . ज्ञानचिकीर्षाप्रवृत्तीनामिति प्रवृत्त्या सह प्रवृत्तिकारणज्ञानचिकीर्षायाः समानविशेष्यकत्वस्य विषयोकरणात इत्यर्थः . इदमुपलक्षणम् अतिप्रमङ्गभङ्गाय तद्विगेष्यककृतौ तद कूलकृतोच्छायाएव हेतुताया वक्तव्यत्वात् पाकानुकूलकृतीच्छात्वस्वकृतिसाध्यत्वप्रकारके च्छात्वयोः समशरोरत्वेन लाघवगौर मपि नास्तीत्यवधयम् . कृत्या साधयितुमिति कृतिसधदत्वप्रकारिकेत्यर्थः . सा--चिकोर्षा चिकीर्षतस्य पाकस्यतिचिकीर्षाविषयताचच्छेदकपाकत्वावच्छिन्नस्येर्त्यथः . अन्यतः सिद्धौ अन्यतः सिद्धत्वग्रहे, सा--पाकत्वपृकरिका नापगच्छेत् न न जायेत जायेतेति यावत् . उपायविशेषसाध्यत्वेनेति एकोपायसाध्यत्वप्रकारिकेत्यर्थः . उपायान्तराधोनेति उपायान्तराधोनसिद्धत्वज्ञानेनेत्यर्थः . प्रोत्येति प्रत्याधनलाभस्य प्रीत्या सिद्धत्वज्ञानेऽपीत्यर्थः . प्रतिग्रहेणेति प्रतिग्रहसाध्यत्वप्रकारकधनलाभेच्छाया इत्यर्थः . अनिवृत्तेरुत्पत्त्यनिवृत्तेरुत्पत्तेरिति यावत् . तथा च तदुपायसाध्यत्वप्रकारकेच्छां प्रति तदुपायतःसिद्धत्वज्ञानस्यैव प्रतिबन्धकतया उपायान्तराधीनसिद्धत्वज्ञानेऽपि कृ तसाध्यत्वज्ञकारकेच्छोत्पत्तौ न बाधकमिति भावः . स्वविषयसिद्धत्वस्येति स्वविषयतावच्छेदकावच्छिन्न वशेष्यताकसिद्धत्वज्ञानस्येत्यर्थः यथा श्रुते पाकं कृत्या साधयामीतीच्छाया अन्यतः सिद्धपाका षियतया तत्सिद्धौ तन्निवृत्तेरनुपपादनात् . न च तस्या अन्यतः सिद्धपाकोऽपि विषयः व्यधिकरण कारकेच्छाया अभ्युपगमात् इति वाच्यं तथापि पाकत्वरूप्रेणान्यतः सिद्धपाके सिद्धत्वज्ञाने तेन रूपेण सिद्धपाकमात्रे तदापत्तेस्तादवस्थ्यात् भिन्नप्रकारकस्यापि सिद्धत्वज्ञानस्य प्रतिबन्धकत्वापाताच्च . सिद्धत्वञ्च क्वचिदुत्पन्नत्वं, क्वचिद्विद्यभानत्वं, क्वचिच्च क्षेमसाध्यताविरोधित्वरूपं, यथा दुःखप्रागभावादौ प्रतिबन्धकाभावकूटस्य हेतुत्वाच्च नाननुगमोदोषाय . नचैवं सिद्धे ग्रामादौ कथमिच्छेति वाच्यं तत्र ग्रामादिलाभस्यासिद्धस्यैव इच्छाविषयत्वात् न तु ग्रामादेरिति भावः . उपायेच्छाविरोधित्वात् उपायेच्छगनुतपा प्रयोजकवात्, फलेच्छाविच्छेदस्य प्रतिबन्धकत्वाभावेन यथा श्रुतासङ्गतेः . तत्र--चिक र्षतस्य पाकस्यान्यवः सिद्धत्वज्ञान स्थले . सिद्धत्वम्--मिद्धत्वग्रहः पाकस्य सिद्धत्वज्ञानात् स्ववि षय सद्धत्वज्ञानम् ओदनस्य सिद्धत्वज्ञानात् फलेच्छा वच्छेद इति भावः . ननुस्वपिषयताबच्छेदकावच्छिन्नविशेष्यताकसिद्धत्वज्ञानत्वेन पतिबन्धकत्वे स्ववान्तर्भावात् अननुगमः न च तद्धर्माश्रयविशेष्यकेच्छां प्रति तादृशसिद्धत्वज्ञानं विरोधीति वाच्यं विसंवादोच्छाया असंग्रहात् . अथ तदर्माव च्छिन्नविशेष्यताकसिद्धत्वज्ञानं विरोधि नचै . शूद्रादिपाके सिद्धत्वज्ञानेऽपि ब्राह्मणस्य पाके चिक र्षा न स्यादिति वाच्यं तदानीं स्वीयपाकत्वादिरूपेणैव ब्राह्मणस्य चिकीर्षोत्पादात् पाकत्वरूपेण तदनुत्पादात् इति चेन्न ग्रामे स्वत्वं मे भवत्विय दिसिद्धग्रामादिगोचरेच्छायां ग्रामत्वादि रूपेण सिद्धत्वज्ञानेऽपि ज यमानायां व्यभिचारात् कपालहविरादिरूपेण सिद्धत्वज्ञानेऽपि कपालहविराद्य पादानेच्छायां व्यभिचारात् सिद्धत्वज्ञानदशायां तदनभ्युपगमे त दानीं प्रवृत्तेरप्यपलापप्रसङ्गात् उपादानेच्छायाः प्रवृत्तौहेतुवादतएव तद्वर्मप्रकारकचावच्छिन्नमुख्यविशेष्यताकेच्छां प्रति तद्वर्मावच्छिन्नविशेष्यनाकसिद्धत्वज्ञान विरोधि नातो ग्रामे स्वत्वंमे भवत्विति सिद्धग्रामादिगाचरेचछायां व्यभिचार इति कस्यचित् प्रलपितमपास्तं, कपालहवि राद्युपादानेच्छायां व्यभिचरात् पाकत्वादिरूपेण सिद्धत्वज्ञानदशायां मम कृतिसाध्यपाकोभवत्विति चिकीर्षाया अनुत्पादवत् घटत्वादिरूपेण सिद्धत्वज्ञानदशायामपि नीणोघटोभवत्वितीच्छाया अनुत्पत्तिप्रसङ्गाच्च इति चेत्? मैवं तद्धर्मेद्देश्यतावच्छेदककेच्छां प्रति तद्धर्मप्रकारकसिद्धत्वज्ञानस्य प्रतिबन्धकत्वात् . उद्देश्यत्वञ्च भवत्वित्यादिपदाभिलप्यनानो विषवताविशेषः ग्रामे स्वत्वमे भवत्वित्यादौ ग्रामादिर्नोद्देश्यः किन्तु स्वचमेव एवं कपालाद्युपादान गोचरेच्छायामपि कपाल दिर्नोद्दश्यः . उद्देश्यतावच्छदकत्वञ्च तत्पर्याप्त्यधिकरणत्वं तेन घटत्वादिरूपेण सिद्धत्वज्ञानदशायां नीलोघटोभवत्वितीच्छोत्पत्तिः . अतएव यस्यां पाकादिविशेष्यकधिकीर्षायां, पाकत्वादिमात्रेणोद्देश्यता पाकत्वादिरूपेण सिद्धत्वज्ञानादेव सापैति यस्यान्तु स्वकृतिसाध्यपाकत्वादिरूपेण, सा तु स्वकृतिसाध्यपाकत्वादिरूपेण सिद्धत्वज्ञानादेवापैति इति विभागः . तादृशविलक्षणविषयतानङ्गीकार तु तत्तद्व्यक्तित्वेनैव प्रतिबध्यता, प्रतिबन्धकता तु सामान्यतस्तद्धर्मावच्छिन्नविशेष्यताकसिद्धत्वज्ञानत्वेन तत्तद्व्यक्तित्वेन वेत्यन्यदेतत् . केचित्त यद्धर्मावच्छेदेनेष्टसाधनताज्ञानाधीना इच्छा तद्धर्मप्रकारकसिद्धत्व नश्चयो विरोध . इष्टसाधनषियत्वञ्च यत्र पाकत्वरूपेण गृहोतं तत्र पाकत्वप्रकारकसिद्धत्वधियोव सापगच्छति यत्र मत्कृतिसाध्यपाकत्वादिना तदवगतं, तत्र तदवच्छिन्नसिद्धचधियैवेति विभागः . तेन प्रतिग्रहसाध्यधनलाभत्वस्येष्टसाधनत्व वच्छेदकत्वात् प्रकारान्तरेण तल्ल भेऽपि न तदपगमः . न च सिद्धत्वज्ञानदशायां घटयागदिसाध्यकप्रवृत्तिजनककपालहविराद्युपादानेच्छायां व्यभिचार इति वाच्यम् गुरुनये उपादाननिष्ठचिकोर्षाविषयसाधनताज्ञा नस्य साक्षादेव प्रवृत्तिहेतुत्वेन तादृशेच्छायां मानाभावात् . तच्छाग्रे स्फटभविष्यति एवं न्यायनयेऽपि न च तथापि यथा पाकचरूपेण इष्टसाधनताज्ञानात् कृतिसाध्यत्वप्रकारकज्ञानसहकृतात् पाकः कृतिसाध्यो भवतु इतीच्छाया ग्रामत्वादिरूपेण सिद्धग्राम दाविष्टसाधनताज्ञानात् स्वीयस्वत्वप्रक रकज्ञानसहकृतात् ग्रामो मे स्वत्ववान् भवतु इति सिद्धग्रामविशेष्यकेच्छायाश्चोत्पत्तौबाधकभावात् तत्र व्यभिचारः ग्रामत्वादिरूपेण सिद्धत्वज्ञानेऽपि तदुत्पत्तेरिति वाच्यम् स्वकृ तसाध्यतातिरिक्तस्थले तत्प्रक रकफलार्थी च्छायां तत्प्रकारकफलसाधनताज्ञानस्य फलबलेन हेतुतया ग्रामत्वरूपेणेष्टसाधनताज्ञाने तादृशेच्छाया एवासिद्धेरित्याहुः, तदसत् गुरुनये नित्यविषयकेच्छाया असंग्रहात् . घटादिसाघ्यकप्रवृत्तौ घटादिचिकीर्षावत् कपालाद्युपादानकप्रवृत्तौ घटादिचिकीर्षावत्कपालाद्युपादानकप्रवृत्तौ कपालादीच्छाया अपि हे त्वेन कपालाद्युदानकेच्छाया व्यभिचारस्य दुर्वारत्वाच्च, अन्यथा चिकीर्षाविषयसाधनता ज्ञानस्य लौकिकप्रत्यक्षस्य चाविशिष्टत्वेऽपि यत्रेच्छा तत्रैवोपादानतया प्रवृत्तिर्यव नेच्छा तत्र नेति नियमानुपपत्तेः . न्य यमीमांसासिद्धान्तस्य च युक्तिविरुद्धत्वेनानुपादेयत्वादिति संक्षेवः . अधिकं तद्ग्रन्थे दृश्यम् . न्यावयते तु कार्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्टा ननुबन्धित्वज्ञानं चेति यथाययम् प्रवर्तकमिति भेदः विस्तरस्तु आकरे दृश्यः . ## पुश् कार्यां कर्तव्ये कर्मणि न पुटति पुट--श्लेषे क 7 तश् . 1 क्षपणके 2 उन्मत्ते 3 अनर्थकरे त्रिश् मेदिश् . ## पुश् कार्यं प्रद्विषत्यनेन प्र + द्विष--करणे घञ् 6 तश् . आलस्ये राजनिश् आलस्येन हि कार्यद्वेषात्तस्य तथात्वम् . @<[Page 1978a]>@ ## त्रिश् कार्यः शब्द इत्याह ठक् . कार्यः शब्द इति कथके नैयायिके तेन शब्दस्यानित्यत्वस्य स्वीकारात्तस्य तथात्वम् . ## स्त्री कार्यस्याभीष्टस्य सिद्धिः . 1 अभीष्टसिद्धौ %% तिश् तश् खञ्जनशकुने . 2 कर्तव्यकर्मनिष्पत्तौ नीलश् ताजकीक्ते 3 सहमभेदे च तत्र हि %% इत्युपक्रमे %% इत्यादिना पञ्चाशत् सहमानि विभज्य %% इत्यनेन तदानयनप्रकारोदर्शितः तथा च बर्षलग्नकालिकस्फुट शनिं शुक्रस्फुटात् त्यक्त्वा लग्नयोगे तत्सहमस्फुटं भवति इयांस्तु भेदः शोध्यमन्दशुद्ध्याश्रय शुक्रयोर्मध्ये यदि लग्नस्फुटं न भर्वत्तदा राशौ एकाङ्क योगः कार्य इति . तत्फले च तत्रैवोक्तं यथा %% ## स्त्री कृ--ण्यत् . कारोवृक्षे राजनिश् . ## पुश् 6 तश् . ज्योतिषोक्ते 1 व्यापाररूपकार्यस्थानाधिपे लग्नावधिकदशमस्थानाधीश्वरे . 2 कार्याध्यक्षे च . कार्याधीशादयोऽप्यत्र . ## त्रिश् कार्येण कर्तव्येनान्वितः . 1 कार्ययुक्ते 2 कार्य ताबोधकपुदप्रतिपाद्यार्थान्विते च . मीमांसकनये कार्यान्विते एव शब्दस्य यथा शक्तिस्तथा पूर्बपक्षविधया शब्दचिश् निर्णीतं यथा नन्वर्थबादानां सिद्धार्थतया न प्रामाण्यं कार्यान्वित एव पदानां शक्त्यवधारणात् वृद्धव्यवहारादेव हि सर्वेषामाद्या व्युप्पत्तिः उपायान्तरस्य शब्दव्युत्पत्त्यधीनत्वात् . तथाहि प्रयोजकवाक्योच्चारणानन्तरं प्रयोज्यस्य वृद्धस्य प्रवृत्तिमुपलभमानोबालः प्रेक्षावद्वाक्योच्चारणस्य प्रयोजनजिज्ञासायां तदन्वयव्य तरेकानुविधायित्वादुपस्थितत्वाच्च प्रयोज्यवृद्धप्रवृत्तिमेव प्रयोजनमवधारयति नचाकिञ्चित् कुर्वतस्तादर्थ्यं सम्भवतीति च तज्जन्यं प्रवृत्त्यनुकूलं कार्यताज्ञानमेव कल्पयति स्वप्रवृत्तौ तेन कार्यताज्ञानस्य हेतुत्वावधारणात् नान्यतः प्रवृत्तेः कार्यताज्ञानावरुद्धत्वात्, नचैवं शब्दस्य स्वार्थज्ञानद्वारा प्रवृत्तिहेतुत्वम् . स्वप्रवृत्तौ बालेन शब्दाहितविशेषस्य कार्यताज्ञानस्य हेतुत्वेनानधारणात् . ज्ञाने च प्रत्यक्षादिनानोपायकत्वदर्शनात् शब्दोऽपि कार्यताज्ञानहेतुरित्यवधार्य तत्रैव शक्तिं कल्पयति उपस्थितत्वात् . पश्चादावापोद्धारेण क्रियाकारकपदानां कार्यान्विततत्तदर्येषु शक्तिं गृह्णाति प्रथमगृहीतसामान्यशक्त्यनुरोधात् . अथ यद्यपि वृद्धव्यवहारादौ कार्यान्वितधीरनुमिता तथाप्यन्वतमात्रशक्त्यैव कार्यवाचकपदसमभिव्याहारादाकाङ्क्षादिमहिम्ना कार्यत्वधीसम्भवान्न कार्यांशेऽपि शक्तिः परम्परयापि शब्दस्य कार्यान्वितज्ञानानुकूलत्वादर्थापत्तावन्यथोपपत्तिरपि . अवश्यञ्चाकाङ्क्षादेः कारणत्वं कार्यांशशक्तावपि . तद्व्यतिरेकादन्विताभिधानव्यतिरेकनियमात् सति चाकाङ्क्षादौ कार्यत्वव्यतिरेकदर्शनादन्विताभिधानव्यतिरेको न क्वाप्यस्ति . अन्यथा गवादिपदानां व्यक्तावपि शक्तिः स्यात् . संस्कारादेव व्यक्तिलाभदर्शनान्न तथोत यदि, तदा कार्यवाचकपदादेव कार्यान्वितलाभ इति किं शक्त्या वृद्धव्यवहारे नियमतः कार्यान्वितज्ञानं दृष्टमिति तत्र शक्तिकल्पने वृद्धव्यवहारे शब्दोपस्थापितेनैवान्वयबोधदर्शनाच्छाब्दसन्निधेरप्यन्वयहेतुत्वकल्पने द्वारमित्यादौ शब्दएवाध्याह्रियेत . क्वचिदसंपूर्णवाक्ये वृद्धव्यवहाराद्यव्युत्पत्तेः शब्दसन्निधिं व्यभिचरतीति चेत् तर्हि सिद्धार्थेऽप्यन्वयप्रतीतिदर्शनात् कार्यत्वमपि व्यभिचारि . न च तत्र लक्षणा, बाधकाभावात् . शक्तिकल्पनभियाह्यन्यत्र लक्षणामता . इह तु लधीयस्या उभयसाधारणपदार्थमात्रशक्त्या मुख्यस्यैवोचितत्वात् . किञ्च कार्यवाचिलिङादीनामा काङ्क्षाद्युपेतपदार्थान्वितस्वार्थबोधकत्वमवश्यं वाच्यम् अतोऽविशेषात् पदान्तराणामपि तथात्वमस्तु लाघवादिति? मैवं, व्यवहांरहेतुतयानुमिति हे कार्येऽन्वितज्ञानेऽन्वयव्यतिरेकाभ्यां शब्दस्य साक्षात्कारणत्वमधारयति न परम्परया, साक्षात्त्वस्यौत्सर्गिकत्वेन तत्सम्भवे परम्पराया अन्याय्यत्वादिति तत्रैव शक्तिं कल्पयति नान्वितज्ञाने, पदार्थज्ञाने वाऽप्रवर्तकतया प्रवृत्त्या स्वकारणत्वेन तयोरनुपस्थापनात् . न चान्वितज्ञानशक्तावपि परम्परया कार्यत्वधीः सम्भवतीत्यर्थापत्त्या सैव कल्प्यतां, लाघवात्, न तु विशिष्टज्ञाने शक्तिरन्यलभ्यत्वादिति वाच्यम् अर्थापत्तेः साक्षादुपपादकमात्रविषयकत्वेन न्यूनाधिकाग्राहकत्वात् . साक्षादुपपादककार्यान्वितज्ञाने शक्तिः कल्प्यते लिङादीनां शक्तेरकल्पनादन्यलभ्यत्वस्याप्यभावात् . आद्यव्युत्पत्तेर्विचार्यत्वात् . किञ्च प्रवृत्तिकारणतयोपस्थितं कार्यान्वितज्ञानमपहायानुपस्थितान्वितज्ञानमात्रे शक्तिकल्पनमयुक्तं हेत्वभावात् उपस्थित्यन्तरे गौरवात् . अथ कार्यान्वितज्ञानोपस्थितावाप्यन्वितज्ञानमप्यपस्थितमिति लाघवात् कार्यांशमपहायान्विते शक्तिर्गृह्यतामिति चेत् न ज्ञाने हि पदानां शक्तिः शक्यत्वात्, नार्थे . अन्यच्च कार्यान्विते ज्ञानमन्यदन्वितज्ञानं पिषयभेदेन ज्ञानभेदात् . तदुक्तमभाववादे, %% अन्वितज्ञानमुपस्थाप्य तत शक्तिग्रह इति गौरवमेव लघुनि शक्ये सम्भवत्यन्यलभ्यं गुरु न, युगपदुपस्थितौ तथ त्वात् . न च तस्याप्यनुपस्थितिः पुरुषविशेषदोषात् सर्वैरेवाद्यप्रवृत्तौ तथानवगमात . तथापि न कार्यन्विते शक्तिः कार्यवाचिलिङादीनां व्यभिचारादिति चेत् न सर्वपदानां कार्यत्वविशिष्टधीजनकत्वात् तच्च कार्यान्वितस्वार्थप्रतिपादकतयेतरान्वित स्वार्थकार्यप्रतिपादकतया वेति . एवं कार्यान्वितव्युत्पत्तौ सत्यामनाकाङ्क्षादौ व्यभिचारादाकाङ्क्षादेरुपाधित्वम् . तयोचोपजीव्यप्रथमभाविकार्यान्वितव्युत्पत्त्यनुरोधेन विध्यश्रुतावपि कार्याध्याहारः . क्वचिल्लक्षणा क्वचिदसंसर्गाग्रह इति सिद्धार्थेऽन्वयप्रतितिदर्शनादुत्तरकालमन्वितमात्रे शक्तिरेव कल्प्यतां प्राचोनकार्यान्वितज्ञानं बाध्यतामित्यप्यतएव निरस्तं पूर्वकल्पनातः कल्पनान्तरप्रसङ्गाच्च . उत्तरकालभाविसिद्धार्थप्रयोगस्य लक्षणादिभिरप्युपपत्तेरनन्यथासिद्धत्वाभावेन प्राचीनज्ञानाबाधकत्वात् उपजीव्यव्याघाताच्च . अथ सिद्धार्थेऽपि व्युत्पत्तिः सम्भवति तथाहि उपलब्धचैत्रपुत्रजन्मा बालस्तादृशेनैव वार्ताहारेण चैत्रसभीपं गतः--चैत्र! पुत्रस्ते जात, इति वार्ताहारवाक्यं शृण्वन् चैत्रस्य मुखप्रसादं पश्यन् श्रोतुर्हर्षमनुमिनोति . हर्षाच्च तत्कारणं पुत्रजन्मज्ञानं कल्पयति उपस्थितत्वात् उपपादकत्वात् अथोपस्थितौ गौरवाच्च तत्र वाक्यस्य कारणतां कल्पयति लाघवादिति चेत् न हर्षहेतूनां बहूनां सम्भवात् हर्षेण लिङ्गेन पुत्रजन्मज्ञानस्य बालेनानुमातुमशक्यत्वात् प्रियान्तरज्ञानस्य परिशेषयितुमशक्यत्वात् . अथ पुत्रजन्मज्ञानाव्यभिचारि वृद्धि श्राद्धादिक्रियाविशेषदर्शनात् पुत्रजन्मज्ञानानुमानमिति चेत् तर्हि पुत्रस्ते जात इति वाक्यं तत्तत्क्रियाकर्तव्यता परमेवेति कार्यान्वितज्ञानजनकत्वमेव तस्य प्रथमतो गृह्यते तदुत्तरकालं पुत्रजन्मज्ञानानुमानमिति न व्युत्पत्तिः कार्यं जहाति . यत्रापीह सहकारतरौ पिकोरौतीति प्रसिद्धार्थकपदसामानाधिकरण्यादिभिर्व्युत्पत्तिस्तत्रापि व्यवहाराधीनव्युत्पत्तिपूर्बिका कार्यान्वित एव युक्ता पिकपदशक्तिः . पूर्वं नावधृतेति चेत् तत्रापि पिकमानयेत्यादौ कस्यचित् कार्यान्विव एव व्युत्पत्तेः उपजीव्याजातीयतया च तस्याबलवत्त्वम् . किञ्चेदमपि पदं कार्यान्वितज्ञानशक्तम् पदत्वादिति सामान्यतोऽवगतः विशेषः त्वार्थः परं नाधिगत स इदानीं सुहृदुपदेशादिभिरवगम्यते . अतः सिद्धप्रवृत्तिपराणां शब्दानां प्रवर्तकज्ञानजनकता तच्च क्वचित् साक्षात् क्वचित् परम्परया, कार्यान्वयात् कार्यान्वितस्वार्थबोधकमिति . यत्र पुराणभारतादिपाठे फलश्रुतिरस्ति तत्रार्थवादकल्पितविधिशेषीभूतत्वेन प्रवृत्तिपरत्वेन तेषामिति परम्परया कार्यान्वयत् कार्यान्वितस्वार्थबेधकत्वं स्वरूपाख्यानपगाणान्तु काव्यनाटकादीनां पदार्थासंसर्गाग्रहेण संसर्गव्यवहारो न संसर्गग्रह इति . तदेतन्मतं पूर्बपक्षत्वेनोक्त्वा मणिकृता निराकृतं यथाअत्रोच्यते घटमानयेति वाक्यश्रवणानन्तरं प्रयोज्यस्य धटानयनगोचरप्रवृत्त्या घटानयनकार्यताज्ञानमनुमितं बालेन, नतु कार्यान्वितज्ञानं प्रवृत्तिविशेषे तस्याऽहेतुत्वात् विषयादिपदशक्तिग्रहे तस्यानुपयोगाच्च तत्र च ज्ञानविशेषे घटमानयेति वाक्यविशेषस्यानाकलितपदविभागस्य हेतुत्वमवधार्य घटपदद्वितीयाधातुविधिप्रत्ययानां प्रत्येकावापोद्धारेण घटकर्भत्वानयनकार्यत्वज्ञानेषु प्रत्येकं कारणत्वमवगम्य शक्तिं कल्पयति . पश्चात्प्रवृत्तिसामान्येनानुमित कार्यतान्वितज्ञाने वाक्यमात्रस्यानन्यलभ्यत्वेन कार्यांशमपहायान्वितज्ञानमात्रे शक्तिं कल्पयति नतु प्रथमं वाक्यमात्रस्य कार्यान्वितज्ञानमात्रहेतुत्वकल्पनम् . अथ घटानयनक्रियायाः प्रथमं क्रियात्वज्ञानात्प्रवृत्ति मात्रानुमानं न तु कार्यान्वितज्ञानमनुमाय तत्र वाक्यमात्रस्य हेतुत्वं कल्पयित्वा शक्तिं कल्पयति तदुत्तरं विशेषयोः कार्यकारणभाव इति चेत् न प्रथमं प्रवृत्तिमात्रकार्यान्वितज्ञानमात्रयोरनुमानं बालस्य क्रमशो भवर्त त्यत्र मानाभावात् घटादिपदशक्तिग्रहस्य तेन विनापि सम्भवात्, न च तदनुमानसामग्री तदा वृत्तेति वाच्यम् तदा व्याप्त्यादिस्मृतौ मानाभावात् सामान्ययोः कार्यकारणभावग्रहो विशेपयोस्तथात्वग्रहे हेतुरिति चेत् न विशेषयोरन्वयव्यतिरेकाभ्यामेव तदुग्रहात् यथा धूमधह्निविशेषयोः कार्यकारणभावग्रहे तत्मामान्ययोरपि हेतुहेतुमद्भावा रासते अव्यया न सकृद्दशनगम्या व्याप्तिः स्यात् तथात्रापि . विशेषयोः कार्यकारणभावतुल्यवित्तिवेद्य एव सासान्ययोस्तथाभाव इति चेत् न प्रत्यक्षेण विशेषग्रहे योग्यत्वात् सामान्यमपि भासते . प्रकृते च कार्यविशेषेण कारणविशेषोऽनुसितो न सामान्यमिति न युगपदुपस्थितिः . अथ विशेषयोः कार्यकारणभावात् सामान्ययोरपि तथात्वमवधारयतीति चेत् तर्हि विशेषयोः कार्यकारणभावावगमः प्राथमिक इति तन्मूलकः प्रथमं कार्यान्वितपदविशेषशक्तिग्रह एव स्यात् निष्प्रयोजनकत्वेनानन्तरानुमितौ मानाभावात् . यच्चोक्तं प्रवृत्तिकारणतयोपस्थितं कार्यान्वितज्ञानमपहायान्वितज्ञानं कल्पयित्वा तत्र शक्तिकल्पनमयुक्तम् उभयथा गौरवादिति तन्न कार्यान्वितज्ञानेऽन्वितज्ञानत्वस्य सत्त्वात् तद्बाधकत्वाच्च तस्य . अतस्तत्रैव शक्तिग्रहो न कार्यत्वांशेऽपि . अतएव घटवद्भूतलज्ञाने भूतलज्ञानत्वमपीति तद्भिन्नं तज्ज्ञानमभाव व्यवहारकारणं त्वया स्वीकृतम् . अस्त्वेवं किन्तु तदुपस्थितावप्यन्वितज्ञानत्वं न विषय इति तस्योपस्थित्यन्तरं कल्प्य मिति चेत् न कार्यान्वितज्ञानेऽन्वितज्ञानत्वः विशेष्यमिति तदुपस्थितौ तस्यापि विषयत्वात् विशिष्टज्ञानसामग्रीतो विशेष्यभानावश्यम्भावात् . अन्ययान्यज्जातिज्ञानमन्यच्च जातिविशिष्टज्ञानमिति व्यक्तिज्ञानमपहाय जातिज्ञानं क्वापि नोप्रस्थितमिति न तव जातिरेव पदार्थः स्यात् . जातेः केवलोपस्थितौ च न व्यक्तिसमानसंवित्वेद्यत्वम् . अथ जातिविशिष्टज्ञानोपस्थितेर्व्यक्तिज्ञानविषयत्वेऽपि गौरवात्, व्यक्तेरनन्यलभ्यत्वाच्च जातिविशिष्टज्ञानत्वं न शक्यतावच्छेदकं किन्तु जातिज्ञानत्वं लाघवादिति चेत् तर्हि तुल्यम् . न च युगपदुस्थितौ लाघवावतारः . नचात्र युगपदुपस्थितिरिति वाच्यम् विशिष्टज्ञानस्य विशेष्यविषयकत्वनियमात् . किञ्च ममेदं कार्यमिति ज्ञानं साक्षादुपपादकं प्रवृत्त्या स्वकारणत्वं नानुमितमतस्तत्र शक्तिं गृह्णीयात् . साक्षादुपपादकविषयत्वात् कल्पनायाः, ममेदं कार्यमिति ज्ञाने तस्य साक्षादुपपादकत्वात् . अथेदं कार्यमिति ज्ञानशक्त्यैव परम्परयानुमानद्वरा ममेदं कार्यमिति ज्ञानसम्भवादन्यलभ्यत्व न न तत्र शक्तिकल्पनमिति तर्हीतरान्वितज्ञानशक्त्यैव कार्यवाचकपदसमभिव्याहारेण कार्यान्वितज्ञानसम्भवादन्यलभ्यत्वेन न तत्र शक्तिकल्पनमिति तुल्यम् . नन्विदं कार्यमिति ज्ञानं साक्षादेव प्रवर्तकं कर्तव्यवाप्रयोजकवातदशएषविशेपणस्य स्वगतत्वप्रतिसन्धानं सहकारि तेन नातिप्रसङ्गः न च सहकारितिलम्बेन कार्यानुत्पादे साक्षात्साधनत्वं निवर्तत इति चेत् न लाघवेन ममेदं कार्यमिति ज्ञानादेव प्रवृत्तेः . यथा च भविष्यद्विषया कार्यतानुमितिस्तथोक्तमधस्तात् . अपि च यादृशस्य पुरुषस्याविगीतकृतिसाध्यमिदं तादृशोऽहमिति धीर्न प्रवृत्तिहेतुः कृतक्रियमाणविषयकृतिसाध्यताज्ञानस्य सिद्धविषयस्यासिद्धविषयेच्छानुत्पादकत्वात् इच्छायाः स्वप्रकारकधीसाध्यत्वेन कृत्या साधयामीतीच्छायाः स्व कृत्यनन्तरभविष्यत्तारूपकृतिसाध्यताधीजन्यत्वाच्च . अपि चास्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्कारणताबोधात् तत्र शक्तिग्रहः तथापि पश्चादावापोद्धारेण पदविशेषस्येतरान्वितस्वार्थज्ञाने शक्तिं कल्पयति लाघवात् न तु कार्यत्वांशेऽपि गौरवात् अन्यलभ्यत्वाच्च . नचैवं प्रथमं प्रवृत्तस्य साक्षात्कारणताबोधकस्य तन्मूलककार्यान्वितशक्तिग्रहस्य च बाधः स्यादिति वाच्यम् इष्टत्वात् अन्यथा सिद्धिमपहरतो हि बालस्य स (बाधः) भूत इति तस्याबलवत्त्वात् गोरवान्यलभ्यत्वतर्कसहकृतप्रमाणजन्यत्वेनोत्तरस्य बलवत्त्वात् नचोपजीव्यबाधान्न तथा प्रत्येतीति वाच्यम् उपजीव्यत्वे मानाभावात् दैवाद्धि प्रथमं तद्वृत्तं न तु पदविशेषशक्तिग्रहे तस्य हेतुत्वम् तेन विनापि तत्सम्भवात् . न च प्राथमिकत्वेन बलवत्त्वं, व्यभिचारात् . नापि सर्वैः प्रथमं प्रतीयमानत्वेन बलवत्त्वम् . सर्वेषां शरीराहंप्रत्यये, चन्द्रतारकादिपरिमाणस्य सर्वेरल्पत्वग्रहे च व्यभिचारात् . अतएव पूर्वकल्पनातः कल्पनान्तरप्रसङ्गः स्यादिति निरस्तम् . यत्रानन्यथासिद्धतयोपजीव्यतया वा बलवत्त्वं पूर्बकल्पनायास्तत्र तथात्वात् . किन्तु प्रथमं कार्यान्वितज्ञाने वाक्यस्य साक्षात्परम्परोदासीनं कारणत्वमात्रं गृह्यते न तु विशेषोऽपि उपायस्यान्वयव्यतिरेकादेरुभयविशेषसाधारणत्वेन तत्सांशयिकत्वात् . उत्सर्गोऽपि बाधकाभावनिश्चयसहकृतीनिश्चायकः . नचाऽन्यलभ्यत्वस्य बाधकस्याभावमापाततः स्वतो दर्शनमात्रेण बालो निश्चेतुमर्हति अतएव प्रामाण्यस्योत्सर्गिकत्वेऽपि बाधकाभावनिश्चयादेव निश्चयः . अन्यथा प्रमाऽप्रमा वा साक्षात्परम्परासाधनं वेति संशयः क्वापि न स्यात् . यच्च हर्षहेतूनां बहूनां सम्भवादित्यादि तन्न सतो गृहीत हर्षहेतुस्तनपानादेर्बाधावतारादन्यस्य हर्षहेतोरग्रहात् . उपस्थितत्वादुपपादर्कत्वाच्च पुत्रजन्मज्ञानस्यव हर्षहेतुत्वेन कल्पनात् . अन्यप्रियज्ञानं हर्षकारणं भविष्यतोति शङ्कायां कथमेवमिति चेत् एवन्तर्हि कार्यान्वितज्ञानेऽपि शक्तिर्न गृह्येत प्रयोज्यज्ञानहेतूनां बहुत्वात् . अनन्यथासिद्धशब्दानुविधानस्य च तुल्यत्वात् अन्यप्रियज्ञानस्याज्ञानच्च ज्ञानेऽपि वा तदुपस्थितिनियमे मानाभावात् सन्देहाभावोपपत्तेः लिङ्गाभासजन्यकाकतालीयसम्पन्नसंवादानुमितिवद्धर्षेण लिङ्गेन पुत्रजन्मज्ञानानुमानसम्भवाच्च . नचाभासत्वेनानुमितेभ्रमत्वे तद्धेतुशक्तिग्रहो भ्रमः, विषयस्य तथाभावेन तयोर्यथार्थत्वात् . यथा कश्चित् सूत्रसञ्चाराधिष्ठितं दारुपुत्रकं घटमानयेति नियुङ्क्ते स च तमानयति तदा चेतनव्यवहारादिवत् तद्दर्शीबालो व्युत्पद्यते--इयं क्रिया, कृतिजन्या, सा ज्ञानजन्या, ज्ञानं तद्वाक्यजन्यमित्यन्मितिपरम्परायाः भ्रमत्वेऽपि तद्धेतु शक्तिग्रहः तज्जन्यशाब्दबोधश्च यथार्थ एव विषयस्य तथाभावादिति सिद्धः सिद्धार्थे शक्तिग्रह इति . अतएव %% इत्यर्थवादोपस्थिते सुखे वेदादेवं स्वर्गपदस्य शक्तिग्रहः . ## त्रिश् कार्यमस्त्यस्य इनि 1 कार्ययुक्ते 2 कार्यार्थिनि (उमेदार) व्याकरणोक्ते 3 आदेशस्थानिनि च %% परिभाश् . अत्र कार्यीति निर्देशात् %% इत्युक्तिरप्यनित्या . ततः मतुप् मस्य वः . कार्यवत् . ठन् कार्यिकतत्रार्थे त्रिश् . तत्र इनौ मतुपि च स्त्रियां ङीप् . ## पुं स्त्री कृशकस्यार्रेपत्यं बाश् ढञ् . कृशकर्षेरपत्ये ऋषिभेदे स्त्रियां ङीप् %% शतश् ब्राश् 14, 9, 4, 32, वेद वंशवर्णने . ## त्रिश् कृशाश्वेन निर्वृत्तादि कृशाश्वाश् चतुरर्थ्यां छण् . कृशाश्वनिर्वृत्तादौ . ## स्त्री कृश--स्वार्थे णिच्--भावे manin kàr÷matat राति रा--क गौरा ङीष् . श्रीपर्णिवृक्षे कर्कः 2 गाम्भरीवृक्षेभरतः . ## नश् कृशस्य भावः ष्यञ् . 1 कृशत्वे %% रघुः . स्वार्थे ष्यञ् . 2 कृशे 3 शालवृक्षे, 4 लकुचे (डेओ) वृक्षे 5 कच्चुरे च पुश् राजनिश् . ## त्रिश् कृषिः शीलमस्य छत्राश् णः . कृषिशीले कृषीतले भरतः . ## पुंनश् कर्षस्येदम् स्वार्षेवा अण् . तेन आपण्यते आ + पण--कर्मणि घ . 1 अशीतिरत्तिके ताम्रिके कर्षे %% मनुः . 2 षोडशपणात्मके पुराणे (काहन) इति ख्याते मानभेदे . %% कात्याश् स्मृश् षोडशेत्यत्र हेमाद्रौ विंशतीति पाठः . अतएव %% कात्याश् स्मृतौ पुराणद्वयवाच्यद्वात्रिंशत्पणानां गोमूत्यत्वेनाभिधानम् . %% भविष्यपुश् . %% प्राश् तश् . %% %% मनुः . कार्षाक्पणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते . पणोनिबद्धः पूर्वस्यां षोडशैव पणाः पलम् . इति नारदोक्ते 3 दक्षिणदेशप्रसिद्धे पूर्वदेशप्रसिद्धपण परिमाणे च . कार्षापणेन क्रीतः टिठन् वा प्रतिरादेशश्च इदुच्चारणार्थः कार्षापणिक पक्षे प्रतिक तत्क्रीते त्रिश् स्त्रियांङीप् . कार्षापणिकी प्रतिकी अध्यर्धपूर्वात् द्विगोश्च तस्य वा लुक् . अध्यर्धकार्षापण अध्यर्धकार्षापणिकं सार्धकार्षापणक्रीते एवं द्विकार्षापण द्विकार्षापणिकं कार्षापणद्वयक्रीते त्रिश् . पर्श्वादिपाठात् स्वार्थेऽण् . कार्षापण कार्षापणसंघजीविषु त्रिश् बश् वश् . ## त्रिश् कर्षतीति कर्मः ततः स्वार्थे बाश् इञ् . 1 कर्षणशीले 2 अन्तर्गतमलापनेतरि . %% यजु06, 28 . कर्बतीत्येबंशीलः कार्षिः अन्तर्गतशमलापनेतासि वेददीश् %% तैत्तिश् . ## त्रिश् कर्षं नित्यमर्हति छेदाश् ठञ् . 1 नित्यकर्षण र्ह कर्षेण क्रीतः ठञ् . 1 कर्षेण क्रीते . तत्परिमाणमस्य ठक् . 3 कर्षपरिमाणयुक्ते . कर्षः कर्षणं शीलमस्य ठक् . 4 कृषके हेमचश् . स्वार्थे ठक् . 5 कर्षपरिमाणे . %% मनुः . ## नश् कृष्टस्य भावः दृढाश् ष्यञ् . कृष्टत्वेपक्षे इमभिच् कृष्टिमन् तत्रार्थे पुश् . षित्त्वात् स्त्रियां ङीष्यलोपौ . ## त्रिश् कृष्णस्येदम् अण् . 1 कृष्णमृगसन्धिनि . %% मनुः . 2 कृष्णद्वैपायनसम्बन्धिनि ca %% bhàø àø paø 1 aø . कृष्णोदेवतास्य अण् . 3 कृष्णाख्यविष्णु देवताके हविरादौ त्रिश् . %% रघुः . 4 शतावर्यां स्त्रा राजनि0 ## पुश् कृष्णाजिनस्यर्षेरपत्यम् इञ् . कृष्णाजिनर्षे रपत्ये %% कात्याश् श्रौ01, 623 ## पुश् कृष्णस्य व्यासस्य गोत्रापत्यम् नडाश् ब्राह्मणे वासिष्ठे च विशेष्ये फक् . कृष्णस्य व्यासस्य गोत्रापत्ये 1 ब्राह्मणे 2 वासिष्ठे च . ## नश् कृष्णस्यायसोविकारः अण् . कृष्णायसस्य विकारे %% मनुः . स्त्रियां ङीप् . %% मनुः . ## पुंस्त्री कृष्णस्यापत्यं बाह्वाश् इञ् . कृष्णस्य व्यासस्यापत्ये शुकदेवे . %% bhàø àø 122 aø ऋषिकीर्तने . 3 रौक्मिणेये कामदेवे च . %% हरिश् 163 अश् . अस्योत्पत्तिकथा कामशब्दे उक्ता . ## नश् कृष्णस्य भावः दृढादिश् ष्यञ् वा . 1 कृष्णत्वे कृष्णस्य गोत्रापत्यम् गर्गाश् यञ् . ब्राह्मणवासिष्ठन्नेकृष्णस्य व्यामस्य गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् तस्य छात्रः kaõvàø aõ . kàrùõa कृष्णगोत्राप्त्यच्छात्रे स्त्रियां ङीप् . ## नश् कर्षत्यत्र कृष--स्वार्थेणिच्--आधारे मनिन . 1 युद्धे तत्र हीतरेतरं योधाः कर्षन्तीति तस्य तथात्वम् . %% ç09 . 36 . 1 %% भाश् . ततः भावे मनिन् . 2 कर्षणे च . ## स्त्री कृष--णिच्--मनिन् कार्ष्म कर्षणं राति ददाति रा--क गौराश् ङीष् . श्रीपर्णीवृक्षे तस्याः विकारः यत् . कार्ष्मर्य श्रीपर्णीवृक्षावयवे . %% कात्याश् श्रौश् 2, 8, 1 . कर्कभाष्ये कार्श्मर्येति पाठस्यापि दृष्टत्वात् तालव्यमध्योऽपि तत्रार्थे . ## पुश् कृष्यतेऽसौ कृष--घञ् स्वार्थे ष्यञ् . शालवृक्षे अमरः . ## कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अदश् चुश् उभश् सकश् सेट् . कालयति ते अवकालत्--त, कलयाम्--बभूव--आस--चकार--चक्रे . कालयिष्यति--ते ## पुश् ईषदलति अल--अच् कोः काश् . 1 कृष्णबर्णे तस्य वर्णेषु ईषद्भूषकत्वात् तथात्वम् . अस्त्यर्थे अर्श आद्यच् . 2 तद्वर्णयुक्ते त्रिश् . 3 लौहे नश् वाचस्पतिः . धातुषु तस्य कृष्णत्वात् तथात्वम् . 4 कक्कोले नश् राजनिश् 5 कालोयके गन्धद्रव्यभेदे नश् शब्दचश् . तयौर्ग्रन्धद्रव्येषु कृष्णत्वात्तथात्वम् . 6 कोकिले पुंस्त्रीश् राजनिश् तस्य पक्षिषु कृष्णत्वात्तथात्वम् स्त्रियां ङीष् . 7 राले 8 रक्तचित्रके 9 क समर्दे (कालक सेन्दा) वृक्षे च पुश् राजनिश् . 10 शनिग्रहे मेदिश् कृष्णत्वात्तस्य तथात्वम् . कलयतिसर्वं चुश् कल--अच् %% पाश् निर्देशात् निश् उपधार्दर्धः . 11 यमराजे 12 महाकाले शिवे मेदिश् . 13 परमेश्वरे %% %% इति च गीता ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः विष्णुसश् . %% सूश् सिश् . स्वनामख्याते परत्वापरत्वधीहेतौ न्यायादिमतसिद्धे 1 4 द्रव्यभेदे . तन्निरूपणं कणादसूत्रे उपस्करवृत्तौ च यथा %% कश् सूश् . %% उपस्करवृत्तिः . %% . %% कश् सूश् . %% उपश् . %% . %% कश् सूश् . व्याख्यातमिति बिपरिणतेनान्वयः . चिरादिप्रययानां काललिङ्गानां सर्वत्राविशेषादनेकत्वेऽप्यारत्मनामिव विशेषलिङ्गाभावात् सत्तावदेकत्वं कालस्येत्यर्थः . नन्वेवंक्षणलवमुहूर्तेयामदिवसाहोरात्रपक्षमासर्त्वयनसंवत्सरादिभेदेन भूयांसः कालास्तत् कथमेकः इति चेन्न भेदभानस्य उपाधिनिबन्धनत्वात् यथा एक एव स्फटिकमणिर्जवातापिञ्जाद्युपाध्यपरागेण भिन्न इव भासते तथैक एव कालः सूर्यस्पन्दाद्यवच्छेदभेदेनतत्तत्कार्यावच्छेदकभेदेन च भिन्न इव भासत् इत्ययुपगमात् तथाच कालोपाध्यव्यापकः कालोपाधिः, स्वाधेयकादाचित्काभावप्रतियोग्यनाधारः कालो वा क्षणः प्रतिक्षणं कस्यचिदुत्पत्तेः कस्यचिद्विनाशादेतदध्यवसेयम् . क्षणद्वयञ्च लवं इत्याद्यागमप्रसिद्धम् . ननु तथाप्यतीतानागतवर्तमानभेदेन कालत्रयस्तु, श्रधूयते हि %% %% इत्यादीति चेन्न त्रैकाल्यव्यवहारात् येन हि वस्तुना यः कालोऽवच्छिद्यते स तस्य वर्तमानः यत्प्रागभावेन यः कालोऽवच्छिद्यते स तस्य भविष्यत्कालः यत्प्रध्वं सेन यः कालोऽवच्छिद्यते स तस्यातीतकालः तथाचावच्छेदकत्रित्वाधीनः कालत्रित्वव्यवहारः उपस्करवृत्तिः! %% . %% कश् सूश् . इतिशब्दो हेतौ इतिहेतोः कारणे--सर्वोत्पत्तिमत्कारणे कालः इत्याख्या . हेतुमाह नित्येष्वभावात् अनित्येषु भावादिति नित्येषु आकाशादिषु युगपज्जातः चिरंजातः क्षिप्रं जातः इदानीं जातः दिवा जातः रात्रौ जात इत्यादिप्रत्ययस्याभावात् अनित्येषु घटपटादिषु यौगपद्यादिप्रत्ययानां भावात् अन्वयव्यतिरेकाभ्यां कारणं काल इत्यथः . न केवलं यौगपद्यादिप्रत्ययबलात् कालस्य सर्वोत्पत्तिमन्निमित्तकारणत्वम् अपि तु पुष्पफलादीनां हैमन्तिकवासन्तिकप्रावृषेण्यादिसज्ञाबलादेव तदध्यवसेयम् उपश् . भाषामुक्तावल्योश्च सङ्क्षेपेण तन्निर्णयो यथा %% %% भाषा . %% मुक्ताबली . तार्किकशिरोमणिना रघुनाथशिरोमणिना च पदार्थनिरूपणप्रकरणे %% इति वदता विभुरूपस्यैकस्य कालस्य खण्डनं कृवम् . रघुदेवरामभद्राभ्यां तद्विवृतं ततः संक्षिप्य पदार्थतत्त्वसारे च जयनारायणतर्कपञ्चाननेन दर्शितं यथा %% . सांख्यमते तस्य काशलर्भावः न पृथकतत्त्वान्तरत्वं तदेतत्सांख्यसूत्रभाष्ययोर्दर्शितम् %% भाश् . %% सांश् सूश् . नित्यौ यौ दिक्कालौतावाकाशप्रकृतिभूतौ पकृतेर्गुणविशेषवेव . अतो दिक्कालयोर्विभत्वोपपत्तिः . %<आकाशवत् सवगतश्च नित्य>% इत्य दिश्रुत्यक्तं विभुत्वं चाकाशस्योपपन्नम् . यौ तु खण्डदिक्कालौ तौ तु तचदुपाधिसयोगादाकाशादत्पद्येते इत्यथः आदशब्देनोपाधिग्रहणादिति . यद्यपि तत्तदुपाधिविशिष्टाकाशमेब खण्डदिक्क लौ तथापि षिशिष्टस्यातिरिक्तताभ्युपगमवादेन वैशेषिकनये श्रोत्रस्य कार्यतावत् तत्काभापमत्रोक्तम् प्रश् भाश् . अतपदं दर्शयिष्यमाणमाधवग्रन्थे च वाचस्पतिमतेन कालखण्डनं तु नित्यपिभुकालखण्डनपरं तथाहि %% साश् सूश् उपाधिभेदेच धर्मिभेदासम्भवस्य व्यास्थापनात् धर्मिणः कालस्य एकत्वेन उपाधिना भेदासम्भवात् उपाधिना नाऽनागतादि भेदव्यवहारसम्भवः तथा च क्रियादेरेव उपाधिभूतस्यानागतादिव्यवहारोपपादकतया तस्यैव कालत्वम् . अतएव क्रियैव काल इत्यभियुक्तोक्तिः . कालमाधवीये च माधवेन शङ्कापूर्वकं कालश्चेत्थं न्यरूपि ननु नायमुद्यमः सफलः कालस्य गगनकुसुमायमानत्वात तदेतत्परमरहस्यमभिजानानः कपिलमहामुनिस्तत्त्वानि निर्विवेक्तुकामः कालमुपेक्ष्यान्यान्येव पञ्चविंशतितत्त्वानि विवेच %% इति . न चैतेष्वेव तत्त्वेषकालम्यान्तर्भावो मुनिना विवजित इति शङूनीयम् त्वदभिमतम्य कालम्य पञ्चविंशतितत्त्वानां चान्यादृशानि लक्षणानि . सत्वरजस्तमोगुणानां साम्यावस्था मलप्रकृतिर्मदहङ्कारपञ्चतक्तात्राख्यानां स्वप्तानां प्रकृतिविकृतीनाम् मध्येत्ध्यवसायहेतुर्मत्तत्त्वव अभिमानहेतुरहङ्कारः . शब्दस्पर्शरुपरसगन्धात्मकानि पञ्चतन्यात्राणि पृथिव्यादिपञ्चमहाभूतानांमेकादशेन्दियाणाञ्च षोडशविकाराणां लक्षणानि प्रसिद्धानि . अप्र कृतिरविकृतिः पुरुषश्चिदात्मकः . न ह्येवंलक्षणकेष् तत्त्वेषु कालम्यान्तर्भावः सम्भ व्यते नापि षड्वंशं तत्त्वान्तरं मुनिरनुभन्यते . कथं तर्हि मुनिप्रणीतानि तत्त्वानि आर्याभिः संगृह्णान ईश्वरकृष्णौ बहिःकरणान्तःकरने विचिन्वन् कालं व्याजहार? %% . परप्रसिद्ध्यापरो बोधनीय इति न्यायेनायं व्यवहारो न तु ससिद्धान्ताभिपायेणेति वदामः . अत एवैतद्वचो व्याचक्षाणा वाचस्पतिमिश्रास्तत्त्वकौमुह्यामेवमाहुः %% . तस्वान्न कालरूपतत्त्वान्तराभ्युपगम इति . अथोच्येत--भूतकालो वर्तमानकालों भविष्यत्काल इति एवं त्रिष्वपि भूतादिष्वनुगतः कालप्रत्यय एकमनुगतं कालत्वमन्तरेणानुपपन्न इति तन्न पदार्थप्रत्ययवदुपपत्तेः यथा भवन्मते द्रव्यपदार्थो गुणपदार्थ इति षट्सु भावेषु चतुर्ष्वभावेष्वनुगतः पदार्थप्रत्यय एकमनुगत पदार्थशब्दवाच्यं तत्त्वान्तरमन्तरेणाप्युपपन्नः . तथा कालप्रयोगोऽपि कुतो नोपपद्येत! . तस्मान्निस्तत्त्वं काल निर्णेतुं महानयमुद्यमः प्रेक्षावच्छिरोमणेर्माधवाचार्यस्य न कथञ्चिदप्यपपन्न इत्येवं प्राप्ते ब्रूमः आयुष्मतश्चे तस्येवं निरूढकालतत्त्वे यः प्रद्वषः स कस्य हेतोः? इतिवक्तव्यम् . कि कपिलमहामुनिना निराकृतत्वात्? 1 किंवा सांख्यशास्त्रप्रणोतेषुतत्त्वेषु असंगृहीतत्वात्? 2 उत लक्षणाभावात्? 3 आहोस्वित्प्रमाणा भावान्? 4 अथवा प्रयोजनामावात्? 5, अथवा तत्त्वगतपञ्चविंशतिसं ख्याभ्यासपाटवेनाभ्यसितात् श्रद्धाजाड्यात्? 6, न प्रथमः कालनिराकरणसूत्रस्य मुनिना प्रणीतस्यानुपलम्भात् . न द्वितीयः अतिप्रसङ्गात् ऋग्वेदप्रोक्ताना ज्योतिष्टोमादीनामायुर्वेदधनुर्वेदगान्धर्ववेदप्रोक्तानासैत्रधपस्त्रस्वरादीनां मासंगृहीतत्वेन तेष्वपि भावतः प्रद्वेषः फन वार्येत? . अय तेषां विषशष्याऽमंग्रहेऽपि सुखदुःखमोहात्मकत्वेन गुणत्रयान्तर्गतत्वादस्त्येवार्थात् संग्रहइयच्यते तर्हि कालस्याप्यसौ न दण्डवारित इति बुद्धिं समाधतस्व . कालस्य गुणवयपरिणामत्वे सावयवत्वम नित्यता च घटादेरिव प्रसज्येतेति चेत्? नित्यनिरप्तयव कालतत्त्वाभिनिवेशवतो वैशेषिकादेः पतत्वयं वज्रप्रहारः शिरसि . वेदवादिनां तु न कापि क्षतिः . कालस्योतपत्तिसावयत्वयोः प्रत्यक्षश्रुतावपलभ्यमानत्वात . तैत्तिरोयश खायां नारायणीये कालोत्पत्तिराम्नायते %% तम्यामेव शास्वयामारुणक्र्तुकचयन ब्राह्मणे मावयवत्वं श्रूयते उक्तोवेषो वासांसि च क लाबयवानामितः प्रतीच्येषिति . इतोस्मादनुवाकात्प्रनोच्येष् अधस्तनेषु अनुवाकेष कालावयवानामृत्नां ध्यातव्यो बेष उक्तः वस्त्राणि चोक्तानीत्यथः . नित्यत्वनिरवयवत्वाभिधायिनो वैशेषिकादिशास्त्रस्य %% इति बदापेक्षिकनित्यतायामन्तर्धानशक्त्युपेतयक्षराक्षसादिवत् संऋर्शयोग्यावयवश्वन्यताथा च तात्पर्ये वर्णनीयम् . अथ मन्यसे महता तपसा शिवमाराध्य तत्प्रसाद लब्बसर्वज्ञत्वपदः कणादमुनिर्वेदवात्पर्यं मम्यग्वेत्तीति वेद् स्यैव मन्दमतिप्रतीतादर्थादर्थान्तरं नेतव्यसिति . एवमपि यस्य प्रसादादयं सर्वंज्ञतामलभत सएव शिवो मुख्यः सर्वज्ञ इति तन्मतानुसारेण कणादमतस्यैवात्यथानयनमत्यन्तमुचितम् . शिवो हि शैवेषु आगमेषु षटत्रिं शत्तत्त्वानि निरूपयत् कालवत्त्वस्योत्पत्तिमङ्गीन्चकार . निखिलशैवागमसारमार्याभिः संगृह्णानो भोजराजः शुद्धानि पञ्च तत्त्वःनि शिवशक्तिसदाशिवेश्वरविद्याख्यानि निर्दिश्येतराणि निर्दिशन्मायाकार्यत्वोक्तिपूर्वकमेव कालं निरदिक्षत् %% इति तानि मायासहितान्येकादश तत्त्वानि सांख्यप्रसिद्धपञ्चविंशतितत्त्वानि चोद्दिश्य विवृण्वन्निदमाह %% इति . तट्टीकाकार इत्थं व्याचख्यौ . नन्वेष कालो नैयायिकादिभिनित्योऽभ्यपगतः अत आह माविभवद्भूतमयमिति . भूतादि रूपेण त्रिविधत्वात् अचेतनत्वेनास्यानित्यतं सिद्धमिति भावः . केन क र्येणास्य सिद्धरतआह %% इति . चिरक्षिप्रादिप्रत्ययोपाधिद्वारेण kalayatyàkùipatatyartha'iti . इत्थ प्रत्यक्षश्रुतिसहकृतशैताप्तमैः कणादशास्त्रस्य बाधे सति उत्तरमामांसागतडितीयाध्यायप्रथमाधिकरणन्यायोऽनुगृह्यते तस्य च न्यायस्य संग्राहकौ श्लोकौ %% इति . अयमर्थः . ऋग्वेददि भरग्निहोत्रादिधर्मो ब्रह्मणो जगत्कर्तृत्वं च प्रति पाद्यते . सांख्यस्मृत्यादिस्तु पधानस्य जगत्कारणत्व प्रतिपाटयति तत्र तया स्मृत्या वेदस्य सङ्कोचोऽस्ति . वेति संशये स्मृतेर्जगत्कारणत्वमन्तरेणानवकाशत्वात् प्राबल्य वेदस्य तु धर्मेऽपि चरितार्थचाद्दौर्बल्यम् . ततः स्मृत्यनुसारेण वेदः सम्कुचित इति पूर्वः पक्षः . प्रत्यक्षश्रुतिभिर्बह्व भिरनुगृहीताबह्व्यो मन्वादिमृतयो ब्रह्मकारणतामाचक्षते सांख्यस्मृतिस्त्वेका मूलहीना चेति दुर्बलत्वात् सैव बाध्या अतो नास्ति वेदस्य सङ्कोच इति सिद्धान्त इति . अथ तार्किकत्वाभिमानग्रहगृहीतः सन परवश एवं ब्रूषे भूतादोनामौपाधिकानां कालविशेषाणामेवोत्पत्तिर्न तु निरुपाधिकस्य मुख्यस्य कालस्येति तर्हि कपर्दिकान्वेषणाय प्रवृत्तश्चिन्तामणिमलभतेत्येवंवासिष्टरामायण प्रोक्तस्याभाणकम्य त्वमेव विषयोऽभूः . यतः साधर्यवैधर्म्यज्ञानाय द्रव्य दीन्यन्विष्यन् परब्रह्मतत्त्वमवागमः . व्यवहारहेतूनां भूतादिकालविशेषाणामाधारः स्वयं व्याहारातीतो नित्यो निरचयवो मुख्योयः कालः स परमात्मैव . तथाच श्वेताश्वतरा आमनन्ति . %% इति . आस्तां नित्यत्वानित्यत्वसावयवत्वचिन्ता . सर्वथाप्यस्ति सांख्यतत्त्वेषु आर्थिकः कालसर्ग्रहः साक्षात्संग्रहाभावस्तु ज्योतिष्टोमादिवत् प्रकृतिपुरुषविवेकानुपयोगादित्यवगन्तव्यम् . तृतीयचतुर्थपक्षौ तु भवतो वैशेषिकपरिचयगन्धोऽपि नास्तीति प्रकटयतः . वैशेषिक ग्रन्थेषु सर्वेष्वपि कालप्रकरणेषु तल्लक्षणस्य तत्साधकानुमानस्य च पपञ्चित्वात् प्रमाणान्तराणि तु कालसाधकानि श्रुत्यैवोपन्यस्तानि तथा च तैत्तिरीया आरुणकेतुके मन्त्रमामनन्ति %% इति . तत्र स्मृति अनुमेयश्रुतिमूलं मन्वादिशास्त्रं प्रयक्षं श्रोत्रग्राह्यो ऽकृत्रिमो वेदाख्योऽक्षरराशिः, योगिप्रत्यक्षमौपनिषदाभिमतं साक्षिप्रत्यक्षं वा . ऐतिह्यमितिहासपुराणादिके ज्योतिःशास्त्रस्याप्यत्रान्तर्भावो द्रष्टव्यः . अनुमीयते स्वमूलभूतं स्मृतिवाक्यमनेनेत्येनुमानः शिष्टाचारस्तस्य च स्मृत्यनुमापकत्वं . भट्टाचार्यर्विस्पष्टमभिहितम् . आचा राच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनमिति, तदेवं स्मृत्यादीनां चतुष्टयं सफलम्, एतैश्चतुर्भिः सर्वैरप्यादित्यमण्डलं प्रमीयत इति मन्त्रस्यार्थः . ननु स्मृत्यादीनि मण्डलसाधकत्वेनात्रोपन्यस्तानि न तु कालसाधकत्वेनेति चेत् मैवं मण्डलस्य सार्वजनीनप्रत्यक्षसिद्धत्वेन तत्र स्मृत्याद्यनुपयोगात्, कालविवक्षयेवात्र कालनिर्वाहकमण्डले तान्युपन्यस्तानि, तथा च मण्डलद्वारा कालः प्रमीयते . कालविवक्षा चोत्तरमन्त्रेष्वतिस्फुटा तत्रानन्तरो मन्त्रएवमाम्नायते, %% तस्यायमर्थः . भुवनगतं सर्वभूतजातमधिकृत्यरसवीर्यपाकादिभिस्तत्तदनुग्रहसमर्थं मरीचिं सूर्यं स्वीकरोति तत्कृतेन भूतपाकभेदेन निमेषादिः परार्धपर्यन्तः कालविभेदोऽस्माभिरवगतो भवतीति . कालप्रति पादकानि च स्मृत्यादीत्युदाहरामः . तत्र मनुः %% सृष्टिप्रकरणे कालं व्यवजहार . याज्ञवल्क्योऽपि, %<श्राद्धकालः प्रकीर्तितः>% इति . एवमन्यास्वपि स्मृतिषूदाहार्यम् . श्रुतिष्वपि %% इति बह्वृचाः . %% तैत्तिरीयाः . %% इति सामगाः . योगशास्त्रेऽपि संयमविशेषाद्धारणाध्यानसमाधित्रयरूपाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्यन्तीति अभिहितम् तथा च पातञ्जलभूत्रम् %% . सांक्षिप्रतक्षमपि, अहमस्मिनकाले निवसामि, इत्यनुभवस्तावत्सार्वजनीनः . न चासौ बाह्येन्द्रियकृतः कालस्य रूपादिहीनत्वात् . नापि मानसस्तार्किकैस्तदनङ्गीकारात् . नाप्यनुमानादिजन्यः अपरोक्षप्रत्ययत्वात् . अतः sàmagryabhàva'pyaparokùadar÷anàtsàkùipratyakùametadityaupaniùadàmanyante . इतिहासेऽपि महाभारते %% . पुराणेऽपि %% इति शिष्टाश्च पौर्णमास्याख्यकाले स्वस्वकलोचितान् देवविशेषेभ्यः क्षीरदध्यादिसमर्प्यणादिकान्धर्मविशेषान्भानुवारादिकालविशेषे च समाचरन्ति . तदेवमनेकप्रमाणप्रमिते काले प्रमाणाभावरूपश्चतुर्थः पक्षः कथमाशङ्क्येत? . नापि प्रयोजनाभावादिति पञ्चमः पक्षो युज्यते . तार्किकैस्ताषत् सर्वोत्पत्तिनिमित्तकारणत्वमुद्धोषितम् . लोके कृष्याद्युपयोगःःकालविशेष्य कृषीवलादिभिर्व्यवह्रियते . गृहप्रवेशप्रयाणाद्युपयोगो ज्योतिःशास्त्रप्रसिद्धः . श्रौतस्मार्तकर्नोपयोगस्तु प्रदर्शयिष्यते . तस्मात् सांख्यश्रद्धाजाड्यकृतस्रव प्रद्वेष इत्ययं षष्टः पक्षः परिशिप्यते . तथाच पापा त्मनः स्वस्य बुद्ब्यपराधं पुण्यात्मनि माधवाचार्ये समारो पयन् कया वा शिक्षया न दण्ड्योऽसि . तदेवं कालस्यप्रत्या ख्यातुमशक्यत्वान्निर्णयोद्यमः सफल इति स्थितम् . ननु कतरकालोऽत्र निर्णीयते . किं केवलः कालः किं वा कालकालः . ननु किमित्यप्रसिद्धभाषया भीषयसि, न भीषयाम्यहं किञ्चास्त्येव कलयितव्यभेदात्कालद्वैविध्यम् . येन प्राणिदेहादयोऽतीतवर्तमानादिरूपेण कलयितव्याः स केवलः कालः . स च तत्त्वप्रकाशवचनेन पूर्वम् उदाहृतः %% इति . तादृशोऽपि कार्योत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः स कालकाल इति . स च वासिष्ठरामायणेदशितः काले pi kalyte yeneti श्रुतिश्च भवति स विश्वकृद्विश्वविदात्म योनिर्ज्ञः कालकालो गुणी सर्वविद्यः प्रधानक्षत्रज्ञः इति %% च कूर्मपुराणेऽपि %% इति . विष्णुधर्मोत्तरेऽपि . %% इति ज्योतिःश स्त्रेऽपि भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मका इति . तत्रैवं सति द्वयोर्मध्ये कालकालोत्र न निर्णेतक तस्य धर्मानुष्ठानेष्वहेतुत्वेम हेयत्वादनुपादेयत्वाच्च . यस्त्वितरो मासपक्षतिथ्यादिरूपः सोऽपि ज्योतिःशास्त्रे सम्यङ्निर्णीत इति कृतमनया कालनिर्णयप्रवृत्त्येति प्राप्ते ब्रूमः उमयमप्यत्र निर्णेतव्यं कालकालस्य जगदीश्वरस्य सर्वेषु कर्मारम्भेषु अनुस्मर्तव्यत्वात् अतएव शिष्टाः पुण्याहवाचनादावीश्वरमनुस्मरन्ति . %% . मासादिरूपभेदस्य तु स्वरूपेण ज्योतिषे निर्णीतत्वेऽपि श्रौतस्मार्तकर्मविशेषेण सह कालस्याङ्गाङ्गिभावी निर्णेतव्यः . यद्यप्यसौ हेमादिप्रभृतिषु ग्रन्थेषु निर्णीतस्तथाप्यनेकत्र विप्रकीर्णस्यैकत्र संग्रहार्थमत्र यत्नः क्रियते . तदेवं चिकीर्षितस्य ग्रन्यस्य कालरूपो विषयः संग्रहरूपं प्रयोजनं चास्तीति अयं ग्रन्थ आरभ्यते . %% नित्यकालस्य परमेश्वरत्वे प्रमाणं पूर्वमेवोपन्यस्तम् . परमेश्वरस्य चावाङ्मनसगोचरत्वे सर्वे वेदान्तास्तदनुसारिस्मृतिपुराणानि तत्त्वविदनुभवश्च प्रमाणम् . भक्तानुग्राहिमूर्तिस्वीकारश्च त लवकाराख्ये सामवेदशाखाविशेषे कस्यां चिदाख्यायिकायामाम्नायते तस्यां ह्यास्त्यायिकायामेवमुक्तम्--अग्निवाय्वि न्द्रादयो देवा ईश्वरानुगृहीताः सर्वत्र विजयमानाः स्वकीयमेव तत्सामर्थ्यमित्यमिमन्यन्ते स्म . तान् बोधायितुमवाङ्मनसगम्यं परमेव ब्रह्म पूज्यां चक्षुर्गम्यां काञ्चिन्मूर्तिं धारयित्वा प्रादुर्बभूव . तया सह वादं कृत्वापि राजसचित्तावग्निवायू तद्ब्रह्मतत्त्वं नैव बुबुधाते इन्द्रस्तु सात्विक चित्तोबुबुधे इति . वासिष्ठरामायणेऽपि शुक्रोपाख्याने शुक्रं मृतमवलोक्य तत्पिता भृगुः क्रुद्धो मारयितारं कालं शप्नुमुद्यत तदानीं कालोऽनुग्रहीतुमीदृशेन रूपेणाविर्बभूवेति पठ्यते %% . न च भक्तानुजिघृक्षया स्वेकृता मूर्तिरीदृश्येवेति कश्चिन्नियमोस्ति सर्वात्मकस्य परमेश्वरस्य भक्तचित्तप्रियायाः सर्वस्या अपि मूर्ते स्वकीयत्वात् अतएव भगवद्गीतायाम् %% . विष्णुरुद्रादिवत् अचेतनमूर्तयोऽपि तत्तत्फलविशषार्थिभिरोश्वरत्वेनोपास्याः . तदेतदृग्वेदे समाम्नायते . %% वाजसनेयिनोऽपि मण्डलब्राह्मणे तमेतमग्निमध्वर्यव उपासत इत्यारम्य पठन्ति %% . तैत्तिरीयाश्च पठन्ति %% . परब्रह्मण्यारोपितं यद्यावज्जगद्रूपम् अस्ति तेन सर्वेणःप्युपासनया परमेश्वरो रूपवान्भवतीतिहिरण्मयाधिकरणतेजोमयाधिकरणयोः प्रपञ्चितम् . एवं च सति यो यदा यत्कर्मारभते स तदा तत्कर्मोपयुक्तां कालात्मकस्येश्चरस्य मूर्तिमिष्टदेवंतारूपेणानुस्मरेत् . अत एव मन्त्रशास्त्रेषु नानाविधानि ध्यानान्युपदिष्टानि . लोकेऽप्याविद्वदागोपालाङ्गनं सर्वोऽपि जन एकैकां देवतां स्वेच्छया पूजयति तदेतद्भगवानाह %% इति तस्म दारभ्यमाणकर्मफलप्रदोनिजेष्टदेवतारूपोनित्यः कालः कर्मारम्भेषु अनुस्मर्तव्य इति सिद्धम् . अथ जन्यं कालं निरूपयामः . ननु कालस्य जन्यत्वे सति कथं प्रलये कालव्यवहारः . प्रलयत्वस्य जन्यानधिकरणत्वरूपत्वात् . प्रलयोऽतीतः प्रलयोभावीति कालनित्यत्ववादिनस्तवापि समोदोषः . नित्यस्य कालस्य तपनपरिस्यन्दाद्युपाधिभिः परिच्छेदे सत्येतावान् काल इति कालेयत्ता वर्णयितव्या . न च प्रलये तदुपाधयः सन्ति . अतस्तव कथं प्रलयकाले इयत्तानिर्णयः . अथ सत्कार्यवादाभ्युपगमेनोपाधयोऽपि वासना रूपेण सन्ति तर्हि कालेऽपि तत्समानं, न चैतावता नित्यताप्राप्तिः उपाधिषु तदनङ्गीकरात् . अथ मन्यसे इयत्तारहितेऽपि प्रलयकाले सृष्टिकालेयत्तावासनावशादियत्ता व्यवह्रियते . तत्रोपाध्यायत्वादिर्दृष्टान्तः . यथा कश्चिन्माणवकः त्रिंशद्वर्षवयस्कादध्येतुमुपक्रम्य संवत्सरमधीत्यास्मदुपाध्याय एकत्रिंशद्वर्षवयस्क इत्यध्ययनरहितेऽप्यतोते वयस्य्वपाध्यायत्वं व्यवहरति . तद्वदियत्ताव्यवहारः . एवं तर्ह्यनेन न्यायेन कालरहितप्रलये कालव्यवहारः किं न स्यात्? . कालरहितं च प्रलयादिकं वस्त्वस्तोति माण्डूक्यादिश्रुतयोऽभ्युप्र गच्छन्ति . तथा च श्रूयते, %% . प्राभाकराश्चापूर्वस्य कालत्रयासंसृष्टाङ्काञ्चिदवस्थाभाहुः . तस्मात्कालः सुखेन जन्यतां स च सामान्यविशेषाभ्यान्द्विविधः . तस्य चोभयविधस्येश्वराख्यान्नित्यात्कालादुत्पत्तिं मनुराह %% इति . तत्र यः सामान्यकालः स विशेषानुगतत्वात्तदपेक्षया नित्योग्रहगत्यादिभिरनुमेयो भूतोत्पत्तिनिमित्तकारणमिति तार्किकज्यौतिषिकादयः प्रतिपेदिरे . तत्र ज्यौतिषिका एवमाहुः %% इति कालविशेषेषु च संवत्सरः प्राधानभूतः . अन्ये सर्वे गुणभूताः . तथाचारुणकेतुके समाम्नायते %% इति . अयमर्थः . भागीरथीगोदावर्यादिका नदीव कालः कुतश्चिदुत्पत्तिस्थानादुत्पद्यते . तच्चोत्पत्तिस्थानं सांख्योक्तं प्रकृतिः शिवागमोक्तमाया वा श्रुतिस्मृत्युदिता नित्यकालात्मक ईश्वरो वा भविष्यति . यथा तां गङ्गादिकां महानदी मन्यां स्वल्पनद्योऽभितः प्रविशन्ति सा च प्रविष्टैर्नद्यन्तरैः सह विस्तीर्णा प्रवहत्प्रवाहा सती न कदाचित् शुष्यति . एवं नानाविधरूपैः समुत्पन्नाः कालभेदाः संवत्सराख्यं प्रधानं कालमाश्रिताः . तत्र निमेषाद्या अयनपर्यन्ताः कालभेदाः संसत्सरादणवो, युगाद्याः परार्धपर्यन्ताः संवत्सरान्महान्तस्ते सर्वे तं संवत्सरं सम्यक् प्रविशन्ति . अणू नामवयवत्वेन प्रवेशः . महतान्तु संवत्सरावृत्तिनिष्पाद्यानामध्यक्षः संवत्सरैति तत्र प्रवेशोऽभिधीयते . तथाच येदाङ्गज्योतिषग्रन्थे पठ्यते %% प्रणम्य शिरसा स्थित इति . स च संवत्सरस्तेरणुभिर्महद्भिश्च सर्वैः समाविष्टोऽतिदीर्घः सन्नस्मिन् जगति त च्छिद्यत इति . नन्वणुत्वं निमेषे पर्यवसितं महत्त्वोतु परार्धे तथा च तयोरन्यतरस्य प्राधान्यमुचितम् . तत्र कथं संवत्सरस्य प्राधान्यम्? इति चेत् ईश्वरेण प्रथमं सृष्टत्वादिति ब्रूमः . तथा च वाजसनेयिनः समामनन्ति %% . तस्मात्संवत्सरः प्रधानम्, अतएव वयं संवत्सरभारम्य कालविशेषं निर्णयामः . तत्र संवत्सरोऽयनमृतुर्मासः पक्षः तिथिर्नक्षत्रं योग इत्येवं विधाः कर्मकालाः . यद्यपि पुराणषु मृत्युमार्कण्डेयादीनां युगादिकल्पादिपरिमितं तपः स्मर्यते तथापि शतसंवत्सरायुषो मनुष्यानधिकृत्य धर्मशास्त्रप्रवृत्तेः युगादिनिर्णयोनोययुक्तः . शास्त्राणां मनुष्याधिकारत्वं चास्माभिः पाराशरस्मृतिव्याख्याने %% इत्यस्मिन्वचने प्रपञ्चितम् . येतु %% इत्यादयोमनुष्यधर्मास्तेष्वपि न युगादिकं निर्णेतव्य संदेहाभावात् . न च शतायुषामधिकारे कथं सहस्रसंवत्सरसत्रश्रुतिरिति शङ्कनीयम् तत्र संवत्सरशब्दोदिवसपर इति षष्ठाध्याये सप्नमपादेनिर्णीतत्वात् . येऽपि चतुर्दशसवत्सरावृत्तिसाध्या अनन्तव्रतादयस्तेष्वपि न संवत्सराधिकः कश्चित्कालो निर्णेतव्योऽस्ति . अतः संवत्सरमारभ्यावांञ्च एव निर्णेतव्याः कर्माङकालाः . न च कालस्य कर्माङ्गत्वे विवदितव्यम् %% श्रुतेः तत्तत्कर्मणस्तावदपूर्वविषयत्वात् (अपूर्वजनकत्वात्, प्राधान्यमभ्युगम्य तथा च कालस्य गुणत्वेनान्वयः परिशिष्यते अतएव गर्गः %% इति . तस्मादङ्गभूतेष निर्णेयेष कालेष्ववयवित्वेन संवत्सरस्याभ्यर्हितत्वादल्पवक्तव्यतया सूचीकटाहन्यायानुसारेण च सएव आदौ निर्णीयतैतिस्थितम् . सूश् सिश् रङ्गश् कालविभागश्चेत्थं प्रदर्शितः %% सूश् सिश् . कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रान्तरप्रमाणसिद्धः . लोकानां जीवानामुपलक्षणादचेतनानामपि . अन्तकृद्विनाशकः . यद्यपि कालस्तेषामुत्पत्तिस्थितिकारकस्तथापि विनाशस्यानन्तत्वात् कालत्वप्रतिपादनाय चान्तकृदित्युक्तम् . अन्तकृदित्यनेनैवोत्पत्तिस्थितिकृदित्यक्तमन्यथा नाशकत्वासम्भवात् . अतएव %% रङ्गनाथः . %% såø siø . %% raïgaø . %% . %% . %% . %% . %% . %% . %% . %% . %% . %% såø siø . अहरादिकालभेदाः (अहन्) शब्दे उक्ताः . सिश् शिश् तु निमेषतत्परत्रुटिरूपाः सूक्ष्माः कालावयवाः दर्शिताः तस्य वाक्यं 1788 पृश् दर्शितम् . स च कालस्त्रिविधः वर्तमानभूतभविष्यद्भेदात् तत्र भूतभविष्यत् कालावपि प्रत्येकं द्विधा अद्यतनानद्यतनभेदात् तद्भेदेनैव लकारविशेषं पाणिनिरनुशशास . सोऽयं कालः षडिन्द्रियवेद्यः इति मीमांसका मन्यन्ते न सोऽस्ति प्रत्ययोलोके यत्र कालो न भासते इति तेषामुक्तेः . वेदान्तिनस्तु तस्य साक्षिप्रत्ययभास्यत्वमङ्गीचक्रुः तत्र प्रमाणं कालमाश् अनुपदमेव दर्शितम् . सोऽयं कालः देशवृत्तरव्याप्यवृत्तितानियामकः . तथाहि यः पदार्थः स्वाधिकरणवृत्त्यभावप्रतियोगी सोऽव्याप्यवृत्तिरिति भण्यते तत्तानिर्वाहकश्च कालोदेशश्च . क्वचिद्देशे स्थितस्य तादृशपदार्थस्य कालभेदेन तत्रैवाधिकरणेऽभावस्तिष्ठति यथा ज्ञानाश्रये आत्मनि सुषुप्तिकाले इच्छादिविशेषगुणान्तरकाले च ज्ञानाभावः . यथा वा गुणवति जन्यद्रव्ये उत्पत्तिकाले गुणाभावः श्यामले अपक्वे घटे रक्तत्वाभावः रक्तत्वस्य पाकीत्तरं जायमानत्वात् . कालसत्त्व च देशोऽपि तथा . यथा आत्मनि ज्ञानकाले शरारावच्छेदेन ज्ञानं, घटाद्यवच्छेदेन तदभावः . तथा वृर्क्ष कपिसंयोगकालेऽपि मूले तदभावः . कालेन कृतसम्बन्धश्च कालिकसम्बन्धः तेन सम्बन्धेन सर्वेषु जन्यभावेषु जन्यभावानां वृत्तिमत्ता नित्येषु गु कालिकसम्बन्धेन न कस्यापि सत्त्वम् नित्यानुयोगिककालिकतम्बन्यानुपगमात् इति नैयायिकाः . तस्य च %% इत्युक्तेः कार्यमात्रे निमित्तकारणता . यद्यपि %% शास्त्रान्तरेण तत्तत्कालानामेव यत्तत्कार्योत्पत्तौ हेतुता 'धिगता तथापि %% न्यायात् सामान्यतः कार्यमात्रं प्रति कालसामान्यस्य हेतुत्वम् . %% मोहमुश् . काले भवः ठञ् . कालिक कालभवे त्रिश् %% बाश् उक्तेः तदन्तविधिपरिभाषायाः अप्रवृत्तेः कालान्तशब्दान्नास्य प्रवृत्तिः तेन तदन्त शब्दात् खएव साधुः समानकानीनः प्राक्कालीन इत्यादि भूरिप्रयोगात् . सिश् कौश् समानकालोनप्राक्कालोनशब्दयोरप्रामाणिकतोक्तिः प्रौढोक्तिरेव उदाहृतवार्तिकस्य जागरूकत्वात् इति गौडाआहुः . प्रतीच्यास्तु कौमुदीकारश्रद्धावशात् ठञ्विधायकसूते कालसामान्यतद्विशेषपर्यायाणां ग्रहणात् समानकालप्राक्कालयोरपि कालविशेषत्वेन ततः ठञेव प्रवृत्तिर्न खस्येति भाष्यादिप्रयोगस्तु आर्षत्वात् समाधेयः इति मन्यन्ते . कालेन निर्वृत्तः ठञ् कालिक कालसाध्ये त्रिश् स्त्रियां ङीप् . कर्तुस्तात्कालिकी शुद्धिरिति स्मृतिः तत्र तत्कालशब्दस्यैव ठञः प्रकृतित्वात् तेन न पूर्वोक्तवार्तिकसङ्कोचः अतएव तत्र तच्छब्दस्यैवाद्यचोवृद्धिः तेन निवृत्तमित्यधिकारात् प्रकृतिमात्रस्यैव ग्रहणात् न कालत्वेन तत्रप्रकृतिता . काले साधुः पुष्यन् पच्यमानो वा अण् . काल--काले साधौ काले यिकश माने काले पच्यमाने च त्रिश् . अत्र सूत्रे कालविशेषस्यैव ग्रहणं न स्वरूपस्य तेन न ततोऽण् इत्यन्ये . कालः प्राप्तोऽस्य यत् . काल्य प्राप्तकाले शीतादौ त्रिश् कालोदेवताऽस्य %% पाश् ठञ् . कालिक काल देवताके हविरादौ स्त्रियां ङीप् . 15 तत्तत्कर्मोचितकाले %% त्रिश् तश् . %% प्राश् तश् . %% याश् स्मृश् . अर्धयामशब्दे 376 पृश् दर्शिते रव्यादिवारेषु कालवेलाख्ये 16 दिवानिशोरर्धयामभेदे %% ज्योश् तश् तस्य सर्वकर्मसु वर्ज्यतामाह 17 सांख्यीक्ते मेघास्व्ये विवेकसाक्षातकारान्तराये तुष्टिभेदे %% साश् kà0 %% कौश् . विवृतञ्जइतदस्माभिः . प्रव्रज्यामात्रस्य विवेकख्यातिहेतुत्वे प्रब्रज्याग्रहणमात्रेण विवेकख्यात्यापत्तिरूपम् उपदेशे असत्तवप्रयोजकं दूषणम् सहकार्यन्तरापेक्षाकल्पनात् परिहरन्नुपदेशान्तरं दर्शयति न सद्यो निर्वाणदेति . सद्यः, ग्रहणमात्रात् न तु कालरूपसहकार्यन्तरापेक्षणात न निर्वाणदा विवेकख्यातिजननद्वारा न मुक्तिदेत्यर्थः . तथा च %% इति शास्त्रेण कार्यमात्रं प्रति कालस्य सहकारिताया अन्वयव्यतिरेकाभ्यां च प्रसिद्धत्वात् कालस्यैव तद्धेतुत्वमस्तु कृतं ध्यानाभ्यसादिनेति समुदितार्थः . कालस्यसाधनतासाधकशास्त्रेण कृष्यादेः प्रधान फलहेतुत्वं तत्र कालस्य सहकारितामात्रं प्रतिपादितं न तु तन्मात्रस्य हेतुत्वमेवञ्च कालस्य साधारणकारणत्वम् असाधारणकारणत्वन्तु कृष्यादेरेव एवञ्च प्रकृतेऽपि विवेकख्यातिं प्रति ध्यानाभ्यासादेरेवाराद्पकारकत्वात् असाधारणहेतुत्वं, कालस्य साधारणहेतुत्वमित्यस्यासदुधदेशत्व मिति बोध्यम् इति . वर्सवाचिकालशब्दस्य स्त्रियां जनपदाश् निश् ङीष् . काली %% बिदग्ध मुश् समानप्रश्नोत्तरम् . 18 हिंसके त्रिश् ततः स्त्रियां न ङीष् . कालात् वण्णश्चेत् वार्तिकोक्तेः . %% सिश् कौश् . कालस्येयम् अण् ङीप् कालस्य पत्नी ङीष् वा . काली कालशक्तौ शिवकान्तायाञ्च स्त्री . अधिकं कालीशब्दे वक्ष्यते . 19 मृत्यौ मेदिश् सर्वस्याग्रहणानात्तस्य तथात्वम् . %% भागश् 9 9 2 3 1 %% श्रीधरः . वर्णवाचकात् तस्य भाव इत्यर्थे इमनिच् कालिमन् पुश् तल् कालता स्त्री, त्व कालत्व नश् . कृष्णवर्णे . तत्र %% रघुः . यमपरत्वे 20 द्वित्वसंख्यायां 21 तत्संख्यान्विते च भरण्यायमदैवतत्वात् तस्याश्च अश्विन्यादिनक्षत्रचक्रे द्वितीयत्वात् लक्षितलक्षणया तत्परत्वम् . शिवपरत्वे 22 षट्संख्यायां 23 तदन्वते च शिवदैवतार्द्राया अश्विन्यादिषु षष्ठत्वादुक्तरीत्या तथात्वम् . ऋणिधनिचक्रशब्दे 1428 पृश् दर्शितं षट्कालकालेत्यादि वाक्यम् उदाश् %% ज्योश् तश् . चन्द्रादिग्रहाणां दृष्टियोग्यताप्रापककालात्मके 24 अंशभेदे च . स च सिश् शिश् दर्शितो यथा %% सिश् शिश् . चन्द्रादीनामेने 12 . 17 . 14 . 11 10 . 15 . कालांशा ज्ञेयाः . बुधशुक्रयोस्तु वक्रगतयोर्द्विहीना 12 . 8 द्विवर्जिता ज्ञेयाः . अत्रोपपत्तिः . कालांशा इति कालात्मका अंशाः षड्भिर शैरेका घटिका . एकस्यांशस्य दश पानीयपलानि . अत्रैतदुक्तं भवति . चन्द्रस्य किल द्वादश 12 कालांशाः . अर्कस्यास्तमयादुदयाद्वा घटिकाद्वयाधिकेऽन्तरे चन्द्रो दृष्टियोग्यो भवति . तदूने तत्प्रभाच्छादितत्वाददृश्यः . अतस्तस्य द्वादश कालांशाः . एवं भौमस्य सप्तदश 17 षडंशोनास्तिस्रो घटिकाः 2 . 50 इत्यर्थः . एबमन्येषां यथापठितास्तेषां विम्बस्य स्थूलसूक्ष्मतावशात् न्यूनाधिकता . अत एव बुधशुक्रयोर्वक्रगतयोर्विम्बस्य स्थूलत्वाद्द्विहीनाः . अत्रोपलब्धिरेव वासना प्रमि0 %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . एवं य इष्टकालांशा आनीतास्ते प्रोक्तेभ्यो यदि स्वल्पा भवन्ति तदा ग्रहस्योदयो गम्यः . यद्यधिकास्तदा गत इति वेदितव्यम् . अतोऽन्यथास्तमय इति . अथ प्रोक्ताउक्तेभ्योयदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयोगतोयद्यधिकस्तदा गम्य इति . अथ प्रोक्तानामिष्टकालांशानां च या अन्तरे कलास्ता अष्टादशशतै 1800 र्गुण्या दृग्ग्रहाक्रान्तस्य राशेः स्वदेशोदयासुभिर्भाज्याः . फलकलानां ग्रहार्कभुक्त्यन्तरेण वक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्धं ते गता एष्या वादिवसा भवन्त्युदये वास्तमये वा . तैर्दिवसैस्तात्कालिकौ दृग्ग्रहार्कौ कृत्वैवमसकृत्कर्मणा सम्यक् तत्कालज्ञानं भवति . अत्रोपपत्तिः . इष्टकालांशसाधने लग्नवासनैव . प्रोक्तानां कालांशानामनन्तर्वर्ती ग्रहो दृश्यो भवति . अतो यावदिष्टा न्यूनास्तावददृश्यः . उदये विलोक्यमाने उदेष्यति . अस्ते बिलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते . इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो विलोक्यमानेऽस्तंगते बहिर्भूताद्ग्रहोऽदृश्य उदये विलोक्यमान उदितः अस्तं यास्यतीत्यर्थाज्ज्ञायते . अथ तेषां प्रोक्तेष्टानां कालांशानां च या अन्तरे कलास्तासां क्षेत्रलिप्तीनां करणायानुपातः . यावत्यः कालकलास्तावन्त एवासवो भवन्ति . अथ यदि दृग्ग्रहोदयासुभिरष्टादशशतानि 1800 क्षेत्रलिप्ता लभ्यन्ते तदा तदन्तरकलासुभिः किमिति . फलं क्षैत्रलिप्ताः . ता ग्रहार्कभुक्त्यन्तरेण भाज्याः . भुक्त्यन्तरं हि क्षेत्रलिप्तान्तरात्मकमतः सजातीयकरणाय क्षेत्रलिप्तीकरणम् . भुक्त्यन्तरेणैको दिवसो लभ्यत इति युक्तमुक्तम् . वक्रे तु भुक्तियोग एव भुक्त्यन्तरम् . दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्म सूक्ष्मार्थम् . अत्र विशेषमाह . प्रमि0 %% सिश् ÷i0 यदि प्राग्दृग्ग्रहो रवेरधिको भवति . अथ वा पश्चिमदृग्ग्रहो न्यूनो भवति तदाये इष्टकालांशा आनीतास्तेषां प्रोक्तानां च योगकलाभिर्दिवसाः साध्याः . नान्तरकलाभिः तथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दृग्ग्रहे वा न्यूने य इष्टकालांशा आगतास्ते च यदि प्रोक्तेभ्योऽधिकान्तराः तदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधितास्तेषां दिवसानां गतैष्यत्वे विपर्ययोज्ञेयः . अत्रोपपत्तिः . यो ग्रहःप्राच्यामुदेति प्रतितिष्ठति वा असौ रवेरूनः सन् प्रश्चिमायाम् अधिकः सन् प्राच्यां दिशि प्रोक्तकालांशैरूनः सन् दृश्यतामेति . तावद्भिरेव पश्चिमा यामधिकःसन् . अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः प्रतीच्यामग्रतः . प्राच्यामूने ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेः पृष्ठतः . अतः पृष्ठगतैरेव प्रोक्तकालांशैस्तेषामन्तरं कर्तुं युज्यते . अथ प्राच्यां रवेरधिके दृग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति . अतोऽग्रगतानां पृष्ठगतानाञ्च कालांशानां योगे कृतेसत्यन्तरं कृतं भवति तथा उक्तेभ्य ऊनाभ्यधिका यदीष्टा इति यद्गतगम्यलक्षणमुक्तं तत् सजातीयानामेव . यदा पुनरेके पृष्ठगता एकेऽग्रगतास्तदा तद्गतगम्यलक्षणं व्यत्ययेन भवति . अत उक्तं व्यत्ययश्च गतैष्यत्व इत्यादि . अत्र सुधियेति विशेषणादुबुद्धिमतैददनुक्तमपि ज्ञायते प्रमिश् . व्यवहारे वादिप्रतिवादिनोः प्रतिज्ञातार्थसाघनाय राज्ञादेये 25 अवसररूपे समयभेदे च तत्कालविशेषः स्मृतौ दर्शितो यथा %% . प्रत्यर्थिनोऽपि क्वचिद्विषयेन कालो देयः क्वचिच्चार्थिप्रत्यर्थिनोरिच्छया कालोदेयः यथाह याज्ञश् %% . समयरूपकालस्य वैशेषिकमते संयोगविभागपृथक्त्वसंख्यापरिमाणरूपा पञ्च गुणाः . भीमो भीमसेनवत् उत्तरपदलोपः . कालदण्डरूपे 26 योगे कालदण्डशब्दे उदाश् . वारविशेषे दिग्भेदेन ज्योतिषोक्ते यात्रादौ निषिद्धे 27 योगभेदे . स च योगः मुश् चिश् उक्तः . %% . अयमर्यः . रवावुत्तरस्यां कालः, सोमे वायव्यां, भौमे पश्चिमायाम्, बुधे नैरृत्याम्, गुरौ दक्षिणस्याम्, शुक्रे आग्नेय्यां, शनौ पूर्वस्याम् . रवावुत्तरतः कालः सोमे वायव्यभागके . भौमे तु पश्चिमे भागे बुधे नैरृतभागके . जीवे च याम्यदिग्भागे शुक्रे चाग्नेयकोणके . शनौ तु पूर्वदिग्भागे कालचक्रं प्रकीर्तितम् . स्वरोदये यत्रस्थस्तत्रकालः स्यात् पाशस्तस्य तु सम्मुखः . दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः . यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभवः . रात्रौ च वैपरीत्येन यथा रवौ रात्रौ दक्षिणस्यां कालः उत्तरस्यां पाश इत्यादिक्रमेणेत्यूह्यम् . 28 कलाये (मटर) शिम्बीभेदे, वैजश् . %% माघव्याश् कालकुसुममिति मल्लिश् ध्रुवनामकवसोः 29 पुत्रभेदे पुश् . %% हरिवंश् 3 अश् . ## नश् काल--स्वार्थे क कलयति रक्ततां कल--नोदने ण्वुल् वा . 1 कालशाके भावप्रश् तस्य कृष्णवर्णत्वात् तथात्वम् . 2 यकृति हेमचश् . निखिलदेहरक्तप्रेरकत्वात् तस्य तथात्वम् . यथोक्तं भावप्रश् . %% . %% इति च . देहस्थे कृष्णवर्णे (जडुल) 3 चिह्नभेदे जतुके पुश् अमरः 4 अलगर्धे जलव्याले (कालढोडा) सर्पे पुश् स्त्री शब्दरश् . अनित्ये वर्णे तेन रक्ते चार्थे %% पश् कन् . कालक कालवर्णेन रक्ते 5 पटादौ त्रिश् तस्य वर्णस्यानित्यत्वात् रागेण रक्ततयाऽनित्यत्वाच्च तथात्वम् . स्त्रियां टाप् . %% सिश् कौश् . वीजगणितोक्ते 6 अव्यक्तराशिसं ज्ञाभेदे पुश् अव्यक्तशब्दे 467 पृश् विवृतिः . ## स्त्री निश् वर्मश् . कृष्णवर्णे कचुभेदे शब्दचिश् . ## नश् निश् कर्मश् . 1 नीलपद्मे . 2 दानवभेदे पुश् . %% भाश् वश् 173 a0 ## पुश् कालरूपः कटङ्कटः . शिवे . %% भाश् आनुश् 17 अश् शिवस्तवे . ## पुश् स्त्री कालः कृष्णः कण्टकोऽस्य . 2 कृष्णकण्टकयुक्ते त्रिश् दात्यूहे (डाक) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष् . 3 पीतसारे वृक्षे मेदिश् . ## पुश् कालः कण्ठोऽस्य विषपानात् . 1 शिवे स हि अमृतमन्थनकाले उत्थितविषपानात् कालकण्ठो जातः तत्कथा भागश् 8 . 7 अश् यथा . %% 2 मयूरे 3 दात्यूहे 4 खञ्जने च पक्षिभेदे त्रिकाश् स्त्रियां जातित्वात् ङीष् . तेषां कृष्णवर्णत्वात् तथात्वम् . वा कप् . दात्यूहे पुश् स्त्री ## पुंस्त्री कालः कन्द इव कायति कै--क . कालढोडा) जलसर्पे . स्त्रियां जातित्वात् ङीष् . ## स्त्री कालः कर्णोऽस्याः ङीप् . अलक्ष्मीभेदे %% पुराश् . स्वार्थेक ह्रस्वः . कालकर्णिका तत्रार्थे हेमश् . अलक्ष्मीशब्देऽनुक्तस्तदुत्पत्त्यादिरत्राभिधीयते पाद्मे उत्तरखण्डे देवीं प्रति शिववाक्यम् . %% . तस्या उद्दालकमुनिना सह विवाहादिकथा च पाद्मे 161 अश् . %% . दीपान्वितामावस्यायां तत्पूजाविधानं मन्त्रलिङ्गात् यथा %% . किञ्च . %% इति कृत्यतत्त्वार्णवधृत ब्रह्मपुराणम् . %% इति मदनरत्नधृतञ्च . %% काशी0 ## पुश् कालकोवृक्षो यत्र देशे तत्र भवः वृद्धाच्छ पाश् छ . वायसविद्याभिज्ञे ऋषिभेदे . तत्कथा च भाश् शाश् 82 अश् %% इत्युपक्रम्य दर्शिता . %% त्तत्रैव 104 अश् . %% भाश् सश् 7 a0 ## स्त्री निश् सश् . कस्तूरोभेदे शब्दचिश् . ## स्त्री कालेव क बाश् नेत्त्वम् . दक्षकन्याभेदे जटाश् . तस्या अपत्यं ढक् . कालकेय असुरभेदे कालकेयशब्दे उदाश् . ## पुश् कालमपि कालयति प्रेरयति स्वकर्मणि कल--नोदने अण् . परमेश्वरे कालशब्दे दर्शितकालमाधवीयग्रन्थे उदाश् . ## पुश् कालः कीटोऽत्र . 1 देशभेदे तत्र भवः पलद्याश् अण् . कालकीट 2 तद्देशभवे त्रिश् . ## पूश् चन्द्रहन्त्रसुरांशसम्भूते भारतप्रसिद्धे नृप bhede . %% bhàø àø 17 a0 ## puø कालं तज्ज्ञानं कोलयति कील--अण् उपश् सश् . कोलाहले शब्दरत्नाश् कोलाहलस्य कालरूपपरमेश्वरज्ञानविरोधित्वात्तथात्वम् . ## पुश् कालेन कुण्ठ्यते कुण्ठ--कर्मणि घञ् . यमराजे शब्दमाश् . %% इति श्रुत्युक्तेः ईश्वरभियैव यमादिभिः स्वस्वकार्याणां करणात्तस्य तत्कुण्ठितत्वात् तस्य तथात्वम् . ## नश् निश् कर्मश् . कङ्कुष्ठे पर्वतीयमृत्तिकाभेदे राजनि0 ## नश् . कालं शिवमपि कूटयति कूट--उपतापे अण् उपश् sa0, कालस्य मृत्योः कूटैव वा कालबर्णस्य कूटैव वा . 1 विषभेदे पुश् नश् . विषभेदकालकूटलक्षणगुणाद्युक्तं भावप्रकाशे यथा %% इति विभज्य %% इति लक्षितम् . विषशोधनस्य विधानादिकं तत्रैवोक्तं यथा%% . शोधितविषगुणाः तत्रैव . विषं प्राणहरं प्रोक्त व्यवायि च विकाशि च . आग्नेयं वातकफहृत् योगवाहि तमोवहम् . व्यवायि सकलकायगुणव्यापनपूर्वकपाकस्थानगमनशीलम् . विकाशि अओजःशोषणपूर्वकसन्धिबन्धशिथिलीकरणशीलम् . आग्नेयम् अधिकाग्न्यंशम् . योगवाहि सङ्गिगुणग्राहकम् . तमोवहं तमोगुणप्राधान्येन बुद्धिविध्वंसकम् . %% . 2 काके पुश् स्त्री राजश् . अतिकृष्णत्वात्मृत्योर्दूतरूपत्वाद्वा तस्य तथात्वम् स्त्रियां जातित्वात् ङीष् . 3 विषमात्रे च . %% . %% भाश् आश् 5008 श्लोकः . ## त्रिश् कालकूटे भवः इञ्! कालकूटभवे . ## पुश् कालं कालमानं करोति स्वगत्या कृ--क्विप् 6 तश् . सूर्ये तद्गत्या हि क्षणदण्डादिव्यवहारस्य कृतत्वात्तस्य तथात्वम् 2 परमेश्वरे ca %% såø si0 @<[Page 1995a]>@ ## puø कालः कृतोयेन . 1 सूर्ये शब्दरत्नाश् कालोऽवधिरूपः कृतो यस्य . कृतावधिके 2 आधिभेदे . %% याज्ञश् . 3 तश् . 3 कालेन कृते %% पुराश् . ## पुश् कालकायाः अपत्यम् ढक् . दानवभेदे तत्कथा यथा %% इति भाश् वश् 101 अश् इत्युपक्रम्य प्रधानभूतस्य वृत्तस्य बधे तेषां समुद्रदुर्गाश्रयणं रात्रौ च नानामुन्याश्रमहिंसा दिवा पुनः समुद्रप्रवेशो वर्णितः पश्चात् विष्णोरादेशेनागस्त्यमुनिना तेषां समुद्ररूपस्य दुर्गस्य शोषणे कृते देवैस्ते नाशितास्तदवशिष्टाश्च कालेकेयाये केचित् हिरण्यपुरवासिनस्ते अर्जुनेन निहताः इत्युक्तम् हरिवंश् 103 अश् यथा %% इत्युपक्रम्य 105 अश् तत्रैव %% . कालाया अपत्यम् ढक् . कालेयोऽप्यत्र उदाश् तत्रैव . ## स्त्री कालः केश इव पत्रादिर्यस्याः गौराश् ङीष् . नील्यामोषधौ शब्दचिश् 2 कृष्णकेशयुक्तस्त्रियाञ्च . ## पुश् कालस्यक्षेपः क्षेपणम् . 1 कर्तव्यकर्मकाललङ्घने 2 कालयापने च . ## पुश् दानवभेदे %% भाश् सश् 9 अश् वरुणसभ्यकीर्तने . ## नश् कालेन खञ्जति खजि--ल्यु . यकृति हृदयस्थे रक्ताधारस्थाने हेमचश् . ## नश् कालं कृष्णं खण्डम् . दक्षिणकुक्षिस्थे मांसखण्डे अमरः . हेमाद्रिधृते कालप्रतिपादके ग्रन्थभेदे च . ## स्त्री कालो गङ्गा नदी . यमुनायां शब्दचिश् तस्या नदीषु कृष्णत्वात्तथात्वम् . ## पुश् कालः कृष्णोगन्धो न्धवदुद्रव्यम् . 1 कालागुरुणि शब्दचिश् . कालस्य गन्धोलेशः . 2 काललेशे कालकलायां च . 3 कालचन्दने शब्दचिश् . ## पुश् कालस्य ग्रन्थिरिव . संवत्सरे हाराश् . ## पुश् जनमेजयसर्पसत्रे आर्त्विज्यकारके ब्राह्मणविशेषे %<आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा>% bhàø àø 53 aø . ## puø ईषदलङ्कृतः कोः का . (कालकासेंदा) वृक्षभेदे रत्नमाश् . @<[Page 1995b]>@ ## नश् कालस्य कालगतेश्चक्रमिव . हेमचश् उक्ते द्वादशारे 1 कालचक्रभेदे . (उत्सर्पिन्) शब्दे 113 पृश् विवृतिः . कालश्चक्रमिवानिशं परिवर्तमानत्वात् . विष्णुपुराणाद्युक्ते ज्योतिश्चक्राधिष्ठिते चक्रवत्परिवर्तमाने 2 काले . %% . भागश् 5 22 9श्लो . भाश् वश् 163 अश् कलाकाष्ठादिविभागमुक्ता %% प्रपञ्चस्तु विष्णुपुराणे यथा %% नरपतिजयचर्योक्ते चतुरशीतिचक्रभध्ये 3 चक्रभेदे तत्स्वरूपं चक्रशब्दे वक्ष्यते . दानार्थकल्पिते हेमाश् दाश् उक्ते रजतमये 4 चक्रमेदे यथा %% रव्यादिवारे नक्षत्रयोगभेदात् 5 दण्डभेदे कालदण्डशब्दे विवृतिः . ## पुश् कालं चिन्तयति विचारयति चिन्ति--ण्वुल् . ज्योतिर्विदि दैवज्ञे . ## नश् कालस्य मृत्योर्ज्ञापकं चिह्नम् . मृत्युज्ञापके लक्षणभेदे . तल्लक्षणमुक्तं काशीखश् 41 अश् यथा %% . ## त्रिश् काले यथायोग्यकाले जुषते भोजनादि जुष--ण्वुल् . यथायोग्यकालेऽल्पाहारादिना तुष्टे गोपभेदे %% भाश् भीश् 9 अश् . ## त्रिश् कालं योग्यकालं ज्योतिषोक्तकालायववं वा जानाति--ज्ञा--क . उचितसमयाभिज्ञे %% रघुः . %% माघः . श्कालकलाज्ञानयुक्ते ज्योतिषिके च . ## नश् . कालो ज्ञायतेऽनेन ज्ञा--करणे ल्युट् 6 तश् . 1 सौरागमादि ज्योतिःशास्त्रे %% इत्युपक्रम्य सूश् सिश् मयनामासुराय स्वांशपुरुषद्वारा कालज्ञानमुक्तम् . भावे ल्युट् 2 योग्यसमयज्ञाने च . कालो मृत्युर्ज्ञायतेऽनेन करणे ल्युट् . 3 मृत्युज्ञापके चिह्नभेदे कालचिह्नशब्दे तच्चोक्तम् . %% काशीखश् अनुक्रमणिकाध्याये . ## पुश् कालं जरयति जृ--णिच्--अच् बाश् मुम् . पर्वतभेदे %% भारश् पितृकल्पगाथा . तन्माहात्म्यं भाश् वश् 85 अश् %% . तेनास्यं चित्रकूटपर्वतसान्निध्यं गम्यते . तत्र मासं कृतस्ताने दशाश्वमेधफलं यथोक्तम् भाश् अनुश् 35 अश् गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ . दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः . अयञ्च भूमिमध्यस्थरेखातः प्राच्यां दिशि वर्तत यथा भाश् वश् 87 अश् . %% इत्युपक्रम्य पूर्वदिक्स्थतीर्थकथने %% . इत्युक्तेः . तीर्थपरत्वे अस्य क्लीवत्वमपि . %% इति काशीश् भौमतीर्थकथने 6 अश् तथाप्रयोगात् . 2 योगिचक्रमेलके . 3 भैरधभेदेमेदिश् . 4 देशभेदे धरश् . स च कालञ्जरगिरिरूपजनपदावधिभूतः . ततो भवादौ रोपधत्वात् प्राग्वर्तित्वाच्च वुञ् . कालरञ्जक तद्भवे त्रिश् . कालं मृत्युं जरयति जृ--बाश् खच् . 5 कालस्य मृत्योर्जारके त्रिश् . %% भाश् शाश् 24 अश् . कालं मृत्युं जरयति . मृत्युञ्जये 6 शिवे तस्य पत्नी ङीप् कालञ्जरी 7 चण्डिकायां स्त्री धरश् . स्वयं तज्जारकत्वे तु टाबेवेति भेदः . ## त्रिश् अतिशयेन कालः कृष्णः तमप् (तरप्) वा . अतिशयकृष्णे . स्त्रीत्वे तु अतिशयेन काली इतिविग्रहे पुंवत् कालतमा(रा) इति भेदः . ## पुश् कालता यै अलति पर्याप्नोति अल--अच् 4 तश् . तमालवृक्षे राजनिश् . ## पुश् निश् कर्मश् . कुफीलौ राजनिश् . @<[Page 1998b]>@ ## नश् कोशलास्थे तीर्थभेदे . %% भाश् वश् 85 अश् . ## युश् कालप्रापकोदण्डः . ज्योतिषोक्ते वारादियोगभेदे स च वारविशेषनक्षत्रभेदयोगरूपः यथोक्तं नारदेन %<आनन्दः कालदण्डोऽथ धूम्रो धाता शुभावहः . ध्वाङ्क्षो ध्वजाख्यं श्रीवत्सवज्रमुद्गरछत्रकाः . चित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः . कालः सिद्धिः शुभाभृतमुसलातङ्ककुञ्जराः राक्षसाख्यश्चरस्थैर्यवर्धमानाः क्रमादमी . योगाः स्वसंज्ञाफलदास्त्वष्टाविंशतिसंख्यकाः . रविवारे क्रमादेते दास्रभादिन्दुभाविधौ . सार्पाद्भौमे, वुधे हस्तान्मैत्रभाद्देवमन्त्रिणि . वैश्वदेवाद्भृगुसुते वारुणाद्भास्करात्मजे>% . अयमर्थः आनन्दादयः अष्टावंशतिर्योगा अतः साजित्कानामश्विन्यादीनामष्टाविंशतेरिह ग्रहणम् . तथा च रविवारे अश्विनीनक्षत्रात् यावत्संख्यकं नक्षतमिष्टदिने भवति आनन्दादिषु मध्ये तावत्संख्यको योगो भवति एवं सोमवारे मृगात् 5 यावत्संख्यकं नक्षत्रमिष्टदिने तावत्संख्यको योगः . तथा भौमे अश्ले षातः 9 इत्यादि . बुधे हस्तात् 13, गुरौ अनुराधातः 17, शुक्रे उत्तराषाढातः 21, शनौ शतभिषातः 24 . एषुवर्ज्यदण्डादिकनुक्तं मुहु0चिश् %% . तस्यापवादोवसिष्ठेनोक्तः %% . ## पुश् कालोदन्तोऽस्य कप् . वासुकिकुलजे सर्पसत्रनष्टे 1 नागभेदे . %% भाश् आ 457 अश् . 2 कृष्णदन्तयुक्ते त्रिश् . ## पुश् 6 तश् . 1 मृत्यौः अमरः अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे . स राजा शान्तनुधीर्मन् कालधर्ममुपेयिवान् bhàø àø 102 aø . कालस्य ऋतुविशेषस्य धर्मः 6 तश् . 2 समयस्य स्वभावे ऋत्वादिकालस्य3 धर्मे च . ## पुश् कालस्येव हिंसाशालितया धर्मोऽस्य अनिच् समाश् . मृत्यौ . %% bhàø àø 124 aø . एताश्चैता 1 प्रजाः सर्वाः दक्षकन्यासु जज्ञिरे . कश्यपेनाव्ययेनेह, संयुक्ताः कालधर्मणा हरिश् 312 aø . @<[Page 1999a]>@ ## puø अनुवंश्ये नृपभेदे . 1 अनोः सभानरश्चक्षुः परेक्षुश्च त्रयः सुताः सभानरात् कालनरः सृञ्जयस्तत्सुतः शुभः भागश् 9, 23, 2 श्लोश् . कालः कालचक्रं राशिचक्रं नरैव . मेषादिद्वादशराशिरूपमस्तकाद्यङ्गयुक्ते 2 कालपुरुषे तच्छब्दे विवृतिः . %% वृहज्जातकम् . ## पुश् कालस्य कालभैरवस्य नाथः . महादेवे %% भाश् शाश् 286 अश् दक्षप्रोक्तशिवसहस्रनामकीर्तने . ## पुश् कालःकृष्णः नाभिरस्य संज्ञायाम् अच्समाश् . हिरण्याक्षासुरपुत्रभेदे %% हरिश् 3 अश् . 1 दानवभेदे %% हरिश् 3 अश् . अयञ्च सैहिकेयः यथोक्तं तत्रैव सइंहिकेया इति ख्यातास्त्य्रयोदश महाबलाः . व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः . पातापिर्नमुचिशैव इल्वलः स्वसृमस्तथा . आञ्जिको नरकशैव कालनामस्तथैव च . राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्दनः . ## पुश् कालेन कृतो नियोगः कालस्य वा नियोगः आज्ञा नि + युज--घञ् . 1 दैवाज्ञायां 2 कालकृतनियमेच ## पुश् निश् कश् . गुग्गुलौ रत्नमाश् तस्य निर्यासेषु कृष्णत्वात्तथात्वम् . ## पुश् कालस्य मृत्योर्नेमिः स्तम्भ इव . दानवभेदे तदुत्पत्त्यादिकथा हरिश् 470 यथा%% तत्स्तत्पराक्रममुक्त्वा 49 अश् %% इत्यनेन हरिणा तस्य बधकथोक्ता . %% रघुः कालनेनिबधे युद्धे युद्धे त्रिपुरधातने दुर्गार्चापद्धतिः . ## पुश् कालस्येव नेमिरस्त्यस्य ब्रीह्यादेराकृतिगणत्वात् इनि . कालनेमिदानबे तच्छबदे उदाश् . ## पुश् कालनेमिं हतवान् हन--भूते क्विप् 6 तश् . विष्णौ त्रिकाश् तेन तस्य बधकथा कालनेमिशब्दे उक्ता कालनेमिरिपुतच्छत्रुप्रभृतयोऽप्यत्र . ## पुश् विश्वामित्रपुत्रभेदे . %% भाश् आनुश् 4 अश् विश्वाभित्रपुत्रकीर्तने . ## पुश् कालं कृष्णं पर्णमस्य . तगरवृक्षे शब्दरत्नाश् . ## पुश् कालस्य पर्ययः वैपरीत्येन गमनम् 6 तश् . 1 शुभदायककालस्य अशुभदायकत्वे अशुभतदायकस्य 2 शुभदायकत्वे च . %% भाश् विश् 77 अश् . 3 कालक्रमे च . ## पुश् निश् कश् . त्रिकूटपर्वतनिकटस्थपर्वतभेदे %% भाश् वश् 276 अश् . ## नश् कालं कृष्णवर्णं समयं वा पालयति पालण्वुल् . 1 कद्धुष्ठमृत्तिकायाम् राजनिश् तस्याः कृष्णवर्णत्वात् तथात्वम् . 2 समयप्रतीक्षके त्रिश् स्त्रियां टाप् अतैत्त्वम् . ## पुश् निश् कर्मश् . पीलुभेदे कुपीलौ भावप्रश् . ## पुंस्त्रीश् कालः पुच्छोऽस्य . %% कात्याश् स्मृत्युक्ते मृगभेदे स्त्रियां जातित्वात् ङीष् . स च कूलचरत्वेन सुश्रुते उक्तः कूलचरशब्दे विवृतिः . ## पुश् कालः कालचक्रं पुरुष इव . मेषादिद्वादश राशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे 1 वायुचक्रभेदे . तस्य च जन्मादौ शुभाशुभज्ञानाय यथाङ्गादिविभागः, तथा वृहज्जातके उक्तं यथा %<शीर्षं मुखबाहू हृदयोदराणि कटिअस्तिगुह्यसंज्ञकानि . जानुऊर्ङ्घेच च ऊरू चरणाविति राशयोऽजाद्याः>% तस्यार्थः . %% . ततश्च यदङ्गराशिराशीशौ दीर्घौ तदङ्गं दीर्घं, तयोर्लघुत्वे लघु, राशिराशीशयोर्भिन्नरूपत्वे मध्यमम् इति कल्प्यम् . लग्नद्रेक्काणभेदेनाङ्गविशेषः तत्द्द्येक्काणे सदसद्ग्रहयोगेन फलविशेषश्च वृहज्जाश् उक्तः यथा . %% वचनस्यायमर्थः त्रिभिर्द्रेक्काणभागैस्त्रिधा देहविभाग इति शेषः . तत्र प्रथमेन द्रेक्काणेन मूर्धाद्यङ्गं, द्वितीयेन कण्ठादि, तृतीयेन वस्त्यादि . तत्राप्य्वदितैर्दृश्यभागस्थैर्वाममङ्गमनुदितैरदृश्यभागस्थैर्दक्षिणाङ्गमित्यर्थः . तथाच लग्नात् द्वादशैकादशदशमनवमाष्टमसप्तमाः उदितभागस्था दृश्याः . अनुदितभागस्थोऽदृश्यः सच लग्नात् द्वितीयतृतीयचतुर्थपञ्चमषष्ठसप्तमांशभेदभागस्थः . तथाचायमर्थः प्रथमेद्रेक्काण लग्नं शिरः, द्वितीये द्वादशे च क्रमेण दक्षवामे दृशौ, तृतीयैकादशयोः दक्षवामश्रोत्रे, चतुर्थपञ्चमयोः, दक्षवामे नासे, पञ्चमनवभयो, दक्षवामकपोलौ, षष्ठाष्टमयोः दक्षवामे हनू, सप्तमं मुखम् . लग्नगे द्वितीये द्रेक्काणे लग्नं कण्ठः, द्वितीयद्वादशयोः दक्षवाभस्कन्धौ, तृतीयैकादशयोः दक्षवामौ बाहू, चतुर्थदशमयोः दक्षवामे पार्श्वे पञ्चमनवमयोः दक्षवमौ हृद्भागौ, षष्ठाष्टमयोः दक्षवामौ उदरभागौ, सप्तमं नाभिः . लग्नस्य तृतीये द्रेक्काणे लग्नं वस्तिः (नाभिलिङ्गमध्यभागः) द्वितीयद्वादशयोः दक्षवामौ शिश्नगुह्यभागौ, तृतीयैकादशयोः दक्षवामौ ऊरू . पञ्चमनवप्नयोः दक्षवामे जानुनी . षष्ठाष्ठमयोः दक्षवामे जङ्घे, सप्तमं पादाविति . इति महीधरकृतव्याख्यानुसारि . तत्फलमाह तत्रैव %% . कालपुरुषः प्रतिपाद्यतयास्त्यस्य अच् . 2 ज्योतिःशास्त्रे %% भट्टोत्पलः . कर्मश् . 3 कृष्णवर्णपुरुषे . कालः पुरुष इव . दानार्थं कल्पिते पुरुषाकारे 3 कालरूपेश्वरमूर्तिभेदे पुश् तत्प्रकारो हेमाश् दाश् खश् उक्तोभविष्योश् पुश् यथा %% . सुवर्णादिपरीमाणमत्र यथाशक्ति सम्पादनीयम् . खड्गोद्यतकरोदीर्घोजवाकुसुमकुण्डलः . रक्ताम्बरधरः स्रग्वी शङ्खमालाविभूषितः . तीक्ष्णासिपुत्रीबन्धेन विसृग्दारिकटीतटः . उपानदुयुअयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वगः . गृहीतमांसपिण्डश्च वामे करतले तथा . एवंविधं नरं कृत्वा गृहीतकुसुमाञ्जलिः . यजमानः प्रसन्नात्मा इमं मन्त्रमुदीरयेत . सम्पूज्य गन्धकुसुमैर्नैवेद्यं विनिवेद्य च . सर्वं कलयसे यस्मात् कालस्त्वं तेन चोच्यसे . ब्रह्मविष्णुशिवादीनां त्वमाराध्योऽसि सुव्रत! . पूजितस्त्वं मया भक्त्या पार्थिवश्च तथासुखम् . यद्बुध्यते तव विभो! तत्कुरुष्व नमोनमः . एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् . ब्राह्मणं प्रथमं पूज्य वासोभिर्भूषणैस्तथा . दक्षिणां शक्तितो दद्यात् प्रणिपत्य विसर्जयेत् . दक्षिणां पूर्वोक्तां निष्कादिकाम् %% . ## पुश् कालं पृष्ठं यस्य . 1 कर्णधनुषि 2 धनुर्मात्रे हेमचश् . ## स्त्री पिष्यतेऽसौ पिष--कर्मणि घञ् कर्मश् गौराश् ङीष् . श्यामालतायां रत्नमाश् . ## नश् कालं कृष्णं प्रभातंयत्र . शरदृतौ त्रिकाश् . ## स्त्री 6 तश् . खण्डकालस्य व्यवहारारम्भे . तत्प्रवृत्तिकालश्च सिश् शिश् उक्तोयथा %% कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीनां युगपदेकहेलया प्रवृत्तिर्बभूव . एतदुक्तं भवति . चन्द्रार्कयोर्मेषादिस्थयोश्चैत्रस्य शुक्लपक्षादिः प्रतिपत् . अतो मधोः सितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्वन्तराणां कल्पस्य च तदैव प्रवृत्तिः . अथोदयाच्च भानोः . स चोदयः कस्मित् देशे . लङ्कानगर्याम् . तथा तस्यैव वारोचादित्यवार इत्यर्थः . ## स्त्री कालभायै कृष्णप्रभायै अण्डति अडिउद्यमे ण्वुल् . मञ्जिष्ठायां राजनिश् तस्या रक्तनिर्यासवत्त्वेऽपि क्लाथनात् पूर्बं कृष्णकाण्डत्वात्तथात्वम् . ## पुश् भीरोर्भावः अण् भैरवं भीरुत्वं कालस्य भैरवं भयं यस्मात् . काशीस्थे शिवांशजे भैरव भेदे सच शिवतत्त्वज्ञानविघुरब्रह्मणःपञ्चमशिरश्छेदनाय शियेन प्रादुर्भावितः . तत्कथादि काशीखश् 32 अश् . तद्वाक्यञ्च कपालमोचनशब्दे 1655 पृश् दर्शितम् . तन्नामनिरुक्तिस्तत्रैव दर्शिता यथा %% . कालराजोऽप्यत्र तत्रैव तन्नामनिरुक्ति र्दर्शिता यथा कालवद्राजसे यस्मात् कालराजस्ततो भवान् . तस्य च काश्यामाधिपत्यं तत्रैवोक्तं यथा %<आधिपत्यञ्च तस्यां ते कालराज! सदैव हि . तत्र ये पापकर्तारस्तेषां शास्ता त्वमेवहि . शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति .. एतान् वरान् प्रगृह्याथ तत्क्षणात् कालभैरवः . वामाङ्गुलिनखाग्रेण चकर्त च शिरीविधेः>% ## पुश् कालस्य प्रकाशकत्वेन मयूखैव . कालस्वरूप कर्माङ्गभावादिज्ञापके स्मृतिनिबन्धभेदे . ## स्त्री काली मसीव पुंवत् . नदोभेदे . %% हरिश् 236 अश् . ## पुश् माधवस्य माधवाचार्यस्यायं छ काल प्रतिपादकोमाधवीयः माधवकृतः ग्रन्थः . माधवाचार्य प्रणीते कालभेदकर्माङ्गभावनिरूपके स्मृतिनिबन्धभेदे . ## पुश् कालोमन्यतेऽसौ मन--कर्मणि घञ् सुप्श् सश् . कृष्णार्जके (कालतुलसी) रत्नमाला . 6 तश् . 2 कालपरिमाणे नश् . मल--मावे घञ् कालेन कृष्णवर्णेन मालः सम्बन्धोऽस्य . कालमालोऽपि कृष्णार्जके पुश् राजनिश् . ## पुंस्त्रीश् कालं मुखं यस्य . 1 कृष्णमुखे वानरभेदे स्त्रियां ïãù . %% bhàø vaø 291 aø . %% bhàø sa030 aø . ## puø कालोसुष्क इव कायति कै--क . घण्टापारुलिवृक्षे रत्नमाश् . ## पुश् कालं मूलमस्य . रक्तचित्रकवृक्षे राजनिश् . ## स्त्री कालंवर्णं मिषति स्पर्ध्वते काण्डेन मिष--अण् उश् सश् . 1 मञ्जिष्ठायाम्, 2 सोमाराज्याम्, त्रिवृति (तेओडि) च अमरः . स्वार्थे क . कालमेषिका तत्रार्थे भरतस्तु तालव्यमध्यं पठित्वा तदर्थतामाह . ## पुश् कर्मश् . यवनाधिपे नृपभेदे . %% हरिश् 36 अश् . %% हरिवं 111 अश् . %% हरिश् 115 अश् . तद्बघकथा ## नश् कालस्य यापनमतिवाहनम् . कालक्षेपणे ## पुश् प्रभवादिषष्टिसंवत्सरान्तर्गते 1 द्वापञ्चाशत्तमे वत्सरभेदे प्रभबादिवर्षानयनं ज्योश् तश् उक्तं यथा %<शकेन्द्रकालः पृथगाकृति 22 घ्नः शशाङ्कनन्दाश्वियुगैः 4291 समेवः . शराद्रिवस्विन्दु 1875 हृतः स लब्धः षष्ठ्यावशिष्टाः प्रभवादयोऽब्दाः . वर्षवर्जन्तु यच्छेषं सूर्थ्यैः 12 संपूर्य खोर्मिभिः 60 . हृतो व्युत्क्रमतः खाग्नि 30 हृतेऽंशे मासकादयः>% अस्यार्थः . शाकेन्द्रकालः शकराजाव्दकालः पृथक् आकृतिघ्नः द्वाविंशत्या पूरितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्वयाधिकचतुःसहस्रैः समेतोऽङ्कः शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्संख्यं हर्तुं शक्यते तावता हृतः कर्तव्यः स लब्धः पूर्वशकाव्दः शरेत्यादिना लब्धसंख्यया युतःकार्यः षष्ठ्याप्तावशेषे पूर्ववत् षष्ठ्याहृतलब्धस्यावशिष्टे प्रभवादयः एकावशेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः . वर्षवर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृतावशिष्टं तत् सूर्यैः द्वादशभिः संपूर्य खोर्मिभिः षष्ठ्या हृते व्युत्क्रमत इत्यनेन षष्टिहृतावशिष्टः अङ्कादण्डाः षष्टिहृत लब्धांशके खाग्निहृते त्रिंशता हृतावशिष्टा अंशकालब्घा मासाः स्युरिति . प्रभवादिवर्षात्युपक्रम्य %<आद्या तु विंशतिर्व्राह्मी द्वितीया वैष्णवी स्मृता . तृतीया रुद्रदैवत्या इष्टा मध्याधमा भवेत्>% इत्युक्त्वा तत्फलमुक्तं भविष्प पुश् यथा गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्तकाः . बासवो वर्षते देवि! शस्यञ्च न हि कायते . तिलसर्षपमाषादिकार्षासानां महार्घता . गोमहिष्यः सुवर्णानि कस्यताम्राण्यशेषतः . तत् सर्वं देबि! विक्रीय कर्तव्योधान्यसञ्चयः . तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् . पार्थिवा मोषका दीनाः कालयुके प्रपोडिताः 52 वर्षफलकथने . 3 तश् . 2 कालेन कालधर्मेण मृत्युना युक्तेच tri0 ## पुश् 650 . कालसम्बन्धे . %% भाश् वश् 10 अश् . कर्मश् ज्योश् उक्ते कालरूपे योगभेदे च कालशब्दे विवृतिः . ## पुश् त्रिश् कालएव योगोऽस्त्यस्य इनि 11 शिवे . %% भाश् आनुश् 17 अश् . शिवसहस्रनामोक्तौ . 2 कालसम्बद्धे त्रिश् . ## स्त्री कालो रात्रिरिव कालस्य खण्डकालस्य रात्रिरिव अप्रकाशकत्वात् . 1 प्रलयरात्रौ 2 प्रलयकाले तत्र सर्वचेष्टाराहित्यात् तथात्वम् . %% इति मनुना प्रलयकाले सर्वचेष्टाराहित्योक्तेस्तत्कालस्य रात्रिरूपत्वम् . 3 दुर्गामूर्तिभेदे सा च %% इत्युपक्रम्य मन्त्र महोदचौ 18 तरङ्गे उक्ता, तत्रैव तस्या मन्त्रपूजादिकं दृश्यम् . %<शक्तिभिःसहिता दुर्गा कार्शीं रक्षति सर्वतः . ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः>% काशीखश् %% देवीमाश् व्याकृतञ्चैतद् गुप्तवत्यां यथा कालरात्रिः सर्वजन्तुमरणोपलक्षिता कल्परात्रिः . महारात्रिः ब्रह्मलयोपलक्षिता महाप्रलयरात्रिः, मोहरात्रिः मोहावर्तगर्तपातिनी महामायाख्या संसृतिकर्त्री, यद्वा दैनन्दिनप्रलयब्रह्मप्रलयमोक्षरूपमहाप्रलयरूपरात्रय इति पदत्रयस्यार्थः . 4 तत्प्रतिपादकमन्त्रभेदे च अभेदोपचारात् स च मन्त्रः बह्वृचग्रन्थे रात्रिसूक्तत्वेन प्रसिद्धः . सामभेदे च %% इत्यादिः . 5 भीमरथ्याम् (अतिवृद्धवयस्के) हाराश् . सर्वप्राणिनाशिकायां 6 यमभगिन्यां भावप्रश् . 7 दीपान्वितामावस्यायाम् %% इत्यागमोक्तेः . ## पुश् कालरूपो रुद्रः . कालरूपप्रलयाग्निरूपे रुद्रभेदे %% देवीपुश् . कालाग्निरुद्रोऽप्यत्र ## त्रिश् कालः कालकं चिह्नभेदः अस्त्यस्य सिध्माश् लच् . कालकचिह्नयुक्ते त्रिकाश् . ## नश् निश् कर्मश् . विड्लवणे रत्नमाश् . %% सुश्रुते तद्गुणा उक्ताः . %% . ऊर्धं कफमधो वातं सञ्चारयतीत्यर्थः . %% भावप्रश् तत्पर्यायगुणाः ## पुश् 1 दानवभेदे . %% हरिवंश् 240 अश् दानवोक्तौ . कर्मश् . 2 कृष्णे लोचने नश् बश् वश् . 3 तद्युक्ते tri0 ## नश् निश् कर्मश् . कृष्णायसे रत्नमाश् लोहस्योत्पत्तिलक्षणगुणा भावप्रश् उक्ता यथा %% . ## पुश् कालं कृष्णंवृन्तमस्य . कुलत्थवृक्षे रत्नमाश् गौराश् ङीष् . कालवृन्ती पाटलावृक्षे स्त्री राजनिश् . ## स्त्री कालस्य शनेः वेला कालमेदः . रव्यादिवारेषु दिवानिशोरर्धयामभेदे सच अर्ध्वयामाशब्दे 376 पृश् उक्तः तत्फलमाह वसिष्ठः %% . ततश्चार्धयामरूपकालवेलायाः रात्रावपि सम्भवेन तस्य रात्रौ दोषाभावोक्तिः वारविशेषविषया तदुक्तं ज्योतिर्निबन्धे %% . तस्याः सर्वदेशे वर्जनीयतामाह गर्गः %% . विन्ध्योत्तरकूलाद्यनन्तर्गतत्वात् मत्स्यादीनां पृथगुक्तिः . ## नश् निश् कर्मश् . स्वनामख्याते(नरिचा)हिन्दी भाषाप्रसिद्धे श्राद्धशाके भावप्रश् . %% तत्पर्यायमुक्त्वा %% तत्गुणाद्युक्तम् . रुच्यं रुचये दीप्तये हितमित्यर्थः . मेध्यं श्राद्धदेयत्वेन पवित्रम् यथाह हारीतः %% . ## पुश् निश् कर्मश् . कृष्णव्रीहौ धान्यभेदे राजनिश् कृष्णव्रीहि--शालामुख--जतुमुख--नन्दीमुख--लावाक्षक--त्वरितक--कुक्कुटाण्डक--पारावतकपाटप्रभृतयो व्रीहयः . कषायमधुराः पाके मधुरा वीर्यतो हिमाः . अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः . कृष्णव्रीहिर्वरस्तेषां कषायानु रसो लघुः . तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे . दग्धायामवनौ जाताः शालयो लघुपाकिनः . कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः सुश्रुतः . तल्लक्षणमुक्तं भावप्रश् कृष्णब्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः . ## नश् कलश्याम्(स्याम्) भवः ढक् . तक्रेअम0 ## पुश् निश् कर्मश् . पर्वतभेदे तत्स्थानादि भाश् va0139 अश् उक्तं यथा %% . @<[Page 2004b]>@ ## puø 6 तश् . 1 चिरकालावस्थाने . %% मनुः . %% कूल्लूश् . 3 तश् . 2 कालेन रोधे च ## नश् कालेन सङ्कृष्यतेऽसौ सम्--कृष--कर्मणिघञ् . नववर्षायां कुमार्याम् . %% अन्नदाकल्पः . ## पुंस्त्री निश् कश् . कृष्णसर्पे त्रिकाश् स्त्रियां संयोगोपधत्वात् टाप् . पुंयोगे तु ङीष् . ## पुंस्त्रीश् कालः कृष्णवर्णः सारः प्रधानमस्य . कृष्णसारे मृगे शब्दरश् स्त्रियां जातित्वात् ङीष् . तल्लक्षणं कृष्णसारशब्दे दृश्यम् 2 पीतचन्दने कालानुसार्ये नश् भावप्रश् . तस्य गुणादि कालानुसार्यशब्दे दृश्यम् . %% सुश्रुश् . ## नश् कालेन समानः आह्वयोयस्य . कालसूत्रा ख्ये नरकभेदे %% भाश् आदुश् 45 अश् . ## नश् कालस्य यमस्य सूत्रमिब बन्धनहेतुत्वात् . 1 नरकभेदे भागश् 5, 26 अश् %% इत्यादिनरकभेदोक्तौ %% इत्यादिना तद्भेदानुक्त्वा %% इति लक्षितम् . कालसाह्वयशब्ददर्शितभारतवाक्ये ऽन्योऽपि तद्धेतुरुक्तो मनुना तु %<श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति . स मूढो नरकं याति कालसूत्रमवाक्शिराः>% इत्यन्योऽपि तद्धेतुर्विथिष्योक्तः सामान्यतस्तु एकविंशतिनरकहेतुरन्यायवर्तिराजप्रतिग्रह एव मनुना %% इत्युपक्रम्य %% इत्यादिना एकविंशतिनरकहेतुत्वोक्तेः . कालस्य मृत्योः सूत्रमिव . 2 मृत्युहेतुसूत्रे %% भाश् वश् 11490 श्लोश् . ## पुश् कालः कृष्णः स्कन्धोऽस्य . 1 तमालवृक्षे 2 तिन्दुकवृक्षे (तेंद) 3 जीवकवृक्षे (जिओल) मेदिश् . 4 दुष्खदिरे 5 उदुम्बरे च राजनिश् . 6 तश् . 6 कालायवभेदे ## पुश् कालं मृत्युंहरति हृ--टच् . 1 शिवे 2 कामरूपान्तर्गते तल्लिङ्गभेदे च . %% कालिश् पुश् 78 अश् . 3 समयहरे त्रिश् स्त्रियांङीप् ## स्त्री 6 तश् . विलम्बे शब्दचि0 ## पुश् कालेन कृष्णवर्णेन हीनः . लोध्ने शब्दचिश् . ## स्त्री काले कालभेदे होरा . 1 अहोरात्रोदितद्वादशलग्नार्धरूपहोरायां 2 समयभेदे च तत्तदीशितुरानयनम् मुहूर्तचिश् यथा %% मुश् चिश् . वारादेरिति वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे वारप्रवृत्तिर्जाता तत इष्टघटिकाद्विगुणाः कार्यास्ता द्विस्थाने स्थाप्याः तत्र पञ्चभिर्भक्ते यल्लब्धं तत्त्याज्यं यच्छेषं तत् द्विगुणघटीमध्ये वर्जितं कार्यम् . एवं विधाघट्यःसैका एकयुक्ताः कार्यास्ततोनगैः सप्तभिस्तष्टाभक्ता अवशिष्टाः कालहोराः स्युस्तादिनपाद्वारात् क्रमाद्गणनीयाः . यथा रविवारे इष्टघटिकाः षट् 6 द्विगुणाः 12 पृथगक्षाप्तशेष 2 वर्जिताः 10 नगैस्तष्टाः शेषं 3 सैकं 4 रविवार क्रमगणनया चतुर्थो बुधस्तस्य होरा यथाह वसिष्ठः %% तथा कृतेऽहोरात्रे चतुर्विंशतिः कालहोरा भवन्ति अत्रानुपातः यदि घटिकानां षष्ट्या 60 चतुर्विंशतिर्होरा 24 लभ्यन्ते तदा एकया किमिति अत्रैकेन गुणे विशेषाभावाच्चतुर्विंशतिः छेदः षष्टिर्जातः उभयोर्द्वादशापवर्ते इष्टघटिकाद्विगुणाः पञ्चभक्ताः कालहोराः स्युरिति . तथाचोक्तं रत्नमालायाम् %% अथ ग्रन्थ कृतोक्तौ वासना सार्धघटीद्वगेनैका होरा द्विगुणिताः सार्धद्विघट्यः पञ्च भवन्ति . अतएवोक्तं %% इति एकयोगे षट् जाता एवं रविवारक्रमेण गणनया द्वितीया शुक्रस्य कालहोरा प्रवृत्ता अतौक्तं सैका इति . भवन्मतेऽपि सूर्यात् षष्ठः शुक्रस्तस्यैव होरा इयञ्च शुक्रहोरा पञ्चघटीपर्यन्तं स्वमते इष्टघटिकाः 4 द्विगुणाः 8 अत्र पञ्चभ्य आधिक्यमनुचितमिति द्वितीयस्थाने स्थापयित्वा पञ्चभक्तावशिष्टत्रयेणोनाः पञ्च जाताः अत उक्तं स्वाक्षहृच्छेषवर्जिता इति . एकयोगे षट् एवं सति पुनः सैव होरा एवमिष्टघटीभिः कालहोराऽऽनयनं सुगमम् . वाराणां सप्तसंख्यात्वात्तदाधिक्यमनुचितमिति नगैस्तष्टा इत्युक्तम् . क्रमगणनायान्त्वियं युक्तिः द्वयोर्होरास्वामिनोरन्तरं पञ्च सम्भवति . एकयोगस्तु वर्तमानकालहोराज्ञानार्थमतो रविक्रमगणनया भवद्विवक्षिता सैव होरा भवति . विवाहवृन्दावने तु कालहोरा उदयमारभ्योक्ताः यथा %% अनयोर्विषयविभागो वसिष्ठसंहितायाम् %% . क्षणवारः कालहोरारूपः तदर्थं वारप्रवृत्तिः, अन्यकार्येषु दिक्शूलादिषु तिथिवारप्रयुक्तेषु नक्षत्रवारप्रयुक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः पीश् धाश् . %% मुश् . अथ कालहोराप्रयोजनमन्यच्च शालिन्याह . वारे प्रोक्तमिति . यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्य सदोषत्वेऽत्यावश्यककृत्ये तस्य कालहोरायां कर्तव्यं यदाह नारदः %% . अत्र केचित् यस्य वारोयत्कर्मप्रोक्तंतस्य बलिनो नवांशे सूर्यश्चन्द्रोवा चेत्तिष्ठेत् तदा तत्कर्म कार्यमित्याहुः उक्तञ्च %% इति . कैणित् प्रत्येकं होराफलान्युक्तानि %% उदयकाले यदा होरा तदा उदयादारभ्यहोरानयनप्रयोजनन्तु %% . युक्तं चैतत् वर्षेशादीना मुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेव गणनीयाः पीश् धाश् . ## स्त्री कालोवर्णोऽस्त्यस्य--अर्शश् अच् . %% वार्तिश् कालशब्दस्यैब वर्णबाचित्वे ङीष् इह तु अर्श आद्यजन्तत्वात् न ङीष् . 1 नीलिन्याम् 2 कृष्णत्रिवृतायां (कालतेओडी) 3 कृष्णजीरके च अमरः फर परत्वेऽपि हरीश् स्त्री . कल--विक्षेपेणिच्--पचाद्यच् . 4 मञ्जिष्ठायां मेदिश् कुलिकवृक्षे (कुलियाखाडां) रत्नमाश् . 6 अश्वगन्धावृक्षे राजनिश् 7 पाटलावृक्षे भावप्रश् . 8 दक्षप्रजापतिकन्यारूपे कश्यपपत्नीभेदे . %% इत्यादिना bhàø àø 65 aø ताः उक्ताः %% कालाया अपत्यम् ढक् . कालेय तदपत्ये ## पुश् कालरूपोऽंशः . ग्रहाणां दृश्यतायोग्ये काललवभेदे कालशब्दे विवृतिः ## स्त्री काले यथायोग्यकाले अक्षरं वेत्ति ठक् . शिक्षिताक्षरे त्रिकाश् . ## नश् कर्मश् . कृष्णागुरुणि अमरः तद्गुणादि भावप्रश् उक्तं यथा %% . तदुत्पत्तिदेशश्च प्राग्ज्योतिषदेशः यथाह रघौ %% . ## पुश् कालः सर्वहिंसकोऽग्निः . 1 प्रलयाग्नौ . कालानलप्रभृतयोऽप्यत्र 2 तदधिष्ठातरि रुद्रे 3 तत्प्रिये पञ्च मुखे रुद्राक्षे . %% तिश् तश् स्कन्दपुश् रुद्रपरत्वे कालरुद्रशब्दे उदाश् दृश्यम् . ## पुश् कालाग्निरिव रुद्रः . सर्वहारके प्रलयाग्नितुल्ये रुद्रे तमधिकृत्यैव कालाग्निरुद्रोपनिषत् प्रवृत्ता . अभेदोपचारात् तदुपासके 2 ऋषिभेदे वैदिक मन्त्राणां बहूनां तद्दृष्टत्वात् तदार्षत्वम् कात्याश् सर्वानुक्रमिकायामुक्तम् . ## नश् 6 तश् . 1 कालपुरुषस्याङ्गे . कालपुरुषशब्दे प्रमाणादि . कर्मश् . 2 कृष्णवर्णदेहे नश् कालमङ्गं यस्य . 3 कृष्णवर्णाङ्गयुक्ते त्रिश् %% भाश् vi07 अश् . ## नश् कालस्य कृष्णमृगस्याजिनम् . 1 कृष्णसारमृगचर्मणि कालमजिनं यत्र . 2 कालाजिनप्रधाने देशभेदे स च देशो वृहश् सश् कूर्मविभागे दक्षिणस्यामुक्तः यथा %% . ## नश् कालमञ्जनम् . कृष्णवर्णाधिक्ययुक्ते अञ्जनभेदे (काजल) %% कुमाश् . ## स्त्री अज्यते अनया अन्ज--करणे--ल्युट् ङीप् काली अञ्जनी पुंवद्भावः . रेचन्यां क्षुपभेदे राजनि0 ## पुंस्त्रीश् निश् कर्मश् . कोकिले तस्याण्डजेषु (पक्षिषु) अतिकृष्णत्वात् तथात्वम् . %% दशकश् स्त्रियां जातित्वात् ङीष् . ## पुश् 6 तश् . उचितसमयातिक्रमे संवत्सरातिरेके च . %% प्राश् तश् देबलः . कालातिरेके संयत्सरातिक्रमे%% इति मनुवचनैक वाक्यत्वात् दण्डवत्प्रायश्चित्तानि भवन्वीति न्यायाच्च कालातिक्रमकालात्ययादिकमप्यत्र %% उद्वाश् तश् भुजबलः . ## नश् कालस्यातीतमत्ययः अति + इण--भावे क्त 6 तश् . 1 कालातिक्रमे . %% मश् तश् काशीश् . अतीतः कालोऽस्य निष्ठान्तत्वात् परनिपातः 2 अतिक्रान्तकाले त्रिश् . गौतमोक्ते कालात्ययापदिष्टाख्ये बाधरूपे 3 हेत्वाभासभेदे कालात्ययापदिष्टशब्दे विवृतिः . @<[Page 2007a]>@ ## puø कालआत्मास्य . कालस्वरूपे परमेश्वरे . %% .. सूश् सिश् .. वा कप् . कालात्मकोऽप्यत्र . कालेन तत्कृत आत्मा स्वरूपं यस्य वा कप् . 2 कालकृतस्वभावके स्थावरजङ्गमादौ त्रिश् सात्विका राजसाश्चैव तामसा ये च केचन . भावा कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु . जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि . सर्वे कालात्मकाः सर्प! कालात्मकमिदं जगत् . प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः . तासां विकृततायाश्च सर्वं कालात्मकं स्मृतम् . भाश् आनुश् 1 a0 ## पुश् कालात्ययेनापदिष्टः 3 तश् गौतमीक्ते हेत्वाभासभेदरूपे हेतुदोषे तल्लक्षणादिकं गौश् सूश् भाव्यादौ दर्शितम् यथा %% सूश् %% . भाश् . उक्तसूत्रं बृत्तौ त्वेवं व्याख्यातं यथा . %% . मणिकृता तु बाधत्वेनायं व्यवहृतः तल्लक्षणादिकं तत्रोक्तं यथा %% . %% भाषाश् . ## पुश् कालः कालस्वरूपकर्माङ्गत्वादि आदर्श्यतेऽत्र आ + दृश--णिच्--आधारे अच् . स्मृतिनिबन्धभेदे ## पुश् कालानां खण्डकालानामध्यक्षःस्वगत्या प्रवर्तनात् . 1 सूर्ये %% भाश् वश् 30 . सूर्यस्याष्टाधिकशतनामकथने . सर्वकालप्रवर्तके 2 परमेश्वरे च . ## पुश् कालःसर्वसंहारकः अनलः . 1 प्रलयाग्नौ %% गीता . 2 नृपभेदे %% . हरिवंश् 31 a0 ## नश् कालानल इव हिंसकं चक्रम् . नरपतिजयचर्योक्तेऽनिष्टादिज्ञापके चक्रभेदे तद्भेदादिकञ्च चक्रशब्दे वक्ष्यते . ## नश् कलएव कालः तं, काले वर्षाकाले वा अनुनदति अनु + नद--णिनि . 1 भ्रमरे 2 चटके 3 कपिञ्जले 4 चातके पक्षिणि च मेदिश् . स्त्रिया जातित्वात् ङीष् ## स्त्री कालेन वर्णेन अनुकृता शारिवा अनुशारिवा . 2 तगरमूले 3 शीतलीजटायाञ्च (शिउलीछोप) रत्नमाश् तयोः कालवर्णतया शारिवातुल्यत्वात्तथात्वम् . @<[Page 2008a]>@ ## नश् कालं कृष्णवर्णं मृगमदमनुरसति गन्धेन अनु + सृ--ण्वुल् . 2 पीतचन्दने कालानुसार्यके कालीयके (कलम्बक) भावप्रश् 2 समयानुसारिणि tri0 ## नश् कालः मृगमदैवानुसरति गन्धेन दूरतो गच्छति अनु + सृ--णिनि . 1 शैलजे गन्धद्रव्यभेदे शब्दरत्नाश् 2 समयानुसारके त्रिश् स्त्रियां ङीप् . ## नश् कालोमृगमदोगन्धेनानुसार्यो यस्य . तगरभेदे भावप्रश् (कलम्बक) %% तत्रैव तद्गुणादिकमुक्तम् . बहुश् वा कप् . कालानुसार्यक 2 कालीयके शैलजे राजनिश् 3 शिंशपावृक्षे (शिशु) मेदिश् . ## नश् अन्यः कालः मयूश् निश् सश् . 1 अन्यस्मिन् काले 2 उत्पत्त्युत्तरकाले %% शकुश् . 3 समयान्तरस्थायिनि च . ## पुंस्त्रीश् कालान्तरे दंशनकालात् दीर्घकाले विषं विकारकारि यस्य . मूषिके हेमश् तस्य दंशनाद्दीर्घकाले विषस्य विकारकारित्वात्तथात्वम् स्त्रियां ङीष् . ## पुश् कालो मृत्युराप्यते यस्मात् आप--अपादाने घञ् 6 तश् . 1 सर्पभोगे 2 राक्षसे पुंस्त्रीश् धरणिः स्त्रियां ङीष् . कलापं व्याकरणभेदं वेत्त्यधीते वा अण् . 3 कलापव्याकरणाभिज्ञे 4 तदध्येतरि च त्रिश् . कलापिना वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते %% पाश् अण् इनोलोपः . 5 कलापिना प्रीक्ताध्येतृषु भूम्नि %% सिश् कौश् . 6 तत्प्रोक्तवेदशाखाभेदे च ## नश् कालापस्य कलापिना प्रोक्तस्य शाखाभेदस्य धर्म आम्रायो वा %% पाश् वुञ् . 1 कलापिप्रोक्तशाखाभेदस्य 2 धर्मे आम्नाये च ## पुश् कर्मश् . सजले कृष्णवर्णे मेघे सजलस्यैव मेघस्य कालत्वात् तथात्वम् %% तन्त्रसाश् . कालमेघादयोऽप्यत्र . ते नर्दमाना इवकालमेघाः bhàø àø 193 aø . ## puø काल आम्रोयत्र . द्वीपभेदे %% हरिश् 151 अश् . ## त्रिश् कालेन निर्वृत्तादि पक्षाश् चतुरर्थ्यां फक् . कालनिर्वृत्तादौ . ## नश् कर्मश् अच् समाश् . कृष्णवर्णे लोहभेदे . काललौहशब्दे दृश्यम् . 2 लौहमात्रे हेमश् . %% भागश् 5, 26, 37, ## स्त्री कालस्य कर्मयोग्यसुमयस्याशुद्धिः . समयाशुद्धौ कालस्य कर्मविशेषानर्हत्वप्रयोजके धर्मभेदे सा च गुरुशुक्रास्तत्वादिकृता भवति . %% . ज्योश् प्रश् . एतदुपलक्षणम् अन्यान्यपि तन्निमित्तानि तत्तद्ग्रन्थे उक्तानि तत्र कालस्य शास्त्रादेव तत्तत्कर्मसाधनत्वेऽवगते शास्त्रेण च कालविशेषस्य पर्युदस्तत्वादशुद्धत्वम् . %% भट्टवार्तिकोक्तेः तस्य पुण्यत्वं तच्च रिक्तादिदोषराहित्ये अष्टमचन्द्रादिदोषराहित्ये मलमासादिराहित्ये च भवति अतस्तेषां पर्युदासात् कर्मविशेषे कालाशुद्धिः . तन्निमित्तज्ञापकञ्च रत्नाकरादिधृतं न्यायरत्नवाक्यम् मश् तत्त्वे यथा %% . मश् तश् एषु प्रमाणं वक्ष्यामः . अत्र नव्यवर्धमानः %% जीवमिश्रेणाभिहितम् . नचैकमेकदिनं वृष्ट्यवच्छेदानवच्छेदाभ्यां भिन्नमिति वाच्यं विशेष्यीभूतदिनस्यैकत्वेन प्रत्यभिज्ञानविरोधेन उपाधिमात्रभेदात् अन्यथा अग्रावच्छिन्नवृक्षान्मूलावच्छिन्नवृक्षस्याभेदेनान्योन्याभावस्याव्याप्यवृत्तित्वप्रसङ्गादित्याह तन्न वृष्टिदिनोत्तरदिनस्य निषेधविषयत्वे वृष्टिदिनस्य कर्मार्हता स्यात् . तस्मात् विशेष्याया वृष्टेरेवोत्तरत्वम्, न तु तदवच्छेदकदिनस्यापीति . तेनैकस्मिन् दिने वृष्ट्या तद्दिनमात्रत्यागः द्वितीयदिनादौ तु अन्तिम दिनमारभ्य त्र्यहसप्ताहयोस्त्यागः . तथा च व्यासः %% . आसप्तवासरानित्यत्र उपस्थितत्वाद्वृष्टिकालमादाय सप्ताहगणना आसप्तबासरानिति अधिकसंख्याव्यवच्छेदार्थम् . एतेन विध्यनुवादभिया अधिकसंख्या निरस्ता . अत्र वृष्ट्युत्तरमेव सप्ताहत्यागः एतद्वचनन्तु तृतीयादिदिवसीयाकालवृष्ट्यभिप्रायेण . %% न्यायरत्नपरिगृहीतवाक्येऽपि दिनेन दिनवृत्तिवर्षणेन एवं द्वितीयेनेत्यादौ ज्ञेयम् . अतएव न्यायरत्नेऽपि वृष्ट्यत्तरत्वमुक्तं नतु वृष्टियुक्तदिनोत्तरत्वमिति . एकादिदिनवृत्तित्वविशेषणं दिनाल्पत्वबहुत्वज्ञापनार्थमिति . श्रीपतिव्यवहारनिर्णये %<आकालिकीं वृष्टिमवेक्ष्य गन्ता पदं न गच्छेच्छुभमात्मनीच्छन् . क्षौरं व्रतञ्चापि शुभाभिलाषी कदापि नैव मनसापि कुर्यात्>% . अत्र नोसन्ध्या गर्जित इति आकालिकीवृष्टिमवेक्ष्य इत्यादि श्रवणात् . %% इति वचने पूर्वपदमपि कारणताग्राहकत्वेन परसन्ध्याव्यावर्तकम् . अन्यथा संक्रान्तिबद्भाविनिमित्तत्वेन परसन्ध्यायां गर्जितेऽपि व्रतवैगुण्यं स्यात् . एतेन पूर्वदिने सायं सन्ध्यागर्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति . सप्तम्यर्थानुपपत्तेः गीतायां %% इतिवत् स्वरूपाख्यानपरं बा पूर्वपदम् . कामरूपीयनिबन्धेऽप्येवम् . योगीश्वरः %% . अत्र यावद्विष्णुमहोत्सव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनी पूर्णिमा इति व्याख्याति च . कृत्यचिन्तामणिभोजराजव्यवहारसमुच्चयश्रीधरसमुच्चयेषु पौषादि चतुरो मासान् ज्ञेया वृष्टिरकालजा . व्रतयज्ञादिकं तत्र वर्जयेत् सप्त वासरान् . मार्गान्मासात् प्रभृति मुनयोव्यासबाल्मीकिगर्गाश्चैत्रं यावत् प्रवर्षणविधौ नेति कालं वदन्ति . नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकालौ मासावेतौ न शुभफलदौ पौषमाघौ न शेषाः . मार्गादित्यवधौ पञ्चमी नामिविधौ . व्यासवाल्मीकिगर्गा इत्यत्र व्यासबाल्मीकिशिष्या इति जीमूतवाहनः पठति . प्रवर्षणेत्यत्र छन्दोभङ्ग आर्षत्वात् सोढव्यः . एवं पक्षत्रये व्यवस्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमिति न्यायेनाद्यः पक्षः श्रेयान्, तदुत्तरन्तु पक्षद्वयमापदत्यन्तापद्विषयमेवमन्यत्रापि . अतएव राजमार्तण्डे %% . इति शेषचरणे मीमांस्यानीह कोविदैरिति कृत्यचिन्तामणौ पाठः . यद्वा %% इति न्यायेन दोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः . तत्रापि विशेषौक्तो वृहस्पतिना %% . काश्यपः %<ॠक्षैकमन्दिरगतौ यदि जीबभानू ÷ukrã'stagaþ सुरवरैकगुरुश्च सिंहे . नारभ्यते व्रतविवाहगृहप्रतिष्ठा क्षौरादिकर्म गमनागमनञ्च धीरैः>% . ऋक्षैकमन्दिरगताविति विशिष्टं न पृथक् तथा च %% . चातुर्मास्यव्रते तु प्रतिप्रसवमाह महाभारते %% . गार्ग्यः %% . माङ्गल्यं विवाहादि . खातं पुष्करिण्यादि . राजमार्चण्डे हारीतः %% . सिंहे गुरुदिनकरयोः--सिंहस्थे गुरौ रवौ च एकराशिस्थयोर्युगपत्तयोरेव %% इत्यत्र %% इति पाठान्तरम् . हरीज्ये--सिंहे वृहस्पतौ . सोमशेखराख्यनिबन्धे %% . दीपिकायाम् %% . सर्वकर्माणीति वचनान्तरोक्तप्रातिस्विकनिषिद्धकर्मपरं लाघवात् अन्यथा अतिप्रसङ्गापत्तेः . वृहद्राजमार्तण्डः यात्राविवाहव्रतबन्धवेश्मप्रासादचूडाकरणं हितैषी . नष्टे भृगौ नोपदिशेन्नराणां देवप्रतिष्ठामपि कर्णवेधम् . हित्वाद्यं शुभकर्माणि कुर्यादस्तमिते सिते . विवाहं मेखलाबन्धं यात्राञ्च परिवर्जयेत् . अत्र यात्राञ्चेति चकारः पूर्ववचनोपात्तमुन्यन्तरोक्तप्रातिस्विकनिषिद्धकर्माणि स मुच्चिनोति . %% . एवञ्च कालाशुद्धौ विद्यारम्भं न कुर्यात् तद्विधानञ्च विष्णुधर्मोत्तरे . %% देवलः %% . अन्तक इति शेषः . राजमार्तण्डे %% . पित्रादिषु--सिंहघटकमघा पूर्वफाल्गुन्युत्तरफाल्गुनीप्रथमपादेषु . प्रतिप्रसवमाह शातातपः %% . तत्रैव हेमाद्रिधृतमाण्डव्यवचनम् %<श्रुतिवेधजातकान्नप्राशनचूडादिकः सर्वः . रविभवनस्थे जीवे कार्योवर्ज्योविवाहस्तु>% . माध्यां मघायोगे तु ऋक्षैकमन्दिरगतावित्यादिना सर्वकर्मनिषेधात् . अथैवं विवाहोऽपि श्रूयते तथाच राजमार्तण्डे दक्षः %% . इत्थञ्च माघ्यां मघायोगाभावेऽपि श्रुतिवेधादि, मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मषापरित्यागादेव तथाच माण्डव्यः %% . वात्स्यायनः %% गर्गः %% . माण्डव्यः %% . अत्रापि पूर्वः पूर्वः पक्षः श्रेयान् . राशिं--राश्यन्तरम् अन्यथा व्यर्थं स्यात् . अतएव न्यायरत्नेनापि पूर्वराशिगमिष्यमाणातिचारिगुरुकेत्युक्तम् . वृहद्राजमार्तण्डे %% . व्यवहारसमुच्चये कृत्यचिन्तामणौ च हारीतः %% . कृत्यकल्पलतायां वाचस्पतिमिश्रैः %% . द्वैतनिर्णये %% इति अमूलकमित्युक्तम् . वराहसंहितायाम् %% . तत्र वर्षे कर्मणोलुप्तत्वात् वत्सरोलुप्त इति तदाह योऽनर्ह इति . भुजबलभीमादिनिबन्धेषु %<शुभं भवनमासाद्य यदातिक्रमते गुरुः . अत्र संवर्धिता कन्या सुखं भर्तुः प्रमोदते>% दीपिकायाम् %% . त्रिकोणं नवपञ्चमम् . जाया--सप्तमं, धनं--द्वितीयं, लाभ--एकादशगृहम् . रत्नकोषे %% . प्रतिष्ठाकाण्डे कल्पतरौ देवीपुराणम् %% . कृत्यचिन्तामणौ देवीपुराणम् %% . गुणिसर्वस्वे मकरस्थगुरौ प्रवर्तकं नरसिंहपुराणम् विवाहोनैव कर्तव्यः सिंहसंस्थे गुरौ सदा . मकरस्थे च तत्कार्यं कल्याणं सर्बतोबुधैः . तथा देवीपुराणम् %% . एतद्वाक्यं व्यवहारापरिगृहीतमिति कृत्यचिन्तामणिः . एतेनैतदनाकरं न भवति किन्तु मैथिलानामनाचारः इति स्वरसोऽवगम्यते . अतएव रत्नावल्यादिषु नीचस्थगुरावेव दोष उक्तः . गुरोर्नीचस्थत्वमपि त्रिंशांशमकरराशेः पञ्चमांशं यावदिति ज्योतिस्तत्त्वे ज्ञेयम् . रत्नावल्याम् %% . श्रीपतिरत्नमालायां कृत्यचिन्तामणौ च वात्स्यः %<शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन् वारेऽस्य चोपनयनं कथितं द्विजानाम् . नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ व्रतविधौ स्मृतिकर्महीनः>% . अस्यशाखाधिपस्य . तेन सामगानां कुजबारेऽप्युपनयनम् %% इत्युक्तत्वात् . कामरूपीयनिबन्धे स्मृतिसागरे देवीपुराणम् %% . रायमुकुटज्योतिःकालकौमुद्याम् यत्तु %% इत्यादि देवलवचनं तदपि सिंहवत् परिवर्जयेदित्यनेन यथा सिंहस्थस्य गुरोस्त्याज्यता तथा मकरस्थस्यापीति गम्यते . सिंहस्थ गुरोर्मघायुक्तमाघ्यां सत्यामेव त्याज्यता अतो मकरस्थस्यापि गुरोस्तस्यामेव त्याज्यता इत्यवगम्यते . अतएव देवीपुराणम् %% इत्यत्र यथातथोपादानम् . तदपि देशविशेष एव दूषणम् तथाहि %% . अतएवान्यदेशाभिप्रायेण भीमपराक्रमे %% . अत्र पूर्वोक्तनरसिंहपुराणवचने मकरस्थमात्रे विवाह उक्तः . अतएव तत्सारभूतं व्यवहारमात्रं विबक्षितं श्रीपतिनात्मबुद्ध्येति प्रतिज्ञायसमयाशुद्धौ मकरस्थवृहस्पतिदोषमनभिधाय केवलमुपनयने नीचस्थवृहस्पतिर्निषिद्धः . एतेन द्वैतनिर्णये श्रीपतिसंहितायां व्यवहारोपवृंहितमेव वचनं नच व्यवहारविरुद्धमिति . एतेन यत् मकरस्थगुर्वादौ विवाहादिविधायकं वचनं तदाचारविरहादनादरणीयम् इति वाचस्पतिमिश्रोक्तं हेयम् मकरस्थगुरौ प्रतिष्ठाव्यतिरिक्तकर्मनिषेधकश्रीपतिग्रन्थविरहात् . अथ तन्निषेधकमुनिवचनानि प्रामाणिकान्तरधृतत्वादुपादेयानीति चेत् तर्हि प्रतिप्रसववचनान्यपि तथा . एवञ्चातिचारे विवाहादिनिषेधकवचनानि श्रीपतिना लिखितानि नतु तदपवादकानीति तेन तान्यप्रामाणिकानीति यदुक्तं तदपि हेयम् प्रकृते पूर्वोक्तयुक्तेस्तौल्यात् भुजबलभीमे %% श्रीपतिरत्नमालायाम् %% . वृद्धशिशुत्वगन्तेतिक्वचित्पाठः . सितः शुक्रः . इह--पश्चाद्दिशि . राजमार्तण्डे %% . वृद्धे पञ्चदिनत्वकीर्तनमप्यापद्विषयं ज्योतिःपराशरेण भृगोः पादास्तेऽपि दशाहविधानात् . एवं गुरावपि . रत्नमालायां पक्षविधानात् तयोर्मते न सन्ध्यायाः पृथङ्निर्देशोऽपि वृद्धत्वेनैव तद्ग्रहणात् . दीपिकायाम् गुर्वादित्ये, गुरौ सिंहे, नष्टे शुक्रे मलिम्लुचे . याम्यायने हरौ सुप्ते सर्बकर्माणि वर्जयेत् . तत्रैव %% . ज्योतिषे %% . गर्गः %% . भोजराजः %% . ग्रहणकाले भूकम्पोल्कापातवज्रपातादिदोषसमाहारे त्रयोदशाहमशुद्धम् किञ्चिदूनतत्समाहारे दशाहम् . ग्रहणाद्येकैकदोषे त्र्यहमिति वाचस्पतिमिश्राः . अत्र स्मृतिसागरधृतसारसंग्रहे %% इति व्यवस्था अन्यत्र %% . पराशरः %% . भृगुः %% . शूद्रस्यापद्विषयम् . कम्पैत्युपलक्षणम् . ग्रहणादावप्येवमेवान्यत्रैकत्र पठितत्वात् . भोजदेवव्यवहारसमुच्चये %% . तमोयुक्ते राहुयुक्ते . व्रतदीक्षे इति नित्येतरकर्मोपलक्षणम् . तथाच स्मृतिसागरसारे ज्योतिषम् %% . मलमासाद्युपक्रम्य भविष्ये %<ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः . गुरोराहोरपि तथा त्यजेद्विद्वान्न संशयः>% . अत्र गुरोर्लज्जितत्वं हेतुः . तद्यथा %% इति . %% . इति दोपिकायामनिष्टैत्यभिधानात् अनिष्टजनकोत्पात एव सर्वकर्मानधिकारः . पूर्वलिखितभोजराजवचनेऽपि %% यः प्रकृतिविपर्यासः प्रायः संक्षेपतः स उत्पातः . क्षितिव्योमदिव्यजातोयथोत्तरं गुरुतरो भवति प्रायैति ऋत्वादिप्रयुक्तविपर्यासव्यावृत्त्यर्थं यदाह तत्रैव %% मनुनापि %% . अत्रानध्ययनार्थमृतावपोत्युक्तम् . उत्पाते दोषभङ्गमाह श्रीपतिव्यवहारनिबन्धे %% वार्हस्पत्ये %<शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्वेव . अतिवर्षणोपबासव्रतदोक्षाजप्यहवनानि>% . विष्णुधर्मोत्तरे %<शेतेऽत्र चतुरोनासान् यावद्भवति कार्तिकः . विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः . नाभिषेच्यो नृपश्चैत्रे नाधिमासे कदाचन . न सुप्ते च तथा कृष्णे विशेषात् म्पवृषि द्विज!>% . भविष्योत्तरे %% . सर्वास्तत्तद्वाक्यगणिताः पूर्वप्रातिस्विकोक्ताः एवं पुपयानीति अन्यथा विशेषवचनवैथर्थ्या दति वदन्ति . भोजराजः %% . इज्योगुरुः . नारदः %% . दानपदं सामान्यदानपरमिति वदन्ति . तथाच स्मृतिः %% . लषुहारीतः %% . एतद्वचनद्वयं कालविवेकेऽपि . अत्र दानमहादानयोरुपादानात् गश् तश् . मुहूर्तचिन्तामणिपीयूषधारादौ विशेष उक्तो विस्तरभयान्नोक्त स्ततएवावसेयः . ## पुंस्त्री काले वर्षाकाले चरति ठञ, के जले अलति अल--बाश् इकन् 7 तश् वा . 1 क्रौञ्चे वके शब्दरत्नाश् स्त्रियां ङीष् . कालोवर्णोऽस्त्यस्य ठन् कालात् वर्ण बाचित्वे जानपदाश् निश् ङीष् ततः स्वार्थे क ह्रस्वः इति वा . कालिका 2 देवीमूर्तिभेदे %% देवीमाश् तस्याः कृष्णवर्णतयाविर्भावात्तथात्वम् विवृतिः कालिकापुराणे 60 अश् यथा %% . 3 वृश्चिकपत्रवृक्षे 4 क्रमदेयवस्तुमूल्ये 5 धूसर्याम् 6 जटामांस्यां 7 काक्यां 8 पटोलशाखायां 9 रोमावल्यां 10 शिवायाम् 11 मेवाबल्यां स्त्री मेदिश् . 12 क्षीरकीटे हाराश् 13 मस्यां शब्दरत्नाश् 14 काकोल्यां 15 श्यामापक्षिणि स्त्री राजनिश् . 16 हिमाचलभवायां त्रिशिरायां हरीतक्याम् स्त्री मेदिश् . 17 चतुर्बर्ष कुमारीभेदे अन्नदाकल्पः कालसङ्कर्षाशब्दे विवृतिः . कालस्य भावः वाश् बा वुण् . 18 कृष्णवर्णे स्त्री . 19 स्वर्णदोषे जटाधरः बह्निना दाहे यद्दोषात् स्वर्णस्य कृष्णता भवति सा च ताम्रादिधातुयोगैः . %% रघौ अग्नावेव कालिकाज्ञानस्योक्तेस्तस्यैव तथात्वम् . काय जलाय अलति पर्याप्नोति अल--पर्याप्तौ ण्वुल् टाप् अतैत्त्वम् . 20 कुज्झटिकायां भरतः 21 नवमेघे स्त्री मेदिश् . काले दीयते ठक् . 22 प्रतिमासदेयवृद्धौ (सुद) %% नारदः . कं जलमलति भूषयति अलभूषणे ण्वुल् टाप् अतैत्त्वम् . 23 सुरायां स्त्री हेमचश् . कालोवर्णोऽस्त्यस्य ठन् . 24 कालीयके कृष्णचन्दने नश् शब्दचश् . प्रकृष्टः दीर्घःकालोऽस्य प्रकृष्टे ठञ् . 25 वैरे नश् तस्य दीर्घकालस्थायित्वात्तथात्वम् . %% इत्यधिकारे %% पाश् कन् . कालक स्त्रियां टाप् अत इत्त्वम् . 26 कालिका अनित्यकृष्णवर्णयुक्त शाट्यादौ स्त्री %% सिश् कौश् . कालेन निर्वृत्तः ठञ् . कालिक 27 कालनिर्वृत्ते कालकृते त्रिश् . %% अमरः . काले भवः ठञ् . 28 कालभवे त्रिश् . उभयत्र स्त्रियां ङीप् इति भेदः . ## नश् कालिकाया माहात्म्यादिप्रतिपादकं पुराणम् . उपपुराणभेदे उपपुराणशब्दे पृश् तस्य तथात्वमुक्तं तत्प्रतिपाद्यविषयाश्च 1 अश् ब्रह्मणोनारदादिक्रमेण तत्पुराणवंशवर्णनम् . ऋषिप्रश्ने मार्कण्डेयोक्तिः . प्रजासृष्टिः--व्रह्ममनसः सन्ध्यासृष्टिः कन्दर्पसृष्टिः . तस्य ब्रह्मणा स्त्रीपुरषयोर्मेलनाय निदेशः . 2 अश् तस्य मन्मथनामादिनिरुक्तिः . तस्य हर्षणरोचनद्रावणशोषणमारणाख्यपञ्चवाणोक्तिः . सन्ध्यांदृष्ट्वा ब्रह्मणो मनोविकारः सन्ध्यादर्शनेन जातसात्विकपर्मात् अग्निष्वात्तादीनामुत्पत्तिः . तां दृष्ट्वा विकारान्वितदक्षधर्मतः रतिनामककन्योत्पत्तिः . 3 अश् ब्रह्मणः कामदेवशापः . रत्याः कामेन विवाहः . 4 अश् शिवमोहनाय ब्रह्मणा कामस्य नियोगः . शिवमोहनाय ब्रह्मणा विष्णुमायायाः स्तुतिः . दक्षकन्यासतीत्वेन तस्याः प्रादुभावप्रार्थनः दक्षेण महामायायाः स्तुतिः . 5 अश् विष्णुमायाया दक्षाय वरदानम् . 6 तश् शम्भोर्दारग्रहणाय ब्रह्मणा कामस्य नियोजनम् . तेन सह मारादिगण स्य प्रेरणम् . 7 अश् कामेन हरमोहनप्रकारोक्तिः . 8 अश् दक्षकृतमहामायास्तवः . सतीजन्मतत्पालन प्रकारः तन्नामनिरुक्तिः . नारदेन सत्या हररूपवरप्राप्त्युक्तिः . 9 अश् सतीकृतशिवव्रतम् . ब्रह्मणः शिवसमीपे दारग्रहणप्रार्थनम् . तदङ्गीकारे तत्परिणययोग्यतया दक्षकन्यायाः कथनम् . 10 अश् सत्या नन्दीव्रतसमाप्तौ शिवेन तस्यै स्वस्य भार्याभवनरूपवरदानम् . दक्षसमीपे स्वेन सतीविवाहार्थं शिवेन ब्रह्मणःप्रेरणम् . ब्रह्मणोदक्षं प्रति तयाप्रार्थने तेन तदङ्गीकारः . सतीविवाहार्थं ब्रह्मादिभिः सह शिवस्य दक्षपुरगतिः . 11 अश् विवाहकाले सतीरूपं दृष्ट्वा ब्रह्मणोमनोविकारः . ततः संवर्तादिमेवादीनामुत्पत्तिः . ततोदक्षवाक्येन ब्रह्माणं प्रति शिवस्य कोपः . विष्णुना सान्त्वनम् . 12 अश् ऋषिप्रश्ने ब्रह्मविष्णुशिवानामभेदोक्तिः . 13 अश् शिवाय विष्णुना ब्रह्माण्डसंस्थानस्य दर्शनम् . तथा रूपदर्शनेन तेषामेकत्वोक्त्या ब्रह्माणं प्रति तस्य कोपनिंवृत्तिः . 14 अश् शिवसतीविहारवर्णनम् . 16 अश् दक्षयज्ञप्रारम्भः . तत्र शिवसतीनिमन्त्रणाभावे सत्याः पितरं प्रति कोपः . तत्र दक्षकोपेन सत्या देहत्यागः . 17 तेन क्रुद्धशिवेन वीरभद्रं सृष्ट्वा तं प्रति दक्षयक्षनाशनायादेशः . तेन तद्यज्ञस्यनाशनम् . सतीविरहे शिवविलापः . 18 अश् शिवस्य सतीविरहवर्णनम् . शिवरोदनाम्बुनो भूमौ पतने तन्नाशाशङ्कया देवानां शनिं प्रति तच्छोषणप्रार्थने तेन तस्याङ्गीकारः . तद्वाष्पेण वैतरणीनदीप्रादुर्भावः . सतीमृतदेहग्रहणपूर्बकं शिवस्यभ्रमणम् . शनिना सतीशवदेहावयवानां क्रमशःखण्डने अङ्ग भेदेन तत्तत्स्थानानां पीठत्वप्राप्तिः . क्रमशः सर्वसतीदेहपतते शिवस्य लिङ्गत्वप्राप्तिः . ब्रह्मणा तस्य सान्त्वनम् . 19 चन्द्रभागान्तिके शिप्रसरः शिप्रानदीसमुतपत्तिः . चन्द्रभागानद्युत्पत्तिः . चन्द्रभागा नामनिरुक्तिः . सप्तविंशतौ अश्विन्यादिषु स्त्रीषु रोहिण्यामिन्दोरत्यनुरागे अश्विन्यादीनां चन्द्रेण विवादः . तत्र 2 3 9 10 12 16 21 26 भरण्यादिभिर्नवभिश्चन्द्रस्य भर्त्सने कृते चन्द्रस्य ताः प्रति यात्रायां वर्जनीयतारूपशापदानम् . सर्वासांदक्षसमीपे गतिः ताभिः चन्द्रदौरात्म्यस्यकथने दक्षेण चन्द्रं प्रति सर्वासुतुल्यवर्तनोपदेशेऽपि चन्द्रेण तथानाचरणे दक्षेण राजयक्ष्माणं गदमुत्पाद्यचन्द्राभिभवाय तस्य नियोगः . तस्य प्रवेशेन चन्द्रस्य क्षयः . चन्द्रक्षये ओषधीनामपुष्टौ यज्ञाभावात् वृष्ट्यभावेन प्रजाक्षयोक्तिः . 21 तदालोक्य दक्षसमीपे देवानां गमने तदुपदेशेन राजयक्ष्मणा गीर्णकलानां ज्योत्स्नादीनाञ्च निष्कासनम् . बृहल्लोहितानदीस्नानात् चन्द्रयक्ष्ममीक्षः . राजयक्ष्मस्थितिस्थानकथनम् . तत्पत्नीकथनम् . दक्षवाक्यानुसारेण चन्द्रमसो मासार्धं ह्रासवृद्धिप्रकारकथनम् . सूर्यविम्बेन चन्द्रबृद्धिकथनम् . शिवेन चन्द्रस्यैककलाधारणं ततएव ज्योत् स्नायाः क्षीण चन्द्रे प्रवेशेन चन्द्रबृद्धिकथनम् . सीतानदीप्रादुर्भावः . चन्द्रभागानामप्राप्तिसमर्थनम् निर्विर्णां सन्ध्यां प्रति विष्णूपासनार्थं वसिष्ठोपदेशः . सन्ध्यां प्रति विष्णोः प्रसादे तया तस्य स्तुतिः . तस्यै तेन वरस्य दानम् . विष्णोरुपदेशान्मेधातिथियज्ञाग्नौ तस्या देहत्यागः तच्छरीरस्य विष्णोराज्ञया सूर्यमण्डले नयनम् . सूर्येण तस्य त्रिधाकरणेन सन्ध्यात्रयकल्पनम् . मेधातिथियज्ञाग्नः अरुन्धतीसमुत्थानं तन्नामनिरुक्तिः . 23 अश् चन्द्रभागानदीमाहात्म्यम् अरुन्धत्या वसिष्ठेन सह विवाहः . 24 अश् ब्रह्मादिभिः शिववैकल्यवारणार्थं योगनिद्रायाः स्तुतिः . विष्णुना शिवस्य सान्त्वनम् . निमेषादिपरार्धपर्यन्तकालमानोक्तिः . मन्वन्तरोक्तिः . प्रलयप्रकारः . सृष्टिप्रकारः . 25 अश् सृष्टेर्विवृतिः . ब्रह्माण्डादिसंस्थानम् . 26 अश् वराहकल्पे प्रतिसर्गः . 27 अश् यज्ञवराहेण पृथ्वीधारणप्रकारः . 28 अश् जगतोनिः सारत्वोक्त्या तत्त्वज्ञानेन मोक्षोपदेशः . 29 शिवगणाना मुत्पत्त्यादि . 30 यज्ञवराहस्य धरारूपया वाराह्या सह क्रीडनेन तदनुरागात् तद्देहत्यागेऽनिच्छा . तद्देहत्यागार्थं देवैर्विष्णोः स्त्रवः . वराहदेहनाशार्थं शिवस्य शरभमूर्तिधारणम् तेन तस्य युद्धे पृथिव्या नष्टप्रायताशङ्कया रोहितमत्स्यरूपेण विष्णोराविर्भावः . तेन पृथिवीवेदमुन्यादीनां धारणम् . शिवेन नानाविधगणानां सृष्टिः . वराहमूर्तेः शरभेण सह युद्धे तस्यांशतोनरनारायणयोरुत्पत्तिः . शिवेन वराहस्य बधः . शिवगणानां स्वरूपगुणादि . 31 अश् मृतवराहदेहावयवेभ्यो ज्योतिष्टोमादियज्ञकल्पनम् . वराहपुत्रत्रयस्य त्रेताग्निरूपेणोत्पत्तिः . 32 अश् स्वायम्भुवमनुं प्रति कपिलशापः . मनोर्बिष्णूपासनम् . तत्समीपे विष्णोर्मत्स्यरूपेणागत्य वासस्थानप्रार्थनं, क्षुद्रपात्रादिवृहत्सरोवरपर्यन्ते क्रमशो वर्धमानस्य मत्स्यदेहस्याधारत्वाभावोक्तिः . 33 अश् मनुनाऽद्भुतदर्शनेन तं प्रति तस्य स्वरूपज्ञानाय प्रश्नेतस्मैतेन आत्मस्वरूपस्य कथनम् . कपिलवाक्यानुसारेणाचिरेण भाविखण्डप्रलया पद्वारणार्थं मत्स्येन वृहन्नौकानिर्माणस्य तत्रवीजसञ्चयस्थापनस्योपदेशः . स्वशृङ्गेण च तन्नौकायाः समाकर्षणं कर्तव्यमित्युक्तिः . प्रलयान्ते जगतां शेषरूपेण धार्यतोक्तिः . 34 अश् कूर्मरूपेण वराहशरभयुद्धेन नष्टप्रायायाभूमेः समीकरणम् . नरनारायणाभ्यां तपसा सूर्यादिस्थितिकरणम् . पूर्वसञ्चितवीजैः मनुना पुनः शस्यप्रवर्धनम् . 35 अश् शिवस्य पूर्बगृहीतशरभमूर्तित्यागकाले अष्टाभिः पादैः सूर्याद्यष्टमूर्तिग्रहणम् तेन तस्याष्टमूर्तिनामता . शारभकायात् कपालिभैरवप्रादुर्भावः . तद्यजनप्रकारः . 36 अश् रजस्वलायाः पृथिवीरूपवराहपत्न्याः वराहेण सङ्गमात् नरकासुरोत्पत्तिः . 37 अश् जनकनृपात् सीताद्युत्पत्तिः . धरोपदेशेन जनकेन नरकस्य प्रतिपालनादि . 38 अश् तस्य प्राग्ज्योतिषदेशे राज्यकरणम् तद्देशसीमादि . 39 अश् द्वापरयुगे उत्पन्नवाणासुरसंसर्गात् नरकस्यात्याचारः . नीलकूटे स्थितदेवीदर्शनार्थ मागतवसिष्ठदर्शननिवृत्तये नरकेण तद्देवीद्वाराच्छादाने कृते तंप्रति %% अगदनदमाहात्म्यादि . जल्पीशनामनिरुक्तिमाहात्म्यादि . 78 अश् तत्रत्यबहुरोकानदी माहात्म्यादि . कृत्तिवासगिरिचन्द्रिकानदीफेनिलास्वमदनानदीमाहात्म्यादि . भद्रानदीसुभद्रानदीमानस वैरटगिरिभैरवीनदी वर्णलानदीमाहात्म्यादि . त्रिस्रोतः कपोतकुण्डवारुणकुण्डतत्त्वाचलमाहात्म्यादि . सुरनदीक्षीरोदानीलानदीचण्डिकाचन्द्रिकानदीमाहात्म्यादि . अन्तरालककुण्डशृङ्गेशकुब्जपीठमणिकूटगिरिलौहित्यब्रह्मपुत्रादिमाहात्म्यादि . भद्रकामाचलकालहरलिङ्गपुनर्भवकुण्डहयग्रीवशिलागोकर्णशिवलिङ्गकेदारलिङ्गकमललिङ्गमाहात्म्यादि . हयग्रीवमन्त्रादि . 79 अश् तत्रत्यदर्पणरोहणदर्पटनदाग्निमानगिरिवरुणकुण्डकंसकरवायुकूटाचलचन्द्रकूटाचलसोमकुण्डनन्दनाचलभस्मकूटाचलोर्वशीकुण्डसदामृतकुण्डमणिकूटमणिकर्णलिङ्गसुमङ्गलानदीमत्स्यध्वजकुलाचलस्थश्वेतानदीकामधरसरःसुकान्ताचलरक्षःकूटाचलपाण्डुनाधमैरवपाण्डुनाथाचलब्रह्मकुण्डनीलकूटाचलोग्रतारास्थानमाहात्म्यपूजादि . कर्पटाचलचित्राचलकज्जलाचलशक्राचलकपिलभङ्गिकानदीदमनानदीवृद्धाचलाकाशगङ्गास्थावरसरोदुर्जयाचलक्षोभकाचलकान्तानदीदिव्यकुण्डपुष्करिणीहेरुकलिङ्गसन्ध्याचलललितानदीमाहात्म्यादि 80 अश् दीपवतीनदीशृङ्गाटगिरिसिद्धत्रिस्रोतोनदीगृहवेदिकाभट्टारिकानदीनाटकाचलस्थसरःसरित्त्रयदिक्करिकानदीवृद्धगङ्गास्वर्णनदीश्रीनदीविश्वनाथलिङ्गविश्वदेवीमूर्तिमाहात्म्यादि . सोमाशनानदी सितगङ्गाललितकान्तलिङ्गतीक्ष्णकान्ता ख्योग्रतारामूर्ति पूजामाहात्म्यादि . ललितकान्तलिङ्गमङ्गलचण्डिकापूजाविधा तत्र स्थविष्णुमूर्तिभेदतत्पूजाप्रकारादि . 81 अश् कामरूपस्थतत्तीर्थसेवनेन सर्वेषां निर्वाणादिप्राप्तौ यमेन स्वकार्याभावाकलने ब्रह्मादिसमीपगमनेन तन्निवारणोपायचिन्तनम् . ब्रह्मप्रार्थितेन शिवेन कामरूपस्थतीर्थेभ्यः सर्बलोकोत्सारणार्थं गणैः सह उग्रतारायानियोजनम् . उग्रतारया च तत्रस्थवसिष्ठस्योत्सारणे कृते वसिष्ठेन तां प्रति म्लेच्छाद्युपास्यतावाममार्गोपास्यतादिरूपशापदानम् . कानरूपस्य म्लेच्छावृतत्वशापदानम् कामाख्यातारागमयोश्च विरलत्वादिशापदानम् . तेन शापेन उग्रतारा सहितागतागणाश्च म्लेच्छतां प्राप्ता उग्रताराऽपि तदवधि वाममार्गरता शिवस्य म्लेच्छरतिस्तदवधि जाता वमिष्ठशापाच्च तत्रत्यसर्वतीर्थगुप्तिः लौहित्यमात्रस्य तत्रमाहात्म्यस्थितिः . 82 अश् लौहित्योत्पत्तितन्माहात्म्यादि . जामदग्न्योपाख्यानम् . 83 अश् तत्कृतमातृबधपापनिर्मोचनेन लौहित्यप्रशंसा . पूर्बकल्पेऽन्जकवाणासुरयोर्भृङ्गिमहाकालरूपगणत्वप्राप्तिकथा . 84 अश् राजनीतिकथनम् दुर्गादिकरणप्रकारः 85 अश् . प्रजासु राजावृत्तिप्रकारः . नृपकर्तव्यदुर्गापूजाविशेष कालाः . तत्पूजाप्रकारः नीरजनप्रकारः . 86 अश् पुष्याभिषेकप्रकारः 87 अश् शक्रध्वजोत्थानविधिः . 88 दशहरायां विष्णोरिष्टिप्रकारः . श्रीपञ्चम्यां लक्ष्मीपूजाविधिः बृद्ध्यर्थकाचारविशेषाः . द्वादशविधपुत्रविधिः . दत्तकादीनां ग्रहीत्रा संस्कारकरणे पुत्रत्वप्राप्तिः . पितृगोत्रेण संस्कारे गृहीतुः पुत्रत्वाभावः . ग्रहीवृगोत्रेण चूडादिसंस्काराभावे दासत्वम्, पञ्चमवर्षादूर्ध्वग्रहणे न पुत्रत्वसिद्धिः . पञ्चमवर्षीयग्रहणे तत्र पुत्रेष्टिविधानम् . दासीपुत्रे विशेषः . शूद्राणां पुराणादिवाचनेऽनधिकारः . वर्ज्य पुरोहितलक्षणम् . विशिष्य नृपकर्तव्याचारभेदः . आयुष्कामस्य कर्तव्याचारः 89 अश् . अपुत्रस्य गतिर्नास्तीति नन्दिनौपदेशात् वेतालभैरवयोः पुत्रोत्पादनाभिलाषे जातेभैरवस्य उर्वश्याः सङ्गमे सुरेशनामपुत्रोत्पत्तिः . तपसा तस्यविद्याधराध्यक्षताप्राप्तिः . तस्य धृतराष्ट्रकन्यायां देवसेननामपुत्रोत्पत्तिः . ततः देवसेनादिवंशवर्णनम् . तद्वंश्यविजयेन खाण्डवनस्य निर्माणम् . अर्जुनेन वह्निप्रीत्यर्थं तस्य दाहनम् . 90 अश् वेतालस्य कामधेनौ वृषभरूपपुत्रोत्पादनम् . तस्व भृङ्गनाम्ना भृङ्गित्वेन शिववाहनताप्राप्तिः . तस्य वंशवर्णनम् . वेतालबंशोद्भवा एव सर्वे गावैत्युक्तिः ततौपसंहारः . इत्येते प्रधान भूताः पदार्थास्तत्रत्याः प्रसङ्गागताश्चान्येऽपि पदार्था अभिघेयाः सन्ति विस्तरभयान्नोक्ताः अत्रेटंचिन्त्यते 89, 90 अश् वेतालभैरवयोर्विभिन्नवं शकथते स्थिते दतकचन्द्रिकादौ भैरवपुत्रस्यैव वेतालेन द्व्यामुष्मायणपुत्रकरणप्रतिपादकवाक्यानि यान्युद्धृतानि तानि निर्मूलानीत्यवगम्यते . पितुर्गोत्रेणेत्यादिवचनानां तत्र या निर्भूलत्वाशङ्का कृता सापि कालिकापुराणादर्शनमूलिकैव 89 अश् तद्वचनानां प्रत्यक्षत उपलभ्यमानत्वात् इति . कालीपुराणमप्यत्र नश् . @<[Page 2017b]>@ ## नश् कालिकायाः प्रीत्यर्थं व्रतम् . पुराणोक्ते व्रतभेदे शच्युवाच . %%! ## नश् 6 तश् . मारतप्रसिद्धे विपाशानदीतीरस्थे तीर्थभेदे %% भाश् आनुश् 25 अश् . ## नश् केन जर्लनालिङ्ग्यते आ + लिगि--कर्मणि घञ् 3 तश् . (तरमुज) मध्यस्थजलके फलमेदे . %% भावप्रश् तत्पर्थ्यायस्वरूप गुणादिकमुक्तम् . कलिङ्गे भवः अण् . 2 कलिङ्गदेशोद्भवे त्रिश् स्त्रियां ङीप् . तद्देशानां राजा अण् . 3 कलिङ्गदेशनृपे . %% रघुः %% वृहत्संश् . %% हरिश् 1117 अश् . बहुषु तु अणोलुक् . कलिङ्गा इत्येव तद्राजेषु तद्वासिषु च भूम्नि . क्वचिन्न लुक् . %% भाश् कश् 44 अश् . %% 45 अश् . %% इति 3 उक्तदेशभेदे एतत्परतयैव प्रागुक्तभारतवाक्ये लुगभावो न कल्पनीयः . कं जलमालिङ्गति à + ligi--aõ upaø saø . 4 hastini 5 sarpe ca पुंस्त्री स्त्रियां जातित्वात् ङीष् . 6 भूमिकर्कारौ पुश् मेदिश् . %% इति सुखबोधोक्ते 7 लौहमेदे पुश् . 8 राजकर्कट्यां स्त्री गौराश् ङीष मेदिश् . स्वार्थे क अत इत्त्वम् . कालिङ्गिका त्रिवृति (तेओडी) राजनिश् . ## पुश् 6 तश् संज्ञायां ह्रस्वः . रघुवंशादिकाव्यकारके महाकविभेदे तद्वृत्तान्तकालादिकमुच्यते इतः पूर्बं संवत्सरनामकशाकाब्दप्रवर्तको भारतवर्षे मालवदेशे उज्जयिनीनामराजधान्यामसीमगुणधाम विक्रमादित्यनामा नृपतिरासीत् . तस्य धन्वन्तरिप्रभृतयो नव कविवराः सभासदो बभूवुः . तेषु कालिदास एव प्रथितयशा महाकविरासीत् . तेन च रघुवंश--कुमारसम्भव--मेवदूतामिधं काव्यत्रयं, स्मृतिचन्द्रिकाभिध उत्कलदेशप्रचलितो वेदोक्तकर्मप्रतिपादकप्रबन्धो ज्योतिर्विदाभरणनामकं कालज्ञानशास्त्रं च क्रमेण निरमायि . अनन्तरञ्च मालविकाग्निमित्र--विक्रमोर्वशी--शाकुन्तलाभिधानि दृश्यकाव्याति प्रणीतानि . एतच्च तत्कृतज्योतिर्विदाभरणग्रन्थे शेषाध्याये स्पष्टमुपलभ्यते यथा%% इति . %% . %% . %<शङ्क्वादिपण्डितवराः कवयस्त्वनेके ज्योतिर्विदः समभवंश्च वराहपूर्वाः . श्रीविक्रमस्य बुधसंसदि प्राज्यबुद्धेस्तैरप्यहं नयमखः किल कालिदासः>% . %% इति %% इति च अनेन 3068 अष्टषष्ट्युत्तरत्रिसहस्रसंख्यके कलेरब्दवृन्दे याते तद्ग्रन्थकरणं सुव्यक्तम् . इदानीञ्च कलेर्गताब्दाः 4975 तेषुनिर्दिष्ट 3068 संख्ययोनितेषु 1907 वर्षाः समायान्ति . तेन इतः 1907 वर्षगणात् पूर्वं कालिदासकवितो ज्योतिर्विदाभरणं जातं ततः पूर्बं रघु वंशादिकमभूदिति प्रतिभाति . एतत् सन्दर्भैर्यद्यपि दृश्यकाव्यत्रयकरणं न प्रतीयते तथापि दृश्यकाव्यानां प्रागुक्तानां ज्योतिर्विदाभरणग्रन्वात् पश्चात् काले कालिदासकृतत्वेन न तेषां तत्र समुल्लेखः किन्तु तत्तद्ग्रन्थेष्वेव तत्कृतत्वं सुव्यक्तमेव . ऋतुसंहारनलोदययोर्यदि तत्कालिदासकृतत्वं तदा ततः पराचीनतया न तत्रोल्लेखः . कालिदासश्च कतममन्वयं कतमञ्चजनपदमलञ्चकार तन्नाकलयामः . किन्तु तस्य चरितविषयेऽस्मद्देशे भूयिष्ठप्रचारमेवमैतिह्यमस्ति . तदत्र सर्वत्र विज्ञापनाय प्रदर्श्यते . काचित् बिद्वत्तमा कन्या विवाहार्थं पित्रानीतान् बहून् पात्रभूतान् द्विजान् वादविचारेण पराजिग्ये . एवम् आगत्यागत्य तेस्याः सकाशात् विचारे पराजयमाप्त्वा प्रतिनिवृत्तेषु वरेषु तदुत्तरं पराजयभयेनेतरे वरा यदा नैवागन्तुमैच्छन् तदा तत्पित्रा विचाराभावेनैव आगतमात्राय पात्राय कन्या देयेति प्रतिज्ञाते पूर्वपूर्बवरानयने निष्फलप्रयत्नतया बहुधा खिन्ना जातेर्ष्या दूताः पुनर्वरानयनार्थं तत्पित्रा नोदिताः स्वावलम्बितशाखाच्छेदितया कालिदासमल्पबुद्धिमवेत्य तत्कन्याया वरत्वेनावधार्या निन्युः . आनीताय च तस्मै अविचार्य तद्दोषगुणौ तत्पिता तां कन्यां प्रायच्छत् . एवं तस्य विवाहे संवृत्ते दम्पत्योः परस्परालापकाले कालिदासेनापभ्रंशशब्दमात्राभिज्ञेनापभ्रंशशब्दः प्रायोजि . तत् श्रुत्वा च तद्भार्या तमत्यन्तं तिरस्कृत्य गृहात् निष्कासयामास . एवं पत्न्या निष्कासितः कालिदासोऽतीव निर्वेदमापद्यारण्यं गत्वा सरस्वतीमाराध्य तत्प्रसादात् लब्धविद्यः गृहं प्रति निववृते . आगत्य च रात्रौ गृहद्वारं रुद्धं विलोक्य तेन स्वपत्नीं प्रति (अनावृतकपाटं द्वारं देहि) इत्यभिहितम् तत् श्रुत्वा च स्वरविशेषेण तंस्वपतिमवगत्य कालिदासपत्न्याऽनुयुक्तम् (अस्ति कश्चित् वाग्विशेषः) इति इत्येवं पत्न्या कृते वाग्विशेषास्तित्वप्रश्ने तद्वाक्यं पदत्रयघटितमिति कृत्वा तत्रस्थमेकैकं पदमधिकृत्य तेन एकैकं काव्यं विरचितम् . तत्र तद्वाक्यस्थम् अस्तीति प्रथमं पदमधिकृत्य %% इत्यादि सप्तदशसर्गात्मकं कुमारसम्भवाख्यं महाकाव्यम्, कश्चिदिति द्वितीयं पदमधिकृत्य %% इत्यादिकं मेघदूताख्यं खण्डकाव्यम्, %% इति तृतीये पदे तदेकदेशं वागिति पदमधिकृत्य %% इत्यादिकमूनविंशतिसर्गात्मकं रघुवंशाख्यं महाकाव्यञ्च तेन क्रमशो रचितम् . तद्रचनया च कालिदासः सर्वत्र प्रथितसुकवितया प्रख्यातिमुपलभ्य क्रमेण विक्रमादित्यस्य सभासदताम् आससादेति . मालविकाग्निमित्रस्य तत्कृतत्वविषये केचित् सन्दिहाना एवमाहुः . कालिदासाह्वयास्त्रयः कवय आसन् तत्र एको विक्रमादित्यसभ्यः, अपरो भोजदेवसभ्यः अपरो भामिनीविलासकर्ता जगन्नाथमिश्रः अभिनवकालिदासाख्यः . तेषां मध्येप्राचीनकालिदासस्य नैषा कृतिः शाकुन्तलस्येव तत्र वाग्वैदर्भीविरहादित्यन्यस्येवैषा कृतिरिति . तत्र मालविकाग्निमित्रस्य प्राचीनकालिदासकृतित्वाभावे तदीयसन्दर्भस्य भोजदेवपिवृव्यसभासदध्वनिकेन दशरूपके कथन्तरां मालवाग्निमित्रनामत्वेन समुद्वारः सङ्गच्छते . भोजदेवात्तस्य प्राचीनत्वे एव तदुद्धारः सङ्गच्छते नान्यथा भोजदेवेन च सरस्वतीकण्ठाभरणे ग्रन्थनामादत्त्वैव मालवाग्निमित्रनाटकपद्यस्य समुद्धाराच्च तद्ग्रन्थस्य ततः प्राचीनकालिदासकृतित्वम् नान्यकृतितेति निश्चेतव्यम् . किञ्च श्रीहर्षदेवनृपतेः सभ्यस्य रत्नाबल्यादिकारकस्य धावकस्यैव ततः प्राचीननाटककर्तृत्वेन तद्ग्रन्थोपोद्घाते तस्य नामोल्लेखात् प्राचीनस्यैव कालिदासस्य तत्कर्तृत्वं सुव्यक्तम् . भोजदेवसभ्यकालिदासस्य तत्कर्तृत्वे ततः प्राचीनाभिज्ञानशकुन्तलादिकर्तृनामकीर्तनस्यैवीचितत्वेन किमिति तदुपेक्ष्यातिविप्रकृष्टधावकादिनामोत्कीर्तनम्? सन्निकृष्टं परित्यज्य विप्रकृष्टग्रहणस्यान्याय्यत्वात् . प्राचीनकालिदासस्य मालविकाग्निग्रन्थकर्त्रपेक्षया प्राचीनत्वेन प्रथितयशस्कत्वेन च तन्नामोल्लेखस्यैवोचितत्वात् . भोजदेवसभ्यकालिदासश्च भोजदेवकालिकः तदेतत् भोजप्रबन्धे वर्णितं यथा %% . %% प्रशन्नराश् . %% . %% इति च उद्भटः . स्वार्थे क तत्रैव . ## पुश् कालः कालरूपः खड्गोऽस्त्यस्य इनि . 1 परानन्द मतसिद्धे परमेश्वरे %% इति तन्मते ईश्वरप्रार्थनम् . कालयति कल--नोदने णिनि . 2 प्रेरके त्रिश् स्त्रियां ङीप् . ## स्त्री कालः शिवः अधिष्ठातृत्वेनास्त्यस्याः कालः पुरुषाकारः गगनस्थः लुब्धकः अस्त्यस्याः सन्निकृष्टत्वेन वा, इनि ङीप् . आर्द्रानक्षत्रे हेमचश् तस्याः तद्दैवतत्वं च अश्लेषाशब्दे 498 पृश् दर्शितम् इल्वलरूपस्य मृगशिरो मूर्धदेशस्थितनक्षत्रस्यासन्नत्वात्तस्यास्तथात्वम् ## नश् कालिं जलराशिं ददाति दा--क पृषोश् मुम् (तरमुज)ख्याते जलप्रधानफलके वृक्षे भावप्रश् कालिङ्गशब्दे विवृतिः . स्वार्थे क . कालिन्दक तत्रार्थे नश् राजनिश् . कलिन्दे भवः अण् . कलिन्दपर्वतभवे त्रिश् स्त्रियां ङीप् ## स्त्री कलिन्दे पर्वते तत्सन्निकृष्टदेशे वा भवः अण् ङीप् . यमुनानद्याम् अमरः . %% रसरङ्गाधरे तस्याः कलिन्दपर्वत सुतत्वोक्तेस्तथात्वम् . %% मावः . 2 रक्तत्रिवृति (लालतेओडी) वृक्षे राजनिश् . ## नश् कालिन्दीं यमुनां कर्षति कृष--ल्यु 6 तश् . बलदेवे तत्कर्षणकथा च हरि0112 अश् यथा %% . %% . कालिर्न्दी भिनत्ति भिद--ल्यु 6 तश् . कालिन्दीभेदनोऽप्यत्र अमरः . ## स्त्री कालिन्दीं यमुनां सूते सू--क्विप् 6 तश् . सूर्यपत्न्यां संज्ञायाम् . ## 6 तश् . यमे हेमचश् तत्कथा अरुणात्मजशब्दे 359 पृश् दृश्या ## पुश् कालस्य भावः इमनिच् . कृष्णवर्णे %% माघः . ## स्त्री आत्मानं कालीं मन्यते मन्--खश्--मुम् ह्रस्वः . आत्मानं कृष्णतया मन्यमानायाम् स्त्रियाम् . ## पुश् के जले आलीयते आ + ली--मूलविभुजाश् क . नागभेदे कालियदमनशब्दे विवृतिः . %% रघुः . %% माघः %% तिश् तश् गरुश् पुश् . गरुडभिया यमुनाह्रदजले निलीनत्वात्तस्य तथात्वम् . ## पुश् कालियं दमयति दम--णिच्--ल्यु . वासुदेवे कृष्णे तत्कथा भागश् 10, 16 अश् यथा %% इत्थं गोपादीनामाकुलतामुपवर्ण्य %% कालिमथनादयोऽप्यत्र भावे ल्युट् 6 तश् . कालियस्य 2 मर्दने na0 ## पुश् 6 तश् . कालियनागाधिष्ठिते वृन्दावनस्थ यमुनान्तर्गते ह्रदभेदे कालियदमनशब्दे विवृतिः . तस्य कालियस्य तप्रदाश्रयणकथाभागश् 10, 17 अश् यथा %% . ## स्त्री कालस्य शिवस्य पत्नी ङीष् . 1 शिवपत्न्याम् . %<ऊर्ध्वरेता भवःकांलः इति>% भागश् 3, 9, 2 शिवस्य कालनामतोक्तेस्तस्यास्तथात्वम् . कालवर्णा स्त्री %% वार्तिश् ङीष् . 2 कृष्णवर्णायां स्त्रियाम् का काली कामधुरा विदग्धमुश् 3 हिमाचलदुहितरि उमायां तस्याश्च जन्मतः नीलाञ्जननिभवर्णतया तथात्वम् . %% . %% कालिश् पुश् 40 अश् . %% . %% इति च तत्र तस्यागौरत्वप्राप्तिकथनम् . 4 दुर्गामूर्तिभेदे %% इत्यादि देवीमाश् तदाविर्भावौक्तः . सा च बहुविधा सिद्धकाली महाकाली गुह्यकाली दक्षिणाकाली भद्रकाली श्मशानकाली रक्षाकाली तिभेदात् तथा अन्येऽपि तद्भेदा भैरवतश् दर्शिता यथा %% . %% भाश् विश् 4, अश् . 5 मातृभेदे %% कुमाश् 6 भीमसेनस्य पत्नीभेदे . युधिष्ठिरात्तुपौरव्यां देवकोऽथ घटोत्कचः . भीमसेनाद्धिडिम्बायां काल्या सर्वगतस्ततः भागश् 9, 22, 24 . भाश् à095 अश् तु %% इत्युक्तं तदैकवाक्यात् काश्यामित्येव पाठः समुचितः गन्धकालीत्यस्य पूर्वपदलोपः . काली 7 दासकन्यायां गन्धकाल्यां सत्यवत्याम् शान्तनुपत्न्याम् . %% bhàø àø 95 aø . चुश् कल--नोदने अच् गौराश् ङीष् . 8 तुवर्याम् 9 त्रिवृति 10 रात्रौ 11 कालाञ्जन्याम् राजनिश् 12 तयोः कृष्णत्वात्तथात्वम् अग्निशिखाभेदे जटाधरः . अग्निजिह्वशब्दे दर्शितशारदातिलकवाक्ये एतस्याः तच्छिखासु नान्तर्भाव इति चिन्त्यम् . 13 वृश्चिकालौ (विचाति) रत्नमाला . 14 कालरात्रौ यमभगिन्याम् तन्त्रोक्तासु दशमहाविद्यासु आद्यायां 15 महाविद्यायाम् ताश्च %% तन्त्रसाश् %% भैरवतश् %% तन्त्र0 ## पुंस्त्रीश् के जलेऽलीकैव मत्स्यघाताय निश्चेष्टत्वात् . क्रौञ्चे वके शब्दरत्नाश् स्त्रियां ङीष् . ## स्त्री काल्या यमभगिन्या चीयते ऽत्र--ची--बाश् आधारे ड गौराश् ङीष् . यमविचारभूमौ त्रिकाश् . ## पुंस्त्रीश् कालीमितः प्राप्तोनयः प्रापणं यस्य . महिषे हेमचश् स्त्रियां ङीष् . महिषस्य काल्यै बलिदानार्थं नीयमानत्वात्तथात्वम् . ## नश् कालस्थाने भवम् %% पाश् छ . कृष्णचन्दने शब्दचश् . ## नश् कालीयमिव कायति--कै--क . कालानुसार्ये सुगन्धिकाष्ठे (कलम्बक) अमरः . ## पुश् कालयापत्यम् ढक् . 1 दैत्यभेदे, कालकेये, कलायै 1789 पृश् दर्शितरक्तधारिण्यै हितं ढक् . 2 यकृति कं सुखमालेयमादेयं यस्मात् . 3 कालचन्दने नश् %<आश्यानकालेयकृताङ्गरागाम्>% कुमाश् . कलिना दृष्टं मास ढक् . 4 कलिदृष्टे सामभेदे तच्च माध्यन्दिनसवने सप्तमं सूक्तमधिकृत्य गेयम् . तत्प्रकार ऊहगाने दृश्यः ## पुंस्त्रीश् कलये विरोधाय साधु फलि + ढक् संज्ञायां क . 1 कुक्कुरे तस्यान्योन्यविरोधित्वात् तथात्वम् स्त्रियां ङीष् . कालेय + स्वार्थे संज्ञायां वा क . 2 कालीयचन्दने %% कादश् . 3 हरिद्रायां पुश् 4 दारुहरिद्रायां नश् राजनिश् . तत्रार्थे पुश् शब्दरश् . ## पुश् 6 तश् . 1 सूर्त्ये तस्य स्वगत्या कालपवर्तकत्वात् तथात्वम् . 2 शिवे च . 3 मकारवर्णे . %% श्रीविद्यामन्त्रोद्धारे %% तन्त्रसाश् . कालेश्वरादयोऽप्यत्र . ## नश् भारतप्रसिद्वे तीर्थभेदे . %% भाश् आनुश् 38 अश् . ## पुश् कल्पे विधौ भवः aõ . (kàücàhalud) karcure शब्दरश् . स्वार्थे क . तत्रार्थे अमरः . ## निश् कल्पनायाः आगतः ठञ् . कल्पनाभवे 1 कल्पिते, 2 आरोपिते, च . स्त्रियां ङीप् . %% तिश् तश् . ## त्रिश् कल्पसूत्रं वेत्त्यधीते वा सूत्रान्तत्वात् ठकि प्राप्ते %% इत्युक्तेः अण् . 1 कल्पसूत्राभिज्ञे 2 तदध्येतरि च स्त्रियां ङीप् . ## त्रिश् कल्पग्रन्थे उक्तः ठञ् . वेदाङ्गकल्पग्रन्थोक्ते विधानादौ . ## नश् कल्यमेव स्वार्थे अण् . 1 प्रत्यूषे हेमचश् . कालःपाप्तोऽस्य यत् . 2 प्राप्तकाले शीतादौ त्रिश् . काले भवः दिगाश् यत् . 3 कालभवे त्रिश् तदन्तसमासे अकर्मधारये उत्तरपदस्य आद्युदात्तता . ततोनडाश् पाठान्तरे गोत्रे फक् . काल्यायन काल्यगोत्रापत्ये पुश् स्त्री . ## नश् काले साधु यत् स्वार्थे क . कर्चुरे (कांचाहलुद्) शब्दरश् . ## स्त्री कालः गर्भग्रहणकालः प्राप्तोऽस्याः यत् . प्राप्तगर्भग्रहणयोग्यकालायाम् ऋतुमत्याम् अमरः %% pà0 ## नश् कल्याणस्य भावः मनोज्ञाश् वुञ् . कल्याणभावे . ## नश् कविर्देवताऽस्य अण् . कविदेवताके सामभेदे . तच्च तृतीयसवने गेयार्भवपवमानान्तर्गतम् . %<आभीप्रियाणीति>% सूक्ते गेयम् . तत्प्रकारश्च ऊहगाने दर्शितः . ## नश् कवचिनां समूहः %<ठञ् कवचिनश्च>% पाश् ठञ् इनोलोपः . वर्मधारिणां समूहे . ## पुश् कर्वट + पृषोश् . कर्वटे हलाश् . ## पुश् यजुर्वेदवंशान्तर्गते तुराख्ये ऋषिभेदे . %% शतश् 10, 6, 5, 9, तुरोह कावषेयः कारोत्यां देवेभ्योऽग्निं चिकीर्ष तत्रैव 9, 5, 2, 15, ## पुश् कुत्सितईषद्वा वादः कोः का . वाक्कलहे शब्दचिश् . ## नश् कं जलमावृणोति आ + वृ--अण् उपश् सश् . शैवाले तृणादिच्छत्रे त्रिकाश् . ## स्त्री कवेरियं ष्यञ् ततः शार्ङ्गरश् स्त्रियां ङीन् यलोपः . कविसम्बन्धिन्याम् स्त्रियाम् . ## पुंस्त्री कुत्सितः ईषद्वा वृक इव . 1 कुकुटे 2 चक्रवाके 3 पीतवर्णमस्तकपक्षिभेदे च मेदिश् तेषां वृकतुल्येषच्चि ह्नयुक्तत्वात् तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## नश् कस्य सूर्यस्येव ईषत्वेरमङ्गमस्य . 1 कुङ्कुमे जटाश् . तस्य शिखाभिः सूर्यतुल्यरक्तत्वात् तथात्वम् . ## स्त्री कस्य जलस्य वेरं शरीरं तस्येदमित्यण् ङीप् . 1 सरिद्भेदे . कुत्सितमपवित्रं वेरं यस्याः स्वाङ्गत्वात् ङीष् . 2 वेश्यायाम् 5 बश् . 3 हरिद्रायाम् . %% भाश् ànu0165 अश् . %% भाश् va0221 . चन्द्रवशा ताम्रपर्णी अवटोदा कृतमालावोहा मसी कावेरी वेन्नेत्यादि भागश् 5, 19, 18, भारतवर्षनदीकथने . सा च सह्याद्रेः मलयाद्रेश्च सानुसन्निकृष्टस्था तदेतत् रघौ वर्णितम् यथा %% . %% मलयजवातवर्णने %% भाश् वश् 85 . गङ्गे! च यमुने! चैव गोदावरि! सरस्वति! नर्मदे! सिन्धु! कावेरि! जलेऽस्मिन् सन्निधिं कुरु, तीर्थवाहन मन्त्र ## पुश् कवेः भृगुपुत्रस्यापत्यम् यञ् . शुक्रे अमरः %% bhàø àø 60 . %% bhàø à075 aø . kaveridam ya¤ . 2 kavisambandhini . kava--वर्णने स्तुतौ च कर्मणि ण्यत् . 3 वर्णनीये 4 स्तुत्ये च त्रिश् स्त्रियां टाप् %% bhàø saø 60 aø . %% bhàø saø 11 aø . शार्ङ्गरवादौ तु काव्यशब्दस्य यञ न्तस्यैव ग्रहणात् ततः स्त्रियां ङीन् . कवेः कर्म ष्यञ् . कविकृतगद्यपद्यात्मके 5 वाक्यविशेषे न . काव्यप्रश् तत् करणप्रयोजनमुक्तं यथा-- %% मूश् %% वृत्तिः शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् . काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे मूश् %<शक्तिः कवित्ववीजरूपः संस्कारविशेषः, यां विना काव्य न प्रसरेत् प्रसृतं वा उपहसनीयं स्यात्, लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य, शास्त्राणां छन्दोव्याकरणाभिधानकोषकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानां, काव्यानाञ्च महाकविसम्बन्धिनाम्, आदिग्रहणादितिहासादीनाञ्च विमर्शनाद्व्युत्पत्तिः, काव्यं कर्तुं विचारयितुञ्च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्नतु हेतवः>% वृत्तिः साश् दश् अन्यप्रकारं काव्यस्य प्रयोजनं मुक्तं यथा %% सूश् . चतुर्बर्गफलप्राप्तिर्हि काव्यतो रामादिवत् प्रवर्तितव्यं न रावणादिवदित्यादिकृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव . उक्तञ्च %% . किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना %% इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव . अर्थप्राप्तिश्च प्रत्यक्षसिद्धा . कामप्राप्तिश्चार्थद्वारैव . मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसन्धानात् मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च . चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते . परमानन्दसन्दोहजनकतया सुखादेव सुकुमारबुद्धीनानपि पुनः काव्यादेव . ननु तर्हि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु काव्येषु किमिति यत्नः करणीय इत्यपि न वक्तव्यम् कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् . किञ्च . काव्यस्योपादेयत्वमाग्नेयपुराणेऽप्युक्तम् . %% %% च . विष्णुपुराणे %% इति वृत्तिः . तस्य लक्षणं तत्रैव %% सूश् . अन्थेतु गुणालङ्काररीतियुक्तं दोषरहितं वाक्यं काव्यमिति वदन्ति . आनन्दविशेषजनकवाक्यं काव्यमिति रसगङ्गाधरः . तद्भेदाः प्रथमं त्रिविधाः उत्तममध्यमाधमभेदात् . यथाह काव्यप्रश् %% . रसगङ्गाधरे तु अर्थचित्रापेक्षया शब्दचित्रस्याल्पचमत्कारकारित्वात्तस्याधमाधमत्वोक्त्या काव्यभेदचातुर्बिध्यमुक्तम् . माश् दश् मते अव्यङ्ग्यस्य काव्यत्वाभावात् ध्वनिगुणीभूतव्यङ्ग्यभेदेन द्वैविध्यमिति भेदः . तद्भेदाः सोदाहरणं दर्शिता तत्र यथा . %% . मूश् तत्र . %% मूश् %% वृत्तिः भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ . %% . मूश् %% वृत्तिः %% मूश् . अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः . यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् यथा . %% . अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादि गुणविशिष्टस्वार्थपरा जाड्याद्यतिशयश्च व्यङ्ग्यः . यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् . यथा %% . अत्रान्धशब्दो मुख्यार्थे बाधितोऽप्रकाशरूपमर्थं बोधयति अप्रकाशातिशयश्च व्यङ्ग्यः . अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसङ्क्रमितवाच्यत्वम् . यथा %% . अत्र भ्रम धार्मिकेत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या . यत्र खलु विधिनिषेधावुत्पद्यमानावेव निषेधबिध्योः पर्यवस्यतस्तत्रैव तदवसरः . यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव . तदुक्तम् %% . अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं (प्रवेशः) न तु तिरोभावः अत एवात्राजहत्स्वार्थलक्षणा . द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था वृत्तिः .. %% मूश् %% वृत्तिः . %% मूश् %% वृत्तिः .. %<शब्दार्थोभयशक्त्युत्थे व्यङ्ग्येऽनुस्वानसन्निभे . ध्वनिर्लक्ष्यक्रमंव्यङ्ग्यस्त्रिविधः कथितो बुधैः>% मूश् %% वृत्तिः . तत्र %% मूश् . %% वस्तुमात्रं गृह्यते . तत्र वस्तुरूपशब्दशक्त्युद्भवो व्यङ्ग्यो यथा . %% . अत्र स्रस्तरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते . अलङ्काररूपो तथा %% अत्र प्राकरणिकस्य उमा नाममहादीवीवल्लभभानुदेवनृपतेर्वर्णने द्वितीयार्थसूचितमप्राकरणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बद्धं मा प्रसाङ्क्षीदितीश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते . तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः . यथा वा %% . अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते वृत्तिः . %% मूश् .. स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः . प्रौढोक्त्या सिद्धो न त्वौचित्येन . तत्र क्रमेण यथा . %% . अनेन स्वतःसम्भविना वस्तुमात्रेण एतत्प्रतिपादिकाया भाविपरपुरुषोपभोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते . %% . अनेन स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते . %<आपतन्तममुं दुरादूरीकृतपराक्रमः . बलोऽवलोकयामास मातङ्गमिव केसरी>% . अत्रोपमालङ्काररूपेण स्वतःसम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति बस्तु व्यज्यते . %% . अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः . %% . अत्र वसन्तः शरकारः कामो धन्वी युवतयो लक्ष्यं पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूप वस्तु व्यनक्ति . %% . अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्तिसन्ततेश्चन्द्रकरजा लादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्ग्यः %% . अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते . %% . अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते %<शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसाव करोत्तपः . सुमुखि! येन तवाधरपाटलं दशति विम्बफलं शुकशावकः>% . अत्रानेन कविनिबद्धस्य कस्यचित् कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते . %% . अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसङ्ख्यत्वप्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेत्युत्प्रेक्षालङ्कारो व्यज्यते %% . अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्त्रत्कथं मानिनि! मानं न मुञ्चसीतिवस्तु व्यज्यते . %% . (अत्रामायन्तीति) कविनिबद्धवक्तृ पोढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारोव्यज्यते . न खलु कतेः कविनिबद्धस्येव रागाद्याविष्टता . अतः कविनिबद्धवक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणीति पृथक्प्रतिपादिता . एषु च अलङ्कृतिव्यञ्जनस्थलेषु रूपणोत्प्रेक्षणव्यतिरेचनादिमात्रस्य प्राधान्यं सहृदयसंवेद्यं न तु रूप्यादीनामित्यलङ्कृतेरेव मुख्यत्वम् . वृत्तिः %% मूश् उभयशक्त्युद्भवे व्यङ्ग्ये एकोध्वनेर्भेदः . यथा %% . अभवत् प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः .. अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः . एवञ्च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः . वृत्तिः %% मूश् . अविवक्षितवाच्योऽर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाश्चेति त्रिविधः . विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः . संलक्ष्यक्रमव्यङ्ग्यवाच्यत्वेन च शब्दार्थाभयशक्तिमूलतया पञ्चदशेति अष्टादशभेदो ध्वनिः वृत्तिः एषु च . %% मूश् . %% . अत्र द्वितीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपरः . वाक्यगतो यथा . %% अत्र प्रतिपाद्यस्य सम्मुखीनत्वादेव लब्धे प्रतिपाद्यत्वे %% पुनर्वचनमन्यव्यावृत्तिविशिष्टं त्वदर्थं लक्षयति . एवं वच्मीत्यनेनैव कर्तरि लब्धे %% पुनर्वचनमन्यव्यावृत्तिविशिष्टं मदर्थं लक्षयति . तथा %% इत्यादिवचनेनैव वक्तुः प्रतिपादने सिद्धे पुनः %% वचनं %% इति वचनविशेषरूपमर्थं लक्षयति . एतानि च लक्षितानि स्वातिशयं व्यञ्जयन्ति . एतेन मम वचनं तवात्यन्तं हितं तदवश्यमेतत् कर्तव्यमित्यभिप्रायः . तदेवमयं वाक्यगतोऽर्थान्तरसङ्कमितवाच्यो ध्वनिः . अत्यन्ततिरस्कृतवाच्यः पदगतो यथा %% . वाक्यगतो यथा . %% अन्येषां वाक्यगतत्वे उदाहृतम् . पदगतत्वे यथा . %% अत्र लावण्यादीनां तादृगनुभवैकगोचरताव्यञ्जकानां तदादिशब्दानामेवप्राधान्यम् . अन्येषान्तु तदुपकारित्वमेवेति तन्मूल एव ध्बनिव्यपदेशः . तदुक्तं ध्वनिकृता %% . एवं भावादिष्वप्यूह्यम् . %% . अत्र सदागमशब्दः सन्निहितमुपनायकं प्रति सच्छास्त्रार्थमभिधाय %% इति वस्तु व्यनक्ति . ननु %% न कथमुषमाध्वनिः, सदागमशब्दार्थयोरुपमानोपमेयभावाविवक्षणाद्रहस्यसंगोपनार्थमेव हि द्व्यर्थपदप्रतिपादनं प्रकरणादिपर्यालोचनेन च सच्छास्त्राभिधानस्यासम्बन्धत्वात् . %% . अत्र पुरुषश्रेष्ठः पुरुषोत्तम इवेत्युपमाध्वनिः . अनयोः शब्दशक्तिमूलौ संलक्ष्यक्रमभेदौ . %% . अत्र स्वतःसम्भविना वस्तुना कृतपरपुरुषपरिचया स्नाताऽसीति वस्तु व्यज्यते . तच्चाधुना क्लान्ताऽसि न तु पूर्वं कदाचिदपि तवैवंबिधः क्लमो दृष्ट इति बोधयतोऽधुनापदस्यैवेतरपदार्थोत्कर्षादधुनापदस्यैव पदान्तरापेक्षया वैशिष्ट्यम् . %% . अत्राशेषचयपदप्रभावादनेकजन्मसहस्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसिततया भगवद्विरहदुःखचिन्ताह्णादयोः प्रत्यायनमित्यतिशयोक्तिद्वयप्रतीतिरशेषचयपदद्वयद्योत्या . अत्र च व्यञ्जकस्य प्रौढौक्तिमन्तरेणापि सम्भवात स्वतःसम्भविता . %% . अत्र %% कविप्रौढोक्तिसिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्यन्ये दातारस्तव सदृशा इति व्यतिरेकालङ्कारोऽसंख्यपदद्योत्यः . एवमन्येष्वत्यर्थशक्तिमूलसंलक्ष्यक्रमभेदेषूदाहार्यम् . तदेवं ध्वनेः पूर्बोक्तेष्वष्टादशसु भेदेषु मध्ये शब्दार्थशक्त्युत्थो व्यङ्ग्यो वाक्यमात्रे भवन्नेकः . अन्ये पुनः सप्तदश वाक्ये पदे चेति चतुस्तिंशदिति पञ्चत्रिंशद्भेदाः वृत्तिः . %% मूश् . प्रबन्धो महावाक्यम् . अनन्तरोक्तद्वादशभेदोऽर्थशक्त्युत्थः . यथा महाभारते गृध्रगोमायुसंवादे %% . इति दिवसे शक्तस्य गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां दिवसे तं परित्यज्य गमनमिष्टम् . %<आदित्योऽयं स्थितो मूढाः! स्नेहं कुरुत साम्प्रतम् . बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन . अमुं कनकवर्णाभं बालमप्राप्तयौवनम् . गृध्रवाक्यात् कथं बालास्त्यजध्वमविशङ्किताः>% . इति निशि समर्थस्य गोमायोर्दिवसे परित्यागोऽनभिलषित इति वाक्यसमूहेन द्योत्यते . अत्र स्वतःसम्भवी व्यञ्जकः . एवमन्येष्वेकादशभेदेषूदाहार्यम् . एवं वाच्यार्थस्य व्यञ्जकत्वे उदाहृतम् . लक्ष्यार्थस्य यथा %% . व्यङ्ग्यार्थस्य यथा %% . अनयोः स्वतःसम्भविनौ लक्ष्यव्यङ्ग्यार्थौ व्यञ्जकौ . एवमन्येष्वेकादशभेदेषूदाहार्यम् वृत्तिः . %% मूश् . प्रकृतिप्रत्ययोपसर्गनिपातादिभेदादनेकविधः . यथा %% . अत्र %% इति न पुनर्दुःखं प्राप्तवन्त इति हन्प्रकृतेः . %% . अत्र %% इति निपातस्यानुतापव्यञ्जकत्वम् . %% %% इति बहुवचनस्य, %% इत्येकवचनस्य, %% सर्वनाम्नः, %% %% च तिङः %% इत्यव्यगस्य, ग्रामटिकेति करूपतद्धितस्य, %% व्युपसर्गस्य, %% बहुवचनस्य व्यञ्जकत्वम् . %<आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा, नासाग्रे नयनं, तदेतदपरं यच्चैकतानं भनः . मौनञ्चेदमिदञ्च शून्यमधुना यद्विश्वमाभाति ते तद्ब्रूयाः सखि! योगिनी किमसि भोः! किं वा वियोगिन्यसि>% . अत्र तु %<आहार इति>% विषयसप्तम्याः, %% %% च विशेषणद्वयस्य, %% प्रत्यक्षपरामर्शिनः सर्वनाम्नः, %<आभातीति>% उपसर्गस्य, %% प्रणयस्मारणस्य, %% इति सोपहासोत्प्रासस्य, %% इत्युत्तरपक्षदार्ट्यसूचकस्य वाशब्दस्य, %% वर्तमानोपदेशस्य, तत्तद्विशेषव्यञ्जकत्वं सहृदयसंवेद्यम् . वर्णरचनयोरुदाहरिष्यते . प्रबन्धे महाभारते शान्तः . रामायणे करुणः मालतीमाधवरत्नावल्यादौ शृङ्गारः . एवमन्यत्र . वृत्तिः . %% 5355 मूश् शुद्धैः शुद्धभेदैरेकपञ्चाशता योजने इत्यर्थः . दिङ्मात्रं तूदाह्रियते . %% . अत्र %% रूपकध्वानरसध्वन्योरेकाश्रयानुप्रवेशः सङ्करः . %% . अत्र निस्तन्द्रेत्यादिलक्षणामूलध्वनीनां संसृष्टिः . अथ गुणीभूतव्यङ्ग्यम् . वृत्तिः %% मूश् . %% वृत्तिः . %% मूश् . इतरस्य रसादेरङ्गं रसादि व्यङ्ग्यं यथा %% . अत्र शृङ्गारः करुणस्याङ्गम् . %% . अत्रौत्सुक्यत्राससन्धिसंसृष्टस्य करुणस्य राजविषयरतावङ्गभावः . %% . अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते . वचनेन तु सादृश्यहेतुकतादातुम्यारोपणमाविष्कुर्वता तद्गोपनमपाकृतम् तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम् . काक्वा क्षिप्तं यथा %% . अत्र %% व्यङ्ग्यं वाच्यस्य निषेधस्य सह भावेनैव स्थितम् . %% . अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्गः प्रतापस्य दवानलत्वारोपसिद्ध्यङ्गम् . %% . अत्र विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः . %% . अत्र परशुरामो रक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् . %% . अत्र अन्वापदीनाख्ये नृपतौ दानसामादि मन्तरेण नान्यः प्रशमोपायः व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् . अनेन लोकगुरुणा सतां धर्मोपदर्शिना . अहं ब्रतवती स्वैरमुक्तेन किमतः परम् अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यक्योषिति बलात्कारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् . %% . अत्र दत्तसङ्केतः कश्चिल्लतागृहं प्रविष्ट इति व्यङ्ग्यात् %% इति वाच्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् . किञ्च यो दीपकतुल्ययोगितादिषु उपमाद्यलङ्कारो व्यङ्ग्यः स गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनिकृता %% . यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः यथा %% . अत्र गोपरागादिशब्दानां गोपे राग इत्यादिव्यङ्ग्यार्थानां %% पदेन स्फुटतयाबभासः . सलेशमितिपदस्य परित्यागे ध्वनिरेव . किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसाभ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्यव्यहारः तदुक्तं तेनैव %% . यत्र च %% इत्यादौ रसादीनां नगरीवृत्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्यव्यवहारः . तदुक्तमस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डिदासपादैः %% . केचित् चित्राख्यं तृतीयं काव्यभेदमिच्छन्ति तदाहुः %<शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्>% इति तन्न यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् . ईषद्व्यङ्ग्यत्वमिति चेत् किं नाम ईषद्व्यङ्ग्यत्वम् आस्वाद्यव्यङ्ग्यत्वम् अनास्वाद्यव्यङ्ग्यत्वं वा . आद्ये प्राचीनभेदयोरन्तःपातः . द्वितीये त्वकाव्यत्वम् . यदि चानास्वाद्यत्वं तदा क्षुद्रत्वमेव . क्षुद्रतायामनास्वाद्यत्वात् . तदुक्तं ध्वनिकृता %% वृत्तिः . तच्च काव्यं प्रकारान्तरेण द्विविधं महाकाव्यखण्डकाव्य भेदात् . तल्लक्षणादिकं साश् दश् 6 परिश् उक्तं यथा %% . तच्च काव्यं प्रकारान्तरेण द्विविधं %% इति साश् दश् उक्तेः ## स्त्री काव्ये काव्यलक्षणादिप्रकाशने चन्द्रिकेव . अलङ्कारग्रन्दभेदे ## पुश् काव्यस्य स्वरूपादिप्रकाशो यत्र . काव्यस्व रूपादिज्ञापके मम्मटभट्टप्रणीते अलङ्कारग्रन्थभेदे . @<[Page 2029b]>@ ## puø काव्यस्वरूपादिप्रकाशने प्रदीप इव . गोविन्दठक्कुरनिर्मिते भङ्ग्या काव्यप्रकाशार्थप्रकाशके अलङ्कारग्रन्थभेदे ## पुश् काव्यस्य चौरैव . परकीयकाव्यस्य स्वकीय त्वेन प्रख्यापके चन्द्ररेणौ चौरभेदे त्रिका0 ## त्रिश् काव्यस्य रसं वेत्ति ठक् . काव्यप्रतिपाद्यरसाभिज्ञे ## नश् अर्थालङ्कारभेदे अलङ्कारशब्दे 398 पृश् विवृतिः ## नश् काव्यं शास्त्रमिव उपदेशकत्वात् . काव्यरूपे शास्त्रे %% इति काव्यप्रकाशे तस्य उपदेशयोगित्वोक्तेः हितशासकशास्त्रतुल्यत्वम् . %% ## स्त्री कव--वर्णने करणे बाश् ण्यत् . बुद्धौ तया हि नानाविधवर्णनात् तथात्वम् . 2 पूतनायां च मेदिश् . ## स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे 398 पृश् विवृतिः . ## दीप्तौ भ्वाश् आत्मश् अकश् सेट् . काशते अकाशिष्ट, काशाम्बभूव काशामास काशाञ्चक्रे चकाशे . णिच् अचकाशत्--त . ऋदित्त्वात् चङि नोपधाह्रस्यः . %% %% कुमाश् %% भट्टिः . काशी काशकः काशितः काशमानः काशः काशनं काशितुम् काशित्वा प्रकाश्य . यङ् लुक् चाकाशीति . वेदे ह्रस्वः चाकशीति अनु + अनुरूपदीप्तौ अनुकाशते अभि + सर्वतः प्रकाशे अभिकाशते %% शतश् व्राश् 14, 7, 1, 12, आभिमुख्येन दर्शने सकश् . %% ऋश् 4, 58, 5, 9, %% 9, %<आभिचाकशीमि अभि पश्यामि>% bhà0 अव + अवकाशे स्ववासयोग्यताप्राप्तौ %% शत08, 7, 4, 20, यदमुत्राग्रेऽधिश्रयति पत्नीं ह्यवकाशयिष्यन् भवति %% शत01, 3, 1, 20, अवकाशः %% भट्टिः अवेक्षणे सकश् . %% काश् श्रौश् 9, 7, 16, %% कर्कः . आ + समन्तात्स्थितौ आकाशः . अभिज्ञापने सकश् . %% शतश् ब्राश् 7, 4, 1, 43, %<आकाश्य अभिज्ञाप्य>% भाश् . उद् + ऊर्ध्वगतौ ऊर्ध्वप्रकाशे च . उत्काशते उत्काशः . नि + तुल्यत्वे नीकाशः घञि पूर्वस्वरदीर्वः . सम् + नि + निष्काशने . %% भाश् आश्वश् 46 अश् . निर् + निःसारणे . %% साश् दश् . अत्र निःकसोरूपत्वेन निष्कासयेदित्येव पाठोयुक्तः प्रश् + प्रकृष्टदीप्वौ %% कठोश् . %% भाश् विश् 755 श्लीश् . प्रति + प्रतिरूपप्रकाशे सारूप्ये च प्रतीकाशः . %% अथश् 6, 29, 3, वि + मुकुलीभावापनोदनेन प्रकाशे . पुष्पं विकाशते . प्रकाशे च . %<आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत्>% भाश् आश् 7456 श्लोश् वीकाशः . सम् + सम्यक्प्रकाशे सादृश्येन प्रकाशे च सङ्काशः %% रामा0 ##--दीप्तौ दिवाश् आश् अकश् सेट् . काश्यते अकाशिष्ट काशाम्बभूव आस चक्रे चकाशे ऋदित् णिच् अचकाशत् त ## पुश् केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र अश--व्याप्तौ आधारे घञ् . 1 काशरोगे, भरतः . कासशब्दे विवृतिः %% शान्तिश02 क्षुते (हांचि) शब्दरश् . तयोः जलेनाकीर्णत्वात्तथात्वम् . काश दीप्तौ अच् . (केशिया) 3 वृणभेदे %% साश् दश् %<आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य>% मावः %% दशकुश् %% भावप्रश् तद्गुणाद्युक्तम् तत्पुष्पे नश् . ईषदश्नाति अश--अच् कोः का . 4 मूषिकभेदे पुंस्त्री स्त्रियां ङीष् . %% इत्युपक्रमे %% यजुश् 24, 25, %% वेददीश् . 5 ऋषिभेदे पुश् काशस्य गोत्रापत्यम् अश्याश् फञ् . काशायन तद्गोत्रापत्ये पुंस्त्री ## पुश् काश--ण्वुल् . 1 काशतृणे शब्दरत्नाश् 2 सुहोत्रस्य पुत्रभेदे %% हरिव032 अश् . अस्यैव काशिरित्यपि नाम तत्रैव %% इति तदनन्तरोक्तेः काशेन निर्वृत्तादि काशाश् चतुरर्थ्याम् इल . काशिल काशनिर्वृत्तादौ त्रिश् काशे भवः उत्कराश् छ . काशीय काशभवादौ त्रिश् . 3 प्रकाशान्विते tri0 ## पुश् आदिशाब्दिके ऋषिभेदे %% वोपदेवः . %% ÷àø såø . काशकृत्स्नेन निर्वृर्तादि अरीहणाश् चतुरर्थ्यां वुञ् . काशकृत्स्नक तन्निर्वृत्तादौ tri0 ## त्रिश् काशे जायते जनश् ड 7 तश् . काशजाते %% पाश् तस्य आद्युदात्तता ## स्त्री काशः परोयस्याःगौराश् ङीष् . काशावृतनद्याम् तत्र भवः नद्याश् ढक् . काशपरेय तन्नदीभवे त्रिश् पृषोश् पस्य फः . काशफरीत्यपि तत्रैव नद्यादि गणे तस्य पाठात् भवार्थे ढक् . काशफरेय तद्भवे tri0 ## पुश् काशप्रधानः पौण्ड्रः . देशभेदे %% भाश् कश् 45 a0 ## त्रिश् काशेन प्रचुरः तद्विकारोवा प्राचुर्ये तद्विकारे वा मयट् . 1 काशप्रचुरे 2 तन्निर्मिते च %% भागश् 3, 2, 2, श्लोश् . स्त्रियां ङीप् . ## पुश् काशं मृद्नाति मृद--अण् उपश् सश् . (कालकासेन्दा) वृक्षे रायमुकुटः ## पुश् काशिनृपपुत्रे %% हरिवंश् 32 अश् . ## पुश् पाणिन्युक्ते चतुरर्थ्यामिलप्रत्ययनिमित्ते शब्दगणे स च गणः %% ## स्त्री कुत्सिता शान्मलिः कोः का . कूटशान्मलिवृक्षे जटाधरः ## स्त्री काश--इन् . 1 काश्याम् वा ङीप् काशीत्यपितत्र काशीशब्दे विवृतिः %<आःकाशिवासिजनता ननु वञ्चिताऽभूत्>% काशीखश् . 2 काशीनगरोपलक्षिते देशभेदे पुश् भूम्नि . %% %% शतश् ब्राश् 3, 5, 4, 19, 21 . %% हर्यश्व इति विख्यातः भाश् आनुश् 30 अश् %% भाश् सश् 9 अश् . 3 सूर्ये पुश् उच्छलश् . 4 मुष्टौ निरुश् 6 . %<1 आपैव काशिना संगृभीताः>% çø 7, 104, 8, %% bhàø . bhàve in 5 prakà÷e ca %% çø 3, 30, 5 %% bhàø 6 प्रकाशान्विते त्रिश् काशेरिदम् तस्यां भवं वा काश्याश् ष्ठञ् ञिठ् वा . काशिक काशिसम्बन्धिनि तत्रभये च त्रिश् ञिठइत् उच्चारणार्थः स्त्रियां ष्ठञि ङीष् ञिठि ठाप् . साच वा मनकृतायां पाणिनिवृत्तौ स्वार्थेक . काशिका काशीपुर्यां स्त्री . ## त्रिश् काशते काश + णिनि . 1 प्रकाशशीले . जयकाशी स्त्रियां ङीप् मत्तकाशिनी काश + इनि . 2 काशरोगयुक्ते tri0 ## पुश् काशीन् देशान् तत्स्थपुरीं वा पाति पा--क 1 काशिदेशाधिपे दिवोदासादौ काशीनाथे 2 महादेवे च काशिनाथादयोऽप्यत्र . %% ## स्त्री काशीदेशे पुरी कर्मश् वा . काश्याम् स्वनामख्यातपुरीभेदे . %% भाश् आनुश् 168 अश् . काशिनगर्यादयोऽप्यत्र स्त्री ## पुश् काशीनां जनपदानां राजा टच्समाश् . काशिदेशाधिपे . तद्देशाधिपाश्च कालभेदेन यद्यपि बहहवस्तथापि काशिनामकनृपेण तदन्वयेन तत्र काशीपुरीकरणात् तदन्वयजस्यैव तदधिपत्वं प्रथितं तदेतत् हरिवं 32 अश् वर्णितं यथा %% . तत्रापि दिवोदासस्यैव तथात्वम् सर्वत्र प्रथितं सहि देवान् पृथिव्या निष्कास्य वाराणस्यां राज्यं चकारेति काशीखश् 43 अश् वर्णितं यथा %% . इत्युपक्रम्य तद्राज्यं वर्णितम् %% तत्र तस्य बहुकालराज्यकरणात् तथात्वम् %% सुश्रुश् . द्वापरे तु दीर्घजिह्वासुरांश नृपभेद स्तन्नाम्ना प्रसिद्धः %% bhàø àø 67 aø . तस्यासुरांशभवत्वात् विष्णुं प्रति द्वेषो यथा हरिवं091 अश् . %% इत्युपक्रम्य %% इत्युक्तम् . स च अम्बिकादीनां पिता . %% भागश् 9, 22, 18 . स च नाम्ना काशिराजत्वेऽपि काशिपतिरासीत् . %% bhàø àø 102 aø . %% तत्रैवोक्तेः %% गीता . काशिपत्यादयोऽप्यत्र . ## त्रिश् काश--बाश् इष्णुच् . प्रकाशशीले . %% भागश् 4, 30, 6, ## स्त्री काशते काश--इन् स्त्रियां ङीप् . काशणिच्--अच् गौराश् ङीष् . असिवरुणयोर्मध्यवर्तिन्यां स्वनामख्यातायां शिवपुर्याम् . तन्निरुक्त्यादि काशीखश् . %% . अत्रार्थे प्राचीनेतिहासमुक्त्वा माहात्म्यादिकमुक्तं यथा%% . सा च सप्तमोक्षपुर्यन्तर्गता . अयोध्या मथुरामाया काशी काञ्चिरवन्तिका . पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः . kà÷ãø . %% bhàø ñãø नीलकण्ठधृतम् %% श्रुतिः . तेन काशीमृतानां जन्तूनां शिवसकाशात्तत्त्वज्ञानलाभेन तत्क्षणात् मुक्तिः तत्त्वज्ञानस्य प्रारब्धेतरसर्वकर्मनाशकत्वात् तेनैव सर्वकर्मनाशः . सञ्चितकर्मणां कायव्यूहेन भोगात् परिक्षपणमित्यन्ये . इतरतीर्थमृतानां तु ब्रह्मादिलोकप्राप्तौ तत्र श्रवणमननाद्यपेक्षेति भेदः . %% . काशीश् कदा काश्यां गमिष्यामि कदा द्रक्ष्यामि शङ्करम् . इति ब्रुवाणः सततं काशीवासफलं लभेत् . 2 काशीस्थदेवीमूर्तिभेदेच विश्वेशं माधवं दुण्ढिं दण्ड पार्णिञ्च भैरवम् . वन्देकाशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् . स्वल्पार्थे ङीप् . 3 खल्पकाशतृणे भरतः @<[Page 2034a]>@ ## नश् काशीमाहात्म्यप्रतिपादकं खण्डम् . स्कन्दपुराणान्तर्गते काशीमाहात्म्यादिप्रतिपादके व्यासप्रणीते खण्डभेदे तत्प्रतिपाद्यविषयाश्च तत्रानुक्रमणिकाध्याये दर्शिता यथा %% . ## पुश् 6 तश् . महादेवे काशीपत्यादयोऽप्यत्र कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत् . काशीनाथं समाश्रित्य कुतःकालभयं नृणाम् काशीखश् . ## स्त्री 7 तश् . काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारः काशीखश् दर्शतोयथा . %<श्रीवेदव्यास उवाच . निशामय महाप्राज्ञ! लोमहर्षण! वच्मि ते . यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा . सचेलमादौ संस्नाय चक्रपुष्करिणीजले . संतर्प्य देवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः . आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् . नमस्कृत्य ततोगच्छेद्द्रष्टुं ढुण्ढिविनायकम् . ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्चयेत् . तारकेशं ततोऽभ्यर्च्य महाकालेश्वरं ततः . ततः पुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका . दैनन्दिनी विधातव्या महाफलमभीप्सुभिः . ततो वैश्वेश्वरी यात्रा कार्या सर्वार्थसिद्धिदा . द्विसप्तायतनानाञ्च 14 कार्या यात्रा प्रयत्नतः . कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि . अथ वा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः . तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्चनः . मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः . ओङ्कारं प्रथमं पश्येन्मत्स्योदर्यां कृतोदकः . त्रिपिष्टपं महादेवं ततोवै कृत्तिवाससम् . रत्नेशं चाथ चन्द्रेशं केदारं च ततोव्रजेत्>% . धर्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः . विश्वकर्मेश्वरं चाथ मणिकर्णीश्वरं ततः . अविमुक्तेश्वरंदृष्ट्वा ततोविश्वेशमर्चयेत् . एषा यात्रा प्रयत्नेन कर्तव्याक्षेत्रवासिना . यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत् . विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः . अष्टायतनयात्राऽन्या कर्तव्या विघ्नशान्तये . दक्षेशः पार्वतीशश्च तथा पशुपतीश्वरः . गङ्गेशो नर्मदेशश्च गभस्तीशः सतीश्वरः . अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः . दृश्यान्येतानि लिङ्गानि महापापोपशान्तये . अपरापि शुभा यात्रा योगक्षेमकरी सदा . सर्वविघ्नोपहन्त्री च कर्तव्या क्षेत्रवासिभिः . शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम् . स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः . स्वर्लीन तीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम् . स्तात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः . पश्येद्धिरण्यगर्भेशं तत्र तीर्ये कृतोदकः . मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम् . उपशान्तशिवं पश्येत् तत्कूपविहितोदकः . पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्चयेत् . चतुःसमुद्रकूपे तु स्नात्वा देवं समर्चयेत् . देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते . शुक्रेश्वरं ततः पश्येत् तत्कूपविहितोदकः . दण्डखाते ततः स्नात्वा व्याघ्रेशम्पूजयेत्ततः . शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्चयेत् . जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः . क्वचिन्न जायते भूयः संसारे दुःस्वसागरे . समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम् . एतत् क्रमेण कर्तव्यान्येतदायतनानि वै . इमां यात्रां नरः कृत्वा न भूयोऽप्यभिजायते . अन्या यात्रा प्रकर्तव्यैकादशायतनोद्भवा . अग्नीध्रकुण्डे सुस्नातः पश्येदग्नीध्रमीश्वरम् . उर्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् . आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः . लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् . ततो मनःप्रकाशेशं प्रतीकेशमथो व्रजेत् . मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः . तत्रैकादशलिङ्गानामेषा कार्या प्रयत्नतः . इमां यात्रां प्रकुर्वाणो रुद्रत्वं प्राप्तुयान्नरः . अतःपरं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् . शुकपक्षे तृतीयायां सा यात्रा विष्वगृद्धिदा . गोप्रेक्ष्यतीर्थे सुस्नाय सुखनिर्भालिकां व्रजेत् . ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरीं समर्चयेत् . सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः . ततः शृङ्गारगौरोञ्च तत्रैव च कृतोदकः . स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् . सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः . स्नात्वा भवानीतीर्थेऽथ भवानीं परिपूजयेत् . मङ्गला च ततोऽभ्यर्च्या विन्दुतीर्थकृतोदकैः . ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये . इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन् मुक्तिजन्मनि . न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् . कुर्यात् प्रतिचतुर्थीह यात्रां विश्वेशितुः सदा . व्रह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे . भौमे भैरवयात्रा च कार्या पातकहारिणी . रविवारे रवेर्यात्रा षष्ट्यां घा रविसंयुजि . तत्रैव रविसप्तम्यां सर्वविघ्नोपशान्तये . नवम्यामथ वाष्टम्यां चण्डीयात्रा शुभावहा . अन्तर्गृहस्य वै यात्रा कर्तव्या प्रतिवत्सरम् . प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् . नमस्कृत्याथ विश्वेशं स्थित्वा निर्वाणमण्डपे . अन्तर्गृहस्य यात्रां वै करिष्येऽघौघशान्तये . गृहीत्वा नियमं चेति गत्वाथ मणिकर्णिकाम् . स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत् . कम्बलाश्वतरौ नत्वा वासुकीशम्प्रणम्य च . पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ . ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः . ततोवै सोमनाथञ्च वाराहञ्च ततो व्रजेत् . ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः . कश्यपेशं नमस्कृत्य हरिकेशवनं ततः . वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च . गोकर्णेश्वरमभ्यर्च्यहाटकेशमथो व्रजेत् . अस्थिक्षेपतडागेऽथ दृष्ट्वा वै कीकसेश्वरम् . भारभूतं ततोनत्वा चित्रगुप्तेश्वरं ततः . चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् . चन्द्रेशश्चाथ वीरेशो विद्येशोऽग्नीश एव च . दिवामहेश्वरं नत्वा ततस्तु कलसेश्वरम् . नागेश्वरो हरिश्चन्द्रश्चित्तामणिविनायकः . सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत् . वशिष्ठवामदेवौ च मूर्तिरूपधरावुभौ . द्रष्टव्यौ यत्नतः काश्यां महाविघ्न विनाशकौ . सीमाविनायकं चाथ करुणेशं ततो व्रजेत् . त्रिसन्ध्येशो विशालाक्षी धर्मेशो विश्वबाहुका . आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः . चतुर्वक्त्रेश्वरं लिङ्गं ब्राह्मीशश्च ततः परम् . ततो मनःप्रकाशेशं श्मशानेशस्ततः परम् . चण्डीचण्डीश्वरौ दृश्यौभवानीशङ्करौ ततः . ढुल्ढिं प्रणम्य च ततो राजराजेशमर्चयेत् . लाङ्गलीशस्ततोऽभ्यर्च्यस्ततस्तु नकुलीश्वरः . परान्नेशमथो नत्वा परद्रव्येश्वरं ततः . प्रतिग्रहेश्वरं चापि निष्कलङ्केशमेव च . मार्कण्डेयेशमभ्यर्च्य तत आप्सरसेश्वरम् . गङ्गेशोऽर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् . नन्दिकेशं तारकेश महाकालेश्वरं ततः . दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत् ततः . वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः . विनायकांस्ततः पञ्च विश्वनाथं ततोव्रजेत् . ततो मौनं विसृज्याथ मन्त्रमेतमुदीरयेत् . अन्तर्गृहस्य यात्रेयं यथावद्या कृता मया . न्यूनातिरिक्तया शम्भुः प्रीयता मनया विभुः . इमं मन्त्रं समुच्चार्य क्षणं वै मुक्तिमण्डपे . विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः . संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः . कार्या यात्रा प्रयत्नेन महापुण्यसमृद्धये . नवम्यां पञ्चदश्यां च कुलस्तम्भं समर्चयेत् . दुःखरुद्रपिशाचत्वे न लभेद् यस्य पूजनात् . श्रद्धापूर्वमियं यात्रा कर्तव्या तीर्थवासिभिः . सर्वस्यापि विशेषेण कार्या यात्राश्च सर्वतः . न बन्ध्यं दिवसं कुर्याद्विना यात्रां क्वचित् कृती . यात्राद्वयं प्रयत्नेन कर्तव्यं प्रतिवासरम् . आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुःस्तवम् . यस्य बन्ध्यं दिनं यातं काश्यां निवसतः सतः . निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन् . सदष्टः कालसर्पेण स दृष्टो मृत्युनास्फुटम् . स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः . सर्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात् स च . मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत . सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः . दृश्योविश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका . ## नश् काश्यारहस्यम् . 1 काशीस्थैः कर्तव्याचारभेदे 2 तन्माहात्म्यप्रकाशने तच्च काशीखश् दर्शितंयथा %% . ## पुश् त्रिस्थलीसेत्वन्तर्गते काशीमाहात्म्ययात्रादिविधायके ग्रन्थभेदे . ## पुश् काश्यां भवः ढक् काशेर्नृपत्यापत्यं वा ढक् . काश्यां भवे स्त्रियां ङीप् . %% . भाश् आश् 95 . ## नश् काशिं प्रकाशमीष्टे ईश--क . (हीराकस) ख्याते उपधातुभेदे %% भावप्रश् काशीं दीप्तिं स्यति सो--क . दन्त्यान्तोऽप्यत्र भावप्रश् . ## स्त्री कश(स) ऊणिच्च उज्ज्वलदत्तीये तालव्यमध्यपाठः पाश् सूत्रे दन्त्यमव्यपाठः 1 शक्तिरूपास्त्रे 2 विकलवाचि च मेदिश् 3 बुद्धौ रोगे शब्दचिश् . ## पुश् काशूं(सूं)विकलवाचं करोति कृ--अणुप--कश् . गुवाकेश बूचिश् तत्फलसेवने हि जिह्वाजाद्यात् वाचो वैकल्यं जायते इति तस्य तथात्वम् . @<[Page 2038b]>@ ## strãø ह्रस्वा काशूः (सूः) ह्रस्वार्थे ष्टरच् ङीष् . ह्रस्वे कासूनामास्त्रभेदे . ## स्त्री काश--वनिप् वनोरच नश्चान्तादेशः पृषोश् वा वस्य मः . गाम्भार्याम् अमरः, फलेऽपि हरीतश् अणोलुपि स्त्री . 0 %% भाश् वश् 158 अश् . ## पुश् काश्मरी + स्वार्थे ष्यञ् . गाम्भार्याम् अमरः %% भाश् आनुश् 530 . अयञ्च मधुरवर्गे पियालवीजकाश्मर्येत्याद्युपक्रमे %% सुश्रुते उक्तः . ## नश् काश्मीरे भवः कच्छाश् अण् . 1 पुष्करमूले अमश् . 2 टङ्के 3 कुङ्कुमभेदे मेदिश् %% भावप्रश् तत्स्वरूपाद्युक्तम् . काश्मीरद्रवसान्द्रदिग्धवपुषः भर्तुश् . %% अन्नदास्तश् . 4 काश्मीरदेशभवे त्रिश् स्त्रियां ङीप् . %% भाश् vi09 अश् . सा च 5 गाम्भीर्यां भाबप्रश् . काश्मीरदेशानां राजा अण् . 6 तद्देशराजे . %% भाश् सश् 52 . काश्मीरोऽभि जनोऽस्य सिन्ध्वाश् अण् . पित्रादिक्रमेण 7 तद्देशवासिनि त्रिश् %% भाश् bhã09 अश् . %<शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिः सह>% तत्रैव . %<शारदामठमारभ्य कुङ्कुमाद्रितटान्तकः . तावत्काश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः>% इत्युक्ते 8 देशभेदे च . %% सुश्रुश् . काश्मीरमण्डलतीर्थादिकथा भाश् va0130 अश् यथा %% . %% भाश् ànu025 अश् . काश्मीरदेशौत्पत्तिस्थानत्वेनास्त्यस्याः अच् टाप् . 8 कपिलद्राक्षायां स्त्री राजनिश् . 9 अतिविकायां स्त्री मेदिश् . ## त्रिश् काश्मीरे भवः मनुष्यस्तत्स्थोवा वुञ् . काश्मीरदेशोद्भवे 1 मनुष्ये 2 तत्स्थे च . %% भाश् सश् 26 अश् . ## नश् काश्मीरे जायते जन--ड 7 तश् . 1 कुष्ठे (कुड) 2 कुङ्कुम भेदे च मेदिश् . 3 पुष्करमूले विश्वः . ## नश् काश्मीरे जन्म यस्य . कुङ्कुमभेदे अमरः . ## त्रिश् काश्मीरेण निर्वृत्तादि सङ्काशाश् चतुरर्थ्यां ण्य . 1 काश्मीरनिर्वृत्तादौ 2 कुङ्कुमभेदे na0 ## नश् कं जलमाश्यं यत्र कुत्सितं वा आश्यं अश--ण्यत् कश्य + स्वार्थेऽण् वा . 1 मद्ये हेमचश् . काश्यां भवःयत् . 2 काशिराजे पुश् . स्वार्थेक . तत्रैव . %<शलात्मजश्चार्ष्टिषेण स्तनयस्तस्य काश्यकः . काश्यस्य काश्यपः पुत्रो राजा दीर्घतपास्तथा>% हरिवंश् 29 अश् . ## नश् काश्यं मद्यं पिबत्यत्र पा--घञर्थे क . 1 मांसे हेमचश् . मांसस्य मद्यपानाव्यभिचारात्तथात्वम् . काश्यं राजभेदं पाति नरकात् पा--क . काश्यस्य नृपस्य 2 पुत्रभेदे काश्यशब्दे उदाश् . कश्यपस्य गोत्रापत्यम् विदाश् अञ् . 3 कश्यपगोत्रापत्ये पुंस्त्री . 4 कणादे मुनौ पुश् त्रिकाश् . 5 मृगभेदे पुंस्त्री मेदिश् स्त्रियां जातित्वात् ङीष् . कश्यपस्येदम् अण् . 6 कश्यपसम्बन्धिनि त्रिश् %% भागश् 3, 15, 11 श्लोश् . स्त्रियां ङीप् . सा च 7 पृथिव्याम् स्त्री तस्याः तत्सम्बन्धितया तत्सुतत्वकथा भाश् आनुश् 154 अश् उक्ता यथा %% . 8 तद्गोत्रापत्यस्त्रियां स्त्री ङीप् %% शतश् व्राश् 14, 9, 4, 310 9 कश्यपपत्न्यां स्त्री काश्यपेयः . कश्यपगोत्रोत्पन्ने विषचिकित्साभिज्ञे 10 ऋषिभेदे पुश् तत्कथा bhàø àø 42 aø यथा %% . ## पुश् कश्यपस्यायम् अण् कर्मश् . 1 गरुडे 2 अरुणे 3 देवमात्रे च . %% भाश् आनुश् 66 अश् . %% इत्युपक्रम्य %% इत्युक्त्वा सर्वेषां सुरासुरादीनां ततौत्पत्त्युक्तेः 4 असुरादिषु च . कश्यपशब्दे 1837 पृश् विवृतिः ## पुंस्त्रीश् कश्यपस्य गोत्रापत्यं नडाश् फक् . कश्यपगोत्रापत्ये ## पुश् कश्यपे भवः इञ् . 1 अरुणे 2 गरुडे च . तयोः कश्यपेन विनतायामुत्पत्तिकथा ca bhàø àø 31 aø यथा %% . ## पुश् भूम्नि . काश्यपेन प्रोक्तमधीयते णिनि . काश्यपप्रोक्तशाखाध्येतृषु . ## पुश् कश्यपस्येयम् अण् काश्यपी कश्यपभार्या तत्र भवः ढक् . 1 कश्यपपत्नीजाते सुरासुरादौ . %% भाश् आनुश् 150 अश् गरुडे च %% भाश् à023 अश् . %% ध्वजपूजामन्त्रः . ## पुश् ष्ठञ्ञिठोः प्रत्यययोः प्रकृतिभूते पाणिन्युक्ते शब्दगणे स च गणः काशि वेदि (चेदि इति बा) सांयाति संवाह अच्युत मोदमान शकुलाद हस्तिकर्षू कुनामन् हिरण्य करण गोवासन भारङ्गी अरिन्दम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज् मोदन सिन्धुमित्र दासमित्र युधामित्र सोममित्र छागमित्र सधमित्र (आपदादिपूर्वपदात्कालान्तात्) आपद् ऊर्ध्व तत् . तात्कालिकः . ## पुंस्त्री काश्यस्य काशिराजस्य गोत्रापत्यम् नडाश् फक् . काशिराजगोत्रापत्ये ## पुश् कष्यतेऽनेन कष--करणे घञ् . 1 कषणपाषाणे (कष्टीपातर) ख्याते प्रस्तरभेदे शब्दचिश् . 2 ऋषिभेदे च ## त्रिश् कषायेण रक्तः अण् . कषायेण रक्ते 1 वस्त्रादौ %% आश्वश् श्रौश् 1, 19, 9 . %% अमरः . स्त्रियां ङीप् . तदन्तस्य रक्तार्थाणन्तत्वात् एकार्थविशेष्यस्त्रीलिङ्गे शब्दे परे पुंवत् . काषा यी कन्था यस्य काषायकन्थः ## पुश् अश्वाश् गणे काशेत्यत्र काषेति पाठे गोत्रापत्ये फञ् . 1 काषगोत्रापत्ये शुक्लयजुर्वेदवंशान्तर्गते ऋषिभेदे . %% शत ब्राश् 13, 7, 3, 27 . ## पुंस्त्री काषाये वस्त्रे वासोऽस्त्यस्य ठन् . कीटभेदे स्त्रियां ङीष् . %% सुश्रुश् . कीटशब्दे विवृतिः . ## पुश् भूम्नि . कषायेण प्रोक्तमधीयते णिनि . कषायर्षिप्रोक्तशाखाध्यायिषु . ## नश् काशत्यनेन काश--क्थन् नेट् शस्य ष 1 अनलादेरिन्धनार्थे दारुणि ससारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति . तत् काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवम् इत्युक्तलक्षणयुक्ते 2 दारुभेदे च . %% शत0, vrà0, 3, 2, 1, %% bhà0, ÷à0, 864 श्लोश् %% bhà0, à0, 89 अश् . ## त्रिश् काष्ठंविद्यतेऽस्य नडादिश् छ कुक् च विल्वकादिश् छमात्रस्य लुक् . काष्ठयुक्ते . 2 अगुरुचन्दने न शब्दमाश् तस्य प्रशस्तकाष्ठवत्त्वात् तथात्वम् . ## स्त्री काष्ठमिव कठिना कदली . (काठकला कदलीभेदे राजनिश् . ## पुं स्त्री काष्ठेकीटः . घुणाख्ये कीटे हेमश् स्त्रियां ङीष् . ## पुं स्त्रीश् काष्ठं कुट्टति कुट्ट--अण् उपश् सश् . (काठठोकरा) पक्षिभेदे त्रिकाश् स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . ## पुश् काष्ठमयः कुद्दालः . नौकास्थमलघर्षणार्थे काष्ठमये कुद्दाले अव्भ्रौ अमरः . ## स्त्री काष्ठप्रधाना जम्बूः . भूमिजम्बूवृक्षे राजनि0 ## पुश् काष्ठं तक्षति तक्ष--क्विप् . (छुतार) इतिप्रसिद्धे जातिभेदे . ण्वुल् . काष्ठतक्षकोऽप्यत्र स्त्रियां जातित्वात् ङीष् . काष्ठतक्षणकर्तृ मात्रे त्रिश् . स्त्रियां टाप् इति भेदः . ## पुश् काष्ठे तत्तुरिव दोर्घत्वेनावस्थितत्वात् . काष्ठस्थ कृमिभेदे हाराश् . ## पुश् काष्ठप्रधानो दारुः . देवदारुवृक्षे राजनिश् . तस्य शाखाबाहुल्ययोगेन काष्ठप्रधानत्वात् तथात्वम् . ## पुश् काष्ठप्रधानोद्रुर्वृक्षः . पलाशवृक्षे राजनिश् तस्य काष्ठतोऽपि पुष्पोद्गमात्तत्प्राधान्यात्तथात्वम्! ## नश् काष्ठमिव शुष्कं धात्रीफलम् . आमलके राजनिश् तत्फलाभ्यन्तरे अष्टेः काष्ठस्येव शुष्कत्वात्तस्य तथात्वम् . ## स्त्री काष्ठमिव कठिना पाटला . सितपाट लायाम् राजनि0 ## स्त्री क्षुद्रोमठः मठी काष्ठेन निर्मिता मठीव चितायाम् त्रिकाश् . तस्याः क्वाष्ठनिर्मितक्षुद्रमठाकारत्वात् तथात्वम् . ## त्रिश् काष्ठात्मकं मयट् . 1 काष्ठात्मके 2 काष्ठतुल्यकठिन हृदये निर्दये च . %% . bhà0, rà0, 344, . ## पुं काष्ठं मल्ल इव यत्र . शवर्निहारणे यानभेदे हारा ## नश् काष्ठमिव मौनम् . इङ्गितेनापि स्वाभिप्रायाप्रकाशनरूपे मौने शब्दचि0 ## पुश् काष्ठं लिखति ण्वुल् . घुणाख्ये कीटे . ## पुश् काष्ठञ्च लौहञ्च स्तोऽस्य . लौहयुक्ते काष्ठमये मुद्गरे त्रिका0 ## स्त्री काष्ठमिव शुष्का वल्लिका . कटुकायां (कट्की) ख्याते वल्लीभेदे वैद्यकम् ## स्त्री काष्ठमिव शुष्का शारिवा . (अनन्तमूल) शरिवाभेदे राजनि0 ## स्त्री काश--क्थन् नेट् शष्यषः . 1 दिशि . %% . 2 अष्टादशनिमेषात्मके 2 काले खं मुहूर्तस्थितिस्त्वं च लवश्च त्वं पुनः क्षणः %<शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रूटिस्तथा>% भाश् à025 अश् . %% देवीमाश् . 3 सीमायाम् %% कुमाश् . 4 स्थितौ %% भागश् 1, 1, 23, श्लोश् . 5 उत्कर्षे च अमरः %% कुमारः . काष्ठं प्राधान्येनास्त्यस्याम् अच् . 6 दारुहरिद्रायां मेदिश् . 7 कश्यपपत्नीभेदे . %% इत्युपक्रम्य %% भागश् 6, 6, 23, uktam @<[Page 2042a]>@ ## नश् काष्ठनिर्मितमागारम् . (काठेरघर) काष्ठनिर्मिते गृहे त्रिकाश् . ## स्त्री काष्ठनिर्मिताऽम्बुवाहिनी . (सेओति) ख्याते द्रोणीरूपे नौकाजलसेचनपात्रभेदे अमरः ## नश् काष्ठमिव कठिनमालुकम् . कन्दभेदे . %% सुश्रुतः . ## त्रिश् काष्ठमस्त्यस्य ठन् . बहुकाष्ठयुक्ते अनले देशादौ क्षुद्रं काष्ठं ङीप् काष्ठी स्वार्थे क ह्रस्वः टाप् . काष्ठिका क्षुद्रकाष्ठखण्डे स्त्री . %% भवदेवः ## त्रिश् काष्ठमस्त्यस्य इनि . बहुकाष्ठयुक्ते स्त्रियां ङीप् ## पुश् काष्ठिना इल्यते इल--क्षेपणे कर्मणि घञ् . 1 राजार्के राजनिश् ईषदष्ठीलेव . 2 कदलीभेदे (काठकला) शब्दचि0 ## पुश् काष्ठमिव कठिनकाण्ड इक्षुः . इक्षुभेदे सुश्रुश् इक्षुशब्दे 909 पृश् विवृतिः . भावप्रश् काण्डेक्षुरिति पाठः . ## स्त्री काष्ठप्रधाना उदुम्बरिका . काकोदुम्बरिकायाम् शब्दचिश् . ## कुत्सित शब्दे (रोगहेतुकशब्दभेदे) भ्वाश् आत्मश् अकश् सेट् . कासते अकासिष्ट कासाम्--बभूब--आस--चक्रे चकासे %% भट्टिः . %% जयमश् . %% %% सुश्रुश् . %% सुश्रुश् . अस्व क्वचित् परस्मैपदित्वमिच्छन्ति . %% सुश्रुश् कासशब्दे उदाश् . क्विप् काः . %% अथश् 5, 22, 10, भावे घञ् . कासः कुत्सितशब्दः %% अथश् 1, 12, 3 . ## त्रिश् कस हिंसने कर्तरि ण . 1 हिंसके . कासतेऽनेन कास--करणे घञ् . 2 रोगभेदे पुश् %% अथश् 5, 22, 11 . तल्लक्षणनिदानादि सुश्रुते उक्तं यथा %% . भावप्रश् एतद्विवृतं यथा पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः . क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् . क्षयाय राजयक्ष्मणे . अथ पूर्वरूपमाह . पूर्वरूपं भवेतेषां शूकपूर्णगलास्यता . कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते . भोज्यानामवरोधः कवलगिलने कण्ठव्यथा . अथ वातिकस्य रूपमाह हृच्छङ्खपार्श्वोदरमूर्ध्वशूली क्षामाननः क्षीणवलस्वरौजाः . प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव . शङ्खो ललाटैकदेशः, शुष्कं श्लेष्मादिरहितम् . पैत्तिकस्य रूपमाह तनोर्बिदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृपार्तः . पित्तेन पीतानि वमेत्कटूनि कासेत् सपाण्डुः परिदहामानः . सपाण्डुः, पाण्डुरोगयुक्तः . श्लैष्मिकस्य रूपमाह प्रलिप्यमानेन मुखेन सीदेत् शिरोरुजार्तः कफपूर्णदेहः . अभक्तरुङ्नीरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन . प्रलिप्यमानेन मुखेन श्लेष्मलिप्तेन मुखेनोपलक्षितः . अभक्तरुक् न भक्ते रुक् रुचिर्यस्यसः कण्डूः कण्ठ एव . क्षतकासस्य निदानपूर्बिकां सम्प्राप्तिमाह अतिव्यवायभाराध्वयुद्धाश्वगजनिग्रहैः . रहस्योरःक्षतं वायुर्गृहीत्वा कासमावहेत् . अश्वगजयोर्निग्रहो दमनम् . लक्षणमाह स पूर्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् . कण्ठेन कूजत्यत्यर्थं विभग्नेनेव चोरसा . सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना . दुःखस्पर्शेन शूलेन भेदपीडाभितापिना . पर्वभेदज्वरश्वासतृष्णावइस्वर्यपीडितः . पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् . कण्ठेनेत्युपलक्षणे तृतीया एवमुरसेति . क्षयकासस्य निदानपूर्बकां सम्प्राप्तिमाह विषमाऽसात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् . वृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः . कुपिताः क्षयणं कासं कुर्युर्देहक्षयप्रदम् . घृणिनां विचिकित्सायुक्तानाम् . लक्षणमाह सगात्रशूलज्वरमोहदाहप्राणक्षयञ्चोपलभेत्स कासी . शुष्कं विनिष्ठीवति निर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् . तं सर्यलिङ्गं भृगदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति . असाध्यसाध्ययाप्यानाह इत्येष क्षयजः कासः क्षीणानां देहनाशनः . साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः . एवं क्षतोत्थितः क्षीणानामसाध्यः . बलवतां साध्यो याप्यो वा स्यात् . न वा कदाचित् सिध्येतामपि पादगुणान्वितौ सिध्येतां क्षतजक्षयजौ सद्वैद्यः सद्भेषजः सत्परिचारकथुक्तस्य सदातुरस्य जातौ . स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः . स्थविराणां जराकासः वृद्धानां यः कासो भवति स जराकाससंज्ञः स सर्वएव वातजादिरपि याप्यः . त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् . स्वल्पोऽपि कास उपेक्षणीयो न भवति . किन्तु शीघ्रं प्रतिकुरणीय इत्याह ज्वरारोचक हृल्लासस्वरभेदक्षयादयः . भवन्त्युपेक्षया यस्मात्तस्मार्त त्वरया जयेत् . कासरोगभेदस्य हेतुपापादि कर्मविपाकशब्दे 1764, पृश् उक्तम् कं जलमस्यतेऽनेन अस--क्षेपणे करणे घञ् 6 तश् . 3 शोभाञ्जनवृक्षे पुश् शब्दचश् . तदञ्जनसेवने नेत्राज्जलनिस्मारणात्तस्य तथात्वम् . ## पुश् कासहेतुः कन्दः . कासालौ राजनि0 ## त्रिश् कासं हन्ति हन--हेत्वादौ टक . कासहरे सुश्रुतोक्ते 1 विधानभेदे . %% इत्युपक्रमे %% (धूमे) . स्त्रियां ङीप् . सा च 2 कण्टकार्यां स्त्री शब्दचश् . %% भावप्रश् उक्ते 3 मोदकभेदे पुश् . काशनाशककाशहरादयोऽपि . काशरोगनिवारके त्रिश् %% वैद्यकम् कासहरैश्चेति सुश्रुतः ## स्त्री कासं जयति जि--क्विप् . 1 भार्ग्याम् (वामनहाटी) राजनिश् . 2 काशनाशके त्रिश् . ## स्त्री कासं नाशयति नश--णिच्--णिनि ङीप् . कर्कटशृङ्गीवृक्षे रत्नमाश् . ## स्त्री वेशवारभेदे राजवल्लभः . ## पुश् कासं मृद्नाति मृद--अण् उपश् सश् . कालकासेन्दा) वृक्षे तद्गुणाद्युक्तं भावप्रश् यथा %% . सुश्रुतेऽयं सुरसादिगणे पठितः सुरसादिशब्दे विवृतिः . कस्य जलस्यासेन क्षेपेण मृद्यतेऽसौ मृद--कर्मणि घञ् वेशवारभेदे स च पिष्टजलमिश्रितवस्त्रगालितवेसावार इति पाकराजेश्वरः . ## पुश् कासं मृद्नाति मृद--ल्यु 6 तश् . पटोले हारा ## पुंस्त्रीश् के जले आसरति आ + सृ--अच् 7 तश् . महिषे अमरः तस्य कले सर्वदासरणात्तथात्वं स्त्रियां ङीष् . ## पुश् कासं हन्ति हन--क्विप् . %% इत्युक्ते कासनाशके 1 क्वाथभेदे तस्य कासनाशकत्वात् तथात्वम् 2 कासनाशकमात्रे tri0 ## पुश् कस्य jalasyàsàrã'tra . 1 सरोवरे विंशत्या रगणैरचिते 2 दण्डकच्छन्दोभेदे च वृत्तश् टीश् . 3 पक्वान्नभेदे नश् भावप्र0 %% . ## पुश् 6 तश् . कासमर्दवृक्षे भावप्रश् कासमर्दशब्दे विवृतिः . ## पुश् कासकारी आलुः . कोङ्कणदेशप्रसिद्धे आलुकभेदे राजनि0 ## नश् कासीं क्षुद्रकासं स्यति सो--क . (हिराकस्) उपधातुभेदे दन्त्यद्वयवानयमित्येके काशीसशब्दे विवृतिः . %% सुश्रुश् . ## स्त्रीश् कुत्सिता सृतिः सरणम् . कुत्सितगतौ %% गोभि0 ## नश् ईषत्तीरमस्यास्ति कोःका निश् सुट् . ईषत्तीरयुक्ते नगरभेदे सिश् कौश् . ## पुश् काश्मर्य + पृषोश् शस्य सः . गाम्भार्याम् ## स्त्री काहला + पृषोश् लस्य कः . काहलावाद्ये द्विरूपकोषः . ## पुंस्त्री कुत्सितं हलति लिखति हन--अच्, कोः का . 1 विडाले 2 कुक्वुटे, स्त्रियां ङीष् 3 शब्दमात्रे पुश् 4 महाढक्कायाम्, स्त्री टाप्मेदिश् 5 धुस्तूराकारे वाद्यशब्दभेदे 6 अप्सरोभेदे स्त्री शब्दचश् 7 अध्यक्तवाक्ये नश् हेमचश् . 8 शुष्के 9 भृशे, 10 खले च त्रिश् मेदिश् . ## पुश् काहलेव पुष्पमस्य . धुस्तूरे शब्दमा0 ## पुश् कं सुखमाहलति ददाति आ + हल + इन् 6 तश् . 1 शिवे मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः भाश् ànu01 7 अश् 2 तरुण्यां युवत्यां स्त्री ङीप् मेदिश् . ## स्त्री ईषदाहन्ति आ + हन--ड गौराश् ङीष् . कुटजवृक्षे राजनि0 ## ज्ञाने जुहोश् परश् सकश् अनिट् . चिकेति अकैषीत् . चिकाय . वैदिकोऽयं धातुः ## त्रिश् किमिच्छति मान्तत्वेन निषेधेऽपि वेदे क्यच् ततः chandasi u . kimicchau %% çø 3, 31, 4, %% bhà0 ## puø कःकुत्सितो राजा क्षेपार्थत्वात् न टच्समाश् . कुत्सिते राजनि . किमः प्रश्नार्थकत्वे तु टच् . किं राजइत्येव बश् वश् . किंराजन् निन्दितनृपयुक्ते देशादौ tri0 ## त्रिश् किं विद्यतेऽस्य मतुप् मान्तत्वात् मस्य वः . किंविशिष्टे स्त्रियां ङीप् . कस्येव कस्मिन्निव वा वति . किंतुल्यार्थे षष्ठ्यन्तार्थे सप्तम्यन्तार्थे च अव्यश् . ## स्त्री किम् + वद--झिच् वा ङीप् . जनश्रुतौ सत्ये असत्ये वा लोकप्रवादे अमरः . %% हितोश् . %% प्रबोधच0 ## अव्यश् किञ्च वा च द्वन्द्वः . 1 वितर्के 2 सम्भावनायां 3 पक्षान्तरद्योतने च मेदिश् पदद्वयमित्यन्ये ## पुश् कुत्सितं शॄणाति kim + ÷é--¤uõ . 1 धान्याद्यग्रभागे, अमश् %<शूर्पशोध्रितकणकिंशारुकांस्तण्डुलानसकदद्भिः प्रक्षाल्य>% दशकुश् 2 वाणेश् 3 कङ्कपक्षिणि च मेदिश् %% उणाश् सूश् शॄहिंसायाम् इत्युज्ज्वलदत्तोक्तेः शान्तमध्योऽयं शब्दकश् दन्त्यमध्यपाठः प्रामादिकएव . गतिकारकोपदत्वेन तत्पुश् प्रकृतिस्वरः . ## पुश् किञ्चित् शुकैव शुकतुण्डाभपुष्पत्वात् . 1 पलाशे अमरः %% नैषश् %% सुश्रुतः %% भाश् va0105 अश् . अस्यच निर्गन्धत्वम् %% चाणक्यः . फलहीनत्वञ्च %% रामाश् 2 नन्दिवृक्षे राजनि0 ## पुश् किंशुक + किंशुलुकादीनाम् पाश् निश् लुमध्यता . पलाशवृक्षे शब्दरश् . अस्य गिरिशब्दे परे दीर्घः . किंशुलुकागिरिः (पलाशप्रधानपर्वतः) ## पुश् गिरौ परे दीर्घनिमित्ते पाश् उक्ते शब्दगणे स च गणः किंशुलुक शाव नड अञ्जन भञ्जन लोहित कुक्कुट . ## त्रिश् किं स्यति सो--क सवनादिश् पूर्वपदस्थनिमित्तात् न षत्वम् . कुत्सितच्छेदके तद्गणे किसेति पाठान्तरम् पृषोश् अनुस्वारलोपः . तदर्थे ## पुश् कः कुत्सितः सखा किमःक्षेपार्थत्वात् न टच्समाश् . कुत्सिते सख्यौ %% किराश् प्रश्नार्थे किमः टच्समाश् . किंसखैत्येव . ## अव्यश् द्वन्द्वः . वितर्के गणरश् स्थाणुरयं किंस्वित् पुरुषः . स्थाणुत्वपुरुषत्वाभ्यां vitarko'tra gamyate . ## puø kaka in pçùoø ittvam . 1 नारिकेले राजनिश् . किकीतिशब्दकारके 2 चाषपक्षिणि (स्वर्णचातक) शब्दमाश् . ## पुश् किकीत्यव्यक्तशब्देन दीव्यति दिव--क . चाषपक्षिणि . इन् . किकिदिविरप्यत्र शब्दमाश् . ## पुश् किकीतिशब्दोऽस्त्यस्य वीह्याश् इनि . काषपक्षिणि किकीदिविरिति पदद्वयम् अमरव्याख्याने क्षीरस्वामी . ## स्त्रिश् कॄ--घञर्थे कर्मणि क वेदे पृषोश् आदौ क्यागमः . कीर्णे %<आविश्य किकिरा कृणु पत्नीनाम्>% çø 6, 53, 7, %% bhàø सुपां सुलुगित्यादि ना आच् . एतेन किकिराशब्दकल्पनं चिन्त्यम् . ## पुश् किकीतिशब्देन दीव्यति diva--in uõàø såø किकीदिवीति निर्देशात् निश् दीर्घः . चाषे सिश् कौश् अत्र पूर्वोत्तरपदयोर्ह्रस्वदीर्घविनिमये किकिदीविरि त्यपि तत्रैव सिश् कौश् . %% ç010, 97, 13 . ## त्रिश् कुत्सिते . %% तैत्तिश् sa0 ## पुश् सुश्रुतोक्ते दैहिके कृमिभेदे . %% कृमिशब्दे विवृतिः ## पुश् %% इत्युपक्रमे गोधूमकः किक्किसाद इति सुश्रुतोक्ते सर्पभेदे . सर्पशब्दे विवृतिः ## पुश् स्त्रीश् (ख्यांक शेयालि) शृगालभेदे त्रिका0 ## स्त्री किञ्चित्कणति कण--शब्दे इन् ङीप् . क्षुद्रघण्टिकायां हेमच0 ## त्रिश् किञ्चित् करोति अच् . 1 दासे सेवके स्त्रियान्तु टाप् . किङ्करस्य पत्नी ङीष् . 2 किङ्करी दासपत्न्याम् स्त्री %% रघुः . %% पुराश् . किङ्करस्य गोत्रापत्यं नडाश् फक् . कैङ्करायण तद्गोत्रापत्ये पुंस्त्री . ## पुश् सात्वतवंश्ये नृपभेदे . %% भागश् 9, 24, 5, नडादौ किङ्कलेति वा पाठः ततो गोत्रापत्ये फक् . कङ्किलायन तद्गोत्रापत्ये पुंस्त्री0 ## स्त्री किङ्किणी + पृषोश् इत्त्वम् . 1 क्षुद्रघण्टिकायाम् अमश् . तदाकारफले 2 विकङ्कतवृक्षे राजनिश् %% bhàø àø 220 aø %% viùõudhaø puø %% veõãø . 3 अम्लरसायां द्राक्षायां रुद्रधरः जलजम्बूवृक्षे हलायुधः %% हारीश् . कंशब्दः किण इव यस्यां स्तुतौ गौराश् ङीषु . तन्त्रसारोक्ते 5 देवीस्तुतिभेदे सा च %% इत्यादिस्तुतिः . ## स्त्री कण--शब्दे ईकन् प्रकृतेः किङ्किणादेशः . क्षुद्रवण्टिकायाम् . %% कुमाश् . अभूमिपालान् भोजान् स्वानातिष्ठत् किङ्किणीकिनः हरिवश् 38 . अस्य पुंस्त्वमपि %% ## पुंनश् भाश् प्रसिद्धे तीर्थभेदे . %% भाश् अनुश् 25 अश् . ## पुंस्त्री किञ्चित् किरति वियोगिनं रागाय và ké--ka . 1 mramare 2 kokile 3 अश्वे च सारस्वतः स्त्रियां जातित्वात् ङीष् . 3 कामे पुश् 4 गजकुम्भे नश् 5 रक्तवर्णे पुश् 6 तद्वति tri0 ## पुंश् किङ्किरं रक्तवर्णमतति अत--अण् . अशोकवृक्षे जटाश् भरनमितशिरः %<शेखरैः किङ्किरातैः>% रत्नाश् . ## पुश् किङ्किराय रक्ततायै अलति कार्यान्नोति अल--अच् 3 तश् . वर्वूरे वैद्यश् तस्य निर्यासयोगेन रक्तवर्णस्थिरत्वकरणात् तस्य तथात्वम् . ## पुश् किङ्कर + इनि . (वैचि) विकङ्कतवृक्षे जटा0 ## अव्यश् किम् + किल + द्वन्द्वः . %% गणरत्नोक्ते 1 कोपे 2 अश्रद्धायाञ्च . %% भवत्कर्तृकं शूद्रयाजनं कोपविषयः अश्रद्धाविषयश्च . तदर्थक किङ्किलशब्दयोगे लिङ् . ## अव्यश् किञ्च च च द्वश् . 1 आरम्भे, 2 समुच्चये, 3 साकल्पे, 4 सम्भावनायाञ्च मेदिश् 5 अवान्तरे जटा0 ## अव्यश् किम् + चन मुग्धश् पदद्वयमित्यन्ये . 1 असाकल्ये, 2 अल्पे च किम् + चन--अच् . 3 हस्तिकर्णपलाशे पुश् शब्दरत्नाश् %% इत्यमरोक्तेः चलेति भिन्नं पदम् अतएव मयूश् अकिञ्चनशब्दोनिपातितः . ## अव्यश् किम् + चित् किञ्च चिच्च समाश् वा . 1 असाकल्ये, 2 अल्पे च राजनिश् . अस्य पदद्वयत्वमते 1 अकिञ्चित्कर इत्यादौ सह सुपेति समास इति वोध्यम् . इदन्तया निर्देष्टुमशक्यत्वमेव किञ्चित्त्वम् . %% रघुः %% . %<आवर्जिता किञ्चिदिव स्तनाभ्याम्>% कुमाश् . ## पुश् किञ्चित् चुलुम्पति सौत्रः चुलुम्प--डु संज्ञायां कन् . (केंचो) महीलताख्ये कीटमेदे अमश् पृषोश् किञ्चिलिकोऽप्यत्र अमरटीश् . ## नश् किञ्चिज्जप्यं यत्र . भाश् प्रसिद्धे तीर्थभेदे किन्दानशब्दे दृश्यम् . ## नश् किञ्चित् जलमत्र . पद्मादेः केशरे शब्दरश् पृषोश् ललोपे किञ्जलमप्यत्र राजनिश् . ## पुश् किञ्चित् जलति जल--अपवारणे क तस्य नेत्त्वम् . पुष्पादेः 1 केशरे, 2 पुष्परेणौ, 3 नागकेशरे च मेदिश् पद्ममध्यस्थे केशाकारे पदार्थे . %% भाश् va0188 अश् . %% भाश् va0158 अश् %% देवीमा अमरे पुंस्त्वं जटाधरे क्लीवतेत्युभयलिङ्गता तद्गुणादिकं भावप्रश् उक्तं %% तत्र पुष्पकेशरे %% आश् श्रौश् 9, 4, 5 %% होतुः स्रजःकार्याः नारा0 ## गतौ सकश् भये अकश् भ्वाश् परश् सेट् . केटति अकेटीत् किकेट प्रनिकटति . ## किटकिटेत्यव्यक्तशब्दकरणे डाच्--क्यच्--नामधातुः किटकिटायते अकिटकिटायीत् %% सुश्रुतः ## पुश् किट--गतौ इन् किच्च . शूकरे अमरः स्त्रिया मिदन्तत्वात् वा ङीप् ## पुश् किटिरिव भाति कृष्णत्वात् भा--क . 1 केशकीटे (उकुण) हेमश् . 2 सर्पदंशनोपद्रवभेदे नश् सुश्रुश् . %% . पिडकोपचयश्चोग्राः विसर्पाः किटिभानि च . पर्वभेदोरुजस्तीव्रोज्वरोमूर्छा च दारुणाः . दौर्बल्यमरुचिश्वासोवमथुर्लोमहर्षणम् . %% सुश्रुश् . तल्लक्षणं तत्रोक्तं यथा . %% ## नश् किट--क्त निश् इडभावः . 1 धातूनां मले, 2 तैलाद्यधोभागस्थे मले च %% योगार्णवः . %<आहारस्य रसः सार सारहीनो मलद्रवः . सिरामि स्तत्तलं नीतं वस्तिं मूत्रत्वमाप्तुयात् . शेषं किञ्चित्, च यत्त्वस्य तत्पुरीषं निगद्यते>% भावप्रश् . ## नश् 3 तश् . शुक्रे चरमधातौ यथा च तस्य पाके किञ्चित् मलशून्यत्वं तथोक्तं भावप्रश् तच्च असृक्करशब्दे 560 पृश् उक्तम् . ## पुश् किट्टमालाति आ + ला--क . 1 ताम्बकलसे किट्टरूपेण अलति पर्यान्नोति अल--अच् . 2 लौहमले मेदि0 ## पुश् कण गतौ अच् पृषोश् अत इत्त्वम् . (घेंटा) . (कडा) 1 शुष्कब्रणे, 2 मांसग्रन्थौ, 3 घर्षणजे चिह्ने च . %% रघुः %% भाश् वश् 144 अश् . ## स्त्री किणाय तन्निवृत्तये प्रभवति बाश् इन् . अपामार्गे शब्दर0 ## स्त्री किण--अस्त्यर्थे इनि किणिनो व्रणान् हन्ति हन--ड गौश् ङीष् . अपामार्गे अमरः . %% सुश्रु0 ## नश् उल्वादिश् निश् . 1 सुरावीजे 2 पापे च मेदिश् सुरावीजद्रव्यभेदश्च नानाविधः सौत्रामणीशब्दे वक्ष्यते, भावप्रश् %% इति परिभाष्य %% इति व्याख्यातं सुश्रुते तु कल्वस्य तण्डुलादिती भिन्नत्वेन निर्देशः कृतः यथा %% %% सांश् सूश् . अयं शब्द पुश् नश् इति भरतः . तस्मै हितम् अपूपाश् यत् छ वा किण्व्य किण्वीत्य तत्साधने dravye tri0 @<[Page 2047a]>@ ## संशये रोगापनयने च चाश् परश् सकश् सेट् एतदर्थे स्वार्थेसन् . चिकित्सति अ चकित्सीत् चिकित्सा चिकित्सितुम् चिकित्सितः . वासे अकश् न सन् इच्छायां सकश् न सन् . केतति अकेतीत् . केतनं केतुः ## ज्ञाने जुहोश् परश् सकश् सेट् वैदिकोऽयम् . चिकित्ति अकेतीत् . %% ç010, 51, 3, ## पुश् कित--क .? ऋषिभेदे तस्य गोत्रापत्यम् अश्वादिश् फञ् . कैतायन तद्गोत्रापत्ये पुं स्त्री0 ## पुश् कि--भावे--क्त कितेन वाति वा--क . 1 द्यूतकारके 2 धुस्तूरवृक्षे अमरः 3 वञ्चके, 4 खले, च त्रिश् मेदिश् 5 चौरनामकगन्धद्रव्ये, पुश् शब्दरत्नाश् . %% ऋश् 2, 29, 5 . घृतकारके %% अथश् 7, 5, 1, %% नारदः . %% रघुश् . द्यूते विशेषः याश् मिताश् दर्शितोयथ %% याश् %% मिश् %% याश् कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्तितान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वास येत् . नारदेन निर्वासने विशेष उक्तः %% इति . यानि च मनुवचनानि द्यूतनिषेधपराणि %% इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि मिश् किञ्च %% yàø . %% mitàø . %% yàø . %% bhàø àø 1 aø . kitavasya गोत्रापत्यम् अश्वाश् फञ् . कैतवायन तद्गोत्रापत्ये पुंस्त्री . उत्कराश् चतुरर्थ्यां छ . कितवीय तन्निर्वृत्तादौ अनन्तरापत्येतिकाश् झिञ् . कैतवायनि तदपत्ये पुंस्त्रीश् तैकायनिशब्देन द्वन्द्वे फिञो लुक्, बहुत्वे . तैकायनयश्च कैतवायनयश्च तिककितवाः, . अस्य व्याघ्रादिश् उपमितसमासः . कितवधूर्तः . शौण्डाश् 7 तश् . अक्षकितवः . वञ्चके %% माघः 6 रोचननामगन्धद्रव्ये राजनिश् . ## पुश् का कुत्सिता तनुरस्य . (माकडसा) ख्याते कीटभेदे त्रिका0 ## अव्यश् कुत्सितार्थे किम् + बहूनां मध्ये एकस्याति शये तमप् आसु . बहुषु मध्ये प्रकृष्टे कुत्सिते ## अव्यश् कुत्सितार्थे किम् + द्वयोर्मध्ये एकस्यातिशये तरप् आमु . द्वयोर्मध्ये प्रकृष्टे कुत्सिते . ## अव्यश् किञ्च तु च द्वश् . 1 पूर्ववाक्यसङ्कोचज्ञापने, 2 प्रागुक्तविरुद्धार्थे, 3 किंपुनरित्यर्थे च मेदिश् . ## पुश् तिथ्यर्धरूपकरणभेदे करणशब्दे विवृतिः ## पुश् भारतप्रसिद्धे कूपभेदरूपे तीर्थे %% भाश् va0830 अश् . ## पुश् ऋषिभेदे सहि मृगरूपेण मृगीरूपधारिण्या स्त्रिया सह सङ्गमकाले पाण्डुना मृगबुद्ध्या हतः . तत्कथा bhàø àø 118 aø यथा %% इत्युपक्रम्य पाण्डुं प्रति तच्छरविद्धस्य तस्य शापदानमुक्तं तत्रैव यथा %% . ## पुश् ऋषिभेदे तस्यापत्यम् विदाश् अञ् . कैन्दर्भ तदपत्ये पुंस्त्री0 ## नश् किञ्चिदपि दानमावश्यकं यत्र . भारतप्रसिद्धे सरकतीर्थस्थे तीर्थभेदे सरकमुपक्रस्य %% bhà0, va0, 83 अश् . ## पुं कः कुत्सितोदासः . निन्दिते दासे ततः अनार्षत्वात् अपत्ये विदाश् अञ् . कैन्दास तदपत्ये पुंस्त्रीश् . ## पुं कुत्सिता धीरस्त्यस्य व्रीह्याश् इनि . अश्वे त्रिकाश् स्त्रियां ङीप् . ## पुंस्त्री कः कुत्सितो नरः तुरङ्गवदनत्वात् . देवयोनिभेदे स च पुलस्त्यर्षिपुत्रभेदः . %% bhàø àø 66 aø . %% मनुः स्त्रियां ङीष् . %<ऋक्षीषु च तथा जाता वानराः किन्नरीषु च>% रामाश् . किञ्चित्क्वणत्किन्नरमध्युवास %% कुमाश् . %% रघुः . 2 वर्षभेदे च किम्पुरुशब्दे विवृतिः 3 अर्हदुपासकभेदे hemaø . @<[Page 2048b]>@ ## पुं 6 तश् . कुवेरे तस्य तदधिपत्वकथा काशीश् खश् 13 अश् यथा %% किन्नरेश्वरादयोऽप्यत्र ## अव्यश् किञ्च नु च द्वश् . 1 प्रश्ने, 2 वितर्के 3 सादृश्ये 4 स्थाने च जटाधरः पदद्वयमित्येके . ## पुश् सुश्रुतोक्ते पुरीषजे कृमिभेदे . %% सुश्रुश् . ## त्रिश् कु--शब्दे बाश् डिमु . 1 कुत्सिते 2 जिज्ञासिते 3 वितर्कविषये . 4 कुत्सायां 5 गर्हणे 6 वितर्के 7 प्रश्ने 8 सादृश्ये, (प्रकारे) 9 करणे च अव्यश् जटाश् 10 ईषदर्थे 11 अतिशये गणरत्नम् . तत्र त्रिलिङ्गस्य सर्वनामता के कस्मै इत्यादि %% साश् दश् . %% उद्भटः . %% प्रसन्नराश् . %% पञ्चतन्त्रम् . %% मुण्डकश्रुतिः . निन्दितार्थे किंराजा किङ्गौः इत्यादि . %% %% किराश् इत्यादि तत्र ईषदर्थे न किमप्यस्यास्ति . किञ्चिदपि नास्तीत्यर्थः अतिशये किमप्येष प्रगल्भसे अतिशयितं प्रगल्भसे इत्यर्थः अव्ययस्य प्रश्ने %% रघुः तत्र किंशब्दशक्तिबोधादिप्रकारो गदाधरेण शक्तिवादे दर्शितो यथा . किंपदस्य जिज्ञासिते शक्तिः एतदेव स्वीयजिज्ञासाज्ञापनाय किंपदघटितप्रश्नवाक्यं प्रयुज्यते . तत्रोद्देश्यवाचककिंपदस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्माबच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तं उपस्थाप्यतावच्छेदकत्वान्तमुपलक्षणतयानुगमकं शाब्दबोधे तदभानात् . एवञ्च कः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वान्पचतीत्याकारोऽन्वयबोधः प्रतिपाद्यते किञ्चिद्धर्मावच्छिन्नोद्देश्यतानिरूपितपाककृतित्वाबच्छिन्नबिधेयताशालिज्ञानं भबत्वित्याकारिकाया जिज्ञासायास्तादृशबोधविषयकतया तादृशेच्छाविययीभूतज्ञानजनकाद्ब्राह्मणः पचतीत्युत्तरवाक्यात्तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्रयुज्यते . न चैवं प्रमेयः पचतीत्युत्तरवाक्यमेव कथं तादृशप्रश्नानन्तरं न प्रयुज्यते तज्जन्यज्ञानस्यापि तादृशेच्छाविषयत्वादिति वाच्यं जिज्ञासाविषयीभूतस्वसमभिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्मावच्छिन्नएव तादृशकिंपदस्य शक्त्यभ्युपगमात् . अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य शक्यतावच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वमपि धर्मांशे विशेषणं देयमतः को ब्राह्मणः पचतीत्यादिप्रश्नानन्तरञ्चैत्रः पचतीत्यादिकमुत्तरवाक्यं प्रयुज्यते नतु मनुष्यः पचतीत्यादिकं मनुष्यत्वादेर्ब्राह्मणत्वाद्यन्यूनवृत्तित्वात्तदवच्छिन्नोद्देश्यकत्वेन ज्ञानविषयेच्छायास्तत्राप्रतीतेः एवं यत्रोद्देश्यतावच्छेदके किंपदार्थस्याभेदेनान्वयस्तत्र तदन्वयितावच्छेदकधर्मावच्छिन्नबिशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्माबच्छिन्नोद्देश्यतावच्छेदकताकप्रकृतज्ञानगोचरेच्छा किंपदेन बोध्यतेऽतः कति घटाः सन्तीत्यादौ डतिप्रत्ययार्थे संख्यादौ किंपदार्थख जिज्ञासितधर्मावच्छिन्नस्याभेदेनान्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यतावच्छेदकताकबोधजनकं दशसंख्यका घटाः सन्तीत्युत्तरं तत्र प्रयुज्यते . यत्रोद्देश्यतावच्छेदकीभूतविभक्त्याद्यर्थे भेदेन किंपदार्थान्वयः कस्य पुत्रः सुन्दर इत्यादौ तत्र यादृशसम्बन्धेन यदवच्छिन्ने यदन्वयस्तत्र तादृशसम्बन्धेन विशेषधर्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्देश्यतावच्छेदकतावच्छेदकताकप्रकृतबिधेयज्ञानगोचरेच्छा प्रतीयते एवं विधेयवाचककिंपदस्य स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकतया जिज्ञासितो विशेषधर्मस्तदवच्छिन्ने शक्तिरित्ययं क इत्यादौ इदन्त्वावच्छिन्नांशे बिधेयतावच्छेदकत्वेन जिज्ञासितधर्मवानित्याकारकोऽन्वयबोधः . तेन तद्विषयकजिज्ञासाजनकज्ञानजनकं चायं ब्राह्मण इत्याद्युत्तरवाक्यं तादृशप्रश्रानन्तरं प्रयुज्यते . एवं यत्र वेधेये विधेयतावच्छेदके वा किंपदार्थस्य तदवच्छेदकधर्मस्याभेदेन वान्वयः इदं किम् इदं किंधनं भवतः कति पुत्राः भवान् कस्य पुत्र इत्यादौ रीतिः पूर्ववदूहनीया %% इत्यादावव्ययकिमो वाशब्दस्येव वितर्कोऽर्थः . वितर्कश्च प्रयोक्तुः सम्भावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतासम्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये प्रकारितासम्बन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः नामार्थेनाव्ययार्थस्य भेदान्वयेऽविरोधात् . यत्र विशेषणवाचकमपि प्रथमान्तं तत्राभेदसम्बन्धावच्छिन्नप्रकारितासंसर्गः यत्र तु प्रकृत्यर्थस्य विशेष्यतया स्वार्थबोधकं विभक्त्यन्तं, यत्र किंपदासत्त्वे तादृशविभक्त्यन्तसमुदायार्थस्य विशेष्ये यादृशसम्बन्धेनान्वयस्तादृशसम्बन्धावच्छिन्नप्रकारितैव तादृशार्थस्य किंपदार्थे संसर्गोऽतः किमिन्दुरित्यादावभेदेन चन्द्रादिप्रकारिका घनमिदं किं चैत्रस्येत्यादावाश्रयत्वादिसम्बन्धेन चैत्रस्वत्वादिप्रकारिका सम्भावना नियमतः प्रतीयते किमिन्दुरित्यादौ सम्भावनाबोधोत्तर तत्प्रयोजकाह्लादकत्वादिप्रतीतिस्त्वार्थी . कुत्सार्थकमपि क्वचित्किंपदं यथा किङ्गौरित्यादौ . ## त्रिश् किमिच्छसि किमिच्छसीति पृच्छति पृषोश् . किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वानाय नियुक्ते 1 भृत्यादौ . %% भाश् शाश् 38 %% नीलकश् . किमिच्छसीति प्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषोश् . 2 मार्कण्डेयपुराणीक्ते व्रतभेदे पुश् तद्व्रते हि %% अर्थिनोऽभिलाषानुरूपदानार्थ केच्छाप्रश्नपूर्वकं तद्दानं विहितमिति तस्य तथात्वम् . 3 इच्छाविषयप्रश्नपूर्वकेष्टेच्छानुरूपदेयमात्रेऽपि %% भाश् ÷à06685 ÷lo0 ## त्रिश् किमिदानीमिति चरति किम् + इदानीम् + इनि पृषोश् . किमिदानीमित्येवं चरणशीले पिशुनेखले %% çø 7, 104, 2, %% bhàø %% अथश् 1, 7, 3, ## अव्यश् कै--डिमु . 1 प्रश्ने, 2 निषेधे, 3 वितर्के, 4 निन्दायाञ्च मेदिश् %% भट्टिः ## अव्यश् किञ्च उत च द्वश् . 1 प्रश्ने, 2 वितर्के 3 विकल्पे, 4 अतिशये च . कैमतिकन्यायः तस्य शब्दद्वयात्मकत्वे तन्न स्यादिति बोध्यम् %<आहो उताहो किमुत वितर्के किं किमूत च>% हेमश् किमु--उत इति छेदः तेन किमूतेत्येकशब्दकल्पनं चिन्त्यम् ## त्रिश् किं पचति पच--अच् . कृपणे रायसुश् . सहि आत्मोदरपूर्तिसमर्थमात्रं पचति नागन्तुकातिथिभ्योदानपर्याप्तम् . इति तस्य तथात्वम् . ## त्रिश् किम् + पल--आनच् . आत्मोदरपूर्तिमात्रपर्याप्तपाककर्तरि कृपणे अमरः . ## पुश् कुत्सितः पाकोयस्य . (माखाल) महाकाल लतायां रत्नमा0 ## स्त्री भाश् प्रसिद्धे नदीभेदे %% भाश् sa09 वरुणसभावर्णने . %% भाश् वश् 188 a0 ## पुश् कुत्सितः पु(पु)रुषः . देवयोनिभेदे देवगायके अमरः . स च अश्वाकारजघनः नराकारमुखः . किन्नरस्तु अश्वाकारवदनः नराकारजघन इति तयोर्भेदः . अतएव %% इति पुलस्त्यस्य वंशमुक्त्वा %% bhàø àø 66 aø पुलहवंशे किम्पुरुषस्य कीर्तनम् . अतएव भागश् 8, 20, 13, %% . तयोर्भेदेन निर्देशः . %% शतश् व्राश् 1, 2, 3, 9, किंपुरुषावासे 2 वर्षभेदे . कुत्सितपुरुषत्वसाम्यात् परस्परमभेदाभिप्रायेण उभयोरप्युभयपरता तेन क्वचित् किन्नरवर्षमित्युच्यते क्वचिच्च किम्पुरुषवर्षम् इति . तदधिष्ठानदेशभेदश्च वर्षभेदः स च %% %% सिश् शिश् उक्तः भागश् 5, 19, किम्पुरुषे वर्षे ityuktam . %% bhàø saø 27 aø . %% bhàø saø 10 aø . %% harivaüø 92 aø . %% %% किम्पुरुषाङ्गनानाम् कुमाश् . ## पुं 6 तश् 1 कुवेरे कुम्पुरुषवर्षेश्वरे 2 द्रुमाभिधेराजनि च . ## स्त्री किञ्चित् बिभर्ति भृ--अच् . नलीनामगन्धद्रव्ये शब्दच0 ## त्रिश् किमु + परिमाणे, वतुप् किमः क्यादेशः वस्य यः . किंपरिमाणे %% sà0, da0, %% %% नैष0, स्त्रियाश् ङीप् %% नैषश् . ## स्त्री कियत् एतत् आरभ्यमाणं करोति णिचि डिद्वत्त्वे टिलोपे ण्वुल् . उद्योगे उत्साहे हेमश् . त्रिकाश् कियेतदकेति पाठः प्रामादिकः . ## त्रिश् कियदम्बुयत्र वेदे पृषोश् तोलोपः . किंप्रमाणाम्बुयुक्ते %% ऋश् 10, 16, 13, . ## पुं रक्तवर्णे अश्वे हेमचश् . ## अव्यश् कियत्प्रकारे इत्यर्थे निरु6 20 %% va0, 1, 61, 12, %% भाश् . ## पुंस्त्री कॄ--क . 1 शूकरे अमरः स्त्रियां जातित्वात् ङीष् 2 विक्षेपकमात्रे त्रिश् . कीर्यतेऽत्र आधारे कॄ--घञर्थे क . 3 अवस्करविक्षेपदेशे पर्यन्तभूमौ . किरातः ## पुं स्वल्पः किरः अल्पे कन् . 1 वालशूकरे 2 लेखके च त्रिका0 ## पुं कीर्यते परितः कॄ--कर्मणि क्यु . सूर्यादेः रश्मौ %% रघुः %% कुमाश् . ततः अरीहणाश् चतुरर्थ्या वुञ् . कैरणक तन्निर्वृत्तादौ tri0 ## पुं किरणानां मालाऽस्त्यस्य इनि . सूर्ये हाराश् . ## स्त्रीश् किरे पर्यन्त भूमौ अटति अट--ण्वुल् . वर्यन्व भूमिचारिण्यां शारिकायां पक्षिण्याम् शब्दचि0 @<[Page 2051a]>@ ## पुंस्त्री किरमवस्करादेर्निःक्षेपस्थानं पर्यन्तभूमिमतति अत + अण उपश् सश् . 1 नीचजातिभेदे स च अवस्करनिःक्षेपस्थानपर्यन्तदेशाश्रयः व्याधादिः . जातिशब्दे विवृतिः . %% इति शक्तिसंगमोक्ते 2 देशभेदेपुश् भूम्नि . वृहत् सश् कूर्मविभागे 3 ऐशान्यमुक्ते 3 देशभेदे च ऐशान्यां मेरुकनष्टराज्येण्रपक्रमे वनराज्यकिरातचीनकौलिन्दाः इत्युक्तम् तद्देशानां राजा अण् . कैरात तद्देशनृपे वहुषु अणोलुक् . किराताः . ते च क्रमशो वेदानध्ययनादिना वृषलत्वमाप्ता यथाह मनुः %<शनकैस्तु क्रियालोपादिमाः स्युः क्षत्रजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शनेन च>% . पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः . पारदापह्नवाश्चीना किराताःदरदाः खसाः इति . जातौ स्त्रियां ङीष् . 4 मत्स्यभेदे पुंस्त्रीश् %% केशवोक्तेः 5 चामरवाहिन्यां स्त्री . %% रघुः %% मल्लिश् . तपस्यदर्जुनप्रसादार्थं किरातरूपेण गतत्वात् 6 शिवे तस्य पत्न्यां तथारूपायां 7 पुर्गायां स्त्री ङीष् %% हरिवंश् 178 अश् दुर्गास्तवे . तत्र व्याधे %% यद्वायुरन्विष्टमृगैःकिरातैः, कुमाश् . 8 भूमिनिम्बे पुंश् राजनिश् 9 घोटकरक्षके सारस्वतः . 10 अल्पतनौ त्रिश् मेदिश् . %% रत्नाश् . अत्र स्वनामसदृशत्वञ्च वानरभिया सङ्कोचितदेहत्वेनाल्पतनुत्वात् स्वनामसमानुपूर्वीकपदबोध्याल्पतनुत्वकरणात् पर्यन्ताश्रयित्वविशेषणाद्वा तथात्वम् तत्र भूनिम्बगुणाद्युक्तं भावप्रश् यथा किरातः सारको रूक्षःशीतलस्तिक्तको लघुः . सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् . कासशोथतृषाकुष्ठ ज्वरव्रणकृमिप्रणुत् . स्वार्थे क . किरातक भूमिनिम्बे राजनिश् . किरातं शिवमधिकृत्य कृतोग्रन्थः अण् कैरात भारतवनपर्वान्तर्गतेऽवान्तर पर्वभेदे तत्रत्यकथा भाश् va039 अश् यथा %% . ## पुश् किरातो भूनिम्बैव तिक्तः (चराता) वृक्षे अमरः %% भावप्र0 ## नश् किरातञ्चार्जुनञ्चाधिकृत्य कृतोग्रन्थः %% पाश् छ . भारबिकविप्रणीते अष्टादशसर्गात्मके महाकाव्यभेदे ## पु किरातानश्नाति अश--णिनि 6 तश् . गरुडे शब्दरश् तस्य किराताशनकथा bhàø àø 28 aø यथा %% . %% . ## स्त्री किरेण समन्तात् जलक्षेपेण अतति गच्छति अत इन् 3 तश् . 1 गङ्गायां जटाश् तस्या योजनपर्यन्तजलक्षेपेण हिमाचलात् समुद्रपर्यन्तगमनात्तथात्वम् . वा ङीप् . तत्रैव . 2 किरातवेशधारिण्यां दुर्गायाञ्च तस्याः किरातवेशधारणं यथा तथा, किरातशब्दे दर्शितम् . ## स्त्री किरातदेश उत्पुत्तिस्थानत्वेनास्त्यस्या इनि ङीप् . जटामांस्यां शब्दरश् . ## पुंस्त्री किरति भूमिम् कृ--कृष्यादिश् इक् . भूविदारे 1 शूकरे अमरटीश् भरतः स्त्रियां ङीप् . 2 मेघे च तस्य जलक्षेपकत्वात् तथात्वं किरिकः ## पुश् किरिर्मेघ इव कायति कै--क . सजलमेघ तुल्ये रुद्रभेदे . %% यजु016, 46 . ## नश् किरिणा शूकरेण टल्यते विक्लव्यते टल विक्लवेडि . हिन्ताले अमरः 2 फले त्रिकाश् . ## पुंनश् कॄ--ईटन् किच्च . 1 मुकुटे 3 शिरोवेष्टने (पागडि) च शब्दचिश् दशाननकिरीटभ्यः साश् दश् . किरीटबद्धाञ्ज योनिपेतुः रघुः ## पुश् मल--सम्बन्धे णिनि 6 तश् . अर्जुने शब्दचिश् . ## पुश् किरीटोऽस्त्यस्य इनि . अर्जुने भाश् विश् 44 अश् . %% उत्तरसमीपेऽर्जुनेन स्वनामभेदनिरुक्तिकथनात्तस्य तथात्वम् . शक्रेण तस्य मूर्धनि किरीटयोजनकथा च %% इति भाश् va0161 अश् . 2 किरीटयुक्तमात्रे त्रिश् . %% गोता स्त्रियां ङीप् ## धौर्त्ये आकृतिगणत्वात् कण्ड्वाश् यक पश् सेट् अकश् . किरोडाट्यति अकिरोडाटीत् . ## स्त्री कॄ--कि निश् मुट् . 1 पलाले (पोयाल) 2 गृहे 3 स्वर्ण पुत्तलिकायाञ्च मेदिश् . वा ङीप् किर्मीत्यपि तत्रार्थे ## त्रिश् किर्मीर + पृषोश् वेदे हस्वः . चित्रवर्णयुक्ते . %% यजुश् 30, 21 . पुरुषमेधे ## puø ké--gambhãràø ईरन् निश् . नागरङ्गे (नारेङ्गी) 1 जम्बीरभेदे . 2 राक्षसभेदे . 3 चित्रवर्णे च मेदिश् 4 तद्वति त्रिश् . ## पुश् किर्मीरं राक्षसभेदंजितवान् जि--भूतेक्विप् . मीमसेने तद्वधकथा भाश् va011 अश् यथा %% इत्युपक्रम्य %% . इत्युपक्रम्य तयोर्युद्धमुपवर्ण्य %% . किर्मीरहादयोऽप्यत्र . ## पुश् किर्मीरा चित्रा त्वग्यस्य . नागरङ्गेजम्बीरभेदे त्रिका0 ## शौक्ल्ये क्रीडायाञ्च तुदाश् परश् अकश् सेट् . किलति अकेलीत् चिकेल प्रनिकिलति ## प्रेरणे चुराश् सक सेट् . केलयति ते अचीकिलत् केलयाम् बभूवआस चकारचक्रे केलिः ## अव्यश् किल--क . 1 वार्तायाम् 2 अनुशयार्थे, 3 निश्चये, 4 संभाव्ये 5 प्रसिद्धार्थद्योतने 6 हेतौ 7 अरुचौ 8 अलीके 9 तिरस्कारे च . %% नैषश् . %% साघः . %% किलात्मनोऽपि %% माघः, %% शकुश् . 1 किलेत्यागमारुचिन्यक्करणसंभाव्यहेत्वलीकेषु गणरत्ने उक्त्वा तत्तद्विषये उदाहृतं यथा आगमे, %% कृष्णकर्तृकं कंसहननमागमसिद्धमित्यर्थः . अरुचौ %% केषाञ्चिदेवं कथनं वक्तुररुचिविषय इत्यर्थः न्यक्कारे %% तस्य यीवनशक्तिराहित्यद्योतनात् तिरस्कारोगम्यते सम्भावनायाम् %% पार्थ कर्तृककुरुविजयः सम्भवनाविषयैत्यर्थः . हेतौ %% तत्कथनस्यान्वत्र हेतुता द्योत्यते . अलीके %% रघुः . सिंहकर्तृकं नन्दिनीकर्षणं वस्तुतोऽलीकं काल्पनिकत्वात् . अव्ययविशेषस्य अस्य शब्दान्तरसहकारेण प्रयोगविशेषो निरुक्तकारेण निरणायि यथा %% . इति प्रश्नानन्तरं तस्यानभ्युपगमे न किलैवमिति, अभ्युपगमे तु ननु किलैवमिति प्रयोज्यमित्यर्थः तथाच तस्य एवंशब्दोत्तरता न--ननु इत्येतच्छ्रब्दपूर्वकता ca . @<[Page 2055a]>@ ## naø kila अलीकेन ईषत् चितं रचितम् . %% साश् दर्पणोक्ते स्त्रीणां भावभेदे यथा %% माघः %% नैषश् . ## स्त्री किल--क प्रकारे द्वित्वम् टाप् . 1 हर्षध्वनौ त्रिकाश् . %% भाश् à061 अ . %% इत्युक्ते वीरस्य 2 सिंहनादे च विश्वः ## पुश् %% इति भावप्रश् परिभाषिते विश्रथितदुग्धस्य पाकेन घनोभूते पिण्डाकारे पदार्थे . तद्गुणाद्युक्तं तत्रैव यथा %% . ततः स्वार्थे क . किलाटक तत्रार्थे . कूर्चिकायां क्षीरविकारभेदे स्त्री हेमचश् गौराश् ङीष् . ## पुं किलति किल--क, अट--णिनि कर्मश् . वंश वृक्षेहाराश् . ## पुं किल--शौक्ल्ये क किलमतति अत--अण् . ऋषिभेदे तस्य गोत्रापत्यम् विदाश् अञ् . कैलात तद्गोत्रापत्ये पुंस्त्रीश् %% . शतश् व्राश् 1, 1, 4, 14, ## नश् किल वर्णेककिलमस्यति अस + अण् . 1 सिध्मरोगे (छुली)तदस्यास्ति अच् . 2 तद्विशिष्टे त्रिश् %% यजुश् 30, 21, . %% वेददीश् . सिध्म च क्षुद्रकुष्ठभेदः यथाह सुश्रुतः क्षुद्रकुष्ठमत ऊर्ध्वं वक्ष्याम इत्युपक्रमे %% इति तस्य लक्षणादिकमुक्त्वा %% . ## पुश् किलासं हन्ति हन्--टक् . (कांकरोल) ख्याते वृक्षे हेमचश् . ## त्रिश् किलासं नाशयति नश--णिच्--ल्यु . सिध्मरोगनाशके औषधादौ %<आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्>% अथश् 1, 24, 2 . ## त्रिश् किलासमस्त्यर्थे इनि . (छुली) रोगयुक्ते स्त्रियां ङीप् . ## नश् किल्यतेऽनेन किलि--इन् ततोजायते जन--ड पृषोश् मुम् . 1 वीरणादिजाते कटे 2 सूक्ष्मदारुणि च जटाश् . त्रिकाश् पुश् . तेन उभयलिङ्गता . स्यार्थे क . कटे काशादिरज्जौ च अमरः . %% %% सुश्रुतः ## नश् किल--इमन् . देवदारुवृक्षे राजनिश् . ## पुश् स्त्री किल--शौक्ल्ये भावे क्विप् ततोऽस्त्यर्थे बाश् विनि . घीटके त्रिकाश् स्त्रियां नान्तत्वात् ङीप् . ## नश् किल--टिषच्--वुक् च . 1 पापे 2 अपराधे च अमरः 3 रोगे मेदिश् तस्य पापहेतुत्वात् तथात्वम् . %% ç05, 35, 4, क्षीरं यदस्याः पीयते तद्वै पितृषु किल्विषम्, अथश् 5, 195 . अपराधे . %% इति लुब्धकं प्रति सर्पोक्तिः . पापे %% सर्पं प्रति लुब्धकोक्तिः भाश् ànu01 अश् . तत्र पूर्ववाक्ये दोषत्वेन कीर्तनात् अपकारपरत्वम् . उत्तरत्र अशुभत्वेन कीर्तनात् पापपरत्वम् . एवं सति न दोषो मे नास्ति बध्यो न किल्विषी . किल्विषं समवाये स्यात् मन्यसे यदि किल्विषम् तत्रैव . कीर्तिभेदके कायिके 4 पापे च . %% यजुश् 35, 11, %% वेददीश् . ततः अस्त्यर्थे इनि . किल्विषिन् . तद्युक्ते त्रिश् . ## पुंनश् kim + sç--(÷é)--ac pçùoø . sugandhadravyabhede . tat पण्यमस्य किश(स)राश् ष्ठन् . किश(स)रिक किश(स)रविक्रयकर्तरि स्त्रियां षित्त्वात् ङीष् . शब्देन्दुशेखरे तालव्यमध्यतया पठितः अन्यत्र दन्त्यमध्यतयेत्युभयरूपता ## स्त्रीश् किञ्चित् शृणाति शॄ--अच् . शर्करासु . त तोमध्वाश् चतुरर्थ्यां मतुप् मस्य वः . किशरावत् तद्वति देशे ## पुं पाणिन्युक्ते ष्ठन्प्रत्ययप्रकृतिभूते शब्द गणे सच गणः %% . ## पुं नश् किञ्चित्शलति शल--गतौ अच् पृषोश् मलोपः . नवपल्लवे शब्दरत्नाश् . ## पुं नश् किञ्चित्शलति शल--चलने बा कयन् पृषोश् . नवपल्लवे शब्दरत्नाश् . ## पुं कश--शब्दे किशोराश् निपाश् . 1 अश्वशिशौ 2 तैलपण्यौषधौ 3 सूर्ये च मेदिश् %% 3 इत्युक्तावस्थापन्ने त्रिश् . स्त्रियां वयोवाचित्वात् ङीष् किशोरी . %% भागश् टीकाकृच्श्रीधरधृतवचनात् दशवर्षोत्तरं पञ्चदशाव्दपर्यन्तवयस्कःकिशोर इति बोध्यम् . ## बधे चुराश् आत्मश् सकश् सेट् . किष्कयते अचिकिष्कत ## पुश् किं कि दधाति धा--क पारस्कराश् सुट् षत्वं मलोपः . वृहश् सश् कूर्मविभागे आग्नेय्यामुक्ते 1 देशभेदे %<आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजटराङ्गाः>% इत्युपक्रमे %% इति . तत्रत्ये 2 पर्वतभेदे च . 3 तत्रत्यवालिराज धान्यां 4 तत्रत्यगुहायाञ्च स्त्री शब्दरश् . %% . %% . %% भाश् वश् 281 अश् . %% भाश् मश् 30 अश् . दक्षिणदिग्विजये . किष्किन्धा अभिजनोस्य सिन्ध्वाश् अण् . कैष्किन्ध पित्रादिक्रमेण किष्किन्धागुहातत्पुरीवासिनि त्रिश् स्त्रियां ङीप् . ## नश् वाल्मीकिरामायणान्तर्गते किष्किन्धाधिकारेण वालिसुग्रीबादीनामितिवृत्तप्रतिपादके काण्डभेदे . @<[Page 2056b]>@ ## स्त्री किष्किन्ध + गौराश् ङीष् . किष्किन्धपर्वतगुहायाम् %% भाश् वश् 279 अश् . ## पुश् किष्किन्ध + स्वार्थे यत् . 1 किष्किन्धशब्दार्थे 2 तत्रत्यपर्वतगुहायां 3 वालिराजघान्यां च स्त्री . ## पुश् 6 तश् . वालिनामके वानरराजे जटाश् शब्दर0 ## puø strãø kiùka--un, kim + kai--bhu पृषोश् मलोपः पारस्कश् सुट्षत्वम्वा . 1 वितस्तौ द्वादाङ्गुलपरिमाणे चतुर्विशत्यङ्गुल परिमाणे 2 हस्तमाने मेदिश् 2 प्रकीष्ठे 3 कफोणेरधोमणिबन्धपर्थ्यन्ते च 4 कुत्सिते त्रिश् विश्वः %% bhàø saø 130 aø %% bhàø saø 3 aø . %% bhàø vaø 126 aø . ## नश् किष्कुमितं वितस्तिमितं हस्तमितं वा पर्वास्य . 1 वंशे (वांश) 2 इक्षौ 3 पोटगले (नडा)च मेदि0 ## पुंनश् किमीषत् सलति सल--गतौ अच् पृषोश् मलोपः . नवपल्लवे त्रिकश् . ## पुंनश् किम् ईषत् सलति--सल गतौ बाश् कयन् पृषोश् . नवपल्लवे अमरः . %% रघुः . तारकाश् जातार्थे इतच् . किसलयित नवपल्लविते . किसलयश्च नवपत्रादियुक्तशाखाग्रस्थितः पल्लवः . ## अव्यश् कुत्सायाम् . ## पुश् की + कट--अच् . चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे! . तावत् कीकटदेशःस्यात् तदन्तर्मगधोभवेत् शक्तिसङ्कमीक्ते 1 देशभेदे . तद्देशवासिजनवाचित्वेऽस्य भूम्नि %% भागश् 7, 10, 20 . उपचारात् देशेऽपि भूम्नि %% भागश् 1, 3, 25 . 4 निर्धने 5 कृपणे च त्रिश् मेदिश् . 6 वोटके पुं स्त्री विश्वः स्त्रियां जातित्वात् ङीष् ## पुश् कीति कशति कश--शब्दे अच् . चण्डाले . शब्दचिश् . ## पुश् कीति कसति कस--गतौ अच् . 1 कृमिजन्तुभेदे 2 अस्थ्नि नश् अमरः 3 कठिने त्रिश् मेदिश् . %% अमरः . शब्दरत्नाश् स्त्रीत्वमपि %% शतश् व्राश् 8, 6, 2, 10 . कीकसेश्वरः काशीखण्डशब्दे udà0 ## पुंस्त्रीश् कीकसमास्येऽस्य . पक्षिणि हाराश् स्त्रियां जातित्वे ऽपि संयोगोपधत्वात् टाप् . तस्य च मुखस्थास्थ्नो दृष्टिगोचरत्वात् तथात्वम् . कीकसमुखादयोऽप्यत्र ## पुंस्त्रीश् कीतिशब्दं कायति कै वाश् डि . चाषपक्षिणि अमरटीका स्त्रियां ङीप् . ## पुश् कीत्यव्यक्तं चकति चक--तृप्त्यादौ अच् . 1 दैत्यभेदे %% इत्युक्ते 2 वेणुभेदे (तलतार्वाश)अमरः . %% कुमाश् %% माघः विराटराजश्याले 3 केकयात्मजे विराटसेनाधिपभेदे च कीचकस्य द्रौपद्यामनुरागादिकथा भाश् विश् अश् यथा%% . इत्युपक्रम्य सैरिन्ध्रीरूपां द्रोपदीं प्रति तत्प्रार्थने तया तस्य प्रत्याख्यानमुपवर्णितं यथा%% 13 अश् . तयैवं निरस्तेन तेन स्वभगिनीं सुदेष्णां प्रति तस्यावश्यतासम्पादनप्रार्थने तया तत्रोपायविधानं वर्णितं यथा%% . तत्प्रेषिताया द्रौपद्याः कीचकेन कथादि %% . भाश् विश् 15 a0 ## पुश् कीचकं जितवान् जि--भूते क्विप् . भीमसेने कीचकभिदादयोऽप्यत्र भीमेन तस्य बधकथा च भाश् विश् 22 अश् . तत्रायं संक्षेपः कीचकधर्षितया द्रौपद्या तद्बवार्थं प्रार्थितेन भीमेन एकाकिना नाट्यशालायां त्वया रात्रौ आ गतेन सह मममेलनं भविष्यतीति कीचकं प्रति सङ्केतदानाय भीमेन नोदितया द्रौपद्या तथाऽनुष्ठिते भीमस्य नाट्यशालायां रात्रौ द्रौपदीस्थानीयतयाग्रेप्रवेशे तत्र कीचकगतौ तयोर्युद्धादिकमुपवर्ण्य भीमेन कीचकस्य बध होद्देदि करपाद--प्रवेशनञ्चेति वर्णितं यथा %% . ततस्तयोर्युद्धमुपवर्ण्योक्तम् %% . ## त्रिश् किमस्य कथंजात इति वा पृषोश् . अद्भुते %% ç08 . 66 . 30 . कीज इत्यद्भुतमाह bhà0 ## बन्धे वर्णे च चुराश् उभश् सकश् सेट् . कीटयति ते अचीकिटत्--त . कीटयाम् बभूव आस चकार चक्रे कीटः . ## पुश् कीट--अच् . कृमिभ्यः स्थूले क्षुद्रजन्तुभेदे . स्वार्थे क . तत्रार्थे 2 मागधजातौ च धरणिः . 3 कठिने त्रिश् मेदिनिः . कीटभेदलक्षणादिकं सुश्रुते दर्शित यथा%% . 2 कीटाख्येषु राशिषु ## पुश् कीटभेदे कीटशब्दे विवृतिश् . ## पुश् कीटं हन्ति हन--टक् . गन्धके राजनिश् . ## स्त्रीश् कीटेभ्यो जायते जन--ड . 1 जतुनि लाक्षायाम् रत्नमालाश् 2 कीटजातमात्रे त्रिश् . ## स्त्री कीटाःपादे मूलेऽस्याः kap ataittvam . @<[Page 2060a]>@ ## puø कीटेषु मणिरिव . खद्योते शब्दचिश् . ## स्त्री कीटस्य मातेव मूले बहुलकीटप्रसवात् . हंसपदीवृक्षे भावप्रश् . ## स्त्री कीटान् मारयति सेवनेन मृ--णिच्--अण् उपश् सश् गौराश् ङीष् मुग्धश् मते षण् ईप् . हंसपदीवृक्षे राजनिश् . ## पुश् कीटोमेष इव . नदीतीरे सिकतामध्ये स्थायिनि (उच्चिङिडा) इतिख्याते कीटभेदे शब्दचिश् . ## पुश् कीटः संज्ञा यस्य . %% ज्योश् उक्तेषु कर्कटादिषु राशिषु कीटाख्यादयोऽप्यत्र . यद्यप्येषां सर्वेषां कीटसंज्ञा तथापि क्वचित् कीटशब्दस्य वृश्चिकराशिमात्रपरता यथा %% पताकीवेथे वृश्चिकस्यैव सिंहकुम्भाभ्यां वेधात्तस्यैव ग्रहणम् . ## पुश् कील--एरच् लस्य डः . तण्डुलीयशाके--भाबप्रश् . ## त्रिश् कस्येव दर्शनमस्य किम् + दृश--क्स क्यादेशे दीर्घः . किम्प्रकारे . क्विन् . कीदृश् . कङ् . कीदृश तत्रार्थे त्रिश् तत्र कङि स्त्रियां ङीप्, क्से टाप् इति भेदः . %% नैषश् . %% प्रवोधचश् . ## पुश् कुत्सितं नाशयति, कीचनाशि अच् क्लिश्नाति निश् वा . 1 यमे %% माघः . 2 वानरे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष् . 3 पशुकेः . 4 क्षुद्रे 5 कर्षके च त्रिश् मेदिश् . %% मनुः %% कुल्लूश् . %<शुनं न फाला विकृषन्तु भूमिं शुनं कीनाशा अभियन्तु वाहैः>% ç04, 57, 8, %% भाश् . %% भागश् 3, 30, 11 . क्षुद्रे %% भागश् 322, 12 ## पुंस्त्री कीति ईरयति ईर--णिच्--अच् . 1 शुके पक्षिभेदे अमरः . %% नैषश् जातित्वात् स्त्रियां ङीष् . 2 काश्मीरदेशे पुश् भूम्नि मेदिश् अल्पार्थे कन् . कीरक शुकशावे संज्ञायां कन् . वृक्षभेदे क्षपणके च धरणिः ## नश् कीरस्येव वर्णोऽस्य कप् . (स्थौणेयक) नाम सुगन्धिद्रव्ये राजनिश् . @<[Page 2060b]>@ ## puø kãryate vikùipyate ké--bàø ye 1 stotre %% çø 5, 40, 8, %% bhàø 2 stutyàdiùu vikùipte triø . %% çø 5, 4, 10, %% bhàø 3 stotari triø niruø %% çø 6, 23, 3, %% bhàø %% çø 6, 45, 19, %% bhàø . ## puø कीरस्य इष्टः . 1 आम्रवृक्षे 2 आखोटवृक्षे (आखरोट) 3 जलमधूकवृक्षे च राजनिश् . ## त्रिश् क्वृ--क्त . 1 आच्छन्ने 2 निहिते 3 विक्षिप्ते 4 हिंसिते च मेदिश् . %<श्रमविवृतनुखभ्वंशिभिः कीर्णवर्त्मा>% शकुश् . %% माघः . ## स्त्रीश् कॄ--भावे क्तिन् निश् निभावः . 1 विक्षेपे 2 हिंसने 3 आच्छादने च . ## नश् चुश् कृत--कीर्तादेशः सौत्र--कीर्त--वा भावे ल्युट् . कथने . ## स्त्री चुश् कृत कीर्तादेशे भावे युच् . 1 कथने . कर्मणि युच् . 2 यशसि शब्दरत्नाश् . ## स्त्री सौश् कीर्त--क्तिन् . 1 प्रसादे मेदि02 शब्दे 3 दीप्तौ 4 मातृकाविशेषे च शब्दरत्नाश् 5 विस्तरे 6 कर्दमे च विश्वः . 7 ख्यातिभेदे अमरः . ख्यातिभेदश्च धार्मिकत्वादि प्रशस्तधर्मवत्त्वेननानादेशीय कथन ज्ञानविषय ता . कीर्तिश्च जीवतोमृतस्य वेत्यत्र विशेषोनास्ति . %% नीतिसारे %% गीतायाञ्च जीवतोऽपि कीर्तिसत्त्वस्योक्तेः . तत्र दानादिप्रभावा ख्यातिः कीर्तिः शौर्यादिप्रभवा ख्यातिर्यश इति केचिद्यशःकीर्त्योर्भेदमाहुः %% इत्यनेन कीर्तेः स्वर्गफलतोक्तेः . जीवतःख्यातिर्यशः मृतस्य ख्यातिः कीर्तिरिति विभागस्तु न सम्यक् %% इति मनुना इहलोके ऽपि कीर्तिप्राप्ते रुक्तेः . एतेन %% मनुवाक्यस्य %% कुल्लूश् व्याख्या चिन्त्या प्राग्दर्शितमनुवाक्यान्तरविरोधात् किन्तु स्वर्गादिफलकदानादिधर्मेणैव कीर्तिः, शौर्यादिना यश इत्युभयार्भेदसम्भवेन मनुवाक्यस्य तदर्थपरत्वमेवोचितम् %% नैषश् . @<[Page 2061a]>@ ## त्रिश् चुश् कृत--कीर्तादेशेक्त . 1 कथिते--2 ख्याते च . ## पुश् कीर्तिं भजते भज--ण्वि 1 द्रोणाचार्ये शब्दरत्नाश् . 2 कीर्तियुक्ते tri0 ## त्रिश् कीर्तिरस्त्यस्य मतुप् . 1 कीर्तियुक्ते स्त्रियां ङीप् . विश्वदेवान्तर्गते श्राद्धदेवभेदे पुश् 2 विश्वेदेवाश्च भाश् आनुश् 152 अश् दर्शिता यथा %% . 3 वसुदेवज्येष्ठपुत्रे %% भागश् 9, 21, 25 . ## त्रिश् कीर्तिःशेषोयस्य . नामशेषे मृते शब्दचि0 ## बन्धे भ्वादिश् परश् सकश् सेट् . कीलति अकीलीत् . चिकील कीलः . कीलितः कीलनम् . प्रनिकीलति ## पुश् कील--बन्धे यथायथं भावकरणादौ घञ् . 1 वह्निशिखायां 2 शङ्कौ (गोंज) अमरः . 3 स्तम्भे (खोंटा) 3 लेशे 4 कफोणौ मेदिश् . 5 कफोणिनिम्नदेशे विश्वः . %% भाश् 3, 650 श्लोश् 6 रतिप्रहारभेदे स्त्री %% वात्स्याश् भावे a, 7 बन्धे स्त्री ## पुश् कीलति बध्नात्यनेन करणे घञ् स्वार्थे क . 1 स्तम्भभेदे (खोंटा) गवादेर्दोहनकाले रोधनार्थे 2 काष्ठमयस्तम्भे सुभूतिः . तन्त्रोक्ते देवताभेदे 3 मन्त्रविशेषे नश् . प्रभवादिषष्टिवर्षमध्ये 4 वर्षभेदे तत्फलञ्च %% ज्योश् तश् सप्तशतीजपाङ्गतया पाठ्ये 5 स्त्रवभेदे नश् स च %% इत्यादि . तस्य च कीलकत्वम् तज्ज्ञानं विना फलाजनकत्वात् तदुक्तं तत्रैव %% इत्थं रूपेण कीलेन महादेवेन कीलितम् . यो निष्कीलां विधायैनां नित्यं जपति सम्पुटाम् . तत्रैव तज्ज्ञानस्या भावे निष्कलत्वोक्तेश्च तच्च गुरुलघुभेदेन द्विविधं गुप्तवत्यां विवृतिः . तेन कृष्णाष्टमीचतुर्दश्योः नूतनार्जितधनस्य देवातिथ्यादिभ्यो यथोचितांशदानं तदवशिष्टस्य स्वायत्तीकरणमावश्यकं तद्विना सप्तशतीजपस्य न फलजनकत्वमिति गम्यते %% तत्रैव ## पुश् कीलं तदुपकारं संस्पृशति सम् + स्पृश--अण् उपश् सश् . (गाव) वृक्षभेदे शब्दच0 ## पुश् कीलाय बन्धाय अलति पर्याप्नोति अल--अच् 4 तश् . 1 पशौ2 बन्धनयोग्ये त्रिश् मेदिश् . कीलां वह्निशिखां कीलं मृत्युबन्धं वाऽलति वारयति अल--अण् उपश् सश् . 3 जले कीलां तद्वर्णमलति याति 4 रुधिरे नश् अमरः 5 अमृते 6 मधुनि च शब्दरश् . मधुनः शीघ्रसंग्राहकत्वेन बन्धहेतुत्वात् तथात्वम् . %<ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम्>% यजुश् 2, 4, 7 . 7 रसे पुश् . %% यजुश् 3, 13, तत्र रुधिरे %% . जले %% . भाश् वश् अश् %% . ## पुश् कीलालं धीयतेऽस्मिन् धा--आधारे कि 6 तश् . समुद्रे शब्दच0 ## पुंस्त्री कीलालं रुधिरं पिवति पा--क . रुधिरपे राक्षसे रत्नमाश् स्त्रियां ङीष् %% भाश् वश् 13241 . ## त्रिश् कील--क्त . 1 बद्धे 2 जातकीले च भावे--क्त . 3 बन्धे नश् . ## त्रिश् कियत् + पृषोश् वेदे निश् दीर्घः . कियदित्यर्थे %<आः कीयतः ललूकं चकर्थ>% ऋश् 3, 30, 17, ## पुंस्त्री कस्य वायोरपत्यम् अत--इञ् किः हनुमान् ईशो यस्य कुत्सितं शेते शी--ड वा . वानरे अमरः स्त्रियां जातित्वात् ङीष् . 2 सूर्ये कपिकपोलतुल्यवर्ण त्वात् तत्त्वं 3 पक्षिणिच शब्दरश् कुत्सितशयनात्तस्य तथात्वम् . 4 नग्ने मेदिश् . कीशवदुवस्त्रराहित्यात्तस्य तथात्वम . @<[Page 2062a]>@ ## puø kã÷aþ tallomeva पर्णमस्य . अपामार्गे शब्दरश् . जातित्वेन ङीष् . कीशपर्णीत्यप्यत्र अमरः ## शब्दे वर्णे च भ्वाश् आत्मश् अकश् अनिट् कवते अकोष्ट चुकुये प्रनिकवते ## आर्तस्वरे तुदाश् आत्मश् अश् कश् अनिट् . कुटादि . कुवते अकोष्ट चुकाव ## शब्दे अदाश् परश् अकश् अनिट् . कौति अकौषीत् चुकाव ## अव्यश् कु + डु . 1 पापे, 2 निन्दायाम्, 3 ईषदर्थे, 4 निवारणे च . 5 भूमिभागे 6 धरायाञ्च स्त्री . कुत्सितार्थत्वे ईषदर्थत्वेचास्य %% पाश् समर्थेन नित्यसमासः कुरूपम् कुदेशः तत्रायं भेदः तत्पुरुषे अजादौ शब्देपरे कोः कत् . कुत्सितोऽश्वः कदश्वः कदन्नम्कदध्वः कदग्निः . %% पाश् कद्रघः कद्वदः %% पाश् कत्तृणम् पथिशब्दे कृतसमासान्ताक्षशब्दे परे च कादेशः कापथः काक्षः . ईषदर्थस्य कोः का, ईषज्जलं काजलम् पुरुषे परे का वा ईषत् पुरुषः कुपुरुष कापुरुषः . उष्णे उक्तत्रयादेशः कोष्णं कवोष्णं कदुष्णम् गतिप्रादिसाहचर्यात् अव्ययस्यैवेह ग्रहणात् न भूमिवाचस्य नित्यसमासः नवा कदादेशः अव्ययपूर्ब कत्वात् प्रकृतिस्वरः, %% %% कादश् . कुदिनम् कुजः अव्ययस्य वेदे दीर्घः %% ऋश् 5, 74, 1 . ## स्त्री कुसि--भावे अ . 1 भाषणे 2 ज्ञापने च ## आदाने भ्वाश् आत्मश् सकश् सेट् . कोकते . अकोकिष्ट . चुकुके कोकः प्रनिकोकते ## त्रिश् कुक--क . 1 समर्थे 2 आदायिनि च . ## नश् कुकस्य भा यत्र . मद्ये शब्दचश् . तत्पानस्य सामर्थ्याघायकत्वात् तथात्वम् ## पुश् कुत्सितःआदानादिमान्द्ययुक्तः करोयस्मात् . करस्य क्रियामान्द्यसम्पादके कुणिरोगे अमरः . बश् बश् 2 तद्रोगयुक्ते त्रिश् . कु + कृ--ट . 3 कुकर्मकारके त्रिश् . ## नश् कुत्सितं कर्म नित्यसश् . 1 लोकशास्त्रनिन्दिते कर्मणि बश् वश् . 2 तद्युक्ते त्रिश् स्त्रियां वा ङीप् ## पुश् कोः पृथिव्या . कीलैव . पूर्वते त्रिकाश् तस्य भूमौ कीलरूपेणावस्थानात् तथात्वम् ## पुश् कौ कुटति कुट--क, कोः कुटैव वा . (सुषुणि) इतिख्याते शाकभेदे राजनिश् तस्य पृथिव्याः कुटतुल्यत्वात् तथात्वम् ## पुश् कोः पृथिव्याः कुद ईषद्दः . सत्कृतालङ्कृतायाः कन्याया दातरि पृषोश् दीर्घपाठः इत्यन्ये . कन्यादस्य ईषद्भूमिदानसमत्वात्तस्य तथात्वम् . सत्कृतालङ्कृतां कन्यां ददानः ककुदः स्मृतः अमरे पाठान्तरम् अत्र प्रसिद्धपदसान्निध्यात् कुकुदपदस्य उक्तार्थे शक्ति ग्रह इति शब्दश् प्रश् . प्रसिद्धपदसान्निध्यञ्च प्रसिद्धार्थ पदसामानाधिकरण्यम् सामानाधिकरण्यञ्च अभेदेनान्वयबोधकत्वम् . न्यायमते तिङर्थस्याभेदेन प्रथमान्तार्थे अन्वयासम्भवेन यो ददाति स कुकु(कू)दः इत्यमर पाठे स्थिते ददातीतिस्थाने ददान इति पाठः कल्पितः . व्याकरणमते तु तिङन्तार्थस्य प्रथमान्तार्थेऽभेदेनान्वयस्वीकारान्न यथाश्रुतपाठेऽपि क्षतिः . विवेचितं चैतदस्माभिः शब्दार्थरत्ने तत एव तदवसेयम् . ## पुश् कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ--अण् निश् कुत्सितं कुन्दरमत्र, स्कुद्यते कामिनाऽत्र स्कुद् निश् वा . स्त्रीणां 1 नितम्बस्थे आवर्ताकारे पृष्ठवंशादधोबर्तिगर्तद्वये . अमरः . (कुकुरसोङ्गा) 2 वृक्षे भावप्रश् . ## स्त्री रागिणीभेदे हलायुधः . ## पुश् कुं पृथिवीश् कुरति त्यजति स्वामित्वेन कुर--क . यदुवंशीयनृपभेदे तेषां ययातिशापात् राज्यं नास्तीति पुराणकथा यदुशब्दे दृश्या . %% कुकुरस्त्रिय माघः . 2 दशार्हे देशभेदे पुश् बश् वश् . कुकौरच् किच्च . 3 कुक्कुरे हड्डचन्द्रः . 4 ग्रन्थिपर्ण्योषधौ त्रिकाश् . कुकुरनृपश्चान्धकपुत्रभेदः . %% इति विष्णु पुश् कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः . %% हरिवंश् 38 अश् तदधिष्ठानदेशभेदश्च दशार्हः . ## स्त्री कोः पृथिव्याः कूटोऽस्त्यस्याः अच् गौराश् ङीष् . शाल्मलीवृक्षे राजनिश् तस्या दीर्घतया भूमिकूटतुल्यत्वात्तथात्वम् . ## पुश् कोः भूमेः कूलं, कुत्सितं वा कूलम् कु--ऊलच् धातोः कुगागमश्च वा . 1 तुषानले 2 शङ्कुभिः सङ्कीर्णे 2 गर्ते 3 वर्मणि च अमरः . %<शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना . अयं क्वच कुकूलाग्निः कर्कशो मदनाऽनलः>% . ## नश् कुत्सितं कोलति कुल--अच् . कोलिवृक्षे . शब्दचश् . ## पुंस्त्रीश् कुक--सम्पश् क्विप् कुका आदानेन कुटति कुटक . पक्षिभेदे चरणायुधे 1 ताम्रचूडे स्त्रियां जातित्वात् ङीष् . तस्य शुभाशुभलक्षणमुक्तम् वृहश् संश् यथा%% . तन्मांसगुणा भावप्रश् उक्ता यथा %% . अभक्ष्यप्रकरणेग्राम्यकुक्कुटस्याभक्ष्यत्वमाह मनुः %% 2 तृणोल्कायां (उको) 3 कुक्कुभखगे च 4 वह्निकणे स्कुलिङ्गे हेमश् . स्वार्थे क तत्रार्थेषु मेदिश् . %<शूद्रजातोनिषाद्यां तु स वै कक्कुटकः स्मृतः>% मनूक्ते निषादीजाते शूद्रपुत्रे च ## नश् भाद्रशुल्कसप्तम्यां कर्तव्यव्रतभेदे %% तिश् तश् भविश् पुश् . इदं कुक्कुटीव्रतमिति तिश् तश् रघुनन्दनः ## काशीस्थे मुक्तिमण्डपे स्थाने . तस्य तन्नाम कारणकथा च काशोश् 98 अश् दर्शिता यथा%% इति शिवोनोक्ते तद्विषये हरिप्रश्ने यथा तस्य कुक्कुटमण्डपनामप्राप्तिस्तथेतिहासो वर्णितः . तत्र चण्डालतः प्रतिग्राहकविप्रस्य सुतद्वयपत्नीभ्यां सहितस्य कीकटे कुक्कुटयोनित्वप्राप्तिमुपवर्ण्य तस्य मरणकाले काशीस्मरणजात् पुण्यात् कुक्कुटयोनिगतावपि काशीप्राप्त्या मुक्तिरित्युक्तम् यथा %% . ## पुश् कुक्कुटस्येव मस्तकं शिखा यस्य . चव्ये (चै) . राजनि0 ## पुश् कुक्कुटस्य शिखेव शिखा यस्य . कुसुम्भवृक्षे शब्दचश् तस्यहि पुष्पाणि कुक्कुटशिखातुल्यानीति तस्य कुक्कुटतुल्यरक्तशिखपुष्पत्वात्तथात्वम् ## पुश् कुक्कुटप्रधानोगिरिः किंशुलुकाश् दीर्घः . कुक्कुटप्रधाने पर्वते ## पुश् कुक्कुट्या अण्डः पुंवद्भावः . कुक्कुट्याअण्डे ## पुंस्त्री कुक्कुट इवाभाति आ + भा--क . कक्कुटचरणतुल्ये सर्पभेदे हेमचश् स्त्रियां जातित्वात् ङीष् . ## नश् %% इति रुद्रयामलोक्ते आसनभेदे ## पुश् कुक्कुट इव तच्चरणैवाहिः . सर्पभेदे हेमचश् . ## स्त्री कुक्कुट इवाचरति कुक्कुट + आचारार्थे क्विप् ततः इन् . दम्भचर्यायाम् हेमचश् . वा ङीप् . तत्रैव . सा च 2 कुक्कुटजातिस्त्रियाम् 3 ज्येष्ठ्याम् (टिक्टिकी) कीटमेदे शब्दरत्नाश् . 4 शाल्मलीवृक्षे जटा0 ## पुश् कुक् इत्यव्यक्तं शब्दं कौति कु--भक् . वन कुक्कुटे . कुक्कुशब्दं भाषते भाष--बाश् ड . 2 कुक्वुटे पक्षिणि . (पात्कुका) इति ख्याते 3 पक्षिभेदे अमरः . ## पुंस्त्री कोकते क्विप् कुरति शब्दायते कुर--शब्दे क कर्मश् . 1 स्वनामख्याते पशौ . तच्छुभाशुभलक्षणमुक्तं वृश् सश् यथा %% . स्त्रियां जातित्वात् ङीष् . कुकुरगुणाश्चाण्यक्येनोक्ताः यथा %% . 2 ग्रन्थिपर्णोवृक्षे नश् शब्दचिश् . ## पुश् कुक्कुरस्तद्गन्धयुक्तोद्रुर्वृक्षः . (कुकुरसोङ्गा) कृक्षभेदे %% मावप्रश् . ## पुश् कुक्कुरस्येव वागस्य . सारङ्गमृगे राजनि0 ## पुश् कुष--क्स . जठरे उज्ज्वलदत्तः . ## पुश् कुष--क्सि . 1 उदरे %% माघः %% रघुः . %% रामाश् 2 उदरस्य वामदक्षिणप्रार्श्वयोश्च(कोंक) अमरः . 3 मध्यभागे %% भाश् वश् 79 अश् . कुक्षौ भवः अण् . कौक्ष उदरभवे मध्यभवे च त्रिश् स्त्रियां ङीप् . कुक्षौ बद्धोऽसिः ढकञ् . कौक्षेयकोऽसिः . कुक्षिदेशे भवः धूमाश् वुञ् . कौक्षक मध्यदेशभवे त्रिश् . ## त्रिश् कुक्षिं बिभर्ति भृ--खि--मुम् च . देवातिथिवञ्चनेनात्मोदरमात्रपूरके कृपणे! ## पुश् कुक्षौ मध्यमागे रन्ध्रं छिद्रं यस्य नल रायमुश् . ## नश् कुक्षौ शूलः . सुश्रुतोक्ते शूलरोगभेदे %% सुश्रुश् . तस्य क्लीवत्वमपि %% सुश्रुतः ## नश् कुक्यते आदीयते कुक--आदाने--उमक् निश् मुम् . काश्मीरादिदेशजे स्वनामख्याते 1 गन्धद्रव्यभेदे . देशभेदविशेषजातस्य तस्य लक्षणादि भावप्रकाशे दर्शितं यथा%% ## पुश् कुङ्कुमस्याकरोऽद्रिः . काश्मीरदेशस्थे पर्वतभेदे ## स्त्री कुङ्कुमवर्णोऽस्त्यस्याः अच्गौराश् ङीष् . महाज्योतिष्मतीलतायाम् राजनिश् . पृषोश् कुङ्कुनीति पाठान्तरम् तत्रैवार्थे ## रोधे, सम्पर्के लेखने च सकश् कौटिल्यं अकश् तुश् परश् सेट् कुटादि . कुचति अकुचीत् चुकोच कुचः . प्रनिकुचति ## पुश् कुच--कर्तरि क . स्तने . स्त्रीणां कुचवृद्धिर्यौवने यथाह सुश्रुतः %% इति विवृतञ्चैतत् भावप्रश् यथा%% . %% इति स्मृतौ कुचोद्भेदकालात् पूर्वं दानं विहितम् . स च कालः द्भादशवर्षादिः, %% नैषश् %% %% %% माघः %% उद्भटः %% ज्योश् 2 सङ्कुचिते tri0 ## स्त्री कुत्सिता चण्डी विकारकारित्वात् कोपनेव . मूर्वालतायाम् शब्दचिश् . स्वार्थे क . कुचण्डिका तत्रैव . ## त्रिश् कुचस्तटमिव विशालत्वात् . विशाले 1 कुचे 6 तश् . 2 कुचैकदेशे च . ## नश् कुत्सितं गन्धहीनत्वात् चन्दनम् . (वकमकाठ) 1 काष्ठभेदे मेदिश् 2 रक्तचन्दने अमरः . इदं सुश्रुते पटोलादिगणे सालसारादिगणे चोक्तम् तत्तच्छब्दे विवृतिः 3 कुङ्कुमे शब्दचिन्ताश् . रक्तचन्दनतुल्यत्वात्तस्य तथात्वम् ## पुश् कुचैव फलमस्य . दाडिम्बवृक्षे राजनिश् . ## त्रिश् कुत्सितं चरति चर--अच् . 1 परदोषकथनशीले . हेमचश् कुत्सिते स्थाने चरति चर--अच् . 2 दुर्गमदेशगन्तरि %% ऋ 1, 154, 2, %% भाश् कौ चरति चर--ट . 3 भूमिचरे चिश् . स्त्रियां ङीप् ## पुश् 6 तश् . चूचुके कुचयोरग्रभागे अमरः . ## स्त्री--कुत्सिता चाङ्गेरी . (चुकपालङ्ग) चुक्रे शाकभेदे रत्नमाश् चुक्रशब्दे गुणादि ## पुंस्त्रीश् कुच--वाश् इकन् . (कुंचिया) मत्स्यभेदे स्त्रियां जातित्वात् ङीष् . वृहश् सश् कूर्मविभावे ऐशान्यामुक्ते देशभेदे %% . ## त्रिश् कुच--कितच् . परिमिते उज्वलदत्तः . ## त्रिश् कुत्सितं चेतं वस्त्रमस्य . कुत्सितवस्त्रधरे . कुचा सङ्कुचा इला यस्याः 5 तश् . 2 विद्धकर्ण्टाम् 3 पाठायाम् स्त्री मेदिश् गौराश् ङीष् . (आकनादी) 4 वृक्षे स्त्री रत्नमाश् . ## न कु + छो--क . कुमुदे शब्दचश् . ## स्तेये भ्वाश् परश् सकश् सेट् . कोजति अकोजीत् चुकोज उदित् कुजित्वा कुक्क्त्वा . प्रनिकुजति ## पुश् कोः पृथिव्या जायते जन--ड . मङ्गलग्रहे यथा च तस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येन दर्शितम् 2 नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउत्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे 36 अश् यथा %% इत्युपक्रम्य %% . स्तवप्रसन्नमाधवोक्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्धे तदुत्पत्तिकथा%% %% भागश् 27, 36 . %% भागश् 3, 3, 8 श्लोश् . कुजशुक्रबुधेन्द्दर्कसौम्यशुक्रावनीभुवाम् %% मङ्गलग्रहस्य चारादिकमङ्गारकशब्दे 79 पृश् उक्तम् . कल्पे तदीयभगणादिकमुच्यते %% 96828522 सिश् शिश् . कल्पे एतावन्तः कुजस्य भगणाः अस्योपत्त्यादिकं ग्रहभगणशब्दे दर्शयिष्यते . तस्य चलोच्चभगणमानञ्च तत्रैवोक्तम् %% तत्पातस्य भगणास्तत्रैवोक्ताः %% 267, तस्य मन्दकेन्द्रभगणमानं निबन्धे %% 2296828230 . %<शीघ्रकेन्द्रभगणाः>% गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिताः 2023171478, . तस्य कक्षामानम् श्रीपतिनोक्तं यथा %% 8146915 योजनानिमध्यमकुजस्फुटीकरणम् सिश् शिश् प्रमिश् दर्शितं यथा %% सिश् शिश् . %% प्रमिश् कुजस्यध्रुवकमानं %% 3370 . तथाच कलेरारम्भे राशिचक्रस्थविकलाभ्यो ध्रुवकेण हीनतायां तत्काले 11 . 29 . 3 . 50 . राश्यादि कुजध्रुवकः तस्य मन्दशीघ्रपरिधी तत्रैव उक्तौ यथा मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र 14 भागा रवेर्जिन 24 कलोन 32 रदा हिमांशोः . खाश्वा 70 भुजङ्गदहना 38 अमरा 33 भवाश्च 11 पूर्णेषवो 50 निगदिताः क्षितिजा%% इह ग्रहफलोपपत्त्यर्थं मन्दोच्चनीचवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येतावन्तो भागाः . अत्रोपपत्तिः ग्रहस्य यन्त्रवेधविधिना यत् परमं फलमुत्पद्यते तस्य ज्या परमा फलज्या परमफलज्याऽन्त्यफलज्या चोच्यते . अन्त्यफलज्यातुल्यव्यासार्धेन यद्दृत्तमुत्पद्यते तन्नीचोच्चवृत्तम् . तत्परिधिस्त्रैराशिकेन . याद त्रिज्यव्यासार्धे भांशाः परिधिस्तदान्त्यफलव्यासार्धे किमिति लब्धं परिधिभागाः . एवमर्कादीनां त्रिलवोनशक्रा इत्यादय उत्पद्यन्ते . अथ भौमादीनां चलपरिधीनाह प्रभिश् . %% . मौमस्य भूमध्यादुच्छ्रितियोजनानि सिश् शिश् %% 1296619 . तस्य कालांशाः शैलभुवः 17 . अस्य क्षेत्रं मेषवृश्चिकौ, उच्चंमकरः परमोच्चं मकरस्याष्टाविंशोऽंशः . नीचः कर्कटः तदीयाष्टाविंशोऽंशः सुनीचः . मूलत्रिकोणं मेषस्य da÷amãü'÷aþ . रविचन्द्र जीवामित्राणि बुधोरिपुः, शुक्रशनी समौ . चतुर्थे अष्टमे चास्य पूर्णदृष्टिः . विषमराशिषु मेषमिथुनादिषु प्रथमपञ्चांशा अस्य त्रिंशाशाः समराशिषु वृषकर्कटादिषु शेषपञ्चांशा अस्य त्रिंशाशाः . अष्टोत्तरीयनाक्षत्रिकदशायां तस्य अष्टौ वर्षा दशाभोग कालः . विंशोत्तरीयनाक्षत्रिकदशायां तु सप्त वर्षाः . नक्षत्रकक्षायाम् अयं शनेरधस्तृतीयकक्षायां वर्तते, अयं रवितस्तृतीयवारेशः . अयं दक्षिणाशाधिपतिः अतस्तद्वारे दक्षिणद्दिग्गतिः प्रशस्ता . अयं पापग्रहः क्षत्रियवर्णः भारद्वाजगोत्रः अवन्तिदेशभवः मेषवाहनः चतुर्भुजः रक्तवर्णः . तस्य स्कन्दोऽधिदेवता पृथिवी प्रत्यधिदेवता . पूकने रक्तचन्दनं रक्तवस्त्रम् जवादिरक्तपुष्पं सर्जरसयुक्तसिह्लकं धूपः, यावकं नैविद्यं पूगं फलम् प्रबालं रत्नंरक्तवृषभो दक्षिणा . तस्य दौस्थ्योपशमनाय विप्राय रक्तवृषभं रक्तवस्त्रं प्रबालं दद्यात् स्वयं वा प्रबालं धारयेत् . अनन्तमूलं वा धारयेत् . होमे धूमकेतुरग्निः खादिरी समित् . कुजवारे दिवा 2 यामार्धे वारवेला 6 षष्ठे कालवेला रात्रौ 3 तृतींये कालवेला . अयं पुंग्रहः दक्षिणदिग्बली . अयं रजोगुणप्रकृतिः, तिक्तरसाप्रधानः सामवेदाधिपः तरुणमूर्तिः पैत्तिकः कृशमध्यः . अस्य राशिभोगकालः 45 dinàni'janmarà÷itaþ षष्ठे तृतीये एकादशे चायं शुभः . %% ज्योश् तश् उक्तस्थानेषु अन्यग्रहासत्त्वे शुभदः antyasutadharmasthitã'yaü क्रमेण तृतीयैकादशषष्ठेषु अन्यग्रहैः स्थितैर्वामवेधेन शुद्धः %% ज्योश् तश् . उक्तकर्म तद्वारे तल्लग्ने च शुभदम् . कर्कटराशौ रात्रौ वर्षप्रवेशेऽयं त्रिराशिपतिः, वृश्चिकलग्ने दिने वर्षप्रवेशे अयं त्रिराशिपतिः, मकरराशौ वर्षप्रवेशे दिवानिशोरयं त्रिराशिपतिः वर्षलग्नात् षष्ठस्थानमस्य हर्षपदम् मूलं नीश् ताश् दृश्यम् . अन्यद्ग्रहशब्दे वक्ष्यते ## पुंत्रिश् कुत्सितं जपति--जप--अच् . कुत्सितजपकारके तस्येदम् अण् . कौजप तत्सम्बन्धिनि त्रिश् कार्तेन सह द्वन्द्वे तस्य प्रकृतिस्वरः pà0 ## त्रिश् kutsito jambhodanto'sya . 1 kutsitadantayukte 2 asurabhede puø %% harivaø 226 aø %% harivaø 242 aø . ## puø कोः पृथिव्या जम्भनमिवात्र . सन्धिचौरे हाराश् तस्य पृथिव्यां सन्धिखननकाले मैथुनवदाचरणात् तथात्वम् . कुजम्भोऽस्त्यस्य इलच् . कुजम्भिलोऽप्यत्र शब्दरत्नाश् . ## स्त्री कोः पृथिव्याः जायते जन--ड . सीतादेव्यां तस्याः पृथिवीतोजन्मकथा कालिश् 37 अश् %% . कुजाः वृक्षा आश्रयत्वेन सन्त्यस्याः अच् . 2 कात्यायनीदेव्यां मेदिश् %% इत्युक्तनवपत्रिकाणाम् %% इति मन्त्रलिङ्गेन आश्रयणीयत्वोक्तेस्तस्यास्तथात्वम् . ## पुश् कुजो मङ्गलग्रहोऽष्टमोयत्र . ज्योश् उक्ते जन्मलग्नावध्यष्टमस्थानस्थितमङ्गलग्रहरूपयोगभेदे %% ज्योश् . ## पुंस्त्रीश् मतस्यभेदे कुज्जिशोमधुरोहृद्यः कषायोदीपनस्तथा . %% राजनिश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री सिश् शिश् उक्ते वृत्ताकाराक्षक्षेत्रार्धावयबधनुः साधनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे . ज्यापञ्चकं च तत्र दर्शितम् यथा इदानीं पञ्चज्यासाधनमाह . %% सिश् शिश् . %% प्रमिश् अक्षक्षेत्र शब्दे 42 पृश् दर्शिते सिश् शिश् वाक्ये दृश्यम् ## स्त्री कु--क्विप् झट--इन् कर्मश् . नीहारे (कोयासा) त्रिकाश् वा ङीप् कुज्झटीत्यप्यत्र . स्वार्थेक . कुज्झटिकापि तत्रार्थे शब्दरत्नाश् . %% वैद्यके तद्गुणा उक्ताः . ## नश् कुन्च--करस्ये ल्युट् . %% इति निदानोक्ते 1 नेत्ररोगभेदे! भावे ल्युट् . 2 सङ्कोचे . %% सुश्रुतः . ## स्त्री कुञ्चं सङ्कुचितं फलमस्याः जातित्वेऽपि फलान्तत्वात् टाप् . कुष्माण्ड्याम् राजनिश् . ## puø kunca--in . %% ityukte अष्टमुष्टिमाने स्मृतिः ## स्त्रीश् कुन्च ण्वुल्--टाप् . 1 गुञ्जायाम्(कुंच)शब्दरश् (कन्ची) 2 वंशशाखायाम् जटाश् 3 कूर्चिकायां(चाविकाटि) हेमचश् . %% प्रसन्नराश् 4 महीलतायाम् (केंचो) %% मुग्ध0 ## त्रिश् कुन्च--क्त . 1 वक्रे 2 तगरपुष्पे नश् राजनि0 ## पुश् नश् अर्धर्चादिश् कौ--जायते जन--ड पृषोश् मुम् . पर्वतादौ लतादिभिराच्छादिते मध्यशून्ये 1 स्थाने निकुञ्जे अमरः . %% साश् दश् %% %% जयदेश् %% पदाश् 2 हस्तिदन्ते 3 हस्तिहनौ 4 मेदिश् ऋषिभेदे ततः गोत्रापत्ये कुञ्जाश् चफञ् . कौञ्जायन तद्गोत्रापत्यै पुंस्त्री0 ## पुंस्त्रीश् कुञ्जःदन्तो हनुर्वा प्राशस्त्येनास्त्यस्य . 1 हस्तिनि स्त्रियां जातित्वात् ङीष् %% भाश् va026 अश् %% माघः . अस्य समर्थेन व्याघ्राश् उपमितसमासः राजा कुञ्जर इव राजकुञ्जरः . %% भाश् वश् 251 अश् . अत्र कुञ्जरसादृश्येन राज्ञः श्रेष्ठत्वम् गम्यते . तदभिप्रायेणैव %% इत्यमरोक्तिः . 5 देशभेदे च मेदिश् . मात्राप्रस्तारे पञ्चमात्रस्य प्रथमे 6 प्रस्तारे'' . छन्दोग्रन्थः! क्षितेर्दक्षिणदिगस्थिते गजाकृतौ 7 पर्वतभेदे . %% इत्युपक्रमं %% हरिवंश् 225 अश् . %<ऋषभः पर्वतश्चैश श्रीमदृषभसंस्थितः . कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं शुभम्>% हविवंश् 236 अश् . 8 हस्तनक्षत्रे च तस्य हस्तिकराकारत्वात्तथात्वम् . कुञ्जरपिप्पली शब्दस्यान्त्यलोपे 9 पिप्पल्याञ्च शब्दचिश् . ## पुश् कुञ्जरस्य गजपिप्पल्या इव क्षारमुग्रं मूलमस्य . मूलके राजनिश् . ## नश् कुञ्जरस्यछायायत्र . %% इत्युक्ते योगभेदे . विवृतमेतत् तिश् तश् यथा करे हस्तायां तत्स्थे सूर्ये . मघासंस्थे चन्द्रे चेति मघात्रयोदश्यां कुञ्जरच्छायसंज्ञितो योगो भवति . हस्तावस्थानञ्च सूर्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपादत्रयोदशांशं 13, 20 यावत् . नचानेन कुञ्जरच्छाययोगः सङ्केतितो नतु गजच्छायेति वाच्यं कुञ्जरच्छायस्य गजच्छायादिका संज्ञा जाता अस्येतीतच्प्रत्ययेन गजच्छायायाअपि सङ्केतितत्वात् (धुस्तूरः कनकाह्वयः) इतिवत् . व्यक्तं कृत्यचिन्तामणौ . %% %% मनुव्याश् कुल्लूकभट्टेन एतस्य तिथ्यन्तरेऽपि सम्भव उक्तः यथा %% मनुव्याख्यायाम् प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनः पूर्वां दिशं गतायां छायायां मधुवृतसंयुक्तं पायसं दद्यात् . नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः यथाह विष्णुः %% . इत्युक्तम् तेनास्य पृथङिनमित्तता . अन्येतु %% श्रुतेः कुञ्जररूपस्य राहोश्छायायत्र इति व्युत्पत्त्याग्रहणपरतामाहुः . गजच्छायादयोऽप्यत्र ## स्त्रीश् कूर्मविभागे वृहत्संश् दक्षिणस्यामुक्ते देशभेदे अथ दक्षिणे नलङ्केत्युपक्रमे %% . ## स्त्री कुञ्ज रोपपदा पिप्पली शाश् तश् . गजपिप्पल्याम् राजनिश् . गजपिप्पल्यादयोऽप्यत्र स्त्री ## स्त्री कुञ्जः हस्तिदन्त इव पुष्पमस्त्यस्या अच् . 1 धातकीद्रुमे (धाइफुल) तस्या हस्तिदन्तशुभ्रपुष्पत्वात्तथात्वम् 2 पाटलावृक्षे च मेदिश् . अजादिश् टाप् . 3 हस्तिन्याम् शब्दचिश् . जातित्वात् ङीष् . कुञ्जरीत्येव त्रिका0 ## पुश् 6 तश् . शरमे अष्टापदे पशुभेदे हेमचश् . 2 सिंहे च ## नश् हस्त्यालुके आलुकभेदे शब्दचश् . ## पुश् कुञ्जरैरश्यते अश--भक्षे कर्मणि ल्युट् . अश्वत्थवृक्षे अमरः ## नश् कुञ्जरस्येवासनमत्र . %% इति रुद्रयामलोक्ते आसनभेदे ## नश् कुत्सितं जलं यत्र पृषोश् . काञ्जिके . (आमानि) अमरः ## स्त्री कुञ्जाकारा वल्लरी . निकुञ्जिकाम्लावृक्षे राजनिश् . ## पुश् गोत्रे चकञ्प्रत्ययप्रकृतिभूते शब्दगणे स च गणः कुञ्ज व्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभविपाश स्कन्द स्कन्ध . ## कौटिल्ये तुदाश् परश् सकश् सेट् कुटादि कुटति अकुटीत् चुकोट . कुटिता कुटितुं कुटितव्यम् . कुटिलः प्रनिकुटति उद् + उत्थितौ अकश् वि + कुत्सने सकश् . विकुटितः कुत्सितः . @<[Page 2069b]>@ ## प्रतापने चुराश् आत्मश् सकश् सेट . कोटयते अचूकुटत . ## वैकल्ये भ्वाश् इदित् पश् अकश् सेट . कुण्टति अकुण्टीत् . ## कुट्टने (कोटा) दिवाश् अकश् सेट् . कुट्यति अकोटीत् %% . %% bhàø àø 2642 ÷lo0 ## puø कुट--क . 1 कोटे (गड) मेदिश् 2 शिलाकुट्टे (पाथर भाङ्गाहातुडी) 3 वृक्षे च हेमश् 4 पर्वते हाराश् 5 कलशे पुश् नश् अमश् 6 ऋषिमेदे पुश् ततः गोत्रापत्ये अश्वाश् फञ् . कौटायन तद्गोत्रापत्ये पुंस्त्री अनन्तरापत्ये तु कुर्वाश् ण्य . कौट्य तदपत्ये पुंस्त्रीश् %% अश् 1, 46, 4 ## पुश् दक्षिणस्थदेशभेदे, %% भागश् 5, 6, 8, %% तत्रैव 10 ÷lo0, . तद्देशाधिपति र्जिनाचार्यः . कुटकदेशस्थोऽचलः कुटकाचलः तत्रत्यपर्यत भेदः . 2 फाले नश् शब्दचि0 ## पुश् कुर्गृहभूमिः ñaïkya'te आच्छातेऽनेन टकि--आच्छादने करणे घञ् 6 तश् . गृहाच्छादने तृणादौ (चाल) शब्दमा0 ## पुश् कुटस्याङ्गमिव शकश् इवार्थे क . 1 छदिषि पटले (चाल) हेमचश् पत्रादिच्छादिते 2 गृहभेदे (कुंडे) राय0 ## पुश् कुटैव ठीयते चि--ड . कुटजवृक्षे(कुरची)शब्दचन्द्रि0 ## पुश् कुटे पर्वते जायते जन--ड . (कुरची) 1 वृक्षभेदे अमरः . %% भावप्रश् तत्गुणाद्युक्तम् . %% इति भावप्रश् तद्पर्याये इन्द्रयवफलत्वोक्तेः तत्फलस्य इन्द्रयवनामता %% माधः %% कुटे घटे जायते . 2 अगस्त्यमुनौ 3 द्रोणाचार्येच मेदिश् तयोस्तदुत्पत्तिकथा कुम्भजशब्दे वक्ष्यते . @<[Page 2070a]>@ ## strã %% vçø raø ñãø ukte chandobhede ## पुश् चक्रदत्तोक्ते अतिसाररोगनाशके औषध भेदे यथा %% . ## पुश् चक्रश् उक्ते अर्शोनाशके रसभेदे यथा%% . ## पुश् चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा %<शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत् . क्वाथे पादावशेषेऽस्मिन् लेहं पूते पुनः पचेत् . सौवर्चलयवक्षारविडसैन्धवपिप्पलीम् . धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पलद्वयम् . लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम् . पक्वापक्वमतीसारं नानावर्णं सवेदनम् . दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम्>% . अर्शोरोगनाशके तत्रोक्ते 2 लेहभेदे च यथा%% . ## नश् 6 तश् . इन्द्रयवे भावप्रश् . ## स्त्री सजसा भवेदिह सगौ कुटजाख्यम् वृश् रश् उक्तलक्षणे छन्दोभेदे ## नश् चक्रोदत्तोक्ते शूलादिरोगनाशके घृतभेदे यथा %% . ## पुश् चक्रदत्तोक्ते अतिसारादिरोगनाशके औषधभेदे यथा तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्रा रसमाददीत . तस्मिन् सुपूते पलसाम्भतानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन . पाठां समङ्गातिविषां समुस्तां विल्वं च पुष्पाणि च धातकीनाम् . प्रक्षिप्य भूयो विपचेत् तु तावत् दर्वीप्रलेपः स्वरसस्तु यावत् . पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि . निहन्ति सर्वं त्वतिसारमुग्रम् कृष्णं सितं लोहितपीतकं वा . दोषं ग्रहण्या विविधं च रक्तं शूलं तथार्शांसि सशोणितानि . असृग्दरञ्चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् . ## पुश् कुटन् सन् नटति नट--अच् . 1 श्योनाकवृक्षे (शोना) अमरः 2 कैवर्तीमुस्तके (केशर) नश् अमरः अत्रकुटन्नक इति पाठान्तरम् ## पुश् कुट--कपन् . 1 मुनौ 2 गृहसमीपस्थोपवने, 3 कुडवरूपमानभेदे च . 4 पद्मे नश् हेम0 ## पुश् कुट--करन् . मन्थानदण्डस्थरज्जुबन्धनस्तम्भे अमरटीका ## पुश् कुट--अरु . वस्त्रगृहे (कानात्) उज्ज्वलश् तस्य कौटिल्यकरणयोग्यत्वात्तथात्वम् . ## स्त्री कुटेषु वृक्षेष्वरुणा शकश् . त्रिवितायाम् (तेओडि) रत्नमा0 ## नश् कुट--कलच् . (चाल) छदिषि पटले हाराश् . ## स्त्री कुटं घटं हरति हृ--ण्वुल् अत इत्त्वम् . दास्यां हेमश् . 1 वटस्य हारकमात्रे त्रिश् . कुटहारकः ## स्त्री कुठ--इन् . गृहे %% मनुः वा ङीप् . %% खण्डश् कुटीचकः कुटीचरः . भावे इन् . 2 कौटिल्ये स्त्री वा ङीप् %% देवीमा0! 3 वृक्षे पुश् शब्द रत्नाश् 4 देहे पुश् सिश् कौश् . अल्पार्थे क कुटिका क्षुद्रगृहे(कुडे) स्त्री शिरसोमुण्डनाद्वापि न स्थानकुटिकासनात् . bhà0, va0, 13454, 5 कर्तरि इन् . 5 कौटिल्यात्विते त्रिश् . @<[Page 2071a]>@ ## पुंस्त्रीश् कुटि कुटिलं जले चरति चर--अच् . जलशूकरे (शुशुक)शब्दरत्नाश् . स्त्रियां जातित्वात् ङीष् . ## त्रिश् कुट--इतच् . कुटिले उज्ज्वलदत्तः . ## नश् कुट--इरन् किच्च . (कुंडे) स्वल्पगृहे भरतः ## त्रिश् कुट--इलच् . 1 वक्रे अमरः %% देवीमाश् . 2 तगरपुष्पे नश् राजनिश् %% वृश् रश् टीश् उक्ते 3 छन्दोभेदे नश् 4 नदीभेदे (वांका) 5 सरस्वत्यां स्त्री मेदिश् 6 स्पृछानाम गन्धद्रव्ये स्त्री राजनिश् . ## स्त्री कुट--इन् ङीप् . 1 गृहे 2 कुटिन्यां 3 मुरानामगन्धद्रव्ये च मेदिश् . ## नश् कुटी च कुटश्च गवाश् निश् समाश् द्वश् . कुटी कुटयोः समाहारे . ## नश् कुटि + च्वि--कृ--क्त . गृहीकृते वस्त्रे %% भाश् सश् 1847 श्लोश् . ## पुश् कुट्यां चकते तृप्नोति चक--तृप्तौ अच् . संन्यासिभेदे %% भाश् आनुश् 14 अश् . कुटीचकलक्षणादिकम् आश्रमशब्दे 841 पृश् दर्शितम् %% भागश् 3, 12, 27 ## त्रिश् कुट्या विकारोऽवयबो वा शराश् मयट् . 1 कुट्यवयवे तद्विकारे च स्त्रियां ङीप् . ## पुश् कुटीव मुखमस्य . शिवपारिषदभेदे . %<शङ्कुकर्णमुखाः सर्वे शैवाः पारिषदास्तथा . काष्ठः कुटीमुखो दन्ती विजया च तपोऽधिका>% भाश् sa010 a0, . ## कुट्यामिवाचरति क्यच् नामधाश् परश् अकश् सेट् कुटीयति प्रासादे सिश् कौश् . ## पुश् ह्रस्वा कुटी ह्रत्वार्थे रः स्वार्थिकप्रत्ययस्य क्वचित् प्रकृतिलिङ्गातिक्रमस्योक्तेः पुंस्त्वम् . 1 ह्रस्वायां कुट्याम् %% जयदेश् तस्यावयवः विल्वाश् अण् . कौटीर कुटीरावयवे तद्विकारे वा त्रिश् . स्त्रियां ङीप् 2 केवले 3 रते च हेमश् . ## पुश् कुट्यां चरति चर--ट . कुटीचके भिक्षुभेदे स्वार्थे क . तत्रैव . ## पुश् कुटङ्ग--पृषोश् . 1 पटले छदिषि भरतः 2 गृहभेदे 3 पिटे (डोल) वंशादिनिर्मिते धान्याद्यावारे पात्रे ## स्त्री कुट--उन गौराश् ङीष् . कुट्टिन्याम् अमरटीका . @<[Page 2071b]>@ ## धृतौ चुराश् आत्मश् अकश् सेट् . कुटम्बयते अचुकु टुम्बत . कुटुम्बः प्रनिकुटुम्बयते . ## पुश् नश् कुटुम्ब--अच् . 1 पोष्यवर्गे अमरः 2 बान्धवे 3 सन्ततौ 4 नामनि शब्दरत्नाश् . %% दाश् भाश् स्मृतिः %% %% %% मनुः स्वार्थो क . तत्रैव पुंनश् %% हितोश् . ## त्रिश् कुटुम्बे तद्भरणे व्यापृतः . कुटुम्बभरणासक्ते . ## त्रिश् कुटुम्बोऽस्त्यस्य ठन् . कुटुम्बयुक्ते गृहस्थाश्रमे %% भाश् आनुश् 93 अश् . इनि . कुटुम्बिन् अपि तत्रार्थे . %<आशासते कुटम्बिभ्यस्तेभ्यः कार्यं विजनता>% %% कुमाश् . 3 कर्षके त्रिश् शब्दचश् . ## कुटुम्बोऽस्त्यास्या इनि ङीप् . 1 भार्यायां पा पुत्रवत्यां 2 स्त्रियां %<शौचं तु च यावत् कुरुते भाजने कुटम्बिनी>% भाश् वश् 205 अश् . कुटुम्बानां समू खलाश् इनि . 3 कुटुम्बसमूहे स्त्री . 4 क्षीरिण्यां क्षु राजनिश् . ## छेदने, निन्दने च अदश् चराश् उभश् सकश् सेट् . कुट्ट . ति ते अचुकुट्टत् त . प्रनिकुट्टयति काष्ठकुट्टः शिलाकुट्टः ## प्रतापने अदश् चुराश् आत्मश् सकश् सेट् . कुट्टयते अचुकुट्टत . ## त्रिश् कुट्ट--ण्वुल् . छेदके दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः . 1 लीलावत्यादौ प्रसिद्धे 2 गणितोपयोगिक्रियाभेदे कुट्टकविधिश्च लीलावत्यां संक्षेपेणोक्तः वीजगणिते कुट्टकाध्यायं विशेषेणोक्तो यथा %% . ## स्त्री कुट्ट--ल्युट् ङीप् . (कुट्नी) परपुरुषेण सह परस्त्रियाः समागमकारयित्र्यां स्त्रियाम् . %% हितोश् . णिनि कुट्टिन्यप्यत्र ## नश् %% इति साश् दश् उक्ते स्त्रीणां विलासभेदे . उदाश् यथा %% . ## त्रिश् कुट्ट--षाकत् . छेदके स्त्रियां ङीष् . ## पुश् भूम्नि . janapadabhede %% ityupakrame %% bhàø bhãø 9 aø . ## puø कुट्ट--कर्मभावादौ बाश् आरन् . 1 पर्वते 2 केवले 3 रमणे नश् मेदिश् 4 कम्बले नश् विश्वः . ## त्रिश् कुट्ट--क्त . 1 छेदिते खण्डीकृते . तादृशे 2 पक्व मांसभेदे नश् . %% भावप्रश् . ## पुंनश् अर्धर्चादि कुट्ट--भावे घज् तेन निर्वृत्तः इमप् . 1 रत्नमयभूमौ भरतः 2 सुधालिप्तभूतले सुभूतिः 3 कुटीरे स्वल्पगृहे मथुरानाथः . 4 दाडिम्बवृक्षे राजनिश् (छात) इति ख्याते बद्धभूमिभागे 5 सौधप्रदेशभेदे हलाश् . %% माघः %<शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम्>% भाश् ànu054 अश् . %% भाश् आश्वश् 85 अश् . ## नश् कुट्ट--भावे घज् तेन निर्वृत्तः इमप् ततः तारश् इतच् . कुट्टमितशब्दार्थे शब्दचिश् तन्मते साश् दश् कुट्टिमितमिति पाठः %% इति ## स्त्रीश् कुट्ट--इन् कुट्टिं कुट्टितद्रव्यं मांसादि हरति हृ--ण्वुल् ठाप् अतैत्त्वम् . दास्यां हलायुधः . ## पुश् कुट्ट--ईरन् . 1 क्षुद्रपर्वते हाराश् . 2 छेदके त्रिश् . ## त्रिश् कुट्टीरःक्षुद्रपर्वत इव कायति कै--क . क्षुद्रपर्वतवत्स्तूपीकृते %% वेतालः . ## पुं नश् कुट--कमलच् . 1 मुकुले विकाशोन्मुखपुष्पकलिकायाम् . %% माघः . अग्रान्तत्वात् दन्तस्य वा दत्त्रादेशः . 2 नरकभेदे नश् यत्र रज्जुभिर्यन्त्रणा नारकिभ्यो दीयते तत्र . तामिस्रमग्धतामिस्रमित्येकविंशतिनरककथने %% मनुः %% प्राश् विश् . मुद्रितपुश् कुड्यलमिति पाठः . कुड्मलमपि नरकभेदे . 3 कुद्मलाकारे वाणाग्रमागे फलके च %% भाश् कश् 36 a0, ## छेदने सौत्रः परश् सकश् सेट् . कोठति अकोटीत् . प्रनिकोठति . ## वैकल्ये (गतिप्रतिघाते) आलस्ये अकश् मोचने सकश् इदित् म्बाश् पश् सेट् . कुण्ठति अकुण्ठीत् . प्रनिकुण्ठति कुण्ठनम् कुण्ठा . ## पुश् कुठ--छेदने वञर्थे कर्मणि क . वृक्षे अमरः . ## पुश् कुठ--वाश् करन् . मन्थानदण्डाकर्षणरज्जुयुक्तस्तम्भे अमरः . ## पुश् कुठ--आकुन् किच्च . (काठ ठांकरा) पक्षिभेदे उज्वलदत्तः ## पुंस्त्री कठाररूपःटङ्गः पृषोश् . कुठारे अस्त्रे जटा0 ## पुंस्त्रीश् कुठ--करणे आरन् . स्वनामख्याते काष्ठच्छेदनसाधने अस्त्रभेदे स्त्रीत्वे गौराश् ङीष् . %% प्रबीधश् . %% भर्तृश् . %% भागश् 3, 25, 12, तल्लक्षणं हेमाश् परिश् खश् लक्षणसमुच्चये यथाजमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो! निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्यमाधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्मा परशुर्भवति . तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलिकोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति . जातप्राणस्य पुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्धपञ्चाङ्गुलं श्रेष्ठस्य, सार्धचतुरङ्गुलं मध्यमस्य, सार्धत्र्यङ्गुलं निकृष्टस्य, मूलं विसृतम्भवति . तथा मध्ये सार्धपञ्चाङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति . तथाङ्गमपि पञ्चदशोङ्गलमुत्तमस्य, सार्धत्रयोदशाङ्गुलं मध्यमस्य, द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम् . तथोत्तमं द्वादशाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलायाममित्येवमपि त्रिविधं भवति . कुणपेष्विव दण्डप्रमाणमुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाकाजुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वेतकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत् . यस्तु सपाणिः परशुः स यथाकामं प्रयोज्यः . कुणपलक्षणं तु कुणपशब्दे दृश्यं . 2 वृक्षे पुश् शब्दरत्नाश् . तस्येदम् शिवाश् अण् . कौठार तत्सम्बन्धिनि त्रिश् स्त्रियां ङीप् . अल्पार्थे क . कुठारक क्षुद्रकुठारे पुंस्त्रीश् स्त्रियां कुठारिका . ## पुश् कुठ--आरु . 1 वृक्षे 2 वानरे पुंस्त्रीश् मेदिश् . 3 शस्त्रकारे पुश् शब्दरत्नाश् . ## पुश् कुठि--इन् किच्च . 1 पर्वते 2 वृक्षे च उणाश् कोश् . ## पुश् कुठ--इकन् किच्च . (कुड) कुष्ठे हाराश् . ## पुश् कुठि--एरन् बाश् नुमभावः . 1 पर्णासे उज्ज्वश् . 2 वह्नौ शब्दमाश् . 3 श्वेततुलस्याम् (वावुइतुलसी) राजनिश् . ## पुश् कुठेर इव कायति कै--क . नान्दीवृक्षे राजनिश् . स्वार्थे क . 2 श्वेततुलस्यां (वावुइतुलसी) शब्दचश् . ## पुश् कुठेरैव जायते जन--ड %% पाश् सश् . श्वेततुलस्याम् शब्दरत्नाश् . ## पुश् कुठ--एरुक् . चामरवाते त्रिकाश् . ## वैकल्ये म्बाश् इदित् परश् अकश् सेट् . कुण्डति अकुण्डीत् प्रनिकुण्डति कुण्डः . ## दाहे भ्वाश् इदित् आत्मश् सकश् सेट् . कुण्डते अकुण्डिष्ट प्रनिकुण्डते . कुण्डम् . ## रक्षणे चुराश् इदित् उभश् सकश् सेट् . कुण्डयति ते अचुकुण्डत् त . प्रनिकुण्डयति ते . ## अदने सकश् बाल्ये अकश् तुदाश् परश् सेट् कुटादि . कुडति अकुडीत् चुकोड . प्रनिकुडति कुडपः कुडवः ## पुश् कुड--कपन् (कवन्)वा . प्रस्थचतुर्थांशरूपे परिमाणभेदे अमरः अर्धर्चादि . कर्षशब्दे विवृतिः क्षीरस्वामिमते पान्तः . %% लीलाश् तेन षोडशकर्षमितः कुडवः आर्द्रद्रवाणां तु द्वात्रिंशत्कर्षमित इत्याह सुश्रुतः %% . %% %% भाश् आश्वश् 90, . ## पुश् कुण्ड्यते दह्यते कुडि--दाहे इन् नलोपश्च . देहे सिश् कौश् %% उणाश् उज्ज्वलदत्तेन कुठि गतिप्रतिवाते इति व्याख्यातम् कौमुदीकृता तु कुडि-- दाहे इति व्याख्यातम् . अतः मतभेदेन उणादिसूत्रे पाठदूयम् . ## पुंस्त्रीश् कुड्यते कुड--अदने बाश् श इट् . (कुडची) ख्याते मत्स्यभेदे राजनिश् . %% राजनिश् . ## स्त्रीश् क्षुद्रकाल्लावेल्लवृक्षे(छोट उच्छिया) राजनिश् . ## कुड--बाल्ये बाश् क्मलच् . 1 मुकुले विकाशोन्मुखे कुसुमे सिश् कौश् . 2 नरकभेदे नश् कुट्मलशब्दे उदाहृत मनुवचने कुड्मलमिति वा पाठः %% माघः तारकाश् इतच् . कुड्मलित जातमुकुकुले त्रिश् . ## नश् कुद्ड कार्कश्ये ण्यत् कौतेरघ्न्याश् यक् डुगागमश्व इत्युज्ज्वलदत्तः . 1 भित्तौ (भित) अमरः 2 विलेपने मेदिश् 3 कौतूहले शब्दरत्नाश् . वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा . %% सुश्रुश् . %% माघः . स्वार्थे क . भित्तौ शब्दरश् . ## पुश् छिद--णिनि 6 तश् . चौरभेदे येन गृहभित्तिं विदार्य चौर्यं क्रियते तत्र शब्दरत्नश् . ## पुश् कुड्यं च्छेद्यं यस्य . 1 खनकें . कुड्यस्य तन्निर्माणाय तदर्थे च्छेद्यम् चतुर्थ्यर्थे 6 तश् . भित्तिनिर्माणाय स्वाते 2 गर्ते त्रिकाश् . ## पुंस्त्रीश् कुड्ये मत्स्य इब . गृहगोधिकायां हेमश् जातित्वात् स्त्रियां ङीष् यलोपः . कुड्यमत्सी तत्रैव शब्दरश् . ## आभाषणे, मन्त्रणे च अदश् चुश् उभश् सकश् सेट् . कुणयति ते अचुकुणत् त . प्रनिकुणयति ## उपकरणे शब्दे च तुदाश् परश् सकश् सेट् . कुणति अकोणीत् . प्रनिकुणति उपकरणं दानादिना पोषणम् . ## पुश् कुण्यते उपक्रियते कुण--कर्मणि घञर्थे क तत अनुकम्पायां कन् . बालके शिशौ . %% %% %% इति च भागश् 5, 8, 7, 8, 9, %% श्रीधरः . ## पुंस्त्रीश् कुणं शब्दकारकं स्वरभेदं जरयति अन्तर्भूतण्यर्थे jébàø óa पृषोश् मुम् . वनवास्तूके शाकभेदे (वनवेथुया) %% राजनिश् . स्त्रीत्वमप्यत्र . ## पुश् कुणं जरयति हृ--बाश् खच् . वनवास्तूके राजनि0 ## पुश् कण--कपन् संप्रश् . त्यक्तप्राणे मृतदेहे शवे अमरः %% . नारदोक्तौ %% %% भाश् आश्व06 अश् . %<शोणितवर्णवेदनं कुणपगन्ध्यनल्पं रक्तेन>% सुश्रुश् अर्धर्ञ्चाश् पाश् . 2 पूतिगन्धे पुश् 3 तदति त्रिश् सेदिश् . %% माधवनिश् %% शतश् ब्राश् 4, 1, 3, 8, . (वडशा) 4 अस्त्रभेदे . %<शक्तिभिः कवचैश्चित्रैः कुणपइ रङ्कु शरपि>% भाश् भीश् 57 अश् . कुणपलक्षणन्तु हेमाश् पश् खश् लक्षणसमुच्चये दर्शितं यथा %% कणपेति पाठान्तरम् . 5 शवतुल्ये निश्चैतन्ये जडे देहादौ %<आश्चर्यमेतत् यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु>% भागश् 4, 4, 14, %% श्रीधरः . गौराश् ङीष् . 6 विट्शारिकायां (गुइयाशालिक) स्त्रीश् मेदि0 ## त्रिश् क्वण--शब्दे बाश् आरु संप्रश् . क्वणनशीले %% çø 3, 30, 8, %% màø . ## puø क्वण--कालन् संप्रश् . देशभेदे सिश् कौश् . ## पुश् कुण--इन् . 1 तुन्दवृक्षे मेदिश् . 2 आदानादिक्रिया मन्दकरान्विते त्रिश् अमश् . %% गर्भो वातप्रकोपेण दौहदे चावमानिते . भवेत्कुब्जः कुणिः पङ्गुः मूको मिन्मिण एव च सुश्रुश् कुणेर्भावः ष्यञ् . कौण्य हस्तस्यादानादिविघातरूपे दोषे %% साश् काश् व्याख्यायां कौमुद्यां %% इन्द्रियभेदेन क्रियाविघातभेदो दर्शितः . ## पुश् क्वण--भावे किन्दच् संप्रश् . शब्दे उज्ज्वलद0 ## स्त्री कुणिरिव कुण्ठितशक्तिः पादोऽस्याः कुम्भपद्याश् ङीष् पद्भावश्च . क्रियामन्दपादयुक्तस्त्रियाम् . ## त्रिश् कुटि--ण्वुल् . स्थूले शब्दरत्नाश् . ## त्रिश् कुठि--वैकल्ये अच् . 1 क्रियासु मन्दे अकर्मण्ये अमरः %% कुमाश् %% (सुदर्शनम्) भाश् à019 अश् . 2 मूर्खे मेदिश् . कर्तरि क्त कुण्ठित तत्रार्थे . %% कुमाश् . ## त्रिश् कुठि--ण्वुल् . 1 सङ्गुचिते क्रियामन्दे . 2 सूर्खे पुश् शब्दमाश् 3 तत्प्रघानदेशभेदे पुश् भूम्नि . %% भाश् भीश् 9 जनपदकथने . ## नश् कुण्ड्यते रक्ष्यते जलं वह्निर्वाऽत्र कुडि--रक्षणे आधारे--अच्णिलोपः . जलाधारे वृत्ताकारे 1 पात्रभेदे(कुण्डा) %% रघुः %% कात्याश् श्रौश् 24, 4, 4, %% कर्कः . 2 देवादिखातजलाशये अगस्त्यकुण्डं सप्तर्षिकुण्डं सोमकुण्डम् 3 कमुण्डलौ स्त्री गौराश् ङीष्मेदिश् . होमार्थमग्न्याधारे 4 स्थानभेदे . तल्लक्षणादिकं हेमाश् दाश् खश् दर्शितं तथा . भविष्यत्पुराणे वेदिपादान्तरंत्यक्त्वा कुण्डानि नव पञ्च वा . वेदास्राण्येव तानि स्युर्वर्तुलान्यथ वा क्वचित् . वेदास्राणि, चतुरस्राणि . आम्नायरहस्ये %% . ज्ञानरत्नावल्याम् %% . नारदीयेऽपि %% . बह्वृचपरिशिष्टे %% . कामिके तु तत्तद्दिक्षु तत्तत्फलार्थं कुण्डोक्तिर्यथा ऐन्द्य्रां--स्तम्भे चतुष्कोणमग्नौ भागे भगाकृति . चन्द्रार्धं मारणे याम्ये, नैरृते हि त्रिकोणकम् . वारुण्यां शान्तिके वृत्तं, षडस्र्युच्चाटनेऽनिले . उदीव्यां पौष्टिके पद्मं रौद्र्यामष्टास्रमुक्तिदम् . सर्वेषु चैतेषु होमानुसारेण हस्तादिमानं क्षेत्रफलमुपकल्पनीयम् . तदुक्तं भविष्यपुराणे %% . मुष्टिमानमिति, बद्धमुष्टिहस्तमात्रमित्यर्थः . इदानीं चतुरस्रादिकुण्डानामुद्धारक्रमोऽभिधीयते . चतुरस्रं तावदाह विश्वकर्मा %% . पूर्वङ्केनाप्युपायेन प्राचीं निश्चित्य प्राक्पश्चिमायातां रेखामालिख्य तामर्धभागे लाञ्छयित्वा दक्षिणोत्तरदिशोर्स्मत्स्यद्वयं कुर्यात् सूत्रोपरि सूत्रान्तरनिपातनात् स्वस्तिकमध्याकृतिः शिल्पशास्त्रेषु मत्स्य इत्युच्यते . मत्स्यद्वयनिष्पत्तिश्चात्रैवं कार्या . पूर्वोक्तरेखापरिमितस्य सूत्रस्यादिं तस्याएव रेखाया मूले निधाय तत्सूत्रान्तरं परिभ्राम्य वृत्तं रचयेत् तस्या एवरेखाया अपरप्रान्ते तस्यैव सूत्रस्यादिं निधाय तत्सूत्रा न्तं परिभ्राम्य द्वितीयान्तं कुर्यात् एवं वृत्तद्वये कृते दक्षिणोत्तरदिशोर्मत्स्यद्वयं निष्पद्यते अथ मत्स्यद्वये पूर्वोक्तरेखालाञ्छने चैकं सूत्रं निष्पात्य दक्षिणोत्तरायतां रेखां लिखेत् . एवं दिक्ष साधितासु विदिक्साधनार्थं कोणान् लाञ्छयेत् . तत्रायं प्रकारः--पूर्वनिष्पन्नरेस्वाप्रान्तचतुष्टयस्य प्रत्येकं पार्श्वद्वये चिकीर्षितपरिमाणस्यार्धमर्धं निधाय तत्सन्धौ कोणलाञ्छनानि कुर्यात् ततः कोणलाञ्छनेषु सूत्रचतुष्टयनिपातनात् पूर्वदिश्युदङ्मुखयोनिकं चतुरस्रं कुण्डं कुर्यात् . योन्याकारादीनामुद्धारश्चतुरस्रप्रकृतिकस्तु कामिकशास्त्रात् %% . क्षेत्रस्य पञ्चमभागं पुरःप्राच्यां दिशि विन्यस्य मध्ये कोणसूत्रस्येति शेषः . वेदांशः, तुरीयांशः . भ्रमात्, सूत्रान्तपरिभ्रमणेन अश्वत्थपत्राकारं कुण्डमाग्नेयदिशि कुर्यादिति . तत्रायं निर्माणप्रकारः पूर्वोक्तन्यायेन समचतुरस्रीकृतस्य क्षेत्रस्य पश्चिमरेखामध्यात् पूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रपञ्चमांशाधिकां गर्भरेखामालिख्य नैरृत्यदेशे कोणसूत्रन्तुरीयांशे लाञ्छयित्वा तल्लाञ्छनोपरि विन्यस्तादेः सूत्रस्य पूर्वोक्तगर्भरेखामूलविन्यस्तं प्रान्तं परिभ्राम्य बहिर्वृत्तार्धं निष्पाद्य वायव्यकोणेऽप्येवमेव वृत्तार्धं रचयेत् . ततो गर्भरेखाप्रान्तात् वृत्तद्वयप्रान्तस्पर्शि सूत्रद्वयं निपात्य पिष्पलपत्राकारमाग्नेयदिश्युदङ्मुखयोनिकं योनिकुण्डं विदध्यात् . %% . चतुरस्रे क्षेत्रे ग्रहैर्नवभिर्विभक्ते आद्यन्तौ त्यक्त्वा अवशिष्टसप्तमांशमानेन सूत्रभ्रामणात् खण्डेन्दुसदृशं कुण्डं कुर्यात् . अत्रैवं कृतिः--चतुरस्रं क्षेत्रं नवधा विभज्य तत्र प्रयमोऽन्तिमश्चेति भागद्वयं परिमृज्य अवशिष्टसप्तभागादिमरेखागर्भदेशे सूत्रादिं निधाय तस्यैव भागसप्तकस्यान्तिमरेखागर्भदेशे सूत्रान्तं निवेश्य तत्सूत्रपरिभ्रामणेन प्रथमरेखातुल्यं विश्रान्तप्रान्तवृत्तार्धं विरचयेत् . अथ प्रथमरेखाप्रान्तद्वयमपि वृत्तार्धे संयोज्य दक्षिणदिगवस्थितमुत्तराशाभिमुखयो निकं कुण्डं चन्द्रखण्डं विदध्यात् . %% . स्थानत्रये तृतीयांशत्रयं वृद्ध्या मत्स्यत्रयेण नैशाचरं नैरृत्यदिक्सम्बन्धि कुण्डं कुर्यात् . इहायं सम्प्रदायः . पूर्ववत्समचतुरस्रं क्षेत्रं निर्माय तत्तिरश्चीनपश्चिमरेखामध्यात् तिर्यगवस्थितपूर्वरेखामध्यभेदिनीं क्षेत्रसूत्रतृतीयभागाधिकां गर्भरेखामालिख्य पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्रवषीयभागाधिकं कुर्यात् ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयमपि क्षेत्रसूत्र तृतीयभागाधिकं कुर्यात् . ततो गर्भरेखाप्रान्तात् पूर्वोक्तपश्चिमरेखाप्रान्तद्वयस्पर्शिसूत्रद्वयं निपात्य नैरृत्यदिशि पूर्वाभिमुखयोनिकं त्रिकोणं कुण्डमुत्पादयेत् . एवञ्च विधीयमाने स्यानत्रये तृतीयांशत्रयवृद्धिस्तत्रैव मत्स्यत्रयमपि निष्पद्यत इति . कर्मार्धाष्टांशसंन्यासाद्वृत्तं कुण्डमिहोदितम् . कर्मसूत्रार्धस्य योऽष्टमांशस्तस्य संन्यासात् सम्यक् न्यासात् वृत्तं कुण्डं स्यादिति . अत्रैवं रचनाप्रकारः चतुरस्रे क्षेत्रे कोणात् कोणान्तरगामिनः सूत्रस्यार्धं कोणार्धशब्दवाच्यमष्टधा विभज्य यावानष्टमो भागस्तावन्तं भागं चतुर्दिक्षु बहिर्विन्यसेत् . ततः क्षेत्रगर्भदेशे सूत्रादिं निधाय वहिःस्थिताष्टमभागविन्यस्तं तस्यैव सूत्रस्य प्रान्तं सर्वतः परिभ्राम्य पश्चिमदिशि पूर्वाभिमुखयोनिकं वृत्तकुण्डं कुर्यात् . %<षड्भागवृद्धितो मत्स्यैश्चतुर्भिः स्यात् षडस्रकम्>% क्षेत्रपार्श्वयोः प्रत्येकं षष्ठभागवृद्धं कृत्वा अवशिष्टदिशोर्मत्म्यचष्टयमुत्पाद्य सूत्रषड्कुपातात् षडस्रकुण्डनिष्पत्तिरिति . अत्रैवं सम्प्रदायः--समचतुरस्रं क्षेत्रं षोढा विभज्य यावान् षष्ठोभागस्तावता मानेन क्षेत्रस्य दक्षिणोत्तरपार्श्वे समन्ताद्वर्धयित्वा तदेव क्षेत्रमायतचतुरस्रं सम्पादयेत् . अथानन्तरोक्तपार्श्वद्वयरेखास्पर्शिनीं दक्षिणोत्तरायतां गर्भरेखां रचयेत् . ततः क्षेत्रमध्यादुत्तरपांर्श्वरेखामध्याच्च पूर्वोक्तगर्मरेखार्धपरिमितमेकैकं सूत्रं निपात्य पूर्वोशानदिशोरन्तराले मत्स्यमुत्पाद्य तेनैव प्रकारेण पश्चिमवायव्ययोरन्तराले मत्स्यं कुर्यात् . अथ भूयोऽपि क्षेत्रमध्याद्दक्षिणपार्श्वरेखामध्याच्च प्रागुक्तगर्भरेखाप्रान्तद्वयात् लाञ्छनचतुष्टयस्पर्शिसूत्रचतुष्टयं निपातयेत् . एवं लाञ्छनानन्तरालस्थितसूत्रद्वयेन सह सूत्रषट्कयोगाद्वायव्यदिशि प्राङ्मुखयोनिकं षट्कोणकुण्डं कुर्यात् . %% . चतुरस्रस्य अष्टधा विभक्तस्य मध्ये अष्टमभागेन कर्णिका स्यात् कर्णिकाया बहिः परिधिस्थे द्वितीये अष्टमभागे विन्यासे केसराणि स्यः . केसराद्वहिः परिधिस्थिते तृतीये अष्टमभागे विन्यासे दलमध्यानि कल्पयित्वा चतुर्थे दलकोटीं विधाय चतुरस्राद्बहिर्दलाग्राणि दर्शयेत् . अत्राप्यष्टमभागेनेति सम्बध्यते . विभागशश् विभागे विभागे सर्वदिग्भागेष्वित्यर्थः . भ्रामणात्,सूत्रस्येति शेषः एतच्च पद्मदलं सर्वत्र योजनीयम् . अयमर्थः--चतुरस्रं क्षेत्रं प्रागग्राभिरुदगग्राभिश्च रेखाभिरष्टधा विभज्य मध्यदेशे लाञ्छयित्वा क्षेत्राद्बहिश्चतुर्दिक्षु समन्तादपरमष्टभागं विन्यसेत् सत्येवं लाञ्छनात् परितः प्रतिदिशं पञ्चपञ्चाष्टमभागावधिरेखा भवन्ति . ततः पूर्वोक्तलाञ्छनोपरि विन्यस्तादेस्तत्तद्रेखाविन्यस्तप्रान्तस्य च सूत्रस्य परिभ्रामणात् पञ्च वृत्तानि सम्पाद्य वृत्तातिरिक्तरेखाः परिमार्जयेत् . ततः प्रथमे वृत्ते कर्णिका द्वितीये केसराणि तृतीये दलमध्यानि चतुर्थे दलकोटयः पञ्चमे दलाग्रानोति कृत्वा अष्टदल पूर्वाभिमुखयोनिकं पद्मकुण्डमुत्तरदिशि कुर्यात् . इदानीमेतदेव कुण्डं प्रकारान्तरेणोच्यते %% यथा प्रतीच्यां दिशि वृत्तकुण्डमभिहितमिहापि तथेव कृत्वा तन्मध्ये यथाविभागं पद्मकुण्डं कुर्यादिति . अथवेत्यादिना तृतीयः प्रकार उच्यते पूर्वं वृत्तकुण्डमेव आमेखलं प्रेखलमवधीकृत्य अन्तश्चतुर्धा भजेत् . वृत्तकुण्डमध्ये अन्यस्या पि समभागस्य वृत्तत्रयस्य करणाच्चतुर्थक्षेत्रविभागः कार्यैत्यर्थः . ततः क्षेत्रमध्ये सार्धभागेन विस्तृता कर्णिका विधेया . उत्सेधञ्च तथा कृत्वेति, कर्णिकाया उच्छ्रयमपि सार्धभागेन कृत्वेत्यर्थः . अवशिष्टेन सार्धभागद्वयेन केसरव्यतिरिक्तानि दलान्येव कुर्यात् . एवञ्चतुर्दलमष्टदलं वा पद्मकुण्डं कुर्यात् . %% . द्वादशधा विभक्तस्य क्षेत्रस्य यावान् द्वादशो भागस्तावन्तं भाग चतुर्दिक्षुविन्यस्य, तदन्तरे, तस्य क्षेत्रस्य अन्तरे बहिःप्रदेशे %% ज्ञापकादन्तरशब्दोऽत्र बहिर्वचनः . तत् प्रमाणेनेति तस्य वहिर्विन्यस्तद्वादशभागस्य परिमाणेन अपरं द्वितीयं तुर्यास्रं चतुरस्रं नयेत् प्रणयेत् कुर्यात इति यावत् . तुर्यास्रमिति, स्वार्थिकोऽत्र पूरणप्रत्ययः . तस्य कर्णप्रमाणेनेति . कोणात् कोणान्तरस्पर्शिसूत्रं शिल्पशास्त्रेषु कर्ण इति प्रसिद्धम् . इह तु क्षेत्रगर्भादारभ्य चतुष्कोणगामिनः पृथगेव चत्वारः कर्णा इत्यभिप्रायेण कर्णार्धमपि कर्णशब्देनोक्तम् तेनायमर्थः . बाह्यस्थितचतुरस्रस्य गर्भदेशावघिर्यावान् कर्णस्तावता मानेन तद्भुजासु तस्य कर्णस्य भुजासु लाञ्छयेत् . अत्र बाह्यचतुरस्र सूत्राण्येव कर्णोभयपार्श्ववर्तीनि निजभुजाकारतया भुजाशब्देनोच्यन्ते . अयमाशयः--बाह्यचतुरस्रसम्बन्धिन्येकस्मिन् कोणे कर्णार्धपरिमितस्य सूत्रस्यादिं विधाय तत्सूत्रं चतुरस्ररेखोपरि प्रसार्य सूत्रप्रान्ते लाञ्छयेत् . एवं प्रतिकोणं सूत्रादिं निधाय प्रातिलोम्यानुलोम्येन सूत्र प्रसारणात् तत्तत्प्रान्ते लाच्छयन् प्रतिदिशं लाञ्छनद्वयकरणाद्दिक्चतुष्टयेन लाञ्छनेषु सूत्राष्टकनिपातनादष्टास्रकुण्डं कुर्यादिति . अयमिह निर्माणप्रकारः--पूर्ववच्चतुरस्रीकृतस्य क्षेत्रस्य बहिश्चतुर्दिक्ष द्वादशमं भागं विन्यस्य तत्परिमाणेन अपरं चतुरस्रं कुर्यात् . अथ तदीयकर्णार्धपरिमितस्य सूत्रस्य प्रतिकोणमादिं विधाय चतुरस्ररेखोपरि प्रसारणात् तत्तत्प्रान्तेषु लाञ्छयन् दिक्चतुष्टयेन लाच्छनाष्टकं कृत्वा तल्लाच्छनोपरि सूत्राष्टकनिपातनादैशानदिशि पूर्वाभिमुखयोनिकमष्टास्रकुण्डं कुर्यात् . इदानीं दिग्नियममन्तरेणैव तत्तत्कर्मोपयोगितया विज्ञानललितोपदिष्टं कुण्डमुच्यते . %% . चतुरस्रस्य क्षेत्रश्य बहिःप्रदेशे चतुर्दिक्षु क्षेत्रसप्तमांशं वि न्यसेत् . ततः क्षेत्रगर्भविन्यस्तादेः बाह्यस्थितसप्तमांशोपरि विन्थस्तप्रान्तस्य सूत्रस्य सर्वतः परिभ्रामणात् वृत्तं निष्पादयेत् . पूर्वक्षेत्रेणेति, बहिस्थितवृत्तापेक्षया, पूर्वक्षेत्रशब्देन आन्तरञ्चतुरस्रक्षेत्रमेवोच्यते . ततश्चायमर्थः आन्तरचतुरस्रस्य यद्दैर्घ्यं ततः स्वकीयचतुर्थभागान्न्यूनं कृत्वा यन्मानं भवति तावता मानेन परिमितं सूत्रं निधाय तादृशानि पञ्च सूत्राणि बाह्यवृत्तस्यान्तर्विन्यस्य सूत्रसन्धौ कोणं कुर्यात् . तानि च पञ्च सूत्राणि प्रत्येकं प्रान्तद्वयसंस्पृष्टवृत्तत्वात् धनुर्ज्याकृतीनि धनुरारूढमौर्वीसदृशानि स्युः . ततः पञ्चसूत्रातिरिक्तं सर्वं परिमृज्य पञ्चास्रकुण्डं रचयेत् . तच्च ग्रहनिग्रहादिहोमे प्रयोज्यम् . %% . इहापि चतुरस्रस्य क्षेवस्य दशमभागं चतुर्दिक्षु वहिर्विन्यस्य पूर्ववत् वृत्तं कुर्यात् . अथ पूर्वक्षेत्रं चतुःषष्ट्या विभज्य तेषां चतुःषष्टिसंख्यानां भागानां मध्ये त्रयस्त्रिंशत्संख्यैर्भागैः परिमितं सूत्रं कृत्वा तादृशानि सप्त सूत्राणि वृत्तस्यान्ते विन्यस्य सप्तास्रं कुण्डं कुर्यात् . अत्रापि सूत्राणां धनुर्ज्याकारत्वं सूत्रसन्धौ कोणनिर्माणं सप्तसूत्रातिरिक्तपरिमार्जनं चेति पूर्ववदेव वेदितव्यम् . एतच्च कुण्डमभिचारदोषोपशमनहोमेषु प्रयोज्यम् . आह विश्वकर्मा %% . सर्वेषु चैतेषु प्रोक्तमानाद्वृद्धाङ्गुलयवादि न्यूनमतिरिक्तं वा विधाय ध्वजायः साधनीयः . विस्तारे दैर्ध्यगुणिते अष्टभिर्विभक्ते यद्येकः परिशिष्यते तदा ध्वजाय इति . %% . खातहीने भवेद्रोगः इत्यादिना खातादिलक्षणरहितस्य कुण्डस्यानिष्टफलत्वदर्शनादिदानीं खातादीनामेव लक्षणमभिधीयते . तद्यथा मोहचूडोत्तरशास्त्रे %% . मुष्टिमानं शतार्धे त्वित्यादिना प्रसिद्धेनैव हस्ताङ्गुलव्यवहारेण होमानुसारात् कुण्डमानमुक्तम् . इयन्तु खातादिमान कथनार्थं परिभाषा क्रियते . चिकीर्षितकुण्डक्षेत्रं चतुर्विंशतिधा विभज्य यावान् चतुर्विंशतिमो भागस्तावत्परिमाणमङ्गुलं परिकल्प्य चतुर्विंशत्या अङ्गुलैर्हस्तं परिकल्पयेत् . ततस्तेन हस्तेन परिमितं सर्वकुण्डानां तिर्यक्खातमानं विधाय मेखलासहितस्य खातस्य तेनैव हस्तेन परिमितमूर्ध्वमानंविदिध्यात् . प्रथमे उक्तम् %% जिनाङ्गुलं चतुर्विंशत्यङ्गुलम् . प्रतिष्ठासारसंग्रहेऽपि %% . विश्वकर्मणाप्यु क्तम् %% . तिथ्यङ्गुलानि--पञ्चदशाङ्गुलानि खार्तस्य नित्यत्वम् . उन्नता सा नवाङ्गुलैरिति, वक्ष्यमाणत्वान्मेखलात्रयपक्षे नवाङ्गुलं प्रथममेखलयोत्सेध इत्युभयोश्चतुर्विंशत्यङ्गुलत्वम् . कण्ठमानमुक्तं कालोत्तरे %% . खातमेखलयो रन्तराले अङ्गुलमानेन कण्ठमोष्ठापरपर्यायं कुर्यात् . सारसमुच्चये %% %% . क्षेत्रस्य अर्कांशेन--द्वादशांशेन कुण्डस्यौष्ठः कण्ठशब्दवाच्यः स्यात् तद्वेदभागतः कुण्डचतुर्थांशतो मेखलायाः पृथुता विस्तारः . तथा ऋतुभागतः षष्ठभागेन मेखलोच्छ्रायः कार्यः . पिङ्गलामतेऽपि %% . भूतसंख्याः--पञ्चसंख्याः . उक्तञ्च प्रथमे %% . यदा एका मेखला तदा सा विस्तारोत्सेधाभ्यां षडङ्गुला विधेया एका षडङ्गुलोत्सेधविस्तारा मेखला मतेति पिङ्गलोक्तेः . यदा तु गेखलात्रयपक्षस्तदा क्रमेण चतुस्त्रिद्व्यङ्गुलमानाः कर्तव्याः . मोहचूडोत्तरे मेखलात्रितयं कार्यं कोणरामयमाङ्गुलैः . कोणाः--चत्वारः . रामाः--त्रयः . यमौ--द्वौ . तत्र सर्वान्तिमा, द्व्यङ्गुला . मध्यस्था त्र्यङ्गुलाः . कुण्डकण्ठसन्निहिता चतुरङ्गुला इति . सत्येवं प्रथममेखलाथाः कुण्डकण्ठादारभ्य नवाङ्गुल उत्सेधःस्यात् . लक्षणसंग्रहेऽपि %% प्रथमा कुण्डसन्निहिता आन्तरोत्सेधनवाङ्गुला वाह्ये तु चतुरङ्गुलैव . अब्ध्याङ्गुला--चतुरङ्गुला . अब्धयःचत्वारः . पक्षौ--द्वौ . योनिलक्षणमुक्तं स्वायम्भुवे मेखलामध्यतो योनिः कुण्डार्धा त्र्यंशविस्तृता . अङ्गुष्ठमानोष्ठकण्ठा कार्याश्वत्थदलाकृतिः . प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखा . पूर्वमुखाः स्मृताःशेषा यथाशोभं समन्विताः . मेखलाया गर्भदेशे कुण्डार्धदीर्घा कुण्डष्टतीयांशविस्तृता योनिःकार्या . अत्रौष्ठशब्देन योन्यग्रमुच्यते . कण्ठशब्देन च योनिमेखला अङ्गष्ठशब्दः, अङ्गुलपर्यायः . एकाङ्गुलपरिमाणेन योनेरग्रं मेखलाञ्च कुर्यादित्यर्थः %% पिङ्गलोक्तेः . नारदीये कुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रयताङ्गुलम् . कुण्डार्धेन तु दीर्घा स्यात् कुण्डोष्ठी बोधिपत्रवत् . कुण्डोष्ठीति यथा कुण्डे द्वादशांशेन ओष्ठो विहित एवं योनेरपि द्वादशभागेन ओष्ठः कार्य इत्यर्थः . तथा कुण्डे प्रविष्टओष्ठो यस्या इति . बोधिपत्रम्, अश्वत्थपत्रम् . त्रैलोक्यसारे %% . सूर्याङ्गुला--द्वादशाङ्गुला . त्र्यंशोनेतिदैर्घ्यतृतीयांशन्यूनविस्तारा . एकेनाङ्गुलेनोच्छ्रिता तथा, एकेनाङ्गुलेन कुण्डमध्ये प्रविष्टा . कुम्भद्वयसमायुक्तेतिपूर्वोक्ताग्नेयकुण्डस्य तुल्याकृतेर्योनेर्तुध्नदेशस्थितं वृत्तद्वयमेव गजकुम्भाकृतित्वात् कुम्भशब्देनोक्तम् . तेनात्र कुण्डस्थलाकृतिर्वटद्वयं मृत्पिण्डद्वयं वा स्थाप्यमिति तद्ग्राहम् . अङ्गुष्ठमेखलेति, एकाङ्गुलमानया मेखलया परिवेष्टितेत्यर्थः . मध्ये त्विति, यथा श्रुचि घृतधारणया बिलं क्रियते तथा योनिमध्येऽपि बिलं कर्तव्यमित्यभिप्रायः . दक्षस्थेति, पूर्वाग्नेययाप्यकुण्डेषु दक्षिणभागे उत्तराभि मुखा योनिः कार्या नैरृत्यादिकुण्डेषु तु पश्चिमभागे प्राङ् मुखा विधेया . नवम इति, अष्टदिक्षु कुण्डाष्टकं विधाय पूर्वोशानदिशोरन्तराले यन्नवमं कुण्डं चतुर्दिक्षु वा कुण्ढचतुष्टयं कृत्वा ईशानदिशि यत् पञ्चमं कुण्डं तयोरपि दक्षिणभागेऽपि योनिः कार्येत्यर्थः . तत्र विशेषक्षेत्रफलादिकं कुण्डोद्द्योते उक्तंयथा शारदातिलके %% सिद्धान्तशेखरे %% अयमुत्तमः पक्षः . अथ पञ्चकुण्ड्येककुण्डनिवेशनं यथा %<आशेशकुण्डैरिह पञ्चकुण्डी चैकं यदा पश्चिमसोमशैवे . वेद्याः सपादेन करेण यद्वा पादान्तरेणाखिलकुण्डसंस्था>% आशा--दिक् तत्र कुण्डानि चतुरस्रवृत्तार्धवृत्तपद्मानि ईशदिशि कुण्डं चतुरस्रं वृत्तं वा तैः पञ्चकुण्डीनिवेशनं स्यात् यदा चैकमेव कुण्डं तदा पश्चिमे उत्तरे वा ऐशान्यां वा स्यात् परन्तु चतुरस्रं, वेद्याः सकाशात्तानि सर्वाणि कुण्डानि सपादेन करेण त्रिंशदङ्गुलान्तरेण वा पादान्तरेण द्वादशाङ्गुलान्तरेण वा वेदीपादान्तरेण वेद्याश्चतुर्थांशेन वा मण्डपे नवकोष्ठे कृतेऽष्टसु भागेषु मध्ये भवत्तीति व्याख्या नारदीये %% . चतुःकुण्डपक्षे खातोनास्तीत्युक्तं भारदीये %% अयं मध्यमः पक्षः . कैश्चित्पूर्वेशयोरिति लिखितन्तदसत् सोमशम्भौ एवं वा शिवकाष्ठायां प्रतीच्याङ्कारयेद्बुधः आचार्या अपि %% इयं कनिष्टः पक्षः . नवग्रहाधिकारे वसिष्ठसंहितायाम् %% . नारदीये %% कैश्चित्त्रयोदशाङ्गुलमप्यन्तरमुक्तं तत्र मण्डपानुसारेण व्यपस्था . अथ वर्णविशेषस्य स्त्रीणाञ्च कुण्डविशेषमाह विप्राच्छ्रुत्यस्रं च वृत्तं च वृत्तांर्धं त्र्यस्रं स्याद्वेदकोणानि वापि . सर्वस्याहुर्वृत्तरूपाणि चान्ये योन्याकाराण्यङ्गनानां मतानि विप्रादारभ्य विप्रक्षत्रियविट्शूद्राणां चतुःकोणवृत्तवृर्तार्धत्रिकोणानि भवन्ति . अथवा विप्रादि वर्णेषु चतुःकोणानि वर्तुलानि वा सर्वाणि कुण्डानि भवन्ति यदा स्त्री यजमाना तदा योन्याकाराण्येव कुण्डानि भवन्तीति व्याख्या . शारदायाम् %% . पञ्चरात्रे %% सनत्कुमारः %% . अथ प्राच्यादिकुण्डेषु फलविशेषमाह %% प्राच्यादिकुण्डेष्वष्टस्वष्टौ फलानि स्युः . शारदायाम् %% . कामिके तु फलान्तरम् %% अथ होमसंख्यया कुण्डमानम् . %<शतार्धेरत्निः स्याच्छतपरिमितेऽरत्निविततः सहस्रे हस्तःस्यादयुतहवने हस्तयुगलम् . चतुर्हस्तं लक्षे प्रयुतहवने षट्करमिभैः 8 ककुबुभिर्वा 10 कोणैर्नृपकरमपि प्राहुरपरे>% शतार्धमिते पञ्चाशन्मिते होमे रत्निमितं कुण्डं, शतमिते अरत्रिमितं, सहस्रमिते होमे हस्तमितं, दशसहस्रमिते द्विहस्तं, लक्षहोमे चतुर्हस्तमित दशलक्षहोमे षड्ढस्तमितं, कोटिहोमेऽष्टहस्तमितं दशहस्तमितं वा . केचित् षोडशकरमपि प्रांहुरितिव्याख्या भविष्यपुराणे %% शारदायाम् %% स्कान्दे %% इदं प्राय स्थूलहव्यविषयम् अथ केषांचिन्मते कुण्डमाना %% लक्षस्यैकवृद्ध्या दशलक्षकाणामन्तं समाप्तीकृत्यादश लक्षकान्तम् एकलक्षमारभ्य लक्षवृद्ध्या दशलक्षपर्यन्तमित्यर्थः करस्य एकवृद्ध्यादशहस्तकम्पर्यादीकृत्येत्यादशहस्तकम् एककरमारम्य एककरवृद्ध्या दशहस्तं यावत्कुण्डं प्राहुरिति पूर्वेणान्वयः कोटेरर्धे पञ्चाशल्लक्षे दशविंशतिलक्षे लक्षदले पञ्चाशत्सहस्रे क्रमात् सप्तपञ्चषट्त्रिकरं कुण्डमिति व्याख्याः शारदायाम् %% सिद्धान्तशेखरे %% . इदमेव कुण्डमानङ्कामिकादिमतं सिद्धान्त शेखरशारदाहेमाद्रिप्रमुखैः प्राचीनैः राघवभदृरामवाजपे यिकुण्डरत्नाकरकुण्डकौमुदीकारादिभिर्नवीनैश्च लिखितं कुत्रचिदन्यथापि कुण्डमानान्युक्तानि तानि तत्तत्प्रकरणवशात्तत्कर्मविशेषे द्रष्टव्यानि . अथैकहस्ताद्दशहस्तान्तं यावत्कुण्डेषु भुजकोटिमानम् %% . एकहस्ते कुण्डे चतुर्विंशत्यङ्गुलान्यायामविस्तारौ, द्विहस्ते चतुस्त्रिंशदङ्गुलानि . इमानि पादोन लिक्षाचतुष्टयन्युनानि अल्पान्तरत्वात् पूर्णान्येव धृतानि . त्रिहस्ते एकचत्वारिंशदङ्गुलानि . चतुर्हस्ते अष्टचत्वारिंशदङ्गुलानि . पञ्चहस्ते पञ्चयवाधिकानि त्रिपञ्चाशदङ्गुलानि . षड्ढस्ते त्रिपदोनैकोनषष्टिः, सप्तहस्ते सार्धत्रिषष्टिः . अष्टहस्ते यवोना सप्तषष्टिः . नवहस्ते द्विसप्ततिः दशहस्ते यवोना 1 षट्सप्ततिरिति षोडशहस्ते षण्णवतिः चतुर्भुजे कुण्डे मुजाउक्ता इति व्याख्या . अत्रोपपत्तिः एकहस्तस्य चतुर्विंशत्यङ्गुलात्मकस्य भुजकोटिघातः क्षेत्रफलं तच्च षट्सप्तत्यधिकपञ्चशती 576 . एतत्पदमेकहस्तक्षेत्राङ्गुलानि चतुर्विंशतिः . एवं क्षेत्रफलस्य द्व्यादिगुणस्य मूलं चतुस्त्रिंशदाद्यङ्गुलानि भवन्ति . अथ योनिनिवेशनम् %% ऐन्द्र्याः प्राच्या आरभ्य कुण्डत्रयी चतुरस्रयोनिवृत्तार्धरूपा दक्षिण्णयोनिः स्यात् उत्तराग्रा अर्थाद्धोता उदङ्मुखः . इतराणि पञ्च कुण्डानि त्र्यस्रिवृत्तषडस्रिपद्माष्टास्राणि प्रत्यग्योनीनि प्रागग्राणि अर्थाद्धोता प्राङ्मुखः . नवममपि कुण्डं दक्षिणयोन्युदगग्रम् . योनिः कोणे योनिकुण्डे च न कार्येति व्याख्या . स्वायम्भुवे %% इति . त्रैलोक्यसागरे %% अन्यत्र %% इति %% . अथ सर्वेषां कुण्डानां प्रकृतिभूतं चतुरस्रमाह %% . इष्टव्यासाद् द्विगुणितं व्यासं चतुर्थांशकृतचिह्नं सपाशं मूत्रं पूर्वपश्चिमस्थयोः शङ्क्वोर्दत्त्वा दक्षिणोत्तरसूत्रमध्ये यथामध्यचिह्नं भवति तथा कोणयोः पाशाच्चतुर्थांशे आकर्पेत् एवमन्यतोऽपि . एवं कृते समचतुरस्रं स्यात् इदमेव सर्वेषां कुण्डानां मूलमिति व्याख्या . उक्तं च %% अत्र %% क्षेत्रफलं षट्सप्तत्यधिकपञ्चशती 576 एतावदेव योन्यादिकुण्डेषु एकहस्तेषु यथा क्षेत्रफलं सम्पद्यते तथा यतितव्यमिति . अथ योनिकुण्डमाह %% . चतुरस्रेक्षेत्रे चतुर्विंशतिधा भक्ते सति पञ्चांशान् स्वीयद्वात्रिंशदं शयुक्तान् अग्रे संवर्ध्य ततश्चतुर्धा विभक्तस्य क्षेत्रस्य पश्चिमचतुरस्रद्वयमध्याङ्कात् कर्णसूत्रस्य चतुर्थांशेन प्रत्यक्पश्चिमभागे इन्दुखण्डे वृत्तार्धद्वयं विद्वन् . लिख . ततः पूर्वाङ्काद्दक्षिणोत्तरसंलग्नं वृत्तार्धं याबन्नीयमानगुणद्वयतो भगाकारं योनिकुण्डंस्यादिति व्याख्या . अथ क्षेत्रफलानयनम् अत्र क्षेत्र त्रयं पूर्बाङ्काद्दक्षिणोत्तरसूत्राग्रं यावन्नीयमानसूत्रद्वयं त्रिकोणमेकं, तथा दक्षिणोत्तरसूत्राग्रात्पूर्वापरसूत्रान्वं यावन्नीयमानसूत्रद्वयादपरं त्रिकोणम् उभयवृत्तार्धे मिलित्वा एकं वृत्तमिति तृतीयं, क्षेत्रत्रयफलयोगे पूर्णफलम् तत्र प्रथमस्य क्षेत्रफलं यथा अत्र लम्बः अङ्गुलानि 17 यवः 1 यूका 2 . भूः 24 %% . अत्र मुखाभावाद्भूमध्यमेव लम्बेन गुणितं सज्जातं प्रथमं क्षेत्रफलम् अङ्गुलानि 205 यवाः 7 . अथापरस्य लम्बः 12 भूःसैव अत्रापि तयैव रीत्या क्षेत्रफलं 144 . अथ वृत्तार्धयोरेकं वृत्तं तत्फलं यथा तत्र वृत्तव्यासः 16, 7, 4, 1 %% इति व्यासवर्गः 288 0 . 0 . 2 . अयम्भनवाग्नि 3927 निघ्नः पञ्चस-- 5000 भक्तोजातं क्षेत्रफलंवृत्तस्य 116 . 1 . 4 . 5 . त्रयाणां योगे क्षेत्रफलं पूर्णं 576 . 0 . 4 . 5 . अत्र लिक्षा पञ्चकं यूकाचतुष्टयञ्चाधिकम् अल्पान्तरत्वाददोषः . ध्वजायसिद्धिश्चान्यन्नोक्ता . %% . एतत्क्षेत्रस्योत्तराग्रत्वात् उदीचीप्राचीवद्व्यवहर्तव्या एवमन्ययोरपि . पदार्थादर्शे %% इमानि कुण्डानि कादिग्रथविरुद्धानीयतादरणीयानि . तानिवचनानि तु तदाकारत्वमात्रसम्पादकानि न क्षेत्रफलपूर्तिफराणि तत्र शिव्यक्लेशोमा भूदिति स्थूलमार्गेण योन्याद्याकारमात्रं प्रतिपाद्यते . योगणितानभिज्ञस्तेन चतुरस्रकण्डं तण्डुलादिना पूरयित्वा तानेव तण्डुलान् योन्यादिकुण्डे धृत्वा तत्पूर्तौ तोष्टव्यमिति . अङ्गलयवयूकालिक्षाः कृत्वा गोमूत्रिकारीत्या गणयित्वा अष्टभिर्भागे गृहीते फले उपर्युपरि च योज्यमाने फलायुतपद्यते अंशसवर्णनादि कुण्डमात्रेष्विति ज्ञेयम् . वृत्तार्धकुण्डमाह %% . स्वीयशतांशेन युतोय इषुभागः पञ्चमांशः अर्थात् क्षेत्रस्यैव, तेन हीना चासौ स्वभूमिः क्षेत्रन्तन्मितेन कर्कटेन सूत्रेण वा मध्याङ्गात् कृतं यद्वृत्तार्धन्तस्मिन्पूर्वापरां रेखाञ्जीवारूपां वृत्तार्धस्य सिद्ध्यै साधु स्याद्यथा, तथा करोतु विद्वानिति व्याख्या . अत्र क्षेत्रफलम् क्षेत्रस्य पञ्चांशोऽङ्गुलाद्यः 4 . 6 . 3 . 1 . 5 . तस्य शतांशोऽङ्गुलाद्यः 0 . 0 . 3 . 0 . 4 . अनेनान्वितः पञ्चांशः 4 . 6 . 6 . 2 . 1 अनेनोना क्षेत्रभूमिः 19 . 1 . 1 . 5 . 7 एतद्व्यासार्धंद्विगुणं व्यासः 38 . 2 . 3 . 3 . 6 . अत्रापि व्यासस्य वर्गः 1444 . 5 . 2 . 5 . 4 . भनवोग्निनिव्ने 3927 . पञ्चसहस्रभक्ते इत्यादि रीत्या क्षेत्रफलम् 1152 . 2 . 2 . 6 . 2 . एतद्वृत्तस्य फलम् अस्यार्धं वृत्तार्धक्षेत्रफलम् 576 . 1 . 3 . 1 अत्रापि ध्वजायसिद्धिः . अथ त्र्यस्निवृत्तकण्डमाह %% अत्र पूर्वार्त्वोक्तं कुण्डं व्याख्यायते क्षेत्रस्य तृतीयांशम्पूर्वतोनिधाय ततौभयश्रोण्योश्चतुर्थांशं निधाय दक्षिणत उत्तरतश्च दत्त्वा त्रिचिह्नेषु सूत्रदानात् कष्टरहितं त्र्यस्रि जायते इति तृतीयांशोऽष्टाङ्गुलानि मध्यसूत्रे योजितानि जातोलम्बः पश्चिमभज उभतश्चतुर्थांशः षडङ्गुलानि योजितानि जातानि भूः 36 अत्र मुखाभावात् भूमेरर्धं कृतम् 18 इदं लम्बेनानेन निघ्नञ्जातं अत्र क्षेत्रफलम् 576 समभुजे क्षेत्रफलञ्च सिद्ध्यतीति कष्टोज्झितमित्युक्तम् किञ्चिद्भुजवैषम्यं न दोषाय अत्रापि ध्वजाय एवेति . अथोत्तरार्धेन वृत्तमाह क्षेत्रे चतुर्विंशतिभक्ते सति त्रयोदशांशैः सह चतुर्विंशत्यंशयुतैः मितेन व्यासार्धेन मण्डलं यद्वृत्तं तत् वृत्तसंज्ञं कुण्डं सुन्दरं स्यात् . अथ क्षेत्रफलानयनम् अत्र त्रयोदशानाञ्चतुर्विंशांशोऽङ्घुलाद्यःश् 4 . 2 . 5 . 3 . अनेन युतास्त्रयोदश 13 . 4 . 2 . 5 . 2 . इदं व्यासार्धभेतद्द्विगुणं व्यासः 27 . 0 . 5 . 2 . 4 अत्रश् व्यासस्य वर्गेऽस्मिन् 739 . 0 . 3 . 1 . 2 भनवाग्निनिघ्नेश् पञ्चसहस्रभक्ते इत्यादिना क्षेत्रफलम् 576 . 0 . 6 . 0 . अत्रापि ध्वजाय एवेति . अथ षडस्रमाह %% . क्षेत्रेचतुविंशतिधा विभक्ते सति अष्टादशांशैः स्वद्वासप्ततितमांशयुक्तैस्तावता व्यासार्धेन वृत्ते कृते सति तेनैवव्यासार्धेन मिते गुणके सूत्रे सति कर्कटे वा उत्तरदिक्तो धृते सति परावर्तनेन षट्चिह्नानि भवन्ति तेषु षट्सु चिह्नेषु षट्सूत्राणि एकान्तरेण परस्परलग्नानि दद्यात् ततः सन्धौ ये अङ्गदोषाः षड्भुजास्तेषां नाशेधृतिकृते मण्डलस्य विनाशे षडस्नि रमणीयञ्जायत इति व्याख्या अस्मिन् षडस्रे व्यासः 36 . 4 . 0 अत्रोत्तराग्रं त्रिकोणमेकं महत् तद्भुजमानं त्रिद्व्यङ्काग्रि नभश्चन्द्रैर्वृत्तव्यासे समाहते . खखखाभ्रार्क 120000 संभक्ते लभ्यन्ते क्रमशोभुजाः इति त्रयाणां भुजानां मानं 31 . 4 . 3 . 0 उत्तराग्रात् पूर्बापरभुजमव्यं यावन्नीयमानं सूत्रं लब्धश्चतुर्थांशोव्यासएव 27 . 6 . 0 भुजाः, एवं भूः मुखार्भावद्भूम्यर्धं 15 . 6 . 3 . 4 लम्बेन निघ्नमित्यादिना जातं क्षेत्रफलं 432 . 5 . 3 अथास्य महतस्यिभुजस्य त्रिष्वपि भुजेषु त्रीणि त्र्यस्राणि समान्येव लुय्नानि भवन्ति तत्रैकस्य फलमानीय त्रिगुणं कृत्वा पूर्बफले योजितं सत् पूर्णं क्षेत्रफलं स्यात् . तत्र दक्षिणकोणाग्रात् पूर्वापरभुजमध्यंनीयमानं सूत्रं लम्बः 9 . 1 . 0 अयं व्यासचतुर्थांशः भुजत्थंशोभूमिः 10 . 4 . 2 . 3 सर्वत्रत्र्यंश एव भुजसम्पातात् अत्र मुखाभाकाद्भूमेरर्धं 5 . 2 . 1 . 1 . इदं लम्बेन गुणितं क्षेत्रफलं 48 . 0 . 4 . 2 . 1 . जातं इदं त्रियुणं त्र्यस्ताणामपि फलं 144 . 1 . 4 . 6 . 3 . इदं पूर्वक्षेत्रफलेऽस्मिन् 432 . 5 . 3 योजितं 576 . 7 . 1 . 4 . 6 . इदपकिञ्चिदधिकैकयुकाधिकं सप्तयवाधिकं अल्पान्तरत्वाददोषः . अय वा व्यासोयूकया न्यूनः कार्यः . ध्वजायसिद्धिश्च . अथ वा किमेतावता प्रयासेन लघुत्रिकोणं कुण्डंक्षेत्रं द्वादशांशः तत्क्षेत्रफलं स्यात् द्वादशगुणितं पूर्णंक्षेत्रफलम् . अथेदङ्कुण्डं स्वबुद्धि विलासमात्ररचितमिति नोपेक्षणीयं यतः षट्कोणता समभुजताफलं च सम्पद्यते एव %% इत्यादिदोषापत्तिरपि नास्ति . अथ वक्तव्यं प्राचीनकृतकुण्डविरुद्धन्तर्हि दृश्यते च प्राचीनकृतकुण्डेषु परस्परविरुद्धता इदमेव कुण्डं रामवाजपेयिभि र्विषमभुजं मृदङ्गाकारं कृतं राघवभट्टादिभिः समभुजमेव कारितं लक्ष्मणाचार्यादयोऽप्यन्यथैवोचुः तस्मादस्म दुक्ते नेत्ररभणीये समभुजे क्षेत्रफलसंवादिनि षट्--कोणे विद्वद्भिर्नानादरैभाव्यमिति . अथ ये प्राचीनकृतावेवाग्रहिणस्तेषान्तोषायापि समभुजमाह %% अथवा चतुर्विंशतिभक्ते कुण्डमाने सति स्वीयषष्ठ्यधिकशतभागेन हीनैः पञ्चदशभागैर्मितोयः कर्कटस्तदुद्भवे वृत्ते उत्तरदिकः सकाशात् समैः षद्भिर्मुजैर्दत्तैः परस्परलग्नैः षडस्रं वृत्तमार्जमेन भवतीति व्याख्या . अथ क्षेत्र फलानयनं तत्र %% इति भुजमानम् 14 . 7 . 2 . 2 क्षेत्रमध्ये दक्षिणोत्तरां रेखान्दत्त्वा ऊर्ध्वं भुजसंपाततः पूर्बापरं रेखाद्वयम् अधोभुजसंपातावधि दद्यात् एवं कृते चतुरस्रद्वयं परस्परलग्नं भवति पूर्बापररेखयोर्दक्षिणोत्तररेखया सहसम्पातश्चतुर्थांशे एव भवति सैवाबाधा तन्मानं 7 . 3 . 5 भुजः 14 . 7 . 2 %% इति साधितोलम्बः 12 . 7 . 1 . अयमेव मध्यलम्बः %% 22 . 2 . 7 . इति जातं क्षेत्रफलं 288 . 1 . 1 . 6 एवमपरस्या पि खण्डस्य . उभययोगे ध्वजायसिद्धिश्चेति . अथ पद्मकुण्डमाह %% . क्षेत्रस्याष्टमांशादष्टांशवृद्ध्या च वृत्तपञ्चके कृते सति तत्र पञ्चकमध्ये प्रथमं तत्कर्णिका, द्विनीये षोडश केशराणि, द्वितीयं केशरस्थानमित्यर्थः . अन्तिमे पञ्चमे वृत्ते स्वस्य अङ्गुलत्रयात्मकस्याष्टत्रिंशदं शोनितस्य षोडशसु स्थानेषु दिक्षु विदिक्षु तदन्तराले च समतया भाजिते तस्मिन्वृत्ते पञ्चचिह्नान्तरे दिशि विदिशि च कर्कटके धृते सति परावर्तनेनाष्टौ पत्राणि जायन्ते सर्वांस्त्रान् केशरादीन् केशरवृत्ततृतीयचतुर्थवृत्तानि पत्राणि च हे विद्बन्! खन कर्णिकां त्यज मा खन . कीदृशींनिजः स्वकीयश्चायामो विस्तारस्तत्तुल्यमौच्च्यं यस्यास्तां, कजंपद्मकुण्डम् वहिर्वृत्तमार्जनेन स्यादिति व्याख्या . अथ क्षेत्रफलानयनम् अत्रोपान्तिमस्य चतुर्विंशत्यङ्गुलस्य पूर्बवत् क्षेत्रं 45 . 2 . 3 . 1 अन्तिमवृत्तस्यास्य 29 . 3 . 4 . क्षेत्रफलं 699 . 4 . 5 . 0 . अनयोरन्तरार्धम् 123 . 4 . 6 . 0 इदं पूर्बक्षेत्रफले योजितं वा अन्तिमवृत्तक्षेत्रफलम् . प्रवर्तितंसज्जातं पूर्णं फलं 576 . 0 . 1 यूकोनं फलमायात्यतोऽदोषः . अन्तिमवृत्ते लिक्षामात्रवर्धनेन ध्वजायसिद्धिश्चेति . अत्रान्तिमवृत्ते पत्रान्तरार्धभूसंग्रहोर्धभूत्यागश्च बुद्धिमता प्रत्यक्षतएवोपलब्धव्यः . अथाष्टास्रिकुण्डमाह %% . क्षेत्नचतुर्विंशतिभागे कृते सत्यष्टादशभामैः स्वीथाष्टाविंशेन युतैः कर्कटकेन वृत्ते कृते सति विदिग्दिशोर्भध्ये कृताष्टचिह्नेभ्यः अष्टभुजेभ्यस्तृतीयांशमिलितैः चिह्नद्वयं विधाय तृतीयचिह्नेन योजितैरष्टकोणं वृत्तमार्जनान्मध्यस्थाष्टदोःखण्डमाजेनाच्च भवतीति व्याख्या . अथ क्षेत्रफलानयनं व्यासाद्विं 18 . 5 . 1 . 0 . व्यासः 37 . 2 . 2 . अथ %% इति 14 . 2 एतद्वृहद्भुजमानं दक्षिणोत्तररेखा कोटिः आयते क्षेत्रेभुजकोटिघातः क्षेत्रफलम् . भुजकोटिज्ञानं तु वृहद्भुजतुल्यं मध्येऽन्तरम् 14 . 2 . 2 याभ्योत्तररेखोभयप्रान्तवर्तिरेखा खण्डमाने योजितं सत्कोटिः स्यात् यथा दक्षिणोत्तरपूर्बापररेखा खण्डयोगादूर्ध्वरेखातिर्यग्रेखे भुजकोटिरूपे तदग्रान्नीयमानो महामुजएव कर्णः 14 . 2 . 2 . 5 . 0 . अस्य वर्गार्धमूलं तिर्यग्ररूपभुजकोटिमानं लघुः 10 . 0 . 6 . 2 . यतोऽत्र भुजकोटियर्गयोगः कर्णवर्गो भवति इदं कोटिमानं द्विघ्नं सत् पूर्बभुजे योजितं जाता कोटिः दक्षिणोत्तररेखारूपा 34 . 3 . 5 . 4 . एतद्वृहद्भुजपातफले 492 1 . 1 . 2 . अथ कोणक्षेलयोः फलं लघुभुज--वर्गेण तुल्यमेतत् 101 . 7 . 6 . पूर्बफलादस्मा 492 . 1 . 1 . 2 . च्छोधितं सज्जातं फलम् 390 . 1 . 3 . 2 . अस्मिन् पूर्बापरकोणानां चतुर्णां फलं योजितं सत्पूर्णं फलं स्यात् . तत्र पूर्बकोणयोः फलं यथा वृहद्भुजोभुजः 14 . 22 . पूर्वापररेखाखण्डं कोटिः 10 . 0 . 6 . 2 . अनयोर्घातः 144 . 1 . 5 . 62 अस्मात्कोणक्षेत्रफलमेतत् 50 . 7 . 7 शोधितं सज्जातं पूर्वकोणयोः फलम् 93 . 1 . 6 . एतदेवापरकोणयोः, अतोद्विघ्नमेतत् 186 . 3 . 4 . पूर्वक्षेत्रफलेऽस्मिन् 390 . 1 . 3 . 2 . योजितं सज्जातं क्षेत्रफलं 576 . 5 . 0 . 0 . अल्पान्तरत्वाददोषः ध्वजायसिद्धिश्च . इदं सर्वथा नेत्ररमणीयमित्यङ्गीकर्तव्यम् . अथ प्रकारान्तरेण समाष्टभुजाष्टास्र कुण्डमाह %% . माध्ये गुणे--सूत्रे चतुर्विंशतिभक्ते स्वसप्तचत्वारिंशदंशसहितैश्चतुर्दशभिर्व्यासार्धेन मण्डले कृते तत्र दिग्विदिशोर्मध्ये कृताष्टसूत्रैः परस्परसंलग्नैरष्टकोणम् प्रकारान्तरेण प्राचीनकृतिरसिकाभिमतं कुण्डं वृत्तमार्जनाद्भवतीति व्याख्या . अथ क्षेत्रफलानयनम् %% इति भुजमानं 10 . 7 . 4 . 3 . 4 . %% . जातः शरः 1 . 0 . 7 . 2 . 6 . अथ याम्यभुजस्योभयान्तात् समुखापर भुजप्रान्तद्वयं यावत् सूत्रद्वयं कुर्यात् . एवङ्कृते तिर्यग्दीर्घचतुरस्रं पार्श्वयोर्विषमभुजचतुरस्रद्वयञ्चस्यात् तत्र व्यासादस्मात् 28 . 4 . 6 . सकाशाद्द्विगुणं शरं विहाय शेषोदीर्वचतुरस्रस्य भुजः . अथ वा ज्याव्यासवर्गात्तरमूलं भुजः किं शरकरणप्रयासेन 26 . 3 . 0 . अष्टास्रिभुजएव कोटिः आयते भुजकोटिघातः क्षेत्रफलम् 288 . 4 . 4 . अथ विषमभुजचतुर्भुजक्षेत्रफलम् जीवार्धशरोनव्यासार्धंविषमचतुर्भुजे लम्बः 7 . 5 . 5 . 0 . ज्यैव मुखं दीर्घचतुरस्रभुज एव भूः लम्बेन निय्नंकु 26 . 3 . 0 मुखै 10 . 7 . 4 . 3 . क्य 37 खण्डम् 18 . 5 . 2 . 1 क्षेत्रफलम् 144 . 3 . 6 . 4 एवमपरस्यापि त्रयाणां योगः 576 . 1 . 4 ध्वजायसिद्धिश्च . अथवाष्टधनुषां फलमानीय वृत्तफलात् संशोध्यापि क्षेत्रफलं स्यादिति अस्मिन्समाष्टभुजे राघवभट्टादिभिरुक्ते शारदातिलका दिवाक्यैः सह महान्विरोधस्तस्मादस्मदुक्तमष्टास्रि नेत्र रम्यंक्षेत्रफलसंवादिसमभुजमेवादरणीयमिति . अथखातलक्षणं कण्ठलक्षणञ्चाह . %% . कुण्डखननं क्षेत्रसम कुण्डस्य या वान्विस्तार आयामश्च तावत्खननमाद्यमेखलया सहितं कुण्डे कार्यम् योन्यादिकुण्डेषु विस्तारायामयो र्नानात्वाच्चतुरस्रस्यैवायामविस्तारौ ग्राह्यौ . अन्ये तु मेखलां वर्जयित्वा भूमावेव तावत्खननं कार्यमित्याहुः . कण्ठोऽपि क्षेत्रचतुविंशत्यंशमानः खाताद्बहिः कार्यः समन्तादेकाङ्गुलमितः . अन्ये क्षेत्रद्वादशांशपरिमिन इति प्राहुरिति व्याख्या . सिद्धान्तशेखरे %% प्रतिष्ठासारसंग्रहे %% मोहमूलोत्तरे %% . अथ पक्षान्तरे शारदातिलके %% . प्रयोगसारे %% . गणेशवि मर्शिन्याम् %% पक्षद्वैधे वयन्तु %% वचनात् होमाल्पत्वबहुत्वयोरन्थतर पक्षावाश्रयणीयाविति युक्तमुत्पण्यामः . %% कात्यायनोक्तिः . लोकान्तरे %% . एतत्पारिभाषिकमङ्गलं सर्वत्र बोद्धव्यम् . सीमशम्भौ %% इति तेनाद्यः पक्षएव श्रेयान् बहुसंभतत्वात् . अथ मेखलानामधमतादिपक्षमाह %% . एकमेखलापक्षोऽधमो द्विमेखलो मध्यः, त्रिमेखलः श्रेष्ठः . अथ पक्षान्तरे द्विमेखलोऽधमः त्रिमेखलोमध्यः पञ्चमेखलः श्रेयान् एकमेखलोऽधमाधम इति व्याख्या . क्रियासारे %% लक्षणसंग्रहे %% सोमशम्भुना तु विशेष उक्तः %% अथ खातं समेखलं क्षेत्रसमनिति स्पष्टंवदन्मेखलालक्षणमाह अष्टधा विहितकुण्डशरांशैःसङ्खनेद्भुवमुपर्यनलांशैः . मेखलाविरचयेदपि तिखःषड्गजार्कलवविस्तृतिपिण्डाः अष्टधा भक्तस्य क्षेत्रस्य यः त्र्यङ्ग लात्मकोभागस्ताडशैः पञ्चभिर्भार्गर्भुवं खनेत् उपरित्रिमिस्तादृशैर्भागैस्तिस्रोमेखला रचयेत् कीदृशीः षडष्टद्वादशांशाः चतुस्त्रिद्व्यङ्गुलमितास्तैस्तुल्यविस्तारौच्च्यं यासान्ता इति व्याख्या . विश्वकर्मा %% . क्रियासारे %% योगिनीहृदयेऽपि %% इति . अथ प्रकारान्तरेण मेखलालक्षणं नाभिलक्षणं चाह %% अथवा क्षेत्रषडंशादुन्नताः षडंशेनैव विस्तृतास्तिस्रो मेखला भवन्ति अथैकयेखलापक्षमाह एकैवमेखला क्षेत्रचतुर्थांशोच्चा तत्तृतीयांशविस्तृता च स्यात् . पञ्चमेखलापक्षमाह . अथ पञ्च मेखलाः कार्याः षट्पञ्चचतुस्त्रिद्ब्यङ्गुलैः पारिभाषिकैर्विस्तृताः . अथपञ्चमेखलानामुच्चता माह तत्रादिमा नवभागः पिण्डःऔच्च्यं यस्याः सा पारिभाषिकनवाङ्गुलोच्चा स्यात् अपरा मेखलास्तस्या आद्याया यः शरांशः पञ्चांशस्तेन हीना भवन्ति यथा एकहस्ते कुण्डे प्रथममेखला नवाङ्गुलोच्चा अस्याः पञ्चमांगः 1 . 6 . 3 . 1 . 5 एष एकद्वित्रिचतुर्गुणः प्रथममेखलामाने न्यूनः कृतः सन् तदधःस्थानां मेखलानामउच्च्यं स्यात् यथेदं द्वितीयमेखलौच्च्यम् 7 . 1 . 4 6 . 3 एवमपरासामपि द्रष्टव्यम् . ताः मेखलाः सर्वाःक्षेत्र चतुर्विंशतिभागमितात् कण्ठाद्बहिरेव भवन्ति कीदृश्यः कुण्डानुकाराः योन्यादिकुण्डेषु योन्याद्याकाराएव स्वुः अपिरेवार्थे . अथ नाभिलक्षणमाह नाभिर्द्वादशांशेनोच्चः षडंशेन विस्तृतः कुण्डानुकारः याडशञ्चतुरस्राद्याकारं कुण्डं तादृशोनाभिः . अथवा नामिरम्भोजसमः कमलाकारः कार्यः अयं नाभिरव्जे पद्मकुण्डेम् भवति तत्र नाभिरूपायाः कर्णिकायाः समत्वात् . अथ पद्मावारकरणं नाभेरुच्यते दलाग्रे दलाग्रनिमित्तं द्व्यङ्गुलोच्चे चतुरङ्गुलविस्तारायामे नाभौ इनांशहानिर्द्वादशांशत्यागः कार्यः शेषमवशिष्टं क्षेत्रं तस्मिन् वृत्तत्रयं समभागेन कार्यम् . तत्र मध्यचिह्नात् प्रथमं वृत्तं कर्णिका द्वितीयं वृत्तङ्केशरस्थानं तृतीयं पत्राणि तद्बहिरवशिष्ट द्वादशांशेन दलाग्राणि रचयेदिति व्याख्या . वाशिष्ठ्याम् %% . पिङ्गलामते %% लक्षणसंग्रहे तु विशेष उक्तः . %% तन्त्रान्तरे षष्ठांशेनाष्टमांशेन मेखलाद्वितयं विदुरितिः अयं पक्षो' बहुसंमतत्वादुपेक्षित एव . सिद्वान्तशेखरे %<षड्वाणाब्धिवह्निनेत्रमिताः स्युः पञ्च मेखलाः>% इति लक्षण संग्रहे %% पिङ्गलामते %% शारदायाम् %% इति तत्रैव %% मुष्ट्यरत्निरत्निहस्ता नाभेरुत्सेधता मता . नेत्रवेदाङ्गुलोपेतेति पद्मेनाभिं विवर्जयेदिति प्रागेव लिखितम् . अम्बुजाकारकरणं तत्रैव %% अथ योनिलक्षणमाह %% योनिर्व्यासार्धेन दीर्घा विस्तारतृतीयां शेन विस्तीर्णा चतुर्विशांशेनोच्चा चतुर्विंशांशेन परिधि र्मेखला यस्वाः सा तावतैवाग्रेण चतुर्विशांशेन निम्नं यथा तथा कुण्डं प्रति विशन्ती बलयदल युगेन वृत्तार्धद्वयेन युता अधो विशाला अर्थादुपरिखल्पसंकोचनवतीमूलात्स्थलात्सकाशात् मध्ये सच्छिद्रं बालं यस्थाःसा पद्मनालाकारत्वान्नालोक्तिः . अन्तर्मध्ये अवटोगर्तः स्रुचि धृतधारणार्थं यद्वत्तेन रुचिरा सुन्दरा सा अश्वत्थपत्राकृतिः स्य्यादिति व्याख्या . वायवीये %% योनिमिति शेषः . त्रैलोक्यसारे %% पञ्चरात्रे %% तावद्दीर्घाम् एकाङ्गुलोच्छ्रिता इत्यस्य विवरणम् अङ्गुष्ठमेखलायुक्तेत्यत्र अङ्गुलद्वयमुच्छ्रायः कुत्रचिदुक्तः अङ्गुलं परिधिरिति द्वादशाङ्गुलोच्छ्रायः अयं न प्रायोबहुसंमतपक्षः अतोऽस्मदुक्त एकाङ्गुलोच्छ्रायपक्षोबहुसंमतःकार्यः . शारदायाम् %% द्वादशाङ्गुलमेखलापक्षेयोनिलक्षण माह %% मेखलानां दशाङ्गुलैर्विस्तृता तिथ्यङ्गुलैर्दीर्घा योनिः स्यादिति व्याख्या . प्रयोगसारे %% . केचित् योनिक्षेत्रस्य दीर्घचतुरस्ररूप स्य यत्फलं तस्य मूलमानीय तावत्समचतुरस्रं संशोध्य योनिकुण्डवद्योनिं साधयेदित्याहुः . अधिकं कुण्डार्काटौ दृश्यम् . %% . %% bhàø àø 128 aø . %% bhàø आनुश् 101 अश् . कण्ड्यते कुलमनेन कुडि--दाहे करणे घञ् . अमृते भर्तरि 5 जारजाते स्त्रियां टाष् . %% मनुः . %% भाश् वश् 199 अश् . द्विजात् द्विजातिभार्यायां सवर्णायामुत्पान्नकुण्डगोलकयोः संस्कारार्हता यथाह प्रयोगपारिजाते ब्राह्मे %% अतस्तस्य ब्राह्मणत्वेऽपि श्राद्धेऽन्नदाननिषेध इति विशेषः . अत्रेदं बोध्यम् . %% स्मृत्युक्तेः शुल्कदानं विना उपगतपरस्त्रियां जातस्य वोटुरेव पुत्रत्वं शुल्कदाने तु उत्पादयितुरेवेति . अतएव %% इत्यादि श्रुत्या क्षेत्रिणएव पिण्डदत्वं भङ्ग्योक्तम् . अस्य प्रस्थेन सह समासे आद्युदात्तता . तेन निर्वृत्ताद्यर्थे चतुरर्थ्यां अश्माश् र . कुण्डर तन्निर्वृत्तादौ त्रिश् कुडि--दाहे भावे अ . 6 दाहे स्त्री . ## पुश् धृतराष्ट्रपुत्रभेदे . %% भाश् आश् 186 a0, कुण्ड + स्वार्थे क . 2 कुण्डार्थे, ## पुश् कुण्डे योनिकुण्डे कीटैव विचारशून्यत्वात् . 1 पतितब्राह्मणपुत्रे 2 जारजातब्राह्मणपुत्रे 3 दासीकामुके 4 चार्बाकवचनाभिज्ञे पुरुषे च मेदिश् . ## नश् कुण्डे गोलं गोलाकारं कं जलमत्र . 1 काञ्जिके हेमचश् . सश् द्वन्द्वः . 2 कुण्डगोलकयोः समा हारे च . ## पुश् कुण्डं तदाकारं गच्छति गम--बाश् ख डिच्च . निकुञ्जिकावृक्षे हेमश् तस्य लतादिनाऽपिधानेन कुण्डाकारत्वात्तथात्वम् ## पुश् धृतराष्ट्रपुत्रभेदे %% bhàø àø 67 aø . ## puø कुण्डैव जठरमस्य . 1 कुण्डाकारोदरे 2 ऋ षिभेदे पुश् %<आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा>% भाश् आश् 53 a0, ## त्रिश् कुण्डं कुण्डाकारं धारयति धारि--अण् उ पश् सश् . नागभेदे, %% भाश् सश् 9 a0, ## पुश् भूम्नि कुण्डेन कुण्डाकारचमसेन पिबन्ति सोमम् पा--णिनि . कुण्डेन सोमपायिषु सयजमान षोडशर्त्विक्साध्यसत्रभेदकारिषु ## नश् 6 तश् अलुक् सश् . सत्रभेदे तदितिकर्तव्यतादिकम् आश्वश् श्रौश् 12 . 2 . 3--सूत्रादौ उक्तं यथा %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% måø %% vçø . %% måø . %% vçø . %% såø . %% vçø . %% såø . तदिदमग्निप्रणयनाद्यौपवसथिकं कर्म कुण्डपायिनामयने अग्निहोत्रादिमासेभ्यः कर्तव्यमित्युक्तम् तत्रैक आहुः तत्कर्माग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्तव्यमिति . तत्र हेतुमाहुः प्रकृतौ तथादृष्टत्वादिति . न त्वग्निहोत्रादिमासेभ्य उपरिष्टात्, क्रियमार्णे वा औपवसथिके सुत्यानन्तरस्य विद्यमानत्वादिति . तथादृष्टत्वात्साधारणमिति, तत्परिहारार्थमग्निहोत्रादिमासान् सौत्यानिति . कथम्? अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्य सांवत्सरिकत्वात् कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकः पक्षः, अग्निहोत्रादयः षण्मासा अपरः पक्ष इति मन्यमानाः . एवं च उपसदाञ्च सुत्याञ्च सुत्ये औपवसथिकस्य कृतत्वान्न कश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुपसद्भ्यः ऊर्ध्वमौपवसथिकं कुर्वन्ति . एतदुक्तम् भवति . अग्निहोत्रादिमासान् सुत्यानिति मन्यमानाः तेभ्यः पुरस्तादुपसद्भ्य ऊर्ध्वं औपवसथिकं कर्म केचित् कुर्वन्ति प्रकृतौ तथादृष्टत्वादिति . यदेतदग्निहोत्रादिमासान् सौत्यानिति वदन्ति तदनुपपन्नम् . कुतः? सोमयागस्वरूपत्वात् सुत्यानाम् अग्निहोत्रादीनां तु हविर्यज्ञस्वरूपत्वादसुत्यत्वमिति . यत्पुनरिदमुक्तं गवामयनप्रकृतिकत्वादग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति . तदयुक्तम् सोमयागानामेव गवामयनप्रकृतिकत्वं पूर्वपक्षस्त्वमुत्तरपक्षस्त्वञ्चेति . अग्निहोत्रादयोऽस्मिन् सत्रे अप्राकृता आगन्तवः कर्मविशेषाः अतस्तेषान्तत्स्थानापन्नत्वमपि न स म्भवति . अतस्तेषां सुत्यत्वन्न सम्भवति . सुत्यत्वासम्भवे तथादृष्टत्वादित्यस्य हेतोः साधारण्यादसाधकत्वादित्यनेनाभिप्रायेणोक्तं भगवताचार्येण %% वृश् %% सूश् . %% इत्यादिना . अतो वचनात् पशोः सुत्यानन्तर्यमेव सम्पादनीयम् . तत्र यदग्निप्रणयनन्तत् सोमयागार्थमेब पशोरप्युपकरोति प्रसङ्गादिति पश्वर्थमित्युक्तम् . अतोऽग्निप्रणयनस्य पशोः श्वःसुत्यानन्तर्यमेव कर्तुं yuktam>% vçø . %% såø %% vçø . %% såø . %% vçø . %% såø . yasya प्रधानस्य यः कालः स एव कालस्तद्गुणानां प्रधानकाल एव अङ्गानां मुख्यकाल इत्यर्थः . तदेतन्न्यायविदां प्रसिद्ध्वम् . अत एव प्रसिद्धवदुपदिष्टवानाचार्यः तत्कालाश्चैव तद्गुणाः, इति . एतदुक्तं भवति यस्मात् प्रधानकाला एव प्रधानगुणाः तस्मात् सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तादक्रियैव . तत्कालाश्चैव तद्गुणा इति चशब्दोऽत्र पठितः प्रधानकाले च गुणाः कर्तव्या इत्यर्थः . सदआदीनाम्पश्वर्थतावचनम् अभ्युपगम्य सदआदोनि पश्वर्थानि वा भवन्तु, सुत्यार्थानि वा, सर्वथा तावदग्निहोत्रादिभ्यः पुरस्तात् क्रिया न स्यादित्ययमभिप्रायः . अङ्गानां प्रधानकालत्वमुक्त %% इति तेषां पश्वर्थता नास्ति सौमिकैः पदार्थैर्व्यवधानादिति . अतोऽनुयाजसदृशानि कर्मान्तराणि सोमाङ्गत्वेनैव विधीयन्त इति प्राप्ते ucyate vçø . %% såø . %% vçø . %% såø %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% vçø . %% såø . %% नारायणवृत्तिः कात्याश् श्रौश् 24, 4, 2, सूत्रादौ विशेष उक्तो यथा %% सूश् . कुण्डपाविनामयनमिति सत्रस्य संज्ञा तस्य पौर्णमास्यां दीक्षा भवति कर्कः . %% सूश् . इति विकल्पः फाल्गुनापरपक्षस्य वा चैत्र्यां पौर्णमास्यामिति कर्कः %% सूश् . %% कर्कः . %% सूश् . सोमोपनहनं कृत्वा यानि सुत्यास्थानानि तेष्वग्निहोत्रहोमः . अग्निहोत्रं च सायारम्भं प्रातरपवर्गम् तत्र द्वावपि होमौ कालैक्यात्तन्त्रेणोपक्रमितव्यौ . प्रधानस्य तु भेदः चतुर्गृहीतेनाग्नेयीं सायमाहुतिं हुत्वा पुनश्चतुर्गृहीतेन सौरीमाहुतिं जुहोति तन्त्रेणोत्तरां जुहोति . गार्हपत्यकार्यं तत्र प्रागभिहितेएव न शालाद्वार्थ्ये, ज्योतिष्टोमे हि तच्छ्रुतम् न चाग्निहोत्रं ज्योतिष्टोमः न च तदङ्गत्वमिति आहवनीयस्त्वतिप्रणीत एव कर्कः %% saüø vyàø . %% såø . %% karkaþ . %% såø . %% saüø vyàø . %% såø . %% कर्कः %% सूश् . वाशब्दः पक्षव्यावृत्तौ तन्त्रेणैव दर्शपूर्णमासौ कर्तव्यौ समस्तयोर्हि चोदना %% नह्यत्र कालभेदकः तस्मादग्निहोत्रवदत्रापि तन्त्रमेव कर्कः %% कुतः? समस्त चोदितत्वात् समस्तयोरेव दर्शपौर्णमासयोः प्रत्यहं मास पर्यन्तं विहितत्वात् सारस्वते तु पक्षभेदेनैव, तत्र तथैव विधानात् संश् व्याश् . अग्निहोत्रं च सूश् . %% कर्कः तन्त्रेण न तु नित्याग्निहोत्रवत्सायम्प्रातः पृथक्पृथगिति अतो दिवसे एव सायम्प्रातस्तनमग्निहोत्रं तन्त्रेणैव होतव्यम् एककालत्वादङ्गानि तन्त्रेण प्रधानाहुतयस्तु भिन्नाः saüø vyàø . %% såø %% %% karkaþ . %% saüø vyàø . %% såø . %% karkaþ . %% såø . %% saüø vyàø . %% såø . naitadevam सोमा इति कुतः? एतत्? जुहोतिशब्दात् %% जु होतिशब्दोऽत्र भवति न चासौ सोमयागेषु प्रसिद्धः तस्मान्न सोमा iti saüø vyàø . %% såø . %% saüø vyàø . दर्शपीर्णमासादयः कामं सोमा भवन्तु यतस्तत्र जुहोतिशब्दोनास्ति परमार्थतस्तु तेऽप्यत्र सोमा न भवन्ति यतो दर्शपूर्णमासादयः शब्दा निरुपपदा अत्र श्रूयन्ते न चातुर्मास्यसोमा दर्शपूर्णमाससोमा इत्येवं सोमोपपदाः अतस्तेऽपि न सोमा इति सिद्धान्तः . एवं षण्मासाः परिपूर्णाः मासश्चात्र सर्वत्र सावनस्त्रिंशद्दिनात्मकः अथोत्तरेषु षट्सु मासेष्वहान्याह कर्कः . %% सूश् . %% कर्कः %% såø . %% saüø vyàø . %% såø . %% devaø %% karkaþ . %% såø %% devaø %% saüø vyàø . %% saø हविर्यज्ञेभ्योऽवसितेभ्यः एके प्रायणीयमतिरात्रमिच्छन्ति एवं सोमानन्तर्यं भवतिए के तन्नेच्छन्ति अग्नीषोमीयोत्तरकालता हि तस्य प्रकृतौ दृष्टा इहापि तद्वदेव तस्मात् प्रागेव हविर्यज्ञेभ्यः प्रायणीयः कर्कः उभयतो ऽतिरात्रपक्षे प्रायणीयमतिरात्रमेके आचार्याः हविर्यज्ञे भ्योऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपर्वभ्यः परं कुर्वन्ति एवं हि सर्वेषां सोमयागानामानन्तर्यमव्यवधानं कृतं भवति इतरथा हविर्वज्ञैर्व्यवधानं स्यात् एके एतन्न वाञ्छन्ति यतः प्रकृतौ प्रायणीयस्याग्नीषोमीयोत्तरकालता दृष्टा इहापि च तद्वदेवानुष्ठानं युक्तम् तस्माद्धविर्यज्ञेभ्यः पूर्व एव प्रायणीयो भवति . अन्येभ्यः सत्रेभ्योऽत्र विशेषमाह संश् व्याश् . %% सूश् . अत्सरुकाः अवृन्तका कुण्डप्रतिरूपाः वृत्ताकाराः कर्कः . %% saüø vyàø . %% såø . %% saø vyàø %% såø . %% karkaþ . %% såø . %% . %% såø . %% saüø vyàø %% såø . %% कर्कः . %% सूश् . %<आसनशब्दः स्थानवाची मुख्यस्थानेभ्यः अनु सृप्त्वा--सृप्त्वा परकीयाणि कर्माणि कुर्युः स्वकर्मकर्तृकस्य चरितार्थत्वात्>% कर्कः . ## पुश् जैमिन्युक्ते कुण्डपायिनामयननामकसन्ने ऽग्निहोत्रपदस्य प्रकृताग्निहोत्रात् कर्मान्त रत्वप्रतिपादके न्यायभेदे स च न्यायो जैश् सूश् दर्शितोयथा %% जैश् सूश् . %% इत्येवमादि . तत्र सन्दिह्यते,--किं नियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो विधीयते कालः? अथ किं नियताग्निहोत्रात् नियताभ्याञ्च दर्शपूर्णमासाभ्यां कर्मान्तरविधानम्?--इति . किं तावत् प्राप्तं?--नियतेषु कालविधिः इति कुतः? कालविधिसरूप एष शब्दोमासमिति . कथं कालविधिसरूपता? . यत् अग्निहोत्रंजुहोति--इति विदितं, मासमित्यविदितम् . एवं च अग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तरवृत्तीभविष्यतः तस्मात् कालविधिः . ननु कुण्डपायिनामयनप्रकरणं बाध्येतैवम् . कामं बाध्यतां, वाक्यं हि बलवत्तरम् . एवं प्राप्ते ब्रूमः,--प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे तस्य वाचकं भवितुमर्हति . ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च गुणविधिः . न,--इत्युच्यते . कथम्? . उपसद्भिश्चरित्वेति ह्युक्त्वा इदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च सन्ति . तस्मात् अशक्यः तत्र मासविधिः %%--इति . तथा गुणबिधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानात् वाक्यम् भिद्येत! अस्मिन् पक्षे पुनरतन्त्रम् अग्निहोत्रशब्दो न कर्म विशेक्ष्यति तेन वाक्यमेदो न भविष्यति . तस्मात् कर्मालरम् इति सिद्धम् भाव्यम् . तत्त्ववोधिन्यां विवृतमेतत् यथा %% श्रूयते . उपसदश्च ज्योतिष्टोमयागे दीक्षादिवसादूर्ध्वं सोमाभिषवदिवसात् पूर्बकर्तव्या होमविशेषा इति माधवाचार्यप्रभृतियाज्ञिकमीमांसकाः तत्परिपाटी च(डावका) इत्यस्मद्देशप्रसिद्धजलपात्रसदृशाकारकम्बुग्रीवादिवदनेकरेखाविशिष्टाग्रभागमहावीराख्यपात्रबिशेषः तत्संस्थानं यथा तस्मिन् पात्रे यवागूसहितं दधि कृत्वा संदंशाकारकाष्ठद्वयेन तस्य ग्रीवां धृत्वा दक्षिणावर्तेन परावृत्य एकवारं तत्र स्थितं प्रतप्तं यवागूदधि जुहोति वामावर्तेनापरवारमिति वारद्वयहोमेनैकोपसषद्भवतीति याज्ञिकप्रसिद्धिः . उपसद्भिरित्यभेदे तृतीयाश्वमेधेनेत्यादिवत् तथाच उपसद्यागाचरणं कृत्वेत्यर्थः एतेन उपसत्कथ्यते त्वत्र सतिलैर्व्रीहिभिश्चरुरिति मीमांसानभिज्ञस्य कल्पनं निरस्तं मीमांसासन्निबन्ध्रा केनापि तथानभिधानात् . अत्र %% श्रुतिप्राप्ताग्निहोत्रमनूद्य उपसदानन्तर्यं माससाध्यत्वञ्चेति गुणद्वयं विधीयते किं वा विशिष्टकर्मान्तरमिति संशंये नायं कर्मान्तरविधि र्गौरवात् किन्तु कॢप्ताग्निहोत्रे गुणद्वयविधिर्लाघवात् नच प्रकरणान्तरपठितत्वेनाग्निहोत्रपदानुकॢप्तस्योपस्थितिरिति वाच्यम् अग्निहोत्रशब्दस्य तत्रैव शक्तेर्नानार्थत्वाभावाच्च प्रकरणान्तरेऽशुम्पस्थितिसम्भवात् न च कथं त्रष्टैवाग्निहोत्रपदशक्तिः कौण्डपायिनामयनेऽपि तच्छक्ति सम्भवादि ते वाच्यं %% श्रुत्युक्ताग्निहोत्रस्य %% श्रत्या देवताकाङ्क्षानिरासेनाग्निहोत्रपदस्य यागनामपरत्वेन तत्र रूढत्यात् इह तु देवताकाङ्क्षानिरासार्थम् अग्नेर्हीत्रमिति व्युत्पत्तिकल्पनेनाग्निदेवता कत्वरूपोपाधिहोत्रगुणयोगाद्गौणत्वस्वापि ज्ञापितत्वात् नानाशक्तिकल्पने गौरवादिति प्राप्रे उच्यते प्राप्ते कर्मणि गुणद्वयविधाने वाक्यभेदापत्तेः तथाहि किं मास एव विधीयते उतौपसद्भिश्चरित्वेति उपसदपि, नाद्यः नित्याग्निहोत्रे उपसदोऽसत्त्वेन तस्यापि विधातव्यत्वादित्युभयगुणविधौ वाक्यभेदापत्तेः प्रधानानुवादेन गुणपकारकाङ्गतया एकगुणविधानेनाकाङ्क्षानिवृत्तौ विधेयान्तरं प्रति आकाङ्क्षामुत्थाय्य वाक्यान्तरकल्पनेनाग्निहोत्रं मासं कुर्यान् अग्निहोत्रमुपसदनन्तरं कुर्यादिति विधिद्वये पर्यवसानात् अपूर्बद्वयं विधेयं स्यात् तत्र प्रत्येकगुणानुष्ठाने प्रत्येकमपूर्बमित्यपूर्बद्वयं मिलितानुष्ठाने च प्रत्येकजन्यापूर्वद्वयम् उभाभ्यां विलक्षणमपूर्वं वा जन्यत इति गौरवं विशिष्टैककर्मविधाने गुणानां प्रधानस्वरूपनिर्बाहकाङ्गतया साङ्गप्रधानजन्यमेकमेवापूर्बंविधेयं स्वादित्यपूर्बैक्यादेकविधिः . अतएवोक्तं %% . विध्यन्तरप्राप्ते प्रधाने अनेकगुणोविधातुं न शक्यते वाक्यभेदापत्तेरिति शेषः अप्राप्ते तु प्रधाने बहवोऽपि गुणा एकयत्नत एकवाक्यात् विधीयन्ते नानागुणविशिष्टैकप्रधानविधिसम्भवेनापूर्बैक्यादित्यर्थः . नचैकगुणविविष्टापरगुणोविधेयः यथाग्निहोत्रमुपसदनन्तरंमासंकुर्यादिति न वाक्यभेद इति वाच्यम् गुणानां परस्परं विशेषणविशिष्यभावेनान्वयवोधे निराकाङ्क्षत्वात् तथाच जैमिनिसूत्रं %% . गुणानां विशेषणानां अङ्गानाञ्च परस्परमसम्भन्धः विशेष्यविशेषणभावेन नान्वयः परार्थत्वात् द्वयोरपि विशेष्यान्वयित्वात् तथासत्येव कथं नान्वयस्तत्राह समत्वात् द्वयोरेव परसाकाङ्क्षतया तुल्यरूपत्वात् न परस्परं गुणप्रधानभावः . यत्तु परस्परवैशिष्ट्येन गुणद्वयैकविधित्वे विनिगमकाभावादुभयोरपि विशेष्यत्वेन विशेषणत्वेन च विधेयत्वेन वाक्यभेदे इति, तन्न विनिगमकाभावेन वाक्यस्य द्वैविध्येऽपि नापूर्बभेदकल्पना किन्तु कारणतावच्छेदकभेदेन कारणभेदमात्रम् अन्यथा ईदृशवाक्यभेदस्य विशिष्टैकप्रधानविधिपक्षेऽपि सम्भवात् . किमुपसदानन्तर्यविशिष्टे माससाध्यत्ववैशिष्ट्यं माससाध्यत्वविशिष्टे वा उपसदानन्तर्यवैशिष्ट्यमिति विनिगमकाभावात् . नचैकत्र द्वयमिति न्यायेन विशेष्ये युगप द्विशेषणद्वयमिति वाच्यं वेदे विशिष्टवैशिष्ट्यबोधस्यौत्सर्गिकत्वात् . किञ्च विशेष्यविशेषण भावस्य द्वैविध्येऽपि बिशिष्टस्यानतिरिक्ततया कारणैक्यात् कार्यैक्याच्च न कार्यकारणभावमैदोऽपि एकाङ्गापूर्वं प्रत्येव परस्परसापेक्षतया उभयोर्हेतुत्वादिति वाक्यार्थैक्यान्नोक्तिभेदरूपवाक्यभेदोदोषाय कारणतावच्छेदकगौरतथाचैतादृशलाघववृंहितकौण्डपायिनामयनप्रकरणपाठ एव कर्मा तरत्वे प्रमाणं तथाच सिद्धान्तसूत्रम् %% अतएव प्रकरणाद्वाक्यस्य बलीयस्त्वात् शक्त्या नित्याग्निहोत्रस्योपस्थित्या गुणविधिरित्यपि निरस्तं तस्योक्तगौरवपराहतत्वात् . एवञ्च गौण्याग्निहोत्रपदप्रयोगस्तद्धर्मातिदेशार्थः अतएव %% श्राद्धविवेकः . ## पुश् कुण्डेन कुण्डाकारेण चमसेन पीयते सोमोऽत्र आधारे यत्--पाश् युगागमश्च . कुण्डपायिनामयमयननामके satrabhede %% çø 8, 17, 13 ## puø धृतराष्ट्रपुत्रभेदे, %% भाश् आश् 67 a0 ## पुंनश् अर्धर्चाश् . कुण्डते कुण्डयते कुडि--दाहे कुडिरक्षायां वा कर्तरि कर्मणि वा वृषाश् कलच्, कुण्डं कुण्डाकारं लाति ला--क कुण्डस्तदाकारोऽस्त्यस्य सिध्मादित्वाल्लच् वा . 1 कर्णभूषणभेदे %% विष्णुध्याश् 2 बलये 3 वेष्टने मेदिश् %% सुश्रुश् %% आश्वश् गृश् कुण्डले आबध्नीत तत्रैव ते च सौवर्णे एव यथाह मनुः %% %% रघुः ## स्त्री कुण्डलं वेष्टनं करोति कुण्डल + णिच्--भावे युच् . वेष्टनकरणे (वेडा देओया) %% नैषश् . ## स्त्री मात्रावृत्तभेदे तल्लक्षणं यथा %% ## पुंस्त्री कुण्डलं पाशाकारं वेष्टनं वा स्त्यस्य इनि . 1 सर्पे स्त्रियां ङीप् 2 वरुणे तस्य पाशास्त्रवत्त्वात् तथात्वम् . 3 मयूरे पुंस्त्री मेदिश् 4 चित्रमृगे 5 वेष्टनयुक्ते त्रिश् स्त्रियां ङीष् . सा च (जिलेपी) इतिख्याते पक्वान्नभेदे भावप्रश् तत्पाकप्रकारो दर्शितो यथा %% . तन्त्रसारप्रसिद्धे मूलाधारस्थिते षट्चक्रमध्यवर्तिस्थे देवीभेदे यथा %% इति ## पुश् धृतराष्ट्रनृपपुत्रभेदे %% bhàø àø 17 a0 ## puø dhçtaràùñrançpaputrabhede . %% bhàø àø 117 aø . %% devalokte 2 कुण्डगोल कयोरन्नभक्षके त्रिश् स्त्रियां ङीप् %% मनुः %% भाश् आनुश् 143 a0 ## पुश् कौरवे राजभेदे . %% भाश् आश् 94 अयञ्च धृतराष्ट्रः दुर्योबनपितुर्भिन्नः कुरुवंश्यः तत्रैव विस्तरः . ## स्त्री कुडि--ण्वुल् . 1 कमण्डलौ हेमचश् . 2 पिठरे (कुंडि) शब्दचश् . ## त्रिश् कुडि--णिनि--कुण्ड + अस्त्यर्थे इनिर्वा . 1 कुण्डयुक्ते स्त्रियां ङीप् %% भाश् वश् 277 अश् %% भाश् वश् 14 अश् इत्युक्ते 2 शिवे पुश् रत्नभाण्डभेदे स्त्री %% भाश् सश् 59 अश् कुण्डिन्यः पात्रभेदाः %% नीलकश् . कुण्डिन इति पाठस्तु प्रामादिकः ## पुश् कुरुवंस्ये नृपभेदे . 1 कुण्डिकशब्दे उदाश् 2 भोजदेशस्थे पुरभेदे नश् %% हरिवंश् 104 अश् तच्च दक्षिणदेशस्थम् . %% . %% नैषश् . %% रघुः 3 ऋषिभेदे पुश् . तस्य गोत्रापत्यम् गर्गाश् यञ् . कौण्डिन्य तद्गोत्रापत्ये पुंस्त्री ब्राह्मणेभ्यो दधि दीयतां कौण्डिन्याय तक्रम् . बहुषु तस्य लुक् . कुण्डिनास्तद्गोत्रापत्येषु भूम्नि . %% आश्वश् श्रौश् 12, 15, 2, ## पुं कुडि--ईरन् . 1 मनुष्ये 2 वलवति त्रिश् धरणी . ## स्त्री कुटिलगतौ . %% çø 1 . 29 . 60 %% bhàø . ## puø भारतप्रसिद्धे पर्बतभेदे %% भाश् वश् 87 अश् . ## पुश् कुण्ड इव उदरमस्य . 1 नागभेदे . कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ bhàø àø 35 aø . 2 अप्रशस्तोदरयुक्ते त्रिश् . ततःक्षेपे %% पाश् परेषु पूर्वमन्तोदात्तम् . ## आस्तरणे सौश् पश् सकश् सेट् . कोतति अकोतीत् . चुकोत . ## पुं कुत्सिता तनुरस्य . 1 कुवेरे त्रिकाश् कुवेरशब्दे विवृतिः 2 कुत्सितदेहान्विते त्रिश् . कुगतिसश् . 3 कुत्सितदेहे स्त्री . ## स्त्री कुगतिसश् . कुत्सितायां वीणायाम् . सेव . 3क्षुद्रदण्डे स्त्री . %% (विश्वामित्रः) भाश् शाश् 14 अश् %% नीलकण्ठः . @<[Page 2094b]>@ ## puø कुत्सितं पापं तपति कुं भूमिं तपति--तप--अच् कुतकपन् वा . 1 सूर्ये 2 वह्नौ 3 अतिथौ 4 गवि 5 भागिनेये 6 द्विजातौ च 7 दौहित्रे 8 वाद्यभेदे 9 नेपालकम्बले 10 कुशतृणे च नश् मेदिश् . पञ्चदशधा विभक्तदिनस्याष्टमे 11 भागे अमरः अर्धर्चादि %% इति स्मृत्युक्तेषु अष्टसु पदार्थेषु . %% इति स्मृत्युक्तेस्तेषां तथात्वम् . अह्नोमुहूर्ता विख्याता दश पञ्च च सर्वदा . तत्राष्टमो मुहूर्तोशः स कालः कुतपःस्मृतः स्मृतिः . स च एकोद्द्विष्टश्राद्धारम्भकालः %% कालमाश् व्यासोक्तेः . %<आवर्तनं पश्चिमदिगवस्थितच्छायायाः पूर्वपदिग्गतिकालः कुतपशेषपदण्ड इत्यर्थः>% रघुश् . %<आरभ्य कुतपे श्राद्धं कुर्यादारोहिणं बुधः . विधिज्ञो विधिमास्थाय रीहिणं तु न लङ्घयेत्>% गौतमः . %% matø puø %% मनूक्तौ दौहित्रतिलानां पृथङ्मिर्देशातुक्तकालपरता . तथाच तत्रैव मुख्यत्वम् दौहित्रादौ परिभाषिकत्वमिति विवेकः . ज्योत्स्नादिश् चतुरर्थ्याम् अण् . कौतप तन्निर्वृत्तादौ त्रिश् . ## अव्यश् कस्मात् किम् + तसिल् किमः कुः . 1 कस्मादि तिहेतुविषये 1 प्रश्ने 2 निह्नवे च विश्वः . 3 आक्षेपविषये हेतौ %% माघः %% गीता . %% श्रुतिः . ततः आक्षे पतिशयार्थे तरप् तमप् वा आमुश् चश् कुतस्तराम् कुतस्तमाम् आक्षेपविषयहेत्वतिशये अव्यश् ततोभवार्थे त्यप् . कुतस्त्य कुतोभवे त्रिश् . %% भट्टिः . ## नश् कुत बाश् उकङ् . 1 कौतूहले फलनिरपेक्षतया कर्तुमौत्सुक्ये अमरः . %% उद्भटः . ततो युवाश् स्वार्थे अण् . कौतुक कौतूहले नश् . @<[Page 2095a]>@ ## पुं नश् कुतस + पृषोश् . 1 पञ्चदशधा विभक्तदिवसस्याष्टमांशे शब्दरत्नाश् . हृस्वा कुतूः डुपच् . (छोटकुपा) चर्म मये ह्रस्वे 2 स्नेहपात्रे पुश् अमरः . ## नश् कुगतिसश् . कुत्सिततिन्दुकीफले शब्दचि0 ## स्त्री कुत--बाश् कू . चर्ममय स्नेहपात्रे (कुपो) अमरः ## पुश् %% इति माधवनिदानोक्ते बालानां नेत्रवर्त्मरोगभेदे (कुतुया) ## नश् कुतूं चर्ममयं स्नेहपात्रमिव हृदयं हलति हल--अच् . अपूर्बवस्तुदिदृक्षातिशयजन्ये चेष्टाभेदे फलनिरपेक्षतया चिकीर्षिते 1 कौतुके अमरः %% नैषश् . %% भट्टिः . %% शकुश् 2 प्रशस्ते 3 अद्भुते च त्रिश् हेमचश् . %% साश् टश् उक्ते 4 नायकयोर्भावभेदे नश् . तारकाश् इतच् . कुतूहलित जातकौतुके त्रिश् . स्वार्थे युवाश् अण् . कौतूहल कौतुके नश् अमरः . ## नश् . कुगतिसश् . (पाना) कुम्भ्याम् शब्दरश् . ## त्रिश् कुतः किं निमित्तं यस्य किम् + प्रथमार्थे तसिल् बश् वश् . किन्निमित्ते किंहेतुके . %% रामाश् . ## अव्यश् किम् + सप्तम्याः त्रल्--किमः कुः . कस्मिन्नित्यर्थे प्रश्नविषये आक्षेपविषये च अधिकरणे %% महानाटश् %% भागश् 7 . 9 . 25 . ततो भवार्थेत्यप् . कुत्रत्य कस्मिन्भवे त्रिश् %% भागश् 5 . 10 . 20 . ## अव्यश् कुत्र + चित् मुग्धश् . क्वचिदित्यर्थे असाकल्येन कस्मित् देशे काले वेत्यर्थे . %% भाश् वश् 142 अश् . कुत्रचित् देशे क्वचित् काले इत्यर्थः . पाश् अमरमते पदद्वयमिति भेदः . %% मनुः . चन . कुत्रचन तत्रार्थे अव्यश् . ## निन्दने चुराश् आत्मश् सकश् सेट् . कुत्सयते अचुकुत्सत कुत्सयाम् बभूव आस चक्रे . कतसयमानः कुत्सयित्वा सं कुत्स्य . कुत्स्यः कुत्सितः कुत्सनं कुत्सा कुत्सः . कुत्सना . कर्मणि कुत्स्यते अकुत्सि अकुत्सिषातामकुत्सयिषाताम् %% ऋश् 1 . 63 . 3 . कुत्सायशुष्ममशूषम् çø 4 . 16 . 42 %% pàø . kutsakaþ . %% bhàø ÷àø 340 aø . %% bhàø àø aø %% manuþ . %% bhàø àø 5286 श्लोश् . अत्र परस्मैपदमार्षम् ## पुश् कुत्सयते संसारं कुत्स--अच् . 1 ऋषिभेदे तस्यापत्यम् ऋष्यण् . कौत्स तदपत्ये पुंस्त्री %% रघुः . वहुषु तस्य %% पाश् लुक् . कुत्साः तदपत्येषु . कृ--बाश् स पृषोश् . 2 कुर्वति त्रिश् . %% çø 7 . 25 . 5 . %% bhàø . ततः पक्षाश् चतुरर्थ्यां फक् . कौत्सायन तन्निर्वृत्तादौ त्रिश् . ## स्त्री कुत्सानां कुशिकानां च मैथुनम् %% पाश् मैथुने वुन् . कुत्सगोत्राणां कुशिकगोत्राणाञ्च स्त्रीपुंसां मैथुने . ## नश् कुत्स--भावे ल्युट् . 1 निन्दने %% मनुः . कुत्स्यते ऽनेन करणे ल्युट् . 2 निन्दासाधनधर्मे उपचारात् 3 तद्युक्ते त्रिश् . %% पाश् . वैयाकरणखसूचिः . प्रश्नविस्मरणार्थखसूचित्वेन धर्मेण वैयाकरणस्य निन्दनात्तादृशधर्मस्य कुत्सनत्वम् तद्वत्त्वाच्च खसूचकस्य तथात्वम् . ## स्त्री कुत्स--कर्मणि बाश् कलच् कुत्सं निन्दां लाति ला--क वा . नीलीवृक्षे शब्दचश् . तस्य क्रयविक्रययोः निन्दितत्वात् तथात्वम् नीलीशब्दे विवृतिः . ## स्त्री कुत्स--भावे अ . निन्दायाम् अमरः . %% भाश् अनुश् 6589 श्लोकः . ## नश् कुत्स--कर्मणि क्त . 1 कुष्ठनामौषधौ (कुड) राजनिश् 2 निन्दिते त्रिश् %% पाश् . भावे क्त 3 निन्दायाम् na0 ## क्लेशे (कोंथपाडा)इदित् भ्वोदिश् अकश् सेट् . कुन्यति अकुन्थीत् चुकुन्थ कुन्थ्यात् ## पूतिगन्धे दिवाश् परश् अकश् पश् सेट् . कुथ्यति अकोथीत् . प्रनिकुथ्यति णिचि कोथयति (पोंथा) निखनने . तस्य पूतिभावसाधनत्वात्तथात्वम् . %% सुश्रुतः . ## पुंस्त्रीश् कुथ--पूतीभावे क कुन्थ--निष्कर्षे--क नलोपोवा . कुथा 1 कन्था समाख्याता कुथः स्यात् 2 करिकम्बलम् . कुथः 3 कुगः कुथः 4 कीटः 5 प्रातःस्नायी द्विजः कुथः, इत्युक्ते ष्वर्थभेदेषु लिङ्गभेदस्तु रूपभेदादुन्नेवः . %% . %<आक्षिप्तकेतुकुथसैन्यगजच्छलेन>% माघः . %<शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्>% भाश् सश् 51 अश् . हस्तिकम्बले पुंस्त्री अमरः . %% रामाश् . तत्र कुशे %<शाद्वलेषु यदाशिश्ये वनान्ते वनगोचरा . कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः>% रामाश् . ## पुश् सामवेदशाखाभेदे . तं वेत्ति इनि . कुथुमिन् अण् वा . कौथुम तच्छाखाष्यायिनि . सामवेदशब्दे विवृतिः . कुथुमिना प्रोक्तमधीयते अण् नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिसमापिकुथुमीत्यादि वाश् टिलोपः . कौथुम तत्प्रोक्ताध्यायिषु भूम्नि त्रिश् . ## स्त्री कुम्भकर्णपौत्र्यां निकुम्भदुहितरि . सा च कल्किना हता यथाह कल्किपुश् 16 a0 %% . इत्युपक्रम्य तया सह युद्धे ससैन्यकल्केस्तदुदरवेशमुपवर्ण्य्य %% . ## मिथ्योक्तौ चुश् सकश् उभश् सेट् . कोदयति ते . अचूकुदत् . धातुपाठः . ## पुश् कुंभूमिं दलति दल--भेदने अण् उपश् सश् . कुद्दाले (कोदाल) रमानाथः . ## नश् कोः पृथिव्याः भ्रमणेन दिनम् . 1 सावनदिने . तदुक्तं सूश् सिश् . %% %% रङ्गनाश् . निरुपपदसावनदिनस्य सूर्यसंवन्धिसावनदिनपरत्वं युगे तत्संख्या च तत्रैव दर्शिता यथा %% .. %% रङ्गनाश् . ते कियन्त इत्यतस्तत्प्रमाणमाह %% सूश् सिश् . %% रङ्गनाश् . सिश् शिश् अन्यथोक्तं यथा %% सिश् शिश् . %% प्रमिश् . %% इति सिद्धान्तशिरोमणिः . %% प्रमिश् . तद्दिवसस्य कार्यविशेषे आदर्तव्यतामाह सूश् si0%% . %% प्रमिश् . %% श्रीपतिः .. कुवासरभूमिदिनादयोऽप्यत्र . 2 ज्योतिषनिषिद्धे दिने च ## स्त्री कुत्सिता दृष्टिः ज्ञानम् . वेदबाह्यतार्किक कल्पनायाम् . %% मनुः . ## पुश् कुत्सितोदेहोऽस्य . 1 कवेरे 2 कुत्सितदेहयुक्ते त्रिश् . कुगतिसश् 3 कुत्सिते देहे पुश् . कुदेहमानाहिविदष्टदृष्टेः भाग05 . 12 . 3 . ## पुश् कुंपृथ्वीं दारयति दृ--विदारे अण् पृषोश् . 1 कुद्दालेभूमिविदारणाज्जाते 2 कोविदारवृक्षे अमरटीका . ## पुश् कुं भूभिं दलति दल--अण् उपश् सश् पृषोश् . चोविदारे वृक्षे अमरटीश् 2 भूभिदारणास्त्रे (कोदाल) mediø . %% bhàø vaø 107 aø . %% bhàø ÷àø 228 aø . हस्त्यादिश् बहुव्रीहौ एतत्पूर्वस्य पादस्य नान्त्यलोवः कुद्दालपादः . स्वार्थे क . कुद्दालक तत्रार्थे . ## नश् कुद्मल + पृषोश् . विकाशोन्मुखे पुष्पमुकुले अमरटी0 ## न कुद--क्यप् . भित्तौ अमरटीका . ## मिथ्योक्तौ इदित् चुश् उभश् सकश् सेट् . कुन्द्रयति अचुकुन्द्रत् . प्रनिकुन्द्रयति नोपधकरणेनैवेष्टसिद्धौ इदित्करणं स्वरार्थम . @<[Page 2097b]>@ ## puø कुत्सितः रङ्कश्चिह्नमस्य पृषोश् . मञ्चोपरिस्थे मण्डपे त्रिकाश् . ## पुश् कुत्सितोरङ्गोयत्र पृषोश् . मञ्चकोपरिस्थे मण्डपे हारा0 ## पुश् कुं भूमिं द्रवति द्रावयति द्रु--अन्तर्भूतण्यर्थे--अच् . कोद्रवे धान्यभेदे (कोदो) भरतः . ## पुश् ऋषिभेदे तस्यापत्यं गृष्ट्याश् ढञ् . कौद्रेय तदपत्ये पुंस्त्रीश् . ## सश् कुत्सितं धान्यं कुगतिसश् . कुत्सिते धान्यभेदे स च सुश्रुते गुणसहितोदर्शितोयथा %% .. उष्णाः कषायमधुरा रूक्षाः कटुविपाकिनः . श्लेष्मघ्ना बद्धनिष्यन्दा वातपित्तप्रकोपणाः . कषायमधुरास्तेषां शीतपित्तापहाः स्मृताः . कोद्रवश्च सनीवारःश्यामाकश्च सशान्तनुः . कृष्णा रक्ताश्च पीताश्च श्वेताश्चैव प्रियङ्गवः . यथोत्तरं प्रधानाः स्यूरूक्षाः कफहराः स्मृताः . मधूली मधुरा शीता स्निग्धा नान्दीमुखी तथा . विशोषी तत्र भूयिष्ठं वरकः समुकुन्दकः . रूक्षा वेणुयवा ज्ञेया वीर्योष्णाः कटुपाकिनः . बद्धमूत्राः कफहराः कषाया वातकोपनाः ## पुश् कुं पृथिवीं धारयति धृ--मूलविभुजादिश् क 6 तश् . महीध्रे पर्वते हलाश् . ## पुंस्त्री करटे स्त्रियां जातित्वात् ङीष् . ## पुश् कुत्मितो नखोऽत्र . सुश्रुतोक्ते रोगभेदे (कुनि) तल्लक्षणं तत्रैवोक्तं यथा . %% . कुनखे विधिरप्येष सुश्रुश् . 6 वश् . कुत्सितनखयुक्ते त्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीष् . ## त्रिश् कुनखो रोगोऽस्त्यस्य इनि . कुनखरोगयुक्ते सच रोगो भुक्तावशिष्टसुवर्णस्तेयरूपजन्मान्तरीण महापातकचिह्नं यथाह विष्णुः %% . %% विष्णुः . स्त्रियां ङीप् . सच रोगः गर्भावस्थायां मातुर्दोषभेदाज्जायते तदुक्ते सुश्रुते दिवास्वपन्त्याः स्वापशीलोऽञ्जनादन्धो रोदनात् विकृतदृष्टिः स्नानानुलेपनात् दुःखशीलस्तैलाभ्यङ्गात् कुष्ठी नखावकर्तनात् कुनखीत्यादि . कुनखी च श्राद्धकाले वर्जनीयः यथाह मनुः %% . %% भाश् वश् 199 . श्राद्धे वर्जनीयोक्तौ . ## पुश् कुत्सितं नटति--नट--अच् . 1 श्योनाकभेदे राजनिश् गौराश् ङीष् . कुनटी 2 मनःशिलायाम् अमरः 3 वन्याके राजनिश् . कुत्सितोनटः कुगश् सश् . 4 कुत्सिते नटे पुश् . ## पुश् ईषत् नलोऽस्त्यस्य इनि . वकवृक्षे त्रिकाश् . तस्य फलेषु ईषन्नलाकारत्वात्तथात्वम् . ## पुश् कूर्मविभागे वृहश् संश् ऐशान्यामुक्ते 1 देशभेदे ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे %% इति तत्रोक्तत्वात् . कु + नह--अच् . 2 कुतासतबग्धके त्रिश् . ## पुश् कुत्सितोनाथः . 1 कुत्सितपालके . %% भागश् 5 . 14 . 4 . %% भागश् 9 . 14 . 4 . कुपालककुपत्यादयोऽप्यत्र . कोर्नाथः . 2 महीनाथे राजनि पुश् . ## पुश् ईषत् नाभिरिव आवर्तवत्त्वात् . 1 वातमण्डल्याम् (घुर्णावातास) त्रिकाश् . 2 निधिभेदे हेमचश् . ## त्रिश् कुत्सितं प्रातरस्मरणीयं नामास्य . अतिकृपणे स्त्रियां वा डाप् ङीप् . तस्यापत्यं बाह्वाश् इञ् . कौनामि तदपत्ये पुंस्त्रीश् . तस्येदम् काश्याश् ष्ठञ्ञिठौ . कौनामिक तत्सम्बन्धिनि त्रिश् ष्ठञि स्त्रियां ङीष् ञिठि टाप् इदुच्चारणार्थः इति भेदः . ## पुश् ईषत् नाशयति स्पर्शनात् नश--णिच्ण्वुल् . दुरालभायाम् यवासे (आल्कुसी) अमरः . ## पुश् दशममनोः पुत्रभेदे . %% इत्युपक्रमे %% हरिवंश् 7 अश् . ## वक्रणे अनादरे च भ्वाश् परश् सकश् सेट् . कुञ्चति अकुञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः . कुञ्चनम् आ + सङ्कोचने आकुञ्चति मंकोचयति . वि प्रसारणे . विकुञ्चति प्रसारयति सङ्कुचितः णिच् आकुञ्चितः %<आकुञ्चितसव्यपादम्>% भट्टिः . ## पुश् कुं भूमित्तिमुनत्ति उन्द--बाश् त शकन्ध्वाश् . गबेधु कायां (गडगडे) 1 धान्यभेदे . 2 प्रासास्त्रे च मेदिश् . 3 क्षुद्रकीटभेदे (उकुन्) कुन्तलः . 4 चण्डभावे विश्वः . कुन्तास्त्रलक्षणं हेमाश् परिखश् लक्षणसमुच्चये उक्तं यथा उक्ता कुन्तोत्पत्तिरनन्तरं कुन्तद्रव्यं वक्ष्यते वेणुर्वेत्रं विल्वश्चन्दनो वर्द्वनं शिशंपा खदिरोदेवदारुर्घण्टारोहश्चेति कुन्तस्य दण्डद्रव्याणि तत्र सप्तहस्तप्रमाणः श्रेष्ठः . षड्भिर्हस्तैर्मध्यमः . पञ्चहस्तश्च निकृष्टो भवति लोहस्याकारौ द्वौ भवतः एकं पुष्कलावर्तकं द्वितीयं चीनोत्थितं तत्तु तीक्ष्णं, यत्तु पुष्कलावर्तकं तल्लोहं मृदु . तयोस्त्वियं परीक्षा यत्ताडितं नदति तत्तीक्ष्णं यन्निःशब्दं तत्मुदु, निपाते यद्भिद्यते तत्तीक्ष्णं, यन्नमति तत्पुष्कलावर्तं मृदु . तत्र चीनोद्भवं भवत्यप्रशस्तं पुष्फनावर्तकमेव प्रशस्यते . कुन्तस्य फलं च मृदुना लोहेन कर्तव्यं तीक्ष्णेन लोहेन धारा कार्या तयोरलाभे शेषाणि लाहानि शोधयित्वा कुन्तफलं तैः कारयेत् . तत्र सप्रपर्णशाकखर्जूरीवेत्रकरवीरवेस्थूनां तालफलकयोः केतक्याः स्रुह्या वा पत्राकारः कुशाग्रस्य सन्निभश्च . तथा कर्णसंस्थानं वा कर्तव्य तच्च निर्व्रणं मनोदृष्टिहरन्तोक्ष्णं शुभञ्च श्रेष्ठं षोडशाङ्गुलायामं, मध्यमं चतुर्दशाङ्गुलायाममधमं द्वादशाङ्गुलं भवति . अङ्गलविस्तारं सार्धाङ्गुलविस्तारं द्व्यङ्गुलविस्तारञ्च क्रमाद्भवति . द्वियववैपुल्यं सार्द्वैकयववैपुल्यमेकयववैपुल्यञ्च . तत्र श्लोकाः . वेण्वादिदुमजातीनां कार्यो दण्डः सच त्रिधा . सप्तषट्पहलश्च उत्तमो मध्यमोऽधमः . तस्याकारौ च द्वौ स्यातां सचीनं पुष्कलं तथा . तत्रैकतीक्ष्णं लोहस्य द्वितीयं मृदुनस्तथा . तत् फलं मृदुलोहेन धारा तीक्ष्णेन कारयेत् . सप्तपर्णादिप्रत्राणां समाकारं फलं भवेत् . षोडशाङ्गुलमायामोद्व्यङ्गुलञ्चापि विस्तृतम् . यवद्वितयवैपुल्यं श्रेष्ठं कुन्तफलं भवेत् . मध्वमाधमयोर्हानिर्द्व्यङ्गुलार्धाङ्गुलं क्रमात् . आयाने विस्तृते वत्स . वैपुल्ये च यथाक्रमम् . सुशब्दत्वं मृदुगन्धत्वंसुपीतत्वं वर्णपजितत्वञ्चेति फलगुणाः . चम्पकोत्पलचन्दनागुरुपद्मोशीरपत्ररसानां सुगन्धिदानाम् भवति फलस्य गन्धसंपत् . तया युक्तं फलमतिक्रम्यापि रूपं पूजितं भवति वसागन्धि मत्स्यगन्धि गोमूत्रगन्धि दुर्गन्धि च निन्दितं भवति . मधुरं यद्ययवाम्लं यत्कषायं भवति तल्लक्ष्मीप्रवर्धनं, यल्लवणं कटुकं तिक्तं वापि रूक्षं क्षयावहं तन्निर्दिशेत् . शब्दस्तु हिरण्यस्थालीशब्दवत् घण्टाशब्दवच्च प्रशस्तो, झर्झरीभिन्नपात्रशब्दवद्भेरीः शब्दवच्च शब्दो निन्दितो भवति . वैदूर्यनिभं चन्द्रसमान वर्णकसम्मितोत्फलसदृशवर्णं निर्मलाकाशसवर्णमतसी पुष्पनिभं वा कुन्तफलं श्रियं भर्तुर्ददाति, मधुकोशसमानवर्णं श्यामलोहवर्णं मक्षिकासवर्णं निन्दितं भवति . हंसशुकमयूरताम्रचूडघटनन्द्यावर्तकूर्ममत्स्य सरित्प्रभा अन्ये च मङ्गलशंसिनः पदार्थाः कुन्तव्रणेषु यदि दृश्यन्ते तदा ते धर्मकामार्थसाधकाविनिर्दिष्टाः . पादुकीलूकपादपवायसश्चगृध्रजम्बूकनिगलकृकलासाश्चेत्येवं निन्दिताः पदार्था दृश्यन्ते व्रणेषु ते दृष्टाः श्रियमपहरन्ति वत्सेति व्रणलक्षणम् . छाया वक्ष्यते ध्वजपताकाचामरच्छत्रतोरणशिविकावेश्माङ्कुशवर्द्वमानभृङ्गारगजतुरङ्गायस्मिन् कुन्तफले दृश्यन्ते धौतच्छायान्तरगतास्तं कुन्तमपुण्यकृतोन लभन्ते नकुलर्क्षवृकसूकरमहिषवायसोलूकवल्मीकादयो ये निन्दितायदि कुन्ते स्युर्धौतव्यक्ते तदा स कुन्तः श्रियं भुज्यमानामपि विनाशयेद्यस्तादृशङ्गुन्तं बिभृयात् . स बधं बन्धं सद्योलभेत तस्य महिंषी वा . चूलिकयोर्व्याघ्रनखस्य शुक्लानि चूर्णानि समभागानि कारयेत् . तत् चूर्णितं कृत्वा तेन चूर्णेन फले घर्षोपघर्षितं कुन्तफलं निर्मलं भवति दुर्गन्धं न भवेत्तथा मलेन न लिप्यते . तच्च वर्मकोषसमन्द्वितं समाहितं कारयेन्नालिकाबन्निर्व्रणं सुदृढा यामेन अनुबन्धेन सुश्लिष्टैश्छादैर्वलक्षकैः सुवर्णमये रजत मये वा वर्मणि रत्नालङ्कृतैर्नलिका श्लिष्टा कर्तव्या . स्कन्धेदृढपरिग्रहश्च तथाचोक्तं कुन्तस्य कर्तव्यं नलिकासहजं वा . नलिका चात्र प्रमाणतः श्रिष्टा कार्या हरीतकीसदृशन्तालफलसमानं विल्वफलाकारं ककुभकपित्थफलसदृशं वा वृत्तमष्टास्रं वा कलशामलकाकारं वा भवति सर्वोपस्क रान्वितं कुन्तायुधं षष्टिपलं श्रेष्ठंपञ्चाशत्पलं मध्यमं चत्वारिंशत्पलं निकृष्टमिति प्रबलरिपुविनाशकं क्रियान्वितञ्च कुन्तं कारयेन्नतु स्यप्रमाणादधिगौरवं, यो हि कायसारस्य बलमविदित्वा कुन्तमायुधमावहेत् सादिकस्तस्याजीर्णमजानतः पुरुषंस्येवाति भुक्तमशनं कुन्तायुधं विषीभवति . इत्यौशनसे कुन्तलक्षणम् कुन्ताः प्रविशन्तीत्यत्र कुन्तधारिसि लक्षणेत्यालङ्कारिकाः . %<शक्तिकुन्तध्वजरथावाजिवारणगोदृषाः>% सुश्रुश् . %<शक्ति कुन्ताद्यायुधानीति>% मुश्रुतः . ## पुश् कुन्तं क्षुद्रकीटं (उकुण) लाति ला--क . 1 केशे %% साश् दश् . तदाव कारत्वात् 2 ह्रीवेरे च अमरः . कुत्तलाकारं केशाग्राकारं लाति ला--क . 3 यवे 4 चषके पानपात्रे 5 लाङ्गले च विश्वः . 6 ध्रुवकभेदे %% इति संगीतदामोश् . %% शक्तिसङ्गमतन्त्रोक्ते 7 देशभेदे पुश् भूम्नि%% साश् दश् . %% इत्युपक्रमे %% भाश् भीश् 9 अश् दक्षिणात्यजनपदोक्तौ . तेषां राजा अण् . कौन्तल तद्देशनृपे . बहुषु तस्य लुक् . क्वचित् एकत्वेऽपि लुक् . %<आकर्षः कुन्तलश्चैच मालवाश्चान्ध्रकास्तथा . द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा>% भाश् सश् 1 अश् . ते अभिजनोऽस्य अण् . कौन्तल पित्रादिक्रमेण तद्देशवासिनि . बहुषु तस्य लुक् . ## पुश् कुन्तलान् वर्धयति वृध--णिच्--ल्यु . भृङ्गराजे (भीमराज) राजनिश् . तद्रससेवनेन हि केशवृद्धिरियि वैद्यकप्रसिद्धिः . ## स्त्री कुन्तलाग्राकारो विद्यतेऽस्याः ठन् अत इत्त्वम् . दध्यादिच्छेदत्यां 1 छुरिकाभेदे पालिकायाम हाराश् . 2 बालानामौषधौ (बाला) स्त्री सुश्रुतः . यथा कुन्तलिकाकुरण्टिकाप्रभृतानीत्युपक्रमे %% . ## नश् कुन्तल इवोशीरम् . (वाला) नामोषधौ राजनिश् . ## पुश् . 1 वैदिके ऋचां पाठप्रकारभेदे तत्प्रकारः आश्वश् श्रौश् 8 . 3 . 7 . 8 . 9 . सूश् दर्शितोयथा %% såø %% nàràø vçø . %% såø . %% vçø . %% måø %% नारायणवृत्तिः . उदराभ्यन्तरस्थिते 2 अन्त्रभेदे नश् . %% शतश् व्राश् 12 . 2 . 4 . 12 . %% तत्रैव 13 . 4 . 4 . 8 . ## पुश् भूम्नि कम--झिच् पृषोश् . 1 देशभेदे %% भाश् भीश् 9 अश् जनपदोक्तौ तेषां राजा अण् . कौन्त तद्देशनृपे पुश् बहुषु तस्य लुक् . कुन्तयः तन्नृपेषु भूम्नि . %% भाश् सश् 13 अश् . विदर्भवंशजे क्रथस्य पुत्रे 3 नृपभेदे %% इत्युपक्रमे %% भागश् 9 . 3 . 2 . %% तत्रैव 24 अश् 19 श्लोश् . कार्तकौश् सुराष्ट्रेण सहद्वश् प्रकृतिस्वरः ## पुश् कुन्तिसंज्ञको भोजः भोजदेशाधिपः . पृथापितरि कुन्तिसंज्ञके भेजराजे नृपभेदे %% हरिवंश् 35 अश् . ## स्त्री 6 तश् . वसुदेवभगिन्यां कुन्तिभोजाय पित्रा शूरेण दत्तकत्वेन दत्तायां पृथायाम् . कुन्तीशब्दे विवृतिः कुन्तितनयादयोऽप्यत्र स्त्री . ## स्त्री वसुदेवभगिन्यां कुन्तिभोजदत्तकसुतायां पृथा याम् युधिष्ठिरादिमातरि तत्कथा यथा %% इत्युपक्रमे वसुदेवाद्युत्पत्तिमुक्त्वा %% हरिवंश् 35 . इत्युक्त्वा %% हरिवंश् 35 अश् उक्तम् . ## पुश् 6 तश् . कुन्त्यां धर्मादितो जातेषु 3 युधिष्ठिरादिषु त्रिषु सूर्या जाते 4 कर्णे च . तत्कथा यथा %% हरिवंश् 35 अश् . कर्णोत्पत्तिकथा bhàø àø 111 aø यथा %<शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् . तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि . पितृस्वस्रीयाय सुतामनपत्याय भारत! . अग्र्यमग्रे प्रतिज्ञाय खस्यापत्यं स सत्यवाक् . अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे . प्रददौ कुन्तिभोजाय सस्ता सख्ये महात्मने . नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने . उग्रं पर्यचरत्तत्र ब्राह्मणं शंसितव्रतम् . निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः . तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् . तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया . अभिचारादिभिर्युक्तमब्रवीच्चैव तां मुनिः . यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि . तस्य तस्य प्रसादेन तव पुत्रो भविष्यति . तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता . कन्या सती देवमर्कमाजुहाव यशस्विनी . सा ददर्श तमायान्तं भास्करं लोकभावनम् . विस्मिता चानवाद्याङ्गी दृष्ट्वा तन्महदद्भुतम् . तां समासाद्य देवस्तु विवस्वानिदमब्रवीत् . अयमस्म्यसितापाङ्गि . ब्रूहि किं करवाणि ते . कुन्त्युवाच . कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्याञ्च शत्रुहन्! . तद्विजिज्ञासयाह्वानं कृतवत्यस्मि ते विभो! . एतस्मिन्नपराधे त्वां शिरसाहं प्रसादये . योषितो हि सदा रक्ष्याः स्वपराधेऽपि नित्यशः . सूर्य उवाच . वेदाहं सर्वमेवैतत् यद्दुर्वासा वरं ददौ . संत्यज्य भयमेवेह क्रियतां सङ्गमो मम . अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे! . वृथाह्वानेऽपि ते भीरु! दोषः स्यान्नात्र संशय . वैशम्पायन उवाच . एवमुक्ता बहुविधं सान्त्वपूर्बं बिवस्वता . सा तु नैच्छद्वरारोहा कन्याहमिति भारत! . बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी . तामर्कः पुनरेवेदमव्रवीद्भरतर्षभ! . मत्प्रसादान्न ते राज्ञि! भविता दोष इत्युत . एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा . प्रकाशकर्ता तपनः सम्बभूव तया सह . तत्र वीरः समभवत् सर्वशस्त्रभृतांवरः! आमुक्तकवचः श्रीमान् देवगर्भः श्रियान्वितः . सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः . अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः . प्रादाच्च तस्य कन्यात्व पुनः स परमद्युतिः . दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः . दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा . एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् . गूहमानापचारं सा बन्धुपक्षभयात्तदा . उत्ससर्जकुमारं तं जले कुन्ती महाबलम्>% . युधिष्ठिरादुत्पत्तिस्तत्रैव 122 . 123 अश् यथा %% . %% . कुन्त्या अपत्यं ढक् . कौन्तेय तदपत्ये %% गीता . ## क्लेशे श्लेषे च क्र्यादिश् पश् अकश् सेट् . कुथ्नाति अकुन्थीत् चुकुन्थ प्रनिकुथ्यात् . ## puø kuntha--un . bauddhabhede हेमचश् कुन्थुरवेति पाठान्तरम् . ## पुश् कुन्द इव श्वेतत्वात्, कूं पृथिवीं कश्यपाय ददाति दा--क वा . 1 विष्णौ तस्य कुन्दोपमाङ्गत्वात् स्वच्छतया स्फकवन्निर्मलत्वात् %<श्वेतारक्तस्तथा पीत इदानीं कृष्णतां गतः>% इत्युक्तेः युगावतारे सत्ययुगे श्वेतत्वाद्वा, परशुरामायतारे कश्यपाय भूमिदानाद्वा तथात्वम् . यथाह हरिवंशे %% . कुं भूमिभुनत्ति undaaõ शक0, कौतेः अव्दाश् दन् मुमच् वा . 2 कुन्दरुनामगन्धद्रव्ये 3 भ्रमियन्त्रभेदे (कुंद) 4 कुवेरस्य निधिभेदे च पुश् मेदिश् 5 करवीरवृक्षे पुश् राजनिश् स्वनामख्याते ख्याते 6 पुष्पप्रधानवृक्षे पुंनश् पुष्पे नश् अमरः . %% भावप्रश् . %% माघः . %% साश् दश् . %<शङ्कराय न दातव्याः कुन्दशेफालिकाजवाः>% पुराश् . 7 पद्मे च कुन्दिनी त्रिकाश् . शाल्मलद्वीप्रस्थे 8 वर्ष पर्वतभेदे . शाल्मलद्वीपवर्णने भागश् 5, 20 aø . %% . viùõpuø tu एषां नासान्तराणि दृश्यन्ते %% अनयोः कल्पभेदादविरोधः . ## पुश् कुन्द + संज्ञायां कन् . 1 कुन्दरुवृक्षे राजनिश् स्वार्थे क . 2 कुन्दशब्दार्थे ## पुंस्त्रीश् कुन्देन मीयते शुभ्रवर्णत्वात् मा--घञर्थे क . विडाले त्रिकाश् स्त्रियां जातित्वात् ङीष् . तस्य च पाणिभिन्नषष्ठ्यन्तात् परस्य चूर्णांश् तत्पुरुषे आद्युदात्ततातत्र गणे मुकुन्द इति पाठान्तरम् . तेन सह श्रेण्यादित्वात् तत्पुरुषः . ## स्त्री ग्रन्थभेदे साश् दश् . ## पुश् कुन्दवत् शुद्धानि धर्मानुबन्धीनि फलानि राति ददाति रा--क, कुं धरां दारयति हिरण्याक्षजिघांसया वराहरूपावतारे दृ--अच् पृषोश् सुम् . 1 विष्णौ . %% विष्णुसश् . कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ--अच् पृषोश् . कलिङ्गेषु (कुन्दरा) विख्याते 2 तृणभेदे पुश् राजनिश् . तस्य पर्यायोक्तिद्वारा लक्षणं राजनिश् दर्शितम् . %% . %% राजनिश् तद्गुणा उक्ताः . ## स्त्री कुन्दानां पद्मानां समूहः खलाश् इनि . पद्मसमूहे त्रिकाश् . ## पुश् कुं भूमिं दृणाति दृ बाश् डु . 1 मूषिके शब्दरत्नाश् . 2 कुन्दुरुनाम गन्धद्रव्ये स्त्री . ## पुश् कुं भूमिं दारयति दृ--विदारे उरन् पृषोश् . कुन्दुरुनामगन्धद्रव्ये भरतः . ## पुंस्त्री कुं भूमिमुनत्ति उन्द--जत्र्वाश् निश् . स्वनामख्याते गन्धद्रव्यभेदे अमरः . %% भावप्रश् . स्वार्थे क . तत्रैव पुंस्त्री राजनिश् . स च तुश्रुते एलादिगणे पठितः . स च गणो यथा %% . @<[Page 2103a]>@ ## आच्छादने इदित् वा चुराश् उभश् पक्षे भ्वादिश् परश् सकश् सेट् . कुम्पयति ते कुम्पति अचुकुम्पत् त अकुम्पीत् . कुम्पयाम् बभूव आस चकार--चक्रे . चुकुम्प . प्रनि कुम्प्यात् ## द्युतौ चुराश् उभश् अकश् सेट् . कोपयति ते अचूकुपत् त . कोपयाम् बभूव आस चकार चक्रे . कुपितः कोपः कोपनम् कुपित्वा प्रकुप्य . %% भागश् 3, 16, ## रोषे दिवाश् सकश् पश् सेट् . कुप्यति इरित् अकुपत् अकोपीत् चुकोप . %% सुश्रुश् . %% भाश् सश् 41 अश् . कुपितकपिकपोलक्राडताम्रस्तमांसि . उद्भटः %% bhàø àø 78 aø asya आर्षे पदव्यत्ययोऽपि दृश्यते . %% भाश् आनुश् 14 अश् . %% भाश् बश् 179 अश् . उपसर्गपूर्बकस्य तत्तदुपसर्गद्योत्यार्थपरत्वम् यथा प्रकोपः संकोपः अतिकोषः इत्यादि . %% पाश् कर्मणः सम्प्रदानता . ## पुश् कुत्सितः पन्थाः कुगतिसमाश् अच् समाश् . 1 कुत्सिते पथि शब्दरत्नाश् . %% भागश् 5, 6, 10 श्लो . स सेव्यत्वे नास्त्यस्य अर्शश् अच् . 2 असुरभेदे %% हरिश् 3 अश् %% हरिश् 241 अश् . सएव सुपार्श्वनृपरूपेण द्वापरे आविर्भूतः %% bhàø àø 67 aø . ## puø kupa--kyu . हिरण्याक्षसैन्यस्थे असुरभेदे %<शरभः शलभश्चैव कुपनः कोपनः क्रथः>% हरिवंश् 42 अश् . ## त्रिश् गुप--क्यप् पृषोश् . गोपंनीये . %<à साच्यं कुपयं वर्धनं पितुः>% ऋश् 1, 140, 3, %% bhà0 ## त्रिश् कुत्सितः पाणिरस्य . वक्रहस्ते बाहुकुण्ठे (कोपा) . जटा0 ## पुंस्त्री कुत्सितः पिञ्जल इव पुच्छोऽस्य . पक्षिभेदे स्त्रियां ङीष् ततः शिवाश् अण् . कौपिञ्जल तदपत्ये पुंस्त्रीश् . ## पुश् कुपिनी मत्स्यधानी अस्त्यस्य व्रीह्याश् इनि . मत्स्यधारके कैवर्ते त्रिकाश् . @<[Page 2103b]>@ ## स्त्री गुप्यते मत्स्योऽत्र गुप--वाश् इनि किच्च ङीप् पृषोश् . (माछेरखालुइ) मत्स्याधारे पात्रभेदे शब्दरत्नाश् . ## पुंस्त्री कुप--किन्दच् . तन्तुवाये उणादिकोश् . ## पुश् कुत्सितः पीलुः कुगतिसश् . (माकडातेन्दु) काकेन्दुवृक्षे मावप्रश् . यस्य फलं (कुचिला) इतिख्यातम् . तत्पर्यायगुणादि मावप्रश् उक्तं यथा %% . ## पुश् कुत्सितः पुत्रः कुगतिसश् . कुत्सिते पुत्रे 1 %% मनुः . बश् व्रीश् . 2 कुत्सित पुत्रयुक्ते त्रिश् . भावे कर्मणि च ततो मनोज्ञाश् वुञ् . कौपुत्रिका तद्भावे स्त्री . कोः पृथिव्याः पुत्रः . 3 मङ्गलग्रहे 4 नरकासुरे च . ## त्रिश् कुत्क्तितं पूयते पूय--विसरणे अच् . जात्याचारादिनिन्दिते अमरः ## नश् गुप--क्यप् निश् . स्वर्णरूप्याभ्यामन्यस्मिन् 1 तेजसादौ धातौ, अमरः (दस्ती) इति ख्याते 2 धातौ च ## स्त्री कुप्यस्य तत्पात्रादिनिर्माणस्य शाला . (कांसारिर दोकान) कांस्यादिपात्रनिर्माणगृहे हेमचश् . ## त्रिश् कु + प्री--क . जघन्येहलाश् . ## पुश् कुगतिसश् . तृणादिनिर्मिते उडपे शब्दचिश् . %% मनुः ## स्तृतौ (आच्छादने) इदित् वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . कुम्बयति ते कुम्बति अचुकुम्बत् त अकुम्बीत् . कुम्बयाम्--बभूव आस चकार चक्रे चुकुम्ब . कुम्बा ## त्रिश् कुत्सितं बलमस्य . निन्दितबलयुक्ते . ## त्रिश् कुबलोऽश्वोऽस्य . 1 दुर्वलाश्वयुक्ते सूर्यवंश्ये 2 नृपभेदे तस्यधुन्धुमारसंज्ञाप्राप्तिः भाश् वश् 201 अश् उक्ता यथा %% . इत्युपक्रम्य मधुकैटभयोःसमुत्पत्तिबधकथान्ते 203 अश् %% . ## पुश् कुम्बति धनम् कुबि--एरक् निश् नलोपश्च कुत्सितं वेरमस्य इति वा . 1 धनदे यक्षराजे अमरः %% वायुपुश् . %% काशीखश् देवीशापोक्तेस्तस्य तथात्वम् . %% कुमाश् . तस्येदमण् . तत्सम्बन्धिनि त्रिश् स्त्रियां ङीप् %% मावः . क्षुभ्नाश् पाठात् कुवेरवनमित्यादौ न णत्वम् वाकप् . कुवेरकोऽप्यत्रार्थे कुगतिसश् . 2 निन्दितदेहे नश् . ## स्त्री कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः षच् समाश् ङीष् . 1 पाटलविक्षे 2 लताकरञ्जे च राजनिश् . ## पुश् 6 तश् . कैलासपर्वते जटाश् तस्य कुवेरावासत्वात्तथात्वम् . कुवे (वे) राद्रिप्रभृतयोऽप्यत्र . ## पुश् ईषत् उब्जमार्जावं यत्र शकश् . 1 अपामार्गे राजनिश् 2 खड्गे शब्दमाश् . (कुज) 3 हृदयपृष्ठरोगे पुश् %% माधवोक्तं तल्लक्षणम् . 4 तद्युक्ते (कुजो) त्रिश् . %% रत्नाश् . सच राज्ञामन्तः पुरसहायभेदो यथाह साश् दश् तद्वदवरोधे इत्युपक्रमे %% अवरोधाधिकारिकुब्जलक्षणमुक्तं vçhaø saø 69 aø %% . %% . ## puø kau ubjati ubja--ण्वुल शकश् . अतिसुरभिपुष्पे वृक्षभेदे %% शब्दचिश् . नरसिश् पुराश् %% इति भावप्रश् . ## पुश् कुब्जः कण्टकोऽस्य . श्वेतखदिरे राजनि0 ## स्त्री कंसभवनस्थे सैरिन्ध्रीभेदे यां पद्भ्यामाक्रम्य कृष्णः सुरूपां चकार तत्कथा भागश् 10 स्कश् 41 अश् यथा %% . ## नश् भारतप्रसिद्धे तीर्थभेदे %% भाश् वश् 84 अश् . तच्च तीर्थं ब्रह्मावर्तसमीपस्थं तत्रैव विवृतिः . ## स्त्री 1 अष्टवर्षामां कन्यायाम् . %% अन्नदाकल्पः कालसङ्कर्षाशब्दे 2004 पृश् विवृतिः . 2 देवीभूर्तिभेदे तस्याः पूजादिविधायकं तन्त्रं कुब्जिका तन्त्रत्वेन प्रसिद्धम् तन्त्रसारे तत्प्रमाणं दृश्यम् . ## नश् कुबि--आच्छादने रन् ऋज्रेन्द्रेत्यादिना निश् . अरण्ये उज्ज्वलदत्तः . 2 कुण्डे 3 कुण्डले 4 तन्तौ 5 शरणे 6 शकटे च संक्षिप्तसारवृत्तिः . ## पुश् कुत्सितो ब्र(व्र)ह्मा वा टच् . कुत्सिते ब्र(व्र)ह्मणि टजभावपक्षे कुब्र(ब्र)ह्मन्शब्दोऽप्यत्र . ## उन्दने भ्वाश् परश् सकश् सेट् . कोभति अकोभीत् cukobha . çø bhàø màdhavasaümato'yam . ## naø kubha--ka . udake çø bhàø माधवः . कुभन्युशब्दे विवृतिः . ## त्रिश् कुभ--कर्मणि घञर्थे क कुभमुदकमिच्छति क्यच् वाश् अनङ् छन्दसि उ . आत्मनः सेकमिच्छति उदकस्य सेक्तरि %% भाश् . ## स्त्री कोः पृथिव्याः भा . पृथिवीच्छायायाम् %% ज्योतिश् . उपरागशब्दे 1285 पृश् विवृतिः . कुगतिसश् . 2 कुत्सितदीप्तौ . %% çø 5, 53, 9, %% bhàø . 3 tadyukte त्रिश् . ## पुश् कुं पृथिवीं बिभर्ति भृ--क्विप् . 1 भूधरे शैले 2 सप्तसंख्यायाम् . एकादिशब्दे 1508 पृश् विवृतिः कुभृद्रेस्रिकं सप्तशालाकचक्रम् ज्योतिश् . ## केलौ अदश् चुराश् उभश् अकश् सेट् . कुमारयति ते अचुकुमारत् त . कुमरयाम् बभूव आस चकार चक्रे . ## पुश् कुमारयति क्रीडोत, कुत्सितो मारो यस्मात्, कौमारयति दुष्टान् मृ--णिच्--अच् वा . 1 कार्तिकेये, नाट्यीक्तौ 2 युवराजे, अमश् 3 शुके पक्षिणि 4 अश्ववारके, 5 वरुणवृक्षे 6 पञ्चवर्षीये, बालके च मेदिश् . %% भागश् 10 श्रीधर धृतवचनम् . स्त्रियां वयोवाचित्वात् ङीष् . %% मनुः . 7 सिन्धुनदे शब्दरश् . 8 अर्हदुपासकभेदे हेमचश् . 9 शाकद्वीपेश्वरपुत्रभेदे 10 तदीयवर्षभेदे च विष्णुपुश् %<शाकद्वीपेश्वरस्यापि भवस्य सुमहात्मनः . सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त च . जलदश्च कुमारश्च सुकुमारो मणीवकः . कुमुदोदः, समोदाकिः सप्तमश्च महाद्रुमः . तत्संज्ञान्यपि तान्येव सप्तवर्षाण्यनुक्रमात्>% . 11 शुक्तिमत्पर्वतोद्भवे ऋषिकुल्याभेदे %<ऋषिकुल्याः कुमाराद्याः शुक्तिमत्पादसम्भवाः>% विष्णुपुश् . 12 सुन्दरे त्रिश् . 13 अविवाहितावस्थायामुपचारात् . %% पाश् . %% मनुः . अतएव अन्नदाकल्पे एकवर्षा भयेत्सन्ध्या इत्यादिना षोडशवर्षान्ताया अपि कुमारीत्व मुक्तम् . तत्र बालके %% ऋश् 5, 2, 1, कुमारस्य रेतः सिक्तं न सम्भवति शतश् ब्राश् 1, 4, 5, 7, %% मनुः नाट्योक्तिं विनापि काव्ये राजदारके कुमारशब्दः प्रयुज्यते . %<आप्तः कुमारानयनोत्सुकेन भोजेन दूतोरघवे विसृष्टः>% . %% रघुः %% रामाश् . विश्वसारोक्ते 15 मन्त्रमेदे पुश् 16 विद्यायां स्त्री ङीप् . मन्त्रविशेषाणां संज्ञाभेदाश्च तन्त्रसारे दर्शिता यथा विश्वसारे निबन्धे च . %% अथ मन्त्राणां दोषशान्तिः तदुक्तं तत्रैव %% . तथा . %% . तथा . %% तथा . %% तत्र विद्यायां %% मुण्डमाश् . 17 स्वरोदयेक्ते बालादिचक्रस्थे स्वरभेदे पुश् चक्रशब्दस्थबालादिचक्रे विवृतिः . tatra skande %% bhàø àø 66 aø . %% bhàø vaø 84 aø . tasya कन्दर्पापेक्षयाधिकसौकुमार्यात्तथात्वम् . 18 वालोपद्रावकग्रहभेदे %% सुश्रुतः . 19 शुद्धसुवर्णे नश् मेदिश् . संज्ञायां कन् . वरुणवृक्षे तिक्तशाके . स्वार्थे क . बालके हेमचश् . तस्येदं तस्य भावो वा अण् . कौमार शिशुत्वे बाल्यावस्थायां %% गीता . ## नश् . चक्रदत्तोक्ते घृतभेदे तल्लक्षणं यथा %<शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह . द्राक्षा सशर्करा शुण्ठी जीवन्ती जीरकं बला . शठी दुरालभा विल्वं दाडिमं सुरसः स्थिरा . मुस्तं पुष्करमूलञ्च सूक्ष्मैला गजपिप्पली . एषां कर्षसमैर्भागैर्धृतप्रस्थं विपाचयेत् . कषाये कण्टकार्याश्च क्षीरे तस्मिंश्चतुर्भुणे . एतत् कुमारकल्याणं घुतरत्नं सुखप्रदम् . बलवर्णकरं धन्यं पुट्यग्निबलवर्धनम् . छायासर्वग्रहालक्ष्मीक्रिमिदन्तगदापहम् . सर्वबालामयहरं दन्तोद्भेदं विशेषतः>% . ## त्रिश् कुमारं हन्ति हन--णिनि . शिशुमारके . ## पुश् कुमारं जीवयति जीव--णिच् अण् उपश् सश् . (जियापोता) जीवपुत्रवृक्षे रत्नमाश् . ## पुश् कुमाराणां दाता दा--बाश् इष्णच् . कुमार दातरि %% ऋश् 10, 34, 7, कुमारदेष्णाः कुमाराणां दातारः, bhà0 ## स्त्री भारतोक्ते तीर्थभेदे . %% भाश् वश् 81 अध्याये स्थितम् ## पुश् कुमारेण पाल्यते कर्मणि पालि--ल्युट् . शालिवाहने 1 नृपे हेमचश् . कुमारं पालयति पालि + ल्यु उपश् सश् . 2 बालकपालके त्रिश् . ## स्त्री भृ--क्यप् भृत्या भरणम् 6 तश् . कुमाररक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे . कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण् . कौमारभृत्य कुमाररक्षणोपायज्ञापके तच्छास्त्रांशे . शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधाशास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् . विवृतमुत्तरत्र तत्रैव यथा %% . तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा %% 1 . %% 2 . %% 3 . %% 4 . %% 5 . %% 6 . %% 7 . %% 8 . %% 9 . %% . %% रघुः . ## पुश् कुमारं कौमारं याति या--कु मित्रय्वादिश् निश् . युवराजे उज्ज्वलदत्तः ## स्त्री %% वृत्तश् रश् उक्ते 1 सप्ताक्षारपादके छन्दोभेदे . कुमारं सुन्दरं ललितं चेष्टितं, तादृशं ललितं, वा यस्य . 2 सुकुमारचेष्टायां नश् . 3 तद्युक्ते त्रिश् . ## पुश् कुमारं स्कन्दं वहति वह--णिनि . मयूरे शब्दरत्नाश् . कुमारवाहनत्वात्तस्य तथात्वम् . बह--स्वार्थे णिच् ल्युट् 6 तश् . कुमारवाहनमप्यत्र नश् . ## नश् कुमारस्य कार्तिकेयस्य सम्भवमधिकृत्य कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक् . कालिदास प्रणीते महाकाव्यभेदे . ## स्त्री कुमारं स्कन्दं सूते सू--क्विप् 6 तश् . 1 गङ्गायाम् 2 हैमवत्याञ्च हेमचश् . तयोस्तदुत्पत्तिस्थानत्वात् तथात्वम् कुमारजनन्यादयोऽप्यत्र ## पुश् यजुर्वेदसम्प्रायप्रवर्तके ऋषिभेदे %% शतश् ब्राश् 14, 5, 5, 22, ## स्त्री कुमारी--स्वार्थे क संज्ञायां कन्, कुमारण्वुल् वा . 1 अनूढकन्यायाम् 2 नवमल्लिकायां 3 स्थूलैलायां रत्नमाश् . 4 घृतकुमार्यां 5 कुमारीशब्दार्थे . भारतवर्षस्य नवसु खण्डेषु 6 खण्डभेदे यथाह सिश् शिश् . %% कशेरुशब्दे 1835 पृश् विवृतिः ## त्रिश् कुमारोविद्यतेऽस्य इनि . कुमारयुक्ते पुत्रिणा ता कुमारिणाः ऋश् 8, 31, 8 कुमारिणौ दम्पती इत्यर्थः सुपां सुबित्यादिना पाश् औस्थाने आच् . ## पुश् मीमांसकभेदे %% प्रबोधच0 ## स्त्री कुमार + प्रयमवयोवचनत्वात् स्त्रियां ङीष् . 1 अनूढकन्यायां वर्षभेदेन तन्नामभेदाः कालसङ्खर्षाशब्दे उक्ताः तन्त्रसारे तत्पूजाफलसहितानाममेदा अन्यथा उक्ता यया %% . तत्र कुमारीनिर्णयः जामले एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरखती . त्रिवर्षा त्रिविधा मूर्तिश्चतुर्वर्षा च कालिका . सुभगा पञ्चवर्षा तु . षड्वर्षा च उमाभवेत् . सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका . नवभिः कालसङ्कर्षा दशभिश्चापराजिता . एकादशे च रुद्राणी द्वादशाब्दे तु भैरवी . त्रयोदशे महालक्ष्मी द्विसप्ता पीठनायिकाः . क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका स्मृता . एबं क्रमेण संपूज्या यावत्पुष्पं न दृश्यते . प्रतिपदादिपूर्णिमान्तं वृद्धिभेदेन पूजयेत् . महापर्वसु सर्वेषु विशेषाच्च पवित्रके . महानवम्यां देकेशि! कुमारीञ्च प्रपूजयेत् . %% कन्यादानन्तु तत्तदेवताप्रीतये इति सम्प्रदायः . वस्तुतस्तु तत्तद्वर्षायाः कन्यायास्तत्तद्देवताबुद्ध्या शिवरूपत्वं सम्पदानीये विभाव्य दद्यादिति रहस्मार्थः कृष्णानन्दः . सं प्राप्ते द्वादशे वर्षे कुमारीत्यभिधोबते इति स्मृत्युक्तायां 2 द्वादशवर्षी यकत्यायाम् 3 पार्वत्याम् 4 नवमल्लिकायां 5 नदीभेदे 6 घृतकुमार्याम् तत्पर्यायगुणादि भावप्रकाशे उक्तं यथा %% . 7 अपराजितायां 8 जम्बुद्वीपांशभेदे कुमारिकाखण्डे 9 सहायां मेदिश् . 10 सीतायां हेमचश् 11 बन्ध्याकर्कट्याम् 12 स्थूलैलायां 13 मोदिनीपुष्पे . 14 तरुणीपुष्पे 15 श्यामापक्षिणि राजनिश् . ## नश् कुमारीभिः क्रीड्यतेऽनेन क्रीड--करणे ल्युट् ततः यावादिश् स्वार्थे क . कुमारीक्रीडासाधने द्रव्ये ## पुश् . 1 कानीने कन्याकालोत्पन्ने पुत्रे स च मातामहपुत्रः कानीनशब्दे विवृतिः . ततः प्रकारवचने स्थूलादिश् कन् . कुमारीपुत्रक तत्सदृशे tri0 ## पुश् 6 तश् . विवाहात् पूर्बं धर्षितकन्यायाः भर्तुः पितरि . ततः प्रकारे स्थूलाश् कन् . तत्सदृशे tri0 ## केलौ अदश् चुराश् उभश् अकश् सेट् . कुमालयति ते अचुकुमालत् त . कुमालयां बभूव आस चकार चक्रे ## पुश् कुमाल--ण्वुल् . सौवीरदेशे हेमचश् . ## नश् कौ मोदते मुद--क्विप् 7 तश् . 1 कैरवे मेदिश् 2 रक्तोत्पले त्रिकाश् . कुत्सिता मुदस्य . 3 कृपणे त्रिश् मेदिश् . 4 अप्रीते च त्रिश् शब्दरश् . कुगतिसश् . 5 कुत्सितमोदे स्त्री ## नश् कौ मोदते कुद--क 7 तश् . (सुंदि) कैरवे अमरः . %% पञ्चतश् . %% भावश् प्रश् तद्गुणा उक्ताः . 2 रक्तपद्मे मेदिश् 3 रूप्ये हेमचश् . 4 कर्पूरे पुश् राजनिश् अयमर्धचादि 5 शाल्मलिद्वीपस्थे वर्षपर्वतभेदे . कुन्दशब्दे उदाश् . 6 दक्षिणदिग्गजे अमरः तस्य श्वेतोत्पलनिभत्वात्तथात्वम् . कु भूमि मोदयति मुद--अन्तर्भूतण्यर्थेक . 7 विष्णौ %% विष्णुसश् . 8 पद्मे नश् त्रिकाश् . %% रामाश् उक्त लक्षणे 9 वानरभेदे . %% भाश् वश् 288 अश् . 10 विष्णुपारिषदभेदे . %% इत्युपक्रमे कुमुदः कुमुदाक्षश्च विष्यक्सेनः पतत्त्रिराट् भागश् 8, 21, 10 . 11 मेरोरुपष्टम्भगिरिभेदे पुश् . %% भाश् 5, 16, 1 %% तत्रैव 12 सर्पभेदे कुमुद्घतीशब्दे रघुवाक्यम् . कुमुदः कुमुदाक्षश्च तित्तिरः इलिकस्तथाश् भाश् आ 35 अश् 13 दैत्यभेदे च . ततः कुमुदाश् चतुरर्थ्यां ष्ठक् . कौमुदिक तत्सन्निकृष्टादौ त्रिश् . तत्रार्थे ष्ठच् . कुमुदिक तत्रार्थे tri0 ## नश् कुमुदानां समूहः कमलाश् खण्डच् . 1 कैरवसमूहे . 6 तश् . 2 कुमुदस्य भागे ## स्त्री कुमुदस्येव गन्धमर्हति ष्यङ् . कुमुदगन्धयुक्तायां स्त्रियां ततः करीषगन्ध्याशब्ददर्शितं कार्यम् . ## स्त्री सुश्रुतोक्ते क्षीरविषवृक्षभेदे . यथा %% . ## पुश् 6 तश् . चन्द्रे तस्य प्रकाशेन कुमुदस्य प्रकाशात्तस्य तथात्वम् . कुमुदपत्यादयोऽप्यत्र ## पुश् 6 तश् . चन्द्रे तत्प्रपाशकत्वात्तस्य तथात्वम् कुमुदसुहृत्कुमुदबान्धवादयोऽप्यत्र . ## स्त्री कुमुदानि सन्त्यस्यां मतुप् मस्य वः . कुमुदिन्याम् भरतः . ## स्त्री कुत्सितं मीदते मुद--क टाप् . 1 कुम्भिकायां (पाना) 2 गाम्भारीवृक्षे मेदिश् . 3 शालपर्णीवृक्षे 4 कट्फले राजनिश् . संज्ञायां कन् . कट्कले अमरः . गौराश् ङीष् . कुमुदी कट्फले स्त्री शब्दरत्नाश् . ## पुश् 6 तश् . कुमुदस्थाने ह्रदादौ %% मावः ## पु 1 नागभेदे 2 विष्णुपारिषदभेदे च कुमुदशब्दे udà0 ## पुश् पाणिन्युक्ते चतुरर्थ्यां ष्ठच्प्रत्ययनिमित्ते शब्दगणभेदे स च गणः %% . कुमुदिक कुमुदसन्निकृष्टदेशादौ त्रिश् स्त्रिर्या षित्त्वात् ङीष् . तत्रैवोक्ते तदर्थे ष्ठक्प्रत्ययनिमित्ते 2 शब्दगणभेदे स च गणः . %% . कौमुदिक तत्सन्नि कृष्टदेशादौ त्रिश् स्त्रियां षित्त्वात् ïãù . @<[Page 2113a]>@ ## नश् कुमुदस्येवाभिख्या शोभा यस्य श्वेतत्वात् . रौप्ये रजते धातौ शब्दचि0 ## पुश् कुमुदानामावासः . 1 कुमुदप्राये देशे हेमचश् 2 कुमुदाधारस्थाने च ## स्त्री कौ मोदते मुद--हर्षे क 7 तश् . कट्फले अमरः ## स्त्री कुमुदानि सन्त्यत्र देशे पुष्कश् इनि . 1 कुमुदयुक्तदेशे पुष्करिण्यादौ 2 कुमुदलतायां भरतः . %% भ्रमराष्टकम् . %% भावप्रश् तद्गुणा उक्ताः कुमुदानां समूहः खलादेराकृतिगणत्वात् इनि . 3 कुमु दसभूहे च . %% पञ्चत0 ## पुश् 6 तश् . चन्द्रे तदुदये कुमुदसंघप्र काशात्तस्य तथात्वं कुमुदिनीपत्यादयोऽप्यत्र pu0 ## पुश् 6 तश् . चन्द्रे कुमुदेश्वरादयोऽप्यत्र pu0 ## त्रिश् कुमुद + चतुरर्थ्यां ड्मतुप् झय इति मस्य वः . 1 कुमुदयुक्तदेशादौ %% रघुः स्त्रियां ङीप् . साच 2 कुमुदलतायाम् . %% शकुश् %% रघुः %% भाश् 4 . 9 . 64 कुमुदस्यास्ति मतुप् . 2 कुप्रीतियुक्ते त्रिश् स्त्रियां ङीप् %% भट्टिः मानिनीपक्षे कुमुद्युक्त स्त्रीपरत्वम् . 3 कुमुदनागस्य भगिन्यां इमा स्वसारञ्च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् . इत्युप क्रमे %% . %% रघुः ## पुश् 6 तश् . चन्द्रे कुमुद्वतीनाथतदीशादयोऽप्यत्र pu0 ## नश् 6 तश् . (वेरा) इतिख्याते कुमुदिनीवीजे %% भावप्र0 ## पुश् मोदयति मुद--णिच्--ण्वुल् 6 तश् . 1 विष्णौ हेमचश् सहि त्राणेन भारावतारणेन च पृथिव्या मोदक इति तस्य तथात्वम् . तस्येदमण् ङीप् . कौमोदकी तद्गदायाम् स्त्री @<[Page 2113b]>@ ## त्रिश् कुवि--अच् . बाहुकुण्ठे (कोपा) जटाश् %% अथश् 6, 138, 3 ## स्त्री कुबि--भावे अङ् . 1 सुगहनायामावृतौ दृढ वेष्टने अमेध्यादिदृष्टिवारणाय वैदिके 2 वेष्टनभेदे च %% त्रैत्तिश् . कुम्बयति आच्छायति अच् . 3 स्थूलशाटके स्त्री त्रिका0 ## स्त्री कुबि--यत् . एकार्थप्रतिपादके विध्यर्थवादात्मके वेदैकदेशब्राह्मणवाक्य भेदे माधवः . %% शतश् ब्राश् 11 . 5 . 7 . 10 . ## पुश् कुं भूमिं कुत्सितं वा उम्भति उन्भ--पूरणे अच् शकश् . 1 घटे, 2 ह्रदोगभेदे, 3 हस्तिशिरःस्थमांसपिण्डद्वये, %% प्रसन्नराघवम् . 4 कुम्भकर्णस्य पुत्रे, 5 वेश्यापतौ, मेदिश् 6 प्राणायामाङ्गे श्वासरोधके चेष्टाभेदे, दशद्रोणा भवेत् खारी कुम्भस्तु द्रोणविंशतिरित्युक्ते 7 परिमाणभेदे %% मनुः . ज्योतिषप्रसिद्धे मेषावधिके 8 एकादशराशौ च . 9 गुग्गुलौ, 10 त्रिवृति च नश् . तत्रघटार्थककुम्भलक्षणमुक्तं हेमाश् दाश् परिभाषाप्रश् विष्णुधर्मोत्तरे %% . %% हेमाश् . तान्त्रिकमानन्तु तन्त्रसाश् गौतमीये %% . प्राणायामाङ्गकुम्भकपरकुम्भप्रकारः विधाश् पाश् उक्तोयथा %% याज्ञश् %% शङ्ख्यः . विवृतमेतत् पातश् सूश् भाष्यविवरणेषु यथा %% सूश् %% भाष्यम् %<आसनानन्तरं तत्पूर्बकतां प्राणायामस्य दर्शयन् तल्लक्षणमाह रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वासयोर्गतिविच्छेद इति प्राणायामसामान्यलक्षणमेतदिति तथाहि यत्र बाह्यवायुराचम्यान्तर्धार्यते पूरके . तत्रापि श्वासप्रश्वासयीर्गतिविच्छेदः यत्रापि कोष्ठोवायुर्विरेच्य वहिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः एवं कुम्मकेऽपि इति तदेतद्भाष्ये णीच्यते . सत्यास नेति>% वाचस्पतिविवरणम् . %% så0 %% एवं तृतीय एवं मृदुरेवं मध्य एवं तीव्र इति सङ्ख्यापरिदृष्टः स खत्वयमेवमभ्यस्तो दीर्घसूक्ष्मः भाष्यम् %% विवश् %% सूत्रम् %% भाष्यम् %% . %% विवरणम् %% सूश् प्राणायाममभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म यत्तदाचक्षते . महामोहभयेन इन्द्रजालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्ये नियुङ्क्ते इति तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासात् दुर्बलं भवति प्रतिक्षणं च क्षीयते . तथाचोक्तम् %% किञ्च धारणासु च योग्यता मनसः प्राणायामाभ्यासादेव . %% वचनात् भाष्यम् प्राणायामस्यावान्तरप्रयोजनमाह ततैति . आव्रियतेऽनेन बुद्धिसत्वप्रकाशैत्यावरणं क्लेशः पाप्मा च . व्याचष्टे प्राणायाममिति . ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्वप्रकाशः विवेकस्य ज्ञानं विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयं भव्योयप्रवचनीयादीनां कर्तरि निपातनस्य प्रदर्शनार्थत्वात् कोपनीयरञ्जनीयवत् अत्रापि कर्तरि कृत्यप्रत्ययः . कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं क्लेशं लक्षयति अत्रैवागमिनामनुमतिमाह यत्तदाचक्षत इति . महामोहोरागः तदविनिर्भागवर्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते . अकार्यमवर्मः . ननु प्राणायामश्चेत् पाष्मानं क्षिणोति कृतं तर्हि तप्रसेत्यतआह दुर्बलं भवतीति न तु सर्वथा क्षीयते अतस्तत्प्रक्षयाय तपोऽपेक्ष्याते इति अत्राप्यागमिनामनुमतिमाह तथा चोक्तमिति . मनुरप्याह %% प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता %% इति किञ्च व्यासः %% विवरणम् प्राणायामशब्दे विवृतिः कुम्भमानमुक्तं हेमाश् दाश् खश् परिभाषाप्रकरणे भविष्यपुराणे %% . विष्णु धर्मोत्तरे %% . वैद्यकपरिभाषायां कर्षशब्दे दर्शितं %% भावश् प्रश् वाक्यम् . कुम्भराशिस्तु धनिष्ठाशेषार्धशतभिषापूर्वभाद्रपदात्रिपादाद्मकः स च 360 अंशैर्विभक्तस्य राशिचक्रस्य 300 त्रिशतोत्तरत्रिंशदंशात्मकः . तस्य स्वरूपादिकमुक्तं नीलश् ताश् %% . तस्य स्वामी शनिः . स च स्थिरराशिः %% इत्युक्तेः . स च पुष्कराख्यः %% ज्योश् तश् . स च द्विपदराशिः . %% तत्रोक्तेः %% तत्रैवोक्तेः तद्राशेः सिंहं विना सर्वे राशयोवश्या जलजरा भक्ष्याः . स च राहोर्मूलत्रिकोणम् . %% इत्युक्तेः . तत्र तुलादितो नवांणा ग्राहाः %% इत्युक्तेः कुम्भापेक्षया तुलाराशेर्नवमत्वात्तस्य चरत्वाच्च तथात्वम् तस्य लङ्कायामुदयमानं उदयशब्दे 1130 पृश् दर्शितम् . देशभेदे तु भिन्नकालेनेति लग्नकालशब्दे विवृतिः . 11 प्रह्लादपुत्रभेदे %% bhàø àø 65 aø %% harivaüø 42 a0 ## puø kumbha + स्वार्थे कश् कुम्भ इव कायति प्रकाशते निश्चलत्वात् कै--क वा . प्राणयामाङ्गे वायुरोधन ध्यापारभेदे कुम्भशब्दं विवृतिः . %% yàø smçø . @<[Page 2116a]>@ ## puø kumbha iva कर्णावस्य . रावणानुजे राक्षसभेदे स च विश्रवसः केकस्यां जातः तदुत्पत्तिकथा रामाश् उत्तश् काश् सुमालिकन्यया केकस्या अग्निहोत्रकाले सन्ध्यासमये पुत्रमभिलष्यन्त्या प्रार्थितेन विश्रवसा राक्षस योनिपुत्रप्राप्ति रूपो वरोदत्तः . यथा %% इत्युपक्रमे %% इति रावणोत्पत्तिमुक्त्रा %% इति . भाश् वश् 174 अश् तु पुष्पोत् कटातस्तस्योत्पत्तिरुक्ता यथा %% . तस्य ब्रह्मतोवरप्राप्तिरुक्ता रामाश् उश् काश् 10 सर्गे यथा %% स च रामेण हत इति रामाश् स्थितम् भारते तु लक्ष्मणेन निहत इति स्थितम् यथा भाश् वनश् 286 अश् %% . उत्पत्तौ बधे च विरोधस्तु कल्पभेदात् समाधेयः . स च विष्णुपारिषदविजयावतारः सनत्कुमारादिमुनिशापात् आसुरभावमापेदे तत्कथा भागश् अनुसन्धेया . ## स्त्री कुम्भाख्या कामला . भावप्रश् उक्ते कामलारोगभेदे . %% तत्र कोष्ठाश्रयां कामलामाह %% अधिकं कामलाशब्दे 1899 पृश् उक्तम् . सुश्रुते तु कुम्भाह्वयमित्युक्तं यथा %% इत्युपक्रम्य %% इत्युक्त्वा कामलालक्षणादिकमुक्त्रा च %% तेन कम्भैत्येव तस्या नामान्तरम् . ## पुंस्त्री कुम्भं करोति कृ--अण् उपश् सश् . (कुमार) 1 जातिभेदे अमरः . सा च जातिः %% उसनसोक्ता ब्रह्मवैवर्तेतु %% इति %% इति पुराणान्तरं तेन उत्तमाधमवर्णसङ्करत्वात् जाति भेदस्तु देशभेदेन व्यवस्थाप्यः . जातित्वात् स्त्रियां ङीष् . 2 कुम्भकारके त्रिश् स्त्रियां टाप् सिश् कौश् मुग्धबोधमते ततोऽपि ईप् तन्मते षण्प्रत्ययविधानात् . %% उद्भटः 3 कुक्कुभविहगे पुंस्त्रीश् हेमश् स्त्रियां ङीष् . ## स्त्री कुम्भस्येव कार आकारोयस्याः कप् अतैत्त्वम् . 1 कुलत्थायाम् (कुरथि कलाइ) राजनिश् तस्यास्तदाकारत्वात् तथात्वम् . कुम्भंकरोति कृ--ल्वुल् . कुम्भकारक कुम्भकर्तरि त्रिश् स्त्रियां टाप् अतैत्त्वम् . ## स्त्री कुम्भस्येव कार आकारोऽस्याः गौराश् ङीष् . 1 कुलत्थायाम् राजनिश् 2 मनःशिलायां जटाधश् कुम्भकारस्य कुलालस्य पत्री ङीष् 3 कुलालभार्यायाञ्च . ## पुश् कुम्भः केतौ ध्वजे यस्य . शम्बरासुरसेनापतिभेदे %% हरिश् 163 a0 ## नश् नरश् जश् उक्ते चक्रभेदे . चक्रशब्दे विवृतिः . ## पुश् कुम्भाज्जायते जन--ड 5 तश् . 1 अगस्त्ये मुनौ कुम्भयोनिशब्दे विवृतिः . 2 वशिष्ठे मुनौ 3 द्रोणाचार्ये च 4 घटजाते त्रिश् कुम्भजन्मकुम्भजातादयोऽप्यत्र . ## स्त्री कुम्भ इव तुम्बी . अलाबूभेदे राजनिश् तद्गुणास्तत्रैवोक्तायथा %% ## स्त्री कुम्भिकायां (पाना) शब्दरत्ना0 ## पुश् कुम्भैव नाभिरस्य अच्समाश् . बलिदैत्यपुत्रभेदे %% हरिवश् 2 a0 ## बहुब्रीहौ पादशब्दान्त्यलोपङीष्निपातन निमित्ते शब्दगणभेदे स च गणः %% . ## त्रिश् कुम्भ इव स्फीतः पादोऽस्य कुम्भपद्याश् स्त्रीत्वेन विशेषोक्तेर्नान्त्यलोपः . घटतुल्यपादयुक्ते श्लीपदरोगयुते स्त्रियां कुम्भपद्याश् अन्त्यलोपः ङीष् च . कुम्भपदी इतिभेदः . ## पुश् कुम्भे मण्डूक इव . कुम्भमात्रगम्यदेशतया निन्द्ये . पात्रेसमितादित्वात् क्षेपेऽस्य समासः तेन नास्य समासान्तरघटकता . युक्त्यारोह्यादित्वात् आद्युदात्तोऽयम् ## स्त्री %% कुम्भमुद्रिका सा तन्त्र सारोक्ते मुद्राभेदे कलसमुद्रादयोऽप्यत्र स्त्री ## पुश् कुम्भः योनिरुत्पत्तिस्थानमस्य . 1 अगस्त्ये मुनौ %% रघुः . 2 वशिष्ठे मुनौ . तयोः यथा च ततौत्पत्तिस्तथाह रामाश् उश् काश् 93 अश् %% इति तस्य तस्यां शापमुक्त्वा %% . अत्रैवमाख्यायिका प्रथममुर्वशीं मित्रो दृष्ट्वा तामागन्त्रितवान् तयाच त्वन्निवासमागमिष्यामीत्युक्तस्तदा वरुणलोकस्थ एव मित्रस्तद्दर्शनाद्धटस्खलितं निजतेजः कुम्भे उत्सृज्य स्वन्निवास जगाम पश्चाद्वरुणोऽपि तां दृष्ट्वा स्खलितं तेजः कुम्भे व्यसृजत् ततोमित्रनिवासंगता मित्रेण शप्ता चेति . रामाश् श्लोकस्यायमर्थः नाहं सुतस्तवेति यद्यपि मित्रेणापि कुम्भे रेत उत्सृष्टं तथापि तवैकस्य पुत्रो न भवामीत्युक्त्वाऽपाक्रामत् . एवमुक्तौ वीजमाह तद्धि तेजइति अगस्त्योत्पत्तिहेतुभूतं मित्रस्व तेजः पूर्वमुर्वशीनिमित्तवरुणवीर्यविसर्गात्पूर्ब माहितं यस्मिन् कुम्भे तस्मिन्नेव कुम्भे वारुणं तेजः समभवत् संगतमभवत् यत्र कुम्भे मित्रस्व तेज आसीत् अतस्तेजोन्तरसंगमादुत्पत्तेर्नैकस्य तव सुत इत्युक्तमगस्त्येन मित्रं प्रति . %% भागश् 6 . 18 . 5 . 3 अप्सरोभेदेस्त्री %% भाश् वश् 43 अश् . 4 द्रोणाचार्ये पुश् तदुपत्तिकथा द्रोणशब्दे वक्ष्यते 5 द्रोणपुष्पीवृक्षे पुश् राजनि0 ## पुश् अग्निभेदे . %% भाश् वश् 218 अश् अग्निवंशवर्णने . कुम्भस्थितं रेतः कारणमस्य . 2 अगस्त्ये 3 वसिष्ठे मुनौ तयोर्यथा तथात्वं तथा कुम्भयोनिशब्दे उक्तम् ## स्त्री कुम्भं कुम्भाकारं लाति ला--क . (मुण्डिरी) मुण्डीरिकालतायाम् रत्नमा0 ## नश् 6 तश् . कुम्भस्थे गर्ते अन्तोदान्तोऽयम् ## पुश् कुम्भ इव वीजसस्य (रोठा) करञ्ज भेदे राजनि0 ## स्त्री कुम्भपाकार्थं शाला . (पोयान) (कुमारशाला) कलसपाकार्थे गृहे हेमच0 ## पुश् कुम्भयोर्हस्तिशीर्षस्थमांसपिण्डयोः सन्धिः . आरक्षाख्ये हस्तिकुम्भमध्यस्थाने त्रिका0 ## पुश् संभवत्यस्मात् सम् + भू--अपादानेऽप् कम्भः सम्भवोऽस्य . 1 अमस्त्ये 2 वसिष्ठे 3 द्रोणाचर्येच तत्रागस्त्यवशिष्ठयोस्ततौत्पत्तिकथा कुम्भयोनिशब्दे उक्ता ## नश् सुश्रुतोक्ते कलसे एकादशशतव सरोषिते घृतभेदे %% . ## स्त्री कुत्सित वृत्त्या उम्भा पूर्तिरस्याः शकश् . वेश्यायां शब्दभा0 ## पुश् कुम्भैवाण्डोऽस्य . वाणासुरस्य मन्त्रिभेदे %% हरिवश् 175 अश् %% हरिवश् 188 अश् . स्वार्थे क . तत्रैव . सच कुष्माण्डे नश् गौरकुष्माण्ड्याम् स्त्री राजनि0 ## पुश् 6 तश् . शनिग्रहे तस्य तदधिपत्वात् कुम्भातीशादयोऽप्यत्र pu0 ## स्त्री कुम्भस्तदाकारोऽस्त्यस्याः ठन् . (पाना) जलो रेजाते तृणभेदे अमरः . तत्पर्यायादि भावप्रश् उक्तं यथा %% . 2 पाटलावृक्षे 3 द्रोणपुष्प्याञ्च राजनिश् . %% माधवोक्ते 4 नेत्रवर्त्मस्थरोगभेदे सुश्रुते दीर्घमध्यत्वेनायं पठितः यथा %% इत्युपक्रम्य कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः . आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः . तेन माधवग्रन्थे दीर्घमध्यपाठः समुचितः . कुम्भीक पिडकेत्यत्र पुंवद्भावआर्षः . कुम्भा--स्वार्थे क . 5 वेश्यायाम् शब्दमाला 6 कट्फले भावप्रश् कट्फलशब्दे तद्वाक्यादि ## पुंस्त्रीश् कुम्भोऽस्त्यस्य इनि . 1 हस्तिनि 2 कुम्भीरे हेमचश् स्त्रियां ङीप् . 3 गुग्गुलौ जटाश् . 4 कल सरधारिणि त्रिश् स्त्रियां ङीप् %% ऋश् 1 . 191 . 14 . ङीवन्तः . 5 जयपालवृक्षे राजनिश् कुम्भिवीजं जयपालवीजमित्युक्तेः 6 पृथिव्यां %% माश् 20, 54 श्लोश् व्याश् मल्लिनाथधृतकोषात् . ## स्त्री कुम्भिना पाकोयस्याः गौराश् ङीष् . कट्फले भावप्रश् शब्दकल्पद्रुमः भावप्रश् कट्फलपर्याये कट्फलशब्दे दर्शिते तद्वाक्ये कुम्भिकाऽपिचेत्येव पाठः क्वचित् कुम्भिपाक्यपीति पाठः तन्मूलं मृग्यम् . ## कुम्भिनः गजस्य मदः . हस्तिमदे गन्धद्रव्यभेदे राजनि0 ## पुश् कु--उम्भ--इलच् शकश् . 1 चौरे 2 श्लोकांर्थचौरे 3 शालमत्स्ये 5 श्याले च हेमच0 ## स्त्री कुम्भ + अल्पार्थे ङीष् . 1 क्षुद्रे कुम्भे तदाकृतित्वात् 2 उखायां 3 पाटलावृक्षे 4 कुम्भिकायां वरिपर्ण्याम् (पाना) 5 कट्फले च हेमचश् कोङ्कणे प्रसिद्धे कुम्भीपुष्पे 6 पर्पटवृक्षे . अस्य शुणाः %% राजनिश् 7 दन्तीवृक्षे राजनिश् . तत्र जातादि कत्र्याश् ढकञ् . कौम्भेयक तत्र जातादौ त्रिश् . कर्णादिश् चतुरर्थ्यां फिञ् . 5 कौम्भायनि तत्सन्निकृष्टदेशादौ त्रिश् . @<[Page 2119b]>@ ## puø कुम्भीव कायति कै--क . 1 पुन्नागवृक्षे . रत्नमाश् 2 कुम्भिकायां (पाना) कुम्भीकवीजप्रतिमाः सुश्रुतः सुश्रुते अयं प्रियङ्ग्वादिगणे उक्तः यथा %% . तत्र पुन्नागस्य पृथक्कीर्तनात् कुम्भिकापरत्वम् . सुश्रुते नेत्ररर्त्मस्थे 3 रोगभेदे कुम्भिकाशब्दे तद्वाक्यमुदाहृतम् तत्रोक्ते 4 शूकरोगोपद्रवभेदे च यथा %% इति विभज्य तल्लक्षणमुक्तं यथा %% कुम्भिका रक्तपित्ताभ्यामिति भावप्रश् ह्रस्वमध्यपाठस्तु लिपिकरप्रमाद्यत् . ततः समूहे खलादिश् इनि . तद्रोगसमूहे स्त्री %% %% सुश्रुतः सुश्रुतोक्ते क्लीवभेदे पुश् %% %<आसेक्यश्च सुगन्धी च कुम्भीकः सेर्ष्यकस्तथा . अरेतसैपे ज्ञेया अशुक्रः पण्डसंज्ञितः>% तल्लक्षणं तत्रोक्तम् . ## कुम्भीमितं धान्यमस्य वा कप् . वर्षभोग्यसञ्चितधान्ये गृहस्थमेदे %% मनुः %% %% याज्ञबल्क्येन गृहस्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् . मनुरपि यदा वानप्रस्थस्यैव %% इत्यनेन समासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्य गृहिणः समुचितः संवत्सरसञ्चयः कुल्लूश् . मेधातिथिस्तु यावता धान्यादिधनेन बहुभृत्यदारादिमतः त्रिसंवत्सरस्थितिर्भवति तावत् सुवर्णादिधनवानपि कुशूलधान्यक इत्यभिधाय कुम्भी उष्ट्रिका षाण्मासिकधान्यादिनिचयः कम्भीधान्यक इति व्याख्यातवान् . गोविन्दराजस्तु कुशूलधान्यक इत्येतद्व्याचक्षाणः धान्यकोष्ठसञ्चयो वा स्यात् द्वादशाहमात्रपर्याप्तधनः इति कुम्भीधान्यक इत्येतद्व्याचष्टे . उष्ट्रिकाप्रमाणधान्यादिसञ्चयोवा षडहमात्रपर्याधनः इति . तेन 2 तदर्थयोरपि ## पुश् कुम्भीव नसा नासायस्या . 1 क्रूर सर्पे मेदिश् 2 रावण मातृष्वस्रेय्यां लवणासुरजनन्यां स्त्री ङीष् . तदुत्पत्तेः तस्या मधुदैत्येन हरणस्य च कथा रामाश् उत्तरश् काश् 25 अश् विभीषणस्तु संक्रद्धो भ्रातरं वाक्यमब्रवीत् . श्रूयतामस्य पापस्य कर्मणः फलमागतम् . मातामहस्य योऽस्माकं ज्येष्ठोभ्राता सुमालिनः . माल्यवानिति विख्यातोवृद्धः प्राज्ञोनिशाचरः . पितृज्येष्ठो जनन्या नोह्यस्माकं चार्य कोऽभवत् . तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् . मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा . भवत्यस्माकमेवैषा भ्रातॄणां धर्मतःस्वसा . सा हृता मधुना राजन्नसुरेण बलीयसा . यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते . कुम्भकर्णे महाराज! निद्रामनुभवत्यथ . निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान् . धर्षयित्वा हृता राजन्! गुप्ताप्यन्तः पुरे तव . श्रुत्वापि तन्महाराज! क्षान्तमेव हतोन सः . यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः . तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मतेः . अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते . विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः . दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सागरः . ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः . कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तुनः . भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः . वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः . अद्य तं समरे हत्वा मधुं रावणनिर्भयम् . सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्वृतः . अक्षोहिणीसहस्राणि चत्वार्यग्य्राणि रक्षसाम् . नानापहरणान्थाशु निर्ययुर्युद्धकाङ्क्षिणाम् . इन्द्र जित्त्वग्रतः सैन्यात्सैनिकान् परिगृह्य च . जगाम रावणो मध्ये कुम्भकर्णश्व पृष्ठतः . विभीषणश्च धर्मात्मा लङ्कायां धर्ममाचरत् . शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति . खरैरुष्ट्रैर्हयैर्दृप्तैः शिशुमारैर्महोरगैः . राक्षसाः प्रययुः सर्वे कृत्वा'' काशं निरन्तरम् . दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतै . रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन् हि पृष्ठतः . स तु गत्वा मधुपुरं प्रविश्य च दशाननः . न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् . सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता . तस्य राक्षसराजस्य त्रस्ता कुम्भीनसो तदा . तां समुत्थापयामास न भेतव्यमिति ब्रुवन् . रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते . साऽब्रवीद्यदि मे राजन्! प्रसन्नस्त्वं महाभुज! . भर्तारं न ममेहाद्य हन्तुमर्हसि मानद! . नहीदृशं भय किं चित्कुलस्त्रीणामिहोच्यते . भयानामपि सर्वेषां वैधव्यं व्यसनं महत् . सत्यवाग्भव राजेन्द्र! मामवेक्षस्व याचतीम् . त्वयाप्युक्त %% तस्याः पतिपुत्रयोश्चरितवर्णनं रामाश् उत्तश् 61 अश् यथा %% . सचासुरः शत्रुघ्नेन हतः तत्कथा रामाश् उत्तश् . 63 अश् . स (शत्रुत्नः) मुमोच महावाणं लवणस्य महोरसि . उरस्तस्य विदार्याशु प्रविवेश रसातलम् . ## पुश् बलिदानवे %<शम्बरस्य च या माया या माया नमुचेरपि . बलेः कुम्भीनसेश्चैव सर्वास्तायोषितोविदुः>% bhàø àø 2238 a ## puø narakabhede कारणसहितं तत्स्वरूपमुक्तं भागश् 5 26 16 महारौरवः कुम्भीपाकः कालसूत्र ञ्चेत्यादिना नरकान् विभज्य %% %% मनुः . %% प्राश् तश् . ## पुंस्त्रीश् कुम्भिनं हस्तिनमपोरयति ईर--अण् . जलजन्तुभेदे नक्रे अमरः स्त्रियां ङीष् . %% भाश् आनुश् 111 अश् . कर्मविपाकशब्दे विवृतिः . ## स्त्री कुम्भीरोपपदा मक्षिका शाकश् तश् . (कुमीरे पोका) कीटभेदे हाराश् . ## नश् %% रुद्रयाश् उक्ते आसनभेदे ## पुंस्त्री कुम्भीर + रस्य लः . कुम्भीरे अमरम ला स्त्रियां ङीष् . संज्ञायां क . चौरभेदे कुम्भिलशब्दार्थे ## नश् 6 तश् . जयपालवृक्षवीजे राजनिश् . ## पुश् शिवपारिषदभेदे . %% रघुः . कुम्भतुल्यमुदरमस्य . तथोदरे त्रिश् स्त्रियां ङीष् ## पुश् kutsitena yauti yu--ac . asurabhede %% çø 4 .16 . 12 . %% bhàø %<श्रुष्णं पिप्रुं कुयवं वृत्तमिन्द्र . यदाबधीः>% ऋश् 1, 103, 8 . कुगतिसश् . 2 कुत्सिते धान्ये %% çø 1 . 104 . 3 . %% yajuø 18 . 11 %% vedadã pa0 @<[Page 2121b]>@ ## puø asurabhede %% çø 1 . 174 . 7 . %% bhà0 ## शब्दे तुदाश् परश् अकश् सेट् . कुरति अकोरीत् . चुकोर कुरटः . ## स्त्री कुर--क सैव कायति कै--क . सल्लकीवृक्षे राजनिश् . ## पुंस्त्री कुरं शब्दं करोति कृ--अच् पृश् मुम् . सारसपक्षिणि हेमचश् स्त्रियां ङीष् . ## पुंस्त्रीश् कुरमित्यव्यक्तं शब्दं कुरति कुर--क . सारसखगे हाराश् स्त्रियां ङीष् . ## पुंस्त्रीश् कौ रङ्गति--अच् . %% इत्युक्तचिह्ने 1 मृगभेदे 2 मृगमात्रे अमरः स्त्रियां ङीष् . %% भागश् व्याश् श्रीधरः तन्मांसगुणा भावप्रश् यथा %% 2 तारलोहे 3 तीर्थभेदे नश् करतोयां कुरङ्गे च त्रिरात्रे पोषितोनरः . अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः भाश् आनुश् 25 अश् . स्यार्थे क . कुरङ्गक तत्रार्थे ## स्त्री कुरङ्गस्येव नयनमस्याः . सुन्दरनेत्राय स्त्रियां %% उद्भटः . कुरङ्गाक्ष्यादयोप्यत्र %% कर्पूरस्तवः . ## पुश् 6 तश् . मृगमदे गन्धद्रव्ये राजनिश् तस्य तन्नाभेर्जातत्वादभेदोपचारात्तथात्वम् कस्तूरीशब्दे गुणाद्युक्तम् . ## पुंस्त्रीश् कौ रङ्गं मिमीते मा--ड . हरिणमेदे कुरङ्गे मृगे त्रिकाश् स्त्रियां ङीष् . ## स्त्री कौ--रङ्गोऽस्त्यस्य ठन् . मुद्गपर्ण्याम् राजनि0 ## पुंस्त्रीश् कुरे शब्दे चिल्लति चिल्ल--शैथिल्ये अच् . कर्कटे हेमचश् स्त्रियां टाप् . ## पुंस्त्रीश् कुर--अटन् किच्च . चर्मकारे त्रिकाश् स्त्रियां जातित्वात् ङीष् ## पुश् कुर्यते शब्द्यते कुर--कर्मणि अण्टक् . पोतझिण्टाम् स्वार्थे क . तत्रार्थे अमरः . ## पुश् कुर--अण्डक् 1 साकरुण्डवृक्षे राजनिश् . 2 अण्डवृद्धिरोगे हेमचश् तन्निदानादि माधवनिदानोक्तं यथा%% ## पुश् कुरण्टक + पृषोश् . कुरण्टकवृक्षे रायमुकुटः ## पुंस्त्रीश् कुड् शब्दे क्ररन . (कुरल) विहगे अमरः स्त्रियां जातित्वात् ङीष् . %% भाश् वश् अश् 9108 %% भाश् सश् 2351 ङीषन्तः 2 मेष्यां हेमचश् . ## पुश् कुररस्याङ्घ्रिरिव . देवसर्षपे राजनि0 ## स्त्रीश् %% इत्युक्त लक्षणे चतुर्दशाक्षरपादके वर्णवृत्तभेदे . %% मावः . ## पुंस्त्रीश् कुरर + रस्य लः . स्वनामख्याते पक्षिभेदे स्त्रियां जातित्वात् ङीष् . 2 चूर्णकुन्तले पुश् धरणिः . ## पुश् अल्पमकरन्दवत्त्वादलीनामीषद् रवो यत्र . 1 रक्तभिण्ट्याम्, 2 कुरवके, शब्दरश् 3 सितमन्दारे च . कुगतिसश् . 4 कुत्सितशब्दे . बहुश् . 5 तथाशब्दयुक्ते त्रिश् . ततः स्वार्थे क . तेष्वेवार्थेषु(कुडचि) इति ख्याते 6 पुष्पवृक्षे . %% माघः . ## पुश् कुत्सितोरसोऽत्र . 1 मद्यभेदे बहुश् . 2 कुत्सितरसयुक्ते त्रिश् . 3 गोजिह्वालतायां स्त्री टाप् . कुगतिसश् . 2 kutsite rame puø . @<[Page 2122b]>@ ## पुंस्त्रीश् कुलाह + लस्य रः . ईषत्पाण्डुवर्णे कृष्णजङ्घे अश्वभेदे हेमचश् . ## स्त्री कुं भूमिं राति रा--क गौराश् ङीष् . तृणधान्यभेदे राजनिश् . ## नश् %% उणाश् कीरन् उच्च . 1 मैथुने उज्ज्वदत्तः . 2 शीर्षावयवमेदे च . %% अथश् 6, 138, 3, स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओ पसः çø 10, 85, 8, ## puø kç--ka ucca . 1 चन्द्रवंश्ये आजमीढनृपप्रपौत्रे 1 राजभेदे %% भागश् 9, 22, 3, यथा च तस्य तपत्यामुद्भयः तथोक्तं bhàø àø 134 aø %% tato'rjuna! . कुरोर्निवासः जनपदे अणोलुप् लुपि व्यक्तिवद्वचनता . 2 तदीयनिवासदेशभेदे पुश् भूम्नि . %% सिश् कौश् . स च देशः वृहश् सश् 14 अश् कूर्मविभागे %% मध्यस्थतयोक्तं तत्सीमादि च हस्तिनापुरमारभ्य कुरुक्षेत्रस्य दक्षिणे . पञ्चालपूर्बभागे तु कुरुदेशः प्रकीर्तितः, इति शक्तिसङ्कमतन्त्रे उक्तम् . %<à मत्स्येभ्यकुरुपाञ्चालदेश्याः>% भाश् कश् 208 श्लोकः . तेषां राजनि अण बहुषु तस्य लुक् . 3 तद्देशराजे पुश् भृस्नि %% शतश् व्राश् 2, 5, %% गीता . %<श्रियः कुरूणामधिपस्य पालनीम्>% किराश् तस्येदम् अण् . कौरव तदपत्ये पुंस्त्री %<ऋक्षात् स वरणो जज्ञे कुरुः संवरणात्तथा . यः प्रयागमतिक्रस्य कुरुक्षेत्रञ्चकार ह . पुण्यञ्च रमणोयञ्च पुण्यकृद्भिर्निषेवितम् . तस्यान्ववायः सुमहान् यस्य नाम्ना स्थ कौरवाः>% हरिवं 033 अश् कुर्याश् अपत्येण्य . कौरव्य तदपत्ये पुंस्त्री बहुषु तस्य लुक् . क्वचिन्न %% वेणीसंश् . कौरव्ये साधवः अण् . कौरव्या इति तु माधवः . %% इति स्त्रियां लुकि नृजतित्वादृङ् कुरूः . 4 ओदने मेदिश् . 5 कण्ठकारिकायां शब्दचश् पियव्रतराजपौत्रे 6 आग्नीध्रराजपुत्रभेदे %% भागश् 5 स्कश् 28 अश् 19 श्लोश् तत्पुत्रकुरुराज्यत्वेन 7 उत्तरकुरुनामके तद्वर्षे च . तत्प्रमाणञ्च उत्तरकुरुशब्दे 10 94 पृश् दर्शितम् . पुराणसर्वस्वे विष्णुपुश् %% इति . अतस्तत्पुत्रनवकनाम्ना नवानां वर्षाणां ख्यातिरिति . तत्सन्निवेशादिकं तत्रैवोक्तं यथा %% . विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपममः किराश् 8 यज्ञादिकर्तरि त्रिश् कुरुश्रवणशब्देउदाश् . ## पुंनश् कुरव इव विस्तीर्णः कन्दोऽस्य कप् . मूलके (मूलो) शब्दमाला . ## स्त्री श्यामाशक्तिभेदे %% श्यामाकवचम् ## नश् कुरुणा चन्द्रवंश्यनृपभेदेन कृष्टं क्षेत्रम्, करुदेशान्तरगतं वा क्षेत्रम् शाकश् मध्यपदलोपः . तीर्थभेदे तद्विवृतिः भाश् शल्यश् 53 अश् ऋषय ऊचुः . प्रजापतेरुत्तरवेदिरुच्यते सनातनी राम! समन्तपञ्चकम् . समीजिरे तत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः . पुरा च राजर्षिवरेण धीमता बहूनि वर्षाण्यमितेन तेजसा . प्रकृष्टमेतत् कुरुणा महात्मना ततः कुरुक्षेत्रमितीह पप्रथे . राम उवाच . किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना . एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः! . ऋषय ऊचुः . पुरा किल कुरुं नाम कर्षन्तं सततोत्थितम् . अभ्येत्य शक्रस्त्रिदिवात् पर्यपृच्छत कारणम् . इन्द्र उवाच . किमिदं वर्तमे राजन्! प्रयत्नेन परेण च . राजर्षे . किमभिर्मतं येनेयं कृत्यते क्षितिः . कुरुरुवाच . इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो! . ते गमिष्यन्ति सुकृतान् लोकान् पापविवर्जितान् . अवहस्य ततः शक्रो जगाम त्रिदिवं पुनः . राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुन्धराम् . आराभ्यागम्य चैवैनं भूयो भूयोऽवहस्य च . शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह . यदा तु तपसोग्रेण चकर्ष वसुधां नृपः . ततः शक्रोऽब्रवीद्देवान्राजर्षेयच्चिकीर्षितम् . एतच्छ्रुत्वाऽब्रुवन्देवाः सहस्राक्षमिदं वचः . वरेण च्छन्द्यतां शक्र! राजर्षिर्यदि शक्यते . यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः . अस्मानमिष्ट्वा क्रतुभिर्भागो नो न भविष्यति . आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् . अलं खेदेन भवतः क्रियतां वचनं मम . मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः . युधि वा निहताः सम्यगपि तिर्यग्गता नृप! . ते स्वर्गभाजो राजेन्द्र! भविष्यन्ति महामते! . तथाऽस्त्विति ततो राजा कुरुः शक्रमुवाच ह . ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना . जगाम त्रिदिवं भूयः क्षिप्रं बलनिसूदनः . एवमेतद्यदुश्रेष्ठ! कृष्टं राजर्षिणा पुरा . शक्रेण चाभ्यनुज्ञातं ब्रह्माद्यैश्च सुरैस्तथा . नातः परतरं पुण्यं भूमेः स्थानं भविष्यति . इह तप्स्यन्ति ये केचित् तपः परमकं नराः . देहत्यागेन ते सर्वे यास्यन्ति ब्रह्मणः क्षयम् . ये पुनः पुण्यभाजो वै दानं दास्यन्ति मानवाः . तेषां सहस्रगुणितं भविष्यत्यचिरेण वै . ये चेह नित्यं मनुजा निवत्स्यन्ति शुभैषिणः . यमस्य विषयं ते तु न द्रक्ष्यन्ति कदाचन . यक्ष्यन्ति ये च क्रतुभिर्महद्भिर्मनुजेश्वराः . तेषां त्रिविष्टपे वासो यावद्भूमिर्धरिष्यति . अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः . कुरुक्षेत्रनिबद्धां वै तां शृणुष्व हलायुध! . पांशवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः . अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् . सुरर्षभा व्राह्मणसत्तमाश्च तथा नृगाद्या नरदेवमुख्याः . इष्ट्वा महार्हैः क्रतुभिर्नृसिंह! संत्यज्य देहान् सुगतिं प्रपन्नाः . तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानान्तु मचक्रकस्य . एतत् कुरुक्षेत्रसमन्तपञ्चकं प्रजापतेरुत्तरवेदिरुच्यते . शिवं महापुण्यमिदं दिवौकसां सुसंमतं सर्वगुणैः समन्वितम् . अतश्च सर्वे निहता नृपा रणे यास्यन्ति पुण्यां गतिमक्षयां सदा . इत्युवाच स्वयं शक्रः सह ब्रह्मादिभिस्तथा! तच्चानुमोदितं सर्वं ब्रह्मविष्णुमहेश्वरैः . %% कात्याश् 24 . 6 . 34 . कुरुक्षेत्रं च ब्रह्मर्षिदेशः . %% मनूक्तेः . इदं संवरसुतकुरुनृपराज्यान्तर्गतमत स्तन्नाम्ना पथितम् अतएव कुरुशब्ददर्शिते भागश् वाक्ये कुरुक्षेत्रपतिं kurumityuktam . bhàø àø 94 aø . %% iti . कुरुक्षेत्रस्थतीर्थमहात्म्यं भाश् वश् 83 अश् उक्तं यथा %% %% हाराश् 2 देवयजनस्थाने %% शतश् व्राश् 4 . 1 . 5 . 13 . %% शतश् व्राश् 14 . 1 . 1 . 2 अस्मिन् पक्षे च कुरु देवयज्ञाधारभूतं क्षेत्रम् आधारे कर्तृत्वोपचारात् कर्तरि कुप्रत्यय इति मन्त्रव्यम् . 3 अविमुक्ते क्षेत्रे च . देवयजनपरताऽविमुक्तपरता चास्य %% इति गीताव्याश् नीलकण्ठेन समर्थिता यथा %% कर्भकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत् %% इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत् ब्रह्मसदनत्वं चास्य %% वाक्यशेषेण व्युत्पादितम् एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणं कुरुदेशान्तरगतं हि कुरुक्षेत्रं धर्मक्षेत्रमेव न तु तत् ब्रह्मसदनं प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात् ## पुश् एकस्मिन् सावने तिथिनक्षत्रयोगाना क्षयरूपे ज्योश् उक्ते 1 योगभेदे . 2 कुरुक्षेत्रे मृत्युसूचके ग्रहयोगभेदे च . %% जातकामृते योगाध्यायः . ## नश् जङ्गलमेव जाङ्गलं कुरुषु जाङ्गलम् . 1 कुरुक्षेत्रे %% bhàø àø 94 aø %% भागश् 1, 16, 11, कुरवश्च जाङ्गलाश्च द्वश् . कुरुदेशे जाङ्गलदेशे च पुं भूम्नि %% भागश् 1, 4, 7, कुरवो जाङ्गलाश्च देशभेदाः श्रीधरः . कुरवश्च लाङ्गलञ्च %% पाश् समाश् एकवद्भावे कुरुजाङ्गलम् . 3 तत्समाहारे na0 ## पुश् कुत्सितं रोटति रुट--दीप्तिप्रतिषाते क . सितावरकशाके राजनिश् . ## पुश् कुत्सितं रुण्टति रुटि--स्तेये अच् . पीतझिण्ट्याम् पीताम्लाने मेदिश् . स्वार्थे क . तत्रार्थे अमरः ## स्त्री कु + रुटि--स्तेये अच् गौराश् ङीष् . 1 दारु पुत्तलिकायां मेदिश् . 2 ब्राह्मण्यां जटा0 ## पुश् कुर--बाश् उतक् . वंशनिर्मिते वृहदाकारे पात्रभेदे सैव पादोऽस्य हस्त्याश् नान्त्यलोपः . कुरुतपादैत्येव . ## नश् भारतप्रसिद्धे तीर्थभेदे तच्च तीर्थं %% भाश् वश् 68 अश् उक्तम् . ## स्त्री यथाल्पिका नदी कुरुनदिकेत्युच्यते इत्युक्तायामल्पायां नद्याम् . ## स्त्री कुरु इत्यनुकरणशब्दकरणेन मूलावयवभक्षिकायां गोधायाम् %% इति प्रश्ने %% यजुश् 23 . 55 . 56 . उत्तरम् %<श्वावित् गोधा कुरुपिशङ्गिला . कुरुशब्दाऽनुकरणे पिश--अवयवे इति धातोरिगुपधेति कप्रत्ययः कुरु इति शब्दानुकुर्वाणा पिशान् मूलाद्यवयचान् गिलति . पिशङ्गिला मूलानि शतं कुक्षौ स्थापयति शतञ्च भक्षयतीति गोधायाः स्वभावः>% वेददीपः . ## नश् कुर--बाश् उम्बच . (कमलालेषु) 1 कुलपालके जम्बीरभेदे शब्दचश् . 2 द्रोणपुष्प्यां स्त्रीश् ठाप् राजनिश् गौराश् ङीष् . सइंहलीवृक्षे राजनिश् . स्वार्थे व तत्रार्थे ## पुश् कुरुषु राजते राज--क्विप् . दुर्योधने त्रिकाश् कुरूणां राजा टच्समाश् . कुरुराजोऽप्यत्र ## पुश् कुर + उलक् . ललाटस्थे चूर्ण कुन्तले हेमच0 ## पुश् कु + रु--क--कुत्सितं रुवोभ्रमरो यत्र कष् . 1 रक्तझिण्ट्याम् अमरः 2 पीतझिण्ट्यां हेम0 ## नश् कुरुसंज्ञकं वर्षम् . जम्बुद्वीपस्थे उत्तरकुरुसंज्ञके वर्षभेद उत्तकुरुशब्दे 1094 पृश् विवृतिः ## पुश् कुरून् मूलकारणत्वेन विन्दति विद--श मुचाश् मुम् . 1 मुस्तायाम् अमरः 2 माषे राजनिश् 3 काचलवणे 4 माणिक्यरत्ने नश् राजनिश् . 5 कुरुविल्वरत्ने 6 कुष्माषे ब्रीहिभेदे मेदिश् 7 दर्पणे 8 हिङ्गुले च नश् शब्दचि0 ## पुश् कुरुषु विल्वैव . 1 पद्मरागमणौ त्रिकाश् संज्ञायां क . कुरुविल्वक कुल्माषे (वनकुरथि) रत्नमा0 ## पुश् कुरुषु विख्यातः विस्तः . स्वर्णपले अमरः ## पुश् कुरूणा जनपदानां राजानः तद्राजस्य तद्धितस्य बहुषु लुक् तेषु कुरुषु वृद्धः . भीष्मे . %% गीता . ## त्रिश् कुरवः यज्ञकर्तारः तेषां श्रवणः स्तोतॄणां श्रोता श्रु--नन्द्या ल्यु . ऋत्विजां स्तुतिश्रोतरि कुरुश्रबण मावृणि राजानं त्रासदस्यवम् çø 10, 33 aø %% çø 10 . 32 . 9 . he कुरुश्रवण! कुरवः ऋत्विजः तेषां स्तुतीनां श्रोतः! bhà0 ## स्त्री किरीटिनी + वेदे पृषोश् . किरीटयुक्तायां सेनायाम् बाहिनी विश्वरूपा कुरूटिनी अथश् 10, 1, 15 ## नश् ईषत् रूप्यं शुभ्रत्वेन सादृश्यात् . 1 रङ्गनामके धातौ राजनिश् कोः पृथिव्याः कुस्थानात् वा आगतश् रूप्यप् . पृथिव्याः कुस्थानाद्वा 2 आमते tri0 ## पुंस्त्रीश् कुरित्यव्यक्तं शब्दं कुटति कुट--क . कुक्कुटे हाराश् %<श्वानः कुर्कुटचण्डालाः समस्पर्शाः प्रकीर्तिताः . रासभोष्ट्रौ विशेषेण तस्पात्तान्नैव संस्पृशेत्>% पञ्चतश् स्त्रियां जातित्वात् ङीष् ## पुश् कुर्कुटतुल्यमहति अह--इन् . कुर्कुटा भे खगे स्त्रियां ङीष् ## पुंस्त्रीश् कुरित्यव्यक्तंशब्दं कोरति कुर--क . कुक्कुरे रायमुकुटः %% अथश् 7, 95, 2, %% पञ्चतश् . ## स्त्री कूर्चिका पृषोश् . कूर्चिकाशब्दार्थे अमरटीका ## पुश् कुलञ्जनवृक्षे गन्धमूले राजनिश् . ## क्रीडायां भ्वाश् आत्मश् अकश् सेट् . कु(कू)र्द्वते अकु(कू)र्दष्ट चुकु(कू)र्दे . अर्थवत्परिभाषया नकुरछुरामिति निषेधाप्रवृत्तावपि दीर्घमध्यान्तरपाठसामर्थ्यात् रेफे परे न दीर्घः इति सूचितम् . तेन कुर्दनमित्यादौ न दीर्घः . ## नश् कु(कू)र्द--भावे ल्युट् . क्रीडायां (कोदा) अमरः . ## पुश् कुर--क्विप् कुः पिपर्ति अच् परः कर्मश् . 1 जानुनि, 2 कफोणौ च . भेदिश् दीर्घमध्यपाठान्तरे निश् दीर्घः ## पुंनश् कुर्परे अस्यते आस्ते का घञ् पृश् . स्त्रीणां कञ्चुलिकायां (कांचुली) स्वार्थे क . तत्रैवार्थे . %% माघः . %% रत्ना0 ## पुंस्त्री कु--शतृ . 1 चर्मकारे 2 भृत्ये त्रिश् विश्वः 3 कर्तरि त्रिश् . स्त्रियां ङीप् . ## पुश् कुर्वत् फलोन्मुखं रूपं यस्य . बौद्धमतसिद्धे फलजननाय योग्ये धान्यादौ वीजे . स च वौद्धमते अतिशयात्ना सहकारिभिराधीयते इति स्थितम् यथा %% सर्वदर्शनसंश् . क्षणिकशब्दे बौद्धशब्दे च विवृतिः . ## त्रिश् कृ--शानच् . 1 भृत्ये 2 कारके च शब्दचिश् . ## पुश् अपत्ये ण्यप्रत्ययनिमित्ते पाणिन्युक्ते शब्दगणभेदे सच गणः कुरु गर्गर मङ्गुष अजमार रथकार वावदूक (सम्राजः क्षत्रिये) कवि विमति कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रलाजी एजि वातकि दाभोष्णीषि गणकारि कैशोरि कुट शलाका मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी (वेणा छन्दसि) शूर्प णाय श्यावनाय श्यावरथ श्यावपुत्र सत्यङ्कार वडभीकार पथिकार मूढ शकन्धु शङु शाकम् शाकिन् शालीन कर्तृ हर्तृ इन पिण्डी (वामरथस्य कण्वादिवत् खरवर्जम्) कौरव्य ## बन्धे संहतौ च भ्वाश् परश् अकश् सेट् . कोलति अकोलीत् चकोल . कुलम् . वंशेएवास्य प्रयोग इति वदन् दुर्गादासः आकुलः सङ्गुलैत्यादिप्रयोगमपश्यन् परास्तः . आ + व्यग्रतायाम् चञ्चलतायाम् . आकोलति %% माषः %% भट्टिः . सम् + सङ्कीर्णतायाम् सङ्कुल युद्धम् भाश् द्रोश् पश् . %% जयदेवः . %<शङ्खकुलाकुलेन>% माघः . ## नश् कुल--क, कुङ् शब्दे कर्मणि बाश् लक्, कुंभूमिं लाति ला--क, कौ भूमौ लीयते %% पाश् डश् यथायथम् व्युत्पत्तिः . 1 जनपदे देशे . मध्यमहलद्वयेन यावती भूमिः कृष्यते तावत्यां 2 भूमौ %% मनुः . %% हारीतस्मरणात् षड्गवं मध्यमं हलमिति तथाविषहलद्वयेन यावती भूमिः कृष्यते तावद्भूमिः कुलमित्युच्यते कुल्लूश् . 3 गोत्रे 4 वंशे . 5 सजातिगणे विप्रकुलम् पक्षिकुलम् . स्वगकुलाय कुलायनिलायिताम् माघः तत्र सत्कुलधर्माश्च %<आचारो विनयो विद्या प्रतिष्ठातीर्थदर्शनम् . निष्ठा वृत्तिस्तपोदानं नवधा कुललक्षणम्>% . अभियुक्तोक्ताः तस्य नाशकधर्माश्च कूर्म पुश् 15 अश् उक्ता यथा %% . मनुना तु कुलनासवृद्ध्योः कारणमुक्तं यथा %<शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् . न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा . जामयो यानि गेहानि शपन्त्यपतिपूजिताः . तानि कृत्याहतानीव विनश्यन्ति समन्ततः . तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः . भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च . सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च . यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् . यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् . अप्रमोदात् पुनः पुंसः प्रजन न प्रवर्तते . स्त्रियान्तु रोचमानायां सर्वं तद्रोचते कुलम् . तस्यान्त्वरोचमानायां सर्वमेव न रोचते . कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च . कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च . शिल्पेन व्यवहारेण शूद्रापत्यैश्च केबलैः . गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया . अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् . कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः . मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि . कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद् यशः>% . कुलरक्षार्थंविवाह विषये त्याज्यकुलानि मनुनोक्तानि यथा %% . 6 गृहे 7 देहे च 8 श्रेष्ठे त्रिश् मेदिश् . %% तन्त्रोक्तेषु 9 जीवादिषु 10 कुलिके शिल्पिकुलप्रधाने पुश् भरतः . कुले भवः यत् कुल्य ख . कुलोन, दृकञ् . कौलेयक कुलोद्भवे त्रिश् अश्वादिश् चतुरर्थ्या यः . कुल्यकुलसन्निकृष्टदेशादौ त्रिश् बलादिश् देशे मत्प मस्य वः . कुलवत् कुलयुक्ते त्रिश् स्त्रियां ङीप् कुलवती तत्र सजातीयसंघे %% माघः अलिकुलसङ्कुलेत्यादि जयदेवः पृथिव्याधारे मूलाधारे लीयते--ली + ड . 11 कुलकुण्डल्यां स्त्री उपचारात् तदुपासके तन्त्रोक्ते 12 आचारविशेषयुक्ते कुलाचाराधिकारेणैव कुलचन्द्रिका कुलक्रमदीपिका कुलचूडामणिकुलार्णवादयवस्तन्त्रग्रन्थाः 13 भूमिलग्ने च त्रिश् . 14 तन्त्रोक्ते तिथिनक्षत्रवारभेदे त्रिश् कुलतिथिकुलनक्षत्रकुलवारशब्दे कुलाचारशब्दे च विवृतिः . ## नश् कुल--क कौ लीयते ली--ड वा ततः संज्ञायां कन् . 1 पटोललतायां 2 परस्परसंवद्धश्लोकपञ्चके च मेदिश् %% साश् दश् . 3 काकेन्दौ पुश् अमरः 4 वल्मीके पुश् 5 कुलश्रेष्ठे त्रिश् मेदिश् 6 मरुवकवृक्षे पुश् रत्नमाश् . 7 हरितसर्थे पुंस्त्रीश् राजनिश् . 8 कुपीलौ पुश् मावप्रश् . 9 शिल्पिकुलप्रधाने त्रिश् भरतः . ## स्त्री नित्यकर्मश् . चीनकर्कट्यां राजनिश् . ## स्त्री कौ पृथिवीतत्त्वाधारे मूलाधारे लीयते ली--ड कर्मश् . तन्त्रोक्ते मूलाधारे सर्पीवदवस्थिते शिवशक्तिभेदे कुलकुण्डलीत्यप्यत्र स्त्री . तत्स्वरूपादिकं शारदायामुक्तम् यथा %% . विवृतमेतत् पदार्थादर्शे राघवभट्टेन यथा कुण्डलिनोत उत्पत्तिमाह ततश्चैतत्येति . तदुक्तं %% . ततः शरीरोत्पत्त्यनन्तरं चैतन्यरूपा अतएव शब्दब्रह्मयी सा देवी कुण्डली परदेवता सर्वगात्रेण गुणिता अतएव विश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयं जगत् सूत इति दूरेण सम्बन्धः . तत्र मूलाधारे कुण्डलीभूतसर्पवन्नाडीवर्तते तन्मध्ये वायुवशादस्याः सङ्करणमेव गुणनम् . चैतन्यरूपेति स्वरूपाख्यानं सा प्रसिद्धा सर्वमावृत्य तिष्ठतीत्यनेन कर्तृव्याप्तिर्दर्शिता विश्वरूपिणीत्यनेन विषयव्याप्तिः . शिवसन्निधिमासाद्य स्थितेति शेषः अनेन शैवसिद्धान्ते शक्तिशब्दवाच्येयमित्युक्तं सन्निधिशब्दोऽप्यौपचारिवः तन्मते शिवशक्त्योरभेदात् तदुक्तमभिनवगुप्तपादाचार्यैः शक्तेश्च शक्तिमद्रूपाद्व्यतिरेकंन वाच्छति . तादात्म्यमनयोर्नित्यं वह्नि %% . यद्वा सम्पस्यङ्निधिस्वरूपं शिवस्वरूपं प्राप्येत्यर्थः वक्ष्यति च %% गुणानां सत्वरजस्तमसामुदयोयस्याः सा नित्यानन्दा चासौ गुणोदया च सा नित्यानन्दगुणोदया तेन कुण्डलिनीस्वरूपमुक्त गुणोदयेत्यनेन साङ्ख्यमते प्रकृति वाच्येयमित्युक्तं यदाहुः %% इति इदानीमध्यात्माधिभूताधिदैवादि विषयादिज्योतिषक्रमेण तस्या व्याप्तिमाह दिक्वालेति सर्वदेहानुगेति देहव्याप्तिः परापरविभागेन काचन परा शक्तिः काचनापरा तद्विभागेनापीयं परशक्तिरेव यदाहुः %% (गीता) . यद्वा परः स्थूलः अपरः महास्थूलः महदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः स्थूलात्स्थूलेत्युक्तेः . अनेन महदादिव्याप्तिः यद्वा सव्व देहानुगेत्यनेन प्राकृतशब्दतोर्थ तश्व पुंस्त्रीनपुं सकलिङ्गव्याप्तिर्दर्शित शब्दतो यथा शिव इत्युच्यते कण्डलिनीत्युच्यते प्रधानमिति एवंभूतापि सा स्त्रीत्वेनैव निर्दिश्यत इव्याह परापरेति परा पुंप्रकृतिः अपरं नपुंसकप्रकृतिस्तद्विभागेन इयं परशक्तिःस्मृता अयमर्थः यद्यपि लिङ्गत्रयवाच्या तथापि तूर्णमेवाचलभक्तिभारपरिश्रान्तमक्तजनसमस्ताकाङ्क्षाकल्पबल्ली परशक्तिषब्दवाच्येति . अत एव शुभा रमणीया यदाहुराचार्याः पुंनपुंसकयोस्तुल्याप्यङ्गनायां विशिष्यत इति नित्यक्लिन्नाम्नायेऽपि %% अञ्जसा तत्त्वं न योगिनां हृदयाम्भोजे नृत्यन्तीत्यस्य तैरेव गुरूपदेशेन ज्ञायते इत्यर्थः . दृश्या तैरेव सा देवी सदा देशकदेशितैरित्युक्तेः सर्वभूतानाम् आधारे मूलाधारचक्रे स्फुरन्ती अनेन स्थाननिर्देशः विद्युदाकृतिरित्यनेन ध्यानमुक्तं यदाहुः %% अथ बानेन अनेकशब्दोत्पत्तिहेतुत्वेनानेकधा भवतीत्युक्तं ङ्खमध्ये य आवर्तः स यथा शङ्खमध्यमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः . इदमवान्तरवाक्यं भिन्नमेव शङ्खेति कुण्डलीत्यनयोर्हे तुहेतुमद्भावेन योजना . कुण्डलीभूता कुण्डलाकारतां प्राप्ता ये सर्पा तथाभूता . केचन कुण्डलीति भिन्नं पदं वर्णयन्ति भूतानि सर्पाश्च ते यथा कुटिलगतयस्तद्वदियमपीत्यर्थः इति तत्र कुण्डली परदेवतेत्यनेन पुनरुक्तिः . सर्वदेवमयीति देवव्याप्तिः दीव्यतीति देवी तेजोरूपेत्यर्थः अनेन तेजोव्याप्तिः . सर्वमन्त्रमयीति मन्त्रव्याप्तिः . शिवा शिवरूपेत्यर्थः यद्वा शिवा कल्याणरूपा . साक्षात् सर्वतत्त्वमयीति तत्त्वव्याप्तिः . सूक्ष्मा सूक्ष्मतरा विमुरिति विरोधः परिहारस्तु सूक्ष्मा स्वरूपतः सूक्ष्मतरा दुर्ज्ञाना यद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अणुतरा अनेना ण्वादिव्याप्तिर्दर्शिता तदुक्तं %% विभुः इयत्तया ज्ञातुमशक्या . त्रिधामेति सूर्यसोमाग्निरूपा . यद्वा त्रिधामेति स्थानत्रयं पातालभूखर्गरूपा अनेन स्थानव्याप्तिर्दर्शिता द्विचत्वारिंशद्वर्णात्मा भूतलि पिमन्त्रमयी पञ्चाशद्वर्णरूपिणीति मातृकामयी . तस्या ध्यानादिकमुक्तं प्रयोगसारे यथा मूलाधारे कुण्डलिनीं ध्यात्वा संपूजयेन्नरः . ध्यानं तस्याः प्रवक्ष्यामि येन योगी प्रजायते . प्रसुप्तभुजगाकारां स्वयम्भूलिङ्गमाश्रिताम् . विद्युत्कोटिप्रभां देवीं विचित्रवसनान्विताम् . शृङ्गारादिरसोल्लासां सर्वदा कारणप्रियाम् . एवंध्यात्वा कुण्डलिनीं ततोयजेत् समाहितः . मनसा गन्धपुष्पाद्यैः संपूज्य वाग्भवं जपेत् . ततोवै तोषयेत्ताञ्च स्तवेनानेन साधकः . %% अथ प्रातः समुत्थाय पशुरुत्तमपण्डितः . गुरूणां चरणाम्भोजं मङ्गलं शीर्षपङ्कजे . विभाव्य पुनरेवं हि श्रीपदं भावयेधृदि . पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः . त्रैलोक्यं तेजसा व्याप्तां मण्डलस्थां महात्सवाम् . तडित्कोटिप्रभादी प्तिंचन्द्रकोटिसुशीतलाम् . सार्धत्रिबलयाकारां स्वयम्भूलिङ्गवेष्टिताम् . उत्थापयेन्महादेवीं महावक्त्रां मनोन्मनीम् . श्वासोच्छ्वासादुद्गच्छन्तीं द्वादशाङ्गुलरूपिणीम् . योगिनीं खेचरी वायुरूपां मूलाम्बुजस्थिताम् . चतुर्वर्णस्वरूपां तां वकारादिकसान्तकाम् . कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम् . महासूक्ष्मपथप्रान्तरन्तरान्तरगामिनीम् . त्रैलोक्यरक्षितां वाक्य देवतां शब्दरूपिणीम् . महाबुद्धिप्रदां देवीं सहस्रदल गामिनीम् . महासूक्ष्मपथेतेजोमयीं मृत्युस्वरूपिणीम् . कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम् . ध्यात्वा पुनःपुनः शीर्षे सुधाब्धौ विनिवेशिताम् . सुधापानंकारयित्वा पुनःस्थाने समानयेत् . समानयनकाले तु सुषुण्मामध्यमध्यके . अमृताभिप्लुतां कृत्वा पुनःस्थानेषु पूजयेत् . ऊर्ध्वोद्गमनकाले तु महातेजोमयींस्मरेत् . प्रतिप्रयाण काले तु सुधाधाराभिराप्ल्ताम् . कुलकुण्डलिनीं देवी ममृतानन्दविग्रहाम् . ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्वसिद्धीश्वारोभवेत् . तस्मिन् स्थाने महादेवौ विभाव्य किरणोज्ज्वलाम् . अमृतानन्दमूर्तिं तां पूजयित्वा शुभां मुदा . मानसोच्चारवीजेन मायां वा कामवीजकम् . पञ्चाशद्वर्णमालाभिर्जत्वानुलोमतस्तथा . विलोमेन पुनर्जत्वेति ## पुश् कु + लक्क--आप्तौ भावे घञ् . करताल्याम् हाराश् . ## स्त्री कुलस्य क्षयोयस्याः . 1 शूकशिम्ब्या शब्दचिश् 6 तश् . 2 कुलनाशे पुश् . %% . %% गीता . ## त्रिश् कुलं हन्ति हन--टक् . वंशधातके . %% गीता . तत्र यथोत्तरंकार्य मुक्तं तत्रैव %% एतदुत्तरं कुलघ्नशब्दे दर्शितम् @<[Page 2130a]>@ ## त्रिश् कुले सत्कुले जायते जन--ड . 1 सत्कुलोद्भवे . 2 कुलपालिकायां स्त्री टाप् शब्दरत्ना0 ## पुश् कुं पृथिवीं रञ्जयति रञ्ज--णिच् अण् रस्य लः . कुलञ्जनवृक्षे राजनिश् नन्द्याश् ल्यु . कुलञ्जनोऽप्यत्र %% राजनिश् तद्गुणा उक्ताः ## स्त्रीश् कुलात् कुलान्तरं व्यभिचारार्थमटति अट--अच् शकश् . व्यभिचारिण्यां स्त्रियाम् . या तु भिक्षार्थं कुलमटति सा कुलाटा इति तत्र न शकश् . इति भेदः ## स्त्री कुत्सितं रट्यते रट--भाषणे घञर्थे क गौराश् ङीष् रस्य लः . मनःशिलायां रत्नमाः ## पुश् कुलस्य तन्तुरिव . कुलावलम्बने %% भाश् आश् 110 a0 ## स्त्री द्वितीयाषष्ठीदशमीभिन्नासु समतिथिषु चतुर्थ्यष्टमीद्वादशीचतुर्दशीषु यथोक्तं तन्त्रसाश् %% ## पुश् कुलं भूलग्नं सत् तिष्ठति स्था--क पृषोश् . 1 कलायभेद (कुलत्थकलाइ) 2 वनकुलत्थे स्त्री टाप् रत्नमाश् . तत्पर्यायादि भावप्रश् उक्तं %% भावप्रश् कुलत्थिकेति निर्देशात् स्त्रीत्वमपि सा च उपचारात् 3 तदुत्थाञ्जने 4 वनकुलत्थायां च स्त्री राजनिश् %% राजनिश् वनकुलत्थापर्यये उक्तेः . स्वार्थे क . तत्रैवार्थे राजनिश् कुलत्थे भावप्रश् संज्ञायां कन् . कुलत्थाञ्जनाकारप्रस्तरभेदे अमरः . ## नश् कुलत्थया कृतमञ्जनम् . अञ्जनभेदे %% राजानश् तद्गुणा उक्ताः ## पुश् कुले कुलाचारे विहितोदीपः तन्त्रसारोक्ते कुलाचाराङ्गे 1 दीपभेदे %% कुलं दीपयति अण् उपश् सश् . 2 कुलप्रकाशके कुलश्रेष्ठे tri0 ## स्त्रीश् कुले पूज्या देवता . 1 कुलक्रमेणोपास्य देवतायाम् गौर्यादिषु षोडशसु मातृषु मध्ये 2 मातृभेदे च . ताश्च गृह्यपरिशिष्टे उक्तायथा %% ## स्त्री कुलैः कुलाचारैरुपास्या देवी . 1 तन्त्रोक्ते देवीभेदे कुलदेवताश्च तन्त्रराश् उक्तायथा %% . कुलैः कुलजैरुपास्या देवी 2 वंशपरम्परया उपास्ये देवीभेदे च ## पुश् %<श्मेष्मान्तकः करञ्जश्च विल्वाश्वत्थकदम्बकाः . निम्बो वटोडुम्बरौ च धात्री चिञ्चा दश स्मृताः>% इत्युक्तेषु श्मेष्मान्तकादिषु दशसु ## पुश् कुलं धारयति स्थिरीकरोति धृ--णिच्--ण्वुल् . वंशरक्षके पुत्रे त्रिका0 ## त्रिश् कुलेषु धुर्यः अग्र्यः . कुलश्रेष्ठे ## नश् %% तन्त्रसाश् उक्तेषु साभिजित्काष्टाविंशतिनक्षत्रमध्ये आर्द्राभिन्नसमसंख्यक्रेषु नक्षत्रेषु तत्फलमुक्तं तत्रैव %% ## स्त्रीश् तन्त्रोक्ते कुलैः सेव्ये नायिकामेदे . शक्तिसाधनतन्त्रे 1 पटले तद्भेदादिकमुक्तं यया %% . अत्र विशेषयति निरुक्ततन्त्रे 14 पटले . %% . वेश्यायाविशेषस्तु तत्रैवोक्तः . %% . कुलकामिन्यादयोऽप्यत्र ## पुश् 6 तश् . 1 कुलर्ध्वसे तत्कारणं कुलशब्दे उक्तम् तदभावकारणञ्च यावच्च वेदधर्माः स्युर्यावत् स्वाच्छङ्करार्चनम् . यावत् स्याच्छुचि कृत्यञ्च तावन्न कुलनाशनम् . कुलं भूलग्नं नाश्राति न + अश + अच् सुप् सुपेति समासः . 2 उष्ट्रे पुंस्त्रीश् हेमचश् तस्योन्नतकन्धरतया उन्नत प्रदेशस्थकण्ठकार्देभूक्षणाद्भूलग्नादेरभक्षर्णन तथात्वम् स्त्रियां जातित्वात् ङीष् . ## नश् कुलं नाशयत्यनेन नश--णिच्--करणे ल्युट् . वंशध्वंससाधने . मुसलं कुलनाशनम् . यथा च मुसलेन वृष्णिप्रभृतिकुलनाशनं तथा भाश् सौश् 1 अश् उक्तं यथा %% चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेन सुसलेन 3 अश् परस्परनाशोवर्णितः यथा %% भावे ल्युट् . 2 वंशनाशने च . ## पुश् कुलं वंशं धारयति धृ--बाश् खच् मुम् च . वंश धरे %% भाश् 1, 13, 14, ## पुश् %% पुराणोक्त लक्षणे 1 munibhede . %% bhàø àø 1 aø 1 श्लोश् . %% भाश् आनुश् 9 अश् 330 . 2 वंशश्रेष्ठे च कुलनायकादयोऽप्यत्र . अश्वपत्याश् अपत्यादिषु प्राग्दीव्यतीयेषु अर्थेषु अण् . कौलपत तदपत्याद्यर्थेषु . ## पुश् कुलं भूमिलग्नं पत्रमस्य . दमनकवृक्षे राजनिश् . वा कप् . तत्रार्थे . भावप्रश् कुलपुत्रक इति क्वचित्पाठे पृषोश् . ## %% विष्णुपुश् उक्तेषु 1 जम्बुद्वीपस्थवर्षसीमाकारकेषु माहेन्द्रादिषु सप्तसु वर्षाचलेषु पर्वतेषु . एतेषां यथा वर्षमर्यादाकारित्वं तथा इलावृतशब्दे 984 पृश् शिश् सिश् वाक्येनोक्तम् . प्लक्षादिद्वीपेषु कुलाचलाश्च विष्णुपुश् दर्शिता यथा तत्र 2 प्लक्षद्वीपे %% शाल्मले . 3 %% . 4 कुशद्वीपे %%! 5 क्रौञ्चद्वीपे तत्रापि देवगन्धर्वसेविताः सुमनोहराः . वर्षाचला महा बुद्धे! तेषां नामानि मे शृणु . क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः . चतुर्थो हरशैलश्च स्वभाभिर्भासव न्नभः . देवावृत् पञ्चमश्चैव तथाश्वः पुण्डरीकभाज् . 6 शाकद्वीपे . %% . तत्तद्द्वीपस्थेषु उक्तेष्वपि सप्तसु वर्षाचलेषु 7 पुष्करद्वीपे तु एकएव मानसोत्तरशैलस्तादृक् यथाक्तं भाश् 50, 20, 21, तद्द्वीपमध्ये एक एवार्वाचीनवर्षयोर्मर्यादाकारको' युतयोजनोच्छ्रायायामः . विष्णुपुश् . भागवतयोस्तेषां नामभेदः कल्पभेदादविरुद्धः . कुलगिरिकुलाचलवर्षाचलादयोऽप्यत्र . माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः . सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः शिश् सिश् इह जम्बुद्वीपे . ## त्रिश् कुलं पालयति पालि--ण्वुल् (कमला नेवु) 1 कुरुम्बे पुश् शब्दचश् 2 वंशपालके त्रिश् स्त्रियां टाप् अतहत्त्वम् . सा च कुलस्त्रियाञ्च ## स्त्री कुलं पालयति पालि--इन् . कुलवत्यां स्त्रियां वा ङीप् . ## पुश् कुलरक्षकः पुत्रः . वंशधरे पुत्रे ततः भावे कर्मणि च मनोज्ञाश् वुञ् . कौलपुत्रक तद्भावे तत्कर्मणि च na0 ## त्रिश् कुले सत्कुले प्रसूतः . सत्कुलजाते ## स्त्री कुले गेहे एव स्थिता बधूः . गृहमात्रस्थितायां योषिति . %% उद्भटः कुलयोषिदाददयोऽप्यत्र असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् मनुः ## स्त्री कुलैः वंशभवैः भृत्या भरणम् भृ--भावे क्यप् 6 तश् . गर्भिण्या दीहदादिदानरूपायां परिचर्यायाम् जटाश् . कुलस्य भृत्या . 2 वंशभरणे च . ## नश् कुलं पुनाति पू--बाश् खश् मुम् च . भारतोक्ते तीर्थभेदे कुलल्पुने नरः स्नात्वा पुनाति स्वकुलानि च भाश् वश् 83 a0 ## पुश् कौ भूमौ रम्भे सन्धिकरणादिव्यपारे लीयते आसक्तः ली--बाश् ड लस्य रः अन्तस्थस्यं तु वा रः . चौरे हाराश् . ## त्रिश् कुल + अश्मादिश् चतुरर्थ्यां र . कुलसन्निकृष्ट देशादौ . ## त्रिश् कुलं प्रहस्तकुलमस्त्यस्य बलाश् वा मतुप् मस्य वः . प्रशस्तकुलजे स्त्रियां ङीष् . सा च कुलस्त्रियां गृहमात्रावस्थितायां स्त्रियाम् . ## स्त्रीश् कुलैः वैद्यकुलैः वर्णो गुणोत्कीर्तनं यस्याः वर्ण--भावे घञ् 3 तश् . रक्तत्रिवृति (लालतेओडि) राजनिश् . ## पुश् रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे . %% तन्त्रसाश् उक्तयोः कुजशुक्रवारयोः . ## स्त्री कुलक्रमागता विद्या . 1 वंशक्रमागतविद्यायाम् . कुलैः स्वकुलैः शिक्षणीया विद्या . 2 आन्वीक्षिकीत्रयीप्रभृतिविद्यायाम् %% रघुः ## पुश् कुलक्रमागतः विप्रः . वंशक्रमागते पुरोहिते क्षीरस्वामो कुलपुरोहितादयोऽप्यत्र ## नश् कुले चर्यं व्रतम् . कुलक्रमेण कर्तव्ये व्रते %% रघुः . ## त्रिश् कुलेषु श्रेष्ठी . शिल्वकुलप्रधाने अमरः ## स्त्री कुले संख्या कीर्तिः . वंशमध्ये गणनायाम् वंशश्रेष्ठतायाम् %% मनुः ## नश् कुलैः कुलजैरनुष्ठेयं सत्रम् . पित्रादिक्रमेणानुष्ठये सहस्रवर्षसाष्ये कार्ष्णाजिनिमतसिद्धे सत्रभेदे तच्च कात्याश् श्रौश् 1, 6, 23, दर्शितं यथा %% सूश् . %% कर्कः वर्ष शब्दस्य दिनपरत्व कल्पनेन कात्यायनेनेदं दूषितम् . ## कुलं सम्भवोऽस्य . वीज्ये कुलजाते अमरः . ## त्रिश् कुलेन कुलाचारेण साधकः . तन्त्रोक्ते कुलाचारेण साधकभेदेषु तेंच तन्त्रसारे दर्शिताः यथा %% कुलवीरकुलोपासकादयोऽप्यत्र ## नश् कुलं श्रेष्ठं सौरभमस्य . मरुवकवृक्षे शब्दमा0 ## स्त्री कुले गृहे स्थिता स्त्री . कुलपालिकायाम् अमरः ## पुश् कुलाय संघाय हुण्डते हुडि--संघे ण्वुल् . आवर्ते हाराश् कुलहुण्डकोऽप्यत्र त्रिश् पृषोश् . ## त्रिश् तन्त्रोक्तेषु तत्संज्ञकतिथिवारनक्षत्रेषु . कुलाचारशब्दे विवृतिः @<[Page 2134a]>@ ## नश् कुलञ्च अकुलं कुलाकुलम् तर्योविचारार्थं चक्रम् . तन्त्रोक्ते ग्राह्यमन्त्रस्य शुभाशुभताज्ञानार्थे चक्रभेदे तद्विवृतिः तन्त्रसारे %% . इत्युक्रम्य निबन्धे %% . अ आ एकचटतपयषा मारुताः . इ ई ऐ ख छ ट थ फ रक्षा आग्नेयाः . उ ऊ ओ ग ज ड द बललाः पार्थिवाः . ऋ ॠ औ घ झ ढ ध भ वसा वारुणाः . ऌ ॡ अं ङ ञ ण नमशहा नाभसाः . %% . चकारादाग्नेयं पार्थिवानां शत्रुः . तथाच रुद्रयामले %% . ## नश् कुलस्याङ्गारमिव उपमितसश् . कुलाधमे वंशदृषके %% भागश् 1 . 14 . 37 . ## पुश् 6 तश् . कुलोचिते धर्मे %% इत्युक्तरूपे सर्वत्र ब्रह्मदृष्टिसाधके 2 ज्ञानभेदे तन्त्रोक्ते 3 आचार भेदे च तन्त्रसारे तदाचारप्रकारो दर्शितो यथा कालीतन्त्रे %% . तासां भगादिदेवीनाम् . तास्तु %% . कालीतन्त्रे %% . कुलार्णवे %% . अन्यत्रापि %% . शिवागमे %<शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्मा जनार्दनः . शक्तिरिन्द्रो रविः शक्तिः शक्तिश्चन्द्रो ग्रहा ध्रुवम् . शक्तिरूपं जगत् सर्वं योन जानाति नारकी>% . वीरतन्त्रे %% . यत्तु %%! तत् पुनः कुलदेवताविषये . महानिशा तु तत्रैव %% गान्धर्वे, %% . %% . अत्रापि सहस्रमिति सम्बन्धः . पृथ्वीं स्त्रियं, नित्यश इति शोडशदिनं यावत् . पर्वतं स्तनम् . अन्यच्च नीलतन्त्रे %% . पद्मं मुखं, विम्बमधरं, खञ्जनञ्चक्षुः, शिखरं मस्तकं, चामरं केशं, रविविम्बं सिन्दूरं, तिलपुष्पं नासिकां, सरोरुहं नाभिं, त्रिशूलं त्रिवेणीम्, सादृश्यत्वात् . भावचूडामणौ %% . कुलचूडामणौ %<शृणु पुत्र! रहस्यं मे समयाचारसम्भवम् . येन हीना न सिध्यन्ति जन्मकोटिसहस्रतः . मानवः कुलशास्त्राणां कुलचर्यानुचारिणाम् . उदारचित्तः सर्वत्र वैष्णवाचारतत्परः . परनिन्दासहिष्णुः स्यादुपकाररतः सदा . पर्वते विपिने वापि निर्जने शून्यमण्डपे . चतुष्पथे कला(स्त्री)मध्ये यदि दैवाद्गतिर्भवेत् . क्षणं स्थित्वा मनुंजप्त्वा नत्वा गच्छेद्यथासुखम् . गृध्रं वोक्ष्य महाकालीं नमङ्कुर्यादलक्षितम् . क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् . कुस्वरश्येनभूकाकौ कृष्णमार्जारमेव च>% . दृष्ट्वा नमङ्कुर्यादिति शेषः . मन्त्रस्तु %% तथा कुलचूडामणौ कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः . योगिनीपूजनन्तत्र प्रधानं कुलपूजनम् . यथा विष्णुतिथौ विष्णुः पूजितो वाश्छितप्रदः . तथा कुलतिथौ दुर्गा पूजिता वरदायिनी . कुलवारादिनियमोजामले %% विषमाः प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी एकादशी त्रयोदशी पञ्चदशी चकुलाख्या तद्भिन्नाः सर्वाः शेषाश्च तिथयः कुलाः . वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् . कुलानि समधिष्ण्यानि शेषाणि च कुलानि च . तत्फलमाह तत्रैव %% . एवं कुलवारादिकं ज्ञात्वा साधकः कर्मकुर्यात् . विवृतिश्च आगमे दृश्या . ## पुश् कुलक्रमागतः आचार्यः . 1 कुलगुरौ कुलस्य वंशस्य व्याख्यायामाचार्यः . आधुनिककुलख्यापके विप्रभेदे . (घटक) ## पुंस्त्री कुलेन संधेनाटति अट--अच् 3 तश् . क्षुद्रमत्स्य भेदे शब्दमाश् स्त्रियां जातित्वात् ङीष् ## पुश् कुलं पक्षिसंघातोऽयतेऽत्र अय--वञ् . 1 पक्षिनिलये नोडे, अमरः %% माघः वेदे त्वस्य क्लीवत्वमपि कुलायिनीशब्दे ता--व्राश् वाक्ये उदाश् दृश्यम् . 2 स्थानमात्रे मेदिश् कौ लायोगतिरस्मात् . 3 देहे नश् . ## पुंस्त्री कुलाये नीडे तिष्ठति स्था--क 7 तश् . नीडस्थे पक्षिमात्रे शब्दचश् स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . कुलायवासीत्यादयोऽप्यत्र स्त्रियां ङीप् ## स्त्री कुलायः पक्षिवासस्थानं विद्यतेऽस्याम् ठन् . पक्षिशालायां (चिडियाखाना) . त्रिकाश् . ## स्त्री व्युत्पत्तिः माश् भाष्योक्ता . त्रिवृत्स्तोमस्य विष्टुतिभेदे तत्प्रकारादिकं ताण्ड्यश् ब्राश् 3 अश् दर्शितं यथा . %% माधवभाष्यम् %% bràø %% %% bhàø %% bràø %% . %% bhàø %% bràø %% %% bhàø %% bràø %% . %% bhàø %% bràø %% . %% bhàø %% bràø तुशब्दः फलवैलक्षण्यद्योतनार्थः . पापं प्रसिद्धं वसीयः पुण्यं तदुभयमेकाश्रयं भवति . इतरत् उद्यतीवाक्यशषवत् व्याख्येयम् . नञः भावोत्र विशेषः . इत्थं विष्टुतयस्तिस्रो विहिताः, तिसृष्वपि तासु फलविशेषश्रवणान्निन्दादर्शनाच्च समानफलत्वात्सर्वानित्याः, यत्र विशेषादेशः क्रियते निमित्तं वा कामो वा श्रूयते ततोऽन्यः नित्यः . प्रयोगे आद्याभिरेताभिरेव स्तुतिभिः स्तोमसम्पादनं कार्यं, तदाह सून्नकृत् . %% . पुनरपि यथाशिषं वा विदध्यादित्यादिना खण्डशेषेण बहवः पक्षाः सूत्रकृतोपन्यस्ताः ते तत्रैव बोद्धव्याः . नन्वेतास्वपि प्रत्येकं निन्दादर्शनात् कथमासां नित्यत्वम् . नैष दोषः, उद्यत्यान्तावत् यो दोष उक्तः अवर्षुकः पर्जन्यो भवतीति, स कुलायिनीपरिग्रहे परिह्रियते . यत्र हि वर्षुकः पर्जन्यो भवतीत्याम्नातम् . यत्तु कुलायिन्यां दोषदर्शनं पापवसीयसन्तु भवत्यधरोत्तरमित्यादि तदुद्यतीप्रयोगेण विहृतं तत्र हि पापवसीयसो विधृतिरिति सा श्रूयते श्लक्ष्णेव तु पापवसीयसन्तु भवति . %% ब्राश् %% . एतत्सामयोनिः सूक्तविशेषः . तत्पाठप्रकारः साम संहिताभाष्य उक्तोयथा सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि यथा %% इत्याद्यं सूक्तं %% इति द्वितीयं %% इति तृतीयम् तच्च उद्यतीशब्दे 1183 पृश् दर्शितम् . एवमुद्यती विष्टुतिमुक्त्वा एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती भवतः इति इत्युक्त्वा परिवर्तिन्या विष्टुतेः प्रकारमुक्त्वा कुलायिव्याः प्रकारकथनाय प्रागुक्तं ताश् व्राश् वाक्यमुदाहृत्य व्याख्यातम् . अत्र प्रथमसूक्ते %% मन्त्राः (पूर्वोक्ताः) बोध्याः 2 कुलाययुक्ते त्रिश् %<ऊर्णावन्तं प्रथमः सीद योनिम् . कुलायिनं घृतवन्तम् सवित्रे>% ऋश् 6 . 15 . 16 . कुलायिनं गुग्गुल्वादिसंभरणोपेतम् तथा च श्रूयते %% ऐतश् ब्राश् भाश् . ## पुंस्त्री कुल--कालन, कुलमलति अल--अण्, कुलमालाति आ + ला--क--वा . 1 कुम्भकारे, (कुमार) अमरः kulàlajanakã'paraþ भाषाश् %% यजुश् 16 . 27 . 2 कुक्कुभपक्षिणि मेदिश् जातित्वात् स्त्रियां ङीष् . ततः तेन कृतमित्यर्थे संज्ञायां कुलालाश् वुञ् . कौलालक तत्कृते शरावादौ tri0 ## पुश् संज्ञायां तेन कृतमित्यर्थे वुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दगणभेदे स च गणः %% कौलालकं वारुडकम् इत्यादि ## स्त्री कुलमलति अल--अण् ङीप् . 1 नीलोपलभेदे, कपित्थाञ्जनप्रस्तरभेदे, अमरः 2 आरण्यकुलत्थिकायाम्, राजमिश् 3 कुम्भकारभार्यायांञ्च . स्वार्थे क ह्रस्वः . कुलालिकाप्यत्र हेमच0 ## पुंस्त्रीश् कुलमाहन्ति आ + हन--ड . ईषत्पीतवर्णे कृष्णजानौ अश्वे हेमचश् ततः संज्ञायां कन् . 2 कृकलासे, (राङ्गाकुलेखाडा) इति ख्याते 3 शाकभेदे शब्दमाला . %<आमवातरक्तवातरोगनाशी कुलालकः>% राजवल्लभः ## पुश् कुलमाहलति स्पर्धते अच् . (कुकुरसोङ्गा) वृक्षभेदे रत्नमाला ## पुश् कुल--इन् किच्च . 1 हस्ते त्रिकाश् . 2 कण्टकारि कायां स्त्री शब्दरत्नाश् कृदिकारान्तत्वात् वा ङीप् . ## त्रिश् कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन् . 1 कुलश्रेष्ठे मेदिश् 2 शिल्पिकुल, प्रधाने अमरः . (कुलेखाडा) इति प्रसिद्धे 3 शाकभेदे पुश् मेदिश् महानागान्तर्गते 4 नागभेदे पुश् %<शेषः पद्मो महापाद्मः कुलिकः शङ्खपालकः . वासुकिस्तक्षकश्चैव बालियोमणिभद्रकः . ऐवावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ>% तिथितश् पुश् %% भागश् 5 . 24 . 3 . %% हेमाश् तद्रूपमुक्तम् . तन्त्रे तु तस्य पाटलतोक्ता . उग्रताराशब्दे 1056 पृश् तद्वाक्यमुक्तम्ः %% . तस्य उग्रताराङ्गदभूषणत्वमुक्तम् . रव्यादिवारेषु दिवारात्र्योः 5 दुष्टमुश् हूर्तभेदे यथाह मुहुश् चिश् %<शक्रार्कदिग्वसुरसाब्ध्यश्विन्यः कुलिका रवेः . रात्रौ निरेकास्तिथ्यंशाः शनौ चान्त्योऽपि निन्दितःः>% . रविमारभ्य सर्ववारेषु क्रमादुक्तसंख्यास्तिथ्यं शामुहूर्ताः कुंलिकाः स्युः . यथा रवौ दिने 14, मुहूर्तः चन्द्रे 12, मङ्गले 10, बुधे 8, गुरौ 6, शुक्रे 4, शनौ 2 कुलिकः रात्रावेते निरेकाः कार्याः . यथा रवौ 13, चन्द्रे 11, भौमे 9, बुधे 7, गुरौ 5, शुक्रे 3, शनौ 1, शनौ तु अन्त्यः पञ्चदशदशमुहूर्तोऽपि कुलिकः . एते निन्दिताः . अस्यापवादमाह गुरुः %% अन्यत्र दोषमाह वशिष्ठः %% रात्रावेते न दोषदा इत्यस्यापवादो रत्नकोषे %% न वारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येज्यदिवाकराणाम् . दिवा शशाङ्कार्कजभूसुतानां सर्वत्र निन्द्यो बुधश् वारदोषः . शुभकृत्यानामावश्यकत्वे देशभेदेनापवादमाह गर्गः . %% . कुलिकस्य विशेषप्रयोजनन्तु %% शारदायाम् नवदुर्गाभिचारकर्माङ्गतयोक्तम् . तट्टीकायां राघवभट्टेन च %% इत्युक्तम् निरेकैः पूर्वोक्तमन्वादिमुहूर्तैरेकोनैरित्यर्थः %% मुहुश् चिश् तस्य सर्वकर्मणि वर्जनीयतामाह ## पुश् कौ पृथिव्यां लिङ्गति चरणार्थं गच्छति अच् . 1 चटके, शब्दचिश् 2 धूम्याटे, (फिङ्गा) अमरः भूमिप्रत्यासन्नतया धान्यादिस्थलचारिणि 3 खगमात्रे च . 4 कुत्सितलिङ्गे नश् . बश् . 5 तद्वति त्रिश् . 6 कर्कटशृङ्ग्याम् स्त्री गौराश् ङीष् . स्वार्थे क . कुलिङ्गक चटके हेमचश् . ## स्त्रीश् कुलिङ्गं कुत्सितलिङ्गमक्षी वफलमस्याः षच् समाश् ङीष् . (पेटारी) पटिकावृक्षे रत्नमाला ## त्रिश् कुलौ हस्ते कण्टकारिकायां वा जायते जन--ड 7 तश् . 1 हस्तजाते नखादौ %% गृह्यम् 2 कण्टकारीजाते च ततः %% पाश् तदन्तात् द्विगोः सम्भवति अवहरति पचति वेत्यर्थेषु ठञ् तस्य लुक् वा ष्ठञ ख वा . द्विकुलज द्वैकुलजिक द्विकुलजिक द्विकुलजीन . तत्र सम्भवति, (कुलिजं स्वस्मिन् समावेशयति) तदपहारके तत्पाचके च त्रिश् . ष्ठञि स्त्रियां ङीष् अन्यतः टाप् . ## पुश् कुल + अस्त्यर्थे बलाश् पक्षे इनि . 1 पर्वते शब्दचिश् . 2 सत्कुलवति त्रिश् स्त्रियां ङीप् . ## पुश् भूम्नि 1 देशभेदे %% भाश् भीश् 9 अश् जनपदकथने . 2 तद्राजेषु च %<शूरसेनाः भद्रकारा बोधाः शाल्वाः पटच्चराः . सुस्थलाश्च मुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह>% भाश् सश् 13 अश् . %% . %<आनर्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः>% भाश् सश् 13 . 25 अश् अयञ्च देशः वृहसंश् कूर्मविभागे 14 अश् ऐशान्यामुक्तः %% कुलिन्द + स्वार्थे अण् कौलिन्दाः . ## पुश् कुल--वाश् इरन् + किच्च . 1 कर्कटे शब्दरत्नाश् . मेषादिषु 2 चतुर्थे राशौ च ## पुंनश् कुलौ हस्ते शेते शी--ड, कुलिनः पर्वतान् श्यति शो--ड वा ईषत् लिशति कु + लिश--क--कौ लिशति लिश--क वा यथायथं व्युत्पत्तिः . 1 इन्द्रायुधे वज्रे अशनिशब्दे 574 पृश् तदुत्पत्त्यादिकमुक्तं तत्स्वरूपादिकं हेमाश् परिश् खश् लक्षणसमुच्चये औशन सधनुर्वेदोक्तवक्तं तस्य तत्रैव दृश्यम् विस्तरभयान्नोक्तम् %% भाश् वश् 20 अश् . %% कुमाश् 2 मत्स्यभेदे पुश् त्रिकाश् . 3 अस्थिसंहारवृक्षे रत्नमाश् . ## पुश् कुलिश इव द्रुमः . स्नुहीवृक्षे शब्द ci0 ## पुश् कुलिशं धरति धृ--अच् . वज्रधरे इन्द्रे कुलिशभृदादयोऽप्यत्र pu0 ## पुश् %% रतिमञ्जर्युक्ते शृङ्गारबन्धभेदे . कुलिशनामक इति पाठः साधुः ## पुश् कुलिशः पाणावस्य . इन्द्रे देवराजे ## स्त्री बौद्धानां विद्यादेवीभेदे हेमच0 ## पुश् कुलिशमिब दृढमासनमस्य . शाक्यमुनौ त्रिका0 ## स्त्री कुल--क गौराश् ङीष् . 1 कण्टकारिकायाम् अमरः 2 वृहत्यां राजनिश् . 3 पत्नीज्येष्ठभगिन्याम् (वडशाली) हेमच0 ## पुंस्त्रीश् कुल--बाश् ईकन् किच्च . पक्षिमात्रे स्त्रियां जातित्वेऽपि टाप् . %% यजुश् 24 24 कुलीक + स्वार्थेऽण् कौलीकान् पक्षिणः तिस्रः कुलीकाः पक्षिणीर्देवाजामिभ्य देवबधूभ्यः वेद दीश् . ## पुंस्त्रीश् कुले जातः ख . 1 सत्कुलजे हये स्त्रियां ङीष् . तन्त्रोक्ते 2 कुलाचारयुक्ते 3 उत्तमकुलजाते त्रिश् . कौ पृथिव्यां लीनः . 4 भूमिलग्ने त्रिश् . संज्ञायां कन् . कुलीनक वनमुद्गे पुश् हेमच0 ## नश् कुलिलीनं भूलग्नं स्यति सो--अन्तकर्मणि क . जले हेमश् . ## त्रिश् जलचरजन्तुभेदे %% यजुश् 24, 21 . %% वेददीश् . नाक्रोमकरःः कुलीपयस्तेऽकूपारस्य यजुश् 24 . 35 %% वेददी0 ## पुंस्त्रीश् कुल--संस्त्याने ईरन् किच्च . 1 कर्कटे(केंकडा) जलचरजन्तुभेदे अमरः स्त्रियां ङीष् . 2 कर्कटराशौ च . कर्कटशब्दे विवृतिः . ## स्त्री कुलीरः कुलीरावयव इव शृङ्गमस्याः गौराश् ङीष् . (कांकडा शिङ्गा) वृक्षे रत्नमाश् कुलीरविषाणीत्यप्यत्र स्त्री ## पुश् कुलीरमत्ति अद्--क्विप् . ककर्टशिशौ तस्योत् पत्त्यैव स्वप्रसूतिगर्भविनाशनेन तद्भक्षकत्वात्तथात्वम् ## पुंनश् कुलिश + पृषोश् . वज्रे--सारमुन्दरी @<[Page 2139b]>@ ## naø kula--bàø ulac kicca . जिह्वामले हेमच0 ## स्त्री कौ भूमौ लुक्का गुप्ता गुञ्जेव . उल्काम्मौ हाराश् . ## पुंस्त्री कुरङ्ग + पृषोश् . हरिणभेदे स्त्रियां टाप . %% यजुश् 24 32 . %% वेददीश् %% यजुश् 24 . 27 ## त्रिश् कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चति हरति, कुत्सितं लुञ्चति वा लुन्च--अण् . चौरभेदे %% यजुश् 16 . 22 . ## पुश् भूम्नि देशभेदे सच देशः वृंश् संश् कूर्मविभागे वायव्यामैशन्याञ्च उक्तः यथा %% इत्युपक्रमे %% ऐशान्यां मेरुकनष्टराज्यमित्युपक्रमे %% . तेन कुलूतदेशोद्विधा . तत्र भवः अण् . कौलूत तत्र भवे त्रिश् बहुषु तस्य लुक् कुलूताः . तेषां राजा अण् . कौलूत तद्राजे वहुषु तस्य लुक् . कुलूता तद्राजाः . ## पुश् कुले जलसमीपे चरति चर--अच् अलुक्सश् . उद्भिदे शाकभेदे %% सुश्रुतः . ## पुश् 6 तश् . 1 शिवे 2 वंशपतौ च शब्दमा0 ## त्रिश् कुले भवः वाश् ढ . कुलजाते %% भाश् आश् 178 a0 ## पुंस्त्रीश् कुलेन उत्कटः . 1 कुलीनाश्वे शब्दचश् 2 उत्कृष्टकुलजाते tri0 ## त्रिश् कुलं वंशभारं रक्षणादिकमुद्वहति उद् + वह--अच् . कुलपालके कुलस्रेष्ठे %% भाश् विश् 35 a0 ## पुंनश् . कल--संख्यांने फक् अस्य उच्च . 1 रोगभेदे 2 गुल्के च उज्ज्वलदश् . %% ऋश् 7, 50, 2, %% इत्युपक्रमे %% शतश् व्राश् 11 . 5 . 2 . 3 . अयमेवोत्तरऊरुरित्युपक्रमे %% 11 . 5 . 2 . 5 . %% शतश् व्राश् 12 . 2 . 1 . 30 . ## नश् कुश--क्मलच् लश्चान्तादेशः . 1 पापे उज्ज्वलदश् . %% अथश् 2 30, 30 . 2 तद्वति त्रिश् %% ऋश् 4, 6, 5, जिह्वा ज्या भवति कुल्मलम् 5, 18, 8, ## पुश् कोलति कुल--क्विप् कुल् भाषोऽस्मिन् 7 बश् . अर्धस्विन्नाश्च गोधूमा अन्येच चणकादयः . कुल्माषा इति कवन्ते इत्युक्तेषु 1 अर्धस्विन्नगोधूमादिषु वैद्यकम् %% भावप्रश् %% सुश्रुश् . %% (नाश्नीयात्) . सुश्रुश् . %% भागश् 5, 9, 10, . कुत्सिता माषाः पृषोश् . 2 निन्दितमाषे च %% छान्दश् उश् %% शाश् भाष्यम् . 3 सूर्यस्य पारिपार्श्विकभेदे 4 शूकधान्ये यवादौ च शब्दचिश् . 5 काञ्जिके 6 मसीपरिणामे च नश् शब्दचिश् . %% निरुक्तोक्ते 7 कुत्सितार्थे त्रिश् %% निरुक्तकारः . कुल्माषाः प्रायेणान्नमस्याः अञ् स्त्रियां ङीप् . कौल्माषी पूर्णिमा . 8 माषादिमिश्रार्धभ्रष्टभक्ते (खेचडी) भरतः . 9 रोगभेदे शब्दरत्नाश् 10 वनकुलत्थे रत्नमाश् . ## नश् 3 तश् . काञ्चिके क्षीरस्वामी . ## नश् कुल्माष + पृषोश् . कुल्माषशब्दार्थे भरतः . ## नश् कुल--क्यप् . 1 अस्थ्नि अमरः . 2 अष्टद्रोणपरिमाणे शूर्पे 3 आमिषे च मेदिश् . कुले भवः यत् . 4 कुलजाते 5 मान्येच त्रिश् मेदिश् . कुल + चतुरर्थ्या बलाश् य . 5 कुलसन्निकृष्टदेशादौ त्रिश् . कुलाय हितं यत् . 6 कुलहिते त्रिश् %% भागश् 7 . 6 . 13 . कुल्यायां भवः यत् यलोपः . 9 कुल्याभवे त्रिश् %% यजुश् 16, 37 कृत्रिमेऽल्पे 10 सरिद्भेदे स्त्री अमरः 11 पयःप्रणाल्याम् 12 जीवन्त्यामौषधौ 12 नदीमात्रे च स्त्रीश् मेदिश् %% भाश् वश् 10408 श्लोश् . %% भाश् वश् 8530 श्लोश् . ऋषिकुल्या घृतकुल्या दधिकुल्या मधुकुल्या इत्यादि . ## नश् कुलाय कुलाचारायहितं यत् कुल्यमासनम् . %% इति रुद्रयामलोक्ते आसनभेदे @<[Page 2140b]>@ ## puø मन्वर्थमुक्ताबलीनामटीकाकारकविद्वद्भेदे %<श्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत्>% तट्टीकोपक्रमः . ## कुल--उल्वाश् निश् 1 लीमराहित्यरूपे . (टाक) रोगभेदे 2 तद्युक्ते त्रिश् %% यजुश् 30 . 22 . %% वेददी0 ## नश् कुं भूमिं वाति गच्छति वा--क, कुङ् शब्दे कूउवञ् वा . 1 जलजे, पुष्पमात्रे, 2 उत्पले च हेमचश् . ## स्त्री कुवमिव कायति कै--क आलुका . घोलीशाके . राजनि0 ## नश् ईषद् वङ्गं गुणेन . सीसके राजनिश् . ## त्रिश् कुत्सितं वचोऽस्य . 1 कुत्सितवादकथके अमरः कुगतिसश् . 2 परीवादकथने नश् . कुवाक्मादयोप्यत्र नश् . ## नश् कुत्सितं वज्रं हीरकमिव कायति कै--क . वैक्रान्तमणौ राजनिश् . ## पुश् कौ पृथिव्यां वमति वर्षति जलं वम--अच् . 1 सूर्ये %% भाश् आनुश् 93 अश् कुः पृथिवी तस्यां वमति वर्षतीति कुवमआदित्यः %<आदित्याद् जायते वृष्टिरिति>% श्रुतेः सर्वोऽप्यादित्योऽहमेव मत्तएव सर्वेषामादित्यानामुत्पत्तेः नीलकण्ठः . कुपपीः इति पाठान्तरे सूर्यएवार्थः . कुत्सितं वमति . 2 निन्दितवमनकारके tri0 ## पुश् कुत्सितं व्रियते वृ--अप् . 1 तुवरे 2 कषाये 2 तद्वति त्रिश् रायमुकुटः ## नश् कौ वलति वल--अच् . 1 उत्पले 2 मुक्ताफले च मेदिश् 3 वदर्यां स्त्रीश् गौराश् ङीष् . तस्याः फलम् अण् लुक् . 4 वदरीफले नश् . कौ वलनात् . 5 जले . 6 सर्पोदरे च नश् कुबलेशयः . प्रस्थे परे समासे कर्क्यादिश् अस्य नादुदात्तता . तस्य पाकः पील्वादिश् कुणच् . कुवलकुण तत्पाके पुश् . ## नश् कोर्वलयमिव शोभाहेतुत्वात् . 1 उत्पले, अमरा 2 श्वेतोत्पलेनीलोत्पले राजनिश् कस्त्वं साधो! कुवलयदलश्यामविस्तीर्णदृष्टे! इत्युद्धवदूतम् . ततः तारकाश् इतच् . कुवलयित जातकुवलये त्रिश् . %% रघुः . कोर्वलयम् 6 तश् . 4 भूमण्डले नश् %% इत्युक्त निरुक्तियुते 5 असुरभेदे पुश् . ## पुश् कुवलयं भूमण्डलसानन्दयति आ + नन्द--अण उपश् सश् . चन्द्रालोकस्यालङ्कारमयूखव्याख्याने अप्यदीक्षितकृते ग्रन्थभेदे 6 तश् . 2 कुमुदस्यानन्दे च . %% . तद्ग्रन्थसमाप्तौ %% चन्द्रिका ## त्रिश् कुवलयमापीडः भूषणं यस्य . नीलोत्पलभूषणवति 1 जने कंसासुरस्य हस्तिरूपधारिणि 2 daityabhede puø . %% harivaüø 106 aø %% hariø 86 a0 ## puø kuba(va)लाश्वनामके धुन्धुमारे नृपभेदे . स्वार्थे क तत्रार्थे %% भागश् 9 . 6 . 18 . 19 . कुबलाश्वशब्दे तच्चरितादि . ## स्त्री कुवलयानां संवः खलादिश् इनि . उत्पलिन्याम् राजनिश् . ## पुश् कौ पृथिव्यां वलते वल अच् तादृशोऽश्वोऽस्य . कुवलयाश्वे धुन्धुमारे नृपभेदे . ## पुश् कुवले जले शेते शी--अच् 7 तश् अलुक्सश् . विष्णौ %% विष्णुसश् . %% भाष्यम् . ## त्रिश् कुत्सित वदति अण् . अपरदोषकथनशोले . अमरः . भावे घञ् कुगतिसश् . 2 कुत्सितवादे . ## पुंस्त्री वहति कु + वह--वाश् उलञ् . उष्ट्रे शब्दचन्द्रश् स्त्रियां ङीष् . ## पुश् भूम्नि देशभेदे अयञ्च देशः वृहश् संश् कूर्मविभागे ऐशान्यामुक्तः . %% iti @<[Page 2141b]>@ ## अव्यश् कुः भूमिरिव विद्यते ज्ञायते बाहुल्यात् विद--भावे क्विप् 6 तश् . 1 बाहुल्ये 3 प्रशंसायाञ्च . चादिगण व्याख्याने मनोरमा . uccairvat 3 tadvabhi ca %% çø 6 . 45 . 24 . %% bhàø %% çø 2 . 16 . 7 kuvidvahu bhàø . %% ÷ataø vràø 1 . 63 . 6 . %% çø 7 . 91 . 1 . kuviditi बहुनाम . अङ्गेति क्षिप्रनास कुविद्बहुशोऽङ्ग क्षिप्रं कृतेन नमसा भाश् . %% इति पदग्रन्थेपदद्वयतया विभागः . एतेन कुविदङ्गेति एकशब्दकल्पनं चिन्त्यम् . कुत्सितं बेत्ति विद--ज्ञाने कर्तरि क्विप् . 4 कुज्ञानवति त्रिश् . ## स्त्री कुगतिसश् . 1 निन्द्यविदायाम् . बश् . 2 तद्वति tri0 ## त्रिश् कुविद्यां स्यति हिनस्ति सो--क . कुविद्या निरासके . ततः कृशाश्वादिषु विकुट्यासेत्यत्र पाठान्तरे ऽस्य पाठात् चतुरर्थ्यां छण् . कौविद्यासीय तत्सन्निकृष्टदेशादौ त्रिश् . ## पुंस्त्री कुं भूं कुत्सितं वा विन्दति विद--श . तन्तुवाये शूद्रागर्भे विश्वकर्मणो जाते जातिसङ्करभदे अमरः ## पुश् नश् . कोर्विम्बं कुत्सितं विम्बं वा . 1 भूमण्डले 2 निन्दितमण्डले च त्रिका0 ## पुश् . कुगतिसश् वर्णभेदेन निन्दनीयविवाहे मनुना वर्णभेदेन ब्राह्माद्यष्टविवाहेषु निन्द्यानिन्द्यत्वमुक्तं यथा %% måø %% kullåkabhaññañãkà %% måø %% ñã0 %% måø %% ñãø %<षडानुपूर्व्या विप्रस्य क्षत्त्रस्य चतुरोऽवरान् . विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यान्न राक्षसान्>% मूश् %<षडिति . ब्राह्मणस्य ब्राह्मादिक्रमेण षट् . क्षत्रियस्य, अवरानुपरितनानासुरादींश्चतुरः, बिट्शूद्रयोस्तु तानेव राक्षसवर्जितानासुरगान्धर्वपैशाचान् धर्मादनपेतान् जानीयात्>% ñã0 %% måø %% ñã0 %% måø %% ñã0 %% måø %% dãø %% मनुः दुर्विवाहा दथोऽप्यत्र %% मनुः . ## स्त्रीश् कुगतिसमाश् . 1 निन्दिताचरणे 2 ईयच्चरणे च बश् बश् . 3 तद्युक्ते tri0 ## पुश् कुवृत्तिमीषदावरणरूपं चरणं करोति कृ--क्विप् (कांटाकरम्चा) 1 करञ्जभेदे शब्दचिश् . 2 निन्दितचेष्टाकारके त्रिश् शब्दचि0 ## स्त्री ईषत् वेणन्ते मत्स्या अस्याम् वेण--इन्, वा ङीप्) मत्स्यधान्याम् (खालुइ) अमरः ## नश् कुत्सितं वेरमस्य . धनदे उत्तरदिक्पाले देवभेदे कुबेरशब्दे विवृतिः कुवेरोत्पत्यादिकं रामाश् उश् काश् 3 सश् वर्णितं यथा %% ## पुश् कुवेर इव कायति कै--क . 1 नन्दोवृक्षे अमरः स्वार्थे क . 2 धनदे 3 नन्दीवृक्षे मेदिश् 4 अर्हदुपासकमेदे हेम0 ## स्त्रीश् कुवेरस्याक्षीव पिङ्गपुष्पत्वात् षच् समाश् ङीष् . 1 पाटलावृक्षे अमरः 2 लताकरञ्जो राजनि0 @<[Page 2143b]>@ ## puø 6 तश् . कैलासपर्वते त्रिकाश् कुवेरपर्वतादयोऽप्यत्र pu0 ## नश् कुवेषु जलजपुष्पेषु मध्ये ईं शोभां लातिला--क . उत्पले हेमच0 ## पुश् कुगतिसश् . सुश्रुताद्युक्तक्रियोल्लङ्घनेन स्वेच्छया विपरीताचारिणि वैद्येतल्लक्षणदोषादिकं सुश्रुते उक्तं यथा %% %% स्मृतिः ## द्युतौ इदित् वा चुराश् पक्षे भ्वादिश् परश् सक 0 सेट् . कुंशयति ते कुंशति अचुकुंशत्--त अकुंशीत् . कुंशयां बभूव आस चकार चक्रे चुकुंश . प्रनिकुंशति ## श्लेषे दिश् परश् सकश् सेट् . कुश्यति . अकुशत्--अकोशीत् . चुकोश . कुक्षिः कोशः ## पुश् नश् कौ शेते शी--क, कुं पापं श्यति शो--ड वा . 1 स्वनामख्याते तृणे अमरः . कुशोन्मृष्टगर्भक्लेदवति 2 रामसुते %% रघुः . 3 योत्त्रे, च पुश् मेदिश् घृतसमुद्रेणावृते 4 द्वीपभेदे पुश् . 5 जले नश् मेदिश् . कुशेशयः . 6 सर्पोदरे शङ्कराचार्यः %% कात्याश् 1 . 2 . 12 तस्यासंस्कृतकुशार्थतामाह %% कर्कः कर्माङ्गकुशलक्षणादिकं श्राश् तश् आह यथा ब्रह्मपुराणे %% . तीक्ष्णरोमशा इति वल्वजानां विशेषणं तेन तेषामलाभे %<शूकतृणशरशीर्षयुत्तवल्वजोलपशुण्ठवर्जं सर्वतृणानीति>% गोमिलेन तद्व्यतिरिक्तवल्वजानां निषेधोबोद्धव्यः . सपिञ्जलाः साग्राः स्निग्धा अकर्कर्शाः पुष्टा न सूक्ष्माः समाहिता निर्दोषाः शाद्वला इति मौञ्जस्य विशेषणम् . शूकानि फलपुष्पमञ्जर्य स्तायेषां तृणानां सन्ति तानि शूकतृणानीति भट्टनारायणचरणाः . गोकर्णमात्रा विस्तृताङ्गुष्ठानामिकापरिमिताः . विष्णुः %% कृतमुष्टिहस्तपरिमिताः कुशाः प्रस्तरणार्थाः तथाच वायुपुराणम् %% . वर्ज्यकुशानाह हारीतः %% . छन्दोगपरिशिष्टम् धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते . नीवीमध्ये च ये दर्भा व्रह्मसूत्रे च ये धृताः . पवित्रांस्तान् विजानीयाद्घथा काय स्तथा कुशाः . आचम्य प्रयतो नित्यं पवित्रेण द्विजोत्तमः . नोच्छिष्टन्तु भवेत्तत्र भुक्तशेषं विवर्जयेत् . अत्र विशेषः निर्णयसिन्धौ पृथ्वीचन्द्रोदये तद्ग्रहणकालमाह दक्षः समित्पुष्यकुशादीनां द्वितीयः परिकीर्तितः . अष्टधा विभक्तदिनस्य द्वितीयोभाग इत्यर्थः . तत्रैव यमः %% व्यासः %% शालङ्कायनः %% शङ्खः %% हारीतः %% . स्मृत्यर्थसारे %% रत्नावल्याम् %% हेमाद्रौ स्कान्दे %% पवित्राभावे तु तत्रैव सुमन्तुः %% . बौधायनः %% दर्भग्रहणे मन्त्रमाह शङ्खः %% . स्मृत्यर्थसारे %% भरद्वाजः %% . कुशाभावे अपरार्के सुमन्तुः %% . काशादौ विशेषमाह शङ्खः %% पृथ्वीचन्द्रोदये यमः %% . षड्त्रिंशन्मते %% गृह्यपरिशिष्टे %% लघुहारीतः %% हेमाद्रौ %% भाद्रामावास्यागृहीतदर्भस्यायातयामतामाह हेमाश् श्राश् खश् हारीतः %% तस्योत्पत्तिरुक्ता भागश् 3, 20 अश् %% . पूजादौ तस्य तत्प्रतिनिधेर्वा धारणमावश्यकम् यथाह वरदातन्त्रे 1 पश् %% सधवायास्तद्धारणनिषेधमाह ब्राह्मणसर्वस्वे स्मृतिः . %% . तत्पर्यायभेदादिकं भावप्रश् उक्तं यथा %% . %% . रामपुत्रकुशस्य नामनिरुक्तिसहितोत् पत्तिकथा रामाश् उत्तश् काश् 66 सश् यथा %% . %% साश् दश् . कुशद्वीपमानस्थानाद्युक्तं विष्णुश् पुश् यथा %% . भागश् 5, 20 अश् अन्यथैवायं वर्णितः यथा %% . कल्पभेदान्नामभेदः समाधेयः . कुशद्वीपोऽप्यत्र पुश् %% . कुत्सिते आचरणे शेते शी--ड . 7 पापिष्ठे 8 मत्ते च त्रिश् भेदिश् . 9 नृपभेदे पुश् %% हरिश् 27 a0 ## स्त्री कुशैः कण्डिकेव . वैदिकाग्निसंस्कारभेदे स च वेदिभेदेन भिन्नः तत्प्रकारश्च ऋग्विदिनाम् कालेशीकृते, यजुर्वेदिनाम् पशुपतिकृते, सामवेदिनां भयदेवभट्टकृते ग्रन्थे उक्तः संक्षेपेण तुलादानादिपद्धतौ तदनुसारिप्रकारोऽस्माभिर्दर्शितः . पृषोश् कस्य लोपे कुशण्डिकाऽप्यत्र स्त्री %% भवदेवः ## नश् नित्यः समाहारद्वश् . कुशकाशानां समाहारे क्वचित् इतरेतरसमास आर्षप्रयोगे दृश्यते यथा %% विष्णुपुश् इति केचित् . कुशसहिताः काशा इत्येव तत्र वाक्यमित्यन्ये ## स्त्रीश् नदीभेदे ## पुश् जनकस्य नृपस्यानुजे भ्रातरि . %% ràmàø àø kàø 71 saø जनकोक्तिः . तस्य राज्यञ्च साङ्काश्यनगरआसीत् यथोक्तं तत्रैव %% . %% सच भरतशत्रुघ्नयोः श्वशुरः तत्कथा तत्रैव 72 सर्गे दृश्यां निमिवंशज जनकस्यात्मजे नृपभेदे %% इति भागश् 9 . 13 . 12 . अनयोर्विरोधः कल्पभेदात् समाधेयः %% रघुः ## पुश् कुशैव नाभिरस्य अच् समाश् . वलाकाश्व पौत्रे कुशपुत्रे नृपभेदे %% हरिवं 27 अश् . कन्याकुब्जशब्दे तच्चरितानि दर्शितानि तस्य राजधानी महोदयनामपुरं यथा रामाश् आदिश् 32 saø %% . @<[Page 2146b]>@ ## puø मारीचिपुत्रभेदे असुरे %<शुश्रूषुश्चण्डशक्तिश्च कुशनेत्रः शशिध्वजः . यथामति मया प्रोक्ताः मारीचेः कीर्तिवर्धनाः>% हरिवंश् 240 a0 ## नश् कुश--बाश् कपन् . पानपात्रे उणादिकोषः ## नश् कुशाकारं पुष्पमस्य . 1 ग्रन्थिपर्णे वृक्षे रत्नमाश् . कुशाश्च पुष्पाणि च समाश् द्वश् . 2 कुशपुष्पाणां समाहारे %% स्मृतिः ## नश् भारतप्रसिद्धे तीर्थभेदे %% भाश् वश् 85 a0 ## पुश् कुत्सितः शरः . शरसदृशे अन्तश्छिद्रे तृणभेदे çø bhàø माधवः %<शरासः कुशरास>% अश् 6 . 191 . 31 . ## नश् कुश--कलन् . 1 कल्याणे . 2 तद्वति त्रिश् . कुशान् लाति ला--क . 3 कुशग्राहके त्रिश् . कौ पृथिव्यां शलति चलयति कर्याणि शल--अच् . 4 कार्यचतुरे त्रिश् . अस्य च कुशग्राहकत्वे यौगिकत्वम् चतुरे लाक्षणिकत्वमिति काव्यप्रकाशकारआह तदेतन्मतं साश् दश् निराकृत्य दक्षतायां रूढत्वमस्य व्यवस्थापितं यथा केचित् तु %% इति रूढावुदाहरन्ति . तेषामयमभिप्रायः . %% इति व्युत्पत्तिलभ्यः कुशग्राहिरूप्रो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेचकत्वसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति . तदन्ये न मन्यन्ते . कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽप्रि दक्षरूपस्यैव मुख्यार्थत्वात् . अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् . व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे %% इत्यत्रापि लक्षणा स्यात् . %% इति गमधातीर्डोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि प्रयोगात् . अत्रेदमभिदध्महे . गसेर्डोरिति औणादिकडोप्रत्ययान्तस्य गोशब्दस्य %% पाश् उक्तत्वात् न यौगिकतासम्भवः अवयवलभ्यार्थाभावात् अतस्तस्य गवादौ रूढतैव! %<आतोऽनुपसर्गे कः>% पाश् उक्तेकप्रत्ययस्य कृत्त्वेन व्युत्पन्नत्वात् अवयवार्थलभ्यार्थसत्त्वान्न गोशब्दतुल्यता किञ्च उणादीनां व्युत्पन्नत्वपक्षेऽपि गोशब्दस्यावयवार्थयोगात् पङ्कजादिपदवत् अर्थविशेषे योगरूढत्वं गोशब्दे वक्ष्यते . अतएव गोशब्दस्य रूढत्यकल्पनमत्युत्पन्नत्वपक्षमाश्रित्यैवेति विवेव्यमिति . मण्डपशब्दस्य मण्डपानकर्तृतात्पार्यकत्वे यौगिकता जनाश्रयपरत्वे रूढत्वमिव कुशल शब्दस्य रूढयौगिकत्वमेव युक्तम् %% रघुः . %% साश् दश् . %% माघः . %% माघः . कुश + अस्त्यर्थे सिध्माश् लच् . 5 कुशयुक्ते त्रिश् . ततः अस्त्यर्थे इनि . कुशलिन् तद्युक्ते त्रिश् स्त्रियां ङीप् . %% साश् दश् . %% भाश् उश् 136 अश् . शौण्डाश् एतस्य 7 तश् . कर्म कुशलः . श्रेण्यादिश् अभूततद्भावार्थे समाश् . कुशलकृतः कुशलभूतः . अनेन सह कुमारशब्दस्य समासे कुमारस्य विशेष्यत्वेऽपि श्रमणादिश् परनिपातः . कुमार कुशलः . ततः ब्राह्मणादिश् कर्मणि भावे च ष्यञ् . कौशल्य दक्षतायाम् नश् . युवाश् तदर्थे अण् . कौशल तदर्थे %% गीता . ## पुश् द्विश् . पुष्पवतोरिव एकशक्त्या रामसुतयोः हेमच0 ## त्रिश् कुशल + अस्त्यर्थे इनि . कल्याणवति . %% साश् दश् . ## स्त्री कुशैव लीयते ली--ड गौराश् ङीष् . अश्मन्तकवृक्षे वैद्यश् . ## पुश् भूम्नि देशभेदे . %% भाश् भीश् 9 अश् जनपदकथने . ## नश् कुशप्रधानं स्थलम् . 1 कान्यकुब्जदेशे हेमचश् . %% वेणीसंश् 2 पुरीभेदे स्त्री ङीष् जटाधरः सा च प्राक् रेवतनृपेण निर्मिता पश्चात यदुभिः संस्कृता यथा हरिवंश् 133 अश् इति सञ्चित्य सर्वे च प्रतीचीं दिशमाश्रिताः . कुशस्थलीं पुरीं रम्यां रेवतेनोपशोभिताम् %% हरिवंश् 36 अश् . %<आनर्तविषयश्चासीत् पुरी तस्य कुशस्थली>% हरिवंश् 10 अश् . ## स्त्री कुश--क . 1 रज्ज्वां मेदिश् 2 मधुकर्कट्याम् शब्दचश् 3 वल्गायां हेमचश् . कुशाशब्दे परे अयसः सत्वम् अयम्सहिता कुशा अयस्कुशा सिश् कौश् . सामगानां स्तोत्रीयगणनार्थे औदुम्बरे 4 शङ्कौ च शब्दचिश् . ## पुश् कुशैराकीर्यते समन्तादग्रेण मूलाच्छादनेन वेष्ट्यतेऽत्र आ + कॄ--आधारे अप् . यज्ञाग्नी . स हि कुशकण्डिकायां कुशैराव्रियते . @<[Page 2147b]>@ ## पुंस्त्री कुशैव सूक्ष्माग्रमक्षि अस्य षच् समाश् . वानरे शब्दमाला ## नश् 6 तश् . कुशस्याग्रे . %% भाश् वश् 110 23 श्लोश् . कुशस्या ग्रमिव सूक्ष्मत्वात् . 2 कुशाग्रतुल्यसूक्ष्मे 3 अतिदुर्बोधग्राहके %% रघुः . कुशाग्रमिव इवार्थे छ . कुशाग्रीय कुशाग्रतुल्ये त्रिश् %% भट्टिः . ## मावप्रकाशोक्ते तैलभेदे यथा कुशाग्निमन्थशैरीयनलदर्भेक्षुगोक्षुराः . कपोतवङ्कावसुकवसिरेन्दीवरीशराः . धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः . एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् . पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना . शर्कराश्मरिरोगेषु मूत्रकृच्छ्रे च दारुणे . प्रदरे योनिशूले च शुक्रदोषे तथैव च . वन्ध्यागर्भकरं प्रोक्तं तैलमेतत् कुशादिकम् . ## पुश् निमिवंश्ये नृपभेदे कुशनृपसुते . %% रामाश् उश् 32 सश् %% इत्युपक्रमे %% नामभेदः कल्पभेदात् अविरुद्धः . %% bhàø àø 63 aø कुशाम्बेन निर्वृत्ता अण् ङीप् . तत्कृतपुरीभेदे %% रामाश् उश् 32 सश् निर्गतः कौशाम्ब्याः निष्कौशाम्बिः सिश् कौश् . कुशाम्बस्यापत्यं शुभ्राश् ढक् . कौशाम्बेय तदपत्ये पुंस्त्रीश् . ## पुश् कुशं जलं शापार्थमुदकमरणिरिवास्य . दुर्वाससि मुनौ त्रिकाश् तस्य शापजलेनैव सर्वनाशकत्वात् तथात्वम् . ## पुश् कुत्सितः शालमलिः . रोहितकवृक्षे . राजनि0 ## स्त्री कुश--अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः . रामात्मजकुशस्य राजधान्याम् पुर्याम् . %% . %% रघुः . रामाश् उश् काश् तु कोशलेष्वे वैतदभिषेकोवर्णितः . %% . अतोरघुवाक्यं पुराणान्तरानुसारीति विवेच्यम् . ## पुश् कुशस्य जलस्यावर्तोयत्र . गङ्गावतारतीर्थे %% भाश् आनुश् 1700 श्लोश् . %% भागश् 3 . 20 . 5 . %% श्रीधरः . 2 भरतनृपपुत्रभेदे . %% भागश् 5 . 4 . 10 . तद्राज्यत्वात् कुशावर्तस्य तत्संज्ञत्वम् . ## पुश् सूर्यवंश्ये नृपभेदे %% रामाश् à0 ## नश् कुशैर्निर्मितमासनम् . कुशनिर्मिते आसने %% श्राद्धक्रमः . तत्स्वरूपादि श्राश् तश् अथ कुशासनम् तत्र गोभिलः %% पित्र्ये पित्रर्थदाने तत्रादौ जलगण्डूषप्रक्षेपः . ततोद्वि गुणभुग्नकुशपत्रत्रयं पितॄणामासनार्थं दद्यात् एतच्च आदौ विश्वदेवपक्षे कृत्वा पितृपक्षे कर्तव्यं तथा च याज्ञवल्क्यः %% . प्रक्षाल्यतेऽनेनेति प्रक्षालनं जलं तेन तूष्णीं ब्राह्मणपाणौ जलंदत्त्वा विष्टरार्थमासनार्थमिति दीपकलिका . कुशान् ऋजून दद्यात् . व्यक्तमाहाश्वलायनः %% इति आसनमित्यनेनोपवेशनीयत्वप्रतीते र्हस्तं तददानं प्रतीयते . तथाच कार्ष्णाजिनिः %% . अत्र पितृदेवमनुष्येभ्योऽपि कुशासनदानं प्र तीयते . अत्र दैविकत्वेन कुशानां ऋजुत्वमिति विशेषः . देवपितृविप्रवोर्दक्षिणवामयोः कुशासनस्यापनमाह श्रा द्धसूत्रभाष्यधृतवचनम् . %% . कोः पृथिव्या 2 शासने च . अब्राह्मणोऽपि कुशासनसहितः ## स्त्री कुत्सिता शिंशपा . कपिलशिंशपायां राजनि0 ## पुश् कुशः कुशनामा नृपः जनकत्वेनास्त्यस्य ठन् . गाधि नृपजनके विश्वामित्रपितामहे नृपभेदे तत् कथा यथा कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ! ! . गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः . तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः . विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः . bhàø àø 174 aø %% ràmàø àø कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः . bhàø àø 4 aø %% कुशिकस्तु तपस्तेपे इत्युपक्रमे %% हरिवंश् 27 . अश् कुशिकचरितं च भाश् आनुश् 52 अध्यायाबधि 56 अश् पर्यन्ते अत्राप्युदोहरन्तीममितिहासं पुरातनम् . च्यवनस्य च संवादं कुशिकस्य च भारत! . एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा . आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः . निश्चित्य मनसा सर्वं गुणदोषं बलाबलम् . दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः . च्यवनः समनुप्राप्य कुशिकं वाक्यमब्रवीत् . वस्तुमिच्छा समुत्पन्ना त्वया सह ममानध! . कुशिक उवाच . भगवन् सह धर्मोऽयं पण्डितैरिह धार्यते . प्रदानकाले कन्यानामुच्यते च सदा बुधैः . यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधनम् . तत् कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि . भीष्म उवाच . अथासनमुपादाय च्यवनस्य महामुने! . कुशिको भार्यया सार्धमाजगाम यतो मुनिः . प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् . कारयामास सर्वाश्च क्रियास्तस्य महात्मनः . ततः स राजा च्यवनं मधुपर्कं यथाविधि . ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः . सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् . भगवन्! परवन्तौ स्वो ब्रूहि किं करवावहै . यदि राज्यं यदि धनं यदि गाः संशितव्रत! . यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते . इदं गृहमिदं राज्यमिदं धर्मासनञ्च ते . राजा त्वमपि शाध्युर्वीं योऽहं स परवांस्त्वयि . एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा . कुशिकं प्रत्युवाचेदं मुदा परमया पुनः . न राज्यं कामये राजन्न धनं न च योषितः . न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् . नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते . परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया . एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः . प्रत्यब्रूताञ्च तमृषिमेवमस्त्विति भारत . . अथ तं कुशिको हृष्ट प्रावेशयदनुत्तमम् . गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् . इयं शय्या भगवतो यथाकाममिहोष्यताम् . प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोषन! . अथ सूर्योऽतिचक्राम तेषां संवदतां तथा . अथर्षिर्नोदयामास पानमन्नं तथैव च . तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा . किमन्नजातमिष्टन्ते किमुपस्था पयाम्यहम् . ततः स परया प्रीत्या प्रत्युवाच नराधिपम् . औपपत्तिकमाहारं प्रयच्छस्वेति भारत! . तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः . यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप! . ततः स भुक्त्वा भगवान् दम्पती प्राह धर्मवित् . सप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो! . ततः शय्यागृहं प्रार्थ्य भगवानृषिसत्तमः . संविवेश नरेशस्त सपत्नीकः स्थितोऽभवत् . न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः . संवाहितव्यौ मे पादौ जागृतव्यञ्च तेऽनिशम् . अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित् . न प्रबोधयतान्तौ च तं तथा रजनीक्षये . यथा तथा महर्षेस्तु शुश्रूषापरमौ तदा . बभूवतुर्महाराज! प्रयतावथ दम्पती . ततः स भगवान् विप्रः समादिश्य नराधिपम् . सुष्वापैकेन पार्श्वेन दिवसानेकविशतिम् . स तु राजा निराहारः सभार्यः कुरुनन्दन! . पर्युपासत तं हृष्टश्च्यवनाराधने रतः . भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः . अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः . तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्षिदौ . भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयन् . तयोस्तु प्रेक्षतोरेव यार्गवाणां कुलोद्वहः . अन्तर्हितोऽभूठ्राजेन्द्र! ततो राजाऽपतत् क्षितौ . स मुहूर्तं सनाश्वास्य सह देव्या महाद्युतिः . पुनरन्वेषणे यत्नमकरोत् परमं तदा 52 अश् युधिष्ठिर उवाच . तष्मिन्नत्तर्हिते विप्रे राजा किमकरोत्तदा . भार्या चास्य महाभागा तन्मे ब्रूहि पितामह! . भीष्म उवाच . अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया . परिश्रान्तो निववृते व्रीडितो नष्टचेतनः . स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन . तदेव चिन्तवामास च्यवनस्य विचेष्टितम् . अथ शून्येन मनसा प्रविश्य स्वगृहं नृपः . ददर्श शयने तस्मिच्छयानं भृगुनन्दनम् . विस्मितौ तावृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च . दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूबतुः . यथास्यानन्तु तौ स्थित्वा भूयस्तं संववाहतुः . अथापरेण पार्श्वेन सुष्वाप स महामुनिः . तेनैव च स कालेन प्रत्यबुध्यत् स वीर्यवान् . न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्किता . प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशांपते! . तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत! . तौ तथेति प्रति श्रुत्य क्षुधितौ श्रमकर्षितौ . शतपाकेन तैलेन महार्हेणोपतस्थतुः . ततः सुखासीनमृषिं दम्पती संववाहतुः . न च पर्याप्तमित्याह भार्गवः सुमहातपाः . यदा तौ निर्विकारौ तु लक्षयामास भार्गवः . तत उत्थाथ सहसा स्नानशालां विवेश ह . कॢप्तमेव तु तत्रासीत् स्ना नीयं पार्थिवोचितम् . असत्कृत्य च तत् सर्वं तत्रैवान्तर धीयत . स मुनिःपुनरेवाथ नृपतेः पश्यतस्तदा . नासूयाञ्चक्रतुस्तौ च दम्पती भरतर्षभ! . अथ स्नातः स भगवान् सिंहासनगतः प्रभुः . दर्शयामास कुशिकं सभार्यं कुरुनन्द्रन! . स हृष्टवदनो राजा सभार्यः कुशिको मुनिम् . सिद्धमन्नमिति प्राज्ञा निर्विकारो न्यवेदयत् . आनीयतामिति मुनिस्तञ्चोवाच नराधिपम् . स राजा समुपाजह्रे तदन्नं सह भार्यया . मांसप्रकारान् विविधांञ्छाकानि विविधानि च . रसालापूपकांश्चित्रान्मोदकानथ खाण्डकान् . रसान् नानाप्रकारांश्च वत्यञ्च मुनिभोजनम् . फलानि च विचित्राणि राजभोग्यानि भूरिशः . वदरेङ्गुदकाश्मर्यभल्लातकफलानि च . गृहस्थानाञ्च यद्भोग्यं यच्चापि वनवासिनाम् . सर्वमाहारयामास राजा शापभयात्ततः . अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् . ततः सर्वं सभानीय तच्च शय्यासनं मुनिः . वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह . सर्वमादीपयामास च्ययनो भृगुनन्दनः . न च तौ चक्रतु क्रौधं दम्पती सुमहामती . तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् . तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा . सभार्यो वाग्यतः श्रीमान्न कोपं स समाविशत् . नित्यं संस्कृतमन्नन्तु विविधं राजवेश्मनि . शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः . वस्तञ्च विविधाकारमभवत् समुपार्जितम् . न शशाक ततो द्रघुमन्तरं च्यवनस्तदा . पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् . सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् तथेति च प्राह नृपो निर्विशङ्कसापोधनम् . क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः . इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः . च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जय! . सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको रथः . सायुघः सपताकश्च शक्तीकनकयष्टिमान् . किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः . जाम्बूनदनिबद्धैश्च परमेषुशतान्वितः . ततः स तत्तथेत्युक्त्वा कल्पयित्वा महारथम् . भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा . त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् . सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् भगवन्! क्व रथोयातु ब्रवीतु भृगुनन्दन! . यत्र वक्ष्यसि विप्रर्षे! तत्र यास्यति ते रथः . एवमुक्तस्तु भगवान् प्रत्युवाचाथ तं नृपम् . इतः प्रभृति यातव्यं पदकं पदकं शनैः . श्रमो मम यया न स्यात्तथा मे च्छन्दचारिणौ . सुसुखञ्चैव वोढव्यो जनः सर्वश्च पश्यतु . नोत्सार्याः पथिकाः केचित्तेभ्यो दास्ये वसु ह्यहम् . ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि . सर्वन्दास्याम्यशेषेण धनं रत्नानि चैव हि . क्रियतां निखिलेनैतन्मा विचारय पार्थिव! . तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् . यद्यद्ब्रूयान्मुनिस्तत्तत् सर्वं देयमशङ्कितैः . ततोरत्नान्यनेकानि स्त्रियो युग्यमजाविकम् . कृताकृतञ्च कनकं गजेन्द्राश्चाचलोपमाः . अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः . हाहाकृतञ्च तत् सर्वमासीन्नगरमार्तवत् . तौ तीक्ष्णापेण सहसा प्रतोदेन प्रतोदितौ . पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः . वेपमानौ निराहारौ पञ्चाशद्रात्रिकर्षितौ . कथञ्चिदूहतुर्वीरौ दम्पती तौ रथोत्तमम् . वहुशो भृशविद्धौ च वहन्तौ च क्षतोद्भवम् . ददृशाते महाराज! पुष्पिताविव किंशुकौ . तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः . अभिशापभयत्रस्तो न च किञ्चिदुवाच ह . द्वन्द्वशश्चाब्रुवन् सर्वे पश्यध्वं तपसो बलम् . क्रुद्धा अपि मुनिश्रेष्ठं वोक्षितुं नेह शक्नुमः . अहो भगवतो वीर्यं महर्षेर्भावितात्मनः . राज्ञश्चापि मभार्यस्य धैर्यं पश्यत यादृशम् . श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः . न चैतयोर्विकारं वै ददर्श भृगुनन्दनः . %% इति 53 अश् भीष्म उवाच . ततः स राजा रात्र्यन्ते पतिबुद्धो महामनाः . कृतपूर्बाह्णिकः प्रायात् सभार्यस्तद्वनं प्रति . ततो ददर्श नृपतिं प्रासादं सर्वकाञ्चनम् . मणिस्तम्भसहस्राद्यं गन्धर्वनगरोपमम् . तत्र दिव्यानमिप्रायान् ददर्श कुशिकस्तदा . पर्वतान् रूप्यसानूंश्च नलिनीश्च सपङ्कजाः . तत्र शालाश्च विविधास्तोरणानि च भारत! . शाद्वलोपचितां भूमिं यथाकाञ्चनकुट्टिमाम् . सहकारान् प्रफुल्लांश्च केतकोद्दालकान् धवान् . अशोकान् सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् . चम्पकांस्तिलकान् भव्यान् पनसान् वञ्जुलानपि . पुष्पितान् कर्णिकारांश्च तत्र तत्र ददर्श ह . श्यामान् वारणपुष्पांश्च तथाऽष्टपादिका लताः . तत्र तत्र परिकॢप्ता ददर्श स महीपतिः . वृक्षान् पद्मोत्पलधरान् सर्वर्तुकुसुमांस्तथा . विमानप्रतिमांश्चापि प्रासादाञ्छैलसन्निभान् . शीतलानि च तोयानि कचिदुष्णानि भारत! . आसनानि विचित्राणि शयनप्रवराणि च . पर्यङ्कान् रत्नसौवर्णान् परार्ध्यास्तरणावृतान् . भक्ष्यभोज्यमनन्तञ्च तत्र तत्रोपकल्पितम् . वीणानादाञ्छुकांश्चैव सारिकान् भृङ्गराजकान् . कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् . मयूरान् कूक्कुटांश्चापि दात्यूहान जीवजीवकान् . चकोरान् वानरान् हंसान् सारसांश्चक्रसाह्वयान् . समन्ततः प्रमुदितान् ददर्श सुमनोहरान् . क्कचिदप्सरसां संघान् गन्धर्वाणाञ्च पार्थिव! . कान्ताभिरपरांस्तत्र परिष्वक्तान् ददर्श ह . न ददर्श च ताम् भूयो ददर्श च पुनर्नृपः . गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम् . हंसान् सुमधुरांश्चापि तत्र शुश्राव पार्थिवः . तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा . खप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु . अहो सह शरीरेण प्राप्तोऽस्मि परमाङ्गतिम् . उत्तरान् वा कुरून् पुण्यानय वाऽप्यमरावतीम् . किञ्चेदं महदाश्चर्यं संपश्यामीत्यचिन्तयत् . एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् . तस्मिन् विमाने सौवर्णे मणिस्तम्भसमाकुले . महार्हे शयने दिव्ये शयानं भृगुनन्दनम् . तमप्ययात् प्रहर्षेण नरेन्द्रः सह मार्यया . अन्तर्हितस्ततो भूयश्च्यवनः शयनञ्च तत् . ततोऽन्यस्मिन् वनोद्देशे पुनरेव ददर्श तम् . कौश्यां वृष्यां समासीनं जपमानं महाव्रतम् . एवं योगबलाद्विप्रो मोहयामास पार्थिवम् . क्षणेन तद्वनञ्चैव ते वै चाप्सरसां गणाः . गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत . निःशब्दमभवच्चाप्रि गङ्गाकूलं पुनर्नृप! . कुशबल्मीकभूयिष्ठं बभूव च यथा पुरा . ततः स राजा कुशिकः सभार्यस्तेन कर्मणा . विस्मयं परमं प्राप्य तद्दृष्ट्वा महदडुतम् . ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः . पश्य भद्रे! यथा मावा श्चित्रा दृष्टाः सुदुर्लभाः . प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् . तपसा तदवाप्यं हि यत्तु शक्यं मनोरथैः . त्रैलोक्यराज्यादपि हि तप एव विशिष्यते . तपसा हि सुतप्तेन शक्यो मोक्षस्तपोवलात् . अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः . इच्छयैष तपोवीर्यादन्यान् लोकान् सृजेदपि . ब्राह्मणा एव जायेरन् पुण्यवाग्बुद्धिकर्मणः . उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते . ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः . ब्राह्मणस्य प्रभावाद्धि रथे युक्तौ स्व धुर्यवत् . इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै . सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति . इत्युक्तः सहभार्यस्तु सोऽभ्यगच्छन्महामुनिम् . शिरसा वन्दनीयन्तमवन्दत च पार्थिवः . तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् . निषीदेत्यब्रवीद्धीमान् सान्त्वयन् पुरुषर्षभ! . ततः प्रकृतिमापन्नो भार्गवो नृपतेर्नृप! . उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत! . राजन्! सम्यग् जितानीह पञ्च पञ्चस्वयं त्वया . मनःषष्ठानीन्द्रियाणि कृच्छान्मुक्तोऽसि तेन वै . सम्यगाराधितः पुत्त्र! त्वया प्रवदतां वर . . न हि ते वृजिनं किञ्चित् सुसूक्ष्ममपि विद्यते . अनुजानीहि मां राजन्! गमिष्याभि यथागतम् . प्रीतोऽस्मि तव राजेन्द्र! वरश्च प्रतिगृह्यताम् . कुशिक उवाच . अग्निमध्यगतेनेव भगवन् सन्निधौ मया . वर्तितं भृगुशार्दूल! यन्न दग्वोऽस्मि तद्वहु . एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन! . यत्प्रीतोऽसि मया ब्रह्मन्! कुलं त्रातञ्च मेऽनघ! . एष मेऽनुग्रहो विप्र! जीविते च प्रयोजनम् . एतद्राज्यफलञ्चैव तपसश्च फलं मम . यदि त्वं प्रीतिमान् विप्र! मयि वै भृगुनन्दन! . अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि . 54 अश् %% . %% 56 अश् . कुशिकस्थापत्यम् अण् . कोशिक तदपत्ये पुंस्त्रीश् स्त्रियां ङीप् हेमचश् मुनिभेदार्थकतामालोक्य जमदग्निपित्रर्थकतोक्तिः कल्पद्र मे तन्मूलान्यत्रोक्तिश्च चिन्त्या . 2 सर्जवृक्षे हेमचश् . 3 विभीतकवृक्षे पुश् विश्वः 4 केकरे त्रिश् 5 अश्वक्वर्णवृक्षे राजनिश् 6 तैलशेषे पुश् शब्दमाश् कुशी + स्वार्थे क . कुशिका 7 फाले स्त्री ## त्रिश् कुश--इतच् . जलमिश्रिते uõà0 ## त्रिश् कुशोऽस्त्यस्य इनि . कुशयुक्ते %% भाश् आनुश् 14 अश् 2 वाल्मीके मुनौ हेमचश् . ## स्त्री कुत्सिता शिम्बी पृषोश् वा ह्रस्वः . शिम्बीभेदे सुश्रुश् . सहाद्वयं मूलकजाश्च शिम्बा कुशिम्बिवल्लीप्रभवाश्च शिम्बाः . ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिषर्हणाश्च सुश्च . ## स्त्री कुश--अयोविकारेऽर्थे ङीप् निश् . लौहविकारे फाले मेदिश् . ## नश् कु + सद--श पृषोश् वा सस्य शः . वृद्ध्यर्थं धनप्रयोगे अमरः %% याश् स्मृतिः . 2 रक्तचन्दसे तन्त्रसाश् . %% ## पुश् कुत्सितः शी(सीरोयत्र कर्षणे वा कप् . कर्षणेन कुण्ठितहलके क्षेत्रादौ . ततः चतुरर्थ्यां सख्याश् ढञ् . कौशी(सी)रकेय तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् कुत्सितं शीलं कुगतिश् अस्त्यर्थे व, कुशीलं वाति वा--क--वा . 1 कीर्तिसञ्चारके नटे, 2 चारणे, 3 गायके च . कुशीलववृत्त्यर्थं नाट्यप्रचारकत्वात् 4 वाल्मीकौ मुनौ . शब्दचिश् 5 नटमात्रे अमरः . %% कुशीलवाः प्रकुर्वन्ति साश् दश् . कुशश्च लवश्च पृशोश् . 6 कुशलवयोः द्विश् हेमचश् . %% रामाश् सुश् 107 सश् . त्रिकाण्डशेषे कुशीवशः इति वाल्मीक्यर्थे पाठः लिपिकरप्रमादकृतः . ## पुश् कु + शुम्भ अच् . कुसुम्भशब्दार्थे हारा0 ## पुश् कुश--कूलच् . 1 तुषाग्नौ, जटाधरः 2 अन्नकोष्ठके, इष्टकादिनिर्मिते धान्यादिस्थापनार्हे 3 स्थाने च . हेमचश् %% स्मृतिः ## पुश् कुशूलपरिमितं धान्यं यस्य . यावताधान्थेन वर्षत्रयं स्वस्य स्वकुटुम्बस्य स्रकृत्यस्य निर्वाहो भवति ताबन्मात्रसञ्चितधान्ये 1 विप्रे . कुम्भीधान्यशब्दे विवृतिः . ## नश् कुशे जले शेते शी--अच् अलुक् सश् . 1 पद्मे, %% माघः . 2 सारसपक्षिणि, अमरः . 3 कर्णिकारवृक्षे शब्दचिन्ताश् . कुशद्वीपस्थे 4 पर्वतभेदे पुश् कुशशब्दे विवृतिः ## नश् कुशसंसृष्टमुदकम् शाकतश् . दानार्थे कुशसहिते जले ## निष्कर्षे क्र्यादिश् परश् सकश् सेट् . कुष्णाति अकोषीत् . निरस्तु वेट् निरकोषीत् निरकुक्षत् . चुकोष . निष्कर्षश्चेह इयत्तापरिच्छेदः, मध्यस्थितस्य, वस्तुनो बहिर्निःसारणञ्च . %<शिवाः कुष्णान्ति मांसानि>% %% भट्टिः . क्त्वा सेट् कित् . %% भट्टिः कर्मकर्तरि सार्व धातुके श्यन् वा पश् . कुष्यति ते वा पादः . आर्धधातुके तु न परैस्मपदम् श्यन्सन्नियोमशिष्टत्वात् कोषिषीष्ट पादः . अनु + सादृश्येन बर्निस्मारणे तूलेनानुकुष्णाति अभि + आभिमुख्येन निःसारणे %% सुश्रुतः अव + अधोनिःसारणे तूलैरवकुष्णाति सिश् कौश् . निर् + निष्कासने . निरकुक्षत् निरकोषीत् निष्क्रोष्टा निष्कोषिता . %% भट्टिः %% भट्टिः %% रघुः . आर्षे तु गणव्यत्ययोऽपि क्वचित् दृश्यते %% भागश् 5 . 26 . 19 . ## त्रिश् कुष--बाश् कलच् . दक्षे पटौ भरतः ## पुश् कुष--आकु . 1 कपौ 2 वह्नौ 3 सूर्ये ca uõàø koùa @<[Page 2154a]>@ ## avyaø kuvid + pçùoø . 1 बाहुल्ये 2 प्रशंसायाञ्च मनोरमा ## त्रिश् कुष--क्त . जलमिश्रिते उणादिश् . ## नश् कु + सद--श पृषोश् षत्वम् . वृद्ध्यर्थ धनप्रयोगे भरतः ## पुश् ऋषिभेदे . तस्यापत्यम् काश्यपः ठञ् . कौषीतकेय तदपत्ये काश्यपे . अन्यत्रार्थे अत इञ् . कौषीतकि तदपत्येऽकाश्यपे . ततः उपकादिश् द्वन्येऽद्वन्ये च गोत्रप्रत्ययस्य लुक् . ## क्षेपे कण्ड्वाश् पश् सकश् सेट् . कुषुभ्यति अकुषु(भी)भ्यीत् . %% अथश् 2 . 32 . 6 . ## पुं स्त्री कुषुम--õùul vede pçùoø mum यलोपश्च . नकुले %% ऋश् 191 . 16 . %% bhà0 ## पुंनश् कुष्णाति रोगम् क्ष--क्थन् . (कुड) प्रसिद्धे वृक्षभेदे %% भावप्रश् . तद्भेदास्तत्रैवोक्तायथा %% . अयञ्च सुश्रुते एलादिकगणे एलातगरकुष्ठेत्यादिना, मुस्तकादिकगणे च मुस्ताहरिद्रेत्युपक्रमे विभीतककुष्ठेत्यादिना उक्तः . रोगभेदे तत्स्वरूपनिदानभेदादि भावप्रश् दर्शितं यथा %% . विरोधीन्यन्नपानानि क्षीरमत्स्यादीनि व्यायाममित्यादि . अतिभुक्त्वा व्यायामम्, अग्निसन्तापम् अग्निरुपलक्षणं सूर्यादिसन्तापञ्च निषेविणामिति . कृदत्तस्य योगे षष्ठी प्राप्ता द्वितीया तु मुनिवचगात् . एवभग्रेऽपि शीतोष्णं लङ्घानाहारानित्यादिष्वपि द्वितीया . क्रमं--विधिं, वर्मेत्यादि . घर्मार्तत्वे सति द्रुतमविश्रम्य पाने स्नाने शीताम्बु मेविनाम् . अजीर्णाध्याशिनां भुक्तेऽजीर्णे भुक्तवताम् . पञ्चकर्मापचारिणां पञ्चकर्माणि वमनविरेकशल्यनिरुहानुवासनानि तेषु कृतेषु अपचारिणाम् . नवान्नदधिमत्स्यादि आहारादि सेविनाम् . व्यवायमित्यादि . अन्ने अजीर्ण विदग्धादिरूपे सति . व्यवायंमैथुनं निषेविणाम् . दिपानिद्रानिषेविण्णामिति भिन्नो हेतुः . घर्षयर्ताम् अभिभवताम् . दोषदुष्यसंग्रहार्थमाह . वातादय इयादिशन्देन त्रिष्वपि प्रतीतेषु त्रय इति पदं सर्वेषु कुष्ठेषु त्रयाणामपि वातादोनां दुष्टत्वबोधनार्थम् . त्वक्, रस, अम्बु, लसीका . अथ संख्यामाह . अतः कुष्ठानामित्यादि . अतः पूर्वोक्तदोषदूष्यसमुदायात् . सप्तधैकादशधेति संख्याविच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानां क्षुद्रकुष्ठत्वं बोधयति . तत्र महाकुष्ठान्याह %% . पूर्वत्रिकं कपालौदुम्बरमण्डलाख्यम् . सिध्मशब्दोऽकारान्तो नपुंसकः . ननु कथं सिध्मस्य महाकुष्ठेषु गुणना सुश्रुतेन क्षुद्रकुष्ठेषु उक्तत्वात् घातुप्रविष्टं सिध्मं तु स्यान्महाकुष्ठनेव च . एवं विधख सिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात् . एषां महाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्यवगाहनात् उल्वणदोषजन्यत्वात् चिकित्सावाहुल्याच्च . अथ क्षुद्रकुष्ठान्वाह %% . नमु दद्रूः कथं क्षुद्रकुष्ठेषु गणिता? सुश्रुतेन महाकुष्ठेषूक्तत्वात् . उच्यते असितावगाढमूला दद्रूः सुश्रुतेन महाकुष्ठेषु उक्ता . असिनेतराऽनवगाढमूला ददूः क्षुद्रकुष्ठमेव . एवं विधाया दद्रवाश्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात् . कुष्ठानां त्रिदोषजत्वेनैकत्वेऽपि दोषस्योल्वणतया सप्तधात्वमाह . %% . सर्वेष्वपि त्रिदोषेषु व्यपदेशः कषालादिसंज्ञास्वेषामष्टादशरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा, दोषैः कथंभूतैः पृथग्द्वन्द्वैः समागतैःसङ्गतैः संमिलितैरिति यावत् . अस्यायमर्थः . किमपि कुष्ठं वातोल्वणं, किमपि पित्तोल्वणं, किमपि कफोल्वणं, किमपि वातश्चेष्मोल्वणं, किमपि पित्तश्लेष्मोल्वणम्, किमपि वातपित्तोल्वलं, किमपि त्रेदोषोल्वणमिति . पूर्बरूपमाह %% . अतिश्लक्ष्णः अतिमृदुः . अथवा घर्मादिप्रसङ्रेऽपि स्वेदाभावः . त्वचिस्वापः स्पर्शाज्ञता . शीघ्रोत्पत्तिः व्रणानाम् . %% . येनोल्वणेन यत्कुष्ठमुत्पद्यते तदाह . %% . विचर्ची च कफादित्यन्वयः . पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा पित्तकफादित्यन्वयः . अथ महाकुष्ठानां मध्ये कपालस्य लक्षणमाह . %% . किञ्चित्कृष्णाः किञ्चिदरुणाः ये कपालाः स्फुटितमृत्पात्रखण्डाः %% इति यावत् तद्वर्णं, परुषं खरस्पर्शम् . तनु तनुत्वक् कपालम् कपालसंज्ञं, विषमं दुश्चिकित्स्यम् . औदुम्बरमाह %% . औदुम्बरफलाकारम् . मण्डलमाह श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् . कृच्छ्रमन्योन्यसंसक्तं कष्ठं मण्डलमुच्यते . श्वेतरक्तं किञ्चिच्छेतं किञ्चिद्रक्तम् . स्थिरं चिकित्सां विना अविनाशि, स्न्यानम् आर्द्रं स्निग्धं सस्वेदम् . उत्सन्नमण्डलम् उद्गतमण्डलम् . कृच्छ्रं कष्टसाध्यम् . अन्योन्यसंसक्तं परस्परमिलितम् . अथ सिध्ममाह %<श्वेतताम्नञ्च तनु यत् रजोघृष्टं विमुञ्चति . प्रायेणोरसि तत् सिध्ममलाबूकसुमोपमम्>% . श्वेतताम्रं श्वेतं ताम्रम् . तनु तनुत्वक् . प्रायेणोरसि प्रायशब्दादन्यत्रापि बोद्ध्यव्यम् काकणमाह यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम् . त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिव्यति . काकण न्तिका गुञ्जा . गुञ्जावर्णत्वेन मध्ये कृष्णमन्तेरक्तम् . अथवा मध्येरक्तं मध्यान्ते कृष्णम् . अपाकं स्वभावात् . त्रिदोषलिङ्गम्--सर्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्वणदोषत्रयलिङ्गम् . पुण्डरीकमाह %% पुण्डरीकदलोपमं पुण्डरीकं श्वेतकमलं तत्पत्रोपमम् सरागञ्चैव . अत एव श्वेतं, रक्तपर्यन्तं अन्तेरक्तम् . सरागमिति अन्ते लोहित्याधिक्य बोधनार्थम् . सोत्सेधम् उद्गतम् . ऋक्षजिह्वकमाह %% . रक्तपर्यन्तं अन्तेरक्तम् अन्तःश्यावं मध्येधूववर्णम् . ऋक्षजिह्वासंस्थानम् ऋक्षो भल्लूकस्तस्य जिह्वाकृति . अथ क्षुद्रकुष्ठानां मध्ये एककुष्ठगजचर्मणोर्लक्षणमाह %% . महावासं महास्थानम् . मत्स्यशकलोपमम् अत्र शकलशब्देन लक्षणया त्वगुच्यते . तेन चक्राकारमभ्रकपत्रसदृशं भवति . एककुष्ठमिति क्षुद्रकुष्ठेषु मुख्यत्वात् . चर्माख्यं गजचर्माख्वम् बहुलं स्थूलम् गजचर्मवत् रूक्षं कृष्णं च . अथ चर्मदलमाह %% . दलयत्यपि विदारयत्यपि चर्मेति शेषः . विचर्चिकामाह %% . पिडका क्षुद्रपिडका . ननु क्षुद्रकुष्ठानां कथमेकादशत्नं विपादिकायाद्वादशत्वसम्भवात् उच्यते . विचर्चिकैव पादयोर्भवन्ती विपादिका तेन संख्यानबिरेकः . अतएव भोजः %% . दाल्यते विदार्यते . केचिद्विचर्चिकातो विपादिकां भिन्नामाहुः . विपादिकामाह %% . पाणिपादस्फुटनं पाण्योः पादयोश्च स्फुटनं विदारणं येन तत् . पामामाह %% . पिडकाः पीडयन्तीति पिडका इति क्षिवकादित्वात् निपात्यतेः कच्छुमाह %% . सैव पामा स्फोटैः महद्भिः, स्फिचौ--प्रोथौ . ददूमाह %% . ददूमण्डलरूपेणोत्पत्तिमत्, उद्गतम् उच्छ्रूनम् . विस्फोटमाह %% . किटिभमाह श्यामं किणस्परस्पर्शपरुषं किटिभंस्मृतम् . किणखरस्पर्शम् किणः शुष्कव्रणस्थानं तद्वत् कर्कशस्पर्शम् . परुषं रूक्षम् . अलसकमाह %% गण्डैः महापिडकाभिः चितं वेष्टितम् . शतारुराह %% . अथ सप्तधातुगतानां कुष्टानां लक्षणान्याह तत्र रसगतस्य लक्षणमाह %% . त्वक्शब्देनात्र रस उच्यते धातुप्रस्तावात् . त्वक्स्थत्वाच्च त्वक्स्वापः स्पर्शाज्ञत्वम् . त्वक्स्वाष इत्यादिकं केचिद्रक्तगतस्य लिङ्गं मन्यन्ते . रुधिरगतमाह %% . विपूयकः विशेषेण पूयः . अथ मांसगतमाह %% . बाहुल्यं कुष्ठस्य पुष्टिः . पिडकोद्गमः क्षुद्रपिडकोद्गमः स्फोटः वृहत्पिडका . स्थिरत्वम् असञ्चारित्वम् . मेदोगतमाह %% . कौण्यं हस्तनाशः . अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतसर्पणं क्षतप्रसरणं, पूर्वोक्तानि रक्तमांसगतलिङ्गानि . अस्थिमज्जागतमाह %% . शुक्रगतमाह %% . ननु शुद्धशोणितशुक्रयोरेव दम्पत्योर्गर्भसम्भवः दुष्टशोणितशुक्रयोः कथम् अपत्योत्पत्तिः? यत आह शुश्रुतः %% अथान्यच्च %% इति . उच्यते . गर्भोऽत्र शुद्धो बोद्धव्यः . अशुद्धगर्भोऽपि दुष्टशोणितशुक्रयोरपि भवति गतकर्णान्धबधिरादीनां सम्भवात् . शोणितमार्तवम् . कुष्ठितं कुष्ठं सञ्जातमस्येति तारकादित्वादितच् . शुक्रार्तवगतं कुष्ठमपत्येन व्यज्यते इति तात्पर्यम् . कुष्ठेषु उल्वणवातादिदोषलिङ्गमाह %% . स्वरं कर्कशम् . श्यावारुणं श्यावं वा अरुणं वा . प्रकुपितं पूतिक्लेदबहुलम् . क्लेदम् आर्द्रतायुक्तम् घनं पुष्टम् . साध्यत्वादिकमाह %% . वातश्लेष्माधिकञ्च यत् एतेन सिध्मैककुष्ठगजचर्मविपादिकाकिटिभालसकानि साध्यानि . मज्जागतं शुक्रगतमप्यसाध्यस् . कृमिर्बाह्योऽपि वर्ज्य इत्यन्वयः . अथारिष्टमाह %% . प्रभिन्नं विदीर्णम् . हतस्वरं घर्घरस्वरम् . पञ्चकर्मगुणातीतम् असञ्जातवमनादिपञ्चकर्मगुणम् . अथ त्वग्दुष्टिसाम्यात् कुष्ठमेदत्वाच्चात्रैव श्वित्रमाह %% . कुष्ठैकसम्भवं कुष्ठेन सहैकः समानः सम्भवो निदानं यस्व तत् . अथ श्वित्रस्य भेदमाह किलासञ्चारुणं भवेत् . श्वित्रमेव रक्तमांसाश्रयात्किलासमरुणञ्च भवेदित्यर्थः . ननु कुष्ठस्य श्वित्रस्य च को भेद इत्यत आह निर्दिष्टमपरिस्वावीति श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमिति . त्रयोधातवो वातपित्तकफास्तेभ्यःपृथग्भूतेभ्य उद्भवो यस्य तत् श्वित्रम् . अथ वा त्रयोधातवो रक्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् . कुष्ठन्तु सान्निपातिकं सर्वधातुगतं भवतीति भेदः . दोषभेदेन लक्षणभेदानाह %% . अरुणमीषल्लोहितम् . कमलपत्रवदित्यनेन भध्ये श्वेतमन्तेलोहितं बोधयति . घनं पुसम् . क्रमाद्रक्तमांसमेदःसु चादिशेत् . तथा च चरकः %% उभयं द्विविधमपि श्वित्रं वर्णेन ईट्टगेव . अरुणं ताम्रं श्वेतञ्च दोषभेदात् . द्विविधं दोषजं व्रणजं च . तथा च भोजः %<श्वित्रं तु द्विविधं विद्याद्दोषजं व्रणजं तथेति>% . श्वित्रं साध्यमसाध्यञ्चाह %% . अबहुलं तनु . अन्यच्च %% . गुह्यं मेहनम् भगञ्च तलमत्र पदतलं, तत्र जातं सुश्रुतेनान्तेजातमिति सामान्यतो निर्दिष्टत्वात् . अप्यचिरन्तनम् नवमपि . कुष्ठस्य संसर्गजत्वप्रसङ्गेनान्यानपि संसर्गजान् रोगानाह %% . प्रसङ्गोमैथुनम् . %% . एतावता कुष्ठिनां कुष्ठ सर्वथा प्रतीकरणीयं न तु उपेक्षणीयम् . ऐतेषां मध्ये केषाञ्चित् महापातकचिह्नत्वं केषाञ्चिदतिपातकचिह्नत्वं केषांचिच्चोपपातकचिह्नत्वं स्पृत्यादौ प्रसिद्धम् . अष्टादशानां मध्ये अष्टानामेव पापरोगतया स्मृतौ तद्युक्तस्यादाह्यत्वादिकमुक्तं तच्च शुश् तश् निर्णार्तं यथा भविष्यपुराणीयमध्यतन्त्रस्य षष्ठाध्याये %<शृणु कुष्ठगणं विप्र! उत्तरोत्तरतोगुरुम् . विचर्चिका तु दुश्चर्मा चर्चरीयस्त तीयकः . विकर्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम् . एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्मसु . व्रणवत् सर्वगात्रेषु गण्डे भाले तथा नसि>% . तथा %% . यतिचान्द्रायाशक्तौ पादोनधेनुचतुष्टयं देयम् . अतिपातकशेषफलत्वादप्येवं युक्तं यथाह विष्णुः अथ नरकानुभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि भवन्ति कुध्यतिपातकी, ब्रह्महा यक्ष्मा, सुरापः श्याबदन्तकः, सुवर्णहारी कुनखी, गुरुतल्पगोदुश्चर्मा, इत्यादि . श्यावदन्तकः स्वभावकृष्णदन्तकः प्रधानदन्तद्वयमध्यवर्तिक्षुद्रदन्तः . प्रधानदन्तोपरि दन्तान्तरमिति केचित् . कुनखी सङ्कुचितनखः, दुश्चर्मा स्वभावतः अनावृतमेद्रः, . अत एव महारोगिणोयावज्जीवमशौचमाह कूर्मपुराणम् %% . क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः . मूर्खस्य गायत्रीरहितस्य . सार्थगायत्रीरहितस्येति रुद्रधरः . महारोगिणः पापरोगाष्टकान्यतमरोगवतः ते च उन्मादस्त्वगदोषो राजयक्ष्माश्वासोमधुमेहोभगन्दरः उदरोऽश्मरी इत्यष्टौ पापरोगानारदोक्ताः . यथेष्टाचारणस्य द्यूतवेश्याद्यासक्तस्य . एवञ्च भविष्यपुराणोक्तं यतिचान्द्रायणप्रायश्चित्तमकृतप्रायश्चित्तानां कुष्ठ्यादीनां दाहे बोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशोविफलःस्याद् . यथाह विष्णुः %% इति अत्र द्वादशरात्रं पराकरूपं तत्र पञ्च धेनवः नतु प्राजापत्यं तद्दाहकर्चुर्यतिचान्द्रायणेन विषमशिष्टत्वात् अत्र बहूनाषेकघर्माणामिति वचनादाकाङ्क्षितत्वाच्च कुष्ठ्यादीनामपि प्रायश्चित्तम् . अतएव प्रायश्चित्तविवेकेऽप्युक्तमेवं दुश्चर्मादिष्वप्यूह्यमिति . महापातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगुणम् . कर्मविपाके शातातपः %% . अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेणाविरोधः . ## पुश् कुष्ठं तन्नाशनः केतुश्चिह्नं यस्व . मार्कण्डिकायां (भूं इखखसा) वृक्षे राजनि0 ## पुश् 6 तश् . शुश् तश् उक्ते कुष्ठशब्दे दर्शिते अदाह्यत्वादि प्रयोजके कुष्ठभेदसमूहे स च कुष्ठशब्दे भावप्रश् अष्टादशविधौ वर्णितः स च कुष्ठशब्दे दर्शितः ## नश् कुष्ठस्येव गन्धोऽस्य इच् समाश् . एलवालुके राजनि0 ## स्त्रीश् कुष्ठस्येव गन्धोऽस्याः इनि ङीप् . अश्वगन्धायां शब्दचि0 ## त्रिश् कुष्ठं हन्ति हन--टक् . कुष्ठनाशके औषधे %% तुश्रुश् . 2 हितावल्यां पुश् राजनिश् 3 काकोदुम्बरिकायां 4 वाकुच्यां च स्त्री ङीप् राजनि0 ## पुश् कुष्ठं नाशयति नश--णिच्--ल्यु . 1 वाराही कन्दे 2 श्वेतसर्षपे च राजनिश् 3 क्षीरीशदृक्षे रत्रमाश् 4 कुष्ठनाशके औषधादौ tri0 ## त्रिश् कुष्ठं नाशयति नश--णिच्--णिनि . कुष्ठनाशके स्त्रियां ङीप् . सा च 2 सोमराज्यां रत्नमा0 ## नश् कुत्सितं स्थलम् अम्बष्ठादित्वात् षत्वम् . कुत्सितस्थले ## स्त्री कुष्ठस्य तत्स्वरूपादेः विद् विद्या विद--सम्पश् भावे क्विप् . कुष्ठस्वरूपादिविद्यायां तत्र साधुः कथादिश् ठक् . कौष्ठविदिक तत्र साधौ त्रिश् कुष्ठं तेत्ति कर्तरि क्विप् . 2 कुष्ठस्वरूपवेत्तरि त्रिश् . ## पुश् कुष्ठं सूदयति सूदि--ल्यु . 1 आरग्वषे (सोन्दाल) राजनिश् . 2 कुष्ठनाशके tri0 @<[Page 2158a]>@ ## puø कुष्ठं हन्ति हन--तृच् . 1 हस्तिकन्दे (हातिकान्दा) राजनिश् 2 कुष्ठनाशके त्रिश् 3 वाकुच्रां स्त्रीश् ङीप् राजनि0 ## पुश् कुष्ठं हरति हृ--क्विप् तुक् च . 1 विट्खदिरे त्रिकाश् 2 कुष्ठनाशके tri0 ## पुश् 6 तश् . 1 विटखदिरे शब्दचश् . 2 पटोले 3 आदित्यपत्रे 4 खदिरमात्रे 5 गन्धके च राजनिश् 6 कुष्ठनाशके ## स्त्री कुष्ठीव कायति कै--क . पादावयवभेदे %% अथश् 10923 ## त्रिश् कुष्ठ + अस्त्यर्थे इनि . कुष्ठरोगयुक्ते . कुष्ठशब्देउदाश् स्त्रियां ङीप् ## त्रिश् कुष्ठं जातमस्य तारश् इतच् . जातकुष्ठे %% सुश्रुतः ## नश् कुष--क्मलन् . 1 छेदने 2 छादने 3 विकसिते च uõà0 ## पुश् ईषत् उष्मा पित्तहेतुत्वात् अण्डेषु वीजेषु यस्य शकश् (कुमडा) ख्याते 1 वृक्षे, 2 शिवस्य पारिषदभेदे च तस्य कुष्माण्डाकृतित्वात्तथात्वम् जातित्वात् स्त्रिया ङीप् कुष्माण्डीत्यप्यत्र 3 लताभेदे स्त्री भावप्रश् ऋग्वेदादि प्रसिद्धेषु 4 ऋग्विशेषेषु स्त्री 5 यद्देवा देवहेडनमित्यपदिमन्त्रपञ्चकात्मकेऽनुवाके पुश् %% भाश् आतुश् 136 अश् व्याख्याने नीलकण्ठः . यद्देवा इत्याद्यनुवाकश्च यजुश् 20 . 14 . 17 .. यथा %% यजुश् 20 . 14 . यदि दिवा यदि नक्तमेनांसि चकृना वयम् . वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः 15 . यदि जाग्रद्यदि स्वप्न एनांसि चकृमा वयम् . सूर्योमा तस्मादेनसोविश्वान्मुञ्चत्वंहसः 16 . यद्ग्रामे यदरण्ये यत्संभायां यदिन्द्रिये . यच्छद्रे यदर्ये यदेनश्चकृमा वयम् . यदेकस्याधिधर्मणि तस्यावथजनमसि 17 . यदापो अव्न्या इति वरुणोनोमुञ्चत्व हसः 17 .. इति सार्धचतुष्ठयमन्त्रात्मकोऽनुवाकः तत्राद्यास्त्रिस्रः कुष्माण्डीसंज्ञा ययाह वेददीश् %% काश् 1 . 5 . 13 . अवमृथेष्टि कृत्वा यद्देवा इत्यादिना वरुणो मो मुञ्चत्वित्यन्तेन सार्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुमा जले तारयति . अग्निवायुसूर्यदेवत्यास्तिलोऽनुष्ठुभः कुष्माण्डीसंज्ञाः इति . तेनावशिष्टसार्धमन्त्रसहितोऽनुवाकः कुष्माण्डसंज्ञक इति विवेच्यम् प्रागुक्तभारतव्याख्याने नीलकण्ठेन मन्त्रपञ्चात्मकस्य तथात्वोक्तिः अर्धमन्त्रस्य मन्त्रत्वकल्पनयेति बोध्यम् . स्वार्थे क कुष्माण्डकोऽपि (कुमडा) वृक्षे ओषधिभेदे, उमायां, (मसिना) कर्कारौ च . कुष्माण्डस्य गुणपाकप्रकारादि भावग्रश् उक्तं कुष्माण्डं वृंहणं वृष्यं गुरु पित्तास्रवातनुत् . बालं पित्तापहं शीतं मध्यमं कफकारकम् . वृद्धं नातिहितं स्वादु सक्षारं दीपनं लघु . वस्तिशुद्धिकरं चेतोरोग हृत् सर्वदोषजित् . अस्य पाकप्रकाराः यथा %% . %% %% . %% . %% . %% वैद्यश् %% तिथितश् . अलाबूं चैव कुष्माण्डं कार्तिके परिवर्जयेत्, कार्तिकव्रते पुराश् . 6 यागक्रियाविशेषे शब्दरत्नाश् तन्मूलं मृग्यम् ## नश् चक्रदसोक्ते कुष्माण्डस्य द्रव्यान्तर मिश्रितस्व पाकविशेषेण जाते औषधभेदे यथा %% . ## पुंनश् चक्रदत्तोक्ते औषधभेदे %% . ## श्लेषे दिश् पश् सकश् सेट् . कुस्यति इरित् अकुसत्--अकोसीत् चुकोस . कुसलः ## न कुस--कलच् . 1 मङ्गले 2 तद्वनि त्रिश् अमरटीका ## पुश् कुस--इत निश् गुणाभावः . 1 जनपदे उणादिर्काषः . 2 वृद्धिजीविनि त्रिश् तस्य पत्नी ङीप् ऐदादशः . कुसितायी तत्पत्न्यां स्त्री सिश् कौश् . कु + सि बन्धने क्त . 3 ईषद्बद्धे त्रिश् . ## त्रिश् कुस--इद निश् न गुणः . 1 वृद्ध्यर्थः धनप्रयोगे 2 वृद्धिजीविनि त्रिश् . तस्य पत्नी ङीप् ऐदन्तादेशः . कुसिदायी तत्पत्न्यां स्त्री सिश् kau0 ## नश् कबन्धे . %% शतश् ब्राश् 7, 5, 2, 3, %% भाश् . %% . %% अथश् 10, 2, 3, 5, ## स्त्री कुशिम्बी + पृषोश् . शिम्ब्याम् (सिम) राजनिश् . ## त्रिश् कुस--ईद निश् न गुणः %% उणाश् सूत्रे तृतीयप्रत्ययः ह्रस्वादिर्दीर्घादिश्चेति वृत्तिकारहरदत्तादयः . 1 वृद्ध्यर्थं धनप्रयोगे (सुदखाओया) 2 पुनर्ग्राह्यत्वेन प्रयुक्ते धनविशेषे . तत्स्वरूपं नारदेनोक्तं यथा %% अस्यार्थः स्थानं मूलधनाऽवस्थानम् लाभोवृद्धिः दानग्रहणपदे कर्मणि ल्युटा साध्ये तेन मूलधनाऽवस्थाने सर्त्यप योलाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलानम् अधमर्णेन च ग्रहणं तयास्वीकृत्य गृह्यमाणं यत् तटणमिति अवश्यापाकरणीयत्वरूपगुणयोगाद् गौणप्रयोगः . अतएव वाणिज्यार्थप्रयुक्तस्य न ऋणत्वम् इति मिश्राः . तस्यावयवार्थमाह वृहस्पतिः %% इति अस्यार्थः कुत्सितात् सीदतश्चाधमर्णात् सकलधनं यत् गृह्यते निर्विशङ्कैरुत्तमर्णेः चतुर्गुणं वेति वाकारोऽनास्थायाम् तेनद्वैगुण्यादिलाभः इति . कुसीदे विशेषो गारुडे 215 अध्याये उक्तः यथा %% . तस्य विप्रादिभिः स्वयंकर्तव्यता निर्णीता आह्निश् तश् तत्र गौतमः %% कुसीदस्य पृथग्ग्रहण स्वयं कृतस्याभ्यनुज्ञानार्थं कुसीद वृद्धिकर्म प्रदेशान्तरेऽभिधानादिति कल्पतरुः . वृहस्पतिः %% . वृद्धिभेदः ऋणादानशब्दे 1419 पृश् उक्तः . 2 तद्वति त्रिश् तस्य पत्नी ङीप् ऐङ्च् सुग्वबोधः . कुसीदायी वृद्ध्याजीविपत्न्याम् . पाणिन्यादिमते कुसितकुसिदशब्दाभ्यां हृस्वमध्याग्यामेव ङीप् ऐच्च इति भेदः . कुसीदवृद्ध्यर्थद्रव्यं प्रयच्छति ष्ठन्ष्ठचौ . कुसीदिक वृद्ध्यर्थधनदायिनि त्रिश् स्त्रियामुभयत्र षित्त्वात् ङीष् . स्वार्थे क . कुसीदक, तत्रार्थे अस्त्वर्थे इनि . कुसीदिन् वृद्ध्यर्थं धनप्रयोक्तरि उत्तमर्णे त्रिश् स्त्रियां ङीप् ## स्त्री कुसीदरूपा वृद्धिः . कुसीदरूपायां वृद्धौ (सुद) %% याश् स्मृतिः . बश् व्रीश् . कुसीदरूपवृद्धियुक्ते tri0 ## नश् कुस--उम निश् गुणाभावः . 1 पुष्पे, %% माघः . %% कुमाश् . %% छन्दोमश् . 2 फले, 3 स्त्वीरजसि, %% ज्योश् 4 नेत्ररोगभेदे च मेदिनिः . पञ्चमात्रप्रस्तावे . ' .. षष्ठे 5 प्रभेदे . फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादिसूचकत्वं वृश् सश् 29 अश् दर्शितं यथा %% . कुसुमविशेषप्रकाशने दोहदभेदः . %% कुमाश् टीश् मल्लिश् . तदस्य संजातं तारश् इतच् . कुसुमित संजातकुसुमे त्रिश् . ## पुश् कुसुमं कार्मुकमस्य . कन्दर्पे %% पुश् %% माघः . ## नश् कुसुमानां पञ्चकम् . कामदेववाणरूपे अरविन्दादिपञ्चके %% मावः . कुसुमवाणशब्दे विवृतिः . ## नश् (पाटना) इति ख्याते पाटलिपुत्रे नगरे %% %% इति च मुद्राराश् . कुसुमनगर पुष्पपुरादयोऽप्यत्र नश् . अन्तलोपे कुसुममप्यत्र . ## पुश् कुसुमं मध्ये फलमध्ये यस्य . (चालदा) वृक्षभेदे . शब्दच0 ## त्रिश् कुसुमात्मकं कुसुमप्रचुरं वा कुसुम + मयट् . 1 पुष्यमये 2 पुष्पप्रचुरे च स्त्रियां ङीप् . ## पुश् कुसुमानि अरविन्दादीनि पञ्च पुष्पाणि वाणाः यस्य . कन्दर्पे . %% माधव्याश् मल्लिश् घृतवाक्यम् कसुमशरादयोऽत्र पुश् . ## स्त्री %% वृश् रश् उक्ते 1 द्वादशाक्षरपादके वर्णवृत्तभेदे . कुसुमेन विचित्रः . 2 पुष्पैर्विचित्रे त्रिश् . %% (मुररिपुमूर्तिः) छन्दोमञ्जरी . ## पुश् 6 तश् . वसन्ते ऋतौ . %% गीता . पुष्पाकरादयोऽप्यत्र पुश् . ## पुश् कुसुमानामागमोयत्र . वसन्ते ऋतौ ## नश् कुसुमाकारमञ्जनं शाकश् . पैत्तलमलजाते पुष्पाकारे अञ्जनभेदे अमरः . @<[Page 2161a]>@ ## puø कुसुमपूर्णोऽञ्जलिः . 1 पुष्पपूर्णेऽञ्जलौ कुसुमानामञ्जलिरिव . उदयवाचार्यप्रणीते पञ्चस्तवकात्मके परमात्मनिरूपके ग्रन्थभेदे %% इति तद्ग्रन्थोपसंहारे न्यायप्रसूनाञ्जलिरित्युपक्रमे च कीर्तनात् तस्य न्यायकुसुमाञ्जलिनामत्वेऽपि देवदत्तस्य पूर्वपदलोपे दत्त पदवाच्यतावत् पूर्व पदलोपेन तन्नामता लोकप्रसिद्धेति . पुष्पाञ्जल्यादयोऽप्यत्र pu0 ## नश् कुसुममेवात्मा स्वरूपं यस्य कप् . 1 कुङ्कुमे हाराश् तस्य सर्वात्मनैव पुष्पाकारत्वात्तथात्वम् . ## पुश् कुसुमेषु कुसुमप्रधानेषु वृक्षेषु अधिपः श्रेष्ठः सुगन्धित्वात् . चम्पकवृक्षे शब्दरश् . ## पुश् कुसुमेषु अधिराजते सुगन्धित्वात् राज--क्विप् . चम्पके त्रिकाश् . ## पुश् कुसुमानि आयुघान्यस्य . कामदेवे %% %% कुमाश् पुष्पास्त्रकुसुमास्त्रादयोऽप्यत्र pu0 ## पुश् कोः पृथिव्याः सुमालः सम्बन्धनभेदोऽस्य . चौरे हाराश् . तस्य भूमिसन्धिकारित्वेन तत्सम्बन्धित्वात् तथात्वम् . ## नश् कुसुमस्य तद्रसस्यासवम् . 1 पौष्येमधुनि, तज्जाते, 2 मद्ये च राजनिश् . आसवशब्दे विवृतिः . ## पुश् कुसुमानि इषवोऽस्य . कामदेवे अमरः कुसुमवाणशब्दे विवृतिः . ## पुश् कुसुमानामुच्चयः समूहो यत्र . 1 स्तवके . 6 तश् . 2 पुष्पसमूहे . ## पुश् कुस--उम्भ निश् गुणाभावः . (कुसुम) पुष्पप्रधाने वृक्ष अमरः . पुष्पादिप्रसवपरत्वे नश् . %% तिथितश् उशनाः . %% भावप्रश् . %% सुश्रुश् . तस्य तैलगुणाः %% भावप्रश् . सुश्रुते तु तत्तैलगुणाः सामन्यत उक्ता यथा %% . %% (त्रिफलासवः) सुश्रुते तस्यानुपानमुक्तम् . 2 कमण्डलौ अमरः . %% मनुः . 3 स्वर्णे नश् मेदिश् . ## पुश् 6 तश् . कुसुम्भस्य तत्पुष्पस्य रागः, कुसुम्भ स्तद्रस इव रागः इति वा . कुसुम्भ पुष्पस्य 1 क्वाथजरागे 2 दम्पत्यो रागभेदे च . स च साश् द 3 पश् दर्शितः यथा %% . ## नश् 6 तश् . (वरडा) पाश्चात्त्यभाषाप्रसिद्धे वरटाख्ये वीजे . यस्य तैलं कुसुम्भतैलम् . ## पुश् ऋषिभेदे येन %<आजिघ्र कणश>% इत्यादि मन्त्रो दृष्टः . यजुश् 8 . 42 वेददीश् दृश्यः . ## पुश् कुस--कू . गण्डूपदे (केंचो) हेमचश् . ## पुश् कुस बाश् कूलचु . कुशूलशब्दार्थे भरतः . ## स्त्री कुत्सिता सृतिः सृ--गतौ भावे क्तिन् . 1 शाठ्ये अमरः 2 इन्द्रजाले हेमचश् . कुत्सिता सृतिराचारोऽस्य . 3 दुर्घृत्ते त्रिश् %% भागश् 8 . 23 . 6 ## पुश् कुं पृथिवीं स्तुभ्नोति स्तुन्भ मूलश् क . 1 विष्णौ भरतः . 2 समुद्रे च शब्दचिश् . तस्येदम् अण् . कौस्तुभ मणिभेदे तस्य विष्णुसम्बन्धित्वात् समुद्रोत्पन्वत्वात्तथात्वम् . कौस्तुभशब्दे विवृतिः . ## स्त्रीश् कुत्सिता तुम्बरी पृषोश् . धन्याके भरतः ## नश् कुत्सितं तुम्बरु तुवि--मर्दने बाश् उरु . जातित्वे सुट् . धन्याके सिश् कौश् . ## स्त्री कुगतिसश् . कुत्सिताया स्त्रियां . तस्या भावःकर्म वा युबाश् अण् . क्रौस्त्र तद्भावे तत्कर्मणि च na0 ## बुद्धिपूर्वकदर्शने चुराश् आत्मश् सकश् ईषद्धास्ये अकश् सेट् . कुस्मयते अचुकुस्मतमूर्धन्यमध्य इत्येके . ## विस्मायने अदश् आत्मश् सकश् सेट् . कुहयते अचु कुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम् . ## अव्यश् किम् + छन्दमि ह किमः कुः . kasminnityarthe %% çø 2 . 12 . 5 . %% çø 1 . 56 . 9 . छन्दस्येवास्य प्रयोगः न लोके . कुहयति विस्माययति ऐश्वर्येण कुह--अच् . 2 कुवेरे पुश् हेमचश् . 3 विस्मापके त्रिश् . ## नश् कुह--बाश् क्वुन् . 1 इन्द्रजाले असद्वस्तुनः सत्त्वेन बोधके व्यापारभेदे . %% भाश् वश् 233 अश् . %% भागश् 1, 1, 1, 2 वञ्चनायां स्त्री क्षिपकाश् नेत्त्वम् . इन्द्रजालं च माया व कुहका वापि भीषणा भाश् उश् 5461 श्लोश् . 3 नागभेदे पुश् . %% भागश् 5 . 24 . 39 . %% भागश् 1 . 19 . 141 परीक्षिदुक्तिः ## पुंस्त्रीश् कुहकः विस्मापकः स्वनोऽस्य . कुक्कुटविहगे हेमचश् स्त्रियां ङीष् . ## पुंस्त्री कुहकस्वनवत् . कुक्कुटे हाराश् स्त्रियां ङीष् . ## पुश् %% इति सङ्गी तदामोदरोक्ते तालभेदे . ## नश् ईषत् प्रयत्नेन हन्यते हन--कर्मणि बा अप् . 1 मुद्भाण्डे 2 काचपात्रे च मेदिश् तयोरीषत्प्रयत्नेन हन्यमानत्वात्तथात्वम् कुत्सिताचारेण हन्ति हन--अच् . 3 ईर्षालौ त्रिश् मेदिश् . कुं पृथ्वीं हन्ति हन--अच् . 4 मूषिके 5 सर्पे च पुंस्त्री स्त्रियां ङीष् . ## स्त्री कुह--युच् . 1 दम्भचर्यायां मेदिश् 2 लोभात् मिथ्येज्यापथकल्पनायाम् अनरः (दम्मेन कृतध्यान मौनादौ भानुदीक्षितः) भावे ल्युट् विस्मायने नश् स्वार्थे क अत इत्त्वम् . कुहनिका तत्रार्थे शब्दरत्ना . ## पुश् कुंहरति हृ--अच् कुह--विस्मायने क तं राति रा--क वा . 1 नागभेदे मेदिश् . 2 गह्वरे 2 छिद्रे नश् मेदिश् %% प्रसन्नराश् . 4 कर्णे 5 कण्ठशब्दे 6 गले 7 समीपे च नश् अजयपालः . ## नश् कुहरयति कण्ठशब्दं करोति कुहर + कृतौ णिच्--भावे क्त . 1 पिकालापे मेदिश् 2 रतध्वनौ च मेदिश् 3 शब्दमात्रे विश्वः ## puø ku + hali--in . 1 पूगपुष्पिकायां (पान्) त्रिका0 ## स्त्री कुह--क . 1 कुज्झटिकायाम् 2 कटुक्यां च (कट्की) शब्दचश् . @<[Page 2162b]>@ ## स्त्री कुह--मृगश् कु . कुहूशब्दार्थ हेमचश् . %% भाश् आश्रश् 724 श्लोश् . कुहुकुहायते कुहुशब्दे वक्ष्यमाण भारतवाक्यम् कुहु + डाच् द्विश्च कुहुकुहायते . ## स्त्री कुह--कू . नष्टेन्दुकलायामावास्यायाम् . %% श्रुतिः . व्यक्तमाह कालमाश् व्यासः %% स्मृत्यन्तरे %% . तत्र श्राद्धाधिकारिभेदमाह तत्रैव जावालिः %% . आदिशब्दात् स्त्वीशूद्रयोरपि ग्रहणम् यथाह तत्रैव लोगाक्षिः %% . अत्र विशेषादिःकालमाधवीयादौज्ञेयः . 2 तदधिष्ठात्र्यां देवपत्न्याम् %% नैरुक्ताः . सा च अङ्गिरसः सुता यथाह भागश् 4, 1, 29 . %<श्रद्धा त्वङिरसः पत्नी चतस्रो ऽसूत कन्यकाः . सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा>% भाश् वश् 117 अश् तु अन्या अपि तत्कन्या आह यथा %% विवृतमेतत् नीलकण्ठेन भानुमती मूर्ययुक्ता दिवसाभिमानिनीत्यर्थः . रात्रिमाह भूतानामिति सुषुप्तिकालत्वेन श्रमनाशकत्वात्तस्यां रागोऽभवत् रागात् रागहेतुत्वात् सन्ध्याद्वये रागोपेतत्वाद्वा . कपर्दिनो रुद्रस्य सुतामिव सुतां चन्द्रकलां ललाटे धृतत्वात् दृश्यादृश्यरूपां तत्र हेतुः तनुत्वादिति तेन सूक्ष्मचन्द्रयुक्तत्वं लक्ष्यते चतुर्दशीयुक्तामावास्या सिनीवाली %% श्रुतेः . अर्चिष्मती पूर्णचन्द्रोपेता शुद्धपौर्णमासी यस्यां भाभिर्जनोरात्रावपि पश्यति रूपादिकमिति शेषः . सा चतुर्थी यस्यां हविभिर्देवता इज्यन्ते सा हविष्मती . प्रतिपद्युक्ता पौर्णमासी राका नाम पञ्चमी . पुण्यां व्रतार्हां महिष्मतीं नाम चतुर्दशीयुक्तां पौर्णमासीम् अनुमतीं नाम %% श्रुतेः . शुद्धाममावास्यामाह महामखेस्विति क्प्मयागादिषु दीप्तिमती अमावास्यायां हि दीक्षाकर्तुर्वर्धमानश्चन्द्रोऽग्रे दृश्यते पौर्णमास्यान्तु क्षीयमाणः अतो दीप्तिमत्सु दिनेषु एषा महामतीत्युच्यते . यतोऽत्र महान् महस्वान् व . अन्तर्हितो विद्यतेऽस्यामिति योगान् पूर्बपदस्याकारोन्तादेश आर्षः . कुहुकुहायते विस्मितो भवति एका कला अनंशा अल्पांशवती अतवणा यवागूरिति वदल्पार्थे नञ् . %% स्रुतेः प्रतिपद्युक्ता अमावास्या कुहूरिति प्रसिद्धम् . %% अथश् 747 . 1 . %% अथश् 747 . 2 . %% हरिश् वंश् 25 अश् . %% %% नैषधम् 3 कोकिलशब्दे तस्य शब्देन विस्मायकत्वात्तयात्वम् . %% %% उद्भटः . ## पुंस्त्री कुहूरिति शब्दः कण्टे यस्य . कोकिले . शब्दरत्नाश् स्त्रियां ङीष् . ## पुंस्त्री कुहूरिति शब्दोमुखे थस्य . कोकिले त्रिकाश् स्त्रियां ङीष् . 6 तश् . प्रतिपद्युक्तावास्वाया मुखे नश् . ## पुंस्त्री कुहूरिति रवो यस्य, 1 कोकिले . कुहूशब्दादयोप्यत्र राजनिश् स्त्रियां ङीष् . कर्ग्न 0 . 2 कुहूरूपे शब्दे पुश् . ## नश् कुह--ऊलक् . सशल्यभूमिच्छिद्रे जटाध0 ## स्त्री ईषत् हेडति वेष्टते नेत्रसञ्चारोऽत्र हेडवेष्टे इन् ङीप् . कुज्झटिकायां शब्दमाला डस्य वा लः . कुहेलीत्यप्यत्र त्रिकाश् स्वार्थे क . कुहेडि(लि) काऽपि तत्रार्थे . ## नश् ह्वे--भावे ल्युट् कुगतिसश् . कुत्सितशब्दे %% भागश् 1, 13, 14, @<[Page 2163b]>@ ## आर्तस्वरे तुदाश् अकश् सेट् कुटादि . कुवते अकुविष्ट चुकुवे . ## शब्दे क्र्यादिश् उभश् अकश् सेट् प्वादिश् . कुनाति कुनीते अकवीत् अकविष्ट . कुकाव चुकुवे . प्रनिकुनाति ## स्त्री कू--क्विप् . पिशाच्याम् शब्दमाश् . ## पुश् कू शब्दे भाते क्विप् तस्याः कीर्तेः कुंमूमिंददाति दा--क . %% इत्युक्ते कन्यादातरि अमरः . कुकुदशब्दे विवृतिः ## पुश् कु--चट् दीर्घश्च . 1 स्तते टित्त्वात् ङीष् . कूची 2 तूलिकायां चित्रलेखनसाधनद्रव्ये स्त्री उणादिश् . स्वार्थे क . कूचिकाप्यत्र स्त्री . ## पुश् कूचं वृणोत्यत्र देशे वृ--आधारे घञ् . 1 ग्राममदे ततः सोऽभिजनोऽस्य यक् . कौचवार्य पित्रादि क्रमेण तत्र वासिनि . 2 ऋषिमेदे पुश् तस्यापत्यं विदाश् अञ् . कौचवार तदपत्ये पुंस्त्री स्त्रियां ङीप् . ## अव्यक्तशब्दे भ्वाश् पश् अकश् सेट् . कूजति अकूजीत् . %% रामाश् %% कुमाश् %% नैषश् . %% विक्रश् . %% पाश् . ## नश् कूज--क्त . 1 पक्षिशब्दे 2 अव्यक्तशब्दे च %% इति जयदेवः . ## अपवादे दानाभावे च चुराश् आत्मश् सकश् सेट् . कूटयते अचुकूटत्--त . कूटयां--बभूव आस चकार चक्रे . ## दाहे मन्त्रणे प्रच्छादने च अटश् चुराश् उभयश् सकश् सेट् . कूटयति ते अचुकूटत्--त . कूटयां बभूव आस चकार चक्रे ## पुश् कूट--अच् यथायथं कर्मादौ घञ् वा . 1 अगस्त्यमुनौ शब्दरत्नाश् . 2 गृहे पुंस्त्री शब्दरत्नाश् 3 निश्चले राशौ (ढेरी) %% रामाश् . 4 लौहमुद्गरे 5 दम्भे 6 मायायाम् %% भाश् वश् 1266 . 7 पर्वतशृङ्गे चित्रकूटः त्रिकूटः . %% भाश् व्याश् 19 अश् . 8 तुक्के 9 हलावयवभेदे फालाधारे 10 यन्त्रभेदे (कांद) %% राभाश् . 11 असत्ये कृत्रिभे च पुंनश् मेदिश् . %% मनुः . 12 कैत %% भागश् 6, 5, 10, 13 तद्वति त्रिश् %% bhàø àø 1 aø . %% मनुः . 14 भग्नशृङ्गे पुश् हेमश् यथार्थस्य वस्तुनः स्वरूपप्रच्छादनेन 15 अयथार्थवस्तुप्रकाशने %% भाश् मौश् 11 अश् . 16 पुरद्वारि शब्दचिश् %% भाश् विश् 154 श्लोश् . 17 अग्रमात्रे %% रामाश् . %% भागश् 3, 1329, 18 मिथ्याभूते त्रिश् द्विगुणा वाऽन्यथा व्रूयुः कूटाः स्युः पूर्वसाक्षिणः याश् स्मृश् . 19 निश्चले त्रिश् कूटस्थः . ## पुश् कूट--ण्वुल . 1 मुरानामगन्धद्रव्ये शब्दमाश् 2 कवर्यां त्रिकाश् 2 फाले नश् अमरः . कूट--संज्ञायां कन् 4 पर्बतभेदे पुश् . %% इत्यादि भाश् 5, 19, 17, ## त्रिश् कूटं करोति कृ--क्विप् . 1 कृत्रिममानादिकारके 2 कितवे च तुलाशासनमानानां कूटकृन्नाणकस्य च मनुः 3 कायस्थे पुश् 4 शिवे पुश् त्रिकाश् . ## पुश् कूटाज्जायते जन--ड . कूटज वृक्षे (कुडची) राजनि0 ## पुश् कर्मश् . मिय्याभूतरौप्यादिमुद्रायाम् ## पुश् हस्तिनां त्रिदोषजे ज्वरे त्रिकाश् . ## पुश् कूटं मृत्स्तोमं पालयति पालि--ण्वुल् . 1 कुलाले अभेदोपचारात् तत्माधने 2 कलशादिपाकस्थाने (पोयान) ## नश् कर्मश् (फान्द) आमिषादिद्रव्यम् दत्त्वामृगादि बन्धनार्थे यन्त्रभेदे अमरः . ## निश् कर्मश् . 1 शाल्मलिभेदे अमश् . 2 कृष्णशाल्मलौ . %% भावप्रश् तद्गुणा उक्ताः . ## स्त्री कूटा मिथ्याभूता तद्दिवसस्नानाद्यनङ्गत्वात् संक्रान्तिः . %% ज्योश् उक्ते रवेरर्धरात्रीपरिराश्यन्तरसञ्चारे तस्याः कूटत्वञ्च तद्दिने स्नानदानाद्यनङ्गत्वात् . यथा %% भुजबलभीमः . परदिवसीयस्नानाद्यर्थं पूर्वदिने उपवासः कार्य इत्यर्थः एकाश् तश् रघुश् . ## त्रिश् कर्मश् . मिथ्याभिधायिनि साक्षिणि %% याश् स्मृश् . तस्य भावः ष्यञ् . कौटसाक्ष्य मिथ्यासाक्ष्यदाने . तच्चोपपातकं %% इति मनुनोपातकमध्ये तस्य गणितत्वात् ## त्रिश् कूटोऽयोधनवत् निश्चलं यथा तथा वा तिष्ठति स्था--क . 1 एकरूपतया सर्वकालस्थायिनि परिणामादिशून्ये %% इत्युक्तलक्षणे 2 परमात्मनि पुश् . 3 व्याघ्रनखाख्ये गन्धद्रव्ये नश् राजनिश् . ## नश् कर्मश् . 1 मृषागारे, 2 चन्द्रशालिकायाम्, च(लिघिर) 3 क्रीडागृहे च त्रिका0 ## कूटमायुरस्य . गुग्गुलुवृक्षे त्रिकाश् . ## नश् कर्मश् . अन्तर्गुप्तनिहितशल्ये वहिःकाष्ठादिमये अस्त्रभेदे शब्दचि0 ## स्त्री कूटार्थस्य कल्पितार्थस्य भाषा कथा . प्रबन्धकल्पनारूपायां कथायाम् शब्दरत्नाश् . भाषणिनि . कूटार्थभाषिन् कल्पितार्थकथके स्त्रियां ङीप् ## घनीभावे अकश् भक्षणे सकश् परश् तुदादिश् सेट् . कूडति अकूडीत् . चुकूड . प्रनिकूडति ## नश् कूड--ण्यत् . कुड्यशब्दार्थे शब्दरत्नाश् . ## आभाषे मन्त्रणे च अदश् चुराश् उभश् सकश् सेट् . कूणयति--ते अचुकूणत् त . कूणयाम्--बभूव आस चकार चक्रे . ## सङ्कोचे चुराश् आत्मश् अकश् सेट् . कूणयते अचूकुणत . कूणितम् कूणिः प्रनिकूणयति ## त्रि कूण--इन् . रोगादिना सङ्कुचितनखरादौ जने ## स्त्री कूण--ण्वुल् . वीणामध्यस्थवंशशलाकायां हेमच ## पुंस्त्री %% ब्रह्मबैश् उक्ते 1 जातिभेदे स्त्रियां ङीष् %% ## पुश् कुद्दाल + पृषोश् उद्दालवृक्षे रमानाथः . ## दौर्बल्ये अदश् चुराश् उभश् अकश् सेट् . कू(कु)पयति--ते अचुकू(कु)पत् त . कू(कु)पयां बभूप आस चकार चक्रे . ## पुश् ईषत् आपो यत्र अच् समा0, कुवन्ति मण्डूकाः अस्मिन् कू--पक दीर्घश्च वा . 1 खनामख्याते जलाधार, अमरः तल्लक्षणं भावप्रश् उक्तं यथा . %% . कूपस्येदम् अण् . कौप तत्सम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% साश् दश् . कूपादिकरणफलादिकम् जलाशश् तश् %% आदित्य पुश् . %% विष्णुः . तत्प्रवृत्ते कृतकूपादुत्थिते . %% विष्णुधश् . %% नन्दि पुंश् %% विष्णुः संस्कारविधौ अजले jalamu'pàdya इति वचनात् जलशून्यदेशखनन एव प्रतिष्ठा न तु पङ्कोद्धारमात्रे . %% जलाशश् तश् धृत वचनाच्च तत्र वास्तुयागः कार्यः . तज्जलञ्च %<शीतकाले भवेदुष्णं ग्रोष्मकाले सु शीतलम् . वसन्ते तु प्रशस्तं स्यात् कालभेदात् गुणत्रयम्>% राजवल्लभः प्रेक्षादिश् चतुरर्थ्यं इनि . कूपिन् तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . 2 गर्ते उणादिकोषः . ## पुश् कूपे गर्ते कायति कै--क . 1 नौकायाम् गुणाकर्षणयन्त्ररूपे वृक्षे (मास्तुल) 2 नदीमध्यस्थवृक्षे 3 तथाभूतपर्वते च उणाश् . कूप + स्वार्थे क . 4 मृद्भाण्डे मेदिश् . 5 तैलादिस्नेहाधारपात्रभेदे (कूपा) 6 कुकुन्दरे 7 उदपाने 8 चितायाञ्च मेदिश् . ततः प्रेक्षादिश् चतुरर्थ्याम् इनि . कूपकिन् तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . ## पुश् कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव पात्रेसमिश् सश् . अल्पविषयाभिज्ञतया निन्दनीये कूपमण्डूककूपदर्दरावप्यत्र . युक्तारोह्याश् स्त्रियां जातित्वात् ङीष् . %% भट्टिः . ## त्रिश् कूपं khanati khana--vede viñ ïà ca . kapakhanake . @<[Page 2165b]>@ ## puø कूपैव जायते जन--ड . रोमकूपे शब्दचि0 ## अव्यश् कूप--बाश् अदि . प्रश्ने प्रशंसायाञ्च मनो0 ## पुश् कूपाकारोङ्कश्चिह्नं कूपाकारमङ्गं वास्मित् . रोमाञ्चे शब्दरत्नाश् . ## पुश् कं पृथिवीं पिपर्ति पूरयति अण् पूर्वदीर्घः . समुद्रे अमरटीका पृषोश् कूवारोऽप्यत्र . ## स्त्री कूप--इन् ङीप् . (कूपो) स्नेहपात्रभेदे शब्दचि0 ## त्रिश् कूपे भवादि यत् . कूपभवादौ . %<शन्नः समुद्रिया आपः शमनः सन्तु कूप्याः>% स्नानमन्त्रः . %% कात्याश् 15, 4, 30, ## नश् कोः पृथ्व्याउमा कान्तिः यतः . सरोवरे जटाधरः . ## त्रिश् कुत्सितं मनोऽस्य %<ऋचि तुनुघेत्यादिना>% पाश् ऋचि पूर्वदीर्घः! कुत्सितमनस्के . लोके तु ह्रस्वादिः कुमना इत्येव ## पुंनश् वेञ--भावे क्विप् ऊः कौ भूमौ उवं वयनं लाति ला--क लस्य रः . अन्ने हलायुधः ## पुंनश् कुर्यते कुर--चट् निश् दीर्घः! 1 भ्रुवोर्मध्ये स्थिते लोमोच्चये, अमरः 2 श्मश्रुणि, 3 कैतले, मेदिश् 4 दम्भे 5 मयूरपुच्छे 6 कुशमुष्टौ 7 अङ्गुष्ठाङ्गुलिभध्यस्योपरिभागे 8 शीर्षे, शब्दचिश् 9 आसनभेदे, तन्त्रोक्ते 10 वीजभेदे (हूम्) च . कूर्चवीजन्तु हूमित्येव . %<ईशानः सेन्दुवामश्रवणपरिगतो वीजमन्यन्महेशि! द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित्>% इति कर्पूरस्तवे तदुद्धारः . %% तत्रेव! भैरवतन्त्रे %% . 11 कठिने त्रिश् . 12 विकत्थने हेमचश् . 13 मलापकर्षनार्थे(कुर्चि)ख्याते पदार्थे %% %% नरसिंश् पुश् . तत्रासनभेदे %% शतश् ब्राश् %% शतश् ब्राश् 11, 3, 5, 3, मुञ्जानाञ्च कूर्चमध्वर्यवे संस्फुर्वन्ति सांख्याश् श्रौश् सूश् %% भाश् आश्वश् 2092 श्लोश् स्वार्थेक . तत्रार्थे %% सुश्रुश् अस्त्यर्थे इनि . कूर्चकिन् सूच्यग्राकारयुक्ते त्रिश् . %% सुश्रुश् चूडाश् लच्कूर्चलः . श्मश्रुयुक्ते त्रिश् . 14 पञ्चगव्ये कृच्छ्रशब्दे विवृतिः ## नश् 6 तश् . पादस्कन्धे (गुडमुडा) %% सुश्रुश् . ## नश् कूर्चं श्मश्रु तद्वच्छीर्षमस्य वा कप् . 1 नारिकेले शब्दचिश् . 2 जीवके अष्टवर्गान्तर्गते ओषधिभेदे राजनिश् . ## पुश् कूर्चं श्मश्रु इव शेखरमस्य . नारिकेले राजनि0 ## पुश् विश्वामित्रवंशजे ऋषिभेदे . %% भाश् आनुश् 4 अश् . तद्वंशोक्तौ ## स्त्री कूर्चस्तदाकारोऽस्त्यस्याः ठन् . क्षीरविकृतिभेदे सा च द्विविधा दधिकूर्चिका तक्रकूर्चिका च . %% भरतः . %% . %% सुश्रुते तद्गुणा उक्ताः . %% सुश्रुश् . ## क्रीडायां कुर्दवत् . ## नश् कूर्द--नावे ल्युट् खेलायाम् (कोंदा) अमरः ## स्त्री कूर्द्यतेऽत्र आधारे ल्युट् ङीप् . चैत्रपूर्णिमायां त्रिकाश् . तत्रहि जनाः कूर्दनोत्सवं कुर्वन्ति ## पुश् कुरं पाति पा--क दीर्घः . भ्रवोर्मध्ये हेमा0 ## पुश् कुर्परवत् . तदर्थे . ## पुश् कुर्पासवत् . तदर्थे . स्वार्थे क . तत्रार्थे ## पुंस्त्रीश् कुत्सितः कौ वा ऊर्मिर्वेगो यस्य पृषोश् . 1 कच्छ पे, अमरः स्त्रियां टाप् . तल्लक्षणं वृहश् संश् 64 अश् यथा %% . %% शाश् तिश् टीश् उक्ते 2 देहस्थे वायुभेदे . 3 भगवदतारभेदे कमठशब्दे 1680 पृश् विवृतिः . 4 मुद्राभेदे तत्स्वरूसं तन्त्रसारे यथा %% . ## नश् कूर्माकारं चक्रम् . 1 तन्त्रोक्ते ग्राह्यमन्त्र शुभादिसूचके कूर्माकारे चक्रभेदे . तत्स्वरूपादि रुद्रयामले उक्तं यथा %% . 2 जपाङ्गदेशभेदसूचके चक्रभेदे तत्स्वरूपं तन्त्रसारे उक्तं यधा %% पिङ्गलायाम् %% . 3 ज्योतिषोक्ते नक्षत्रभेदेन देशभेदानां शुभाशुभज्ञापके कूर्माकारे चक्रे च तन्निरूपम् ज्योश् तश् यथा %% . तत्र नखत्रन्यासक्रमः %% . तत्र वेधो यथा %% . तत्र वेधादिजन्यदोषाः अतिवृष्टिग्नावृष्टिः शलभा मूषिकाः खगाः . स्वचक्रं परचक्रञ्च सप्तैते सम्भवन्ति च . एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् . तयाच यत्र नक्षत्रे दिव्यपार्थिवनाभसाः . दृश्य न्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् . सौरि र्बलाधिको दुष्टः, स्वल्पवीर्यः शुभावहः . एकदा पीडयेद्यत्र भानुजः कूर्मचक्रके . तत्र स्थाने महाविघ्वो जायते नात्र संशयः . दुष्टस्थाने गते चन्द्रे कर्तव्यं शान्तिपौष्टिकम् . दूष्यदेशभेदाश्च कूम्मविभागशब्दे दृश्याः ## नश् कूर्मेण भाषितं पुराणम् . व्यासप्रणीतेषु अष्ठादशसु महापुराणेषु पञ्चदशे पुराणे तत्प्रतिपाद्य विषथाश्च वृहन्नाश् दर्शिता यथा %<श्रीब्रह्मोवाच . शृणु वत्स! मरीचे! 'द्य पुराणं कूर्मसंज्ञितम् . लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः . धर्मार्यकाममोक्षाणां माहात्म्यञ्च पृथक् पृयक् . इन्द्रद्युम्न्यसङ्गेन प्राहर्षिभ्यो दयाधिकम् . तत् सप्तदशसाहस्रं सचतुःसंहितं शुभम् . यत्र व्राह्म्या (संहितया) पुरा प्रोक्ता धर्मा नानाविधा मुने! . नानाकथप्रसङ्गेन नॄणां सद्गतिदायकाः>% . तत्पूर्वभागे %% तदत्तरभागे %% . तदुत्तरभागे भगवत्याख्यद्वितीयसंहितायाः पञ्चसु पादेषु %% . तत्फलश्रुतिः %% . तच्च पुराणम् तामसं %% पाद्मोत्तरखश् 43 अश् . ## पुश् कूर्मस्य तद्रुप भगवदवयवस्य विभागोऽत्न . वराह मिहिरोक्ते नक्षत्रभेदेन देशविशेषाणां शुभाशुभबोधके ग्रन्थभेदे स च वृश् संश् 14 अध्यायः . यथा %% . ## नश् कूर्मस्य पृष्ठमिव . 1 शरावे 2 अम्लानवृक्षे च पुश् शब्दचश् . 6 तश् . कूर्मस्य पृष्ठे na0 ## पुश् कूर्माणां राजा श्रेष्ठत्वात् टच् समा0, कूर्मरूपेण राजते राज--अच् वा . कूर्मरूपे भगवदवतारे जटाश् . %% महनाश् . 2 कूर्माणां श्रेष्ठे च ## आवृतौ भ्वाश् परश् सकश् सेट् . कूलति अकूलीत् चुकूल प्रनिकूलति कूलम् . %% टतश् व्राश् 49 . ## नश् कूलति आवृणोति जलप्रवाहम् कूल--अच् . नद्यादेस्तीरे . %% मनुः %% रघुः . %% नैषश् . कर्मणि घञर्थे क . 2 स्तूपे 3 तडागे 4 सैन्यपृष्ठे च विश्वः 6 अन्तिके %% नैषश् . %% मल्लिश् . बलादिश् अस्त्यर्थे वा मतुप् मस्य वः . कुलवत् पक्षे इनिः कूलिन् . तद्युक्ते त्रिश् स्त्रियां ङीप् . ततः धूमाश् सौवीरे सम्बन्धिन्यर्थे वुञ् . कौलक कूलसम्बन्धिनि सौवीरे त्रिश् . ## नश् कूल + ण्वुल् . 1 तीरे विश्वः . कूल + स्वार्थे क . 2 स्तूपे मेदिश् . ## त्रिश् कूलं कषति व्याप्नोति कष--खश् मुम् च . कूलव्यापके . %% मावः . %% शकुन्तला . ## स्त्री कूल + अस्त्यर्थे बलादिश् मतुप् मस्य वः . ङीप् . नद्यां राजनिश् . ## त्रिश् कूले नदीकूले चरति चर--ट . गजादिजन्तुषु . कूलचराश्च जन्तवः समांसगुणाः सुश्रुते दर्शिता यथा %% . ## त्रिश् कूलं धयति धे--खस् मुम् च मुग्धबोश् . कूल स्पर्शिनि वनादौ स्त्रियां ङीप् . ## स्त्री 6 तश् . तीरभूमौ हेमचश् . कूलभूमितीरभूम्यादयोऽपि कावेरीतीरभूमीरुहभुजगवधूभुक्त मुक्तावशिष्टः . (वायुः) उद्भटः . ## त्रिश् कूलमुद्रुजति उद् + रुज खश् मुम् च . कूलभेदके . %<आसादितौ कथं ब्रूतं न गजैः कूलमुदुजैः>% भट्टिः . %% रघुः ## त्रिश् कूलमापूर्य वहति उद् + वह--खश् मुम् च . कूलमापूर्यवाहिनद्यादौ %% मट्टिः . ## पुश् कूले हुण्डते संघीभवति हुडि--संघे ण्वुल् पृषोश् वा उलोपः . जलावर्ते त्रिका0 ## त्रिश् कूलमस्यति क्षिपति अस--अण् . कूलक्षेपके ततः सङ्कलाश् चतुरर्थ्याम् अण् . कौलास तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . ## त्रिश् कूले चरति चर अलुक्सश् . नद्यादेस्तीरचरेषु महिषादिपशुषु . ते च %% भावप्रश् उक्ताः आदिपदात् कूलचरशब्दे सुश्रुतेनोक्ता ग्राह्याः . %% तद्गुणा स्तत्रोक्ताः . ## त्रिश् कूले भवः यत् . 1 तीरभवे 2 रुद्रभेदे पुश् %% यजुश् 16, 42, रुद्राध्यायः . ## पुश् कू--शब्दे कुटादि--वरच् . 1 कुब्जके वृक्षभेदे (कुजा) 2 कुब्जे त्रिश् 3 मनोहरे त्रिश् शब्दचिश् 4 युगन्धरे यत्र युगकाष्ठमासज्यते तत्र रथावयवभेदे पुंनश् अमरः %% रामाश् . %% भाश् आनुश् 4269 श्लोश् . %% माघः . 5 रथिकस्थाने गोयुक्तं रथमुपक्रम्य %% गोभिश् सूश् . कूवरं रथिकस्थानम् संश् तश् रघुनन्दनः . 6 कम्बलाच्छादितरथे स्त्री हलाश् गौराश् ङीष् . ## पुश् कुं तीरभूमिं वृणोति वृ--अण् उपश् सश् पृषोश् दीर्घः . कूपारशब्दार्थे अमरटीका ## पुश् हवनीयदेवभेदे . %% यजुश् 257 %% वेददीश् . ## पुश् ईषदूष्माण्डेषु वीजेष्यस्य . 1 कुष्माण्डशब्दार्थे 2 शिवपारिषदभेदे हेमचश् %% भागश् 2, 6, 45 . 3 ऋषिभेदे पुश् %% याश् स्मृश् तद्दृष्टत्वात् यद्देवा देवहेडनमित्याद्यासु 4 ऋक्षु स्त्री ङीप् %% याज्ञश् स्मृश् . त्रिरात्रमुपोषितः कूष्माण्डीभिर्यद्देवादेवहेडनमित्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मन्त्रलिङ्गदेवताभिरृग्भिश्चत्वारिंशद्वृताहुतीर्हुत्वा शुचिर्भवेत् . तथा बौधायनेनाप्युक्तम् %% . मिताश् %% मिताक्षरायां वशिष्ठस्मृः . स्वार्थे क . तत्रार्थे ## स्त्री कुष्माण्डखण्डमिश्रिता माषादि वटिका शाश् तश् . (कुम्डावडी) ख्याते पदार्थे %% भावप्रश् . पूर्वोक्तवटिका माषवटिका ## स्त्री ईषदूष्माऽण्डेष्ठ्वस्याः गौराश् ङीष् . 1 ओषधिभेदे 2 कर्कारौ 3 दुर्गायाञ्च हेमचश् . दुर्गायाश्च कूष्माण्ड बलिप्रियत्वात्तथात्वम् . %% भावप्रश् . चऋग्विशेषे च ## स्त्री ईषत् ऊह्यतेऽत्र ऊह--वितर्के आधारे घञर्थे क . कुज्झटिकायाम् शब्दरत्नाश् . ## कृतौ भ्वाश् उभश् सकश् अनिट् कविकल्पश् . करति ते अकार्षीत् अकृत . चकार . भौवादिकस्यास्यापाणिनीयता ## कृतौ तनाश् उभश् सकश् अनिट् . करोति कुरुते कुर्यात् . करोतु कुरु अकरोत् अकार्षीत् अकृत . चकार कर्ता करिष्यतिते क्रियात् कृषीष्ट . कर्मणि क्रियते अकारिअकारिषाताम्कारयिषाताम् . कारक कर्ता कारी कुर्वन् कुर्ष्वाणः चक्रिवान् चक्राणः . डु--कृत्रिमः कृतः कृतवान् करणं कृतिः क्रिया कृत्या कृत्वा प्रकृत्य . कृत्यं कार्यः कर्तव्यः करणीयः . णिचि कारयति ते अचीकरत्तसनि चिकीर्षति ते यङि चेक्रियते यङ् लुकि चरि(री)करीति चरि(री) कर्ति चर्करीति चर्कर्ति %% पाश् %% सिश् kau0 %% पाश् . एषु कृञष्टः स्यात् . अहेत्वादावपि . दिवाकरः विभाकरः निशाकरः कस्कादित्वासः . भास्करः बहुकरः बहुशब्दस्य वैपुल्यार्थे संख्यापेक्षया पृथग्ग्रहणम् लिपिलिबिशब्दौ पर्यायौ . संख्या--एककरः . द्विकरः . कस्कादित्वात्सः . अहस्करः . नित्यम् समामेऽनुत्तरपदस्थस्येति षत्वम् . धनुष्करः . अरुष्करः . %% वार्तिकम् किङ्करा . तत्करा . हेत्वादौ टम्बाधित्वा परत्वादच् . पुंयोगे ङीप् . किङ्करी . %% pà0 %% सिश् kau0 %% पाश् . %% . %% पाश् %% वार्तिश् . स्त्रम्बकरिव्रीहिः . शकृत्करिर्ष्वत्सः . वीहिवत्सयो किम् स्तम्भकारः . शकृत्कारः . सिश् kau0 %% पाश् %% . सिश् kau0 अधि + अधिकारे आरम्भे सकश् अधिकरोति अधिकृत्य अनु + सदृशीकरणे अनुकरोति . %<शैलाधिपस्यानुचकार लक्ष्मीम्>% अप + अपकारे अनिष्टाचरणे अपकरोति %% माघः अप + आ निवारखे सकश् . अपाकरोति . %% वृश् उश् bhà0 आ + आकारे अवयवसंस्थाने आकृतिः आकारः उद् + आ + उत्कालने सकश् उदाकरोति उत्कालयति %% वृश् उश् . %% भाश् . उप + उपकारे सकश् उपकरोति %% साश् दश् . संस्कारे सकश् सुट् च . उपस्करोति उप + आ + आरम्भे उपाकरोति उपाकृत्य %<श्रावण्यां प्रोष्ठ पर्द्या वा उपाकृत्य यथाविधि>% मनुः पश्वादिसंस्कारे च उपाकर्मशब्दे उदाश् . दुर्--दुष्टाचरणे दुष्कृतं दुष्कृतिः . नि + पराभवे सकश् निकरोति (पराभवति) नीकरः निस् + निर + शुद्धौ अकश् निष्करोति निष्कृतिः (शुद्धिः) निर् आ + निवारणे सकश् निराकरोति %% भट्टिः! %% रघुः परा + निराकरणे सकश् . पराकरोति परि + परिष्कारे सतोगुणान्तराधाने भूषणे च सकश् सुट् च परिष्करोति प्र + प्रस्तावे सकश् प्रकरोति प्रकृत्य . आरम्भे च %% माघः . प्रति + प्रतिकारे अतिष्टनिवारणे प्रतिकूलाचरणे च सकश् प्रतिकरोति प्रतीकारः प्रतिक्रिया . वि + विभागे विकरोति %% छाश् उश् . %% भाश् . विकारे (अत्यथास्थितस्य वस्तुनोऽन्यथाभाके) अकश् आश् वायुर्विकुरुते सिश् कौश् . वि + आ + प्रकाशने व्याकरोति %% श्रुतिः . व्याख्याने व्याकृतम् पाणिन्याद्युक्तशब्दसाधुत्वाधायकसंस्कारभेदे च %<शिक्षा कल्पोव्याकरणं निरुक्तं छन्दसां चितिः>% वेदाङ्गोक्तौ %% भर्तृ हरिः . वि + प्र + उपद्रवे सकश् विप्रकरोति %% कुमाश् . %% कुमाश् . सम् + संस्कारे सतोगुणान्तराधाने सकश् सुट् च . संस्करोति पात्रम् . सम् + परि उप + भूषणे अर्थे सुट् . संस्करोति परिष्करोति उपस्करोति अलङ्करोतीत्यर्थः . तत्पूर्वकाः समवायेऽर्थेच अकश् सुट् संस्करोति उपस्करोति परिस्करोति संघीभवतीत्यर्थः उप + सतोगुणान्तराधाने विकारे आकाङ्क्षितवाक्यस्य पूरणे च सुट् . उपस्कृतं भुङ्क्तेविकृतं भुङ्क्ते . उपस्कृतं ब्रूते वाक्यमध्याहृत्य ब्रूते सिश् kau0 अथ मतभेदेन कृञोऽर्थोनिरूप्यते तत्र वैयाकरणाः तस्य यत्नार्थकतानिराकरणेन व्यापारार्थकतामाहुः यथा वैश् भूश् सारे %% मूश् . %% . अतएवाह . %% मूश् उत्पादनम् उत्पतिरूपफलसहितं यत्नादिकृञर्थैत्यर्थः . फलस्य वाच्यत्वे युक्त्यन्तरमाह अतैत्यादि . यतः कृञोयत्नमात्रार्थोनेष्यते अतः कर्मवत् स्यादिति पदेन %% इति(pà0)सूत्रं लक्ष्यते . अवमर्थः यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः णयनेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते . अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत् . यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य घटावृत्तित्वात्तथा यत्नस्थापीति, तथा प्रयोगामुपपत्तेरिति . नैयायिकास्तु व्यापारार्थकतानिराकरणेन यत्नार्थकतामाहुः थथा शब्दचिन्तामणौ %<आख्यातस्य यत्नवाचकत्वादचेतने रथोगच्छतीत्यादौ चाख्याते व्यापारलक्षणा तथाह्याख्यातस्य पचतीत्यादौ यत्नोवाच्यः पचति पाकं करोतीत्यादियत्नार्थककरोतिना सर्वाख्यातविवरणाद्वृद्धव्यवहारादिव बाधकं विना विवराणादपि व्युत्पत्तेः . द्वन्द्वादिसमासस्य विग्रहेण विवरणादपि विग्रहार्थे न शक्तिग्रहः अन्यलभ्यत्वात् किंकरीतीति यत्नप्रश्ने पचतीत्युत्तरस्य यत्नार्थत्वं विनानुपपत्तेरित्याचार्याः . अत्र वदन्ति--आख्यातस्य करोतेश्च न यत्नार्थकत्वं रथोगच्छति जानाति यतते निद्रातीत्यत्र धात्वर्थानुकूलयत्नाभावेऽप्याख्यातपदप्रयोगात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्च अत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा . न च तत्राख्यातकरोत्योर्गौणत्वं मुख्ये बाधकाभावात् . अतएव प्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु क्रियावाचकत्वमेव कृञः, तेन किं करोतीति क्रियामात्रप्रश्ने पचति गच्छतीति क्रियाविशेषेणोत्तरमपि समञ्जसम्भवति>% . ततः परोग्रन्थः कर्तृशब्दे 1717 दर्शितोदृश्यः . तत्परस्तु%% इति माट्टाः . तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य सत्त्वादाख्यातप्रयोगोमुख्यएव . पथि श्रमशयानेऽपि पचतीति स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापारत्वात् तव यत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात् अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति पचतीति स्यात् एवमचेतनेऽपि करोतिनाख्यातविवरणात् करोत्यर्थोऽपि व्यापारविशेषः . कथन्तर्हि चैत्रःपचतीत्यत्र पाकानुकूलताप्रतीतिः आक्षेपादिति चेन्न आख्यातार्थेन व्यापारेण संख्यया वा यत्नानपेक्षणात् तयोः प्रयत्नं विनापि सत्त्वात् नापि कर्त्रा, द्रव्यमात्रस्य कर्तृत्वात् यत्नवतश्च कर्तृत्वे आख्यातेन तदभिधाने यत्नस्याप्यभिधानात् . नापि धात्वर्थमात्रेण, तस्य यत्नं विनापि सत्त्वात् नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वा धातुवाच्यत्वात् अन्यथा पाक इत्यत्रापि यत्नानुभवप्रसङ्गा दिति चेत् न धात्वर्थविशेषेण पाकादिना यत्नाक्षेपात् तस्य यत्नं विनानुपपत्तेः . अथ पचतीत्यत्र पाकयत्नवानिति विवरणात् यत्नार्थतेति चेत् तर्हि कर्त्रर्थतापि स्यात् न हि पाकयत्नैत्येव विवरणं पचतीत्यस्य, तत्पार्यविवरणन्तत् तच्चाक्षेपेणापि निर्वहतीति चेत् तुल्यं यत्नेऽपि कथन्तर्हि रथोगच्छति, विद्यते व्योमेति भावनानुभवैति चेत् न कथञ्चित्, भावनायाधात्वर्थान्वयायोग्यत्वेन त्वयापि तत्र गौणत्वाभ्युपगमादिति . उच्यते . चैत्रः पचतीत्यत्र पाकानुकूलयत्नानुभवावाद्यत्न एवाख्यातार्थोलाघवात् नत्वनुकूलो व्यापारः यत्नत्वापेक्षया व्यापारत्वस्योपाधित्वेन गुरुत्वात् नचाचेतन आख्यातार्थे मुस्यत्वार्थमनुगुणोव्यापार एवाख्यातवाच्यः मुख्यत्वसम्भवे त्यागायोगादिति वाच्यं शक्तिग्राहकेण लघुनि शक्ति परिच्छेदात् अचेतने प्रयोगस्य घृत्त्यन्तरेणापि सम्भवात् . मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः . एतन व्यापारवाचकस्याख्यातस्य यत्नसाध्यार्थरूपपच्यादिधातूपसन्धानेन व्यापारविशेषयत्नोपस्थापनमिति निरस्तं लाघवेन यत्नस्यैव शक्यत्वात् ननु यत्नोनाख्यातार्थः पाकत्वेन पाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमिति चेन्न चैत्रो यत्नं कतीत्यतः पाकानुकूलवर्तमानयत्नवान् प्रतीयते . नच पाकस्य वर्तमानयत्नेन व्याप्तिरस्ति अतीतानागतयोर्व्यभिचारात् . न च धात्वर्थेनानुमिते यत्ने आख्यातेन वर्तमानतान्वयः सम्भवति यत्नस्यापदार्थत्वात् स्वार्थव्यापारस्य वर्तमानत्वबोधनेनाख्यातस्य पर्यवसितत्वाच्च . अथ चैत्रः पाकानुकूलवर्तमानव्यापारवानिति शाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्तमानयत्नवान् चेतनत्वे सति पाकानुकूलवर्तमानव्यापारवत्त्वात् मैत्रवत् . अनुमानं विना च पाकयत्ने वर्तमानताभानमाख्यातस्य यत्ने शक्तिभ्रमादिति चेन्न यत्नाभावकालेऽपि तज्जन्य व्यापारस्य वर्तमानतया व्यभिचारात् किञ्च . व्यापारस्य वाच्यत्वं तल्लिङ्गकञ्च वर्तमानयत्नानुमानमिति कल्प नाद्वयमपेक्ष्य यत्न वाच्यत्वे लाघवात् . नचाचेतने आख्या तस्य व्यापारवाचकत्वाबधारणादेव कल्पनेति युक्तं गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोप पत्तेः . यत्नविगमदशायां तज्जन्यव्यापारकाले पचती त्यत्र वर्तमानव्यापाराभिधानमाख्यातेन लक्षणया . यथा रथोगच्छतीत्यत्र, अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः . अन्यथा तवापि यत्नकाले पचतीति नस्यात् तस्मान्न लडाख्यातं यत्नावाचकं आख्यातत्वात् लिङाख्यातवत् तर्कश्चोक्त एव . एतेन फलानुकूलोव्यापा रोधात्वर्थः आख्यातवाच्या संख्यैव तेन चैत्रः पचति रथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्व प्रतीते र्मुख्य एव प्रयोगः . पचतीत्यत्र यत्नलाभोधार्त्वेना क्षेपात् विकॢत्त्यनकूलव्यापारस्य यत्नं विनानुपपत्ते रिति गुरुमतमपास्तं पचतीत्यत्र पाकानुकूलयत्नवर्तमान त्वस्याक्षेपादलाभेनाख्यातार्थत्वात् . रत्नकोषकृतस्तु धात्वर्थो व्यापारः आख्यातार्थ उत्पादना सा चोत्पादकता सैव भावना पचतीत्यादावाख्यातस्य पाकमुत्पादयतीति विवरणात् धात्वर्थोत्पादकता च चेतनाचेतनयोरिति सर्वत्राख्यातप्रयोगो मुख्यएव . यतते जानातीत्यादावपि यत्नं ज्ञानमुत्पादयतीत्यर्थात् नतु व्यापारो यत्नोवाख्यातार्थः यतत इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात् आख्यातार्थविवरणकरोत्यर्थोऽप्युत्पादकतैव पाकं करोतीत्यादौ करोतीत्यस्योत्पादयतीति विवरणात् घटं करोतीत्यादौ कृञर्थ उत्पत्तिरेव गम्यते . अतएव किं करोतीतिं सामान्योत्पादनाप्राश्ने पचतीति पाकोत्पादनाविशेषेणोत्तरमात्रमपि समञ्जसम् . चैत्र उत्पादयतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति आख्यातार्थोत्पादना त्वनन्वितैव उत्पत्तेरुत्पत्त्यभावात् . वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पादनार्थधातूत्तरवर्तिन आख्यातस्यानन्यलभ्यतयोत्पादना वाच्या तन्मतञ्च शब्दचिश् दूषितं विस्तरभयान्नोद्धृतम् . एवं दर्शितेषु मतेषु युक्तायुक्तत्वं सुघीभिर्भाव्यम् . ततः स्वार्थे--णिच् कारयति करोतीत्यर्थः . %% रामा0 ## बधे स्वादि उभश् सकश् सेट् . कृणोति कृणुते अकार्षीत् अकृत . चकार . अस्य न सुट् सुड्विधौ तानादिकस्यैव ग्रहणात् . ## पुश् कृ--कक् . गले कण्ठे हेमच0 ## पुश् कृ इति कणति कण--शब्दे अच् . (कयार) 1 क्रकर पक्षिणि, अमरः स्त्रियां ङीप् . क्षुतकारके 2 देहस्थे वायुभेदे पाठान्तरम् 3 कृमौ हाराश् . ## पुश् कृ इति शब्दं करोति . क्षुतकारके देहस्थे 1 वायौ . %% पदार्थादर्शे योगार्णवः . 2 शिवे त्रिकाश् 3 कृकणविहगे शब्दरत्नाश् 4 चव्ये (चै) 5 करवीरेवृक्षे च राजनिश् . ## स्त्री कृकं कृकाकारं लाति ला--क . पिप्पल्याम् राजनि0 ## पुंस्त्री कृकं कण्ठं लासयति लस--णिच् अच् . सरटे (कांकलास) पक्षिणि अमरः स्त्रियां जातित्वात् ङीष् . कृकलासस्यानिष्टसूचकत्वं तच्छान्तिश्च शान्तिशब्दे दृश्या त्रिकाश् तालव्यान्तः पाठः पृषोश् . %% . %% भाश् आनुश् 70 अश् . स्वार्थे क तत्रार्थे . स्त्रियां ङीष् . पृषोश् कृकुलासोऽप्यत्र अमरटीका . ## पुंस्त्री कृकेण वक्ति वच--परिभाषणे ञुण् कश्च . 1 कुक्कुटे अमरः . 2 मयूरे, 3 सरटे च मेदिनी . %% माघः . ## पुश् कृकवाकुर्मयूरः ध्वजोऽस्व . कार्तिकेये त्रिकाश् . ## नश् कृकं कण्ठमटति अण् उपश् सश् . घाटायाम् %% अथश् 9, 7, 1, ## स्त्री कृकं कण्ठमटति अट--ण्वुल् टाप् कापिअत इत्त्वम् . ग्रीवायामुन्नतदेशे अमरः %% . जानु कूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि . %% इति च सुश्रुश् . %<शिरोग्रीवयोः सन्धाने कृकाटिके नाम तत्र चलमूर्धता>% सुश्रुते तत्स्थानमुक्तम् . %% सुश्रुश् . ## पुश् नश् कृत--रक् छोऽन्तादेशः उणाश् . 1 सान्तापनादिव्रते कृच्छ्रश्च नानाविधः मिताश् दर्शितः यथा %% याश् . पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि गव्यानि पञ्च द्रव्याणि कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुषवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्रः सान्तपनञ्चोत्तरश्लोके पृथग्विधानादवगम्यते . कृच्छ्र इति चान्वर्थसंज्ञेयम् तपोरूपत्वेन क्लेशसाध्यत्वात् . गोमूत्रादीनाम्परिमाणं वक्ष्यते . यदा पुनः पूर्बेद्युरुपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव पञ्चगव्यम्पीयते तदा ब्रह्मकूर्च इत्याख्यायते यथाह पराशरः %% . यदात्ये तदेव विमिश्रितम्पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यतिसान्तपनसंज्ञां लभते %% शङ्खस्मरणात् . जावालेन तु सप्ताहसाध्यं सान्तपनमुक्तम् %% इति . एषाञ्च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया . एवमुत्तरत्रापि व्यवस्था बोद्धव्या . महासान्तपनाख्यं कृच्छ्रमाह %% याश् सप्ताहेनापवर्तितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः कथमित्यपेक्षायामुक्तम् पृथग्भूतैः षड्भिर्गोमूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत्सप्तमञ्चोपवासेनेति . यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभिहितः %% . जावालेन त्वेकविंशतिरात्रनिर्वर्त्यो महासान्तपन उक्तः . %<षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् . त्र्यहञ्चीपवसेदन्त्यं महासान्तपनं विदुरिति>% . यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य द्व्यहमुपयोगस्तदातिसान्तपनम् यथाह मनुः %% . श्वपाकमपि शोधयेदित्यर्थवादः . इति महासान्तपनाति सान्तपने . पर्णकृच्छ्राख्यं व्रतमाह %% याश् . पलाशोदुम्बरारावन्दश्रीवृक्षपर्णानामेकैकेन क्वाथितमुदकम्प्रत्यहम्पिबेत् कुशोदकञ्चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्र . यदा तु पर्णादीनामेकीकृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः यथाह यमः %% इति . यदा तु विल्वादिफलानि प्रत्येकं क्वथितानि भासम्पीयन्ते तदा फलकृच्छादिव्यपदेशं लभते यथाह मार्कण्डेयः %% इति पर्णकृच्छ्रमेकादशविधम् . अथ तप्तकृच्छ्रं व्रतमाह %% याश् . दुग्धसर्पिसदकानान्तप्तानामेकैकम्प्रतिदिवसम्प्राश्यापरेद्युरुपवसेदेवंदिवसचतुष्टयसम्पाद्यो महातप्तकृच्छ्रः . एभिरेव समस्तैः सोपवासैर्द्विरात्रसम्पाद्यः सान्तपनवत्तपकृच्छ्रः . मनुना तु द्वादशरात्रनिवर्त्योऽभिहितः %% इति . क्षीरादिपरिमाणन्तु पराशरेणोक्तन्द्रष्टव्यम् %% . त्रिरात्रं चोष्णमारुतमिति त्रिरात्रमास्यपूरणमुष्णोदकवाष्पं पिबेदित्यर्थः . यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः %% यमस्मरणात् . इति तप्तकृच्छ्रश्चतुर्विधः . षादकृच्छ्रमाह %% याश् . एकभक्तेन सकृद्भोजनेन दिवैव, नक्तेनेति पृथगुपादानात् . अतश्च दिवैव एकवारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति . तत्र दिवेति रात्रिव्युदासः एकवारमिति द्विवारादिव्युदासः . भोजनेनेत्यभोजनव्युदासः . एतच्च कृच्छ्रादीनां ब्रतरूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छ्राङ्गभूतम्भोजनं विधीयते . तथा चापस्तम्बः %% . अत्र चानक्ताशीत्यनेन व्रते विहितणिनि ब्रत्ययेन नक्तपयुदासेन दिवाभोजननियमं दर्शयति . गौतमेनापीदमेव स्पष्टीकृतम् %% . एवं नक्तभोजनविधावपि . न विद्यते याचितं यस्मिन् भोजने तदयाचितम् तेन कालविशेषानुपानाद्दिवारात्रौ वा सकृदित्येव तपोरूपत्वात् कृच्छ्राणां, द्वितीयभोजने तदनुपपत्तेः . अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽपि तु स्वीयमपि परिचारकभार्यादिभ्यो न याचितव्यम् प्रेषणाध्येषणयोः साधारणत्वाद्याच्ञायाः . अतः स्वगृहेऽपि भृत्यभार्यादयोऽनाज्ञाप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं नान्यथा . अमुनैवाभिप्रायेणोक्तङ्गौतमेन %% . अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः %% . आपस्तम्बेन त्वत्यथोक्तम् %% . अनयोश्च कल्पयोःशक्त्यपेक्षो विकल्पः . आपस्तम्बेन तु प्राजापत्यं चतुर्धा विभज्य चतुरः पादकृच्छ्रान् उक्त्व्य वर्णानुरूपेण व्यवस्था कृता %% . यदा तु याचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्धकृच्छ्रः सायव्यतिरिक्तापरत्र्यहत्रयानुष्ठानन्तु पादोनमिति विज्ञेयम् %% तेनैवोक्तत्वात् . अर्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम् %% प्राजापत्यकृच्छ्रमाह %% याश् . अयमेव पादकृच्छ्रः . यथाकथञ्चिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा . तत्राप्यानुलोम्येन प्रातिलोम्येन वा . तथा वक्ष्यमाणजपादियुक्तं तद्रहित वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते . तत्र दण्डकलितवदावृत्तिपक्षोवशिष्ठेन दर्शितः %% . आनुलोम्येन स्वस्थान विवृद्धिपक्षस्तु मनुना दर्शितः %% इति . प्रातिलोम्यावृत्तिस्तु वशिष्ठेन दर्शिता . %% . जपादिरहितपक्षस्तु स्रीशूद्रादिविषयोऽङ्गिरसा दर्शितः %% . जपादियुक्तपक्षस्तु पारिशेष्याद्योग्यतया च त्रैवर्णिकविषयः स च गौतमेन दर्शितः . %% . तत्र %% इत्यस्यायमर्थः यस्तु महतोऽप्येनसः क्षिप्रमेकेनैव कृच्छ्रेण मुच्ये यमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिष्ठेद्रात्रावासीत . एवं रौरवयौधाजपसामजपौ नमोहनायेत्यादिभिस्त र्पणादित्योपस्थानादिकञ्चरुश्रपणादिकञ्च योगीश्वराद्यनुक्तंक्षिप्रकामः कुर्वीत . अतश्च योगीश्वराद्युक्तपाजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्तव्यतासहितन्द्रष्टव्यम् . एवमन्यन्यापि च स्मृत्यन्ततरतो विशेषान्तराण्यन्वेषणीयानि . अतिकृच्छ्रमाह %% याश् . एतद्धर्मक एव ekabhaktàdipràjàpatyadharmayuktã'tikçcchraþsyàt . इयां स्तु विशेषः आद्ये त्र्यहत्रये पाणिपूरणमात्रमन्नंभुञ्जीत न पुनर्द्वाविंशतिग्रासान् . अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नभोजनविधानादन्त्यत्र्यहेऽतिदेशप्राप्त उपवासोऽप्रतिपक्षएव . अत्रापि पादशो व्यवस्थापूर्ववदेव द्रष्टव्या . यत्तुमनुनोक्तम् %% इति तत्पाणिपूरणपरिमितादल्पत्वाच्छक्तविषयम् . छच्छ्रातिकृच्छ्रमाह %% याश् एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् . गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छ्रातिकृच्छ्रौक्तः %% इति . अतश्च शक्त्यपेक्षयाऽनयोर्व्य वस्था . पराकमाह %% याश् ऋज्वर्थोऽयमर्धश्लोकः . सौम्यकृच्छ्रमाह %% . पिण्याकोनिःसृततैल स्तिलस्तस्यौदननिस्रावोदस्विदुदकसक्तूनाञ्च पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपबसेदेवं सौम्याख्यः कृच्छ्रोऽभिधीयते . द्रव्यपरिमाणन्तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम् . जावालेन चतुरहव्यापी सौम्यकृच्छ्रौक्तः %% इति . तुलापुरुषाख्यं कृच्छ्रमाह %% याश् एषां पिण्याकादीनाम्पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रोवेदितव्यः . अत्र पाञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः . यमेन त्वेकविंशतिरात्रिकस्तुलापुरुषौक्तः %<आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान् . त्र्यहन्त्र्यहम्प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम् . एकविंशतिरात्रस्तु तुलापुरुष उच्यते>% इति . अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरवभयान्न लिख्यते मिताश् . चान्द्रायणकृच्छ्रस्तु चान्द्रायणषब्दे वक्ष्यते . 2 कष्टे दुःखे %% रामाश् . %% मालवाश् . 3 कष्टसाधने 4 कष्टयुक्ते च त्रिश् अमरः %% भाश् वश् 34 अश् . %% रामाश् . 5 कष्टसाध्ये त्रिश् %% रामाश् . %% सुश्रुश् . 6 प्रजापत्यव्रते %% मनुः . %% मनुः . %% प्राश् तश् वृद्धप्रचेताः . %% प्राश् तश् रघुश् . 7 पापे नश् मेदिश् 8 मूत्रकृच्छ्ररोगे पुश् राजनिश् कृच्छ्रं वेदयते सुखाश् क्यङ् पापचिकीर्षायाम् . कृच्छ्रायते पापं चिकीर्षति . सुखाश् अस्त्यर्थे वा मतुप् मस्य वः . कृच्छ्रवत् पक्षे इनि . किच्छ्रिन् तद्युक्ते त्रिश् %% छाश् उश् . स्त्रियां ङीप् . असत्वपरत्वेततोहेतौ पञ्चमी कृच्छ्रान्मुक्तः सत्वपरत्वे तृतीया कृच्छेण विषेणं मुक्तः . एतत्पञ्चम्या अलुक्सश् . ## पुश् नश् सम्यक् तपनमत्र प्रज्ञाद्यण् कर्मश् . व्रतभेदे कृच्छ्रशब्दे विवृतिः . ## पुश् कृच्छ्रादपि अतिकृच्छ्रः अतिकष्टसाध्यत्वात् . व्रतभेदे कृच्छ्रशब्दे विवृतिः . ## पुश् 6 तश् . विल्वभेदे राजनिश् . कष्टनिवारकत्वात्तस्य तथात्वम् . ## पुश् व्रतभेदे कृच्छ्रशब्दे विवृतिः . ## पुश् कुणञ्ज + पृषोश् . कुणञ्जयशब्दार्थे राजनिश् . ## पुश् कृ--बाश् नु णत्वम् . चित्रकरजातौ त्रिका0 ## संशब्दे चुराश् उभश् सकश् सेट् . कीर्तयति ते अचिकीर्तत् त कीर्तयां बभूव आस चकार चक्रे . कीर्तिः कीर्तनम् कीर्तितः कीर्त्यन् . कीर्त्यते कीत्त्यमानः ## छेदे तुदाश् परश् सकश् सेट् मुचादि . कृन्तति अकर्तीत् कर्तिष्यति--कर्त्स्यति ईदित् कृत्तः कृत्तिः . %% हितोश् . प्रनिकृन्तति णिचि कर्तयति ते अचीकृतत्--त अचकर्तत्--त सनि . चिकर्तिषति %<शिरोऽतिरागाद्दशमं चिकीर्तिषुः>% माघः . कर्तनं कर्तनी कृन्तनम् . ## वेष्टे रुधाश् परश् सकश् सेट् . कृणत्ति कृन्तः अकर्तीत् . चकर्त ## पुश् करोति प्रातिपदिकसंज्ञां कृ--क्विप् . 1 प्रत्ययभेदे कृत्त्वंच धातुप्रकृतिकत्वे सति प्रातिपदिक संज्ञानिमित्तप्रत्ययत्वम् . धातोरित्यधिकारेण तद्विधानात् धातुप्रकृतिकत्वम् %% पाश् तस्य प्रातिपादकसंज्ञावत्त्वम् . अतएवोक्तमभियुक्तैः %% तद्धितव्युदासाय धातुप्रकृतिकत्वविशेषणम् तिङ् व्युदासाय प्रातिपदिक संज्ञानिमित्तत्वमिति %% पाश् . %% वार्तिश् . %% महाभाष्यम् %% पाश् . 2 कर्तरि tri0 ## त्रिश् कृ + कर्मणि क्त . 1 सम्पादिते 2 जनिते 3 अभ्यस्ते च . %% कात्याश् उक्ते 4 ओदानादौ हविषि नश् . %% वेणीसंश् 5 विहिते त्रिश् . 6 फले नश् . 7 सत्ययुगे नश् तन्मानाद्युक्तं मनुना %% . तेन 4800 दिव्यवर्षास्तन्मानम् व्यक्तमुक्तं सूश् सिश् यथा %% . ततश्च मानुषमानेन 1728000 वर्षास्तन्मानं . तदेतदुक्तं सिश् शिश् %% मूश् %% प्रमिश् %% नैषश् . 334 पृश् अयशब्ददर्शिते 9 चतुरङ्कयुक्ते पाशकभेदे 10 स्तोमभेदे च तत्रैवोदाश् 11 पर्याप्ते त्रिश् मेदिश् . भावे क्त! 12 क्रियायां नश् कृतपूर्बी कटम् कृतपूर्विशब्दे विवृतिः . 13 दासभेदे पुश् कृतदासशब्दे विवृतिः 14 चतुःसंख्यायां %% तिश् तश् निगमः . 15 साधिते पक्वे त्रिश् कृतान्नम् . ## त्रिश् कृतं करणं भावे क्त तत आगतः कन् कृतमेव खार्थे क कृन्तति स्वरूपं कृत--क्वुन् वा . 1 कृत्रिमे करणाज्जाते . कृत्रिमस्य स्वरूपाच्छादकत्वात् तथात्वम् . यद्यत् कृतकं तदनित्यमिति न्यायः . %<शब्दोऽनित्यः कृतकत्वात्>% मुक्ताश् %% भाश् विश् 2 अश् . %<आर्यरूपसमाचारं चरन्तं कृतके पथि>% भाश् आनुश् 2607 श्लोश् %% कच्चिदध्यायशब्दे दर्शितम् . %% माघः . 2 विड्लवणे नश् अमरः . ## त्रिश् कृतं कर्म येन . 1 दक्षे चतुरे कार्यक्षमे हेमश् . 2 कृतस्वकार्ये च %% रामाश् . कर्तव्यताशून्ये 3 परमेश्वरे पुश् . %% विष्णु सश् %% भाश् . कृतकार्यकृतकृ त्यादयोऽप्यत्र त्रिश् %% याश् स्मृश् . %% भाश् आनुश् 3862 श्लोश् . %% माघः . 5 ऋणत्रयाद्विमुक्ते संन्यासिनि . %% इत्युक्त्या तस्य समाप्तकृत्यत्वात्तथात्वम् %% . अकृतकृत्योहि मृत्योर्बिभेति यथाह %% इति . ## त्रिश् कृतः कालः समयोयेन . 1 कृतावधौ शिष्यादौ . कर्मश् . 2 कृते समये पुश् %% याश् . कृतसमयादयोऽप्यत्र ## पुश् कृता कोर्टियेन . 1 काश्यपमुनौ 2 उपवर्षमुनौ ## त्रिश् कृता क्रिया येन . कृतनित्यादिकार्ये %% मनुः . ## त्रिश् कृतः क्षणः समयो येन . लब्धावकाशे . %% bhàø àø 3 aø . कृतसमयादयोऽप्यत्र ## त्रिश् कृतं हन्ति हन--टक् . कृतोपकारस्यापकारके %<शरणाशतदीनस्त्रीहिंसकान् संवसेन्न तु . चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्>% याश् स्मृश् %% मनुः कृतघ्नानाह स्कन्दपुराणम् %% %% . %% प्राश् तश् रघुनन्दनः . ## नश् कृतघ्नविशेषस्योपाख्यानम् . भारतशान्ति पर्वान्तर्गते 168 अध्यायमारभ्य 173 अध्यायपर्यन्ते ग्रन्थे नाडीजङ्घशब्दे विवृतिः . %% . भाश् आश् 173 a0 ## स्त्री कृतं छिद्रं यस्याम् . कोषातकीलतायाम् . राजनिश् . ## त्रिश् कृतं कृतोपकारं जानाति ज्ञा--क . 1 कृतोपकार ज्ञातरि 2 तत्प्रत्युपकारके . %% bhàø ÷àø 173 aø . 3 kukkure puø mediø स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . कृतं कार्यं जगत् जानाति ज्ञा--क, कृतं कार्यं ज्ञआत्मा यस्य वा . 4 परमेश्वरे पुश् %% विष्णु सश् %% किराश् . ## स्त्री कृतं त्रायते त्रै--क . त्रायमाणालतायां राजनि0 ## पुश् कर्मश् . एतावत्कालं त्वद्दास इत्यभ्यु गमिते पञ्चदासदासान्तर्गते दासभेदे दासाश्च पञ्चदशविधाः मिताश् दर्शिता यथा %% याश् . %% 15 . इत्येवम्पञ्चदश प्रकारा þ . ## त्रिश् कृता सम्पादिता धीर्येन . शास्त्राभ्याससंस्कृततान्तःकरणे, स्थिरचित्ते, %% %% गीता . ## पुश् नृपभेदे %% भागश् 9, 10, 13, ## पुश् कृतः अभ्यस्तः पुङ्खः तद्युक्तोवाणो येन . शराभ्यासनिपुणे अमरः . ## त्रिश् कृतं पूर्वमनेन %% पाश् इनि . कृतपूर्वकर्मके तद्बोधप्रकारः सरलायामस्माभिनिर्रूपतो यथा कृतपूर्बी कटं भुक्तपूर्बी ओदनमित्यादिमहाभाष्यकारप्रयोगा दृश्यन्ते तत्र च कृतं पूर्बमनेनेति विग्रहे %% इति पाश् समासे पूर्वादिनिरितीनेरनुवृत्तिमता %% पाश् सूत्रेण इनिर्विहितः तत्र यदि कृतमिति कर्मणि क्तः स्यात् तदा तस्य कटादिकर्मरूपविशेषणतया सापेक्षत्वेन पूर्वादिपदेन समासो न स्यात् एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् न वृत्तिसम्भवः . भाष्यप्रामाण्याच्च तत्र वृत्तौ सत्यामेषा रीतिराकलनीया तयाहि प्रथमं कर्माविवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेन पूर्वस्य %% पाश् समासे कृत तत्पूर्वकात् पूर्बशब्दादिनिप्रत्ययो भवति . पश्चाच्च कर्तृकृतक्रियायाः कर्माकाङ्क्षायां कटादिकर्मणोऽन्वयः एतदेव हरिणा दर्शित यथा %% . गमनकर्तृवाचकगतादिमध्यपातिनी गमनक्रिया कर्तृविशेषणत्वेनोपस्थिता यथा अविग्रहा असुबोधा तथा कृतपूर्वकर्तृवोधककृतपूर्विमध्यपातिन्यपीति तदर्थः . ## पुश् कृतयोः पुण्यापुण्ययोर्भोगमन्तरेण प्रणाशो नाशः . कृतहानौ दोषभेदे . स च दोषविशेषः कृतप्रणाशाकृताभ्यागमौ दोषौ जीवस्यानित्यत्वे prasaktau ÷àø såø bhàø दर्शितौ ## नश् कृतं फलमस्य . 1 कक्वोले 2 कोलशिम्ब्यां टाप् स्त्री राजनि0 ## त्रिश् कृतं ब्रह्म स्तोत्रं येन . कृतस्तोत्रे %% ऋश् 2, 25, 1, ## अव्यश् कृत--बाश् कमु . अलमर्थे, निषेधे च . ## पुश् कृता मालास्य . 1 आरग्बधे, (सोन्दाल) 2 कर्णिकारे च अमरः . 3 कर्णिकारवृक्षे 4 नदीभेदे स्त्री राजनिश् . 5 कृतमाल्ये मालाकरे त्रिश् . ## त्रिश् कृतं संस्कृतं मुखं यस्य . पाण्डते अमरः ## पुश् 1 निमिवंश्ये नृपभेदे %% मागश् 9, 13, 1, श्लोश् . 3 सम्पादितरथे रथकारे tri0 ## त्रिश् कृतानि लक्षणान्यस्य . 1 गुणैर्विख्याते अमरः . 2 कृतचिह्ने च %% मनुः . ## पुश् कृतवीर्यभ्रातरि कनकनृपात्मजे . %% हरिवं 31 अश् . यदुवंश्ये 2 क्षत्रियभेदे %% हरिश् वंश् 39 अश् %% हरिवंश् 113 a0 ## त्रिश् कृता अभ्यस्ता विद्या येन . अभ्यस्तविद्ये त्रिका0 ## पुश् कृतं वीर्यमनेन . 1 चन्द्रवंश्ये कार्तवीर्यार्जुनजनके नृपभेदे . %% हरिवंश् 31 अश् तस्यापत्यम् अण् . कार्तवीर्य तदपत्ये कार्तवीर्यशब्दे विवृतिः %% सुश्रुतः . 2 वीर्यान्विते त्रिश् . ## त्रिश् कृतं वेतनं यस्य . %% याश् उक्तरीत्या कृतभृतिके दासे . %% याश् smç0 ## त्रिश् कृतं वेत्ति विद--णिनि . कृतोपकारस्योप कारके स्त्रियां ङीप् ## पुश् कृतो वेधोऽस्य वा कप् . श्वेतकोषातक्यां रत्नमा0 ## स्त्री कृतं वेधनं यस्याः . कोषातकीलतयाम् राजनि0 ## पुश् कृतमभ्यस्तं शिल्पं येन . अभ्यस्तशिल्पे %% yà0 ## त्रिश् कृतः श्रमो येन . महोत्साहान्विते . %% भाश् आश् 85 श्लोश् . 2 धर्म राजसभ्ये ऋषिभेदे %%, भाश् सश् 4 अश् यभसभ्योक्तौ ## त्रिश् कृता संज्ञा संङ्केतो यस्मै . कृतसङ्केते दासादौ %% मनुः 2 कृतचतन्ये नरेणाकृतसंज्ञेन विशुद्धेनान्तरात्मना भाश् आश्वश् 5 अश् . कृतसंङ्केतादयोऽम्यत्र %% जयदेवः ## स्त्री कृतं सापत्न्यं यस्याः कप् टापि अत इत्त्वे यलोपः . अध्यूढायां स्त्रियां यस्या विवाहात् पश्चात् तत्प्रतिना विवाहान्तरं कृतं तस्याम् अमरः ## पुश् कृतः स्वरः शब्द उपतापो वा येन यत्र वा . स्वर्णोत्पत्तिस्थाने स्वर्णाकरे कार्तस्वरः 2 कृतशब्दे tri0 ## त्रिश् कृतः अभ्यस्तः हस्तो वाणादित्यागमोक्षणलाववरूपा हस्तशिक्षा येन . सुशिक्षितशरविद्ये जने अमरः %% भाश् विश् 1976 श्लोश् %% हरिबंश् 19305 ÷lo0 ## नश् कृतं कार्यञ्च अकृतं कारणं च समाश् द्वश् . 1 कार्यकारणयोः . %% पाश् कर्मश् . कृते अकृते च 2 होमादौ . ऋत्विग्विशेषस्य ब्रह्मणः कृताकृतावेक्षणाय होमादौ वरणम् क्रियते इति याज्ञिकसम्प्रदायः . 3 कृतशब्दोक्ते कात्यायनपरिभाषिते तण्डुलादौ कार्यकारणरूपे 4 परमेश्वरे पुश् %% विष्णुसंश् %% भाश् . भावे क्त कृतं करणम् अकृतमकरणं द्वन्द्वश् . 5 करणाकरणयोः नश् द्विवश् . %% शतश् ब्राश् 14 . 7 . 2 . 27 . कृतञ्चाकृतञ्च . 6 किञ्चित्कृते किञ्चिदकृते च %% भाश् आनुश् 53 अश् %% याश् smç0 ## पुश् कृत आगमोयेन . 1 परमेश्वरे वेदशास्त्र कर्तृत्वात्तस्य तथात्वम् . %% विष्णुसंश् कृतोवेदात्मकआगमोयेनेति कृतागमः %% इति श्रुतेः भाश् %% विष्णुसं0 ## पुश् कृतवीर्यानुजभ्रातरि . कृतवीर्यशब्दे विवृतिः ## पुश् कृतसंख्यकश्चतुःसंख्यकोऽङ्कोयत्र . चतुःसंख्यान्विते पाशकभेदे ## पुश् कृतोऽञ्जलिरिव पत्रसङ्कोचो येन . 1 लज्जालुवृक्षे 2 संपुटीकृतहस्ते त्रिश् धरणिः ## पुश् कृतः शिक्षितः संस्कृतो वा आत्माऽन्तःकरणं यस्य . 1 शिक्षितचित्ते, 2 शुद्धान्तःकरणे च . %% %% मनुः %% ## पुश् कृतस्य कर्मजन्यभोगस्यात्ययोऽवसानम् . भोगं विना कृतकर्मनाशे %% शाश् så0 ## नश् कृतस्यानुकृतमनुकरणम् . कृतप्रतिकृतौ कृतताडनादेस्ताडने %% रामाश् कृतानुकारकृतप्रतिकृत्यादयोऽप्यत्र ## पुश् कृतः अन्तो विपर्ययनाशो--निश्चयो विषयपरिच्छेदो वा येन . 1 सिद्धान्ते . कृतो नाशो येन . 2 दैवमात्रे 3 पापे 4 यमे च . 5 पूर्वदेहजन्ये फलोन्मुखे 6 दैवे अमरः 7 शनौ 8 तद्वारे च शब्दचिश् %% तिश् तश् ज्योश् 9 यमदैवत्ये भरणीनक्षत्रे लक्षितलक्षणया 10 द्वित्वसंख्ययाञ्च ## पुश् 6 तश् . सूर्ये हेमचश् कृतान्तो जनकोयस्याः कालागुरुणि रेणुकागन्धद्रव्ये स्त्री शब्दच0 ## नश् कृतं पक्वं तदन्नञ्च . लड्डुकादौ पक्वान्ने, %% इति अविभाज्ये स्मतिः . पाश्चात्त्य भाषानामकाः कृतान्नभेदास्तत्साधनप्रकाराश्च भावप्रश् दर्शिता यथा अथ कृतान्नवर्गः तत्रान्नाना साधनप्रकारः सिद्धानां गुणाश्च तत्र परिभाषा . समवायिनि हेतौ ये मुनिभिर्भणिता गुणाः . कार्येऽपि तेऽखिला ज्ञेयाः परिभाषेति भाषिता . क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः . भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः . क्वचिद्योगप्रभावेन गुणान्तरमपेक्षते . कदन्नं गुरु सर्पिश्चलघूक्तंसुहितं भवेत् . अथ भक्तस्य नामानि साधनं गुणाश्च . भक्तमन्नं तथान्धश्च क्वचित्कूरञ्च कीर्तितम् . ओदनोऽस्त्री स्त्रियां भित्सादोदिवः पुंसि भाषितः . सुधौतास्तण्डुलाः स्फीतास्तोये पञ्चगुणे पचेत् . तद्भक्तं प्रस्तुतं चोष्णं विशदं गुणवन्मतम् . भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु . अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम् . अथ (दालि) . दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे . दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः . संयुक्ता सूपनाम्नी स्यात् कथ्यन्ते तद्गणा अथ . सूपो विष्टम्भको रूक्षः शीतस्तु स विशेषतः . निस्तुषो भृष्टसंसिद्धः लाघवं सुतरां व्रजेत् . अथ (खिचिडी) . तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः . संयुक्ता सलिले सिद्धा कृशरा कथिता बुधैः . कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा . दुर्जरा बुद्धिविष्टम्भमलमूत्रकरी स्मृता . अथ तापहरी (ताताहरीति) लोके . घृते हरिद्रासंयुक्ते माषजाम्भज्जयेद्वटीम् . तण्डुलांश्चापि निर्धौतान् सहैव परिभजयेत् . सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत् . लवर्णार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत् . एषा सिद्धिः समानज्ञा प्रोक्ता तापहरी बुधैः . एषा तापहरो बल्या वृष्या श्लेष्माणमाहरेत् . वृंहणी तर्पणी रुच्या गुर्वी पित्तहरी स्मृता . अथ क्षीरिका . पायसः परमान्नं स्यात् क्षीरिकापि तदुच्यते . शुद्धेऽर्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् . ते सिद्धा क्षीरिका ख्याता ससिताज्ययुतोत्तमा . क्षीरिका दुर्जरा प्रोक्ता वृंहणी बलवर्धिनी . नालिकेलन्तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत् . सितागव्याज्यसंयुक्ते तत्पचे न्मृदुनाऽग्निना . नारीकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा . गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा . अथ (सेवै) . समितां वर्तिकां कृत्वा सूक्ष्मां तु यवसन्निभाम् . शुष्का क्षीरेण संसाध्या भोज्या घृतसितान्विता . सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा . ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रया . अथ (मण्डा) . गोधूमा धवला धौताः कुट्टिताः शोधितास्ततः . प्रोक्षिता यन्त्रनिषिष्टाश्चालिताः समिताः (मयदा) स्मॄताः . वारिणा कोमलां कृत्वा समितां साधु मर्दयेत् . हस्तलालनया तस्या लोप्त्रीं सम्यक प्रसारयेत् . अधोमुखघटस्यैतत् विस्तृतं प्रक्षिपेद्बहिः . मृदुना वह्निना साध्यः सिद्धो मण्डक उच्यते . लोपत्री (लाइ) . दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः . अथ वा सिद्धमांसेन सतक्रवटकेन वा . मण्डको वृंहणो वृष्यो बल्यो रुचिकरो भृशम् . पाकेऽपि मधुरो ग्राही लघुर्दोषत्रयापहः . अथ (पोरी) कुत्रापि (दुनौरी) इति च . कुर्यात्समितयाऽतीव तन्वी पर्पटिका ततः . स्वेदयेत्तप्तके (ताओया) तान्तु पोलिकां जगदुर्बुधाः . तां खादेल्लप्सिकायुक्तां तस्या मण्डकवद्गुणाः . अथ प्रसङ्गाल्लप्सी . समितां सर्पिषा भृष्टां शर्करां पयसि क्षिपेत् . तस्मिन् धनीकृते न्यस्येल्लवङ्गं मरिचादिकम् . लप्सिका वृंहणी वृष्या बल्या पित्तानिलापहा . स्निग्धा श्लेष्मकरी गुर्वी रोचनी तर्पणी परम् . (रोटि) . शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम् . तप्तके (ताओया) . स्वेदयेत्कृत्वा भूर्यङ्गारेऽपि तां पचेत् . सिद्धैषा रोटिका प्रोक्ता गुणं तस्याः प्रचक्ष्महे . रोटिका बलकृद्रुच्या वृंहणी धातुवर्धनी . वातघ्नी कफकृद्गुर्वी दीप्ताग्नीनां प्रपूजिता . अथ (लिट्टी) शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्दयेत् . विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् . अङ्गारकर्कटी ह्येषा वृंहणो शुक्रला लघुः . दीपनी कफकृद्बल्या पीनसश्वासकासजित् . अथ (यवरोटीं) . यवजा रोटिका रुच्या मधुरा विशदा लघः . मलशुक्रानिलकरी बल्या हन्ति कफामयान् . अथ माषरोटिका . माषाणां दालयस्तोये स्थापितास्त्यक्तकञ्चुकाः . आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता . धूमसी रचिता चैव प्रोक्ता झर्झरिका बुधैः . झर्झरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता . अथ चनकरोटिका . चनक्यारोटिका रुक्षा श्लेष्मपित्तास्रनुकुरुः . विष्टम्भिनी न चक्षुष्या तद्गुणा चातिशष्कुली . अथ पिष्टिका . दालिः संस्थापिता तोये ततोऽपहृतकञ्चुका . शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैः अथ (वेठइ) . माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः . रचिता रोटिका सैव प्रोक्ता वेटमिका बुधैः . भवेद्वेटमिका वल्या वृष्या रुच्याऽनिलापहा . ऊष्मसन्तर्पणी गुर्वी वृंहणी शुक्रला परम् . भिन्नमूत्रमला स्तन्यमेदःपित्तकफप्रदा . गुदकीलार्दितश्वासपङ्क्तिशूलानि नाशयेत् . अथ (पापर) धूमसी रचिता हिङ्गुहरिद्रालवणैर्युता . जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिता . पर्प्यटास्ते सदाङ्गारभृष्टाः परमरोचकाः . दीपनाः पाचना रूक्षा गुरवः किञ्चिदीरिताः . मौद्गाश्च तद्गुणाः प्रोक्ता विशेषाल्लघवो हिताः . चनकस्य गुणैर्युक्ताः पर्पटाश्चनकोद्भवाः . स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः . अथ (पूरी) . माषाणां पिष्टिका पूर्या लवणार्द्रकहिङ्गुभिः . तया पिष्टिकया पूर्णा समिताकृतपोलिका . ततस्तैलेन पक्वा सा पूरीका कथिता बुधैः . रुच्या स्वाद्वी गुरुः स्निग्धा बल्या पित्तास्रदूषिका . चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी . तथैव घृतपक्वापि चक्षुष्या रक्तपित्तहृत् . अथ (वरा) . माषाणां पिष्टिका युक्तः लवणार्द्रकहिङ्गुभिः . कृत्वा विदध्याद्वटकास्तास्तैलेषु पच च्छनैः . विशुष्का वटका बल्या वृंहणी वीर्यवर्धनी . वातामयहरा रुच्या विशेषादर्दितापहा . विबन्धभेदिनी श्लेष्मकारिणोऽत्यग्निपूजिता . संचूर्ण्य निक्षिपेत्तक्रेंभृष्टं जीरकहिङ्गुभिः . लवणं तत्र वटकान् सकलानाप मज्जयेत् . शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः . विबन्धहृद्विदाही च श्लेष्मलः पवनापहः . राज्यक्तपातिनो वान्यान् पाचनांस्तांस्तु भक्षयेत् राज्यक्ता (राइता) इति लोके . अथ (काञ्जीवरा) . मन्थनी नूतना धार्या कटुतैलेन लेपिता . निर्मलेनाम्बुनापूर्य तस्यां चूर्णं विनिःक्षिपेत् . राजिकाञ्जीरलवणहिङ्गुशुण्ठीनिशाकृतम् . निःक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत् . ततो दिनत्रयादूर्ध्वमम्लाः स्युर्वटका ध्रुवम् . काञ्जिको वटको रुच्यो वातघ्नः श्लेष्मकारकः . शीतो दाहं शूलमजीर्णं हरते दृगामयेष्वहितः . (उरीदवडा) . अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् . तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः . अम्लिका वटकास्ते तु रुच्या बह्निप्रदीपनाः . वटकस्य गुणैः पूर्वै रेषोऽपि च समन्वितः . अथ (सगवडा) मुद्गानां वटकास्तप्ते (ताओया) भर्जिता लघवो हिमाः . संस्कारजप्रभावेन त्रिदोषशमना हिताः . अथ (माषवडा) माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता . तया विरचिता वस्त्रे वटिकाः साधुशोषिताः . भर्जितास्तप्ततैलैस्ता अथवान्धुप्रयोगतः . वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् . अथ (कोंहडावडी) . कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागुणाः . विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः . अथ (मुद्गवटी) मुद्गानां वटिका तद्वद्रचिता साधिता तथा . पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता . (क्षरिकवच्छ) . माषापष्टिकया लिप्तं नागवल्लीदलं महत् . तत्तु संस्वेदयेत् युक्त्या स्थाल्यामास्तारकोपरि . ततो निष्कास्य तं खण्डन्ततस्तैलेन भर्जयेत् . खण्ड्यं खण्डेन योग्यमिति यावत् . अलीकमत्स्य उक्तोऽयं प्रकारः पाकपण्डितैः . तं वृन्ताकभटित्रेण वास्तूकेन च भक्षयेत् . अथ (कडी) . स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् . अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत् . एषा सिद्धा समरीचा क्वथिता कथिता बुधैः . अवलेहनम् . (अरिहन) इति लोके . क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी . कफानिलविबन्धघ्नी किञ्चित्पित्तप्रकोपिणी . अलीकमत्स्याः शुष्का वा किं वा क्वथितया पुनः . वृंहणा रोचना वृष्या बल्या वातगदापहाः . कोष्ठशुद्धिकराः शुक्र्याः किञ्चित्पित्तप्रकोपनाः . अर्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः . अथ (आदवरा) . मुद्गपिष्टाविरचितान् वटांस्तैलेन पाचितान् . हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णे विनिःक्षिपेत् . भृष्टं हिङ्ग्वार्द्रकं सूक्ष्मं मरीचं जीरकं तथा . निम्बूरसं यवानीं च युक्त्या सर्वं विमिश्रवेत् . मुद्गपिष्टिं पचेत्सम्यक् स्थाल्यामास्तारकोपरि . तस्यास्तु गोलकं कुर्यात् तन्मध्ये पूरणं क्षिपेत् . तैले तान् गोलकान् पक्त्रा क्वथितायां निमज्जयेत् . गोलकाः पाचकाः प्रोक्तास्ते त्वार्द्रकवटा अपि . मुद्गार्द्रकवटा रुच्याः लघवो बलकारकाः . दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजताः . (पकौरी) दालयश्चनकानान्तु निस्तुषा यन्त्रपेषिताः . तच्चूणं वेशनं प्रोक्तं पाकशास्त्रविशारदैः . वटिका वेशनस्यापि क्वथितायां निमज्जिताः . रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता . एवमन्येऽपि वेशनभवाः प्रकाराः खण्डनखण्डप्रभृतयो बोद्धव्याः . अथ मांसस्य प्रकाराः . तत्र शुद्धमांसम् . (सुधर्मास) इति लोके . पाकपात्रे घृतं दद्यात् तैलञ्च तदभावतः . तत्र हिङ्गु हरिद्रां च भर्जयेत्तदनन्तरम् . छागादेरस्थिरहितं मांसं तत्स्वण्डितं ध्रुवम् . धौतं निर्गालितं तस्मिन् घृते तद्भर्जयेच्छनैः . सिद्धियोग्यं जलं दत्त्वा लवणन्तु पचेत्ततः . सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत् . वेशवारः (वेशम) इति लोके . द्रव्याणि वेशवारस्य नागवल्लीदलानि च . तण्डुलाश्च लवङ्गानि मरीचानि समासतः . अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् . शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च वृंहणम् . त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्धनात् . अथ सहार्द्रकम् (सहरमांस) इति लोके . छागादेर्भांसमूर्वादेः कुट्टितं खण्डितं पुनः . शुद्धमांसविधानेन पचेदेतत्सहार्द्रकम् . सहार्द्रकं गुणग्रन्थे शुद्धसांसगुणं स्मृतम् . अथ तक्रमांसम् (अखनी) पाकपात्रे घृतं दत्त्वा हरिद्रा हिङ्गु भर्जयेत् . छागादेः सकलस्यापि खण्डान्यपि च भर्जयेत् . सिद्धियोग्यं जलं दत्त्वा पचेन्मृदुतरं यथा . जीरकादियुते तक्रे मांसखण्डानि तारयेत् . तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम् . कफघ्नं पित्तलं किञ्चित् सर्वाहारस्य पाचनम् . अथ हरीसा (आस) . पाकपात्रे तु वृहति मांसखण्डानि निःक्षेपेत् . पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम् . हरिद्रामार्द्रकं शुण्ठीं लबणं मरिचानि च . तण्डुलांश्चापि गोधूमात् जम्बीराणां रसान् बहून् . यथा सर्वाणि वस्तूनि सुपक्वानि भवन्ति हि . तथा पचंत् तु निपुणो बहुमांसस्थितिर्यथा . एषा हरीसा बक्षकृत् वातपित्तापहा गुरुः . शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी . तलितमांसम् . शुद्धमांसविधानेन मांसं सम्यक्पसाधितम् . पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः . तलितं बलमेधाग्निमांसौजःशुक्रवृद्धिकृत् . तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम् . अथ शूल्यम् (सीख) कालखण्डादिमांसानि ग्रथितानि शलाकया . तैलं सलवणं दत्त्वा निर्धूमे दहने पचेत् . तत्तु शूल्यमिदं प्रोक्तं पाककर्मविचक्षणैः . शूल्यं पलं सुधातुल्यं रुच्यं वह्निकरं लघु . कफवातहरं बल्यं किञ्चित्पित्तकरं हि तत् . (इदमेव शूलाकृतं भट्टित्रञ्चेत्युच्यते) मांसशृङ्गाटिकम् . सिद्धमांसं तनूकृत्य कर्तितं स्वेदितं जले . लवङ्कहिङ्गुलवणमरिचार्द्रकसंयुतम् . एलाजिरकधन्याकनिम्बूरससमन्वितम् . घृते सुगन्धे तद्भ्रष्टं मांसशृङ्गाटिकोच्यते . मांसशृङ्गाटकं रुच्यं वृंहणं बलकृद्गुरु . वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम् . अथ मांसरसा . सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः . प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम् . विश्लिष्टभग्नसन्धीनां कृशानां शुद्धिकाङ्क्षिणाम् . स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम् . शस्यते स्वरहीनानां दृष्ट्यायुःश्रवणार्थिनाम् . प्रकाराः कथिताः सन्ति बहवो मांससम्भवाः . ग्रन्थविस्तारभीतेस्ते मया नात्र प्रकीर्तिताः . (ते च su÷rutektaguõakathàna'nupadaü वक्ष्यन्त्ये) शाकपाकविधिः . हिङ्गु जीरयुते तैले क्षिपेच्छाकं सुखण्डितम् . लवणं चाम्लचूर्णादि सिद्धे हिङ्गूदकं क्षिपेत् . इत्येवं सर्वशाकानां साधनोऽभिहितो विधिः . अथ मठकः (माठ) इति लोके . समितामर्दयेदन्यजलेनापि च सन्नयेत् . तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि नीरसम् . एलालवङ्गकर्पूरमरीचाद्यैरलङ्कृते . मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् . अयं प्रकारः संसिद्वौ मठ इत्यभिधीयते . सन्नयेत् मर्दयेत् . मठस्तु वृंहणो वृष्यो बल्यः सुमधुरो गुरुः . पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः . समिताः शर्करासर्पिर्निर्मिता अपरेऽपि ये . प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः स्मृताः . अथ सम्पावः (पेराकी) पर्पट्यः साज्यसमिता निर्मिता घृतमर्जिताः . कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्दिताः . तत्र चूर्णें क्षिपेदेलालवङ्गमरिचानि च . नालिकेलं सकर्पूरञ्चारवीजान्यनेकधा . घृताक्तसमिता पुष्टरोटिका रचिता ततः . तदन्तः पूरणं तस्याः कुर्यान्मुद्रां दृढां सुधीः . सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः . प्रकारज्ञैः प्रकारोऽयं सम्पाव इति कीर्तितः . अथ कर्पूरनालिका . घृताट्यया समितया लम्बं कृत्वा पुटं ततः . लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम् . पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका . सम्पावसदृशी ज्ञेया गुणैः कर्पूरनालिका . फेनिका (फेनी) समिताया घृताद्याया वर्ति दीर्घा समा चरेत् . तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् वेल्लयेद्वेल्लतेनैता यथैका पर्पटी भवेत् . ततश्छुरिकया तान्तु सलग्नामेव कर्तयेत् . ततस्तु वेल्लयेद्भूयः शट्टकेन च लेपयेत् . शालिचूर्णं वृतं तोयं मिश्रितं शट्टकं वदेत् . ततः संवृत्य तल्लोप्त्रीं विदधीत पृथक् पृथक् . पुनस्तां वेल्लयेल्लोपत्रीं यथा स्यान्मण्डलाकृतिः . ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः स्पुटाः . सुगन्धया शर्करया तदुद्धूलनमाचरेत् . सिद्धैषा फेनिका नाम्ना मण्डकेन समा गुणैः . ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः . वेल्लयेत् प्रसारयेत् वेल्लनम् (वेलन) इति लोके . पर्प्यटी रोटी . लोपत्री (लाइ) इति लोके . अथ शष्कुली (सोहाली) इति लोके . समिताया घृताक्ताया लोप्त्रीं कृत्वा च वेल्लयेत् . आज्ये तां भर्जयेत्सिद्धां शष्कुली फेनिकागुणा अथ मोदकः (लाडू) . घृयाद्यया समितया कृत्वा सूत्राणि तानि तु . निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत् . युक्तेन मोदकान् कुर्यात् ते गुणैर्मण्डका यथा . अथ मुद्गमोदकः (मोतिचुरलाडू) . मुद्गानां धूमसी सम्यक् घोलयेन्निर्मलाऽम्बुना . कटाहस्य वृतेरूर्ध्वं झर्झरं स्थापयेत्ततः . धूमसीन्तुद्रवीभूतां प्रक्षिपेत् झर्झरोपरि . पतन्ति विन्दवस्तस्मात् तान् सुपक्कान् समुद्धरेत् . सितापाकेन संयोज्य कुर्याद्धस्तेन मोदकान् . झर्झरं (झाझरा) इति लोके . लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः . चक्षुष्यो ज्वरहृद्वल्यस्तर्पणो मुद्गमोदकः . अथ सेवनमोदकः (सेओकालडुआ) . एवमेव प्रकारेण काय्यांः सेवनमोदकाः . ते बल्या लघवः शीता किञ्चिद्वातकरास्तथा . विष्टम्मिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः दुग्धकूपिका . तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन . दृढकूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक् . अथ तां पूरितमध्यां घनपयसा पूर्णगर्भाञ्च . शट्टकमुदितवदनां सर्पिषि सुपक्वबदनाञ्च . अथ पाण्डुखण्डपाके स्नापयेत् कर्पूरवासिते कुशलः . अथ दुग्धकूपिका सा बल्या पित्तानिलापहा कथिता . वृष्या शीता गुर्वी शुक्रकरी बृंहणी रुच्या . विदवाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम् . कुण्डलिनी (जिलेवी) नूतनं घटमानीय तस्यान्तः कशलो जनः . प्रस्थान्नचूर्णदमानेन ध्नाऽम्लेन प्रलेपयेत् . द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् . घृतमर्ध्व शरावच्च घोलयित्वा वृते क्षिपेत् . आतपे स्थापयेत्तावद्याबद्याति तदम्लताम् . ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रेभाजने तु तत् . परिभ्राम्य परिभ्राम्य तत्सन्तप्ते घृते क्षिप्रेत् . पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम् . तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे . कर्पूरादि सुगन्धञ्च स्नापयित्वोद्धरेत्ततः . एषा कुण्डलिनी नाम्ना पृष्टिकान्ति बलप्रदा . धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी . अथ पश्चात्परिवेश्या रसाला . (शिखरिणी) आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित् क्षिपेत् . दुग्धेनार्ध्व घटेन मृण्मयनवस्थाल्या दृढं साधयेत् ऐलावीजलवङ्गचन्द्रमरिचैर्योग्यैश्च तद्योजयेत् . भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयम् श्रीकृष्णेन पुरा पुनः पुनरियं प्रीत्या समास्वादिता . एषा येन वसन्तवर्जितदिने संसेव्यते नित्यशः तस्य स्यादतिवीर्यवृद्धिरनिशं सर्वेन्द्रियाणां बलम् . ग्रीष्मे तथा शरदि ये रविशोषिताङ्गाः ये च प्रमत्तवनितासुरतातिखिन्नाः . ये चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषणमाशु कुर्यात् . रसाला शुक्रला बल्या रोचनी वातपित्तजित् . दीपनी वृंहणी स्निग्धा मधुरा शिशिरा सरा . रक्तपित्तं तृषादाहं प्रतिश्यायं विनाशयेत् . अथ शर्करोदकम् (सरवत्) जलेन शीतलेनैव घोलिता शुभ्रशर्करा . एला लवङ्गकर्पूरमरिचैश्च समन्विता . शर्क्वरोदकनाम्ना तत् प्रसिद्धं विदुषां मुखे . शर्करोदकमाख्यातं शुक्रलं शिशिरं मरम् . बल्यं रुच्यं लघु स्वादु वातपित्तप्रणाशनम् . मूर्छाच्छर्दितृषादाहज्वरशान्तिकरं परम् . अथ प्रपानकम् (पन्ना) . तत्र आम्रफलप्रपानकम् . आश्रमामं जले स्विन्नं मर्दितं दृढपाणिना . सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् . प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् . सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम् . अथाम्लिकाफलपानकम् . अम्लिकायाः फलं पक्वं मर्दयेत् बारिणा दृढम् . शर्करामरिचइ र्मिश्रं लवङ्गेन्दुसुवासितम् . अम्लिकाफलसम्भूतं पानकं वातनाशनम् . पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम् . निम्बूकफलपानकम् . भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् . लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम् . निम्बूफलभवं पानमत्यम्लं वातनाशनम् . बह्निदीप्तिकः रुच्यं समस्ताहारपाचकम् धान्याकपानकम् . शिलायां साधु सम्पिष्टं धान्यकं वस्त्रगालितम् . शर्क्वरोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् . नूतने मृण्मये पात्रे स्थितं पित्तहरं परम् . अथ काञ्जी . काञ्जीविविर्वटकावसरे लिखितः . काञ्जीकं रोचनं रुच्यं पाचनं वह्निदीपनम् . शूलजीर्णविबन्धघ्नं कोष्ठशुद्धिकरं परम् . न भवेत् काञ्जिकं यत्र तत्र जालिः प्रदोयते . अथ जालिः . आममाम्रफलं पिष्टं राजीकालवणान्वितम् . भृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते . जालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधनी . मन्दमन्दन्तु पीता सा रोचनी बह्निबेधिनी . अथ तक्रम् . तूर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि प्रायो माहिषमम्बुकेन विमले मृद्भाजने घोलयेत् . भृष्टं हिङ्गु च जीरकञ्च लवणं राजीञ्च किञ्चित्मिताम् पिष्टान्तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् . तक्रं रुचिकरं वह्निदीपनं पाचनं परम् . उदरे ये गदास्तेषां नाशनं तृप्तिकारकम् . अथ दुग्धम् . विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः . तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत् . दुग्धस्यापरे गुणा उक्ता एव दुग्धवर्गे . अथ सक्तवः . धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः . तत्र यवसक्तवः . यवजाः सक्तवः शीता दीपना लघवः सुराः . कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्तिताः . तै पीता बलदा दृष्या वृंहणा भेदनास्तथा . तर्पणा मधुरा रुच्याः परिणामे बलाबहाः . कफपित्तश्रमक्षुत्तृड्बुद्धिनेत्रामयापहाः . प्रशस्ता घर्मदाहाढ्यव्यायामार्तशरीरिणाम् . चमकयबसक्तवः . निस्तुषैश्चनकैर्भृष्टैस्तुर्यांशेन यवैः कृताः . सक्तवः शर्क्वरासर्पिर्युक्ता ग्रीष्मेऽतिपूजिताः . शालिसक्तवः . सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः . मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः . न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून् . न जसान्तरितान् तद्धि सक्तूनद्यान्न केवलान् . पृथक् पान पुनार्दानं आमिषं पयसा निशि . दन्तच्छेदनमुस्रञ्च सप्त सक्तुषु वर्जयेत् . अथ धाना (बहुरी) यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् . धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः . तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्तिताः . अय लाजाः . येषां स्यु स्तण्डुलास्तानिंघान्यानि सतुषाणि च . भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः . लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते . स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः . छर्द्यतीसारदाहास्रमेहमेदस्तृषापहाः . अथ पृथुकाः (चिडुआ) . शालयः सतुषा आर्द्रा भृष्टा अस्फुटिताश्च ते . कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि . पृथुका गुरवो वातनाशनाः श्लेष्मला अपि . सक्षीरा वृंहणा वृष्या बल्या भिन्नमलाश्च ते . अथ होलकः (होरहा) . अर्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः . होलकोऽल्पानिलोमेदःकफदोषत्रयापहः . भवेद्यो होलकोयस्य सच तत्तदुगुणो भवेत् . अथ ऊची . मञ्जरी त्वर्ध्वपक्वा या यवगोधूमयोर्भवेत् . तृणानलेन संभृष्टा बुधैरूचीति सा स्मृता . (उमिया) इति लोके . ऊची कफपदा बल्या लघ्वी पित्तानिलापहा . अथ कुल्माषाः (युवुनी) अर्ध्वस्विन्नास्तु गोधूमा अन्येऽपि चनकादयः . कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः . कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः . अथ पललम् (तिलकुट) पललन्तु समाख्यातं सैक्षवन्तिलपिष्टकम् . पललं मलकृद्वृष्यं वातघ्रं कफपित्तकृत् . वृंहणञ्च गुरु स्निग्धं मूत्राधिक्यनिवर्तकम् . अथ पिन्याकः (पीना) . तिलकुट्टन्तु पिन्याकस्तथा तिलस्विलः स्मृतः . पिन्याको लेखनो रूक्षो विष्टम्भी दृष्टिदृषणः . अथ (चाउर) तण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः . अन्येऽपि कृतान्नप्रकराः पाकशास्त्रे दृश्याः कृतान्नविशेषगुणाश्च सुश्रुते दर्शिता यथा %% . 2 कृतं साधितमन्न येन . साधितान्ने पाचके tri0 ## पुश् कृतसंज्ञकोऽयः . द्यूतक्रीडाप्रसिद्धे चतुरङ्कान्वित पाशकभेदे %% अयशब्दे 335 पृश् दर्शिते आनन्दगिरिः ## त्रिश् कृतः अर्थः प्रयोजनं येन . कृतकार्ये . %<शरदः कृतार्थताम्>% किराश् %% माघः ## त्रिश् कृत आलयोयेन . 1 कृतवासे %% रामाश् . 2 भेके पुंस्त्रीश् त्रिकाश् . स्त्रियां योपधत्वात् टाप् . ## त्रिश् कृतमवदानं ख्यातकर्म येन . विख्यात कर्मयुक्ते शब्दचिश् . ## त्रिश् कृताऽवसक्थिका येन . वस्त्रादिना जानुजङ्खापृष्ठबन्धयुक्ते %% àø taø kàtyàø %% àø तश् रघु0 ## त्रिश् कृतं शिक्षितमस्त्रं येन . शिक्षितास्त्रे . %% भाश् वश् 4 a0 ## स्त्री कृ--क्तिन् . 1 पुरुषप्रयत्ने, 2 कर्तृव्यापारे, %% भाश् वश् 12483 श्लोश् 3 विंशत्यक्षरपादके छन्दोभेदे %% वृश् रश् . 3 क्रियायाम् मेदिश् %<श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदियादियम्>% वैषश् 4 नृपभेदे पुश् %% मार्कश् पुश् . स च जनकवंश्यः %% भागश् 9 . 13 . 16 मैथिलवंश्यनृपोक्तौ . कृ बषे--क्तिन् . 5 हिंसायां मेदिश् 6 विंशतिसंख्यायाम् कृतिकरः . कृत--बाश् करणे इक् . 7 कर्तन्यां stro %% çø 1 . 164 . 3 %% bhà0 ## puø कृतिसंख्यातुल्या विंशतिसंख्याः करा यस्य . रावणे शब्दमाश् . तस्य विंशतिहस्तत्वात् तथात्वं कृति हस्तादयोऽप्यत्र pu0 ## त्रिश् कृतमनेन कृत--इष्टाश् इनि 1 कृतक्रिये कर्तरि अमरः, 2 पुण्यवति शब्दमाश् %% भट्टिः %% रघुः . %% %% कुमाश् %% माघः %% कृतिशब्दे नैष0 ## पुश् नृपभेदे %% भागश् 9 . 13 . 17 पाठान्तरम् ## अव्यश् कृ--क्विप् निश् एदन्तत्वम् . निमित्तार्थे %% या ## पुश् पौरवे नृपभेदे . %<ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः>% भागश् 9 . 203 . रौद्राश्वस्य घृताच्यामप् सर स्युत्पन्नदशपुत्रोक्तौ ## त्रिश् कृतमुदकमुदककार्यं स्रानतर्पणादि येन . कृतस्नानादौ . %% भाश् सश् 78 a0 ## पुश् 1 कृतवीर्यभ्रातरि . कृतवीर्यशब्दे विवृतिः . कृतमोजोयेन . 2 कृततेजस्के कृतपराक्रमे त्रिश् . ## त्रिश् कृत + क्त . 1 छिन्ने, 2 चेष्टिते च हेम0 ## स्त्री कृत्यते कृत--कर्मणि--क्तिन् . 1 मृगादिचर्मणि कृत्तिवासाः . 2 त्वचि भूर्जपत्रे 4 कृत्तिकानक्षत्रे च मेदिश् 5 गृहे निरु0 ## स्त्री कृन्तति उग्रत्वात् कृत--तिकन् किच्च . अश्विन्यादिषु तृतीये नक्षत्रे तस्याः क्षुरतुल्याकारत्वं षट्ता रात्मकत्वञ्च अश्लेषाशब्दे 497 पृश् दर्शितम् अन्येतु शकटाकारत्वमाहुः . सा च 360 अंशात्मके राशिचक्रे 26 . 40 अंशकलोत्तरम् 13 . 20 अंशकलात्मिका मेष वृषोभयराशिघटिका . तथा च तस्या आद्यचरणः मेषराशिघटकः अन्त्यचरणत्रयं वृषराशिघटकम् . अश्विन्यादयश्च सप्तविंशतिः दक्षसुता चन्द्रपत्न्यः . तत्र भरणी कृत्तिकाद्याः 2 . 3 . 6 . 9 . 10 . 12 . 16 . 21 . 26 संख्यकाः सपत्नींरोहिणीं प्रति चन्द्रस्यातिशयानुरागदर्शनेन चन्द्रस्य भर्त्सनां कृतवत्यः . ततः चन्द्रेण ताः प्रति गमनाप्रशस्ततादिशापदानं कालिकापुश् 20 अध्याये उक्त तच्चे कालिकापुराणशब्दे 2014 पृश् दृश्यम् . दक्षसुतानां च चेतनत्वात् कृत्तिकामिः षड्भिः कार्तिकेयस्य पोषणं कृतं कार्तिकेयशब्दे विवृतिः . तस्या अग्निरधिष्ठातृ देवः सा च मिश्रगणान्तर्गता %% ज्योश् ta0! कृत्तिकानक्षत्रयुक्ता पौर्णमासी अण् ङीप्, कार्तिकी सास्मिन् मासे पुनरण् . कार्तिक कार्तिक्यायुक्ते चान्द्रे मासभेदे pu0 ## पुश् कृत्तिका शकटाकारा अञ्जिस्तिलकाठि चिह्नमस्य . अश्वमेधीये शकटाकारतिलकचिह्नयुक्ते अश्वभेदे %% इत्युपक्रमे %% शतश् ब्राश् . 12 . 4 %<3 कृत्तिका शकटाकारा अञ्जिर्यंस्य>% bhà0 @<[Page 2188a]>@ ## puø 6 तश् . कार्तिकेये तस्य यथा तथात्वंतथा कार्तिकेयशब्दे 1956 पृश् उक्तम् . कृत्तिकापुत्रादयोऽप्यत्र pu0 ## पुश् कृत्तिकायां नक्षत्रे भवः . चन्द्रे शब्दच0 ## पुश् कृत्तिं गजासुरचर्म वस्ते वस--आच्छादने अण् उपश् सश् . महादेवे कृत्तिवासेश्वरः ## पुश् कृत्तिर्गजासुरचर्म वासोयस्य . महादेवे यथाच तस्य तद्वसनत्वं तथा kà÷ãø 68 aø वर्णितं यथा %% इत्याकर्ण्य स दैत्येन्द्रः प्रत्युवाच महेश्वरम् . गजासुर उवाच . यदि प्रसन्नोदिग्वासस्तदा नित्यं वसान मे . इमां कृत्तिं विरूपाक्ष! त्वत्रिशूलाग्निपाविताम् . सुप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम् . इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला . सदैव निर्मला चास्तु सदैवास्त्वतिसङ्गलम् . महातपानलज्वालां प्राप्यापि सुचिरं विभो! . न दुग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः . यदि पुण्यवती नैषा नम कृत्तिर्दिगम्बर . तदा tvadaïgasaïgã'syàþ कथं जातो रणाङ्गणे . अन्यञ्च मेवरं देहि यदि तुष्टोऽसि शङ्कर! . नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् इतऊर्ध्वं कीत्तिवासश्वरशब्दे दृश्यम् . ## नश् काशीस्थे शिवलिङ्गभेदे कृत्तिवासशब्दे दर्शितात् काशीखश् वाक्यादुत्तरग्रन्थेतत्कथा यथा %% ! . ## त्रिश् कृ--क्त्नु . कारौ शिल्पिनि उणाश् bahukarmakare ca . %% çø 6 . 18 . 15 . %% bhà0 ## naø kç--kyap tukca . 1 कार्ये, व्याकरणप्रसिद्धे पाणिन्यादिपरिभाषिते 2 तव्यादौ ण्यत्क्यप्तव्यानीयर्यत्केलिमाख्ये प्रत्यये . 3 कर्तव्ये त्रिश् हेमचश् %% माघः . 4 विद्विष्टे त्रिश् . मेदिश् 5 धनादिभेद्ये त्रिश् जटाश् कृत्याः पाश् %% %% पाश् . %% सुपद्मश् . कृत्याः इत्यधिकारे तेषां विहितत्वात् तेषां तत्संज्ञत्वम् . कृत्यप्रत्ययस्तु धातुविशेषात् कर्मभावादौ विहितः . कृत्यञ्च वेदादिविहितावश्यकर्तव्याचारविशेषः . तदधिकारेणैव कृत्यचिन्तामणि कृत्यतत्त्वकृत्यरत्नाकरादयोग्रन्थ विशेषाः प्रवृत्ताः ## त्रिश् कृत्यं कर्तव्यं वेत्ति विद--क्विप् . कार्यज्ञे विधिज्ञे, %% रघुः . ## स्त्रीश् कृ--क्यप् टाप् . 1 क्रियायां 2 अभिचारक्रियाजन्ये अभिचारोद्देश्यनाशके 2 देवादिमूर्तिभेदे च सा च वैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेषनिर्वर्त्या देवादिमूर्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्य नश्यतौति अथवेवदे प्रासद्धम् . %% भाश् शाश् 344 अश् . कृत्याविशेषोत्पादनकथा भाश् आनुश् 90 अश् यथा %% इन्द्रेण च सा नाशितेति तत्रैवान्ते उक्तम् यथा %% . कृत्यानिवारणोपायमन्त्राश्च अथश् 5, 13, 14, उक्ता यथा %% . सुश्रुते चान्यप्रकारोऽत्र सामान्यतो दर्शितः यथा %% . ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचखुरुतैवं चिद्देवानमिभवेमेति, %% अत्र कश्चिद्द्विषन भ्रातृत्यः कृथां वलगान्निखनति इति च शतश् ब्राश् 3, 5, 4, 2, 3, %% मनुः ## नश् द्विश् द्वन्द्वश् 1 कर्तव्याकर्तव्ययोः . सुश्रुतोक्ते 2 व्रणचिकित्साङ्गे कर्तव्याकर्तव्यविशेषे च ते च कृत्याकृत्ये सुश्रुतेन दर्शिते यथा अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः . तत्र वयस्थानां दृढानां प्राणवतां सत्ववताञ्च सुचिकित्स्या व्रणा एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः . तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणारोहन्ति . दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति . प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते . सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति . तस्मादेतेषां सुखसाधनीयतमाः . तएव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः . स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रु मुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः . अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चित्किस्याः . अधोभागाश्चोर्ध्वभागनिर्वाहिनो रोमान्त्रोपनखमर्मजङ्घास्थिसंश्रिताश्च . भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् . भवति चात्र . कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् . व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः . अवपाटिकानिरुद्धप्रकाशसन्निरुद्धगुदजठरग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिनां वा ये परिक्षतेषु दृश्यन्ते शर्करासिकतामेहवातकुण्डलिकाष्ठीलादन्तशर्करोपकुशकण्ठशालूकनिष्कोषणदूषिताश्च दन्तवेष्टाविसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः . साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा . घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् . यापनीयं विजानीयात् क्रिया धारयते तु यम् . क्रियायान्तु निवृत्तायां सद्य एव विनश्यति . प्राप्ता क्रिया धारयति याप्यव्याधितमातुरम् . प्रपतिष्यदिवागारं विष्क्रम्भः साधुयोजितः . अतऊर्ध्वमसाध्यान् वक्ष्यामः . मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्धृतौष्ठाः . केचित्कठिना गोशृङ्गवदुन्नतमृदुमांसप्ररोहाः . अपरे दुष्टरुधिरास्राविणस्तनुपिच्छिला स्राविणो वा मध्योन्नताः . केचिदवसन्नशुषिरपर्यन्ताः . शणतूलवत्स्नायुजालवन्तो दुर्दर्शा वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः . पीताऽसितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः क्षीणमांसानाञ्च सर्वतोगतयश्चाणुमुखा मांसबुद्बुंदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्याः . क्षीणमांसानाञ्च पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः . भिंन्ने वा शिरः कपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौवा यत्रेति . भवन्ति चात्र . वसां मेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः स्रवेत् . आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः . स मर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते . विकारो योऽनुपर्येति तदसाध्यस्य लक्षणम् . क्रमेणोपचयं प्राप्य धातूननुगतः शनैः . न शक्यडन्मूलयितुं वृद्धो वृक्ष इवामयः . स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च . निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा . अतो यो विपरीतः स्यात्सुखसाध्यः स उच्यते . अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः . त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकीसमः . अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते . कपोतवर्णपतिमा यस्यान्ताः क्लेदवर्जिताः . स्थिराश्चिपिटिकावन्तो रोहन्तीति तमादिशेत् . रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् . त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् . दोषप्रकोपाद्व्यायामादभिवातादजीर्णतः . हर्षात्क्रोधाद्भयाद्वापि व्रणो रूढोऽपि दीर्यति . ## स्त्री कृत्या दूषतेऽनया दूषि--ल्युट् ङीप् . 1 ओषधिभेदे . %% अथश् 8, 7, 10 %% 10, 1, 4, . आङ्गिरसे 2 जङ्गिडे ऋषिभेदे पुश् . %% इत्युपक्रमे %% इत्याद्युक्त्वा %% इत्युक्तम् . अथश् 19, 34, 1, ## पुश् कृत्यां परकृताभिचारजा दूषयति दूषि--इन् . कृत्यानाशके जङ्गिडे मणिभेदे . अरण्यादन्य आभृतः कृव्या अन्योरसेभ्यः . कृत्यादूषिरयं मणिरथो अरातिदूषिः अथश् 2, 4, 5, 6, ## नश् कृ--क्त्रि त्रेर्मप् च . 1 विड्लवणे, मेदिश् 2 काचलवणे, 3 तुरष्कनामगन्धग्रव्ये, 4 रसाञ्जने च राजनिश् . 5 सिह्लके पुश् मेदिश् 7 क्रियया निष्पन्नमात्रे त्रिश् . %% %% माघः . %% व्याश् पश् . द्वादशपुत्रमध्ये स्वयंकृते %% इति मनूक्ते 8 पुत्रभेदे पुश् . सदृशं स्वजातीयं %% उपसंहारात् . %% याश् . %% मिताश् . कलौ तु %% इति आदित्यपुश् दत्तौरसभिन्नानां पुत्रताकरणनिषेधात् न तस्य कर्तव्यता एवञ्च %% कलिधर्म प्रतिपादक पराशरवचने क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपदपदस्य च दत्तकविशेषणत्वं कल्पनीयमिति दत्तचन्द्रिका गौडदेशीयानां तथाचारश्च . पराशरवचनस्थकृत्रिमपदं न यौगिकं किन्तु परिभाषिकस्वयंकृतविषयमेव अन्यथा दत्तकस्य कृत्रिमत्वविशेषणं व्यथं स्यात् अतः आदित्यपुराणवचनस्थदत्तपदस्य कृत्रिमोपलक्षणपरता युक्तेति कलौ कृत्रिमपुत्रस्यापि ग्राह्यतेति दत्तक मीमांसादयः . पाश्चात्त्यादिवहुदेशेष्वस्य प्रचारः . अनयोर्युक्तत्वायुक्तत्वसद्भावेऽपि आचारस्य बल्वत्त्वाद्व्यवस्था . अयञ्च %% मनुना बन्धुदायहरत्वेनोक्तः . स्वार्थे क . तत्रार्थे . सिह्लके पुश् जटाधरः, . तुरष्कनामगन्धद्रव्ये राजनिश् . ## पुश् कर्मश् नानासुगन्धिद्रव्यसंयोगजाते दशाङ्गषोडशाङ्गादौ धूपे अमरः . ## पुश् कर्मश् . 1 कृत्रिमे पुत्रभेदे . कृत्रिमसुतादयोऽप्यत्र . स्वार्थे क . तत्रार्थे वस्त्रादिरचितपुत्तलिकायाञ्च . %% कुमा0 ## त्रिश् कृ--ङ्वनिप् तुक् च . कर्तरि . %% ऋश् 8, 25, 24, स्त्रियां ङीप् रश्चान्तादेशः . %% नैषश् . ## अव्यश् कृ--कृतौ हिंसायां वा क्त्वा . 1 विधायेत्यर्थे %% भट्टिः . 2 हिंसित्वेत्यर्थे च . ## स्त्री व्यासपुत्रशुकदेवस्य 1 कन्यायाम् . %% harivaüø 18 aø . %% harivaüø 23 aø vede svàtvyàdiø àtaãttvam . 2 kçtvetyarthe ca . %% çø 10 . 17 . 2 . %% bhàø %% 10 . 15 . 12 . 3 karmaõi strãø niruø %% çø 1 . 161 . 3 . %% bhà0 ## त्रिश् कृत्वीं कर्म अर्हति यत् . कर्मार्हे कर्मकारके %% ऋश् 6 . 2 . 8 %% bhà0 ## नश् कृन्तति कृणत्ति वा कृत--छेदने वेष्टने वा सः किच्च . जले 2 समुदाये 3 पापे पुश् सिश् kau0 ## नश् कृत--क्स्न . 1 सकले 2 जले 3 कुक्षौ पुश् . 2 अशेषे त्रिश् मेदिश् %% गीता . कृत्स्नस्य भाव ष्यञ् . कार्त्स्न्यनश् तल् . कृत्स्नता स्त्री त्व कृत्स्नत्व . नश् साकल्ये . कार्त्स्न्यायत्त्योः सम्पद्यमाने सातिः . जलसात् sampadyate ## puø kç--aran %% uõàø निश् . कुसूले अन्नकोष्ठे उज्ज्वलश् . 2 दिशउत्तर च नश् निरुश् . 3 गृहे पुश् निरुश् . ## त्रिश् कृत--un bàø kit pçùoø . hrasve niruø . %% yajuø 23, 28, %% çø 4, 5, 14, kçdhunà hrasvena bhàø %% çø 10, 27, 3 स्वार्थे क . तत्रार्थे . ततः अतिशायने इष्ठन् ऋतोरः . क्रधिष्ठ . ईयसुन् . कृधीयस् अतिशयेनह्रस्वेत्रिश् ईयसुनि स्त्रियां ङीप् . भावे इमनिच् क्रधिमन पुश् अण् र्कार्धव नश् ह्रस्वत्वे ## नश् कृत--क्त्रन् मुम् च . लाङ्गले सिश् कौश् . ## नश् कृत--ल्युट् बाश् मुम् च . 1 छेदने कर्तने %% नारदः . कर्तरि ल्यु मुम् च . 2 छेदके त्रिश् करणे ल्युट् . बाश् मुम् च . 3 छेदनसाधने %% भागश् 6, 2, 4, स्त्रियां ङीप् . नखनिकृन्तनी ## स्त्री कृन्त (छिन्धि) विचक्षण! इत्युच्यते यस्यां क्रियायां मयूश् सश् . विचक्षणसम्बोधनककर्तनार्थनिदेशक्रियायाम् . ## कल्पने (सम्प्रत्तौ) भ्वाश् आत्मश् लुङि लुटि ऌटि ऌङि च उभश् वृतादि अकश् वेट् . अस्य ऋतः रकारस्थाने लः . कल्पते . अकल्पत्--अकल्पिष्ट--अकॢप्त . कल्प्तासि कल्पितासे कल्प्स्यति कल्प्स्यते--कल्पिष्यते . कल्पितव्यः--कल्प्त्व्यः कल्पनम् कल्पः . कॢप्तः कॢप्तिः . णिचि . कल्पयति ते अचकल्पत् त--अचीकॢपत् त . कल्पितः कल्पना कल्पयिता . %% वार्तिश् . एतद्योगे सम्पद्यमाने कर्तरि चतुर्थी . भक्तिर्ज्ञानाय कल्पते . %% %% रघुः . %% भट्टिः %% कुमांश् . छेदने च सकश् %% मनुः %% कुल्लूश् . अनु + प्रथमविधानप्रतिनिधीकरणे सकश् %<शक्तः प्रथमकल्पस्य योऽनुकल्पे प्रवर्तते>% स्मृतिः . अव + अवधारणे %% सिश् कौश् . आ + भूषणे सकश् आकल्पः भूषा वि + कल्पि--संशये विकल्पयति संशेते इत्यर्थः . सम्--कल्पि इदं करिष्यामीत्येबंरूपे मानसव्यापारभेदे . %% श्रुतिः %% स्मृतिः . मानसकर्माभिलापने %% तिश् तश् . ## दौर्बल्ये अदश् चुराश् उभश् अकश् सेट् . कृपयति ते अचिकृपत्त ## युतौ चित्रीकरणे वा चुराश् पक्षे भ्वाश् परश् सेट् . कल्पयति ते कल्पति acakalpaacãkëpat--त अकल्पीत् . ## पुश् चुश् कृप--अच् . राजर्षिभेदे %% ऋश् 8, 3, 12, %% यथा प्रावः भाश् . कृपा अस्त्यस्य पालनसाधनत्वेन अर्शश् अच् . शरद्वतो गातमस्य 2 पुत्रे 3 तत्सुतायां स्त्री ङीप् . यथा च तयोरुत्पत्तिस्तन्नामता च तथा bhàø àø 130 aø उक्तं यथा %% . %% भागश् 9, 210 . स च रुद्रांशसम्भूतः यथाह %% bhàø àø 67 aø . ma ca चिरजीवी . %% पुराश् . %% तिश् तश् गर्गः . 4 कर्मणि ca %% çø 10, 20, 3, %% bhàø . ## त्रिश् कृप--क्युन् न लत्वम् . अदातरि कदर्ये अमरः %% व्यासः . %% व्यासः . 2 मन्दे त्रिश् मेदिश् %% गीता . 3 महाव्यसनप्राप्ते दीने . %% . रामाश् . श्रेण्याश् अभूततद्भावेऽर्थेऽस्य कृतादिभिः सश् . कृपणकृतः . कृपणस्य भावः व्यञ् . कार्प्यण्य दीनतायां नश् %% गीता . तल् . कृपणता स्त्री, त्व कृपणत्व नश् तत्रार्थे . 4 दैन्ये नश् . %% शान्तिशश् . सुखाश् वेदनायाम् क्यङ् . कृपणायते दैन्यमनुभवतीत्यर्थः . सुखाश् अस्त्यर्थे इनि . कृपणिन् दैन्ययुक्ते त्रिश् स्त्रियां ङीप् . 5 क्रिमौ पुश् मेदिश् . कृतः पणोयस्य वेदे निश् तलोपः . 6 कृतपणे पणक्रीते दासादौ %% वृश् उश् . %% . bhà0 ## स्त्री क्रप--भिदाश् अङ् %% गणसूश् संप्रश् . अनुग्रहेच्छायां प्रत्युपकारानपेक्षया परदुःखप्रहरणेच्छायाम् अमरः %% कुमाश् . ## पुश् कृपां नुदति नुद--ड संज्ञायां णत्वम् . 1 खङ्गे अमरः . गौराश् ङीष् . 2 कर्तर्याम् स्त्री अमरः . 3 छुरिकायाम् स्त्री मेटिश् . स्वार्थे क . कृपाणक . खडगेपुश् टाप् अत इत्त्वम् . कृपाणिका छुरिकायां स्त्री हेमच0 ## पुश् बौद्धभेदे हेमश् . ## त्रिश् कपां लाति ला--आदाने मितश् डु . दयालौ कपायुक्ते अमरः . @<[Page 2194a]>@ ## नश् कृप--कीटन् . 1 उदरे 2 जले च मेदिश् . 3 वने 4 इन्धने च शब्दरत्नाश् . कृपीटयोनिः . ## पुश् कृपीटं पालयति पालि--अण् उपश् दश् . 1 समुद्रे . 2 केनिपाते नौकाङ्गे काष्ठभेदे च मेदिश् 3 वायौ शब्दरत्नाश् तस्य उदरवनयोःपालकत्वात् तथात्वम् . ## पुश् कृपीटस्य जलस्य योनिः कृपीटं काष्ठं योनि रस्य वा . बह्नौ अमरः अग्नेरापः इति श्रुतेस्तस्य जल हेतुत्वात् काष्ठोद्भूतत्वाच्च तथात्वम् . तत्पुरुषे स्त्री इति भेदः ## पुश् 6 तश् . द्रोणाचार्ये शब्दमाला . तस्यास्तत्पतित्वकथा कृपशब्दे दृश्या . ## पुश् 6 तश् . भारतप्रसिद्धे अश्वत्थाम्नि त्रिकाश् कृपीतनयादयोऽप्यत्र ## puø krama--in ataittvam %% uø इत्यतः सम्प्रसारणानुवृत्तौ सम्प्रवा . 1 क्षुद्रजन्तुभेदे उज्ज्वलश् . %% नागार्जनीये ऋकारयुक्तपाठः . 2 लक्षायां 3 कृमियुक्ते 4 खरे गर्दभे च मेदिश् . 5 रोगभेदे पुश् . तन्निदानादि सुश्रुते उक्तं यथा %% . %% भाग0, 3, 31, 28, स्वार्थे क तत्रार्थे %% . %% bhàø àø 43 aø . ## नश् कृमौ कृमिरोगे कण्टकमिव तन्नाशक त्वात् . 1 विडङ्गे 2 चित्राङ्गे (चिता) 3 उदुम्बरे च मेदिश् तेषां तन्नाशकत्वात् तथात्वम् . ## पुश् कृमिं करोति कृ--ताच्छील्यादौ टच . कीटभेदे %% सुश्रुश् प्राणनाशनकीटोक्तौ ## पुश् कृमियुक्तः कर्णोयत्र वा कप् . सुश्रुतोक्ते कर्णरोगभेदे . %% . %% . %% इति च सुश्रुश् . ## नश् कृमेः कोषादुत्तिष्ठति उद् + स्था--क 5 तश् . कौषेये (रेश्मी कापड) वस्त्रे अमरः . ## पुश् सुश्रुतोक्ते सन्धिगतरोगभेदे . तद्विवृतिर्यथा %% विभज्य क्रि (कृ)मिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डू कुर्युः कृमयः सन्धि जाताः . मुश्रु0 ## पुश् कृमिं हन्ति हन--ताच्छाल्यादौ ढक् %% पाश् नियमात् न णत्वम् . 1 विडङ्गे अमरः 2 पलाण्डौ (पेयाज) 3 कोलकन्दे 5 पारिभद्रे (पालिदामां दार) 6 भल्लातके (भेला) च राजनिश् तेषां कृमिघातितया तथात्वम् 7 हरिद्रायां स्त्रीश् भावप्रश् अजाश् टाप् . 8 विडङ्गे स्त्रीश् ङीप् राजनि0 ## नश् कृमिभिर्जन्यते कृमेर्जायते वा जन--ड . 1 अगुरुणि अमरः . 2 कृमिजातमात्रे त्रिश् 3 लाक्षायां स्त्रीश् राजनि0 ## नश् कृमिभिर्जग्धम् . उपचारात् तज्जाते अगुरुचन्दने राजनि0 ## पुश् कृमिरिव जलजः . कृमिशङ्खे राजनि0 ## त्रिश् कृमिरस्त्यस्य पामाश् न णत्वञ्च . कृमियुक्ते ## पुश् कृमियुक्तोदन्तोऽत्र . दन्तरोगभेदे %% तल्लक्षणम् %<शौषिरो गलशालूकं कण्टका कृमिदन्तकः>% क्षुद्ररोगगणनायाम् सुश्रु0 ## पुश् कृमयः फलेऽस्य . उदुम्बरे शब्दचिन्ता0 ## पुश् कृमिमिर्भुज्यतेऽत्र भुज--आधारे ल्युट् 6 तश् . नरकभेदे तामिस्रान्धतामिस्राद्युपक्रमे अन्धकूपकृमिभो जन इत्यादिना विभज्य भागश् 5 . 26 . 24 तत्स्वरूपाद्युक्तं यथा %% . कृमिभक्षादयोऽप्यत्र विष्णुपुश् तन्नामतयैव कीर्तनात् ## त्रिश् कृमि + अस्त्यर्थे मतुप् मोपधत्वेऽपि यवादिश् न मस्यवः . कृमियुक्ते स्त्रियां ङीप् . ## 6 तश् . विडङ्गे शब्दरत्नाश् . कृमिशत्रुप्रभृतयोऽप्यत्र ## त्रिश् कृभिं लाति ला--क . कृभियुक्ते बहुप्रसवायां स्त्रियां स्त्रीश् हेमच0 ## पुश् आजमीढवंश्ये नृपभेदे %<आजमीढात्तु नीलिन्यां सुशान्तिरुदपद्यत . पुरुजातिः सुशान्तेश्च वाह्याश्वः पुरुजातितः . वाह्याश्वतनयाः पञ्च बभूतुरमरोपमाः . मुद्गलः सृञ्जयश्चैव राजा वृहदिपुस्तथा . यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः>% हरिवंश् 32 a0 ## त्रिश् कृमिं लाति ला--क तादृशरुदरमस्य . कृमियुक्तोदररोगभेदयुक्ते . %% शाताश् . ## पुश् कृमिरिव वारिरुहः . कृमिशङ्खे राजनि0 @<[Page 2195b]>@ ## puø कृमिप्रधानो वृक्षः . कोषाम्रे प्रावप्रकाशः . ## पुश् कृमिरिव शङ्खः . शङ्खभेदे राजनि0 ## स्त्री कृमिरिव शुक्तिः . जलशुक्तौ राजनि0 ## पुश् कृमीणां शैल इव . बल्मीके . कृमिपर्वतादयोऽप्यत्र pu0 ## पुश् कृमीत् ईरयति जनयति ईर--ण्वुल् रस्य लः . वनमुद्गे राजनिश् . ## पुश् क्रमुक + पृषोश् . गुवाकवृक्षे तस्योत्पत्तिकथा शतश् ब्राश् 6 . 6 . 2 . 11 %% . कृमुकस्येयम् अण् ङीप् . कार्मुकी कुमुकसम्बन्धिन्यां समिधि स्त्री ## कृतौ हिंसे च इदित् स्वाश् पश् सकश् सेट् श्रौ कृ इत्यादेशः . कृणोति--अकृणोत् अकृण्वीत् . इदित्त्वात् कुण्व्यते इत्यत्र न नलोपः . ## पुश् करोत्यनेन कृ--वि किच्च . तन्तुवयनसाधनद्रव्ये तन्त्रे (तांत) सिश् कौश् . ## तनूकरणे दिवाश् परश् सकश् सेट् . कृश्यति इरित् अकृशत् अकर्शीत् . णिचि कर्शयति ते अचीकृशत्--त अचकर्शत्त . कर्शयाम् बभूव आस चकार चक्रे . कृशः . ## त्रिश् कृश--क्त निश् . 1 अल्पे, 2 सूक्ष्मे च . %<आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः>% ष्ठपवासकृशं तन्तु %% मनुः %% भाश् आनुश् 62 अश् . सूक्ष्मे कृशोदरी . कृशस्य भावः इमनिच् क्रशिमत् तद्भावे पुश् . ष्यञ् . कार्श्य नश् . तल् . कृशता स्त्री, त्व कृशत्व नश् तद्भावे %% साश् दश् . अतिशयेन कृशः इष्ठन् क्रशिष्ठ ईयसुन् क्रशीयस् . अतिशयकृशे त्रिश् ईयसौ स्त्रियां ङीप् . ## पुश् कृशमल्पमात्रां राति रा--क . %% स्मृत्युक्ते 1 पक्वान्नभेदे हेमचश् . (खिचडी) ख्याते 2 पक्वान्नभेदे रत्री टाप् भावप्रश् कृतान्नशब्दे लक्षणादि दृश्यम् . कृशरश्च शनैश्चराय गृहयज्ञे बलित्वेन देयः यथाह मत्स्यपुराश् %% . ## स्त्री कृशं कार्श्य लाति ला--क टाप् . केशे शब्दच0 ## पुश् कृशा शाखा यस्य . 1 पर्पटे (पापडी) राजनिश् 2 ह्रस्वशाखान्विते त्रिश् . ## स्त्री कृण्मङ्गं यस्याः ङीष् . 1 प्रियङ्गुवृक्षे शब्दचन्द्रिका 2 सूक्ष्माङ्गयुक्ते त्रिश् स्त्रियां ङीष् . ## पुश् कृश--आनुक् . 1 वह्नौ 2 चित्रकवृक्षे च अमरः . तस्य तन्नामकत्वात् %% भट्टिः . 3 सोमपालके . %% çø 9, 77, 2, %% %% aitaø bràø 3, 26, bhàø . %% çø 4, 27, 3, %% bhàø . 4 सव्यपार्श्वस्यरश्मिधारके च . %% ताश् व्राश् %% भाश् . ततः मत्वर्थे गोषदाश् टन् . कृशानुक वह्नियुक्ते त्रिश् तद्गणे कृशानुस्थाने कृशाकु इति वा पाठः कृशाकोश्च वह्निरेवाऽर्थः . ## पुश् कृशानौ पवितं रेतोऽस्य . 1 महादेवे अम रः . तस्य यथा वह्नौ तेजोनिषेकः तथा कालिकापुश् 47 अश् उक्तं कालिकापुश् शब्दे 2055 पुश् तत्कथामात्रं दृश्यं विस्तरस्तु कालिकापुराणे दृश्यः . 6 तश् . 2 वह्ने स्तेजसि नश् . ## त्रिश् कृशोऽश्वोऽस्य . 1 ह्रस्वाश्वस्वामिनि . तृणविन्दुवंश्ये 2 राजर्षिभेदे पुश् . %% भागश् 9, 2, 22, श्लोश् . 3 दक्षजामावृभेदे पुश् %% भागश् 66, 18, श्लोश् . रामाश् तु अन्यनामिकवोर्दक्षकन्ययोः तद्भार्यात्वमुक्तं यथा %% . %% उत्तररामश् . %% भाश् सश् 8 अश् यमसभ्योक्तौ %% इत्युपक्रमे %% हरिवश् 12 अश् उक्ते धुन्धुषारवंश्ये 3 नृपभेदे च . ततः तेन प्रोक्तमधीयते नटसूत्रम् इनि . कृशाश्विन् तत्प्रोक्तनटसूत्राध्यायिषु बश् वश् . ## स्त्री कृशैव स्वार्थे क . आखुकर्णीलतायां (उन्दुरकाणी) राजनिश् . ## विलेखने आकर्षणे च तुदाश् आश् सकश् अनिट् . कृषते . अकृक्षत--अकृष्ट . चकृषे चकृषिषे . क्रष्टा क्रक्षीष्ट क्रक्ष्यते . कर्षणम् . प्रनिकृषते . ## विलेखने आकर्षणे च भ्वाश् परश् सकश् अनिट् . कर्षति अक्राक्षीत्--अकार्क्षीत्--अकृक्षत् . चकर्ष चकर्षिथ चकृषिव . क्रष्टा कृष्वात् क्रक्ष्यति . कर्मणि कृष्यते अकर्षि अकृक्षाताम् अकृषाताम् . कृष्यः कर्षणीयः क्रष्टव्यः . क्रष्टा कर्षकः कर्षी कर्षन् कृष्यमाणः . क्रक्ष्यन् क्रक्ष्यमाणः . कृष्टः कृष्टिः कृष्ट्वा अनुकृष्य . कर्षः कर्षणम् . अनु + पूर्वस्थितस्य पदादेः उत्तरवाक्ये योजनार्थे अनुसन्धाने अनुषङ्गे सकश् अनुकर्षति . अनुकर्षशब्दे विवृतिः अप + हीनताकरणे स्वकालात् पूर्बत्र काले करणे च सकश् अपकर्षति अपकर्षसपिण्डनम् . अपकृष्टः . अपकर्षशब्दे विवृतिः अप + आ + निवर्तने सकश् . %% रषुः . अभि + आभिमुख्येन कर्षणे सकश् अभिकर्षति . अव + अधःस्थतया कर्षणे सकश् . अवकर्षति आ + विषयान्तरतोनयने सकश् . आकर्षति उद् + अतिशायने प्राधान्यप्रापणे स्वकालात् उत्तरकालकरणे आकर्षणे च सकश् . उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे रामाश् लश् 38, 14 . उत्कर्षशब्दे विवृतिः निस् + निर् + निस्मारणे निश्चये च सकश् . निष्कर्षति %% रघुः . तदयं निष्वर्षः प्र + अतिशयेन कर्षणे उत्तमतावाने सकश् प्रकर्षति प्रकृष्टः प्रकर्षः पाधान्थभवने अकश् %% रामाश् सुश् 1, 1, सम् + सम्यक्र्षणे सकश् सङ्कर्षणम् . सम् + आ + सम्यक्तया दूरपर्यन्तनयने सकश् . समाकर्षति समाकर्षी . कृषधातुर्न्यादिपाठात् द्विकर्मकः . कर्षणञ्च भूमिसंयोजनेन बलेन देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः तेनास्य द्विव्यापारबोधकतया द्विकर्मकत्वम् . ग्राममजां कर्षति इत्यादौ अकथितञ्चेत्यादि पाश् अजादेः कर्मत्वम् . अत्र प्रधाने कर्मण्येव वाच्ये लकारादयः . %% भर्तृहर्युक्तेः . अजा ग्रामं कृष्यते . विलेखनञ्च विदारणं तत्रार्थे न द्विकर्मकतेति भेदः ## त्रिश् कृष--क्वुन्! 1 कर्षके कृषिशब्दे उदाश् . 2 फाले नश् मेदिश् . 2 वृषे पुश् हेमश् . ## नश् कृष--करन् . कृशरशब्दार्थे पृषोश् कृसरोऽप्यत्र केचित् ## त्रिश् कृष--वाश् आनक् . कर्षके कृषिशब्दे udà0 ## स्त्री कृष--इक् . शस्योत्पादतार्थं भूमिकर्षणरूपेवैश्यवृत्तिभेदे अमरः कृषिकम्म प्रकारादि कृषिपराशरे दर्शितं यथा तत्रादौ कृषिप्रशंसा %% . अथ कृषेः स्वयमवेक्ष्यतोक्तिः %% . अथ चान्ये मुनयआहुः %% . अथ वाहपोषणादिप्रकारः . %% . अथ गोशालाविधानम् . गोशाला सुदृढा यस्य शुचिर्गोमयवर्जिता . तस्य वाहा विवर्धन्ते पोषणैरपि वर्जिताः . शकृन्मूत्रविलिप्ताङ्गा वाहा यत्र दिते दिने . निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः . पञ्चपञ्चायता शाला गवां वृद्धिकरी मता . सिंहस्याने कृता सैव गोनाशं कुरुते ध्रुवम् . सिंहगेहेऽर्षितां चैव गोशालां कुरुते यदि . प्रमादान्मन्दबुद्धित्वात् गवां नाशोभवेत्तदा . तण्डुलानां जलञ्चैव तप्तमण्डं झषोदकम् . कार्पासास्थितुषञ्चैव गोस्थाने गोविनाशकृत् . सम्मार्जनीञ्च मुसलमुच्छिष्टं गोनिकेतने . कृत्वा गोनाशमाप्नोति तथा तत्राजबन्धने . गोमूत्रजालकेनैव तत्रावस्करभोचनम् . कुर्वन्ति गृहमेधिभ्यस्तत्र का वाहवासना . विलब्धिं गोमयस्यापि रविभौमशनेर्दिने . न कारयेत् भ्रमेणापि गोवृद्धिं यदि वाञ्छति . वारत्रयं परित्यज्य दद्यादन्येषु गोमयम् . विलभ्य शनिभौमेषु गवां हानिकरः स्मृतः . श्लेष्ममूत्रम्रीषाणि पङ्कानि च रजांसि च . न पतन्ति गवां यत्र तत्र लक्ष्मीः स्थिरा भवेत् . सन्ध्याकाले च गोस्थाने दीपो यत्र न दीयते . स्थानं तत् कमलाहीनं वीक्ष्य क्रन्दन्ति गोगणाः . हलमष्टगवं धर्म्यं षड्गवं व्यवसायिनाम् . चतुर्गवं नृशंसानां द्विगवञ्च गवाशिनाम् . नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम् . नित्यञ्च त्रिहले भक्तं नित्यमेकहले ऋणम् . आत्मपोषणमात्रन्तु द्विहलेन च सर्वदा . पितुदेवातिथीनाञ्च पुष्ट्यर्थं सो' क्षभो भवेत् . अथ गोपर्वकथनम् %% . अथ गवां यात्राप्रवेशकालादि . पूर्वात्रयं धनिष्ठाच इन्द्राग्निसौम्यवारुणाः . एते शुभप्रदा नित्यं गवां यात्राप्रवेशयोः . उत्तरात्रयरोहिण्यां शिनीवाली चतुर्दशी . पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च . गवां यात्रां न कुर्वीत प्रस्थानं वा प्रवेशनम् . पशवस्तस्य नश्यन्ति ये चान्ये तृणचारिणः . अर्कार्किकुजवारेषु नवां यात्राप्रवेशयोः . गमने गोविनाशः स्यात् प्रवेशे गृहिणो बधः . अथ गोमयकूटोद्धारः %% . अथ हलसामग्रीकथनम् %<ईशा युगो हलस्थाणुर्णिर्योल स्तस्य पाशिका . अड्डचल्लश्च शौलश्च पच्चनी च हलाष्टकम् . पञ्चहस्ता भवेदीशा स्थाणुः पञ्चवितस्तिकः . सार्द्वहस्तस्तु निर्योलो युगः कर्णसमानकः . निर्योलपाशिका चैव अड्डचल्लस्तथैव च . द्वादशाङ्गुलमानो हि शौलोऽरत्निप्रमाणकः . सार्धद्वादशमुष्टिर्वा कार्या वा नवमुष्टिका . हढा पच्चनिका ज्ञेया लौहाग्रा वंशसम्भवा . आबन्धो मण्डलाकारः स्मृत पञ्चदशाङ्गुलः . योक्त्रं हस्तचतुष्कञ्च रज्जुः पञ्चकरात्मिका . पञ्चाङ्गुलाविको हस्तो हस्तो वा फालकः स्मृतः . अर्कस्य पत्रसटशी पाशिका च नवाङ्गुला . एकविंशतिशल्यस्तु विद्धकः परिकीर्तितः . नवहस्ता तु मदिका(मै)प्रशस्ता कृषिकर्मसु . इयं हि हलसामग्री पराशरमुनेर्मता . सुदृढा कर्षकैः कार्या शुभदा कृषिकर्मणि . अडढा युज्यमाना सा सामग्री वाहनस्य च . विघ्नं पदे पदे कुर्यात् कर्षकाले न संशयः>% . अथ हलप्रसारणकालादि %% . तथाच पराशरः . %% . अथ वीजस्थापनविधिः %% . तथाच गार्ग्यः %% . अथ वीजवपनविधिः %% . तथाच वराहः %% . अथ मदिकादानम् . %% . अथ धान्यरोपणविधिः %% . अथ धान्यकट्टनम् %<आषाढे श्रावणे चैव धान्यमाकट्टयेद्बुधः . अनाकृष्टन्तु यद्धान्यं यथा वीजं तथैव हि . भाद्रेच कट्टयेद्धान्यमवृष्टौ कृषितत्परः . भाद्रे चार्धफलप्राप्तिः फलाशा नैव चाश्विने . न बिलभूमौ धान्यानां कुर्यात् कट्टनरोपणे . न च सारप्रदानन्तु तृणमात्रन्तु शोधयेत्>% . अथ धान्यनिस्तृणीकरणम् %% . अथ भाद्रे जलमीचनम् %% . अथ धान्यव्याधिखण्डनमन्त्रः %% . मतान्तरे धान्यव्याघिखण्डनमन्त्रः %% हनूमन्तमाज्ञापन्त्वदः, अमुकग्रामे अमुकगोत्रस्य श्री अमुकस्य अखण्डक्षेत्रे भोम्भा--भोम्भी--पाण्डरमुखी--गान्धी--धूलिशृङ्ग्यादिरागच्छलेन त्रिपुटी नाम राक्षसी सप्त पुत्रानादाय विविधविघ्नं समाचरन्त्यवतिष्ठते, इदं मदीयशासनलिखनमवगम्य तां पापराक्षसीं सपुत्रबान्धवां वज्रदण्डाधिकलाङ्गूलदण्डैः खरतरनखरैश्च विदार्य दक्षिणसमुद्रे लवणाम्बुधौ खण्डशः प्रणिवेहि, यद्यत्र त्वया क्षणमपि विलम्ब्यते तर्हि त्वं केशरिणा पित्रा पवनेन मात्रा चाञ्जनया शप्तव्योऽसीत्यन्यथा नाहं प्रभुर्न त्वं भृक्ष इति ओं घ्रां घ्रीं घ्रः . इमं मन्त्रं विल्वकण्टकेन केतकीदले लिखित्वा मुक्तकेशेनादित्यवारे क्षेमस्यैशान्यां शस्यमध्ये मञ्जरीषु बन्धयेत् . पाटान्तरञ्च लिखित्वाऽलक्तकेनैतन्मन्त्रं शस्येषु बन्धयेत् . न व्याधिकीटहिंस्राणां भयं तत्र भवेत् कचित् . अथ जलरक्षणम् . आश्विने कार्तिके चैव धान्यस्य जलरक्षणम् . न कृतं येन मूर्खेण तस्य का शस्यवासना . यथा कुलार्यी कुरुते कुलस्त्रीपरिरक्षणम् . तथा संरक्षयेत् वारि शरत्काले समागते . अथ कार्तिकसंक्रान्त्यां नलरोपणम् %% . तत्र मन्त्रः . %% . अथ मार्गे मुष्टिग्रहणम् . %% . अथ मार्गे मेधिरोपणम् %% . अथ पौषे पुष्ययात्राकथनम् %% . आढकलक्षणम् %% . अथ धान्यस्थापनम् . हस्ते स्वातौ च पुष्यायां रेवत्याञ्च प्रजापतौ . यममूलोत्तरे सौम्ये मघायाञ्च पुनर्वसौ . जीवे सोमे भृगोर्वारे निधने क्रूरवर्जिते . मीनलग्ने शुभे ऋक्षे धान्यस्थापनमुत्तमम् . कृषिकर्तव्यतायां विशेषो वृहत्पराशरसंश् दर्शितोयथा अतःपुरं गृहस्थस्य कर्माचारं कलौ युगे . धर्मं साधारणं साक्षाच्चतुर्वर्णक्रमागतम् . युष्माकं सम्प्रवक्ष्यामि पाराशरप्रचोदितम् . षट्कर्मसहितोविप्रः कृषिवृत्तिं समाश्रयेत् . हीनाङ्गं व्याधिसंयुक्तं प्राणहीनञ्च दुर्बलम् . क्षुद्युक्तं तृषितं श्रान्तमनड्वाहं न वाहयेत् . स्थिराङ्गं नीरुजं तृप्तं शान्तं षण्डविवर्जितम् . अधृष्टं सबलप्राणमनड्वाहं तु वाहयेत् . वाहयेद्दिवसस्यार्धं पश्चात् स्नानं समाचरेत् . कुगवैर्न कृषिं कुर्यात्सर्वथा धेनुसंग्रहम् . बन्धनं पालनं रक्षा द्विजः कुर्यात्गृही गवाम् . वत्साश्च यत्नतो रक्ष्या वर्धन्ते ते यथाक्रमम् . न दूरे तास्तु मो क्तव्याश्चरणाय कदाचन . दूरे गावश्चरन्त्यो वै न भवनि शुभायनाः . प्रातरेव हि दोग्धव्या दुहाः सायं तथा गृही . दोग्धुर्विषर्यये नैव वर्धन्ते ताः कदाचन . अनादेयतृणं भुक्त्वा स्रवन्त्यनुदिनं पयः . तुष्टिकृद्देवतादीनां पूज्या गावः कथन्न ताः . यस्याः शिरसि ब्रह्मास्ते स्कन्धदेशे शिवः स्मृतः . पृष्ठे विष्णुस्तथा तस्थौ श्रुतयश्चरणेषु तु . या अन्या देवताः काश्चित्तस्या लोमसु ताः स्थिताः . सर्वदेवमयी गौस्तु तुष्येत्तद्भक्तितो हरिः . हरत्ति स्पर्शनात्पापं पयसा पोषयन्ति याः . प्रापयन्ति दिवं दत्ताः पूज्या गावः कथन्न ताः . यच्छफाहतभूमेस्तु उद्यतः पांशुसंचयः . प्रोथयेत् पुरुषस्येनो वन्द्या गावः कथन्न ताः . शकृन्मूत्रं हि यस्यास्तु पितुः पुनाति पातकम् . किमपूज्यं हि तस्या गोरिति पाराशरो' ब्रवीत् . गौरवत्सा न दोग्धव्या नचैव गर्भसन्धिनी . प्रसूता च दशाहार्वाग्दोग्धा चेन्नरकं ब्रजेत् . दुर्बला व्याधिसंयुक्ता पुष्पिता या द्विवत्सभूः . सा साधुभिर्न दोग्धव्या वर्णिभिः सुखमीप्सुभिः . कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः . कुलान्ते चलचित्तास्त्री कुलान्ते वन्धुविग्रहः . एकत्र पृथिवी सर्वा सशैलवनकानना . तथा गौर्ज्यायसी साक्षादेकत्रोभयतोमुखी . यथोक्तविधिना यस्ता वर्णैः पाल्यास्तु पूजिताः . पालयेत् पूजयन्नेताः स प्रेत्येह च मोदते . दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि . बन्धनीयास्तथैतास्तु न च प्राक्पश्चिमामुखाः . गोवृषवाजिशालायां सुतीक्ष्णं लोहदात्रकम् . स्थाप्यन्तु सर्वदा तस्यां गवि लुप्तविमोक्षणात् . नावो देयाः सदा रक्ष्याः पोष्याः पाल्याश्च सर्वदा . ताडयन्ति च ये पापा ये चाकर्षन्ति ता नराः . नरके पच्यन्तेऽङ्गानि श्वासेव च प्रपीडिताः . विसर्पन्तीं न दण्डेन पालकस्तां निवर्तयेत् . गच्छ गच्छेति तां ब्रूयान्मा माभैरिति वारयेत् . संस्पृशन् गां नमस्कृत्य कुर्यात्तान्तु प्रदक्षिणम् . प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा . त्रणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् . सोऽश्वमेधसमं पुण्यं लभते नात्र संशयः . पृथिव्यां यानि तीर्थानि समुद्राश्च सरांसि च . गवां शृङोदकस्नाने कलां नार्हन्ति षोडशोम् . कुतस्तेषां हि पापानि येषां गृहमलङ्कृतम् . सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम् . ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् . तिष्ठन्त्येकत्र मन्त्राणी हविरेकत्र तिष्ठति . गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्येवाः प्रतिष्ठिताः . गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः . सौरभेयास्तु तस्याग्रे पृष्ठतोऽप्यस्य ताः स्थिनाः . वसन्ति हृदये नित्यन्तासां मध्ये वसन्ति ये . ते पुण्यपुरुपाः क्षौण्वां नाकेऽपि दुर्लभाश्च ते . शृङ्गमूले स्थितो प्रह्मा शृङ्गमध्ये तु केशवः . शृङ्गाग्रे शङ्करं विद्यास्त्रयोदेवाः प्रतिष्ठिताः . शृङ्गाग्रे सर्वतीर्थानि स्यावराणि चराणि च . सर्वे देवाः स्थिता देहे सर्वदेवमयी हि गौः . ललाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः . कम्बलाश्वतरौ नागौ तत्कर्णे तु व्यवस्थितौ . स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ . दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः . सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः . ऋषयो रोमकूपेष्र प्रस्नावे जाह्नवीजलम् . कालिन्दी गोमये तस्या अपरा देवतास्तथा . अष्टाविंशतिदेवानां कोट्या लोमसु ताः स्थिताः . उदरे गार्हपत्योऽग्निर्हृद्देशे दक्षिणस्तथा . मुखे चाहवनीयस्तु चावसथ्यस्तु च कुक्षिषु . एवं यो वर्तते गोषु ताडने क्रोधवर्जितः . महतीं श्रियमाप्तोति स्वर्गलोके महीयते . कुल्यं तस्या न लङ्घेत पूतिगन्धं न वर्जयेत् . यावजिजघ्रति तद्गन्धं तावत्पुण्यं प्रवर्धते . यो गां पयस्विनीं दद्यात्तरुणीं वत्ससंयुताम् . शिवस्यायतनं दत्तं दत्तन्तेन च विश्वकम् . उक्षा गौर्वेधसा सृष्टा तस्य ह्युत्पादनाय च . तैरुत्पादितशस्येन सर्बमेतद्धि धार्यते . यश्चैतान् पालयेत् यत्नात् वर्धयेच्चैव यत्नतः . जगन्ति तेन सर्वाणि साक्षात् स्युः पालितानि च . यावद्गोपालने पुण्यमुक्त पूर्वमनीषिभिः . उक्ष्णोऽपि पालने तेषां फलं दशगुणं भवेत् . जगदेतद्धृतं सर्वमनडुद्भिश्चराचरम् . वृष एष ह्यतोरक्ष्यः पालनीयस्तु सर्वदा . धर्मोऽयं भूतले साक्षाद्ब्रह्मणा हितकारिणा . त्रैलोक्यधारणायालमन्नानाञ्च प्रसूतये . अनादेयानि घासानि विध्वंसन्ति सकामतः . भ्रमिता भूतलं दूरमुक्षाणङ्को न पूजयेत् . उत्पादयन्ति शस्यानि मर्दयन्ति वहन्ति च . आनयन्ति दवीयःस्थनुक्ष्णोवा कोऽधिको भुवि . स्कन्धेन दूराच्च वहन्ति मारमन्नादिकानां न च भक्षयन्ति . स्वीयेन जीवेन परस्य जीवं रक्षन्ति पुष्णन्ति विवर्धयन्ति . पुण्यास्तु गावो वसुधातले मां विभ्रत्यलं पृष्ठगगर्भभारम् . भारः पृथिव्या दशताडिताया एकस्य चाष्णो ह्यपि साधुवाचः . एकेन दत्तेन वृषेग येन दत्ता भवेयुर्दश सौरभेयाः . दाने ह्यपीयं धरणी समा नो तस्माद्वृषात् पूजितमस्ति नान्यत् . उत्पाद्य शस्यानि तृणञ्चरन्ति तदेव भूयः सकलं वहन्ति . म भारखिन्नाः प्रवदन्ति किञ्चिदहोवृषाद्धार्यति जीवलोकः . तृतीयेऽह्नि चतुर्थे वा यदेवोक्षा दृढोभवेत् . तदा नसा न भेत्तव्या नैव प्राग्दुर्बलस्य च . नासावेधनकीलन्तु खादिरं वाथ शइंशपम् . द्वादशाङ्गुलकङ्कार्यन्तज्ज्ञैस्त्रीणि समे च वा . शाला द्विपानां वृषगोहयानां तां याम्यदिग्द्वारवतीं विदध्यात् . सौम्यां ककुब्द्वारवतीं सुशीभान्तेषां शमिच्छन् हितमात्मनश्च . गावो वृषो वा हयहस्तिनो र्वा अन्ये ऽपि सर्वे पशवो द्विजेन्द्राः . याम्यामुखा नैव तु उत्तरादिङ्मुखांसकास्ते खलु बन्धनीयाः . शालाप्रवेशे वृषगोपशूना राजापि यत्नाद्धयकुञ्जराणाम् . होमञ्च सप्तार्चिषिशास्त्रयुक्तं कुर्याद्विधिज्ञो द्विजपूजनञ्च . लाङ्गलं तत् प्रवक्ष्यामि यत्काष्ठं यत्प्रमाणतः . हलीशायास्तथा मानं प्रतोदस्य युगस्य च . चत्वारिंशत्तथाचाष्टावङ्गुलानि कुहः (हलः) स्मृतः . अथापामोऽङ्गुलैर्भाज्यो हलीशावेधतश्च यः . षोडशैव तु तस्याधः षड्विंशति रथोपरि . वेधस्तथा च कर्तव्यः प्रमाणेन षडङ्गुलः . अष्टाङ्गुलमुरस्तस्य वेधादूर्ध्वं प्रकल्पयेत् . ग्रीवा दशाङ्गुला चोर्ध्वं हस्तग्राहो ततः स्मृतः . अङ्गुलैश्चाष्टभिस्तत् स्याद्वेधः स्यात् प्रतिहारकः . तस्यावस्ताद्यच्चत्वारि स वेधश्चतुरङ्गुलः . प्रतिहारी शुभा कार्या तद्वेधस्त्र्यङ्गुलो भवेत् . पञ्चाङ्गुलमुरस्तस्याः सीरस्येति विभाजनम् . पृथुत्वं शिरसोधार्यं हस्ततलप्रमाणकम् . अङ्गुलानि तया चाष्टौ उरसः पृथुता स्मृता . बन्ध द्बहिः प्रतीहारी षड्त्रिंशदङ्गुला भवेत् . सुतीक्ष्णा लोहपाल्यस्य उक्ता दामादिदारकृत् . न सीरं क्षीरवृक्षस्य न विल्वपिचुमर्दयोः . इत्यादीनां हि कुर्वाणो न नन्दति चिरं गृही . प्राञ्जला सप्तहस्ता तु हलीशा विदुषां मता . तस्याः(ईशायाः)वेधः सवर्णायाः कार्योनववितस्तिभिः . प्लक्षाक्षयोर्न तत्कुर्यात् कीर्तिघ्नौ तौ प्रकीर्तितौ . प्रमादतस्तु ताः कुर्वन् सशस्यो नश्यते गृही . नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्ति हि . चतुर्हस्तं युगं कार्यं स्कन्धस्थानेऽर्धचन्द्रवत् . मेषशृङ्ग्याः कदम्बस्य सालधवद्रुमस्य च . सम्या (सांपि)वेधाद्बहिः कार्या दशाङ्गुलप्रमाणिका . तन्माने च प्रबाली च तदन्तरदशाङ्गुलम् . प्रतोदविषमग्रन्थि र्वैणवश्च चतुःकरः . तदग्रे तु प्रकर्तव्या यवाकारा तु लोहवत् . हीनातिरिक्तं कर्तव्यं नैव किञ्चित्प्रमाणतः . कुर्यादनडुहां दैन्याददैन्यान्नरकं व्रजेत् . यथाऽभीष्टं यथाशोभं बाहकस्य प्रमाणतः . भूमेश्च कर्षणायालं तज्ज्ञाः सर्वं वदन्ति हि . योजन तु हलस्याथ प्रवक्ष्यामि यथा तथा . श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते . यत्र दिने तु बुध्येत तत्र कार्यं विजानता . यत्र कृत्यं हितं चापि पुण्यं वा मनसि स्मरेत् . तत्र विद्वान् द्विजश्रेष्ठः पुण्येऽह्नि तद्विधीयते . मातृश्राद्धं द्विजः कृत्वा यथोक्तविधिना गृही . द्रव्यकालानुसारेण कुर्वतो धर्मतः कृषिम् . प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत् . इन्द्राय च तथाश्विभ्यां मरुद्भ्यश्च तथा द्विजः . कुर्याद्बलिहृतिं विद्वान् उदकसञ्चयाय च . तथा कुमार्यै सीतायै अनुमत्यै तथा बलिम् . नमः स्वाहेति मन्त्रेण संवाञ्छन्नात्मनः शुभम् . दधिगन्धाक्षतैः पुष्पैः शमीपत्रैस्तिलैस्तथा . दद्याद्बलिं वृषाणाञ्च तथाज्यप्राशनं ततः . संघृष्य सीरफालाग्रे हेम्ना वा राजतेन वा . प्रलिप्य मधुसर्पिभ्यां कुर्याच्चैव प्रदक्षिणम् . अग्न्युक्ष्णोर्मण्डलं कुर्यात् कृत्वा सीरप्रवाहणम् . पुष्पं लाङ्गलकल्याणं कल्याणाय नमोऽस्त्विति . सीतायाः स्थापनं कुर्यात् पाराशरमृषिं स्मरन् . सीतां युञ्जत इत्याद्यैर्मन्त्रैः सीरं प्रवाहयेत् . दधिदूर्वाक्षतैः पुष्पैः शमीपत्रैश्च पुण्यदैः . सीतां पूज्य वशी भक्तैरक्तवस्त्रैर्विषाणके . सप्त धान्यानि चादाय प्रोक्ष्य पूर्वामुखो हली . तानि दत्त्वोक्षणः क्षेत्रे किरन् भूमीं कृषेद्विजः . न यवैर्न तिलैर्हीनं द्विजः कुर्याच्च कर्षणम् . तद्विहीनन्तु कुर्वाणं न प्रशंसन्ति देवताः . तिलमात्रच्युतं तोयं दक्षिणस्याम्पतेर्दिशि . तेन तृप्यन्ति पितरो यावन्न तिलविक्रयः . विक्रीणीते तिलान् यस्तु तर्पयेन्नर्षिदेवताः . विमुच्य पितरस्तन्तु प्रयान्तीव तिलैः सह . ऊषाजलं यवस्तम्बपत्रेभ्यो भूतले पतत् . पयोदधिघृताद्यैस्तु तर्पयेत् सर्वदेवताः . देवपर्ज्यन्यभूसीरयोगात् कृषिः प्रजायते . व्यापारात् पुरुषस्यापि तस्मात्तत्रोद्यतो भवेत् . शालीन् सशणकार्पासं वार्ताकुप्रभृतीनि च . वापयेत्सर्ववीजानि सर्ववापी न सीदति . चन्द्रक्षये पतिर्विप्रो यो युनक्ति वृषान् क्वचित् . तत्पञ्चदशवर्षाणि त्यजन्ति पितरो हि तम् . चन्द्रक्षये द्विजो विद्वान् यो भुङ्क्ते तु पराशनम् . भोक्तुर्मासार्जितं पुण्यं भवेदशनमस्य तत् . चन्द्रार्कयोस्तु संयोगे कुर्याद्यः स्त्रीनिषेवणम् . सरेतोभोजिनस्तस्य षण्मासं पितरोऽहिताः . चन्द्रक्षये च यः कुर्यान्नरस्तरुनिकृन्तनम् . तत्पर्णसङ्ख्यया तस्य भवन्ति भ्रूणहत्यकाः . वनस्पतिगते सोमे योऽप्यध्वानं व्रजेन्नरः . प्रभ्रष्टद्विजकर्माणं तं त्थजन्त्यमरादयः . वासांसीन्दुप्रणाशोयो रजकस्यामतिः क्षिपेत् . पिबन्ति पितरस्तस्य मासं वस्त्रजलन्तु तत् . सोमक्षये द्विजो याति यत्कालस्तु हुताशनम् . तदेव पितृशापाग्निदग्धो नरकमाविशेत् . अष्टमी कामभोगेन, षष्ठी तैलोपभोगतः . कुहूस्तु दन्तकाष्ठेन हिनस्त्यासप्तमं कुलम् . चन्द्राप्रतीतौः पुरुषस्तु दैवादद्यादगत्या यदि दन्तकाष्ठम् . नराधिराजैः सहितस्तु तेन घातः कृतः स्यात्पितृदेवतानाम् . तत्राभ्यज्य विषाणानि गावश्चैव वृषास्तथा . चरणाय विसृज्यन्ते आगतान्निशि भोजयेन् . य उत्पाद्येह शस्यानि सर्वाणि तृणचारिणः . जगत्सर्वं धृतं यैस्तु पूज्यन्ते किन्न ते वृषाः . येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत् . यद्रूपेण स्थितो धर्मः पूज्यन्ते किन्न ते वृषाः . पाल्याहि यत्नतस्ते वै वाहनीया यथाविधि . स याति नरकं घोरं यो वाहयत्यपालयन् . नाधिकाङ्गो न हीनाङ्गः पुष्पिताङ्गो न दूषितः . वाहनीयो हि शूद्रेण वाहयन् क्षयमाप्नुयात् . वर्जयेद्दुष्टदोषांश्च गावो वै दोहने नरः . पाल्या वै यत्नतः सर्वे पालयन् शुभमाप्नुयात् . अन्नार्थमेतानुक्षाणः ससर्ज परमेश्वरः . अन्नेनाप्यायते सर्वं त्रैलीक्यं सचराचरम् . अग्निर्ज्वलति चान्नार्थं वाति चान्नाय मारुतः . गृह्णाति चाम्भसां सूर्यो रसानन्नाय रश्मिभिः . अन्नं प्राणो बलं चान्न मन्नाज्जीवितमुच्यते . अन्नं सर्वस्य चाधारः सर्व मन्ने प्रतिष्ठितम् . सुरादीनां हि सर्वेषामन्नं वीजं परं स्थितम् . तस्मादन्नात्परं तत्त्वं न भूतं न भविष्यति . ट्यौः पुमान्, धरणी नारी, अम्मोवीजन्दिवश्च्युतम् . द्युधात्रीतोयसंयोगादन्नादीनां हि सम्भवः . आपोमूलं हि सर्वस्य सर्वमप सु प्रतिष्ठितम् . अतोऽमृतरसा ह्याप आपः शुक्रं बलं महः . सर्वस्य वीजमापो वै सर्व मद्भिः समावृतम् . सद्य आप्यायना ह्यापः आपो ज्येष्ठतरा ह्यतः . किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्ति मनुजादयः . न जीवन्ति विना तास्तु tasmàdàpã'mçtaü स्मृतम् . दत्तानि चाद्भिरेतस्यां किं न दत्तं क्षितौ भवेत् . तथान्नेन प्रदत्तेन सर्वं दत्तं भवेदिह . अतोऽप्यन्नार्थभावेन कर्तव्यं कर्षणं द्विजः . यथोक्तेन विधानेन लाङ्गलादिप्रयोजनम् . सीते! सौम्ये! कुमारि! त्वं देवि! देवार्चिते! श्रिये . सत्कृता हि यथा सिद्धा यथा मे सिद्धिदा भव . मरुत्सूनोर्विना नाम्ना सीतायाः स्थापनं विना . विनाभ्युक्षणरक्षार्थं सर्वं हरति राक्षसः . वापने लवने क्षेत्रे खले गन्त्रीप्रवाहणे . ऐष एव विधिर्ज्ञेयो धान्यानाञ्च प्रवेशने . देवतायतनोद्याननिपातस्थानगोव्रजान् . सीमाश्मशानभूमिञ्च घृक्षच्छायाक्षितिं तथा . भूमिं निखातयूपाञ्च अयनस्थानमेव च . अन्यामपि हि चावाह्यां न कर्षेत् कृषिकृत् धराम् . नोषरां वाहयेद्भूमिं वर्चाश्मकर्करीवृताम् . वाहयन्नप्रमत्तश्च न नदीपुलिनं तथा . यद्यसौ वाहयेल्लोभात् द्वेषाद्वापि हि मानवः . क्षीयते सो' चिरात्पापात् सपुत्रपशुबान्धवः . नरकं घोरतामिस्रं पापीयान् याति चैनसा . परकीयां योऽपहृत्य कृषिकृद्वाहयेद्धराम् . स भूमिस्थेन पापेन ह्यनन्तनरकं वसेत् . न दूरे वाहयेत् क्षेत्रं नचैवात्यन्तिके तथा . वाहयेन्न पथि क्षेत्रं वाहयन्दुःखभाग् भवेत् . क्षेत्रेष्वेवं वृतिं कुर्यात् यामुष्ट्रो नावलोकयेत् . न लङ्घयेत्पशुर्यां वा नाभीयाद्याञ्च शूकरः . बन्धश्च यत्नतः कार्यो मृगयुत्रासनाय च . अत्राप्युपद्रवं राजतस्करादिसमुद्भवम् . संरक्षेत्सर्वतो यत्नाद्यस्मात् गृह्णात्यसौ करात् . कृषिकृन्मानवस्त्वेवं मत्वा धर्मं कृषेर्ध्रुवम् . अनवद्यां शुभां स्निग्धां जलावगाहनक्षमाम् . निम्नां हि वाहयेद्भूमिं यत्र विश्रमते जलम् . वाहयेत्तु जलाभ्यर्णे पुष्टे ससेकसम्भवे . शारदमुच्चकैःस्थाने कलम्बं वापयेद्धली . अर्धाप्तकासु कार्पासं तदन्यत्र तु हैमनम् . वसन्तग्रीष्मकालीयमप्सु स्निग्धेषु तद्विदः . केदारेषु तथा शालीन् जलोपान्तेषु चेक्षवः . वृन्ताकशाकमूलानि कन्दानि च जलान्तिके . वृष्टिविश्रान्तपानीयक्षेत्रेषु च यवादिकान् . गोधूमांश्च मसूरांश्च खल्वान् खलु कुलत्थकाः . समस्निग्धेषु चोप्यानि भूमीजीवान् निजानता . तिला बहुविधाश्चोप्या अतसीशणमेव च . मृदम्बुजं जगत्सर्वं वापयेत्कृषिकृन्नरः . संपश्येच्चरतः सर्वान् गोवृषादीन् स्वयङ्गृही . चिन्तयेत्सर्वमात्मानं स्वयमेव कृषिं व्रजेत् . प्रथमं कृषिबाणिज्यं द्वितीयं योनिषोषणम् . तृतीयं विक्रयः प्रोक्तश्चतुर्थं राजसेवनम् . नखैर्विलिखने यस्याः ब्रूयुर्दोषं मनीषिणः . तस्याः सीरविदारेण किन्न पापं क्षितेर्भवेत् . तृणैकच्छेदमात्रेण प्रोच्यते क्षयमायुषः . असङ्ख्यकन्दनिर्वासादसङ्ख्यातम्भवेदघम् . यत्सेचनात् कीटवध स्तथा सङ्कर्षणादपि . अंहः कुक्वुटिकानाञ्च तदंहः कृषिजीविनाम् . बधकानाञ्च यत्पापं यत्पापं मृगयोरपि . कदर्याणाञ्च तत्पापं तत्पापं कृषिजीविनाम् . वर्णानाञ्च गृहस्थानां कृषिवृत्त्युपजीविनाम् . तदेनसो विशुद्ध्यर्थं प्राह सत्यवतीपतिः . द्वादशो नवमो वापि सप्तमः पञ्चमोऽपि वा . धान्यभागः प्रदातव्यो देहिनः क्षेत्रिणा ध्रुवम् . अश्मर्यद्यूतभूमौ च विट्पतिः क्षेत्रभुग्भवेत् . एकैकांशापकर्म स्याद्यावद्दशमसप्तमौ . ग्रामेशस्य नृपस्यापि वर्णिभिः कृषिजीविभिः . स स भागः प्रदातव्यो यतस्तौ कृषिभागिनौ . व्यूढौ त्व श्व्यर्यमात्राया deyoü'÷aþ स्याच्चतुर्दशः . एकैकांशाप कर्म स्यात् यावद्दशमसप्तमौ . ब्राह्मणस्तु कृषिं कुर्वन्वाहयेदिच्छया धराम् . न किञ्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभुर्यतः . ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृजदादितः . तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि . पशुपाल्याशनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः . द्विजदास्याय पण्याय पद्भ्यां शूद्रमकल्पपत् . यत्किञ्चिज्जगतीसस्थं भूगेहाश्च गजादिकम् . स्वभावेनेह विप्राणां ब्रह्मा स्वयमकल्पयत् . ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ . न तयोरन्तरं किञ्चित्प्रजा धर्मेण रक्षयेत् . तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम् . ग्रामेशस्य नृपस्यापि किञ्चिन्मात्रमसौ बलिम् . अथान्यत्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम् . संशुद्धः कर्षकोयेन स्वर्गलोकमवाप्नुयात् . सर्वसत्वोपकाराय सर्वत्र कृषिकृन्नरः . कुर्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत् . सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः . मनुष्याणान्तु पोव्याय कृषिं कुर्यात् कृषीबलः . वयांसि चान्यसत्वानि क्षुत्तृष्णातो विमोचयन् . विमुक्तः सर्वपापेभ्यः स्कर्लोकस्तमवाप्नुयात् . चतुर्दिक्षु खले कुर्यात्प्राच्यामतिघनावृतिम् . सैकद्वारपिधानञ्च पिदध्याच्चैव सर्वतः . खरोष्ट्राजोरणादोंस्तु विशतस्तु निवारयेत् . शूकरान् श्वशृगालादिकाकोलूककपोतकान् . त्रिसन्ध्यं प्रोक्षणं कुर्यात् दानीयाभ्युक्षणाम्बुभिः . रक्षा च भस्मना कुर्याज्जलधाराभिरक्षणम् . त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं स्मरन् . प्रेतभूतादिनामानि न वदेच्च तदग्रतः . सूतिकागृहवत्तत्र कर्तव्यं परिरक्षणम् . हरन्त्यरक्षितं यस्मात् रक्षांसि सर्वमेव हि . प्रशस्तोदिनपूर्वाह्णो नापराह्णेन सन्ध्ययोः . धान्योन्मानं सदा कुर्यात्सीतापूजनपूर्वकम् . यजेत खलभिक्षाभिः खलेरोहिण्यएव हि . भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम् . खलयज्ञाः पक्षिणां वै ब्रह्मणा निर्मिताः पुरा . भागधेयमथो कृत्वा तां गृह्लन्तीह मात्रिकाम् . शतकृत्वादयो देवाः पितरः सोमपादयः . सनकादिमनुष्याश्च येचान्ये दक्षिणाशनाः . तानुद्दिश्य च विप्रेभ्यो दद्याच्च प्रथमं हली . विवाहे स्वलयज्ञे च संक्रान्तौ ग्रहणेषु च . पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम् . अन्येषामर्थिनां पश्वात्कारुकाणा पुनः पुनः . दीनानामप्यनाथानां कुष्ठिनां कुशरीरिणाम् . क्लीवान्धवधिरादीनां सर्वेषामपि दीयते . वर्णानां पतितानाञ्च द्युदृग्भूतानि तर्पयेत् . चाण्डालानां श्वपाकानां प्रीत्यात्थुच्चावचा ददत् . ये केचिदागतास्तत्र पूज्यास्ते विधिवद्द्विजाः . स्तोकशः सीरिमिः सर्वे वर्णिभिर्गृहमेधिभिः . दत्त्वा त्वनृतया वाचा क्रमेणाथ विसर्जयेत् . तत्कृत्वा स्वगृहं गच्छेच्छ्राद्धमभ्युदयं चरेत् . शरद्धेमन्तवसन्तनवान्नैः श्राद्धमाचरेत् . नाकृत्वा तत्तदश्नीयादश्नंस्तदघमश्नुते . कृष्या तूत्पाद्य धान्यानि खलयज्ञं समाप्य च . सर्वसत्वहितोद्युक्त इहामुत्र सुखी भवेत् . कृषेरन्योत्त धर्मं न लभेत् कृषितोऽन्यतः . न सुखं कृषितोऽन्यत्र यदि धर्मेण कर्षति . अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते . अनातिथ्यञ्च दुःखित्वं दुर्मनो न कदाचन . निर्धनत्वमसभ्यत्वं विद्यायुक्तस्य कर्हिचित् . अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हिचित् . वदन्ति कवयः केचित् कृष्यादीनां विशुद्धये . लाभस्यांशप्रदानञ्च सर्वेषां शुद्धिकृद्भवेत् . प्रतिग्रहचतुर्थांशं बणिग्लाभं तृतीयकम् . कृषितो विंशतिञ्चैव ददतो नास्ति पातकम् . राज्ञो दत्त्वा च षड्भागं देवतानां च विंशकम् . त्रयस्त्रिंशञ्च विप्राणां कृषिकर्मा न लिप्यते . कृष्या समुत्पाद्य यदिकानि घान्यानि भूयांसि, मखं विधाय . मुक्तो गृहस्थोऽपि पराशरेण तस्यामयः कश्चिदवादि दोषः . देवा मनुष्याः पितरश्च सर्वे साध्याश्चयक्षाश्च सकिन्नराश्च . गावो द्विजेन्द्राः सह सर्वसत्वैः कृषां न तृप्तानि मनाग् दुरेति . यश्चैतदालोच्य कृषिं विदध्यात् लिप्येत पापैर्न स भूभवैश्च . सीरेण तस्यापि विदारितापि स्याद्भूतधात्री वरदानदात्री . षट् कर्माणि कृषिं ये तु कुर्युर्ज्ञानविधिं द्विजाः . ते सुरादिवरप्राप्ताः स्वर्गलोकमवाप्नुयुः . षट्कर्मभिः कृषिः प्रोक्तो द्विजानां गृहमेधिनाम् . कृषिकार्मारम्भमुहूर्तादि मुश् चिश् पीश् धाश् दर्शितं यथा %% मूश् मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविंशतिनक्षत्रैर्हलप्रवहणं हलप्रवृत्तिं कुर्यात् यदाह नारदः %% . विशेषमाह श्रीपतिः %% . नीरोगाः षीडारहिता मुष्का वृषणास्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः . उक्तञ्चैतत् वृषाणां वृषणास्तु फलरूपा अतस्तादृशैर्वृषैः कृतं कर्षणं सफलं स्यात् चूर्णितवृषणैर्वृषैः कृतं कर्षणं निष्फलमेव भवति . तथाऽर्कं सूर्यवारं शनिवारं विना त्यक्त्वान्यवारेषु चन्द्रमङ्गलबुध वृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम् . उक्तञ्च व्यवहारतत्त्वे %% . अथ सामान्यतोलग्नशुद्धिः तत्र पापग्रहैर्हीनबलैर्निर्बलैरुपलक्षिते लग्ने विधौ चन्द्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः . तत्र विधौ चन्द्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्नस्थे च सति हलप्रवहणं शुभम् . उक्तञ्च रक्तमालायाम् %<शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसितभौमभास्करैः . आश्रिते शशिनि वारिभोदये लग्नवर्तिनि गुरौ कृषिक्रिया>% . कश्यपोऽपि %% . अथ विशेषतो लग्नशुद्धिः तत्र सिंहे धटे कुम्भे कर्के अजे मेषे एणे मकरे धटे तुलायाम् एषु लग्नेषु कृषिकर्म न शस्तं यतस्तत्क्षयकरं पीडाकरं तथा रिक्तासु चतुर्थीनवमीचतुर्दशीषु षष्ठ्याञ्च क्षयकरं तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तं कृषिकर्म . उक्तञ्च ज्योतिःसारसागरे %% . चतुर्थ्यामपीदं फलं ध्येयम् . अथ वीजोप्तिमुहूर्तफणिचक्रहलचक्राणि शार्दूलविक्रीडितेनाह एतेष्विति . श्रुतिः श्रवणः बारुणं शततारका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभिर्नक्षत्रैर्विनैतेषु पूर्वोक्तननक्षत्रेषु मूलमवाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु बीजोप्तिर्वीजवपनं शुभम् . उक्तं च रत्नमालायाम् %% . वसिष्ठेनाप्येतावन्त्येव नक्षत्राण्युक्तानि %% . कौणपोमूलम् नारदेनाप्युक्तानि %% . कश्यपेनापि वसुवायुभनैरृत्यक्षिप्रध्रुवमृदूडुषु . सीतां स्मृत्वाथ वीजोप्तिरत्युत्कृष्टफलप्रदा . अत्र मवा नोक्ता अत्र भौमोमङ्गलवारोनिषिद्धः अर्थात् सूर्यचन्द्रवुधगुरुशुक्रशनीनां वारेषु बीजोप्तिःशुभा . नेष्टा कृषिरित्यती नकारोऽत्रानुवर्तते तेन बीजोप्तिर्नेष्टेत्यर्थः . अत्र कालविशेषनिषेधोराज मार्तण्डे %% . राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्निमस्तके स्थाप्यं धान्यनाशकरं भवति . ततस्त्रयं गले स्थाप्यं कज्जलाय श्यामिकासम्पादकंस्यात् . ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तन्दुलत्वकरं स्यात् ततो' वशिष्टं बहिर्नक्षत्रपञ्चकं धान्यनाशकरं स्यात् . रत्नमालायाभपि %% . अत्रकेचित् . फणिभात् सूर्यनक्षत्रादितिव्याचख्युस्तत्र युक्तिः %% इति स्वरोदयवाक्यैक वाक्यत्वात्, तन्न नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् %% कश्यपोक्तेश्च . %% इति तु स्वरोदयवचनं वीजरोपणविषयम् . तत्र लग्नशुद्धिमाह वसिष्ठः %% अथ हलप्रवहणे चक्रमुच्यते हलेइति हले हलचक्रेऽर्कोज्झितात्सूर्यभुक्तान्नक्षत्रात्क्रमेण त्रीणि नक्षत्राणि असन्ति अशुभफलानि . ततोऽष्ट भानि सन्ति शुभफलदानि ततो नव भान्यसन्ति ततोऽष्टौ भानि सन्ति यथा सूर्य अर्द्रायां भुक्तभं मृगः तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि . ततः पुष्पाश्लेषामघापूर्वफाग्लुनीहस्तचित्रास्वातीनक्षत्राणि शुभानि . ततो विशाखानुराधाज्येष्ठामूल पूर्वाषाढोत्तरषाढाभिजिच्छवणधनिष्ठानक्षत्राणि अशुभानि . ततः शततारकापूर्वभाद्रपदोत्तरभाद्रपदारेवत्यश्विनीभरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि . एवमष्टाविंशतिर्भानि भवन्ति यदाह वसिष्ठः %% इति . अर्केण गतं भुक्तम् आगरं भीग्यं सस्थमाक्रान्तम् एतद्भत्रितयं नेष्टं तत्त उभयतःषोडशधिष्ण्यं इष्टं यथा सूर्यभुक्तभात् प्राक्तनान्यष्टौ शभानि सूर्यभोग्यभादग्रेतनानि शुभानि स्युरित्यर्थः . शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टम् एव मत्राप्यष्टाविंशतिर्भानि . नारदोऽपि %% पार्श्वस्थपञ्चकम् . शूलत्रयेऽपि नवकं मरणायान्यपञ्चकम् . श्रियै पुच्छे त्रयं श्रेष्ठंस्याच्चक्रे लाङ्गले शुभम् इति . अम्यार्थः हलप्रवहणसमये सूर्यमुक्तनक्षत्रान्नक्षत्रत्रयं वृषनाशाय स्यात् . तदग्रे नक्षत्रयं लक्ष्म्यै स्यात् तदग्रे पार्श्वनक्षत्रपञ्चकं सौख्याय स्यात् तदग्रे शूलत्रयगतं नक्षत्रनवकं मरणाय स्यात् तदग्रेऽन्यत् पार्श्वस्थपञ्चकं श्रियै स्यात् तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफलमिति . अनेनापि प्रकारेण मृगादीनि तान्येवाशुभाशुभानिं सम्भवन्ति . तत्र हलचक्राकृतिर्लिख्यते तत्र कश्यपः %% पीश् धाश् अत्र विशेषः ज्योश् तश् तत्र कूर्मचक्रशब्दे दर्शितात् ज्योश् तश् वाक्यात् परग्रन्थो यथा कूर्माङ्गस्थदेशानाह . %% . देवलः . %% तीर्थयात्राव्यतिकेणेति द्रष्टव्यमिति मिताक्षरा . व्यासः %% . तत्र ग्रामादिषु स्वनामफलम् . ज्योतिषे %% . व्यासः %% . मत्स्यपुराणे %%! अथ लाङ्गलचक्रं स्वरोदये %% . अथ वीजोप्तिचक्रम् . %% . सूर्यभात् सूर्यभुज्यमाननक्षत्रात् त्रिनाड्येकान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामारभ्य गणयेत् . त्रिनाडीषु अश्विनीभरणीकृत्तिका दत्त्वा रोहिणी बहिः कार्या मृगार्द्रापुनर्वसुमानि त्रिनाडीषु दत्त्वा पुष्योवहिः कार्यः एवं क्रमेणान्या लेख्याः . चोचकं शस्यशून्यताम् . ईतयः . %% वीजोप्तिः सम्भवः कारणमस्येति व्युत्पत्तिभाश्रित्य वीजरोपविषयमिति पीश् वाश् स्थितम् . %% . दीपिकायाम् %% . भीमपराक्रमे %% . कृत्यचिन्तामणौ बलभद्रः %% . राजमार्तण्डे %% . देवलः गुरुसोमसूर्यशुक्राःक्षेम्याः सम्पत्कराः शुभाः . बुधार्किभूमिपुत्त्राश्च न भवन्ति फलप्रदाः . हन्ति मेषः पशून् सर्वान् स्वभावेनाथ वृश्चिकः . कर्कटे न भवेत् सौख्यं तुलायां न प्ररोहति . केशरी शस्यघाती स्यात् पार्थिवोपद्रवं धनुः . मकरे चैव कुम्भे च भयमेव विनिर्दिशेत् . गोस्त्रीमन्मथमीनेषु शस्यं सम्पद्यते महत् . प्रशस्ते चन्द्रतारे च शुचिः शुक्लेन वाससा . स्नात्वा गन्धैश्च पुष्पैश्च पूजयित्वा विधानतः . पृथ्वीञ्च ग्रहसंयुक्तां पूजयित्वा प्रजापतिम् . अग्निं प्रदक्षिणीकृत्य दीयते भूरिदक्षिणा . कृष्णौ वृषौ नियोक्तव्यौ नवनीतैर्घृतेन वा . मुखपार्श्वं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत् . उत्तराभिमुखोभूत्वा क्षीरेणार्घ्यं प्रदापयेत् . ततः शुभकरः श्रीमान् कृषिकर्म समाचरेत् . वर्जयेद्भग्नशृङ्गञ्च क्षुरभग्नञ्च वर्जयेत् . विकलं छिन्नलाङ्गूलं कपिलं वृषभं तथा . हलप्रवाहणं कार्यं नीरुग्भिः कृषिकर्मकैः . हलादिभिर्दृढैः क्षेमं कुदृढैर्न शुभं वदेत् . वृषभायदि मुह्यन्ति तस्य विघ्नप्रदा भवेत् . कृषिरिति शेषः . %% . समीने योक्त्रबन्धनकाष्ठद्वये . %% . कृत्यरत्नाकरे ब्रह्मपुराणम् %% . काश्मीरा पृथ्वी . %% . तथा %% सीता लाङ्गलपद्धतिः . युगं युगकाष्ठम् . %% . तथा . %% . वीजवपनं प्राजापत्यतीर्थेन यथाह हारीतः %% इति . होमतर्पणे लाजहोमसनकादितर्पणे . राजमार्तण्डे पराशरः %% . %% . ज्योतिषे %% . निशा हरिद्रा . कोविदारकोरक्तकाञ्चनः . %% . दानरत्नाकरे देवीपुराणम् ये च पापा दुराचाराः श्रीतरुच्छेदकारिणः . तेऽप्यवीच्यादिनरके पच्यन्ते ब्रह्मणोदिनम् . मृतास्ते जीव्यमानास्तु ब्रह्मघ्नाः कीर्तिता भुवि . तस्मिन् देशे भयं नित्यं राजानोन चिरायुषः . नच नन्दत्ययं लोको यत्र श्रीफलभेदिनः . श्रीतरुर्विल्वः . लिखित्वा लक्तकेनापि मन्त्रं शस्येषु बन्धयेत् . न व्याविकीटहिंस्राणां भयं तत्र भवेत् क्वचित् . %% . इति शस्येषु बन्धयेत् %% शुश् तश् पुश् . वा ङीप् कृपीत्यप्यत्र . स्वार्थे क कृषिकाप्यत्र स्त्री . आधारे कि . भुवि 2 . कृषिर्भूवाचकः शब्द भाश् . कृष्णशब्दे दृश्यम् ## पुश् कृष--किकन् . फाले अमश् कर्षके त्रिश् . ## त्रिश् कृत्या जीवति जोव--णिनि . स्वयमखयं वा कृतया कृषिवृत्त्या जीविनि स्त्रियां ङीप् . ## पुश् कृषिकर्तव्यताविधायकपराशरमतानुमारिनिबन्धमेदे . @<[Page 2210b]>@ ## त्रिश् कृषिरस्त्यस्य वृत्तित्वेन वलच् दीर्घः . कर्षके कृषिजीविनि . %% भाश् सश् 5 a0 ## पुश् अव्युत्पन्नं प्रातिपदिकम् . शिवे त्रिकाण्डशेषः ## त्रिश् कृष--कर्मणि क्त . 1 कृतकर्षणे क्षेत्रादौ %% मनुः कृष्टपच्यः भावे क्त . 2 कर्षणे नश् %% याश् . ततः दृढाश् भावे इमनिच् ॠतोरः . क्रष्टिमन् कृष्टत्वे कर्षणे pu0 ## त्रिश् कृष्टे क्षेत्रे स्वयमेव पच्यते पच--कर्मकर्तरि क्यप् . कृष्टक्षेत्रे--स्वयमेव पच्यमाने धान्यादौ %% भागश् 7 . 12 . 17 . वानप्रस्थधर्मोक्तौ . शुद्धकर्स्पणितु ण्यदेव %% सिश् kau0 ## पुश् कृष--कर्तरि क्तिच् भावे क्तिन् वा . 1 पण्डिते अमरः 2 जनमात्रे निरुश् %% çø 6 . 18 . 2 %% çø 8 . 6 . 4 .. %% bhàø %% çø 6 . 45 . 16 3 कर्षणे स्त्रीश् त्रिकाश् 4 आकर्षणे च ## त्रिश् कृष्टे क्षेत्रे उप्तः . कृतकर्षणक्षेत्रे--कृतवपने ओषध्यादौ %% bhàø àø 98 aø . ## puø कृष--नक् . भगवतोऽवतारभेदे वासुदेवे 1 देवकीनन्दने . %% इत्युक्ते 2 परब्रह्मणि, 3 वेदव्यासे, 4 अर्जुने मध्यमपाण्डवे च . कृष्णवर्णत्वात् 5 कोकिले, विश्वः 6 काके, मेदिश् करमर्दके (करमचा) 7 वृक्षे, शब्दरश् 8 नीले, वर्णे 9 तद्वति त्रिश् अमरः 10 कालागुरुणि राजनिश् . 11 अशुभकर्मणि च नश् . कृष्णकर्मा अमरः 12 द्रौपद्यां, 13 नीलीवृक्षे, 14 पिप्पल्यां, 15 द्राक्षायां, स्त्री मेदिश् 16 नीलपुनर्नवायाम्, 17 कृष्णजीरके, 18 गाम्मार्या 19 कटुकायाम्, 20 साविराभेदे 21 राजसर्षपे, राजनिश् 22 पर्पट्यां, भावप्रश् . 23 काकोल्यां, 24 सोमराज्याञ्च स्त्री टाप् जटाश् कृष्णवर्णत्वाच्च तासां तथात्वम् 25 धनमेदे नश् कृष्णधनशब्दी विवृतिः . 26 नीलाञ्जने, 27 लौहे, 28 मरिचे च पुश् जटाधरः . तत्र भगवदवतारविशेषः %% ब्रह्मपुश् . वसुदेवदेवक्यौ च कश्यपादिती . तौ च वरुणस्य गोहरणात् ब्रह्मणः शापेन गोपालत्वमापतुः . यथाह हरिवंश् 56 अश् %% इति विष्णुं प्रति ब्रह्मोक्तिः . ताभ्यां तस्योत्पत्तिकथा च तत्र 60 अश् यथा %% . ततोऽनतिदूरे %% . यथा रूपेण तस्याविर्भावस्तथा रूपं भागश् 103 अश् वण्णितम् %% . इत्याविर्भार्व वर्णयित्वा %% . इत्थं देवक्याः प्रार्थने तां सान्त्वयित्वा तस्य प्राकृतरूपधारणं तत्रैवोक्तं यथा इत्युक्त्वा तां हरिस्तूष्ण्णीं भगवानात्ममायया . पित्रोः संपश्यतोरेव बभूव प्राकृतः शिशुः . एवञ्च चतुर्भुजरूपेणोत्पत्तावपि प्राकृतरूपत्वोक्त्या तस्मादनन्तरं द्विभुजत्वमिति वैष्णवा मन्यन्ते . गीतायान्तु %% इति भारतयुद्धकाले तस्य चतुर्भुजत्वकीर्तनात् चतुर्भुजत्व मेवासीत् शङ्खचक्राद्यायुधशून्यत्वेन प्राकृतत्वमिति तु युक्तमुत्पश्यामः . तस्येदानीं जन्मसमयोनिरूप्यते प्रागुक्तब्रह्मपुश् कलौ जातत्वाभिधानात् कलियुगएवास्य प्रादुर्भावः . यदि च एकैकमन्वन्तरे बहवः कलयः सम्भवन्ति तथापि वर्तमानवैवस्वतमन्वन्तरे अष्टाविंशतिमे महायुगे यः कलिस्तत्रैवाभिर्मूतः . तत्रापि ज्योतिर्निबन्धे %% ग्रहाणां विशेषराश्यवस्थानकाले तस्याविर्भावोक्तेः तादृशसमयस्य च कलेः 647 वर्षेषु गतषु सम्भवः कलौ ततः पूर्वं तादृशसमयासम्भवात् . राजतरंङ्गिण्यां च %<शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले . कलेर्गतेषु वर्षाणाम भयन् कुरुपाण्डवाः>% इत्यनेन कलेः 653 वर्षेषु गतेषु तत्समकालीनयोः कुरुपाण्डवयोरुत्पत्तिरुक्ता अतस्तस्यापि तत्कालोत्पत्तिकत्वम् . तदवतारचरितं च हरिवंश् 42 अश् वर्णितं यथा %% . तस्य च कृष्णनामता गर्गेण तथा नामकरणात् यथाह भागश् 10 . 8 . 9 %<आसन् वण्णास्त्रयोह्यस्य ग्रह्णतोऽनुयुगं तनूः . शुक्लोरक्तस्तथाऽपीत इदानीं कृष्णतां गतः>% इति अपीतः श्याम इत्यर्थः भागश् 11 अश् युगावतारे द्वापरे श्याममूर्तित्वोक्तेः यथा %% . अस्य तन्नामनिर्बचनं च भाश् उश् 69 अश् %% कल्पभेदेऽपि वैवस्वतमनोरष्टाविंशतिमे युगे युगे तस्याभि भांवः अतएव छाश् उश् कल्पभेदादिप्रायेणैव %% इत्युक्तम् . वस्तुतस्तस्य भगवदवतारात् भिन्नत्वमेव तस्य घोराङ्गिरसशिष्यत्वोक्तेः . परमेश्वरस्य तथात्वासम्भवात् . अतस्तन्नाम्नि 29 अपरस्निन्नेव कृष्णशब्दस्य वृत्तिः . %% पुराश् . अर्जुनस्य तन्नामनिर्वचनं भाश् विश् 44 अश् . %% च . व्यासस्य कार्ष्ण्यात्तथात्वम् %% bhàø àø 105 aø . कृष्णस्येदम् अण् कार्ष्ण तत्सम्बन्धिनि त्रिश् %% bhàø àø 1 aø ukte . apatye tu i¤ . कार्ष्णि तदपत्ये पुंस्त्री . चन्द्रह्रासकरप्रथमादिपञ्चदशकलाक्रियारूपे प्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मके 30 कालभेदे अर्धमासे %% तिश् तश् षट्त्रिश् . इन्दुकलाक्षयप्रकारः इन्दुशब्दे 611 पृश् उक्तः . तदुपलक्षिते 31 पितृयाने %<शुक्लकृष्णे गती ह्येते जगतां शाश्वते मते . एकया यात्यनावृत्तिमन्यया वर्तते पुनः>% गीता . पितृयाने च यथा कृष्णपक्षसंबन्धस्तथा आतिवाहिकशब्दे 651 पृश् दर्शितम् . %% गीता . कृष्णपक्षाभिमानिनि पितृयानस्थे कर्मिणामतिवाहके ईश्वरनियोजिते 32 देवभेदे आतिवाहिकशब्द विवृतिः . 33 द्यूताद्युपार्जिते धने नश् कृष्णधनशब्दे अर्थशब्दे च विवृतिः . कृष्णस्य भावः ष्यञ् . कार्ष्ण्य तद्भावे नश् %% bhàø àø 105 aø . imanic . कृष्णिमन् तद्भावे पुश् %% . तल्, कृष्णता स्त्री, त्व कृष्णल, na0, कृष्णवर्णे . %% मावः . %% रघुः . 34 नेत्रगतेऽशभेदे अक्षिशब्दे विवृतिः . 35 कृष्णसारमृगे पुंस्त्रीश् %% छन्दोश् पश् . कृष्णाजिनम् ## पुश् कृष्णप्रकारः स्थूलाश् कन् . 1 कृष्णसर्षपे अनुकम्पितं कृष्णाजिनम् कन् अजिनान्तत्वादत्तरपदलोपः . अनुकम्पिते 2 कृष्णाजिने na0 ## नश् कृष्णः कन्दोऽस्य . रक्तोत्पले त्रिका0 ## पुंस्त्री नित्यकर्मश् . कर्कटभेदे सुश्रुतः . %% सुश्रुते पादिजलचरोक्तौ ## नश् कर्मश् . 1 हिंसादिनिषिद्धकर्मणि . बश् वश् . 2 तद्युक्ते पापाचारिणि त्रिश् अमरः 3 व्रणस्य कृष्णतासम्पादके क्रियाभेदे स च सुश्रुतेन दर्शितो यथा अथ व्रणस्योपशप्रक्रमाभवन्तीत्युपक्रमे %% इत्याद्युक्त्वा . %% तस्योपयोगोदर्शितः . कृष्णेऽर्पितं कृष्णार्पितं कर्मश् . 3 परमेश्वरार्पिते कर्मणिनश् . बश् वश् . 4 तद्युक्ते त्रिश् स्त्रियां वा ङीप् . ## पुश् कृष्ण इव चूडाला कलिः कलिकाऽस्य . स्वनामख्याते पुष्पप्रधाने वृक्षे . ## पुंस्त्रो नित्यकर्मश् . (दाडकाक) काकभेदे हाराश् स्त्रियां जातित्वात् ङीष् . ## स्त्री ओषधिभेदे सुश्रुश् . %% इत्युपक्रमे %<श्वेतकापोती कृष्णकापोती>% इत्यादिना विभज्य तदुपयोगप्रकारोदर्शितो यया . %% इत्याद्युक्तं सुश्रुश् तस्या लक्षणमोषधिशब्दे 1563 पृश् उक्तम् . ## पुंस्त्री कृष्णःकायोऽस्य महिषे शब्दचिश् . जातित्वेऽपि योपधत्वात् स्त्रियां न ङीष् किन्तु टाप् . ## नश् कृष्णं काष्ठमस्य . कालागुरुणि राजनि0 ## पुश् कृष्णकस्य कृष्णकर्मणः ऊहं वितर्कं लाति ला--क . द्यूतकारिणि त्रिकाश् . @<[Page 2213b]>@ ## स्त्री नित्यश् . कृष्णवेणायां नदीभेदे राजनिश् . ## पुश् नेत्रावयवभेदकृष्णगतरोगभेदे . तद्विज्ञानादि सुश्रुते उक्तंयथा . %% . ## पुश् कृष्णा गतिर्गतिस्थानमस्य . कृष्णवर्त्मनि वह्नौ तस्य गमनस्थानस्य तद्गत्या कृष्णताप्राप्तेस्तस्य तथात्वम् . %% भाश् आनुश् 85 अश् . ## पुश् कृष्ण उग्रो गन्धोऽस्य . शोभाञ्चनवृक्षे राजनि0 ## पुश् कृष्णवर्णोगर्भोऽस्य . कट्फले राजनिश् . ## पुश् नित्यकर्मश् . नीलगिरौ ## कृष्णः गोधेव . कीटभेदे . %% सुश्रुश् कीटशब्दे विवृतिः . ## त्रिश् कृष्णा ग्रीवा यस्य . कृष्णवर्णगलेऽजादौ %% यजुश् 24, 2, %% इत्यादि अश्वमेधीयपशुविशेषोक्तौ . %<श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतः . त्रिवर्णपरिघोभानुः सन्ध्यारागमथावृणोत्>% हरिश् 175 अश् . 2 नीलकण्ठे भहादेवे पुश् . ## पुश् कृष्णा चञ्चूरस्य कप् . चणके राजनिश् . @<[Page 2214a]>@ ## नश् कृष्णप्रियं चन्दनम् शाश् तश् . हरिचन्दन श्वेतचन्दने शब्दचि0 ## पुश् कृष्णश्चन्द्र इव . वासुदेवे तस्य चन्द्रवत् भक्ताना माह्णादकत्वात्तथात्वम् . ## पुश् कृष्णस्य भूतपूर्वः चरट् . भूतपूर्बकृष्णसम्बन्धिनि गवादौ ## स्त्री कृष्णस्य चूडा इव चूडाऽस्य . स्वनामख्याते पुष्पवृक्षे . स्वार्थे क अत इत्त्वम् . तत्रार्थे राजनिश् . ## स्त्री कृष्णाचूडाऽग्रं यस्याः कप् अत इत्त्वम् . गुञ्जायां राजमिश् . ## नश् कृष्णं तद्वर्णं चूर्णम् . लौहमले (लोहार गु) राजनिश् . ## स्त्री कृष्णा जटा यस्याः . जटामांस्याम् रत्नमा0 ## पुश् नित्यकर्मश् . कालपर्णजीरके (कालजीरे) अमरः %% राजनि0 ## स्त्री कृष्णस्तण्डुलोयस्याः . कर्णस्फोटलतायां राजनिश् . ## नश् %% पाश् कर्मश् . गोशीर्षचन्दने शब्दमाश् . ## पुंस्त्री कृष्णतामृच्छति ç--अण् उपश् सश् . 1 कृष्णसारमृगे 2 हरिणमात्रेचराजनिश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री नित्य कर्मश् . (कालतेओडी) त्रिवृताभेदे जटाश् . ## त्रिश् कृष्णा दन्तायस्य . 1 कालवर्णदन्तयुक्ते 2 काश्मरीवृक्षे स्त्री राजनिश् टाप् . ## पुंस्त्री कृष्णोदेहोऽस्य . 1 भ्रमरे सारस्वतः स्त्रियां ङीष् 2 कालवर्णदेहान्विते त्रिश् . कर्मश् . कालवर्णे 3 देहे pu0 ## पुश् द्वीपे यमुनाद्वीपे भषः फक् द्वीपोऽयनं जन्मभूमिर्वास्य प्रज्ञाद्यण् कर्मश् . वेदव्यासे तस्य यमुनाद्वीपोत्पत्तिकथा bhàø àø 105 aø . %% . %<श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् . अभ्यगच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा . जनयामास यं काली शक्त्रेः पुत्रात्पराशरात् . कन्यैय यमुनाद्वीपे पाण्डवानां पितामहम् . जातमात्रश्च यः सद्य इष्टं देहमवीवृधत् . वेदांश्चाधिजगे साङ्गान् सेतिहासान्महायशाः . यन्नैति तपसा कश्चिन्न वेदाध्ययनेन च . न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना . विव्यासैकं चतुर्धा यो वेदं वेदविदांवरः . परावरज्ञो ब्रह्मषिः कविः सत्यव्रतः शुचिः . यः पाण्डुं धृतराष्ट्रञ्च विदुरं चाप्यजीजनत् . शान्तनोः सन्ततिं तन्वन् पुण्यकीर्तिर्महायशाः>% . %% . %% . भारते नानास्थान %% बिष्णुपुश् . तस्य विष्णो रबरतारत्वकथा भागश् %% . अवतारशब्दे 422 पृश् विवृतिः . कृष्णेति द्वैपायनोति च तस्य नामद्वयम् कर्मश् क्वचिदेकनामताऽपि . %% भाश् सश् 76 अश् . %% %% इति च ब्यस्तप्रयोगः . %% वेणीसश् . प्रागुक्तभारते च समस्तप्रयोगः ## पुश् कर्मश् (कनकधुतरा) वृक्षभेदे . %% राजनिश् . धत्तूरशब्दे तत्सामान्यगुणा भावप्रश् उक्तायथा %% . ## नश् कर्मश् . द्यूतादिभिरर्जिते धने . अर्थशब्दे 367 पृश् विवृतिः . %% विष्णसंश् . %% प्राश् vi0 ## पुश् कर्मश् . चन्द्रस्य कलाह्रासकरे प्रतिपदादिदर्शान्ते पञ्चदशतिथ्यात्मके काले . तत्र (चान्द्रे) पक्षा वुभौ मासे शुक्लकृष्णौ क्रमेण हि . चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः . पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः . दर्शात्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके तिश् तश् षट्त्रिंशन्मतम् . %% महाना0 ## स्त्री कृष्णौ पादौ यस्याः कुम्भपश् ङीष् अन्त्यलोपः पद्भावश्च . कालपादयुक्तायां स्त्रियाम् . ## स्त्री कृष्णं पर्णमस्याः . कालतुलस्याम् . रत्नमा0 ## पुश् पूयते पू--शोधे इन् पविः पन्थाः %% इत्युक्तेः पथोवातभिन्नशुद्धिहेत्वनपेक्षणात् तथात्वम् कृष्णः पन्था यस्य . वह्नौ %% ऋश् 7, 8, 2 . कृष्णपविः कृष्णवर्त्माऽग्निः bhà0 ## पुश् पच्यते इति पाकः फलं कृष्णः कृष्णवर्णः पाकः फणमस्य . करमर्दे रत्ना0 ## पुश् कृष्णपाकरूपं फलमस्य . करमर्दे अमरः ## त्रिश् %% पाश् कर्मश् . कालपिङ्गलवर्ण युक्ते %<ऋतं सत्यं परं ब्रह्म पुरुषं कालपिङ्गलम्>% रुद्रो पस्थानमन्त्रः . तस्यापत्यम् इञ् . काष्र्णपिङ्गलि तदप त्ये बहुत्वे उपकाश् अन्यशब्देन द्वन्द्वे अद्वन्द्वे च वा तस्य लुक . कृष्णपिङ्गलास्तदपत्यषु . 2 दुर्गायां स्त्रीश् त्रिका0 ## पुश् नित्यकम्मश् . कृष्णपिण्डीरभेदे रत्नमाला कृष्णपिण्डीरोऽप्यत्र . ## स्त्री नित्यकर्मश् . पिपोलिकाभेदे वृक्षारोहिपिर्प लिकायां (काठपिपिडा) राजनि0 ## पुश् कृष्णं पुष्पमस्य . 1 कृष्णधत्तूरे राजनिश् 2 प्रि यङ्गवृक्षे स्त्री ङीप् शब्दच0 ## पुश् कृष्णं फलमस्य . 1 करमर्दे(करमचा)वृक्षे 2 सोमराज्यां स्त्री टाप अमरटीकायांभरत ## पुश् कृष्णः फलसूपः पाकोयस्य . करमर्दे द्विरूपको0 @<[Page 2215b]>@ ## puø %% pàø saø . 1 कालश्वेतवर्णे 2 तद्युक्ते त्रिश् %% कात्याश् 22, 4, 17, कृष्णधवलादयोऽप्यत्र . ## पुश् कृष्ण मूमिर्यत्र अच् समाश् . कालवर्णमृत्तिकायुक्ते देशे हेम0 ## त्रिश् कृष्णाया भूमेर्जायते जन--ड 1 कालवर्ण मृत्तिकात उत्पन्ने 2 गोमूत्रिकातृणे स्त्री राजनि0 ## स्त्री कृष्णोवर्णेन भेद . खण्डोऽस्याः ङीप् कटुकायां (कट्की) वृक्षे राजनिश् . वा गौराश् ङीष् . तत्रार्थे अमरः ## नश् कर्मश् . %% सुश्रुश् . भीमसेनादिवत् उत्तरपदलोपे कृष्णमप्यत्र तदभिप्रायेणैव कृष्णादिति सुश्रुतोक्तिः ## स्त्री कृष्णा कृष्णप्रिया मल्लिकेय . कृष्णार्जके (कालतुलसी) वृक्षे राजनिश् . ## पुंस्त्री नित्यकर्मश् (कालवस) इति ख्याते मत्स्य भेदे %% सुश्रुतः स्त्रियां ङीप् ## त्रिश् कृष्णं सुखमास्वमग्रंवा यस्य स्त्रियां वा ङीप् 1 कृष्णवर्ण मुखयुक्ते 2 कालाग्रे च %% गर्भलक्षणे सुश्रुतः 3 वानरभेदे पुंस्त्रीश् स्त्रियां जातित्वात् ङीष् . 4 दानवभेदे %% हरिवंश् 240 अश् दानवोक्तौ . कृष्णवदनादयोऽपि पूर्वोक्तार्थे tri0 ## पुश् नित्यकर्मश् . मुद्गभेदे तद्भेदगुणादि भावप्रश् उक्तं यथा %% . माधववासन्तसुराष्टजेति राजनिश् तस्य पर्व्यायदर्शनात् वसन्तकाले चैत्रमासे सुराष्ट्रदेशेऽस्योत्पत्तिरवसेया ततोदेशादा नीयान्यत्र देशेऽपि तस्योत्पादना एवमन्यत्र कालेऽपि . ## स्त्रीश् कृष्णंमूलमस्याः ङीप् . शारिवाभेदे . राजनि @<[Page 2216a]>@ ## पुंस्त्री नित्यकर्मश् . (कालसार) कृष्णसारमृगे %% भाश् वश् 53 अश् . स्त्रियां जातित्वात् ङीष् कृष्णहरिणादयोऽप्यत्र पुंस्त्री0 ## स्त्रीश् कर्मश् . 1 कृष्णवर्णे मृत्तिकाभेदे 2 श्लक्ष्णभूमौ हेमचश् . %% राजनिश् कृष्णमृत्तिकाऽप्यत्र . बश् वश् . 3 तद्युक्ते त्रिश् हेमच0 ## पुश् तैत्तीरीयरूपयजुर्वेदभेदे . तस्य कृष्णत्वञ्च तस्य पाठे प्रतिपदायुक्तपूर्णिमायाग्राह्यत्वत् . यजुर्वेदस्य द्वौ भेदौ शुक्लकृष्णभेदात् तदवान्तरभेदाश्च चरणव्यूहभाष्ययो दर्शिताः यथा यजुर्वेदस्य षडशीतिर्भेदा भबन्ति . तत्र चरका नाम द्वादशभेदा भवन्ति %% मूश् . विवृतमेतद्भाष्ये यथा %% अत्र शाखाभेदो ग्राह्यः . षडुत्तराशीतिभेदा इत्यर्थः . %% इतिस्पष्टार्थः . ते के भेदा इत्याह चरका इत्यादि मैत्रायणीयानाम सप्तभेदा मवन्ति . मैत्रायणीया मानवा इत्यादि . मैत्रायणीयशाखागण इत्यर्थः . मैत्रायणीयस्तु वाजसनीयवेदाध्यायी . मानवं कल्पसूत्रम् . तेषामध्ययनमष्टोत्तरशतं यजुःसहस्राण्यधीत्य शाखापारो भवति तेषामध्ययने द्विचत्वारिंशदध्यायाः अष्टशताधिकसहस्रमन्त्रा इत्यर्थः . तान्येव द्विगुणान्यधीत्य पदपारोभवति द्विवारपठनात्पदपारायणफलं भवति इत्यर्थः . तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति त्रिवारपठनात् क्रमपारायणफलं भवतीत्यर्थः . पदक्रमाध्ययनफलं भ वतीत्यर्थः . तत्र प्राच्य उदीच्यां, नैरृत्यां निरृत्यस्तत्र वा जसनेयानां पञ्चदश भेदा भवन्ति प्राच्य उदीच्यनैरृत्य इति तिसृषु दिशासु . वाजसनेयवेदोत्पत्तिमग्रे वक्ष्यामः इतरदेशेषु वेदशाखयोर्विभाग उच्यते तच्च माहार्णवे उक्तम् %% इति व्यासशिष्योवैश म्पायनोनिगदाख्ययजुर्वेदम्पठित्वा शिष्यान् चकार . तच्चाह भागवते 12 . 6 अश् %% . याज्ञवल्क्यः %% इत्यादिना सूर्यं तुष्टाव . %% (अजीर्णभुक्ते उच्छिष्टवान्ते यातयामशब्द इति निघण्टुः तदन्यत् अयातयामम्) %% इत्यादि ग्रन्थपर्यालोचनपा यजुर्वेदत्यागानन्तरं देवरातः सुतेनाब्राह्मणत्वभिया प्रसादितः सूर्यो वाजिरूपेण तस्मै दत्ता वाजेभ्यः केसरेभ्यः वाजेन वेगेन वा संन्यस्ताः शाखा वाजसनेय संज्ञा . तस्य शाखारण्डत्वपरिहारार्थं चातुर्वेद्यत्वसंरक्षणार्थं च वाजिरूपेण सूर्येणायातयामानि यानि यजूंषि मुनये दत्तानि तैर्यजुर्भिरर्कापितैः स मुनिस्ताः वाजसन्यः पञ्चदश शाखा अकरोत् . तस्माच्च मुनेः काण्वमा ध्यन्दिनादयः अध्ययनं चक्रुः . ते पञ्चदश भवन्ति तथा च विष्णुपुराणे यजुर्वेदस्य विस्तारविभागमाह %% इत्यादि . पराशर उवाच . इत्येवमादिभिस्तेन स्तूयमानः सवै रविः . वाजिरूपधरः प्राह प्रीयमाणोऽभिवाञ्छितम् . याज्ञवल्क्यस्तथा प्राह प्रणिपत्य दिवाकरम् . यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ . पराशरौवाच . एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः . अयातयामसंज्ञानि यानि नो वेत्ति तद्गुरुः . यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम! . वाजिनस्ते समाख्याता सूर्याश्वोद्भव योगतः . शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् काण्वाद्यास्तु महाभाग! याज्ञवल्क्यप्रवर्तिताः काण्वा माध्यन्दिनाः शावीया श्यामायनीया कापोलाः पौण्ड्रवत्साःआवटिकाःपरमावटिकाः पारशर्या वैधेया वैनेया ओघेया गालवा वैजपाः कात्यायनीयाश्चेति पञ्चदश शाखा इत्यर्थः . प्रतिपद मनुपदम् प्रतिपदे अनुपदम् अल्पपदं कर्तव्यमित्यर्थः . छन्दः छन्दोरत्नाकारादि . भाषा शब्दपरिभाषा, धर्मः धर्मशास्त्रं मन्वादि, मीमांसा प्रसिद्धा न्यायः तर्कः इति षडुपाङ्गानि . उपज्योतिषं ज्योतिःशास्त्रम् साङ्गलक्षणं सामुद्रिकादि प्रतिज्ञानुवाक्यः अनेन वाक्येन अयं सिद्धान्तः . परिसंख्या सूगोलादि . अयं रणव्यूहः . आद्धकल्पः प्रवराध्यायश्च शास्त्रं क्रतुसंस्याकल्पादिषु ज्ञातव्यम् . अनुगमयज्ञा यज्ञक्रियापार्श्वानि हौत्रिकभेदाः . हौत्रं यज्ञक्रियाः . पाशवोक्थानि पशुयज्ञाः कूर्मलक्षणं यज्ञे प्रसिद्धम् . इति अष्टादश परिशिष्टानि भवन्ति . द्वे सहस्रेशतन्यूने मन्त्रे वाजसनेयके इत्युक्तेः सकलं सशुक्रियं ग्रन्थाश्च परिसंख्यात मित्यर्थः . वाजसनेयवेदे च नवशताविकसहस्रमन्त्रा इत्यर्थः . एतत्सकलं सशुक्लियं मध्याह्ने शुक्लवर्णेन सूर्येणदत्तं सशुक्रिय संज्ञंपरिसंख्यातमित्यर्थः . वेदोपक्रमणे चतुर्दशीयुक्तपूर्णिमाग्रहणात् शुक्लयजुः प्रथितमित्यर्थः . प्रतिपदायुक्लपूर्णिमाग्रहणात् कृष्णयजुरिति च . ब्राह्मणञ्च चतुर्गुणं ब्राह्मणमित्यर्थः, यजुर्वेदतरोरासन् शाखा ह्येकोत्तरं शतम् . तत्रापि च शिवाकारा दश पञ्च च वाजिनाम् . %% इति ग्रन्थान्तरे . तैत्तिरीयानाम द्विभेदा भवन्ति औख्याः काण्डिकेयाश्चेति . काण्डिकेयानां पञ्च भेदा भवन्ति आपस्तम्बी बौधायनी सत्याषाढी हिरण्यकेशी औधेयी चेति तेषामध्ययनं परिमाणम् . %% . काण्डाः 7 . प्रश्नाः 144 . अनुवाकाः 651 . पञ्चाशी 2198 . पदानि 192090 . अक्षरसंख्या 253868 . इति शाखावाक्यान्ययुतानि सहस्राणि नवानि च . चतुःशतान्यशीतिश्च अष्टौ वाक्यानि गण्यते तत्र इति ब्राह्मणे वाक्यसंख्या 19480 तैत्तिरीयनिगदवेदाख्यसंख्या उक्ता इत्यर्थः . तत्र कठानां तु प्रगाथचतुश्चत्वारिंशदुपग्रन्थाः . मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते . यजुर्वेदः स विज्ञेयो अन्ये शास्वान्तराः स्मृताः चतुश्चत्वारिंशदुपग्रन्थाः मन्त्रब्राह्मणयोर्वेदस्य अध्याय समीपे उक्ताः चतुश्चत्वारिंशत् . मन्त्रश्च ब्राह्मणं च मन्त्रब्राह्मणे तयोः मन्त्रब्राह्मणयोः तयोश्च वेद इति संज्ञा तदुक्तं %% इति नामधेयमित्यृक्शाखीयप्रातिशाख्याभाष्यकारेण, आपस्तम्बसानान्यसूत्रभाष्यकारकपर्दिना धूर्तखामिना च . तथाच सति मन्त्रोनाम संहितामन्त्रस्तादृङ्मन्त्ररूपसंहितायाः मध्ये एव तदग्रे ब्राह्मणत्वेन पठनमित्युभययापि संहितात्वेन पदत्व न क्रमत्वेन च पठनं त्रिगुणपठन मिति समन्त्रब्राह्मणयो र्वेदस्त्रिमुणो यत्र पठ्यते इत्यर्थः एतादृशं पठनं शाखाया अध्ययनं स यजुर्वेदस्तच्च तैत्तिरी यशाखायामेवास्ति भाकम् . अयमत्र शाखाभेदसंस्व्यानिर्णयः . चरकादिकानां द्वादशानां प्रत्येकं मानवादि सप्त भेदैर्मुणितानां 84 संख्या सम्पद्यते तैत्तिरीयस्य द्वौ भेदौ एवं पडशीतिसंख्या वाजसनेयसंख्या पञ्चदशेति एकोत्तरशतसंख्या . अतएवमुक्तिकोपनिषदि %% इत्युक्तम् दर्शितविष्णुपुश् सप्तविंशतिभेदोक्तिः चरकादिद्वादशभेदाः काण्वादि पञ्चदशभेदाश्चेति मुख्यभेदाभिप्रायेणेति न विरोधः . कृष्णयजुर्वेदगतोपनिषदश्च उपनिषचच्छब्दे दर्शिताः ## पुश् कृष्णोयामोवर्त्म yasya . vahnau . %% çø 6, 6, 1, %% bhà0 ## puø वर्णोवर्णेनेति पाश् सश् . 1 काललोहितवर्णे (वेमुगीरङ्) 2 तद्वति त्रिश् . ## स्त्री कृष्णा सती रोहति रुह--क . जतुकायां राजनि0 ## त्रिश् कृष्णस्य भूतपूर्वःरूप्य . तदीयभूतपूर्वसम्बन्धिनि . कृष्णाया इत्यर्थे न पुंवत् . कृष्णारूप्य इति भेदः ## पुश् कृष्णोवर्णोऽस्त्यस्यार्धफले सिध्माश् लच् . गुञ्जावृक्षे शब्दचिश् तत्रार्थे स्त्री अमरः 2 तत्फले नश् . %% मनुः . %% . %% मनुः . %% इति याज्ञश् परिभाषिते 3 वरिमाणभेदे पुश् स्वार्थे क . तत्रार्थे %% मनुः अत्र पञ्च कृष्णलाःपरिभाणमज्यस्येति कन् . इति तु न्याय्यम् ## नश् नित्यकर्मश् . सौवर्चललवणे (कालालोन) राजनिश् काचलवणशब्दे 1856 पृश् विवृतिः . ## नित्यकश् . अयस्कान्ते लौहसेदे राजनिश् . ## पुश् कृष्णः सन् लोहितः %% पाश् सश् . 1 रक्तकालमिश्रितवर्णे धूमले (वेगुनीरङ) . 2 तद्वति त्रिश् अमरः . ## पुंस्त्रीश् कृष्णं वक्त्रमस्य . वानरे हलायुधः संयोगोपधत्वात् जातित्वेऽपि स्त्रियां टाप् . कृष्णवदनादयोऽप्यत्र ## पुश् कृष्णो वर्णोऽस्य . 1 राहौ ग्रहे . राहोः छायारूपत्वेन तमोरूपत्यात् तथात्वारोपात् तथात्वम् कृष्णः अशुद्धी वर्णः . 2 शूद्रे पुश् . कर्मश् . काले वर्णे पुश् कृष्णवर्णवति त्रिश् . %% भागवश् 11 स्कश् . ## पुश् कृष्णं वर्त्म धूमप्रसाररूपगतिस्थानमस्य . 1 वह्नौ, %% मनु पातयामाम विहगान् प्रदीप्ते कृष्णवर्त्मनि bhàø àø 226 aø . 2 चित्रकवृक्षे अमरः 3 राहौ ग्रहे, मेदिश् . कृष्णमपवित्रं वर्त्माचरणं यस्य . 4 दुष्टकर्मकारके त्रिश् अमरः कृष्णएव वर्त्म . 5 वासुदेवरूपगतौ . %% उद्भटः . कृष्णवर्तन्यादयोऽपि वह्नौ . %% ऋश् 8, 23, 19, चित्रकवृक्षे च ## पुश् निश् कर्मश् . वर्वरभेदे (कालतुलसी) राजनिश् . ## स्त्री कर्मश् . जतुकालतायाम् राजनि0 ## स्त्री कर्मश् . 1 कृष्णतुलस्याम्, 2 कर्कट्याञ्च शब्दचश् 3 शारिवाभेदे राजनिश् . ## पुंस्त्री नित्यकर्मश् . वानरभेदे गोलाङ्गूले राजनिश् स्त्रियां जातित्वात् ङीष् ## स्त्री कृष्णस्य मृगस्य विषाणा विषाणयुक्ता . यजमानकण्डूयनसाधनद्रव्यभेदे . तत्स्वरूपादि कात्याश् 7, 3, उक्तं यथा %% 29 सूश् कृष्णस्य मृगस्य विषाणयुक्तां बध्नीत आत्मनेपदाद्यजमानः, कीदृशीं त्रिवलिं ग्रन्थित्रययुक्तां पञ्चवलिं पञ्चग्रन्थियुक्तां वा . सा च प्रादेशमात्री परिशिष्ट उक्ता तस्यादक्षिणावर्तेन बन्धनमाम्नातमापस्तम्बेन %% कर्कः . %% सूश् 30 %% कर्कः . कृष्णोमृगः विषाणं योनिर्यस्य . दीक्षितधार्ये मृगचर्मभेदे स्त्रीं . यज्ञो हि कृष्णः (कृष्णमृगः) स यज्ञस्तत्कृष्णाजिनं या सा योनिः सा कृष्णविषाणा शतश् ब्राश् 3, 2, 1, 28, ## पुश् कृष्णं वीजमस्य . 1 रक्तशिग्रौ, जटाधरः 2 कालिङ्गे वृक्षे नश् राजनिश् . ## स्त्री कृष्णं वृन्तमस्याः 1 पाटलावृक्षे मेदिश् 2 माषपर्ण्याम् अमरः . संज्ञायां कन् कापि अत इत्त्वम् . कृष्णवृन्तिका गाम्भार्याम् . रत्नमा0 ## स्त्री भारतप्रसिद्धे नदीभेदरूपे तीर्थभेदे . %% भाश् वश् 85 अश् . %% भाश् वश् 188 अश् . कृष्णबेण्वाप्यत्र %% भाश् सश् 9 a0 ## पुश् नित्यकर्मश् . (केलेधान) व्रीहिभेदे . कृष्णब्रीहिशालामुखेत्यादिना व्रीहीन् विभज्य सुश्रुते तद्गुणा उक्ता यथा %% . %% कात्याश् 15, 3, 14, ## नश् कृष्णदश + पृषोश् . स्वयमकृष्णे कृष्णदशायुक्ते वाससि . %% %% कात्याश् 22, 4, 12, 13, . %% संश् vyà0 ## पुंस्त्री नित्यकर्मश् . काके . %% पारश् गृश् . ## पुंस्त्री कृष्णश्चासौ शारः (सारः) शवलश्च वर्णो वर्णेनेति पाश् सश् . (कालसार) मृगभेदे रमानाथः %% मनुः . %% शकुश् . स्त्रियां ङीष् ## पुश् कर्मश् . (केलेधान) धान्यभेदे . राजनिश् . %% राजनि0 ## पुश् कर्मश् . कृष्णशोभाञ्जने(कालसजना) . राजनि0 ## स्त्रीश् कर्मश् . काकाण्ड्याम् . (कालशिम्) रत्नमा0 ## पु स्त्रीश् कृष्णं शृङ्गमस्य . 1 महिषे हेमचश् . स्त्रियां स्वाङ्गत्वात् ङीष् . ## पुश् कृष्णस्य सखा टच समाश् . 1 अर्जुने तन्नामके 2 अर्जुनवृक्षे च शब्दचिश् . वासुदेवतुल्यवर्णत्वात् 3 कालजीरके स्त्री शब्दच0 ## स्त्री कृष्णा सती समुद्भवति सम् + भू--अच् . कृष्णगङ्गायाम् . कृष्णःसमुद्भवोयस्य कृष्णपुत्रे 2 कामदेवादौ ## पुंस्त्रीश् नित्यकश् . सुश्रुतोक्ते कृच्छ्रकरे कालरूपे (केउटा) सर्पभेदे अहिशब्दे विवृतिः %<आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्>% bhàø àø 61 aø स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . 2 ओषधिभेदे स्त्री %% सुश्रु0 ## पुं स्त्रीश् नित्यकर्मश् . कालसर्षपे (राइसरिषा) राजनिश् . ## पुश् कृष्णशारवद् विग्रहादि . 1 मृगभेदे %% भावप्रश् मृगभेदानभिधाय %% इति तन्मांगुणाष्ठक्ता %% छन्दोश् पश् . स्त्रियां ङीष् . कृष्णःसारोऽस्य . 2 स्नुहीवृक्षे 3 शिंशपावृक्षे च मेदिश् . 4 खदिरवृक्षे शब्दरत्नाश् . शिंशपावृक्षे स्त्री शब्दचि0 ## पुश् कर्मश् . मृगभेदे %% कात्याश् श्रौश् 7 . 9 . 21 . %% कर्कः %% शतश् ब्राश् 3 . 3 . 4 . 13 %% bhà0 ## पुश् कृष्णः सारथिरस्य . 1 अर्जुने मध्यमपाण्डवे यथा च तस्य तत्सारथित्वं तथा भाश् उश् 6 अश् वर्णितं यथा %% . तन्नासके 2 अर्जुनवृक्षे च राजनि0 ## त्रिश् कृष्णवर्णोऽपि सुन्दरः . श्रीकृष्णे . तस्यापत्यम् इञ् . कार्ष्णसुन्दरि तदपत्ये पुंस्त्रीश् स्त्रियां ङीप् बहुत्वे तु तिककितवादित्वात् द्वन्द्वे अद्वन्द्वे च इञो लुक् . ## पुश् कृष्णः स्कन्धोऽस्य . तमालवृक्षे भरतः ## नश् कर्मश् . कालागुरुणि, %% इत्युक्तलक्षणे गन्धद्रव्यभेदे राजनिश् %% आश् तश् भविश् पुश् %% तत्रैव शिवपूजाधिकारे भविष्यपुराणम् ## पुश् कृष्णप्रियः अचलः शाश् तश् . 1 रैवतकपर्वते जटाधरः . तस्य द्वारकामन्निकृष्टत्वेन तदीयाक्रीडपर्वतत्वात् तत्प्रियतत्वं तच्च माघे 4 सर्गे वर्णितम् . कर्मश् . 2 नीलपर्वते . ## नश् 6 तश् . कृष्णसारमृगस्य चर्मणि एणेये %% शतश् व्राश् 1, 1, 1, 22, %% भाश् आनुश् 14 a0 ## स्त्री अज्यतेऽनया अन्ज--करणे ल्युट् ङीप् कर्मश् . कालाञ्जनीवृक्ष राजनिश् . ## नश् चक्रदत्तोक्ते तेलभेदे %% . ## स्त्री कर्मश् बाश् नश् पुंवद्भावः . कृष्णगङ्गायां राजनि0 @<[Page 2220b]>@ ## puø कृष्णः अध्वा यस्य . कृष्णवर्त्मनि vahnau . %% çø 2, 4, 6, ## puø तन्त्रसारनामकतन्त्रनिबन्धकारके तान्त्रिके विद्वद्भेदे . ## स्त्री कृष्णा सती आभाति आ + भा--क . कालाञ्जनीवृक्षे राजनिश् . ## नश् कृष्णं वासुदेवसामियति स्पर्धते वर्णेनआ + मिष--क . कालायसे हेमश् . ## नश् कर्मश् जातौ अच् समाश् . लौहभेदे रत्नमा0 ## पुश् कृष्णः कालवर्णोऽर्चिर्भ्यो यस्य . कृष्णताकारकशिखे वह्नौ . ## पुश् कर्मश् . विषघ्ने (कालतुलसी) वनवर्वरे . %% शाजनि0 ## पुश् कर्मश् . कालालौ आलुभेदे राजनि0 ## पुश् आवसत्यस्मिन् आ + वस--आधारे चञ् 6 तश् . अश्वत्थवृक्षे . तस्य तदावासत्वमश्वत्थशब्दे 506 पृश् उक्तम् ## स्त्री कृष्णा अष्टमी . 1 कृष्णपक्षाष्टम्याम् कृष्णस्य वासुदेवस्य जन्मदिनमष्टमी . गौणभाद्रपदमासीयकृष्णपक्षस्याष्टम्यां जन्माष्टम्याम् तस्याश्च %% ब्रह्मपुश् तज्जन्मदिनत्वोक्तेस्तथात्वम् तत्र कर्तव्यव्रतकालनिर्णयः कालमाश् दर्शितो यथा अथ जन्माष्टमी विचार्यते . सा किं पक्षभेदेन निर्णेतव्या उत व्रतविशेषेणाहोस्विद्योगविशेषेणेतिः . अत्रैवेदमपरं चिन्त्यते किं जन्माष्टमीव्रतमेव जयन्तीव्र तमुत तयोर्मेद इति . तथान्यदपि चिन्तनीयं किं तिथ्य न्तरवदत्राहर्वेध उत मध्यरात्रवेध इति . प्रथमं व्रतस्वरूपे निश्चिते पश्चादस्मित् व्रते कीदृशी तिथिरित्याकाङ्क्षोदेति . तिथौ च पूर्वविद्धत्वेन परविद्धत्वेन वा निश्चितायां पश्चात्की दृशोवेध इत्याकाङ्क्षा . तस्मादादौ व्रतं निश्चीयते . तत्र जन्माष्टमीजयन्तीशब्दाभ्यां व्यवहियमाणं व्रतमेकमेवेतितावत् प्राप्तम् . कुतः? रूपभेदामावात् . यथा यागस्थ द्रव्यदेवत रूपं यथा वोपासनस्प गुणविशेषैर्युक्ता दंवता यथा च तत्त्वविद्यायां वेद्यन्तत्त्वं रूपम् . तथा व्रते नियम विशेषोरूपम् नियमश्चात्रोपवासो जागरणं कृष्णपूजा चन्द्रार्घदानमित्यादिलक्षणः . सचोभयत्र न मिद्यते . अथोच्येत रूपाभेदेऽपि नित्यकाम्यत्वाभ्यां भेदो भविष्यति नित्या जन्माष्टमा अकरणे प्रत्यवायस्मरणात् . तथा च स्मर्यते %% . भविष्यत्पुराणे %<श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रतम् . न करोति नरो यस्तु भवति ब्रह्मराक्षसः . कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्वतमुपासते . नाप्नोति सुकृतं किञ्चिदिष्टापूर्तमथापि वा . वर्षेवर्षे तु यानारी कृष्णजन्माष्टमीव्रतम् . न करोति महाप्राज्ञ! व्याली भवति कानने>% इति . स्कन्दपुराणेऽपि %% इति . जयन्ती च काम्या फलविशेषस्मरणात् विष्णुधर्मोत्तरे हि जयन्तीं प्रकृत्य पट्यते %% . बह्नि पुराणेऽपि %% इति . पद्मपुराणेऽपि %% इति . स्कन्दपुराणेऽपि %% . भविष्योत्तरे जयन्तीकल्पे %% . एवं जन्माष्टम्या अकरणे प्रत्यवायाज्जयन्त्याः फलविशेषाच्चो भयोःक्रमेण नित्यत्वं काम्यत्वञ्चाभ्युपगन्तव्यमिति मैवं गुण फलाधिकत्वाभ्युपमेऽपि जयन्त्याः फलविशेषोपपत्तेः गोदोहनंदध्यादि तत्र दृष्टान्तः यथा %% नित्ययोर्दर्शपौर्णमासयोरपां प्रणयनं विधाय तदेवाश्रित्य पशुफलाय गोदोहन मात्रं विहितम् . %% इत्यत्र च पूर्वप्रकृते नित्याग्निहोत्रे फलाय गुणो विधीयते . अत्रादिपदात् %% इत्युदाहार्यम् . एवं नित्यां जन्माष्टमीमाश्रित्य फलविशेषाय जयन्तीनामकोरीहिणीयोगो विधीयताम् . न च रोहिणीलक्षणस्य कालविशेषस्यानुपादेयत्वादविधेयत्वं शङ्कनीयम् . कालविशेषस्य स्वरूपेण पुरुषैरनुपादेयत्वेऽपि अनुष्ठानाङ्गत्वं शास्त्रेणावगत्यानुष्ठानाय तत्प्रतीक्षायाः कर्तुं शक्यत्वात् . अन्यथा %% इत्यादिः सर्वोऽपि कालविधिर्लुप्येत . रोहिणीयोगस्य च जयन्तीनामकत्वं जयन्तीलक्षणप्रदिपादकैः स्मृतिवाक्यैरध्यवसेयम् . तानि च वाक्यान्युदाहरामः विष्णुधरे %% सनत्कुमारसंहिताम् %<शृणुष्वाबहितो राजन्! कथ्यमानं मयानघ! . श्रावणस्य चमास स्य कृष्णाष्टम्यां नराधिप! . रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिरिति>% स्कान्दे %% . विष्णुरहस्ये %% पौर्णमास्यन्तेषु मासेषु स्वीकृतेषु श्रावण्यां पूर्णिमायां श्रावणमासस्य समाप्तत्वात् उपरितनीं प्रतिपदमारभ्य भाद्रपदमास इत्यभिप्रेत्य प्रोष्ठपद इत्युक्तम् . विष्णुधर्मोत्तरे %% . वशिष्ठसंहितायाम् श्रावणे वा नभस्ये वा रोहिणीसहिताऽष्टमी . यदा कृष्णा नरैर्लब्धा सा जयन्तीति कीर्तिता . %<श्रावणे न भवेद्योगो नभस्ये तु भवेद्ध्रुवम् . तयोरभावे योगस्य तस्मिन्वर्षे न सम्भवः>% इति . अत्र श्रावण इति मुख्यः कल्पः . नभस्यैत्यनुकल्पः . यदि वा श्रावणे यदि वा नभस्ये, सर्वथाऽपि रोहिणीकृष्णाष्टमीयोगो जयन्तीत्येतदविवादम् . पुराणान्तरे %% . तदेवमेतैः स्मृतिवाक्यैर्जयन्त्याः कृष्णाष्टमीरोहिणीयोगस्वरूपे सति पूर्वोदाहृतफलकामिनस्तादृशो येगो गोदोहन दध्यादिवद्गुणत्वेन विधीयते . काम्ये तु ज्योतिष्टोमे गुणविशेषो न कोऽपि फलाय विहितः . अतः काम्य ज्योतिष्टोमवैषम्याद्गोदोहनदध्यादिसाम्याच्च पूर्वोदाहृत फलवाक्यानि प्रकृते नित्ये जन्माष्टमीव्रते गुणफलप्रतिपादकत्वेनोपपद्यन्ते . तथा सति यथा दर्शपौर्णमासाभ्या मन्यः कश्चित्पशुफलको गोदोहनसंज्ञको यागोनास्ति किन्तु गुणएव केवलं गोदोहनम् . तथा न जन्माष्टमीव्रतादन्यज्जयन्तीव्रतं किन्तु प्रकृतएव व्रतेऽयं फलाय गुणविधिरित्येवं प्राप्ते ब्रूमः . व्रतद्वयमिदं भवितुमर्हति कुतः? नामभेदात् 1 निमित्तभेदात् 2 रूपभेदात् 3 शुद्धमिश्रितत्वभेदात् 4 निर्देशभेदाच्च 5 तथाहि पूर्वोदाहृतेष्वकरणे प्रत्यवायप्रतिपादकस्मृतिवाक्येषु जन्माष्टमीव्रतमित्येव नाम व्यवहृतम् . तथा पूर्वोदाहृतेषु जयन्तीव्रतमिति नाम व्यवहारः . नामभेदाच्च कर्मभेदोज्योतिरधिकरणे व्यवस्थितः . तस्य चाधिकरणस्य संग्राहकावेतौ श्लीकौ भवतः . %% . अयमर्थः %% श्रुतम् . तत्र संशयः . किं प्रकृतएव ज्योतिष्तोमे सहस्र दक्षिणागुणविधिः उत यागान्तरविधिरिति . एष ज्योतिरेतेनेत्येताभ्यां एतच्छब्दाभ्यां प्रकृतं ज्योतिष्टोममनूद्य तत्र गुणविधिरिति पूर्बः पक्षः . अर्थान्तरद्योतकेनाथशब्देन प्रकृतस्य ज्यतिष्टोमस्य विच्छेदः क्रियते . एतच्छब्दश्च प्रत्यासन्नं ब्रूते प्रत्यासत्तिश्च द्विविधा अतीता आगामिनी चेति . तत्रातीतायाः प्रत्यासत्तेर्विच्छेदे सति आगामिप्रत्यासत्तिपरत्वेनैतच्छब्दावुपपन्नो . तथाप्येककर्मत्वं मा भूत् कर्मभेदे तु किं प्रमाणमिति चेत् . अपूर्वसंज्ञेति वदामः . एष ज्योतिरित्यस्मिन्नुत्पत्तिवाक्ये पूर्बप्रकृतकर्मविषयाया ज्योतिष्टोमसंज्ञाया अन्या ज्योतिरित्येषा संज्ञा श्रूयते . तत्र यथा पूर्बाधिकरणे %% इत्यत्रोत्पत्तिवाक्यगतया संख्यया कर्मभोदो निरूपितः तथात्राप्युत्पत्तिगतया नूत नसंज्ञया कर्मभेदोऽभ्युपगन्तव्य इति एवं च सति प्रकृतेऽप्यनेन न्यायेनोत्पत्तिवाक्यगताभ्यां जन्माष्टमीव्रत जयन्तीव्रतसंज्ञाभ्यां वृतभेदोऽम्युपगन्तव्यः .. 1 .. तथा निमित्तभेदादपि व्रतभेदः . जन्माष्टमीव्रते तिथिरेव निमित्तं जयन्तीव्रते तु रोहिणीयोगः . ननु जन्माष्टमीत्यस्मिन्नपि व्यवहारे योग एव विवक्षितव्य नक्षत्र युक्तायामेव तिथौ देवकीनन्दनस्योत्पत्तेः, मैवम् तज्जन्मन्यष्टम्याएव प्रधानप्रयोजकत्वात् रोहिणी तद्योगयोर्विधीमानयोरपि बुधवारादिवदुपलक्षणत्वात् . अतएव शास्त्रेषु जन्माष्टमीत्येव समाख्यायते . अन्यथा जन्मरोहिणीति जन्मयोग इति वा समाख्यायेत क्वचित्सद्भावमात्रेण प्रयोजकत्वे बुधवारोऽपि प्रयोजकः स्यात् . अस्त्विति चेत् अतिप्रसङ्गात् . तज्जन्मकाले द्वापरावसानस्य संबत्सरविशेषस्य च सद्भावेन तयोरपि प्रयोजकत्वं केन वार्येत . तस्माज्जन्मन्यंष्टम्याएव प्राधान्यम् . तत्प्राधान्ये च श्रुतिलिङ्गादिषु षट्सु समाख्यारूपं षष्ठं प्रमाणमुपन्यस्तं वेदितव्यम् . तथा प्रत्यक्षादिषु सम्भवैतिह्यान्तेष्वष्टसु प्रमाणेष्वैतिह्यरूपमागम रूपं वा प्रमाणमुक्तं भवति . ननु निरर्थकोऽयं पञ्चवादलक्षणः कोलाहलः . यद्येकं व्रतं यदि नाम व्रतद्वयं तथाप्यनुष्ठाने कोविशेषः स्यात् . अस्त्येव महानतिशयः . यस्मिन् संवत्सरे श्रावणबहुलाष्टमीं परित्यज्यान्यस्मिन्नवम्यादौ रोहिणी भवति तस्मिन् संवत्सरे जयन्तीस्वरूपमेव नास्ति अतो जयन्तीव्रतस्य तत्र लुप्तत्वात्तस्यैव जन्माष्टमीव्रतत्वे तदपि न प्राप्नुयात् . भेदपक्षे त्वसत्यामपि जयन्त्यां जन्माष्टमीव्रतं तत्र प्रवर्तते इत्ययमनुष्ठानेऽतिशयः . भवत्वेवन्तथापि नोपन्यस्तो निमित्तभेदो व्रतभेदमावहति . कर्मभेदहेतुषु शब्दान्तराभ्याससंज्ञागुणप्रक्रियानामधेयेषु षट्सु प्रमाणेषु निमित्तस्यानन्तर्भावादिति चेत्, मैवम् तथाहि पूर्बोक्तसंज्ञा भेद सम्पादितं व्रतभेदं निमित्तभेद उपोद्वलयति . तस्मादत्र निमित्तभेदाद्व्रतभेदः 2 तथा रूपभेदादपि ब्रतभेदोऽवगन्तव्यः . रूपभेदस्य कर्मभेदहेतुत्वमामिक्षाधिकरणे निरूपितम् तस्य चाधिकरणस्य संग्राहका वेतौ श्लोकौ भवतः %% . %% श्रुतम् . अम्लदधिसम्बन्धात् क्षीरनीरयोर्विभेदे सति योघनीभूतः क्षीरभागः साऽऽमिक्षा तस्याश्च विश्वे देवा देवताः तत्र यत्पृथग्भूतं नीरं तद्वाजिनम् तस्य च वाजिनो देवताः . तच्चामिक्षाद्रव्यकं विश्वदेवदेवताकमेकं कर्म, तथा सति किमुपरितनेन वाजिभ्यो वाजिनमित्यनेन वाक्येन, पूर्वस्मिन्नेव कर्मणि वाजिनं गुणोविधीयते उत कर्मान्तरमिति संशयः . तत्र वाजोऽन्नमामिक्षा सा येषां देवानामस्ति ते वाजिन इति व्युत्पत्त्या प्रकृतान् देवाननूद्य वाजिनङ्गुणो विधीयते स चामिक्षया सह विकल्प्यते समुच्चीयते वेति पूर्वःपक्षः . उत्पत्तिशिष्टामिक्षागुणावरुद्ध्वस्य कर्मणो गुणान्तराकाङ्क्षाऽभावाद्वाजिनस्य तत्र प्रवेशासम्भवे सत्यन्यथानुपपन्नोयाजिनगुणो वाजिशब्दार्थस्य प्रकृतदेवताव्यतिरिक्त देवताकत्वं कल्पयित्वा कर्मभेदे पर्यवस्यतीति सिद्धान्तः . अत्र यथा द्रव्यदेवतालक्षणस्य यागरूपस्य भिन्नत्वात् कर्म भेदस्तथा प्रकृतेऽपि रूपभोदोऽभ्युपगम्यताम् . उपवासमात्रं जन्माष्टमीव्रतस्वरूपं तदुत्पत्तिवाक्ये तन्मात्रस्य प्रतीयमानत्वात् . ननु जयन्तीव्रतएवोपवासं कुर्यादित्युत्पत्तिवाक्यं स्मर्यते न तु जन्माष्टमीव्रते, वाढम् . तथा प्यत्र विधिरुन्नेतव्यः अन्नभोजने प्रत्यवायस्मरणानुपपत्तेः . स चोन्नीयमानो विधिरुपवासमात्रं विधत्ते न तु मण्डपनिर्माणजागरणप्रतिमादानादिकं, विधे रुन्नयने हेतुष्वकरणे प्रत्यबायबोधकवाक्येषु भोजननिषेधमात्रस्मरणात् . न हि तत्र निद्रायां दानाभावे वा प्रत्यवायः स्मर्यते . अत उपवासमात्रं तस्य स्वरूपं न तु दानादिकम् . अतएवाकरणे प्रत्यवायवाक्यशेषे जयन्तीप्रयुक्तदानादिशङ्काव्यावृत्तये केवलशब्दौपवासविशेषणत्वेन पठ्यते %% इति . तस्माज्जन्माष्टमीव्रतस्योपवासमात्रं स्वरूपं, यदि शिष्टास्तत्र जागरणदानादिकमनुतिष्ठन्त्यनुतिष्ठन्तु नामाविरुद्धैः पुण्यविशेषैर्व्रतस्योपोद्वलनसम्भवात् . शास्त्रेण तु प्रापितमुपवासमात्रम् . जयन्तीव्रतस्य तु दानादिसहित उपवासः स्वरूपं तद्विधायकेषु शास्त्रेषु तथा विधानात् . तथा च वह्निपुराणे %% . भविष्योत्तरेऽपि %% . भविष्य द्विष्णुधर्मोत्तरयोः %% इति . वह्नि पुराणे %% इति . स्मृत्यन्तरेऽपि %% इति . नारदीयसंहितायाम् जयन्तीं प्रकृत्य स्मर्यते %% . एवमेतेषु विधिवाक्येषु दानादियुक्त उपवासोजयन्तीब्रतरूपत्वेन प्रतीयते . अतोरूपभेदाद्व्रतभेदः 3 . तथा शुद्धमिश्रत्वभेदादपि द्रष्टव्यः अकरणे प्रत्यवायमात्रश्रवणाच्छुद्धं नित्यं जन्माष्टमीव्रतम् . करणे फलविशेषश्रवणदकरणे प्रत्यवायश्रवणाच्च नित्यत्वेन काम्यत्वेन च मिश्ररूपं जयन्तीव्रतम् . तत्र फल वाक्यानि पूर्वपक्षएव प्रसङ्गादुदाहृतानि . अकरणे प्रत्यवायश्च जयन्तीं प्रकृत्य कस्मिंश्चित्पुराणे स्मर्यते %% . स्कन्दपुराणेऽपि %<शूदान्नेन तु यत्पापं शवहस्तस्य भोजने . तत्पापं लभते कुन्ति! जयन्तीविमुखो नरः>% . %% . तैरेतैरकरणे प्रत्यवायवाक्यैर्निष्यत्वं जयन्त्याः . नन्वेवमुक्तैरकरणे प्रत्यवायवाक्यैः केवलेनोपवासेनेति पापक्षयवाक्यात् जन्माष्टमीव्रतमपि नित्यकाम्यं स्यात् मैवम् पापक्षयफलत्वमात्रेण काम्यत्वे सन्ध्यावन्दनादेरपि काम्यत्वप्रसङ्गात् . अतः सत्यपि पापक्षये फलान्तरास्मरणेन केवलनित्यत्वं जन्माष्टमीव्रास्य युक्तम् . ततः शुद्धमिश्रभेदाद्ब्रतयोर्भेदः 4 . तथा निर्देशभेदादपि व्रतभेदो द्रष्टव्यः निर्देशभेदश्च भृगुवाक्ये दृश्यते %% यत्र जन्माष्टमी रोहिणी चेति पाठः तत्रापि रोहिणीशब्देन तद्युक्ता तिथिर्विवक्षिता न तु केवलरोहिणी, तस्मिन्वाक्ये निर्दिष्टयोः पूर्वोत्तरयोर्जन्माष्टमीशिवरात्र्योस्तिथित्वात् . यद्योकमेव व्रतं स्यात्तर्हि र्निदेशभेदोनोपपद्यते . ननु व्रतभेदेऽप्यस्त्रि दोषः यदां दिनद्वयेऽष्टमी वर्तते रोहिणी तूत्तरएव तदा पूर्वदिने जन्माष्टम्युपवासः परेद्युर्जयन्त्युपवास इति नैरन्तर्येणोपवासद्वयं प्रसज्यते प्रसज्यतां नाम प्रमाणवत्त्वादिति चेत् न परदिने भोजनोपवासलक्षणविरुद्धधर्मद्वयप्रसङ्गात् . उपवासस्याङ्गं पारणमिति हि वक्ष्यते . तथा च जन्माष्टम्युपवासाङ्गस्य पारणस्य जयन्त्युपवासस्य चैकत्र प्राप्तिः सोऽयमेकोदोषः . व्यतिरेकानुपलम्भश्चापरो दोषः . तथाहि यथा जयन्तीव्यतिरिक्ता जन्माष्टम्युपलभ्यते तथा जन्माष्टमीव्यतिरिक्तापि जयन्ती क्कापि वत्सरौपलभ्येत न त्वेवमुपलभ्यते अतोव्रत मेदोऽपि दुष्टएव . अत्रोच्यते न तावत्पारणोपवाससाङ्कर्यलक्षणोदोषोऽस्ति आघ्राणोदकपानादिना पारणे सम्पादितेऽप्युपवाससम्भवात् अन्यथा द्वादशीपारणत्रयोदशीव्रतयोः क्वचित्साङ्कर्यं केन वार्येत . नाप्युपवासद्वयनै रन्तर्यम् रोहिणीसंयोगसम्भवे जन्माष्टम्या अपि तत्रैव कर्तव्यत्वात् सर्वत्र तियिनक्षत्रयोगस्य केवलतिथेरुत्कृष्टत्रेन केबलायास्तिथेस्तत्रोपेक्षणीयत्वात् . अतएव व्यतिरेकानुपलम्भोऽप्यलङ्काराय नतु दोषाय जन्माष्टम्या रोहिणीनिरपेक्षत्वेन व्यतिरेक उपलभ्यतां नाम . जयन्त्यास्तु योगरूपत्वेन रोहिण्यामिवाष्टम्याअपि सापेक्षत्वेन् कथं व्यतिरेकाशङ्कावकाशः . तस्माद्व्रतद्वयपक्षे न कोऽप्यस्ति दोषः . किं च यदा रोहिणीयोगोऽस्ति तदा जन्माष्टमीजयन्त्योः सहयोगस्यावश्यम्मावित्वेन जयन्तीव्रतएव जन्माष्टमीव्रतमन्तर्भवति . तस्मादपि नोप वासद्वयप्रसङ्गः 5 तदेवं व्रतभेदे दोषाभावात्तत्साधकानाञ्च नामभेदाटीनां पञ्चानां सद्भावाद्व्रतभेदएवावश्यमभ्युप्येः . व्रतैक्यभ्रमस्तु तयोरुक्तयुक्त्यनुसन्धानाभावादष्टम्पुपवाससादृश्याच्च केषांचिदुदेति . सादृश्यं च गुणविकृतित्वादाश्रयाश्रयिभावाच्च सम्भाव्यते . यथा दर्शयागस्य गुणविकृतिः साकप्रस्थापीयोयागः . तत्र दर्शयागे यावन्तोऽङ्गाङ्गिविषयाः प्रयोगाः, ते सर्वेऽपि साकंप्रस्थापीये विद्यन्ते भेदस्तु स्वल्पएव भवति . दर्शयागे सान्नाय्यहविषोर्दधिपयसोः पृथगवदानम् . साकप्रस्थापीये सहैव तु प्रस्थापनम् एतावता भेदेन गुणविकृतिरित्यभिधीयते . तथाग्निष्टोमस्य गुणविकृतिरुक्थः . अग्निष्टेमे द्वादश स्तोत्राणि उक्थे च द्वादशभ्योऽधिकानि त्रीणि, ततो गुणाधि क्याद्ग णविकृतित्रम् . एवमत्रापि जन्माष्टम्यामपवासोऽनुष्ठेयः जयन्त्यां तु दानादिरधिकोगुणः . अतः सा गुण विकृतिः . आश्रयाश्रयिभावश्च ज्योतिष्टोमे तदङ्गाव रुद्धोपासने दृष्टः . तत्र ज्योतिष्टोम आश्रयः तस्या ङ्गान्युक्थादीनि आश्नितानि . तत्रोक्थं नाम वहृचाध्यायिना होत्रा शस्यमानं मरुत्वतीयनिष्कैवल्यादिनामकं शस्त्रम् . तच्चोक्थमाश्रित्य वह्वृचब्राह्मणोपनिषत्सूपासनानि विहितानि . तथाच श्रुतिः %% उद्गीथो नाम सामवेदिनोद्गात्रागीयमानः साम्नो भागविशेषः . तञ्चोद्गीथ्रमाश्रित्य छान्दोग्योपनिषत्सूपासनानि विहितानि %% . एवं प्रकृतेऽपि जन्माष्टमी व्रते येयं श्रावणकृष्णाष्टमी तामाश्रित्य रोहिणीयोगनिमित्तं द्रानादिकं जयन्तीव्रते विधीयते . अतोगुणविकृति त्वेनाश्रयाश्रयिभावेन च सादृश्यसम्भवादनयोर्व्रतैक्य भ्रमो मन्दबुद्धीनां जायतां नाम प्रमाणन्यायदर्शिभिस्तु सर्वथैव व्रतभेदोऽङ्गीकार्य इति सिद्धम् . यदेतद्विचारत्रयं पूर्वमुपक्षिप्तं व्रतभेदे तिथिनिणंयेवेधे चेति तत्र व्रतभेदो निर्णीतः . अथ तिथिर्निर्णेतव्या . तन्निर्णयश्च वेधाधीनः अतोवेधः पूर्वमभिधीयते . तिथ्यन्तरेष्वह्न एव प्रायेण कर्मकालत्वादुद्रयास्तमयवेलायां त्रिमुहूर्तवेधः सामान्येन निरूपितः . पञ्चम्यां तु विशेषतः षण्मुहुर्तवेधोदर्शितः जन्भाष्टस्या जयन्त्याश्च रात्रिप्रधानत्वाद्रात्रियोगोऽत्र प्रशस्तः . एतच्च जाबालिवृद्धगौतमाभ्यां दर्शितम् %% इति . यद्यप्युपवासस्य व्रतत्वादहनि रात्रौ च मुख्यत्वं युक्तितः सामर्थ्यसिद्धं तथाप्यर्धरात्रस्य मुख्यकालत्वमुक्तं वशिष्ठसंहितायाम् %% . एवं सत्यर्धरात्रव्याप्तिरेवात्र कर्मकालव्याप्तिरित्यभिधीयते . एतदेवाभिप्रेत्य विष्णुरहस्ये पठ्यते %% . तस्मिन्नर्धरात्रे कियत्परिमाणम पेक्षितमित्यपेक्षायामादित्यपुराणे दर्शितम् %% . वराहसंहितायामपि %% . पूर्बं चापरञ्च पूर्बापरे रात्र्यर्धे च ते पूर्वापरे च रात्र्यर्धपूर्वापरे तयोर्गच्छति वर्तत इति रात्र्यर्धपूर्वापरगा . घटिकाया अशीत्यधिकशतमोभागः 180 कला तावता परिमाणेन पूर्वार्धावसाने उत्तरार्धादौ च वर्तमाना ग्रहीतव्या . खण्डतिथिरूपा कृष्णाष्टमी द्विविधा पूर्वेद्युः सप्तमीयुक्ता परेद्युर्नवमीयुक्ता चेति . तत्र सप्तमीयुक्तायां रात्रिपूर्वार्धावसाने कलासद्भावोविधीयते . उत्तरार्धादौ स्वतः सिद्वत्वेनाविधेयत्वात्तद्विपर्ययेण नवमीयुक्तायामुत्तरार्धादौ कलासद्भावो विधीयते तदा पूर्वार्धावसाने स्वतः सिद्धत्वादनुवादः पूर्वार्धावसानकलायाः सप्तमीयुत विषयत्वं, विष्णुधर्मोत्तरे स्पष्टमभिहितम् %% . इयमष्टमी कृष्णपक्षादिमासविवक्षया भाद्रपदे भवति सैवाष्टमी शुक्लपक्षादिमासविवक्षया श्रावणे भवति . अतएव योगीश्वरः %% . कलाया अतिसूक्ष्मत्वेन दुर्लक्ष्यत्वात् स एव पक्षान्तरमाह . %% . एका चार्धघटिका चैकार्धघटिके ताभ्यामाचिता . कलामपेक्ष्यार्धघटिका स्थूला . तामपेक्ष्य घटिका स्थूला . तत्रायमर्थः संपद्यते पूर्वभागावसाने एका घटिका उत्तरभागादौ चैका मिलित्वा तन्निशीथशब्दवाच्यं मुहूर्तं तावत्परिमाणं सर्वैरपि सुलक्ष्यत्वान्मुख्यः कल्पः . तदसम्भवेऽर्धवटिकान्वेष्टव्या . तस्याप्यसम्भवे कलेति तत्र मुख्यं पक्षमभिप्रेत्य भविष्योत्तरे %% इत्युक्तं तच्च वचनं साकल्येन पूर्वमुदाहृतम् . अत्र जयन्त्यां चन्द्रार्ष्यदानस्यावश्यकर्तव्यत्वात्तस्य च चन्द्रोदयकालीनत्वान्निशीथे योगः प्रशस्तः . एतदेव विष्णुधर्मोत्तरेऽभिहितम् %<श्र्धरात्रे तु योगोऽयन्तारापत्युदये तथा . निथतात्मा शुचिः स्नातः पूजां तत्र प्रवर्तयेदिति>% . सोऽयमर्धरात्रयोगो मुख्यः कल्पः . यस्तु कृत्स्नाहोरात्रयोगः सोऽयं मुख्यतरः . यश्च यदा कदाचिदीषद्योगः सोऽनुकल्पः . स च वशिष्ठसंहिताषयां दर्शितः %% . सोऽय जयन्तीव्रते योगनिर्णयः . स एव जन्माष्टमीव्रतेऽपि द्रष्टव्यः . यस्मिन्वर्षे योगोनास्ति तस्मिन्वर्षे जन्माष्टमीव्रतमेकमेव प्रवर्तते तत्रापि नेतराष्टमीवद्दिवसवेधः किं त्वर्धरात्रवेधः . तथा च पुराणान्तरे %% . अन्यत्रापि %% . इति वेधीनिरूपितः . अथ ग्राह्यतिथिर्निरूप्यते सा च संवत्सरभेदेन द्विधा भवति रोहिणीरहिता रोहिणीयुक्ता चेति . तत्र या रोहिणीरहिताष्टमी सापिद्विविधा शुद्धा सप्तमीविद्धा चेति . सूर्योदयमारभ्य प्रवर्तमानाष्टमी शुद्धा निशीथासर्वाक् सप्नम्या कियत्यापि युक्ता विद्धा . शुद्धा पुनर्निशीथव्याप्त्यव्याप्निभ्यां द्विविधा तत्र निशीथव्यापिनी जन्माष्टमीव्रते मुख्या . %% वचनात् . निशीथव्याप्निरहितापि %% वचनेन ग्रहीतव्या भवति . ननु पूर्वेद्युर्निशीथादूर्ध्वमारभ्य परेद्युर्निशीथादर्वाक् समाप्यते तस्या उभयत्र रात्रिसंबद्धत्वात् कुत्रोप्रवास इति चेत् परेद्युरिति व्रूमः उभयत्र निशीथठ्याप्त्यभावस्य रात्रिसम्बन्धस्य च तुल्यत्वेऽपि परेद्युः प्रातःसंकल्पकालमारभ्य वर्तमानतपा प्राशस्त्यं द्रष्टव्यम् . सप्तमीविद्धापि त्रिविधा . पूर्वेद्युरेव निशीथव्यपिनी परेद्युरेव निशीथव्यापिनी उभयत्र निशीथव्यापिनी चेति . तत्र प्रथमद्वितीययोः पक्षयोः निशीथव्याप्तेः प्रयोजकत्वेन या निशीथव्यापिनी सा %% वचनेन ग्रहीतव्या भवति . या तु दिनद्वये निशीथठ्यापिनी तस्याम् उभयत्र निशीथयोगस्य रात्रियोगस्य च तुल्पत्वान्नानेन वचनेन निर्णयः सम्भवति नापि %% इत्यादिभिरष्टमीमात्रमुपजीव्य प्रवृत्तैः निर्णेतुं शक्यते तेषामहर्वेधविषयत्वात् . अन्यथा व्रतान्तरेष्वपि निशीथवेधः प्रसज्येत तस्मान्न्यायः परिशिष्यते . न्यायश्च परेद्युरुपवासं प्रापयति, संकल्पकालमारभ्य तिथिसद्भावांत् . न च साकल्याभिधायिवचनेन पूर्वेद्युरपि संकल्पकाले तिथिरस्तीति शङ्कनीयम् . तस्यामुख्यतिथित्वाभावात् . किञ्च %% वचनं निशीथव्यापिनीमष्टमीं न विषयी रोति तस्मात्परेद्युरेवोपवासः . तदेवं चतुर्विधा रोहिणीरहिताष्टमी निर्णीता . अथ रोहिणीसहिताष्टमी निर्णीयते सापि चतुर्विधा शुद्धा विद्धा शुद्धाधिका विद्धाधिका चेति . तत्र शुद्धायां संपूर्णयोगो निशीथयोगोयत् किञ्चिन्मुहूर्तयोगश्चेति त्रैविध्यं भवति . एवं विद्धा यामपि द्रष्टव्यम् . एतेषु षट्सु भेदेषु दिनान्तरे योगाभावादुपावासे सन्देहो नास्ति किंतु केवलं योगगततारत म्यात्प्राशस्त्यतारतम्यं भवति . यत्किञ्चिन्मुहूर्ते योगः प्रशस्तः अर्धरात्रयोगः प्रशस्ततरः सम्पूर्णयोगः प्रशस्ततमः . सर्वेष्वपि योगेषु योगमुपजीव्य उपवासो विहितः विष्णुधर्मोत्तरे %% . शुद्धाधिका तु पूर्वेद्युः सूर्योदयमारभ्य प्रवृत्ता परेद्युः सूर्योदियमतिक्रम्येषद्वर्तते सा च त्रिविधा पूर्वेद्युरेव रोहिणीयुक्ता परेद्युरेव रोहिणीयुक्ता दिनद्वयेऽपि रोहिणीयुक्ता चेति तत्राद्ययोर्द्वयोः पक्षयोर्नास्त्युपवास सन्देहः रोहिणीयुक्ताया द्वितीयायाः कोटेरभावात् . तृतीयपक्षे तु रोहिणीयोगस्योभयत्र समानत्वेऽपि गुणाधिक्यात् पूर्वैवोपास्या गुणाधिक्यं च दर्शयिय्यते . येयमत्रोपोष्यत्वेनोक्ता पूर्वा तिथिः सापि रोहिणीयोगभेदात्त्रिधा भिद्यते अष्टमीवत्सूर्योदयमारभ्य प्रवृत्ता रोहिणी कदाचित्परेद्युरपि कियती वर्तते, कदाचित्पूर्बेद्युर्निशीथमारभ्य रोहिणी प्रवर्तते . कदाचिन्निशीथादूर्ध्वमारभ्य प्रवर्तते . तत्र प्रथमपक्षे संपूर्णत्वमेकोगुणः . संकल्पकालमारभ्य कृत्स्नकर्मकालव्याप्तिरपरोगुणः . निशीथव्याप्तिस्तृतीयोगुणः . नचैते त्रयोगुणाः परेद्युः सम्भवन्ति . द्वितीयपक्षे निशीथे जयन्तीसद्भावोगुण, . न च परेद्युः सोऽस्ति . तृतीयपक्षे दिनद्वयेऽपि निशीथयोगो नास्ति पूर्बेद्युः केवलाष्टमी परेद्युः केवला रोहिणी . तत्राष्टम्याः प्राधान्यात्प्राबल्यमास्थेयम् . सर्वत्र हि जयन्तीवाक्येपु रोहिणीसहिताष्टमीति व्यवहारादष्टमीसहिता रोहिणीति व्यवहाराभावाच्च तिथिनक्षत्रयोः क्रमेण प्रधानोपसर्जनभावोऽवगन्तव्यः . अती गुणाधिक्याच्छुद्धाधिका पूर्वैवोर्पाष्या . निशीथादर्वाक् सप्तम्या युक्ता परेद्युरपि विद्यमाना विद्धाधिका . नन्वत्र निशीथ वेधो ग्राह्य इत्युक्तम् . वाढं वेध्याया अष्टम्या निशीथ सद्भावोऽत्र निशीथवेधः न तु वेधिकाया सप्तम्याः निशीथसमये सद्भावः . विद्धाधिकायामपि पक्षत्रयम् . द्वयोः पक्षयोश्च सन्देहाभावः पूर्बवद्योजनीयः . तत्र या पूर्बेद्युरेव रोहिणीयुक्ता विद्धाधिका तस्यामुपवास आदित्यपुराणे स्मर्यते %% . विष्णुधर्मोत्तरेऽपि %% . गारुडपुराणेऽपि %% . या परेद्युरेव रोहिणीयुक्ता विद्धाधिका तत्रोपवासः पूर्बतिथौ न युक्तः, रोहिणीयोगा भावात् परेद्युः तत्सद्भावात्पूर्बोदाहृतेन प्राजापत्येत्यादिना विष्णुरहस्यवचनेनोपवासोविधीयते . या तूभयत्र रोहिणीयुक्ता विद्धाधिका सापि निशीथे जयन्तीयोगमपेक्ष्य चतुर्धा भिद्यते . पूर्बेदुरेव निशीथयोगवती . परेद्युरेव तादृशी, उभयत्रापि निशीथयोगसहिता तद्रहिता चेति . तत्र या पूर्बेद्युरेव निशीथयोगवती सा पूर्बैवोपोष्या तदुक्तं पद्मपुराणे %% अत्राविशिष्टेषु त्रिषु पक्षेषु परदिन एवोपवासः . तत्र दिनद्वये निशीथयोगमुपलक्ष्य ब्रह्मवैवर्ते पठ्यते वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी! सा सर्क्षापि न कर्तव्या सप्तमीसहिताष्टमी . %% इति . यदा दिनद्वयेऽपि निशीथयोगे परत्रोपवासस्तदा किमु वक्तव्यं परेद्युरेव निशीथयोगे . दिनद्वयेऽपि निशीथयोगराहित्यं बहुवा जायते . तद्यथा पूर्वेद्युर्निशीथादूर्ध्वं तिथिनक्षत्रद्वयं प्रवृत्तं तच्च परेद्यु र्निशीथादर्वागेव समाप्तमित्येकः प्रकारः! पूर्बेद्युर्निशीथादर्वागेव नक्षत्रं प्रवृत्तम् अष्टमी तु निशीथादूर्ध्वं प्रवृत्ता परेद्युर्निशीथादर्वाग् नक्षत्रं निवृत्तमित्यपरः . अष्टमी निशीथादर्वाक् प्रवृत्ता ऋक्षं च निशीथादूर्ध्वं प्रवृत्तम् अष्टम्याःपरेद्युर्निशीथादर्वागेव समाप्तिरिति तृतीयः . त्रिप्वप्येतेषु प्रकारेषु परैवोपोष्या दिनद्वयेऽप्यर्धरात्रयोगविषये पूर्वोदाहृतस्य %% इत्यादिवचनस्यात्राऽपि चारयितुं शक्यत्वात् . किञ्च प्रथमप्रकारे न्यावोऽप्युद्वलको भवति . सङ्कल्पकालमारभ्य तिथिनक्षत्रयोगस्य बहुकालव्यापित्वात् प्रशस्तत्वं द्रष्टव्यम् . द्वितीयप्रकारे परेद्युरष्टमीबाहुल्येऽपि नक्षत्रयोगस्याल्पत्वादनुपादेयत्वमित्याशङ्का न कर्तव्या . अतएव स्कन्दपुराणे पठ्यते %% . तृतीयप्रकारे परेद्युर्नक्षत्रबाहुल्येऽपि अष्टनीयोगस्याल्पत्वादनुपादेयत्व मित्याशङ्का भवति सा च पद्मपुराणेन निवर्त्यते %% . तदेवं जन्माष्टमीभेदा जयन्तीभेदाश्च निरूपिताः . तत्र जयन्तीभेदेपूपवासदिने यदि बुधवारः सोमवासरोवा भवति तदा फलाधिक्यं भवति तदुक्तं पद्मपुराणे %% . स्कन्दपुराणेऽपि %% . विष्णुधर्मोत्तरेऽपि %% . यथीक्तरीत्या विहिततिथावुपवासं कृत्वा परेद्युः पारणेनोपवासं समापयेत् पार तीर-कर्मसमात्नाकित्यस्माद्धातोः निष्पन्नः पारणशब्दः . यद्यप्यसौ समाप्तिमात्रमभिधत्ते तथाप्युपवाससमप्नावेव लोकशास्त्रयोः प्रयोगात् पङ्कजादिशब्दवद्योगरूढोद्रष्टव्यः . तया च योगरूद्योपवासस्य चरमाङ्गं भोजनमभिधत्ते . अङ्गत्वञ्चोपवासविधिवाक्येषु %% विधानादवगन्तव्यम् . न च रागप्राप्तस्य भोजनस्यानेन वचनेनोपवासाङ्गतिथि नक्षत्रयोनिप्रेधः क्रियते न तु पारणनामकं किञ्चिदङ्गं विधोयत इति शङ्कनीयम् तथासति पारणशब्द प्रग्रोगानुयपत्तेः रागप्राप्ते ह्यभ्यवहरणे भोजनशब्दः . तत्र पारणशब्देन रागप्राप्तमोजनविवक्षायां मुख्यार्धो पाधितः स्यात् . किञ्चयदि पारणमङ्गं न स्यात्तदा प्रतिनिधिविधानं नोपपद्येत . तद्विधानञ्च द्वादशीप्रस्तावे देवलेन स्मर्यते %% . अतः पारणशब्दबलात् प्रतिनिधिविधिबलाच्च पारणस्याङ्गत्वं द्रष्टव्यम् . अतएवादित्यपुराणे %% तच्च पारणमुपवासदिनात् परदिनपूर्वाह्णे कर्तव्यम् %% देवल स्मरणात् . एवं सामान्यतः पूर्वाह्णे पारणप्राप्तौ क्वचिदपवादाय %% इत्यभिधीयते . शुद्धाधिकायां पूर्वेद्युरेव जयन्तीयोगः उभयत्रापि वा जयन्तीयोग इत्यनयोः पक्षयोः पूर्वेद्युरेवोपवासविधानात् परेद्युः केवलतिथेस्तिथिनक्षत्रयोर्वा सद्भावात्तदन्ते पारणविधिः . तथा शुद्धाधिकयोर्विद्धाधिकयोरुभयोरपि यदा परेद्युरेव जयन्तीयोगस्तदा परतिथावुपवासविधानात्पारणदिने तिथ्यभावेऽपि कदाचिन्नक्षत्रावशेषसम्भवात्तदन्ते पारणं विधीयते तिथेर्वा नक्षत्रस्य वावशेषकाले पारणं ब्रह्मवैवर्ते प्रतिषिध्यते . %% . स्कन्दराणेऽपि %% . तिथिभान्तश्च द्विविध उभयान्त एकतरान्तश्चेति . दिनद्वये जयन्तीयोगवत्यां शुद्धाधिकायां परदिने अष्टमी मुहूर्तत्रयं नातिक्रामति रोहिणी तु पूर्वेद्युर्निशीथादर्वाग् यदा कदाचित् प्रवृत्ता तदनुसारेण परेद्युः समाप्येत . तत्र यदि दिवैव समाप्येत तदा तामतिवाह्यैव पारणं कुर्यात् उभयान्तस्य मुख्यत्वात् . यदि रात्रौ समाप्तिस्तदा तत्समाप्तर्न प्रतीक्षणीया रात्रिपारणस्य निषिद्धत्वात् . तथा च ब्रह्मवैवर्ते %% इति . दिवापारणं कुर्वन्नाप नाष्टमीवेलायां कुर्यात् एकतरान्तस्याभावात् अष्टमीमतिवाह्य रोहिण्यां वर्तनायाभपि पारणं कार्यम् . अतएव नारदीये %% . सांयोगिके व्रते प्राप्ते यत्रैकोऽपि वियुज्यते . तत्रैव पारण कुर्यादेवं वेदपिदोविदुरिति . पूर्वेद्युरेव निशीथे जयन्तीयोग वत्यां विद्धाधिकायां पारणदिने तिथिभान्तो बहुधा संभाव्यते . अहन्युमयान्तएकतरान्तोवा, रात्रावेकतरान्त उभयान्तोवेति . तेषु चतुर्षु भेदेषु निर्णयः स्मर्यते %% . दिवसे यद्युभयान्तस्तदा पारणमिति मुख्यः कल्पः . नक्षत्रान्तसित्यनेनैकतरान्तत्वं विवक्षितम् . सोऽयमनुकल्पः . यदि रात्रौ निशीथादर्वागुभयान्त एकतरान्तो वा भवति तदा दिवसे मुख्यानुकल्पयोरुभयोरप्यसंभावाद्रात्रौ पारणस्य निषिद्धत्वाच्चार्थात्तत्राप्युषवासप्राप्तौ पारणस्य प्रतिप्रसवः क्रियते %% . ननु पारणेऽष्टम्यन्तस्य प्रतीक्षणीयत्वेऽपि रोहिण्यन्तो न प्रतीक्षणीयः %% इति स्मरणात् . मैवम् . %% प्रत्यवा यस्योदाहृतत्वात् . तस्मात् विना श्रवणरोहिणीमिति वचनं केवलनक्षत्रोपवासविषयं पूर्वोक्तानुकल्पविषयं वेत्यवगलव्यम् . अशक्तस्य तु तिथिनक्षत्नयोरुभयोरनुवर्तमानयोरपि प्रातर्देवं संपूज्य क्रियमाणं पारणं न दुष्यति . %% स्मरणात् . तत्र निष्कृष्टार्थस्तु तेनैव कारिकामिर्निबद्धोयथा %% . रघुनन्दनमते तु तद्व्यवस्था यथा %% . तत्प्रमाणवाक्यानि तिश् तश् जन्माष्टमीतत्त्वेऽनुसन्धेयानि माववरघुनन्दनमतयोर्युक्तत्वायुक्तत्वे सत्यपि देशविशेष वासिभिस्तत्तद्व्यवस्थे आदर्तब्ये एते च व्यवस्थे स्मार्तैरेवादर्तव्ये . वैष्णवैस्तु हरिभक्तिविलासाद्यनुसारिणी व्यवस्थादर्तव्या सा च जन्माष्टमीशब्दे दृश्या . कृष्णजन्माष्टमीशब्दोऽप्यत्र दर्शितकालमाधवीयग्रन्थे उदाश् दृश्यम् . ## स्त्री कृष्णोवर्णो सूम्नाऽस्त्यस्य ठन् कृष्णैव संज्ञायां कन्वा . (राइसरिष्रा) राजसर्षपे हेमच0 ## पुश् कर्मश् . (काजला) इक्षुभेदे कान्तारेक्षौ राजनिश् . तद्गुणाः इक्षुशब्दे 909 पृश् उक्ताः ## पुंस्त्रीश् कृष्णमुदरमस्य . दर्वीकरसर्पभेदे %% इत्यादि दर्वीकरसर्पभेदौक्तौ सुश्रुश् . अहिशब्दे विवृतिः स्त्रियां जातित्वात् ङीष् . ## स्त्री कृष्णस्यकाकस्य प्रिया उदुम्बरिका . काकोदुम्बरिकायाम् राजनि0 ## त्रिश् कृष--कर्मणि अर्हार्थे क्यष् . कर्षणार्हे क्षेत्रादौ %% रघुः ## पुश् कृ--सर किच्च बाश् न षत्वम् . %% छश् पश् उक्ते तिलखण्ड मिश्रिते पक्वे तण्डुले (खेचडी) कृतान्नभेदे स्त्री भावप्रश् कृतान्नशब्दे दृश्यम् ## विक्षेपे तुदाश् परश् सकश् सेट् . किरति अकारीत् . अकारिष्टाम् चकार चकरतुः चकरिव . करीता . क(रि)रीष्यति करी(रि)तव्यः कार्यः . कर्मणि कीर्यते अकारि अकारिषाताम् अकारि(क(रि)री) सात्राम् किरन् कीर्यमाणः . कीर्णःकीर्णिः करी(रि)तुभ् अनु + पश्चात् क्षेपे अनुकिरति अनुकीर्णः अप + हर्पवासभक्षणार्थतया खनने तत्र चतुष्पाजन्तु--पक्षि कर्तृके आश् सुट् च . अपस्किरते हृष्टो वृषः भक्षार्थी कुक्कुटः . वासार्थी श्वा वा . हर्षाभावे तु न सृट् न वा तङ . अपकिरति कुसुमम् . अव + अधःक्षेपणे दूरतःप्रक्षेपे च सकश् अवकिरति मलार्थे सुट् अवस्करः . व्रतात् पतने अकश् . avakãõõãü à + समन्तात् क्षेपणे विस्तारे च सकश् %<आकीर्णमृषिपत्नीना मुटजद्वाररोधिभिः>% रघुः उद् + उत्खनने (गाडा) उत्कीर्णशब्दे udà0 सम् + उद् + छेदने विदारणे हिंसायां च सकश् %% रघुः उप + छेदने सुट् च . उपष्किरति परा + सम्यक क्षेपे व्याप्तौ च सकश् पराकीर्णः प्र + प्रक्षेपे सकश् नानाजातीयैर्मेलने . प्रकीर्णम् प्रति + हिंसायाम् सुट् च . %% माघः वि + विक्षेपे सकश् व्यवीर्यत त्र्यम्बकपादमूलेः कुमा0 सम् + मिश्रणे . सङ्करः सङ्कीर्णः ## हिंसने क्य्रादिश् उभश् सकश् सेट् . कृणाति अकारीत् . चकार चकरे करीता करो(रि)ष्यति ते . कीर्णः कीर्णिः ## विज्ञाने चुराश् आत्मश् सकश् सेट् . कारयते अचीकरत . ## संशये सशब्दे चुश् उभश् सकश् सेट् . कीर्तयति--ते अचकीर्तत्--त कविकल्पद्रुमः . ## त्रिश् कृप--क्त . 1 रचिते, 2 नियते, %% रघुः . 3 छिन्ने च . %% मनुः ## स्त्री कॢप्तं कीलयति कीलि--अण् . व्यवस्थालि पौ त्रिका0 ## पुश् कॢप्तोधूपोयेनं . सिह्णके जटा0 ## स्त्री कृप--भावे क्तिन् . 1 कल्पने 2 अवधारणे 3 नैयत्येच . %% शतश् ब्राश् 12 . 1 . 1 . 7 %% शाश् så0 ## त्रिश् कॢप्तं मूल्यदानेन स्वत्वं देयत्वेनास्त्यस्य ठन् ततः आगतः कन् वा . 2 क्रीते हलाश् तस्य मूल्यदानेन स्वत्वनैयत्यापादकतया तथात्वम् . ## पुश् बश् वश् देशभेदे . %% ityupakrame %% bhàø uø 9 aø . %% ràø aø 67 aø %% ràmàø aø 60 aø %% ràmàø àø 13 . 14 %% रामोश् 11 . 16 . स च देशः वृश् सश् कूर्मविभागे उत्तरस्यामुक्तः . उत्तरतः कैलासः इत्युपक्रमे %% इति . केकयानां राजा अण यादेरियादेशः . कैकेय तद्देशनृपे . बहुषु तस्य लुक् . केकयाः तद्देशनृपेषु बश् वश् . सोऽभिजनोऽस्य अण् . कैकेय तद्देशवासिनि बहुषु तस्य लुक् . उपचारात् 2 केकयनृपे पुश् %% %% राश् अश् 7 . 21 . 19 . तस्यापत्यम् अण् . तदपत्ये पुंस्त्रीश् स्त्रियां तु भर्गाश् न लुक् . कैकेयी %% रामाश् अश् 70 . 17 . केकयात् जन्यजनकभावरूपपुंयोगे ङीप् केकयी . 3 केकयनृपकन्यायाम् स्त्री द्वापरयुगीये 4 नृपभेदे puø %% bhàø bhãø 120 aø युधिष्ठिरं प्रति श्रीकृष्णोक्तिः ## त्रिश् के सूर्ध्नि करीतुं नेत्रतारां शीलमस्य कॄ--अच् अलुक् सश् . निम्नोन्नताक्षियुक्ते 1 पुरुषे (ट्येरा) अमरः %% मनुः पाठान्तरे . उपचारात् 2 तथाचक्षुषि नश् %% शाताश् . तद्धेतुतया तरक्षुबधौक्तः %% विश्वसारतन्त्रोक्ते चतुवर्णात्मके 3 मन्त्रे पुश् कमारशब्दे 2106 पृश् विवृतिः ## स्त्री के मूर्ध्नि कायते कर्मणि ड अलुक्सश् . मयूररवे अमरः %<षड्जसंवादिनीः केकाः>% रघुः . ततः अस्त्यर्थे इनिठनौ . केकिन् केकिक तद्युक्ते मयूरे पुंस्त्री इनौ स्त्रियां ङीप् ठनि टाप् ## पुंस्त्रीश् केकां रवभेदं वलते स्तृणाति वल--अच् केका + बाश् अस्त्यर्थे वलच् वा . मयूरे शब्दचश् स्त्रियां जातित्वात् ङीष् ## अव्यश् किमः + पुंजसिरूपं ततश्वन मुग्धश् . केचिदित्यर्थे एवं चित्--केचिदित्यप्यत्र . %% मालतीमाश् . पाणिनिमते द्विपदम् अतएव चिच्चनशब्दघटितमन्त्रान् पदकाराः द्विपदतया पेठुः ## नश् कचु + स्वार्थे क पृषोश् . कचुपदार्थे त्रिकाश् . ## स्त्री के मूर्ध्नि कुत्सितः अणकः स्त्रीत्वं लोकात् . पटकुट्याम् (तावु) पटमण्डपे हेमचश् . ## मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अदश् चुश् उश् सकश् सेट् . केतयति ते अचिकेतत् त केतयाम् बभूव आस चकार चक्रे . केतितः सङ्केतः %% भाश् आनुश् 15 95 %% ननुः . सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे . %% काव्यप्रश् %% साश् दश् अभिप्रायसूचके चेष्टाभेदे (इसारा) सकश् %% जयश् %% अमरः ## पुश् कित--आधारे घञ् . 1 निवासे %% भागश् 1, 16, 26, भावे घञ् . 2 वासे च %% भाश् कश् 4338 . 3 प्रज्ञायां निरुक्तश् 4 संकल्पे %% çø 4, 26, 2, . %% bhàø . 5 mantraõe ca . %<àviùñanà paijavanasya ketam>% çø 7, 18, 25, %% bhàø 6 ज्ञातरि त्रिश् . %% ताण्ड्यश् ब्राश् 1, 19, 10, प्रकेतः प्रकृष्टं ज्ञातासि भाश् . 7 ध्वजे pu0 ## पुश् कित--निवासे ण्वुल् . %% इत्युक्तलक्षणे 1 वृक्षे . 2 तत्पुष्पे नश् . %% माघः . गौरादिश् ङीष् . 3 केतकीत्यपि तद्वृक्षे स्त्री . %% भावप्रश् . %% भावप्रश् . केतक्याः पुष्पम् अण् तस्य बहुलं लुक् लुकि स्त्रीप्रत्ययस्यापि लुक् . केतक 4 तत्पुष्पे नश् . बहुलग्रहणात् पाटलादिवत् स्त्रीप्रत्ययस्य क्वचित् न लुक् . %% अर्चयेदित्यमुवृत्तौ %% नैषश् टीश् मल्लिनाथधृतवाक्यम् . आश् तश् शिवपूजनाधिकारे भविष्यपुश् %% . एवं शिवपूजने तत्पुष्पस्य निषेधात् राजनिश् शिवद्विष्टमिति तत्पर्याये उक्तम् . अतएव नैषधे %% नैषश् वर्णितम् वर्णितञ्च तस्याः क्रकचाकारपत्रावृतत्वादि यथा %% . कैतकमित्यत्र अणो न लुक् . पुष्पफलभिन्ने तु नाणो लुक् . %% रघुः . केत + स्वार्थे क . 5 ध्वजे पुश् . %% भाश् कश् 24 अश् अत्र बहुब्रीहौ--कप् इति तु ज्यायः ## नश् कित--भावाधिकरणकर्मकरणेषु यथायथं ल्युट् . 1 निमन्त्रणे, 2 ध्वजे, 3 अमश् . 4 चिह्ने, 5 गृहे हेमचश् . 6 स्थाने शब्दरत्नाश् . 7 कृत्ये मेदिश् . तत्र निमन्त्रणे %% मनुः . %% . मनुः वासे %% भाश् वश् 13369 . dhvaje . %% veõãø %% kumàø %% bhàø vaø 14300 . ## puø चाय--तु क्यादेशः . 1 प्रज्ञायां निरुश् 2 राहोरर्धदेहात्मके ग्रहभेदे ज्योश् 3 दीप्तौ हेमचश् 4 पताकायां चिह्ने 5 ज्योतिषे प्रसिद्धे 6 उत्पातभेदे च वा बश् वश् मेदिश् तद्भेदश्च वृश् संश् 11 अश् उक्तो यथा %% . केतुविशेषाणां कालविशेषादनन्तरमुदयः पराशरवाक्यादिषु ज्ञेयस्तानि यथा ## %% पराश् . ## %% पराश् . तथा च वृद्धगर्गः %% . ## %% पराश् तथा गर्गः . %% . ## गृहकेतुश्च %% पराश् . ## %% पराश् . ## %% पराश् . ## %% . परा0 ## %% परा0 #<आवर्तकेतुः># %% परा0 संवर्तककेतुः %% . पराश् . तथा गर्गः %% परा0 सर्वशेषः . %% पराश् अथ मासविशेषेषु नामविशेषास्तत्फलन्याह समयामृते %% . नक्षत्रभेदेन देशभेदे तदुपद्रवादि तत्रैवोक्तं यथा %% . तेषां शान्तिस्तत्रैवोक्ता यथा %% . %% इत्यादिना ज्योश् तश् तदुद्गमेऽकाल उक्तः . %% मावः नवग्रहमध्ये तस्य ग्रहत्वञ्च पीश् धाश् व्यवस्थापितं यथा किं राहुकेत्वोर्ग्रहत्वाभावात् क्रूरग्रहत्वाभावाद्वा दृश्यग्रहत्वाभावाद्वा कर्तरी नास्ति नाद्यः . राहोर्ग्रहत्वं श्रुतिस्मृतिप्रामाण्यसिद्धम् . तथा हि . %% माध्यन्दिनी श्रुतिः . कश्यपश्च %% इति . नारदोऽपि %% इति . यद्यपि %% इति सूर्यसिद्धान्ते पातानामदृश्यतोक्ता तथापि चन्द्रपातस्य ग्रहत्वं वाचनिकमेव . स्वध्रुवे कुमुदिनीपतिपातं राहुमाहुरिह केऽपि तमेवेति, भास्कराचार्योक्तेश्च . अतएव राहोर्नैऋतदिक्स्वामित्वं दानञ्च संहिताकर्त्यभिरुक्तम् . राहोरर्धशरीरभागः केतुसंज्ञ इति पुराणप्रसिद्धम् . न द्वितीयः . ननु केन वचनेन राहुकेत्वोः क्रूरत्वमुच्यते . न च %% इति वराहेणोक्तम् तदुपादानाभावात् . किञ्च पापग्रहत्वानभिधानाच्छुभग्रहत्वमेवावसीयते . न च %% इति कल्याणवर्मवाक्ये शुभग्रहमध्ये गणनाभावात् क्रूरत्वमिति वाच्यम् . पापग्रह मध्येऽपि गणना नास्तीति शुभग्रहत्वस्यापि सुवचत्वात् . उभयभ्रष्टत्वेन वा नरसिंहवज्जात्यन्तरस्यापि वक्तुं शक्यत्वादिति चेत् . सत्यम् %% इति वसिष्ठेन कण्ठतः क्रूरत्वाभिधानादस्ति क्रूरत्वम् . स्वरोदयेऽपि %% इति . न तृतीयः ननु स्वयमशक्तः कथं परान् साधयिष्यतीति न्यायात् सदा चाक्षुपदर्शनाभावमितस्य राहोः केतोर्वा फलदातृत्वा सामर्यादितिचेन्न अमावास्यायां प्रतिपदि वोत्पन्नस्य लग्नादिदुष्टस्थानस्थितचन्द्रस्यारिष्टमशुमफलजनकं भवन्मते निरर्थकमापद्येत . ननु %<षष्ठेऽष्टमे चन्द्रः सद्योमरणाय पापसंदृष्टः . अष्टाभिः शुभदृष्टोमिश्रैर्वर्षैस्तदर्धेनेति>% वराहोक्तेर्भविष्यतीति चेत् इहापि %% इति वसिष्ठपद्ये शनिवदाहुकेत्वोः शुभाशुभफलदावृत्ववचनं किं वायसैर्भक्षितम् . सारावल्याञ्च %% राहोः शुभाशुभफलाभिधानमस्ति . ननु वराहेण राहोः फलं कुत्रापि नोक्तमिति चेन्न %% वराहपद्येऽपि राहु केत्वोरन्यतराभिधानमस्ति! तथा हि किमिदं चन्द्रग्रहणं राहुसाहित्यकृतमुत केतुसाहित्यकृतमिति तत्र ग्रहणीयं, चन्द्रे लग्नगे सक्रूरे क्रूरसाहित्य मभिहितम् क्रूरास्तु सूर्यभौमशनय एव विवक्षिता इति चेत् सूर्यस्य तावद्योगाभावश्चन्द्रग्रहणे हि सप्तमराशिस्थत्वात् . भौमस्यापि योगः, कुजेऽष्टमग इत्युक्तेर्नास्ति . पारिशेष्याच्छनेरेव योगोवाच्यः . तत्र स्पष्टत्वार्थं शनिग्रहणमेव कस्मान्नाकारि . अतः सामान्यवाचिनः क्रूरशब्दस्य प्रयोगाद्राहुकेत्वोरन्यतरयोगोऽपि विवक्षितोऽपरस्य (सूर्यस्य) सप्तमराशिस्थत्वात् . योग एकराशिस्थत्वे स्यान्न तु भिन्नराशिस्थत्वे इति . एवं ग्रहणसम्बन्धिलग्नस्थसूर्यारिष्टेऽपि राहुकेत्वोरन्यतर योगो व्याख्येयः . अतएव राहुस्तमोऽगुरसुरश्च शिखीति केतुरिति पर्यायाभिधानं कृतम् . विवाहपटलेऽपि %% कण्ठतो राहुलत्ताऽप्युक्ता . तस्माद्वराहमतेऽपि राहुकेतुयोगो विवक्षित एव . एवं सति जातके यथा राहोः शुभाशुभफलदातृत्वं वचनाद्बोध्यते . तथा विवाहेऽपि प्रागुक्तवसिष्ठवाक्यादपि तत्र तुल्यन्यायत्वात् कर्तरीदोषे सत्यप्यदृश्यत्वे फलदातृता त्वयापि वक्तव्यैव . ननु %% कश्यपाद्युक्ते रस्तङ्गतत्वेन राहुकेत्वोः कर्तरीदोषो नास्तीति चेत् भ्रान्तोऽसि शृणु . %% न्यायादस्तङ्गतत्वविशेषेणं भौमस्य क्रूरयुक्तबुधस्य शनेर्वेति त्रयाणामेव सम्भवति न सम्भवति च . सूर्यस्तु नित्योदित एव राहुकेतू नित्यास्तमिताविति व्यभिचाराभावात्त्रयाणामेव विशेषणम् . किञ्च किमस्त गत्वं क्षितिजसन्निधिकृतमुत सूर्यसाघ्निध्यकृतं वेति . तत्र क्षितिजसन्निधिकृतं यत्तत् सूर्यादिसकलग्रहसाधारणम् . तथा सत्यस्तगतत्वविशेषणवैयर्थ्यं प्रागुक्तन्यायात् . राहोस्तु नारदादिवाक्याच्छिरोरूपमण्डलावगतेः %% इति वराहोक्तेस्तमोरूपत्वात्तादृक्स्वरूपानुपलब्धेरगोचरत्वपरम् . स्थानमप्यस्य चन्द्रविलमण्डक्रान्तिमण्डलस्वस्तिके, यदाह केशवाकेः %% इति . अतएव न विद्यन्ते गावः किरणायस्येत्यगुरन्वर्थताप्यवसीयते . अथ यदि सूर्यसन्निधिकृतमित्युच्येतेति चेत् न इतरग्रहवद्राहोरप्युदयास्तप्रसिद्ध्यभावात् . किञ्च कालांशानभिधानात् कदोदितः कदास्तमितश्चेति निर्णेतुमशक्यत्वात् . एवं केतोरप्येतत् द्रष्टव्यम् . मनु केतूदयोह्युत्पातादौ प्रत्यक्षतोदृश्यत इति चेन्न तस्यानियतदिक्प्रभवत्वात् अनियतनक्षत्रप्रभवत्वाच्च . किञ्च केतूत्पातो हि लोके दुरदृष्टसूचकः अनियतेनं बहुना स्वल्पेनापि वा कालेन भवेत् . सूर्यसान्निध्यकृतोदयास्तौ तु नियतकालावेवेति तयोः केत्वोर्भेदः स्वीकर्तव्यः केतुक्षेत्रादिकं ज्योश् तश् उक्तम् %% . तद्व्यानवर्णगोत्रदेशादि ग्रहयज्ञशब्दे वक्ष्यते . विंशोत्तरीय दशायां तद्दशामानं 7 वर्षाः तच्च दशाशब्दे वक्ष्यते . तस्य राशिभोगकालश्च 18 मासाः . %% ज्योश् तश् . 7 दानवभेदे पुश् केतुवीर्य शब्दे उदाश् दृश्यम् ## स्त्री पञ्चस्वरोक्ते जन्मनक्षत्रभेदवशेन जन्मावध्येकैकवर्षे एकैकग्रहविशेषस्वामित्वाज्ञापके चक्रभेदे सा च तत्रैव दर्शिता यथा %% . अयमर्थः यदि 26 . 27 . 1 नक्षत्रेषु जन्म तदा सूर्यः प्रथमं वर्षेशः . तदुत्तरंकेतुप्रभृतयः शन्थन्ताः 2 . भरण्यां जन्मनि केतुः प्रथमं वर्षेशस्ततः बुधादयः सूर्यान्ताः . 3 . 4 . 5 ऋक्षेषु वुधः प्रथमवर्षेशः ततः कुजादयः केत्वन्ताः . 6 . 7 . 8 . कुजः प्रथमं ततः केत्वादयः बुधान्ताः . 9 ऋक्षे केतुः ततोजीवादयः कुजान्ताः 10 . 11 . 22 ऋक्षेषु जीवः ततः सीमादयः केत्वन्ताः . 13 . 14 . 15 . सोमः ततः केत्वादयः जीवान्ताः . 16 ऋक्षे केतुः ततः शुक्रादयः सोमान्ताः . 27 . 18 . 19 . ऋक्षेषु शुक्रः ततः राहुप्रभृतयः केत्वन्ताः . 20 . 21 . 0 . 22 ऋक्षेषु राहुः ततः केत्वादयः शुक्रान्ताः 23 केतुः ततः शन्यादयःराह्वन्ताः . 24 . 25 . 26 ऋक्षेषुशनिः ततः सूर्यादयः केत्वन्ताः . सर्वत्र आरोहक्रमानन्तरमवरोहक्रमो ग्राह्यः . एवं द्वादशसु वर्षेषु तेषु पुनः सूर्यादीनां वर्षाः . ग्रहाणां फलविशेषस्तु केतुपताकाचक्रोक्तदिशोन्नेयः . अत्र च बहुषु स्थानेषु केतोरवस्थानेन केतुप्राधान्यात् केतुकुण्डलीत्वम् . ## पुश् त्रिगर्तेश्वरसूर्यवर्मानुजे नृपभेदे %% भाश् आश्वश् 74 a0 ## केतोः पताकेव . जन्मनक्षत्रभेदेन जन्मावध्येकैकेवर्षेशग्रहविशेषज्ञापके चक्रभेदे सा च पञ्चस्वरायां दर्शिता यथा %% फलमाह . %% . रश् . %% चश् . %% मश् . %% बुश् . मन्दस्याव्दे भवेदाहो बन्धनादि प्रपीडनम् . धनहानिः प्रहारश्च कलिः स्वजनबन्धुभिः श . %% . वृश् . राहुकेत्वोः सदा बन्धो नौका विप्लवते जले . व्रर्ण हस्ते पदे देहे स्थानं कर्तुं क्षेमोन च . राश् केश् . %% शुश् . अन्येतु पठन्ति %% रश् %% चश् . %% मश् . %% . बुश् . %% शश् . %% वृश् . %% राश् . %% केश् . %% शुश् . %% 20 शून्यवाणौ 50 च वसुयुग्मञ्च 28 षट्शरौ 56 . रामाग्नी 33 रामषट्के 63 . च विंशञ्च सप्ततिस्तथा . विंशमेते ऽन्तर्दिवसाः केतावर्कादिषु क्रमात् . शुभानां शोभना ज्ञेया अशुभानामशोभना . शुभानामशुभानाञ्च यत् फलं वत्सरे कृतम् . तत्फलं निर्दिशेत् सर्वं तेषामन्तर्दिनेष्वपि . वर्षे वर्षे रवेः स्वीयं प्रथमं दिनविंशकम् . ततश्चन्द्रस्य पञ्चाशदेवं शुक्रान्तमादिशेत् . विधोर्वर्षे विधोः स्वीयं प्रथमं वत्सरे दिनम् . ततो भौमस्य वस्वक्षि एवं रव्यन्तमादिशेत् . कुजस्याव्दे कुजस्यान्तरष्टाविंशं निजं दिनम् . ततो बुधस्य षट्पञ्चाशदेवं चन्द्रान्तमादिशेत् . बुधादीनाञ्च सर्वेषामेवमेव क्रमेण तु . कुर्यादन्तर्दशाभागं प्रोक्तया दिनसंख्यया . ज्योश् तश् तल्लेखनप्रकारो दर्शितो यथा %% यथा 3 रश् . 4 चश् . 5 मश् . 6 बुश् . 7 शश् . 8 वृश् . 9 राश् . 10 केतुः . 11 शुश् . 12 रश् . 13 चश् . 14 मश् 15 वुश् 16 शश् 17 वृश् 18 राश् 19 केतुः 20 शुश् . 21 रश् 22 चश् 23 मश् 24 बुश् 25 शश् 26 वृश् 27 राश् 1 केतुः 2 शुश् . एवं जन्मनक्षत्रानुसारेण प्रथमादिवर्षेशा रव्यादयः शुक्रान्तां दशमादिषु पुनः रव्यादयः शुक्रान्ताः . एवं चन्द्रस्य प्रथमाव्दाधीशत्वे रव्यन्ताः एवं क्रमेण सर्वत्र योज्यम् %% पञ्चस्वरा ## त्रिश् केतुरस्त्यस्य मतुस् . 1 चिह्नादियुक्ते 2 प्रज्ञानयुक्ते %% çø 6, 47, 30, %% bhàø स्त्रियां ङीप् . 3 काशीराजदिवोदासवंश्ये नृपभेदे पुश् . %% हरिवंश् 2 अश् दिवोदासवंशोक्तौ . वासुदेवसहिष्याः मुनन्दाया निवासरूपे 4 प्रासादभेदे पुश् %% हरिवंश् 157 अश् 5 धन्वन्तरिपुत्रभेदे %% भागश् 917 . 5 6 दानवभेदे . %% भाश् आश् 7 दानवोक्तौ . सुमालिनो राक्षमस्य भार्यायां स्त्री %% ràmàø uø 4 saø . %% vçø रश् उक्तलक्षणे 8 विषमवृत्ते छन्दोभेदे स्त्री . ## पुश् . 1 आग्नीध्रनृपपुत्रभेदे 2 तन्नामके जम्वुद्वीपस्थे वर्षभेदे . तद्विवृतिः उत्तरकुरुशब्दे 1094 पृश् . कुरुशब्दे च 2122 पृश् दृश्यम् . %% भाश् भीश् 6 अश् . 3 अवन्तिदेशस्ये नदीभेदे स्त्री %% इत्युपक्रमे %% भाश् वश् 89 अश् . ## पुश् शम्बरदैत्यस्य सेनाधिपभेदे . %% इत्युपक्रमे %% . %% हरिवंश् 164 अश् . ## नश् केतीः रत्नम् . वैदूर्यमणौ (लशुनिया) राजनिश् तस्य तत्स्वामिकत्वात् तथात्वम् . ## पुश् दानवमेदे . %% हरिवंश् 3 अश् दानवोक्तौ . ## पुश् केतुभूतोवृक्षः . मेरोश्चतुर्दिक्षु वर्तमानविष्क्रम्भपर्वतमन्दरादीनां चिह्नरूपे वृक्षभेद . %% सिश् शिश् . %% विष्णुपु0 ## पुश् पौरवे नृपभेदे . %% bhàø àø 1 a0 ## puø ke dçõàti dç--ac kairvidãryatedé--ap và . 1 वृक्षभेदे असरटीकायां भानुदीक्षितः . 2 टेरके केकरे शब्दचि0 ## पुश् के शिरसि दारोऽस्य केन जलेन दारोऽस्य वा निश् एत्त्वम् . हिमालयस्थे पर्वतभेदे तत्स्थे 2 शिवलिङ्गभेदे नश् तन्माहात्म्यादि स्कन्दपुश् केदारखण्डे दृश्यं तस्यैव काशीक्षेत्रे आविर्भावात् काशीस्थे 3 लिङ्गभेदे च नश् तत्कथा काशीखश् 77 अश् यथा श्रीपार्वथुवाच . %% . लिङ्गपरत्वे नश् केदारेशकेदारेश्वरादयोप्यत्र पुश् . वदर्व्याश्रमस्याऽन्तिकस्थे 3 क्षेत्रभेदे %% देवीगीता 4 भूमिप्रदेशभेदे अमरः %% भाश् वश् 84 अश् . %% भाश् 83 अश् . जलनिवारणार्थे चतुःपार्श्वे सेतुबन्धयुक्ते 5 क्षेत्रे 6 आलवाले च मेदिश् यथा %% वेदाश् पश् . %% मनुः %% मनुः . केदारणां समूहः %% %<ठञ् कवचिनश्च>% पाश् यञ् वुञ् ठञ् च . केदारर्य कैदारक कैदारिक तत् समूहे नश् %% माघः . अत्र केदारादिति निर्देशात् निश् एत्त्वम् . तस्येदमण् . कैदार तत्सम्बन्धिजलतण्डुलादौ त्रिश् तद्गुणाः %% भावप्रश् . %% भावप्रश् केदारशाल्यादिगुणा उक्ताः ## पुश् केदारे भवः कन् . कृष्टक्षेत्रजाते ब्रीहि भेदे षष्टिककङ्गुकेत्युपक्रमे %% सुश्रुतः . केदारशब्दे गुणाउक्ताः ## स्त्री केदारस्य कटुकेव . कटुकाभेदे राजनि0 ## पुश् व्यासप्रणीते स्कन्दपुराणान्तरर्गते अवन्तिखण्डस्थकेदारमाहात्म्यप्रतिपादके ग्रन्थभेदे . ## त्रिश् केदारात् जायते जन--ड . 1 कृष्टभूमिजाते ब्रीहिभेदे केदारशब्दे तद्गुणा उक्ताः . 2 पद्मकाष्ठे नश् राजनिश् केदारजातादयोऽप्यत्र ## नश् केनेत्युप्रपक्रम्य प्रवृत्तम् . तलवकारोपनिषद्रूपे केनेषितमित्यादिके उपनिषद्भेदे %<ईशा केन कठ प्रश्न मुण्डमाण्डूक्यतित्तिरिः>% मुक्तिकोश् उपनिषच्छब्दे विवृतिः ## स्त्री के सुखार्थं नतिः बाश् ङीप् अलुक्सश् . स्मरलीलायां त्रिकाश् . ## पुश् के मूर्ध्नि नारः नृ--वञ् अलुक्सश् . 1 कम्भिनामनरके हेमश् . 2 शिरसि 3 कपोले 4 सन्धौ च मेदिश् . ## पुश् के सुखे निपतति नि + पत--ड अलुक्सश् . मेधाविनि निवण्टुः %% çø 10, 44, 4, %% bhàø . निघण्टौ अकेनिप इति वा पाठः . तत्रार्थे . ## पुश् के जले निपात्यते नि + पत--णिच्--कर्मणि अच् . (हाल)नौकात्तालनं काष्ठनिर्मिते पदार्था अरित्रं शब्दमाश् तं हि जले पातयित्वा चालनेन नौकां चालतीति तस्य तथात्वम् . स्वार्थे क . तत्रार्थे अमरः . ## पुश् ईषत् इन्दुरिव कोः कादेशः . 1 तिन्दुकवृक्षे शब्दरत्नाश् . संज्ञायां कन् . (गाव) गालववृक्षे . %% इति संगीश् दाश् उक्ते 2 तालभेदे pu0 ## पुश् केजले इन्दोरिब अर्धेन्दोरिव वालश्चलनमस्य . अरित्रे (हाल) इति ख्याते नौकाचालने काष्ठभेदे . %% यजुर्वेददीपः ## पुश् गीतगोविन्दग्रन्थकारकजयदेवनिवासे ग्रामभेदे (केन्दली) %% (जयदेवेन) गीतगोश् . ## नश् %% शिश् सिश् गोलाध्यायोक्ते 1 वृत्तक्षेत्रस्य मध्यस्थाने 2 ग्रहाणामुच्चस्थानान्तरे च . तदानयनप्रकारः तस्य समविषमादिसंज्ञाभेदौ च सूश् सिश् रङ्गनाथाम्यां दर्शितौ यथा %% मूश् . %% रङ्गश् . एतत्साम्यात् लग्नावधिकद्वादशराशिषु त्रिराश्यन्तरस्थानरूपे लग्नचतुर्थसप्तमदशमस्थानरूपे 2 स्थानचतुष्के . %% ज्योश् तश् . केन्द्रगतग्रहबलञ्च बलशब्दे वक्ष्यते . केन्द्रगतग्रहवशादायुस्तु केन्द्रायुरित्यभिधीयते तच्चाकरे दृश्यम् . %<आप्नोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते . योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदः>% ज्योतिषोक्ते 3 यात्राशुभयोगभेदे पुश् . केन्द्रं स्थानत्वेनास्त्यस्य इनि . केन्द्रिन् तत्स्थे ग्रहे ## चालने भ्वाश् आत्मश् सकश् सेट . केपते अकेपिष्ट . ऋदित् केपयति ते अचकेपत्--त . प्रनिकेपते ## त्रिश् कु + पू--इन् पृषोश् . %% निरुक्तोक्ते निन्दितकर्मणि . %% çø 10, 44, 6, %% bhàø . ## puø ज्योतिषोक्ते योगभेदे . स च योगः जातकपद्धतौ फलश्नङ्गभ्यां सहितोदर्शितोयथा . %<शीतांशोर्धनगैर्भवेद्धि सुनफा रिप्फस्थितैः साऽनफा . युग्मस्थैरविवर्जितैर्दुरधरा केमद्रुमोऽतोऽन्यथा>% . तत्फलम् %% तद्भङ्गस्तु तत्रैव %% ## पुश् के मूर्ध्नि अमयति अम--रोगे उक अलुक्सश् . (केंउ) 1 वृक्षभेदे . 2 कन्दशाकभेदे नश् भावप्रश् . %% . तत्र तद्गुणाउक्ताः तत्फलन्तु हविष्ये वर्ज्यम् %% स्मृतेः . ## पुश् के बाहुशिरसि याति या--ऊर किच्च अलुक् समाश् . (वाजु) (ताड) 1 बाहुभूषणे अमरः . %% साश् दश् %% रघः . 2 रतिबन्धभेदे पुश् स च द्विधा . %% स्मरदीपिका . %% . रतिमञ्जरी . ## पुश् बश् वश् . देशभेदे . %% भाश् सभाश् 20 अश् . सहदेवदक्षिणदिग्विजये . अतः तद्देशस्य दक्षिणविभागस्थत्वम् . ## पुश् सगरेण म्लेच्छतां प्रापिते 1 क्षत्रियभेदे . तत्कथा हरिवंश् 14 a0 %% . 3 तदधिष्ठानदेशभेदे बश् वश् . स च दक्षिणस्थः वृश् संश् कूर्मविभागे 14 अश् . %% दक्षिण स्यामुक्तम् तत्रत्य पर्वतनद्यादि रर्घो वर्णितं यथा %% . 3 होरायां 4 ज्योतिर्ग्रन्थविशेषे च स्त्री गौराश् ङीष् शब्दरत्नाश् . केरलज्योतिविद्यायाञ्च सङ्केतविशेषोदिग्मात्रं दर्श्यते . %% गर्गसंहिता . अयमर्थः . अ क च ट त प य शा इत्यष्टौ वर्गास्तेषामेकादिसंख्या यथा अवर्गे 1 . कवर्गे 2 . चवर्गे 3 . टवर्गे 4 . तवर्गे 5 . पवर्गे 6 . यवर्गे 7 . शवर्गे 8 . वर्णसंख्या च प्रतिवर्गं भिन्ना यथा अवर्गे 16 वर्णा यथा अ 1 आ 2 इ 3 ई 4 उ 5 ऊ 6 इत्यादि . कादौ पान्ते वर्गे च पञ्च पञ्चसख्या . यवर्गे 4 शवर्गे च 4 . एवं च दाडिमफलनामप्रश्ने दकारस्य तवर्गत्वात् वर्गसंख्या 5 वर्णसंख्या 3 मिलित्वा 8 . डस्य वर्गसंख्या 4 वर्णसंख्या 3 मिलित्वा 7 . मस्य वर्गसंख्या 6 वर्णसंख्या 5 मिलित्वा 11 एवं वर्गवर्णसंख्या 26 . दाडिमपदे आ इ अ इति स्वरत्रययुक्ते अवर्गसंख्या 1 आरूपसंख्या 2 मिलित्वा 3 एवं इ 4 अ 2 . मिलित्वा नवसंख्या तथा समष्टौ 35 . पश्चात् यथोक्तक्रिया कार्या . प्रश्नशब्दे तद्गणनादि फलं च वक्ष्यते . क्वचित् स्वरसंख्यामनादाय अन्यथा सङ्केतो दर्शितो यथा . %% इत्युक्तिमनुरुध्य कालमाश् %% आयुर्वेदवाक्ये %% इत्युक्रम् . अस्यायमर्थः . मातुलशब्दस्य स्वरत्यागे मस्य पकारात् पञ्चमत्व तेन 5 संख्या गृह्यते . तकारस्य टादितः षष्ठत्वेन 6 संख्या लस्य यादो तृतीयत्वेन 3 संख्या अङ्कस्य वामागत्या तेषां यथाक्रमयोजने मातुलशब्दे 365 संख्या निष्पद्यते . एव पातालशब्दे पस्य आद्यत्वात् 1 संख्या तकारस्य टादितः षष्ठत्वात् 6 स ख्या लस्य प्राग्वत् 3 संख्या . तेन पातालशब्द 361 संख्या . अतुलशब्दस्य नञादशाकारस्य शून्यवाचित्वात्श् . तकारस्य 6 संख्या लस्य 3 संख्या . तेन 360 संख्या . विमलशब्दे च वस्य यादौ चतुर्थत्वात् 4 संख्या सस्य प्राग्वत् 5 संख्या लस्य 3 संख्या यथा स्थानयोजने 354 संख्या . वरदशब्द व 4 र 2 द 3 यथाक्रमयोजन 324 संख्या . ईदृशकेरलसङ्गेतमभिप्रेत्यैव मन्त्रविशेषपुटितसप्तशताजपस्य एकस्मिन्दिने करण्णासामर्थ्ये 3 माहात्म्यात्मकसप्तशत्या दिनावर्शषेषु माहात्म्यासंख्याविशेषपाठार्थं तदीकायां नागोजीं मद्देन %% इत्युक्तम् . तस्यायमाशयः पस्य पादावेकत्वात् 1 संख्या तेन प्रथमदिने 1 माहात्म्यं पाठ्यम . ठस्य टादितः द्वितीयत्वात् 2 संख्या तेन द्वितीयदिने द्वे माह्यत्म्ये . यस्य यादावाद्यत्वात् 1 संख्या तेन तृतीयदिने 1 माहात्म्यं पाठ्यम् . वकारस्य यादौ चतुर्थत्वात् 4 संख्या तेन चतुर्थदिने 4 माहात्म्यानि . फस्य पादौ द्वितीयत्वात् 2 संख्या तेन पञ्चमदिने 2 द्वेमाहात्म्ये . कस्य कादावाद्यसंख्यात्वात् 1 संख्या तेन षष्ठे दिने एकमाहात्म्यम् रस्य यादौ द्वितीयत्वात् 2 संख्या तेन सप्तमदिने 2 माहात्म्येपाट्ये . एवं सप्तभिर्दिनैः त्रयोदश माहात्म्यानि जप्यानीति . केरलोक्तदशा तु दशाशब्दे वक्ष्यते ## पुंस्त्री हंहे शब्दचिश् . कैरवशब्दे व्युत्पत्तिर्दृश्या . ## चालने भ्वाश् परश् सकश् सेट् . केलति अकेलीत् . चिकेल . केलिः . ऋदित् णिचि अचिकेलत्--त . ## पुश् केल--ण्वुल् . खड्गधारादिनर्तके त्रिकाश् . ## विलासे kaõóvàø àø aø सेट् . केलायते अकेलायिष्ट केलायां बभूव आस चक्रे . केलायमानः ## पुश् केला विलासः सीदत्यस्मिन् सद--आधारे बाश् ड . स्फटिके शब्दचिश् तत्तुल्यवर्णत्वात् . कैलासः ## पुंस्त्रीश् केल--इन् . 1 परीहासे, अमरः 2 क्रीडायां 3 पृथिव्यां शब्दमाला . %% साश् दश् उक्तलक्षणे स्त्रीणां कान्तेन सह 4 विहारक्रीडनरूपे यौवनजालङ्कारे . एवं पुरुषस्य कान्तया सह 5 विहारक्रीडने च . %% मनुः स्त्रीत्वे वा ङीप् . तत्र पुंस्त्वे %% मुग्धबोश् स्त्रीत्वे %% भ्रमराश् %% साश् दश् . उभयत्र कुमुदिनीकुलकेलिकलालसः भ्रमरा0 ## पुश् केलिः प्रयोजनमस्य ठन् . अशोकवृक्षे राजनि0 ## पुश् केलेः केल्यर्थः कदम्बः . स्वनामख्याते कदम्बवृक्षभेदे . ## स्त्रो केलिरूपा कला . 1 केलिरूपायां कलायां केलिना कला यत्र . 2 सरस्वतीवीणायां शब्दरत्ना0 ## पुश् केलिना किलति किल--क्रीडायां क . 2 विदूषकरूपे नाट्ये शृङ्गारवयम्ये . 2 शिवस्यानुचरभेदे कुद्माण्डके च हेमचश् . 3 कामदेवपत्न्यां रतौ स्त्रा त्रिकाश् 4 परिहासकारके त्रिश् %% हरिवंश् 3209 ÷lo0 ## स्त्री स्मरभार्यायां त्रिका0 ## पुंस्त्रीश् केलिना कीर्णोघूलिमिः . 1 उष्ट्रे हेमश् स्त्रियां टाप् ## स्त्रीश् केलीनां कुञ्जिकेव . श्यालिकायां भार्या भागिन्यां त्रिकाश् तया सह केलिप्रादुर्भावात् तथात्वम् ## पुश् केलीनां कोषैव . नटे शब्दरत्ना0 ## नश् 6 तश् . 1 केलिमन्दिरे 2 रत्यादिगृहे च केलिमन्दिरादयोऽप्यत्र . ## पुश् केलिप्रधानो नागरः शाश् तश् . भोग प्रधाने नागरे नायकभेदे जटाधरः ## पुश् केलिः मुखमत्र . परीहासे त्रिका0 ## नश् हल्लीशलमणयुक्ते नाटकभेदे . हल्लीलक्षणमुक्त्वा %% साश् दश् उदाहृतम् ## नश् केलेः क्रीडार्थं वृक्षः . 1 केलिकदम्बवृक्षे शब्दरत्नाश् . केलेर्वृक्षैवाश्रवत्वात् . 2 विदूषके शब्दमा0 ## स्त्री केलिना शुष्यति शुष बाश् कि . धरित्र्या शब्दमा0 ## पुश् केलौ सचिवः सहायः . नर्मसचिवे क्रीडाविषये मन्त्रिणि विदूषकादौ शब्दमाश् . ## सेवने भ्वाश् आत्मश् सकश् सेट् . केवते अकेविष्ट, चिकेवे ऋदित् णिचि अचिकेवत् त . ## पुश् के जलार्थमवटः अलुक्सश् . जलाधारार्थे गर्तरूपे कूपे निघश् %% ऋश् 6 . 54 . 7 %% bhà0 ## पुंस्त्रीश् के जले वर्तते वृत--अच् अलुक्सश् . कैवर्ते जातिभेदे स्त्रियां टाप् द्विरूपकोषः %% यजुश् 30 . 16 पुरुषमेधे बध्यकथने ## त्रिश् केव--सेवने वृषाश् कल, शिरसि बलयति चुराश् वल--प्रापणे अच् वा . 1 अद्वितीये असहाये एकमात्रे स्त्रिया %% ङीप् . %% ऋश् 10 . 173 . 6 %% केवलमेव पयो दुह्रे शश् ब्राश् 1 . 6 . 17 . 15 %% भाश् . लोके असंज्ञायां च टाप् . %% रघुः %% पञ्चतश् %% कुमाश् %% कुमाश् %% साश् kà0, क्रियाविशेषणत्वे नश् %% माघः 3 निर्णये ज्ञानभेदे 4 अवधारणे नश् मेदिश् %% रघुः सद्मन्येवेत्यर्थः एवं सर्वत्र केवलार्थान्वितावधारणं बोध्यम् . ज्ञानभेदश्च प्रागुक्त साश् काश् वाक्योक्तः . 5 कुहने पुश् मेदि0 ## पुश् केबल शुद्धं ज्ञानमस्त्यस्य भूम्नि इनि . अर्हद्विशषे हेम0 ## नश् निश् कश् . मरिचे शब्दचि0 ## नश् अनुमानभेदे केबलान्वयिशब्दे विवृतिः ## त्रिश् केवलमन्वयोस्त्यस्य इति 1 कुत्रापि अभावरहिते वृत्तिमतोऽत्यन्ताभावाप्रतियोगिनि यथा प्रमेयत्वादि तस्य न कुत्राप्यभावोऽस्ति . तथाच %% अनुमाश् चिश् %% भाषाश् %% %% मुक्ताश् . केवलोऽन्वयव्याप्तिरस्त्यस्य इनि . 2 अनुमानभेदे . तद्विवृतिः अनुश् चिश् यथा %% . अत्र दिग्भात्रं दीधितिरुपन्यस्यते . %% . वेदान्तिभिस्तु अनुमानत्रैविध्यं नाङ्गीक्रियते यथोक्तं वेदाश् पश् %% . ## पुश् केवलं शुद्धज्ञानमस्त्यस्य इनि . जैनभेदे हला0 ## स्त्री केवल--गौराश् ङीष् . 1 ज्ञानभेदे मेदिश् . 2 केरलीशब्दार्थे हेमश् तत्र रमध्यपाठः साधुः ## अव्यश् . उर्यादि . 1 हिंसायां गणरत्नम् . केबालीकृत्य हिंसित्वेत्यर्थः 2 हिंसके त्रिश् स्त्रियां गौराश् ङीष् . केवाली ## स्त्री केव--ण्वुल् टाप् . (केवेर) कोङ्कणप्रसिद्धे पुष्पभेदे सद्गन्धांयां राजनि0 ## पुश् क्लिश्यते क्लिश्नाति वा क्लिश--अच् ललोपश्च कस्य जलस्य ब्रह्मणो वा ईशोवा . 1 वरुणे, विश्वः . 2 ह्रीवेरे(वाला) 3 दैत्यभेदे, केशिनि 4 विष्णौ, हेमश् काशते काश अच् पृपोश् . 5 सूर्याग्निप्रभृतिरश्मौ (केशिन्) शब्दे विवृतिः %% इत्युक्ते ब्रह्मादौ 6 परब्रह्मशक्तिभेदे केशवशब्दे विवृतिः . के शिरसि शेते शी--ड अलुक्सश् . 7 चिकुरं च . अस्थिवातुजातोपधातुविशेषोऽयं केशः . अस्मात् परवर्तिनः पाशादिशब्दाः केशभूयस्त्ववाचिनः . %% हेमचन्द्रोक्तेः . केशस्तु पितृतोजायते यथाह सुश्रुतः %% %% भावपश् . तस्य सर्वदा वृद्धिमत्त्वमाह तत्रैव %<शरीरे क्षीयमाणेऽपि बर्धेते द्वाविमौ सदा . स्वभावं प्रकृतिं कृत्या नखकेशाविति स्थितिः>% चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः केशलोमनखाग्रान्तर्मलद्रव्यगुणैर्विना तस्योत्पत्तिप्रकारः भावप्रश् दर्शितो यथा %% अत्र लीमसाम्यात् केशस्यापि तनौ प्ररोहादस्थिधातुजत्वमुन्नेयम् . एवं गर्भे षष्ठे मासि तस्य लोमसाम्यात् प्रादुर्भावः %<षष्ठे बलस्य वर्णस्य नखलोम्नां च सम्भवः>% याश् उक्तेः . जनानां केशवत्त्वे कारणम् शतश् ब्राह्मणे उक्तं तद्वाक्यञ्च (केशिन्) शब्दे वक्ष्यते . केशनाशकारणञ्च इन्द्रलुप्तशब्दे दर्शितम् केशकौक्ल्यहेतुस्तु %% सुश्रुतेनोक्तः %% . रघुश् %% %% कुमाश् %% साश् दश् %% सिश् कौश् . %% मनुः %% शुश् तश् दानधर्मे . केशश्मश्रु इत्यत्र श्मश्रुशब्दस्य घ्यन्तत्वेऽपि राजदश् परनिपातः . तस्य मूलं कर्णाश् जाहच् . केशजाह तन्मूले नश् . अस्य स्वाङ्गत्वात् उपसर्जनत्वे अतिकेशी सुकेशीत्यादौ स्त्रियां वा ङीष् . केशेषु प्रसितः(तत्परः) कन् . केशक तद्रचनातत्परे त्रिश् . ## नश् केशानां कर्मरचनादि . केशानां रचनादिकरणेन संस्काररूपे व्यापारभेदे . %% भाश् विश् 3 अश् . 2 के शान्तकर्मरूपे संस्कारभेदे च केशान्तशब्दे विवृतिः ## पुश् 6 तश् . केशसमूहे हेमचश् . ## पुश् केशं केशाकारं करोति कृ--अण् उपश् सश् . इक्षुभेदे भावप्रश् इक्षुशब्दे यत् कोशकृत इति तदशुद्धम् केशकृत इत्येव शुद्धम् ## त्रिश् केशं तद्रचनां करोति कृ--णिनि . केशरचनाकारके स्त्रियां ङीप् . %% भाश् विश् 14 अश् . ## पुश् 6 तश् . यूकाख्ये 1 केशकीटे . (उकुण) शब्दचिश् . तद्धेतुश्च %% सुश्रुतोक्तः . केशश्च कीटश्च द्वश् . 2 केशे कीटे च . %% मनुः ## पुश् केशः गर्भेऽस्य वा कप् . कवरीरूपे पदार्थे त्रिका0 ## पुश् 6 तश् . 1 बलात्कारेण कचग्रहणे सुरतक्रीडाङ्गे 2 तद्ग्रहणे च . %% मनुः %% कुल्लूश् . %% कादम्बरी सुरतेषु नतु युद्धेषु इत्यर्थः . कचग्रहादयोऽप्यत्र . ल्युट् केशग्रहणमप्यत्र नश् . %<शम्भोः केशग्रहणमकरोत्>% मेघदूतम् ## अव्यश् . केशान् गृहीत्वा %% पाश् ग्रह--णमुल् उपश् सश् . केशान् गृहीत्वेत्यर्थे येन विना न जीवनं तद्ध्रुवं तद्भिन्ने इत्यर्थः . केशं विनापि जीवनस्य सम्भवात् तस्याध्रुवत्वात् स्वाङ्गत्वाच्च तत्र णमुल् . ## नश् केशान्हन्ति हन--हेत्वादौ टक् . इन्द्रलुप्तकरोगे (टाक) हेमचश् इन्द्रलुप्तशब्दे 950 पृश् विवृतिः ## त्रिश् केशान् छिनत्ति छिद--क्विप् 6 तश् . 1 केशच्छेदके 3 नापिते पुश् शब्दमाश् क . केशच्छिदोऽप्यत्र ## पुश् केशेषु केशान् वा अटति अट--अच् शकश् . (उकुण) 1 मत्कुणे . 2 विष्णौ 3 छागे च मेदिश् . 4 भ्रातरि शब्दरश् . 5 कामदेवस्य शोषणाख्य वाणे विश्वः . 6 शोनकवृक्ष (शोना) त्रिकाश् . ## त्रिश् केशान् धरति धृ--अच् . 1 केशवपनाकर्तरि वत्प्राये 2 देशभेदे पुश् बश् बश् . स च देशः वृश् संश् कूर्मविभागे उत्तरस्यामुक्तः . %% @<[Page 2246a]>@ ## puø केशमिव धरति धृ--क्विप् . भूतकेशाख्ये तृणभेदे शब्दचि0 ## नश् केशस्य नामेव नाम यस्य . (बाला) इति गन्धद्रव्यभेदे ह्रीवेरे अमरः ## पुश् केशानां समूहः बाश् पक्षादेशः केशः पक्ष इव वा . केशसमूहे अमरः %% bhàø àø 17 aø %% bhàø viø 33 aø केशभारोऽप्यत्र pu0 ## स्त्री केश इव पर्णमस्याः जातित्वात् ङीष् . अपामार्गे शब्दरत्ना0 ## पुश् केशानां समूहः बाश् पाशादेशः केशः पाशैव वा . केशसमूहे अमरः %% कुमाश् रघुश्च . %% भाश् वश् 461 एवं ## स्त्री केशः प्रसाध्यते संस्कियतेऽनया प्र + साध--करणे ल्युट् ङीप् . (कांकुइ) (चिरुणि) ख्याते पदार्थे %% सुश्रुते तत्सेवनगुणा उक्ताः . ## स्त्री केशानां भूरुत्पत्तिस्थानम् . शिरसि राजनिश् केशभूम्यादयोऽप्यत्र स्त्री %% सुश्रु0 ## स्त्री केशोमथ्यतेऽनया मथ--करणे ल्युट् ङीप् . शमीवृक्षे राजनिश् तस्याः कण्टकेन तदन्तिकयातुः केशधर्षणात्तथात्वम् ## नश् केशान् मार्ष्टि मृज--ण्वुल् . (र्काकुइ) (चिरुणि) ख्यातायां केशप्रसाधन्यां कङ्कतिकायां जटा0 ## नश् केशो मृज्यतेऽनेन मृज--करणे ल्युट् वृद्धिः 6 तश् . 1 कङ्कतिकायां (चिरुणि) हेमचश् . भावे ल्युट् . 2 केशसंस्कारभेदे (चुल आचडान) ## पुश् केशानां मुष्टिरिव . महानिम्बवृक्षे राजनि0 ## पुंनश् के जले शिरसि वा शीर्यति शॄ अच् सरति सृ--अच् अलुक्सश् केशःकेशाकारोऽस्त्यस्यर वा . 1 किञ्जके पद्मादिपुष्पमध्यस्थे केशाकारपदार्थभेदे (चुमरि) अमरः . सकेश(स)रपुष्पवत्त्वात् 2 नागकेशरे 3 बकुलवृक्षे 4 पुन्नागवृक्षे 5 सिंहादिस्कन्धस्थजटायां पुश् मेदिश् 6 हिङ्गुवृक्षे नश् भरतः %% कादश् %% पञ्चतश् %% कुमाश् %% मेघश् %% परितः माघः %% रघुः बकुले %% रघुः %% मेघश् . 7 कुङ्गुमे च तस्य किञ्जल्काकारवत्त्वेन जायमानत्वात् तथात्वं एतेषु उदाहरणेषु दन्त्यमध्योऽपि वा पाठः . दन्त्यमध्यस्तु तुरगस्कन्धस्थलोमपुञ्जरूपजटायां हेमचश् कासीसे वीजपूरके पुश् स्वर्णे नश् राजनिश् %% वृश् रश् उक्ते छन्दोभेदे नश् . ## स्त्री 6 तश् . 1 केशानां कवर्यादिविन्यासभेदे %% रत्नावश् . 2 केशसमूहे हेमच0 ## पुश् केशान् रञ्जयति रन्ज--णिच्--ल्यु . भृङ्गराजवृक्षे (भीमराज) राजनिश् . ## पुश् केशा राजन्तेऽनेन राज--करणे घञ् . भृङ्गराजे (भीमराज) %% भावप्रश् . ## पुश् केश(स)रे तदवच्छेदेऽम्लः . धूत्तुरे जटा0 ## पुंस्त्री केश(स)राः सन्त्यस्य इनि . 1 सिंहे, 2 अश्वे च अमरः स्त्रियां ङीप् . 3 पुन्नागवृक्षे 4 नागकेशरवृक्षे, पुश् मेदिश् 5 वीजपूरकवृक्षे पुश् जटाधरः . 6 हनुमत्पितरि वानरभेदे पुश् . %% रामा0 ## पुश् 6 तश् . हनुमति केशरिक्षेत्रे अञ्जनायां पवनात् तस्योत्पत्तेस्तथात्वम् यथा %% भाश् वश् 147 अश् . %% रामाश् उश् 6 sa0 ## स्त्री केश इव रोहति रुह--क . भद्रदन्तिकावृक्षे राजनि0 ## स्त्री केशस्येव रूपमस्याः . वन्दाकवृक्षे (परगाछा) राजनिश् . ## पुश् केशान् लुञ्चति लुञ्च--अपनयने अण् उपश् सश् . केशानामपनेतरि मुण्डितमुण्डे जैनर्षिभेदे केशोल्लुञ्चकोऽप्यत्र %<आः पापः पाषण्डापसद! चण्डालवेश! केशोल्लुञ्चक>% प्रबोधचन्द्रोदयनाटकम् . ## त्रिश् . केशाः प्रशस्ताः सन्त्यस्य %% पाश् वश् . 1 प्रशस्तकेशयुक्ते . केशं--केशिनं वाति हन्ति वा--क . 2 विष्णौ %% हरिवंश् 81 अश् . कश्च अश्च ईशश्च केशा ब्रह्मविष्णुरुद्रा नियम्यतया सन्त्यस्य कश्च ईशश्च केशौ पुत्रपौत्रत्वेन स्तोऽस्य वा व, तान् तौ वा वाति गच्छति तथात्व न वा--क वा . 3 परमेश्वरे . %<शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः>% इति पाद्मे तस्य तथात्वोक्तेः . तदभेदादपि वासुदेवेऽस्य वृत्तिः . अतएव विष्णुसश् %% %% इत्युक्तं तद्भाष्ये च केशवशब्दस्य निरुक्तिद्वयमाश्रित्य नामद्वयं समर्थितम् तत्राद्यवाक्ये अभिरूपाः केशायस्य स केशवः कश्च अश्च ईशश्च केशास्त्रिमूर्तयस्ते वशे वर्तन्ते यस्य स केशवः . केशिबधाद्वा केशवः %% विष्णु पुश् भाश् . द्वितीयवाक्ये केशसंज्ञिताः सूर्यादिसंक्रान्ताः अंशवस्तद्वत्तया केशवः %% भारतम् . %% इतिश्रुतेः ब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञिताःमत्केशा वसुधातले इति स्मृतेश्च . आदौ केशशब्दः शक्तिपर्ययत्वेन प्रयुक्तः . कोव्रह्मैति समाख्यात ईशोऽहं सर्वदेहिनाम् . आवां तवांशसंभूतौ तस्मात् केशवनामवान् हरिवंशोक्तेः भाश् . तेनास्य बहुधा निरुक्तिः . ज्योतिर्विद्भेदे यस्य जातकादिना नानग्रन्थाः सन्ति . चतुर्विंशतिविष्णुमूर्तिमध्ये 5 विष्णुमूर्तिभेदे तस्य ध्यानं ध्यानशब्दे वक्ष्यते . अलुक्सश् . 6 जलस्थे शवे च %% विदग्धमुश् (भेदेयथा तन्त्रसारे ## तन्त्रसारोक्ते विष्णुपूजाङ्गे न्यास अं केशवाय कीर्त्यै नमो ललाठे . आं नारायणाय कान्त्यै नमो मुखे . इं माधवाय तुष्ट्यै नमो दक्षनेत्रे . ईं गोविन्दाय पुष्ट्यै नमो वामनेत्रे . नमः सर्वत्र . उं विष्णवे धृत्यै दक्षकर्णे . ऊं मधुसूदनाय शान्त्यैवामकर्णे . ऋं त्रिविक्रमाय क्रियायै दक्षनासापुटे . ॠं वामनाय दयायै वामनासापुटे . ऌं श्रीधराय मेधायै दक्षगण्डे . ॡं हृषीकेशाय हर्षायै वामगण्डे . एं पद्मनाभाय श्रद्धायै ओष्ठे . ऐं दामोदराय लज्जायै अधरे . ओं वासुदेवाय लक्ष्म्यै ऊर्धदन्तपङ्क्तौ . औं सङ्कर्षणाय सरस्वत्यै अधोदन्तपङ्क्तौ . अं प्रद्युम्नाय प्रीत्यै मस्तके . अः अनिरुद्धाय रत्यै मुखे . क चक्रिणे जयायै . खं गदिने दुर्गायै . गं शार्ङ्गिणे प्रभायै . घं खङ्गिने सत्यायै . ङं शङ्खिने चण्डायै दक्षवाहुकरमूलसन्ध्यग्रेषु . चं हलिने वाण्यै . छं मुसलिने विलासिन्यै . जं शूलिने विजयायै . झं पाशिने विरजायै . ञं अङ्कुशिने विश्वायै, वामबाहुकरमूलसन्ध्यग्रेषु . टं मुकुन्दाय विनदायै . ठं नन्दजाय सुनन्दायै . डं नन्दिने स्मृत्यै . ढं नराय ऋद्ध्यै . णं नरक जिते समृद्ध्यै दक्षपादमूलसन्ध्यग्रेषु . तं सूरये शुद्ध्यै थं कृष्णाय बुद्ध्यै . दं सत्याय धृत्यै . धं सत्वाय मत्यै . नं सौराय क्षमायै वामपादमूलसन्ध्यग्रेषु . पं शूराय रमायै दक्षपार्श्वे . फं जनार्दनाय उमायै वामपार्श्वे . बं भूधराय क्लेदिन्यै पृष्ठे . भं विश्वमूर्तये क्लिन्नायै नाभौ . मं वैकुण्ठाय वसुदायै उदरे . यं त्वगात्मने पुरुषोत्तमाय वमुधायै हृदि . रं असृगात्मने बलिने परायै दक्षांशे . लं मांसात्मने बलानुजाय परायणायै ककुदि . वं मेदआत्मने बलाय सूक्ष्मायै वामांसे . शं अस्थ्यात्मने वृषघ्नाय सन्ध्यायै हृदादिदक्षकरे . षं सज्जात्मने वृषाय प्रज्ञायै हृदादिवामकरे . सं शुक्रात्मने हंसाय प्रभायै हृदादिदक्षपादे . हं प्राणात्मने वराहाय निशायै हृदादिवामपादे . लं जीवात्मने विमलाय अमोघायै हृदाद्युदरे . क्षं क्रोधात्मने नृसिंहाय विद्युतायै हृदादिमुखे . तथा च गौतमीये %% . मातृकार्णं समुच्चार्य केशवाय इति स्मरेत् . कीर्त्यै च नमसा युक्त मित्यादिन्यासमाचरेत् . केशवाय ततः कीर्त्यै कान्त्यै नारायणाय च इत्यगस्त्यसंहितावचनाच्चायं क्रमः . न तु केशवकीर्तिभ्यां नम इति . तथा भक्तिमुक्ति मिच्छताऽयं न्यासः श्रीवीजादिः कर्तव्यः . यथा श्रीं अं केशवाय कीर्त्यै नमैत्यादि . तथा च %% . ## पुश् अतिरात्रयागमेदे तत्करणप्रकारादि कात्याश् श्रौश् 15 . 9 . 20 दर्शितः यथा %% सूश् . %% संश् व्याश् . शतश् व्राश् 5, 5, 3, 1, विशेषोदर्शितः एतौ पशुबन्धौ इत्युपक्रमे %% मूश् . %% . bhà0 ## स्त्री केशावर्धन्तेऽनया वृध--करणे ल्युट् ङीप् . सहदेवीलतायाम् %% अथश् 6 . 21 . 3 @<[Page 2249a]>@ ## स्त्री केशान् वर्धयति वृध--णिच्--णिनि . सहदेवीलतायाम् राजनि0 ## पुश् काशीस्थे आदित्यभेदे तत्कथा काशीखश् 51 अश् यथा %% . ## नश् 6 तश् . 1 विष्णोरस्त्रे . केशवस्यायुधं tadàkàrã'styasya अच् . 2 आम्रवृक्षे पुश् शब्दमाला ## पुश् ज्योतिषनिबन्धकारके विद्वद्भेदे ## पुश् 6 तश् . 1 अश्वत्थवृक्षे त्रिकाश् अश्वत्थशब्दे विवृतिः . 2 तस्य मन्दिरे च . केशवावासादयोऽप्यत्र पुश् जटा0 ## पुश् केशस्य वेशः . 1 कवरीबन्धने अमरः . 2 केशानां रचनाविशेषे च %% आश्वश् गृश् 1, 17, 17, %% इति बौधायनः पूर्बशिखः परशिखः इति कुलधर्माः तेषु योयस्य कुलधर्मः तेन तस्य केशसन्निवेशान् कारयेत् नाराश् वृश् . ## स्त्री केशहन्तृ फलमस्याः . शमीवृक्षे शब्दच0 ## स्त्री केशान् हन्ति हन--तृच् ङीप् . शमीवृक्षे राजनि0 ## पुश् केशोहस्त इव . केशसमूहे अमरः %% माघः . %% भाश् वश् 46 a0 ## अव्यश् केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं %% पाश् सश् कर्मव्यतिहारे इच् समाश् पूर्बदीर्घः तिष्ठद्गुप्रभृतित्वादव्ययत्वम् . अन्योन्यकेशग्रहणपूर्बकप्रवृत्तयुद्धे . एवं कचाकच्यादयोऽप्यत्र अव्यश् . असरूपे तु नेदं प्रवर्तते . %<आर्छतां बहुसंरम्भात् केशाकेशि रथारथि>% भाश् विश् 3 अश् %% भाश् वश् 283 a0 ## पुश् केशानन्तयति छेदनात् हन्ति अन्ति (नामधातुः) अण् . द्विजातीनां षोडशादिषु वर्षेषु कर्तव्ये केशच्छेदनाख्येगोदानकर्मणि . केशान्ताख्य गोदानकर्मप्रकारादि आश्वश् गृश् 1 . 18 . 1 . सूत्रादौ दर्शितं यथा %% सूश् व्याख्यातमिति शेषः एतेनेति कृत्स्नोपदेशः तत्रविशेषमाह . नाश् दृश् . %<षोडशे वर्षे>% सूश् . तृतीयस्यापवादः अत्र मातुरुप स्थोपवेशनं न भवति अयुक्तत्वात् नाश् वृश् . %% सूश् . केशशब्दे त्विति जातावेकवचनं श्मश्रुशब्दानिति व्यक्तिपरोनिर्देशः तेन यत्र श्मश्रुशब्दाः तत्र %% . %% %% त्रिषु ते कार्याः . तन्त्रगतस्य तृतीयस्य केशशब्दस्याभावाद्विधिगतस्य ग्रहणं तेन दक्षिणे श्मश्रुपक्ष इति साधितं भवति वृश् . %<श्मश्रुणीहोन्दति>% सूश् . %<शिरस्युन्दनस्यापवादः>% . वृश् . %<शुन्धि शिरोमुखं मास्यायु प्रमोषीरिति>% såø . %% vçø . %% såø . %<शीतोष्णाभिरद्भिरबर्थं कुर्वाणोऽक्षुण्वन् कुशली केशश्मश्रुलोमनखान्युदक्संस्थानि कुर्विति नापितशासनम्>% nàø vçø . %% såø . %% nàø vçø . %% såø . nanu भिक्षुरयं कथमस्य गोमिथुनसम्भवः उच्यते यथास्य प्रावरणादि सम्भवस्तथास्यापि वृश् . संवत्सरमादिशेत् सूश् . एवं गोदानं कृत्वा संवत्सरं व्रतमादिशेत् वक्ष्यमाणेन विधिना चरेत् . रात्रौ व्रतादेशाऽनुपपत्तेः अपरेद्युः कार्यम् नाश् वृश् . एतेनेत्यनेन चूडाविहितनक्षत्रादिग्रहणातिदेशः यथाह मूश् चिश् %% %<षोडशे वर्षे चौलोक्तदिवसे चूडावर्षतृतीयात् प्रभवतीत्यादिना कथितशुभदिवसे गोदानपर्यायं केशान्त संज्ञं कर्म शुभं स्यात्>% गावः केशा दीयन्ते खण्ड्यन्ते यस्मिन्नितिव्युत्पत्तिः यदाः %% इति . महेश्वरोऽपि %% षोडश इत्येतद्ब्राह्मणविषयं द्रष्टव्यं क्षत्रियविशोस्तु द्वाघिंशतिचतुर्विंशतितमवर्षयोः केशान्तमित्यर्थः तदुक्तं मनुना %% पीश् धाश् . चूडोक्तनक्षत्रादि च चूडाशब्दे वक्ष्यते . अत्र कर्मपर तया क्लीवता . मनुवचने तु संस्कारपरतया पुंस्त्वमिति बोध्यम् . एतस्मात् पूर्वं महानाभ्र्यादिव्रतत्रयं वर्षत्रये कर्तव्यं तच्च उपनिषच्छब्दे सप्रमाणं दर्शितम् . केशस्यान्तः . 2 केशस्व रूपे 3 केशाग्रे च . %% कुमाश् . ## त्रिश् केशान्तः केशपर्यन्तः परिमाणमस्य ठन् . केशान्तप्रमाणके %% मनुः . ## स्त्री केशा आरुहन्ति अनया आ + रुह घञर्थे करणे क . सहदेवीलतायां राजनिश् . ## स्त्री केश केशवर्णमर्हति अर्ह--अण् उपश् सश् . महानीलीवृक्षे राजनिश् . ## पुश् 1 दानवभेदे . खसृमः कालवदनः करालः केशिरेव च हरि वं 263 अश् . 2 केशिनि दानवे च %% हरिवश् 42 अश् . ## त्रिश् प्रशस्तः केशोऽस्त्यस्य टन् . प्रशस्तकेशयुक्ते jane @<[Page 2251a]>@ ## स्त्री केशीव कायति कै--क . शतावरीवृक्षे राजनि0 ## पुश् निमिवंश्ये नृपभेदे %% भागश् 9 . 13 . 12 . ## त्रिश् केश + प्राशास्त्ये भूम्निवा इनि . 1 प्रशस्तबहुकेशयुक्ते %% ऋश् 3 . 41 . 9 स्त्रियां ङीप् . केशिनैदंख र्थे वा अण् . %% पाश् प्रकृतिभावः . कैशिन तत्सब्बन्धिनि केशयुक्ते च स्त्रियां ङीप् . %% शतश् व्राश् 11 . 8 . 4 . 6 . 2 केशतुल्यकार्ष्ण्ययुक्ते त्रिश् स्त्रियां ङीप् . %% çø 1, 140, 8, %% bhàø . केशिविद्याप्रकाशके 2 गृहपतिस्वामिभेदे पुश् . केशीगृहपतीनामुह सम्राड् दुघा शार्दूलोजघान इत्यादि शतश् ब्राश् 11, 8, 4, उक्तम् . तत्सम्बन्घाच्च प्रजानां केशयुक्तत्वम् उपसंहारे %% इत्युक्तत्वात् . %% भाश् 4 द्वापरयुगीये कृष्णनिहतेऽसुरभेदे केशिनिसूदनशब्दे विवृतिः ## नश् केशिनं निसूदयति नि + सूद--ल्यु . वासुदेवे कृष्णे तन्निसूदनकथा च हरिवश् 81 अश् यथा %% %% . केशिहन् इत्यादयोऽप्यत्र . %% विष्णुसश् . प्रकाशनात् केशाः रश्मयस्ततः अस्त्यर्थे इनि . 5 परमेश्वरे 6 सूर्यादित्रये च . %% 12 . 36 . निरुश् निरुच्य %% ऋश् 10 . 136 . 1 ऋचसुदाहृत्य व्याकृतं यथा %% इत्युक्त्वा च तेषामेषा सारधाणाभवतीत्युक्त्वा ca . %% éø 1 . 164 . 44 . ऋगुदाहृता . व्याख्याताचैषा भाष्ये %% bhà0 ## स्त्री केशाः तदाकारा जटाः सन्त्यस्य इनि ङीप् . 1 जटामास्यां राजनिश् 2 चोरपुष्पीवृक्षे (चोरर्काचकी) अमरः . 3 प्रशस्तकेशयुक्ताथां स्त्रियां, छन्नरूपनलं प्रति दमयन्तीप्रेरिते 4 तद्दूतीभेदे %% %% . %% इति च भाश् वश् 74 अश् . कश्यपपत्नीप्रधायाः 5 कन्यारूपे apasarobhede . %% ityupakrame %% bhàø àø 65 aø . 6 पार्वतीसहचरीभेदे %% भाश् वश् 230 अश् 7 अजमीढनृपपत्नीभेदे . %% bhàø àø 94 aø . %% हरिवं 32 अश् . 8 सुहोत्रनृपभार्यायाम् %% हरिवंश् 27 अश् . 9 सगरभार्याभेदे %% हरिवंश् 160 . 10 रावणमातरि कैकस्याम् %% भागश् 7 . 1 . 4 . 2 . कैकस्या नामान्तरमिदम् ## स्त्री केश--गौराश् ङीष् . 1 नीलीवृक्षे राजनिश् 2 भूतकेशीवृक्षे 3 अजलोमावृक्षे रत्नमा0 ## पुश् 6 तश् . केशसमूहे हेमच0 ## त्रिश् केशाय हितः यत् . 1 केशहितकारकेतत्कार्ष्ण्यापादके 2 पदार्थे . %% इत्युपक्रमे %% %% %% सुश्रुश् . मधुररससेवनस्य केश्यत्वं तत्रोक्तं तदुपक्रमे %% इति सुश्रुश् 2 कृष्णागुरुणि नश् 3 भृङ्गराजे पुश् राजनिश् तयोः केशहितत्वात् तथात्वम् . ## नश् के जले सरति सृ--अच् . केशरशब्दार्थे तत्र विवृतिः ## नश् केसरेण किञ्जकेन वृणाति वृ--अच् . कुङ्कुमे . राजनिश् . ## पुश् भूपद्मस्य केसरे स्थितः केशराकरतया वा स्थितः . सुमेरुपर्वते . तस्य च भूरूपपद्मस्य कर्णिकारूपेण मध्यस्थितत्वात् तथात्वं यथोक्तं विष्णु पुश् %% इत्युप क्रमे %% इति च विष्णुपुश् . %% भागश् 5 . 7 . 8 . @<[Page 2253b]>@ ## puø ke जलनिमित्तं सरति अम्लो रमोऽस्य . वीजपूरकेजम्बीरभेदे जटाश् . दर्शनेनापि जिह्वाया रसनिःस्रावकत्वात्तस्य तथात्वम् . ## स्त्री के जले सरति साधुकारितया सृ--वुन् अलुक्सश् टाप् अतैत्त्वम् . सहदेवीलतायां राजनिश् . ## पुंस्त्री केसरोऽस्त्यस्य इनि . 1 सिंहे 2 घीटके च अमरः %% रघुः . स्त्रियां ङीप् . 3 पुन्नागे 4 नागकेसरे पुश् मेदिश् . 5 रक्तशोभाञ्जने राजनिश् . 6 हनूमत्पितरि पुश् (केशरिन्)शब्दे दृश्यम् ## पुश् 6 तश् . हनूमति तत्कथा केशरिसुतशब्दे उक्ता केसरितनयादयोऽपि तत्रार्थे पुश् . ## शब्दे भ्वाश् परश् अकश् अनिट् . कायति अकासीत् . चकौ . ## नश् किंशुकस्येदम् %% पाश् बहुल ग्रहणात् तस्य नलुक् . किंशुकपुष्पे %% सुश्रुश् लुपि तु किंशुकमित्येव तत्रार्थे na0 ## पुश् तश् स्वार्थेऽण् बाश् न यादेरियादेशः . केकयशब्दार्थे तच्छब्दे उदाश् दृश्यम् ## पुश् कीकसमस्थि सारतयाऽस्त्यस्य प्रज्ञाश् अण् . 1 राक्षसे स्त्रियां शार्ङ्गरवाश् ङीन् कैकसी . सा च 2 सुमालिकन्याभेदे %% रामाश् उश् 6 सश् . सा च रावणादिमाता तत्कथा ràmàø uø 9 saø %% . ## puø केकयानां राजा अण् यादेरियादेशः . 1 केकयदेशनृपे केकयशब्दे उदाहरणादि . तस्यापत्यम् अण् ङीप् . 2 भरतमातरि स्त्री %% दूषयामास कैकोयी शोकेष्णैः पार्थिवाश्रुंभिः %<श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः>% रघुः ## पुश् कुटज + पृषोश् . कुठजवृक्षे भावप्रकाश इति शब्दकल्पद्रुमः भावप्रकाशे तु कुटजः कुटज इत्येव पाठः कूटजशब्दे दृश्यः ## पुश् असुरभेदे तत्कथा हरिवंश् 53 अश् %% . ## पुश् कैटभं जितवान् जि--भूते क्विप् . विष्णौ अमरः तद्वधकथा च कैटभशब्दे उक्ता %% कैटभद्विष् इत्यादयोऽप्यत्र %% मावः 6 तश् . कैटभारि तत्रार्थे अमरः . कैटभशत्रु प्रभृतयोऽप्यत्र pu0 ## स्त्री कैटभे कैटभनाशकाले स्तुत्या अण् ङीप् . महाकाल्याम् योगनिद्रायाम् . %% महाकालीध्याने तदर्थं तस्याः स्तुतिरुक्ता . तत्स्तुतिश्च योगनिद्रां यदा विष्णु र्जगत्येकार्णवीकृते आस्तीर्य शेषशयनं कल्पान्ते भगवान्प्रभुरितित्युपक्रम्य देवीमाहात्म्ये दर्शिता . ## स्त्री कैटभं निहत कृत्वा गृहीता तत्पुरी यतः . तेन सा गीयते देवी पुराणे कैटभेश्वरीतिदेवीपुश् 45 अश् उक्तनिरुक्तियुक्तायां दुर्गायाम् ## पुश् किट--त्रासे घञ्केटं राति अतितिक्तत्वात् रा + क स्वार्थे ष्यञ् . 1 भूनिम्वे, अमरः 2 कट्फले, रत्नमाश् 3 पूतिकरञ्जे 4 मटनवृक्षे च राजनि0 ## पुश् कैटर्य + पृषोश् . कैटर्यशब्दार्थे राजनि0 ## नश् कितवस्य भावः कर्म वा युवाश् अण् . 1 शाठ्ये 2 द्यूते 3 वैदूर्यमणौ राजनिश् . स्वार्थे अण् . 4 कितवे 5 शठे 6 द्यूतकारके 7 धचूरे ca puø %% bhàø vaø 78 aø . %% bhàø saø 63 aø . %% कुमा0 ## पुश् कितवायाः अपत्यं ढक् . अंशुमन्नृपसुते उलूके क्षत्रियभेदे %% हरिवंश् 99 अश् . बाश् ञ्य . कैतयोऽप्यत्र %% भाश् u05 9 अश् . ## पुंस्त्रीश् किन्दासस्य युवापत्यम् हरिताश् फक् . निन्दितदासस्य यून्यपत्ये ## त्रिश् किन्नरः तन्नामवर्षमभिजनोऽस्य तक्षशिलाश् अञ् . पित्रादिक्रमेण 1 किन्नरवर्षवासिनि . किन्नरस्येदम् अण् . 2 किंपुरुषसम्बन्धिनि त्रिश् उभयत्र स्त्रियां ङीप् . ## पुश् किमुत इत्यर्थात् आगतः ठक् . किमुतेत्यर्थतः प्राप्ते न्यायभेदे . यथा वह्वायाससाध्यकर्मसमर्थस्य अल्पायाससाध्यकर्मसामर्थ्यं तन्न्यायसिद्धमेवन्यदप्यूह्यम् . ## त्रिश् केरलानां राजा बाश् ढक् . केरलदेशनृपे %% हरिवश् 99 a0 ## नश् के जले रौति रु--अच् अलुक् सश् केरवो हंसस्तस्य प्रियम् अण् . 1 कुमुदे, शुक्लोत्पले, अमरः 2 शत्रौ पुश् कैतवे नश् मेदिश् . %% चन्द्रालोश् . %% उद्भटः . ततः पुष्कराश् इनि ङीप् . कैरविणी कुमुदयुक्तलतायां तत्समूहे च स्त्री . ## पुश् समूहे कमलाश् खण्ड . कुमुदलतासमूहे ## नश् 6 तश् . (वेरा) इति ख्याते कुमुदिनीवीजे ## पुश् कैरवं prakà÷yata'lyasya इति चन्द्रे शब्दमा0 ## स्त्री कैरवस्य प्रिया अण् ङीप् . 1 चन्द्रिकायां मेदिश् . 2 मेथिकायां राजनि0 ## पुश् किरं पर्यन्तभूमिमटति अट--ण्वुल् 6 तश् ततः स्वार्थे अण् . स्थावरविषभेदे हेमश् . ## पुश् किरात इव शूरः इवार्थे अण् . 1 बलवत्पुरुषे, किरातदेशे (पर्यन्तदेशे) मवः अण् . 2 भूनिम्बे शब्दचश् 3 शम्बरचन्दने नश् राजनिश् 4 भूनिम्बे पुश् राजनिश् . किरातस्येदम् अण् . 5 किरातसम्बन्धिनि त्रिश् %% भाश् वश् 392 अश् . ## नश् किरं पर्यन्तभूमिमलति अल--अण् उपश् सश् ततः स्वार्थे अण् . 1 विडङ्गे वैद्यकम् . गौराश् ङीष् . 2 कैराली तत्रार्थे स्त्री राजनिश् . @<[Page 2255b]>@ ## puø ke jale लासो लसनं दीप्तिरस्य अलुक्सश् केलस स्फटिकस्तस्येव शुभ्रः अण्, केलीनां समूहः अण्-- कैलं तेनास्यतेऽत्र आस--आधारे घञ् वा . शिवकवेरयोः स्थाने पर्वतभेदे . स च वृहश् संश् कूर्मविभागे उत्तरस्यामुक्तः %% . स च अलकासमीपस्थितः %% kà÷ãø 13 aø . तत्स्वरूपञ्च हरिवश् 217 अश् वर्णितं यथा %% . तस्य विष्णुनाभिपद्मस्य गर्भाङ्वुररूपत्वं हरिवंश् 202 अश् वर्णित यथा %% . कैलासप्रमाणञ्च भागश् 5, 16, 23, उक्तं यथा %% दक्षिणेन कैलासकरवीरौ प्रागायतौ . %<शुभ्रं पाण्डरमेघाभं कैलासञ्च नगोत्तमम्>% हरिश् 226 अश् . %% मेध0 ## पुश् 6 तश् . 1 शिवे 2 कुवेरे च %% रघुः . कैलासपत्यादयोऽप्यत्र . ## स्त्री कैलासयात्रामधिकृत्य कृतोग्रन्थो अण् आख्यायिकायां तस्य लुक् . हरिवंशानर्गते %% 264 सश् अध्यायावधिके 281 अध्यायपर्यन्ते ग्रन्थे . उपसंहारे अनुक्रमणिकाध्याये %% इत्युक्तं तेन गौडपुस्तके कैलासयात्राग्रन्थाभावः प्रामादिक एव ## पुश् कैलासओकोयस्य . 1 शिवे 2 कुवेरे च हेमच0 ## पुं स्त्री के जले वर्तते वृत--अच् अलुक्सश् ततः स्वार्थे अण् . %% मनक्तायं(जेले)धीवरजातौ . %% कुल्लू0 ## नश् के जले वर्तते वृत--अच् अलुक्सश् स्वार्थे अण् कर्मश् . मुस्तकमेदे (केसुरिया) शब्दरश् स्वार्थे क . तत्रार्थे भरतः ## स्त्री कैवर्तीव इवार्थे कन् ह्रस्यः . मालवदेश प्रसिद्धे लताभेदे वस्त्ररङ्गायाम् राजनि0 ## नश् . कैवर्त्याः कैवर्तपत्न्याः प्रियं मुस्तकं संज्ञायां %<ङ्यापोः>% पाश् वा ह्रस्वः . कैवर्तमुस्तके ह्रस्वाभावे कैवर्तीमुस्तकमप्यत्र (केसुरुया) ख्याते मुस्तकभेदे भरतः ## स्त्री के जले वर्तते वृत--अच् अलुकसश् के वर्ताजलस्थासव स्वार्थे अण् ङीप् . (केसुरिया) 1 मुस्तकभेदे वैद्यकम् पुंयोगे ङीप् . 2 कैवर्तपत्न्याञ्च ## नश् के वलते वल--अच् अलुक्सश् स्वार्थे अण् . विडङ्गे रत्नमा0 ## नश् केवलस्य भावः ष्यञ् . 1 आत्यन्तिकदुखविगमरूपे मुक्तिभेदे तत्स्वरूपसत्त्वादिकारणानि च साश् काश् तत्त्वकौमुद्योर्दर्शितानि यथा पुरुषोऽस्ति भोक्तृ भावात् कैवल्यार्थं प्रवृतेश्च %% तत्त्वकौमुदी %% साश् काश् %<आत्यन्तिकदुःखत्रयाभावः कैवल्यं तच्च स्वभावादेव अत्रैगुण्टात् सुखदुःखमोहरहितत्वात् सिद्धम्>% कौश् %% काश् %<षुरषस्यापेक्षां दर्शयति पुरुषस्य कैवल्यार्थम् . तथा हि प्रधानेन सम्मिन्नः पुरुषस्तद्गतं दुःखत्रयं स्वात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यताख्यातिनिबन्धनम् . न च सत्वपुरुषान्यताख्यातिः प्रधानमन्तरेणेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते . अनादित्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यते इति युक्तम्>% तश् कौश् विवृतञ्चैतदस्माभिः %% . %% साश् काश् तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपगोगलक्षणाय फलाय कल्पते . क्लेशसलिलावसिक्तायां हि बुद्धिभूमौ कर्मवीजान्यङ्गुरं प्रसुवत तत्त्वज्ञाननिदावनिपीतसकलक्लेशसलिलायामूषरायां कुतः कर्मवीजानामङ्गुरप्रसवः . तदिदमुक्तं धर्मादीनामकारणप्राप्ताविति अकारणत्व्याप्तावित्यर्थः . उत्पन्न तत्त्वज्ञानेऽपि च संस्कारवशात्तिष्ठति यथोपरतेऽपि कुलालव्यापारे चक्रं वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति कालप रपाकवशात्तूपरते संस्कारे निष्क्रियं भवति . शरीरस्थितौ च प्रारब्धपरिपाकौ धर्माधर्मौ संस्कारौ . तथाचानुश्रूयते %% इति %% इति . प्रक्षीयमाणाविद्याविशेषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धृतशरीरस्तिष्ठति तश् कौश् विवृतमेतदम्माभिः%% . %% साश् काश् . %% तश् कौश् विवृतञ्चैतदस्माभिः %% इति %% शास्त्रयोः प्रारब्धाप्रारब्धकर्मविषयकत्वेन क्षयाक्षयौ व्यवस्थापितावित्याशयेनाह तत्त्वज्ञानाग्निनेत्यादि . पातञ्जले कैवल्यपादे कैवल्यकारणमुक्त्वा तत्स्वरूपमुक्तं यथा %% सूश् . %% सा तु विशेषदर्शिनो निवर्तते कुतः चित्तस्येवैष विचित्रः परिणामः पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति ततोऽस्यात्मभावभावना कुशलस्य निवर्तते इति भाष्यम् . %% सूश् . %% भाष्यम् . %% såø . %% bhàø . %% såø . %% bhàø . %% såø सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्य भवति तमसाभिभूतमावृतज्ञानसत्वं क्वचिदेव रजसा प्रवर्तितमुद्द्वाटितं ग्रहणसमर्थं भवति तत्र यदा सर्वैरावरणमलैरपगतमलम्भवति तदा भवत्यस्यानन्त्यं ज्ञानस्या नन्त्याञ्ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, yatredamuktam %% bhàø . %% såø . %% bhàø %% bhàø %% såø . कृतभोगापयर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मना गुणानान्तत्कैवल्यं स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला तस्याः सदा तथैवावस्थानं कैवल्यमिति भाश् . %% इति योऽयं गुणानां कार्यकारणात्मकानां प्रतिसर्गः तत् कैवल्यं, यं कञ्चित् पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा पुरुषस्य वा मोक्ष इत्याह . स्वरूपेति . अस्ति हि महाप्रलयेऽपि स्वरूप प्रतिष्ठा चितिशक्तिर्न चासौ मोक्ष इत्यत आह पुन रिति सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ वाश् विवरणम् केदान्तिमते अविद्याकल्पितदेहादिप्रपञ्चनिवृत्तौ 2 अद्वितीयब्रह्मभावापत्तिरूपे केवलत्वे च . तच्च कैवल्यं द्विविधं जीवन्मुक्तिर्विदहकैवल्यञ्च . तत्र जीवन्मुक्तिलक्षणम् विस्तरेण जीवन्मुक्तशब्दे वक्ष्यते दिग्मात्र मत्राभिधीयते तत्र विवेकचूडामणौ जीवन्सुक्तलक्षण मुक्त्वोक्तं यथा %% . तदीयज्ञानाकारोऽपि तत्र दर्शितो यथा %% . पुनस्तल्लक्षणं तत्रैवोक्तं यथा %% . विदेहकैवत्यमपि तत्र दर्शितं यथा %% . एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् . ब्रह्ममावं प्रपद्यैष यतिर्नावर्तते पुनः . सदात्मैकत्वविज्ञानदाधाविद्यादिवर्ष्मणः . अमुष्य व्रह्मभूतत्वाद्व्रह्मणः कुत उद्भवः? . मायाकॢप्तौ बन्धमेक्षो न स्तः स्वात्मनि वस्तुतः . यथा रज्वौ निष्क्रियाया सर्पाभासविनिर्गमौ . आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे . नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् . यद्यस्त्यद्वैतहानिः स्यात् द्वैतं न सहते श्रुतिः . बन्धश्च मोक्षश्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति . दृगावृतिं मेवकृतां यथा रवौ यतोऽद्वयासङ्गचिदेकमक्षरम् . अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि . बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः . अतस्तौ मायया क्लृमौ बन्धमोक्षौ न चात्मनि . निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने . अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः? . न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता . सकलभिगभचूडास्वान्तसिद्धान्तगुह्यं परमिदमतिगुह्यं दर्शित ते मयाद्य . अपगतकलिदोषं कामनिर्भुक्तबुद्धिं त्वमनुवद सकृत्त्वं भावयित्वा मुनुक्षुम् . कैवल्यं स्वरूपत्वेनास्त्यस्य अर्शश् अच् . 3 कैवल्यस्वरूपे त्रिश् %% भाश् अनुश् 16 अश् . %% नीलकश् . केवल एव स्वार्थे ष्यञ् . 4 अद्वितीये वस्तुनि नश् %% भाश् अश् 63 a0 ## नश् केशानां समूहः ठक् . 1 केशसमूहे . 2 नाटकपसिद्धे वृत्तिभेदे स्त्री ङीप् हेमचश् साश् दश् सरस्वतीकण्ठाभरणे च कौशिकीत्थेव पाठः . व्यलङ्कारशब्दे 388 पृश् तल्लक्षणमुक्तम् . 3 शृङ्गारे पुश् जटाश् तस्य केशवेशपूर्वकत्वेन तदधीनत्वात् तथात्वम् . 5 नृपभेदे पुश् %<आहृतिः कैशिकश्चैव भीष्मकश्च नराधिपः>% हरिवंश् 96 a0 ## नश् किशोरस्य भावः कर्मवा प्राणभृद्वये वाचित्वात् अञ . %% श्रीधरदर्शिते एकादशावधिपञ्चदशपर्यन्तवर्षपयमि %% भागश् 3128 . 18 स्वार्थे क . तत्रार्थे %% हरिवंश् 77 ## पुंस्त्रीश् कशोरी + स्वार्थे क ततः शुभ्राश् अपत्ये ढक् . किशोर्या अपत्ये ## पुंस्त्री कुक--आदाने अच् . 1 चक्रवाके %% भाश् आनुश् 26 अश् %% उद्भटः . 2 वृके %% रामाश् . 3 भेके च स्त्रियां ङीप् . 4 ज्येष्ठ्याम् (टिकटिकी) 5 खर्जूरी वृक्षे च पुश् मेदिश् 6 विष्णौ पुश् त्रिका0 ## पुंस्त्री कोकं तद्रवं लाति ला--क लस्य डः . विलेशयमृगभेदे चमरमृगे राजनिश् स्त्रियां ङीष् . ## पुं स्त्री कोकैव दोव्यति दिव--अच् . कपिते राजनि0 ## नश् कोकान् चक्रवाकान् नदति नादयति अन्तर्भूतण्यर्थे नद--अच् . 1 रक्तकनुदे, 2 रक्तपद्मे च . %% माघः . %% नैप0 ## पुश् कोकनदस्य छविरिव छविर्दी प्तर्यस्य . 1 रक्रवर्णे 2 तद्वति त्रिश् अमरः . ## पुश् कोकयोश्चक्रवाकयोमेर्लनकारित्वात् बन्धुरिव . सूर्ये शब्दचश् . ## पुश् बश् वश् देशभेदे . %% भाश् भीश् 9 देशकथते . ## पुंस्त्री कोकस्य वाचेव वाचा वाक् रवोयस्य . विलेशयमृगभेदे राजनि0 ## पुश् कोकस्येवाग्रमस्य . समष्ठिनक्षुपभेदे राजनि0 ## नश् भारतप्तसिते तीर्यभेदे %% भाश् वश् 84 अश् %% भाश् आनुश् . 25 a0 ## पुश् कोकैवाहन्ति आ + हन--ड . श्वेताश्वे हेमच0 ## पुंस्त्री कुक--इलच् . स्वनामख्याते पक्षिणि अमरः . %% कुमश् स्त्रियाम् jàtitva'pi--अजाश् टाप् . %% उद्भटः . %% siø kãø %% kumàø %% रघुः . अङ्गारे पुश् त्रिकाश् संज्ञायां कन् . %% वृश् रश् उक्ते 2 छन्दोभेदे नश् . ## पुश् कोकिलस्य नयनमिव रक्तं पुष्पमस्य . अतिरक्तपुष्पे (तालमाखना) (कुलेखाडा) वृक्षभेदे रमानाथः ## पुश् कोकिलस्याक्षीव रक्तं पुष्पमस्य षच्समाश् . (तालमाखना) वृक्षभेदे अमरः ## पुश् 6 तश् . आम्रवृक्ष राजनि0 ## नश् रुद्रयामलोक्ते आसनभेदे तल्लक्षणम् यथा %% ## पुश् कोकिल इव कृष्णः इक्षुः . (काजला)इक्षुभेदे . राजनि0 ## स्त्रीश् 6 तश् . महाजम्बूवृक्षे राजनि0 ## पुश् कोकिलानामुत्सवोऽत्र . आम्रवृक्षे राजनि0 ## पुश् बश् वश् . देशभेदे . %% (देशान्) भागश् 5 . 6 . 8 ## पुश् बश् वश् . देशभेदे स च देशः वृश् संश् कूर्मविभागे दक्षिणस्यामुक्तः %<शिविकफणिकारकोङ्कणामीराः>% . %% भाश् भीश् 9 अश् . क्वचिदेकत्वम् %% मुश् चिश् %% पीश् धाश् . तेषां राजा अण् . कौङ्कण तद्देशनृपे वहुषु तस्य लुक् . तत्रार्ये स्वार्थे क कुन्तलांश्च तथा वङ्गान् शाल्वान् कोङ्गणकांस्तथा (विजिथ) हरिवंश् 14 a0 ## पुश् कोङ्कणदेशोद्भवा अण् तस्य लुक् कोङ्कणा रेणुका 6 तश् . परशुरामे शब्दमा0 ## त्रिश् कुच--ज्वलाश् कर्तरि ण . 1 सङ्कोचके, . भावे वञ् . 2 सङ्कोचे %% सुश्रुश् ब्रह्मवेश् पुश् उक्ते 3 जातिभेदे(कोंच)तीवरस्यैव स पुत्रः मांसच्छेदिससद्भवः . कोचजातिरिति इति तत्रोक्तेः . स्त्रिया ङीष् . 4 ततप्रधाने देशे पुश् . सोऽभिजव स्य अण् . कोच तद्वेशवासिनि बहुषु तस्य अणोलुक् . @<[Page 2262a]>@ ## puø कोजागर्ति इति लक्ष्म्याउक्तिरत्र काले पृषोश् . आश्विनपौर्णपास्याम् . तत्कृत्यव्यवस्थादि तिश् तश् कल्पतरौ ब्रह्मपुराणम् %<आश्वयुज्यां पौर्णमास्यां भिकुम्भोवालुकार्णवात् . आयाति सेनया सार्धं कृत्वा युद्धं सुदारुणम् . तस्मात्तत्र नरैर्मार्गाः स्वगेहस्य समीपतः . शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः . पुष्पार्घ्यफलमूलान्नसर्षपप्रकरैस्तथा . वेश्मानि भूषितव्यानि ना नावर्णैर्विशेषतः . सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सवान्धवैः . दिवा तत्र न भीक्तव्यं मनुष्यैश्च विवेकेभिः . स्त्रीवालमूर्खवृद्धैश्च भोक्तव्यं पूजितैः सुरैः>% . पूजितैः सुरैः पूजितसुरैरित्यर्थः . %% . ततश्च द्वारोर्ध्वभित्तिहव्यवाहपूर्णेन्दुसभार्यरुद्रस्कन्दनन्दीश्वरमुनयः सर्व पूज्याः . द्वारोर्ध्वभित्तिशब्दोऽत्र बहुवचनान्तः . नन्दीश्वरोमुनिरेकः . गोमता सुरभिः, छागवता हुताशनः मेषवता वरुणः, हस्तिमता विनायकः, अश्ववता रेवन्तः सर्वैरव निकुम्भः पूज्यः, महार्णवे मिङ्गपुराणम् . %<आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि . कौमुदी सा समाख्याता कार्या लोकविभूतये . कौमद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावते स्थितम् . सुगन्धिर्निशि सद्वेशो अक्षैर्जागरणं चरेत्>% . तथा %% . अत्र निशीति निशीथ इति चाभिधानात् रात्रिकृत्यमिदम् . ततश्च %% इति वत्सवचनात् यद्दिने प्रदोषनिशीथोभयव्यापिनी पौर्णमासी तद्दिने कोजागरकृत्यम् उभयव्माप्त्यनुरोधात् . यदा तु पूर्बदिने निशीथव्याप्तिः परदिने प्रदोषव्याप्तिस्तदा परेद्युस्तत्कृत्यम् . प्रधानपूजाकालव्याप्त्यनुरोधात् . यदा तु पूर्बदिने निशीथव्याप्तिः परदिने न प्रदोषव्याप्तिस्तदा सुतरा पूर्बेद्युस्तत्कृत्यम् %% इति वचनात् . %% कृत्यकौमुदी . तत्राक्षक्रीडा कार्या . अक्षक्रीडाविशेषश्च चतुरङ्गशब्दे वक्ष्यते . %% तिश् तश् राजमार्तण्डः . ## पुश् कुट--घज् . 1 कौटिल्ये . आधारे घञ् . दूर्गे(गड) मेदिश् . ततः चतुरर्थ्याम् अश्माश् र कोटर कोटसन्निकृष्टदेशादौ tri0 ## पुं स्त्री कुट--ल्वुल् जातिभेदे ब्रह्मवैश् जातिशब्दे विवृतिः स्त्रियां ङीष् . ## नश् कोटस्य दुर्गस्य शुभाशुभज्ञापनार्थे अष्टविध चक्रभेदे चक्रशब्दे विवृतिः . कोटचक्रमष्टविधं चतुरस्रादिभेदतः इति नरपतिजयचर्या ## पुंनश् कोटं कौटिल्यं राति रा--क . वृक्षस्कन्धादिस्थगह्वरे . %% माघः . %% भाश् आश्वश् 47 अश् र दुर्गसन्निकृष्टदेशादौं त्रिश् व्युत्पत्तिः लोटशब्दे दृश्या . कोटर दुर्गसन्निकृष्टं वनम् तथाभूतवृक्षाणां वा वनम् कोटराश् पूर्बपददीर्घः णत्वञ्च . कोटरावणम् वनभेदे नश् . ## पुश् वनशब्दे परे पूर्बस्वरदीर्घनिमित्ते पाश् गश् सृत्रोक्ते शब्दगणे स च गणः . %% . ## स्त्री कोटं कौटिल्यं रीणाति री--बधे गतौ च क्विप् 1 नग्नायां स्त्रियां 2 दुर्गायाञ्च अमरटीका . ## स्त्री कोटं कौटिल्यं दुर्गं वा वाति वा--गतौ हिंसने क गौराश् ङीष् . 1 दुर्गायाम् धरणिः . 2 नग्नायां स्त्रियां अमरटीका . ## स्त्री कुट--इञ् . 1 धनुषोऽग्रभागे अमरः 2 वस्तुमात्रस्याग्रभागे, 3 अस्त्राणां कोणे 4 उत्कर्षे 5 शतलक्षामतसंख्यायां, 6 तत्संख्येये च मेदिश् . 7 पृक्कायाम् (पिडिङ्गशाक) अमरः 8 संशयस्यालम्बने, वादे निर्णयार्थं कृते 9 पूर्वपक्षे, वा ङीप् कोटीत्यप्यत्र . %% bhàø àø 1 aø . %% (कार्मुकम्) रघुः . %<आवर्जितजटामौलिविलम्बिशशिकोटयः>% कुमाश् %% माघः %% संशयहेतूक्तौ गदाधरः . %% 10 लीलावत्युक्ते त्रिकोणादिक्षेत्रावयवरेखाभेदे स्त्री %% लीलाश् %% सिश् शिश् उक्ते राशिचक्रस्य 11 वृतीयांशे 12 तत्रोक्ते छायानिरूपणार्थे कल्प्यमानक्षेत्रावयवरेस्वाभेदे यथा %% सिश् शिश् %% प्रमिश् 13 चन्द्रस्य शृङ्गोन्नतिज्ञानार्थं तत्रैव दर्शिते क्षेत्रावयवभेदे च यथा %% सिश् शिश् %% प्रमिश् तत्रैवोक्ते 14 उदयास्तसूत्रकल्पितक्षेत्रावयवभेदे यथा %% सिश् शिश् %% प्रमिश् %<शतं शतसहखाणां केटिमाहुर्मनीषिणः>% रामाश् . तत्र संख्यायाम् %% मनुः . %% नैषश् . संख्यान्विते %% रघुः . ततो वारे कृत्वसुच् . कोटिकृत्वस् कोटिवारार्थे अव्यश् . कारकार्थवृत्तेस्ततः वीप्सायां शम् . कोटिशस् वीप्सान्वितकारकरूपे तदर्थे अव्यश् कोटिशोददाति . ## पुश् कोट्या बहुधा कायति प्रकाशते कै--क . इन्द्रगोपकीटे जटाधरः ## पुश् कोटिकस्येवास्यमस्य . शिविधंश्ये सुरथपुत्रे नृपभेदे %% भाश् वश् 264 अश् . द्रौपदीं प्रति तदुक्तिः ## पुश् कोटिं कविकोटिं, पणे केटिमितं द्रव्यं वा जितवान् जि--भूते क्विप् . रघुवंशादिकाव्यकारे कालिदामे त्रिकाश् . ## स्त्री सूश् तिश् उक्ते अहस्पटतासाधनाङ्गे चापावयवभेदे तदानयनं यथा %% सूश् सिश् . %% रङ्गनाथः ## नश् कोटिः तीर्थान्यत्र . 1 अवन्तिकेशमहाकालसन्निधिरये तीर्थभेदे . %% भाश् वश् 82 अश् . 2 पञ्चनदातर्गते तीर्थभेदे च . %% भाश् 83 a0 ## नश् कोटिरग्रं पात्रे जलाशयेऽस्य . केनिपातके हेमचश् तदग्रस्य जले पातनेन नौचालनात्तस्य तथावम् . शब्दकल्पद्रुमे पुंख्वोक्तिः प्रामादिकी %% इति हेमचन्द्रे क्लीवत्वनिर्देशात् . ## नश् 6 तश् . त्रिकोणादिक्षेत्रावयवस्य कोटेः फले . सिश् शिश् तदायनप्रकारोदर्शतोयथा . %% मूश् . %% प्रमिश् . उक्तञ्च सूश् सिश् रङ्गनाथाम्यां यथा %% मूश् %% रङ्गनाथः ## पुश् काटिं राति रा--क . 1 इन्द्रे, 2 नकुले, 3 इन्द्रगोपकीटे च मेदि0 ## स्त्रीश् कोटिभिरग्रेर्वर्षति मधु वृष--अण् . (पिडिङ्ग) 1 शाकभेदे . अमरः दीर्घमध्यस्तदर्थे शब्दचश् 2 वाणामुरपुरे नश् शब्दर0 ## पुश् कोट्या अग्रेण श्यति शो--क . 1 लोष्टभेदनेऽस्त्र (मै)(नुगर)इति वा ख्याते पदार्थे रत्नकोश् ह्रस्वमध्यः वासुकिवंश्ये 2 नागभेदे puø %% bhàø àø 57 aø कासुकिवंश्योक्तौ ## स्त्रीश् कुट--इन् ङीप् . (पिडिङ्ग) 1 शाकभेदे शब्दरत्नाश् 2 कोटिशब्दार्थे च %% भाश् द्रोश् 89 a0 ## पुश् कोटिमीरयति ईर--अण् . 1 किरीटे, हेमचश् 2 जटायां त्रिकाश् %% नैष0 ## पुश् कुट्ट--घञ् निश् गुणः . दुर्गे (गड) अमरः 2 पुरभेदे (कोटकाङ्गडा) 3 राजधानीभेदे च नश् हेमच0 ## स्त्रीश् कोट्टं वाति वा--क गौराश् ङीष् . 1 नग्नायां मुक्तकेश्यां स्त्रियाम् 2 दुर्गायाञ्च जटाश् 3 वाणासुरमातरि च तत्र दुर्गायाम् हरिबंश् 185 अश् %% . 185 अश् वाणमातरि भागश् 10 . 6 . 39 %% उभयत्र नग्नत्वमुक्रकेशत्वविशेषणं तत्काले तथाभूतत्वज्ञापनाय अतस्तयोस्तदा लग्नत्वमुक्तकेशयुक्तत्वात्तथात्वत्वम् ## नश् 6 तश् वाणासुरपुरे तन्मातुस्तत्र प्रधानत्वात् तयैव वाणासुरस्य रक्षणात् तत्पुरस्य तन्नामत्वम् . ## पुश् कुट्ट--आरक् पृषोश् . 1 कूपे 2 नागरे 3 पुष्करिण्याः पाटके च . (पाड) मेदि0 ## पुश् कुठि--अच् निश् नलोपः . मण्डलाकारे कुष्ठरोगे . तल्लक्षणमुक्तं निदाने %% सनण्डूनि रागवति बहूनि च . उत्कोठः सानुवन्धश्च कोठइत्यभिधीयते इति माधवकरः . रक्षितेन चान्यथोक्वम् %% %% %% %% इति च सुश्रुतः ## पुश् कुठि--अर पृषोश् . अङ्कोठकवृक्षे राजनि0 ## स्त्री कोठरस्य पुष्पमिव पुष्पमस्या ङीप् . वृद्धकारके राजनि0 ## पुश् कुण--करणे घज् कर्तरि अच् वा . येन धनुराकृतिना काष्ठेन वीणादयोवाद्यन्ते तस्मिन् वांदनसाधने 1 काष्ठभेदे 2 अश्रौ, अमरः . 3 गृहादोनामेकदेशे, 4 अस्त्राणामग्रभागे, 5 लगुडे, मेदिश् 6 मङ्गलग्रहे हेमश् 7 शनिग्रहे विश्वः . द्वयो र्दशोर्मध्यभागे 8 विदिशि राजनिश् %% कादश् %% रामाश् %% कथासश् . %% रामाश् %% तन्त्रणश् . समकोणं विषमकोणम् क्षेत्रम् ## पुश् कोणे मस्तकैकदेशे कुणति चलति कुण--क . मत्कुणे (उकुण) हेमच0 ## पुश् %<ढक्काशतसहस्राणि भेरीशतशतानि च . एकदा यत्र हन्यन्ते कोणाधातः सौच्यते>% इति भरतोक्ते वाद्यसंघाते 3 तश् . काष्ठेन वीणादेस्ताडने च . %% वेणी0 ## त्रिश् kuõ--in . आदानशक्तिहीनहस्तयुक्ते (कोपा) अमरः ## पुश् कुथ--पातित्ये वञ् . 1 नेत्ररोगमेदे (केंथो) . कर्तरि अच् . 2 गलिते त्रिश् मेदिश् %% इति सुश्रुतोक्ते गुह्यक्षयकारके 3 भगन्दर रोगोपद्रवमेदे . भावे घञ् . 4 गलने %% सुश्रुतः %% सुश्रुश् %% (जलम्) सुश्रुश् %% सुश्रु0 ## नश् कु--शब्दे विच् कौःशब्दितोदण्डोऽस्य . 1 धनुषि, %% भागश् 3 . 21 . 51 . तत्तुल्यत्वात् 2 भ्रूलतायां, 3 देशभेदे च . अमरः 4 धनूराशौ च . ## पुश् ईषदुदारः कोःकादेशः . धाव्यभेदे %% कात्याश् 1, 6, 8, सूत्र भाष्ये कर्कधृतवाक्यम् ## पुश् कु--विच् कौः सन् द्रवति द्रु--अच् कर्मश् . (कोदो) धान्यभेदे अमरः %% भावप्रश् तद्गुणाउक्ताः . %% श्रुतिः . %% कात्याश् श्रौश् 1, 6, 8, सूश् भाश् कर्कधृतवाक्यम् . तस्य वैश्वदेवे अग्राह्यता %% kà÷ãø 35 aø . तस्याश्राद्धीयता भाश् अनुश् 4363 श्लोके उक्ता यथा %% ## पुंस्त्री कोने जलोने अलति अपर्याप्तोति अल-- ण्वुल् . संघ्रचारिणि प्लवे कृष्णपुच्छ श्वेतेदरे जलचरपक्षिभेदे हंससारसेत्युपक्रमे कोनालकं पठित्वा %% सुश्रुश् . इन् कोनालि अप्यत्र . %% सुश्रुश् स्त्रियां ङीप् . ## पुश् ब्राह्मणशापेन शूदत्वप्राप्तेक्षत्रियभेदे भाश् अनुश् 35 अश् %% . ## पुश् कुप--भावे घञ् . 1 क्रोधे कामानाप्तिजे चित्तवृत्तिभेदे अमरः . %% पाश् बधाद्यनुकूलश्चित्तकृतिभेदः कोपः . अमर्षशब्दे विवृतिः . %% मनुः . %% साश् दश् उक्ते शृङ्गाररसाङ्गे 2 प्रणयकोपे च %% नीतिसाश् . %% 3 धातुवैषम्यकारिदोषाणां विकारभेदे सुश्रुश् %% शारीराणां विकाराणामेष वर्गश्चतुर्विधः . चये कोपे शमे चैव हेतुरुक्तश्चिकित्सने सुश्रुश् %% सुश्रु0 ## नश् उपक्रम्यते कर्मणि घञ् 6 तश् उपक्रमान्तत्वात् क्लीवता . कस्य ब्रह्मण उपक्रमे--उपक्रम्यमाणे 1 ब्रह्मणा आदौ ज्ञात्वा उपक्रम्यमाणायां जगतः सृष्टौ अमरः . कोषज्ञमप्यत्र नश् . 6 तश् . 2 कोपस्य क्रमे pu0 ## त्रिश् कुप--ताच्छील्ये युच् . कोपशीले जटाधश् %% अमरः . %<आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्>% bhàø àø 29 aø . %% bhàø vaø 11 0 aø %% kumàø 2 asurabhede पुश् %<शरभः शलभश्चैध कुपनः कोपनः क्रथः>% हरिश् 42 अश् कुप--णिच्--भावे ल्युट् . 3 कोपनिष्पादने 4 दोषविकारकारकव्यापारभेदे नश् %% भाश् आश्वश् 17 अश् . %% सुश्रुश् कुप--णिच् कर्तरि ल्यु . 5 कोपसाधके त्रिश् %% सुश्रुतः @<[Page 2266b]>@ ## puø कोपनः कोपशील इव कायति कै--क . 1 चीरनामकगन्धद्रव्ये राजनिश् स्वार्थेक . 2 कोपने tri0 ## त्रिश् कुप--कर्मणि अनीयर् . द्वेषविषये %% साश् तश् kau0 ## त्रिश् कुप--णिच् बाश् इष्णुच् . परस्य कोपकारके वैरायैव तदा न्यस्तं क्षत्रियान् कोपयिष्णुभिः भाश् आश् 179 a0 ## स्त्री कोपहेतुर्लता . कर्णस्कोतलतायां राजनि0 ## पुं स्त्रीश् अवश्यं कुप्यति णिनि . 1 जलपारावते 2 अवश्यकोपशालिनि त्रिश् राजनिश् स्त्रियां ङीष् . कोपयति णिजन्तात् णिनि . 3 कोपसम्पादके त्रिश् %% सुश्रुतः स्त्रियां ङीप् . ## नश् कु--कलच् मुट् च निश् गुणः . 1 जले . 2 मृदौ, अकठिने, च त्रिश् मेदिश् 3 क्षीरिकायां स्त्रीश् टाप् शब्दचश् . 4 मनोहरे त्रिश् शब्दरश् . %% नैषश् . शशस्याङ्कवन्मृदुला शय्या . शशाङ्केन मनोहरा निशा च इत्यर्थः . %% माघः . ## त्रिश् स्यार्थे क . 1 कोमलशब्दार्थे . संज्ञायां क . 2 मृणाले शब्दचश् . ## स्त्री कोमलं बल्कलं यस्याः . लवलीलतायां (नोयाड) शब्दचिन्ताश् . ## नश् आसनशब्ददर्शितमृनादिचर्मनिर्मिते आसनभेदे %% रुद्रयाश् . ## स्त्री ईषदुमेव अतसीवृक्षैव आस्ते आसण्वुल् टाप् अतैत्त्वम् . जालिकायाम् (फलेर जालि) हारावली . ## त्रिश् कम--कर्मणि ण्यत् पृषोश् . काम्ये . %<ऊर्धा नः सन्तु कोम्या>% çø 1 . 171 . 3 . %% bhà0 ## puø कं जलं यष्टिरिवास्य पृषोश् अत ओत्त्वम् . जलकुक्वुभे पक्षिणि . %% . मनुः संज्ञायां कन् कोयष्टिक (टिटिर) टिट्टिभपक्षिणि कपोतपारावतभृङ्गराजपरभृतेत्यादिः प्रतुदपक्षिगणे कोयष्टिकमुक्त्वा %% सुश्रुते तन्मांसगुणां उक्ताः . @<[Page 2267a]>@ ## puø kula--संस्त्याने अच् लस्य रः . 1 संस्त्यानवति कोरका कारे सुश्रुतीक्ते देहस्थसन्धिभेदे यथा %% . %% . कुल--घञ् . 2 संस्त्याने pu0 ## पुंनश् कुल--संस्त्याने ण्वुल् लस्य रः . कलिकायाम् . कलिका कोरकः पुमानित्यमरोक्तिः प्रायिकाभिप्राया %% विश्वोक्तेः तेन %% म्मर्घ क्लीव प्रयोगः %% मेदिश् . 2 कक्कोले 3 मृणाले च विश्वः . 4 चोरनामपन्धद्रव्ये जटाधश् . ततः तारकाश् संजातेऽर्थे इतच् . कोरकित जातमुकुले tri0 ## स्त्रीश् कुर--अङ्गच् गोराश् ङीष् . 1 सूक्ष्मैलायाम् (छोटएलाइच्) अमरः 2 पिप्पल्यां राजनि0 ## पुश् कोरं संस्त्यानं दूषयति दूषेर्ण्यन्तात् अण् उपश् सश् . (कोंदो) ख्याते व्रीहिभेदे अमरः . %% सुश्रुश् %<श्यामाककोरदूषान्नं तक्रं पित्याकसक्तुभिः>% सुश्रुश् . ण्वुल् . कोरदूषकोऽप्यत्रार्थे . %<ईदृशोभविता लोको युगान्ते पर्युपस्थिते . वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषर्कः>% भाश् वश् 190 a0 ## पुश् कुल--संस्त्याने अच् . 1 शूकरे 2 प्लवे(भेला) अमरः 3 क्रोडे 4 शनिग्रहे 5 चित्रके (चिता) 6 अङ्कपालौ 7 आलिङ्गने मेदिश् . 8 देशभेदे पुश् बश् वश् शब्दरत्नाश् 9 . अस्त्रभेदे पुश् धरश् नेटात् धीवरकत्थाजाते 10 जातिभेदे ब्रह्मवैश् पुश् . 11 नृपभेदे %% harivaüø 33 aø . 12 marice नश् राजनिश् 13 चव्ये(चै)वैद्यश् . 14 तोलक परिमाणे वैद्यकम् . 15 कर्कन्धूवृक्षे स्त्रीश् गौराश् ङीष् . तस्याः फलम् अण् तस्य लुक् . 16 वदरीफले नश् . कर्कन्धूशब्दे विवृतिः %% सूभूतिः %% रत्नकोषः %<आद्यकोलतुलितप्रकाशनैः>% . %% मावः . कोलवृक्षश्च सुश्रुते अम्लवर्गे उक्तः . तच्च वाक्यं 333 पृश् दृश्यम् ## पुश् कुल--ण्वुल . 1 अङ्कोठवृक्ष, राजनिश् 2 बहुवारवृक्षे जटाधरः (कांकला)च 3 गन्धद्रव्यभेदे, 4 मरिचे, 5 कक्कोले च नश् अमरः . ## पुश् कोलैव कन्दोऽस्य . महाकन्दभेदे राजनिश् %% राजनि0 ## स्त्रीश् कोलैव कर्कटिका . मधुखर्जूरिकायां राजनि0 ## स्त्री . वदरीभेदे सुभूतिः . ## नश् कोलं वदरीफलमिव दलमस्य . नखीनामगन्धद्रव्ये अमरः . ## पुश् दक्षिणदिक्स्थे पर्वतभेदे %% भाश् सश् 30 अश् सरदेवदक्षिणदिग्विजये . कोलाचलादयोऽप्यत्र . कोलाचलमल्लिनाथेति तस्य विशेषणं तत्पर्वतस्थितत्वात् ## स्त्रीश् कोलस्य शूकरस्य नासिकेव . रङ्किणीवृक्षे हारा0 ## पुश् कोलस्य शूकरस्येव पुच्छोऽस्य . कङ्कपक्षिणि हाराश् . ## नश् कोलं वदरीफलमिव मूलमस्य . पिप्पलीमूले राजनि0 ## पुश् कुल--अम्बच् ओष्ठबमध्यः संज्ञायां कन् . तन्त्रीभिन्ने अलाबूप्रभृतिसमुदाये वीणायाः अवयवे भरतः ## स्त्रीश् कोलोवराह इव वल्ली तल्लोमतुल्यशुङ्गावत्त्वात् . गजपिप्पल्याम् राजनिश् . 2 शूकरपादिकायां राजनि0 ## स्त्री कोलपादाकारा शिम्बिरस्याः . (आल्कशीति) ख्यातायां शूकरपादिकायां लतायाम् . वा ङीप् . %% इति भावप्र0 ## स्त्री कुल--ज्वलाश् ण टाप् . 1 पिप्पल्याम्, 2 चव्ये(चै) दिश् 3 कोलिवृक्षे शब्दरत्नाश् . 4 कोलापुरे च ## पुश् बश् वश् . देशभेदे शब्दरत्ना0 ## नश् दक्षिणदेशप्रसिद्धे लक्ष्मीदेव्याः स्थाभे पुरभेदे ## त्रिश् कोलां पुरभेदे विध्वंसितुं वस्तुं शीलमस्य विशब्देन धाभोरन्यार्थपरत्वम् . पर्वतवासिनि म्लेच्छभेदे, %% इति देवीभागवतम् . %% देवीमाहाश् . कोलाशब्दः कोलाहलवाचकस्तथा च कोलाहलेनैव राज्यविध्वंसं ये कुर्वन्ति . 2 तेषु च . ## पुश् कुल--मञ् तमाहलति अच् . बहुविधे दूर गामिन्यव्यक्ते शब्दे अमरः %<शीघं भेरीनिनादेन स्फुटकोलाहलेन वै>% रामा0 @<[Page 2268a]>@ ## strã kula--in . वदर्याम् पक्षे वा ङीष् अमरः ## पुश् सगरेण म्लेच्छतां प्रापिते क्षत्रियभेदे . उदाश् केरलशब्दे हरिवंश् वाक्यमुक्तम् %% भाश् आनुश् 66 a0 ## पुश् कुलूतशब्दार्थे वृश् सश् पाठान्तरम् . तस्य राजा अण् कौलूत तन्नृपे ## स्त्री कोलमर्हति यत् . पिप्पल्यां रत्नमा0 ## पुश् भारतवर्षस्थे पर्वतभेदे %% इत्युपक्रमे %<ऋषभः कूटकः कोल्लः सह्यगिरिः>% इत्यादि भागश् 5 . 19 . 10 . उक्तम् . स च गिरिः वृश् संश् कूर्मविभागे %% इत्युक्रमे %% इति दक्षिणस्यामुक्तः . कोल्लगिर्यादयोप्यत्र . तत्र भवः तस्य राजा वा बाश् ढक् . कौल्लगिरेय तत्रभवे तन्नृपे ca . %% àø à÷vaø 83 aø . ## puø kuï शब्दे--विच् कोर्वेदस्तं वेत्ति विद--क . 1 पण्डते 2 विदुषि अमरः %% मनुः . %<आत्मनैव गुणदोषकोविदः>% . %<श्रौभमार्गसुखगानकोविदेति च>% माघः . ## पुश् कुं भूमिं विदृणाति--वि + दॄ--अण् पृषोश् . 1 रक्तकाञ्चनारे (रक्तकाञ्चन) . अमरः . %% पाकशास्त्रम् . काञ्चनारशब्दे गुणाद्युक्तम् . %% . श्राद्धेदेयकथने वायुपुश् . %<श्वेतकाञ्चनसवृशः कोविदारः>% इति श्राद्धविवेकः . 2 पारिजाते च . हरिवंश् 126 अश् तड्युत्पत्तिर्दर्शिता यथा %% पारिजातहरणे . %% भाश् वश् 155 अश् . अत्र पारिजाताद्भिन्नत्वेन निर्देशात रक्तकाञ्चनपरता स्वार्थे कं . रक्तकाञ्वनवृक्षे %% काशीश् . ## पुंनश् अद्धच्चादि कुश्(ष)--आधारादौ घञ् कर्तरि अच् वा . 1 अण्डे शब्दरश् . कृताकृतयोः 2 हेमरूप्ययोः अमरः . 3 कुट्मले मुकुले 4 खङ्गपिधाने . (खाप) 5 समूहे 6 दिव्यभेदे अमरः . मूर्धन्यमध्यस्तु अभिधानरूपे 7 शब्दपर्यायज्ञापकग्रन्थे मेदिश् 8 धनाद्यागारे 9 पानपात्रे चषके 10 शिम्बायां हेमचश् . षनसादिमध्यस्थे (कोया) ख्याते 11 पदार्थे धरश् . शब्दान्तरपूर्वस्तु गोलकाकारे 12 पदार्थे यथा %% क्षीरस्वामी . तत्र खङ्गपिधाने %% . %% तस्य हेममये कोषे सुतप्ते षावकप्रभे भाश् विश् 42 अश् . बहुशः प्रयोगः . धनागारे %% मुकुले %% %% रघुः 13 त्वगाद्यावरणे कोषवदावरकत्वात् %<शरीरकोशाद्यत्तस्याः पार्वत्यानिःसृताम्बिका . कौशिकीति समाख्याता ततोलोकेषु गीयते>% देवीमाश् . 14 पिधानमात्रे %% रघु . %% सुश्रुश् %% भागश् 5 . 16 . 6 . कोश(ष)पानदिव्यञ्च वीरमिश् दर्शितोयथा अथ कोश(ष)विधिः . तत्र %% . सशङ्कस्य असत्येन दिव्यकरणेऽनिष्टशङ्कायुक्तस्य कोशपानम् . उग्रदेवतास्नानोदकषानं देवतास्नानोदकञ्च प्रसृतित्रर्य ग्राह्यमित्याह चिष्णुः %% इति . याशवक्ल्योऽपि %% . उग्रान्देवान्दुर्गादित्यादीन् . तेषामन्यतमं देवं प्राड्विवाकः सोपवासो गन्धपुष्पादिभिः सम्प्रूज्य स्नापयित्वा तत्स्नानोदकं दिव्यदेशन्नयेदित्यर्थः . नीत्वा च तत्र निधाय धर्मावाहनादि शोध्यशिरसि पत्रारोपणार्न्तं सर्वदिव्यसाधारणविधिं विधाय देवतायतनसमीपे मण्डलञ्च विधाय तत्र शोध्यं प्राङमुखं स्थापयित्वा तमसत्येनैतद्दिव्यकरणेऽनिष्टं संश्राव्य जलविधानोक्तेन %% इत्यादिना मन्त्रेणाभिमन्त्र्य पूर्वनिहितोदवात् प्र सृतित्रयं पाययेत् . शोध्यश्च जलविधानोक्तेन %% इत्यादिना मन्त्रेणाभिमन्त्र्य पिवेत् . तथा च नारदः %% . पितामहोऽपि %% . कारिणं दिव्यकारिणं शोध्यमिति यावत् . पूर्वोक्तेन लकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः . नारदोऽपि %% . एनः पापम् . तच्च तत्प्रलापाभिधानमुखेन तेनैव दर्शितम् . %% इति . सशिरस्केऽभियोगे अभियोक्तुः श्राव्यमनिष्टमप्याह सएब %% . एवं यस्य कस्यचिदुग्रदेवस्य स्नानोदकमाहृथ कोशानुष्ठाने प्राप्ने नियमार्थमाह पितामहः %% . उग्रदेवतायुधानि स्नापयित्वा तदुदकं स्वल्पेऽपराधे षाययेत् . तथा च कात्यायनः स्वल्पेऽपराधे देवानां पाययिस्वाऽऽयुधीदकम् . पाय्योविकारे चाशुद्धो नियम्यः शुचिरन्यथेति . पाय्यः पाययितत्यः . नियम्यो दण्ड्यः . आयुधग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम् अतएव वृहस्पतिः %% अत्र विशेषमाह पितामहः %% . कृतकोशपानस्य किं तत्कालमेव शुद्धिर्नेत्याह कात्यायनः %% . दैवविसंवादः दैविकव्याध्युद्भवः . दैविकव्याध्यादीनपि स एव दर्शयति %% . शुद्धिकालावधिं विष्णुरप्याह %% इति . पितामहोऽपि %% . तदोगवैकृतं कृतकोशपानस्यैकस्य यदि भवेत् तदैव स पापकृदिति न, किन्तु तदीयसर्वस्य जनस्य मध्येऽपि यदि कस्यचिद्भवेत् तदापीत्यर्थः . अतएव वृ हस्पतिः %% इति . याज्ञवल्क्योऽपि %% इति . एतेषाञ्च त्रिरात्रादीनां पक्षाणाम् अभियीगाल्पत्वमहत्त्वाभ्यां व्यवस्था ज्ञातव्या . अवधेरूर्धन्तु रोगाद्युद्भवेऽपि न पराजयः तथा च नारदः %<ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतन्तु महद्भवेत् . नाभियोज्यस्तु विदुपा कृतकालव्यतिक्रमादिति>% . अत्र द्विसप्ताह इत्यवत्बिकालमात्रोपलक्षणम् कृतकालव्यतिक्रमहेतोरभिधानात् . तेनैकविंशतिरात्रस्यावधिकालत्वाश्रयणे चतुर्दशरात्रादूर्धमपि वैकृतोत्पत्तौ पराजयः एवं त्रिरात्रसप्तरात्रात् प्रागपि वैकृतोत्पत्तौपराजय इति सिद्धम् 15 कोषवदारकेषु वेदान्त प्रसिद्धेषु अन्नमयादिषु पञ्चसु पदार्थेवु अन्नमय प्राणमयः मनोमयः विज्ञानमयः आनन्दमयः इत्येते पञ्च पदार्था अनात्मकाः तेषाप्तात्मतोविवेकार्थं वेदान्तिभिः कल्पिताः . तत्र पञ्चकोषविवृतिः विवेकचूडामणौ %% . आनन्दमयकोषस्तु आनन्दमयकोषशब्दे 726 पृश् उक्तः धननिचयात्मककोषस्य राज्याङ्गतामाह %% मनुः %% कुल्लूश् कोषसञ्चयस्यावश्यकता युक्तिकल्पतरौ दर्शिता यथा %% . तत्सञ्चयोपायाश्च भाश् शाश् 88 अश् दर्शिताः यथा %% इत्यादि युधिष्ठिरप्रश्ने भीष्मोक्तिः %% इत्युपक्रमे %% तच्च करशब्दे 1687 पृश् दर्शितम् . तत्र 90 अश् इत्युक्तिः प्रामादिकी 88 अश् इत्येव साधु . ततः परं कियदन्तरे %% . 16 तदाधारे गृहे जटाश् (खाजनाघर) %% मनुः . 17 भेघे निघश् . ## पुश् कोशं(षं)करोति कृ--ण्वुल् उपश् सश् . 1 खड्गाद्यावरणकारके स्त्रियां टाप् सिश् कौश् तस्य पत्नी ङीष् . मुग्धबोधमते ईप् . %% यजुश् 30 . 14 . %% वेददीश् . 2 इक्षुभेदे शब्दरत्नाश् . कोषं स्ववेष्टनं तन्तुभिः करोति कृ--अण् . 3 कींटभेदे (गुटिपोका) . %% भाश् शाश् 331 अश् . ## त्रिश् कोषं खङ्गाद्यावरणं वेष्टनं वा करोति कृ--किप् 6 तश् . 1 कोषकारार्थे . 2 इक्षुभेदे सुश्रुतः %% सुश्रुश् इक्षुभेदोक्तौ ## पुश् कोशः चञ्चौ यस्य . सारसपक्षिणि शब्दच0 ## पुश् कोषं राज्याङ्गघनसंचयं पालयति पालिअण् उपश् सश् . कोषरक्षके तल्लणसुक्तं हेमाश् परिश् खश् लक्षणसमुच्चपे . %% . %% भाश् आश्रश् 22 अश् . ण्वुल् कोश(ष)पालकोऽप्यत्र . ## नश् कोशे(षे)फलमस्य . कक्कोले अमरः 2 महाकोषातक्याम् स्त्री अजाश् टाप् . 3 त्रपुव्यां च स्त्री राजनिश् गौराश् ङीप् . @<[Page 2272b]>@ ## puø ku÷a--vàø अयी . स्वर्णादिपूर्णे . %% ऋश् 6 . 47 . 22 . छान्दसः प्रयोगः ## स्त्री कुश(स) वृषाश् कल निश् गुणः . 1 सरयूतटस्थायामयोध्ययां पुर्यां 2 तद्युक्त देशे puø baø vaø . %% bhàø bhãø 9 aø janapadakathane . पूर्वदिक्स्थदेशभेदेषु प्राच्यकोशलेषु पुश् बश् वश् ते च कोशलकावर्धमानश्च वृश् वश् कर्मविभागे पूर्वस्यामुक्ताः . क्वचि देकत्वमपि . %% रामाश् 1 . 5 . 5 . कोशलदेशोद्विविधः प्राच्योत्तरभेदाद् तत्र अयोध्यायुक्तदेशस्योत्तरकोशलत्वम् %% %% %% रघुः प्राच्यकोशलास्तु कोसलशब्दे वक्ष्यते . तद्देशस्य राजाञ्य . कौस(श)ल्य कोशलदेशनृपे . %% रघुः स्त्रियां टाप् कौसल्या . %% रामा0 ## स्त्री कोश(स)लाः पूर्वकोश(स)लदेशः लक्षणया तदधिपः तस्यात्मजा . प्राच्यकोसलाधिपनृपसुतायाम् राममातरि शब्दर0 ## नश् कुशलाय कर्मणे दीयते ठक् पृषोश् ओत्त्वम् . निजकार्यसाधनार्थं राजादिकार्यकरेभ्योदीयमाने उत्कोचे (घुस) हेमश् कौशलिकमिति पाठान्तरं साधु ## त्रिश् कोषः(शः)अस्त्यस्य मतुप् मस्य वः . 1 कोश(ष)युक्ते . %% भाश् आनुश् 2 अश् . स्त्रियां ङीप् कोश(ष)वती सा च 2 कोषातकीदृक्षे %% %<शुकाख्याकोषवत्योश्च मूलं मदन एव च>% %% इति च सुश्रु0 ## पुश् कोशे(षे)वत्तति वस--णिनि 7 तश् . कोषाभ्यन्तरस्थे जन्तुभेदे %% (अनुपानम्) सुश्रुश् कोशस्थशब्दे विवृतिः ## पुश् कोषस्य मुकुलस्य वृद्धिर्यत्र . 1 कुरण्डक वृक्षे . 6 तश् . 2 अण्डकोषवृद्धौ रोगभेदे 3 धनसञ्चयवृद्धौ च स्त्री ## स्त्री कोषे(शे) पिधानमध्ये शेते शी ण्वुल् 7 तश् अतैत्त्वम् . छुरिकायां जटाधरः ## पुश् कोशं(षं)करोति कृ--क्विप्निश् सुट् . कोषकारके जन्तुभेदे (गुटिपोका) %% भागश् 7 . 4 . 11 %% श्रीधरः ## पुश् कोशे(षे)तिष्ठति स्था--क 7 तश् . सुश्रुतोक्ते शङ्घादिके जन्तुभेदे . %<आनूपवर्गस्तु पञ्चविधः>% इत्युपक्रम्य कोशस्था इत्युदिश्य %<शङ्ख शङ्खनख शुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः पादिनश्च>% इत्युक्त्वा कूर्मादींश्चोक्त्वा तन्मांसगुणाउक्ता यथा %<शङ्खकूर्मादयः स्वादुरसगन्धा मरुन्नुदः . शीताःस्निग्धा हिताः पित्ते वर्चस्याः श्मेष्मवर्धनाः>% ## नश् 6 तश् . धनागारे (खाजनाघर) %% भाश् वश् 197 कोश(ष)गृहादयोऽप्यत्र na0 ## नश् कोशः(षः)इवाङ्गमस्य . बहुमूले इत्कटौ(ओकडा)क्षुपमेदे हारा0 ## पुश् कोश(ष)मतति अत--क्वुन् . 1 कठे वेदशाखाभेदे 2 पटोल्याम् घोषके (तरुइ) (झीडग) ख्याते शाकभेदे स्त्री मेदिश् गौराश् ङीष् . भावप्रश् इयं राजसेव्यत्वात् महत्त्वाद्वा राजोपपदा निर्दिष्टा %% %% तस्याः फलम् अण् हरीतक्याश् लुप् . तत्फले स्त्री %% माघः ## पुश् को(शे)षे आम्र इव . 1 फलप्रधानवृक्षमेदे (कोशाम) %% भावप्रश् . (केओड) 2 फलवृक्षे राजवल्लभः ## त्रिश् कोश(ष) + अस्त्यर्थ इनि . 1 कोश(ष)युक्ते आमोपपदकोशी तु सुश्रुतोक्ते कर्णनन्धनजे रोगभेदे %% . 2 आम्रवृक्षे पुश् शब्दमाला . ## स्त्री कोश + अस्त्यर्थे पिच्छादित्वाद् इलच् . मुद्गपर्ण्याम् राजनि0 ## स्त्री कुश--(कुष) अच् गौराश् ङीष् . 1 चर्मपादुकायाम् 2 धान्याद्यग्रभागे च (शुङ्गा) हेम0 ## त्रिश् कोशे हृदयकोशे(षे)भवः यत् . हृदयकोश मांसपिण्डे %<शिङ्गानि कोश्याभ्याम्>% यजुश् 3928 %% वेददी0 ## पुश् नश् . कुष--पचादिश् अच् . 1 कोशशब्दार्थे कोशशब्दे विवृतिः . 2 ऋषिभेदे . अथोह कोषा धावयन्तः शतश् ब्राश् 10 . 5 . 5 . 8 %% भाश् . ## पुश् कोष--स्वार्थे क . अण्डकोषे शब्दर0 ## स्त्रीश् कोष--अलच् . अयोध्यायां पुर्यां शब्दरत्ना0 ## पुश् कुष--थन् . 1 गृहमध्ये, 2 उदरमध्ये, 3 धान्यादिस्थापने 4 कुशूले च (कुठी) 5 आत्मींये त्रिश् मेदिश् %% 6 सुश्रुतोक्ते आमाग्निपक्वमूत्र रुधिरस्थाने %% %% सुश्रुश् %% भाश् आश्रश् 57 श्लोश् %% भाश् भीश् 6 . 18 . 52 . अकथहादिचक्रचतुःपार्श्वस्थरेखाचतुष्कान्विते 7 स्थानभेदे अकथहशब्दे 38 पृश् उदाश् . 8 पदे स्थानमात्रे %% भागश् 4 . 28 . 51 . 52 . 52 . कुशूले %% कौषीतकिब्रा0 ## नश् कोष्ठमगारमिव . धान्यधनादेःस्थापने गृहे (कुठी) %% मनुः %% भाश् आश् 119 a0 ## त्रिश् कोष्टागरे भवः तत्र नियुक्तोवा बाश् ठन् . 1 कोष्ठागारभये . %% सुश्रुश् 2 कोष्ठागारे नियुक्ते च . ## पुश् कोष्ठरूपमागारमिवास्त्यस्य इनि . कीटभेदे %% सुश्रुते प्राणनाशककीटोक्तौ ## नश् ईषदुष्णम् कोः कादेशः . 1 ईषदुष्णस्पर्शे 2 तद्वति त्रिश् अमरः . %% रघुः %% %<शोथं सतोदं कोष्ठेन सर्पिषा परिषेचयेत्>% सुश्रु0 @<[Page 2274a]>@ ## puø baø vaø . kusa--alac . देशभेदे . तेऽभिजनोऽस्य तेषां राजा वा ष्यञ् . कौसल्य पित्रादिक्रमेण तद्देशवासिनि बहुषु तस्य लुक् कोसलाः . कोशलशब्दे विवृतिः . कोसलदेशश्च द्विविधः पूर्वोत्तरभेदात् %% माश् सश् 30 अश् %% 13 अश् उत्तरकोसलास्तु कोशलशब्दे . र्निताः ## पुश् कौ हलति स्पर्धते अच् पृषोश् . 1 वाद्यभेदे मेदिश् 2 मद्यभेदे च हेमश् 3 नाटकशास्तकर्पृमुनिभेदे तस्यापत्यम् शिवाश् अण् . कौहल तदपत्ये पुंस्त्रीश् डलयोरैक्यात् कोहडोऽप्वत्र ## पुश् ऋषिभेदे %% गीभिश् gçø såø . उपयातायाच र्यंसमीपं गतायार्घ्यं देयमिति कोहनीया आचार्या आहुः संश् तश् रघुनन्दनः ## पुश् . ऋविभेदे . ततोऽपत्ये शिवाश् अण् . कौहित तदपत्ये पुंस्त्री0 ## स्त्री कोकिलेन दृष्टा अण् . कोकिलर्षिदृष्टायां सौत्रामण्याम् . %% लाग्याश् श्रौश् सूश् . ## पुश् वश् बश् . देशभेदे स च दक्षिणस्थः . %% ityupakrame %% bhàø bhãø 9 aø . ## puø baø vaø . janapadabhede . ## पुश् बश् वश् . कुकुराणां देशः अण् . 1 देशभेदे . %% भाश् सभाश् 51 अश् . कुकुराः यादवभेदाएव स्वार्थे अण् . कुकुरवंश्ये 2 नृप्रभेदे . %<श्रुत्वा विनष्टान् वार्ष्णेयान् सभोजान्धककौकुरान्>% भाश् मौश् 5 अश् . ## नश् कुत्सितं कृत्यं स्वार्थे अण् . 1 अयुक्तकरणे 2 अंनुतापपिवये च मेदिश् . ## पुश् कुकुटीं मायां, पादपतनदेशञ्च पश्यति ठक् . 1 दाम्भिके, कीटादिबधभीत्या पादक्षेग्रस्थानमात्रद्रष्टरि संन्यामिनि च मेदिश् . सन्यासी हि हिंसाभयात् पादन्यास प्रदेशपर्यन्तमेव पश्यन् दूरात् चक्षुः संयम्य यातीति तथात्वम् . ## पुं स्त्री कुक्कटस्यायम् इञ् कौकुट्टिः स इव कन्दलः . (वेडासाप) सर्पभेदे त्रिकाश् स्त्रियां ङीष् . ## त्रिश् कुक्षौ बद्धः असिभिन्नः . कुक्षिवद्धे अलङ्कारादौ @<[Page 2274b]>@ ## त्रिश् कुक्षौ देशभेदे भवः धूमाश् वुञ् . कुक्षिदेशभवे ## त्रिश् कुक्षौ भवः %% पाश् ढञ् . कुक्षौ भवे . %% भट्टिः ## पुश् कुक्षौ वद्धः असिः ढकञ् . कुक्षिबद्धे खङ्गे %% कादश् . %% दशकुमाश् . ## पुश् कोङ्कएव स्वार्थे अण् . कोङ्कणदेशे शब्दरत्ना0 ## पुश् बश् वश् . कोङ्कण + स्वार्थे अण् . 1 कोङ्कणदेशे %% भाश् भीश् 9 अश् . तस्य राजा अण् 2 तद्देशनृपे च . ## नश् बश् वश् . कोङ्कण + पृषोश् . कोङ्कणदेशे शब्दरश् . ## पुश् क्रुञ्चएव स्वार्थे अण् पृषोश् . क्रौञ्चपर्वते त्रिकाश् . ## पुश् कुञ्जाश् गोत्रापत्ये चफञ् ततः स्वार्थे ञ्य . 1 कुञ्जर्षिगोत्रापत्ये स्त्रियान्तु न ञ्य किन्तु गोत्रप्रत्ययान्तत्वात् ङीष् कौञ्जायिनी सा च 2 ब्राह्मण्याम् जटाधरः . ## पुंस्त्रीश् कुञ्जस्यर्षेरनन्तरापत्यम् अतइञ् . कुञ्जर्षेरनन्तरापत्ये स्त्रियां वा ङीप् . ## त्रिश् कूटे अद्रिशृङ्गे भवः उत्साश् अञ् . 1 कुटजवृक्षे (कुरची) भावप्रश् कुट्यां प्रायभवः अण् . 2 स्वतन्त्रे त्रिश् . कूटस्य भावः अण् . 3 मिथ्याकथने 4 मिथ्यासाक्ष्ये च ## त्रिश् कूटमेव कूटकं मांसकूटं तत्पण्ठमस्य ठञ् . मांसविक्रेतरि शब्दरत्ना0 ## पुश् कुटमेव कौटं तत्र जातः . कुटजवृक्षे रायमुकुटः ## त्रिश् कुटजस्य भारं हरति वहत्यावहति वा वंशाश् ठञ् . 1 कुटजभारहारिणि 2 तद्वाहके 3 तदावहके च ## त्रिश् कुटजं भारभूतं हरति वहति आवहति वा ठञ् . भारभूतकुटजस्य 1 हारके 2 वाहके 3 आवाहके च ## पुश् कोटः स्वतन्त्रः तक्षा टच् समाश् . स्वतन्त्रे तक्षणि ## नश् कुट--कलच् स्वार्थे ष्यञ् . कौटिल्यशब्दार्थे हेमच0 ## नश् कूटसाक्षिणोभावः कर्म वा ष्यञ् . मिथ्यासाक्ष्ये %% मनुना सुरापाणसमानतोक्त्या तस्यानुपातकमा . कौटसाक्ष्यदण्डश्च मनुना दर्शितो यघा %% . ## पुंस्त्री कूटस्यापत्यम् इञ् . कूटस्य मिथ्याशंसिनोऽपत्ये स्त्रियां तु क्रौड्यादिश् ष्यङ् . कौट्या ## त्रिश् कूटेन मृगबन्धनयन्त्रेण चरति ठक् . मांसविक्रयोपजीविनि अमरः . कूट + चतुरर्थ्यां कुमुश् ठक् . कूटसन्निकृष्टदेशादौ त्रिश् . ## त्रिश् कुटिलिका व्याधानां गतिभेदः कर्मारोप करशभूतं लौहञ्च तया हरति मृगान् अङ्गारान् वा . %% पाश् अण् . 1 व्याधे 2 कर्मकारे च सिश् कौश् . ## नश् कुटिलस्य भावः ष्यञ् . 1 वक्रीभावे %% पाश् . %% काश् प्रश् तच्चोपपातकम् %% याश् स्मृतेः . उपपातकशब्दे विवृतिः . स्वार्थे ष्यञ् . 2 चाणक्यमुनौ पुश् राजनिश् %<आकर्ण्य आःज्ञातम् . कौटिध्वः--कुटिलमतिः स एष येन क्रोधाग्नौ प्रसभमदाहि नन्दवंशः>% मुदाराक्षसम् ## पुंस्त्री कुटीगोरृषिभेदस्य गोत्रान्यम् गर्गाश् यञ् . कुटीगोरृषेर्गोत्रापत्ये . तस्य छात्रः कण्वादिश् अण यलोपः . कौटीगव, तच्छात्रे . ## त्रिश् कूट + चतुरर्थ्यां कृशाश्वाश् छणु . कूटसन्निकृष्टदेशादौ ## त्रिश् कुटीरः केवल एव स्वार्थे ष्यञ . केवले असहाये . कोटिरीर्या यस्याः . 2 दुर्गायाम् स्त्री %% हरिवंश् 178 a0 ## त्रिश् कुटम्बं तद्भरणं प्रयोजनमस्य अण् . कुटुम्ब भरणोपयोगिद्रव्ये . आहरेदित्यनुवृत्तौ %% à÷vaø gçø såø 2, 6, 10, ## त्रिश् कुटम्बे तद्भरणे प्रसृतः ठक् . कुटुम्बभरणेव्यापृते %% भागश् 55, 13, 9, . कुटुम्बे भवः ठक् . 2 कुटुम्बमध्यपातिनि . %% भागश् 5, 14, 5, @<[Page 2275b]>@ ## स्त्री कूटस्यापत्यम् इञ् स्त्री कौटिः सैव क्रौड्या ष्यङ् 1 कूटापत्यस्त्रियाम् कूट + चतुरर्थ्याम् . संङ्काशाश् ण्य . 2 कौट्य कूटसन्निकृष्टदेशादौ tri0 ## त्रिश् स्वल्पा कुठारी कुठारिका तस्याः इदम् शुभ्राश् ढक् . स्वल्पकुठारसम्बन्धिनि ## त्रिश् कुडवस्य वापः ठञ् . कुडववापयोग्ये क्षेत्रादौ कुडवं तत्परिमितमन्नं सम्भवति पचति अवहरति वा ठक् . 2 स्वस्मिन् कुडवमितान्नसमावेशके कटाहादौ 3 तत्पाचके सूदादौ 4 तदवहारके च स्त्रियां ङीप् . कुडवः परिमाणमस्य ठञ् . 5 कुडवपरिमिते . संख्यापूर्बकत्वे पूर्बपदस्य न वृद्धिः द्विकौडवेकः . अद्धपूर्बकस्य तु वा वृद्धिः à(a)र्धकौडविकः . असंज्ञायान्तु ठञोलुक् . द्विकुडवम् अर्धकुडवम् इत्यादि . ## त्रिश् कुद्ड--काकर्श्ये ण्यत् संयोगादिलोपः कुड्या तत्र जातादि कत्त्र्याश् ढकञ् %% पाश् गश् यलोपः . कार्कर्श्यकरणार्हायां भूमौ जातादौ ## पुश् ऋषिभेदे . %% màø àø 8 aø . ## puø कुणपः शवः भक्ष्यत्वेन विद्यतेऽस्य, अण्कुणपस्तद्भक्षणं शीलमस्य ण वा . राक्षसे अमरः %% स्त्रियां ङीष् ## पुश् कौणपस्य दन्ताइव दन्ता अस्य . भीष्मे त्रिका0 ## पुश् कौणपानामशनमिवाशनमस्य . sarpabhede %% bhàø àø 35 aø नागनामोकौ ## पुश् बश् वश् कुण्डमेव कौण्डं तेन पिबत्ति सोमं पा--णिनि . सोमयागकारियजमानभेदेषु . ## नश् कुण्डपायिनामिदम् अण् निश् प्रकृतिभाबः . कुण्डपायिनां (कुण्डेन सोमपायिनाम्)सम्बन्धिनि अयनरूपे सत्रभेदे कुण्डपायिनामयनशब्दे विवृतिः . ## त्रिश् कुण्डलमस्त्यस्य ज्योत्स्नाश् अण् . कुण्डल युक्ते त्रिश् स्त्रियां ङीष् . ## त्रिश् कुण्डल + चतुरर्थ्या कुमुश् ठक् . कुण्डल सन्निकृष्टदेशादौ ## त्रिश् कुण्डस्येदमण् कौण्डे अग्नौ भवः वृद्धाद्यग्न्युत्तरपदत्वात् वुञ् . कुण्डसम्बन्धिबह्निभवे ## त्रिश् कुण्डस्यादूरदेशादि पक्षाश् चतुरर्थ्यां फक् . कुण्डसन्निकृष्टादेशादौ ## त्रिश् कुण्डिने जातादि कत्त्र्याश् ढकञ् . कुण्डिननगरजातादौ @<[Page 2276a]>@ ## पुं स्त्री कुण्डिनस्यर्षे र्गोत्रापत्यं गर्गाश् यञ् . कुण्डिन गोत्रापत्ये . %% शतश् ब्राश् 14 . 5 . 5 . 20 . स्त्रियां तु ङीपि यलोपः %% शतश् ब्राश् 14 . 9 . 4 . 30 वंशब्राह्मणे . कुण्डिनस्य युवापत्यम् गर्गाश् यञि यञन्तात् फक् . कौण्डिन्यायन कुण्डिनस्य युवापत्ये पुंस्त्री %% शतश् ब्राश् 14 . 55 . 20 . कौण्डिन्यस्य छात्रः kaõvàø aõ यलोपश्च . कौण्डिन कौण्डिन्यस्यछात्रे . बहुषु अणोलुक् कुण्डिनादेशश्च कुण्डिनः . स्त्रियां तु न लुक् किन्तु गोत्रत्वात् ङीष्यलोपौ कौण्डिनी . ## पुश् 1 सुश्रुतोक्ते शकृन्मुत्रविषे जन्तुभेदे विषशब्दे विवृतिः . 2 तत्रोक्ते कीटमेदे च कीटशब्दे विवृतिः ## पुश् . आयुधजातिसंघे ततः स्वार्थे छ . कौण्डोपरथीय तदर्थे . %<आहुस्त्रिगर्तषष्ठास्तु कौण्डोपरथदाण्डिकाः क्रोष्टुकिर्जालमालिश्च ब्रह्मगुप्तोऽथ जालकिः>% सिश् कौश् . ## त्रिश् कुतः कुतोभवः अण् टिलोपः कस्काश् . कुतस्कुतोभवे . ## त्रिश् कुतस्त्येभवः अण् निश् वेदे यलोपः . कुतस्त्यभवे . %% पाराश् ब्राह्मश् . ## नश् कुतुकस्य भावः युवादिश् अण् प्रज्ञाश् स्वार्थे अण् वा . 1 कुतूहले अमरः . तच्च अद्भुतजिज्ञासातिशयः . %% कुमाश् . 2 मङ्गलार्थहस्तसूत्रे शाश्वतः %% कुमाश् . 3 उत्सवे 4 अभिलाषे 5 नर्मणि 6 हर्षे 7 परम्परायातमङ्गले 8 गीतादिभोगे 9 भोगकाले च हेमश् . ## नश् कूतूहलस्य तदन्वितस्य भावः कर्म वा युवाश् अण् प्रज्ञादिश् स्वार्थे अण् वा . कुतूहले %% bhàø àø 62 aø . %% मार्कश् 8 . 1 . ## नश् कुतूहल + ब्राह्मणाश् स्वार्थे ष्यञ् . कुतूहले ## पुश् कुतोमतस्यापत्यम् ऋष्यण् . ऋषिभेदे . %% गोपथब्राह्मणम् . ## पुं स्त्री कुत्सस्य ऋषेरपत्यम् ऋष्यण् . कुत्सापत्ये %% आश्वश् श्रौश् सूश् 1 . 2 . 5 . %% भाश् आनुश् 137 अश् . %% रघुः . बहुषु तस्य लुक् . कुत्साः तदपत्येषु . कुत्सेन दृष्टं साम अण् . कुत्सर्षिदृष्टे विकृतियागे गेये सामभेदे . तच्च साम वेगाबे 16 प्रश् 2 अर्धे 10 गानम् . %% श्रुतिः . ## त्रिश् कुथुमं वेदशाखाभेदमधीते वेद वा अण् . 1 कुथुमशाखाध्यायिनि तद्वेत्तरि च . तस्य कार्तकौजपादित्वात् द्वन्द्वे पूर्वपदं प्रकृत्या . कठकौथुमाः इत्यादि . %% पाश् द्वन्द्वे एकवत् प्रत्यष्ठात् कठकौथुमम् . %% वार्तिश् स्थाधातोरिण्धातोश्च लुङ्प्रयोग एव तस्य तथात्वं नियमितम् ## पुंस्त्रीश् रजक्यां तीवराज्जाते संकीर्णवर्णभेदे ब्रह्मवैश् जातिशब्देविवृतिः ## नश् कोद्रवो निमित्तमस्य ठञ् . सौवर्चललवणे राजनि0 ## नश् कोद्रवस्य भवमं क्षेत्रं कोद्रव + खञ् . कोद्रव धान्यभवनयोग्ये क्षेत्रे अमरः ## पुं स्त्रीश् कुद्र(न्द्र)स्य ऋषेर्युवापत्यम् इञ कौ द्रिः(न्द्रिः) इञ्न्तत्वात् यून्यपत्ये फक् . कुद्रि(न्द्रि) नामर्षेर्युवापत्ये ततः अरीहश् चतुरर्थ्यां वुञ् . कौन्द्रायणक तत्सन्निकृष्टदेशादौ tri0 ## नश् कुनखिनोभावः ष्यञ् टिलोपः . कुत्सितनखरूपे रोगभेदे तच्च सुवर्णस्तेयमहापातकजचिह्नम् %% मनूक्तेः . ## त्रिश् कुन्ती + चतुरर्थ्यां कर्णाश् फिञ् . कुन्तीनिर्वृत्तादौ ## कुन्तः प्रहरणमस्य ठञ् . कुन्तास्त्रेण युद्धकारके अमरः . ## स्त्री कुन्तिषु देशेषु भवा अण् ङीप् . भस्मगन्धिन्योषधौ अमरः ## पुश् कुन्त्या अपत्यम् ढक् . 1 युधिष्ठिरादिषु त्रिषु . %% गीता 2 अर्जुनवृक्षे राजनिश् तस्य तत्तुल्यनामत्वात्तथात्वम् . ## त्रिश् कूपस्येदमण् . कूपसम्बन्धिनि जलादौ %% सुश्रुते तद्गुणा उक्ताः . %% सुश्रुतोक्तकाले तस्य सेव्यता . स्त्रियां ङीप् . ## नश् कूपे पतनमर्हति खञ् अकार्ये निश् . 1 अकार्ये 2 पापे 3 गुह्यप्रदेशे अमरः 4 चीरे त्रिकाश् 5 मेखलाबद्धे वस्त्रखण्डे (कप्नी) मेदिश् तद्धारणेन कूपे पतनात् तस्य तथात्वम् . अकार्यवदाच्छाद्यत्वात् 6 पुरुषलिङ्गे शब्दचिश् . तदावरकतया वस्त्रखण्डस्य कौपीनत्वम् . %% puràø %% bhàø àø 91 aø . %% bhàø anuø 46 aø . ## स्त्री कौमोदकी पृषोश् . विष्णुगदायां द्विरूपकोषः . ## पुश् अपूर्बपतिकां कुमारीमुपपन्नः पतिः %% पाश् निश् . अपूर्बपतिकायाः कुमार्या 1 वोढरि . कुमारस्य भावः प्राणभृद्वयो वचनत्वात् अञ् . %% इत्युक्तावधिके %% इत्यन्ते 2 वयोवस्थाभेदे नश् . %% गीता . %% मनुः . कुमार एव स्वार्थे अण् . 3 कुमारे शब्दचिन्ताश् . कुमारस्य सनत्कुमारस्येदम् अण् . 4 सर्गभेदे पुश् स च सर्गः सनत् कुमारादिसर्जनपूर्बकत्वात् तन्नामकः . %% श्रीधरः . %% भानश् 1, 3, 7, वैकारिकस्तु यः प्रोक्तः %% भागश् 3, 1, 20, 5, 5 कुमारसम्बन्धिनि त्रिश् %% भाश् वश् 95 a0 ## पुंस्त्रीश् कुप्तारस्य गोत्रापत्यं नडाश् फक् . कुमारनामकर्षिगोत्रापत्ये . ## पुंस्त्रीश् कुमारिकाया अपत्यं शुभ्राश् ढक् . कानीने ## स्त्री अपत्नीकं कुमारं पतिमुपपन्ना स्त्री %% पाश् निश् ङीप् . 1 अगृहीतदारान्तरस्य पत्युः 1 भार्यायाम् . कुमारस्येयमण् ङीप् . 2 कुमार सम्बन्धिचेष्टादौ %% भागश् 3, 2, 28, कुमारस्य कार्तिकेयस्येयम् अण् ङीप् . 3 कार्तिकेयशक्तौ . %% कौमारीशक्ति निर्भिन्नाः केचिन्नेशुर्महासुराः देवीमाहात्म्यम् ## पुश् %% इक्तुक्तलक्षणे 1 कार्तिकमासे . %% मश् तश् भार0 ## स्त्री कुमदस्येयं प्रकाशकत्वात् प्रिया अण् ङीप् . 1 न्योत्लायाम् अमरः . %<शशिना सह याति कौमुदी>% कुमाश् 1 तद्वत्प्रकाशिकायाम् %% कुमाश् कौमुदस्येवम् अण् ङीप् . %% इत्युक्तायां 2 कार्तिकपौर्णमास्यां %% इत्युक्तायाम् 3 आश्विन षौर्णमास्याम् %<आश्विने षौर्णगास्यान्तु चरेज्जागरणं निशि कौमुदी सा समाख्याता कार्या लोकविभूतये>% तिश् तश् लौङ्गोक्तेः . 4 दीपोत्मवतिथौ दीपोत्वतिथिं प्रकृत्य भविष्योत्तरे %% %% रघुः कौमुदी दीपोत् वातिथिः इति मल्लिश् 5 उत्सवे धरणिः 6 कार्तिकोत्सवे त्रिकाश् . स्वार्थे क . ह्रस्वे कौमुदिका ज्योत्स्नायाम् . संज्ञायां कन् . उमासखीभेदे शब्दरत्नाश् कुमुद + चतुरर्थ्यां कुमुदाश् ठक् . कौमुदिक कुमुदसन्निकृष्टदेशादौ tri0 ## पुं नश् कौमुद्या ज्योत्स्नाया चारः प्राशस्त्यमत्र काले . आश्विनपौर्णमास्वाम् त्रिका0 ## पुश् 6 तश् . चन्द्रे हाराश् कौमुदीनाथादयाऽप्यत्र ## पुश् कौमुद्याः प्रकाशिकायाः दीपशिखाया वृक्ष इवाधारः . दीपवृक्षे (पितुतलसुज्) हारा0 ## स्त्री कोः पृथिव्याः पालकत्वात् मोदकः कुमोदको विष्णुः तस्येयम् अण् . विष्णुगदायाम् अमरः %% माघः . %% हरिश् 92 a0 ## स्त्री कुं मोदयति अण् कुमोदः विष्णु स्तस्ये यमण ङीप् . विष्णुगदायाम् शब्दरत्ना0 ## पुं स्त्रीश् कुम्भकारस्यापत्यं शिल्पित्वात् पक्षे इञ् . कुम्भकारापत्ये स्त्रियां वा ङीप् . पक्षे ञ्य . कौम्भकार्य तत्रार्थे . ## त्रिश् कुम्भस्य सन्निकृष्टदेशादि पक्षाश् फक् . कुम्मसन्निकृष्टदेशादौ ## त्रिश् कुम्भ + चतुरर्थ्यां कर्णाश् फिञ् . तत्सन्निकृष्टदेशादौ ## त्रिश् कुम्भ्यां जातादि कत्त्र्याश् ढकञ् . कुम्भीजातादौ ## त्रिश् कुम्भ + चतुरर्थ्या . सङ्काशाश् ण्य . कुम्भसन्निकृष्टदेशादौ ## पुश् कुरयाणस्य (शत्रुं प्रति कृतयानस्य) अयम् अण् वेदे पृषोश् . शत्र प्रति कृतयानस्य सम्बन्धिनि तत्पुत्रादौ पाकस्थ मा कौरयाणः ऋश् 8 . 3 . 21 तद्भाष्ये तथार्थोक्तेः ## पुंस्त्रीश् कुरोरपत्यादि उत्साश् अञ् तद्देशस्य रा जा अण् तेषु भवो वा अण् . 1 कुरुवंश्ये %% हरिवं 62 अश् . 2 तद्देशनृपे पुश् 3 कुरुसम्बन्धिनि 4 तद्देशभवे च त्रिश् . स्त्रियां ङीप् . %% bhàø àø 138 aø %% मेघदूतम् . ## त्रिश् कुरौ तद्वंशे जातादि विभाषा कुरुयुगेति पाश् वा वुञ् . 1 कुरुवंशोद्भये . कुववकस्येदमण् . 2 कुरवकसम्बन्धिनि ## पुंस्त्री कुरोरपत्यम् तिकाश् फिञ् . कुरुवंश्ये ## पुंस्त्री कुरोपत्यं बाश् ढक् . कुरुवंश्ये . %% bhàø àø 142 aø . %% màø vaø 8 aø . ## पुंस्त्रीश् कुरोवपत्यम् कुर्बादिश् ण्य . 1 कुरुवंश्ये . %% वेणीसश् . तस्यापत्यं तिकाश् फिञ . कौरव्यायणि कुरुकुलोत्पन्ने ब्राह्मणादावपत्ये पुं स्त्री कुरूणां राजा ण्य . 2 कौरव्य कुरुदेशराजे . स्त्रियां ङीप् कौरवी स्त्री . ण्यान्तत्वात् यून्यपत्ये फिञो लुक् . कौरव्यः पिता पुत्रश्च सिश् कौश् . ## पुं स्त्री कुरुकतस्यर्षेरपत्यम् गर्गाश् यञ् . कुरुकतस्यर्षेरपत्ये युवापत्ये फिञ् . कौरुकत्यायनि तदीय युवापत्ये पुंस्त्री ## त्रिश् कुरुजङ्गले जातादि अण् उत्तरपदस्य वा वृद्धिः . कुरुजङ्गलमवे ## त्रिश् कुरुपञ्चालदेशे प्रसिद्धः अण् उभयपद वृद्धिः . कुरुषु पञ्चालेषु च प्रसिद्धे . %% शतश् ब्राश् 1, 7, 2, 8, कौरुपाञ्चालो वा अयं ब्रह्मा 11 . 4 . 1 . 2 . ## पुश् %% रीपिकोक्ते वृश्चिकराशौ . ## नश् कूर्ममधिदूत्य कृतो ग्रन्थोः अण्, कूर्मस्वेदम् अण् वा . 1 कूर्मदुराणे 2 कूर्मसम्बनि निश् . @<[Page 2278b]>@ ## त्रिश् कुले भवः श्वभिन्नः अण् . सत्कुलभवे 1 कुलीने शुनि तु कौलेयक इत्येव . कुले कुलाचारे रतः तं वेत्ति वा अण् . 2 तन्त्रोक्तकुलाचाररते 3 तदाचारवेदिनि च . %% कुलार्णवः . %% महानीलतन्त्रम् . कुल कुलाचारमधिकृत्य कृतो ग्रन्थः अण् . 4 कुलाचारप्रवर्चके ग्रन्थे कौलोपनिषदादौ . ## त्रिश् कूले भवः सौवीरः धूमाश् वुञ् . कूलभवे सौवीरे ## त्रिश् कुले सत्कुले भवः बाश् ठक् कुक् च . 1 सत्कुलोद्भवे . कौलटेय + पृषोश् . 2 असतीपुत्रे पुंस्त्री शब्दरत्नाश् . ## पुंस्त्री भिक्षुक्याः सत्या अपत्यम् ढक् इनादेशश्च . सत्या भिक्षुक्याः अपत्ये अमरः स्त्रियां ङीप् ## पुंस्त्री कुलटायाः सत्याः असत्या वा अपत्यम् ढक् . सत्याः असत्याश्च भिक्षुक्याः अपत्ये अमरः . स्त्रियां ङीप् . ## पुंस्त्री कुलटायाः असत्या अपत्यम् आचारेण क्षुद्रत्वात्(%%)पाश् ढ्रक् . बन्धक्याः अपत्ये अमरः . ## त्रिश् कुलत्थेन संस्कृतम् अण् . कुलत्थसंस्कृते %% सुश्रुश् . ## नश् कुलत्थस्य भवनं क्षेत्रम् खञ् . कुलत्थोत्पत्तियोग्ये क्षेत्रे ## नश् कुलपुत्रस्य भावः मनोज्ञाश् वुञ् . कुलपुत्रभावे ## पुश् ववाद्दिषु तृतीये तिथ्यर्धरूपे चरकरणभेदे . करणशब्दे 1690 पृश् विवृतिः ## त्रिश् कुलालेन कृतं संज्ञायां वुञ् . कुलालकृते शरावादौ असंज्ञायान्तु अण् कौलाल तत्कृते . तस्येदमण् कौलाल तद्सम्बन्धिनि त्रिश् %% शतश् व्राश् 11 . 8 . 4 . 1 ## त्रिश् कुलादागतः ठक् . 1 कुलपरम्परागते आचारादौ . कुले कुलागमे सिद्धः ठक् . तन्त्रोक्ते 2 कुलाचरे . कौलं कुलधर्मं प्रवर्तयति ठक् . 3 कुलधर्मप्रवर्तके शिवे . शब्दमाश् . 4 पाषण्डे त्रिकाश् . कुलं तदाचारः प्रयोजनमस्यठक् . 5 कौले ब्रह्मविदि %<शन्नः कौलिकः>% श्रुतिः ## पुश् कुलितरस्यापत्यम् ऋष्यण् . शम्बरासुरे %% शम्बरम् ऋश् 4 . 3 . 014 कुलितरनाम्नोऽपत्यं शम्बरमसुरम् mà0 ## त्रिश् कुलिश + चतुरर्थ्यां कर्णाश् फिञ् कुलिश सन्निकृष्टदेशादौ @<[Page 2279a]>@ ## त्रिश् कुलिश + अङ्गुल्याश् इवार्थे ठक् . कुलिशसदृशे ## त्रिश् कौ पृथिव्यां लीनः 7 तश् अलुक सश् . 1 भूमिलग्ने . कुलादागतः खञ् . 2 कुलक्रमागते %% ràmàø àø 87 aø . lã भावे क्त को लीनं लयी यस्यात्, कुलीनं भूमिलयमर्हति अण् वा . भूमिलग्नतासाधने 3 अपवादे %% %% रघुः %% मेवः अपवादे हि भूमिलग्नैव लोकोभवतीति तस्य तथात्वम् . 4 गुह्ये 5 जन्ये (युद्धे) 6 कुकार्ये 7 पशुसर्पाणां युद्धे च नश् मेदिश् तेषां भूमिलग्नतासाधनत्वात्तथात्वम् . ## स्त्री कुलीरः तच्छृङ्गाकारोऽस्त्यस्याः अच् . कर्कटशृङ्ग्याम् (kàükaóà÷iïà) राजनि0 ## त्रिश् कुले + भवः बाश् ढक् . सत्कुलीत्पन्ने भरतः ## पुश् कुले भवः श्वा ढकञ् . 1 कुलागते कुक्कुरे . अमरः 2 सत्कुलीने मेदिश् . ## स्त्री त्रिपुराभैरवीभेदे . %% ज्ञानार्णवः . %% तन्त्रसारः ## त्रिश् कुल्माषे साधु ठञ् . कुलमाषसाधने ## नश् कुल्माषाणां भवनं क्षेत्रम् खञ् . कुल्माष धान्थोत्पत्तियोग्ये क्षेत्रे ## त्रिश् कुले भवः ष्यञ् . सत्कुलीने द्विरूपकोषः . ## नश् कुवलमेव प्रज्ञाश् स्वार्थे ण . कोलिफले द्विरूपकोश् . ## त्रिश् कोविदार + चतुरर्थ्यां प्रगद्याश् ञ्य . कोविदारसन्निकृष्टदशादौ . ## त्रिश् कुवेरस्येदम् कुनेरोदेवताऽस्य वा अण् . 1 कुवेर संवन्धिनि 2 तद्देवताके च %% देवीमाश् . %% रघः . %% माघः . स्त्रियां ङीप् . %% तिश् तश् पुश् . %% रघुः . 3 कुष्ठवृक्षे (कुड) नश् शब्दरत्नाश् . ## पुं स्त्रीश् कुवेरिकाया अपत्यम् शुभ्राश् ढक् . कुवेरिकाया अपत्ये . ## नश् कुशाः मूम्ना सन्त्यत्र अण् . 1 कान्यकब्जदेशे हेमचश् . स्वार्येऽण् . 2 कुशशीपे %<शाकं ततः शाल्मलमत्र कौशम्>% सिश् शिश् . कशशब्दे 2145 पृश् विवृतिः . कुशस्येदं तद्विकारो वा अण् . 3 कुशसम्बन्धिनि 4 तन्मये पवित्रादौ . %% भाश् अनुश् 19 अश् . स्त्रियां ङीप् . %% भाश् अनुश् 54 a0 ## नश् कुशलस्य भावः युवाश् अण् . दक्षतायाम् %% भट्टिः . %<आन्वीक्षिकी कौशलानाम्>% %% गीता . %% माघः . ## पुंस्त्रीश् कुशलाया अपत्यं बाह्वाश् इञ् . कुशलाया अपत्ये स्त्रियां वा ङीप् . यून्यपत्ये फञ् . कौलशायनतदीययुवापत्ये पुंस्त्री ## स्त्री कुशलस्य पृच्छा ठक् . 1 कुशलप्रश्ने . कुशलाय मङ्गलाव दीयते ढक् . 2 उपायने उपढौकने . त्रिकाश् . ## स्त्री कुशलाय दीयते तस्य पृच्छा वा अण् . 1 उपढौकने 2 कुशलप्रश्ने च त्रिकाश् . ## स्त्री कोश(स)ल्याया अपत्यं ढक् यलोपः . श्रीरामे दशरथपुत्रे ## नश् कुशलमेव व्राह्मश् ष्यञ् . 1 कुशले . भावे ब्राह्मश् ष्यञ् . 2 दक्षतायाम् . %% भाश् वश् 244 a0 ## स्त्री कोश(स)लदेशे भवा ञ्यु . कोश(स)लदेश भवायां श्रोराममातरि दशरथपत्नीभेदे . ## पुश् 6 तश् . सीतापतौ श्रीरामे तब्सुतादयोऽयत्र . ## पुश् कौश(स)ल्यायाअपत्यम् फिञ् . श्रीरामे त्रिकाश् %% भट्टिः . कौश(स)ल्य पत्यार्थकता जयमङ्गलयामुक्ता . ## त्रिश् कुशाम्बेन निर्वृत्तः अण् . 1 कौशाम्बराजकृते 2 तत्कृते पुरीभेदे स्त्री ङीप् . %% रामाश् . साच पुरो गौडदेशान्तर्गतवत्सभूमिगता . %% कौशाम्बी नाम तत्रास्ति मध्यभाते महापुरी कथासरित्सागरः . %% हिताश् . %% सिश् kau0 ## पुंस्त्री कुशाम्बस्य गोत्रापत्यम् शुभ्राश् ढक् . कुशाम्बनृपवश्ये ## नश् कुशिकस्यापत्यं ऋष्यण् कुशेन दृतः अध्याश् ठञ् . कुशिके तद्वंशे भवः अण् वा . 1 इन्द्रे 2 भेचके पुंस्त्रीश् उमयत्र %% माघः . इन्द्रस्य कुशिकपुत्रत्वप्राप्तिकथा %% हरिवंश् 1 अश् . %% इत्यपक्रम्य %% हरिवंश् 27 अश् . कुशैर्वृतत्वाद्वा कौशिकत्वमस्य यथाह तत्रै %% हरिश् 227 अश् . 3 गुग्गुलौ 4 व्यालग्राहिणि (सापुडे) अमरः . 6 नकुले 7 कोषाध्यक्षे मेदिश् . 8 कोषकारे शब्दरत्नाश् 9 शृङ्गाररसे त्रिकाश् 10 मज्जनि हेमश् 11 अश्वकर्णवृक्षे राजनिश् . कुशिक्रस्य गोत्रापत्यम् विदाश् अञ् . 12 विश्वामित्रमुनौ स हि कुशिकपुत्रस्य गाधेरपत्यम् . कुशिकशब्दे तन्मूलं दृश्यम् . %% bhàø àø 175 aø . 13 पौरववंश्ये नृपभेदे . %% इत्युपक्रमे %% हरिव 191 अश् . जरासन्धनृपस्य हंसनामके 14 सेनापतिभेदे %% भाश् सश् 21 अश् . तस्य च कौशिकवंश्यत्वात् तथात्वम् . 15 असुरभेदे %% हरिवश् 42 अश् . कुशिकवंशोद्भवत्वात् 16 नदीभेदे स्त्री तस्या उत्पत्तिकथा ràmàø àø 34 aø %% %% bhàø vaø 81 aø . %% तत्रैवाध्याये . इयञ्च नदी हिमवतः निःसृता चम्पानगरसन्निकृष्टे उत्तरपारे गङ्गायां सङ्गतो . %% ततैत्युक्तेस्तस्यास्तत्सन्निकृष्टत्वम् . 18 यशोदाकन्यात्वेनोत्पन्नायां योगमायायाम् . कौशिकेन्द्रेण भगिनीत्वेन कल्पनेन विष्णुना तस्यास्तन्नामकरणात्तथात्वं यथोक्तम् %% हरिवश् 58 अश् योगमायां प्रति विष्णूक्तिः . %<आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी>% भाश् हरिश् 59 अश् . पार्वत्याः शरीरकीश(षा)त्निःसृतं 19 देवीमूर्तिभेदे तस्य च मूर्धन्यमध्यतापीति भेदः तन्मूलं देवीमाहात्म्यवाक्यं तच्च कोशशब्दे दर्शितं नाठ्ये 20 वृत्तिभेदे अलङ्कारशब्दे लक्षणादिकं दृश्यम् ## पुश् 6 तश् . श्रीरामे विश्वामित्रप्रियात्वरणात्तस्यश् तथात्वम् ## कौशिक कोशस्थं फलमस्य . नारिकेले शब्दरा0 ## स्त्री कोशएव स्वार्थे क अतैत्त्वम् . पानपात्रे चषके हेम0 ## पुश् 6 तश् . 1 इन्द्रपुत्ने जयन्ते 2 अर्जुने च शब्दमाला 3 विश्वामितपुत्रे च ## पुश् कुशिकस्यापत्यम् बाश् फिञ . यजुर्वेदवंशब्राह्मणस्थे ऋषिभेदे %% शतश् ब्राश् 14 . 5 . 5 . 21 ## नश् 6 यश् . इन्द्रचापे शरत्ना0 ## पुश् 6 तश् . 1 काके राजनिश् तस्य पेचकारातित्वं च तेन सह नित्यविरोधित्वात् . तत्कथा काकोलूकशब्दे दृश्या कौशिकारिप्रभृतयोऽप्यत्र pu0 ## पुश् बश् वश् कौशिकेन प्रोक्तमधीयते णिनि विश्वामित्रप्रोक्ताध्यायिषु ## पुश् कौशिक्या इव ओजोयस्य पृषोश् सलोपः शास्वोटवृक्षे (सेओडा) राजनि0 @<[Page 2281a]>@ ## puø baø vaø देशभेदे %% भाश् भीश् 9 अश् जनपदकथने ## नश् कोशे(षे)भवा कौशी(षी) कर्मधाश् . कोश(ष)जाते धान्ये तिलादौ . %% का याश् श्रौश् 2 . 1 . 10 ## नश् कोशा(षा)दुत्थितम् ढक् . कृमिकोषादिजाते वस्त्रे अमरः %% कुमाश् %% माघः %% कादश् %% मनुना तच्छोधनद्रव्यसुक्तम् ## त्रिश् कुशस्येदम् ष्यञ् . 1 कुशसंम्बन्धिनि शयनादौ %% भाश् अनुश् 71 अश् . कुशस्य गोत्रापयं बाश् ष्यञ् . 2 कुशगोत्रजे ऋषिभेदे पुश् %% शतश् व्राश् 10 . 5 . 5 . 4 %% भाश् . तेन ब्राह्मणे कौष्य इति मूर्धन्ययुक्तप ठस्तु प्रामादिकः . ## पुश् कशा(षा)रोरफयम् ऋष्यण् . कुशा(षा) रोर्मुनेरपये मैत्येये %% मागश् 1 . 13 . 3 %% श्रीधरः %% भागश् 2 . 4 . 3 वाह्वाश् इञ् . कौशारविरप्यत्र %% भागश् 2 . 10 . 52 ## त्रिश् कौशिक + पृषोश् . 1 कौशिकशब्दार्थे मेदिश् 2 दुर्गा मूर्तिभेदे स्त्री %<शरीरकोषाद्यत्तस्याः पार्वत्याः निःसृताम्विका . कउग्रिकीति समाख्याता ततोलोकेषु गीयते>% देवीमाश् %% कालिकाश् पुश् 60 a0 ## पुश् कुषीतकत्थापत्यम् ऋष्यण् . कुषीतकर्षिपुत्रे बह्वृचां प्रत्यहं तर्पणीये ऋषिभेदे कहोडे %% आश्वश् गृश् 3 . 4 . 4 . 23 ऋषितर्पणे . कुषीतकस्यापत्यम् इञ् . कौषीतकिरपि कहोडे ऋषौ %% शतश् व्राश् 2 . 4 . 2 . 1 . तत्सम्वन्धित्वात् कौषितकिब्राह्मणं कौषीतकी उपनिषच्च ऋग्वेदातर्गता . ## पुश् बश् वश् . कौषीतकेन प्रोक्तमधीयते णिनि . कौषीतकेन प्रोक्ताध्यायिषु . सदस्य सप्तदशं कौषीतक्तिवः समामनन्ति à÷vaø gçø 1 . 23 . 5 . @<[Page 2281b]>@ ## कुषीतकस्याषत्यम् ऋष्यण् ङीप् . अगस्त्य पत्न्यां त्रिका0 ## पुंस्त्री कुषीतक + बाश् अपत्ये ढक् . कुषीतकस्यापत्ये कहोडे %% शतश् ब्राश् 14 . 6 . 4 . 1 . ## त्रिश् कुष्ठविदि तद्विद्यायां साधु कल्याश् ठक् दस्य चरर्त्वेन तान्ततयाठस्य कैत्येके . कुष्ठविद्यासाधौ . दस्य चर्त्वाभावमाश्रित्य तान्तत्वाभावेन कौष्ठविदिक इत्यन्ये तन्मतेनैव तथारूपं 2154 पृश् उक्तम् ## नश् कुत्सितं सीदत्यस्मिन् सीद + वाश् आधारे श स्वार्थे ष्यञ् . 1 आकस्ये 2 तन्त्रायाञ्च हेमश् . कुसीदस्य भावः ष्यञ् . 3 वृद्धिरूपकुसीदवृत्तौ शब्दचि0 ## नश् कुसुमेन निर्वृत्तमण् . 1 पुष्पाञ्जने अमरः . तस्येदमण् . 2 पुष्मसम्बन्धिनि त्रिश् %% माघः ## पुश् कुसुम्भ + स्वार्थे श्चण् . 1 अरच्यकुसुम्भे 2 शाकभेदे राजनिश् . कुसुम्भेन रक्तम् अण् . 3 कुसुम्भारागरञ्जिते वस्त्रादौ त्रिश् %% म घः . तस्येदमण् . कुसुम्भसम्ब न्धनि त्रिश् %% माघः . उभयतः स्त्रियां ङीप् . ## पुश् दशरात्रसाध्ययागभेदे %% कात्याश् श्रौश् सूश् 23 . 5 . 18 . %% संश् व्याश् . प्रायणीययागानन्तरं कौसुरुविन्ददशरात्रस्य 2 प्रथमे त्र्यहे च %% कात्याश् 24 . 3 . 1 ## पुश् कुसुरुबिन्दस्यापत्यम् इञ् . तदपत्ये उद्दालके सुनौ %% शतश् ब्राश् 12 . 2 . 2 . 13 . ## त्रिश् कुसृत्या चरति ठक् . मायाकारके शाठ्ययुक्ते जटाध0 ## पुश् कु भूमिं स्तुम्नाति कुस्तुभोजलधिः तत्र भवः अण् . विष्णोर्वक्षःस्थे %% इत्युक्तलक्षणे मणिभेदे . तस्य समुद्रादुत्पत्तिकथा harivaüø 22 aø %% . %% bhàø àø 18 aø %% ràmàø उक्तेः क्रीवत्वमपि %% %% रघुः . 2 तैलभेदे नश् %% कर्कधृतं मण्डनवाक्यम् . कौस्तुभमित्यत्र कौसुम्भमिति पाटस्तु सम्यक् . 3 तन्त्रोक्ते मुद्राभेदे %% तन्त्रसारः . ## पुश् कौस्तुभोवक्ष स यस्य . विष्णौ हाराश् कौस्तुभहृदयादयोऽप्यत्र पुश् . एवं कौस्तुभलक्षणादयोप्यत्र . ## बधे वाश् चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् घटादि . क्नथयति--ते क्नथति अचिक्नथत्--त अक्नथीत्--अक्नाथीत् . क्नथयां--बभूव आस चकार--चक्रे--चक्नाथ . ## दीप्तौ कौटिल्ये च दिवाश् परश् अकश् सेट् . क्रस्यति अक्नसीत्--अक्नासीत् चक्नास . घटाश् क्नसयति--ते . अचिक्रसत्त उदित् क्नसित्वा--क्नस्त्वा . ## दीप्तौ वाश् चुश् उभश् पक्षे भ्वाश् अकश् सेट् घटादि क्नसयति--ते . क्नसति . अचिक्नसत्--त अक्नसीत्--अक्नासीत् क्नमयां बभूव आसचकार चक्रेचक्रासाउदित् क्रसित्वा--क्नस्त्वा . %% वोपदेवव्याख्याने %% इति तदुक्तिमाश्रित्य भ्रान्त्या दुर्गादासेन क्नस इदित्त्वमुक्तम् तच्चिन्त्यम् . पाश् धातुप्राठे चुरादिषु त्रसिपिसि कुसि दशि कुसीत्यादिनां कुसेरेवेत्वमुक्तेः दिवादिषु च क्नुसु ह्वरणदीप्त्योरित्युक्तेः वटादौ च जनीजृष क्नसु रञ्ज इति पाठाञ्च इदित् क्नसधातोरदर्शनात् . अतः परानुबन्धस्य को स्येवात्र प्रवृत्ति दनात्व वा चुरादित्वम् अन्यथा कुसिवत् क्नसीत्येव मूलकृत् पठेत् . न च तथाऽपाठि अतस्तस्य नेदित्त्वम् . ## दुर्गधे आर्द्रीमावे शब्दे च भ्वाश् आत्मश् अकश् सेट् . कूयते अक्नूयिष्ट चुक्नूय . णिचि क्नोपयति ते . अस्य चेलार्थककर्मण्वुपपदे णमुल् चेलङ्गोपम् वस्त्रक्नोपम् . %% माघः . %% मल्लिश् . अभि + अतिव्याप्त्या आर्दीभावकरणे पतीभावकरणे च सकश् %<आपो वै सर्वमन्नं ताभिर्हीदमभिक्रूयमिवादन्ति>% शतश् ब्राश् 14 . 1 . 1 . 14 . यान्तत्वात् ताच्छील्ये नातोयुच् किन्तु तृच् . क्नूयिता इत्येव . ## कोटिल्ये माश् परश् अकश् सेट् . क्मरति अक्मा(क्म)रीत् चक्मार . ## त्रिश् कः प्रजापतिस्तस्मै हितः यत् . प्रजापतिहिते . %% प्रश्ने %% शतश् ब्राश् 10 . 3 . 4 . 2 . 4 . भाश् तथार्थतोक्ता ## स्त्री क्यं प्रजापतिहितमस्तुयत्र ऊङ् . दूर्वाभेदे %% अथश् 18 . 3 . 6 . ## प्रकाशने भ्वाश् सकश् सेट् क्रंशति अक्रंशीत् चक्रांश . क्रंशतेर्वा प्रकाशयतिकर्मणः . निरुक्तकारः 2 . 25 . ## पुश् क्र इति कचति शब्दायते कच--शब्दे अच . 1 ग्रन्थिलाख्ये वृक्षे मेदिश् . 2 दारुदारणास्त्रे करपत्रे (करात) पुश् नश् अमरः . ज्योतिषोक्ते 3 योगभेदे च . तल्लक्षणञ्च %<षष्ठ्यादितिथयो मन्दात् विलोमं क्रकचः स्मृतः>% इति यथा शनौ षष्ठी, शुक्रे सप्तमी, गुरावष्टमी, बुधे नवमी, भौ मे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रकचख्या ज्ञेयाः पीयूश् धाश् . यदाह नारदः %% क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हिनः ## पुश् क्रकच इव छदो यस्य . केतकीवृक्षे त्रिकाश् क्रकचदलादयोप्यत्र ## पुश् क्रकच इव पत्रमस्य . 1 साकवृक्षभेदे राजनिश् 2 केतकीवृक्षे च . ## पुश् क्रकचमिप पादो यस्य वा अन्त्यलोपः . कृकलासे हारा0 ## स्त्री क्रकच इव पृष्ठं यस्याः ङीष् . (कै) मत्स्यभेदे . त्रिकाश् . ## पुश् लीलावत्युक्ते क्रकचच्छेद्यवस्तुनोवेतन ज्ञानार्थे तत्फलज्ञापके गणितभेदे यथा %% ## स्त्री क्रकचस्तदाकारोऽस्त्यस्याः अर्शश् अच् टाप् . केतकीवृक्षे रत्नमाश् . ## पुश् क्र इति कणति शब्दायते कण--अच् . (कयार) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष् . ## पुश् क्र इति शब्दं कर्तुं शीलमस्य ताच्छील्ये ट . क्रकण (कयार) 1 पक्षिणि अमरः स्त्रियां ङीष् . 2 करीरवृक्षे 3 करपत्रास्त्रे च पुश् 4 दीने त्रिश् मेदिश् %% भाश् अनुश् 111 अश् . चकोरकलविङ्कमयूरक्रकरेत्याद्युपक्रमे %% इति सामान्यत उक्त्वा %% सुश्रुश् तन्मांसगुणा उक्ताः . ## पुश् कृ--कतु . 1 यूपसहिते, सोमसाध्ये यज्ञे, 2 संकल्पे, ब्रह्मणोमानसे पुत्रे 3 ऋषिभेदे, 4 धैश्वदेवभेदे, 5 इन्द्रि येषु च . 6 विष्णौ तस्य सर्वयज्ञमयत्वेन सयूपयज्ञ रूपत्वमपीष्टं यथाह %% विष्णुसश् . %% भाष्यम् . तेन क्रतुशब्दस्य यूपसहितयज्ञबोधकता . अतएव तत्तद्यागे यूपविशेषाः शतपथव्राह्मणादौ उक्ताः . तत्र सोमसाध्ययागाश्च त्रय क्रतवः %% श्रुतौ %% %% आश्वश् सौश् 4 . 13 . 8 . 14 . 1 . 15 . 1 . सूत्रेषु दर्शिताः . अन्येऽपि क्रतदीवेदेषु दर्शितास्ततएवा वगम्याः . संकल्पश्च कामनाधीनः चित्तवृत्तिभेदः यथोक्तम् %% . %% इत्युक्ते 7 रुचेराधिक्ये च . 8 प्रज्ञायां निघश् . 9 स्तवनादिकर्मणि ca . %% çø 4 . 21 . 10 . %% bhàø . kratunàmà muni÷ca %% bhàø àø 65 aø उक्तः . %% भागश् 4 . 1 . 32 . तद्वंशाद्युक्तम् %% हरिवंश् 1 अश् . विश्वेदेवाश्च त्रयोदश यथा %<आत्मार्थे चासृजत् पुत्त्रान् लोककर्तॄन् पितामहः . विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः . विश्वेशं प्रथमं नाम महातपसमात्मजम् . सर्वाश्रमपदं पुण्य नाम्ना धर्मंस सृष्टवान् . दक्षं मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम् . वशिष्ठं गौतमञ्चैब भृगुमङ्गिरसं मनुम् . अथर्तभूता इत्येते ख्याताश्चैव महर्षयः . त्रयोदश सुता येषां वंशा वै संप्रतिष्ठिताः>% . हरिवंश् 304 अश् जटाधरेण तु %% इत्युक्तम् . गणदेवता शब्दे तन्मूलं वक्ष्यते . कल्पभेदादविरुद्धम् तत्र प्रज्ञा निश्चयः अध्यवसायः यथाह %% छाश् उश् . कथमुपासीत . स क्रतुं कुर्वीत क्रतुर्निश्चयोऽध्यवसायश्च एवमेव नान्यथेति अविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासी तेत्यनेन व्यवहितेन सम्बन्धः . किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम्? कथं वा क्रतुः कर्तव्यः? क्रतुकरणं धाभिप्रेतार्थसाधनं कथम्? इत्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः . अथ खल्विति हेत्वर्थः . यस्मात् क्रतुमयः क्रतुपायोऽध्यवसायात्मकः पुरुषो जीवः . यथाक्रतुर्यादृशः क्रतुरस्य सोऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्निश्चयोऽस्मिंल्लोके जीवन्निह पुरुषो भवति . तथेतोऽस्माद्देहात् प्रेत्य मृत्वा भवति . क्रत्वनुरूपफलात्मको भवतीत्यर्थः एवं ह्येतच्छास्त्रतो दृष्टम् . %% यत एवं व्यवस्था शास्त्रदृष्टाऽतः स एवं जानन् क्रतुं कुर्वीत यादृशं क्रतुं वक्ष्यामस्तम् . यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कत्तेव्यः क्रतुः भाश् . 10 आषाढमासे चातुर्मास्यादियागारम्भकत्वात् तस्य तथात्वम् %% यजुश् 18 . 28 . %% वेददोश् . ## पुश् क्रतूनामिन्द्रियाठां दोषं नुदति क्विप् . प्राणायामे शब्दचिश् %% मनूक्तेस्तस्येन्द्रियदोषनाशकत्वम् ## पुश् क्रतवे द्रुह्यति द्रुह--क्विप् . 1 असुरे जटाधरः नास्तिके च ## पुश् क्रतवेद्वेष्टि द्विष--क्विप् . 1 असुरे त्रिकाश् 2 नास्तिके च . ## पुश् क्रतुं दज्ञयज्ञं ध्वंसयति ध्वन्स--णिच्णिनि . शिवे अमरः . वीरभद्रद्वारा तद्यज्ञध्वंसंनात्तस्य तथात्वम् तत्कथा kà÷ãø 89 aø यथा %% . ## पुश् क्रतुः पुरुष इव . पुरुषाकारे क्रतुमये यज्ञवराहे . तद्रूपवर्णनञ्च हरिवंश् 224 अश् %% . %% . भागश् 3 . 13 अश् . %% श्रीधरः . ## पुश् क्रतोरङ्गं पशुः . अश्वे हाराश् तस्य अश्वमेधे प्राशस्त्यात् तथात्वम् . ## पुश् क्रतून् कर्माणि प्राति प्रा--पूर्तौ क्विप् . कर्मपूरके %% çø 4 . 39 . 2 . %% bhàø . ## puø क्रतुं क्रतुदेयं हविर्भुङ्क्ते भुज--क्विप् . देवे क्रतुदेयद्रव्यत्यागोद्देश्यत्वात्तेषामचेतनत्वेऽपि तद्भोगित्वं बोध्यम् चेतनत्वे तु तेषां मनुष्यादीनामिव भोगोनास्ति किन्तु दृष्टिमात्रेण यथाह %% छाश् उश् . ## पुश् क्रतुषु राजते राज--क्विप् . 1 अश्वमेधेयज्ञे तस्य सर्वयज्ञानां श्रेष्ठत्वात् तथात्वम् . %% मनुः 2 राजसूये च शब्दचि0 ## त्रिश् क्रतुं तत्फलं विक्रीणाति वि + क्रीणिनि . स्वकीयक्रतुफलस्य अन्यदीयत्वख्थापनेन ततोधनग्राहके . %% मनुः . ## स्त्री अप्सरोभेदे %% यजुश् 15 . 15 . ## त्रिश् क्रतुमिन्द्रियं स्पृशति क्विन् . इन्द्रियस्पर्शिनि %% आश्वश् श्रौश् 5 . 105 ## पुश् कतुषूत्तमः . राजसूययज्ञे त्रिकाश् . ## पुश् क्रतवेऽयम् अर्थेन सह नित्यसश् विशेष्यतिङ्गता च, क्रतुरर्थोयस्य वा . क्रतूपकारके . तल्लक्षणादिकञ्च जैश् सूश् भाष्ययोर्दर्शितं यथा %% 1 सूश् . तृतीयेऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणमुक्तम् . इह इदानीं क्रत्वर्यपुरुषार्थौ जिज्ञास्येते, --कः क्रत्वर्थः? कः पुरुषार्थः? इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव . कथम्? . अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः, फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः, प्रयोजकः कश्चित् पुरुषार्थो, 'प्रयोजकः क्रत्वर्थः . तस्मात् %%--इति सूत्रितम् . तत्र अथातःशब्दौ प्रथमे एवाध्याये प्रथमसृत्रे वर्णितौ . अथेति प्रकृतं शेषविनियोगलक्षणमपेक्षते . अतः--इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते . क्रतये यः, स क्रत्वर्थः, पुरुषाय यः, स पुरुषार्थः . जिज्ञासाशब्दोऽपि तत एव समधिगतः,--ज्ञातुमिच्छा जिज्ञासा--इति . तदेतत् प्रतिज्ञासूत्रम्,--%%-- इति . (4 . 1 . 1) शवरभाष्यम् %% सूश् 2 . %%--इत्येवमादीति . तत्र संशयः,--किम् एवञ्जातीयकाः क्रत्वर्थाः उत पुरुषार्थाः--इति . किं प्राप्तम्-- क्रत्वर्थाः इति . कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तं, (2 . 1 . 3 så0) द्रव्यगुणसंस्कारेषु वादरिः>%--इति . तस्मात् क्रत्वर्थाःएवं प्राप्ते ब्रूमः, यस्मिन प्रीतिः पुरुषस्य स पुरुषार्थ एव इति, पीतिस्तेभ्यो निर्वर्त्यते, तस्मात् एते पुरुषार्थाः--इति . %% . उच्यतेसत्यं दृश्यते, न तु क्रतोरुपकाराय एभ्यः सङ्कीर्तितेभ्यः, फलेभ्य एते श्रूयन्ते, न च य उपकरोति स शेषः, यस्तु यदर्थः श्रूयते, स तस्य शेषः--इत्युक्तं(3 . 1 . 2 så0)%<शेषः परार्थत्वात्>%--इति . (2 वर्णकम्) एवं वा, द्रव्यार्जनम् उदाहरणम्, इह द्रव्यार्जनंतैस्तै र्नियभैः श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना . तत्र सन्देहः,--किं क्रत्वर्थो द्रव्यपरिग्रहः उत पुरुषार्थ इति . किं प्राप्तम् क्रत्वर्थो नियमात्, यद्येष पुरुषार्थः स्यात्, नियमोऽनर्थको भवेत्, प्रत्यक्षेण एतत् अवगम्यते,--नियमादनियमाच्चार्जितं द्रव्यं पुरुषं प्रीणयति--इति, तस्मात् क्रत्वथुः कामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा, इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात् . लिङ्गं चापि भवति,--अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतोऽग्निर्गृ हान् दहेत्, यस्य हिरण्यं नश्येदाग्नेयादीनि निर्वपेत्--इत्येवमादि तद्धि द्रव्योपघाते चोद्यते यदि द्रव्यपरिग्रहः कर्मार्थः तत एतदपि सति सम्बन्धे कर्मार्थम्--इत्युच्यते इतरथा असति सम्बन्धे कर्मार्यम्--इत्यनुमीयते फलं च अस्य कल्प्येत . तस्मात् यजतिश्रुतिगृहीतं द्रव्यार्जनं येन बिना यागो न निर्वर्त्यते, स यागस्य श्रुत्या परिगृहीतः--इति गम्यते . तस्मात् क्रत्वर्थः--इति . एवं प्राप्ते ब्रूमः,--पुरुषार्थः--इति . यस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति तस्मात् अस्य लिप्सा अर्थलक्षणा शरीरधारणार्था यस्य शरीरं ध्रियते व्यक्तं तस्यास्ति द्रव्यं शरीरिणां यागः श्रूयते तस्मात् विद्यमानद्रव्यस्य विनियोग उच्यते . न द्रव्यार्ञनं श्रुतिगृहीतं विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य यागो निर्वर्त्यत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः . अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनं, तन्नान्यत्र विनियुज्येत तयार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात् . अपि च उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्र एतन्नोपपद्यते,--अपि वा एष सुवर्गाल्लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वा अतिपातयेत्--इति एवञ्च सति प्रयोगकालाद्बहिरेतदङ्गं सदनुपकारकं स्यात् . न च आधानवत् भवितुमर्हति, तत्र हि वचनं--वसन्तेऽग्निमादधीत--इति न चैतत् अङ्गम् अथ युदुक्तं--नियमवचनम् अनर्थकं पुरुषार्थे द्रव्यपरिग्रहे सति--इति . उच्यते, नैतावता पुरुषार्थता व्यावर्त्यतेप्रत्यक्षा हि सा, त्वया च परोक्षया युक्तिबुद्ध्या व्यपदि श्यते, न च परोक्षं प्रत्यक्षस्य बाधकं भवति, तस्मात् नियमवचनात् काममपरमदृष्टं कल्प्येत न तु दृष्टहानम् तस्मात् यत् पुरुषस्य प्रयोजनं प्रीतिः तदर्थं धनस्य अर्जनम्--इत्येवं च सति व्रीहिणा यागः कर्तव्यः प्रीत्यर्थमर्जितेन वा क्रत्वर्थमर्जितेन वा न अत्र कश्चित् विशेषः प्रीत्यर्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव, कर्मार्थम् उपार्जितोऽपि व्रीहिः व्रीहिरेव . तस्मात् न प्रयोगचोदनागृहीतं द्रव्यार्जनम् . अथ यदुक्तम्--अनुमेयेनाप्रकृतेन वा शव्देन युष्मत्पक्षे नियमख एकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगपचनेन--इति नैष दोषः अस्मत्पक्षेऽपि दृष्टेन भुजिना न फलवचनेन . %% . यथैव भवदीये पक्षे . आह अस्मत्पक्षे फलवत एकवाक्यभावात् फलवत उपकरोति इति गम्यते . उच्यते अस्मत्पक्षेऽपि फलवत एवैकवाक्यभावः, एतावांस्तु विशेषः--तव श्रुतं फलं मम तु दृष्टम् . अथ यत् लिङ्गम् उक्तं--गृहदाहादिषु कर्म श्रूयते--इति . तत्र उच्यते यद्यपि न क्रत्वर्थं द्रव्यार्जनं तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा क्षामवत्यादीनां विधानम् उपपद्यत एव . तस्मात् पुरुषार्थं द्रव्यार्जनं प्रीत्या हि तदविभक्तम् भाष्यम् तत आरभ्य क्रत्वर्थाः पदार्थास्तत्र दर्शिताः ततएवावगम्याः ## पुश् पाणिन्युक्ते सोः परतः स्थितस्य आद्युदात्ततानिमित्ते शब्दगणे . स च गणः %% . ## नश् क्रतुता स्थापितमीश्वरलिङ्गम् . काश्याम् क्रतुना मुनिना स्थापिते शिवलिङ्गमेदे %% काशीश् 18 a0 ## बधे भाश् परश् सकश् सेट् घटाश् . क्रथति अक्रथीत्--अक्रा थीत् . चक्राथ, णिच्--क्रथयति--ते . अचिक्रयत् त ## प्रतिहर्षे चुश् उभयश् सकश् सेट् घटाश् . क्राथयति--ते अचिक्रथत्--त . क्रथयां--बभूव आस चकार चक्रे ## नश् क्रथ--बधे ल्युट् . 1 मारणे 2 छेदने च %% प्रवीधचन्द्रोदयः . 3 दानवभेदे puø . %% bhàø àø 67 aø . ## पुंस्त्री क्रथने दन्तकरणककण्टकच्छेदने प्रसृतः कन् . उष्ट्रे अमरः स्त्रियां जातित्वात् ङीष् . ## पुश् बश् वश् देशभेदे %% भाश् सश् 130 श्लोश् %% %% रघुः . ह्रस्वमध्यात् संज्ञायां कन् . सितागुरुणि नश् शब्दचश् . ## रोदने वैकल्ये अकश् आह्वाने सकश् भ्वाश् परश् इदित् सेट् . क्रन्दति अक्रन्दीत् चक्रन्द . भावे क्रन्द्यते क्रन्दितम् . अव्यक्तशब्दकरणे %% यजुश् 12 . 6 . अक्रन्दत् क्रन्दति विस्फूर्जति वेददीश् . %% यजुश् 29, 12 . अनु + क्रन्दनेनानुगमने सकश् अनुक्रन्दति पुत्रम् क्रन्दनेनानुयाति अभि + आभिमुख्येन शत्रुप्रभृतेराह्वाने सकश् . %% çø 10 . 21 . 8 . %% bhàø . àbhimukhyena ÷abdakaraõe akaø . %% çø 5 . 83 . 7 . %% màø . à + आह्वानपूर्ब्धकरोदने सकश् . %<आक्रन्दत् भीमसेनं वै>% भाश् वश् 157 अश् . सम्यक्क्रन्दने च %<आक्रन्दिषुः सखीनह्वन्>% भट्टिः . %% रघुः . सम् + आ + सम्यगाह्वानपूर्बकक्रन्दने %% माश् आश्रश् 1073 ÷lo0 नि + यथानामशब्दोच्चारणे . %% निरुश् 9 . 4 . pra + stavane %% çø 5 . 59 . 1 . %% bhàø vede गणव्यत्ययात् शपीलुक् . वि + विशेषेण क्रन्दने . सम् सम्यक् क्रन्दने . ## वैकल्ये म्वाश् आत्मश् अकश् सेट घटादिश् . क्रदते अक्रदिष्ट चक्रदे णिच् क्रदयति . यङ् वेदे कनिक्रद्यते यङ लुकि कनिक्रत्ति कनिक्रदीति %% çø 9 . 77 . 5 . %% màø . anu + anugamane sakaø . %% çø 8 . 3 . 10 . %% bhàø . ## निरन्तरशब्दकरणे चुराश् अकश् उभश् सेट् . प्रायेणाङ्पूर्बः आक्रन्दयति ते आचक्रन्दत् त . आक्रन्दयाम् बभूव आस चकार चके . ## नश् क्रदि--भावे ल्युट् . 1 शोकादिनाऽश्रुपातहेतुव्यापारे रोदने शब्दरत्नाश् योधवीरादेः 2 आह्वाने च अमरः 3 विडाले पुंस्त्री शब्दमाश् . स्त्रियां जातित्वात् ङीष् . ## नश् क्रदि--भावे क्त . रोदने अमरः . आह्वाने मेदिश् योधानां चीत्कारशब्दकरणे शब्दरत्नाश् . ## कृपायाम् भ्वाश् अकश् आत्मश् सेट् घटादि . क्रपते अक्रपिष्ट चकपे णिचि क्रपयति ते . %% ऋश् 7 . 20 . 9 . वेदेऽस्य क्वचित् सप्रसाणम् . %% çø 9 . 99 . 4 . %% çø 4 . 1 . 14 . %% çø 4 . 2 . 18 . %% çø 10 . 24 . 5 . %% çø 1 . 116 . 14 . ## पादविक्षेपणेन गतौ भ्वाश् परश् सकश् सट् . अस्य सार्वधातुके वा श्यन् सेडमन्तत्वात् अतिङि णिति ञिति चिणि परे न वृद्धिः . कर्तरि क्रम्यति क्रामति . क्रम्येत्--क्रामेत् . क्रम्यतु क्रामतु . अक्रम्यत् अक्रामत् . अक्रमीत् . चक्राम . क्रमिता कम्यात् क्रमिष्यति . अक्रमिष्यत् . कर्मणि क्रम्यते . अक्रमि . णिचि इण्ण मुलो र्वा वृद्धिः . क्रमयति--ते . अचिक्रमत्--त . कर्मणि क्रम्यते . अक्र(क्रा)मि . क्र(क्रा) मितासे क्रमयितासे . कृत्सु क्रमणीयम् . क्रमितव्यम् क्रम्यम् क्रमणम् . क्रमकः . क्रमी . क्रमिता . क्रान्तिः . क्रमितुम् . उदित् क्रमित्वा क्रान्त्वा . संक्रम्य . क्रमं क्रमम् . णिचोणमुलि वा वृद्धिः क्र(क्रा)मं क्र(क्रा)मम् . क्रम्यन् क्रामन् . क्रमिष्यन् क्रमिष्यमाणः . ण्यन्तस्य क्रमयिता क्रमितः . क्रमयितुम् . क्रमयितव्यम् . क्तिन्नास्ति युच् क्रमणा . क्रम--यन् माणः क्रमयिष्यन् . कर्मणि क्रम्यमाणः . क्र(क्रा)मिष्यमाणः . क्रमयिष्यमाणः . सनि चिक्रमिषति आत्मश् चिक्रंसते . %% रामाश् किश् 80 अश् . %% शतश् व्राश् 6 . 7 . 2 . 10 %% यजुश् 1 . 9 . %% वेददीश् . %% भट्टिः %% bhàø àø 193 aø . %% %% भट्टिः . परोपक्रमवत् अप्रतिवन्धादौ आत्मश् . %% भाश् आनुश् 83 अश् . %% नैषधे अक्रामीत्यसाधु . स्वार्थेणिचिकथञ्चित् साधु इत्यन्ये . निष्ठायां नेट् क्रान्त इत्यादि कौटिल्ये यङ् चंक्रम्यते नागः . %% भाश् आश् 700 श्लोश् . अति + अतिक्रमणे उल्लङ्घने सकश् . %% भाश् आश् 4652 श्लोश् . %% रामाश् युद्धश् 88 अश् . अभि + अति + आभिमुख्येनातिक्रमणे सकश् . %% भाश् सश् 1051 श्लोश् . वि + अति + वैपरीत्येन क्रमणे . %% रामाश् बालश् 70 अश् . विशेषेण अतिक्रमे च . %% रामाश् आरश् 9 अश् . %% भाश् अनुश् 455 श्लोश् . %% उद्वाश् ta0 सम् + अति + सम्यगतिक्रमणे . %% भाश् वश् 231 ÷lo0 अधि + आधिक्येन क्रमणे अनु + परिपाट्या क्रमणे . %<श्रद्धा रतिर्भक्तिरनुक्रमिष्यति>% भाश् 3 . 25 . 255 . %% रामाश् उश् 47 अश् . %% अमरः . अप + अपसरणे अकश् %% भाश् आश् 1 . 177 श्लोश् . अभि + आभिमुख्येन गमने सकश् %% भाश् वश् 831 अश् . %% भाश् अनुश् 60470 आरम्भे च %% गीता अभिक्रमः आरभ्यमाणः . अव + अपसरणे हिंसने च सकश् . %% çø 6 . 75 . 7 . %% bhàø . anu + ava + anugamane प्रवेशे च सकश् . %% शतश् व्राश् 14 . 7 . 2 . 1 . %% भाश् . आ + बलपूर्वकास्कन्दने . %<आकामन्नागभवने तदा नागकु, मारकान्>% भाश् आश् 5018 श्लोश् . %<आरोहणे च आक्रान्तिसम्मानितपादपीठम्>% कुमाश् . उद्गमे अकश् तत्र दीप्त्यान्वितस्योद्गमे आत्मश् . %% प्राश् तश् दानधर्मः . एवं सूर्य आक्रमते इत्यादि . अन्यत्र आक्रामति . अत्यादिपूर्वकस्याङस्तु तत्तदर्थविशिष्टारोहणादिद्योतकता . %% रघुः उत् + उदये अकश् . %% शतश् व्राश् 14 . 1 . 2 . 13 . ऊर्ध्वक्रमणे च %% श्रुतिः . %% श्रुतिः . %% bhàø àø 32 aø . %% छाश् उपश् . उल्लङ्घने सकश् . उत्क्रमः . --वेपैरीत्येन क्रमणे अकश् %% ज्योश् ta0 अनु + उद् + उत्क्रमणानुसरणे सकश् . %% शतश् ब्राश् 7 . 2 . 3 . वि + उद् + वैपरीत्येन विशेषेण च लाङ्घने सकश् ऊर्ध्वं गतौ अकश् %% शतश् व्राश् 12 . 7 . 1 . 9 . %% भाश् अनुश् 1319 श्लोश् . %% तिश् तश् देवलः . उप + आरम्भे सकश् आत्मश् . उपक्रमते आरभते इत्यर्थः . %% ऋश् 8 . 1 . 14 . %% वेदान्तसाश् . %% बौधाश् . गत्यर्थमात्रद्योतकत्वे नात्मनेपदम् %% भाश् सश् 18 अश् . अप्रतिबन्धे उत्साहे वृद्धौ च आत्मश् . ऋचि उपक्रमते बुद्धिः न प्रतिहन्यते इत्यर्थः अध्ययनाय उपक्रमते उत्सहते . उपक्रमन्ते शास्त्राणि स्फीतानि भवन्ति इत्यर्थः . एवंपरापूर्वकस्य केवलस्य च एष्वर्थेषु अकर्मकता आत्मनेपदञ्च . अन्योपसर्गपूर्वकत्वे तत्तदर्थेषु, परोपपूर्वस्यार्थात्तरे च न तङ् . उपसर्गराहित्ये अन्यार्थेऽपि वा तङ् . कामति क्रमते इति . आङि तु ज्योतिरुद्गमने आत्मनेपदमिति भेदः . विपूर्वकस्य विशेषो वक्ष्यते समादिपूर्वकोपशब्दस्य तत्तदर्थविशिष्टारम्बद्यो तकता . वक्तुं समुपचक्रमे . नि + नितरां क्रमणे अवश्यक्रमणे . %% ऋश् 9 . 36 . 1 . %% bhà0 अनु + नि + अनुक्रमणे . %% शतश् ब्राश् 3 . 3 . 1 . 1 . निर्(s) + निम्मरणे %% bhàø àø 113 aø . asya क्वचिदात्मनेपदित्वम् %% भाश् वश् 99 अश् . अभि + निर्(s) + आभिमुख्येन निःसरणे . %% पाश् . %% सिश् कौश् %% रामाश् किष्किश् 25 a0 वि + निर्(s) + विशेषेण निःसरणे %% भाश् वश् 10273 अश् . परा + वलेनाक्रमणे आत्मश् सकश् . %% अथश् 10 . 7 . 11 . अप्रतिबन्धादौ उपोपसर्गवत् . तत्रोत्साहे %% भाश् महाश् 91 श्लोश् . पराक्रनः . परि + भ्रनणे अकश् . %% भाश् वश् 208 अश् . परितोगमने सकश् . %% भाश् 86 . 13 . 30 . सम् + परि + सम्यक् वेष्टनाकारेण परितो गमने सकश् %% भाश् आश् 12 श्लोश् पर्यटने aka0 प्र + आरम्भे आत्मश् . %% रघुः . अनारम्भे तु न आत्मश् %% भागश् 5 22 . 17 श्लोश् . प्रति + प्रतिरूपक्रमे सकश् %% शतश् व्राश् 3 . 4 . 4 . 9 . प्रतिकूलक्रमणे निवृत्तौ अकश् . %% भाश् वश् 268 अश् . वि + पादविहरणे अकश् आत्मश् . %% सिश् कौश् %% तैत्तिश् . पादाकरणके तु न तङ् . वाजिना विक्रामति . %% bhàø àø 18 aø . ityatra na तङ् %% भाश् वश् 39 अश् . दीर्घाभाव आर्षः . वीर्यातिशयेन पराक्रमे अकश् . %% रामाश् किष्किश् 58 अश् . तङ् आर्षः . एवं %% भाश् सश् 196 श्लोश् तङ् आर्षः . %% पाश् योगविभागाद्वा क्वचिदन्यत्रापि तङ् इत्यन्ये . अधि + वि + आधिक्येन पराक्रमे %% कात्याश् 23 . 3 . 1 . निर् + वि + विशेषेण निःसरणे . %% भाश् आश् 76 a0 सम् + एकत्रस्थितस्यान्यत्र संचरणे सकश् %% तिश् तश् भविश् पुश् . %% तत्रैव . %% भाश् वश् 20 8 अश् . तङार्षः . %% सुश्रुश् . %% पराशरः %% रघुः . सम्यक् क्रमणे सकश् %% रामाश् आरश् 76 अश् . अनु + सम् + आनुरूप्येण आनुपूर्व्येण च संक्रमणे . %% अथश् 18 . 2 . 5 . उप + सम् + सामीप्येन संक्रसणे सकश् %% दीधितौ न्यायवाक्यम् %% तैत्ति0 प्रति + सम् + प्रतिकूलसङ्क्रमणे निवृत्तौ %% भागश् 3 . 9 . 10 श्लोश् . %% 4 . 24 . 49 श्लोश् प्रतिसंक्रामयत् निवर्तयत् . ## पुश् क्रम--भावकरणादौ यथायथं घञ् मान्तत्वादवृद्धिः . 1 पादविक्षेपे 2 पादे हेमचश् अर्थानां नैयत्येन 3 पूर्वापरावस्थाने . 4 कल्पे अनुष्ठाने अमरः 5 सामर्थ्ये (सामर्थ्यहेतुकव्यापारे) 6 आक्रमणे च मेदिश् . 7 वेदसंहितानुसारिपाठतद्विलोमरूपे पाठभेदे . ऋग्वेदशब्दे तत्स्वरूपभेदादिकं 1411 पृश् चरणव्यूहवाक्यतद्भाष्याभ्यां दर्शितम् . 8 विष्णौ %<ईश्वरोविक्रमी धन्वी मेधावी विक्रमः क्रमः>% विष्णुसश् . क्रमणात् प्राणरूपेण गगनात् . क्रमणहेतुतया . (प्राणिगमनसाधनपादविन्यासहेतुभूतरथ्यादिप्रकाशनाधिष्ठातृसूर्यादिदेवरूपतया) वा क्रमः भाश् 9 परिपाट्यां यथोचित सन्निवेशे मेदिश् . शेषशेषिभावे अधिकृताधिकारे वा सत्येव वैदिककर्मणोरनुष्ठाने पौर्वापर्यरूपक्रम ग्रहणमिति शाश् भाश् स्थितम् तन्नियामकश्च श्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यभेदात् षड्विधः तस्य च कर्मविशेषे विशेषेण ग्राह्यता तद्विवृतिः मीमांसा 5 अश् . 1 पाश् भाष्ययोर्दर्शिता यथा %<श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात्>% जैश् 1 सूश् चतुर्थेऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तं, तन्न विस्मर्तव्यम्, इह इदानीं क्रमनियमलक्षणम् उच्यते, तत् श्रुत्यर्थ पाठप्रवृत्तिकाण्डमुख्यैर्वक्ष्यते, श्रुत्यादीनाम् च बलाबलम् . आदितस्तु श्रुतिक्रसश्चिन्त्यते,--किं यथाश्रुति पदार्थानाम् क्रमआस्थेयः, उत अनियमेन?--इति . किं पाप्तम्?--एकत्वात् कर्तुः, अनेकत्वाच्च पदार्थानाम्, अवश्यम्भाविनि क्रमे लाघवात् प्रयोग आश्रुभावाच्च अनिमः--इत्येवं प्राप्ते ब्रूमः श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्--इति श्रुतिर्ग्रहणम् अक्षराणां, तन्निमित्तं यस्य क्रमस्य, स साधु क्रमः . शुतिगमाणका हि वैदिका अर्थाः नैषामन्यत् प्रमाणमस्ति (1 . 1 . 2 så0)--इत्युक्तम् . किम् इह उदाहरणम्? . सत्रे दीक्षाक्रमं विधत्ते, अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारं, ततो होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, अग्नीध्रं ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः ततस्तमुन्नेता दीक्षयित्वा पादिनो दोक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः, ततस्तमन्यो ब्राह्मणो सुब्रह्मस्योदीक्षयति, ब्रह्मचारी वा आचार्य प्रेषितः--इति . अनियमेन क्रमः कर्तव्यो, यथा पूर्वः पक्षः, यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्तव्यः--इति . तत्र आह, अन्याय्यं श्रुतिवचनम्--इति . उच्यते, --किमयं न साधुः? न न साधुः--इति ब्रूमः . न्याय्यं तर्हि न ब्रूमः,--न साधुः क्रमः--इति, किं तर्हि?--उक्तस्य पुनर्वचनमन्याय्यम्--इति . उच्यते,--साधोर्वचनं बहुशोऽष्युच्यमानं न्याय्यमेव, असाधोस्तु सकृदप्यन्याय्यम् . आह सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् इति, उच्यते भवति अविस्मरणमपि प्रयोजनम् इत्युक्तम् . वृत्तिकारेण तत् कार्यम्--इति चेत् . सूत्रकारस्याप्यविशेषो वृत्तिकारेण . (1 म वर्णकम्) अथवा अर्थान्तरमेव इदम् तत्र हि अन्य एव संशयो विचारो निर्णयश्च,--श्रुतिप्रमाणकोधर्मः अन्यप्रनालकोवा? इति संशयः . प्रत्यक्षादीनाम् अधिगम्यनिमित्तत्वात् न तत्प्रमाणकः, अतीन्द्रियत्वाच्चोदनालक्षणः--इति विचारः . चोदनालक्षणः एव--इति निर्णयः . इह तु सिद्धे तत्प्रमाण्ये व्यवहारक्रमस्य साधुत्वावधारणम्(. 2 य वर्णकम्) अथ वा श्रुतिविचारोऽयं--किं पदार्थाः कर्तव्याः? इति विधानम्? किं वा क्रमो विधीयते?--इति . अनेकार्थविधानानुपवत्तेः क्रमे अनुवादः, पदार्थानां विधिः, अवदानवाक्येष्विव पादार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मात् न क्रमो विधीयते--इयि पूर्वः पक्षः . ननु अवदानवाक्येषु क्रमो विधीयते सत्यं विधीयते, पाठेन, न श्रुत्या, ये ऋत्विजस्ते यजमानाः %% (3 म वर्णकम्) . भाष्यम् %% 2 सूश् किम् एष एव उत्सर्गः? उत न, सर्वत्र श्रुतिवशेनैव भवितुमर्हति--इति उक्तं हि,--%% एवं प्राप्ते ब्रूमः--अर्थाच्च (सामर्थ्याच्च) क्रमो विधीयतेइति, गुणभूवोहि पदार्थानां क्रमोभवति, यच्च यस्य निर्वर्त्यमानस्य उपकरोति, स तस्य गुणभूतः, यस्मिंश्चाश्रीयमाणे पदार्थः एव न सम्पद्यते, न स गुणभूतः विनापि तेन, न वैगुण्यम् . एवं प्रयक्षक्रमस्य गुणभावो यत्र, तत्र अर्थेन स एवाश्रयितव्यः . यथा %%--इति अर्थात् पूर्वमभिप्राणितव्यम् ततः अञ्जलिता गृहीतव्यः, ततो वरोदेयः,--इति, तथा विमोकः पूर्वमाम्नातः, पश्चात्तद्योगः, अर्थात् विपरीतः कार्यः . याज्यानुवाक्ये तु विपर्ययेण आम्नाते, विपर्ययेण कर्तव्ये, न अत्र पाठक्रमोमीयते, यतो देवतेपलक्षणार्थाऽनुवाक्या, प्रदानार्था याज्या, %% --इति पूर्वमाम्नातम्, %%--इति पश्चात्, असम्भवात् पूर्वमादनःपक्तव्यः . प्रैषप्रेषार्थौतु विपर्ययेण आम्नातौ, तौ च विपर्ययेण कर्तव्यौ माष्यम् %% 3 सूश् अन्यस्मिन् विषये क्रमस्य नियमो नास्ति, यथादर्शपुर्णमासयोर्याजमानानां प्रयाजानुमन्त्रणादीनाम् नानाशाखान्तरसमाम्नातानाम् %%--इत्येवमादीनाम्, %% भाश् %% 4 सूश् %%--%%--इति . तत्र संशयः--किम् अनियतेनैव क्रमेण एषाम् अष्टष्ठानम्? उत यः पाठक्रमः स एव नियम्येत?--इति . किंप्राप्तम्?--नियमकारिणः शास्त्रस्याभावात् अनियमः--इति . एवं प्राप्ते ब्रूमः--क्रमेण, एव नियम्येत एकस्मिन् क्रतौ--इति . कुतः? . तद्गुणत्वात्, तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा, स्नायात् अनुलिम्पेत, भुञ्जोत--इति च क्रमेण अनुष्ठानम् अवगम्यते, वाक्यात् पदार्थानाम्, यथा चादृष्टार्थेषु उपदिश्यमानेषु, कश्चित् ब्रूयात्,--%% एवं कृते देवस्तुष्यति,--इति, तमन्यः प्रतिब्रूते, नैतदेवं, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाणि अवकरितव्यानि--इति, एवं मन्यते--धूपदानस्य प्राथम्यम् अनेन उक्तम्--इति . तस्मात् वाचनिक एषाम् एष क्रमः--इति भाश् अशाब्द इति चेत्, स्याद्वाक्यशब्दत्वात् . 5 så0 इति चेत्, पश्यसि, अथैवं गम्यमाने अशाब्दः एव क्रमः . कथं? पदार्थपूर्वको वाक्यार्थः पदेभ्यश्च पदार्था एव अवगन्यन्ते न क्रमः . स्यात् एतदेवं, यदि पदार्थानाम् समूहस्य श्रकणं प्रत्यायकम् अर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, --इत्युक्तं %% (1 . 1 . 25 a0) इत्यत्र . तस्मात् क्रमस्य वाचकशबदाभावात् व्यामोह एष क्रमोऽवगम्यते . एवं चापूर्वासत्तिरनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत वटीयन्त्र इव . दर्शयिष्यति ca--%% bhàø %% 6 såø %% bhàø %% 7 såø %%--%% . %% . %<आश्विनो दशमो गृहते तं तृतीयं जुहोति>%--इति, यदि अनियमेन उपधानं शंसनं च, व्यत्यस्तवचनम् अनर्यकं स्यात्, न हि कथञ्चित् अव्यत्यासः--इति . तथा आश्विनस्य तृतीयस्य होमानुवादो न अवकल्पेत, यदि पाठक्रमेण नियमः--इति . तथा%% प्राणानेव अस्य प्रतीचः प्रतियैति--इति क्वचित् प्रतिलोमं विदवदनुलोभं दर्शयति, तदुपपद्यते, यदि पाठक्रमेण प्रयोगः, इतरथाः सर्वमनुलोमं स्यात् प्रतिलोमदर्शनं नोपपद्येत! तथा %%--इति, उक्त सति, %% भाश् %% 8 सूश् वाजपेये %%--इति श्रूयते . तेषु पशुषु चोदकप्राप्ताःप्रोक्षणादयो धर्माः, तत्र प्रथमः पदार्थो यतः कुतश्चिदारब्धव्यः द्वितीयादिषु भवति संशयः,--किं तत एव द्वितीयोऽपि पदार्थ आरब्धव्यः? उत द्वितीयादिषु अनियमः?--इति . किं तावत् प्राप्तम्? नियमकारिणः शास्त्रस्याभावात् अनियमः--इति . एवं प्राप्ते, ब्रूमः,--यतः पूर्व आरब्धः, ततएव द्वितीयादयोऽपि पदार्था आरब्धव्याः--इति . कुतः एतत्? . %% सर्वे हि पदार्था प्रधानकालात् न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितं, कृतं वा तेषां निमित्त, सहवचनं हि भवति--%%-- इति . वहुपदार्थसमाम्नानात्तु अवश्यम्भावी विपकर्षः, तथापि तु यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर्व्यवधानम् अवश्यं कर्तव्यम् . ततोऽभ्यविकेन न व्यवधातव्यम्--इति, यदि द्वितीयं पदार्थमन्यत आरभेत, ततोऽधिकैरपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत! . %% . उच्यते,--अनुमतानां व्यवधायकानां त्यागेन कश्चित् अभ्यधिको गुणो भवति--इति तस्मात् यतः पूर्वयदार्थ आरब्धः तत एव उत्तर आरम्भणीयः--iti bhàø %% 9 såø %% bhàø . %% 10 såø . %% bhàø . %% . 11 såø %% bhàø %% 12 såø %% bhàø %% 13 såø %% इत्येवमादि श्रूयते . तत्र आगमेन सङ्ख्यापूरणम्--इति वक्ष्यते . तत्र आगमे क्रियमाणे, किम् अनियमजक्रमाः संर्वा ऋच आगमयितव्याः? उत काण्डक्रमेभ्यः? इति . किं प्राप्तम्?अनियमेन--इति . कुतः? अतिरात्रे त्रिणवादि शब्दार्थेनैताः प्राप्नुवन्ति, तत्र एतासां प्राप्नुवतीनाम् प्राठक्रमो नास्ति--इति . एवं प्राप्ते उच्यते,--यदासां सामाम्नाये स्थानं, तेनैता अत्र नियम्यन्ते याः पूर्वं सामाम्नाताः, ताः पूर्वमेव प्रयोक्तव्याः, आनुपूर्व्यस्य हि दृष्टमेतत् प्रयोजनम्, यदुत्तरस्फुरणं, तदपि चिकीर्षितमेव--इति . त्रिणवादिशब्दैः अतिरात्रे यौगपद्येन आसां प्रप्तेः पाठक्रमस्य अविषयः--इति अधिकरणान्तरम् --इति भवति मतिः . समाम्नायपाठक्रमादेव अत्र नियमः--इति पुनरुक्ततागम्यते--इति अन्यथा वर्ण्यते 1 मवश् %%--सवनीयकाले त्रयाणाम् आलम्भः --इति . अथ अत्र पाठक्रमात्, किम् अग्नीषोमीयः पूर्वम् आलब्धव्यः? उत स्थानक्रमात् पूर्वं सवनीयः इति . कुतः? . पाठक्रमात् . एवं प्राप्ते ब्रूमः,--सवनीयः पूर्वं, स्थानात्, यदि पूर्वम् अग्निषोमीयः स्यात्, सवनीय स्थानं व्याहन्येत! %<आश्विनं गृहीत्वा त्रिवृता यूपं परिवीय>% इति . %% (2 वर्णकम्) भाश् %% 14 सूश् %%--इति श्रूयते . तत्र सन्देहः,--किं स्त्रीदैवत्यस्य प्रथमं धर्माः? उत पुंदैवत्यस्य?--इति . नियमकारिणः शास्त्रस्य अभावात् अनियमः,--इति प्राप्ते ब्रूमः,--मुख्यक्रमेण वा नियमः स्यात्--इति स्त्रीदैवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानं, %%--इति . तस्मात् स्त्रीदैवत्यस्य पूर्वं प्रदानेन मवितव्यम्, तस्मात् स्त्रीदैवत्यस्य पूर्वं धर्माः कार्याः, तथा हि प्रधानकालता भवति अङ्गानाम्, इतरथा, यैः पादर्थैर्व्यवधानं सामर्थ्यात् अनुज्ञातं तेभ्योऽधिकैरपि व्यवधानं स्यात् . भाश् %% 15 så0 दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, ततः आज्यस्य . तत्र सन्देहः,--किम् अग्नीषोमीयधर्माणाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्तव्याः! उत यथाप ठम्?--इति . मुख्यक्रमानुग्रहेण आज्यस्य पूर्वम्,--इति प्राप्ते ब्रूमः,--प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सः अन्यथा क्रियमाणो बाधितः स्यात्, सहत्वस्य पुनरुपसङ्ग्राहकः प्रयोगवचनः खक्रमेण पदार्थे सन्निकृव्यकार्ण न बाधितो भविष्यति . अपि च पाठक्रमे स्वशब्दः,--%% मुख्यक्रमेण प्रयोगवचनैकवाक्यता सूक्ष्मा bhà0 %% 16 må0 दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य . तत्र सन्देहः--कतमः पाठो बलीयान्?--इति . उच्यते,--अनियमः, नियमकारिणः शास्त्रस्य अभावात्--इति . एवं प्राप्ते ब्रूमः,--मन्त्रपाठो बलीयान् . कुतः? पयोगरूपसामर्थ्यात्--प्रयोगाय मन्त्रस्य रूपसामर्थ्यं, तदस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति . ननु च ब्राह्मणपाठस्य अपि तदेव प्रयोजनम् . उच्यते--उत्पत्तिदेशः सः--अपरमपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं मविष्यति भाश् %% 17 सूश् अस्ति अध्वरकल्पा नामेष्टिः,--%<आग्नावैष्णवम् एकादशकपालं निर्वपेत्, सरस्वती आज्यभागा स्यात् वार्हस्पत्यश्चरुः>%--इति . तत्र सन्देहः--किम् आग्नेयविकारस्य वार्हस्पत्यस्य पूर्वं धर्माः कार्याः, चोदको बलवत्तरः, प्रयोगवचनात्, उत उपांश्रयागविकारस्य प्रयोगवचनो बलवत्तरः, चोदकात्?--इति . किम् प्राप्नम्?%% अस्यां %% %%--तेषां साक्षाद्वचनक्रमो विकृतौ, तेन सन्निहितानाम् उपसंहारकः प्रयोगवचनो हि प्रत्यक्षः, तद्भर्माणां च आनुमानिकः चोदकेन हि स प्राप्तः . तस्मात् प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते भाश् %% 18 सूश् मुख्याङ्गक्रम--विप्रतिपत्तौ वा यथा प्रकृतौ, तथैव विकृतौ भवितुमर्हति--इति . कुतः? . %% यादृशाः प्रकृतौ षर्माः, तादृशा एव विकृतौ भवितुमर्हन्ति--इति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कुतः स्युः? . चोदको हि प्रयोगवचनात् बलत्तरः, स हि उत्पादयति प्रापयति च . प्रापितान् अभिसमोक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं पूर्वप्राप्तं न बाधितुमर्हति चोदकं, प्रत्य, क्षोऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तानेवोपसंहरिष्यति . तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्य भाश् . एतच्च स्पष्टतया तत्त्ववोधिन्यां दर्शितं यथा अग्निहोत्रं जुहोति यवागूं पचतीत्यादौ अनुष्ठेयानामनुष्ठानक्रमनियमोऽस्ति नवेति . तत्र न क्रमनियमः तत्प्रापकप्रमाणाभावादिति प्राप्ते क्रमनियमप्रापकाण्याह श्रुत्यर्थपठनस्थानमुख्यप्रावर्तिकाः क्रमाः . 1 श्रुतिरानन्तर्यबोधकमथशब्दक्त्वाप्रत्ययादिकम् . 2 अर्थः प्रयोजनं, 3 पठनं पाठक्रमः 4 स्थानं स्वस्थानस्थितिः, यथा आश्विनक्रत्वहसामीप्यं सवनीयपशोः, . स्थानं स्वोत्पत्तिवाक्यमिति केचित् . 5 मुख्यं प्रधानं कर्म . 6 प्रवृत्तिः प्रवर्तनक्रमः . प्रावर्तिकेति तद्धितेन प्रवृत्तिगम्यत्वाभिधायकेन श्रुत्यादिपदानां श्रुतिगम्यत्वादिपरत्वं सूचितं तथा च श्रुत्यादीनि क्रमप्रापकाणीति . अत्र श्रुत्यादीनां क्रमप्रापकताबोधकसूत्राणि बहूनि उक्तानितानि च ग्रन्थगौरवभयात् निखिव्यमाणसूत्रार्थविवेचनेन व्यक्तीभविष्यत्त्वाच्च न लिखितानि . तत्र श्रुतितोय था द्वादशाहसत्रयागे %% आनन्तर्यार्थकक्त्वाप्रत्ययेन क्रमोबोध्यते . यथा वा %% इति अथशब्देन . अयं च क्रमोऽन्येभ्यो बलवान् शब्दलभ्यत्वात् . एवमेषां पूर्वत उत्तरोत्तरं दुर्बलं बोध्यम् . नन्वथादि शब्दादुपस्थितस्यापि क्रमस्य धात्वर्थरूपक्रियात्वाऽभावेन कथं विधेयत्वं तदिदमुक्तं प्रापकप्रमाणाभावादिति चेदुच्यते यथा दध्ना जुहोतीत्यादौ अक्रियारूपं दधिद्रव्यं क्रियाविशेषणं सद्विधोयते दधिसाधनकं होमं कुर्यादिति तथा इदमनेन क्रमेण कर्तव्यमिति क्रियाविशेषणतया क्रमोविधीयते . तथा च सूत्रम् %<श्रुतिलक्षण्यमानुपूर्वंतत्प्रधानत्वात्>% आनुपूर्व्यं श्रुतिगम्यं विधिगम्यं तस्य क्रमस्य प्रधानत्वात् दध्यादिवत् क्रियाविशेषणत्वेन विधेयत्वात . तच्च क्वचित् श्रुतशब्दादथादितः क्वचिच्चार्थादितोऽनुमानादिति विशेषः . इत्थञ्च श्रुतिगम्यं श्रुति शब्दलभ्यमित्यर्थः सूत्रबौध्य इति भावः . श्रुतिगम्यं श्रुतिलभ्यमानुपूर्व्यं ग्राह्यमिति शेषः . %% इत्यादौ दीक्षैव विधीयते श्रुतितस्तद्विध्यवगमात् क्रमस्तु वाक्यार्थो न विधेय इति . तद्विध्यवगमाभावात् तदुक्तं %% . उच्यते . द्वादशाहसत्रे य एव यजमानास्तएव ऋत्विजः इति व्रह्मादीनां सर्वेषामृत्विजां यजमानत्वेन यजमानदीक्षां विधिप्राप्तामनूद्य अनेनाप्राप्तक्रमएव विधीयते . तदुक्तं %% . %% सूत्रम् . 2 अर्थात् यथाग्निहोत्रं जुहोति यवागुं पचतीत्यत्र यवागूपाकस्य होमः प्रयोजनं तच्च होमानन्तरपाके सति न सम्भवति होमोऽपिच यवागूं विना न निष्पद्यत इति पाकानन्तरं होमः . अतएव गृहपत्यादिदीक्षासु पाठप्राप्तक्रमस्यैवादृतत्वात् इंहापि होमपाकयोः पाठप्राप्तक्रमोग्राह्य इति निरस्तं पाठक्रमग्रहणे विहितार्थानिष्पत्तेः . न च जुहोतीत्यस्य सामान्यप्राप्ताज्यादिद्रव्यकत्वमिति द्रव्यान्तरेण होमः यवागूपाकस्य च ऋत्विग्भक्षादिरूपप्रयोजनान्तरं कल्पनीयम् अथवा यवागूमित्यस्य जुहोतीत्यनेनान्वयात् पचतीत्यस्य कर्मान्तरमध्याहार्यमिति वाच्यं तत्कल्पकाभावात् गौरवात् विलम्बोपस्थितेः . द्वितीये यवाग्वाहोमद्रव्यत्वाङ्गीकारेणार्थक्रमस्याभ्युपगमाच्च यवागूं जुहोतीत्यन्वये पाकं विना यवाग्वाअसम्भवेन पाकस्यावश्यकत्वाच्च . अत एवार्थक्रमः पाठक्रमाद्बलवान् जुहोतीत्यनेनाकाङ्क्षितद्रव्यान्तरसाध्यहविरादिना होमनिश्चयात् तत्र प्रवृत्तिः यवागूपाकस्य च प्रयोजनान्तरमवगव्य तदर्थं पाके प्रवृत्तिरिति तादृशावगमस्य कल्पनासापेक्षत्वेन विलम्बितत्वात् आसत्तिवशात् यवागूमित्यनेन जुहोतीत्यस्यान्वयात् यवागूपाकस्य होमप्रयोजनकत्वात्तस्य झटित्यवगमात् . अर्थात् युक्तेरिति कश्चित् तन्न . पठन स्थानादीनामपि युक्तिलभ्यत्वेन विभागानुपपत्तेः . अतएव प्रयोजनवशात्तु नियम इति शास्त्रदीपिका . माधवाचार्यस्तु यवागूं पचति यवाग्वाग्निहोत्रं जुहोतीति श्रुतिमभिधाय तृतीयया यवाग्वाहोमसाधनत्वमवगम्यत इत्याह . 3 पठनाद्यथा समिधोयजति तनूनपातं यजतीत्यादिषु दर्शपौर्णमासाङ्गप्रयाजादिषु क्रमपठितानां क्रमेणानुष्ठानम् . नन्वत्र गृहपत्यादिदीक्षायामिव क्रमबोधकशब्दाभावात् यवागूपाकस्येव साध्याभावाच्च कथं क्रमनियम इति चेत् न, तथैव लोकप्रतिपत्तेः . तथा च सूत्रं %% . तदुक्तं %% . आसनं स्वागतमित्यादिषु क्रमपाठस्थेषु आसनादिषु गन्धपुष्पादिषु तथैवानुष्ठानं लौकिकाः प्रतिपद्यन्ते . अयं स्थानादिक्रमतोबलवान् तदपेक्षया शीघ्रोपस्थितेः . 4 स्थानाद्यथा . साद्यस्क्रनामकः कश्चिद्यागविशेषः ज्योतिष्टोमविकृतिः . तत्र श्रूयते %% इति तत्र च प्रकृतियागज्योतिष्ठोसे अग्नींषोमीयपशुरावसथ्यपूर्बदिने आलभ्यते, सवनीयः पशुः सूत्यादिने प्रातःसवने आश्विनग्रहग्रहणादूर्ध्वमालभ्यते तथा च श्रुतिः %<आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीय सवनीयसाग्नेयं पशुमुपाकरोतीति>% अनुबन्ध्यपशुरावसथ्यादूर्ध्वमालभ्यते विकृतौ सायस्क्रे त्रयोऽपि पशवः सहालभ्यन्ते सहालभनमेकस्मिन् सवनीयस्थाने सूत्यादिने आलभनं तत्र च प्रकृतौ ज्योतिष्टोमे अग्नीषोमीयस्य प्रथममुपाकरणं ततोविकृतावपि अग्नीषोमीयस्य प्रथममुपाकरणनिति प्राप्ते %% उत्पत्तिसंयोगात् . उत्पत्तिवाक्यात् प्राप्तात् स्थानात् उपाकरणस्थाने प्रथमं सवनीयपशोरालभनीयत्वेन सवनीयपशोः स्थानप्राथम्यात् . तथाचोक्तं सह पशुना आदृतपरिपाट्या पशुना सह कार्यः अयम्भावः सवनीयपशोः स्थानमपि ग्रहसमीपम् अन्ययोस्तु अन्यत्, तत्र प्रकृतौ %<आश्विनग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुमुपाकरोतीति>% श्रूयते त्रिवृता कुशमेखलया त्रिरावृत्त्या परिवीय संवेष्ट्य इत्यर्थः . अत्र प्रकृतौ तथा श्रुतेस्तदतिदेशात् विकृतावपि सवनीय पशूपाक णात् पूर्वमाश्विनग्रहो ग्राह्यः . ततश्च गृहीते तस्मिन् समोपे स्वस्थानस्थितस्य सवनीयपशोरेव प्रथममुपस्थितिस्तस्मैव प्रथममुपाकरणं न तु प्रकृतौ प्रथम मुपाकरणमग्नीषोमीयपशोः, तस्य प्रथममनुपस्थितेः इतरयोः सहोपाकरणानुरोधात् स्वस्थानात् सवनीयप शोः स्थानादितरयोरपि स्वस्थानभ्रष्टयोः ततोः प्रथममुपस्थापकामावात् प्रकृतिदृष्टक्रमेणालभनम् . तदुक्तम् %<आश्विनग्रहणेनासौ पर्युपास्थाप्यते यतः . इतरश्चलितः स्यानान्नोपस्थाप्येत केनचित् . तयोस्तु प्रकृतौ दृष्टः क्रमोग्राह्योमनीषिभिः>% . यत्तुस्थानक्रभो यथा एकोद्दिष्टे पार्वणधर्मातिदेशात् कुशासनदानाद्य नुष्ठानं तत्र पार्वणे यस्मिन् स्थाने यत् क्रियते तस्य ekoddiùña'pi तथेत्युदीच्येनोक्तं तन्न शास्त्रदीपिकादि मीमांसानिबन्धाननादृत्य स्वकपोलरचितत्वात् स्थान षदार्थमुख्यार्थत्यागात् मुख्यार्थत्वे स्थानस्यैव लाभेन क्रमालाभात् प्रकृतिवद्विकृतिरिति न्यायेनैव तल्लाभात् स्थानक्रमानुपयोगाच्चेत्यलमाग्रहेण . मुख्यक्रमादयं बलवान् . 5 मुख्याद्यथा . चित्रयागे सप्तहविषां मध्ये चतुर्थपञ्चमावित्थमाम्नायेते %% इति एतद्विदैवत्यं मिथुनमिति वाक्यशेषात् स्त्रीपुंदैवत्यं यागद्वयं विहितं तच्च सरस्वती च सवस्वांश्चेति समासे %% इति सूत्रेणैकशेषात् देवतार्थेन प्रत्ययाल्लभ्यते तयोश्च यागयोर्निर्वापादयो धर्माविधिप्राप्ताः तत्र स्त्रीयागम्य पुंयागस्य वा प्रथमं निर्वापः कार्य इति संशयः . अत्रश्रुत्यर्थपठनंस्थानप्रवृत्तीनां अन्यतमस्यापि प्रक्रमाभावा दनियमात् स्वेच्छया कर्तव्य इति प्राप्ते आह %% सूश् . मुख्यस्य प्रधानस्य क्रमेणाङ्गानां क्रमोग्राह्यः तदर्थत्वात् अङ्गानां प्रधानार्थत्वात् प्रधानोद्देश्यकप्रवृत्तिसाभत्वादिति यावत् हौत्रकाण्डे याज्यानुवाक्ये %% पूर्वमाम्नातं %% इति पश्चादाम्नातमिति याज्यानुवाक्यापाठक्रमात् स्त्रीदेवताकस्य होमस्य प्रथममनुष्ठानं पश्चाच्च पुंदेवताकस्यानुष्ठानं प्रतीयते अतस्तदङ्गनिर्वापादीनामपि तथैव पौर्वापर्यं युक्तमिति भावः . नन्वत्रयेन क्रमेण याज्यानुवाक्ययोः प्रवृत्तिस्तेलैक निर्वापादीनामपीति प्रावर्तिकनियमसम्भवे किनिति मुख्यक्रमादपि नियमः सन्मवतीति चेदुच्यते दर्शपौर्णमासयोः सान्नाय्यस्य दधिरूपहविषोधर्माः शाखाप्रहरणादयः पूर्वं प्रवर्तन्ते तत्राग्नेयस्य धर्मानिर्वापादयः याज्यानुवाक्ययोस्तु पाठयशात् प्रथममाग्नेयहोमः पश्चात् सान्नाव्यस्येति विपरीता प्रदृत्तिः तत्र किंमुख्यक्रमात् प्रथममाग्नंयस्याभिघारणादित्रयाणां मध्ये आग्नेयस्य प्रथमं प्रवृत्तिः? किंवा भूतभाविप्रवृत्तिद्वयवशादनिमम इति प्राप्ते मुख्यक्रमाभिधानम् . तस्मात्तत्र मुख्यक्रमादाग्नेयस्य प्रथममभिघारणम् एवञ्च सति अङ्गप्रधानयोर्यावदनुज्ञातमेव व्याधानं स्यादितरथा तु पश्चाद् भाविप्रधानस्य प्रथमं क्रियमाणमङ्गं प्रधानेनात्यन्तव्यवहितं स्यान्मुख्य क्रमेण नियमे . इयांश्च विशेषः सुख्यक्रमे प्रधानप्रवृत्तिरङ्गानां नियमकारणं, प्रवृत्ति क्रमे त्वङ्गानां मिथः प्रत्यासत्तिरिति . 6 प्रवृत्तेर्यथा वाजपेये %% श्रूयते तेषाञ्चोपाकरणनियोजनादयः संस्कारा विहिता उपाकरणं प्रोक्षणं नियोजनं यूपेबन्धन तत्र चेदृशे पशावुपक्रसः ईदृशे च समाप्तिरिति नियमकारिणः शास्त्रस्याभावात् ऐच्छिकेन क्रमेणोपाकरणसंस्कारः उत उपकृतानाञ्चयूपे नियोजनसंस्कारः पश्चात् कर्तव्यः? इति तत्रापि नियम कारिणां श्रुत्यर्थपठनादीनामभावान्नास्ति क्रमनियमः ऐच्छिक एव क्रम इति प्राप्ते आह %% सूश् तुल्यकालानामेककाल प्रवृत्तानां गुणानामङ्गानामुपाकरणादीनां प्रवृत्त्या उपा करणप्रथमसंस्कारे स्वेच्छातः प्रवृत्तेः तत्क्रमेण तवुपक्रमात् प्रथमोपाकृतपशुक्रमात् प्रवृत्तिक्रमोग्राह्यः . अत्रब्रूमः स्वेच्छातोयस्य पशोः प्रथममुपाकरणं क्रियते तस्यैव प्रथमनियोजनादि कार्यं, तदनन्तरं तदुत्तरोपाकृतस्य नियोजनमेवेत्यपरापरस्यापीत्यर्थः . प्रथमगुणारम्भत्यागे कारणाभावात् . अयमभिप्रायः प्रावर्तिकक्रमस्वीकारे प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्तरेष्वनुष्ठितैरुपाकरणैः षोडशभिरेव व्यवधानं भवति तच्चाभ्यनुज्ञातं सप्तदशे विधानात् प्रावर्तिकं कमं परित्यज्य पश्वन्तराणां पूर्बं नियोजनं कृत्वा पश्चात् प्रथमपशोर्शियोजषं यदि क्रियते तदा द्वात्रिंशद्भिः पदाथैर्व्यवधानं स्यात् तच्च नाभ्यनुज्ञातम् तदुक्तम्, %% . कात्यायनश्रौतमूत्र 1 . 5 . 1 सूत्रादौ तद्भाव्ये च क्रमविशेषा स्तेषां बलाबलञ्चीक्तं यथा %% 1 सूश् . आनुपूर्व्यं पउवापर्यं क्रम इत्यनर्थान्तरम् कर्मणामिति अग्न्यन्वधानादीनामङ्गकर्मणामनुष्ठाने आनुपूर्व्यं न भवति क्रमनियमो न भवति . कुतः? युगपद्भावात् अतस्तान्यङ्गानि यदा प्रधानेनापेक्ष्यन्ते तदा युगपद्भावेनैव यौगपद्येनैव सहैव सम्वन्धं प्राप्नुवन्ति न क्रमेण . ततश्चैषां नियमेन क्रमेणामुष्ठाने कारणाभावात् कर्तुरेकत्वादवश्यम्भाविनि क्रमे येन केनचिदनियतेन क्रमेणानुष्ठानम् bhà0 %% 2 såø . %% bhàø %% 3 såø . वाशब्दः पूर्बपक्षनिरासार्थः . अग्न्यन्वाधानादीनामङ्गकर्मणामानुपूर्व्यनियमः स्यात् अनु ष्ठाने क्रमनियमोभवेत् नानियमः . केभ्यः प्रमाणेभ्यः श्रुत्यर्थक्रमेभ्यः श्रुतेः अर्थात्क्रमाच्च . 1 श्रुतेस्तावत् यथा द्वादशाहे सन्ने %% (शतश् ब्राश् 12 . 1 . 1 . 1) %% नात्र ब्रह्मादीनां दीक्षा विधीयते यजमानत्वादेव तस्याः प्राप्तेः क्रमस्य त्वन्यतः पाप्त्यभावात् स एवात्र विधीयते . तथा %% इति शतश् ब्राश् (4 . 1 . 5 . 16) अयमपि श्रुतिक्रम एव . 2 अर्थादपि क्रमोऽवगम्यते तद्यथा पेषणसंयवनयोरवघातपेषणयोश्च %% क्रमेण श्रुतेऽपि अर्थात् पूर्वं पाकस्ततोहोम इति होमद्रव्यं हि यवागूः तदुत्पत्त्यर्थः श्रुत्या लिङ्गेन च पाकः . स च पश्चात् क्रियमाणोऽवर्थकः स्यात् होमोऽप्यसति द्रव्ये न निर्वर्तेतातः पक्त्वा होमः कार्यः . 3 क्रम 4 पाठक्रमः . स च द्विपिधः श्रुतिपाठक्रमो मन्त्रपाठक्रमश्च, उभयविधोऽपि क्रमनियमे कारणं भवति, नियतेन हि क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च वर्तेते . तत्रैवमवगम्यते येन क्रमेण पदार्थविधिपाठो मन्त्रपाठश्च तेनैव क्रमेणानुष्ठानमिति क्रमान्तरेणानष्ठाने त्ववगतस्य क्रमस्य त्यागः अनवगतस्य क्रमस्योपादानमित्यसंगतं स्यात् तस्मात् पाठक्रमादपि क्रमनियमोऽङ्गकर्मणां भवतीति कर्कभाप्यम् %% 4 सूश् . अतोऽपि कारणात् पाठक्मेणाङ्गकर्मणामनुयनं भवति यतो विकृतौ प्राकृतमेवक्रमं श्रुतिरनुवदति यथा महापितृयज्ञे %% इत्यादिना %% (शतश् ब्राश् 2 . 6 . 1 . 12) अत्राज्यग्रहणे यज्ञोपवीतित्वविधिपरे वाक्ये प्राकृतं क्रमं दर्शयति यदि पाठक्रमेणानुष्ठानं न स्यात् तदानेनैव क्रमेणानुवादो न स्यात् . अपरे त्वन्यथा व्याचक्षते प्राकृतं च विकृतौ, विकृतौ प्राकृतवैकृतयोः कर्मणोः संनिपाते प्राकृतं पूर्वं कर्तव्यम् पश्चात् वैकृतमिति . तद्यथा %% इत्यात्मानमालभेत इति (कात्याश् 3 . 6 . 15) प्रस्तरतृणानुपहरणानन्तरमात्मालम्भ उक्तः विकृतौ च %% कात्याश् (4 . 4 . 11) तृणानुप्रहरणानन्तरं वाजिनयाग उक्तः तत्र पूर्बं प्राकृतमात्मालम्भोदकस्पर्शरूपं कृत्वा पश्चाद्वाजिनयागः कर्तव्यः . तथा प्रकृतौ हविरासादबोत्तर कालं हविरालम्भात्मालम्भोदकालम्भाः विहिताः विकृतौ च %<आसाद्य हर्वीष्यग्निं मन्थति>% इत्यग्निमन्थनम्, (शतश् ब्राश् 3 . 4 . 19) हविरासादनोत्तरकालं विहितम् तत्र पूर्वं प्राकृता हविरालम्भात्मालम्मोदकालम्भाः, पश्चाद्वैकृतमग्निमन्थनम् . एवम् %% (शतश् ब्राश् 2 . 6 . 3 . 17) इत्येतदप्यूदाहार्यम्, अत्रापि पूर्वं प्राकृताहविरालम्भात्मालम्भोदकालम्भाः पश्चाद्वैकृतं सोमप्रपादनादि . तथा पितृयज्ञे परिषेकात् प्रागिडाभक्षणमार्जनपवित्रप्रतिपत्तिदक्षिणादानान्यत एव सिद्धानि . सुत्यायां च सवनीयपुरोडाशानां निर्वपनादूर्ध्वभावितः प्रागलङ्करणाद् ये पदार्थाः तेषां प्राक्प्रचरणीयहोमादतएवानुष्ठानं सिद्धम् . अतएव पशो प्राकृतं पूर्वमित्यस्य बाधनाय यत्नं करोति %% (कात्याश् 6 . 4 . 2 så0) अत्र पूर्वमित्यनेन प्राकृतध्रुवासमञ्जनात् पूर्वं पशुसमञ्जनं विदधाति . तस्मात्समी चीनमेतद्व्याख्यानम् . अथ क्रमप्रमाणानां विरोधे बलाबलं निर्णीयते . यत्र पाठक्रमार्थक्रमयोर्विरोधो भवति तद्यथा . स वै %% (शतश् व्राश् 1 . 7 . 1 . 1 . 2) पाठक्रमः अर्थस्त्वनेन क्रमेण न सिध्यति न ह्यच्छिन्नया वृक्षस्थया शाखया वत्सापाकरणं कर्तुं शक्यते वत्साकापरणायैव च छेदनमिति तत्र किं पाठक्रमाध्यवसानम्? उतार्थक्रमादिति? संशये आह कर्कमाष्यम् %% 5 सूश् पाठक्रमार्थक्रमयोर्विरोधे अर्थक्रमएव बलीयान् न पाठक्रमः . कुतः? तत्परत्वात् पाठस्यार्थपरत्वात् अर्थार्थत्वात् कार्यसिद्ध्यर्थत्वादित्यर्थः . तेन पूर्वं छेदनम् पश्चात्तया छिन्नया शाखया वत्सापाकरणमिति . अथ यत्र श्रुतेः श्रुतिपाठक्रमस्य च विरोधो भवति तद्यथा %% (शतश् ब्राश् 1 . 7 . 3 . 28) श्रुतिः कर्मणि समाप्ते प्रैषं विदधाति पाठक्रमात्तु स्विष्टकृतः पश्चात् प्राशित्रावदानाच्च पूर्वमिति तत्र केन क्रमेणानुष्ठानमिति? संशये सत्याह भाश् %<श्रुतिः क्रमादानुमानिकत्वात्>% 6 सूश् क्रमादिति श्रुतिपाठ क्रमाच्छ्रुतिर्बलीयसी तेन श्रुतिप्रतीतक्रमेणैव संस्थिते कर्मणि प्रैषोच्चारणम् न पाठक्रमेण . कुतः आनुमानिकत्वात् पाठक्रमण्य अर्थाच्छ्रुतेः प्रत्यक्षत्वादिति ज्ञेयम्, प्रत्यक्षा हि श्रुतिः संस्थिते यज्ञे इति . पाठक्रमे त्वनुमानम्, अतोऽनेन क्रमेण पदार्था अनुष्ठेयाः यतोऽनेनैव क्रमेण पाठ इति . दुर्वलं च प्रत्यक्षादनुमानम् . अतः श्रुतिक्रमेणानुष्ठानमिति सिद्धम् . एवम् %% (शश् ब्राश् 4 . 1 . 5 . 16) इत्येतदप्यत्रोदाहयणम् किं श्रुतिमन्त्रपाठात्तृतीयस्थाने गृह्यते? उत श्रुतिबलाद्दशमे? इति तत्र श्रुतिबलात्तु दशमेइति सिध्यति . अथ यत्र चोदनापाठक्रमस्य मन्त्रपाठक्रमस्य च परस्परं विरोधो भवति . यथाज्याधिश्रयणे %% धिश्रयणं विधाय तदनन्तरमेव %% (शतश् ब्राश् 1 . 2 . 2 . 6 ) चोदनापाठक्रमः . मन्त्रपाटे आज्याधिश्रयणमन्त्रानन्तरं घर्मोऽसि विश्वायुरित्यादिम् (यजुश् 1 . 22) पत्नीसन हनमन्त्रान्तं मन्त्रगणं पठित्वा आज्योद्वासनमन्त्र %<ऊर्जे त्वोत>% पठितः . पूर्वाधिकरणे हि क्रमाच्छुतेः प्रत्यक्षत्वाद्वलीयस्त्वमुक्तम् अत्रोभयोः प्रत्यक्षत्वात्किं चोदनापाठक्रमेणाज्योद्वासनं कर्तव्यमुतमन्त्रपाठक्रमेणेति संशये सत्याह भाश् %% 7 सूश् . %% (शतश् ब्राश् 1 . 5 . 3 . 9 .) इत्यनेन पदार्थो विहितः सोऽनुष्ठानवेलायां येन वाक्येन विहितस्तद्वाक्यं स्मारयति तेन वाक्येन स्मृतेनानुष्ठानवेलाया स्वपदार्थः स्मारितः सन्ननुष्ठीयते, इतीतरेतराश्रयं स्थात् अर्थेन वाक्यं स्मार्यते वाक्येन चार्थ इति नैष दोषः सामान्यविशेषभेदात् सामान्येन हि दार्शिकमङ्गं कर्तव्यमित्यवगम्यते विशेषस्मरणार्थं विधायकं वाक्यमालोचयति तेन चालोचितेन पश्चात्तदर्थविशेषः स्मारितोऽनुष्ठीयते अनुष्ठितश्चासौ झटित्येव द्वितीयं पदार्थ न स्मारयति अर्थानां ग्रन्थानपेक्षेण रूपेण पौर्वापर्यस्यानवकॢप्तत्वात् किं तर्ह्यनुष्ठानोत्तरकालं योऽसौ कृतस्तमालोचयति समिद्यागोऽयं कृत इति स चालोच्यमानो येन समिधो यजतीत्यनेन (शतपथ) 1 . 5 . 3 . 9 . ब्राह्मणवाक्येन विहितस्तत्स्मारयति तच्च स्मृतं स्वादुत्तरम् %% माष्यम् %% 8 såø . %% bhàø %% 9 såø . तुशब्दः पूर्वपक्षनिरासार्थः . नैतदुभयं समम् किन्तु मन्त्रपाठ एव बलवान् . कुतः? मन्त्रेषु गुणानां भूयस्त्वात् गुणानां बाहुल्यात् यतः चोदनापाठापेक्षया मन्त्रेषु बहवो गुणाविद्यन्ते . तद्यथा कर्मकाले उच्चारणे पदार्थस्मारके यतो मन्त्रा अर्थवादादिकृतव्यवधानरहिताः क्रमेण पठ्यन्ते तेनोत्तरमुत्तरं पदार्थं झटिति स्मारयितुं शक्नुवन्ति नैवं चोदनापाठः विधेयार्थस्तावकवाक्यसंदर्भव्यवहितत्वेन मन्त्रवत्स्मारयितुमशक्तत्वात् . न च कर्मकाले तस्योच्चारणं विहितं मन्त्रवत् . श्रुतिरपि मन्त्राणां गुणभूयस्त्वमाह %% भाश् %% 10 सूश् . तुल्यसमवाये तुल्यानां प्रधानानां सह प्रयोगे द्रव्यसस्काररूपाणि सनिपत्योपकारकाण्यङ्गानि सामान्यपूर्वं कर्तव्यानि पूर्वः पूर्वः पदार्थः सर्वेषां समानः सडशः कर्तव्यः . तद्यथा बहुषु हविःषु प्रथभं सर्वेषां विभस्मीकरणम् ततः सर्वेषां पात्रीस्थापना ततः सर्वेषां तत्र व्यभिधारः ततः सर्वेषां पात्रीपूपस्तारः ततः सर्वेषामुद्वासनम् ततः सर्वेषां वेद्यामासादनम् ततः सर्वेषामालम्भः इत्येवं पदार्था समवः कर्तव्यः . यद्येकैकस्मिन् गुणकाणामपवृज्यते तथा सति क्रमेण प्रयोगात् प्रयोगवाक्यावगतस्य साहित्यस्य बाधः स्यात् न हि वचनेनाविशेपतः साहित्यमवगम्यमानं काल्पनिकेन प्रधानासत्तिमात्रेणारादुपकारकविषयमात्रं कल्पयितुं शक्यते . तस्मात्पदार्थानुसमयः . कुतः? आनुपूर्व्ययोगात् पदार्थानां तन्मन्त्राणां च एवं क्रियमाणे पदार्था आनुपूर्व्येण अनक्रनेण युज्यन्ते तन्मन्त्राश्च अन्यथोत्तरपदार्थकरणानन्तर पूर्वेषु क्रियमाणेषु आनुपूर्व्ययोगो न स्यात् . %% इत्यनेन वाक्येन पौर्णमासीशब्द बोध्यानां तत्सग्बद्धानां त्रयाणां यागानां साङ्गानामेककालप्रयोगोऽवगम्यते अतो यस्मिन्नेव क्षणे एकस्याधिश्रयणं कर्तव्यमापतति तस्मिन्नेवापरस्याधिश्रयणं कर्तव्यं सदशव्यतया केवलं न क्रियते द्वितीये तु क्षणे न कश्चिद्धेतुर्येन पूरोडाशान्तरं नाधिश्रियेत अतः प्रथमं पदार्थं सर्वेषां कृत्वा ततोद्वितीयादिः पदार्थः सर्वेषां कर्तव्यः . एवं बहुषु पधानेषु सर्वत्र पदार्थानुसमय एव न्याय्योन काण्डानुसमयो इति स्थितम् . यत्र तु प्रधानविरोधो भवति पदार्थानुसमये क्रियमाणे . तत्र काण्डानुसमय ए वेति वाचनिकेन साहित्येन पदार्थानुसमयः प्राप्तोऽपि प्रधानविरोधात्त्यक्तव्यः . पुरोडाशाङ्गं ह्यधिश्रयणादयः तदङ्गं च क्रमः पदार्थानुसमयरूपः तदाश्रयणे च सुतप्त कपालसंयोगात् पुरोडाशशोषप्रसङ्गः . न चाङ्गानु रोधेन प्रधानबाधोयुक्तः . तेनातिबहुषु हविःष्वेकैकस्य पुरोडाशस्याधिश्रयणं प्रथनमद्भिरभिमर्शनं चेत्यन्तं काण्डानुसमयः कार्यः . यत्र तु नास्ति प्रधानबाघः द्वित्रिचतुरादिहविःषु, तत्र भवतु पदार्थानुसमयः . दाह सम्भवशङ्कायां तु उद्वासनमपि व्युत्क्रमेण कार्यम् यदुक्तम् पूर्वस्य पदार्येकृते तस्मिन्नेव द्वितीयस्य क्रियमाणे पूर्वस्य व्यवधानमिति तत् सहत्वविधिबलात् परिह्रियते . एवं च सति वाजपेये आग्नेयैन्द्राग्नसारस्वती वशापृश्निसप्तदशप्रजापत्येपु द्वाविंशतिसंख्येषु पशुष्वेकविंशत्या पदार्थेः समानासमानजातीयैर्व्यवधानमिष्यते न न्यूनाधिकेः . अन्ये त्वसमानजातीयैरेव . अनेनैव मुख्यक्रमप्रावृत्तिकक्रमावुक्तौ भवतः . तथाहि यत्र बहूनि प्रधानानि भवन्ति तत्र यो मुख्यानां प्रधानानां क्रम स्तेनैव क्रमेण तदङ्गानां क्रमोभवति यथा पौर्णमासेष्ठ्यां प्रथममाग्नेययागः ततोऽग्नीषोमीययागः अत आग्नेपस्य प्रथमं ग्रहणम् ततोऽग्नीषोमीयस्य, एवं प्रोक्षणादावपि . अयं मुख्यक्रमः अनेन क्रमेण यद्यङ्गा न्यनुष्ठीतन्ते तदाङ्गाना नियता प्रधानप्रत्यासत्ति रनुगृहीता भवति एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति इतरथा तु पश्चाद्भाविनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्वात् . अथ प्रवृत्तिक्रम उच्यते यत्र बहूनि हवींषि भवन्ति समानदैवतानि यथा वाजपेये पशवः तत्र चोपा करणादयः संनिपातिनः प्रतिपश्वावर्तनीयाः . तेषां चावृत्तिर्नैकस्य पशोः कार्त्स्न्येन कृत्वा परस्यापि तथैव क्रियन्त इत्येवम् . किं तर्हि? सर्वेषामुपाकरणं यतः कुतश्चित् पशोरारभ्य कृत्वा ततः सर्वेषां नियोजन मित्युक्तम् . तत्र प्रथमे पदार्थे उपाकरणे अनियम एव यतः कुतश्चित् पशोरारभ्य कर्तव्यः . द्वितीयश्च पदार्थो नियोजनरूपः किं प्रथमो यत आरब्धः तत एवारम्भणीयः? उत तत्राप्यनियम एवेति? तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावदनियमे प्राप्ते उच्यते प्रवृत्त्यैव नियमः . प्रथमः पदार्थो येन क्रमेण कृतः सएव क्रम उत्तरेष्वपि नियोजनादिषु नियम्यते . कुतः? पदार्थैः सह प्रधानं कर्तव्यमिति वचनात् सर्वेपदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः कथं? पदार्थैः सह प्रधानस्य वचनम् यावता %% इत्यादिषु प्रघानमात्रं श्रूयते उच्यते, समीहितं भावयेद्यागेनेत्थमिति हि यजेतेत्यस्यार्थः . तत्र यस्यामेव वेलायां स्वर्गो भावने कर्तृत्वं प्रतिपद्यते तस्मिन् क्षणे करणेतिकर्तव्यते अपि व्याप्रियेते . अयमर्थः नात्र प्रधानं कर्तव्यं श्रूयते किंतु प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति तेन स्वकार्यं सेतिकर्तव्यताकेन कर्तुं शक्यते नान्यथा . तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य युगपद्यजेतेत्मनेन कर्तव्यतयोच्यते . ततो' न्यथा करणेतिकर्तव्यताकत्वमेव न स्यात् न हि पश्चाद्भावि करणं भवति . तथा भविष्यति भाव्ये भूते च करणे असावेव दोषः न हि विनष्टं करणं भवतीति . तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः . न हि विनष्टमनागतं वानुग्राहकं भवति . तेन शब्दवस्तु भ्यामेककालतैषां तयाणाम् . ततः प्रधाने सेतिकर्तव्यताके एकस्मिन् क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतो वा असमर्थः कर्तु, यौगपद्येनेत्यवश्यम्मावी कियानपि विप्रकर्षः . ईदृशेनापि विप्रकर्षेण सहैव पदार्थाः कृता भवन्ति . प्रयोगवचनो हि यावतः पदार्थातनुष्ठापयति तावद्भिरवर्जनीवतया यावान् कालो व्याप्यते तावानेकः कालः तावति च काले सर्वेषां कालो विधीयते न त्वेकस्मिन् क्षणे अशक्यार्थविधिप्रसङ्गात् . तेन प्रत्यासत्तिरेतेषां साहित्यम् नैकक्षणवर्तित्वम् . यद्येवम् प्रयोगवचनेनैव क्रमस्य सिद्धत्वात् श्रुत्यादिभिः किं क्रियते? अनियतक्रमेणानुष्ठानं प्राप्नोतीति क्रमनियमे तेषां व्यापारः . यस्मात्प्रयोगविधिर्नैकक्षणवर्तित्वं विधत्ते प्रत्यासत्तिमात्रम् . तस्मात् प्रधानं चिकीर्षितगमनागतं कृतं वा तेषां प्रधानार्थानामनुष्ठापकम्! करिष्यमाणेन कृतेन वा प्रधानेन प्रत्यासत्तिमात्रमङ्गानां तत्साहित्यम् नैकक्षणवर्तित्वम् . तत्राग्न्यन्वाधानादीनां करिष्यमाणं प्रधानं निमित्तम् स्विष्टकृदादीनां तु कृतम् . तेनैवमवस्यम्भाविनि विप्रकर्षे केचित्पदार्थाः क्षणव्यवहिताः प्रधानेनापेक्ष्यन्ते केचिद्द्वाभ्यां क्षणाभ्यां व्यवहिताः केचिद्बहुभिरिति . एवं वाजपेयपशुष्वपि अग्न्यम्बाधानादि प्रागुपाकरणात् साधारण्यं सर्वपशूनां सह अनुभूतम् . उपाकरणादयोऽपि संनिपत्योपकारकास्तन्त्रेणाविभवादावर्तयितव्या अपि साहित्येनैव पशुभिरनुभवितव्याः . यदैकस्योपाकरणम् तदैवेतरेषामपि कुतः? सहचोदितत्वात्पशूनां साङ्गानाम् . तत्रैव सहानुभवितव्ये सति यस्य पशोः प्रथममुपाकरणं क्रियते तस्य प्राकृतेन पाटेन यद्यपि द्वितीयः पदार्थो नियोजनरूपः स्थाप्यते तथापि सहवचनादेव एकविंशतिक्षणव्यवहितं द्वितीयं पदार्थमाकाङक्षति . द्वितीयस्तु पशुर्विंशत्योपाकरणक्षणैर्व्यवहितमेकेन प्रथमस्य पशोर्नियोजनक्षणेन च व्यवहितं स्वीयं द्वितीयं पदार्थमाकाङ्क्षति . एवं तृतीयादयोऽपि पशवः सजातीयविजातीयव्यवहितानात्मीयान् पदार्थानपेक्षते . अन्त्यस्तुविजातीयैः पूर्वोपाकृतानामेकविंशतेः पशूनां नियोजनक्षणैर्व्यवहितमेव द्वितीयं पदार्थमपेक्षते . तदेवं संनिपत्योपकारकागालोच्य ईदृशी एकविंशतिक्षणव्यवधानापेक्षा प्रधानानां नवति . ततश्च यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुं तावद्भिर्व्यबधानमगत्यावश्यं कर्तव्यम् अतोऽभ्यधिकैस्तु न व्यवधातव्यम् . यद्येकं पदार्थमेकस्य कृत्वा द्वितीयोऽपि पदार्थस्तस्यैव क्रियते ततः सहवधनं नोपपद्येत . एवं सर्वत्र तृती यादिष्वपि पदार्थेषु योज्यन् . प्रथमपदार्थक्रम एव द्वितीयादिष्वपि समाश्रयितव्यः इतरथा केषां चन बहूत्यप्यधिकैरपि क्षणैर्व्यवहितानि स्युः . न च तद्युक्तम् . न चैवं केषांचिदल्पैर्व्यवधानं गुणो भविष्यतीति वाच्यम् यथाधिकैर्व्यवधानेऽश्रुतकरणम् एवं न्यूनैरपि व्यवधाने अश्रुतकरणमेव . तस्मादेकविंशतेः पशूनां साहि त्यसम्पत्तये प्रयेगविधिनायं क्रमः पदार्थानां मिथ एकविंशतिक्षणव्यवधानात्मकोऽपेक्षितः . स न्यूनेरधिकैश्च व्यववाने बाध्येत . अतः सर्वेषां तुल्यप्रत्यासत्तिसिद्धये प्रथमपदार्थक्रम एव द्वितीयादिष्वाश्रयणीय इति सिद्धम् . अत्राङ्गानां मिथः प्रत्यासत्तिर्नियमकारणम् मुख्यक्रमे तु अङ्गानां प्रधानप्रत्यासत्तिरिति विशेषः . मुख्यक्रमप्रवृत्तिक्रमयोर्विरोधे च मुख्यक्रमो बलीयान् . तद्यथा दर्शपूर्णमासयोः सांनाय्यधर्माः शाखाच्छेदनादयः पूर्वं प्रवर्तन्ते पश्चादाग्नेयधर्माः, प्रदानं त्वाग्नेयस्य प्रथमम् पश्चात्सांनाय्यस्य ततः स्विष्टकृदवदानं प्रयाजशेषाभिघारणं प्राणदानं वेद्यामासादनादिकं च कि प्रकृत्तिक्रमात् सांन्ताय्यस्य पूर्वं मवति? उत मुख्यक्रमादाग्नेयस्ये ति? संदेहादनियमे प्राप्ते मुख्यक्रमो बलीयानित्युच्यते . अस्मिन्हि आश्रीयमाणे अल्पीयांसः प्रथमपदार्थाः प्रधानाद्विप्रकृध्यन्ते अन्ये सर्वे संनिकृष्टा भवन्ति प्रवृत्तिक्रमे तु बहूनां विप्रकर्षः . पूर्वं तु मुख प्रवृत्तिभ्यां बलीयसा पाटक्रमेण मुख्यक्रमो बाध्यते प्राणदानादिषु पाठक्रमाभावात् प्रवृत्तिक्रमो मुख्यक्रमेण बाध्यते . अथ स्थानप्रमाणनुच्यते . साद्यस्क्रे %% इति (शतश् 22, 3, 28,) श्रूयते साहित्यं च सवनीयस्य स्थाने . तत्र किमुपाकरणादौ अनियमः? अथवाग्नीषोमीयस्य प्रथममुपाकरणम्? अथवा सवनीयस्येति? . तत्र नियमकारणाभावादनियमे प्राप्ते प्रकृतिवद्वाग्नीपोमीयस्य प्राथम्ये प्राप्ते उच्यते सवनोयस्वव प्रथममुपाकरणम् . अग्नीषोमप्रणयनानन्तरमग्नीषोमीयस्योपस्थानम् . स तेनोपस्थितोऽपि सहालभ्यवचनेन तत्स्थानाच्चलितत्वादननुष्ठितोऽत्र तु न तस्य किंचिदुसस्थापकमस्ति . सवनीयस्तु स्वस्थानादप्रचलितः सन्नाश्विनग्रहणादुपस्थितत्वात्तदनन्तरमुपाक्रियते . ततः साहित्यवचनादितरोपाकरणम् . अतः सवनोयस्यैव प्राथम्यम . इतरयोस्तु कथं क्रमः? अनिपम एव तयोरुपस्थाने विशेषाभावात् . अथवा प्रकृतिदृष्ट पौर्वापर्यमसति बाधेऽनुग्रहीतव्यमित्यग्नीषोमीयमुपाकृत्यानूबन्ध्योपाकरणमिति . तदेवं श्रुत्यथपठनस्थानमुख्यप्रवृत्तिसंज्ञानि षट प्रमाणानि क मनियमकारीण्यक्तानि तेषां परस्परविरोधे च पूर्वं--पूर्वं बलवत् उत्तरमुत्तरं च दुर्बलमिति . तदुक्तम् %<श्रुत्यर्थपठनस्थानमुख्यासत्तिप्रवृत्तिभिः . एकाख्यातगृहीतानां नियतः कर्मणां क्रमः . विरोधे पारदौर्बल्यमेतेषामपि पूर्ववदिति>% भाश् (पूर्ववत् श्रुतिलिङ्गादिवत्) क्रमस्य विनियोगसाधनता जैश् सूश् भाष्ययोर्दर्शिता यथा %% 3 . 3 . 12 सूश् अथ किमेतावन्त्येव विनियोगकारणानि? . न,--इत्य च्यते . किं च क्रमश्च देशसामान्यात्, क्रमवतामानुपूर्व्येणोपदिश्यमानानां यस्य पर्याये यं धर्ममामनति तस्य तं प्रति आकाङ्क्षा अनुमीयते, सत्यामाकाङ्क्षायामेकवाक्यभावः, तस्मात् ततो विनियोगः--इति . किमिहोदाहरणम्? किं च प्रयोजनम्? . आनुपूर्व्यवतां यागानामनुमन्त्रणेष्वाम्नातेषु उपांशुयाजस्य क्रमे %% समाम्नातः, तस्य आकाङ्क्षामुत्पाद्य तेन एकवाक्यतां यात्वा तत एव विनियोगमर्हति--इति, तथा च ऐन्द्राग्नं कर्म वियातसजातस्य अस्ति भ्रावृव्यवतः, तस्य याज्यानुवाक्यायुगलमप्याम्नायते ऐन्द्राग्नम्, %%--इत्येकम्, अपरं %%--इति . तत्र लिङ्गाद्विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्वस्य ऐन्द्राग्नास्य, उत्तरमुत्तरस्य--इति, एतत् उदाहरणम् प्रयोजनञ्च भाश् क्रमप्रकरणयोरेकत्र समवाये प्रकरणं बलीयः . क्रमसमाख्ययोस्तु क्रमो वलीययान् %<श्रुति--लिङ्ग वाक्य--प्रकरण--स्थान--समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्>% सूश् . %<श्रुतिर्द्वितीया क्षमता च लिङ्गं वाक्यं पदान्येव तु संहतानि . सा प्रक्रिया याश् कथमित्यपेक्षा स्थानं क्रमो योगबलं समाख्या>% पार्थसारथिमिश्रैर्विनियोगसाधकानां श्रुत्यादीनां लक्षणोक्त्या स्थानशब्दस्य क्रमवाचकतावगतेः . विवृतमेतत् तत्त्वबोधिन्यां यथा %% हौत्रादेर्होमकर्वृत्वं प्रतीयते . होता ऋग्वेदी अध्वर्थुर्यजुर्वेदा उद्गाता सामवेदी %% कोषात् . न च समुदाये शक्तिः प्रमाणाभावात् अतएवोक्तं भट्टपादैः %% . पाकशिष्टः पाकविशिष्टः शवरभाष्ये उदाश् यथा %% . %% . %% . अथ क्रमसमाख्ययोर्विरोधे किमुदाहरणं! किं बलवन्तरम्!--इति . पोरोडाशिकम्--इति समाख्याते काण्डे सान्नाथ्यक्रमे %<शुन्धध्वं दैवाज्याय कर्मणे>%--इति शुन्धनार्थो मन्त्रः समाम्नातः . तत्र सन्दिहते, किं समाख्यानस्य बलीयस्त्वात् पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, (मन्त्रः) उत क्रमस्य बलीयस्त्वात् सान्नाय्यपात्राणाम्?--इति . किं तावत्प्राप्तम्?--तुल्यबले एते कारणे स्याताम् . कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापि इति . %% विवृतमेतत् तत्त्वबोधिन्यां यथा स्थानप्रकरणयोर्यथा . पश्विष्टिसोसयागाबहवः परस्परनिरपेक्षेणापि प्रत्येकं फलवन्तः समप्राधान्याः . ते च मिलिता राजसूयः . तन्मध्येऽभिषेचनीयाख्यः कश्चित् सोमयागविशेषः तत्सन्निधौ अक्षदेवनादिकं श्रूयते . यथा %% जिनाति जयति . शौनःशेफं वह्वृच ब्राह्मणे आम्नातं शुनःशेफमुनिविषयमुपाख्यानमिति माधवाचार्यः . एतेन शुनः शेफमुनेश्चरित्रं पुराणप्रसिद्धमित्युदीच्यव्याख्यानं निरस्तं, वैदिके कर्मणि वैदिकोपाख्यानस्यैवोचितत्वाच्च %<शौनः शेफं शृणोतीति>% पाठकल्पनमपि कल्पनमेव माधवचार्यादिभिर्वेदज्ञैराख्यापयतीत्यस्य लिखितत्वात् . तत्र च सान्निध्यरूपस्थानबलात् अक्षदेवनादेरभिषेचनीयाङ्गत्वं लभ्यते प्रकरणात्तु सर्वयागात्मकराजसूयस्य इति कर्तव्यताकाङ्क्षया अक्षदेवनादयोविहिता इति . प्रकरणबलात् राजसूयाङ्गत्वमक्षदेवनादेः राजसूयश्च बहुयागात्मक इति तत्र सर्वेषामङ्गत्वं, सर्वाङ्गत्वञ्च राजसूयघटकीभूतसर्वयागजन्यफलशिरस्का पूर्बोपकारद्वारा सर्वोपकारकत्वम् . अत्र चाकाङ्क्षायाः कॢप्तत्वाद्वाक्यलिङ्गश्रुतिरूपत्रितयकल्पनं व्यवधानम् अभिषेचनीयस्याक्षदेवनादेराकाङ्क्षा नास्ति तस्य ज्योतिष्टोमविकृतित्वेन प्रकृतिवद्विह्नतिम्यायात् अतिदिष्टैः प्रकृतीभूत ज्योतिष्टोमाङ्गैरेवेतिकर्तव्यताकाङ्क्षानिवृत्तेरिति सन्निधिपाठबलात् आकाङ्क्षामुत्थाप्य तद्द्वारा वाक्यलिङ्ग श्रुतीनां कल्पनीयतया चतुर्भिर्व्यवहितमङ्गत्वज्ञानमिति प्रकरणाद्विलम्बेन ज्ञापकं स्थानं दुर्वकमिति . तस्वात् प्रकरणात् सर्वयागात्मकराजसूयाङ्गमक्षदेवनादिकमिति . ननु सर्वाङ्गमभिषेचनीयाङ्गमेव वा उभयथापि राजसूये तेषां कर्तव्यत्वाद्विचारोऽयमनुपयुक्त इति . न च प्रत्येकराजसूये प्रत्येकयागकाले तेषामनुष्ठानार्थं विचार इति वाच्यं तथा सति प्रत्येकाङ्गत्वेन प्रत्येकजन्यकलिकापूर्बोपकारकतया फलशिरस्कापूर्बानुपकारकत्वात् राजसूयाङ्गत्वानुपपत्तेः . न च कलिकापूर्ब द्वारैव फलशिरस्कापूर्बोपकारकत्वमिति वाच्यं तत्तदङ्गा पूर्वाणां प्रत्येकं षट्त्वस्य तोषाञ्च षट्कलिकापूर्बं प्रतिकारणत्वस्य कल्पनायां महागौरवात् . तस्माद्राजसूयाङ्गत्वेनाक्षदेवनादीनां सकृदेनुष्ठानं तत्तदङ्गापूर्बद्वारा फल शिरस्कापूर्वोपकारकत्वं लाघवादितिचेत् सत्यं अक्षदेवनादीनाभभिषेचनीयाङ्गत्वे यत्र प्रधानतया स्वतन्त्रेणाभिषेचनीयानुष्ठानं तत्राप्यक्षदेवनादिकरणापत्तेर्वारणार्थं विचारारम्भात् . अतएवाकाङ्क्षायाः कल्प्यत्वं स्थानप्राप्तौ दोष इति सङ्गच्छते अन्यथा राजसूयाङ्गत्वेना भिषेचनीयेऽपि तस्याः क्लप्तत्वात् . एवञ्चाभिषेचनीय सन्निधौ पाठस्तत्काले कर्तव्यताज्ञापनार्थमिति ध्येयम् . स्थानसमाख्ययोर्यथा . बहुमन्त्रानुक्त्वा %% इत्युक्तं पुरोडाशमन्त्रकाण्डे च %<शुन्धध्वं दैवाज्याय कर्मणे देवयाज्ययै>% इति मन्त्रः पठितः तत्र च शुन्धध्वमिति मन्त्रलिङ्गात् पात्रशोधने मन्त्रस्य विनियोग प्रतीयते स च पुरोडाशस्येदं पौरीडाशिकमिति प्रकृति प्रत्ययार्थरूपसमाख्याबलात् पुरोडाशकाण्डोक्तानामुच्छृङ्खलयज्ञादीनामपि कृत्स्न पुरोडाशपात्रशोधने प्रतीयते अथ च सान्नाय्यहोससन्निधाने मन्त्रः श्रूयते यथा %% शुन्धध्वं दैवाज्याय कर्मणे देवयाज्यायै सान्नाय्येन जुहोति इत्यादिदध्योदनरूपसन्निधानपाठात् स्थानबलात् सान्नाय्यपात्रशोधनाङ्गत्वम् . तथाहि पौरोडाशिकमित्यत्र प्रकृत्या पुरोडाश उच्यते तद्धितेन च मन्त्रादिकलापरूपं काण्डमुच्यते तद्धितवाच्यकाण्डपदार्थमन्त्रादेः पुरोडाशसम्बन्धित्व तु न कस्यापि पदस्यार्थः, किन्तु समभिव्याहारलभ्यम् . तदुक्तम् %% . तथा च पौरडाशिकपदस्य तन्ममन्त्रसान्निध्यं विना तद्धितवाच्यकाण्डपदार्थे मन्त्रे पुरोडाशसम्बान्धत्व न लभ्यतं समाख्यान्यथानुपपत्त्या पौरोडाशिकपदस्य मन्त्रसान्निध्यं कल्पनीयमन्यथा समाख्याया अकिञ्चित्करत्वम् . सांनाय्यहोमस्यापि पुरोडाशकाण्डपातितया तत्सम्बन्धेऽपि समाख्यासम्भवाच्चेति सान्नाय्येन मन्त्रस्य सान्निध्यं कल्प्यमिति प्रकरणादिकल्पनाचतुष्टयमात्रव्यवहितमिति सिद्धं समाख्यातः स्थानं बलवदिति . तदुक्तम् . %% . स्थानसमाख्ययोर्विरोधे पार्थसारथिमिश्रमाधवाचांर्यदेवनाथप्रभृतिभिरेवं व्याख्यातम् . पौर्वापर्यरूपक्रमोद्विविधः कालिकोदैशिकश्च तत्र वैदिककर्मानुष्ठाने श्रुत्यादिभिः यः क्रमोनियमितः स सर्वोऽपि कालिकः . दैशिकस्तु %% एव इत्यादौ राशिचक्रपूर्वापरदेशस्थितत्वात्तेषां दैशिकक्रमवत्त्वम् . %% कुमाश् इत्यत्रापि दैशिकक्रमः . क्वचित् उपदेशक्रमेण पदार्थानां क्रमवत्त्वम् यथा %% याश् स्मृश् . अत्र ब्राह्मणादीनां वर्णानां चतुर्णां क्रमेणोपदेशात् तत्क्रमेण ब्राह्मणादीनाम् क्रमिकत्वम् . एवं %% मनुवाक्ये %% इत्यमरवाक्येच उपदेशक्रमात् क्रमवत्त्वम् . गर्भाधानादीनां संस्काराणासपदेशक्रमेणैव क्रमिकत्वम् क्वचित् पदार्थगतोत् पत्त्यादिक्रमेणापि पदार्थक्रमोऽभि धीयते इत्याद्यूह्यम् . सं एवम् लक्षक्रमव्यङ्ग्य असंलक्ष्यक्रमव्यङ्ग्य इत्यादावपि तथात्वम् . अत्र क्रमणे %% भाश् वश् 1187 श्लोश् . %% नैषश् . पादे %% इत्युपक्रमे %% भागश् 8 . 19 . 19 . बलिं प्रतिवामनोक्तिः . %% तत्रैव 26 श्लो बलिं प्रति शुक्रोक्तिः . सामर्थ्ये %% भट्टिः क्रमं सामर्थ्यं बबन्ध चकार क्रमितं क्रमं यत्सामर्थ्यं तच्चकारेत्यर्थः जयमश् . सानथ्यहतुव्यापारविशेष एव क्रमशब्दार्थ इति तु न्याय्यम् . अतएव न क्रमः सज्जीकृत आसीत् %% %% %% इति च पञ्चतश् तत्परतैव . परिपाट्याम् %% रघुः %% रघुः . नेत्रक्रमेणांशुपरिपाट्या मल्लिश् . आनुपूर्व्ये %% %% रघुः . आनुपूर्बी च वस्तुभेदात् भिन्ना तत्र शब्दस्यानुपूर्वी अव्यवहितोत्तरोच्चार्यमाणत्वम् इतरस्य तु अव्यवहितो त्तरकालवर्तित्वम् यथा प्रथमं शैशवं ततोयौवनं ततो जरेति वयोविशेषाणां, विद्यानान्तु वेदपूर्बकत्वमितरविद्यानां तथात्वात् . एवं पदार्थगतानुपूर्व्यविशेषः यथायथमूह्यः . सच अयुगपद्भावः . %% सर्वश् सश् बौश् दश् . %% दायभागः . अनुष्ठाने . %% माघः %% मल्लिश् . 10 विन्यासे %% रघुः . %% मल्लिश् . 11 पङ्के च नश् क्रमः शक्तौ परीपाट्यां क्रमं चरणपङ्कयोरितिविश्वोक्तेः पादे क्लीवतापि . ## त्रिश् क्रमं वेदपाठभेदमधीते वेद वा क्रमाश् वुन् . 1 वेदपाठविशेषरूपक्रमाध्यायिनि 2 तद्वेत्तरि च . ## पुश् नृपभेदे %% भाश् सश् 4 अश् . ## स्त्री ग्रहाणां स्पष्टाधिकारे सिश् शिश् उक्ते घतुर्विंशत्यर्धजीवाभेदे तन्मानं तत्रोक्तं यथा %% मूश् %% प्रमिताश् . 24 क्रमज्याङ्काश्च यथा 225 . 449 . 671 . 890 . 1105 . 1315 . 1520 . 1719 . 1910 . 2093 . 2267 . 2431 . 2585 . 2728 . 2859 . 2977 . 3084 . 3177 . 3256 . 3321 . 3372 . 3409 . 3431 . 3438 . तासां तथामानं समर्थितं सूश् सिश् रङ्गनाथाभ्यां यथा %% सूश् सिश् . ekarà÷ikalànàmaùñàda÷a÷atànàmaùñamoü'÷astattvà÷vimitaþ 225 प्रथममाद्यं ज्यार्धं सम्पूर्णजीवार्धपिण्डकः कथ्यते तदभिज्ञैः . ततः प्रथमज्यार्धात् तेन प्रथमज्यार्धेन भक्ताल्लब्धेन हीनमन्यस्याप्रसङ्गात् प्रथमज्यार्धमनेन युक्तं तत् प्रथमज्यार्धं द्वितीयकं ज्यार्धं भवति द्विगुणप्रथममेकोनम् . तृतीयादीनामानयनार्थमुक्तप्रकारमतिदिशति आद्येनेति . प्रथमज्यार्धपिण्डेन . एवमुक्तरीत्या क्रमात् सिद्धपिण्डान् भक्त्वा लब्धैरूनमाद्यं खण्डमनेन युताः खण्डका असिद्धाव्यवहितसिद्धज्यार्धपिण्डा असिद्धपिण्डा भवन्ति . यथा प्रथमखण्डं 225 प्रथमभक्तं फलं 1 तेन हीमं खण्डं 224 तेन युक्तं द्वितीयखण्डं 449 . तच्च प्रथमभक्तं फलम् 2 अर्धाधिकावयवस्यैकाधिकत्वेन ग्रहणस्य साम्प्रदायिकत्वात् . फलैक्येन 3 रीनं प्रथमम् 222 अनेन द्वितीयखण्डो 449 युतस्तृतीयम् 671 . एवमिदं प्रथमखण्डभक्तं फलम् 3 अनेन पूर्वफलैक्येन 3 युतं जातं सर्वफलैक्यम् 6 अनेन प्रथमं खण्डं हीनम् 219 अनेन तृतीय 671 युतं चतुर्थम् 890 . एवमिदं प्रथमखण्डभक्तं फलं 4 पूर्वलब्धैक्येन 5 रीनं प्रथमखण्डरूपं 219 ज्यान्तररूपखण्डकमतेन 4 हीनं 215 चतुर्थ 890 युतं पञ्चमं 1105 एवमग्रेऽपि . अथोक्तरोत्याऽसङ्ख्यखण्डानां सम्भवात् खण्डनियममाह स्युरिति . एवं चतुर्वंशत्सङ्ख्याका ज्यार्धपिण्डाः कार्या न तदधिकाः . %% इति ब्रह्मसिद्धान्तोक्तस्थलेऽर्धाधिकावयवस्यैकाधिकत्वेन न ग्रहणम् इतिध्येयम् . गणितस्याविकृतत्वात् सिद्धाः पिण्डाः कथं नोक्ताः? इत्यत आह क्रमादिति . अमी सिद्धाः पिण्डाः क्रमात् समनन्तरमेवोच्यन्ते . अत्रोपपत्तिः . समायां भूमौ वृत्तं भगणकलाङ्कितं तिर्यगूर्ध्वाधरव्यासमितरेखाभ्यां चतुर्भागं कार्यं तत्रोर्ध्वरेखासक्तपरिधिप्रदेशादुभयत्र समविभागं विगणय तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितसम्पूर्णचापस्य सम्पूर्णज्या . अत्र गणिते ऊर्ध्वरेखातो ऽर्धज्याया एव प्रयोजनात् तदर्घचापस्यज्यार्धमर्धज्या . एवं वृत्तचतुर्थांश ऊर्ध्वरेखातोऽभीष्टांशानां चापार्धाकाराणामर्धज्या अमीष्टा गण्याः . तत्र भगवता स्वेच्छया वृत्तचतुर्धांशे त्रिराशिमिते चतुर्विंशज्ज्याः कल्पितास्तज्ज्ञानं तु वृत्ते चक्रकलानामङ्कितत्वात् तत्परिधिव्यासार्धं त्रिराशिज्यान्तिमा 3438 . यदा भनन्दाग्निमितपरिधौ 3927 खवाणसूर्य 1250 मितो व्यासस्तदा चक्रकलापरिधौ क इत्यनुपातेन व्यासानयनम् . यथा चक्रकलाः 21600 खवाणसूर्य 1250 पुणाः 27000000 भनन्दाग्नि 3927 भक्ता व्यासः 6876 एतदर्धमन्तिमा ज्या 3438 . अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवता कोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्यवस्थानं न स्यादिति मत्वा तद्भागस्यज्या तत्तुल्यैवेत्युक्तम् . %% इति शाकल्योक्तेः प्रथमज्या चक्रकलाद्वादशांशरूपैकराशिकलानामष्टमोऽंशस्तत्त्वाश्विमितः 225 एतन्मितमेव प्रथमचापमत एतदन्तरेणाभीष्टा ज्याश्चतुर्वंशत् . अथ चतुर्विंशति जीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथोत्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्ज्यान्तररूपखण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयोविंशतिचतुर्विंशतिज्यानामन्तरयोरन्तरमिदं परमं खण्डान्तरं सूक्ष्मज्योत्पत्तिप्रकारेणावगतं 15 . 16 . 48 . अथ यदि त्रिज्ययेदं खण्डकान्तरं तदा प्रथमज्यया किमित्य नुपातेन फलप्रमाणयोः फलेनापवर्त्य प्रमाणस्थाने तत्त्वाश्विनोऽनेन भक्तः प्रथमर्ज्या फलं पूर्वद्वितीयखण्डयोरन्तरम् . अनेन पूर्बखण्डं हीनं द्वितीयं खण्डं भवति . तत्र पूर्बखण्डं प्रथमज्यातुल्यमेव . द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या . एवमस्यास्तत्वाश्विभागलन्धं द्वितीयतृतीयखण्डकयोरन्तरमनेन द्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्या युता तृतीयज्या . एवं चतुर्थ्याद्याः . तत्र पूर्बमर्धाभ्यधिकग्रहणेनोत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्धाभ्यधिकावयवस्यैकाधिकत्वेन ग्रहणम् इत्युपपन्नं श्लोकद्वयम् रङ्गश् . उत्क्रमज्याङ्कास्तु ज्याशब्दे वक्ष्यन्ते ## पुश् क्रामत्यनेन करणे ल्युट् . 1 चरणे हेमश् . 2 यदुवंश्ये नृपभेदे %% हरिवंश् 38 अश् . भावे ल्युट् . 3 पादन्यासे नश् . %% भागश् 8, 10, 21, %% नैषश् . ## स्त्री ऋग्वेदशब्दे 1 11 पृश् दर्शिते वेदपाठप्रकारभेदे . ## पुश् ऋग्वेदशब्दे 1411 पृश् दर्शिते वेदपाठप्रकारभेदे ## पुश् संक्षिप्तसारव्यारणकारके विद्वद्भेदे %% संक्षिप्रसारव्याश् . ## पुश् ऋग्वेदशब्दे 1411 पृश् दर्शिते क्रमपारः क्रमपदः क्रमजटा क्रमदण्डकश्चेति चतुष्पारायणमित्युक्ते वेदपाठप्रकारभेदे . ## पुश् ऋग्वेदशब्दे 1411 पृश् दर्शिते वेदपाठप्रकारभेदे ## पुश् क्रमेण पूरयति वीजम् पूरि--ण्वुल् . वकवृक्षे राजनिश् तस्य पुष्पवृन्ते क्रमेण वीजपूरकत्वात्तथात्वम् . ## अव्यश् कारकार्थवृत्तेः क्रमात् + वोप्सायां शस् . क्रमं क्रमम्, क्रमेण क्रमेणेत्यादिकेऽर्थे %% मनुः . ## पुश् श्रीकृष्णतर्कालङ्कारकृते दायाधिकारिक्रम ज्ञापके ग्रन्थभेदे . ## पुश् अनुष्ठानज्ञानज्ञापके ग्रन्थभेदे . ## त्रिश् क्रमेणागतः . 1 कुलादिपरम्परया आगते %% मनुः %% व्यवश् तश् नारदः . 2 पित्रादिक्रमेण प्राप्ते च %<आगमोऽभ्यधिको भोगाद्विना पूर्बक्रमागतात्>% स्मृतिः . क्रमायातादयोऽप्यत्र ## पुश् वेत्त्यधीते वेत्यर्थे वुन् प्रत्ययप्रकृतिभूते पाश् उक्ते शब्दगणभेदे स च गणः %% ## पुश् क्रम--इन् . कृमिपदार्थे . द्विरूपकोश् %<आमाटोपापचीश्लेष्मशूलक्रमिविकारिणाम्>% सुश्रु0 ## त्रिश् क्रमादागतः ठन् . कुलक्रमागते . %<आप्तैरलुब्धैः क्रमिकैस्ते च (कर्मन्ताः) कच्चिदनुष्ठिताः>% भाश् sa05 अश् . क्रमोविद्यतेऽस्य ठन् . 2 क्रमवर्तिनि . %% शब्दशश् pra0 ## नश् क्रमौ कण्टकमिव तन्नाशकत्वात् . विडङ्गे 2 चित्राङ्गे (चिता) 3 udumbare ca medi0 @<[Page 2305a]>@ ## नश् क्रमिं हन्ति हन--ट 1 विडङ्गे रत्नमाश् . 2 कृमिनाशकमात्रे त्रिश् स्त्रियां ङीप् . ## नश् क्रमिभ्योजायते जन--ड 1 अगुरुचन्दने अमरः 2 लाक्षायां स्त्री रत्नमाला0 ## पुश् क्रमेः शत्रुरिव . विडङ्गे रत्नमाला ## पुश् क्रम उन् . गुवाके द्विरूपकोषः ## पुश् क्रम--उन् संज्ञायां कन् . 1 पट्टिकालोध्रे 2 गुवाक वृक्षे 3 ब्रह्मदारुवृक्षे च अमरः 4 भद्रमुस्तके 5 कार्पासिकाफले नश् मेदिश् अयं सालसादिगणे सुश्रुते उक्तः सालसाराजकर्णखदिरकदरकालस्कन्दक्रमुकेत्याद्युक्रमे %% सुश्रुश् तद्गुणा उक्ता %<आस्वादितार्द्रकमुकाः समुद्रात्>% माघः गौराश् ङीष् . 6 गुवाके स्त्री शब्दरत्नमाला ## त्रिश् 5 तश् . क्रमात् वेदपाठप्रकारभेदात् भिन्ने . ततः उक्थाश् तद्वेत्त्यरधीते वा ठक् . क्रामेतरक तद्वेत्तरि तदध्येतरि च tri0 ## पुंस्त्रीश् क्रामति क्रम--विच् एलति अच् कर्मश् . उष्ट्रे स्वार्थे क . तत्रार्थे . उभयत्र जातित्वात् ङीष् . ## पुश् क्री--भावे अच् . पणपूरणादिमूल्यदानेन विक्रेतुः स्वत्वापनयनेन स्वत्वापादनव्यापारे (केना) . प्रतिरूपद्रव्यदानेन तथाचरणे तु न क्रयव्यवहारः इत्यतः द्रव्यपदमनूक्त्वा पणपूरणेत्युक्तम् . क्रयस्य स्वत्वहेतुत्वञ्च पूर्बस्वामिस्वत्वनाशादेव भवति सति तत्स्वत्वे सजातीयस्वत्वं प्रति संजातीयस्वत्वस्य प्रतिबन्धकत्वेन क्रेतुः खतोत्पत्त्य भावात् अतोमूल्यदानेन तत्स्वत्वापाकरणम् . तस्य च स्वत्वहेतुत्वम् %% स्मृतेः %% गोतम स्मरणाच्च . क्रयादिरूपागमसहितभोगस्यैव स्वत्वे प्रामाण्यं वीरमिश् व्यवस्थापितं यथा %% . विद्यया प्रातग्रहादिकप्रयोजिकया, खत्वोपाथःक्रयःप्रसिद्धः बन्धो बन्धकं सोपाधिकस्वत्वहेतुनष्टावधौ चात्यन्तिकस्वत्वहेतुस्तदप्युत्तरत्र विवेचनीयम् . क्रयबन्धेनेति समाहारद्वन्द्व एकत्वम् . शौर्यागतं युद्धार्जितम् . भार्यागतं विवाहकाले प्राप्तम् . अत्वयागतं पि त्रादिक्रमोपात्तम् . अप्रजस्य सपिण्डस्यांशं रिक्थहरान्तराभावे पिण्डदानाद्यधिकारितया प्राप्तम् . पित्र्येत्यादिना प्रागुक्तानेव सप्तस्थावरागमोपायाननूद्य तत्र भोगस्य प्रामाण्यं विधीयते . तत्र प्रवेदनं विवाहः . स एव %% . मूल्यं दास्यामीति मियमं कृत्वाऽपि ग्रहणादपि क्रयसिद्धिः यथाह विवादचिश् कात्याश् %% अत्र विषये लेख्यपत्रकरणमाह वृहस्पतिः %% . तस्यानुशयकालश्च अनुशय शब्देदर्शितः . वैदिककर्माङ्गपरिक्रयादौ प्रायेण यजमानस्यैवाधिकारः यथाह क्रयाधिकरणे जैश् सूश् bhà0 %% 3 . 8 . 1 सूश् . अस्ति परिक्रयः ज्योतिष्टोमे %% . तत्र सन्देहः किम् अध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिना? इति . किं प्राप्तम्? समाख्यानात् अध्वर्युणा, इति प्राप्ते ब्रूमः,--%% कस्मात्? कर्मणः तदर्थत्वात्, फलकामो हि यजमानः यश्च फलकामः, तेन स्वयं कर्तव्यम्, स यदि परिक्रीणीते, ततः स्वयं सर्वं करोति इति गम्यते, अथ न परिक्रीणीते, न सर्वं कुर्यात् . तस्मात् स्वामी परिक्रीणीते इति शवरभाष्यम् %% 2 så0 %% . यत्र बचनं भवति, तत्र बचनप्रामाण्यात् भबति परिक्रयः,--%%--इति>% भाश् . सोमादिक्रयस्य द्रव्यसाध्यतया स्त्रीणां पित्रा विक्रीतत्वात् स्वामिना च क्रीतत्वात् द्रव्यस्वामित्वाभावे यज्ञाधिकारित्वं नास्तीत्याशङ्कायां सहपत्याऽधिकार इत्येतत् जैश् 6 . 1 . 10 सूत्रादौ भाष्येच व्यवस्थापितं यथा %% 10 सूश् (på0) पुंसां तु स्यात् अधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्त, च एतत् कर्म %%--इत्येवमादि . कथम्? अद्रव्यत्वं स्त्रीणां क्रयविक्रयाभ्यां क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्रा च--क्रीयन्ते, विक्रीतत्वाच्च पितृधनानामनीशिन्यः क्रीतत्वाच्च भर्तृधनानाम् . विक्रयो हि श्रूयते, शतमधिरथं दुहितृमते दद्यात्, %<आर्षे गोमिथुनम्>%--इति च . न च, एतत् दृष्टार्थे--सति आनमनेऽदृष्टार्थं भवितुमर्हति . एवं द्रव्यैः समान योगित्वं स्त्रीणाम् भाश् %% 11 så0 या पत्या क्रीता सती %% bhà0 %% 12 såø (àø ni0) %<आह, यदनया भक्तोपसर्पणेन वा कर्तनेन वा धनम् उपार्जितं, तेन यक्ष्यते,--इति . उच्यते,--तदप्यस्वा न स्वं, यदा हि सा अन्यस्य स्वभूता, तदा यत् तदीयं, तदपि नस्यैव . अपिच, स्वामिनस्तया कर्म कर्तव्यं न तं परित्यज्य स्वकर्मार्हति कर्तुम् . यत् तया अन्येन प्रकारेण उपार्ज्यते, तत् पत्युरेब स्वं भवितुमर्हति--इति . एवं च स्मरति, %% इति>% bhà0 %% (13 सूश् si0) तुशब्दःपक्षं व्यावर्तयति . न च एतदस्ति,--निर्धना स्त्री--इति, द्रव्यवनी हि सा, फलोत्साहाविशेषात्, स्मृतिप्रमाण्यात् अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात् फलार्थिन्या यष्टव्यम्, यदि स्मृतिमनुरुध्यमाना परवशा निर्धना च स्यात्, %% bhà0 %% 14 så0 अर्थेन च अस्याः समवेतत्रं भवति, एवं दानकाले संवादः क्रियते,--%%इति स्मर्यमाणमपि निर्धनत्वम् अन्याय्यमेव, श्रुतिविरोधात् . तस्मात् अस्वातन्त्र्यम् अनेन प्रकारेण उच्यते, संव्यवहारप्रसिद्ध्यर्थम्>% bhà0 %% 15 såø . (àø ni0) यत्तुक्रयः श्रूयते,--धर्ममात्रं तु तत्, नासौ क्रयः--इति, क्रयो हि उच्चनीचपण्यपणो भवति . नियतं त्विदं दानं शतमधिरथं, शोभनाम् अशोभनाञ्च कन्यां प्रति . स्मार्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते . तस्मात् अविक्रयोऽयम्--इति bhà0 %% 16 सूश् पत्नी वै पारिणय्यस्य ईष्टे--पत्यैव गतमनुमतं क्रियते . तथा %% भाश् . %% 17 सूश् स्ववन्तावुभावपि दम्पती--इत्येवं तावत् स्थितम् . तत्र सन्देहः,--किं पृथक् पत्नी यजेत, पृथक् यजमानः उतसम्भूय यजेयाताम्! --इति . किं प्राप्तम्?--पृथक्त्वेन . कुतः? . एकवचनस्य विवक्षितत्यात्, उपादेयत्वेन कर्ता %%--इति श्रूयते तस्मात् एकवचनं विवक्ष्यते,--यथा न द्वौ पुरुषौ सम्भूय यजेयाताम्, तथा अत्रापि द्रष्टव्यम् . एवं प्राप्ते व्रूमः,--स्ववतोस्तु वचनात्तयोः सहक्रिया एवं स्मरन्ति,--%%--इति, तथा %%--इत्युच्यते,--स्मृतिवचनेन श्रुतिवचनं युक्तं बाधितुम् . न--इति व्रूमः,--इह किञ्चित् कर्म, स्त्रीपुंसवर्तृकमेव, यथा दर्शपूर्णमासौ--ज्योतिष्टोमः--इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन च ऋतज्येन होम उच्यते, तत्र अन्यतराभावे वैगुण्यम् . ननु पुंसो यजमानस्य यजमानावेक्षितमाज्यं, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यति--इति . न--इति आह,--नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात्, आज्यसंस्कारश्च अयं, गुणभूतौ ईक्षितारौ, तत्र अन्यतरापाये नियतं वैगुण्यं, सर्वाङ्गोप संहारी च प्रयोगवचनः . तत्र एतत् स्यात्,--स्त्रीयजमाना पुमांसं परक्रेष्यात आज्यस्य ईक्षितारं पुमांश्च स्त्रियन्त्ववेक्षित्रीम्--इति . तच्च न, पत्नीति हि यज्ञस्य स्वामिनी इत्युच्यते, न क्रीता पत्नी--इति सम्बन्धि शब्दोऽयं यजमानः--इति च स्वामी, क्रीतः . तस्मात् स्त्रीपुंसयोरेकम् एवञ्जातीयकं कर्म--इति . %%--इति प्राप्ते इदम् उच्यते,--यस्त्वया कश्चित् धर्मः कयाचित् सह कर्तव्यः, sã'nayà सह-- इति, तेन न श्रुतिविरोधः स्मृतेः--इति गम्यते . अथ यदुक्तं,--केबलस्य पुंसोऽधिकारः केवलायाश्च स्त्रियाः, यजेतं--इत्येकवचनस्य विवक्षितत्वात्--इति, तत् परिहर्तव्यम् . इदं तावदयं प्रष्टव्यः--%%--इत्येकवचने विवक्षिते, षोडशभिरृत्विग्भिः सहयागो भवति इत्येवम् उच्यते, प्रतिकारकं क्रियाभेदः, याजमानानेव पदार्थान् परिक्रयादीन् कुर्वन् %% इत्युच्यते यजमानः, आध्वर्यवानेव कुर्वन् अध्वर्युर्यजति--इत्येवम् उच्यते, यथा सम्भरणमेव कुर्वती स्थाली पक्तिं करोति-- इत्युच्यते, यस्य च कारकस्य य आत्मीयोव्यापारः, स एकवचने विवक्षिते एकेन कर्तव्यो भवति--इति . एवं चेत् यावान् व्यापारो यजमानस्य, स तावान् न सम्भूय कर्तव्यः, एकेनैको याजमानेऽपरेणापरः . द्वादशे वा शते एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशत्--इति . इह तु पत्नीव्यापारः अन्थ एव, न तत्र पत्नी प्रवर्तमाना यजमानस्य एकत्वं विहन्ति, यथा अध्वर्युराध्वर्यवेषु प्रवर्तमानः . अवश्यं च सह पत्न्या यष्टव्यं, मध्यगं हि इदं दम्पत्योर्धनं तत्र यागोऽवश्यं सह पन्न्या कर्तव्यः, इतरथा अन्यतरानिच्छयां त्याग एव न संवर्तेत, तथाहि द्वितीयया पत्न्या विना त्यागौनैवावकल्पते, यस्य द्वितीया पत्न्यस्ति, तत्र क्रत्वर्थान् एका करिष्यति . कर्ष्टसंस्कारार्थेषु नैव दोषः, सम्भवन्ति हि तानि सर्वत्र--इति>% bhà0 %% 18 सूश् . %%--इति . यदि स्त्रीपुंसायेकब, योक्त्रस्य मेखलायाश्च विभागो वाक्यात् गम्यते, मियुनसम्भषश्च, तदेतत् स्त्रीपुंससाधनके कर्मण्युपपद्यते, न अन्यथा bhà0 %% 19 सूश् %% भाश् %% 20 så0 %% bhà0 %% 21 så0 %% इति दम्पत्योः फलं दर्शयति . तस्मात् अप्युभावधिकृतौ--इति सिद्धम् शवरभाष्यम् . %<शूद्रानीपैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः>% स्मृतिः . क्रयनक्षपाणि मुश् चिश् पीश् धाश् वर्धितानि यथा . %% मुश् चिश् . अथ क्रयविक्रयनक्षत्रेषु परस्परनिषेधं वदन्क्रयविक्रयनक्षत्राण्यनुष्टभाह क्रयर्क्षेइति . क्रयनक्षत्रे विक्रयो न कार्यः, तथा विक्रयर्क्षे क्रयोऽपि न कार्यः, नन्विदमयुक्तं विक्रयोनाम मौल्यं गृहीत्वा वस्तुदानं क्रयोनाम मौल्यं दत्त्वा स्वग्रहणं यदा येन क्रयः कर्तव्यः तदान्येग विक्रयोऽपि कर्तव्यस्तत्र क्रयविक्रयनक्षत्राणां महाभेदादुभयविधमुहूर्तानुपपत्तिः उच्यते विक्रेत्रा यदा मुहूर्तोविक्रयार्थं गृह्यते तदा क्रयिणोऽनुज्ञां लब्ध्वा यावदिष्टं वस्तु स्वगृहात्पृथक् क्रियते, तत्कर्भ विक्रयशब्दवाच्यं यदा तु क्रयिणा क्रयमुहूर्तंप्राप्यते तदा विक्रेत्रेमूल्यद्रव्यंदत्त्वा पृथक् कृतविक्रेतृवस्त गृह्यते तर्त्कमक्र यशब्दवाच्यमिति मत्वात्र समाधिः . अथवा क्रयिविक्रेत्रोरन्यतरस्य कदाचित्मुहूर्तसम्भवोदुयोवनावश्यकत्वे . आवश्यकत्वे तु मुहूर्तगवेषणायां कालविल म्बनिष्पत्तावन्येन तृतीयेन मुहूर्तविचारमनङ्गीकृत्य समवस्तुप्राप्त्या वस्तुग्रहणसिद्धिसम्भवात् तदा विव्रेतुरेव मुहूर्तविचारः . एवं च क्रेतुरप्यवश्यविक्रेतव्यस्य वस्तुतो यदा गृहीता सम्भवेतदैव मुक्षूर्तमनालोच्य वस्तुदानमावश्यकम् मुहूर्तविचारतः कालविलम्बे तावद्रव्यपाप्यनुपपत्तेः . तदा तु क्रयण एव मुहूर्तविचारः . मन्वेनमपि क्रयविक्रयनक्षत्राणां पार्थक्येनाभिधानात्तयोः परस्परगतनिषेधो न युज्यते यथा राजदर्शन विहितनक्षत्रेभ्योऽन्यनक्षत्रेषु राजदर्शनं निषिद्धमित्यर्थाद्गम्यते, सर्वं %% न्यायात् उच्यते . क्रयनक्षत्रे क्रयः कार्य इत्युक्तेः बिक्रयस्य स्वतन्त्र कर्मत्वात् तत्र क्रयर्क्षेनिषेधाभावः एवं विक्रयर्क्षेष्वपि क्रयनिषेधाभावः तत्र निषेधे सत्यन्यनक्षत्राणां मध्यमत्वावगतेः कदाचित् क्रयनक्षत्राणां मध्यमत्वमङ्गीकृत्य विक्रयस्य विहितमुहूर्तानुपलब्धौ तत्र मुहूर्तोमध्यमोऽपिग्राह्यस्तदथेमपि वाचनिकस्तन्निषेधः अतः . क्रयविक्रयन क्षत्रेभ्योभिन्ननक्षत्रेषु क्रयविक्रयौ मध्यमावित्य नुमिमः निषेधस्य वाचनिकत्वमुक्तं दीपिकायाम् %% इति अथ क्रयमुहूर्त उच्यते . तत्र पौष्णंरेवती अम्बुपः शततारका अश्विनी वातः स्वाती श्रवणः चित्रा एतानि भानिक्रये शुभानि विक्रये निषिद्धानि च सम्मतिरत्रोक्तैव . ## नश् क्री--भावे ल्युठ् . क्रये %% कात्याश् श्रौश् 10, 9, 30, क्रयणप्रभृति (सोम) क्रयणादा रभ्य कर्कः . क्रयणस्येदम् छ . क्रयणीय क्रयणसम्बन्धिदिने . %% कात्याश् श्रौश् 16, 6, 23, आदौ कयणीयस्याह्नः संश् व्याश् . ## पुश् क्रवे नियमः . क्रेष्टविक्रेत्रोर्नियमभेदे . स च नियमः %% ऋश् 4, 24, 9, भाष्ये दर्शितो यथाअत्र ऋग्द्वेये संप्रदायविद्भिः पूर्वाचार्यैः केचित् श्लोकाः पठ्यन्ते taeva likhyante . %% %% çø 4, 24, 10, %% bhàø . %% . %% mahàø निश् ta0 ## नश् 6 तश् . गृहं क्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरा न्वितम् . पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते वृहस्पत्युक्तलक्षणे क्रयसूचकपत्रे (कवाला) . ## पुश् द्विश् वश् . द्वन्द्वः 1 क्रये विक्रये च . %<आगम निर्गमस्थानं तथा वृद्धिक्षयावुभौ . विचार्य सर्वपण्यनां कारयेत् क्रयविक्रयौ . पञ्चरात्रे पद्मरात्रे पक्षे पक्षेऽथवा गते . कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः>% मनुः . %<आगमनियमोपयोगादेः पण्यानामनियतत्वात् अस्थिरार्घाणां पञ्चरात्रे पञ्चरात्रे गते, स्थिरतरार्वाणां पक्षे पक्षे गते बणिजामर्घविदां प्रत्यक्षं नृपतिराप्तपुरुषेण व्यबस्थां (मूल्यस्य) कुर्यात्>% कुल्लूश् . %% मनुः . क्रयसहितोविक्रयः शाश् तश् . 2 क्रयसहितविक्रये . %% भाश् वश् 149 अश् . 3 तद्युक्ते बाणिज्ये %<ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् . न कुर्याद्गुरुणा सार्धं शिष्योभूत्वा कथञ्चन>% तन्त्रसाश् . ## पुश् क्रये विक्रये चानुशयः पश्चात्तापः . मनूक्ते अष्ठादविवादान्तर्गते विवादभेदे . स च द्विविधः क्रीतानुशयो विक्रीतानुशयश्च . अनुशयशब्दे 186 पृष्ठे तद्विवृतिः दृश्या . अधिकं कीतानुशमशब्दे वक्ष्यते . @<[Page 2309a]>@ ## puø क्रयविक्रयाभ्यां जीवति ठत् . बणिग्जने %% पाश् क्रयविक्रयग्रहणं व्यस्तसमस्त विषयम् तेन व्यस्तादपि ठन् . क्रयिक विक्रयिक तेन जीविनि त्रिश् . ## नश् कपिशीर्ष + पृषोश् . कपिशीर्षे त्रिकाश् . ## क्रयसहितः अक्रयः शाकश् स्वार्थे क अतैत्त्वम् . क्रये अक्रये च . ## पुश् क्रयस्य क्रयार्थमारोहत्यत्र आ + रुह आधारे घञ् चतुर्यर्थे 6 तश् . हट्टे (हाट) हाराश् . ## त्रिश् क्रयेण जीवति क्रयात् व्य तादपि ठन् . बणिग्जने %% माघः क्रय + प्रयोजममस्त्यस्य ठन् . 2 क्रेतरि %% भाश् आनुश् 115 a0 ## त्रिश् क्रयाय क्रोतारः क्रणीयुरितिबुद्ध्या प्रसारितम् क्रा--यत् %% पाश् निश् . क्रयनिमित्तं हट्टे प्रसारिते द्रव्ये %% शतश् व्राश् 3, 3, 3, 1, ## त्रिश् क्रुङ--शब्दे lyu . 1 stutikartari %% çø 5, 44, 9, %% bhàø भावे ल्युट् . 2 शब्दकरणे na0 ## त्रिश् क्रु--बाश् इष्णुच् . क्रव्यादे राक्षसादौ %% ऋश् 1, 87, 4, ## नश् क्लब--इसुन्लस्यरः . मांसे क्रव्ये . %% ऋश् 1, 062, 9, 12, %% bhà0 ## नश् क्लव--यत् लस्य रः . आममांसे अमरः . %% मालतीश् . %% भागश् 4, 18, 23, . मांसभेदास्तद्गुणाश्च सुश्रुते उक्ता यथा %% . @<[Page 2311b]>@ ## puø kravyasya क्रव्यार्थ घात्यतेऽसौ हन--स्वार्थे णिच्--कर्मणि ल्युट् चतुर्थ्यर्थे 6 तश् . 1 मृगमात्रे शब्दचश् . क्रव्यार्थं घातयन्ति घाति--ल्यु . मांसार्थघातके रुरुरूपे मृगभेदे %% भागश् 5 . 26 . 15 तस्य तथात्वोक्तेः %% श्रीधरः ## पुश् क्रव्यं भुङ्क्ते भुज--क्विन् . 1 क्व्यादे राक्षसे 2 क्रव्यादे रुरुरूपे मृगभेदे च %% सुश्रुश् . 3 मांसभोक्तृमात्रे त्रिश् . ## पुश् क्रव्यं मांसमत्ति अद--क्विप् . 1 राक्षसे 2 मांसाशिनि त्रिश् मेदिश् %% क्रव्यादः गृध्रादयः मल्लिश् %% मनुः %% कुल्लूश् %<श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव>% मनुश् च 3 शवदाहके अग्निभेदे %% शतश् bràø 1 . 2 . 1 . 4 . %% vedadãø %% çø 10 . 16 . 10 क्रव्याद्योनिप्राप्तिश्च गुरुतल्पगमनमहापातकावशेषवतां मनूक्ता यथा %% ## पुश् क्रव्यमत्ति अद--अण् उपश् सश् . 1 राक्षसे 2 मांसभोजिमात्रे त्रिश् स्त्रियां टाप् siø kãø . %% vidhànapàø 50pçø ukte 3 bahnibhede . वह्नेश्च क्रव्यादत्वं भाश् à07 अश् भुगुणा सर्वभक्षत्वेशापे अग्नये दत्ते तत्परिहारार्थं शवरूपक्रव्यादनादुक्तम् %% इत्युपक्रमे %% . क्रव्याच्छब्ददर्शिते शतश् व्राश् वाक्येन ऋग्वेदवाक्येन च तस्य कर्मादावपसारणमुक्तम् . %% ऋश् 10, 16, 9, bhà0 आहिताग्निमरणे एतदादिके द्वे ऋचौ औपासनोद्वासने विनियुक्ते तत्र प्रथमायाः पूर्बार्धन दक्षिणस्यां दिशि चतुष्पथादावौपासनाग्निं निरस्यति उत्तरे शान्तिकर्मार्थमादत्ते . %% भाष्ये दक्षिणपश्चिमदेशे तस्याग्नेः प्रक्षेपणोक्तेः . 4 मांसभक्षके मृगभेदे %% भागश् 5, 26, 15, . क्रव्यादाश्च व्याघ्रदयस्तद्योनिप्राप्तिश्च अभक्ष्यभक्षणपापात् भवतीति मनुनोक्तं %% क्रव्यादा व्याघ्रादयः कुल्लूश् क्रव्यादिन्पभृतयोऽप्यत्र स्त्रियां ङीप् . ## नामधातुः कृशं करोति णिच् ऋतोरः . क्रशयति ते अचक्रशत् त . क्त क्रशितः . %% माघः . क्रशितं कृशीकृतम् . ## पुश् कृशस्य भावः दृढाश् इमनिच् ऋतोरः . कार्श्ये %% माघः . ## त्रिश् अतिशयेन कृशः इष्ठन् ऋतोरः . अतिशय कृशे . ईयसुन् . क्रशीयस् तत्रार्थे त्रिश् . स्त्रियां ङीप् . ## त्रिश् क्रम्--विट् मस्यात् . क्रान्तरि उदधिक्राः . ## त्रिश् क्रकचः करपत्रं तत्क्रियया जीवति ठक् . करपत्रक्रियोपजीविनि (कराति) . %% रामाश् अयोध्याकाण्डे 83 a0 ## पुश् क्रथदेशानां राजा अण् . 1 राहुग्रहावतारे दक्षिणापथेश्वरे नृपभेदे %% bhàø àø 67 aø . %% harivaüø 118 aø . 2 रामसेनापतिवानरमेदे च %% भाश् वश् 283 अश् . 3 नागभेदे %% भाश् मौश् 4 अश् . क्रथ--भावे घञ् . 4 मारणे पुश् हेम0 ## पुंस्त्री क्रम--कर्तरि क्त . 1 वोटके स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप् . कर्मणि--क्त . 2 आक्रान्ते 3 आरूढे च त्रिश् %% माघः अश्वक्रान्ते! %% स्नानमन्त्रः . 4 पादेन्द्रिये नश् . %% मनुः %% कुल्लूश् . भावे--क्त . 5 क्रमणे नश् . कृदभिहितो भावोद्रव्यवत् प्रकाशते इत्युक्तेः 6 क्रमणकर्मणि नश् %% शंतश् ब्राश् 5 . 4 . 2 . 6 . कर्तरिक्त . 7 वृहत्यां स्त्री राजनिश् 8 अतीते त्रिश् क्रान्तदर्शी ## त्रिश् क्रान्तमस्मद्बाह्येन्द्रियविषतामतिक्रान्तं वस्तु भूतादि सर्ववस्तु द्रष्टं शीलमस्य दृश--णिनि . 1 अतीतादि वस्तुद्रष्टरि 2 सर्वज्ञे ब्रह्मणि नश् कविशब्दे 1831 पृश् दृश्यम् . ## स्त्रीश् क्रम--भावे क्तिन् . 1 पादविक्षेपे 2 गतौ च हेमश् अयनशब्दे 229 पृश् दर्शिते ज्योतिषप्रसिद्धे अपमशब्दार्थेतत्रानुक्तमविकं सूश् सिश् रङ्गनाथाभ्यां दर्शितं यथा %% raïgaø . %% såø siø . %% raïgaø %% såø %% raïgaø क्रान्तिस्पष्टताप्रकारश्च सूश् सिश् रङ्गनाथाभ्यां दर्शितो यथा %% रङ्गनाश् %% सूश् सिश् %% रङ्गनाथः . रवेर्देशक्रान्तिवशेन दिनरात्रिभेदः सूश् सिश् रङ्गनाथाभ्याम् %% इति दिनरात्र्योर्हानिवृद्धी सुरासुरविभागयोर्भवत इत्युपक्रम्य विशदीकृत्य दर्शितो यथा %% सूश् मेषादौ षड्भे उदगुत्तरगोले सूर्ये सति उत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने . तुकाराद्यथोत्तरं सूर्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः परमोत्तरगमनात् परावर्तते . यथोत्तरं न्यूना वृद्धिरित्यर्थः . क्षपाहानी रात्रेरपचयः . चः समुच्चये . आसुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्योः क्षयवृद्धी विपरीतं व्यस्तम् . दिने हानीरात्रौ वृद्धिरित्यर्थः . तुलादौ षड्भेदक्षिणगोले सूर्ये सति तयोर्जम्बूद्वीपसमुद्रा दिदक्षिणभागयोर्दिनरात्र्योरुभे द्वे क्षयवृद्धी उभचयापचयौ वामं व्यस्तम् . अयमर्थः जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्तः . समुद्रादि दक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौ स्त इति . मनु क्षयवृद्ध्योः कियन्मितत्वमित्यतः पूर्बोक्तं स्मारयति देशक्रान्तिवशादिति . तद्विज्ञानं तयोः क्षयवृद्ध्योर्ज्ञानं सङ्ख्याज्ञानं नित्यं प्रत्यहं देशक्रान्तिवशात् . देशपलभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्बखण्डस्पष्टाधिकारे %% . तत्कार्मुकमित्यनेन दिनरात्र्योरर्ध उक्तम् तद्द्विगुणं दिनरात्र्योरित्यर्थसिद्धम् . अत्रोपपत्तिः . निरक्षदेशे ध्रुवद्वयलग्नक्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यत उत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमिति पञ्चदशघटिका निरक्षदेशदिनार्धं क्षितिजान्तररूपचरेण गोलक्रमेण युतहीनं दिनार्धं रात्र्यर्धं च विपरीतम् . एवं दिक्षिणभागेऽभीष्टदेशे क्षितिजमुत्तरघ्रुवादुन्नतं दक्षिणध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणोर्ध्वाध इत्युत्तरभागाद्व्यस्तम् . अथोक्तस्यावधिदेशं विवक्षुः प्रथभं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह raïgaø %% såø siø . %% raïgaø . %% såø siø %% raïgaø %% såø %% raïgaø %<ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः . घनुर्मृगस्थः सविता देवभागे न दृश्यते . तथा च सुरभागे तु मिथुने कर्कटे स्थितः . नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत्>% सूश् द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थांशे हीने कृते सति . तुकारान्निरक्षदेशात् तद्योजनान्तरिते देशे देवभाग उत्तरभागे धमुर्भकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते . धनुर्मकरस्येऽर्के तेषां रात्रिः सदा स्यादित्यर्थः . असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे . चः समुच्चयार्थः . तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देववासिभिर्न दृश्यते . नष्टच्छायामहीवृत्तपादे अभावं प्राप्ता महीच्छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे सूर्यस्य दर्शनं सदा कथयेत् . यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिननित्यर्थः . तथा च निरक्षदेशात् नद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यते इति फलितार्थः . अतएव %% इति भास्कराचार्थोक्तं नङ्गच्छते रङ्गनाथः . ## नश् क्रान्तिज्ञानार्थं क्षेत्रम् . सिश् शिश् उक्ते अपमक्षेत्राकारे पदार्थे यथा %% सिश् ÷i0 ## स्त्री क्रान्तिवृत्तक्षेत्रस्थे सिश् शिश् उक्ते अक्षक्षेत्रावयवभेदे . अक्षक्षेत्रशब्दे 42 पृश् अक्षक्षेत्राणि उक्तानि . तन्मानानयनम् . युक्तायनांशादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ . जिनांशमौर्व्या 1397 गुणितार्कदोर्ज्या त्रिज्यी 3438 द्धृता क्रान्तिगुणोऽस्य वर्गम् . त्रिज्याकृतेः 11819844 प्रोज्झ्य पदं द्युजीवा क्रान्तिर्भबेत् क्रान्तिगुणस्य चापम् . अक्षप्रभासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या सिश् शिश् . %% प्रमिश् . देशभेदे कालभेदेन रवेः क्रान्तिज्याज्ञानार्थं प्रश्नपूर्वकं सिश् शिश् निर्णीतं यथा %% . %% प्रनि0 %% सिश् शिश् . रवेः समण्डलप्रवेशे य उन्नतकाल उद्दिष्टस्तस्य जीवा सा तावत् प्रथममिष्टहृतिः कलप्या . ततो द्वादशगुणयाक्षया गुण्या पलकर्णवर्गेण भाज्या . सा किल स्थूला क्रान्तिज्या भवति . तस्याः क्रान्तिज्याया द्युज्यां कुज्यां चरज्यां चरं च कृत्वा %% इत्यादिमेष्टहृतिः साध्या . तया पूर्वमागता क्रान्तिज्या गुण्या . आद्यहृत्या कल्पितया भाज्या . फलं स्फुटासन्ना क्रान्तिज्या भवति . अत्रोपपत्तिः . अत्रोन्नतवालजीवातुल्या प्रथमं तद्धृतिः कल्पिता . तस्या अनुपातेन शङ्कुः . यदि पलकर्णेन द्वादशकोटिस्तदा तद्धृतिकर्णेन किमिति . अत्र तद्धृतेर्द्वादशगुणः पलकर्णो हरः . फलं सममण्डलशङ्कुः . पुनरन्योऽनुपातः . यदि पलकर्णेनाक्षभा भुजो लभ्यते तदा सममण्डलशङ्कुतुल्येन कर्णेन किमिति . फलं क्रान्तिज्या स्थूला . अस्याः क्रान्तिज्यायाश्चरादिकेन %% इत्यादिनेष्टहृतिः साध्या . तां तद्धृतिं प्रकल्प्य पुनः क्रान्तिज्या साध्या . एवमसकृद्यावदविशेषः . तत्रासकृत्कर्मणि त्रैराशिकेन क्रियोपमंहारः कृतः . यदि कल्पितया हृत्येयं क्रान्तिज्या लभ्यते तदेदानीमानीतया किमिति . एवं क्रान्तिज्या स्फुटा स्यादित्युपपन्नम् . इदानीं द्वितीयप्रश्नस्योत्तरमाह प्रमि0 %% सिश् शिश् . %% प्रमिश् . क्रान्तिज्याविशेषेण रव्यादिज्ञानादिकमपि तत्रोक्तं विस्तर भयात् नोक्तम् . क्रमज्याशब्दे 2303 पृश् दर्शिते 2 क्रमज्यारूपे पदार्थे च . ## पुश् क्रान्त्यर्थं पातः विषुवत्क्रान्तिवलययोः अश्वधातादिवत् चतुर्थ्यर्थे 6 तश् . सिश् शिश् उक्ते क्रान्तिनिमित्ते विषुवत्क्रान्तिवृत्तयोः संपाते . सिश् शिश् तद्विवृतिर्यथा विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् . तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं कल्पे . अयनचलनं यदुक्तं मुञ्जालाद्यैः स एवायम् . तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्तुनन्दगोचन्द्राः . तत्संजातं पातं क्षित्प्वा खेटेऽपमः साध्यः . क्रान्तिवशाच्चरमुदयाश्चरदललग्नागमे तत क्षेप्यः सिश् शिश् . %% प्रमिताश् . ## नश् सिश् शिश् उक्ते--क्रान्तिवलयाकारे वृतक्षेत्रे . तन्निवेशनप्रकारादि च गोलबन्धे तत्रोक्तं यथा %% सिश् शिश् यथा खगोले क्षितिजं याम्योत्तरं च तदाकारमपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्यम् . तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं च %% प्रमिश् . %% सिश् शिश् %% प्रमि0 %% सिश् शिश् %% . प्रमिश् अविकंक्रान्तिशब्दे दृश्यम् . क्रान्तिबलयक्रान्तिमण्डलादयोऽप्यत्र . ## नश् 6 तश् . ग्रहाणां तुल्यक्रान्तौ . यद्यपि सर्व ग्रहाणां क्रान्तिसाम्यमस्ति तथापि चन्द्रार्कयोः क्रान्तिसाम्यस्य मङ्गलकार्ये वर्जनीयता 1865 पृश् उपयमशब्दे विस्तरेण दर्शिता . क्रान्तिसाम्ये च ग्रहाणामवनत्यभावः सूश् सिश् दर्शितोयथा %% सूश् si0 %% रङ्गनाथः . ## नश् सिश् शिश् उक्ते ध्रुवस्पर्शिनि क्रान्तीनां सूत्राकारे योगभेदे . %% सिश् शिश् . ## पुंस्त्री क्रम--तुन् वृद्धिश्च . पक्षिणि उज्ज्वलदश् . ## त्रिश् क्री ण्वुल् . 1 क्रेतरि अमरः 2 क्रयजीविनि भरतः तच्चिन्त्यं तत्र क्रयिक इत्येव साधु जीवतीत्यर्थे व्यस्तादपि क्रयशब्दात् ठन्विधानात् . ## त्रिश् क्रम--वनिप् %% पाश् सस्यात् क्रान्तरि %% यजुश् 23 . 32 . स्त्रियां ङीप् रश्चान्तादेशः क्रावरी . ## पुश् क्रम--इन् अतैच्च . 1 कृमौ क्षुद्रजन्तौ उज्ज्वलश् 2 रोगभेदे कृमिशब्दे 2194 पृश् विवृतिः . %% %% माधवः . %% भागश् 3, 31, 28, ## नश् क्रिमौ कण्टकमिव . कृमिकण्टकशब्दार्थे मेदि0 ## पुश् क्रिमिं हन्ति हन--टक् . 1 विडङ्गे रमानाथः . 2 क्रमिनाशके त्रिश् स्त्रियां ङीप् . सा च 3 सोमराज्यां स्त्री शब्दचश् . @<[Page 2317b]>@ ## नश् क्रिमेर्जायते जन--ड 5 तश् . 1 अगुरुचन्दने अमरः 2 लाक्षायां स्त्री रत्नमाला . ## पुश् क्रिमेः शत्रुरिव नाशकत्वात् . रक्तपुष्पके (पालदाभांदार) शब्दचश् . ## पुश् क्रिमेः शात्रवैव नाशकत्वात् . विट् खदिरे शब्दचश् . ## पूश् क्रिमिनिर्मितः शैलः . वल्मीके (रुइडिपि) त्रिकाण्ड0 ## पुश् क्रिया ग्रहाणामाद्यगतिक्रिया विद्यतेऽत्र अच् . मेषराशौ दीपिका कौर्पशब्दे 2278 पृश् प्रमाणं दृश्यम् . %% नीलश् ताश् . ## स्त्री कृ--भावे करणादौ वा यथायथं श . 1 आरम्भे 2 निष्कृतौ (प्रायश्चित्ते) 3 शिक्षायां 4 पूजायां 5 संप्रधारणे (विवादविचाराङ्गे साधने) 6 सामाद्युपाये . 7 न्यायादिमतसिद्धे उत्क्षपणादी कर्मणि व्याकरणमतसिद्धे 8 धात्वर्थे 9 चेष्टायां (परिस्पन्दे) 10 चिकित्सायां च अमरः . 11 करणे (अनुष्ठाने) हेमश् . 12 श्राद्धे क्षीरस्वामी . 13 शौचे शब्दरत्नाश् . 14 प्रयोगे च तत्र न्यायमतसिद्धा क्रिया कर्मशब्दे 1755 पृश् दर्शिता . कर्मत्वलक्षणन्तु औलूक्यशब्दे सर्वश् दश् वाक्ये 1586 पृश् उक्तम् तत्र अनित्यमात्रसमवेतत्वे सतीतिशुद्धम् नित्यमात्रसमवेतत्वाभावादित्यशुद्धम् अनित्यमात्रसमवेतत्वाभावादिति शुद्धम् . वैयाकरणमते तु धात्वर्थः क्रिया तत्स्वरूपशाब्दबोधप्रकारादि शब्दार्थरत्नेऽस्माभिर्निरूपितं यथा क्रिया च भावना उत्पादयितुर्व्यापाररूपा साध्यत्वेनाभिधीयमानेति बोध्यम् . %% हर्युक्तेः %% इति %% इति च वाक्यपदीयाच्च . यावदिति सर्वमित्यर्थः तदेव विवृणीति सिद्धमसिद्धं वेति . सिद्धं वर्तमानध्वंसप्रतियोगि, तद्भिन्नमसिद्धं तच्च वर्तमानं भविष्यच्चेति द्विविधं तेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्वरूपत्वेनाभिधीयमाना क्रियेति क्रियाशब्दस्य रूढिरनेन दर्शितेति भावः . यौगिकत्वमप्याह आश्रितक्रमरूपत्वादिति . आश्रितःक्रमो रूपं यस्यास्तत्त्वात् पूर्वापरीभूतावयवकत्वादित्यर्थः . तदीयावयवानामधिश्रयणाद्यधःश्रयणपर्यन्तानां क्रमेणोतपत्तेः क्रियापदेन तत्समुदायो ऽभिधीयते यत्र च न क्रमिको व्यापारोऽस्ति तत्र रूढिरादरणीयेति पौर्वापर्यारोपेण वा सर्वत्र फलस्य स्वजनकव्यापारगतपौर्वापर्यारोपवत् यौगिकत्वम् . अतएव फलमात्रबोधकस्यापि क्वचित् धातुत्वसिद्धिरिति फलितार्थः . इयांस्तु विशेषः पाकैत्यादौ धातुना साध्यत्वेनो पस्थाप्यायाः क्रियायाःसिद्धक्रियारूपे घञर्थे विशेषणत्वं पचतीत्यादौ तु नैवमिति . अतएव %% इति वाक्यपदीयकारिकाव्याख्यायां भूषणसारदर्पणे तिङ्पदैरित्यतदगुणसंविज्ञानबहुव्रीहिणा तिङन्तपदैर्धातुभिरित्यभिरितम् . तेन सर्वत्र धातोः साध्यरूपकियाबोधकत्वम् . किञ्चक्रमिकावयवानामेकदा' सत्त्वेऽपि यत्किञ्चिदवयवसत्त्वकाले वर्तमानत्वव्यवहारः अवयवावयविनोरभेदारोपात् . भूतभविष्यत्त्वव्यवहारस्तु सर्वेषामवयवानां भूतभविप्यत्त्वयोरेव नतु यत्किञ्चित्क्रियाव्यक्तिभूतत्वादौ . उक्तञ्च वाक्यपदीये %% इति . अस्यार्थः क्रमिकतत्तद्व्यापारं प्रति गुणभूतैर्गुणभावेन भासमानैरवयवैरुपलक्षितः बुद्ध्या एकत्वबुद्ध्यः प्रकल्पितोऽभेदो यस्मिन् तद्रूपः क्रमजन्मनां व्यापाराणां समूहः क्रियेति . अत्र क्षणनश्वराणां व्यापाराणां मेलनासिद्ध्या बुद्ध्येत्युक्तम् तथा च वुद्धिजन्यसंस्कारद्वारा तेषां मेलनसम्भवैतिं भावः . अतएव भाष्ये %% व्यापारसमुदायात्मिकायाः कि यायादर्शनायोग्यत्वोक्त्या तदवयवानां तद्विषयत्वं व्यतिरेकमुखेन दर्शितम् . तस्याश्चाभिन्नैकबुद्धिविषयतया एकत्वव्यवहारैत्यपि बोध्यम् . अथपाऽनेकव्यापारव्यकिवृत्तिर्जातिरेव क्रियेति सिद्धान्तवल्प आदरणीयः . तस्याश्च व्यक्तिद्वारैव साध्यत्वम् अस्ति च पचित्वादिकं जातिः पचतीत्याद्यनुगतव्यवहारात् तज्जातेश्चैक्यादेकत्वव्यवहार इति मन्तव्यम् . तदुक्तं वाक्य पदीये %% इति . युक्तञ्चैतत् सवेत्रैव लाघवाज्जातिशक्तिस्वीकारेण पच्यादिधातूनामपि तत्रैव शक्तिरुचितेति दिक् . सा च क्रिया धातुवाच्या फलव्यापारोभयरूपा, तद्वि शष्टस्यपा वा %% इत्यग्रिमवचनात् . व्यवस्थापयिष्यते च मतभेदेव फलव्यापारयोः पृथक्शक्त्या विशिष्टशक्त्या वा धातुवाच्यता . अत्र फलांशस्य कर्तुरुद्देश्यत्वेऽपि प्राधान्याभावात् व्यापारस्यैवं पाधान्यं समुचितं तस्य च साध्यतया कर्मातिरिक्तसर्वकारकाणां तत्रैव स्वस्वव्यापा रद्वारा साधकत्वेनान्वयः कर्मणस्तु फल एव, क्रियाजन्यफलाश्रयतयैव तस्योद्देश्यत्वादिति विवेकः . उक्तञ्च वाक्यपदीये %% . अर्थस्य फलस्य तदपेक्षयेत्यर्थः . प्राधान्यात् विशेष्यत्वात् साध्यं प्रयुक्तं यैः तानि साध्यसाधकानि अङ्गानि कारकाणीत्यर्थः . अत्र फलस्य क्रियाप्रयोजकत्वाभिधानं तदुद्देशेनैव क्रियायां प्रवृत्तिरित्येव सिन्धाय . तथा च सर्वो लोकः स्वाभीष्टफलमभिप्रेप्सुस्तत्साधानाय यतते लभते च ततस्तत्तत्फलमुपायसंसाधनेन . एवं च क्रियाफलं विक्लित्त्यादिकमभीप्सुः पाकाय यतमानो जनः पाकसंसाधनेन फलं लभते . ततश्च फलसाधनतया पाकादेरपीष्टत्वात् साध्यत्वम् . फलावशिष्टक्रियायाधात्वर्थत्वमते तु विशिष्टत्वेनैवेष्टत्वात् विशिष्टस्यैव साध्यत्वमिति विशेषः . कारकान्वयस्त्वेतन्मते पूर्वोक्तदिशावसेयः एकदेशान्वयस्वीकाराच्च न कर्मणोऽनन्वय इति बोध्यम् . तथाचैवं रीत्या साध्यत्वेन क्रियां जानता जनेन तस्याः प्राधान्यबुबोधयिषयैवाख्यातान्ततय धातुः प्रयुज्यते अन्यथा कृदन्ततयेति . एवञ्च मावकृदन्तस्थले धातुना साध्यरूपक्रियावबोधनेऽपि तस्याः प्रत्ययार्यसिद्धरूप क्रियाविशेषणत्वेन न प्राधान्यम् %% निरुक्तवचनस्य, %% न्यायस्य च परस्परं विरोधपरीहाराय न्यायस्य आख्यात तिरिक्तविषयत्वव्यवस्थापनम् . हरिणापि धातुभावकृतोः क्रियावाचित्वाविशेषेऽपि धातुना साध्यत्वेन, कृता तु सिद्धत्वेन क्रियाया बोधनमिति व्यवस्थापितं यथा %% इति %<आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता . प्रकल्पिता यघा शास्त्रे स घञादिष्वपि क्रमः>% इत्येताभ्याम् . भागाभ्यां पश्य मृगोधावतीत्यादौ तिङन्ताम्यां साध्यसाधनवर्तितेति मृगोधावतीत्येतस्य साधनत्वमपरस्य साध्यत्वं क्रियाकारकभावेन तयोरन्वयात् घञर्थक्रियायास्तु इतरक्रियायामेव साधनत्वसिति विवेकः . साध्यत्वञ्च लिङ्गसंख्यानन्वयित्वं तद्विपरीतं सिद्धत्वं तथाच घञाद्युपस्थाप्यक्रियायाः लिङ्गसंख्यान्वयित्वेनापरक्रियायां साधनत्वम् . युक्तञ्चैतत् यत् घञन्तादौ द्विविधक्रियायाभानं कारकाणां साध्यक्रियायामेवान्वयोपगमात् कृदन्तस्थले कारकविभक्तिप्रयोगस्य सर्वजनीतया साध्यत्वेन तदुपस्थितावेव कारकान्वयोपपत्तिः . %% %% %% इति चाभियुक्तोक्तेः . अतएव स्तोकं पाक इत्यादौ द्वितीयान्ततोपपद्यते साध्यक्रियाफलस्य विशेषणेऽपि द्वितीयानुशासनात् . घञाद्युपस्थाप्यक्रियाविशेषणस्य तु विशिष्यलिङ्गतया प्रथमाद्यन्तता %% इतिभाव्योक्तेः . कृदभिहितः कृता बोधितः . भावो भावना धात्वर्थस्वरूपमिति यावत् द्रव्येण तुल्यं प्रकाशते द्रव्यधर्मान् लिङ्गसंख्याकारकत्वानि भजते इति यावत् . अत्र द्रव्यत्वं लिङ्गसंख्यान्वयित्वमेव योग्यत्वात् न तु पृथिव्याद्यात्मकत्वं ज्ञानपाकादौ तदभावात् . नापि %% इति पारिभाषिकसर्वनामपरामर्शयो ग्यत्वादिरूपं, साध्यक्रियाया अपि तथात्वेनाविशेषापत्तेः . किन्तु सत्वपधानानि नामानीत्येकवाक्यतया सत्वद्रव्ययोः पर्यायत्वस्य बहुषुस्थलेषु दशनात् सत्वभूतत्वमेव द्रव्यत्वमिति फलितार्थः %% इत्यादिना लिङ्गाद्ययोगस्यासत्वलक्षणत्वाभिधानात् तद्योगस्यैव सत्वलक्षणत्वौचित्यादिति तु तत्त्वम् . वैयाकरणादिमते चल इत्यादौ क्रियायां शक्तिः %% काव्यपश् उक्तेः . %% माघः . प्रयोगे %% कमाश् %% मल्लिश् करणे (अनुष्ठाने) %% मावः . %% रघुः . %<आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्>% %% जैश् सूश् . शिक्षायाम् %% रघुः चिकित्साया %% सुश्रुश् . कर्मणि (spande) %% bhàùàø . %% ÷àø bhàø . %% तिश् तश् रघुश् . संयोग विभागयोरसमवायिकारणतावच्छेदकतया क्रियात्वजातिसिद्धिः . %% भाषाश् तेन योग्यवृत्तेस्तस्याः प्रत्यक्षता धात्वर्थे व्यापारे %% क्रियासमभिहारे यङ् %% पाश् . %% वार्तिश् %% %% %% . %% %% इति च भर्तृहरिः . %% माघः . धात्वर्थे फले . %% पाश् कर्मणा कर्मस्थक्रियया तुल्यक्रियः समानाधिकरणक्रियः कर्मस्थमात्रस्थक्रियारूपफलकैत्यर्थः . क्रियाविशेषणम् . अत्र च यथा फलस्य विशेषणत्वेऽपि द्वितीया तथा क्रियाविशेषणशब्दे वक्ष्यते . क्रियान्वयिनश्च हरिणा दर्शिता यथा %% . व्यवहाराङ्गक्रियायाम् उदाश् क्रियापादशब्दे वक्ष्यते . श्राद्धे %% मश् तश् मरीचिः . %% शुश् तश् मरीचिः . %% तत्रैव विष्णुपुश् . %% तिश् तश् शाता0 ## पुश् क्रियायां चिकित्सायां कल्पोविधिः . सुश्रुतोक्ते उत्तरतन्त्रे अष्टादशाध्यायप्रतिपाद्ये क्रियाभेदे . %% इत्युपक्रमात् तस्योक्तेस्तथात्वम् ## पुश् क्रियां शिक्षारम्भं करोति कृ--अण् उपश् सश् . 1 नवच्छात्रे त्रिकाश् 2 कार्यकारकमात्रे त्रिश् स्त्रियां टाप् सिश् कौश् . मुग्धश् मते ईप् इति भेदः . ## त्रिश् क्रिया व्यवहाराङ्गसाधन साक्षिलेख्यादिकं द्वेष्टि द्विष--णिनि 6 तश् . विवादे--पञ्चबिधहीनार्गतहीनप्रतिबादिनि %% मिताश् नारदः तल्लक्षणं यथा %% वीरमिश् कात्याश् . ## पुश् क्रिया विवादसाधनं पादैव . चतुष्पादव्यवहारे साध्यार्थसाधनरूपे तृतीये पादे . 1 पूर्वपक्षः स्मृतः पादोद्वितीयोश्चोत्तरः स्मृतः . 3 क्रियापादस्तथान्यश्च तृतीयो 4 निर्णयस्ततः वृहश् . तस्य व्यवहारपादत्वं तद्विशेषादि वीरमित्रोदये निर्णीतं यथा अथ क्रियापादः . तत्र तदुपयोगिप्रत्याकलितं प्रथमं निरूप्यते . विज्ञानयोगिना तस्य व्यवहारपादत्वानभ्युप गमेऽपि क्रियादानोपयोगित्वाभ्युपगमात् . अन्यैस्तु व्यवहारपादत्वस्यैव खीकारात् क्रियापादप्रागभावस्तूभयसम्मतः . प्रत्याकलितन्नाम भाषोत्तरयोरर्थिप्रत्यर्थिभ्यां लिखितयोः क्रियोपन्यसनमनयोर्मध्ये कस्य स्यात्का चास्मिन् वादे क्रिया स्याद्धीनवादी वानयोर्मध्येक इत्यादिः ससभ्यप्राड्विवाकस्य सभापतेः सभ्यस्य प्राड्विवाकस्य वा परामर्श उच्यते . तथा च वृहस्पतिः %% . करणे धर्माधिकरणे ये तिष्ठन्ति वादिनः प्रतिवादिनश्च तेषामुत्तरं मिथ्यादिचतुर्भेदं कलयित्वा विचार्य एतदुत्तरे कस्य क्रियोपन्यास उचित इति निर्धार्य विभाव्यते साध्यमनयेति विभाबना क्रियाप्रमाणमिति यावत् . एकस्य वादिनोऽर्थिप्रत्यर्थ्यन्यतरस्य सभ्यैर्दातव्या उपन्यसनीयत्वेनाज्ञापयितव्येत्यर्थः . कात्यायनोऽपि %% . क्रियाकरणं क्रियोपन्यासः . पृनर्वृक्षस्पतिः %<श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना . विभावयेत् प्रतिज्ञातं सोऽखिलं लिखितादिना>% . विभाव्यते साध्यते साध्यमनयेति विभावना क्रियैव . पूर्वोत्तरं पूर्वपक्षमुत्तरञ्चेत्यर्थः . द्वन्द्वैकबद्भावः . निर्दिष्टा ब्रूहीत्युपदिष्टा . कस्मिन्नुत्तरे कस्य क्रिया क्रियारहिंतञ्च किमुत्तरमित्यपेक्षयामाह व्यासः %% . प्राङ्ग्यायकारणोत्तरयोः प्राङ्ग्याये कारणे च साधितेऽर्थिसाध्यस्य ग्रहणस्य धारणासाधकत्वाद्व्यर्थं साधनं ग्रयर्थिनाऽव्य पगमाच्चेति तत्रैव साध्यत्वाविर्भावात्तदुपन्यासकारिण एव प्रत्यर्थिनः प्रमाणोपन्यासस्तत्साधनायोचितः . अर्थिसम्बन्धविरहप्रत्यर्थिसम्बन्धयोर्द्वयोरषि तेनैव निर्णयात् . मिथ्योत्तरे तु वादिनः प्रमाणमपेक्ष्यं यदि प्रतिज्ञातेऽर्थे प्रमाणाभाव एव प्रत्यर्थ्यभिमतोऽर्थिप्रतिज्ञातसाध्यहइत्वभावः सिध्यतीति तत्परिहाराय भावाभावयोर्भावस्यैव साध्यत्वौचित्याच्चार्थिन एव क्रिया . सम्प्रतिपत्तौ तु नैकस्यापि साध्यमस्तीति निरर्थकत्वात् क्रियैव नास्तीत्यर्थः . वृहस्पतिः %% प्रतिज्ञाम्प्रतिज्ञातार्थम् . इदञ्च परिशेषान्मिथ्योत्तरविषयम् . प्राग्वृत्तं प्राङ्ग्यायं जयपत्रेणेति प्राङ्ग्यायदर्शि भृत्योपलक्षणम् . मनुः %% . दिशति कथयति यथादृष्टमर्थमिति देश साक्षी . मेधातिथिस्तु ऋणादिप्रयोगदेशवर्तिनः साक्षिणो देशशब्देन लक्ष्यन्व इत्याह . अन्यत्कारणं प्रमाणं साक्षिभिन्नं लेख्यादि . मेधातिधिना तु %% पठित्वा करणशब्दः प्रमाणसामान्यवाचकोऽपि गावलोवर्दन्यायेन साक्षिभिन्नकरणमाचष्टे पृथगुपादानात् . कारणं वा समुद्दिशेदिति पाठेऽप्ययमेवार्थः इत्युक्तम् .. यत्र मिथ्याप्रत्यवस्कन्दनयोः कृत्स्नपक्षव्यापिता . यथा कश्चिच्छृङ्गग्राहिकया कञ्चिदभियुक्ते मदीयेयङ्गौरमुकस्मिन् काले नष्टास्य गृहे दृष्टा यतः . तत्राभियुक्त उत्तरयति मिथ्यैतत् . एतत्प्रदर्शितनाशकालात प्रागेवास्या मद्गृहेऽवस्थितत्वादिति . इदन्तावत्पक्षपतिक्षेपक्षमतममित्यनुत्तरत्वानर्हम् . कारणोपन्यासान्न शुद्धं मिथ्योत्तरम् . एकदेशाभ्युपगमाभावाच्चार्थिना लिखितोऽर्थ इत्यादि प्रागुक्तप्रत्यवस्कन्दनलक्षणं नास्कन्दति . साध्यभेदाय प्रतिज्ञाभेदापादकत्वाभावाच्च न पक्षैकदेरम् यत्सत्यमित्युत्तरं युगपद्व्यवहारासम्भवकृतं युगपदनुत्तरम् . तस्मात्सकारणं मिथ्योत्तरमेवेदम् अन्यतरसाधनेनापि विवादपर्यवसानात् . अत्र %% इति वचनात् %% वचनाच्चान्यतरस्य यथारुचिक्रियोपन्यास इति भाति यद्यपि, तथापि मिथ्याक्रियेत्यादेः शुद्धमिथ्याविषयत्वेनैतद्विषयत्वाभावात् %% वचनात् प्रतिवादिन एवात्र क्रिया . नचास्यापि शुद्धप्रत्यवस्कन्दनविषयत्वादेतद्विषयुत्वाऽभावप्रसङ्गेन न कस्यापि क्रिया प्राप्नोतीतिनिर्णयमतिबन्ध एषेति वाच्यम् . यतः प्रसिद्धप्रत्यवस्कन्दनेऽपि ग्रहणाद्यभ्युपगमेन प्रतिद नादिकारणोत्तरतैवास्यासम्भाबिनीति वाच्यम् एकदेशाभ्युपगमस्य प्रायिकत्वात् . कार णोपन्यासस्यैवोत्तरान्तरासङ्कीर्णतया तल्लक्षणत्वावश्यम्भावात् . एवं च कृत्स्नपक्षव्यापि सप्राङ्ग्यायं मिथ्योत्तरमपि द्रष्टव्यम् . यथा प्राक्तनाभियोग एव . यद्येवं प्रतिपदति मिथ्यैतत् . यतः प्रागयमस्मिन्नभियोगे मया व्यवहारमार्गेण पराजित इति . अत्रापि प्राङ्ग्यायकारणोक्त्रौ इत्यादिप्राक् प्रदर्शितवचनात् प्रत्यर्थिन एव क्रियोपन्यासः . प्राङ्ग्यायसिद्धौ प्रतिज्ञायाः प्रकटमेव मिथ्यात्वपर्यवसानादस्य शुद्धप्राङ्ग्यायविषयत्वासम्भवादेतादृशप्राङ्ग्यायविषयताया अप्यवर्जनीयत्वात् . पक्षप्रतिक्षेपक्षमस्यास्य प्राग्वदेवानुत्तरत्वानर्हत्वात् . यत्र तु क्वारणप्राङ्ग्याययोः कृत्स्नपक्षव्यापितयैकोत्तरत्वन्तत्र पत्यर्थिना प्राङ्ग्याय एव साधनीयः . कारणसाधनस्य तदन्तर्भूतत्वात् . यथा रूपकशतमनेन मामकं गृहीतमित्यभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तत्वादिदानीमस्मै न धारयामि . अस्मिन्नेवार्थे प्रागमुनाहमभियुक्तश्चतुष्पाद्ध्यवहाररीत्यामुम्पराजितवानिति . इदानीं हीनपरिज्ञानोपायः तत्र मनुः . %% . स्वरो विकृतो गद्गदत्वादिः . वर्णोऽप्यस्वाभाविकः कृष्णत्वादिः . इङ्गितं स्वेदवेपथुरोमाञ्चादि . आकारो विकृतो भ्रुवः क्रियादिः . चक्षुः कातरम् . त्वेष्टितं वृथास्थानात् स्थानान्तरगमनादि . याज्ञवल्क्यः %% मनोवाक्कायकर्मभिर्यः स्वभावाद्विकृतिङ्गच्छेत् न भया दिनिमित्तमसावभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः . मन आदि विकृतीरेव विविच्य दर्शयति . देशान्तरं याति नचैकत्रावतिष्ठते . सृक्वणी ओष्ठप्रान्तौ परिलेढि जिह्वया पुनः पुनः परिघटयतीति . कर्मणो विकृतिः . अस्य ललाटं स्विद्यते स्वेदविन्दुवृन्दाङ्कितम्भवति . सुखं वैवर्ण्यं वर्णान्यत्वं पाण्डुत्वकृष्णत्वादि एनि प्राप्नोतीति कायस्य . परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सगद्गदं स्खलद्व्यत्यस्तपदवर्णं वाक्यं यस्य सः . बहु अनुपयुक्तं विरुद्धं पूर्वापरविरोधवद्भाषते . परोक्तां वाचम्प्रतिवचनदानेन, इति बाचः . चक्षुश्च परस्य प्रतिवीक्षणेन न पूजयति नाभिनन्दतीति चक्षुषः . मनोविकृतेर्लिङ्गम्परकीयमनोविकृतेरप्रत्यक्षत्वात् . तथा ओष्ठौ निर्भुजति वक्रयत्युपर्यधो भावेन चालयतीति कायस्यैव विकृतिः . मनुरेव %<आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च . नेत्रवक्त्रविकारैश्च ज्ञायतेऽन्तर्गतं मनः>% कात्यायनः %<आकारेङ्गितचेष्टाभिस्तस्य भावं विभावयेत् . प्रतिवादी भवेद्धीनः सोऽनुमानेन लक्ष्यते . कम्पः स्वेदोऽथ वैवर्ण्यमोष्ठशोषाभिमर्षणम् . भूलेखनं स्थानहानिस्तिर्यगूर्ध्वनिरीक्षणम् . स्वरभेदश्च दुष्टस्य चिह्नप्राहुर्मनीषिणः>% . प्रतिवादिशब्देन परस्परप्रतिपक्षवादित्वादुभयोर्ग्रहणम् . अभिमर्षणञ्जिह्वयोष्ठप्रान्तावलेहनं द्वन्द्वैकवद्भावः . श्रीरामायणे %<आकारं छाद्यमानोऽपि न शक्यो विनिगूहितुम् . बलाद्धि विवृणोत्येष भावमन्तर्गतं नृणाम्>% . अनेन च पराजसम्भावनामात्रम्प्रतिपाद्यते तस्य च फलं क्रियादिपरामर्शे सभ्यादीनामत्यवधानेन व्यवहारशेषविचारः . नत्वेतावता पराजयनिश्चयो साक्ष्यनिर्णयो वा, नैसर्मिकनैमित्तिकविकारयोर्वैलक्षण्यस्य विवेक्तुमशक्यत्वात् . यद्यपि कोऽपि निपुणतममतिर्विवेक्तुं शक्नुयात् तथापि न पराजयनिमित्तमसाक्षित्वनिबन्धनं वा दण्डादिकार्यं सम्भवति . न हि निपुणभिषगभियोगमूलकमरणनिश्चयेऽपि मृतकार्यमार्याः समाचरन्ति . योगीश्वरः %% . सन्दिग्धमधमर्णादिभिरनभ्युपगतमेवार्थं यः स्वतन्त्रः प्रमाणनिरपेक्ष एव साधयेदासेधादिना राजादिभ्यो ऽनिवेद्यैव तस्माज्जिघृक्षति तदुपरि दण्डाद्यापादयति वा स हीनो दण्ड्योभवति . न परं प्रकृतार्थहानिमाप्तो त प्रत्युत स्वातन्त्र्यमिबन्धनं राजदण्डमपि दातुमर्हति . यश्च स्वयमभ्युपे नेतंसाधन वा साधितंयाच्यमानो निष्पतेत् पलायेत . सोऽपि तथा दण्ड्यः साधितं धनञ्च दाप्यः . यश्चाहूतोऽभियुक्तोराज्ञा चाहूतः सदसि न किञ्चिद्वदति स प्रकृतार्थहानिं दण्डञ्च प्राप्नोति . प्रकरणात् दुष्टपरिज्ञानमेव मा मूदिनि दण्डग्रहणं दण्ड्योऽपि शास्यो' यर्थान्न हीयत इति स्वार्थान्न हीयत इत्यर्थादहीनत्वदर्श नादत्र तन्माभदिति हीन ब्रहणम् नारदोऽपि . %% . कात्या यनेनापि %<श्रावथित्वा यदा कार्यं त्यजेदन्यद्वदेदसौ . अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते>% . यश्च कञ्चिदभियुज्य नाहमेनमभियुञ्जे इत्येवंविरुद्धमभिदधीत सो' प्यन्यवादी तथा हीन इत्याह स एव %% . तथा पत्रे लिखितं पूर्वपक्षमप्यन्यथा कुर्वन्नन्यवादी तथा हीन इत्याह स एव %% . अभियोगं पर्वपक्षं नार्हति वादित्वयोग्यो न भवतीत्यर्थः . क्रियाद्वेषिणोऽनुपस्थातुश्च हीनतायास्तेनैव विवरणं कृतम् %% . निरुत्तरतयां हीनमप्याह स एव %% . पराजयं तच्चिह्नं हीनताम् . अतएव हारीतः %% . मापदेशं सव्याजम् . यथाह कात्यायनः %% . आहूतप्रपलायी अभियोगपरिहारार्थमाह्वानबुद्ध्या प्रच्छन्नचारी . एतेषामुत्तरोत्तरस्य हीनता गुर्पी त ज्ञापयितुं %% इत्युक्तं न परिसंख्यार्थमन्येपामपि हीनत्वस्मरणात् . हीनतागुरुत्वज्ञापनंदण्डभूयस्त्वार्थम् . यथोक्तङ्कात्यायनेन %% . अत्रापि विशेष उक्तस्तेनैव %% कात्यायनेनैव प्रकारान्तरेणापि हीनः उक्तः . %<श्रावितव्यवहाराणामेकं यत्र प्रभेदयेत् . वादिनं लोभयेच्चैव हीनन्तमपि निर्दिशेत्>% . श्रावितव्यवहाराणां सभ्यादीनां मध्ये एकमपि शः प्रभेदवेत् अन्यद्वारानुरोधाद्युत्पादनेनेत्यर्थ . वृहस्पतिरपि %% . भयादीनि व्यस्तसमस्तानि येन कृतानि स हीयत इत्यर्थः . भयं करोति भीषणामन्यमुखेन भयोत्त्पादनमिति शेषः . मनुरपि %% . अदेश्यमनुपयोगासत्यत्वादिना निर्देशानर्हं दिशति कथयति यः . यश्च कथितमपि न मयेदमुक्तमित्यपलपति . यश्चाधरोत्तरानर्थान् पूर्बापराभिहितान्विगीतान्विरुद्धांस्तत्त्वेन नावबुध्यते . यश्चापदेशं व्याजं पोडादिकमपदिश्योद्भ्यव्यापधावति अपसरति सभातः . यश्च सम्यक् प्रणिहितं सम्यक् प्रणिधानेनाकलितमपि परोक्तमर्थं पृष्टः सन्नाभिनन्दति अनुवादप्रत्युत्तरदानादिना ना द्रयते . मेधातिथिस्त्वदेशमिति पठित्वा भाषावादिलिखितदेशभिन्नमसम्भाविपं वा देशम् . यद्वाऽभियोक्ता दिशेद्देशमित्यत्रेव देशशब्देन साक्षिणो व्याख्याय साक्षिनिर्देशः . अकाले सम्भावितसाक्षिणो निर्दिशती त व्याचख्यौ . यश्च ज्ञातारः साक्षिणो ममोक्तेर्थे सन्तीति सभायामुक्त्वा के ते वदेत्युक्तो न वदेत्तान् . अत्र मा मां ज्ञातारः . यथार्थवाद्यहमिति जानानाः साक्षिण इति यावत् . द्वितीयैकवचनान्तस्यास्मच्छब्दस्य द्वितीयाया इत्यनेन माम् इत्यस्य मा इत्यादेशः . नतु मे इति षष्ठ्यन्तमेतत् . %% तन्निषेधात् . तेन मेति सन्धिरपि समाहित इति मेधातिथिः . आचार्यास्तु व्याकरणाधिकरणे सन्धिकरणमत्रापशब्द इति पूर्वपक्षप्रसङ्गेन वदन्तः षष्ठ्यन्ततामेवास्य मन्यन्ते मे सन्तीति सम्बन्धान्न तृतीयासम्बन्धप्रयुक्तषष्ठीप्रतिषेधावकाश इति तेषामभिसन्धिः . सन्ति ज्ञातार इत्युक्त्वेति कल्पतरुलिखितपाठस्त्वनाकर एवाचार्यमेधातिथिभ्यामवृतत्वादति ध्येयम् . सिद्धान्ते त्वाचार्याणां छान्दसत्वमत्र समाधिरभिमतः . एतैः कारणैर्व्यस्तैः समस्तैर्वा बादिप्रतिवादिनोरन्यतरं हीनन्निर्दिशेदित्यर्थः हीनवादितया दण्डार्हतामात्रन्न प्रकृतार्थहानिरिति प्रमादपरिहारार्थमेवायं प्रपञ्चः %% वचनात् . अतएव नारदोऽपि %% . अस्यार्थः अर्थविवादेषु सर्वेषु वाक्छले प्रमादाभिधाने पूर्वप्रपञ्चितेऽपि नावसीदति प्रकृतादयोन्न हीयते . अत्रोदाहरणमात्रं परस्त्रीत्यादि . एतेषु प्रमादाभिधानेऽपि शास्योदण्ड्योऽपि यथा न प्रकृतार्थाद्धीयते इति एवं सर्वेष्वर्थविवादेष्वित्यर्थः . अन्यथा परस्त्रीत्यादेरानर्थक्यमेव भवेत् . अर्थविवादोपादनान्मन्युकृतेषु प्रकृतार्थादपि हीयतैत्यर्थादुक्तं भवति . यथाऽहमनेन शिरसि ताडित इत्यावेद्य भाषादिसमये हस्तेन पादे ताडित इति वदन् दण्ड्यः पराजितश्च भवति . मन्युकृतावेशादसदेव ताडनादिकमयमस्मिन्नारोप्यावेदितवान् धर्माधिकरण इति प्रतीतेः . अतएव %% इति वार्हस्पत्यः पुनर्वादनिवेधोऽपि मन्युकृतव्यवहारविषय एव . संग्राह्योदण्डमित्यर्थात् . असम्भाव्ये सम्भाषणानर्हे बिजन इति यावत् . नेच्छेत् श्रुतमप्यश्रुतवत्कुर्यात् . राजकार्यादिव्याजमुत्पाद्य ग्रामान्तरङ्गच्छेत् . ब्रूहीत्यादि गतार्थम् . अन्यादेशमित्यादौ व्रूहीत्यादौ च बहुकृत्वोऽपि तथ्यं वदितव्यमिति शावरभाष्योक्तरीत्यास्मिन् प्रकरणे पुनरुक्ति र्नदोष इति भगवान्मेधातिथिराह . क्वचिदर्थविवादेऽप्यर्थहानिः सन्दिग्धार्थमित्यनेन दर्शिता . नारदोऽप्याह %% . प्रवर्तते साधयति बलादिनेत्यर्थः . वृहस्पतिरपि %<आहूतप्रपलायी च मौनी साक्षिपराजितः . स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः>% . साक्षिपराजितः साक्षिवचनाद्यः पराजितः, स्ववाक्यप्रतिपन्नः संप्रतिपत्त्युत्तरदाता, अनयोर्दृष्टान्तत्वेनोपादानम् . यथाऽनयोरविप्रतिपन्नार्थहानि स्तथान्ययोरपीत्यर्थः . अत्राप्युत्तरोत्तरहीनताधिक्य तिपादनार्थं चतुर्विघग्रहणन्न पर्तिसङ्ख्यार्थमन्यथान्येषान्तत्कथनं विरुध्येत . कस्मिन् कदा हीनकार्यमित्यत्र कालावधिरुक्तस्तेनैव %% इति साक्षिभिन्नस्तत्पराजितः यश्च सामान्यान् साक्षिणो विर्दिश्य पश्चाद्विशिष्य निर्दिशेत् मनुना ज्ञातारः इत्यनेन हीनतयोक्तेः तत्रापि कालाबधिं वृहस्पतिरेवाह %% इति . दैविकराजिकान्तराये त्ववध्यतिक्रमेऽपि न दोष इत्यप्याह स एव %<आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् . नोपस्थितो यदा कश्चिच्छलन्तत्र न कारयेत् . दैवराजकृतो दोषस्तस्मिन् काले यदा भवेत् . अवघित्यागमात्रेण न भवेत् स पराजितः>% . इति आचारकरणे व्यवहारकरणे . छल न्तत्रन कारयेदिति वदता यत्र वचनेनार्थहानिः प्रतिपादिता तत्रैव पुनर्विवादाभावोऽन्यत्र तु हीनतानिमित्तं दण्डं कृत्वा पुनर्वादः प्रवर्तनीय एवेति सूचितम् . यत आह कात्यायनः %% . स्ववाक्यजितस्येति प्रकृतार्थहानिनिमित्तोपलक्षणन्तेनैव विवृतमिदम् %% इति . उद्धारः पुनर्व्यबहारः . अत्रापि स्ववाक्यहीन इति प्रकृतार्थहानिनिमित्तोपलक्षणम् . विवादमुपक्रम्य राजानं वञ्चयित्वाऽन्योन्यं यौ वादिपतिवादिनौ स्वयमेव विवादान्निवर्तेते तयोरुभयोरपि दण्ड्यत्वमाह वृहस्पतिः %% . मिथ इत्यनेन राज्ञो निवेदनमकृत्वैबाऽन्योन्यशमयानोक्तेः राज्ञेऽनिवेदनमवगम्यते . कात्यायनस्तु स्पष्टमाह %<आवेद्याप्रगृहीताज्ञं प्रशमं यान्ति ये मिथः . सर्वे द्विगुणदण्डाः स्युर्विप्रलम्भान्नृपस्य ते>% इति . द्विगुणो दण्डस्तु पराजयनिमित्तदण्डापेक्षया न तु विवादास्पदीभूतद्रव्यापेक्षया अद्रव्यविवादेष्यव्याप्तेः . राज्ञे निवेद्याऽन्योन्यरुच्या राजानुरोधेनैव वा सन्धिकरणे तु न दण्डैत्यर्थसिद्धं स्पुटीकृतं वृहस्पतिना %% . साक्षिसभ्यविकल्प इति उभयोरप्यर्थिप्रत्यर्थिनोः किमेते वक्ष्यन्तीति साक्षिसभ्यविषयको विकल्पो भवेत् तत्र कार्यनिर्णये दोलायमानौ सन्देहदोलारूढौ यावर्थिप्रत्यर्थिनौ सन्धिं कुर्यातान्तौ विचक्षणौ चतुरौ पराजयजनिताऽप्रतिष्ठादितिरोधानादित्यर्थ इति कल्पतरुः . रत्नाकरस्तु %% इति व्याचख्यौ . तत्र राजाज्ञया सन्धिः कार्यत्वेन प्रशस्यते धर्मार्थोपग्रहादिहेतुत्वात् निग्रहानुग्रहाद्यव्यवस्थानिवर्तकत्वाञ्च . तस्मादित्यादिना राजाज्ञैव केवलं न सन्धिहेतुः कुलगणाध्यक्षादिवचोऽपि राजवचनसममिति प्रतिपाद्यते . एतच्च प्रत्याकलितं सभ्यैरवश्यमादर्तव्यमित्याह नारदः %% . अस्यार्थः स्मृतिचन्द्रिकाकारेणैवमुक्तः %% . वयन्तुअव्यवस्थितैर्मूलशैथिल्यादिना दुःस्थितैः प्रमाणैः प्रमाणानुग्राहकैस्तर्कैः प्रमाणानि साक्ष्यादीनि सोदन्ति निर्णयाक्षमाणि भवन्ति, हि यतोऽतः प्रमाणज्ञैः प्रमाणानि यत्नतः परिपाल्यानि सत्तर्कपरिशुद्ध्यनुग्रहेण तत्त्वनिर्णयफलानि कार्याणीति व्याचक्ष्महे . अनयोश्च व्याख्यानयोस्तारतम्यन्तत्त्वविद्भि र्धवेचनीयम् . इदञ्च प्रत्याकलितं व्यवहर्तृसम्बन्धाभावात् व्यवहारदर्शिमात्रकर्तृकत्वाच्च व्यवहारपादचतुष्टायान्तुर्भूतमिति मिताक्षराकारस्य सम्भतम् नत्वनुपादेयम्, एतदन्तरेण तृतीयक्रियापादानव तारात् . तथाहि उत्तराभिधानानन्तरमर्थिप्रत्यर्थिनोः कस्य क्रिया का वा क्रियेति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद्व्यवहर्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति . अपरार्कस्तु %% . %% व्रुवाणो वाचस्पतिरपि तदेवानुबध्नाति . कल्पतरुस्मृतिचन्द्रिकाकारौ मिताक्षराकारवदेवोत्तरलेखनान्तरभावितानां हीनपरिज्ञानसन्धिकरणक्रियादानानां क्रियापाद प्राग्भाविनां प्रत्याकलितत्वमभिहितवन्तौ . व्यवहारोपयोगित्वाद् वृहस्पत्यादिवचनानां प्रागस्मल्लिखितानामनुरोधाच्च व्यवहारपादत्वं परन्तदनभ्युपगतवन्तौ क्रियापादप्राग्भावितत्वमेव तु तस्य युक्तम् . यै तु तिष्ठन्ति करण इत्यादिवचनात् व्यवहारपादत्वमस्तु नवेत्यन्यदेतत् . यत्तु साध्यसिद्धेर्व्यवहारफलत्वान्न व्यवहारपादत्वं युक्तमिति तन्न व्यवहारभावनया फलापवर्गिण्याः फलनिरूप्यत्वेन फलस्य तदंशत्वेन तत्पादत्वे बाधकाभावात् . अतएव त्र्यं शा भावनेति मीमांसकानामुद्घोषः . तात्पर्यपरिशुद्धावुदयनाचार्यस्तु प्रमाणोपन्यासमेव प्रत्याकलितमभिमन्यते यथाह %% . वस्तुतस्तु न प्रमाणोपन्यासस्तस्य प्रत्याकलितत्वेनाभिप्रोतः . किन्तु सभिककृतः प्रमाणोपष्टम्भककृत्तर्कादिपरामर्श एव . यतो न शास्त्रीयकथायां व्यवहारवत्पूर्वपक्षोत्तरपक्षौ स्वामिमतसहेतुकसाध्यनिर्देशमात्रपरौ . किन्तु पूर्वपक्षिणा कण्टकोद्धारोत्तरपक्षदूषणपुरःसरं स्वपक्षे स्थिरीकृते सिद्धान्तवादिना तदुभयप्रतिक्षेपेण स्वपक्षसाधकप्रमाणप्रख्यापन प्रथमं क्रियते . ततः स्थेयैस्तदुभयविवेकाख्यप्रत्याकलितेन निष्कर्ष एकतरपक्षनिर्धारणरूपः क्रियते . तावता कथासमाप्तिर्वादे, जल्पवितण्डयोस्तु सभिकादीनामुत्तरोऽपि व्यापारो विद्यत इत्यादि लक्षणमाकरे . अत्र तु साक्ष्यादिविलक्षणं मानमुत्तरभेदेन नियत प्रागुपन्यासानर्हमिति न पूर्वोत्तरपादान्तरर्गतिस्तस्य . अतएव प्रत्याकलितस्यात्रोत्तरे कस्य क्रियेत्यादिविमर्शस्य स्थेयकृतस्य पत्याकलितस्य प्राच्यत्वं प्रमाणोपन्यासात्तत्र तु प्रतीच्यत्वमेव स्थेयकृतप्रमाणसाध्वसाधुतां विनैकरूपता चेत्यस्तु विस्तरः . एवं प्रत्याकलितमाकलितम् . अधुना क्रियापादो विविच्यते . तत्र कात्यायनः . वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् . तत्साध्यं साधनं येन तत्साव्यं साध्यतेऽखिलम् . सारभूतं पदं मुक्त्वा निःसाराणि बहून्यपि . संसाधयेत् क्रियायान्तु ताञ्जह्यात् सारवर्जिताम् . पक्षद्वयं साधयेद्या ताञ्जज्याद्दूरतः क्रियाम् . क्रियां बलवतीमुक्त्वा दुर्बलां योऽवलम्बते . स जयेऽवधृते सभ्यैः पुनस्तान्नाप्नुयात् क्रियामिति . ताम्बलवतीम् . तेन प्रागेव प्रबलं प्रमाण मुद्भाव्यं दुर्बलप्रमाणालम्बनेन पराजितस्य पश्चात्प्रबल प्रमाणोपन्यासावसरो नास्तीत्यर्थः . अतएवाह नारदः %% . निर्णिक्ते शोधिते अन्यतरजयपराजयान्यतरावधारणं प्रापित इति यावत् . पूर्वमेव दुर्बलप्रबलसकलप्रमाणोपन्यासे कृते तु सर्वप्रमाणानुसारेण छलं निरस्येत्यभिधानात् निर्णयः . पश्चादुद्भावितन्तु कृत्रिम वादिशङ्काकलङ्कितमित्यनुपादेयमेवेत्यर्थः . अतएव पूर्ववाक्येऽपि मुक्त्वेति पुनरिति चोक्तम् . सएव %% . उत्तरे पत्रनिवेशिते साध्यसिद्धेः साधनाय तत्साधननिर्देशङ्कः कुर्यादित्यपेक्षिते याज्ञवल्क्य आह %% . तत उत्तरलिखनानन्तरमर्थी अर्थ्यत इत्यर्थः साध्यं सोऽस्याऽस्तीत्यर्थी साध्यवान् सद्य एवाविलम्बेन प्रतिज्ञातस्य प्रतिज्ञाविषयस्यार्थस्य साध्यस्य साधनम् साध्यतेऽनेनेति साधनं प्रमाणम् . साधनादि लौकिकमलौकिकं वा लेखयेत् लेखकद्वारा . स्वयं वा लिखेदित्यपि द्रष्टव्यम् दृष्टार्थत्वात् अत्र सद्य इति वदन्नु त्तराभिधाने कालबिम्बनमप्यनुमन्यते . तच्च विशेषपरिभाषायां विवक्ष्यते . अर्थी लेखयेदित्यनेन सम्प्रतिपत्तौ न कस्याप्यर्थित्वमिति न कोऽपि साधनं लेखयेदिति पादद्वयेनैव व्यवहारनिर्वाहः तथाचोक्तम् द्विपात्सम्प्रतिपत्तिस्तिष्ठति मिथ्योत्तरे पूर्ववादिन एवार्थित्वात् सएव साधनं लेखयेत् . कारणोत्तरप्राङ्ग्यायोत्तरयोस्तुं प्रत्यर्थ्येव साध्यवान् कारणप्राङ्न्याययोस्तस्यैव साध्यत्वादिति स एव लेखयेदित्युक्तं भवति . तेन %% व्यासादिस्मुत्युक्तोऽर्थिपदेन सङ्क्षेपतः सर्व एवोक्तो भवति . अत्र चण्डेश्वरः %% . इत्यत्र सद्यो विवादयेदुत्तरन्दापयेदित्यनेन प्रत्यर्थिपक्षस्य लिखने विलम्बप्राप्तौ साहसादिषु तत्पक्षमपि सद्य एव लेखयेदिति योऽपवादः स यदि प्राग्भाषावादिपक्षलिखने विलम्बोक्त्यार्थप्राप्तः प्रत्यर्थिपक्षलिखनविलम्बः स्यात् तदैव घटते नान्यथेत्येतद्वा क्यव्याख्याने यदर्थिपदेन प्रत्यवस्कन्दनप्राङ्ग्याययोः प्रत्यर्थ्येवाऽर्थी जात इति स एव साधनं लेखयेदिति . प्रत्यर्थिनोऽपि ग्रहणमिति मिताक्षराकारव्याख्यानं तत्पूर्वापरविरोधान्मन्दमित्याह . तदतिसाहसम् भाषोत्तरवादिपक्षमात्रलेस्वनपरत्वं यद्यनयोर्वाक्ययोस्तर्हि साधनपदान्वये समासानुपपत्तेः सन्दर्भविरोधाच्च साधनलेखनस्यैवोत्तरलिखनोत्तरमाकाङ्क्षितत्वात् साहसादिष्वप्युत्तरभेदव्यवस्थया द्वयोरपि पूर्ववाक्योपात्तसाधनलेखने सद्यस्त्वर्थाक्षिप्तोत्तरलेखनविलम्बापवादोपपत्तेः . नचोत्तरलेखनं सर्वत्र प्रत्यर्थिन एवेति तद्विलम्बानुमतिविमत्योस्तं प्रत्येव प्रतिपादनार्हमिति वाच्यम् एतावतापि क्रियोपन्यासप्रतिपालवचनस्यार्थिपदेन भाषावादिमात्रग्रहणाग्रहे नियामकाभावात् . प्रत्युत मिथ्याक्रियेत्यादिवचनार्थसंग्रहाय द्वयोरपि ग्रहणमर्थिपदेनेत्यस्यैव युक्तत्वात् . एवं सति मिताक्षरायां पूर्वापरविरोधापादनमज्ञानविलसितमेवेत्यास्तां तावत् . वृहस्पतिः %% . साक्षिलेख्यानुमानमिति द्वन्द्वैकवद्भावः . %% . इदं संख्याभिधानन्न नियमाय भेदान्तराणामपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् . कात्यायनः %% . लेशोऽन्यथानुपपन्नो धर्मस्तस्योद्देशोविमर्शो युक्तिरित्यर्थः . %% . पूर्ववादो भाषालिखितं पूर्वपक्षतया लिखितं उत्तरमिति यावत् . तृतीयपादः प्रत्याकलिताख्यः तस्मिन् सति क्रियया प्रमाणेन प्रतिपादयेत् साध्यमिति शेषः . भाषोत्तरप्रत्याकलिताख्यपादत्रये सति क्रियया स्वकार्यमर्थी साधयेदिति तात्पर्थ्यार्थः . कार्यक्रियाशब्दौ व्याचष्टे व्यासः %% . साधनं प्रमाणं प्रत्याकलितस्य तृतीयव्यवहारपादत्वमभ्युपगच्छता स्मृतिचन्द्रिकाकारेणैवमिदं वचो व्याख्यातम् . मिताक्षराकारमते तु तृतीयपादक्रिययेति स एवार्थः . साक्षीद्वादशभेद इत्यादिप्रमाणप्रकरणे प्रपञ्चयिष्यामः . याज्ञवल्क्यः %% इति . दिव्येष्वन्यतममित्यर्थः . कात्यायनः %% . एकदेशप्राप्ता साध्यैकदेशविषया . अत्र यद्येको वादी मानुषीं साक्ष्याद्यन्यतमां क्रियां स्वपक्षसाधकतयोपन्यसत्यन्यस्तु तत्प्रतिपक्षतया दैविकीन्तदर्थादितरवादि--पक्षसिध्यसिध्योः सुलभत्वेन न दिव्यापेक्षेति प्रथमवचनार्थः . एवमेकोऽपि वादी साध्यानेकत्वे साध्यैकदेशमपि यदि प्रमाणेन साधयति तदैकदेशविभावितन्यायेनैकदेशान्तरस्यापि सिद्धेर्वक्ष्यमाणत्वान्न दिव्यावसर इति द्वितीययाक्यार्थः . दिव्यस्वरूपप्रमाणयोरागमैकगम्यत्वान्मानुष प्रमाणसम्भव एव दिव्यस्य प्रामाण्यमिति मुनिवचननिचयपर्यालोचनयावगम्यते . अन्यान्यपि क्वचित् क्वचित्केषाञ्चित् प्रमाणानां प्राधान्यामिप्रायेण व्यवस्थापकानि वचनान्यृषीणां यथा %% इति कात्यायनः . पितामहः %% . इदमपि साक्ष्यादिसमक्षं स्थावरविषयविवादेषु सुलभमतस्तत्सम्भवान्वेषणमेव कार्यमित्येवम्परन्न सर्वथा दिव्यपरिहारपरम् . सर्वथा साक्षाद्यसम्भवेऽपि दिव्याग्रहणे निर्णयाभावप्रसङ्गात् . कात्यायनः %% . दत्तादत्ते प्रतिश्रुत्याप्रदाने दत्त्वा पुनः प्रत्यावृत्य ग्रहणे वा दत्ताप्रदानिके विवादपद इति यावत् . भृत्यानामित्यादिना वेतनादाने . विक्रीयादानेत्यादिना क्रयविक्रयानुशये इतरद्व्यक्तम् . दत्तादत्तादिषु वृद्धानां लिखितकरणाप्रसिद्धेर्भुक्तेश्चासम्भवात् साक्षिणश्च तादृशविषये सुलभत्वान्मानुषप्रमाणसम्भवे च दिव्यासम्भवान्न दिव्यं नच लेख्यकमित्युक्तम् . पूगादीनां संविदि तु बहुकर्तृकायां लिखितं विना न निर्वाहः सर्वेषां व्यवहर्तृत्वान्नोदासीनसाक्षिसम्भवो मानुषसत्त्वे च दिव्यानवकाश इत्यभिसन्धायामिहितन्न दिव्यं च साक्षिण इति . द्वारनार्गादिष्वपि गमनागमनादिरूपभोगस्यैव परं भावाल्लेख्यस्य चाप्रसिद्धेर्मानुषाभाव एव च दिव्यावकाशान्न दिव्यमित्यादि भुक्तिरेव तु गुर्वी त चोक्तम् . एवं सर्ववचनानि विवेचनीयानि . अतएव %% नारदेन सम्भवतीत्युक्तम् . स एव %% . कात्यायनः %% . वृहस्पतिः %% . अत्र सत्स्वपि साक्षिष्वित्यनेनैतादृशि विषये साक्षिण एव तावन्न सम्भवन्ति . सम्भवन्तोऽपि वा कथञ्चित्कूटतया प्रायः प्रदुष्टा इति विवक्षितं न तु यथाश्रुतम् . चिरन्तनकृते उपांशुकृते रहसि कृते इत्यनेन लेख्याद्यसम्भवमेवोपलक्षयति . अतएवाग्रे चिरनष्टषु प्रदुष्टेषु समानेष्वित्यनेनासाक्षिवन्निमित्तान्युपलक्षितवान् . व्यासः %% . भिद्यन्ते प्रभेदं प्रतिपद्यन्ते . कात्यायनः %% . साक्षिषु विद्यमानेष्वपि तत्र दोषावष्टम्भेन दिव्यमालम्बत इत्यर्थः . समत्वं साक्षिणां यत्रेति . यत्रोभाम्यां भाषावादिभ्यामुपन्यस्तानां साक्षिणां गुणतः सङ्ख्यातश्च तुल्यत्वमित्यर्थः . व्यासः %% . लेख्यदोषोद्भावने लेख्ये निर्णयाक्षमे तदारूढसाक्षिषु सुतरां दण्डापूपकन्यायेन दोषोद्भावनान्मानुषासम्भवे दिव्येन निर्णयः कार्य इत्यर्थः . प्रजापतिः %% . मूललेख्येन नामगोत्रैस्तुल्यं लेख्यान्तरविपरीतार्थं यदा तदा तदप्रमाणीकृत्य दिव्येन निर्णयः कार्य इत्यर्थः . कात्यायनः %% . सोपधं यत्र छलकृतं यच्च मिथ्योत्तरे पूर्बवादिनः क्रियादानं नोत्तरवावादिन इति प्रागुक्तं तत्र भाषावादिनो मानुषप्रमाणसम्भवादुत्तरवादिनश्च तदसम्भवान्मानुषसम्भवे च दिव्यानवसरादिति न्यायमूलमिति . यदि तत्रापि भाषावादिनो दिव्यभिन्नप्रमाणाभावस्तदा %% कात्यायनीयादुत्तरवादिन एव दिव्यं देयम् . पूर्वार्धेनार्थिनो दिव्यनिषेधात् प्रत्यर्थिनोऽर्थात्सिद्धौ पुनः परार्धेन तद्विधाने सिद्धे सत्यारम्भो नियमायेति न्यायेन निषेधदार्ढ्यार्थत्वम् . प्राङ्ग्यायकारणोत्तरयोः क्रियापदमुभयक्रियापरमपि मिथ्योत्तरे मानुषमात्रपरं कात्यायनीयानुरोधात् . नचैवमनुषङ्गानुपपत्तिः तदर्थकतयोभयान्वयस्यानुषङ्गहेतुत्वन्न यावदर्थकत्वस्य विरुद्धार्थकत्वे व्यवायवत्सन्निधिबाधेनानुषङ्गस्य तुल्ययोगितानिबन्धनस्य भङ्गः किञ्चिदर्थानन्वयेऽपि तुल्ययोग्यतायाः सत्त्वात्तदभङ्गात् . थदा तु प्रत्यर्थी सन्दिहान स्तदा तस्याधिकारनिश्चयाभावान्मानुषप्रमाणाभावेऽपि न दिव्यं किन्त्वर्थिनोऽधिकारनिश्चयादिति ध्येवम् . नच %% कात्यायनवचनविरोधः अधिकारानिश्चये तत्प्रवृत्त्यसम्भवात् . %% लोकप्रवादोऽपीदृग्विषयाभिप्रायक एव . यत्र विवादविषये प्रत्यर्थी स न्दिहानस्तत्र तस्योत्तरानर्हतयेति व्यवहारतत्त्वलिखनन्त्वतत्त्वमेव अज्ञानरूपमिय्योत्तरार्हत्वात् . अज्ञानस्य निश्चयाभावरूपस्य सन्देहेऽपि सम्भवात् प्रत्यर्थिन एव सर्वत्रोत्तरकर्तृत्वाच्च . यदा तु द्वयोरपि मानुषप्रमाणाभावो दिव्यानध्यवसायश्च तदा निर्णयोपायमाह पितामहः %% इति . तादृग्व्यवहारे नृपेणैवोभयापीडया स्वेच्छया काञ्चन व्यवस्थां कृत्वा देया सोभाभ्यान्नातिक्रमर्णायेत्यर्थः . दिव्यावान्तरभेदादि सर्वदिव्यप्रकरणे वक्ष्यामः . ## नश् 6 तश् . %% कैवल्ये तन्न विद्यते वेदाश् प्रश् उक्ते 1 कर्मफके उत्पत्त्यादौ, 2 यागादिजन्ये पुण्यापुण्यादौ च . क्रियाजन्ये तृप्तिस्वर्गादिरूपे प्रयोजनापरपर्यायरूपे 3 फले %% पाश् . विवृत्तञ्चैतदस्माभिः शब्दार्थरत्ने यथा स्वरितञिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफले कर्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं, जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्तृनिष्ठतया सर्वदैव जानीतेऽत्येव प्रयोगापत्तेः जानातीत्यादेरपलापापत्तेश्च नेष्यते तु तथा शास्त्रकारैः . नापि क्रियाजन्यवेतनदक्षिणारूपलाभादि गौणं फलमिह विवक्षितं तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्ते इत्यादिप्रयोगापत्तेः . किन्तु फलतीति व्युत्पत्त्या प्रयोजनापरनाम क्रियाजन्यं तृप्तिस्वर्गादिरूपमेव मुख्यं फलं ग्राह्यं यथोक्तं हरिणा %% . प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयः . तत् तासां पचादीनां प्रधानं फलमित्यर्थः . फलस्य प्राधान्यञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्य सुखादिष्वेव सत्त्वेऽपि क्वचित्साक्षात्सुखादिरूप प्रयोजनालाभे तत्साधनरूपेपरफख्स्यापि ग्रहणमिति द्रष्टव्यम् . तेन अपाद्वदैत्यादिसूत्रविहिततङः सुखादिरूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम् . क्रियोद्देश्ये संयोगविभागादिरूपे फलविशिष्टष्यापारस्य धात्वर्थतावादिमते धात्वर्थतावच्छेदकरूपे 4 फले पृथक्शक्तिवादिमते कर्त्राख्यातस्थले तद्धातूपस्थाप्ये धात्वर्थाऽंशे विशेषणतया भासमाने तद्धातुजन्ये 5 संयोगादिके फले च . इत्थमेव शब्दार्थरत्नेऽस्माभिर्दर्शितं यथा %% इति . ## पुश् क्रियायाः कर्षणादिक्रियार्थमभ्युपगमः चतुर्थ्यर्थे 6 तश् . अत्र क्षेत्रे उत्पन्नस्य शस्यस्य उभयोः फलभागितेतिनियमेन कर्षणाद्यर्थमन्यक्षेत्रस्वीकारे . %% मनुः . ## स्त्री क्रियाया अभ्यावृत्तिः . क्रियायाः पौनपुन्ये . %% पाश् . विवृतमेतदस्माभिः शब्दार्थरत्ने यथा क्रियायाएव पौनःपुन्यसम्भवेनाभ्यावृत्तिपदेनैव क्रियाप्राप्तौ पुनः क्रियाग्रहणेन इतराशे विशेषणतानापन्नसाध्यक्रियाया एवाभ्यावृत्तौ तेषां साधुत्वज्ञापनात् पञ्चकृत्वःपचतीत्येव प्रयोगः नतु पञ्चकृत्वःपाकैत्यपि . केचित्तु %% पाश् निर्देशात् साध्यरूपकियान्वये एव तेषां साधुत्वं तेन भावघञत्तादावपि धातुना साध्यक्रियाया अभिधानात् पञ्चकृत्वः पाक इत्यपि भवत्येव . सिद्धरूपक्रियायां तदन्वयविवक्षायां तु नैवं तेन तत्र पञ्च इत्येव स्यादिति प्राहुः ## पुश् क्रियैव योगः योगोपायः . %% इति पातञ्जलसूत्रमाष्याद्युक्ते योगोपायभूते क्रियाभेदे . तस्य योगोपायत्वादिदर्शकं तद्वाक्यं कर्मयोगशब्दे 4711 पृश् दर्शितम् . %% अग्निपुश् . मत्स्यपुश् 52 अश् विस्तरेणोक्तं यथा %% . 2 क्रियासम्बन्धे %% पाश् पद्मपुराणे क्रियायोगसारे विवृतिः . ## त्रिश् क्रिया अनुष्ठानमर्थोऽभिधेयोयस्य . कर्तव्यविधिबोधके वेदादिवाक्यभेदे तादृशवाक्यखउव प्रामाण्यम् मीमांसायां स्थापितं यथा %<आम्नायस्य क्रियार्थत्वादानार्थक्यमतदार्थानाम्>% जैश् सूश् . %% %% इति च शवरमाश् . %% जैश् सूश् . %% भाश् . तेन क्रियाप्रवर्तकवेदभागानामेव प्रामाण्यम् अर्थवादानां भूतार्थानां तु क्रियार्थेन सहैक वाक्यत्वाद् प्रामाण्यं यथाह तत्रैव %% जैश् सूश् . %% %% वायुर्वैक्षेपिष्ठा देवतेत्यत्र यद्यपि क्रिया नावगम्यते क्रियासम्बद्धं किञ्चित्, तथापि विध्युद्देशैनैकवाक्यत्वात् प्रमाणं भूतिकामैत्येवमन्तोविध्युद्देशः तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः . %% . %% इति च भाश् . %% जैश् सूश् तेन सहैकवाक्यात् प्रामाण्यमिति स्थितम् . तदेतन्मतं विशदीकृत्य पूर्बपक्षीकृत्य ÷àø såø भाष्याभ्यां निराकृतं यथा %% इति क्रियाबरत्वं शास्त्रस्य प्रदर्शितम्, अतोवेदान्तानामानर्थक्यम्, अक्रियार्थत्वात् . कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वमुपासनादिक्रियान्तरविधानार्थत्वं वा . न हि परिनिष्ठितवस्तुस्वरूपप्रतिपादनं सम्भवति प्रत्यक्षादिवि षयत्वात् परिनिष्ठितवस्तुनः . तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् . अत एव %% इत्यादीनामानर्थक्यं मा भूदिति %% इति स्तावकत्वेनार्थवत्त्वमुक्तम् . मन्त्राणाञ्च %% इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मममबायित्वमुक्तम् . न क्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टा उपपन्ना वा . न च परिनिष्ठिते वस्तुस्वरूपे विधिः सम्भवति, क्रियाविषयत्वाद्विधेः . तस्मात् कर्मापेक्षितकर्तृदेवतादिस्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् . अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् . तस्मान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते भाष्यम् . %% शारीरकसूत्रम् . तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः . तद् ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादवगम्यते . कथम्? समन्वयात् . सर्वेषु हि वेदान्तेषु वाक्यानि तात्र्येणैव तस्यार्थस्य प्रतिपादकत्वेन समनुगतानि %% %% %<आत्मा वा इदमेक एवाग्र आसीत्>% %% %% %% इत्यादीनिं . न च तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमानेऽर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् . न च तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरतावसीयते . %% इत्यादिक्रियाकारकफलनिराकरणश्रुतेः . न च परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वम् . %% इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् . यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति नैष दोषः हेयोपादेयशून्यब्रह्मात्मावगमादेव सर्वक्लेशप्रहाणात् पुरुशार्थसिद्धेः . तत्रैव सूत्रे व्याख्यानशेषे यदपि शास्त्रतात्पर्यबिदामनुक्रमणम् . %% तद्धर्मजिज्ञामाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ठव्यम् . अपि च आम्रायस्य क्रियार्थत्वादानाथक्यमतदर्थानाम् इत्येतदेकान्तेनाम्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गः प्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण भूतञ्चेद्वस्तूपदिशति भव्यार्थत्वेन कूटस्थनित्यं भूतं नोपदिशतीत्यत्र को हेतुः . न हि भूतमुपदिश्यमानं क्रिया भवति . अक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात् क्रियार्थ एव भूतोपदेश इति चेत्, नैष दोषः क्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेव . क्रियार्थन्तु प्रयोजनं तस्य . न चैतावता वस्त्वनुपदिष्टं भवति . यदि नामोपदिष्टं किं तवं तेन स्यादिति? उच्यते, अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्क्षति, तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजन क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन . अपि च %% इति चैवमाद्या निवृत्तिरुपदिश्यते . न च सा क्रिया नापि क्रियासाधनम् . अक्रियार्थानामुपदेशोऽनर्थकश्चेत् ब्राह्मणो न हन्तव्यः इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तं, तच्चानिष्टम् . न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीनव्यतिरेकेण . नञश्चैष स्वभावी यत् स्वसम्बन्धिनोऽभावं बोधयति, अभावबुद्धिश्चौदासीन्यकारणं सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति, तस्मात् प्रसक्तक्रियाया निवृत्त्यौदासीन्यगेव %% इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रतादिभ्यः . तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवाक्यानामानर्थक्याभिधानं द्रष्टव्यम् . यदप्युक्तं कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात् (सप्तद्वीपा वसुमतीत्यादिवदिति) तत् परिहृतं रज्जुरियं नायं सर्प इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् भाश् . क्रिया अर्थः प्रयोजनं यस्य . 2 क्रियानिमित्ते त्रिश् . %% पाश् . ## त्रिश् क्रियाऽस्त्यस्य मतुप् मस्य वः . 1 क्रियाविशिष्टे 2 क्रियानिरते अमरः %% चाणश् . %% भाश् वश् 3 अश् . 3 क्रियाश्रये कर्तरि च %% हरिः . कृतपूर्विशब्दे दृश्यम् . ## त्रिश् क्रिययाऽवसन्नः . साक्ष्यादिप्रमाणेनावसन्ने पराजिते वादिनि प्रतिवादिनि च . %% इत्युपक्रम्य %% व्यश् तश् नारदः . क्रियावसन्नः साक्ष्यादिना प्राप्तपराजयः रघुनन्दनः . ## त्रिश् क्रियां क्रियासाध्यं वदति वद--णिनि . व्यवहारे साक्ष्यादिप्रमाणरूपक्रियासाध्ययुक्ते वादिनि (फैरादी) मिताश् . ## नश् 6 तश् . धात्वर्थसाध्यरूपक्रियायाः शाब्दबोधे विशेषणत्वेन भासमाने पदार्थे . शब्दार्थरत्ने विवृतिः %<आख्यातं सकारकविशेषणमिति>% भाष्योक्तवाक्यलक्षणे विशेषणपदस्य कारकविशेषणक्रियाविशेषणोभयपरतया कारकविशेषणानां क्रियाविशेषणानां कारकभिन्नसम्बोधनादीनां च वाक्यघटकत्वम् . तानि च वाक्यपदीये कतिचित् संगृह्य प्रदर्शितानि यथा %% . अत्र यद्यपि सम्बोधनस्य सर्वत्र प्रकृतक्रियान्वयित्वं न सम्भवति तथापि जानीहीत्यध्याहृतक्रियान्वयितया तस्याश्च प्रकृतक्रियायामन्वयात् परम्परया भवत्येव प्रकृतक्रियान्वयित्वम् . तथाहि %% इति वाक्यपदीये क्रियासु नियोज्यस्यैव संबोध्यतोक्त्या विनियोगविषयक्रियायामेव तस्य माधुत्वात् ब्रजानि देवदत्तेत्यादौ तु देवदत्तस्य गमनक्रियायां विनियोगाभावेनाध्याहर्तव्यायां जानीहीत्यादिक्रियायामेवान्वयौचित्यात् तत्क्रियायाञ्च व्रजानीत्यादिक्रियाया विषयत्पादिसम्बन्धेन विशेषणत्वादेकवाक्यत्वम् . अन्यथा व्रजानि देवदत्तेत्यनयोरुभयवाक्यघटकत्वे तयोश्च परस्परनन्वयेनैकवाक्यत्वाभावेन समानवाक्यमात्रविषयनिघातानुपपत्तेः . तथाहि पदादित्यधिकृत्य सर्वमनुदात्तमपदादाविति चोपक्रम्य आमन्त्रितस्य चेति सूत्रेण अष्टमाध्याये पदादुत्तरवर्तिनो ऽपादादिस्थितस्यामन्त्रितस्य षष्ठाध्यायविहिताद्युदात्तत्वं निहत्य सर्वामुदात्तत्वं विहितं वार्तिककारेण च %% इत्यनेन आद्युदात्तत्वनिवातः एकवाक्यएव ध्यवस्थापितोऽतः ब्रजानि देवदत्तेत्यनयोरुक्तरीत्येकवाक्यत्वएव निघातो नान्यथेति . उक्तञ्ज वाक्यपदीये %% . अत्रेदं बोध्यम् विशेष्यतेऽनेनेति व्युत्पत्त्या विशेषणपदं भेदाभेदान्यतरसम्बन्धेनान्वयिविशेषणपरं तत्र कारकादीनां भेदसम्बन्धेन क्रियायामन्वयात् भेदविशेषणत्वम् स्त्रोकं पचतीत्यादौ तु विक्रित्तिरूपधात्वर्थफले, द्रुतं गच्छतीत्यादौ धत्वर्थव्यापारे गत्यादौ च अभेदेनान्वयात्स्तोवादेरभेदविशषणत्वम् . अत्रायं भेदः साध्यरूपक्रियाया विशेषणत्वे तस्याश्च लिङ्गसंख्यान्वयित्वाभावेन तद्विशेषणस्य साममान्यत्वात् क्लीवता उत्सर्गतोभावाख्यातवदेकवचनान्तता च तेन स्तोकं पच्यते इत्यादि साधु . घञद्यान्ते तु साष्यसिद्धोभयक्रिययोर्धातुप्रत्ययाभ्यां बोधनस्य क्रियाशब्दे दर्शितत्वेन धातुबोध्यसाध्यरूपक्रियाविशेषणत्वविवक्षायामेकवचनक्लीवता घञ्वाच्यसिद्धक्रियान्वयविवक्षायां तु विशेष्यस्य लिङ्गसंख्यान्वयित्वेन तद्विशेषणस्य द्विवचनपुंस्त्वत्वादि . अतएव %% %<आगमीनिष्फलस्तत्रभुक्तिः स्तोकापि यत्र नो>% इति च प्रयोगः संगच्छते . फलविशिष्टस्य कर्मणः कर्मसंज्ञाविधानेन व्यपदेशिवद्भावपरिभाषया साध्यक्रियाविशेषणस्य कर्मत्वम् तेन स्तोकभीशब्दस्य कारकपर्बकत्वात् यण् . तत्र पदसाधुतामात्रार्थं द्वितीयामात्रविधाने तन्न स्यात् इति बोध्यम् . अस्य च एकवचनान्ततेत्युक्तिरप्यौत्सर्गिकी क्वचित् द्विवचनादिप्रयोगोभवत्येव उक्तञ्च हरिणा %% . उत्सर्गतएकत्वे सत्यपि साधनाश्रयसंख्ययाख्याते क्रिया भिद्यते इत्यर्थः . अत्राख्यात इत्युपादानात् आख्यातार्थाश्रयसंख्ययैव क्रियाभेदो नतु तृतीयाद्युपस्थाप्याश्रयसंख्ययापि तेन चैत्राभ्यां सुप्यते इत्यादौ न द्विवचनादि नवा नामार्थलिङ्गेन क्रियाभेदो लिङ्गस्ये तरपदोपात्तत्वात् . एवञ्च लिङ्गसंख्यानन्वयित्वरूपासत्वलक्षणे संख्याविशेषस्य साक्षादनन्वयित्वयिवक्षणाल्लिङ्गमात्रस्य वा तथात्वविवक्षणान्न दोषैत्यनुसन्धेयम् . उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते इत्यादि भाव्योदाहरणे च उपमानोष्ट्रासनादिबाहुल्येनोपमेयासनादेर्बाहु त्यस्य विवक्षणाष्ट्रवेऽपि बहुवचनादीत्याकरे स्पष्टम् . उष्ट्रासिकापदञ्च द्वितीयाबहुवचनान्तं क्रियाविशेषणतया द्वितोयोत्पत्तेर्बाहुत्येनैवोपमानविवक्षणात् बहुबवचनम् अत्र मतभेदेन शब्दशक्ति प्रश् विशेषोदर्शितो यथा भावविहितानामपि घञादीनामुक्तैव गतिः तत्रापि भावपदस्य धत्वर्थस्वरूपपरत्यात् . अन्यथा पाकं पश्येत्यादौ धत्वर्थस्य पचनादेः कर्मत्वादावन्वयापत्तेः सुबर्ये धात्वर्थस्यान्वयस्याव्युत्पन्नत्वात् इत्यमेव च स्तोकः पाक इत्यादिप्रयोगस्य परिशिष्टाद्युक्तस्य प्रामाण्यम् अन्यथा स्तोकादीनां धत्वर्थे विशेषणत्वे नियमतो द्वितीयापत्तेः अतएव %% इत्यादिकं काव्यम् %<आगमोनिष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो>% इत्यादिः स्मतिश्च सङ्गच्छतैति नव्याः . स्वोत्तरप्रत्ययार्थसाकाङ्क्षस्यैव धातोरर्थे विशेषणतापन्नस्य बोधने तदर्थकनाम्नोद्वितीयाद्यपेक्षा नतु धातुमात्रस्य तथाच स्तोकः पाक इत्यादिरेव प्रमाणं नतु स्तोकं पाकैत्यादिः . पृथग्रूपक्रियाया विशेषणं कर्मेत्याद्यनुशिष्टेरपि तत्रैव तात्पर्यात् . अतएव स्तोकं स्थीयते साधु गतं चकितं द्रष्टव्यमित्यादौ धात्वर्थस्य तिङाद्यर्थकालादिसाकाङ्क्षत्वान्न तद्विशेषणस्य द्वितीयाद्यनुपपत्तिरिति तु शाब्दिकसम्प्रदायः . भेदसम्बन्धेन क्रियायामन्वयिविशेषणे तु पौनःपुन्येन गच्छति अतिशयेन पचति समेनैति विषमेनैतीत्यादिषु प्रकृत्यादिश् तृतीया . क्वचित् धात्वर्थस्य करणत्वेनान्वये तद्विशेषणोभूतात् तृतीयादि यथा स्वर्गकामोऽश्वमेधेन यजेत इत्यादौ यागेनेष्टं भावयेदिति भाट्टमते यागस्य करणतया भावनायामन्वयात् अश्वमेधस्य तत्राभेदविशेषणत्वेन तद्वद्विभक्तिकत्वम् . अन्यमते तु नाम्ना शिव इत्यादिवत् अभेदे तृतीयेति भेदः . मुग्धबोधे %% कर्मसंज्ञाद्वितोयाविधानञ्च अभेदान्वयिविशेषणपरम् . भेदविशेषणे तु तृतीयैष . तत्रायं विशेषः क्रियायाम् अभेदसम्बन्धेनान्वयविवक्षायां द्वितीया . अभेदप्रकारकान्वयविवक्षयां तु तृतीया . ## स्त्री क्रियैव शक्तिः . जगदुत्पपत्तिसाधने परमश्वेरस्य शक्तिभेदे . सा च ब्राह्मीरूपा यथोक्तं शाश् तिश् पदार्थादर्शे च %% शाश् तिश् . व्याख्यातमेतत् पदार्थादर्शे अविद्याशवलितत्येन जडत्वे कथं तस्य सूष्टिकर्तृत्वमिति? शङ्कां वारयति सच्चिदानन्दविभवादिति अनेनाविद्योपहितत्वेऽपि तस्य न स्वरूपहानिरित्यर्थः . सकलाच्छक्तिरासीदिति योजना . शक्तिसहितोदेवः पुनः शक्तिस्तस्मात् सा कथमासीदिति? चेत् सत्यं या अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मा स्थिता तस्यागुणवैषम्यानुगुणतया सात्विकराजसतामसस्रष्टव्यप्रपञ्चकार्यसाधने उच्छूनरूपत्वमेवोपचारादुत्पत्तिः . इदं सांख्यमतेनोक्तम् . प्रयोगसारे %% . वायुसहिश् %<शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता . ततः परिस्फुरत्यादौ सर्गे तैलं तिनादिवेति>% . पञ्चरात्रेऽपि %% तस्या एव नादविन्दू सृष्ट्य पयोम्यवस्था रूपौ तदुक्तं प्रयोगसारे %% अन्यत्रापि %% . इच्छाशक्त्यादिरूपतया विन्दीस्त्रैविध्यमाह परेति साक्षात् परशक्तिमयः अतः पश्चात्तदवस्थात्मकत्वमेवोक्तम् अमौ त्रिधा भिद्यते . एतौ नादबिन्दू प्रथमोक्तनादविन्दभ्यामन्यौ तदुक्तं %% . विन्द्वादेर्भेदत्रयस्वरूपमाह विन्दुरिति . ततस्तस्मात् विन्दोः रौद्री यतस्तस्याः शिवमयत्वम् अतोऽन्वर्थताऽपि . नादाज्ज्येष्ठेति . सर्वश्रेष्ठत्वेनावस्थितत्वेनार्न्वर्थता ज्ञेया . वीजाद्वामा अजायतेति सम्बन्धः तस्याः सुन्दरत्वादन्वर्थत्वम् . तदुक्तं प्रयोगसारे %% . ते इति ज्ञानमिच्छा क्रिया च तदात्मानस्ते रुद्रब्रह्मरमाधिपाः क्रमेणच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपाः . अतएव रुद्रादयः निरोधकाले वह्नीन्द्वर्क स्वरूपिणः शक्तेरेवावस्थाविशेषा ज्ञेयाः एषामिच्छाक्रियाज्ञानित्मकशक्तित उत्पन्न त्वात् . वक्ष्यते च %% इति . ईश्वरप्रत्यभिज्ञायाम् %% गोरक्षसंहितायाम् %% ## पुश् सम् + अभि + हृ--वञ् 6 तश् . क्रियायाः पौनःपुन्ये . %% पाश् %% इति माघः . ## नश् क्रियाङ्गं स्नानम् . शङ्खोक्ते स्नानविधिभेदे तत्प्रकारो यथा %% . ## नश् क्रियायाः साधनमिन्द्रियम् . वाक्पादादौ कर्मोन्द्रिये हेमश् . ## पुश् कृवि--इन् निश् . 1 कूपे निघण्टुः 2 कर्तरि 3 हिंसके त्रिश् %% यजुश् 10 . 20 . 4 asurabhede %% çø 2, 23, 2, %% bhàø . 5 पञ्चालदेशे पुश् वश् वश् . %<आप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैय्यः पञ्चालो राजा>% %% शतश् व्राश् 13, 5, 4, 7, ## त्रिश् कृवि--इसु निश् . हिंसके %% ऋश् 1, 166, 6, ## क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्राश् उभश् सकश् अनिट् . क्रीणाति क्रौणीते अक्रैषीत् अक्रेष्ट . चिक्राय चिक्रिये क्रेतव्यः क्रयणीयः क्रेयः क्रयार्थे प्रसारिते क्रव्यः क्रायकं क्रेता क्रीणन् क्रीणानः . क्रीतः क्रीत्वा विक्रीय . क्रेतुम् . कर्मणि क्रीयते अक्रायि आक्रयिषाताम्--अक्रेषाताम् . चिक्रिये . %% ऋश् 4, 24, 10, %<शुक्रं त्वा शुक्रेण क्रीणामि>% यजुश् 4, 26, . %% मनुः %% भाश् सश् कच्चिदध्यायः . %% ऐतश् 1, 12, %<शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म कुर्वन् पतत्यधः>% स्मृतिः . अनुशयशब्दे उदाश् . अप्र + मूल्यादिदानेन वशनयने . %% शतश् ब्राश् 14, 9, 4, 7, %% भाश् . अभि + अभिलक्ष्यीकृत्य विक्रये संस्कारविशेषे च . %% शतश् ब्राश् 3, 3, 2, 3, %% भाश् . अव + धनादिना वशनयने . %% सांङ्खश् श्रौश् सूश् 15, 10, 10, आ + इवत्क्रये . %% दशकुमा0 उप + सामीप्येन क्रये . %% हितोश् . निस् + (r) विक्रये क्रयानुरूपमूल्यदाने च . %% मनुः . %% उश् तश् रघुश् . %% हरिश् 135 अश् 3 निष्कृतौ . %% वसिष्ठः परि + नियतकालं भृत्या स्वीकारे अनियतकालस्वत्वोत्पादकात् क्रयात् तस्य नियतकालत्वेन न्यूनता . तद्योगे करणस्य वा सम्प्रदानसंज्ञा . शतेन शताय वा परिक्रीतः सिश् कौश् . %% भट्टिः %% मुग्धश् . %% भट्टिः . क्रयशब्दे 2305 पृश् दर्शितम् जैश् सूत्रवाक्यादि उदाश् . वि + मूल्यग्रहणेन स्वस्वत्वध्वंसपरस्वत्वापादकव्यापारे %% यजुश् 3, 49, विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः मनुः अनुशयशब्दे भूरि उदाश् . sam + samyak kraye %% bhàø àø 160 aø . %% pàø अकर्तृपामिन्यपि क्रियाफले तङ् . ## त्रिश् क्री--क्विप् . क्रेतरि कारकोपदत्वेऽपि संयोगोपधत्वात् नयण्, किन्तु इयङ् . यवक्रियौ यवक्रिय इत्यादि . ## खेलने भ्वाश् परश् अकश् सेट् . क्रीडति अक्रीडीत् . चिक्रीड क्रीडिता . क्रीडितव्यः क्रीड्यः क्रीडकः क्रीडिता . क्रीडः . क्रीडा . क्रीडितः . क्रीडनं क्रीडितुम् . क्रीडित्वा विक्रीद्व्य . %% ऋश् 9, 66, 26, %% यजुश् 23, 25, चिक्रीड चैव प्रजहास चैव भाश् वश् 1042 श्लोश् %% कुमा . अस्मादर्षे प्रयोगे तङपि दृश्यते . ब्रह्मशङ्करशक्राद्यैर्देववृन्दैः पुनः पुनः . क्रीडमे त्वं मरव्याघ्र . बालः क्रीडनकैरिव भाश् वश् 504 श्लोश् अन्वाद्युपसर्गे ततद्व्योत्यार्थविशिष्टे क्रीडने तत्र %% पाश् एम्यः चकारात् आङश्च तङ् साध्वनुक्रीडमानानि पस्य वृन्दानि पक्षिणाम् भट्टिः . आक्रीडमानोहृष्टात्म श्रीमान् वायुसुतोययौ भाश् वश् 146 अश् . %% भट्टिः . %% शतश् व्राश् 2, 5, 2, 20, आर्षस्तङभावः . समस्तु अकूजने अव्यक्तशब्दामावे एव तङ . %% वार्तिककृता नियमात् %% रामाश् आश् 47, 10, तेनास्य कूजनार्थताऽपि किन्तु तत्र न तङ् %% siø kauø . %% bhàø àø 209 aø . atra आर्षः तङभावः . ## पुश् क्रीड--घञ् . परीहासे शब्दरत्नाश् . ## नश् क्रीड--ण्वुल् . 1 क्रीडाकारके . 2 द्वाःस्थे सेवके त्रिकाश् . ## नश् %% वृश् रश् उक्ते छन्दोभेदे . ## नश् क्रीड--भावे--ल्युट् . 1 खेलायाम् %% màø àø 128 aø . %% mahànàø . करणे ल्युट् . 2 क्राडासाधने . %% भागश् 3, 19, 14, स्वार्थे क . तत्रार्थे %% भाश् वश् 12 अश् . ## त्रिश् क्रीड--करणे वाश् अनीयर् क्रीडनाय साधु छ वा . क्रीडसाधने . %% भाश् अनुश् 86 अश् . ## स्त्री क्रीड--भावे अ . 1 परीहासे 2 खेलने च %% कुमाश् . आत्मरतिरात्मक्रीडआत्ममिथुन आत्मानन्द छाश् उपश् . %% मेघश् %% माघः . क्रीडागृह, क्रीडाशैल, क्रीडोद्यानादयः क्रीडार्थ गृहादौ . क्रीडासचिव नर्मसचिवे ## पुश् %% इति संगीतदामोदरोक्ते तालभेदे . ## स्त्री क्रीडायाः क्रीडार्थं नारी अश्ववासादिवत् चतुर्थ्यर्थे 6 तश् . क्रीडार्थायां वेश्यारूपायां नार्याम् . %% हरिश् 147 अश् . ## नश् क्रीडार्थं य नम् चतुर्थ्यर्थे 6 तश् . पुष्परथे शब्दचि0 ## नश् क्रीडाया रत्नमिव . रतौ त्रिका0 @<[Page 2334b]>@ ## puø क्रीडायाः क्रीडार्थो रथः चतुर्थ्यर्थे 6 तश् . पुष्परथे %% भाश् आश् 53 a0 ## नश् श्रीगदितलक्षणयुते उपरूपकमेदे यथा %% साश् da0 ## त्रिश् क्रीड--इन् . क्रीडके . %<à क्रीडयो न मातरं तुदन्तः>% ऋश् 10 . 94 . 14 . ## त्रिश् क्रीड--बाश् ताच्छील्ये इनि . 1 क्रीडाशीले 2 वायुभेदे पुश् %% यजुश् 24 . 26 %% यजुश् 17 . 85 %% वेददीश् . ## त्रिश् क्रीड un . krãóàkàrake . %% çø 9 . 20 . 7 ## त्रिश् क्री--कर्मणि क्त . 1 मूल्यदानेन स्वत्वास्पदीभूते कृते . %<शूद्रानीतैः क्रयक्रीतैः (जलैः) कर्म कुर्वन् पतत्यधः>% स्मृतिः . 2 गौणपुत्रभेदे पुश् . %% विष्णु ंसंश् . भावे क्त . 3 क्रये नश् क्रीतानुशयः . पुत्रभेदास्तल्लक्षणानि च योगीश्वरेण दर्शितानि यथा %% . अदूरबान्धवमिति देशभाषाविप्रकृष्टस्य प्रतिषेधः एवं क्रीतस्वयन्दत्तकृत्रिमेष्वपि योज्यं समानन्यायत्वात् . क्रीतस्तु विक्रीतः मातापितृभ्यां पूर्ववत् तथैकं पुत्रं ज्येष्ठञ्च वर्जयित्वा आपदि . सवर्ण इत्येव यत्तु मनुनोक्तम् %% तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं न ञात्या %% इत्युप संहारात् मिताश् . स्वार्थे क . तत्रार्थे . %% इति मनूक्तेः तस्य पिवृमावृभिन्नदायानधिकारित्वम् . दत्तकर्मामांसामते %% पराशरेण कलिधर्मप्रस्तावे चतुर्णामेव ग्राह्यताया उक्तेः दत्तकचकामते %% इत्यादि पुराणे दत्तौरसभिन्नानां कलौ वर्ज्यत्वोक्तेश्च क्रीतपुत्रस्य न कलौ कर्तव्यता . ## पुश् क्रीते क्रये अनुशयः . %% इति मनुक्ते अष्टादशविवादान्तर्गते विवादभेदे अनुशयशयशब्द 186 पृश् तद्विवृतिर्दृश्या . अधिकं वीरमित्रोदये दर्शितं यथा अथ क्रीतानुशयोव्यवहारपदम् . तत्स्वरूपमाह नारदः %% इति . न बहु मन्यते--सम्यगसम्यगिति पूर्बं न विचार्य गृहीत मित्यर्थः . क्रीतं परीक्षणीयमित्याह वृहस्पतिः %% . अन्येषां पण्यगुणदोषविदामिति शेषः . नारदोऽपि %% . चर्मादीनां परीक्षा सद्यः कार्या तथा च व्यासः %% . अत्र वसुशब्देन रूप्यं गृह्यते . कुप्यं रूप्यहेमव्यतिरिक्तं त्रपुसीसादिकम् . तथा च हेमरूप्ये प्रस्तुत्याहामरसिंहः %% . क्रीतपण्यद्रव्यविशेषेण परीक्षणकालावधिमाह भारदः %% . त्र्यहात् क्रयदिनादारभ्येति शेषः . पञ्चाहादित्यादावप्येवमेव शेषोऽवगन्तम्यः . त्र्यहं विक्रेतृप्रतिदेयमित्यादिविधिदर्शनात् त्र्यहाद्दोह्यमित्यादि परीक्षणं प्रीतिदोह्यादिदव्यविषयमिति गम्यते इति स्मृति चन्द्रिका . दोह्यं महिष्यादिकम् वाह्यं बलीवर्दादिकम् . मुक्ताग्रहणं रत्नोपलक्षणम् . द्विपदाम्पुंसान्दासानामित्यर्थः . तद्द्विगुणं मासादित्यर्थः स्त्रियादास्याइत्यर्थः . पूर्बोदाहृतचर्मकाष्ठेत्यादिव्यासवचनेन भक्षणाद्यर्थं गृहीतानां धान्यादीनां सद्यःपरीक्षणाभिधानात् सर्ववीजानामित्यत्र वीजशब्दोवृद्ध्यर्थं गृहीतधान्यपरः . अन्यथा सद्यःपरीक्ष्यत्वप्रतिपादकव्यासवचनविरोधः स्यात् . अतोऽर्वाक् त्र्यहादेरभ्यन्तर इत्यर्थः . कात्यायनोऽपि %% . भूमेर्गृहक्षेत्रादिरूपाया अनुशयः परावर्तनयोग्यः कालः परीक्षाकाल इति यावत् . यथोक्तपरीक्षाकालातिक्रमे दोष दर्शने न प्रतिदानमित्याह स एव %% . अविज्ञातं परीक्षाशैथिल्यात्तत्त्वतोऽपरिज्ञातम् . दुष्टं विभाबितं दोषवत्तया ज्ञातमित्यर्थः . काले परीक्षाकाले . अन्यथा तत्कालात्यये दुष्टतया परिभावितमपि तत् स्वामिने न देयम् . अविज्ञातन्तु यत्क्रीतमित्यनेन यत् क्रयात् प्राक् अपरीक्ष्य क्रीतन्तत् परीक्षासमये दोषदर्शने परावर्तनीयम् . यत्तुपरोक्ष्य गृहीतं तन्न परावर्तनीयमिति . दर्शितमर्थं नारदआह %% . अनुशयं पश्चात्तापम् . पण्यानां अश्वादीनां अस्मिन्देशे मूल्यहानिरस्मिन्देशे तदाधिक्यमिति क्षयवृद्धी एतद्देशसम्भवमित्यागमञ्च क्रयात् प्रागेव जानीयादित्यर्थः . दोषदर्शनमन्तरेण परीक्षाकाल एव प्रत्यर्पणे विशेषमाह कात्यायनः %% इति . अजुष्टमनभिभुक्तम् . काले परीक्षाकाले अत्र मूल्यदशमभागदानं यदुपभुज्यमानमपि न नश्यति भूम्यादिकं तद्विषयम् उपभोगविनश्वरवीजादिविषयं षड् भागदानमिति व्यवस्था ज्ञेया . ननु विजानताऽप्यनुशयो न कार्यः %% निषेधसद्भावादिति चेत्सत्यं अपवादस्य सत्त्वात् स चापवादोदर्शितो नारदेन %% . मन्यत इत्यनेन वस्तुतो दोषाभाव उक्तः . द्वितीयादिदिवसे प्रत्यर्पणे विशेषमाह स एव %% . परतः तृतीयाहात् परतः क्रेतुरेव तत् क्रीत्वा अनुशयादिकं न कुर्यादित्यर्थः . यत्तु मनुवचनम् %% तदुपभोगे नश्वरछत्रगृहयानशयनादिविषयम् . यत्तू पभोगेन विकारप्रापितं सदोषसपि तत् परीक्षाकालमध्येऽपि न प्रतिदेयमित्याह नारदः %% . वासोग्रहणमुपलक्षणमिति मदनरत्ने . वासोविषयतैवास्योति माधवीये . पण्यानां देशकाले उपचयापचयौ ज्ञातव्यावित्याह नारदः %% . अश्वादिपण्यानामस्मिन् कालेऽस्मिन्देशे च क्षयं वृद्धिं वा जानीयात्तथागमं कुलीनत्वादिज्ञानार्थम् उत्पादकजन्मभूम्यादिकञ्च जानीयादित्यर्थः . क्रयकाले मूल्यक्षयवृद्धिदोषदर्शनमन्तरेण क्रोतविक्रीतयोः पत्यर्पणे पुनर्ग्रहणे दण्डमाह याज्ञवल्काः %% . वृद्धिं मूल्यवृद्धिम् अविजानता क्रेत्रा एवं मूल्यक्षयमविजानता विक्रेत्रेत्यर्थः . परीक्षाकालातिक्रमेण प्रत्यर्पणे दण्डमाह मनुः %% . दशाहग्रहणं परीक्षाकालस्य पूर्बोक्तस्योपलक्षणम् . सर्वमेतत्परिभाषणमृते परिभाषण तु तदनुसारेणैव प्रतिदानं तदभावादिकं मन्तव्यम् . क्रयानुशयोऽप्यत्र . ## पुंस्त्रीश् क्रुन्च--क्विन् %% पाश् निश् नलोपाभावः (कोंचघक) 1 वकभेदे अमरः स्त्रियां टाप् . 2 हंसे च %% यजुश् 19 . 73 %<आङ्गिरसः अङ्गानां रसः प्राणोयथा क्रुङ् हंसोभूत्वा धिया प्रज्ञया अद्भ्यः सकाशात् क्षोरं दुग्धमपिबत् पिबति संसृष्टाभ्यां क्षीरोदकाभ्यां क्षीरमेब हंसः पिबतीति जातिस्वभावः>% वेददीश् . ## पुंस्त्रीश् क्रुन्च--अच् . (कोंचवक) वकभेदे अमरः %% यजुश् 24 . 22 %% यजुश् 24 . 31 स्त्रिथां संयोगोपधत्वात् टाप् . पुंयोगे तु अजाश् टाप् . टावन्तः . 2 वीणाभेदे स्त्री शब्दरत्नाश् . ततः चतुरर्थ्यां नडादिश् छ कुख्रस्वश्च . क्रुञ्चकीय तत्सन्निकृष्टदेशादौ . क्रुञ्चा वीणास्त्यस्य क्रुञ्चावकी अस्त्यत्र वा मतुप् यवादिश् न मस्य वः . क्रुञ्चामत् तद्युक्ते त्रिश् 3 क्रौञ्चपर्वते पुश् हेमचश् . स्वार्थे अण् . क्रौञ्च स्वनामख्याते पर्वतेक्रौञ्चदारणः . vakabhede ca %% %% ràmàø àø 2 saø . स्त्रियां तु अणन्तत्वात् ङीप् . %% रामाश् आश् 2 sa0 ## निमज्जने घमीभावे च तुश् कुटाश् पश् अकश् सेट् . क्रुडति अक्रुडीत चुक्रोड--क्रोडः . ## हिंसने क्य्राश् पश् सकश् सेट् चान्द्राः . क्रुथ्नाति अक्रोथीत् चुक्रोथ . क्रोथः . ## कोपे दिवाश् परश् अकश् सोपसर्गः सकश् अनिट् . क्रुध्यति मृत्यभभिक्रुध्यति ऌदित् अक्रुधत् . चुक्रोध--क्रोद्धा क्रीत्स्यति . क्रोद्धव्यम् क्रोध्यम् क्रोधनीयम् क्रोद्धा क्रोधी क्रुद्धः . क्रुध्यन् क्रोधः . क्रुद्ध्वा संक्रुध्य %% bhàø àø 153 aø %% भागश् 6, 4, 5, अत्र तङ् आर्षः शक्त्यादौचानश् वा . %% भट्टिः %% कुमाश् . %% पाश् कोपविषयस्य संपदानता . अरये क्रुध्यति . %% पाश् सोपसर्गस्य तस्य सम्प्रदानस्य कर्मता %% मनुः . %% सिश् कौश् अन्वाद्युपसर्गात् परस्तु तत्तदुपसर्गद्योत्यार्थयुक्तक्रोधे सक0 प्रति + वैपरीत्येन क्रोधने सकश् %% मनुः ## स्त्री क्रुध--सम्पश् भावे क्विप् . कोपे कामव्याघात हेतुके चित्तवृत्तिभेदे अमरः %% नैषश् . हलन्तत्वात् वा टाप् क्रुधा ## त्रिश् क्रुध--बाश् मिनि किच्च . क्रोधयुक्ते %<शुभ्रो वः शुष्मः क्रुध्मी मनांसि>% ऋश् 7 . 56 . 8 ## कौटिल्ये, अल्पीभावे च अकश् परश् सेट् . क्रुञ्चति अक्रुञ्चीत् चुक्रोञ्च . क्रुञ्चः क्विन् क्रुड् अत्र %% पाश् चवर्गान्तत्वेन कुत्वप्राप्तौ दधृगिव्यादिना क्विनं विधाय %% पाश् क्विनन्तस्य पृथक् क्रुत्वविधानात् संयोगान्तलोपात् प्राक् कुः . भावे क्रच्यते अक्रुञ्चि . केचित्तुदधृगादिसूत्रे क्रुञ्चामिति निर्देशत् क्रुञ्चेति ञोपधे सौत्रं धातुमाहुः तन्मते भावे क्रुञ्च्यते इत्येव . एतन्मते क्र्वङ् इत्यत्र क्विनि नलोपाभावे न निपातकल्पना ## क्लेशे श्लेषे च क्य्राश् परश् अकश् सेट् हलायुधः . क्रुथ्नाति अक्रुन्थीत् कुक्रुन्थ अयमपाणिनीयः ## त्रिश् krama--un vede pçùoø . sarvatra kramaõaü÷ãle %% çø 5 . 53 . 9 . %% bhà0 ## puø krama--uka vede पृषोश् . गुवाके %% तैत्तिश् 5 . 109 . 5 ## रोदने अकश् आह्वाने आक्रोशे च सकश् भ्वाश् पश् अनिद् . क्रोशति अक्रुक्षत् . चुक्रोश क्रोक्ष्यति . क्रोष्टा क्रुष्टः क्रोशन् क्रोशः क्रोशनः क्रोष्टुः . %% çø 10 . 146 . 4 %% ç10 . 94 4 %% ràmàø अयोश् 56 अश् . कर्मणि क्रुश्यते अक्रोशि %% नैषश् अत्याद्युपदर्गात् परस्तु तत्तद्द्योत्यार्थयुक्ते रोदनादौ अनु + दयायाम् अनुरोदने च सकश् . अनुक्रोशा (दया) %% çø 4 . 38 . 5 %% bhàø anuø 5 a0 à + apriyakathane सकश् . %<शतं ब्राह्मणमाक्रुश्य क्षत्रियोदण्डमर्हति>% मनुः . %% भाश् अनुश् 4562 श्लोश् . %<आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्>% भाश् वश् 191 श्लोश् . %% रामाश् आश् 86 a0 उद् + उच्चराह्वाने सकश् %% भाश् आश् 748 श्लोश् . उच्चैरोदने च aka0 ## पुंस्त्री क्रुश--क्वनिप् . शृगाले उज्ज्वलश् स्त्रियां ङीप् रश्चान्तादेशः क्रुश्वरी . ## नश् क्रुश--भावे क्त . 1 रोदनरवे . कर्मणि क्त . 2 कथिताप्रिये 3 आहूते च त्रिश् . ## क्रुडवत् . क्रूडति अक्रूडीत् चुक्रोड %% श्रुतिः . ## त्रिश् कृत--रक् धातोः क्रूः . 1 निर्दये 2 कठिने अमरः 3 हिंसके 4 उग्रे च मेदिश् . %% रघुः . %% कुमाश् . %% मनुः . तस्य भावः ष्यञ् क्रौर्य na0, तल् क्रूरता स्त्री, त्वक्रूरत्व na0, निर्दयत्वे हिंसने काठिन्ये उग्रत्वे च . %% दोपिकोक्ते मेषादिषु मध्ये 5 विषमराशौ पुश् %% ज्योतिश् उक्ते 6 ग्रहभेदेच %% %% %% इति %% क्रूरावक्रा महाक्रूरा इति च ज्योश् तश् पापग्रहार्थ परतया क्रूरशब्दप्रयोगात् . क्रूरवेधप्रकारस्तु चक्रशब्दे सर्वतोभद्रचक्रे वक्ष्यते . 7 रक्तकरवीरे पुश् 8 श्येनपक्षिणि 9 कङ्कपक्षिणि च पुंस्त्रीश् राजनिश् स्त्रियां जातित्वात् ङीप् . 10 रक्तपुनर्णवायां स्त्री राजनि0 ## त्रिश् क्रूरं हिंसकं कर्म यस्य . 1 हिंसाकर्मकारिणि %% मनुः . 2 कटुतुम्बिनीवृक्षे पुश् राजनिश् . ## त्रिश् क्रूरं कठिनं कोष्ठं यस्य . धातुवैषम्बकृते बद्धकोष्ठाशये . %% सुश्रुश् . ## पुश् क्रूर उग्रोगन्धोऽस्य . 1 गन्धके राजनिश् 2 तीक्ष्णगन्धमात्रे त्रिश् क्रूरः गन्धएकदेशोऽस्याः टाप् . कन्थारीकृक्ष तीक्ष्णकण्टकायाम् राजनिश् . ## त्रिश् क्रूरा दृग् यस्य, क्रूरं पश्यति दृश--क्विन् 2 तश् सश् वा . 1 पिशुने खले 2 शनैश्चरग्रहे पुश् मेदिश् . 3मङ्गलग्रहे %<आरोवक्रः क्रूरदृक् चावनेयः>% ज्योश् तश् . कर्मश् . नीलश् ताश् उक्ते स्थानविशेषस्थितानां ग्रहाणां स्थानविशेषे 4 क्षुताख्यदृष्टौ रिपुदृष्टौ स्त्री . 355 पृश् अरिशब्दे विवृतिः . क्रूरस्य ग्रहविशेषस्य दृक . 5 पापग्रहदृष्टौ स्त्री . @<[Page 2338a]>@ ## puø क्रूरः कृष्णत्वात् तत्सदृशः धूर्तः . कृष्णधत्तूरके राजनि0 ## त्रिश् क्रूरमपि प्रसादयति प्र + सद + णिच्--ल्यु . भक्ते सेवके शब्दचिश् . ## पुंस्त्रीश् क्रूरमुग्रं रौति रु--णिनि . द्रोणकाके राजनिश् स्त्रियां ङीप् . ## पुश् क्रूरं लोचनमस्य . शनिग्रहे हाराश् तद्दृष्ट्याहिंसकत्वात् तस्य तथात्वम् . यथा च तद्दृष्ट्या घातकत्वं तथा इभाननशब्दे 981 पृश् उक्तम् ## त्रिश् क्रूरा आकृतिर्यस्य . 1 कठिनमूर्तिके 2 रावणे पुश् शब्दमाश् . कर्मश् . 3 कठिनायां मूर्तौ स्त्री ## नश् क्रेङ्केत्यव्यक्तं शब्दं करोति णिच्--भावे क्त . क्रेङ्केत्यव्यक्तशब्दभाषणे %% काशीख0 ## त्रिश् क्री--नि . क्रेतरि--शस्यक्रेणिः उज्ज्वलद0 ## त्रिश् क्री--कर्मणि यत् . क्रेतव्ये अमरः ## त्रिश् क्रीडी मरुत् देवताऽस्य अण् वेदे निश् नलोपाभावः . क्रीडिदैवत्ये साकमेधीये तृतीयाहे प्रातःसवनिके अण्डद्वयशिश्नरूपे हविषि . %<शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ् प्राणः>% शतश् 11, 5, 2, 4 %% भाश् %% आश्वश् श्रौश् 9 . 2 . 15 तद्द्रव्यमधिकृत्य इष्टिः छ . क्रैडिनीया इष्टिभेदे सा च इष्टिः द्यात्याश् श्रौश् 5, 7, 1 सूत्रादौ दर्शिता . तस्याः पद्धतिश्च संक्षेपेण कर्कभाष्ये दर्शिता यथा %% ## पुश् क्रिवीणां पञ्चालानां राजा बाश् ञ्य . क्रिविदेश राजभेदे क्रिविशब्दे udà0 ## पुश् क्रुञ्च अच् वाश् गुणः . %% इति वृहद्धारावल्युक्ते क्रौञ्चपर्वते क्रोञ्चदारणः कार्तिकेयः इति रायमुकुटः ## पुंस्त्रीश् क्रुड--घनीभावे संज्ञायां घञ् . 1 शूकरे %% कादश् %% भाश् अनुश् 50 अश् . 2 भुजयोरन्तरे (कोल) नश् स्त्रीश् अमरः %% उद्भटः 3 वृक्षकोटरे %% उद्भटः . घनीभूते 4 वक्षोमध्यभागे पुश् %% यजुश् 25, 8 क्रोडस्य घनीभूतवक्षोमध्यभागपरता वेददीपे उक्ता . क्रोडं तु वक्षोभुजान्तरे देहाशभेदः . %% कात्याश् श्रौतसूश् 6, 7, 6 %% कर्क %<शेषमिडापात्र्यामासिच्य क्रोडमनस्थीनि च प्रास्यति श्रोणि वर्जम्>% कात्याश् श्रौतसूश् 6, 8, 13, . 5 अश्वानामुरसि 6 उत्तरस्थग्रामभेदै शब्दचिश् 7 वाराहीकन्दे पुश् राजनिश् 8 शनिग्रहे पुश् मेदिनिः ## क्रोडस्य शूकरस्य कन्येव प्रियत्वात् . वाराहीकन्दे राजनिश् . ## स्त्री क्रोडे चूडा यस्याः . सहाश्रावणिकावृक्षे (वड थुलकुडि) राजनि0 ## नश् क्रोडे उपचारात् मध्ये स्थितं पत्रम् 7 तश् . ग्रन्थलेखने भ्रमात् क्रुटितग्रन्धस्य परिपूरणाय ग्रन्यस्थपत्रयोर्मध्ये चिह्नविशेषेण लिखित्वा स्थापिते पत्रे . ## क्रोडे कण्टकमध्ये पर्णं यस्याः गौराश् ङीष् . कण्टकारिकायाम् शब्दच0 @<[Page 2339a]>@ ## पुंस्त्री क्रोडे पादोऽस्य . कच्छपे हेमश् क्रोडाङ्घ्रि प्रभृतयोऽप्यत्र . ## पुश् पाणिन्युक्ते उपसर्जनस्वाङ्गे ङीष्निषेध निमित्ते शब्दगणे स च गणः %% क्रोडादिराकृतिगणः तेन भग गल घोण इत्यादयोऽपि ग्राह्याः ## स्त्री क्रोड + जातौ, गौराश् वा ङीष् . 1 वराहजातिस्त्रियां 2 वाराहीकन्दे च राजनिश् . ## नश् क्रीड + च्वि + कृ--भावे ल्युट् . आलिङ्गने हला0 ## पुंस्त्री क्रोड्याः शूकर्यामुखमिव मुखमस्य . गण्डके (गाण्डार) राजनिश् स्त्रियां जातित्वात् ङीष् . ## स्त्री क्रोडस्य इष्टा प्रिया . मुस्तके (मुथा) राजनि0 ## पुश् क्रुथ--हिंसने भावे घञ् . हनने हेमच0 ## पुश् क्रुध--भावे घञ् . 1 परापकाराय चित्तवृत्तिभेदे, परानिष्टाभिलाषेण अनिष्टविषयद्वेषहेतुके चित्तवृत्तिभेदे . क्रोधश्च रौद्ररसस्य स्थायिभावः %% साश् दश् कामएव कुतश्चित् पराहतः क्रोरूपेण परिणमते स च रजोगुणकार्यः %% गीतोक्तेः यस्त्वया पृष्टोहेतुरेष काम एव . ननु क्रोधोऽपि पूर्वं त्वयोक्तः %% इत्यत्र, सत्यं नासौ ततः पृथक् किन्तु क्रोधोऽप्येषएव, कामएव हि केनचित् प्रतिहतः क्रोधात्मना परिणमते . पूर्वं पृथक्त्वेनोक्तोऽपि क्रोधः कामज एवेत्यभिप्रायेणैकीकृत्योच्यते जोगुरणात् समुद्भवतीति तथा श्रीधरः . तस्य कामजत्वमपि %% गीतायामक्तम् . तत्कार्याणि उक्तानि %% %% नीतिशाश् %% शकुनशाश् स च मृदुमध्याधिमात्रभेदेन त्रिधेति पाश् साधन पादे 34 सूश् भाश् स्थितम् %% कुमाश् . %% साश् दश् . %% वेणीश् . %% इत्युक्तलक्षणे षष्टिवर्षान्तर्गते अष्टत्रिंशत्तमे 2 बर्षभेदे पुश् . ## त्रिश् क्रोधं करोति कृ--क्विप् . क्रोधकारिणि 2 परमेश्वरे पुश् %% विष्णुसंश् असाधून् प्रति क्रोधकर्तृत्वात् तस्य तथात्वम् %<श्रुति स्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते . आज्ञाच्छेदी मम द्वेषी नरके प्रतिवर्तते>% इति श्रुतिस्मृत्युदितकर्माना चरणे ईश्वरद्विष्टत्वोक्तेः तस्य तादृशान् प्रति क्रोधकर्तृत्वम् . तच्च प्राणिनां स्वादृष्टविशेषात् भवति ## त्रिश् क्रोधात् जायते जन--ड 5 तश् . 1 क्रोधजाते 2 मोहे पुश् मोहस्य क्रोधजत्वं गीतायामुक्तं यथा %% क्रोधजाते द्विविधव्यसनान्तर्गते व्यसनाष्टके च यथाह मनुः %% ## क्रुध--युच् . 1 क्रोधशोले अमरः %% वेणीश् %% हरिश् 213 अश् उक्ते गर्गशिष्ये 2 कौशिकपुत्रभेदे . %% इत्युक्तलक्षणे षष्टिसंत्सरान्तर्गते उनषष्टितमे 3 वर्षभेदे . %% इति तन्त्रोक्ते 4 भैरवभेदे च पुश् . ## त्रिश् क्रोधोमूर्छितो बहुलीभूतोऽस्य 3 तश् वा . 1 अतिकोपने %% भाश् वश् 46 अश् 5 तश् . 2 चोरनामगन्धद्रव्ये पुश् शब्दर0 ## त्रिश् क्रोधं वर्धयति वृध--णिच् ल्यु 6 तश् . 1 कोपस्य वर्धके अनिष्टसूचकवाक्यादौ 2 असुरभेदे पुश् %% हरिश् 263 अश् असुरकथने . स एव भारतयुद्धकाले दण्डधारनृपत्वेनाविर्भूतः यथा %% bhàø àø 67 aø अशावतारे ## पुश् क्रोधं हन्ति हन्--क्विप् . 1 विष्णौ %% विष्णुसंश् %% भाश् . 2 कोपघातके tri0 ## त्रिश् क्रोधं हन्ति हन--तृच् 6 तश् . 1 कोपघातके 2 असुरभेदे पुश् सच वृत्तासुरस्यावरजः . %% भाश् आश् 670 . 3 असुरभेदे पुश् क्रोधवर्धनशब्दे दृश्यम् ## त्रिश् सम्भवत्यस्मात् सम् + भू--अपादाने अप् क्रोधः सम्भवोऽस्य . कोपजाते %% गीताश् भावे अप् 6 तश् . 2 कोपोत्पत्तौ %% क्रोधसम्भवे कोपोत्पत्तौ श्राश् तश् रघुनन्दनः . ## त्रिश् क्रुध--बाश् आलुच् . कोपशीले %% सुश्रुतः ## त्रिश् क्रुध--णिनि . कोपयुक्ते मारुतप्रकृतेरेव तथात्वं भवति यथाह सुश्रुतः %% . ## पुश् क्रुश--भावे घञ् . 1 रोदने 2 आह्राने च . क्रोशति यतः अपादाने घञ् . %% लीलाश् वश् उक्ते8000 सहस्रकरमिते अध्वपरिमाणे %% हेमाश् दाश् मार्कश् पुश् उक्तेः, %% अमरोक्तेश्च तस्य गव्यूतेरर्धमानता प्रतीयते हेमाद्रिश् दाश् आदित्य पुराणे च %% इत्युक्त्या तु गव्यूतेर्द्विसहस्रधनुर्मितत्वात् तदर्धत्वेन चतुःसहस्रहस्तमितत्वमपि क्रोशस्य कार्यविशेषे गृह्यते इति भेदः . 3 मुहूर्ते %% इति शक्तिसश् तश् 6 पटले . %% रघुः ## पुश् क्रोशं व्याप्य तालः शब्दोऽस्य . ढक्कायां हारा0 @<[Page 2340b]>@ ## puø क्रोशं व्याप्य ध्वनिरस्य . ढक्कायां हारा0 ## नश् 6 तश् . क्रोशद्वयमिते गव्यूतौ अमरः ## त्रिश् क्रुश--णिनि . शब्दकारके उपमानपूर्वकतया समासे क्रोशिनि परे पूर्वपदस्याद्युदात्तता . उष्ट्रकोशी ## पुंस्त्री क्रुश--तुन् . 1 शृगाले अमरः अस्य अस बुद्धौ सर्वनामस्थाने परे नित्यं तृतीयादावचि वा, स्त्रियां तु नित्यं तृज्वत् . क्रोष्टा क्रोष्ट्रारौ हे क्तोष्टो! . क्रोष्टून् . क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्यामित्यादि स्त्रियां ङीप् क्रोष्ट्री . %% यजुश् 24, 32 %<शार्दूलस्य गुहां शऊन्यां नीचः क्रोष्टाऽभिमर्दति>% bhàø àø 213 aø 2 यदुवंश्ये नृपभेदे पुश् . %% %% हरिश् 35 अश् स्वार्थे क . शृगाले %% bhàø àø 140 aø . क्रोष्टुकपुच्छिका . क्रोष्टुर्गोत्रापत्यम् कुञ्जाश् च्फञ् क्रोष्टुः क्रोष्टञ्च . क्रौष्टायन ततः स्वार्थे अस्त्रियां ञ्यः . क्रौष्टायन्य तद्गोत्रापत्ये पुंसि स्त्रियान्तु न ञ्यः . जातित्वात् ङीष् क्रौष्टायनी . ## स्त्री क्रोष्टुकस्य शृगालस्य पुच्छमिव पुष्प मस्त्यस्य ठन् . 1 पृश्निपर्ण्याम् (चाकुलिया) (रामवासक्) इत्यमरटीकायां स्वामी 2 गोलोमिकायाम् राजनि0 ## स्त्री क्रोष्टुकस्य मेखलेवास्त्यस्याः अच् . पृश्निपर्ण्यां (चाकुलिया) रत्नमा0 ## पुश् . ग्रामभेदे सोऽभिजनोऽस्य तक्षशिलाश् अञ् . क्रौष्ठुकर्ण पित्रादिक्रमेण तद्ग्रामवासिनि स्त्रियां ङीप् ## नश् %% सुश्रुतोक्ते वातजे रोगभेदे . क्रोष्टुकशिरःखञ्जपङ्गुलवातवेदनासु इत्यादि गृध्रसीविश्चाची क्रोष्ठुकशिरःखञ्जेत्यादि सुश्रु0 ## पुश् ऋषिभेदे तस्य गोत्रापत्यम् इञ् . क्रौष्टुपादि तद्गोत्रापत्ये अस्त्रियां बहुत्वे यस्काश् तस्य लुक् . क्रोष्टुपादाः स्त्रियान्तु क्रौष्ट्रपाद्यः . एवं क्रोष्टुमान, क्रोष्टुमायशब्दौ ऋषिभेदयोः तदपत्ये इञ् बहुषु अस्त्रियाम् यस्कादिश् तस्य लुक् . ## स्त्री क्रोष्टुःपुच्छमिवास्त्यस्याः ठन् . पृश्निपर्ण्याम् (चाकुलिया) रत्नमा0 @<[Page 2341a]>@ ## स्त्री क्रोष्टोः पुच्छमिव पुच्छमस्याः ङीष् . पृश्निपर्ण्याम् (चाकुलिया) शब्दरत्ना0 ## पुश् क्रोष्टोः प्रियं फलमस्य . इङ्गुदीवृक्षे राजनि0 ## स्त्री क्रोष्टुना विन्ना प्राप्ता पुष्पाकारेण 3 तश् . पृश्निपर्ण्याम् (चाकुलिया) अमरः . (विरालछाञि) 2 वृक्षे भरतः . ## पुश् क्रोष्टुः प्रियं इक्षुः पृषोश् . श्वेतेक्षौ राजनि0 ## स्त्री क्रोष्टुजातिस्त्री क्रोष्टुस्त्वज्वत् ऋदन्तत्वात् ङीप् . 2 शृगालजातिस्त्रियाम् तत्प्रियत्वात् 2 श्वेतभूमिकुष्माण्डे अमरः . 3 कृष्णविदार्यां 4 लाङ्गल्याम् च मेदि0 ## पुंस्त्रीश् कुदृ + वार्थे प्रज्ञाश् अण् . (कोंचवक) वकभेदे स्त्रियाम् अणन्तत्वात् ङीप् . %% रामाश् बाश् 2 अश् . स्त्रियां टाप् इति वदन् भरतश्चिन्त्यः . अजादिषु क्रुञ्चशब्दस्यैव पाठात् तदप्रवृत्तेः . 2 हिमवतः पौत्रे पर्वतभेदे %% भाश् वश् 224 अश् . तस्य हिमवत्पौत्रत्वेऽपि सन्तानाभिप्रायेण सुतत्वोक्तिः . तस्य हिमवत्पुत्रमैनाकपुत्रत्व हरिवंश् 18 अश् उक्तं यथा %% . 3 द्वीपभेदे 4 असुरभेदे . %% मृगेन्द्रसंहिता . क्रौञ्चदैत्यश्च मयदानवपुत्रः यथाह हरिश् 47 अश् %% . षण्मुखचरितमिव श्रूयमाणक्रौञ्चवनिताप्रलापम्, कादश् 5 कुररीखगेराजनिश् . 6 अर्हतां ध्वजभेदे 7 राक्षसमेदे च पुश् हेमश् . क्रौञ्चद्वीपस्थानञ्च %% इत्युपक्रमेजम्बुद्वीपमुक्त्वा . %<शाकं ततः शाल्मममत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च . द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति>% सिश् शिश् उक्तम् . तद्विवृतिः विष्णुपुश् %% . %% भागश् 5, 20, 13, अन्यथोक्तं कल्पभेदादविरुद्धम् . 8 सामभेदे नश् %% श्रुतिः तच्च साम गेयगाने 15 प्रश् 2 यार्धे 8, 9 गानम् . क्रौञ्चपर्वतश्च द्विविधः विष्णुपुराणोक्तक्रौञ्चद्वीपान्तर्गतः श्वेतगिरेः सन्निकृष्टस्थः हिमवत्पौत्ररूपश्च तमेव प्रकृत्य %% मेघदूते वर्णितम् . क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगुणः काद0 ## पुश् क्रौञ्चं पर्वतं दारयति दृ--णिच् ल्यु . 1 कार्तिकेये अमरः तद्दारणकथा क्रौञ्चशब्दे भाश् वश् 224 अश् वाक्यस्था . 2 परशुरामे च तत्कथा क्रौञ्चरन्ध्रं शब्देदृश्या ## %% वृश् रश् उक्ते पञ्चविंशत्यक्षरपादके छन्दोभेदे ## स्त्री भारतोक्ते तीर्थभेदे %% भाश् आनुश् 25 a0 ## नश् यदुवंश्यसारमनृपनिर्मिते पुरभेदे सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् . चम्पकाशोकबहुलं वि पुलं ताम्रमृत्तिकम् . वनवासीति विख्यातः स्फीतोजन पदो महान् . पुरस्य तस्य तु श्रीमान् द्रुमैः सर्वर्तुकैर्वृतः . हरिश् 95 अश् %% 96 अश् %% 06 a0 ## अव्यश् क्रौञ्चमिव बद्ध्वा %% पाश् णमुल् कसादिषु यथाविध्यनुप्रयोगः . क्रौञ्चमिव बद्ध्वा बद्ध इत्यर्थे ## नश् क्रौञ्चस्य रन्ध्रम् . मानसस्थहंसनिर्गममार्गे क्रौञ्चपर्वतस्थे रन्ध्रे %% मेघश् . %% मल्लिश् क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः कादश् . तच्च रन्ध्रं परशुरामेण कृतं गथा मेघदूतव्याख्याने मल्लिनाथआह %% कथा श्रूयते . ## पुश् क्रौञ्चं मयदैत्यसुतं सुदयति सृद--णिच--ल्यु . कार्तिकेये तस्य तथात्वं क्रौञ्चशब्दे मृगेन्द्रसंहितावा क्यात् ज्ञेयम् %% इत्युपक्रमे %% सुश्रुते उक्तम् . क्रौञ्चनिसूदकादयोऽप्यत्र %<ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिसूदकम् . सरस्वत्यामुपस्पृश्य विमानस्थो विराजते>% भाश् वश् 84 a0 ## पुश् क्रौञ्चाः वकभेदा बाहुल्येन सन्त्यत्र मतुप् मस्य वः . पर्वतभेदे %% हरिश् 202 अश् . क्रौञ्चयुक्तमात्रे त्रिश् स्त्रियां ङीप् . ## नश् अद्यते कर्मणि ल्युट् 6 तश् . मृणाले 2 चिञ्चोटके (चेंचको) 3 घेञ्चुलिकायां (घेंचु) मेदिनिश् 4 पिप्पल्यां शब्दरत्नाश् पद्मवीजे स्त्रीश् राजनिश् ङीप् . ## पुश् क्रौञ्चस्य दैत्यभेदस्यारातिः . 1 कार्तिकेये हलाश् 2 परशुरामे च शब्दमाला क्रौञ्चरिपुप्रभृतयोऽप्यत्र . ## नश् जनस्थानात् क्रोशत्रयान्तरे दण्डकारण्य पार्श्ववर्तिनि वनभेदे %% रामाश् आरश् 69 अश् . %% तत्रैवोक्तेः तस्य मतङ्गाश्रमात् त्रिक्रोशान्तरितपश्चिमस्थत्वम् . ## त्रिश् क्रोशशतादभिगमनमर्हति ठञ् . 1 क्रोशशतादागन्तरि भिक्षौ . क्रोशशतं गच्छति ठञ् . 2 क्रोशशतगन्तरि त्रिश् . उभतः स्त्रियां ङीप् . ## पुंस्त्रीश् प्रकृतिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् क्रोष्त्र्या गोत्रापत्यम् कुञ्जाश् च्फञ् ततः स्वार्थे अस्त्रियाम् ञ्य . क्रौष्ट्रायण्यः क्रोष्टु गोत्रोत्पन्नस्त्रियागोत्रापत्ये . बहुषु यस्काश् लुक . क्रौष्ट्रायणाः तद्गोत्रापत्येषु . ततः अरीहणाश् चतुरर्थ्याम् वुञ् . क्रौष्ट्रायणक तन्निवृत्तातौ त्रिश् . ## पुंस्त्रीश् क्रोष्टेव स्वार्थे क तस्यापत्यम् इञ् . 1 क्रोष्टुकर्षेरपत्ये स्त्रियां ङीप् . 2 ऋषिभेदे पुश् . %% निरुक्तश् 8, 2 ## बधे वा चुराश् उभश् पक्षे म्बाश् पश् सेट घटादिश् . क्लथयति ते क्लथति, अचिक्लथत् अक्लाथीत् अक्लथीत् . क्लथयांबभूवं आस चकार चक्रे चक्लाथ . मध्ये धृतस्यापवर्तने च . %% यजुश् 39, 5, %% वेददीपः ## रोदने अकश् आह्वाने सकश् इदित् भ्वाश् परश् सेट् . क्लन्दति अक्लन्दीत् . चक्लन्द . क्रन्द्यते ## वैकल्ये दिश् आत्मश् अकश् सेट् घटादिश् . क्लद्यते अक्लादष्ट चक्लदे . क्लदयति त अचिक्लदत् त . ## रोदने भ्वाश् उभश् इदित् अकश् सेट् . क्लन्दति ते अक्लन्दीत् अक्लन्दिष्ट . चक्लन्द चक्लन्द . क्लन्द्यते %% अथश् 2, 2, 5 ## अव्यक्तवाक्ये चुराश् उभश् अकश् सेट् घटाश् . क्लपयतिते अचिक्लपत्--त . क्लपयां बभूव आस चकार चक्रे ## ग्लानौ दिवाश् परश् अकश् सेट् शमाश् . क्लाम्यति अक्लमीत् चक्लाम . उदित् क्लमित्वा--क्लान्त्वा . क्लान्तः . घञ् न वृद्धिः क्लमः . क्लम्यते अक्लमि . %% %% कुमाश् %% भट्टिः %% शकु0 ## ग्लानौ भ्वाश् परश् अकश् सेट् . क्लमति इरित् अक्लमत् अक्लमीत् चक्लाम . क्लमित्वा . क्लमितः . ## पुश् क्लम--भावे घञ् अवृद्धिः . %% . भावप्रश् उक्ते श्रमभेदे . ## पुश् क्लम--अथच् . आयासे अमरः . ## त्रिश् क्लम--घिनुण् अवृद्धिः . क्लान्तियुक्ते . ## भये दिवाश् आत्मश् अकश् सेट् घटादिश् . क्लंव्यते अक्लविष्ट . चक्लवे . क्लवयति . वि--वैकल्ये विक्लवः . ## त्रिश् क्लम--क्त . श्रमार्ते . ## स्त्री क्लम--क्तिन् . परिश्रमे %% मावः . ## आर्द्रीभावे दिवाश् परश् अकश् वेट् . क्लिद्यति . इरित् . अक्लिदत्--अक्लेदीत्--अक्लैत्सीत् . चक्लाद . क्लेदः . क्लिद्यन् क्लेदी . क्लेदयति ते . अचिक्लिदत् त . %% सुश्रुश् . %% हितोश् . %% भट्टिः . %% भाश् à0135 . %% गीता . %% भट्टिः . उपसर्गविशेषपूर्शकस्तु तत्तदुपसर्गद्योत्यार्थविशिष्टे क्लेदे . ## रोदने इदित् भ्वाश् उभश् अकश् सेट् . क्लिन्दति ते अक्लिन्दीत् अक्लिन्दिष्ट . चिक्लिन्द चिक्लिन्दे . क्लिन्दितः . परिदेवने शोके सकश् आत्मश् . क्लिन्दते चैत्रम् सिश् कौश् . ## त्रिश् क्लिद--कर्तरि क्त . आर्द्रे (भिजे) क्लिदधातौ udà0 ## नश् %% सुश्रुतीक्ते नेत्रावयवभेदवर्त्माश्रये रोगभदे . ## पुश् क्लप् क्विप् पृषोश् . लोके . %% यजुश् 40, 15, %% माधवः . %% पाश् %% वेददी0 ## उपतापे दिवाश् आश् अकश् उपतप्तीकरणे सकश् सेट् पाश् . किश्यते अक्लेशिष्ट . क्लिशित्वा क्लिष्ट्वा . क्लिशितः क्लिष्टः . कविकल्पमते अयमुभयपदो तेन %% प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लवीति नृपात्मजौ चिक्निशतुः समीतौ भट्टिः साधुः सकर्मकत्वे %% रामाश् तिश् 16, 27, अकर्मकत्वे %<. क्लश्यते हि जनः सर्वः तरमाणः पुनः पुनः>% भाश् वश् 135 अश् . %% भट्टिः परस्मैपदित्वे %% मनुः . %% कुमाश् . %% कुमाश् . उपसर्गपूर्बकस्तु तत्तदुपसर्गविशेष्यद्योत्यार्थोपतापे ## बाधने सकश् क्र्याश् ऊदित् वेट् . क्लिश्नाति अक्लेशीत् अक्लिक्षत् चिक्लेश . क्लिष्टः . क्लेशः लिशित्वा क्लिष्ट्वा . क्लिशितः क्लि ष्टः %% कुमाश् . %% भाश् सश् 67 . %% भाश् आनुश् 85 अश् %% रघुः . अत्र मल्लिनाथः क्लिश्नन्निति पठित्वा क्लिश्नातिरयं सकर्मकः क्लिश्नातिभुवनत्रयमिति दर्शनादिति व्याचख्यौ . तेन टीकापुस्तके क्लिश्यन्निति पाठः प्रामादिकएव . उपसर्गविशेषात्तु तत्तदुपसर्गद्योत्यार्थयुक्ते बाधने . परि + सर्वतोबाधने . %% पाश् . ## त्रिश् क्लिश--क्त वा इट् . 1 क्लेशयुक्ते 2 उपतापिते च ## त्रिश् क्लिश--क्त वा इडभावः . 1 केशयुक्ते 2 पीडिते च . 3 पूर्बापरविरुद्धार्थके वाक्ये नश् अमरः ## स्त्री क्लिष्टं क्लेशः अस्त्यस्याम् अच् . पातञ्जलोक्ते चित्तवृत्तिभेदे यथा %% såø %% bhàø %% vivaø %% såø %% viva0 ## स्त्री क्लिश--क्तिन् . 1 क्लेशे 2 सेवायां च धरणिः . @<[Page 2345a]>@ ## puø सुश्रुतोक्ते अग्निप्रकृतिके कीटभेदे . %% सुश्रुतः कीटशब्द विवृतिः ## नश् क्लीव--क्विप् निश् वलोपः कियं तकति हसते अच् . मधूके (यष्टिमधु) . अमरः . %% सुश्रुतः . 2 करञ्जवीज %<आत्मनि मन्त्रान् संनमयेत्>% %% à÷vaø gçø 3, 8, 7, 8, %% nàràø vçø . ## स्त्री क्रीतादागतः कन् क्रीतकः विक्रयः निन्दायां ठन् रस्य लः . नील्यामोषधौ अमरः . नील्याः विक्रयस्य निनिन्दितत्वमाह मिताश् आपस्तम्बः %% ## नश् क्लीतं कीटभेदं नुदति नुद--बाश् ड संज्ञायां कन् . मधूलिकायाम् अतिरसायाम् राजनिश् . ## वैकल्ये अप्रागल्भ्ये च भ्वाश् आत्मश् अकश् सेट् . क्लीब (व)ते अक्लीबि(वि)ष्ट . चिक्लीबे(वे)क्लीबि(वि)त्वा . पाश् मते अयं पवर्ग्यान्त्यः कविकश् मते अन्त्यस्थान्त्यः . ऋदित् चङि अचिक्लीब(व)t त . ## पुश् नश् . क्लीब(व)--क . पुंस्त्रीभिन्ने तृतीयप्रवृतौ षण्डे . स च %% इति कात्यायनोक्तलक्षणः . स च चतुर्दशविधः नारदेन दर्शितोयथा . %% अत्र %% इति क्लीवपतिपरित्यागे प्राप्ते क्लीवस्य चिकित्स्याचिकित्स्यत्वभेदेन द्वैविध्यमुक्त्वा चिकित्स्यस्य कालविशेष पर्यन्तं सुश्रुताद्युक्तवाजीकरणादिना उपचर्यता अचिकित्स्यस्य तु सर्वथा त्याज्यता दर्शिता . तत्र निसर्गषण्डः मनूक्तो मातापित्रोः समवीर्यजातः . अनण्डः अण्डहीनः छिन्नाण्डः कृतक्लीवश्च तौ द्वौ अप्रतीकार्यौ अचिकित्स्यौ . पक्षाख्य पक्षव्यापकषण्ड मासमाचरेत् चिकित्सेत् . त्रयस्य गुरोरभिशापरोगदैवकोपकृतकक्लैव्यस्य सवत्सर चिकित्स्यत्वम् . ईर्ष्याषण्डादयस्तु चत्वारः अचिकित्स्यत्वात् पतिततुल्यत्वेन सर्वथा त्याज्याः न तत्र कालप्रतीक्षा . आक्षप्ता वीजस्य ईषत्क्षेप्ता दर्शनमात्रादिना स्खलितवीर्यः मोघवीर्यः अपत्योत्पादनायोग्यवीजः एतौ द्वौ षण्मासं चिकित्स्यौ शालीनस्य तु चिकित्स्यत्वेन अत्याज्यता . अन्यपतेस्तु सर्वथा त्याज्यता . अत्र क्षतयोन्या इति विशेषणात् क्लीवपतित्यागवचनं वागदत्ताविषयमिति कल्पनं निरस्तम् . नष्टे मृतेइत्यादिवचनं युगान्तरविषयम् %% इत्यादित्यपुराणे कलिवर्ज्यधर्मेष्वभिधानात् इति माधवाचार्यः . अन्ये तु कलिधर्मप्रकरणे पराशरेण तथविधानात् स्मृतेः पुराणात् बलवत्त्वेन कलावपि तत्प्रवृत्तिरित्याहुः . साम्प्रदायिकास्तु वेदार्था नुभवजन्यमुनिप्रणीतवाक्यस्य व स्मृतित्वेन पुराणान्तर्गतधर्मविधायकनिषेधवाक्ययोरपि स्मृतित्वात् %% न्यायेन बहूनां तयासम्मत्यभावात् शिष्टाचारविरोधाच्च पराशरवाक्यमनादृत्य बहुसम्मत एव पक्ष आदरणीय इत्याहुः . इर्ष्याषण्डादिलक्षणं सुश्रुतोक्तम् . सुश्रुते तु नपुंसकोत्पत्तिकारणसहितास्तद्भेदा अन्यथा दर्शिता यथा %% . तस्य दायानधिकारिता अनंशशब्दे 143 पृश् उक्ता . तत्राय विशेषः . %% याश् व्याख्या मिताश् एतेषां विभागात् प्रागेव दोषप्राप्तावनंशत्वत्वं न पुनर्विभक्तानां, विभागोत्तरकालमप्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव %% इत्यस्य समानन्यायात् . क्लीवान्धौ यदि जन्मत आरभ्य तदा विभागानर्हावेव यदि त्वत्तरा तदा, तदपगमश्चेदौषधादिना, तर्हि %% रीत्या विभागार्हावेवेत्युक्तम् . अत्रविशषः क्लीवादीनामनंशत्वात्तत्पुत्राणामप्यनंशत्वे प्राप्त इदमाह मिताश् %% . याश् %% . %% . याश् एतेषां क्लीवादीनां सुता दुहितरो यावद्विवाह संस्कृता न भवन्ति तावद्भरणीयाः . चशब्दात्संस्कार्याश्च . क्लीवादिपत्नीनां विशेषमाह मिताश् %% याश् . %% मिताश् वीरमित्रोदये विशेष क्लीवादीनामपि दारपरिग्रहेण पुत्रस म्भव उक्ती मनुना %% . तन्तुरपत्यम् . नच क्लीवादेरुपनयनाभावेन पतितत्वात् कथं दारसम्बन्ध इति वाच्यम् . उपनयनानर्हतया अनुपनीतत्वे शूद्रवदपतितत्वात् . एतच्चिन्त्यं %% शुश् तश् ब्रह्मपुश् क्लीवस्य पतितत्वोक्तेः . केचित्तु तत्र उत्तरार्धे %% इत्युक्तेरशौचाद्यभावाङ्गमिदं पातित्यंनान्यत्र . अतएव अनंशिगणनायां याज्ञवल्क्यादिभिः पतितात् पृथक् क्लीवस्य कीर्तनं सङ्गच्छते इत्याहुः . मनुनाऽस्यापाङ्क्तेयत्वमुक्तम् %<आचारहीनः क्लीवश्च नित्ययाचनकस्तथा>% इत्युपक्रमे %% इति . अस्योत्पत्तौ कारणमुक्तं मनुना . %% %% कुल्लूश् . कर्तव्यकर्मसु 2 निरुद्साहे 3 अधीरे 4 विक्रमहीने अमरः तस्य भावः ष्यञ् . क्लेव्य नश् . तल् क्लीवता स्त्री . त्व क्लीवत्व नश् तद्भावे %% गीता . %% रघुः . %% मल्लिश् . %% भाश् सश् 40 अश् . क्लैव्यञ्च पुंस्त्वेन्द्रियोपघातः अशक्तिशब्दे 473 पृश् उदाश् . जातस्य क्लीवताकारणं च सुश्रुतेदर्शितं यथा %<शुक्रवहेद्वे धमन्यौ तयोर्तूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च>% . %% अथश् 8, 6, 7, क्लीवैवाचरति ङ्यः क्विप् वा . क्लीवायते . क्वावपि आत्मश् क्लीबते मुग्धश् . 4 शब्दनिष्ठधर्मभेदे तद्विवृतिः शब्दार्थरत्ने यथा लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्मएव तद्विशेषश्च पुंनपुंसकत्वादिः . तथा हि सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वे न गुणगतविशेषाच्छब्देषु लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थमभ्य धायि . विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुसंकत्वं सत्वस्याधिक्ये पुंस्त्वम्, रजआध्यिक्ये स्त्रीत्वमिति . एवञ्च लिङ्गस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति वाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दवोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् %% इतिप्रागुक्तेः %<शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा . नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते>% इतिहर्युक्तश्च शब्दाना नामार्थतावगतेः . तथा प्रातिपदिकार्थः . अभेदविवक्षायां तु श्रोल्त्रादिभिरेव सिद्धः ज्ञातः सत् अर्थे प्रकारतया भासते इति तदर्थः . युक्तञ्चैतत् पुंलिङ्गः शब्दैतिव्यवहारात् %% पाश् सूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्रनिर्देशासङ्गत्यापत्तेश्च . तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्दभेदैति कल्प्यते प्रागुक्तधर्म विशेषरूपभेदकसद्भावात् . उक्तञ्च भाष्ये %% . एवञ्च तटादिशब्दानामगेकलिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव वस्तुतस्तषां भिन्नानामव भिन्नलिङ्गत्वमिति दिक् . %% अकडमचक्रे तन्त्रसारोक्ते ऋकारादिवर्णचतुष्के च ## गतौ आश् भ्वाश् सक0अनिट् . क्लवते अक्लोष्ट चुकॢवे ## त्रिश् कृप--क्त . 1 रचिते 2 कल्पिते 3 विहिते 4 निर्मिते च शब्दचश् %% कॢप्तेन सोपान पथेन मञ्चम् रघुः . 5 वापिते च %% मनुः . ## स्त्री कॢप्तं कीलमत्र . (पाट्टा) इतिख्याते . निर्दिष्टकरग्रहणार्थं दत्तभूमिशस्यग्रहणोपयोगिस्वत्वज्ञापके पत्रभेदे त्रिश् . @<[Page 2347b]>@ ## puø klida--भावे घञ् . 1 आर्द्रतायाम् . सा च जलवि कारभेदः यथाह याश् %% . %% मिताश् . देहस्थः क्लेदश्च श्लेष्मकार्यः क्लेदनशब्दे विवृतिः . %% %% रघुः . 2 पूतीभावे शब्दचिश् %% ## त्रिश् क्लेदयति क्लिद णिच् ण्वुल् . 1 क्लेदकारके देहस्थकफे क्लेदनशब्दे विवृतिः . 2 क्लेदकारके जलादौ त्रिश् . देहस्थदशवह्निमध्ये 3 वह्निभेदे अग्निशब्दे 50 पृश् पदार्थादर्शवाक्यम् दृश्यम् . जलस्य क्लेदकत्वेऽपि तत्र अग्नेः साहचर्यादेव तथात्वम् . ## पुश् क्लेदयति क्लिद--णिच्--कनिन् (चन्द्रे uõà0) ## पुश् क्लेदयति क्लिद--णिच् ल्यु . क्लेदकारके देहस्थे श्लेष्मभेदे तद्विवृतिः भावप्रकाशे कफस्यैतानि नामानि क्लेदनश्चावलम्बनः . रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः . अथ क्लेदनादीनां स्थानान्याह %<आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु . स्थानेष्वेषु मनुष्याणां श्लेष्मा तिष्टत्यनुक्रमात्>% . र्दाषाणां सकलशरीरव्यापिनामपि पञ्च पञ्च स्थानानीति बाहुल्याभिप्रायेणेक्तानि . तथाच वागभटः %% . चरकश्च %% इति . अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्माण्याह %% . अयमर्थः क्लेदनोऽन्नं क्लेदयति तेन संहतमन्नं भेदं प्राप्नोति . अपराण्यपि श्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्र हृदयालम्बनसन्धा रणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसंश्लेषणाद्युदक कर्मभिरनुगृह्णानि उपकरोति . तथा च %% . त्रिकं शिरोबाहुद्वयसन्धिः . उभावपि ततः सौम्यौ तिष्ठतश्चान्तिके यतः . ततो %% . रसना ररुनेन्द्रियं ण्सनः कण्ठस्थकफः . %% . 2 क्लेदकारक जलादौ त्रिश् . ## पुश् क्लिद--उन् . 1 चन्द्रे उज्ज्वलश् 2 सन्निपाते त्रिका0 ## पुश् क्लिश भावे घञ् . उपतापे दुःख क्लिश्नन्ति क्लिशबाधते कर्तरि अच . पातञ्जनोक्तेषु अविद्यादिषु पञ्चषु . %% पातश् सूश् . %% भाश् . %% विवरणम् . अविद्यादीनां यथाक्लेशहेतुत्वात् तच्छब्दवाच्यत्वम् तया तेषां निरोधोपायश्च तत्रेव साधनपादे दर्शितो यथा %% माश् %% सूश् . %% भाष्यम् . %% वाचस्पतिविवरणम् . %% सूश् %% भाश् . हेयानां क्लेशानामविद्यामूलत्वं दर्शयति अविद्याक्षेत्रमित्यादि . तत्र का प्रसुप्ति रति स्वोचितामर्थक्रियामकुव तां क्लेशानां सद्भावे न प्रमाणसस्तीत्यभिप्रायः पृच्छतः . उत्तरं चेतसीति . मा नामार्थक्रियां कार्षुः क्लेशाः विदेहप्रकृतिलयानां वीजभाव प्राप्तास्तु ते शक्तिमात्रण सन्ति क्षोर इव दधिनोऽविवेकख्यातेरन्यदस्ति कारणं तद्बन्ध्यतायाम् अतोविदेहप्रकृतिलया विवेकख्याति विरहिणः प्रसुप्तक्लेशा न यावदवधिकालं प्राप्नुवन्ति, ततः प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषुतेषु विषयेषु संमुत्रीभवन्ति . शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः . तदनेनोत्पत्तिशक्तिरुक्ता वीजभाबोपगम इति च कार्यशक्तिरिति . ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ताः? इत्यत आह प्रसंख्यानवत इति . चरमदेहो न तस्य देहान्तरसुत्पत्स्यते यदपेक्षयास्य देहः पूर्व इत्यर्थः . विदेहादिष्वित्यर्थः नान्यत्र ननु सतो नात्यन्तविनाश इति किमिति तदीययोगर्धिबलेन विषयसंमुखीभावेन क्लेशाः प्रबुध्यन्ते इत्यत आह सतामिति . सन्तु क्लेशाः दग्धस्तेषां प्रसङ्ख्यानाग्निना वीजभाव इत्यर्थः . क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहवास्तनवः अयवा स यगज्ञानमविद्यायाः प्रतिपक्षः, भेददर्शनमस्मिमाया माध्यस्थ्य रागद्वेषयोः, अनुवन्धवुद्धिनिवृत्तिरभिनिवेशस्येति . विच्छित्तिमाह तथेति . क्लेशानामन्यतमेन समुदाचरताऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्यविच्छिद्य तेन तेनात्मना समुदाचरन्ति आविर्भवन्ति वीजीकरणाद्यु पयोगेन वाभिभावकदौर्बल्येत् वेति . वीपसया च विच्छदममुदाचारयोः पीनःपुन्यं दर्शयता यथाक्तात् प्रतुप्तात् भेद उक्तः . रागेण वा समुदाचरता विजातीयः krodhã'bhibhayate सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह रागेति भविष्यद्वलेस्त्रयी गतिः यथायोगवेदितव्येत्याह . सहीति भविष्यद्वृत्तिक्लेशमात्रपरामर्शि सर्वनाम . न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वादेवेति . उदारमाह विषय इति . ननु उदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशो अन्येत्वकि श्ननः कयं क्लेशा? इत्यत आह . सर्व एवैतेइति क्लेशविषधत्वं क्लेशपदवाच्यत्वं नातिक्रामन्ति उदारतामाप द्यमानाः अतएव तेऽपि हेयाइति भावः . क्लेशत्वेनैकतां सन्यमानश्चोदयति कस्तार्ह? इति . क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति उच्यते सत्यमिति स्यादेतदविद्यतो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ कस्मान्निवर्तन्ते? न खलुपटः कुविन्दनिवृत्तौ निवर्तते इत्यत आह मर्वएवेति भेदाइव भेदास्तदविनिर्भागवर्तिन इति यावत् कस्मात्? इति प्रश्नः . उत्तरं सर्वे ष्वति तदेव स्फुटयति यदिति आकार्यते समारोप्यते शेषं सुगमम् %% संग्रहः विवश् . %% %% माघः . %% रघुः %% कुमाश् %% मनुः . %% माघः 2 कोपे 3 व्यवसाये मेदिश् . तयोरपि तद्धेतुत्वात्तथात्वम् . %% पाश् हन्तेःड . क्लेशापहः पुत्र ## त्रिश् क्लिश--वुञ् . क्लेशशीले ण्वुला सिद्धे वुञ्विधानं ताच्छील्यादिषु वासरूपन्यायेन तृजादयो न सिश् कौश् . तेन क्लेशितेत्यादि असाधु . कर्तरि णिनिस्तु भवत्यव . %% माघः ताच्छील्ये इत्युक्ते कर्तरि तृच् भवत्येव तेन %% भाश् वश् 39 a0 ## नश् क्लीतकेन निर्वृत्तम ठञ् . मद्ये शब्दचन्द्रिका . ## नश् क्लुगतौ मनिन् . हृदयस्याषोभागे दक्षिण कुक्षिस्थे मांसपिण्डाकारे पदार्थे %% सुश्रुतः . %% याश् . अवहनन फुप्फुषः प्लीहा आयुर्वेदप्रसिद्धः तौ च मांसपिण्डाकारौ सव्यकक्षिगतौ . यकृत् कालकं, क्लाम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ मिताश् . %% कण्ठहृदयनेत्रक्लेमनाडीषु मण्डलाः शुष्कक्लोमगलाननः इति च सुश्रुतः . सर्वे नान्ता अदन्ताः स्युरित्युक्ते क्लोममप्यत्र भरतः . क्लोम च पिपासास्थानमिति वैद्यकम् . अतएव सुश्रुते पिपासा क्लोमजेऽधिका इत्युक्तम् %% दशकुमाश् %% यजुश् 25, 8, अस्य पुंस्त्वमपि . %% यजुश् 19, 85 ## पुश् क्रोश + रस्यलः . भये . %% ऋश् 6, 46, 14, क्लेशेति भयनाम bhà0 ## अश् किम् + अ किमः कुः . कस्मिनित्यर्थे %% साश् दश् %% भट्टिः क्वशब्दौ स्वार्थान्वितयोर्महदन्तरं सूचयतः . %% रघुः . सूर्यवंशकवि प्रज्ञयोर्विषयविषयिभावोऽत्यन्तमसम्भवीति गम्यते . एवमन्य त्रापि यथायथमूडम् . ततो भवार्थे त्यप् त्यक् वा कृत्य कस्मिन् भधे अर्थे त्रिश् . ततः स्वार्थे क टापि . क्वत्यिका . मुग्धवोधमते अस्मात् चिच्चनौ क्वचित् क्वचन . %% विवरणटीका . %% नैषश् . अमरमते द्वे पदे इति भेदः तयोः समासे कादाचितकपदसिद्धिः ## पुश् कु + अगि उन् . कङ्गौ (काङ्नी) धान्यभेदे हेमच0 ## अव्यक्तशब्दे भ्वाश् परश् अकश् सेट् . क्वणति अक्वाणीतक्वणीत् चक्वाण . ज्वलाश् क्वणः क्वाणः . कणितम् . विलोलघण्टाक्वणितेन नागाः रघुः %% अक्वाणिषुश्च्युतोत्साहाः चक्वणाशङ्कितोयोद्धम् %% भट्टिः %% कुमाश् उगप्रादिपूर्वः वीणायाः शब्दे अमरः . णिच् क्वणयति . ## पुश् क्वण--अप् . 1 वीणायाः शब्दे, अमरः 2 ध्वनिमात्रे हेमचश् . कर्तरि अच् . 3 शब्दकारके tri0 ## नश् क्वण--भावे ल्युट् . 1 वीणायाः शब्दे (कनकन) इति 2 शब्दभेदे . कर्तरि ल्यु . 3 क्षुद्रहण्डिकायां (छोटहाडि) त्रिकाश् . ## निष्पचने (क्वाथशब्दोक्तपाकभेदे) भ्वाश् परश् सकश् सेट् . क्वथति एदित् अक्वथीत् चक्वाथ क्वाथः . क्वथ्यमानः . णिच् क्वाथयति %% bhàø àø 326 aø %% मनुः ## त्रिश् क्वथ--क्त . 1 अतिशयपक्वे व्यञ्जनादौ, 2 दशमूलपा चनादौ च हेमचश् . भावप्रश् क्वथितजलगुणा उक्तायथा क्वथितस्य जलस्य शीतलीकृतस्य विशेषमाह सुश्रुतः . %<शृताम्बु तत् त्रिदोषघ्नं यदन्तर्वाप्यशीतलम् . अरूक्षमनभिष्यन्दि कृमिवृट् ज्वरहृल्लवु . धारापातेन विष्टम्भि दुर्जरं पवनाहतम् . भिनत्ति श्लष्मसंघातं मारुतञ्चपकर्षति . अजीर्णं जरयत्याशु पीतमुष्णोदकं निशिः>% अन्तर्वाष्पशीतलम् पिहितमेव शीतलम् ## स्त्री भावप्रश् उक्ते (कडी) इतिख्याते पदार्थे स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् . अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत् . एषा सिद्धा समरीचा कथिता कथिता बुधैः . अवलेहनम् . (अरिहन) इति लोके . %% . ## पुश् कु + अल--अच् . प्रौढवदरफले %% इति तैत्तिश् 2 . 5 . 3 . 5 %% भाश् . ## पुश् क्वण भावे घञ् . 1 शब्दे उपनिप्रादिपूर्बकतु वीणायाःशब्दे अमरः . ज्वलाश् कर्तरि ण . 2 शब्दकर्तरि tri0 ## पुश् क्वथ--करणे घञ् . 1 अतिदुःखे हेमश् . दुःखेन हि चित्तं क्वय्यमानमिव भवतीति तस्य तथात्वम् वैद्यकोक्ते जलादेः पाकभेदे यथा भावप्रकाशे पानीयं षोडशगुणं क्षुण्णं द्रव्यपले क्षिपेत् . मृत्पात्रे क्वाथयेद् ग्राह्यमष्टमांशावशेषितम् . कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् . ततस्तु कुडवं यावत्तोयमष्टगुणं भवेत् . चतुर्गुणमतश्चोर्धं यावत्प्रस्थादिकं जलम् . षोडशिकं षोडशगुणम् . %% . क्वाथपानमात्रामाह मात्रोत्तमा पले तत् स्यात् त्रिभिरक्षैस्तु मध्यमा . जघन्या च पलार्धेन स्नेहकाथौषधेषु च . तन्त्रान्तरे %% . अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गुरुत्वात् दीप्तानलं महाकायं पलद्वयं पाययेन्मध्यमाग्नि मल्पकायं पलमात्रं पाययेत् मात्रोत्तमा पलेनस्यादित्यादि वचनात् . %% . क्वाथसेवनप्रकारादि भावप्रश् दर्शितं यथा %% . मुख्यभेषजं क्वाथः तस्य सम्बन्धः पानम् . यतआह %% . आकुलीभूताः प्रवृद्धाः स्वमार्गं परिन्यज्य इतस्ततेगताः . अत्र कषायशब्देन क्वाथो गृह्यते . उक्ताश्च क्वाथस्य पर्यायाः . शृतं काथःकषायश्च निर्यूहः स निगद्यत, इति . %% . तत्र तरुणज्वरे भेषजम् मुख्यभेषजं क्वाथरूपं न तु कल्कनमुद्दिश्य कषायः प्रतिषिध्यत इति कल्कनं तोयपेयायवाग्वादिकम् . ननु %% इति वचनात् स्वरसादयोऽपि कथं न निषिध्यत्ते . तत्राह %% इति . चतुर्थमागावशेषकरणेनाष्टमभागशेषकरणे च कषायवर्णः कषायरसश्च स्यात् . स कषायः क्वाथः स तरुणज्वरे निषिद्धः . कषायस्य लक्षणमाह, %% . अतः षडङ्गादिस्तरुणज्वरे न निषिद्धः पाकादूर्धपाके चोक्तलक्षणाभावेन कषायत्वाभाबात् . अथ तरुणज्वरे कषायस्य दोषमाह %% . कषायेण स्तम्भिता प्रवृत्तये निवारिताः . यत आह कषावरसगुणात् %% इत्यादि . स्तभ्यन्ते आध्मानं कुर्वन्ति न विपच्यन्ते सुखेन न विपच्यन्ते दुःखं दत्त्वाविलम्बेन विपच्यन्ते इति यावत् . ## नश् क्वाथादुद्भवति उद् + भू--अच् . तुल्याञ्जने अमरः . ## कम्पे अकश् गतौ सकश् पश् सेट् कबिश् . क्वेलति अक्वेलीत् ऋदित् चङि अचिक्वेलत् त . ## पुश् क्षि--बाश् ड . 1 संवर्ते 2 राक्षसे 3 नरसिंहे 4 विद्यति 5 क्षेत्रे 6 क्षेत्रपाले 7 नाशे च मेदिश् . तस्य वाचकशब्दाः तन्त्रशास्त्रे वर्णाभिधाने उक्ता यथा %% अत्र संयोगान्त इत्युक्तेः शब्दकल्पद्रुमेक्षकारस्य वर्णान्तरत्वकल्पनम् लोकशास्त्रविरुद्धत्वादतीव प्रामादिकम् . तथाहि अस्य कषयाः संयागजत्वेन कादित्वम . पृथग्वर्णत्वे चक्षमे चुक्षोद चिक्षेपेत्यादिकपदं न सिद्ध्येत् असंयक्ततया हलादिशेषाप्रसक्तौ कवर्गादित्वाभावेन चुत्वाप्रसक्तेः . किञ्च संयुक्तवर्णात् पूर्बस्य गुरुत्वेन %% नैषधे लाङ्गूलविक्षप विसर्पिशोभैः कुमारादौ काव्ये च %% %% च भैवरतन्त्रोक्त कालीस्तवे च सर्वत्र तत्पूर्बस्य गुरुत्वे सत्येव छन्दोनुगुणता असंयुक्तवर्णत्वे सर्बत्र छन्दोभङ्गः स्यात् . न च तस्यासंयुक्ततया क्वचिदपि तत्पूर्बस्य लघुत्वं दृष्टम् . अतएव कविकल्पद्रमे %% इति प्रतिज्ञाय कादिष्वेव क्षकारादिधातुपाठः मेदिन्यादौ कोषेऽनि तथैव कादिषु तस्य पाठः . तन्त्रेतु कषयोः संयोगजत्वेऽपि मातृकावर्णानामेकपञ्चाशत्संख्यापरिपूर्त्यै लकारवत् पृथक कीर्तनं न्यासादिकार्यार्थं %% इति गोतमतन्त्रोक्तजपाङ्गमालाकल्पनार्थञ्च न वर्णान्तरत्वार्थम् . एवं सर्वसामञ्जस्ये वर्णान्तरत्वकल्पनं लोकशास्त्रविरुद्धत्वादुपेक्ष्यम् . %% इति वरदातन्त्रे 10 पटले तस्य कण्ठस्थानोच्चर्यत्वीक्तिरपि आद्यककाराभिप्रायेण द्रष्टव्या . %% विश्वप्रकाशे तस्य उभयरूपतासमन्वय उक्तः . तत्समन्वयश्चउक्तरीत्या बोध्यः . एतेन वङ्गानां खतुल्यत्वेन मैथिलानां च तस्य छकारत्वेनोच्चारणं प्रामादिकमेव . ## कृच्छ्रजीवने इदित् चुराश् उभश् अकश् सेट् . क्षञ्जयति ते अचक्षञ्जत् त . क्षञ्जयां बभूव आस चकार चक्रे . ## बधे भ्वाश् आश् सकश् सट् घटाश् . क्षजते अक्षजिष्ट . चक्षजे षित् क्षजा . क्षजयति ते अचिक्षजत् त . ## गतौ दाने च भ्वाश् आत्मश् इदित् सकश् सेट् . क्षञ्जते अक्षञ्जिष्ट चक्षञ्जे . कर्मणि क्षञ्ज्यते घटाश् क्षञ्जयति इणि अक्ष(क्षा)ञ्जि णमुलि क्षञ्जं क्षञ्जं क्षाञ्जं क्षाञ्जम् अनुपधाया अपि दीर्घः ## वघे तनाश् उभश् सकश् सेट् . क्षणोति क्षणुते . अक्ष णीत् अक्षणिष्ट . चक्षाण चक्षणे . उदित् क्षणित्वा क्षत्वा . क्षतिः क्षतः . क्षणः . नान्तत्वमतेऽपि रूपं तुल्यम् विचि क्षन् इति भेदः . ## पुश् क्षणोति दुखं क्षण--अच् . 1 उत्सवे 2 मुर्हूर्तात्मक कालस्य द्वादशांशे त्रिंशत्कलारूपे कालांशभेदे अमरः 3 प्रशस्त मुहूर्ते दीपिका %% नाडीद्वया त्मके 4 मुहूर्तरूपे कालांशे सिश् शिश् तद्वाक्यं 1788 पृष्ठ दर्शितम् . 5 निमेषक्रियाबच्छिन्नकालस्य चतुर्थभागे शब्दचिश् तादृशार्थाभिप्रायेण %% भाषाश् व्याश् मुक्तावलीवाक्यं तच्च कालशब्दे 1985 पृश् दर्शितम् . 6 निर्व्यापारस्थितौ अमरः 7 अवसरे 8 मध्ये 9 पराधींनतायां हेमचश् . तत्र उत्सवकालभेदयोः %% माघः . उत्सवे %% उश् तश् ब्रह्मपुश् . %% उश् तश् रघुश् . कालांशे %% %% कुमाश् . अवसरे %% %% माघः . अत्र क्षणदयापि न क्षणो दत्तैति उत्सवार्थत्वेन विरोधस्य कालविशेषार्थत्वेन परिहारात् विरोधभासः . %% मेघः ## अव्यश् बाश् प्रकारे--द्वित्वम् . क्षणमात्रे त्रिका0 ## पुश् क्षण--भावे बाश् अतु . क्षते विदरणादौ हेम0 ## पुश् क्षणं यात्रादिमर्हूत्तं उतसवं वा ददाति दा--क . 1 मौहूर्तिके गणके मेदिश् 2 जले नश् हेमश् . 3 रात्रौ 4 हरिद्रायाञ्च स्त्री अमरः %% रघुः %% माघः ## पुश् क्षणदां करोति हेतौ ट . निशाचरे चन्द्रे %<आरुह्य नार्यः क्षणदासु यत्र>% माघः ## पुश् स्त्री क्षणदायां चरति चर--ट . निशाचरे राक्षसे %% भाश् वश् 55 अश् . %% रघुः . स्त्रियां जातित्वात् ङीष् . 2 निशाचरे खगादौ त्रिश् स्त्रियां ङीप् . ## नश् क्षणदायामान्ध्यम् . रात्रिकाणत्वे . %% सुश्रुतः ## स्त्री क्षणं द्युतिरस्याः . क्षणप्रभायां विद्युति . ## नश् क्षण--भावे ल्युट . बधे हनने अमरः ## पुंस्त्रीश् क्षणात् मुहूर्तात् निःश्वासोऽस्य . शिशुमारे (शोशक) शब्दरत्नाश् स्त्रियां जातित्वात् ङीष् . ## स्त्री क्षणं प्रभाऽस्याः . विद्युति चञ्चलायाम् अमरः ## पुश् क्षणात्परः भङ्गः 5 तश् . सर्वषां भावानां क्षणिकत्वे क्षणनश्वरत्वे . स च सर्वश् दश् दर्शिगोयथा . तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा इति . न चयमसिद्धो हेतुः अर्थक्रियाकारित्वलक्षण सत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाच्च . तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति परस्परविरधे हि न प्रकारान्तरस्थितिः . नैकतापि विरुद्धानामुक्तिमात्रविरोधतः इति न्यायेन व्याघातस्योद्भटत्वात् . तौ च क्रमाक्रमौ स्थायिनः सकाशाद्व्यावर्तमानौ अर्थक्रियामपि व्यावर्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्थापयत इति सिद्धम् . नन्वक्ष णकस्यार्थक्रियाकरित्वं किं न स्यात्? इति चेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्तमानार्थक्रियाकरणकाले अतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति? न वा? . आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करणसमर्थं तत् तदा तत्करोत्येव यथा सामग्री स्वकार्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च . द्वितीयेऽपि कदापि न कुर्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य, यत् यदा यन्न करोति तत् तदा तत्रासमर्थं यथा शिलाशकलमङ्कुरे, न चैवं वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रियेकरोतीति तद्विपर्ययाच्च . ननु क्रमवत्सहकारिलाभात् स्थायिनः अतीतानासतयोः क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान् पृष्टो व्याचष्टां, सहकारिणः किं भावस्योपकुर्वन्ति? न वा? . नो चेत् नापेक्षणीयास्ते अकिञ्चित्कुर्वतां तेषां तादार्थ्यायोगात् . उपकारकत्वशक्षे सोऽयमुपकारः किं भावाद्भिद्यते? न वा? . भेदपक्षेआगन्तुकस्यैव तस्य कारणत्व स्यात् न भावस्याक्षणिकस्य आगन्तुकातिशयान्क्वयव्यतिरेकानुविधायित्वात् कार्यस्य . तदुक्तम् %% इति . 0अथ भावस्तैः सहकारिभिः सहैव कार्यं करोतीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो न जह्यात् प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्यं कुर्यात् स्वभावस्वानपायात् . किञ्च सहकारिजन्योऽतिशयोऽतिशयान्तरमारभते? न वा? उभयथापि प्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः . अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् . अतिशये जनयितव्ये सहकार्यन्तरापेक्षायां तत्परम्परापातैत्येकानवस्था 'ऽस्थेया . तथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽव्यतिशयः प्रादुर्भवेत्, वोजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येत . तस्मादतिशयार्थमपेक्ष्यमाणैःसहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता . अथोपकोरः कार्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षः कार्यं जनयति तत्सापेक्षो वा . प्रथमे वीजादेरहेतुत्वमापतेत् . द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अतिशय आधेय एवं तत्र तत्रापोति वीजादिजन्यातिशयनिरातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भवे . एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युपकारान्तरमाधेयमित्यु पकाराधेयवीजातिशयाश्रयातिशयप रम्परापातैति तृतीयानवस्था दुरवस्था स्यात् . अथ भावाद्भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावो ऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितं ममापि मनोरथद्रुमेण . तस्मादक्षणिकस्यार्थक्रिया दुर्घटा . नाप्यक्रमेण घटते विकल्पासहत्वात् . तथाहि युगपत्सकलकार्यकरणसमर्थः स भावस्तदुत्तरकालमनुवर्तते न बा . प्रथमे तत्कालवत् कालान्तरेऽपि तावत्कार्यकरणमापतेत् . द्वितीये स्थायित्वपत्याशा मूषिकभक्षितवीजादावङ्कुरादिजननप्रार्थनामनुहरेत् . यत् विरुद्धधर्माध्यस्त तन्नामा यथा शीतोष्णे विरुद्धर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः . न चायमसिद्धो हेतुः स्थायिनि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपपर्यय सिद्धत्वात् . तत्रासामर्थ्यसाधकौ प्रसङ्गतद्विर्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेते यद्यदा यज्जननासमर्थं तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् असमर्यश्चायं वर्तमानार्थक्रियाकरणकाले अतीतानागतयोरर्थकिययो रिति प्रसङ्गः यद्यदा यत् करोति तत्तदा तत्र समर्थं यथा सामग्री स्वकार्ये, करोति चायमतीतानागतकाले तत्कालवर्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विपर्ययः . तस्माद्विपर्क्ष क्रमयौगपद्यव्यावृत्त्या व्यापकानु पलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् . तदुक्तं ज्ञानश्रिया %% . न च कणभक्षादिपक्षकक्षी कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यं, सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् . न च तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः, प्रयोजकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च सर्षपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च . किञ्च सामान्यं सर्वगतं, स्वाश्रयसर्वगतं वा? प्रथमे सर्ववस्तुसङ्करप्रसङ्गः अपसिद्धान्तापत्तिश्च यतः प्रोक्त प्रशस्तपादेन %% किञ्च विद्यमाने वटे वर्तमानं सामान्यमन्यत्र जायमानेन सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनागच्छद्वा आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुपपत्तिः . किञ्च विनष्टे घटे सामान्यमवतिष्ठते? विनश्यति? स्थानान्तरं गच्छति? वा प्रथमे निराधारत्वापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्यमप्रामाणिकम् . तदुक्तम् %% . अनुवृत्त प्रत्ययः किमालम्बन इति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति अलमतिप्रसङ्गेन . विवरणेपन्यासे चायं पक्षः पूर्बपक्षीकृत्य दूषितो यथा %% तन्न विमतो घटनाशक्षणो घटसत्तावान् कालत्वात् सम्मतवदित्याभासमानत्वात् . अत्र घटाभावानुभवविरोध इति चेत् तर्हि क्षणिकत्वानुमानेऽपि सोऽयं घट इति प्रत्यभिज्ञाविरोधोऽस्त्येव . ननु सर्वे भावाः क्षणिकाः अर्थक्रिया कारित्वात् व्यतिरेकेण शशविषाणवत् विपक्षे स्थायिनोऽर्थ क्रियानुपपत्तिर्बाधिका . न च स्थायिनएव पदार्थस्य निमित्तसंयोगादन्यथाभूतस्यार्थक्रियापूर्बकं कार्यमुत्पादयितुं सामर्थ्यं न क्षणिकस्येति काव्यम् किमसौ स्थायी पदार्थ एकमेव कार्यमुत्पादयेत्? उत युगपदनेकानि? अथवा क्रमेणानेकानि?, तत्र प्रथमद्वितीययोः कृतं स्था यित्वेनासत्कार्योत्पादनस्य क्षणिकेनैव सिद्धेः . न तृतीयः समर्थस्य क्षेपायोगात् . अतोभावानामेकस्मिन्नेव क्षणेऽर्थक्रियाकारित्वं सत्त्वमिति, नैतद्युक्तं त्वन्मते अर्थ क्रियायादुर्निरूपत्वात् . किमर्थक्रिया नाम संविदां स्वगोचरज्ञानजननं? किंवा क्षणान्तरोत्पादनम्? आदोऽपि स्वसन्ताने तज्जननं? पुरुषान्तसन्ताने वा? सर्वज्ञसन्ताने वा? नाद्यः संविदां स्वप्रकाशत्वेन तदसम्भवात्, अस्तु तर्हि द्वितीयः, देवदत्तसवेदनं हि स्वप्रकाशमपि यज्ञदत्तसंवेदनस्य विषयत्वाज्जनकं भविष्यतीति, तदसत् न तावत् प्रत्यक्षज्ञानस्य विपयतया जनकमिति शक्यं वक्तूं, न हि पुरुषान्तरज्ञानं प्रत्यक्षतया क्वचिद्दृष्टं . नाप्यनुमानज्ञानविषयतया जनकं त्वया पुरुषान्तरप्रत्यक्षज्ञानमेव विषयजन्यमित्यङ्गीकारात् . ननु तर्हि तृतीयोऽस्तु सर्वज्ञस्य हि प्रत्यक्षज्ञानं सर्वपुरुषगतसंवेदनानि विषयीकुर्वत् तैर्जन्यते, मैवं तथासति सोपप्लवैः सांसारिकसंवेदनैरीश्वरसंवेदनमप्युपप्लुतं स्यात् तन्मते ज्ञानज्ञेययोरसेटात् . अथ ईश्वरज्ञानमुपप्लुतमपि नोपप्लवदोपं भजते तत्त्वज्ञानेनोपप्लवस्य बाधादिति चेत् मैवं न तदेव ज्ञानं सोपप्लवं बाधते उपप्लवस्येकस्मिनेव क्षणे प्राप्तिबाधयोरसम्भवात् नापि ज्ञानान्तरमुत्पाद्य उपप्लवं बाधितुं क्षमते पूर्बज्ञानोपप्लवस्य ज्ञानान्तरा विषयत्वात् विषयत्वे पूर्वज्ञानान्तरम्प्युपप्लुतं सत् कथं वाधकं स्वात्? नचोपप्लवांशं विहाय संवेदनांशस्यैवेश्वरज्ञामं प्रति विपयतया जनकत्वं, तस्मिन् सत्युपप्लवानमिज्ञः कथमीश्वर उपदिशेत् . नापि क्षणान्त्रोत्पादनमर्थक्रियेति द्वितीयः पक्षः, त्वत्प्रक्रियया चरमक्षणस्यासत्त्वप्रसङ्गात् तथा हि विज्ञानानि स्थायित्वकल्पनया द्रव्यगुणादिदोषैर्विषयैश्चोपप्लुतानि पूर्बपूर्बसजातीयविज्ञानलक्षणेभ्यः संस्कारेभ्य उत्तरोत्तराण्युत्पद्यन्ते तत्र सर्वमिदं क्षणिकमिति भावनया स्थायित्वकल्पना निवर्तते स्वलक्षणमिति भावनया द्रव्यगुणादिकल्पना नश्यति दुःखमिति भावनया रागादिदोषप्रवृत्तिसुखदुःखोपप्लवाः क्षीयन्ते, शून्यमिति भावनया विषयोप्लवविगमः . ततश्च भावनाभेदैश्चतुर्विधैश्चतुर्विधसंस्कारविरोधिभिश्चतुर्विधोपप्लवे क्रमेण मन्दीकृते भावनाप्रकर्षस्यान्त्यभूतादुपान्त्य प्रत्ययात् सर्वोपप्लवविरहि विज्ञानमुत्पद्यत तच्च संस्कार सन्तानान्त्याच्चरमक्षण इति गीयते, तस्य च कार्याभावादसत्त्वापत्तौ तथैव क्रमेण पूर्ब पूर्बज्ञानानामप्यसत्त्वं प्रप्नुयात् . चरमक्षण ईश्वरज्ञानस्य जनकस्तद्वियत्वादितिचेत् तर्हि चरमक्षणसर्वज्ञज्ञानयोर्विशुद्धतया तुल्यस्वभावयोरेकसन्तानत्वं स्यात् तल्यस्वभावयोः कार्यकारणभावस्यैकसन्तानलक्षणत्वात् ततश्च सन्तानाविच्छेदादनिर्मोक्षः स्यात् . सर्वज्ञसन्तानप्रवेशएव मोक्ष इति चेत् एवमपि चरमक्षणस्य ईश्वरज्ञानविषयत्वं दुर्निरूपमिति, तज्जनकत्वं दूरापास्तं, भेदे हि सति संविदो र्वषयविषयिभावः नचेत भेदोऽस्ति . न तावत् संवित् संविदन्तरात् संविदाकारेण भिद्यते तथासति वैलक्षण्यसिद्धये प्रतियोगिनोऽसंवित्त्व प्रसङ्गात् नाप्यसंविदाकारेण धर्मिणोरसंवित्त्वप्रसङ्गात् तस्माच्चरमक्षणस्य सर्वज्ञज्ञानोत्प दनलक्षणयाऽर्थक्रियया सत्त्वं दुःसम्पादम् . यद्यस्यर्थक्रिया कल्प्येत तदापि सा किं कारणस्य सत्त्वं सम्पादयति? उत प्रतीतिम्? नाद्यः कार्यात पूर्वमेव कारणस्य सत्त्वात अन्यथा कारण त्वायोगात् . द्वितीये तत् कार्यं स्वकार्येण प्रतिभासितं सत् कारणप्रत्यायकं तदपि तथैवेत्यनवस्था स्यात् . संवित् स्वयमेव स्वात्मान प्रकाशयतीति नानवस्थेति चेत् तर्ह्यर्थक्रिया प्रतीतिहेतुरिति पक्षोहीयेत . स्वयमेव स्यार्थक्रियेति वदन आत्माश्रयंदुनिर्वारम् . तदेवं न सत्त्वेनार्थक्रियाकारित्वं किन्तु स्वाभाविकः कश्चिद्धर्मः, तथा चैकस्मिन् क्षणेऽर्थक्रियां कृत्वा पुनस्तूष्णींभूतस्यापि स्थायिनः सत्त्वं न विरुध्यते . यदुक्तं स्थायिनः क्रमेणानेककार्योत्पाद कत्वं नास्ति समर्थस्य क्षेपायोगात् इति तदसत शक्तस्या पि सहकारिसन्निधानविशेषव्रमापेक्षया कार्यक्रमौपपन्नः लोके तथैवानुभकात् . अथ मतम् शक्तस्य सहकार्यपेक्षाया अप्ययुक्तत्वात् अशक्ता एव सर्वे पदार्थाः परस्परापेक्षया सामग्रीं जनयन्ति सा च शक्ता कार्यमुत्पादयति, तदप्ययुक्तं सामग्रीं प्रत्यपि शक्तत्वे पदार्थानामन्योन्यापेक्षा न युक्ता अशक्तत्वे च तदजनकत्वात् निष्फलाऽन्योन्यापेक्षेति अनपेक्षैव सर्वत्र स्यात् . मा भूत्तर्हि कस्यापि सहकार्यपेक्षति चेत् न अनुभवविरोधात् . नचानुभवोभ्रान्तः, बाधाभावात्, . यद्यपि शक्तस्याशक्तस्य वा' पेक्षा न युक्तेत्युक्तं तथापि शक्तत्वाशक्तत्वविनिर्मुक्तवस्तु मात्रस्य सहकार्यपेक्षा स्यात् न्यायस्यास्य त्वयाप्यङ्गी कार्यत्वत् . तथा हि कार्यसत्त्वेऽसत्त्वहानिः असत्त्वे चासंबद्धता कारणबिशेषेण कार्यविशेषस्य समवायानिरूपणात् सर्वं सर्वस्मादत्पद्येतेति परेण चोदिते सत्त्वासत्त्वसम्बद्धत्वासंबद्धत्वविशेषं विमुच्य नियतपूर्बभाबि कारणं नियतो त्तरभावि कार्यमिति त्वया निरूपणीयम् अन्वयव्यतिरेकौ तत्र निरूपकौ स्त इति चेत् सहकारिण्यपि तौ स्त एव तस्मादस्त्येव सहकार्यपेक्षा तत्कृतस्योपकारबिशेषश्चिन्त्यताम् . यत्त्वत्रेकदेशी मन्यते अन्वयव्यतिरेकसिद्वा भूम्युदकादिसह कारिणो वीजाख्ये कारणे विशेषमुच्छूनताख्यं जनयन्ति ततस्तद्वीजमुङ्कुराख्ये कार्ये शक्तम् अन्यथामुपकारी भूम्यादिर्वीजेन नापेक्ष्येतेति, तदसत् वीजं स्वगतविशेषोत्पत्तौ शक्तं न चेत् सहस्रसन्निधानमपि न तं जनयेत् ततोनाङ्कुरोत्पादनेऽपि शक्ष्यति . अथ शक्तं तदापि यदि सहकारिसहकृतः विशेषान्तरं प्राप्योच्छूनतायां शक्नुयात् तदाऽनवस्था स्यात् . अथ तदप्राप्यैव तत्र शक्तं तदाङ्कुरेऽपि विशेषमन्तरेणैव शक्तं स्यात् . अथ मतम् अङ्कुरोत्पत्ति रुच्छूनत्वजन्मपूर्बिका उच्छूनतोत्पत्तिस्तु सहकारि सन्निधिमात्रसाध्या तथैव दृष्टत्वादिति चेत् न तथासति शक्तिमता कारणेन स्वात्मन्यनुपकुर्वन्नपि सहकार्यपेक्ष्यत इति त्वयैव स्वमतव्याघात आपादितः स्यात् . तस्मान्नैक देशिपक्षो युक्तिसहः . नन्वत एवास्मन्मतमादरणीयं न हि वयं तद्वत्कारणस्वरूपे सहकार्युपकारं ब्रूमः किं तर्हि क्षणिकान्मूलकारणादुत्पद्यमानं कार्यं सहकारिण मपेक्षते कार्यस्य बहुकारणसाध्यत्वादिति ब्रूमः . यद्यपि स्थायिकारणमतेऽप्येतावत् समानं तथापि तन्मते थावत् कारणसत्त्वं नैरन्तर्येण कार्योत्पत्तिर्दुर्वारा नियामकाभावात् . न च सहकारिसम्बन्धो नियामकः सम्बन्धस्यापि यावत्सम्बन्धिसत्त्वं भवितव्यत्वात् . न च तस्य सम्बन्धान्तरं नियामकम् अनवस्थापातात् . न च वाच्यं क्षणिकपक्षेऽपि न कारणसत्त्वक्षणे कार्यंजायते तयोर्यौग पद्यप्रसङ्गात् अन्यदा जन्माङ्गीकारे चानियमापत्तिरिति, कारणान्तरक्षणस्य कार्यनियामकत्वात् अतः क्षणिकत्वपक्षएव श्रेयान्, मैवं सर्वत्र हि कार्यकारणभावो व्याप्ति बलेन निश्चेतव्यः तत्र किं त्वन्मते कार्यकारणव्याप्ति र्धूमाग्निव्यक्त्योः? उत तत्सन्तानयोः? . नाद्यः क्षणिकयोर न्वयव्यतिरेकबुद्धिद्वयकालावस्थानायोगात् . द्वितीयेऽङ्गारावस्थादप्यग्नेर्धूमोजायेत तत्सन्तानपातित्वाविशेषात् काष्ठाभावात्तदा जन्मनेति चेत् तस्यापि स्वसन्ताने विद्यमानत्वात् नचाग्निकाष्ठयोः सम्बन्धाभावः सन्तानद्वयनित्यत्वेन तस्याप्यनिर्वाव्यत्वात् . सम्बन्धः सम्बन्धान्तरपूर्बक त्वात् न सदातन इति चेत् न अनवस्थापत्तेः त्रिचतुरकक्षाविश्रान्त्यभ्युपमेन नानवस्था इति चेत् तर्हि स्थायिकारणाभ्युपगमेऽप्यनवस्थाया . सुपरिहरत्वान्नोक्तदोषः . ननु स्थिरकारण उपकारकत्वाङ्गीकारे यदि स्थायित्ववादी स्वमतमपि समीकुर्यात् तर्हि तन्नाङ्गीकुर्म इति चेत् धूमकाष्ठयोः कार्यसहकारिणोरुपकार्योपकारकभावस्यान्वयव्यतिरेकसिद्धस्यावर्जनीयत्वादन्वयव्यतिरेकयोश्चोपकार्योपकारकभावसाधकत्वं मूलकारणतत्कार्ययोरग्निधूमयोर्दृष्टं तस्मादुपकारके सहकारिणि मतद्वयेऽप्यपेक्षा समाना . तथा च क्षणिकपक्षं यथैकस्य वह्नेः सहकारिभेदात् देशभेदाच्च युगपदनेककार्यममभ्युपेयते वह्निः स्वदेशे वह्न्यन्तरं जनयति उपरिष्टाद्धूमम्, अधस्ताद्भस्म, पुरुषे विज्ञानञ्चेति तथा स्थायिपक्षेऽप्येकस्य कारणस्य कालभेदात् सहकारिभेदाच्चानेककार्यजनकत्वत् तत्र क्रमकारित्वं किं न स्यात् . नचेताबता क्षणिकस्था यिवादिनोर्मतसाङ्कर्यं शङ्कनीपं पूर्वस्य प्रतिकर्मव्यवस्थवादस्यान्ते निराकृतत्वात् . तदेवमतिदुष्टं क्षणिक विज्ञानवादिमतमुपेक्ष्य कूटस्थनित्यचैतन्ये सर्वमध्यस्ततया प्रतीयत इत्ययमेव वेदान्तवादोऽतिनिर्दोषत्वादादरणीय इति . आत्मतत्त्वविवेके च %% पञ्चविप्रतिपत्तीनाद्भावितानां मध्ये प्रथमविप्रप्रतिनिरासेऽस्य विवृतिर्दृश्या ## त्रिश् क्षणं प्राप्य भङ्गुरः . क्षणमात्रेण विनाशशालिनि %% आत्मतश् शिरोमणिः ## पुंस्त्रीश् क्षणेक्षणे रमते रम--णिनि . पारावते शब्दमा0 ## त्रिश् क्षणः स्वसत्ता व्याप्यतयाऽस्त्यस्य ठन् . क्षणमात्र स्थायिनि . तल्लक्षणञ्च आत्मतत्त्वविवेकव्याख्याने रघुनाथ शिरमण्युक्तम् यथा %% . अत्र गदाधरव्याख्या कादाचित्कशब्दे 1882 पृश् दर्शिता अत्र कादाचित्कत्वं सत्त्वे सति किञ्चित्कालवृत्त्यभाबप्रतियोगित्वम् . %% मुक्तावश् . 2 विद्युति स्त्री हेम0 ## त्रिश् क्षणः संजातोऽस्य तारश् इतच् . जातक्षणे ## त्रिश् क्षणः विश्रान्तिकालः उत्सवोवाऽस्त्यस्य इनि . क्षणात् 1 विश्रान्ते 2 उत्सवान्विते च . %% भाश् सश् 12 अश् . स्त्रियां ङीप् सा च 3 रात्रौ शब्दर0 ## पुश् क्षणे पच्यते पच--कर्मणि घञ् न्यङ्क्वा कु अलुक्सश् . क्षणेन पच्यमाने पदार्थे . ## स्त्रीश् क्षण--भावे सपश् क्विप . हनने 2 विदारणे 3 पीडने च क्षत्त्रम् . ## त्रिश् क्षण--क्त . 1 विदारिते 2 पीडिते 3 घर्षिते च . %% रघुः . 4 क्षतियुक्ते %% कुमाश् %% भट्टिः क्षतयोन्या अपि स्त्रियाः %% इति च नारदः . विदारणञ्च शस्त्रादिभिरवयवविमागः, %% रघुः . सर्पेण दशनेनाङ्गुल्याविदारणात्तथात्वम् . भावे क्त . 5 विदारणे नश् %% कुमाश् %% साश् दश् . 6 घर्षणे %% माघः . उपचारात् तत्कार्ये 7 दुःखादौ %% रघः उपचारात् (घा) इति प्रसिद्धे स्रवद्रक्त पूयादौ 8 ब्रणे हेमचश् %% सुश्रुश् %% सुश्रुश् व्रणशब्दे विवृतिः क्षतनिमित्तमरणेऽशौचभेदमाह शुश् तश् व्याघ्रः %% . अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारिभाधिकशस्त्रघातपरमपि . यथा देवीपुश् %% . अन्यथा क्षतं विना पतनादिभिविलम्बमृतानां दिनग्रहणेऽनध्यवसायः स्यात् . न च शास्त्रीये व्यवहासेऽन्तरङ्गत्वेन पारिभाषिकग्रहणस्यैव युक्तत्वमिति वाच्यम् श्राद्धे पारिभाषिकापारिभाषिकशस्त्रघातग्रहणवदत्रापि तथा युक्तत्वात् पारिभापिकत्वादेव न प्रकरणनियमः शुश् ta0 ## पुश् 5 तश् . क्षतजाते कासभेदे %% भावप्रश् . कासशब्दे 2042 पृश् विवृतिः ## पुश् क्षतं हन्ति हन हेतौ--क . (कुकुरसोंगा) 1 क्षुपभेदे . शब्दचश् . 2 लाक्षायां स्त्री हेमश् . ## नश् क्षतात् जायते जन--ड . 1 रुधिरे %% रघुः %% कादश् 2 पूये हेमश् . 3 क्षतजातमात्रे त्रिश् . सुश्रुतोक्ते 4 कामभेदे कासशब्दे तद्विस्तार उक्तप्रायोऽपि स्पष्टार्थं सुश्रुतवाक्यमत्रोदाह्रियते यथा %% . ## पुश् भावप्रश् उक्ते व्रणभेदे पृथक् समस्तदोषोत्या रक्तजागन्तुजौ तथा . व्रणशोथाः षडेते स्युःसंयुक्ताः शोथलक्षणैः . (शोथलक्षणैः पूर्वोक्तैः) विशिष्टं रूपमाह . %% . अत्र रक्तजेत्युक्तेः क्षतजव्रणैत्येव शब्दस्यौचित्यात् शब्दकल्पद्रुमे क्षतव्रणशब्दकलपनं प्रामादिकम् भावप्रश् उक्ते 5 पिपासाभेदे स्त्री यथा %% . नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्धनैः कष्ट्वम्लोष्णादिभ्रिः कुपितं भयश्रमाभ्यां बलसंक्षयादुपवासादेश्च वातः कुपितः . तद्द्वयस् ऊर्ध्वं प्रसरत् तालु प्रपन्नं सत् पिपासां जनयेत् . न केवलं तालुन्येव दूषिते तृष्णा भवति . किन्तु जलवाहिस्रोतःस्वपि अत आह स्रोतःस्वित्यादि . नन्वत्र बहुवचनं न युक्तम् . यतो जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते . उच्यते . तयोरेवाजेकप्रतानयोगान्न दोषः . अपांवाहिषु स्रोतःस्विति जिह्वादेरप्युपलक्षणम् यत आह चरकः रसवाहि नीश्च घमनीर्जिह्वा हृदयगलतालु क्लोम च . संशोष्य नृणां देहेषु कुरुतस्तृष्णामतिप्रबलौ पित्तानिलाविति . संख्यामाह तिस्र इत्यादि . तृष्णायाः सामान्यलक्षणमाह . %% . क्षतजामाह %% . क्षतस्य शस्त्रादिक्षतयुक्तस्य रुक् पीडा . ## पुश् क्षवं विध्वंसयति वि + ध्वन्स--णिच्--णिनि 6 तश् . वृद्धदारकवृक्षे शब्द ca0 ## पुश् क्षतं ब्रतमस्य . गृहीतव्रतत्यागिनि अवकीर्णिनि अमरः तत्प्रायश्चित्तमाह प्रायचित्तविवेके अथावकीर्णिप्रायश्चित्तम् अथावकीर्णी मैथुनेन क्षतव्रतः यथाह याज्ञवल्क्यः %% प्रायश्चित्तमाहाङ्गिराः %% . अवकीईर्णमवकीर्णताभावे क्तः . अत्र सार्धसप्तधेन्वः . इदं प्रमादसम्पन्ने एतद्विषय एव याज्ञवल्क्यः %% . प्रयत्नात् स्त्रियमुत्साह्य प्रवृत्ते तु मनुः %% . एतद्विषयएवाभ्यासे शातातपः %% वकीर्णिप्रायश्चित्तं व्याख्यास्यामः ब्रहचारी यद्यवकीर्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवंपूतोभवतीतितथा पैठीनसिरपि %% शङ्खलिखिताभ्यान्तु विकल्प एवोक्तः . तद्यथा %% . गायत्रीमपि संवत्सरं जपेदित्यर्थः . महाव्याहृतिहोमश्च लघुत्वादातिदेशिकावकीर्णित्वेन भैक्षाग्नित्यागे स्त्रियं विना कामात् सकृद्रेतस्त्यागे व्यवतिष्ठते, स्त्रियं विनापि कामाद्रेतस उत्सर्गे प्रमादगमने च वशिष्ठः %% . आसमावर्तनाद्रेतो विसर्गे दिवास्वप्नेचाभ्यासे ज्ञेयम् . पशोरभावे नैरृतं चरुं निर्वपेदित्यर्थः . एतच्चामावास्यायां कर्तव्यमित्याह बौधायनः . %% . अत्र च व्रतान्तरेष्वित्यभिदधता वशिष्ठेन द्वादशाहादिकव्रतेषु पुण्यार्थचान्द्रायणादिषु च यथातिदिष्टं तथाचैतदतिदिष्टमविशेषात् . अतएव %% इति मनुना सामान्येनैवावकीर्णिलक्षणमन्वकारि अकामतो रेतसः स्रावे मनुः %% . ब्रह्मचारिणोगुरुदारगमने तु तद्गमनोक्तप्रायश्चित्तेनैव गुरुणा लघ्ववकीर्णिप्रायश्चित्तं कृतम्भवेत् . यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयकावगोरण प्रायश्चित्तं सम्पद्यत . ## नश् क्षतं हरति हृ--हेतौ ट . क्षतहरणहेतौ 1 अगुरुचन्दने शब्दचश् . 2 क्षतहारकमात्रे tri0 ## नश् क्षतनिमित्तमशौचम् . व्रणादिक्षतकृते स्मृत्युक्ते अशौचे . %% प्राश् तश् देवलः . अशुचित्वमप्याह तत्रैव सएव . दन्तलग्नमसंहार्यं लेपं मन्येत दन्तवत् . न तत्र बहुशः कुर्यात् यत्नमुद्धरणे पुनः . भवेदशौचमत्यन्तं तृणवेधात् व्रणे कृत . तृणवेधादित्युपलक्षणं व्रणहेतुक्षतमात्रस्य . अस्यापवादः %% प्राश् तश् पुलस्त्यः . मृतानां पिण्डकर्मणि निरवकाशत्वात् चितापिण्डोदकदानादौ . संप्राप्ते नियतवासादिना सम्यक्प्राप्ते . ## स्त्री क्षण--क्तिन् . 1 हानौ, 2 अपचये 3 क्षये च . %% भाश् वश् 172 अश् . %% किरा0 ## क्षतजाते उदररोगभेदे उदरशब्दे 1150 पृश् विवृतिः . शल्यमित्यादि तत्रत्यं सुश्रुतवाक्यं भावप्रश् व्याख्याय चरकमुनि सम्मतिप्रदर्शनेन विशेष उक्तो यथा %<शल्यं कण्टककर्करादि . अन्नोप हतं भुक्तं यत् अन्नं भिनत्ति तथा अन्यथा आगतं भोजनं विना आगतं, शर्क राभिरितरथापि यदन्नं मिनत्ति तत् . उपलक्षणम् . जम्भणमत्यशनं वा यदन्त्रम्भिनत्ति . यतौक्तञ्चरकेण शर्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतैः . भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन चेत्>% . तस्मात् भिन्नादन्त्रात् . गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः . दाल्यति विदार्यत एव . पदसिद्धिरार्षत्वात् . एतत् क्षतोदरन्तन्त्रान्तरे परिस्राव्युदरम्प्रदिष्टम् ## पुश् सौश् क्षद--संभृतौ संज्ञायाम् तृच् अनिट् . 1 सारथौ 2 द्वाःस्थे 3 क्षत्रियायां शूद्रेण जाते वर्णसङ्करे पुंस्त्रीश् अमरः स्त्रियां ङीप् . 4 दासीपुत्रे 5 नियुक्ते 6 वेधसि पुश् मेदिश् 7 मत्स्ये संक्षिप्तसाश् . उपधादीर्घविधौ क्षत्तृशब्दस्य पृथग्ग्रहणात् औणादिकतृजन्तस्यान्यस्य निषेधेऽपि दीर्घः क्षत्तारौ %% 3, 24, 7, %% अथश् 9, 6, 49, आविक्षितस्याग्निः क्षत्ता विश्वेदेवाः सभासदः शतश् व्राश् 13, 5, 4, 6, %% यजुश् 30, 13, . %% याश् उक्तेः %<शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोनृणाम् . वैश्य राजन्यविप्रासु जायन्ते वर्णसङ्कराः . एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ . क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि>% मनूक्तेश्च क्षत्रियायां विप्राज्जात इति अमरमतत्वेन शब्दकश् उक्तिः प्रामादिकी . %% इति नानार्थेऽमरोक्तेः मनुयाज्ञवल्वाक्यादिसंवादाच्च %% इत्यमरोक्तौ अर्याशूद्रजातस्य क्षत्तृत्वोक्तावपि तत्र अर्या स्वामिनी योग्यत्वात्तत्र क्षत्रिया, तेन न पूर्वापरविरोध इति भानुदीक्षितव्याख्या . अतएव मेदिन्याम् %% . तस्य वृत्तिमाह मनुः %% . तत्र दासीपुत्रे %% bhàø àø 200 aø . vidurasya दासीपुत्रत्वं विदुरशब्दे वक्ष्यते %% भाश् वश् 5 अश् . द्वःस्थे . तत द्वास्थः प्रविश्यैवेत्युपक्रमे %% %% इति च भाश् विश् 68 अश् . सारथु %% %% %% च छाश् उपश् . 8 कोषाध्यक्षे च %% शतश् व्राश् 13 . 5 . 2 . 8 %% bhà0 ## पुंनश् . क्षतस्त्रायते त्रै--क 5 तश् क्षद--संभृतौ कर्तरि त्र वा अर्धर्चाश् . 1 क्षत्रिये %% श्रुतिः %% यजु020 . 25 . %% वेददीश् %% रघुः . अत्र मल्लिश् %% . %% मनुः . क्षद्यते संभ्रियते राज्ञा, क्षद--कर्मणि त्र . 2 राष्ट्रे %% शतश् व्राश् . 22 . क्षत्त्रस्य कर्म अण् . तत्कर्मणि, %% भट्टिः तस्येदमण् . क्षात्त्र तत्सम्बन्धिनि त्रिश् %% गीता 3 उदके 4 धने च निघश् 5 देहे उणादिकोश् 6 तगरे नश् राजनि0 ## नश् 6 तश् . %<शौर्यं तोजोधृतिर्दाक्ष्यम् युद्धे चाप्यपलायनम् . दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम्>% गीतीक्ते कर्मभेदे . अत्र क्षात्त्रं कर्मेति वा पाठः ## पुश् 6 तश् . स्मृत्याद्युक्ते क्षत्त्रियस्य धर्मभदे . यथाह हारीतः %% . %% वशिष्ठः . पद्मपुश् स्वर्गखण्डे 26 अश् %% . विस्तरस्तु भाश् शाश् राजधर्मे ## पुश् नहुषम्रातुरनेनसीवंश्ये संकृतेः पुत्रे 1 नृपनेदे . %% हरिवंश् 29 अश् क्षर्त्रस्य . धर्मा . 2 क्षत्त्रियस्य धर्मणि युद्धादौ . क्षत्त्रं तत्सम्बन्धी धर्मो यस्य अनिच् समाश् . 3 क्षत्त्रियधर्मयुते . %<शास्त्रेणाभिमुखोयस्तु वध्यते क्षत्रधर्मणा>% मनुः ## पुश् क्रतुभेदे %% %% कात्याश् श्रौश् 15 . 91 . 24 . 25 . %% भाद्रपदाश्वयुजयोस्त्रिष्टोमज्यौतिष्ठोमौ, कार्तिक्यां सौत्रामणीति कर्कः . ## पुश् क्षत्त्रं राष्ट्रं बन्धुरिवास्य . 1 क्षत्रिये %% . %<à द्वाविंशात् क्षत्त्रबन्धोण चतुविंशतेर्विशः>% मनुः . क्षत्त्रस्य बन्धुरिव . 2 क्षत्त्रियतुल्ये अपकृष्टक्षत्त्रिये . %% रामाश् लश् 33 a0 ## पुश् क्षत्त्रं बिभर्ति भृ--क्विप् . क्षत्त्रियभरणकर्तरि अग्निभेदे . %% आश्वश् श्रौश् 4 . 1 . 22 . %% यजुश् 27 . 7 . क्षत्त्रं भर्तव्यत्वेनास्त्यस्य मतुप् मस्य वः . क्षत्त्रवत् तत्रैव . ## सुश् क्षत्त्रं वनति %% पाश् कर्मण्युप पद्ये इन् . 1 क्षत्त्रजातिभागिनि . %% यजुश् 27 . सुपां सु लुगिति पाश् सर्वत्र अमो लुक् . क्वचित् कर्मणि वाच्येऽपि इनि . 2 क्षत्त्रस्येव्य %% यजुश् 1 . 17 . %% वेददी0 ## स्त्री 6 तश् . धनुर्वेदे . तस्य व्याख्यानः ऋगयनाश् अण् . क्षात्त्रविद्य 1 तस्याव्याख्याने ग्रन्थे तां वेत्ति अधीते वा अण् . विद्यालक्षणकल्पान्ताच्चेति वक्तव्यमु वार्तिश् विद्यान्तत्वेन ठञि प्राप्ते %% वार्तिश् ठञो तिषेधात् न ठञ् . क्षात्तवेद्य तद्विद्याध्येतरि तद्वेत्तरि च त्रिश् . ## पुश् क्षत्रः क्षत्रविशेषनामा वृक्षः . मुचकुन्दाख्ये वृक्षे राजनिश् तस्य मुचकुन्दक्षत्त्रनामकत्तात्तथात्वम् . ## पुश् आयुवंश्ये वृद्धशर्मनामान्तरके नृपभेदे क्षत्त्रधर्मन् शब्दे दृश्यम् . %% हरिवंश् 29 अश् क्षत्रवृध् अप्यत्र . %% भागश् 9 . 17 3 क्षत्रेषु वृद्धः . 2 श्रेष्ठक्षत्त्रिवे त्रयोदशय्स रुचिनामकस्य मनोः 3 पुत्रभेदे %% हरिवंश् 7 a0 ## पुश् 6 तश् . क्षत्त्रियकर्तव्ये यज्ञभेदे ## पुश् 6 तश् . परशुरामे %% भट्टिः 6 तश् . क्षत्त्रान्तकारिन् अप्यत्र %% शुश् तश् विष्णुपु0 ## पुंस्त्रीश् क्षत्त्रे राष्ट्रे साधु तस्यापत्यं जातौ वा घः . 1 ब्राह्मणानन्तरवर्णे अमरः ठाप् . %% उशनसोक्ते नृपात् अपरणीतायां क्षत्त्रियजातिस्त्रियां गूढोत्पन्ने पुत्रे च . पाश् उक्तोघस्तु जातावेव अपत्यमात्रे इञ् . क्षात्त्रि क्षत्त्रजातेरपत्यमात्रे पुंस्त्री स्त्रियां वा ङीप् . स्वार्थे क . तत्रार्थे स्त्रियां टापि यपूर्वत्वात् वा अत इत्त्वम् . क्षत्त्रियिका क्षत्त्रियका . ततो भावे त्व क्षत्त्रियत्व नश् तल् क्षत्त्रियता स्त्री तद्भावे . ब्राह्मणत्ववत् क्षत्त्रियत्वस्य जातिविशेषत्वेऽपि गुणविशेषेण शूद्रस्यापि क्षत्त्रियत्वादि भवति . %<शूद्रयोनौ हि जातस्य सद्गुणाननुतिष्ठतः . वैश्वत्वं लभते ब्रह्मन . क्षत्त्रियत्वं तथैव च . आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते>% भाश् वश् 211 अश् . सद्गुणाश्च तत्रैवोक्ताः . %<शूद्रस्येति कर्मणि षष्ठी वैश्यत्वादि कर्तृ सद्गुणवन्तं वैश्यत्वादयः स्वयमायान्तीति गुणकृत एव वर्णविभागो न जातिकृत इति भावः>% नीलकश् . तस्य पत्नी ङीष् वा आनुक् . क्षत्त्रियाणी क्षत्त्रियी अमरः . %% वास्वार्थे आनुक ङीष चेति सिश् कौश् . पत्न्यान्तु ङीषेवेत्युक्तम् . जातौ तु योपधत्वात् न ङीष् किन्तु टाप् . क्षत्रिपा क्षत्तृशब्दे उदाश् . @<[Page 2361b]>@ ## puø क्षत्त्रियं हन्ति अच् णत्वम् . पर्शुरामे . %% भाश् उश् 179 a0 ## नश् %% रुद्रयामलोक्ते आसनभेदे ## संभूतौ पेषणे भक्षणे च सौश् आश् सकश् सेट् . क्षदते अक्षदिष्ट क्षत्त्रः . %% ऐतश् ब्राश् 1 . 15 %<शतं मेषान् वृक्ये चक्षदानम्>% ऋश् 1 . 116 . 16 . %% अथश् . 10 . 6 . 5 ## नश् क्षद--भक्षणे--manin . 1 udake 2 anneca nighaø %% çø 1 . 130 . 4 %% çø 10 . 106 . 17 ## त्रिश् क्षम--तृच् . क्षमाशीले सहिष्णौ अमरः %% भाश् अश् . 102 अश् . ## त्रिश् क्षम--तव्य . 1 सोढव्ये %% कर्पूरस्तवः, भावे क्त कर्तव्य 2 क्षमायां नश् %% . मनुः %% भाश् अश् 41 a0 ## क्षपे अदश् चुराश् उभश् सकश् सेट् . क्षपयति ते अचिक्षपत् त . क्षपयाम् बभूव आस चकार चक्रे . %% मनुः ## सहने चुराश् इदित् उभश् सकश् सेट् . क्षम्पयति ते अचक्षम्पत् त . क्षम्पयाम् बभूव आस चकार चक्रे . अयं मित् %% अनुपधाया अपि वा दीर्घः . ## स्त्री चुश् क्षप--क्विप् . रात्रौ %% ऋश् 8 . 41 . 3 . क्षपोरात्रीः भाश् %% 6 . 52 . 15 . ## पुश् चुश् क्षप--कर्मणि अच् . उदके निघ0 ## पुश् क्षपयति विषयरागं क्षप--ल्यु . बौद्धसंन्यासिनि दिगम्बरे स्वार्थे क . तथार्थे %% उद्भश् स पथि नग्नं क्षपणकमपश्यत् भाश् आश् 789 श्लोश् %% पञ्चतश् भावे ल्युट् . 2 क्षेपणे सव्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् %% मनुः कर्तरि ल्यु . 3 क्षपके त्रिश् %% भागश् 3 . 15 . 70 ÷lo0 ## स्त्री क्षप--कर्मणि ल्युट् ङीप् . क्षेपण्याम् अमरटी0 ## क्षप--बाश् अन्यु . अपराधे शब्दमाश् . ## स्त्री क्षपयति चेष्टाम् क्षप--अच् . 1 रात्रौ 2 हरिद्रायां ह अमरः %% . %% माघः %% रघुः . ## पुश् क्षपां करोति कृ--ट . 1 चन्द्रे 2 कर्पूरे च अमरः क्विप् क्षपाकृदयत्र . %% माघः ## पुंस्त्रीश् क्षपायां चरति चर--ट . 1 राक्षसे %% भाश् वश् 288 अश् . स्त्रियां जातित्वात् ङीष् . 2 रात्रि चरमात्रे tri0 ## पुश् स्त्रीश् क्षपायासटति अट--पचाश् अच् . 1 राक्षसे %% भट्टिः स्त्रियां ङीष् . ## पुश् 6 तश् . 1 चन्द्र 2 कर्पूरे च %% माघः क्षपापत्यादयोऽप्यत्र . ## सहने भ्वादिश् आत्मश् सकश् वेट् . क्षमते अक्षमिष्ट अक्षंस्त चक्षमे क्षान्तः क्षात्तिः . क्षमिता क्षन्ता . %% ऋश् 10 . 103 . 6 . योनित्यं क्षमते तात! बहून् लोकान् स विन्दति भाश् वश् 1035 श्लोश् . %% bhàø àø 157 aø . %<ऋते रवेः क्षालयितुं क्षमेत कः>% माघः %% ट्टिः . षित् क्षमा %% माघः पैदिके तु निश् क्षमति क्षमिति . इति पा . ## सहने दिवाश् परश् सकश् सेट् शमादिश् इरित् . क्षाम्यति अक्षमत् अक्षनीत् . चक्षाम %% माघः . ## नश् क्षम--अच . 1 युद्धे . 2 शक्ते, %% भट्टिः आत्मकर्भ क्षयं देहस् रघुः %% च नैप्रश् 4 क्षमावति त्रिश् %% कुमाश् . ## स्त्रीश् क्षमस्य भावः तल् . 1 योग्यतायां, शब्दनिष्ठे 2 अर्थ्यकाशनसामर्थ्ये च %<श्रुतिर्द्वितीया च क्षमता च लिङ्गम्>% भट्टकारिका . @<[Page 2362b]>@ ## स्त्री क्षम अङ् . %% %<आक्रुष्टोऽभिहतो वापि नाक्रोशेन्न च हन्ति वा . अदुष्टैर्वाङ्मनःकायैस्तितिक्षोः सा क्षमा मतेतिं>% चोक्त लक्षणायाम् तितिक्षायाम् चित्तवृत्तिभेदे, %<आक्रुष्टोऽभिहतो यस्तुनाक्रोशेन्न हनेदपि . अदुष्टैर्वाडमनोकार्यै स्तितिक्षुश्च क्षमा स्मृता>% मात्स्पे 120 अश् . विभागशीलः सततं क्षमायुक्तोदयान्वितः गृहस्थः स्यात् क्षमायुक्तो न गृहेण गृही भवेत् %% कूर्म पुश् 14 अश् . 2 भूमौ च . अमरः . क्षान्तौ अव्यश् क्षस्वराश् . पृपोश् क्षाम् क्ष्मा क्षा क्षमि क्षामा इत्यादयोऽपि निघश् क्षमायां धवायां %% çø 4 . 17 . 1 %% 4 . 22 . 4 %% çø 4 . 67 . 5 %% 1 . 174 . 6 %% 1 . 183 . 2 %% 5 . 52 . 3 . %% athaø 6 . 57 . 3 %% çø 7 . 27 . 3 %% çø 4 . 43 . 6 . %% 1 . 100 . 15 %% çø 1 . 96 . 5 %% vçø रश् उक्ते 3 त्रयोदशाक्षरपादके छन्दोभेदे स्त्री %% नमोऽस्तु ते 4 इत्युक्ते दुर्गाशक्तिभेदे 5 राधिकासहचरीभेदे %% %% ब्रह्मवैपुश् प्रकृतिखंश् 9 अश् . 6 खदिरे राजनि0 ## पुश् क्षमातोजायते जन + ड 5 तश् . 1 मङ्कले 2 नरकातुरे 3 पूजातमाने त्रिश् क्षमाजातादयोऽत्यत्र ## पुश् क्षमायाः दंश इव . शिग्नुपक्षे राजनि0 ## क्षमं क्षनान्वितं करोति क्षम--णिच स याश् पुक् दी र्घश्च . क्षमापयति ते अचि(च)क्षमापत् त क्षमापयाम्-- बभूव आस चकार चक्रे . %% छाश् uø bhàø . %% bhàgaø 9 . 4 . 52 ÷lo0 @<[Page 2363a]>@ ## puø क्षमां भुनक्ति भुज--अवने क्विप् . नृपे %% माघः . क . क्षमाभुजोऽप्यत्र ## त्रिश् क्षमा + अस्त्यर्थे मतुप् मस्य वः . क्षमायुक्ते . %% गरुश् पुश् 114 अश् स्त्रियां ङीप् ## त्रिश् क्षम--तृच् . साढरि सहनशीले अमरः ## त्रिश् क्षम--ताच्छील्ये घिनुण . क्षमाशीले %% माघः %% विष्णुसश् स्त्रियां ङीप् . ## पुश् क्षि--क्षये क्षि--निवासगत्योर्वा भावादो यथायथम् अच् . त्रिवर्गात्तर्गते नीतिवेदिनां राज्ञाम् 1 अष्टवर्गा पचये . अष्टवर्गश्च . %<ऋषिर्वणिक्पथोदुर्गं सेतुकुञ्जर बन्धनम् . धात्वाकरः करादानं सैन्यानाञ्च निवेशनम् . अष्टवर्गः स्मृतो राज्ञाम्>% भरतः . %% अमरः . क्षयः अष्टवर्गस्यापचयः तस्यैवोपचयः वृद्धिः, स्थानं तस्य उपचयापचयहीनतया स्थितिः 2 प्रलये तस्मिन् सर्वेषां क्षयात्तथात्वम् . 3 अपचये सच भावविकारभेदः यास्कोक्तः यथा %<षड् भावविकारा भवन्तीति कार्ष्णायणिः जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति . जायत इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति, अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं, वर्धत इति स्वाङ्गाभ्युच्चयं, सांयौगिकानां कम्मणा वर्धते विजयेनेति वा वर्धते श रीरणेति वा, अपक्षीयत इत्यनेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति>% . 4 गृहे अमरः 5 यक्ष्मरोगे यक्ष्मरोगस्य क्षयसंज्ञाकारणं यथा %% सुश्रुश् . %% वैद्यकम् %% इत्युपक्रमे %% रघुः . 6 रोगमात्रे राजनिश् . षष्टिवर्षन्तर्गते षष्टितमे 7 वर्षे तल्लक्षणं ज्योश् तश् . भविश् पुश् %% . ताश् ब्राह्मणोक्ते 8 स्तोत्रसंघे 8 देवसंघे च यथा %% ताश् व्राश् तैतीरीयाणां पञ्चमकाण्डोक्तब्राह्मणे रश्मिरिति मन्त्र णामादित्यादिसृष्टि हेतुत्वाभिधानादादित्यादिपरतया रश्म्यादिशब्दाव्याख्ययाः तत्तु ब्राह्मणमुत्तरत्रोदाहरिष्यते . हे आदित्य! त्वं रश्मिरसि रश्मियुक्तोऽसि देवा यस्मिन् क्षियन्ति निवसन्ति इति स्तोत्रसंघः क्षयः तस्मै क्षयाय तत्सङ्घाय तत्प्राप्त्यर्थं हे आदित्य! त्वां स्मरामीति शेषः . ततः क्षंयं देवसङ्घञ्जिन्व प्रीणय क्षयशब्दस्य देवविषयत्वं तैत्तिरीयास्तृतीयकाण्डोक्तब्राह्मणे समामनन्ति %% भाश् . ज्योतिषोक्ते 9 द्विसंक्रान्तियुक्ते शुक्लप्रतिपदाद्यमावस्यान्ते चान्द्रे मासे यथाह सिश् शिश् %% . %% प्रमिताश् . मेषादिषु सूर्यस्य गतिभेदात् भोगकालसावनदिनादिक मुच्यते । मे । वृ । मि । क । सि । क । तु । वृ । ध । म । कु । मी । 30 । 31 । 31 | 31 | 30 | 29 | 29 | 29 | 29 | 29 | 29 | 30 | 55 | 24 | 37 | 28 | 2 | 29 | 57 | 27 | 15 | 24 | 49 | 21 | 33 | 56 | 32 | 35 | 52 | 4 | 2 | 39 | 3 | 0 | 43 | 31 %% प्रमिताश् . गतोऽब्ध्यद्रिनन्दै 974 र्मिते शावकाले तिथीशै 1115 र्भविष्यत्यथाङ्गाक्षसूर्यैः 1256 . गजाद्र्यग्निभूमि 1378 स्तथा प्रायशोऽयं कुवेदेन्दु 141 वर्षैः क्वचिद्गोकुभिश्च 19 . %% प्रमिताश् . कालमाश् उक्तं सिश् शिश् वाक्यं व्याख्यायविशेषोऽभिहितः स्फुटमानेन योऽयमसक्रान्तः सः स्फुटोऽधिमासः तेनैव मानेन यो द्विसंक्रान्तियुक्तः स क्षयाख्यः स च कार्तिकमार्गशीर्षपौषेष्वेव त्रिष्वन्यतमोभवति नान्येषु माघादिषु नवसु एवंविधक्षयमासयुक्ते वर्षे क्षयमासात् पूर्वेषु त्रिषु मासेषु मध्ये कश्चिदधिमासो भवति क्षयमासादूर्ध्वमपि मासत्रयमध्येऽपरोऽधिमासः . तदेवंविधमेकवर्षस्थं मल मासद्वयं चिरेण कालेन यदा कदाचिदायाति नत्वेकाधि मासवत् पुनः पुनः क्षयसासः समायाति तत्त्रितयागमन कालः सिद्धान्तशिरोमणौ दर्शितः . गतोऽब्ध्यद्रीत्यादि (बाक्यं प्रागुदाहृतम्) अस्यायमर्थः . चतुःसप्तत्यधिकनवशतसंख्याकैर्वर्षैः परिमिते शाककाले कश्चिदुक्तमासत्रयोपेतो वत्सरोगतः . यथोक्तसंख्या चाब्ध्यद्रिनन्दैरित्यनेन पदेन विवक्षिता . अब्धयश्चत्वारः अद्रयः सप्त नन्दा नव . एतत्संख्यात्रयगमका अङ्का गणकप्रसिद्ध्या प्रातिलोम्येन लिखिता यथोक्तसंख्यायां पर्यवस्यन्ति . तिथीशैरित्यत्रापि तिथयः पञ्चदश ईशा एकादश तत्र गणकैरङ्केषु प्रक्षिप्तेषु पञ्चदशाधिकशतयुक्तसहस्रसंख्या सम्पद्यते . तावद्भिःशकवर्षैर्मिते काले, कश्चिदुक्तमासत्रययुतः संवत्सरः . अङ्गाक्षसूर्यैरित्यत्राङ्गानि षट् अक्षाणीन्द्रियाणि पञ्च सूर्या द्वादश तत्राङ्कप्रक्षेपे षट्पञ्चाशदधिकशतद्वयोपेतसहस्रसंख्या सम्पद्यते . तावद्भिर्वत्सरैर्मिते शककाले यथोक्तमासत्रयोपेतः कश्चित्संवत्सरः . तस्य चोदाहरणम् . पूर्बोदाहृत ईदृश संवत्सरः प्राचीनोभावी वा संवत्सरः . तत्र भाद्रपदवहुलामावास्यायां कन्यासंक्रान्तिस्तत ऊर्ध्वम् असंक्रान्तमेकमास मतीत्य उत्तरयीर्मासयोः क्रमेण तुलावृश्चिकसंक्रान्ती तत ऊर्ध्वमेकस्मिन्नेव मासे शुक्लप्रतिपदि धनुःसंक्रान्विः ततऊर्ध्वं दर्शे मकरसंक्रान्तिः . तत ऊर्ध्वं कुम्भसंक्रान्तिः समनन्तरे मासे दर्शे . तत ऊर्ध्वं ससंक्रान्तिमासमतीत्योत्तरस्यां शुक्लप्रति पदि मीनसंक्रान्तिरेवं च एकस्मिन्नेववत्सरे द्वावसंक्रान्तौ मासौ एकोद्विसंक्रान्तिमास इति यथोक्तमासत्रयं सम्पद्यते . गजाद्यग्निभूमिरित्यत्रापि गजा अष्टौ, अद्रयः सप्त, अग्नवस्त्रयः भूरेका तत्राङ्कप्रक्षेपे सत्यष्टसप्नत्यधिकशतत्रयोपेतसहस्रसंख्या सम्पद्यते . तावर्द्भिर्वत्सरैर्मिते शाककाले कश्चिदुक्तविधः सम्पत्स्यते वत्सरः . कुवेदेन्दुवर्षैरित्यत्र कुरेकः वेदाश्चत्वारैन्दुरेकस्तत्राङ्कप्रक्षेपेणैकचत्वारिंशदधिकशतसंख्या भवति एतावद्भिर्वर्षेः क्वचित्पूर्वोत्तरक्षयमासयोर्व्यवधानं भवति गोकुभिश्चेत्यत्र नपुंसकवर्जितेषु स्वरान्तेषु गण्यमानेष्वोकारो नवमः सम्पद्यते . कुरेका तत्राङ्कप्रक्षेये सति एकोनविंशतिर्भवति तावद्भिर्वत्सरैः क्वचित्पूर्वोत्तरयोः क्षयमासयोर्व्यवधानमिति . अत्र द्विसंक्रान्तियुक्तस्य क्षय संज्ञायामुपपत्तिरुच्यते . यदा धनुःस्थे रवौ दर्शपूर्तिस्तदा तस्य मेषादिस्थवचनेन मार्गशीर्षत्वं प्राप्तम् . तथा सति पूर्वोदाहृते द्विसंक्रान्ते मासे धनुःस्थे रवौ दर्शो न समाप्तः मकरस्थे तु रवौ समाप्तः . अतः पौषमासत्वं तस्य सम्पन्नम् . तथा च मार्गशीर्षस्य तत्र लुप्नत्वात् तस्य क्षयसंज्ञा युक्ता . अत एवैकमासग्रासित्वादंहसः पापस्य पतिरिति व्युत्पत्त्या स एवांहस्पतिसंज्ञयापि व्यवह्रियते . स च व्यवहारो वार्हस्पत्यज्योतिर्ग्रन्थे दृश्यते %% इति तत्र क्षयमासात्प्राचीनोयोऽसंक्रान्तः स संसर्पस्तस्यासंक्रान्तत्वेनेतराधिमासवत् कर्मानर्हः सन् सम्यक् सर्पतीति संसर्पः . तस्य कर्मानर्हत्वप्राप्ति रेवं स्मर्यते %% . तदपवादश्चैवं स्मर्यते . %% इति संक्रान्तिरहितयोर्द्वयोर्मासयोर्यः पूर्वोऽसंक्रान्तः स प्राकृतः शुद्ध्वः . कर्मार्ह इत्यर्थः . अस्मिन्नेवार्थे जावालिः %% इति . अतः संसर्पत्वं तस्योपपन्नम् . असंक्रान्तमासद्वयमध्यवर्तिनः क्षयमासस्यांहस्पतित्वनिरुक्तिः पूर्वमेव दर्शिता . तदुत्तरभाविनो' संक्रान्तस्य कालाधिक्यादधिमासत्वम् . त एते त्रयोऽपि ज्योतिःशास्त्रप्रसिद्धा विवाहादौ निन्दिताः . यथोक्त प्रकारेणांहस्पतिनाम्नः क्षयमासस्य द्वितीयसंक्रान्तिप्रयुक्तनामसम्भवे सति शुद्धमासवत् स्वातन्त्र्यान्न पूर्वोत्तरमासशेषत्वशङ्कावकाशः . मुहुश् चिश् पीश् तादृशमासत्रयस्य माङ्गल्यकर्मसु वज्यतोक्ता यथा %% मरीचिः %% वाप्यादिषु वर्जनीये %<शिशुत्वैज्यसितयोर्न्यूनाधिनासे तथा>% मुहुश् चिश् . अपचये . %% माघः क्षयं वृद्धिञ्च बणिजा पण्यानामविजानता याश् स्मृश् गृहे %% मावः %% मनुः . 10 नाशे %% . %% गोता . %% उश् तश् भविश् pu0 ## त्रिश् क्षयं करोति कृ--ख . क्षयकारके . %<शत्रुपक्षक्षयङ्करः>% . bhàø àø 2660 ÷lo0 @<[Page 2365b]>@ ## puø क्षयात् जायते जन--ड . कासभेदे . यथा %% %% इति च सुश्रुतः . क्षयात् कासः . क्षयकासोऽप्यत्र . ## पुश् क्षयस्य क्षयहेतुस्तरुः अश्वघासादिवत् चतुर्थ्य र्थे 6 तश् . स्थालीवृक्षे राजनि0 ## पुश् क्षि--अथुच् . कासरोगे हेमश् . ## स्त्री क्षयं रोगं नाशयति नश--णिच्--णिनि ङीष् . 1 जीवन्तीवृक्षे शब्दमाला . 2 क्षयरोगनाशके त्रिश् . ## पुश् क्षीयते चन्द्रोऽस्मिन् क्षि आधारे अच् कर्मश् . कृष्णपक्षे . %% ज्योश् उक्तेस्तस्य तथात्वम् . ## पुश् कर्मश् . द्विसंक्रान्ते चान्द्रेश् मासे क्षयशब्दे दृश्यम् . ## पुश् क्षयहेतुः रोगः . यक्ष्मरोगे %% सुश्रुतः स विद्यतेऽस्य इनि . तद्रोगयुक्ते त्रिश् %% शाताश् . ## पुश् क्षयस्य प्रलयस्य वायुः . प्रलयवायौ %% भट्टिः ## त्रिश् क्षयो राजयक्ष्माऽस्त्यस्य इनि . 1 राजयक्ष्मयुक्त 2 चन्द्रमसि पुश् चन्द्रस्य यक्ष्मरोगश्च काश्यपशापात् तत् कथा राजयक्ष्मशब्दे दृश्या . राज्ञश्चन्द्रममोयस्मादभूदेष महामयः . तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः सुश्रुश् %% मनु, %<श्वित्रिकुष्टि कुले जातां क्षविणां मनुजेश्वर!>%! भाश् आनुश् 104 अश् . क्षि--ताच्छील्ये इनि, 3 क्षयशीले त्रिश् %% रघुः ## त्रिश् क्षि--बाश् इष्णुच् . क्षयशोले %% भागश् 6 . 13 . 24 अन्तर्भूतण्यर्थोऽत्र . @<[Page 2366a]>@ ## त्रिश् क्षेतुं शंक्यः क्ष--शक्यार्थे यत् क्षय्यजय्यौ शक्यार्थे पाश् निश् . क्षतुं शक्ये . शब्दकश् क्लीवोक्तिः प्रामादिकी ## सञ्चलने भ्वाश् परश् अकश् सेट् . क्षरति अक्षारीत् . चक्षार क्षरितः क्षरन् क्षारः . %% ऋश् 8, 13, 4 . %% मधुसूक्तम् . %% %% मनुः . %% भाश् वश् 7011 श्लोश् . आर्षत्वात् पदव्यत्ययः . %% भट्टिः ज्वलाश् क्षरः क्षारः . उपसर्गपूर्वस्तु तदुपसर्गद्यीत्यार्थयुक्ते चलने . आङ्पूर्ककः णिजन्तस्तु आक्षारणे 602 पृश् दृश्यम् . सञ्चननञ्च मोचनं स्रवणं चलनं स्यन्दनञ्च तत्र मोचने सकश् अन्यत्र अकश् . तत्र मोचने %% . %% किराश् . स्रवणे तपः क्षरतीत्यादि प्रागुक्तम् . वेदे निश् तिपि क्षरिति . ## नश् क्षरति स्यन्दते मुञ्चति वा क्षर--जलाश् वा अच् . 1 जले 2 मेघे पुश् मेदिश् . 3 चले त्रिश् 4 देहे %% गीतोक्तेषु 5 सर्वप्राणिषु तेषां स्वोपाध्यन्तःकरणचलनेन औपाधिकचलनवत्त्वात्तथात्वम् भाश् अनुश् 17 अश् जीवानां क्षरणप्रकार उक्तो यथा %<आयुःकीर्तिकराणीह यानि कृत्यानि सेवते . शरीरग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः . आयुःक्षयपरीतात्मा विपरीतानि सेवते . बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपरियते . सत्वं बलञ्च कालञ्च विदित्वा चात्मनस्तथा . अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवात् . यदाऽयमतिकष्टानि सर्वापयुपनिषेवते . अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन . दुष्टान्नामिषपानञ्च यदन्योन्यविरोधि च . गुरु चाप्यभितं भुङ्क्ते नातिजीर्णेऽपि वा पुनः . व्यायाममतिमात्रञ्च व्यवायञ्चोपसेवते . सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत् . रसाभियुक्तमन्नं बा दिवास्वप्तञ्च सेवते . अपक्वान्नागते काले स्वयं दोषान् प्रकोपयेत् . स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् . अपि वोद्बन्धनादीनि परीतानि व्यवस्यति . तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा . जीवितं च्यवमानं तद्यथावदुपधारय . ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः . शरीरमनुपर्येत्य सर्वात् प्राणान् रुणद्धि वै . अत्यर्थं बलवानूष्मा शरीरे परिकोपितः . भिनत्ति जीवस्थानानि कर्माणि विद्धि तत्त्वतः . ततः सवेदनो जीवः सद्यः प्रच्यवते क्षरात् (देहात्) . शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु . वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम! . जाता मरणसंविग्नाः सततं सर्वजन्तवः . दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ! गर्भसंक्रमणे चापि कर्मणामतिसर्पणे . तादृशीमेव लभते वेदनां मानवः पुनः . भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः . यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति . शैत्यात् प्रकुपितः काये तीव्रवायुसमीरितः . यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः . स गच्छत्यूर्ध्वगो वायुः कृच्छान्मुक्त्वा शरीरिणम् . शरीरञ्च जहात्येवं निरुच्छासश्च दृश्यते . स निरूष्मा निरुच्छासो निःश्रीको हतचेतनः . ब्रह्मणा सम्परिष्वक्तो मृत इत्युच्यते नरः . स्रोतोभिर्यैर्विजानाति इन्द्रियार्थान् शरीरभृत् . तैरेव च विजानाति प्राणानाहारसम्भवान् . तत्रैव कुरुते काये यः स जीवः सनातनः . तथा यद्यद्भवेद्युक्तं सन्निपाते क्वचित् क्वचित् . तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा . तेषु मर्मषु भिन्नेषु ततः स समुदोरयन् . आविश्य हृदयं जन्तोः सत्त्वञ्चास्य रुणद्धि वै . ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन . तरसा संवृतज्ञानः संवृतेष्वेव मर्मसु . सजीवो निरधिष्ठानश्चाल्यते मातरिश्वना . ततः स तं महीच्छासं भृशमुच्छस्य दारुणम् . निष्क्रामन् कम्पयत्याशु तच्छरीरमचेतनम् . स जीवः प्रच्युतः कायात् कर्मभिः स्वैः समावृतः . अभितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते . ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः . इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः . यथाऽन्धकारे खद्योतं लीयमानं ततस्ततः . चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः . पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा . च्यवन्तं जायमानञ्च योनिञ्चानुपवेशितम . तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः . कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः . ततः शुभाशुभं कृत्वा लभते सर्वदेहिनः . इहैवोच्चावचान् भोगान् प्राप्नुवन्ति खकर्मभिः . इहैवाशुभकर्माणः कर्मभिर्निरयं गताः . अर्वाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः . तस्मात् सुदुर्लभो मोक्षे रक्ष्यश्चात्मा ततोभृशम् . ऊर्ध्वन्तु जन्तवो गत्वा ये तु स्थानेष्ववस्थिताः . कोर्त्यमानानि तानीह तत्त्वतः सन्निवोध मे . तच्छ्रुत्वा नैष्ठिकीं बुद्धिं विन्देथाः कर्मनिश्चयम् . तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम् . यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम् . स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम् . कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः . तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः . न च तत्रापि सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् . इत्येता गतयः सर्वाः पृथक् ते समुदीरिताः . उपपत्तिन्तु वक्ष्यन्ति गर्भस्याहमतः परम् . तथा तन्मे निगदतः शृणुष्वावहितो द्विज!>% . 11 अज्ञाने च %% श्वेताश्वश् उश् . 12 परमेश्वरे %% विष्णुसश् . %% श्रुतेस्तस्य सर्वभूतमयत्वात्तथ त्वम् . %% इत्युक्तयोः 13 कार्यकारणयोः . ## त्रिश् क्षरे जायते जन--ड वा सप्तम्या लुक् . मेघजाते ## नश् क्षर--भावे ल्युट् . 1 स्रवणे 2 मोचने च %% सुश्रुतः अङ्गुलीक्षरणसन्नविर्तकः . कर्तरि ल्यु . 3 क्षरणशीले त्रिश् . ## पुश् क्षर--इनि . 1 वर्षाकाले हेमचश् . 2 क्षरणयुक्ते त्रिश् स्त्रियां ङीप् . ## शोधने वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . क्षालयति ते क्षलति अचिक्षलत् त अक्षालीत् . क्षालयाम् बभूव आस चकार चक्रे चक्षाल . ज्वलाश् क्षलः क्षालः . %<ऋते रवेः क्षालयितुं क्षमेत कः>% माघः . %% प्रबोश् . क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेनो निकृन्तति हितोश् . भ्वादिस्तु चाले चयने कविश् इति भेदः . प्राद्युपर्ग पूर्वस्तत्तदुपसर्गद्योत्यार्थयुक्तशोधने . %% भाश् विश् 17 अश् . %% स्मृतिः . ## पुश् क्षु--भावादौ अप् . 1 क्षुते (हांचि) 2 राजिकायां (राइसर्षा) . अमरः . 3 कासे शब्दरत्नाश् . ## पुश् क्षु--करणे अप् संज्ञायां क . 1 राजिकायाम् 2 अपामार्गे 3 भूताकाशे च राजनिश् . ## पुश् क्षवं करोति कृ--क्विप् . क्षुपभदे (छिकनी) भावप्रश् . ## पुश् क्षु--अथुच् . 1 क्षुते (हांचि) . 2 कासे च मेदिश् . क्षुतलक्षणं सुश्रुते उक्तं %% . %% सुश्रुतः . क्षतजशब्दे 2356 पृश् udà0 ## स्त्री क्षवः क्षुतहेतुः पत्रं यस्याः . द्रोणपुष्प्याम् राजनिश् तत्पत्राघ्राणे हि क्षुतं जायते . क्षरपत्त्रेति वा पाठः . ## स्त्री क्षवः क्षुतं साध्यतयाऽस्त्यस्य ठन् . वृहतीभेदे राजनिश् . ## नश् क्षत्रस्य कर्म भावो वा--अण् . %<शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् . दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्>% गीतोक्ते 1 क्षत्रियकर्मणि . तस्येदमण् . 2 तत्सम्बन्धिनि त्रिश् %<आत्मकर्मक्षमं देहं क्षात्रोधर्म इव श्रितः>% रघुः . क्षत्तॄणां समूहः अण् . 3 तत्समूहे नश् %<शतं क्षात्त्र संगृहीतानाम् पुत्राः>% शतश् ब्राश् 13, 4, 2, 5, %% भाश् . ## त्रिश् क्षत्त्रस्यायं जातिभिन्न इञ् . क्षत्त्रसम्बन्धिनि जातौ तु क्षत्त्रिय इत्येव . ## त्रिश् क्षम--कर्तरि क्त . 1 सहिष्णौ केनचित्पीडनेऽपि सामर्थ्ये सति तत्प्रतीकारपराङ्मुखे . कर्मणि क्त . 2 सोढे . 3 निर्वैरो निर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च . विघसो मातृवर्ती च व्याधाः परमधार्मिकाः हरिवश् 21 अश् उक्ते सप्तव्याधमध्ये 3 व्याधभेदे . ते च गुरोर्गोहरणात् क्रमेण मृगचक्रवाकादियोनिमाप्ताः तत्रैव तत्कथा . क्षान्ताशब्दे परे प्रियाश् कर्मधारये न पुंवत् . परमाक्षान्ता . उत्कराश् चतुरर्थ्यां छ . क्षान्तीय तन्निर्वृत्तादौ त्रिश् . 4 ऋषिभेदे पुश् . क्षान्तस्य गोत्रापत्यम् अश्वाश् फञ् . क्षान्तायन तदृषिगोत्रापत्ये पुंस्त्री0 ## स्त्री क्षम--भावे क्तिन् . क्षमायाम् सामर्थ्ये satyapyapakàriõã'pyapakàràcikãrùàyàm . %% मनुः . %<शमोदमस्तपः शौचं क्षान्तिरार्जवमेव च . ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्>% गीता %<शमोदमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् . ज्ञानं दयाच्युतात्मत्वं सत्यञ्च ब्रह्म लक्षणम्>% भागश् 7 . 11 . 22 ## पुश् क्षम--तुन् वृद्धिश्च . 1 क्षमाशीले उणादिकोषः 2 पितरि पुश् संक्षिप्तसा0 ## त्रिश् क्षै--कर्तरिक्त . 1 क्षीणे 2 अल्पे शब्दरत्नाश् %% . %% सुश्रुतः %% %% मेघश् . अतिसूक्ष्मत्वात् 3 परमेश्वरे %% विष्णुसश् . %% ऋश् 4 . 2 . 16 . 3 धरायां स्त्री निघश् . भावे क्त 1 क्षवे na0 ## त्रिश् क्षै--मनिन् . 1 क्षयशीले 2 पृयिव्यां निघश् . %% यजुश् 17, 10, %% ç05, 51, 11 . हिरण्ययं शकुनं क्षामणि स्थाम् 9, 85, 11 ## त्रिश् क्षामं दोषक्षयः साध्यतयाऽस्त्यस्य मतुप् मस्य वः . 1 अग्निभेदे . %% कात्याश् श्रौश् . 2 इष्टिभेदे स्त्री . %% . एवञ्चैकप्रायश्चित्तेनानेकदोषक्षये क्षामवतीष्टिः सर्वत्र दृष्टान्तः प्राश् तश् . ## नश् क्षामस्य क्षयस्यास्यं स्थानम् . कुपथ्ये %% शब्दचश् . क्षमस्यमिति वा पाठ पृषोश् . ## त्रिश् क्षर--ज्वलाश् बा ण . 1 क्षरणशीले . 2 लवणरसे 3 धूर्ते 4 लवणे 5 भस्मनि च पुश् मेदिश् 5 पुडे हेमश् 6 टङ्कणे 7 सर्जिकाक्षारे पुश् राजनिश् . 7 विडलवणे 8 यवक्षारे च नश् त्रिकाश् . चक्रदत्तोक्ते 9 भस्मभेदजाते औषधभेदे यथा %% . यवक्षारादिविशेषगुणाः सुश्रुते उक्ता यथा यवक्षारसर्जिकाक्षारपाकिमटड्कणक्षाराः . गुल्मार्शोग्रहणीदोषशर्कराश्मविनाशनाः . क्षारास्तु पाचानाः सर्वे रक्तपित्तकराः स्मृताः . ज्ञेयौ वह्निसमौ क्षारौ सर्जिकायावशूकजौ . शुक्रश्लेष्मविबन्धार्शोगुल् मप्लीहविनाशनौ . उष्णोऽनिलघ्नः प्रक्लेदी ऊषक्षारो बलापहः . मेदोघ्नः पाकिमः क्षारो मूत्रवस्तिविशोधनः . विरूक्षणोऽनिलकरः श्लेष्मघ्नः पित्तदूषणः . अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणः क्षार उच्यते . मेदि न्युक्तं भस्म च शुष्ककदलीत्वगादिभस्म तच्च रजकस्य वस्त्रशोधकद्रव्यम् . %% प्राश् तश् हारीतः . कालभेदे वस्त्रे क्षारयोजननिषेधमाह स्मृतिः %% . ततः उत्कराश् चतुरर्थ्यां छ . क्षारीय तत्सन्निकृष्टदेशादौ tri0 ## पुश् क्षर--ण्वुल् . 1 अचिरजाते फले (उलि) अमरः . 2 पक्षिमीनादिपिठके (स्वाचा) मेदिश् . क्षाराय तद्योजनाय साधु कन् . 3 रजके शब्दमाश् . ## पुश् क्षरेण पक्वः गुडः शाश् तश् . चश् दश् उक्ते क्षारपक्वे गुडभेदे यथा %% . ## नश् चक्रश् उक्ते कर्णशूलनिवारके 1 पक्वतैलभेदे यथा %% . गारुडे 1980 अश् इत्थमेव . तत्रोक्ते निर्लोमतादिसाधने 2 तैलभेदे च यथा %<शुक्तिशम्बू कशङ्खानां दीर्घवृन्तात् समुस्ककात् . दग्ध्वा क्षारं समादाय खरमूत्रेण गालयेत् . क्षाराष्टभागं विप्रचेत् तैलञ्च सार्षपं बुधः . इदमन्तःपुरे देयं तैलमात्रेषु पूजितम् . विन्दुरेकः पतेद्यत्र तत्र रोमापुनर्भवः . मदनादिव्रणे देयमश्विभ्याञ्च विनिर्मितम् . अर्शसां कुष्ठरोगाणां पामादद्रुविचर्चिकाम् . क्षारतैलमिदं श्रेष्ठं सर्वक्लेदहरं परम् .>% ## नश् 6 तश् %% राजनिश् . उक्ते शारद्रव्यत्रये ## स्त्री क्षारोदलेऽस्याः . चिल्लीशाके क्षुद्रवास्तुके राजनि0 ## नश् 6 तश् . %<शिग्रुमूलकपलाशचूक्रिका चित्रकार्द्रक सनिम्बसम्भवैः . इक्षुशैखरिकमोचिकोद्भवैः क्षारपूर्वदशकं प्रक्लीर्तितम्>% राजनिश् उक्ते दशविधक्षारद्रव्ये ## पुश् क्षारप्रधानोदेशः शाश् तश् . क्षारप्रधाने देशे %% उद्भटः ## पुश् क्षारप्रधानोद्रुः . घण्टापारुलिवृक्षे रत्नमा0 ## स्त्री क्षारप्रधाना नदी . नरकविशेषस्थे नदीभेदे ## पुश् क्षारः पत्रेऽस्य . वास्तूकशाके राजनिश् वा कप् . तत्रार्थे हेमच0 ## पुश् सुश्रुतोक्ते क्षारद्रव्यस्य पाकमेदे तत्र क्षार भेदस्य गुणप्रयोगादिकमुक्त्वा तत्पाकविधिरुक्तो यथा %% . ## स्त्री क्षारयुक्ता भूमिः . क्षाराम्बुधिसमीपस्थभूम ## पुश् क्षारोमध्येऽस्य . अपमार्गे रत्ना0 ## स्त्री क्षारसंयुक्ता मृत्तिका . उषरस्थाने . अमरः . ## पुश् क्षाराणां मेलःसंघः स्वार्थेक . क्षारसमूहे राजनि0 ## पुश् मुश्रुतोक्ते पित्तजे मेहभेदे %% सुश्रुश् %% सुश्रुतः ## पुश् क्षारप्रधानोवृक्षः . मुष्ककवृक्षे राजनि0 ## नश् क्षारः श्रेष्ठोऽत्र . 1 पलाशे 2 मुष्कके च राजनि0 ## नश् 6 तश् . धावापामार्गकुटजलाङ्गलीतिल मुष्ककैः . क्षारैरेतैस्तु मिलितैः क्षारषट् कादिकोगणः . राजनिश् उक्ते क्षारद्रव्यषट्के . ## पुश् क्षारप्रधानः समुद्रः . लवणसमुद्रे %% भागश् 5, 178, . क्षारसिन्धु क्षाराम्बुधिप्रभृतयोऽप्यत्र %% सिश् शिश् . ## नश् चक्रश् दश् उक्ते क्षारभाविते सूत्रभेदे %% . ## पुश् सुश्रुतोक्ते औषधभेदे यथा %% . ## नश् क्षारेणाच्छम् . सामुद्रलवणे हाराश् . ## स्त्री क्षर--ण्वुल टाप् अतैत्त्वम् . क्षुधायां हारा0 ## त्रिश् क्षर--णिच्--क्त . 1 अपवादग्रस्ते, प्राप्तदोषे, अमरः 2 स्राविते मेदि0 ## पुश् क्षारौदकेऽस्य वा उदादेशः . लवणससद्रे %% भागश् 5 . 10 . 25 श्लोश् क्षारोदधिरप्यत्र %% भागश् 5 . 20 . 2 ÷lo0 ## त्रिश् क्षल--शोधने ज्वलाश् 1 कर्तरिण . शोधनकर्तरि ## नश् क्षल--भावे ल्युट् . शोधने %% आश् तश् ब्रह्मपुश् %% नीतिसा0 ## त्रिश् क्षल--क्त . 1 शोधिते कृतप्रक्षालने च . %% मावः ## क्षये अकश् ऐश्वर्ये सकश् भ्वाश् परश् अनिट् . क्षयति अक्षेयीत् चिक्षाय क्षीयात् . क्षीणः क्षितिः . क्षयः . क्षयन् क्षेतुम् भावे दैन्ये आकोशे च निष्ठातस्य वा नः दीर्घो वा . तत्र दैन्ये क्षितं क्षीणं वा तपस्विना . आक्रोशे क्षितायुः क्षीणायुः भूयात् . %% çø 7, 100, 15, %% athaø 13, 3, 1, %% çø 8, 40, 3, karmakartari क्षीयते %% यास्कः %% कठोश् . %<शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा . तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्>% मनुः ## हिंसायां स्वाश् परश् सकश् अनिट् . क्षिणोति, क्षिणुतः क्षिण्वः--क्षिणुवः . अक्षैषीत् . चिक्षाय . %% नैषश् . %% भाश् वश् 34 अश् . %% शतश् व्राश् 3 . 5 . 1 . 25 . अयं क्रादिरपि तत्रार्थे . %% अथश् 3 . 19 . 3 . ## वासे अकश् गतौ सकश् तुश् पश् अनिट् . क्षियति . अक्षैषीत् चिक्षाय . %% तैत्तिश् 3, 1, 1, 7, %% ऋश् 10, 68, 8, वेदे गणव्यत्ययात् क्वचित् शपीलुक् . %% ऋश् 7 . 32 . 9 . %% 8 . 73 . 9 . ## त्रिश् क्षि--बाश् डि . 1 निवासे 2 गतौ 3 क्षये च मेदिश् . ## हिंसायां तनाश् उभश् सकश् सेट् . क्षिणोति क्षिणुते अक्षणीत् अक्षणिष्ट . चिक्षणचिक्षिणे . ## त्रिश् क्षि--हिंसायां कर्मणि क्त . 1 हिंसिते . भावेक्त 2 हिंसायां na0 ## स्त्री क्षि--निवासे आधारे क्तिन् . 1 भूमौ, %% नैषश् . भावे क्तिन् . 2 निवासे क्षि--क्षये भावे--क्तिन् . 3 क्षये, कर्तरि क्तिच् . 4 रोचनाख्योगन्धद्रव्ये शब्दच05मनुष्ये निघश् .. इन्द्र! प्रराजसि क्षितीः çø 8, 6, 26 %% bhà0! %% çø 7, 66, 2, %% çø 7, 88, 7, %% 7, 79, 1 . %% अथश् 12, 5, 16 . क्षि क्षये आधारे क्तिन् . 6 प्रलयकाले मेदिश् . क्षितिशब्दनिरुक्तिः ब्रह्मवैश् पुश् प्राश् खश् 7 अश् . %% . अस्मिन्पक्षे कर्तरि क्तिच् इति भेदः . ## पुश् 6 तश् . धूलौ त्रिकाश् . ## पुश् 6 तश् क्षितिधराणां चलननिमित्ते भूमेः कम्पे तत्र विशेषः अद्भुतसागरे, %% . %% भट्टिः . ## पुश् क्षितौ क्षमते क्षम--अच् . स्वदिरवृक्षे राजनि0 ## पुश् क्षितिमीष्टे क्षि ऐश्वर्ये क्विप् . भूमीश्वरेराजनि . %% माघः . मही क्षदादयोऽप्यत्र . ## पुश् क्षितेर्जायते जन--ड . 1 मङ्गले %% ज्योश् . 2 नरकासुरे . 3 भूनागे उपरसभदे र जनिश् . 4 महीरुहे वृक्षे च . 5 भूमिजाते त्रिश् सिश् शिश् गोलबन्धाधिकारोक्ते 6 वृत्तक्षेत्रभेदे यथा पूर्वापरं विरचयेत् सममण्डलाख्यं याम्योत्तरं च विदिशोर्वलयद्वयं च . ऊर्ध्वाध एवमिह वृत्तचतुष्कमेतदावेष्ट्य तिर्यगपरं क्षितिजं तदर्धे सिश् शिश् . %% प्रसिश् . %% सिश् शिश् . %% प्ररिश् . ## पुश् क्षितेर्जनरिव . भूभागे उपरसभेदे राजनिश् . ## पुश् क्षितौ देवैव पूज्यत्वात् . ब्राह्मणे क्षितिदेवतापयोऽपि तत्रार्थे . %% आश् तश् पराशरः . ## पुश् क्षितिं धारयति धृ--णिच् अच् ह्रस्वः . 1 पर्वते %% कुमाश् . 2 कूर्मवासुकिदिग्गजेषु च हलाश् . ## पुश् क्षितिजातो नागः . उपरसभेदे भूनागे राजनिश् . ## पुश् 6 तश् . भूमिपाले राजनि क्षि तपत्यादयोऽप्यत्र . %% रघुः . ## पुश् क्षितिं पाति पा--क . भूपाले राजनि %% माघः . %% रघुः . %% भट्टिः . ## पुश् क्षितिं पालयति पालि--अण् उपश् सश् . महीपालके राजनि %<शिलोच्चयोऽपि क्षितिपालमुच्चैः>% रघुः . ण्वुल . क्षितिपालकोऽप्यत्र . कृताकृतेभ्यः क्षितिपालभाग्भ्यः भट्टि . %% जयरश् . अत्र शब्दकश् क्षितिपालभाक्शब्दस्य राजार्थकत्वकल्पनमतीव प्रामादिकम् . ## पुश् 6 तश् . 1 मङ्गलग्रहे 2 नरकासुरे च तयोस्तत्पुत्रत्वकथा आवनेयशब्दे 826 पृश् कुजशब्दे 206 0पृश् दर्शितां %% कालिकापुश् 38 अश् . क्षितितनयादयोऽप्यत्र . ## पुश् क्षितिं बिभर्ति धारयति पालयति भृ धारण पोषणयोः क्विप . भूधरे 1 पर्वते %% भट्टिः . 2 महीपाले राजनि . %% किराश् भूभृदादयोऽप्यत्र . %% माघः . ## नश् 6 तश् . गर्ते शब्दचिश् . ## पुश् रोहति रुह--क 7 तश् . दृक्षे हेमश् . %% माघः . ## स्त्री क्षितौ सक्ता वदरी . भूवदर्याम् राजनि0 ## त्रिश् क्षितिं वर्धयति वृघ--णिच् ल्यु . मृते शवे त्रिकाश् . %% भट्टिः . ## पुश् क्षितिं व्युदस्यति वि + उद् + अस--अण् उपश् सश् . गर्तस्थगृहे शब्दचि0 ## पुश् क्षितिमीष्टी ईश--अण् . भूमीश्चरे नृपे %<आसमुद्रक्षितीशानाम्>% रघुः %% भाश् वश् 192 अश् . 1 विष्णो च %% विष्णुसश् . ## पुश् 6 तश् . भूमीश्वरे नृपे %% %% रघुः . ## स्त्री क्षितौ स्मदितिः . क्षितौ अदितेरवतारे देवक्यां वसुदेवपत्न्याम . तत्कथा च हरिवश् 56 अश् . या च सा सुरभिनाम अदितिश्च सुरारणी . उभे ते तस्य वै भार्ये सह तेनंव यास्यतः . ताभ्यां सह स गोपत्वे कश्यपो भुवि रंस्यत . तदस्य कश्यपस्यांशस्तेजसा कश्यपोपमः . वसुदेव इति ख्यातो गोषु तिष्ठति भूतले . गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः . तत्रासौ गोष्वभिरतः कंसस्य परदायकः . तस्य भार्याद्वयञ्चैव अदितिः सुरभिस्तथा देवकी रोहिणी चैवपसुदेवस्य धीमतः . तत्रावतर लोकानां भावाथ मधुसूदन! . विष्णुश् प्रति ब्रह्मोक्तिः . ## पुश् क्षि--क्वनिप् तुक् च . भयौ उज्ज्वतदत्तः ## पुश् क्षिद--रक् . 1 रोगेऽसूर्ये 2 विषाणे च संक्षिप्तसाश् . ## प्रोरणे तुवाश् उभश् साश् अनिट . क्षिपति--ते अक्षैपसीत् अक्षिप्त . चिक्षेप चिक्षिपे . क्षिप्तः क्षेपकः . क्षेप्ता क्षिप्त्वा क्षिपः क्षिपन् . %% भाश् वश् 1018 श्लोश् . %% bhàø viø 33 aø . %% ràmàø 1 . 11 aø %% bhàø àø 67 aø %% bhàø vaø 281 aø %% ràsàø vàø 32 saø . आक्षेपे च %% भाश् आश्वश् 35 अश् . प्रेरणे क्वचित् स्वार्थे च णिच् क्षेपयति ते अचिक्षिपत् त अति + अत्यन्तक्षेपे . %% %% सुश्रुतः . अधि--तिरस्कारे %% मनुः . %% भाश् वश् 99 अश् . अधिक्षेपशब्दे विवृतिः . अव + अधःक्षेपणे %% ऋश् 2, 53, 5 अवक्षेपणशब्दे विवृतिः आ + आकर्षणे %<आक्षिप्य केशान् वेगेन वाह्वोर्जग्राह पाण्डवम्>% भाश् विश् 750 श्लोश् . भत्र्सने . आक्षेपशब्दे 603 पृश् विवृतिः . %<आक्षिपन्तं प्रभां भानोः>% भाश् आश् 1103 . %<आक्षिप्तत्तोमिव प्रभां शशिनः स्वेन तेजसा>% भाश् वश् 2147 श्लोश् . परि + आ + आकृष्य तन्धने . %% कुमाश् . उद् + ऊर्द्वक्षेपणे . %% मनुः %<शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्>% भाश् आश् 1126 श्लोश् उत्क्षेपणशब्दे 1086 पृश् विवृतिः नि + नितरां क्षेपणे निधाने च . %% याज्ञश् . गात्राणि कान्तासु च निक्षिपन्तः रामाश् 5 . 11 निक्षेपशब्दे विवृतिः निस् + निशेषेण क्षेपे . %% सुश्रुतः . परि + परितः क्षेपे . %% कुमाश् . प + प्रंकर्षेण क्षेपे %% मनुः प्रति + प्रतिरूपक्षेपे . %% सुश्रुश् . अधिक्षपे निवारणे प्रेरणे च वि + विशेषेण क्षेपे %% भाश् आश् 7022 श्लाश् . वायुकृते उणादे, विक्षिप्तचित्तः . योगान्तरायकरणे चित्तवृत्तेरन्यत्र सञ्चारे च %% वेदान्तसाश् %% तत्रस्था कारिका सम् + सम्यकक्षेपे विस्तीर्णस्य सङ्कोचापादने व्यापारे %<आतपात्ययसंक्षिप्तनीवारासु निषादिभिः>% रघुः . %% अमरः . %% संक्षिप्तसा0 ## प्रेरणे दिवाश् पश् सकश् अनिट् . क्षिपयति--ते अक्षेप्सीत् . चिक्षेप . %<शत्रुघ्नान् युधि हस्तिग्नोगिरीन् क्षिप्यन्नकृत्रिमान्>% %% भट्टिः . उपसर्गभेदेनार्थविशेषः तौदादिकवत् . ## स्त्री क्षिप--क्विप् . अङ्गुलौ निरुश् . %% ऋश् 3, 23, 3, हलन्तत्वात् वा टाप् . हिन्वन्ति धीराः दशभिः क्षिपाभिः ऋश् 9, 97, 57, ## त्रिश् क्षिप--क . 1 क्षेपके . भावे भिदाश् अङ् टाप् . क्षिपा . 2 क्षेपणे स्त्री . ## त्रिश् क्षिप--क क्षिपः ततः अज्ञातादौ कन् . क्षेपके स्त्रियां टापि क्षिपकाश् नात इत्त्वम् . ततः निर्वृत्तादौ प्रेक्षादिश् चतुरर्थ्याम् इनि . क्षिपकिन् तन्निर्वृत्तादौ त्रिश् स्त्रियां ङीप् . ## पुश् पाश् उक्ते कापि इत्त्वनिषेधनिमित्ते शब्द गणभेदे स च गणः . क्षिपका धुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका आकृतिगणः . ## नश् क्षिप--भावे बाश् क्युन् . क्षेपणे जटा0 ## स्त्री क्षिप्यतेऽनया क्षिप--अनि किच्च वा ङीप् . 1 नौकादण्डे (दांड) अमरटीका . कर्मणि अनिं . 2 जालभेदे 3 आयुधे च उज्ज्वल 4 वडिशे शब्दचिश् . 5 अध्वर्यौः संक्षिप्तासाश् . भावे अनि . 6 क्षपणे %% ऋश् 4 . 40 . 4 . इमामुदाहृत्य %% इति 2 . 28 . निरुक्तोक्तम् ## पुश् क्षिप--अनुङ् 1 वाते त्रिकाश् 2 व्याधे %% यजुश् 17 . 94 . %% वेददी0 ## पुश् क्षिप--कन्युच् . 1 वसन्ते उज्जलश् 2 देहे पुश् 3 सुरभिगन्धे पुश् 3 तद्वति त्रिश् मेदि0 ## पुश् क्षिप--वाश् करणे अति(स्ति) . लाहौ niva0 @<[Page 2374a]>@ ## त्रिश् क्षिप--क्त . 1 प्रेरिते, 2 त्यक्ते, 3 विकीर्णे 4 अवज्ञाते, 5 रागद्वेषादिवशाद्विषयासक्ते चित्ते, 6 बायुरोगग्रस्ते च . 7निहिते निधानरूपेण स्थापिते %% %% माघः %% भागश् 2 . 18 . 48 . %% श्रीधरः . %<आलस्यं क्षिप्तचित्तताम>% भाश् सश् 5 अश् . %% अथश् 6 . 109 . 3 . 8 रात्रौ स्त्री हला0 ## पुंस्त्री कर्मश् . अलर्के (क्षेपा कुकुर) स्त्रियां ङीष् . ## त्रिश् क्षिप्ता योनिर्मातृरूपोत्स्थानमस्य . क्षिप्तमापृके स्वभर्त्रनासक्तमातृके . %% à÷vaø gçø såø 1, 23, 18 %% nàràø वृत्तिः . तस्य (तत्कर्तृकम्) आर्त्विज्यं न कार्यमित्यनुषङ्गः ## त्रिश् क्षिप--क्नु क्षुभ्राश् न णत्वम् . क्षेपणशीले tri0 ## नश् क्षिप--रक् . 1 शीघ्रे क्रियाविशेषणत्वे क्लीवता %% भट्टिः . 2 तद्वति त्रिश् . %% ऋश् 4 . 8 . 8 . %% ज्योश् उक्ते पुष्यादिषु 3 नक्षत्रेषु %% मुहुश् चिश् 4 शीघ्रगे त्रिश् %<ऋतज्येन क्षिप्रेण धन्वना>% ऋश् 2 . 24 . 5 . ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः . क्षेपिष्ठ क्षेपीयस् अतिशयशीघ्रे त्रिश् %% श्रुतिः इयसुनि स्त्रियां ङीप् . क्षेपीयसी . ## त्रिश् क्षिप्रं करोति कृ--णिनि . (चालाक) शीघ्रक्रियाकारके . ## पुश् क्षिप्रं शीघ्रं पच्यते पच--बाश् घिणुन् . (गन्धभादिलिया) 1 द्रुमभेदे रत्नमाश् . 2 शीघ्रपाकवति tri0 ## पुश् क्षिप्रं हूयते हु--मन् . सायं प्रातःकर्तव्ये होमे तद्विवृतिः संश् तश् %% . तत्र विशेषमाह व्यासः %% द्वयं परिसमूहनमास्तरणं चेति . विरूपक्ष च न जपेत् प्रणवञ्च बिवर्जयेत् %% इमं स्तोममर्हते इत्यादिमन्त्रकरणं वा परिसमूहनं न कुर्यात् . ## स्त्री क्षि--क्षये भावे भिदाश् अङ् . 1 अपचये अमरः 2 धर्मव्यतिक्रमे सिश् कौश् . %% %% पाश् क्षयायां धर्मव्यतिक्रमे सिश् कौश् यथा %% उदाश् अत्राद्यतिङ् प्लुतः . ## निरसने भ्वाश् परश् सकश् सेट् . क्षेवति अक्षेवीत् . चिक्षेव उदित् . क्षिवित्वा क्ष्यूत्वा क्ष्यूतः क्ष्यूतिः . निरसनं फूत्कार इति भट्टमल्लः मुखेन श्मेष्मादेर्वमनमित्यन्ये ## निरसने दिवाश् परश् सकश् सेट् . क्षीव्यति अक्षेवीत् चिक्षेव . उदित् क्षेबित्वा क्ष्यूत्वा . ## हिंसायां भ्वाश् उभश् सकश् अनिट् . क्षयति ते अक्षेषीत् अक्षेष्ट . चिक्षाय चिक्षिये ## अव्यक्तशब्दे भ्वाश् परश् अकश् सेट् . क्षीजति अक्षीजित् चिक्षीज ## नश् क्षीज--भावे ल्युट् . कीचकवंशशब्दे हेमश् . ## त्रिश् क्षि--क्त . 1 दुर्बले, 2 क्षामे च %% छन्दोश् . %% श्रुतिः भावप्रश् वातादिक्षयभेदेन क्षीणभेदास्तल्लक्षणादिकमुक्तम् वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता . पित्तक्षयेऽधिकः श्लेष्मा वह्निमान्द्यं प्रभाक्षयः . सन्धयः शिथिलमूर्छा रौक्ष्मन्दाहः कफक्षये . हृत्पीडा कण्ठशोथोऽथ त्वक् शून्या तृड् रसक्षये . सिराः श्लथा हिमाम्लेच्छा त्वक्पारुष्यं क्षयेऽसृजः . गण्डौष्ठकन्धरास्कन्धवक्षोजौरः सन्धिषु . उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता . मेदीधमन्यः शिथिलाः भवेयुर्माससंक्षये . प्लीहाभिवृद्धिः सन्धीनां शून्यता तनुरूक्षता . प्रार्थना स्निग्धमांसस्य लिङ्गं स्यान्मेदसः क्षये . अस्थिशूलन्तनौ रौक्ष्यं नखदन्तत्रुटिस्तथा . अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्वैरुदाहृतम् . शुक्राल्पत्यं पूर्वभेदस्तोदः शून्यं त्वनस्थिनि . लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये . शुक्रक्षये रतेऽशक्तिर्व्यथा शेफसि सुष्कयोः . चिरेण शुक्रसेकः स्यात्सेके रक्ताल्पशुक्रता . अथौजःक्षयस्य निदानमाह ग्रोजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः . रूक्षती क्ष्णोष्णकटुकैः कर्षणैरपरैरपि . अथ क्षीणौज आदीनां लक्षणमाह . %% . कुक्षिसंवृतिः उदरसङ्कोचः %% . अथ क्षीणानां धातुदोषमलानां वर्धनमाह . %% . अन्यच्च %% . तत्र केन क्षीणः किङ्खाङ्क्षतीत्याकाङ्क्षायामाह %% . पित्तक्षीणः किं काङ्खतीत्याकाङ्क्षायामाह %% . षाडवा मधुराम्लादिरससंयोगपाचिताः गुड प्रभृतयः . %% . ## पुश् कर्मश् . उभयपक्षयोरष्टमीमध्यस्थे चन्द्रे %% ज्योश् . ## पुश् क्षीणान्यष्ट कर्माण्यस्य . जिने हेमश् अर्हच्छब्दे 386 पृश् विवृतिः %% %% इति तत्रत्यवाक्यम् ## मदे भ्वाश् आत्मश् अकश् सेट् क्षीब(व)ति अक्षीबी(वी)t . चिक्षीब(व) ## त्रिश् क्षीब(व)--क्त निश् . मत्ते . %% रामाश् सुश् 60 सश् . ## पुश् नश् क्षि--क्रन् दीर्घश्च, धस--अदने ईरन् किच्च उपधालोपे चर् वा अर्धर्चाश् . 1 दुग्धे 2 जले अमरः 3 सरलद्रव्ये शब्दचश् . %<आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते . परतो मोरटं विद्यादप्रसन्नं कफात्मकम्>% रत्नमाश् . क्षीरवर्गशब्दे विवृतिः %<शाकाम्लपलपिण्याकंकुलत्थलवणा मिषैः . करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते . स्निग्धं शीतं गुरु क्षीरं सवेकालं न सेवयेत् . दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च . क्षीरं न भुञ्जीत कदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्धम् . पिष्टान्नसन्धायकमाषमुद्गकोषातकीकन्दफलादिकैश्च>% . %% वैद्यके द्रव्यान्तरसंयोगे तस्यवर्ज्यतोक्ता . %% वराश् पुश् %% . वह्निश् पुश् क्रियायोगनामाध्याये . तत्पाकविधिः भावप्रश् . %% ## पुश् क्षीरमिव कायति कै--क . क्षीरमोरटलतायाम् रत्नमाश् . ## स्त्री क्षीरं कञ्चुक मिव त्वगस्य . क्षीरीश वृक्षे रत्नमाश् . ## पुश् क्षीरं कण्ठे यस्य . स्तनन्धये बालके . ## पुश् क्षीरमिव कन्दोयस्य . 1 क्षीरविदार्याम्, जटाधरः 2 क्षीरवल्ल्यां स्त्री राजनिश् . %% राजनिश् . ## क्षी क्षीरमिव शुभ्रा काकोली . क्षीरविदार्यां भावप्रश् काकोलीशब्दे 1854 दृश्यम् . ## पुश् क्षीरान्वितं काण्डं यस्य कप् . 1 स्नुहीवृक्षे, 2 अर्कवृक्ष च अमरः . ## स्त्री क्षीरप्रधानं काष्ठमस्याः . वटीवृक्ष राजनि0 ## पुश् 6 तश् . दुग्धजाते कीटभेदे हारा0 ## पुश् क्षीरं क्षवति क्षु--अच् . दुग्धपाषाणे राजनि0 ## पुश् क्षीरवत् स्वादुः खज्र्जूरः . पिण्डखज्र्जूरे ## नश् क्षीरावस्थात उड्भूत घृतम् . मथितदुग्धजाते घृते %% सुश्रुते तद्गुणा उक्ताः %% सुश्रुतः ## नश् क्षीराज्जायते जन--ड . 1 दध्नि हेमश् 2 दुग्धजातमात्रे tri0 ## नश् क्षीरपक्वं तैलम् . सुश्रुतोक्ते tailabhede %% . @<[Page 2376b]>@ ## puø क्षीरं दले यस्य . अर्कवृक्षे (आकन्द) राजनि0 ## पुश् क्षीरप्रधानोद्रुमः शाश् तश् . अश्वत्यवृक्षे राजनि0 ## पुश् क्षीरं धीयतेऽस्मिन् धा--आधारे कि . क्षीरसमुद्रे क्षीरनिधिरप्यत्र . %% रघुः ## स्त्री क्षीरनिर्मिता धेनुः . दानार्थकल्पितक्षीरविहितधेन्वाम् तद्विधानादि हेमाश् दाश् खश् स्क पुश् यथा %% @<[Page 2377a]>@ ## puø क्षीरं नाशयति नश--णिच् अण् उपश् सश् . शाखोटकवृक्ष राजनिश् . तद्दलदुग्धयोगादन्यदुग्धस्य श्रन्थनं लोकसिद्धम् . ## नश् क्षीराक्तं नीरमिव . 1 आलिङ्गने शब्दमाश् आलिङ्गने हि क्षीरनीरयोविव संसर्गोभवति . समाश् द्वश् . 2 क्षीरनीरसमाहारे नश् %% वेताश् . क्षीरमिव नीरम् . 3 क्षीरतुल्ये जले नश् क्षीरनीरं धीयतेऽत्र धा--आधारे कि . क्षीरधि दुग्धसमुद्रे पुश् . ## त्रिश् क्षीरं षिबति पा--क . दुग्धपायिनि बालक भेदे पुश् %% सुश्रुश् %% भाश् आनुश् 125 a0 ## पुश् क्षीरयुक्तं पर्णमस्त्यस्य इनि . अर्कवृक्षे राजनि0 ## स्त्री क्षीरं पर्णेऽस्या गौश् ङीष् . अर्कवृक्षे शब्दचि0 ## पुश् स्थिरमिव शुभ्रः पलाण्डुः . श्वेतपलाण्डौ स्निग्धोरुचिष्यः स्थिरधातुकर्ता वल्योऽस्रमेधाकर पुष्टिदश्च . स्वादुर्गुरुः स्वादितपित्तशस्तः सपिच्छलः क्षीरपलाण्डुरुक्तः सुश्रुते तद्गुणा उक्ताः . ## पुश् पीयते पा--कर्मणि ल्युट् क्षीरं पानंयस्य %% पाणत्वम् अत्र देशः देशस्थायिजनपरः . 1 उशीनरवासिजने सिश् कौश् %% पाश् भावे करणे च ल्युटि वा णत्वम् 6 तश् . 2 तत्पानकरणे त्रिश् . 3 तत्पानपात्र्यां स्त्री ङीष् . 4 दुग्धस्य पाने नश् . ## पुश् क्षीरेण भृतः . दुग्धमात्रभृतिके गोपाले भृय्तभेदे . %% मनुः %% कुल्लू0 ## पुश् 6 तश् सुश्रुतोक्ते क्षीरभेदसंघे यथा %% . भावप्रश् अत्रविशेष उक्तस्तत्रैव दृश्य . ## पुश् क्षीरवत् स्वादुः मोरटः . मोरटभेदे मोरटशब्दे विवृतिः . %% सुश्रुश् सा च पीलुपर्णीत्येके . ## स्त्री क्षीरप्रधाना लता . क्षीरविदार्याम रालनि0 @<[Page 2378a]>@ ## puø क्षीरमिव निर्यासोऽस्त्यस्य मतप् मस्य वः 1 अश्वत्थादौ श्वेतनिर्यासयुक्ते वृक्षे . 2 दुग्धयुक्ते त्रिश् %% अथश् 18 . 4 . 16 स्त्रियां ङीप् . सा च 7 नदीभेदे %% भाश् वश् 84 a0 ## स्त्री क्षीरा क्षीरवती वल्ली . क्षीरविदार्याम् राजनि0 ## पुश् क्षीरमिव वारि यस्य . क्षीरसमुद्रे ## पुश् क्षीरमिव वारि धीयतेऽस्मिन् धा--आघारे कि! क्षीरसमुद्रे क्षीरसिन्धुपभृतयोऽप्यत्र ## स्त्री 6 तश् (क्षीरसा) कूर्चिकायाम् अमरः ## स्त्री क्षीरमिव शुभ्रा विदारी . 1 श्वेतभूमिकुष्माण्डे शब्दाचिश् . क्षीरप्रधाना विदारी . 2 शुक्लकृष्णयोर्भूमिकुष्माण्डयोः राजनि0 ## स्त्री क्षीरमिव विषाणमग्रमस्त्यस्य ठन् . 1 वृश्चिकालीवृक्षे (विछाटि) जटाधश् . 2 क्षीरकाकोल्याम् राजनि0 ## पुश् क्षीरप्रधानोवृक्षः . 1 उदुम्बरे जटाश् 2 क्षीरिकायां भरतः . 3 राजादन्याम् राजनिश् 4 न्यग्रोधे 5 अश्वत्थे 6 मधूके (मौल) च सुश्रुतः . %% सुश्रुश् %% सुश्रुश् . ## पुश् क्षीरं शीर्यतेऽत्र शॄ--आधारे अण् . आभिक्षायां हेमचश् दधियोगात्तप्तोष्णपयसः श्रन्थनेन जायमानत्वात् तथात्वम् . ## नश् %% भावप्रश् उक्ते नष्टे दुग्धे (छेंडा दुध) ## पुश् क्षीरमिव शीर्षमस्य . श्रीवासे चन्दनभेदे राजनि0 ## पुश् क्षीरमिव शुक्लः . ङ्गाटके (प नीयफल) शब्दचश् . 2 राजादन्यां राजनिश् . 3 शुक्लभूकुष्माण्डे स्त्री ama0 ## स्त्री क्षीरवत् शुक्रा . क्षीरकाकल्यां राजनि0 ## त्रिश् क्षीरेण श्रीयते मिश्रीक्रियते श्री--कर्मणि क्विप् . क्षीरमिश्रिते सीमादौ %<शुक्रः क्षीरश्रीः>% यजुश् 8 . 57 . %% वेददीश् क्षीरस्य श्रीरिव श्रीरस्य . 2 दुगधतुल्यशोभाके त्रिश् . 6 तश् . 3 दुग्धशोभायां स्त्री ## नश् क्षीरेण षण्णां पञ्चकोलानां पलमत्र कप् . चक्रश् उक्ते पक्वे घृते %% ## नश् क्षीरेण पक्वं षष्टिकम् . क्षीरपक्वे षष्टिक धान्यान्ने . तच्च ग्रहयज्ञे बुधबलौ देयं यथाह याज्ञश् %% . ## पुश् क्षीरं स्यति सो--क . क्षीरशरे राजनि0 ## स्त्रीश् क्षीरस्य सन्तानोऽस्त्यस्य ठन् . आमिक्षायां (छाना) राजनिश् %% राजनि0 ## पुश् क्षीरतुल्यः स्वादुरसः समुद्रः . क्षीराम्बुधौ क्षीरसागरादयोऽप्यत्र . %% भागश् 8 . 8 . 4 ## नश् क्षीरेण पक्वं सर्पिः . सुश्रुतीक्ते क्षीरतैलपाकविधिना क्षीरेण पक्वे घृतभेदे . क्षीरतैलपाकविधिः क्षीरतैलशब्दे उक्तः . %% सुश्रुश् . %% सुश्रु0 ## पुश् क्षीरं सरति गच्छति कारणत्वेन सृ--अण् . क्षीरजाते शृङ्गाटकादिचूर्णमिश्रणेन (पालजात) ख्याते 1 पदार्थे! 6 तश् . 2 नवनीते च %% उद्भटः . ## पुश् क्षीरमिव शुभ्रः स्फटिकः . क्षीरवर्णे स्फटिकमणिभेदे हेमश् . ## पुश् अमरटीकाकारे शाब्दिके पण्डितभेदे ## पुश् 6 तश् . दुग्धफेने शब्दचिन्ताश् . ## पुश् क्षीरपूर्णोह्रदः . क्षीरपूर्णे ह्रदे . तत्रभवादौ शिवा0--अण् . क्षैरह्रद तद्भवादौ tri0 ## स्त्री क्षीरं तद्वर्णोऽस्त्यस्य अच् . काकोल्याम् राजनि0 ## पुश् क्षीरस्य दुग्धरसस्याब्धिः . क्षीरसमुद्रे एवं क्षीरसागराद्रयोऽप्यत्र . ## पुश् क्षीराब्धौ जायते जन--ड . 1 चन्द्रे . 2 लक्ष्म्यां स्त्री 3 अमृतादौ यथायोग्यलिङ्गता . 4 मौक्तिके 5 सामुद्रलवणे नश् मेदिश् . %% इत्युपक्रमे भागश् 8, 8, अश् तेषामुम्पत्तिर्दर्शिता यथा %% . ## स्त्री 6 तश् . लक्ष्म्यां 1 तस्यास्तज्जातत्वात्तथात्वम् 2 चन्द्रे पुश् क्षीराब्धिजशब्दे दृश्यम् . ## स्त्री क्षीरमवति अव--अण् ङीप् . दुग्धिकायाम् (दुधी) अमरः स्वार्थे क . तत्रार्थे . अस्याः पत्रच्छेदने दुग्धवन्निर्यासबहिर्भावात्तथात्वम् . सा च %% सुभूतिः . ## पुश् क्षीरमाह्वयते स्पर्धते आ + ह्वे--क . सरलद्रुमे त्रिका0 ## स्त्री क्षीरं तत्तुल्यस्वादोऽस्त्यस्य ठन् . 1 राजादने 2 पिण्डखर्जूरे अमरः . %% राजनिश् . %% भावप्रश् . 3 परमान्ने भावप्रश् कृतान्नशब्दे 2180 पृश् दृश्यम् ## नश् %% चक्रदत्तोक्ते घृतभेदे ## पुश् क्षीरं तत्तुल्यनिर्यासोऽस्त्यस्य इनि . क्षीरतुल्य निर्यासयुक्ते 1 वृक्षभेदे स च भावपश् उक्तो यथा %% वदन्तीति शेषः . %% तद्गुणाः . 2 हिमजायां तिक्तदुग्धायां पीतदुग्धायां क्षीरिकायां स्त्री ङीप् जटाश् %% राजनिश् . 3 वराहक्रान्तायां शब्दचिश् 4 कुटुम्बिन्यां 5 काश्मर्यां 6 दुग्धिकायां च राजनिश् दुग्धिकायां पुंस्त्री शब्दचश् 7 स्नुहीवृक्षे 8 अर्कवृक्ष 9 राजादन्याम् 10 दुग्धपाषाणे 11 प्लक्षे 12 सोमलतायां 13 स्थालीवृक्षे च पुश् राजनि0 ## स्त्रीश् क्षीर + अस्त्यर्थे अच् गौराश् ङीष् . (शिरखोला) ख्याते वृक्षभेदे शब्दरश् . ## पुश् क्षीरिणां वृक्षाणामीशः प्रधानत्वात् . वरपर्णे स्रुक्छदे मूलकाकारमूले खसगन्धे वृक्षभेदे रत्नमाश् . ## स्त्रीश् क्षीरेण ईं शोभां याति या--क गौश् ङीष्, क्षीर + वाश् भवार्थे ढञ् वा ङीप् . परमान्ने हला0 ## पुश् क्षीरमिव स्वादु उदकं यस्य उदादेशः . दुग्धसमुदे %% नृसिंहपुश् . क्षीरोदमन्थनकथा यथा %% ## पुश् 6 तश् . 1 चन्द्रे 2 लक्ष्म्यां स्त्री क्षीरोदसुतादयोऽप्यत्र पुंस्त्री . ## पुश् क्षीरेणोपसिक्त ओदनः %% पाश् सश् . दुग्धीपसिक्ते भक्ते %% सुश्रु0 ## निरासे भ्वाश् पश् सकश् सेट् . क्षीवति अक्षीवीत् चिक्षीव . निरासः फुत्कारः तत्र अकश् . मुखेन श्लेष्मादेर्वमनञ्च तत्र सकश् इति भेदः . ## क्षुतौ pu0(हांचि) अदाश् अकश् सेट् . क्षौति क्षुतः क्षुवन्ति अक्षावीत् चुक्षाय क्षविष्यति . उगन्तत्वात् किति कृति अनिट्क्षुतम् . क्षुतिः क्षुत्वा . क्षयथुः %% भट्टिः . %% माघः %% . %% मनुः . %% तिश् तश् पुराश् . %% चोरपश् . अव + अधःस्थस्य क्षवथुना दूषणे %% यमः . अवक्षुतं उपरिकृतक्षुतेन दूषितम् . %% मनुः %% कुल्लूश् अन्योपसर्गपूर्वस्तु तत्तद्द्योत्यार्थयुक्तक्षुतौ . ## पुश् क्षुद--बाश् डु . 1 अन्ने निघण्टुः %% ऋश् 9 . 5 . 7 . 22 क्षण--हिंसायां डु . 2 सिंहे एकाक्ष रकोषः 3 स्तवादिशब्दे क्षुमत् ## पुश् क्षु--नक् . अरिष्टवृक्षे शब्दच0 ## त्रिश् क्षुद--क्त . 1 अभ्यस्ते, 2 विहते 3 चूर्णीकृते च जटाश् . %% %% %% इति च माघः . %% रघुः . %% भट्टिः ## स्त्री क्षु--संपश् भावे क्विप् . क्षुते (हांचि) अमरः . ## नश् क्षु--भावेक्त . क्षवथौ (हांचि) अमरः क्षवथुशब्दे विवृतिः . क्षुतस्य शुभाशुभसूचकत्वं, वसत्तराजशाकुने 3 प्रश् %% . इति . %% गारुडपुश् 60 अश् तिथितश् वर्षकृत्यवाक्यम %% इति . क्वचित्तस्य शुभसूचकता यथा %<आसने शयने दाने भोजने व त्रसंग्रहे . विवाहे च विवाहे च क्षुतं सप्तसु शोभनम्>% क्षतनिमित्तं शुद्ध्यर्थमाचमनं कर्तव्यम् यथाह याज्ञश् %% . अशक्तौ स्मृतिः %% . अन्यक्षुते जीवश्बदः प्रयोज्यः यथा मदनपरिजातधृतम् %% %% तिश् तश् . %% काशीखश् स्त्रीलक्षणे . असंयुतमुखस्य क्षुतकरणंनिषिद्धं यथा विष्णुधश् %% . %% माघः ताजकोक्तायाम् 2 अरिदृष्टौ अरिशब्दे 355 पृश् विवृतिः %% . %% नीलकश् . ## पुश् क्षुताय साधु कन् . राजिकायाम् राजनिश् . ## पुश् क्षुतमभिजनयति अभि + जन--णिच्--ल्यु . (राइ) कृष्णसर्षपभेदे अमरटीकायां स्वामी ## स्त्री क्षुतं करोति कृ--ट ङीप् . सर्पाक्षी क्ष शब्दच0 ## गतौ निघश् भ्वाश् पश् सकश् सेट् . क्षोदति अक्षोदीत् चुक्षोद . %% 7, 85, 1, क्षोदन्त आपो रिणते, वनानि ç05, 58, 60 ## पेषणे रुधाश् उभश् सकश् अनिट् इरित् . क्षुणस्ति च क्षुदत् अक्षौत्सीत् अक्षुत्त . चुक्षोद चुक्षुदे . क्षुण्णक्षुन्दन् क्षुन्दानः . क्षोदः . %% क्षुनद्मि सर्पान पाताले भट्टिः . %% %% भट्टिः %<षष्ठः खण्डनखण्डखाद्यसहजक्षोदक्षमे>% नैषधक् . उपसर्गपूर्बस्तु तत्तद्धोत्यार्थ युक्ते प्रेषणे . ## स्त्री क्षुद्र--सम्पश् भावे क्विप् . चूर्णने %% कविक0 ## त्रिश् क्षुद--कर्तरि रक् . 1 कृपणे 2 अधमे 3 क्रूरे 4 अल्पे च मेदिश् . 5 दरिद्रे हेमश् . 6 तण्डुलीयशाके पुश् संक्षिप्तसाश् . %% कुमाश् %% साश् दश् . %% मनुः . ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः . क्षोदिष्ठ क्षोदीयस् अतिशयकृपणादौ त्रिश् . %% माघः ## स्त्री निश् कश् . अग्निदमनी क्षे राजनि0 ## स्त्री क्षुद्रं कण्ठकं यस्याः गौश् ङीष् . 1 वृहत्याम् भावप्रश् क्षुद्रभण्टाकीति वा पाठः ## क्षुद्रं कण्टकं यस्याः टाप् अत इत्त्वम् . कण्टकारिकायाम् शब्दचिश् . @<[Page 2381b]>@ ## नश् काश्मीरदेशस्थे कुङ्कुमोत्पत्तिस्थानभेदे . %% सुश्रु0 ## पुश् कर्मश् . शम्बूके (शामुक) . हेमच0 ## स्त्री कर्मश् . वनकारवेल्लीभेदे राजनिश् पृषोश् क्षुद्रकारलिकाप्यत्र राजनि0 ## पुश् निश् कर्मश् . वैक्रान्तमणौ राजनि0 ## नश् कर्मश् सुश्रुताद्युक्तेषु एककुष्ठादिषु एकादश कुष्ठभेदेषु कुष्ठशब्दे विवृतिः ## पुश् क्षुद्रक्षुरस्येवाकारोऽस्त्यस्य अच् . क्षुद्रगोक्षुरं राजनि0 ## क्षुद्रगोक्षुरमिव कायति के--क (छोटगोक्षुरी) गोक्षुरभेदे राजनि0 ## स्त्रीश् घण्टा + अल्पार्थे कन् घण्टिका कर्मश् . किड्किण्याम् (घुङुर) अमरः ## स्त्री निश् कर्मश् . 1 चिरिल्लिकाक्षुपे राजनि0 ## पुश् क्षुद्र चञ्चुरिवाकारोऽस्य . क्षुपभेदे राजनि0 ## पुश् नित्य कर्मश् . रक्तचन्दने राजनि0 ## स्त्री निश् कर्मश् . गोपालकर्कट्यां राजनि0 ## पुंस्त्री क्षुद्रा चूडा यस्य (गुएसालिक) खगभेदे शब्दच0 ## पुश् कर्मश् . %% इत्युक्ते स्वल्पे 1 जन्तौ . 2 शतपद्यां शब्दमाला ## स्त्री कर्मश् . भूमिजम्ब्याम् शब्दचिश् . ## पुश् कर्मश् . अमलके राजनि0 ## नश् कर्मश् . कणजीरके, सुगन्धे शब्दच0 ## स्त्री कर्मश् . जीवन्तीवृक्षे राजनि0 ## स्त्री निश् कर्मश् . वर्वरीभेदे राजनि0 ## स्त्री निश् कर्मश् . (छोटडांश) दंशभेदे जटाश् . ## स्त्री निश् कर्मश् . स्वल्पदुरालभाभेदे राजनि0 ## स्त्री निश् कर्मश् . अग्निदमनीवृक्षे राजनि0 ## स्त्री नित्य कर्मश् . कर्कटवृक्षे राजनिश् . ## नश् कर्मश् . तृणधान्ये कङ्कुप्रभृतौ भावप्रश् %% तद्गुणा उक्ताः . ## त्रिश् क्षु सिकाऽस्य . ह्रस्वनासिके (खांदा) ## स्त्री क्षुद्रं पत्रं यस्याः टाप् . चाङ्गेर्याञ्च (चुको पालङ्ग) . हाराश् . 2 खल्पपत्रान्विते त्रिश् . गौराश् ङीष् . 3 वचायां स्त्री राजनिश् . @<[Page 2382a]>@ ## puø निश् कर्मश् . नकुचे (मांदार) राजनिश् . ## पुश् क्षुद्रं पर्णमस्य . 1 अर्जके वर्वरीभेदे राजनिश् . 2 स्वल्पपत्रयुक्ते त्रिश् . ## स्त्री निश् कर्मश् . गिरिभवे कन्दरोत्थे क्षुपभेदे राजनिश् . ## स्त्री नित्यश् कर्मश् . वनपिप्पल्याम् राजनि0 ## स्त्री नित्यं कर्मश् . सूक्ष्मविचित्रविन्द युक्तायां पृ षत्यां मृगीभेदे %% यजुश् 24, 2, अत्रत्यवेददीपे उक्तार्थकता दृश्या ## स्त्री निश् कर्मश् . मूलपोतिकायां रान्तनिश् . ## क्षुद्रं फलमस्य वा कप् . 1 जीवनवृक्षे शब्दचश् . 2 भूमिजम्बुदृक्षे शब्दमाश् . कबभावे . 3 इन्द्रवारुण्यां 4 गोपालकर्कट्याम् 5 अग्निदमन्यां 6 कण्टकारिकायां च स्त्री राजनिश् टाप् . ## स्त्री निश् कर्मश् . वृहत्याम् राजनिश् . ## पुश् कर्मश् . स्वल्पमत्स्ये (छोटभांछ) %% भावप्रश् तद्गुणा उक्ताः . ## स्त्री निश् कर्मश् . कसेरुक्षुपे राजनिश् . ## पुश् कर्मश् . सुश्रुतोक्ते चतुश्चत्वांरिंशत्स्वल्परोगभेदे यथा अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः . समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति . तद्यथा अजगल्लिका यवप्रख्याऽन्धालजी विवृता कच्छपिका वल्मीक मिन्द्रवृद्धा पनसिका पाषाणगर्दभो जालगर्दभः कक्षा विस्फोटकोऽग्निरोहिणी चिप्पं कुनखोऽनुशयी विदारिका शर्कराऽर्बुदं पामा विचर्चिका रकसा पाददारिका कदरमलसेन्द्रलुप्ते दारुणकोऽसंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टको जतुमणिर्मशकश्चर्म कीलस्तिलकालको न्यच्छं व्यङ्गः परिवर्तिकाऽवपाटिका निरुद्धप्रकसो निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदभ्रंशश्चेति . स्मिग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा . कफवातोत्थिता ज्ञेया बालानामजगल्लिका 1 . यबाकारा सुकठिना ग्रथिता मांससंभृता . पिडका श्लेष्मवाताभ्यां यवप्रख्येति 2 सोच्यते . वनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् अन्धालजी3 मल्पपूयां तां विद्यात् कफवातजाम् . विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम् . विवृतामिति4 तां विद्यात्पित्तोत्थां परिमण्डलाम् . ग्रन्थयः पञ्च वा षडवा दारुणाः कच्छपोन्नताः . कफानिलाभ्यामुद्भूतां विद्यात्तां कच्छपी 5 मिति . पाणिपादतले सन्धौ ग्रीवायामूर्धजत्रुणि . ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते . तोदल्लेदपरीदाहकण्डूमद्भिर्व्रणैर्वृतः . व्याधिर्वल्मीक 6 इत्येव कफपित्तानिलीद्भवः . पद्मपुष्करवन्मध्ये पिडकाभिः समासिताम् . इन्द्रवृद्धान्तु 7 तां विद्याद्वात पत्तोत्थितां भिषक् . कर्णोपरि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् . शालूकवत्पनसिकां 8 तां विद्यात् श्लेष्मवातजाम् . हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् . पाषाणगर्दभं 9 विद्याद्बलासपवनात्मकम् . विसप्र्पवत्मर्पति यो दाहज्वरकरस्तनुः . अपाकः श्वयथुः पित्तात्स ज्ञेयो जालगर्दभः 10 . वाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम् . पित्तप्रकोपात्सम्भूतां कक्षामिति 11 विनिर्दिशेत् . अग्निदग्धनिभाः स्फोटाः सज्वरा रक्तपित्ततः . क्वचित्सर्वत्र वा देहे स्मृता विस्फोटका12 इति . कक्षाभागेषु ये स्फोटा जायन्ते मांसदारणाः . अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः . सप्ताहाद्द्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम् . तामग्निरोहिणीं 13 विद्यादसाध्यां सन्निपाततः . नखमांसमधिष्ठाय पित्तं वायुश्च वेदनाम् . करोति दाहपाकौ च तं व्याधिं चिप्प 14 मादिशेत् . तदेव क्षतरोगाख्यं तथोपनखमित्यपि . अभिघातात्प्रदुष्टो यो नखी रूक्षोऽसितः खरः . भवेत्तु कुनखं 15 विद्यात्कुलीनमिति संज्ञितम् . गम्भीरामल्यसंरम्भां सवर्णामुपरिस्थिताम् . कफादन्तःप्रपाकान्तां विद्यादनुशयीं 16 भिषक् . विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु . रक्तां विदारिकां 17 विद्यात् सर्वजां सर्वलक्षणाम् . प्राप्य मांससिरास्नायुश्लेष्म मेदस्तथाऽनिलः . ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पि र्वसानिभम् . स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः . मांसं विशोष्य ग्रथितां शर्करां जनयेत्पुनः . दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः . स्रवन्ति सहसा रक्तं तद्विद्याच्छर्क्वरार्त्रुदम् 18 . पामाविचर्च्यौ 19 20 कुष्ठेषु रकसा 21 च प्रकीर्तिता . परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः . पादयोः कुरुते दारीं 22 सरुजां तलसंश्रिताम् . शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः . मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् . स कीलः कठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा . कोलमात्रः सरुक्स्रावो जायते कदरस्तु 23 सः . क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ . दुष्टकर्दमसंस्पर्शादलसं 24 तं विनिर्दिशेत् . रोमकूपानगं पित्तं वातेन सह मूर्छितम् . प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः . रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः . तदिन्द्रलुप्तं 25 खालित्यं रुज्येति च विभाव्यते . दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते . कफवातप्रकोपेण विद्याद्दारुणकन्तु 26 तम् . अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्दनि . कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् 27 . क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः . पित्तञ्च केशान् पचति पलितं 28 तेन जायते . दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः . गात्रेषु वदवेचान्तर्विज्ञेयास्ता मसूरिकाः 29 . शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः . जायन्ते पिडका यूनां 30 वक्त्रे या मुखदूषिकाः . कण्टकैराचितं वृत्तं कण्डु मत्पाण्डुमण्डलम् . पद्मिनीकण्टकप्रख्यैस्तदाख्यं 31 कफवातजम् . नीरुजं सममुत्पन्नं मण्डलं कफरक्तजम् . सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं 32 विदुः . अवेदनं स्थिरञ्चैव यस्य गात्रेषु दृश्यते . माषवत्कृष्णमुत्पन्नमनिलान्मशकं 33 दिणेत् . समुत्थानतिदानाभ्यां चर्मकील 34 प्रकीर्तितम् . कृष्णानि तिलमात्राणि नीरुजानि समानि च . वातपित्तकफोद्रेकात्तान्विद्यात्तिलकालकान् 36 . मण्ड्लं महदल्पं वा श्यामं वा यदि वा सितम् . सहजं नीरुजं गात्रे न्यच्छ35 मित्यभिधीयते . क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः . सहसा मुखमागम्य मण्डलं विसृजेत्ततः . नीरुजं तनुकं श्यावं मुखे व्यङ्गं 37 तमादिशेत् . मर्दनात्पीडनाच्चापि तथैवात्यभिघाततः . मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः . तदा वातोपसृष्टन्तु चर्म प्रतिनिवर्तते . मणेरधस्तात्कोशश्च ग्रन्थिरूपेण लम्बते . सवेदनः सदाहश्च पाकञ्च व्रजति क्वचित् . मारुतागन्तुसम्भूतां विद्यात्तां परिवर्तिकाम् 38 . सकण्डूः कठिना चैव सैव श्लेष्मसमुत्थिता . अल्पीयसीं यदा हर्षाद्वालां गच्छेत्स्त्रियं नरः . हस्ताभिघातादथ वा चर्मण्युद्वर्तिते बलात् . मर्दनात्पीडनाद्वापि शुक्रवेगधेवाततः . यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् 39 . वातोपसृष्टमेवन्तु चर्म संश्रयते मणिम् . मणिश्चर्मोपनद्धस्तु मूत्रस्रोतोरुणद्धि च . निरुद्धप्रकमे तस्मिन्मन्दधारमवेदनम् . मूत्रं प्रवर्तते जन्तोर्मणिर्नच विदीर्थते . निरुद्धप्रकसं 40 विद्यादरूढां चावपाटिकाम् . वेगसन्धारणाद्वायुर्विहतो गुटसाश्रितः . निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च . मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति . सन्निरुद्धगुदं 41 व्याधिमेनं विद्यात्सु दुस्तरम् . शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् . स्निन्नस्य स्नाप्यमानस्य कण्डूरक्तकफोद्भवा . कण्डूयनात्ततः क्षिप्रं स्फोटास्राबश्च जायते . एकीभूतं व्रणेर्घोरं तं विद्यादहिपूननम् 42 . स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः . प्रक्लिद्यते यदा स्वेदात्स कण्डू जनयेत्तदा . तत्र कण्डूयनात् क्षिप्रं स्फोटास्रावश्च जायते . प्राहुर्वृषणकच्छूं 43 तां श्लेष्मरक्तप्रकोपजाम् . प्रवाहणातिसाराभ्यां निर्गच्छति गुदं वहिः . रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् . ## त्रिश् क्षुद्राःक्षुद्ररोगाः सन्त्यस्य सिध्माश् लच् . क्षुद्ररोगयुक्ते ## स्त्री नित्यकर्मश् . वरटायां राजनि0 ## स्त्री नित्यकर्मश् . मूलपोतिकायाम् राजनि0 ## स्त्री निश् कर्मश् . श्वेतकण्ठकार्यां राजनि0 ## स्त्री निश् कर्मश् . वृहत्याम् अमरः ## पुश् नित्य कर्मश् . शङ्खनखे(जोङडा) अमरटीका ## स्त्री निश् कर्मश् . यावनालशर्करायाम् राजनि0 ## पुंस्त्री निश् कर्मश् . क्षुद्रव्याघ्रे (चितावाग) राजनि0 ## पुश् क्षुद्रं शीर्षमस्य . 1 मयूरशिखावृक्षे, 2 स्वल्पशीर्षवति tri0 ## स्त्री निश् कर्मश् . जलशुक्तिकायाम् . स्वार्थे क तत्रैवार्थे राजनि0 ## स्त्री निश् कर्मश् . कटभीवृक्षे राजनि0 ## पुश् निश् कर्मश् . भूकर्वुदारकवृक्षे राजनि0 ## पुश् कर्मश् . श्वासरोगभेदे %% सुश्रुश् %% भावप0 ## स्त्री सुश्रुतोक्ते अर्कादिगणोक्ते ओषधिभेदे आम्रेन्द्र पुष्पी क्षुद्रश्वेतेता महाश्वेत्यादि सुश्रुतः @<[Page 2384a]>@ ## स्त्री सह--अच क्षुद्रस्य सहा 6 तश् . 1 मुद्गपर्ण्याम् 2 मार्जारगन्धायाञ्च राजनि0 ## नश् निश् कर्मश् . पित्तले राजनि0 ## स्त्री कर्मश् . 1 कण्टकार्याम् . स्वार्थे क अणो ह्रस्वे टाप् . अत्रैवार्थे शब्दचश् . ## स्त्री क्षुद--रक् . 1 वेश्यायाम्, %% कादश् 2 कण्टाकार्याम्, 3 सरघायाम्, अमरः 4 मक्षिकामात्रे, 5 चाङ्गेर्याम्, 6 हिंस्रायाम्, हेमचश् 7 गवेधुकायां (गडगडेधान) रत्नमाश् 8 वादरतायाम्, शब्दरश् %% माघः %% मल्लिश् 9 व्यङ्गायाञ्च . क्षुद्राभिः निर्वृत्तम् अण् . क्षौद्र मधुनि %% रघुः ## पुश् कर्मश् (छोटगणिआरी) स्वल्पगणिकारिकायाम् राजनि0 ## नश् सुश्रुतोक्ते अञ्जनभेदे %% . ## पुश् क्षुद्राणामण्डमत्स्यानामण्डा भितवजातानां मत्स्यानां मंवातः . (पोनार झांक) पोताधाने अमरः ## पुश् चक्रदत्तोक्ते कषायभेदे %% ## पुश् निश् कर्मश् . रक्तापामार्गे राजनि0 ## पुश् क्षुद्रामलकस्य संज्ञेव संज्ञा यस्य . कर्कटवृक्षे राजनि0 ## पुश् निश् कर्मश् . कोषाम्रे राजनि0 ## पुश् निश् कर्मश् . नकुच त्रिका0 ## स्त्री अम्ला अम्लरसा कर्मश् . 1 चाङ्गेर्याम् हाराश् (चुकोपालङ्ग) स्वार्थे क . तत्रैवार्थे . 2 शशाण्डुल्याम् राजनि0 ## स्त्री क्षुद्रैव क . दंशे(डांशा) राजनि0 ## त्रिश् क्षुप + उत्कराश् चतुरर्थ्याम् छ . क्षुद्रनिर्वृत्तादौ ## स्त्री नित्यकर्मश् . यवासे राजनि0 ## पुश् कर्मश् . गोप्यलकर्कट्याम् राजनि0 ## स्त्री कर्मश् . काकोडुम्बरिकायाम् राजनि0 @<[Page 2384b]>@ ## स्त्री निश् कर्मश् . मूलषोतिकायाम् राजनि0 ## पुंस्त्री कर्मश् . उलूके राजनि0 ## बुभुक्षायां दिवाश् परश् सकश् अनिट् ऌदित् . क्षुध्यति अक्षुधत् . चुक्षोध क्षुत् . क्षुधा क्षुधितः . क्षुधित्वा . %% अथश् 2, 29, 4, क्षुध्यन्तोऽप्यघसन् व्याला . %% भट्टिः . क्षुधाजातास्य तारकाश् इतच् . क्षुधित संजातक्षुधे tri0 ## स्त्री क्षुध--भावे संपश् क्विप् . 1 बुभुक्षायाम् . कर्मणि क्विप् . 2 अन्ने निघश् पाठान्तरम् . %% मनुः हलन्तत्वात् वा टाष् . क्षुधाप्यत्र स्त्री क्षुधार्तः . %% देवीमाश् . क्षुधा च प्राणिनां स्वाभाविकदुःखहेतुर्यथोक्तं सुश्रुते %% . इयञ्च पाणधर्मः यथाह शाश् तिश् %% . क्षुध कार्याणि यथा %% . ## पुश् 7 तश् . विल्वान्तरवृक्षे राजनि0 ## पुश् क्षुधामभिजनयति अभि + जन + णिच् ल्यु . 1 राजिकायां अमरः . 2 क्षुधाजननमात्रे tri0 ## त्रिश् क्षुध--वाश् आलुच् . क्षुधायुक्ते ## त्रिश् क्षुधा--अस्त्यस्य क्षुधा साध्यतयाऽस्त्यस्याः वा मतुप् मस्य वः . 1 क्षुधायुक्ते स्त्रियां ङीप् . भैषज्यरत्रावल्युक्ते 2 गुटिकाभेदे स्त्री %% . ## पुश् भेषज्यरत्नावल्यक्ते औषधभेदे %% . ## त्रिश् क्षुधा + जाताऽस्य तारश् इतच् . क्षुधायुक्ते अमरः . %% ## पुंस्त्री क्षुध--उन किच्च . म्लेच्छजातौ उज्ज्वलश् . ## मदे सौश् पश् अकश् सेट् . क्षोपति अक्षोपीत् चुक्षोप %% bhàø àø 171 a0 ## puø क्षुप--क क्षु--पक् वा . ह्रस्वशाखाशिफे वृक्षे अमरः . वासुदेवस्य सत्यभामाया गर्भजातपुत्रभेदे . %% हरिबश् 16 अश् . इक्ष्वाकुपितरि 3 राजभेदे च पुश् . %<आसीत् कृतयुगे तात! मनुर्दण्डधरः प्रभुः . तस्य पुत्रो महाबाहुः प्रसन्धिरिति विश्रुतः . प्रसन्धेरभवत् पुत्रः क्षुप इत्येव संज्ञितः . क्षुपस्य पुत्र इक्ष्वाकुः>% भाश् आश्वश् 3 अश् . 4 द्वारकापश्चिमस्थे 4 पर्वतभेदे . %% हरिश् 157 अश् . ## पुश् दोलयति दुल--उत्क्षेपे अच् तादृशोमुष्टि रस्य पृषोश् कर्मश् . विषमुष्टिक्षुपे राजनि0 ## पुश् क्षुभ निश् करणे क्तः . 1 मन्यानदण्डे हेमश् . %% माघः 2 क्षोभयुक्ते त्रिश् . %% रतिमश् उक्ते 3 रतिबन्धभेदे pu0 ## सङ्कोचने भ्वाश् आत्मश् सकश् हेट् ऌदित् . क्षोभते अक्षुभत् चुक्षुभेक्षोभ्यम् . क्षोभः क्षोभणम् क्षोभी %% नाक्षुभद्राक्षसोभ्रातुः भट्टिः क्षुब्धः क्षुभितः . %% bhàø vaø 8 aø . %% ràmàø bàø 65 saø . %% रघुः %% छाश् उश् . क्षोभमाणः . ## अङ्ग चालने वा दिवाश् क्य्राश् अकश् सेट् . क्षुभ्यति क्षुभ्राति अक्षोभीत् . क्षुभितः . %% माघः . क्षुभ्रातीत्यत्र क्षुभ्राश् न णत्वम् . प्राद्युपसर्गपूर्वकस्तत्तद्वोत्यार्थयुक्ते क्षोभे ## त्रिश् क्षुभ--क . 1 क्षोभके 2 प्रवर्तके च %% भाश् वश् 3 अश् %% नीलकश् . 3 सूर्यपारिषदभेदे स्त्री . %% तत्रैव %% लीलक0 ## त्रिश् क्षुभ--क्त . 1 आलोडिते, 2 व्याकुले, 3 भीते च हलाश् . %% माघः महाप्रलयमारुतक्षुभितपुष्करावर्तकेति वेणी0 ## पाश् उक्ते निमित्ते सत्यपि णत्वनिवृत्तिनिमित्ते शब्दगणे सच गणः क्षुम्ना नृनमन नन्दिन् नन्दन नगर . एतान्युत्तरपदानि संज्ञायाम्प्रयोजयन्ति . हरिनन्दी हरिनन्दनः गिरिनगरम् . नृतिर्यङि प्रयोजयति . नरीनृत्यते . नर्तन गहन नन्दन निवेश निवास अग्नि अनूप एतान्युत्तरपदानि प्रयोजयन्ति . परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः . आचार्यादणत्वञ्च . आचार्यभोगीनः . आकृतिगणोयम् क्षुभ्रादिः . अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्रादिषु द्रष्टव्य %% न भाभूपूकमीत्यादयस्त्वस्यैव प्रपञ्चः इति कैयठः . पाठान्तरम् क्षुभ्रा तृप्नु नृनमन नर नगर नन्दन यङ्नृति गिरिनदी गृह, नमन निवेश निवास अग्नि अनूप आचार्यभोगीन चतुर्हायन इरिकादीनि वनोत्तरपदानि (संज्ञायाम्) इरिका तिमिर समीर कुवेर हरि कर्मार क्षुभ्रादिः . ## त्रिश् क्षु + अस्त्यर्थे मतुप् . 1 अन्नयुक्ते उपचारात् 2 अन्नवत्स्तुत्ये च . %<à तू इन्द्र! क्षुमन्तम्>% ऋश् 8, 81, 1, %% bhà0 ## स्त्री क्षु--मक् . (मसिना) (तिसी) 1 अतस्याम् अमरः . क्ष्मायी विधूनने क्ष्मायति शत्रून कम्पयति पृषोश् . क्षुमा 2 शत्रुकम्पके त्रिश् %% यजुश् 10, 8 वेददीपे उक्तैव व्युत्पत्तिर्दर्शिताः 2 शणे सारसुन्दरी 3 नीलिकायाम् सताभेदे शब्दमाश् . क्षुमाया इदम् अण् . क्षौम वस्त्रभेदे %% शाता0 ## गतौ भ्वाश् पश् सकश् सेट् . क्षुम्पति अक्षुम्पीत् चुक्षुम्प ## विलेखने तुदाश् परश् सकश् सेट् . क्षुरति अक्षोरीत् चु क्षोर क्षुरः . ## पुश् क्षुर--क क्षु--रक् वा . 1 नापितास्त्रे पश्वादीनां 2 शफे, (खुर) अमरटीकायां स्वामी 3 कोकिलाक्षे अमरः 4 गोक्षुरे, मेदिश् 5 महापिण्डीतके 6 वाणे च राजनिश् खट्टादिपादुकयाम् धरणिः छेदयेल्लवशः क्षुरः मनुः %% राश् à072 सश् . %% रामाश् लश् 92 a0 ## पुश् क्षुर--क्कुन् . 1 गोक्षुरे, (गोखुरी) 2 कोकिलाक्षे, मेदिनी 3 तिलकद्रुमे अमरः 4 भूताङ्गुशे राजनिश् स्वार्थे क . क्षुरशब्दार्थे च ## नश् क्षुरसाध्यंकर्म . केशच्छेदने . क्षुरकर्म णि विहितनक्षत्रादिकं måø ciø pãø dhàø उक्तं यथा %% . मूश् चिश् चौलोदितेषु चौलप्रोक्तेषु वारेषु नक्षत्रेषु उपलक्षणत्वात्तदुक्ते लग्नेऽपि च दत्तक्षौरनखक्रियात्र विहितीक्ता . %% . येषु येषु वारनक्षत्रलग्नादिष्वित्यर्थः . अथ क्षौरनिषिद्धकाल उच्यते . पातङीति . पतङ्गः पक्षिसूर्ययोरित्यभिधानात् पतङ्गः सूर्यस्तस्यापत्यं पातङ्गिः शनिः आररवी पसिद्धौ . तेषां वारान् विहाय त्यक्त्वा उपलक्षणत्वात् तेषां लग्नानि मकरकुम्भमेषवृश्चिकसिंहाख्यानि अंशकांश्च विहायेत्यर्थः . उक्तञ्च वसिष्ठेन %% इति . अतः शुभग्रहाणां बारलग्नांशे क्षौरं कार्यमिति फलितोऽर्थः . वारफलानि गर्गोक्तानि %% . तुल्यन्या यत्वाल्लग्नानामंशानां चैतानि फलान्यूह्यानि . न केवलमायुर्हानिः किन्तु शस्त्रवातोऽपि पापवारेषु . तदुक्तं वसिष्ठेन %<आदित्यभौमार्किदिनेषु धीमान्न दन्तकाष्ठ क्षुरकर्म कार्यम् . कुर्वन्नवाप्नोति फलं समग्रं शस्त्रेण सम्यक् स्वशरीरघातम्>% . तथा नवमंघस्रं च विहाय यद्दिने क्षौरं कृतं ततो नवमदिने पुनः क्षौरं न कार्यम् . %% नारदोक्तेः . यत्तु नवमे नवम्यामिति व्याकुर्वन्ति तदयुक्तं दिनपदोपादानाप्रसङ्गात् . दिनपदं तिथिपरमिति चेन्न रिक्तायाः वक्ष्यमाणस्वतन्त्रनिषेधानुपपत्तेः . ननु पृथगुपादानात् नवम्यां सर्वथा क्षौरं निन्द्यमेव चतुर्थीचतुर्दश्योस्तु तथा नेति चेन्न %% . क्षौरे व्यासवचने चतुर्थी चतुर्दश्योः सर्वथा निषेधाभिधानात् . अतएवामुमर्थं स्फुटमाह पराशरः %% तथा सन्ध्यां प्रातः सन्ध्यां सायं सन्ध्याञ्च विहाय एवं रिक्ताम् विहाय पर्वाण्यपि निशां रात्रिमपि विहायेत्यर्थः अथाधिकारिणो निरूप्यन्ते हितप्रेप्सुभिः स्वशुभोदर्कमिच्छद्भिरेतादृशैः क्षौरक्रिया हि निश्चयेन न कार्या . कीदृशैः आसनङ्कग्वलादिः तद्रहितैः रणः संग्रामः ग्रामो जनपदविशेषः प्रयाणमर्थयात्रा एतदर्थमुद्यतैः कृतोद्योगैः स्नातैरनुष्ठितनित्यनैमित्तिककाम्यस्नानैः यत्तु क्षौरार्थमेव स्नानं विधीयते प्रायश्चित्तादौ च तत्र नायं निषेधस्तथैव तस्य विधानात् . अभ्यक्तैः कृत्तैलाभ्यङ्गैः कृताशनैः कृतभोजनैः सुवर्णाद्यलङ्कारभूषितैरित्यपिध्येयम् . यदाह वराहः %% उत्कटानां कुक्कुटासनवदवस्थितानाम् . सन्ध्यालक्षणमपि वराहेणोक्तम् %% . वृद्धगर्गः %<शन्याररविवारेषु रात्रौ पाते व्रतेऽहनि . श्राद्धाहे प्रतिपद्रिक्ताभद्रा क्षौरंविवर्जयेत् . षष्ठ्यमापूर्णिमापातश्चतुर्दश्यष्टमी तथा . आसु सन्निहितं पापं तैले मांसे क्षरे bhage iti>% . pãø dhà0 %% . måø ci0 atha केषाञ्चिन्निमित्तविशेषे क्षौरस्य विधिनिषेधौ मञ्जुभाषिणीच्छन्दसाह . क्रतुपाणीति अत्र पूर्बार्धे सत्यपि निषिद्धवारादौ एषु कर्मसु क्षुरकर्म क्षौरंसद्यः कार्यमिति वाक्यार्थः क्व?क्रतौ यज्ञे विपाज्ञया क्षौरम् . तथा पाणिपीडी विवाही लक्षणया ततः प्राग्भाविनि गोदानकर्मणि केचित्तु विवाहे श्मश्रुकर्मप्राशस्त्यपरं क्षौरमित्याहुः अतएव शाखाविशेषेण विवाहे क्षौरमुक्त मित्यूचुः . तथा च श्रुतिः %% . मृतौ मातापित्रेर्मरणे बन्धमोक्षणे कारागृहे बन्धस्य यदामोचनं भवेत्तदा द्विजाज्ञया राजाज्ञादावपीति बोध्यम नृपोराजा तस्याज्ञया चौरादेः क्षौरं कार्यमेव यदाह नारदः %% . धर्मशास्त्रे %% इति . अथ शवेति गर्भिणी गर्भवती तस्याः पतिर्भर्ताशववाहं मृतकवहनं तीर्थयात्रां उपलक्षणत्वाद्विदेशगमनमपि . सिन्धुमज्जनम् समुद्र स्नानं, क्षुरं क्षुरकर्म एतानि कर्माणि न आचरेन्न कुर्यात् . यदाह वसिष्ठः %% . %% धर्मशास्त्रे तु विशेषतः %% अयञ्च क्षौरादिनिषेधो गुर्विणीपतेः सप्तमासादूर्ध्वं न प्राक्, यदुक्तं नारदीये %% . श्राद्धं श्राद्धभोजनम् . इदमुत्तरार्धं गर्भाधानप्र करणे वक्तव्य मपि प्रसङ्गादत्रैवोक्तं ग्रन्थकृतेति . pãø dhàø %% . måø ciø atha क्षौरे राज्ञां विशेषं सर्वथा वर्ज्यनक्षत्राणि च भुजङ्गप्रयातेनाह नृपाणां हितमिति क्षौरमे क्षौरनक्षत्रे विहिते सति पञ्चमे पञ्चमे एव दिने श्मश्रुकर्ममुखशोभाकरि क्षुरकर्म नृपाणां राज्ञां हितं प्रशस्तं यदाह वशिष्टः %% नतु पञ्चमे इति वीपसोक्त्या नियम प्रतीतेर्विहितनक्षत्राभावे च सति श्मश्रुकर्म कार्यमिति उक्तं च वसिष्ठेन %% उदयशब्देन मुहूर्त इति ऋजवोव्याकुर्वते तदाह गर्गः क्षौरकर्म महीशानां पञ्चमे पञ्चमेऽहनि . कर्तव्यं क्षौरनक्षत्र 'प्यथवा तन्मुहूर्तके, इति तेषां क्षौरनक्षत्राणां ये स्वामिनस्तेषां मुहूर्ते इत्यर्थः . तांश्च मुह्र्तान् विवाहप्रकरणे वक्ष्यति . अत्र क्षौरपदं श्मश्रुकर्मपरम् . %% राज्ञो मुण्डननिषेधात् . अतएवोक्तं श्रीपतिना %<श्मश्रुकर्म पञ्चमे च पञ्चमेऽह्नि च भूभृताम् . क्षौरभस्योदये वाऽपि स्यान्निन्द्यतारका न चेत्>% इति . निन्द्यतारका जन्मविपदादितारका . अन्ये त्वेवं व्याचक्षते अस्योदये वेति अस्य क्षौरभस्योदये लग्ने . यथा मेषलग्नं त्रिंशत्भागात्मकं तत्राद्यास्त्रयोदशभागा 13, 20 सविंशतिलिप्ता यावता कालेन मेषलग्ने उदयं यान्ति तावदश्विनीनक्षत्रमुदयं यातीत्यर्थः . तदनन्तरं तावन्त एवांशा यावता कालेनोदयं यान्ति तावद्भरण्युदय इत्यनेन न्यायेन सर्वेषां नक्षत्राणामुदयाज्ञेयाः . इयं च व्याख्या वराहपद्यव्याख्यावसरे भट्टोत्पलेनाभ्यधायि . पितृचरणास्त्वेवंव्याकुर्वते . यस्मिन्काले अश्विन्या उदय . क्षितिजसंबन्धः संपद्यते तं समयमारभ्य यावद्भरण्या उदयःक्षितिजसंबन्धस्तदन्तराले यावान्कालः सोऽश्विन्या उदय उच्यते . एवं सत्युदयग्नद्वयांशान्तरालाद्गणितमार्गेण यावानिष्टकाल आगच्छेत्स एव तत्तन्नक्षत्रोदय इति निष्कृष्टार्थ इति . नक्षत्रस्योपलक्षणत्वाच्छुभवारासम्भवेऽपि तद्धोरायां कार्यम् उक्तञ्च नारदेन %% . क्षणवारः कालहोरा . एवं सति निषिद्धनक्षत्रवारेष्वपि प्रथमश्मश्रुकर्म कार्यमिति युक्तमुत्पश्यामः . षडग्निरिति . अग्निः कृत्तिका क्षौरावृत्त्या षड्वारं कृत्तिका यस्य . एवं त्रीणि मैत्राण्यनुराधायस्य अष्टौ का रोहिण्योयस्य . पञ्च पि त्र्याणि मघायस्य . अब्धयश्चत्वारोऽर्यमाण उत्तराफाल्गुन्यो यस्य सएतादृशः क्षौरकृत् अब्दतः वर्पानन्तर मृत्युं मरणमेति प्राप्नोति यदाह वसिष्ठः %% इति . पद्मजो ब्रह्मा तत्सन्निमस्तादृशस्तदुपादानं कैमुतिकन्यायसूचनार्थम् ननु रत्नमालापद्ये %<षट्कृत्तिकः पञ्चमघ स्त्रिमैत्रो ब्रह्माष्टकोयश्चतुरुत्तरश्च . क्षौरी स वर्षं चतुराननोऽपि न प्राणितीति प्रचुरः प्रवादः>% इत्येवं सामान्यतः तिसृणामप्युत्तराणां ग्रहणाद्विरोधः इति चेत् मैवं अत्राप्युत्तरापदेन प्रथमोपस्थितिकत्वाद्वसिष्ठवाक्येन सहैकवाक्यतानुरोधाच्चोत्तराफालगुन्येव गृह्यते नाषाढभाद्रपदे . यत्र तु वचनान्तरविरोधो नास्ति पौष्णमारुत मघोत्तरान्वितैरित्यादौ तत्र सामान्यतः सर्वासामुत्तराणां ग्रहणं भवति पीश् dhà0 %% ज्योश् ta0 ## नश् क्षुरोधीयतेऽत्र धा--आधारे--ल्युट् . (भांड) इति ख्याते नापितास्त्रस्थापने पात्रभेदे %<आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः>% शतश् व्राश् 14, 4, 2, 16 ## पुश् क्षुर इव पत्रमस्य . क्षुरधारे वाणे, क्षुरतुल्यपर्णयुक्त 2 शरवणादौ त्रिश् राजनि0 ## स्त्री क्षुर इव पत्रं यस्यः कप् अतैत्त्वम् . पालङ्गशाके राजनि0 ## त्रिश् क्षुरतुल्या पविर्धाराऽस्य . तीक्ष्णाग्रभागे %% शतश् 3, 6, 2, 9 %% भाष्यम् निरुक्ते 5, 5 पविशब्दस्य पूतार्थकत्वमाह पवीरथनेमिर्भवति यद्विपुनाति भूमिम् . %% ## पुश् क्षुरः (खुरः) इव पृणाति हिनस्ति पृ--क . (खुरपी) इति ख्याते 1 घासच्छेदनास्त्रे, तत्तुल्याग्रफलके 2 शरभेदे च हेमच0 ## नश् 6 तश् . (भांड) ख्याते नापितास्त्रस्थापने पात्र भेदे %<शीघ्रमानीयतां क्षुरभाण्डं क्षौरकमाकरणाय गच्छामि>% पञ्चत0 ## पुश् क्षुरं मृद्भाति घर्षयति मृद--णिनि . नापिते हेमच0 ## पुश् क्षुरेण मुण्डयति मुण्ड--णिनि 3 तश् . नामिते . शब्दचि @<[Page 2388b]>@ ## puø क्षुर इवाङ्गमस्य . गोक्षुरे (गोकुरो) . राजनि0 ## स्त्री क्षुद्रः क्षुरः ङीप् सैव क . 1 छुरिकायां (पालङ्ग) 2 शाकभेदे राजनि0 ## पुश् क्षुरिका छुरिकेव पत्रमस्य . शरे राजनि0 ## स्त्रीश् क्षुर + अस्त्यर्थे इनि ङीप् . 1 वराहक्रान्तायाम् 2 नापितभार्यायाञ्च शब्दच0 ## पुश् क्षुर + इनि . 1 नापिते, 2 पशौ च . ## स्त्री स्वल्पः क्षुरः ङीप् . छुरिकायाम् हेम0 ## त्रिश् क्षुद(खुद) दक्विप् क्षुद्(खुद्) तां लाति ला--क . 1 अल्पे, 2 लघौ, 3 कनिष्ठे च हेमश् स्वर्थे क . तत्रार्थे ## त्रिश् क्षुधा लक्यते लक--आस्वादने घञर्थे क . 1 नीचे, 3 अल्पे च भरतः . 2 पामरे, हेमचश् 3 क्षुद्रशङ्खे राजनि0 ## पुश् नित्यकर्मश् . पितृकनिष्ठभ्रातरि जटाधश् . एक क्षुल्लपितामहादयोऽपि पितामहादिकनिष्ठभ्रातरि ## नश् क्षि--ष्ट्रन् . 1 शस्याद्युतपत्तिस्थाने केदारे (क्षेत) अमरः शस्यभेदेन तस्य नामभेदा शब्दरत्नाश् उक्ता यथा व्रीहिभवोचितं क्षेत्रं व्रैहेयं तत् समीरितम् . शाल्युद्भवोचितं यत्तु शालेय मभिधीयते . यव्यं यवोचितं क्षेत्रं यवक्य यवकोचितम् . षष्टिकोद्भवनं यत्तु षष्टिक्यं तत् प्रकीर्तितम् . तिलोद्भवोचितं यत्तु तिल्यं तैलीन मित्यपि . एवं माष्यन्तु माषीणं कौद्रव्यं कौद्रवीणवत् . तथा भङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि . अथ मौद्न्यञ्च मौद्गीनमणव्यमाणवीनवत् . माषकोद्रवभङ्गोमामुद्गाणुप्रभवोचितम् . वीजाकृतमुप्तकृष्टमुत नीतिसमाह्वये . सीत्यं कृष्टञ्च हल्यञ्च तृतीयाकृतमित्यपि . त्रिगुणाकृतमित्येवं त्रिवारकृष्टभूमिषु . शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगुणाकृतम् . द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु . द्रोणाढककखार्यादेर्वापादौ द्रौणिकस्तथा . स्यादाढकिकखारीकौ उत्तमर्णादयस्त्रिषु . आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रोणिकोऽपि च 2 देहे 3 अन्तःकरणे 4 कलत्रे, 5 सिद्धस्थाने च मेदिश् . सिद्धस्थानानि काशीक्षेत्रादीनि तानि भारतादौ प्रसिद्धानि कतिचित् संक्षिप्य प्रदर्श्यन्ते तत्र वाराणसीक्षेत्रं यथा %<आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् . कथितं नातिदूरे च वर्तते नरसत्तमौ>% . कामरूपक्षेत्रं यथा . %% कालिकापुश् 50 अश् . गङ्गाक्षेत्रं स्कान्दे %% . नारायणक्षेत्रं यथा %% ब्रह्मवैश् पुश् प्रश् खश् 27 अश् . भास्करक्षेत्रम् गङ्गायां भास्करक्षत्रे मातापित्रोर्मृते गुरौ . आधाने सोमपाने च वपनं सप्तमु स्मृतम् . इतिस्मृति समुच्चयलिखितवचनम् . %% इति प्रायचित्ततत्त्वम् . गयाक्षेत्रं यथा %% इति वायुपुराणम् . पुरुषोत्तमक्षेत्रम् . %% . %% उत्कलखण्डम् . विष्णुक्षेत्राणि यथा %<श्रीभगवानुवाच . शृणुष्वावहितो ब्रह्मन्! गुह्यनामानि मेऽधुना . क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि यत्नतः . कोकामुखे वराहञ्च मन्दरे मधुसूदनम् . अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् . माल्योदये तु वैकुण्ठं महेन्द्रे तु नृपान्तकम् . ऋषमे तु महाविष्णुं द्वारकायान्तु भूपतिम् . पाण्डुसह्ये तु देवेशं वसुकुण्डे जगत्पतिम् . वन्दीवने महायोगं चित्रकूटे नराधिपम् . नैमिषे पीतवासञ्च गवां निष्क्रमणे हरिम् . शालग्रामे तपोवासम् अचिन्त्यं गन्धमादने . कुब्जाम्रके हृषीकेशं गङ्गाद्वारे गदाधरम् . गरुद्धध्वजं तोषके च गोविन्दं नामसाह्वये . वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम् . केदारे माधवं विद्यात् वाराणस्यान्तु केशवम् . पुष्करे पुष्कराक्षन्तु दृषद्वत्यां जयध्वजम् . तृणविन्दुवने वीरमशोकं सिन्धुसागरे . केशे वटे महाबाहु ममृतं तेजसो वने . विशाखसूर्ये विश्वेशं नारसिंहं वने वने . लोहकूले रिपुहरं देवशाले त्रिविक्रमम् . पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः . विद्याधरं वितस्तायां वारणे धरणीधरम् . देवदारुषने गुह्यं कावेर्यां नागशायिनम् . प्रयागे योगमूर्तिञ्च पयोष्ण्यां सुन्दरं विदुः . कुमारतीर्थे कौमारं लौहित्ये हयशीर्षकम् . त्रिविक्रमसुज्जियन्थां लिङ्गस्फोटेचतुर्भुजम् . हरिहरं तुङ्गभद्रायां दृष्ट्वा पापात् प्रमुच्यते . विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् . लोकवीर मयोध्यायां कुण्डिने रुक्मिणीपतिम् . मञ्जीरे वासुदेवञ्च चक्रतीर्थे सुदर्शनम् . आद्यं विष्णुपदे विद्यात् शूकरे शूकरम् विदुः . कुशेशं मानसे तीर्थे दण्डके श्यामलं विदुः . त्रिकूटे नागमोक्षञ्च मेरुपृष्ठे च भास्करम् . विरजं पुष्पवत्याञ्च बालं चामीकरे विदुः . यशस्करं विपाशायां माहिष्मत्यां हुताशनम् . क्षीराब्धौ पद्मनाभञ्च विमले तु सनातनम् . शिवनद्यां शिवकरं गयायाञ्च गदाधरम् . सर्वत्र परमात्मानं यः पश्यति स मुच्यते . अष्टषष्टिस्तु नामानि कीर्तितानि मया तव . क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः . द्रष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः . वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम्>% नारसिंश् पुश् 62 अश् . 6 मेषादि द्वादशराशिषु . %% . ग्रहाणां क्षेत्राणि ज्योश् तश् च कुजशुक्रबुधेन्द्वर्क सौम्यशुक्रावनीभुवाम् . जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः ज्योतिश् तश् . %% गीतोक्तेषु 7 पदार्थेषु क्षेत्राकारे 8 लीलावत्यादि प्रसिद्धे त्रिकीणचतुष्कोणादिके पदार्थे तादृशक्षेत्रभेदाश्च रेखाभेदसाध्या अतोवेखाभेदसंज्ञा निरूप्यते तत्रास्मद्गुरुचरणैः ज्ञेत्रतत्त्वदीपिकायामित्थमभ्यधायि यथा 1 यः पदार्थोलक्षयितुं शक्यः परिमाणस्थूलत्वदैर्घ्यविस्ताररहितः स विन्दुः . 2 यः पदार्थोदीर्घो विस्तारस्थूलत्वाभ्यां रहितः स रेखा (विन्दुसमुदायोरेखा) 3 यः पदार्थोविस्तारदैर्घ्ययुक्तः स्थूलत्वरहितः स धरातलम् 4 यः पदार्थोविस्तारदैर्घ्यस्थौल्ययुक्तः सः स्थूलपदार्थः . 5 रेखा च त्रिविधा सरला वक्रा मिश्रिता च . 6 तत्र या रेखा एकदिग्गमनेनैव चिह्नद्वयान्तराले तिष्ठति एवं ययोश्चिह्नयोरन्तराले कृतास्वनेकरेखास्वतिशयेनाल्पतमा सा सरला . यत्र रेखाशब्दस्तत्र सरलैव ग्राह्या . 7 या रेखा वर्धनेन प्रतिचिह्नं दिगन्तरे गच्छति सा वक्रा . (उभयलक्षणान्विता मिश्रिता) 8 रेखा च समानान्तरा विषमान्तरा लम्बः सम्पातरेस्या च . 9 ययोः रेखयोरन्तरं समानम एवं वद्धेनेन तयोर्योनः कदापि न भवितुमर्हति सा समानान्तरा रेखा भवति . 10 ययोरन्तरं विषमम् एवं यदिश्यल्पान्तरं तद्दिशि वर्धने नोत्तरोत्तरमल्पान्तरं यावद्रेखायोगस्तदनन्तरमुत्तरोत्तररमल्पान्तरं विवर्धते योगश्च कदापि भवितुं न शक्नोति सा विषमान्तरा . 11 एकरेखायामन्यरेखासंयोगादुत्पन्नौ कोणौ यदि समानौ भवतस्तदा ते रेखे मिथोलम्बरूपे भवतः . 12 या रेखा वृत्तपालिमिलिता सती पालिखण्डं न करोति सा सम्पातरेखा भवति . यदृत्तं वृत्तसम्पातेन खण्डितं न भवति स वृत्तसम्पातः . 13 एकचिह्नान्निःसृते द्वे रेखे यदि सम्मुखेतरभिन्नदिग् गते भवत स्तदा तच्चिह्ने कोणोभवति . 14 कोणस्त्रिविधः समकोणोऽल्पकोणोऽधिककोणश्च . 15 तत्र समानरेखायां लम्बयोगादुत्पन्नः कोणः समकोणः 16 समातिरिक्तोविषमकोणोभवति . 17 समकोणान्न्यूनोऽल्पकोणोभवति . 18 समकोणादधिकोऽधिककोणो भवति . 19 धरातलं द्विविधं समं वर्तुलं च . 20 तत्र यस्मिन्धरातले सरला रेखा सर्वतो भावेन संलग्ना भवति यद्वा यत्र कुत्रापि चिह्नद्वये लग्ना सरला रेखा सर्वतः स्पृशति तद्धरातलं समं ज्ञेयम् . समातिरिक्तं विषममिति . 21 सरलरेखाभिः कुटिलरेखाभिर्वा निबद्धसीमं धरातलं समधरातलक्षेत्रं भवति . यत्र क्षेत्रशब्दस्तत्र समधरातलक्षेत्रं ज्ञेयम् . 22 सरलरेखानिवद्धसीमं धरातलकं क्षेत्रं भुजैः कोणैर्वा 'भिधेयं भवति किन्तु यावन्तोभुजास्तावन्त एव कोणाः भवति . 23 त्रिभिर्भुजैर्निबद्धसीमं धरातलं त्रिभुजक्षेत्रं भुजैः कोणैर्वाऽनेकविघं भवति . 24 यस्य त्रयोबाहवः समानास्तत्समत्रिभुजं मवथि . 25 यस्य द्वौ वाहू समानौ तत्समद्विभुजं ज्ञेयम् . 26 यस्य त्रयोचाहवोविषमास्तद्विषमत्रिभुजं भवति . 27 यस्यैकः समकोणस्तत्समकोणत्रिभुजं ज्ञेयम् . 28 समातिरिक्तकोणं विषमत्रिभुजं भवति . 29 यस्यैकोऽधिककोणस्तदधिककोणत्रिभुजं भवति . 30 यस्य त्रयोऽपि न्यूनकोणास्तन्न्यूनकोणत्रिसुजं ज्ञातव्यम् . 31 चतुर्भुजैर्निवद्धसीमं धरातलं चतुर्मुजक्षेत्रं भवति . 32 यस्य चतुर्भुजस्य परस्पर सम्मुखौ भुजौ समान्तणइ भवतस्तत्समानान्तरभुजं चतुर्भुजं क्षेत्रं भवति . तद्वक्ष्यमाणाभिधानं चतुर्विधं तद्यथा . 33 यस्य चतुर्भुजस्य परस्परसम्मुखौ भुजौ समानौ एवमेकः समकोणश्च भवति तच्चतुर्भुजं समकोणायतं भवति . 34 यस्य चत्वारोभुजा मिथःसमानाः कोणाश्च समास्तच्चतुर्भुजं समकोणसमचतुर्भुजं वग्र्गेत्रं वा भवति . 35 यस्य परस्परं सम्मुखरेखाद्वयं समानं समानान्तरं च भवति . कोणाश्च विषमास्तच्चतुर्भुजं विषमकोणायतम् 36 यस्य चत्वारोबाहवः समानाः समानान्तराश्च भवन्ति कोणाश्च विषमास्तद्विषमकोणसमचतुर्भुजं भवति . 37 यस्य च परस्परं सम्मुखौ भुजौ विषमान्तरौ तच्चतुभुर्जं विषमचतुर्भुजं भवति . 38 यस्य भुजद्वयं समानान्तरं तत्समानान्तरविषमचतुर्भुजम् 39 चतुर्भुजस्यैकान्तरकोणसंलग्ना रेखा कर्णो भवति .. 40 चतुर्भुजादधिकभुजैर्निबद्धं धरातलं सामान्यतोबहुभुजंक्षेत्रं तद्बहुविधं भुजानुसारेण कोणानुसारेण वा तेषां नामानि 41 यथा पञ्चभुजं षड्भुजं सप्तभुजमष्टभुजं नवभुजं दशभुजमेकादशभुजं द्वादशभुजमित्यादीनि .. 42 तत्र बहुभुजनेत्रं यदि समभुजं भवति तस्य कोणा समानाभवन्ति तदा वत्क्षेत्रं समपञ्चभुजमित्याभि धानकं भवति तदितरत् विषमपञ्चभुजनित्यादि . 43 एवमेव समत्रिभुजे कोणाः समानाभवन्त्येवेति नियम . तत्त्रिभुजं समानकोणसमत्रिभुज भवति . यस्य चत्वारो भुजाः समानाः सन्ति तत्समचतुर्भुजं क्षेत्रं भवति . 44 यस्य क्षेत्रस्य भुजाः समानाभवन्ति तत् क्षेत्रं समभुजं यस्य कोणाः समानास्तत्समानकोणं क्षेत्रं यस्य भुजाः कोणाश्च समानाभवन्ति तत्क्षेत्रं समकोणसममुजं भवति 45 कुटिलरेखया निबद्धसीमं धरातलं वृत्तक्षेत्रं भवति सा रेखा परिधिसंज्ञिका पालिसंज्ञिका वा भवति तस्या मध्यविन्दुः केन्द्रसंज्ञकोभवति .. 46 केन्द्रान्निःसृता वृत्तपालिसंलग्ना रेखा व्यासार्धं भवति . 47 या रेखा उभयतः पालिसंलग्ना केन्द्रगा च भवति सा व्याससंज्ञिका भवति .. 48 परिधिखण्डश्चापसंज्ञकोभवति .. 49 चापोभयपान्तगा रेखा चापकर्णसंज्ञिका ज्यासंज्ञिका च 50 जीवाचापाभ्यां निबद्धधरातलकं क्षेत्रं धनुःक्षेत्रं चाप क्षेत्रं वा भवति .. 51 यस्य चापस्य व्यासरेखा जीवा भवति तत् अर्धवृत्तम् . 52 केन्द्रान्निःसृते द्वे रेखे चापोभयपान्तसंलग्ने यदि भवत स्तदा तत्क्षेत्रं वृत्तांशसंज्ञकं वृत्तखण्डकं च भवति .. 53 यस्य चापः परिधिपादमितः केन्द्रान्निःसृताभ्यां रेखा भ्यां समकोणश्च भवति तद्वृत्तपादक्षेत्रं भवति .. 54 क्षेत्रस्योर्ध्वकोणादाधाररेखायां पतितलम्बमितमौच्च्यम् 55 समकोणत्रिभुजे समकोणसम्मुखभुजः कर्णोभवत्यन्यौ पादौ भवतः किं वैक आधारोऽन्योलम्बः .. 56 अत्र कोणोपलब्धिः कल्पितत्रिभिर्वेणैर्भवति किन्तु सदैव कोणसंलग्नोवर्णोमध्यौच्चारणीयः .. 57 परिधेः ùaùñyadhika÷atatrayàü÷oü'÷asaüj¤akobhavati . अंशस्य षष्ट्यंशः कला . कलायाः षष्ट्यंशोविकला . विकलायाः षष्ट्यंशः प्रतिविकलेत्यादि . 58 कोणस्य परिमितिः कोणचिह्नकृतकेन्द्रात् कृते वृत्ते तत्कोणाकारकरेखयोरन्तरालचापगतांशतुल्या भवति सकोणस्तद्वृत्तस्य केन्द्रं भवति .. 59 तेषां चापानां केन्द्राद्दूरत्वं समानं भवति येषु केन्द्रान्निः सृतोलम्बः समोभति .. 60 येषु दीर्घोलम्बः पतति तषां दूरत्वं दीर्घं भवति .. 61 चापगतैकचिह्नान्निःसृते द्वे रेखे तदन्यचापोभयप्रान्तमिलिते तदुद्भूतः कोणश्चापान्तर्गतकोणोभवति .. 62 अनन्तरोक्तकोणादपरदिग्भवः कोणस्तत्कोणसत्त्वे चा पोपरिस्थः कोणोभवति किन्तु द्वयोः कोणयोः स्वरूपं समानं तयोः प्रथमोऽन्तर्गतोद्वितीयौपरिस्थैत्येष भेदः 63 यत्कोणचिह्नं परिधिगतं भवति स पालिकोणोभवति यस्य तच्चिह्नं केन्द्रगतं स्यात्स कोणः केन्द्रकोणोभवति .. 64 सरलरेखाकृतक्षेत्रस्य सर्वे कोणा यदि वृत्तमध्ये परि धिसंलग्नाभवन्ति तदा तत्क्षेत्रं वृत्तान्तर्गतं क्षेत्रोपरि गतवृत्तं वा भवति .. 65 यदि सरलरेखाकृतक्षेत्रस्य मध्ये सर्वभुजसलग्नः परि धिस्तदा तद्वृत्तं क्षेत्रान्तर्गतं वृत्तोपरिगतक्षेत्रं वा 66 सरलरेखाकृतक्षेत्रस्य सर्वभुजसंलग्नायदि तद्रूपस्यान्य क्षेत्रस्य सर्वे कोणाभवन्ति तदा तत्क्षेत्रं क्षेत्रान्तर्गतं क्षेत्रोपरिगतक्षेत्रं वा भवति .. 67 यद्रेखायाएकांशोवृत्तान्तर्गतोद्वितीयोवहिर्गतः स्यात्सा रेखा वृत्तखण्डिनी भवति . 68 ययोर्द्वयोस्त्रिभुजयोर्येषां सरलरेखाकृतक्षेत्राणां वा प्रतिदिग्भुजैः प्रतिदिग्भुजाः समानाः सन्ति तानि परस्परं सभभुजानि भवन्ति ययोर्येषां वा प्रतिदिक्कोणैः प्रतिदिक्कोणाः समानास्तानि क्षेत्राणि परस्परं समान कोणानि भवन्ति .. 69 उभयोः क्षेत्रयोः परस्परं भुजाः कोणाश्च परस्परं भुजैः कोणैश्च समानाभवन्ति किं वैकस्य क्षेत्रस्य सर्वे भुजाः कोणाश्च द्वितीयक्षेत्रस्य सर्वैर्भुजैः कोणैश्च परस्परं समानाः यथा एकक्षेत्रोपरि द्वितीयक्षेत्रं स्थाप्यते तदा सर्वे भुजाः कोणाश्च सर्वभुजोपरि कोणोपरि च समानरूपेण पतिताः स्युः यथा द्वेयोरेकरूपं स्यादीदृक्क्षेत्राण्येकरूपाणि भवन्ति .. 70 येषां क्षेत्राणां प्रतिदिक्कोणाः समानाएवं प्रतिदिग्भुजा एकनिष्पत्तियुताभवन्ति तानि क्षेत्राणि सजातीयानि 71 क्षेत्रस्याखिलभुजयोगः सीमासूत्रमित्युच्यते .. एवं रेखानिष्पन्नक्षेत्राणां भुजकोट्यादिमानफलज्ञानार्थं लीलावत्युक्तः क्षेत्रव्यवहारोऽत्र दर्श्यते यथा भुजकोटिकर्णानामन्यतमाभ्यामन्यतमानयनाय करणसूत्रं वृद्धद्वयम् . इष्टाद्बाहोर्यः स्यात्तत्स्पर्धिन्यां दिशीतरोबाहुः . त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्तिता तज्ज्ञैः . तत्कृत्योर्योगपदं कर्णो, दोःकर्णवर्गयोर्विवरात् . मूलं कोटिः, कोटिश्रुतिकृत्योरन्तरात्पदं बाहुः . उदाहरणम् . कोटिश्चतुष्टयं यत्र दोष्त्रयं तत्र का श्रुतिः . कोटिन्दोःकर्णतः, कोटिश्रुतिभ्याञ्च भुजं vada . [picture] न्यासः कोटिः . 4 . भुजः . 3 . भुजवर्गः 9 . कोटिवर्गः . 16 . एतयोर्योगात् . 25 . मूलम् . 5 . कर्णोजातः .. .. अथ कर्णभुजाभ्यां कोट्यानयनम् .. [picture] न्यासः कर्णः . 5 . भुजः . 3 . अनयोर्वर्गान्तरम् . 16 . एतन्मूलं . 4 . कोटिः .. अथ कोटिकर्णाभ्यां भुजानयनम् .. [picture] न्यासः कोटिः . 4 . कर्णः . 5 . अनयोर्वर्गान्तरम् . 9 . एतन्मूलं . 3 . भुजः प्रकारान्तरेण तज्ज्ञानाय करणसूत्रं सार्धवृत्तम् . राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः . वग्र्गयोगीभवेदेवं तयोर्योगान्तराहतिः . वर्गान्तरं भवेदेवं ज्ञेयं सर्वत्र धीमता .. कोटिश्चतुष्टयमिति पूर्बोक्तोदाहरणे . [picture] न्यासः कोटिः . 4 . भुजः . 3 . अनयोर्घाते . 12 . द्विघ्ने . 24 . अन्तरवर्गेण . 1 . युते वर्गयोगः . 25 . अस्य मूलं कर्णः . 5 . अथ कर्णभुजाभ्यां कोट्यानयनम् . [picture] न्यासः कर्णः . 5 . भुजः . 3 . अनयोर्योगः . 8 . पुनरेतयोरन्तरेणा . 2 . 'ऽहतोवर्गान्तरम् . 16 . अस्य मूलं कोटिः . 4 . अथ कर्णकोटिभ्यां भुजायनम् . [picture] न्यासः कोटिः . 4 . कर्णः . 5 . (उक्तरीत्या) जातोभुजः . 3 . उदाहरणम् . साङ्घ्रित्रयमितोबाहुर्यत्र कोटिश्च तादृशी . तत्र कर्णप्रमाणं किं गणक! ब्रूहि me drutam .. [picture] न्यासः भुजः 13 / 4 कोटिः 13 / 4 अनयोर्वर्गयोर्योगः 169 / 8 अस्य मूलाभावात्करणीगतएवायं कर्णः अस्यासन्नमुलज्ञानार्थमुपायः वर्गेण महतेष्टेन हताच्छेदांशयोर्बधात् . पदं गुणपदक्षुण्णच्छिद्भक्तं निकटं भवेत् .. अयं कर्णवर्गः 169 / 8 अस्य छेदांशघातः 1352 अयुतघ्नः 13520000 अस्यासन्नमूलम् 3677 इदं गुणमूल 100 गुणितच्छेदेन 800 भक्तं लब्धमासन्नपदं 4 भागाः 477 / 800 अयं कर्णः . एवं सर्वत्र . त्र्यस्रजात्ये करणसूत्रं वृत्तद्वयम् . इष्टोभुजोऽस्माद्द्विगुणेष्टनिघ्नादिष्टस्य कृत्यैकवियुक्तयाप्तम् . कोटिः पृथक् सेष्टगुणा भुजोना कर्णोभवेत्त्र्यस्रमिदन्तु जात्यम् .. इष्टोभुजस्तत्कृतिरिष्टभक्ता द्विःस्थापितेष्टोनयुतार्धिता वा . तौ कोटिकर्णाविति कोटितोवा बाहुश्रुती वा' करणीगते स्तः . उदाहरणम् . भुजे द्वादशके यौ यौ कोटिकर्णा वनेकधा . प्रकाराभ्यां वद क्षिप्रं तौ तावकरणीगतौ . [picture] न्यासः भुजः . 12 . इष्टम् . 2 . अनेन द्विगुणेन . 4 . गुणि तोभुजः . 48 . इष्ट . 2 . कृत्या . 4 . एकोनया . 3 . भक्तोलब्धा . 16 . कोटिः इयमिष्टगुणा . 32 . भुजो . 12 . ना जातः कर्णः . 20 . त्रिकेणेष्टेन và . [picture] कोटिः . 9 . कर्णः . 15 . (उक्तरीत्यायातः) पञ्चकेनेष्टेन và [picture] कोटिः . 5 . कर्णः . 13 . (उक्तरीत्यायातः) अथ द्वितीयप्रकारेण . [picture] न्यासः भुजः . 12 . अस्य कृतिः . 144 . इष्टेन . 2 . भक्ता लब्धम् . 72 . इष्टेन . 2 . ऊन . 70 . युतौ . 74 . अर्धितौ जातौ कोटिकर्णौ . 35 . 37 . अतुष्टयेन và . [picture] कोटिः . 16 . कर्णः . 20 . (उक्तरीत्यायातः) षट kena và . [picture] कोटिः . 9 . कर्णः . 15 . (उक्तरीत्यायातः) अथेष्टकर्णात्कोटिभुजानयभे करणसूत्रं वृत्तम् . इष्टेन निघ्नाद्द्विगुणाच्च कर्णादिष्टस्य कृत्यैकयुजा यदाप्तम् . कोटिर्भवेत् सा पृथगिष्टनिघ्नी तत्कर्णयोरन्तरमत्र बाहुः .. उदाहरणम् . पञ्चाशीतिमिते कर्णे यौ यावकरणीगतौ . स्यातां कोटिभुजौ तौ तौ वद कोविद . सत्वरः [picture] न्यासः कर्णः . 85 . अयं द्विगुणः . 170 . द्विकेनेष्टेन हतः . 340 . इष्टश् . 2 . कृत्या . 4 . सैकया . 5 . भक्तो जाता कोटिः . 68 . इयमिष्ट 2 गुणा . 136 . कर्णो . 85 . निता जातोभुजः .. 51 .. चतुष्केणेष्टेन và . [picture] कोटिः . 40 . भुजः . 75 . (उक्त रीत्यायातः) प्रकारान्तरेण तत्करणसूत्रं वृत्तम् . इष्टवर्गेण सैकेन द्विघ्नः कर्णोऽथ वा हृतः . फलोनः श्रवणः कोटिः फलमिष्टगुणं भुजः .. पूर्बोदाहरणे . न्यासः [picture] कर्णः . 85 . अत्र द्विकेनेष्टेन जातौ किल कोटि भुजौ . 51 . 68 . चतुष्केण và . [picture] कोटिः . 75 . भुजः . 40 . अत्र दोःकोट्योर्नामभेद एव केवलं न स्वरूपभेदः . अथेष्टाभ्यां भुजकोटिकर्णानयने करणसूत्रं वृत्तम् . इष्टयोराहतिर्द्विघ्नी कोटिर्वर्गान्तरं भुजः . कृतियोगस्तयोरेवं कर्णश्चाकरणीगतः .. उदाहरणम् . यैर्यैस्त्र्यसं भवेज्जात्यं कोटिदोःश्रवणैः सखे! . त्रीनष्यविदितानेतान् क्षिप्रं ब्रूहि विचक्षण! .. [picture] न्यासः अत्रेष्टे . 2 . 1 . आभ्यां कोटि भुजकर्णाः . 4 . 3 . 5 . (उक्तरीत्यायातः) [picture] अथवेष्टे . 2 . 3 . आभ्यां कोटिभुज कर्णाः . 12 . 5 . 13 . (उक्तरीत्यायाताः) [picture] अथवेष्टे . 2 . 4 . आभ्यां कोटिभुजकर्णाः . 16 . 12 . 20 . एवमन्यत्रानेकधा .. कर्णकोटियुतौ भुजे च ज्ञाने पृथक्करणसूत्रं वृत्तम् . वंशाग्रमूलान्तरभूमिवर्गोवंशोद्धृतस्तेन पृथग्युतोनौ . वंशौ तदर्धे भवतः क्रमेण वंशस्य खण्डे श्रुतिकोटिरूपे . उदाहरणम् . यदि समभुवि वेणुर्द्वित्रि 32 पाणि प्रमाणो गणक! पवनवेगादेकदेशे स भग्नः . भुवि नृप 16 मितहस्तेष्वङ्ग लग्नं तदम्रं कथय कतिषु मूलादेष भग्नः करेषु .. [picture] वंशाग्रमूलान्तरभूमिर्भुजः . 16 . वंशः कोटिकर्णयुतिः . 32 . जाते ऊर्धाधः खण्डेः . 20 . 12 . बाहुकर्णयोगे दृष्टे कोट्याञ्च ज्ञातायां पृथक्करणसूत्रं वृत्तम् . स्तम्भस्य वर्गोऽहिविलान्तरेण भक्तः फलं व्यालबिद्धान्तरालात् . शोध्यं तदर्धप्रमितैः करैः स्याद्बिलाग्रतोव्यालकलापियोगः .. उदारणम् . अस्मि स्तम्भतले बिलं तदुपरि क्रीडाशिखण्डी स्थितः स्तम्भे हस्तनवोच्छ्रिते त्रिगुणितस्तम्भप्रमाणान्तरे . दृष्ट्वाहिं बिलमाव्रजन्तमपतत्तिर्यक स तस्योपरि क्षिप्रं ब्रूहि तयोर्बिलात्कतिमितैः साम्योन गन्योर्युतिः .. [picture] स्तम्भः . 9 . अहिबिलान्तरम् . 27 . जाता विलगत्योर्मध्यहस्ताः . 12 . कोटिकर्णान्तरे भ जे च दृष्टे पृथक्करणसत्रं वृत्तम् . भुजाद्वर्गितात्कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम् . तदर्धे क्रमात्कोटिकर्णौ भवेतामिदं धीमताऽऽवेद्य सर्वत्र योज्यम् . सखे! पद्मतन्मज्जनस्थानमध्ये भुजः कोटिकर्णान्तरं पद्म दृश्यम् . नलः कोटिरेतन्मितः स्याद्यदम्भोवदैवं समानीय पानीयमानम् .. उदाहरणम् . चक्रक्रौञ्चाकुलितसलिले क्कापि दृष्टं तडागे तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम् . मन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्मे तस्मिन्मग्नं गणक! कथय क्षिप्रमम्भःप्रमाणम् .. [picture] न्यासः कोटिकर्णान्तरम् 1/2 भुजः . 2 . लब्धं जलगाम्भीर्यम् 15 / 4 इयं कोटिः इयमेव कलिकामानयुता जातः कर्णः 17 / 4 कोट्येकदेशेन युते कर्णे भुजे च दृष्टे कोटिकर्णज्ञानाय करणसूत्रं वृत्तम् . द्विनिघ्नतालोच्छ्रि तिसंयुतं तत्सरोऽन्तरं तेन विभाजितायाः . तालोच्छ्रितेस्ताल सरोऽन्तरघ्नादुड्डीनमानं खलु लभ्यते तत् .. उदाहरणम् . वृक्षाद्धस्तशतोच्छयाच्छतयुगे वापीं कपिः कोऽप्यगादुत्तीर्याथ परोद्रुतं श्रुतिपथेनोड्डीय किञ्चिद्द्रुमात् . जातैवं समता तयोर्यदि गतावुड्डीन मानं कियद्विद्वन्! चेत्सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदा 'ऽचक्ष्व मे .. .. न्यासः [picture] वृक्षवाप्यन्तरम् . 200 . वृक्षोच्छ्रायः . 100 . लब्धमुड्डीनमानम् . 50 . कीटिः . 150 . कर्णः . 250 . भुजः . 200 . भुजकोट्योर्योगे कर्णे च ज्ञाते वृथक्करणसृत्र वृत्तम् . कर्णस्य वर्गाद्द्विगुणां द्विशोध्योदोःकोटियोगः स्वगुणेऽस्य मलम् . योगोद्विधा मूलविहीनयुक्तः स्यातां तदर्धे भुजकोटिमाने .. उदाहरणम् . दशसप्तंधिकः कर्णस्त्र्यविका विंशतिः सखे! . भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद .. [picture] न्यासः कर्णः . 17 . दोःकोटियोगः . 23 . जाते भुज कोटी . 8 . 15 . उदाहरणम् . दोःको ट्योरन्तरं शैलाः कर्णोयत्र त्रयोदश . भुजकोर्टा पृथक्तत्र वदाशु गणकोत्तम .. [picture] न्यासः कणः . 13 . भुजकोट्यन्तरम् . 7 . लब्धे भुजकोटी . 5 . 12 . लम्बावबाधज्ञानाय करणसूत्रं वृत्तम् . अन्योऽन्यमूलाग्रगसूत्रयोगाद्वेण्वोर्बधे योगहृते च लम्बः . वंशौ स्वयोगेन हृतावभीष्टभूघ्नौ च लम्बोभयतः कुखण्डे .. उदाहरणम् . पञ्चदशदशकरोच्छायवेण्वोरज्ञातमध्यभूमिकयोः . इतरेतरमूलाग्रगसूत्रयुतेर्लम्बमानमाचक्ष्व .. [picture] न्यासः वंशौ . 15 . 10 . जातो लम्बः . 6 . वंशान्तरभूः . 5 . अत्र जाते भूखण्डे . 3 . 2 अथवा भूः . 10 . खण्डे . 6 . 4 . वा भूः . 15 . खण्डे . 9 . 6 . वा भूः . 20 . खण्डे . 12 . 8 . एवं सर्वत्र लम्बः सएव . यद्यत्र भूमितुल्ये भुजे वंशः कोटिस्तदा भूखण्ड न किमिति त्रैराशिकेन सवत्र प्रतीतिः . अथ अक्षत्रलक्षणे सूत्रम् . धृष्टोद्दिष्टमृजुभुजक्षेत्र यत्रैकवाहुतः खल्पा . तदितरभुजयुतिरथवा खल्या ज्ञेयं तदक्षेत्रं .. उदाहरणम् . चतुरस्रे त्रिषड्द्व्यर्काभुजास्त्र्यस्रे त्रिषड्नवाः . उद्दिष्टा यत्र मृष्टेन तदक्षेत्र विनिर्दिशेत् एते अनुपवन्ने क्षेत्रे . [picture] भुजप्रमाणाऋजुशलाकाः भुजस्थनेषु विन्यस्यानुपपत्तिर्दर्शनीयेति . आचधादिज्ञानाय करणसूत्रमार्याद्वषम् . त्रिभुजे भुजयोर्योगस्तदन्तरगुणोभुवा हृतोलब्ध्या . द्विःस्था भूरूनयुता दलिताऽबाधे तयोः स्याताम् .. स्वाऽऽबाधाभुजकृत्योरन्तरमूल प्रजायते लम्बः . लम्बगुण भूम्यर्धं स्पष्ट त्रिभुजे फल भवति .. उदाहरणम् . क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ च मित्र! तत्रावलम्बक मिति कथयावबाधे क्षिप्र तथा च समकोष्ठमितिं फलाख्याम् .. न्यासः [picture] भूः . 14 . भुजौ . 13 . 15 . लब्धे आबाधे . 5 . 9 . लम्बः . 12 . क्षेत्रफलञ्च . 84 . ऋणाऽऽबाधोदाहरणम् . दशसप्तदशप्तमौ भुजौ त्रिभुजे यत्र नवप्रमा मही . नाबधे यद लम्बकं तथा गणित गाणितिकाशु tatra me .. [picture] bhujau . 10 . 17 . भूमिः . 9 . अत्र त्रिभुजे भुजयोर्योगैत्यादिना लब्धम . 21 . अनेन भूरूना न स्यात् अस्मादेव भूरपनीता शेषाद्धमृणेगताऽऽबधा दिग्वैपरीत्येनेत्यर्थः . तथा जाते आवाधे . 6 . 15 . अतौभयत्रापि जातोलम्बः . 8 . फलम् . 36 . चतुर्भुजत्रिभुजयोरस्पष्टफलानयने करणसूत्र वृत्तम् . सर्वदोर्युतिदलञ्चतुःस्थित बाहुभिविरहितञ्च तद्वधात् . मूलपस्फ टफलं चतुर्भुजे स्पष्टमेवमुदितं त्रिबाहुके .. उदाहरञ्चम् . भूमिश्चतुर्दशमिता मुखनङ्कलङ्ख्यं बाहू त्रयोदशदिवाकरस स्मतौ च . लम्बोऽपि यत्र रवि संज्ञकएव तत्र क्षेत्रे फलं कथय तत्कथितं यदाद्यैः [picture] न्यासः भूमिः . 14 . मुखम् . 9 . बाहू . 13 . 12 . लम्बः . 12 . उक्तवत्करणेन जातं क्षेत्रफलं करणी . 19800 . अस्याः पदं किञ्चिन्न्यूनमेकचत्वारिंशदधिकशतम् 141 . इदमत्र क्षेत्रे न वास्तवं फलम् किन्तु लम्बेन निघ्नं कुमु खेक्यखण्डमित्यादिवक्ष्यमाणकरणेन वास्तवं फलम् . 138 अत्र त्रिभुजस्य पूर्बोदाहृतस्य [picture] न्यासः भूमिः . 14 . भुजौ . 13 . 15 . अनेनापि प्रकारेण त्रिबाहुके तदेव वास्तवं फलम् . 84 . अत्र चतुर्भुजस्यास्पष्टमुदितम् . अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्धवृत्तम् . चतुर्भुजस्यानियतौ हि कर्णौ कथं ततोऽस्मिन्नियतं फलं स्यात् . प्रसाधितौ तच्छ्रवणौ यदाद्यैः स्वकल्पितौ तावितरत्र न स्तः .. तेष्वेव बाहुष्वपरौ च कर्णापनेकधा क्षेत्रफलं ततश्च .. चतुर्भुजे हि एकान्तरकोणावाक्रम्याऽन्तःप्रवेश्यमानौ ससंसक्तं कर्णं सङ्कोचयतः इतरौ बहिरपसरन्तौ कोणौ स्वसंसक्तं कर्णं वर्धयतः अतौक्तन्तेष्वेव बाहुष्यपरौ च कर्णाविति . लम्बयोः कर्णयोर्वैकमनिर्दिश्यापरान् कथम् . पृच्छत्यनियतत्वेऽपि नियतञ्चापि तत्फलम् . स पृच्छकः पिशाचोवा वक्ता वा नितराम्ततः . यो न वेत्ति चतुर्बाहुक्षेत्रस्यानियितां स्थितिम् .. समचतुर्भुजाऽऽयतयोः फलानवने करणसूत्रं सार्धश्लोकद्वयम् . इष्टा श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याथ तद्वर्गंविवर्जिता या . चतुर्गुणा बाहुकृतिस्तदीयं मूलं द्वितीयश्रवणप्रमाणम् .. अतुल्यकर्णाभिहतिर्विभक्ता फलं स्फुटं तुल्यचतुर्भुजे स्यात् . समश्रुतौ तुल्यचतुर्भुजे च तथाऽऽयते तद्भ जकोटिघातः .. चतुर्भुजेऽन्यत्र समानलम्बे लम्बेन निघ्नङ्कुमुखैक्यखण्डम् .. अत्रीद्देशकः! क्षेत्रस्य पञ्चरुतितुल्यचतुर्भुजस्य कर्णौ ततश्च गणितं गणक! प्रचक्ष्व . तुल्यश्रुतेश्च खलु तस्य तथागतस्य यद्विस्तृतीरसमिताष्टमितं च दैर्घ्यम् .. प्रथमोदाहरणे . [picture] भुजाः . 25 . 25 . . 25 . 25 . अत्र त्रिंशन्मिता . 30 . मेकां श्रुतिं प्रकल्प्य जाताऽन्या . 40 . फलञ्च . 600 . (तथाहिंभुजवर्गः 625 . चतुर्गुणा 2500 श्रुतिवर्गेण 900 हीनात् 1600 मूलम् 40) द्वितीयं श्रुतिः . तयोः 30 . 40 . श्रुत्योर्धातः 120 dvibhakta 600 . [picture] atha và . catudda शमिनामेकां . 1 . श्रुतिं प्रकल्प्योक्तवत्करणेन जाताऽन्या श्रुतिः . 48 . फलञ्च . 336 . (अत्र क्षेत्रे 24 अङ्कोऽशुद्धः 14 शुद्धम् iti) [picture] द्वितीयोदाहरणे . तत्कृत्योर्योगपदं कर्णइति जाता करणा पता श्रुतिः उभयत्र तुल्यैव . गणितञ्च . 625 . [picture] अथायतस्य . विस्तृतिः . 6 . दैर्घ्यम् . 8 . अस्य गणितम् . 48 . उदाहरणम् . क्षेत्रस्य यस्य वदनं मदनारितुल्यं विश्वम्भरा द्विगुणितेन मुखेन तुल्या . बाहू त्रयोदशनखप्रमितौ च लम्बः सूर्योन्मितश्च गणितं वद तत्र किं स्यात् .. [picture] न्यासः वदनम् . 11 . विश्वम्भरा . 22 . बाहू . 13 . 20 . लम्बः . 12 . अत्र सर्वदोर्युतिदलमित्यादिना स्थूलं फलम् . 250 वास्तवन्तु लम्बेन निघ्नं कुमुखेक्यखण्डमिति जातं फलम् . . 198 . क्षत्रस्य खण्डत्रयं कृत्वा फलानि पृथगानीय ऐक्यं कृत्वास्य फलोपपत्तिर्दर्शनीया खण्डत्रयदर्शनम् . प्रथमस्य भुजकोटिकर्णाः . 5 . 12 . 13 . द्वितीयतस्यविस्तृतिः . 6 . दैर्घ्यं . 12 . तृतीयस्य भुजकोटिकर्णाः . 16 . 12 . 30 . अत्र त्रिभुजयोर्भुजकोटिघातार्धं फलम् यथा प्रथमक्षेत्रे फलम् . 30 . द्वितीये . 72 . तृतीये . 96 . एषामैक्यं सर्वक्षेत्रफलम् . 198 . अथान्यदुदाहरणम् . पञ्चाशदेकसहिता वदनं यदीयं भूः पञ्चसप्ततिमिता प्रमितोऽष्टषष्ट्या . सव्याभुजोद्विगुणविंशतिसम्मितोऽन्यसास्मिन् फलं श्रवणलम्बमिती प्रचक्ष्व [picture] न्यासः वदनम् . 51 . भूमिः . 75 भुजौ . 68 अत्र फलावलम्बश्रुतीनां ज्ञानार्थं सूत्रं वृत्तार्धम् . ज्ञातेऽथ लम्बे श्रवणः श्रुतौ तु लम्बः फलं स्यान्नियतन्तु तत्र . कर्णस्यानियतत्वाल्लम्बोऽप्यनियतैत्यर्थः . लम्बज्ञानाय करणसूत्रं वृत्तार्धम् . चतुर्भुजान्तस्त्रिभुजेऽवलम्बः प्राग्वद्भुजौ कर्णमुजौ मही भूः .. अत्र लम्बज्ञानार्थं सव्यभुजाग्राद्दक्षिणभुजमूलगामी इष्टः कर्णः सप्तसप्ततिमितः कल्पितस्तेन चतुर्भुजान्तस्त्रिभुजं कल्पितं तत्राऽसौ कर्णएकोभुजः . 77 . द्वितीयस्तु सव्यभुजः . 68 . मूः सैव . 75 . अत्र प्राग्वल्लब्धोलम्बः 308 / 5 लम्बे ज्ञाते कर्णज्ञानार्थं सूत्रं वृत्तम् . यल्लम्बलम्बाश्रितबाहुवग्र्गविश्लेषमूलं कथिताऽबधा सा . तदूनभूवर्गसमन्वितस्य यल्लम्बवर्गस्य पदं स कर्णः .. अत्र सव्यभुजाग्राज्ञम्बः किल कल्पितः 308 / 5 तदूनभूवर्गसमन्वितेत्यादिना जातः कर्णः . 77 . द्वितीयज्ञानार्यं सूत्रं वृत्तद्वयम् . इष्टोऽत्र कर्णः प्रथमं प्रकल्प्यस्त्र्यस्रे तु कर्णोभयतः स्यिते ये . कर्णं तयोः क्ष्मामितरौ च बाहू प्रकल्प्य लखायवधे च साध्ये अबाधयोरेकककपम्प्पयोर्यत्स्यादन्तरन्तत्कृतिसंयुतस्य . लम्बैक्यवर्गस्य पदं द्वितीयः कर्णोभवेत्सर्वचतुर्भुजेषु .. [picture] म्यासः अत्र चतुर्भुजे सव्यभुजाग्राद्दक्षिणभुजमूलगामिनः कर्णस्य मानं कल्पितम् . 77 . तत्कर्णरेखावच्छिन्नस्य क्षेत्रस्य मध्ये कर्णरेखोभयतोये त्र्यम्ने उत्पन्ने तयोः कर्णं भूमिं तदितरौ च भुजौ प्रकल्पा प्राग्वल्लम्बः आ बाधा च साधिता . तद्वशेन लम्बः .. 60 .. द्वितीय लम्बः .. 24 .. आबाधयो . 45 . 32 . रेकककुप्स्थयो रन्तरस्य . 13 . कृते . 169 . र्लम्बैक्य . 84 . कृतेश्च 7056 योगः . 7225 . तस्य पदं . 85 . द्वितीयकर्णप्रमाणम् अत्रेष्टकर्णकल्पने विशेषोक्तिसूत्रं सार्धवृत्तम् . कर्णाश्रितस्वल्पभुजैक्यमुर्वीं प्रकल्प्य तच्छेषभुजौ च बाहू . साध्योऽबलम्बोऽथ तथान्यकर्णः स्वोर्व्याः कथंचिच्छ्रवणीन दीर्घः .. तदन्यलम्बान्न लघु स्तथेदं ज्ञात्वेष्टकर्णः सुधिया प्रकल्प्यः .. चतुर्भुजं हि एकान्तरकोणयोराक्रम्य सङ्कोच्यमानं त्रिभु जत्वं याति तत्रैककोण लग्नलघुभुजयोरैक्यं भूमि रितरौ भुजौ च तल्लम्बादूनः सङ्कोच्यमानः कर्णः कथञ्चिदपि न स्यात् तदितरोभूमेरधिकोन स्यादेवमुभयथापि एतदनुक्तमपि बुर्धमता ज्ञायते . विषमचतुर्भुजफलानयदाय करणसूत्रं वृत्तार्धम् . त्र्यस्रेतु कर्णोभयतः स्थिते वे तयोः फलैक्यं फलमत्र नूनम् . अनन्तरोक्तक्षेत्रान्तस्त्र्यस्रयोः फले . 924 . 231 . अनयोरैक्यं . 3234 . तस्य फलम् . समानलम्बस्याबाधादिज्ञानाय करणसूत्रं वृतद्वयम् . समानलम्बस्य चतुर्भुजस्य मुखोनभूमिं परिकल्प्य भूमिम . भुजौ भुजौ त्र्यस्रवदेव साध्ये तस्याबधे लम्बमितिस्ततश्च .. अबाधयोना चतुरस्रभूमिस्तल्लम्बवर्गेक्यादं श्रुतिः स्यात् . समानलम्बे लघुदोःकुवीगान्मुखान्यदोःसंयुतिरल्पिका स्यात् .. उदाहरणम् . द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौ भुजौ . मुखन्तु पञ्चविंशत्या तुल्यं षष्ट्या मही किल . .. अतुल्यलम्बकं क्षेत्रमिदं पूर्वैरुदाहृतम् . षट्पञ्चाशत्त्रिषष्टिश्च नियते कर्णयोर्मिती .. फर्णौ तत्राऽपरौ ब्रूहि समलम्बञ्च तच्छ्रुती .. [picture] atra वृहत् कर्णं त्रिषष्टिमितं प्रकल्प्यात्र जातः प्राग्वदन्यः कर्णः . 56 . अथ षट्पञ्चाशत्स्थाने द्वाद्विंशन्मितं कर्णं . 32 . prakalpya [picture] न्यासः प्राग्वत्साध्यबाने कर्णे जातं करणीखण्डद्वयं . 621 . 2700 . अनयोर्मूलयो 24 51 23 24 25 25 रैक्यं द्वितीयः कर्णः 72 22 25 [picture] न्यासः अथ तदेव क्षेत्रञ्चेत्समलम्बम् . तदा सुखोतभूमिं (अत्र क्षेत्रे लम्बांशहारयोः षट्शते पतिते) न्यासः [picture] अत्राबाधे जाते 3 / 5 172 / 5 लम्बश्च करणीगतोजातः 38016 25 आसन्नमूलकरणेन जातः 38 622 625 अयं तत्र चतुर्भुजे समलम्बः लघ्वाऽऽबाधोनितसमभूमेर्लम्बस्थ च वर्गयोगः . 5049 . अयं कर्णबर्गः एवं वृहदाबाधातोद्वितीयकर्णवर्गः . 2176 . अनयोरासन्नमूलकरणेन जातौ कर्णौ 71 / 1 / 20 . 4613 / 20 एवं चतुरस्रे तेष्वेव बाहुष्वन्यौ कर्णौ बहुधा भवतः एवमनियतत्वेऽपि नियतावेव कर्णावानीतौ ब्रह्मगुप्ता द्यैस्तदानयनं यथा . कर्णाश्रितभुजघातैक्यमुभयथाऽन्योऽन्यभाजितं गुणयेत् . योगेन भुजप्रतिभुजहत्योः कर्णौ पदे विषमे [picture] न्यासः कर्णाश्रितभुजवातेति एकवारमनयो . 25 . 39 र्घात . 975 . स्तथा . 52 . 60 . 'नयोर्घातः . 3120 . तयोर्द्वयोरैक्यम् . 4095 . तथा द्वितीय वारम् . 25 . 52 . अनयोर्घाते जातम् . 1300 . तथा द्वितीयवारम् . 39 . 60 . अनयोर्घाते . 2340 . घातयोर्द्वयोरैक्यम् . 3640 . भुजप्रतिभुज . 52 . . 39 . घातः . 2028 . पश्चात् . 25 . 60 . अनयोर्बधः . 1500 . तयोरैक्यम् . 3528 . अनेनैक्येन . 3640 . गुणितं जातं पूर्बैक्यम् . 12841920 . प्रथमकर्णाश्रितभुजघातैक्येन . 4095 . भक्तं लब्धम् . 3136 . अस्य मूलम् . 56 . एकः कर्णः तथा द्वितीय कर्णार्थं प्रथमकर्णाश्रितभुजघातैक्यं . 4095 . भुजप्रतिभुजबधयोगः 3528 गुणितं जातम् . 14447160 . अन्यकर्णाश्रितघातैक्येन . 3640 . भक्तं लब्धम् . 3969 . अस्य मूलं . 63 . द्वितीयः कर्णः . अस्य कर्णानयनस्य प्रक्रियागौरवं लघुप्रक्रियादर्शनद्वारेणाह . अभीष्टजात्यद्वयबाहुकोटयः परस्परं कर्णडताभुजाइति . चतुर्भुजे यद्विषमं प्रकल्पितं श्रुती तु तत्र त्रिभुजद्वयात्ततः .. बाह्वोर्बधः कोटिवधेन युक् स्यादेका श्रुतिः कोटिभुजाद्बधैक्यम् . अन्या लघौ सत्यपि साधनेऽस्मिन् पूर्बैः कृतं यद्बहु तन्न विद्मः .. जात्यक्षेलद्वयस्य [picture] न्यासः एतयोरितरेतरकर्णहताभुजाः कोटयः, इतरेतरकर्ण हताः कोटयोभुजाइति कृते जातं . 25 . 60 . 52 . . 39 . तेषां महती भूर्लघु मुखमितरौ बाहू इति प्रकल्प्य क्षेत्रदर्शनं इमौ कर्णौ महतायासेनानीतौ . 63 . 56 . अस्यैव जात्यद्वयस्योत्तरोत्तरभुजकोट्यो र्घातौ जातौ . 36 . 20 . अनयोरैक्यमेकः कर्णः . 56 . बाह्वोः . 3 . 5 . कोट्योश्च . 4 . 12 . घातौ . 15 . 48 . अनयोरैक्यमन्यः . 63 . एवं सुखेन श्रुती स्यातां अथ यदि पार्श्वभुजमुखयोर्व्यत्ययं कृत्वा न्यस्तं क्षेत्रम् [picture] न्यासः तदा जात्यद्वयकर्णयोर्बधः . 65 . द्वियकर्णः . अथ सूचीक्षेत्रीदाहरणम् . क्षेत्रे यत्र शतत्रयं . 300 . क्षितिमितिस्तत्त्वेन्दु . 125 . तुल्यं मुखं बाहू खोत्कृतिभिः . 260 . शरातिधृतिभि . 195 . स्तुल्यौ च तत्र श्रुती . एका खाष्टयमैः . 280 . समा तिथिगुणै . 315 . रन्याऽथ तल्लम्बकौ तुल्यौ गोधृतिभि . 189 . स्तथाजिनयमै . 224 . र्योगाच्छ्रवोलम्बयोः .. तत्खण्डे कथयाधरे श्रवणयोर्योगाच्च लम्बाबधे तत् सूची निजमार्गवृद्धभुजयोर्योगाद्यथा स्यात्ततः . साबाधं वद लग्वकञ्च भुजयोः सूच्याः प्रमाणे च के सर्वं गाणितिक! प्रचक्ष नितरा क्षेत्रेऽत्र दक्षोऽसि cet . [picture] सूच्याबाधा 1536 / 17 सूच्यावाधा 3564 / 17 (अत्रचित्र 1 प्रथमपीठे 252 इति शुद्धम् 158 इत्यश्रुद्धम्) भूमानं . 300 . मुखं . 125 . बाहू . 260 . 195 . कर्णौ . 280 . 315 . लम्बौ . 189 . 224 . अथ सन्ध्याद्यानयनाय करणसूत्रं वृत्तम् . लम्ब तदाश्रितबाह्वोर्मध्यं सन्ध्याख्यमस्य लम्बस्य . सन्ध्यो ना भूः पीठं साध्यं यस्याधरं खण्डम् .. सन्धिर्द्विस्थः परलम्बश्रवणहतः परस्य पीठेन . भक्तोलम्बश्रुत्योर्योगात्स्यातामधःखण्डे लम्बः . 189 . तदाश्रितभुजः . 195 . अनयोर्मध्ये यल्लम्बलम्बाश्रितबाहुवर्गेत्यादिनाऽऽगता 'ऽबाधा सन्धिसंज्ञा . 48 . तदूनितभूरिति द्वितीया 'ऽबाधा सा पीठसंज्ञा . 252 . एवं द्वितीयलम्बः . 224 . तदाश्रितभुगः . 260 . पूर्बवत् सन्धिः . 132 . पीठम् . 168 . खण्डं साध्यम् . अथाद्यलम्बस्य . 189 अधःखण्डं साध्यम् . अस्य सन्धिः . 48 . द्विःस्थः . 48 . परलम्बेन . . 224 . श्रवणन च . 280 . पृथग्गुणितः . 10752 . . 13440 . परस्य पीठेन . 168 भक्तः . एवं द्वितीयलम्बस्य .. 224 .. सन्धिः .. 132 .. परलम्बेन 189 .. कर्णेन च 315 पृथग्गुणितः परस्य पीठेन 252 .. भक्तोलब्धं लब्धाधःखण्डम् 99 .. श्रवणाधःखण्डञ्च 165 .. अथ कर्णयोर्योगादधोलम्बज्ञानार्थं सूत्रं वृत्तम् . लम्बौ भूधौ निजनिजपीठविभक्तौ च वंशौ स्तः . ताभ्यां प्राग्वच्छ्रुत्योर्योगाल्लम्बः कुखण्डे च .. लम्बौ .. 189 .. 224 .. भू 300 तौ जातौ 567200 .. स्वस्वपीठाभ्यां 252, 168 भक्तौ एवमत्र लब्धौ वंशौ .. 225 . 400 .. आग्याम् अन्योऽन्यमूलाग्रगसूत्रयोगादित्यादिकरणेन लब्धः कर्णयोगादधोलम्बः . 144 . भूखण्डे च . 108 . 192 . अथ सूच्याऽऽबाधालम्बभुजज्ञानार्थं सूत्रं वृत्तत्रयम् . लम्बहृतोनिजसन्धिः परलम्बगुणः समाह्वयोज्ञेयः . समपरसन्ध्योरैक्यं हारस्तेनोद्धृतौ तौ च .. सम परसन्धा भूघ्नौ सूच्याऽऽबाधे पृथक् स्याताम् . हारहृतः परलम्बः सूचीलम्बोद्धृतौ सूच्याः . एवं क्षेत्रक्षोदः प्राज्ञैस्त्रैराशिकाज्ज्ञेयः .. अत्र किलायं लम्बः . 224 . अस्य सन्धिः . 132 . अयं परलम्बेन . 189 . गुणितो . 224 . 'नेन भक्तो जातः समाह्वयः 891 / 8 . अस्य परसन्धेश्च 48 . योगोहारः 1275 / 8 अनेन भू . 300 . घ्नः समः 267300 / 8 परसन्धि 14400 / 1 श्च भक्तो जाते सूच्याऽऽबाधे 35 64/17 . 1536 / 17 एवं द्वितीयलम्बस्य 189 सन्धिः 48 परलम्बेन 224 गुणितः 10752 स्वलम्बेन 189 भक्तः) द्वितीयसमाह्वयः 512 / 9 (उक्तरीत्या) द्वितीयोहारः 1700/9 अनेन 300 भूघ्नःस्वीयःसमः 153600 / 9 परसन्धिश्च 39600 / 1 भक्तोजाते सूच्याऽऽबाधे 1536 / 17 3564 / 17 . परलम्बः . 224 . भूमि . 300 गुणोहारेण 1700 / 9 भक्तोजातः सूचीलम्बः 6048 / 17 सूचीलम्बेन भुजौ . 195 . 260 . गुणितौ स्वस्व लम्बाभ्यां . 189 . 224 . यथाक्रमं भक्तौ जातौ स्वमार्गवृद्धौ सूचीभुजौ 6240 / 17 7020 / 17 एवमत्र सर्वत्र भागहारराशिं प्रमाणं गुण्यगुणकौ तु यथायोग्यं फलेच्छे प्रकल्प्य सुधिया त्रैराशिक मूह्यम् .. अथ वृत्तक्षत्रे करणसूत्रं वृत्तम् . व्यासे भनन्दाग्नि . 3927 . हते विभक्ते स्ववाणसूर्यैः . 1250 . परिधिः स सूक्ष्मः . द्वाविंशतिघे विहृतेऽथ शैलैः . 7 . स्थूलो' थवा स्याद्व्यवहारयोग्यः .. उदाहरणम् . विष्कम्भमानं किल सप्त यत्र तत्र प्रमाणं परिधेः प्रचक्ष्व . द्वाविंशातय त्परिधिप्रमाणं तद्व्याससङ्ख्याञ्च sakhe! vicintya .. [picture] न्यासः व्यासमानं . 7 . लब्धं नरिधि मानं 21 1239 1250 स्थूलोवा परिधिर्लब्धः . 22 . अथवा परिधिताव्यासानयनाय न्यासः [picture] गुणहारविपर्ययेण व्यासमानं सूक्ष्मं 7 11 3927 स्थूलं वा . 7 . वृत्तगोलयोः फलानयने करणसूत्र वृत्तम् . वृत्त क्षेत्रे परिधिगुणितव्यासपादः फलं यत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् . गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षड्भिर्भक्तं भवति नियतं गोलगर्भे वनाण्यम् .. उदाहरणम् . यद्व्यासस्तुरगैर्मितः किल फलं क्षेत्रे समे तत्र किं व्यासः सप्तमितश्च यस्य सुमते! गोलस्य तस्यापि किम् . पृष्ठे कन्दुकजालसनिभफलं गोलस्य तस्यापि कि मध्ये ब्रूहि घनं फलञ्च विमलाञ्चेद्वेत्सि श्रीलावतीम् .. [picture] वृत्तक्षेत्रफलदर्श नाय न्यासः व्यासः . 7 . परिधिः 21 1239 1250 क्षेत्रफलम् 38 2423 5000 [picture] गोलपृष्ठफलदर्शनाय न्यासः व्यासः . 7 . गोलपृष्ठफलम् 153 1173 1250 [picture] गोलान्तर्गतवनफसदर्शनाय न्यासः व्यासः . 7 . गोलस्यान्तर्गतं घनफलम् 179 1487 2500 अथ प्रकारान्तरेण तत्फलानयने करणसूत्रं सार्धवृत्तम् . व्यासस्य वर्गे भनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते . रुद्राहते शक्रहृतेऽथ वा स्यात् स्थूलं फलं तद्व्यवहारयोग्यम् .. घनीकृतव्यासदलं निजैकविंशाशयुग्गोलघनं फलं स्यात् .. व्यासः . 7 . अस्य वर्गे . 49 . भनवाग्निनिघ्ने पञ्चसहस्रभक्ते तदेव सूक्ष्मं फलम् 38 2423 5000 अथवा व्यासस्य वर्गे . 49 . रुद्राहते 11 . 539 . शक्रहृते 14 लब्धं स्थूलं फलम् 38 1 2 घनीकृतव्यासदलं 343/2 निजैकविशांशयुक् गोलस्य घनफलं स्थूलं 179 2 3 शरजीवानयनाय करणसूत्रं सार्धवृत्तम् . ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात् . व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा . जीवार्धवर्गे शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते .. उदाहरणम् . दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता सखे! . तत्रेषुं वद वाणाज्ज्यां ज्यवावाणाभ्याञ्च विस्तृतिम् .. 180 .. न्यासः [picture] व्यासः . 10 . ज्या . 6 . योग . 16 . अन्तरं . 4 . घातः . 64 . मूलम् . 8 . एतः दूनोव्यासः . 2 . एतदूदलितः . 1 . जातः शरः . 1 . व्यासात् . 10 . शरोनात् . 9 . शर . 1 . सङ्गुणात् . 9 . मूलम् . 3 . द्विनिघ्नं जाता जीवा . 6 . एवं ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनं यथा जीवा . 6 . र्ध . 3 . वर्गे . 9 . शर . 1 . भक्ते . 9 . शर . 1 . युक्ते जातोव्यासः . 10 . अथ वृत्तान्तस्त्र्यस्रादिनवास्रान्तक्षेत्राणां भुजमानानयनाय करणसूत्रं वृत्तत्रयम् . त्रिद्व्यङ्काग्निनभश्चन्द्रै 103923 . स्त्रिवाणाष्टयुगांष्टभिः . 84853 . वेदाग्निवाणखाश्वैश्च . 70534 . खखाभ्राभ्ररसैः . 60000 . क्रसात् .. बाणेषुनखवाणैश्च . 52055 . द्विद्विनन्देषुसागरैः . 45922 . कुरामदशवेदैश्च 41031 . वृत्तव्यासे समाहते .. खखखाभ्रार्क . 120000 . सम्भक्ते लभ्यन्ते क्रमशोभुजाः . वृत्तान्तस्त्र्यस्रपूर्बर्वाणां नवास्मान्तं पृथक् पृथक् .. उदाहरणम् . सहस्मद्वितयव्यासं यद्वृत्तं तस्य मध्यतः . समत्र्यस्रादिकानां मे भुजान्वद पृथक् पृथक् .. अथ वृत्तान्तस्त्रिभुजे भुजमानानयनाय न्यासः [picture] व्यासः .. 2000 .. त्रिद्व्यङ्काग्निनभ श्चन्द्रौ . 103923 . र्गुणितः . 207846000 खखखाभ्रार्कै . 120000 . र्भक्ते लब्धं त्र्यस्रे भुजमानम् 1732 1 वृत्तान्तश्चतुर्भुजे भुजमानानयनाय 20 . [picture] सान्यः व्यासः . 2000 . त्रिवाणाश्वयुगाष्टभि . 84853 . र्गुणितः . 169706000 . खखखाभ्रार्कै . 120000 र्भक्ते लब्धं चतुरस्रे भुजमानम् 1414 13 वृत्तान्तःपञ्चभुजे भुजमानानयनाय 60 [picture] न्यासः व्यासः . 2000 . वेदाग्निवाणखाश्वै . 70534 र्गुणितः .. 141068000 .. खखखाभ्रार्कै 120000 र्भक्ते लब्धं पञ्चास्रे भुजमानम् 1175 17 30 वृत्तान्तःषद्भुजे भुजमानानयनाय न्यासः [picture] व्यासः 2000 . खखाभ्राभ्ररसइ 60000 र्गुणितः 1200000 खखखाभ्रार्कै 120000 उक्ते लब्धं षडस्रे भजमानम् . 1000 वृत्तात्तःसप्तभुजमाननयनाय न्यासः [picture] व्यासः 20000 वाणेषुनवाणइ 52055 र्गुणितः .. 104110000 खखाभ्रार्कै 120000 र्भक्ते लब्धं सप्तास्रे भुजमानम् 867 11 30 वृत्तान्तरष्टभुजे भुजमानानयनाय न्यासः [picture] व्यासः 2000 द्विद्विनन्देषुसागरै 45922 र्गुणतः .. 91844000 .. खश् खखाभ्रार्कै 12000 र्भक्ते लब्धमष्टास्रे भुजमानम् 765 11 30 वृत्तान्तर्नवभुजे भुजमानानयनाय न्यासः [picture] व्यासः 2000 कुरामदशवेदै . 41031 . र्गुणितः 82062000 . खखाभ्रार्कै . 120000 . र्भक्ते लब्धंनवास्रे भुजमानम् 683 11 20 एवमिष्टव्यासादेभ्योऽन्याअपि जीवाः सिध्यन्तीति तास्तु गोले ज्योत्पत्तौ वक्ष्ये . अथ स्थूलजीवाज्ञानार्थं लघुक्रियया करणसूत्रं वृत्तम् चापोननिघ्नपरिधिः प्रथमाह्वयः स्यात्पञ्चाहतः परिधिवर्ग चतुर्थभागः . आद्योनितेन खलु तेन भजेच्चतुर्घ्नव्यासाहतं प्रथमाप्तमिह ज्यका स्यात् . उदाहरणम् . अष्टादशांशेन वृतेः समानमेकादिनिघ्नेन च यत्र चापम् . पृथक् पृथक्तत्र वदाशु जीवां खार्कैर्मितं व्यासदलञ्च यत्र . न्यासः [picture] (atracitre 4 जीवामानं 224 इत्यशुद्धम् 154 इतिशुद्धम्) व्यासः .. 240 .. अत्र किलाङ्कलाघवाय विंशतेः सा र्धार्कशतांशमिलितः सूक्ष्मपरिधिः 754 अस्याष्टादशांशः 42 अत्राप्यङ्कलाघवाय तयोरष्टादशांशयुतोगृहीतः . अनेन पृथक् पृथगेकादिगुणितेन तुल्ये धनुषि कल्पिते ज्याः साध्याः . अथवाऽत्र सुखार्थं परिधेरष्टादशांशेन परिधिं धनूंषि चापवर्त्य ज्याः साध्यास्तथाऽपि ताएव भवन्ति . अपवर्तिते न्यासः परिधिः 18 चापानि च . 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . यथोक्तकरणेन लब्धाजीवाः . 42 . 82 . 120 . 154 . 184 . 208 . 226236 . 240 . अथ चापानयनाय करणसूत्रं वृत्तम् . व्यासाब्धिवातयुतमौर्विकया विभक्तोजीवाङ्घ्रिपञ्चगुणितः परिधेस्तु वर्गः . लब्धोनितात्परिधिवर्गचतुर्थभागादाप्ते पदे वृतिदलात्पतिते धनुः स्यात् .. उदाहरणम् . विहिताइह ये गुणास्ततोवद तेषा मधुगा धनुर्मितिमु . यदि तेऽस्ति धनुर्गुणक्रियागणिते गाणितिकातिनैपुणम् .. न्यासः . 42 . 82 . 120 . 154 . 184 . 208 . . 226 . 226 . 240 . सएवापवर्तितपरिधिः . 18 जीवाद्व्रिणा (21/2) पञ्चभि . 5 . श्च परिधे . 18 . र्वर्गो 324 गुणितः . 17010 . व्यासा . 240 . ब्धि . 4 . घात . 960 . युतमौर्विकयानया . 1002 . विभक्तोलब्धो . 17 . 'त्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि . 18 . वर्ग . 324 . चतुर्थभागात् . 64 . पदे प्राप्ते . 8 . वृति . 18 . दलात् . 9 . पतिते . 1 . जातं धनुः . एवं जात--नि धनूंषि . 1 . 2 . 3 . 4! 5 . 6 . 7 . . 8 . 9 . एतानि परिधिष्वष्टादशांशेन गुणितानि स्युः तत्र लीलावतीप्रदर्शितप्रथमक्षेत्रे कर्णस्यभूजकोटिवर्गयोग मूलात्मकत्वं यदुक्तं तत्रोपपत्तिः प्रदर्श्यते . समचतुर्भुजे हि क्षेत्रे %% इत्यनेन चतुर्हस्तमितभुजस्य कोटिर्त्वन कल्पितस्य इतरतथाविधभुजेन गुणिते 16 हस्तमितं क्षत्रफलम् अतस्तद्भुजस्य क्षेत्रफलस्य 16 हस्तस्य मूलं 4 हस्तात्मकोभुजः . एवं त्रिहस्तमितकोटेर्भुजरूपतया कल्पनेन समचतुर्भुजक्षेत्रकरणे उक्तरीत्या तत्फलं 9 हस्ताः क्षेत्रफलं कोटिरूपभुजस्य तन्मूल 3 हस्तरूपता . अनयो र्योगः 25 हस्ताः, यस्य च क्षेत्रस्य कर्णरूपभुजत्वेन कल्पने समचतुर्भुजकरणे पूर्वोक्तं 25 हस्तमितफलं तुल्यं भवति तादृशसमचतुर्भुजे क्षेत्रे 25 अङ्कस्य मलरूपा कर्णमितिः . तथाहि पञ्चहस्तमितसमचतुर्भुजक्षेत्रे भुजकोटिरूपचतुर्भुजत्वेन कल्पनेन समचतुर्भुजेत्रफलयोः 16, 9, हस्तात्मकयोः समावेशः इत्यतः भुजकोटिवर्गयोगमूलरूपता कर्णस्य युक्ता . एवमन्यत्रापि उपपाद्यमिति बहवः . अन्यथाप्यत्रोपपत्तिः प्रदर्श्यते भुजं कोटिं कर्णञ्च व्यासस्थानायं कृत्वा वृत्तार्धक्षेत्रकरणे तत्र भुजव्यासक क्षत्रस्य %% रीत्या भुज 4 रूपव्यासस्य वर्गे 16 रुद्र 11 गुणिते 176 . शक्र 14 हृते 176/14 स्थूलंफलं तदर्धं 176/28, वृत्तक्षेत्रार्धस्य स्थूलं फलम् . एवं कोटिरूप 3 व्यासवर्गः 9 . 11 गुणितः 99 . शक्र 14 भक्तः, 99/14 तदर्धं 99/28 तस्य क्षेत्रफलम् अनयोर्योगः 275/28 इदं कर्णव्यासकवृत्तक्षेत्रार्धफलतुल्यम् तादृशफलेन कर्णमानानयनञ्च गुणहारादिव्यत्ययेन कार्यं यथा 275/28 शक्र 14 गुणितः 275 . 2 . रुद्र 11 भक्तः 25/2 एतच्च तत्क्षेत्रफलंतच्च द्विगुणितं 25 तस्य मूलं 5 कर्णः . एवं सूक्ष्मफलं तु मुजकोटिकर्णव्यासके वृत्तक्षेत्रे व्यासस्य वर्गे भनवाग्नि 3927 गुणिते 5000 भक्ते भवति तत्रोक्तरीत्या भुजकोटिव्यासकक्षेत्रे फलयोग तुल्यता कर्णव्यासकवृत्तक्षत्रफलस्येति कल्प्यम् . अयमेव पक्षः भास्कराचार्यस्याभिमतः कर्णस्य भुजकोटिवर्गयोगमूलात्मकत्वेन तेनाभिधानात् यथानिर्दिष्टवृत्तक्षेत्र फलस्य व्यासवर्गघटितत्वेन तेनामिधानाच्च . अतस्तथा प्रत्यभिज्ञायते इत्यस्माभिः नवोनः उपपत्तिपथ उद्भावितः . वृत्तान्तर्गतसमत्रिकोणानां ये भुजा उक्तास्तेषां तथा मानत्वे उपपत्तिर्दर्श्यते . तत्र क्रमज्याशब्दे 2303 पृश् सिद्धान्तोक्ताः 24 अर्धजीवा दर्शिताः . तत्र चक्रकला 21600 तुल्यः परिधिः . ताश्च कलाः %% इत्युक्तरीत्या वैपरीत्येन खवाणसूर्य 1250 हताः 27000000 . भनवाग्नि 3927 भक्ताः . 6876 व्यासस्तदर्धं 3438 इयमन्तिमज्या त्रिज्येति चोच्यते . तत्रानुपातार्थं चक्रकलातुल्य 21600 परिधिवृत्तस्यान्तः स्थत्रिकोणादीनां क्रमेण भुजाः साध्यन्ते . तत्र चक्र कलानां 21600 क्रमेण त्रिचतुरादिभिर्भक्तानामर्धानि क्रमेण चापार्धानि स्युः . तानि च 3600 . 2700 . 2160 . 1800 . 1543 . 1350 . 1200 . क्रमेण एतत्कलामितानि . %% इत्युक्तारीत्या ताः कलाः क्रमेण तत्त्वाश्वि 225 भक्ताः क्रमेण त्र्यस्रे 16 चतुरस्रे . 12 पञ्चास्रे 9 . 135 . शेषः षडस्रे 8 . सप्तास्रे 6 . 193 . शेषः अष्टास्रे 6 . नवास्रे 5 . 75 शेषः तथाच त्रिकोणे क्रमज्यासु पठिता षोडशी 2977 . अर्धजीवा . चतुरस्रे तत्रोक्ता द्वादशी 2431 पञ्चकोणे तत्रोक्ता नवमी 1910 गता एष्या दशमी 2093 . तयोरन्तरं 183 . शेषकला 135 तयोर्घातः 24705 तत्त्वाश्वि 225 भक्तो लब्धिः 110 अनया सहिता गतजीवा . 2020 . इयं अर्धजीवा . षडस्रे तत्रोक्ता अष्टमी 17 . 9 . सप्तास्रे षष्ठी जीवा 1315 गता . एष्या 15 20 तयोरन्तरं 205 . शेषकलाः 193 अनयोर्घातः 39565 . तत्त्वाश्विभक्ते 175 लब्धिः अनया युक्ता गतजीवा 1490 इयं सप्तास्रे अर्धजीवा . अष्टास्रे षष्ठी 1315 . नवास्रे पञ्चमी 1105 गता एष्या 1315 तयोन्तरं 210 शेषकला 75 . तयोर्घातः 2250 तत्त्वाश्विभक्तः लब्धिः 10 अनया सहिता गतजीशा 1105 . 1115 नवास्रे अर्धजीवा . एताद्विगुणाः क्रमेण चक्रकला 21600 तुल्य परिधिकवृत्ते समत्र्यस्रादीनां भुजाः यथा 5954 . 4862 . 4040 . 3438 . 2980 . 2630 . 2230 . क्रमेण भुजाः . यदि चक्रकलापरिधिव्यासार्धे 3438 . क्रमेण एते भुजाः तदा फलेच्छयोः समानजातीयत्वकरणेन षष्टिगुणितप्रकृतव्यासार्धे क इत्यनुपाते फल द्विगुणितं किञ्चिन्यूनाधिका षष्टिगुणिते 120000 व्यासे त्रिद्व्यङ्गाग्निनभश्चन्द्रादयः क्रमेणाङ्काःलब्धाः . यदि खखखार्क 120000 व्यासवृत्ते एते 103923 . 94853 . 705 345 . 60000 . 52055 . 45922 . 41031 . क्रमेण भुजाः तदा इष्टव्यास 2000 वृत्ते के इत्यनुपातेन उक्तानि फलानि भुजमानानि स्युरिति अत्र वृत्तान्तर्गंतं त्रिकोणञ्च समत्रिकोणं तत्र सर्वेषां भुजानां तुल्यत्वात् . तथाहि परिधितृतीयांश रूपाणां सर्वचापांशानां तुल्यतया तुल्यचापांशेषु जीवास्थानीयभुजानां तुल्यत्वौचित्वात् . अन्यान्यक्षेत्रेषूपपत्तिर्लीलावतीटीकायां दर्शिता विस्तरभयान्नोल्लिखिता . 9 स्थानमात्रे %% गीता . तत्र केदारे %% येऽक्षेत्रिणो वीजवन्तः परक्षेत्रे प्रवापिणः मनुः कलत्रे %% याज्ञश् देहे %% गीता . क्षेत्रज्ञः %% . %% श्रुतिः तीर्थस्थाने %% . उत्कलखश् . क्षेत्र विद्यतेऽस्य इनि क्षेत्रिन्, ठन् क्षेत्रिक क्षेत्रस्वामिनि त्रिश् %% कुर्वन्ति क्षेत्रिणोयद्वद् प्रत्यक्ष क्षेत्रिकस्यार्थः %% मनुः . एतस्मिन्नुपपदे कर्मभूते कर्तरि कृञः टः . क्षेत्रकरक्षेत्रकारिणि त्रिश् स्त्रियां ङीप् . ## स्त्री क्षेत्रजाता कर्कटी . वालुक्यां कर्कटीभेदे राजनि0 ## स्त्री क्षेत्रजाता चिर्भिटा . पाण्डुफलायां चिर्भिटाभेदे राजनि0 ## पुश् क्षेत्रे जायते जन--ड 7 तश् . %% इति मनूक्ते 1 पुत्रभेदे नियोगधर्मश्च मनुनोक्त्वा निषिध्य च वाग्दानोत्तरमेव पतिमरणे विहितः यथा %% . वृहस्पतिना %% इत्यादिना तन्निषेधौक्तः . मिताक्षरायामप्ययं पक्षो द्व्यामुष्यायणप्रसङ्गे समर्थितः यथा %% याश् . %% इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरु नियोगेनोत्पादितःपुत्रौभयोर्वीज क्षोत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इत्यस्यायमर्थः . यदाऽसौ नियुक्तोदेवरादिःस्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तोयं जनयति स द्विपितृकोद्व्यामुष्यायणोद्वयोरपि ऋक्थहारी पिण्डदाता च . यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणःपुत्रार्थं यतते तदा तदुत्पन्नः क्षेत्रिणएव पुत्रोभवतिन वीजिनःसच नियमेन वीजिनोरिक्थहारी पिण्डदोऽपीति . यथोक्तंमनुना %% . क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपिभवत्विति संविदङ्गीकरणाद्यत् क्षेत्रं क्षेत्रस्वामिना वीजिने वीजवपनार्थं दीयते तस्मिन् क्षेत्रौत्पन्नस्यापत्यस्य वीजक्षेत्रिणौ भागिनौ दृष्टौ महर्षिभिः . तथा . %% मनुः . फलं त्वनभिसन्धायेति अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसन्धाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिणएव . यतोवीजाद्योनिर्वलीयसी गवाश्वादिषुतथादर्शनात् . अत्रापि नियोगोवाग्दत्ताविषयएव इतरस्य नियोगस्य मनुना गिषिंद्धत्वात् %% इत्येवंनियोगमुपंन्यस्य मनुः स्वयमेव निषेधति . %% इति . नच विहितप्रतिषिद्भत्वाद्विकल्प इति मन्तव्यम् नियोक्तॄणां निन्दाश्रवणात् . स्त्रीधर्मेषु व्यभिचारस्यबहुदोषश्रवणात् संयमस्य प्रशस्तत्वाच्च . यथाह मनुरेव %% जीवनार्थं पुरुषा न्तराश्रयणं प्रतिषिध्य %<आसीतामरणात् क्षान्ता नियताव्रह्मचारिणी . योधर्मएकपत्नीनां काङ्क्षन्ती तमनुत्तमम् . अनेकानि सहस्राणि कौमारव्रह्मचारिणाम् . दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् . मृते भर्तरि साध्वो स्त्री ब्रह्मचर्ये व्यवस्थिता . स्वर्गं गच्छत्यपुत्रापि यथा ते व्रह्मचारिणः . अपत्यलोभाद्या तु स्त्री भर्तारमति वर्तते . सेह निन्दामवाप्नोति परलोकाच्च हीयत>% इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति . तस्माद्विहितप्रतिषिद्धत्वाद्विकल्पैति न युक्तम् . एवं विवाहसंस्कृतानियोंगे प्रतिषिद्धे कस्तर्हि धर्मोनियोग इत्यतआह %% . यस्मै वाग्त्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेष गम्यते . तस्मिन् प्रेते देवरस्तस्यज्येष्ठःकनिष्ठोवा निजःसोदरोविन्देत परिणयेत् . यथाविधि यथाशास्त्रमधिगम्य परिणीयानेन विधानेन घृताभ्यङ्गवाङ्गियमादिना . शुक्लवस्त्रां शुचिव्रतां मनोवांक्वायसंयमां मिथोरहस्यागर्भग्रहोणात्प्रभृत्येकैकं वारं गच्छेत् . अयञ्च विवाहोवाचनिकोघृताभ्यङ्गादिनियमवन्नियुक्ताभिगमनाङ्गमिति न देवरस्य भार्यात्वमापादयत्यतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिनएव मवति न देवरस्य संविदा तूमयोरपि अनेन सन्दर्भेण प्रमीतपतिकायां नियोगनिषेधात् सधवायामनिषेधः तेन पाण्डुराजेन कुन्त्यां माद्र्यां च नियोगद्वारा पुत्राणामुत्पादनं न विरुद्धम् . वस्तुतः %% इति वृहस्पतिना शक्तिहोनानामेवेदानीन्तनानां तथाचरणस्य निषेधात् शक्तिशालिभिऋषिभिस्तस्याचरणं न निषिद्धं तेषां तपःप्रभावात् तत्पापक्षयसम्भवात् . अतएव मृतपतिकयोरपि अम्बिकाम्बालिकयोर्विचित्रवीर्यभार्ययोर्नियोगात् व्यासेन धृतराष्ट्रपाण्डुरूपक्षत्रजयोरुत्पादनं न विरुद्धम् . अतएवादित्यपुराणे कलिवर्ज्यप्रकरणे %% इत्युक्तं कालिकापुराणे च तत्प्रकरणे %% इत्युक्तम् . धृतराष्ट्रादीनां तु कलियुगोत् पन्नत्वेऽपि वासुदेवस्य भूमावस्थितिपर्यन्तं कलिधर्माणां प्रादुर्भावाभावान्न विरोधः . अतः कलौ तस्य सर्वथा निषेधात् तद्विषये विशेषी नाभिहिता . 2 क्षेत्रजातमात्रे त्रिश् 3 श्वेतकण्टकार्यां 4 शशाण्डुल्यां 6 गोमूत्रिकायां 6 शिल्पिकायां 7 चविकायाञ्च स्त्री राजनि0 ## पुश् क्षवमात्मत्वेन सर्वज्ञत्वेन वा जानाति ज्ञा--क . 1 आत्मत्मत्वेन देहाद्यभिमानिनि जीवे 2 सर्वज्ञे परमेश्वरे . %% गीता . %% विष्णु सश् 3 साक्षिणि च . %% नचैनं ते प्रजानान्ति स तु जानाति तानि वै भाश् शाश् 243 अश् . %% इति मनूक्ते 4 अन्तर्यामिणि %% भाश् आश् 3016 श्लोश् . 5 वटुकभैरवे %% वटुकस्तवः . 6 विदग्धे त्रिश् मेदिश् 7 कृषके त्रिश् शब्दरत्नाश् 8 क्षेत्रज्ञातरि त्रिश् %% छाश् उश् . ततः व्राह्मणाश् भावे ष्यञ् क्षेत्रज्ञ्य युवाश् अण् . क्षैत्रज्ञ तद्भावे नश् . ## स्त्री क्षेत्रे दूतीव . श्वेतकण्टकारिकायाम् राजनिश् . @<[Page 2407b]>@ ## puø 6 तश् . त्रेस्वामिनि %% तन्त्रश् क्षेत्रपतेरपत्यादि पत्युत्तरपदत्वेऽपि अश्वपत्यादौ पाठातण् . क्षैत्रपत तदपत्यादिषु त्रिश् . ## स्त्री क्षत्रे पर्यटीव . (तेपापडा) इति ख्याते क्षुपभेदे वैद्यकम् . ## त्रिश् क्षेत्रं पालयति पालि--अण् . 1 क्षेत्ररक्षके त्रिश् . 2 भैरवभेदे पुश् . तद्भेदाः प्रयोगसारे उक्ता यथा %% . क्षेत्रपालकथनप्रयोजनं यथा %% . तन्त्रोक्ते 2 पश्चिमद्वारपाले भैरवभेदे च %% तन्त्रश् 3 क्षेत्रपालके tri0 ## नश् क्षेत्रस्य फलम् . 1 मूम्यादिक्षेत्रजाते शस्यादौ . लीलावत्याद्युक्ते त्रिकोणादिक्षेत्रभवे 2 हस्तादिरूपे (कालि) फले क्षत्रशब्दे विवृतिः . ## स्त्री क्षेत्रं मालयति मल--णिच्--ण्वुल् . वचायां वैद्यकम् . ## स्त्री क्षेत्रे रोहति रुह--क . 1 वालुक्यां कर्कटीभेदे राजनिश् . 2 क्षेत्रजातमात्रे त्रिश् . ## पुश् लीलावतीप्रदर्शिते त्रिकोणादिक्षेत्रफलादितत्त्वज्ञापके व्यवहारभेदे . ## त्रिश् क्षेत्रे सम्भवति सम् + भू--अच् . 1 क्षेत्रजाते %% लीलाश् . 2 भूमिजातमात्रे त्रिश् . 3 भिण्डाक्षुपे पुश् राजनिश् . @<[Page 2408a]>@ ## puø क्षेत्रे संभूतः . 1 कुन्दरे पुश् शब्दचिश् 2 भूमिभवे त्रिश् . ## त्रिश् क्षेत्रं साधयति साधि--असुन् . क्षेत्रसाधके %% ऋश् 8, 31, 14 . ## त्रिश् क्षेत्रं तत्फलं शस्यं आजीवति à--jãvaaõ . कर्षके अमरः . ## स्त्री 6 तश् . सिद्धस्थानतीर्थाधिष्ठातृदेवताभेदे . तन्नामोच्चारणञ्च श्रोशब्दोच्चारणपूर्वं कार्यं यथाह संश् तश् प्रयोगसारः %% . ## स्त्री 6 तश् . 1 मेषादिद्वादशराशिस्वामिषु कुजादिषु क्षेत्रशब्दे विवृतिः . 2 क्षेत्रस्वामिनि त्रिश् . ## स्त्री त्रे जाता आमलकी . भूम्यालक्याम् शब्दमाश् . ## त्रिश् क्षेत्रमस्त्यस्य ठन् . क्षत्रस्वामिनि . %% मनुः . इनि क्षेत्रिन् अप्यत्र क्षेत्रशब्दे उदाश् . %% याज्ञश् . ## त्रिश् परक्षेत्रे देहान्तरे चिकित्स्यः परक्षत्रस्य क्षेत्रियजादेशः . देहान्तरे चिकित्स्ये अप्रतीकार्ये 1 रोगे %% भट्टिः . क्षत्रमस्त्यस्य वाश् घ . 2 क्षेत्रस्वामिनि त्रिश् . %% मनुः क्षत्रियस्येत्यत्र क्षेत्रिकस्येति पाठान्तरम् . क्षेत्रे भवः बाश् घ . 4 क्षेत्रजाते तृणादौ त्रिश् क्षेत्रे स्वपरक्षत्रमात्रे प्रसितः बाश् वः . 5 परदाररते पुश् मेदिश् . ## पुश् क्षेत्रे इक्षुरिव . यावनाले (जुह्नारी) ख्याते राजनि0 ## पुश् क्षिप--घञ् . 1 निन्दायां, 2 विक्षेपे, 3 प्रेरणे, 4 लेपने 5 हेलायां 6 लङ्घने हेमश् . करणे घञ् . 6 गर्वे मेदिश् 7 विलम्बे हेमश् . कर्मणि घञ् . 8 गुच्छे त्रिकाश् . तत्र निन्दायां, %% yàj¤aø . %% bhàø ÷àø 49 aø . %% bhàø àø 555 श्लोश् . विक्षेपे दृष्टिक्षेपः अपटीक्षेपः . विलम्बे %% माघः . कर्मणि घञ् . क्षिप्यमाणे कट्टकशब्दे पृश् 2071 उदाश् फलान्यधोधस्तदधो निवेश्यः लीलाश् क्षेप + स्वार्थे कातत्रार्थे %% इत्यादि तत्र शब्दे लीलावतीवाक्यमुक्तम् . @<[Page 2408b]>@ ## त्रिश् क्षिप--ण्वुल् . 1 विक्षेपकर्तरि ग्रन्थकृदकृतांशस्य तद्ग्रन्थमध्ये सन्निवेशके च . क्षेप + स्वार्थे क . क्षिप्यमाणे यथा लीलावत्यां %% श्लोकद्वयम् . ## नश् क्षिप--ल्युट् . 1 अपवादे 2 लङ्घने 3 मारणे 4 विक्षपे 5 यापने च . %<आयुषः क्षेपणार्थञ्च तु दातव्यं स्त्रीधनं विना>% हरीतः %% मनुः . करण ल्युट् . 6 क्षेपसाधने मल्लव्यापारभेदे (फेलान) %% भाश् विश् 13 अश् %% तद्याख्यायां नीलकण्ठधृतं मल्लशास्तम् . ## स्त्री क्षिप बाश् अनि वा ङीप् . 1 नौकादण्डे (दांड) अमरः . 2 जालभेदे (क्षेपलाजाल) मेदिनिः . ## पुश् क्षिप--अनीयर् . %% यादवोक्तलक्षणे 1 भिन्दिपालेऽस्त्रे, 2 क्षेप्यमात्रे पाषाणादिके त्रिश् . %% रघुः . ## पुश् क्षिप्रस्य भावः पृथ्वाश् इमनिच् क्षेपादेशः . शीघ्रतायाम् . ## त्रिश् अतिशयेन क्षिप्रः इष्टन् क्षेपादेशः . अतिशयशीघ्रे %% श्रुतिः . ईयसुन् . क्षेपीयस् तत्रार्थे त्रिश् स्त्रियां ङीप् . ## पुश् क्षि--मन् . 1 चोरनामगन्धद्रव्ये . 2 लब्धवस्तुनोरक्षणे पुश् नश् अर्धर्चादिश् मेदिनिः . %% याज्ञश् लब्धस्य रक्षणं क्षेमः आश् तश् रघुश् . %% यजुश् 18, 70, क्षेमः विद्यमान धनादे रक्षणशक्तिः वेददीश् . 3 विद्यमानसत्ताकस्य वस्तुनः स्वाधिकरणे विशिष्ट बुद्धि नियामक सम्बन्ध विशेष व्यवस्थापने क्षेमिकशब्दे विवृतिः . 4 कुशले नश् 5 तद्वति त्रिश् अमश् . %% भाश् वश् 25976 श्लोश् %% भाश् वश् 444 श्लोश् %<श्वश्रूश्वशुरभर्तृणां मम क्षेमास्तु शर्वरी>% 298 अश् . 6 मुक्तौ नश् हेमश् %% इत्युपक्रमे %% %% भाश् शश् 9, 22, 30 अश् उक्ते सहदेववंश्ये 7 नृपभेदे पुश् . %% ज्योश् उक्ते स्वजन्मतारावघिके चतुर्थप्रयोदशद्वाविंशे 8 नक्षत्रे च नश् . @<[Page 2409a]>@ ## puø क्षेम--स्वार्थे क . 1 चोरनामगन्धद्रव्ये जटाश् 2 राक्षसभेदे, %% हरिश् 29 अश् 3 पाण्डुवंश्ये नृपभेदे . %% इत्युपक्रमे %% भाश् 9, 22, 29 श्लोश् . ## त्रिश् क्षेमं करोति कृ--अच् 6 तश् . 1 मङ्गलकारके %% भाश् आश्वश् 35 अश् . ## त्रिश् क्षेमं करोति कृ--अण् उपश् सश् . मङ्गलकारके %% भट्टिः ## त्रिश् क्षेमं करोति कृ--क्विप् 6 तश् . 1 कृतमङ्गले 2 उपात्तस्य रक्षके परमेश्वरे पुश् . %% विष्णुसंश् . ## त्रिश् क्षेमं करोति %% पाश् चकारात् खच् मुम् च . क्षेमकारके . ## स्त्री %% देवीपुश् 40 अश् उक्ते 1 देवीभेदे, 2 शङ्खचिल्ल्याञ्च . %% इति तत्प्रणाममन्त्रः ## त्रिश् क्षेमं पश्यति दृश--णिनि . मङ्गलदर्शिनि स्त्रियां ङीप् . कोसलाधिपराजभेदे . %% %% bhàø ÷àø 82 aø . ## puø रामवंश्ये राजभेदे . %% इत्युपक्रमे %% हरिश् 15 फश् . %% रघुः . ## पुश् बश् वश् वृहश् संश् कूर्मविभागे %<श्यामाकाः क्षेम धूर्ताश्च>% इति उत्तरस्यामुक्ते देशभेदे . ## पुश् कैकेयदेशाधिपे राजभेदे . %% भाश् द्रोश् 107 aø . %% ityupakrame %% bhàø àø 67 aø . ## strãø क्षेमं फलं यस्य . उदुम्बरवृक्षे शब्दचश् . क्षेमाफलेति पाठे pçùoø . @<[Page 2409b]>@ ## strã duryodhanabhràtçbhede %% bhàø àø 67 aø . ## त्रिश् क्षेमस्य वृद्धमस्त्यस्य इनि . क्षेमवर्धनये ततः वाह्वाश् इञ् . क्षैमवृद्धि तदपत्ये पुश् स्त्रीश् . ## स्त्री 1 देवीमूर्तिभेदे %% देवीश् पुश् 47 अश् . 2 अप्सरीभेदे ca %% bhàø àø 123 aø . ## puø मिथिलाधिपे राजभेदे . %% भागश् 9, 13, 14 . ## नश् %% इति रुद्रयामलोक्ते आसनभेदे . ## द्रिश् क्षेमाय साधु यत् . कुशलयोग्ये %% श्रुतिः . ## त्रिश् क्षेतुं योग्यः क्षि--यत् . क्षेतुंयोग्ये . ## सेवने भ्वाश् परश् सकश् सेट् . क्षेवति अक्षेवीत् चिक्षेव . ## क्षये भ्वाश् परश् अकश् अनिट् . क्षायति अक्षासीत् चक्षौ . क्षेयं क्षाता क्षामः . ## त्रिश् क्षितेरयम् अण् . 1 क्षितिसम्बन्धिनि 2 क्षीणतासम्बन्धिनि ca %% çø 9, 97, 3, ## puø क्षैताय क्षीणतायै यतते यत--अच् . क्षीणतायै यतमाने ऋषिभेदे तस्यापत्यादि तिकाश् फिञ् . क्षैतयतायनि तदपत्यादौ ## नश् क्षेत्राणां समूहः भिक्षाश् अण् . 1 क्षेत्रसमूहे . स्वार्थे अण् . 2 क्षेत्रे च %% यजुश् 33, 60 . क्षेत्रमेव क्षैत्रं तस्य जित्यं जयस्तस्मै यजमानस्य क्षेत्राप्त्यै वेददी0 ## त्रिश् क्षेमेण निर्वृत्तं ठञ् . 1 लब्धस्य रक्षणोपयोगिनि 2 विद्यमानसत्ताकस्य वस्तुनः स्व्यधिकरणे स्वतिशिष्टवुद्धिनियामकसम्बन्धव्यवस्थापननिर्वाह्ये जन्यत्वे च . यथा दुःखात्यन्तामावस्य मोक्षत्ववादिमते अत्यन्ताभावस्याजन्यत्वेऽपि स्वप्रतियोगिदुःखानुत्पादनद्वारा स्वाधिकरणे स्वविशिष्टबुद्धिनियामकदुःखाकालीनस्वरूप सम्बन्धनिर्वाहकत्वं तत्त्वज्ञानस्येति दुःखात्यन्ताभावस्य क्षैमिकी तत्त्वज्ञानसाध्यता . एवं कृतिसाध्यत्वस्य विध्यर्थत्वमते %% इत्यादौ अहोरात्र भोजनाभावस्य क्षैमिकं कृतिसाध्यत्वम् . %% इत्युदयनाकार्यैरमावमात्रस्य दृष्टान्तविधया कार्यत्वोक्तिः क्षैमिकविषया . एतेन प्रायश्चित्तविवेकटीकायां श्रीकृष्णतर्कालङ्कारेणात्यन्ताभावस्य क्षैमिकजन्यत्वस्य निराकरणम् निरस्तम् प्रतियोग्यकालीनस्वरूपसम्बन्धविशेषस्यैवात्यन्ताभावविशिष्टबोधनियामकत्वेन तादृशसम्बन्धस्य तत्त्वज्ञानकृत्यादिनिर्वाह्यत्वान् स्वाधिकरणे सति हि दुःखे भोजने वा तादृशस्वरूपसम्बन्धाभावात् विशिष्टबुद्धेरनुदयात् तस्य तत्त्वज्ञानादिप्रयोज्यत्वमेवमन्यत्रोहाम् ## त्रिश् क्षीरह्रदस्येदम् शिवाश् अण् . क्षीरह्रदसम्बन्धिनि . ## त्विश् क्षीरे संस्कृतम् ढञ् . 1 क्षीरे संस्कृते परमान्ने नश् हेमश् . 2 यवाग्वां स्त्री ङीप् . ## पुश् खोड--घञ् पृषोश् . 1 आलाने गजबन्धन्याम् शब्दचि0 ## त्रिश् क्षि--बाश् डोन . क्षयशीले . %% ऋश् 1, 117, 8 क्षोणस्य क्षयणस्य निरुश् 6, 6, ## स्त्री क्षै--बाश् डोनि वा ङीप् . 1 पृथिव्यां निघश् . %% भागश् 2, 7, 13 . 2 एकसंख्यायाञ्च ## पुश् क्षुद--घञ् . 1 चूर्णने पेषणे अमरः कर्मणि घञ् . 2 रजसि च हेमश् . %<आनेमिमग्नैः शितिकण्ठपक्ष क्षोदद्युतश्चुक्षुभिरे रथौघैः>% माघः %<षष्ठः खण्डनखण्ड खाद्यंसहजक्षोदक्षमे>% नैषश् . ## त्रिश् क्षोदं क्षमते क्षम--अच् . विचारसहे %<षष्ठः खण्डनखाद्यसहजक्षोदक्षमे>% नैषश् . ## नश् क्षुद--असुन् . जले निघश् . ## नश् क्षुद--णिच्--क्त . 1 चूर्णिते पेषिते शब्दचिश् . ## पुश् क्षुद्रस्य भावः इमनिच् क्षोदादेशः . क्षुद्रतायाम् . ## त्रिश् अतिशयेन क्षुद्रः इष्ठन् क्षोदादेशः . अतिक्षुद्रे . ## त्रिश् अतिशयेन क्षुद्र ईयसुन् क्षोदादेशः . क्षुद्रतरे %% माघः स्त्रियां ङीप् . ## त्रिश् क्षुध--वाश् उकञ् . क्षुधायुक्ते . %% शतश् ब्राश् 1, 5, 2, 7 . ## पुश् क्षुभ--घञ् . 1 सञ्चलने %% %% रघुः . 2 विकारे च %% माघः . %% कुमाश् . ## पुश् %% कालिकापुश् 7 अश् उक्ते कामाख्यतीर्थस्थनगरभेदे . क्षुभ--ण्वुल् . 2 क्षोभकारके त्रिश् . ## त्रिश् क्षुभ--णिच्--ल्यु . 1 क्षोभजनके . 2 कामवाणविशेषे पुश् पञ्चवाणशब्दे विवृतिः 3 शिवे puø . %% bhàø ÷àø 286 aø शिवसहस्रनाम . 4 विष्णौ . %% विष्णुसंश् तस्य च सृष्टिकाले प्रकृत्यादिक्षोभकत्वात्तथात्वम् यथाह विष्णु पुश् %% . भावे ल्युट् . 5 क्षोभणे नश् . ## नश् क्षु--मन् . 1 मण्डपोपरिशालायाम्(चिलेघर)शब्दचिश् . 2 अट्टे भरतः 3 गणहासके पुश् जटाधरः संज्ञायां कन् . तत्रार्थे 4 चोरनामगन्धद्रव्ये पुश् शब्दचिश् . ## स्त्री क्षु--वाश् नि वृद्धिश्च वा ङीप् . 1 घरण्याम् अमरः . अन्या व्युत्पत्तिः ब्रह्मवैश् पुश् 207 अश् उक्ता यथा %% तेन क्षीणाशब्दात् पृषोश् साधु . 2 एकसंख्यायाञ्च . ## पुश् क्षौणी प्राचीर इव यस्य . समुद्रे जटाश् . ## पुश् क्षौणीं भुनक्ति अवति भुज--क्विप् . क्षिति पालके राजनि ## नश् क्षुद्राभिः सरघाभिर्निर्वृत्तम् अण् . %% इति भावप्रश् उक्ते 1 मधुनि अमरः . %% रघुः . %% भावप्रश् . 2 जले मेदिश् . 3 चम्पकवृक्षे पुश् शब्द चश् . 4 क्षितिकणे पांशौ नश् शब्दचिश् 5 मागध्यां जाते जातिसङ्करभेदे पुश् स्त्रीश् %% भाश् अनुश् 48 अश् . क्षुद्रस्य भावः अण् . 6 क्षुद्रतायां नश् . ## नश् क्षुद्रकः आयुधजीविसंघः स्वार्थे ञ्यट् . आयुधजीविसंघे टित्त्वसामर्थ्यात् स्त्रियां ङीप् क्षौद्र कीत्यप्यत्र स्त्री सिश् कौश् . ## नश् क्षौद्रात् जायते जन--ड . (मोम) ख्याते 1 सिक्थके राजनिश् . 2 मधुजातमात्रे त्रिश् . ## पुश् कर्मश् . माक्षिके उपधातुभेदे vaidyakam . @<[Page 2411a]>@ ## puø क्षौद्रमिव प्रियः स्वादुत्वात् . 1 जलमधूकद्रुमे 6 वश् . 2 मधुप्रिये त्रिश् . ## पुश् क्षौद्रमिव मेहः . मधुमेहे इक्षु मेहशब्दे 910 पृश् सुश्रुतवाक्ये तल्लक्षणं दृश्यम् %% भावप्रश् . ## नश् क्षौद्रे भवः ठञ् . (मोम) सिक्थके राजनिश् . ## नश् क्षु--मन् प्रज्ञाश् स्वार्थे अण् . 1 दुकूले पट्टवस्त्रे . %<श्रियः पद्मनिषण्णायाः क्षौमान्तरितभेखले>% रघुः %% माघः %% मनुः . क्षुमाया अतस्या विकारः अण् . 2 शणभेदजातवस्त्रे स्त्रियां ङीप् क्षौमी कन्था . क्षौमेण दुकूलेन परवृती रथः अण् . 3 दुकूलपरिवृते रथे पुश् . 3 हर्म्यभेदे पुश् नश् कोटिल्यः . अट्टे अमरः . अट्टश्च प्राकाराग्रस्थितवलगृहमिति केचित् . मण्डपोपरिनिर्मित गृहम् (चिलेषर) इत्यन्ये . ## पुश् क्षौममिव कायति कै--क . चोरनामगन्धद्रव्ये . शब्दचिश् . ## स्त्री क्षुमैव स्वार्थे प्रज्ञाश् अण् ङीप् . 1 अतस्यां (मसिना)ख्याते वृक्षे . क्षुमाया विकारः कन्था अण् ङीप् . 2 क्षुमाजातशणकृतकन्थायां स्त्री . ## नश् क्षुरेण निर्वृत्तम् अण् . 1 क्षुरकर्मणि केशकर्तने . तत्र विहितनक्षत्रादि क्षुरकर्मशब्दे 2386 पृश् उक्तप्रायं विशेषोऽत्र कश्चिदभिधीयते %% व्रह्म वैश् पुश् 27 अश् . %% ज्योश् तश् . %% श्रीपतिरत्नमाला . %<आज्ञया नरपतेर्द्विजन्मनां दारकर्म मृत सूतकेषु च . बन्धमोक्षमक्षदीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु>% भोजदेश् . %% वृद्धगार्ग्यः, %% ज्योश् तश् . अत्र क्रमो वराहपुश् %<श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्>% ज्योतिश् तश् . %% शुश् तश् गोभिलः . %% ब्रह्मश् वैश् पुश् नापितगृहे क्षौरनिषधो यथा %% कर्मलोचनः . ## नश् क्षुरं पविरिव स्वार्थे ष्यञ् . अतितीक्ष्णे %% भागश् 6, 5, 8 . ## पुश् क्षौरं शिल्पत्वेनास्त्यस्य ठन् . नापिते शब्दमा0 ## तेजने अदाश् परश् सकश् सेट् . क्ष्णौति अक्ष्णावीत् . चुक्ष्णाव . क्ष्णविता क्ष्णुतः . %% अथश् 5 . 20 . 1 . %% शतश् ब्राश् 6, 3, 1, 34 . ## त्रिश् क्ष्णु--क्त . तीक्ष्णीकृते अमरः . ## नश् क्ष्णु--करणे त्रल् . अस्त्रतेजने शाणाख्ये यन्त्रभेदे . %% ऋश् 2, 37, 7 . ## स्त्री क्षमते भारं क्षम--अच् उपधालोपश्च . 1 धरायाम् . अमरः %% रघुः . %% भाश् वश् 199 अश् . %% निरुश् धृता ऋक् 2 एकसंख्यायाञ्च . ## पुश् क्ष्माया जायते जन--ड . 1 मङ्गलग्रहे 2 नरकासुरे च ## पुश् 6 तश् . भूपे क्ष्मानाथादयोऽप्यत्र . ## पुश् क्ष्मां भुनक्ति अवति भुज--क्विप् . भूमिपाले ## पुश् क्ष्मां विभर्ति पालयति धारयति वा भृ--क्विप् तुक् च . 1 राजनि 2 पर्वते च तस्य भूमिधरत्वात्तथात्वम् . ## विधूनने कम्पने भ्वाश् आत्मश् अकश् सेट् . क्ष्मायते . अक्ष्मायिष्ट चक्ष्माये ईदित् क्ष्मातः . %% %% भट्टिः . णिचि पुक् यलोपश्च . क्ष्मापयति . ## निमेषे भ्वाश् परश् अकश् सेट् . क्ष्मीलति अक्ष्मीलीत् चिक्ष्मील . निमेषः पक्ष्मभिश्चक्षुयोरावृतिः . ## स्नेहे भ्वाश् आत्मश् अकश् मोक्षे सकश् सेट् . क्ष्वेडते ऌदित् अक्ष्विडत् . चिक्ष्विडे ञीदित् . क्ष्वेडितम् . आदत् क्ष्वेट्टम् क्ष्वेडितं तेन %% मनुः . परस्मैपदमार्षम् एवं %% रामाश् किश् 45 अश् . %% सुश्रुतः . अव्यक्त दन्तशब्दकरणे अकश् %% भाश् आश्वश् 59 अश् . ## मोचने सकश् स्नेहे अकश् भ्वाश् आश् सेट् . क्ष्वेदते ऌदित् अक्ष्विदत् ञीदित् क्ष्विण्णः आदित् क्ष्विसां क्ष्वेदितं तेन . ## कूजने दिवाश् परश् अकश् सेट् . क्ष्विद्यति . इरित् अक्ष्नेदीत् अक्ष्विदत् . आदित्क्ष्विण्णं क्ष्वेदितं तेन . ## पुश् क्ष्विड्--भावादौ घञ्, पचाद्यच् वा . 1 अव्यक्तदन्तशब्दभेदे 2 स्नेहे 3 मोचने 4 त्यागे . 5 कर्णामयभेदे कर्णगतरोगशब्दे 1708 पृश् विवृतिः . 6 विषे पुश् अमश् 7 पीतघोषावृक्षे रत्नमाश् 8 लोहितार्कपर्णफले नश् मेदिश् 9 वंशशलाकायां 10 सिंहनादे 11 कोषातकीवृक्षे स्त्री राजनि0 ## नश् क्ष्विड भावे--क्त . सिंहनादे अमरः . @<[Page 2412b]>@ ## संचालने, गतौ सकश् क्रोडायाम् अकश् भ्वाश् परश् सेट् . क्ष्वेलति अक्ष्वेलीत् ॠदित् णिचि चङि न ह्रस्वः . अचक्ष्वेलत् . %% (ये हरियथपाः) रामाश् 6, 2 अश् %% 6, 26 अश् . %% 37 अश् . ## स्त्री क्ष्वेल--a . क्रीडायाम् . खार्थे क क्ष्वेलिकावत्र . %% भागश् 5 स्कश् 8 अश् . गौराश् ङीष् क्ष्वेलीत्यप्यत्र . %% भागश् 10 स्कश् 29 अश् . इति श्री तारानाथतर्कवाचस्पतिभट्टाचार्यविरचिते वाचस्पत्ये ककारादिशब्दार्थसङ्कलनम् . ## ## खकारः %% शिक्षोक्तेः कण्ठमूलोच्चार्यः जिह्वामूलपदस्य कण्ठमूलपरत्वात् . अस्योच्चारणे आभ्यन्तरप्रयत्नः स्पृष्टता (जिह्वामूलस्पर्शः) बाह्यप्रयत्नाश्च %% इति शिक्षोक्तेः श्वासाघाषबिवाराः %% इति शिक्षोक्तेः वर्गमध्ये युग्मवर्णत्वात् महाप्राणश्च . खादिशब्दे परे पूर्वस्थ विसर्गस्य स्थाने जिह्वामूलीयः यथा मणे + खनिः समासे तु वा सत्वञ्च . भा + खरः भास्खरः भाःखर इति . वर्णाभिधाने अस्य वाचकाः शब्दादर्शिताः यथा %% . अस्य मातृकावर्णान्तर्गतत्वेन ध्येयरूपं वर्णोद्धारतन्त्रे उक्तं यथा %% . मातृकान्यासे चास्य बाहौ न्यस्यता . श्लोकरचनायां तस्याद्यवर्णतयोपन्यासे ग्रन्थकर्तुः लक्ष्मीकरता %% वृत्तरश् टीकावृतधृवाक्यात् . ## पुश् खर्व--खन--बाश् ड . 1 सूर्ये हेमचश् . 2 इन्द्रिये 3 पुरे 4 क्षेत्रे 5 शून्ये 6 विन्दौ 7 आकाशे 8 संवेदने 9 स्वर्गे 10 कर्मणि च नश् मेदिश् . 11 लग्नात् दशमे स्थाने ज्योश् तश् . %<आरे खस्थे चतुष्पाद्भ्योभयम्>% नीलकश् . %% जातकपश् . 12 सुखे हेमचश् . 13 अभ्रके (आव) उपधातुभेदे राजनिश् . तत्रेन्द्रिये %<ऊर्धं नाभेर्यानि खानि तानि मेध्यानि सर्वशः>% मनुः . आकाशे %% मनुः खं %% प्रबोश् . %% श्रुतिः . %% कुमाश् 14 परमानन्दस्वरूपे ब्रह्माकाशे . %% यदेव कं तदेव खम् इति च छाश् उश् . ## स्त्री सूर्यरश्मिप्रचारावधिके वेष्टनाकारे ब्रह्माण्डसुषिरे गगनपरिधौ . सिश् शिश् तत्परिमाण मुक्तं यथा %% मूश् . %% प्रमिश् . %% मूश् . इदानीं ग्रहक्षका आह . %% मूश् . सा खकक्षा यस्य यस्य भगणैर्ह्रियते तस्य तस्य ग्रहस्य कक्षामितिर्लभ्यते . अस्योपपत्तिरूपं श्लोकस्योत्तरार्धमिति . यतः स्वकक्षाया ग्रहो भ्रमन्नजस्रं परिवर्तमानः खकक्षामितानि योजनानि पूरयति . अतो ग्रहभगणैः भक्तायाः खकक्षाया यल्लभ्यते सा ग्रहकक्षामितिरित्युपपन्नम् . ## स्त्री खं सुखमाकाशं वा कामयते कम--स्वार्थे णिङ्--णिनि ङीप् . 1 चर्चिकायां 2 चिल्लदयितायां च त्रिकाश् . ## पुश् खमाकाशः कुन्तलस्थनीयमिब यस्य . व्योमकेशे महादेवे त्रिकाश् . खकेशादयोऽप्यत्र . ## हासे भ्वाश् परश् अकश् सेट् . खक्खति अखक्खीत् . चखक्ख . प्रनिखक्खति . ## पुश् खक्ख--अटन् . कठिन्यां (खडि) रायमुश् . ## पुश् काशीस्थे आदित्यभेदे तत्कथा kà÷ãø 50 aø यथा %% इत्युपक्रमे %% %% तत्रैवाध्यायशेषे ## पुश् मे दश् खे अकाशे गच्छति गम--ड 7 तश् . 1 सूर्ये 2 सूर्था दग्रहे 3 देवे 4 शरे 5 पक्षिणि पुश् स्त्रीश् मेदिश् . स्त्रियां जातित्वात् ङीष् . 6 वायौ शब्दचश् %% भाश् वश् 260 अश् . 7 शलभभेदे भरतः . 8 आकाशर्गामिनि त्रिश् . %% bhàø àø 163 aø . tatra vihage %% चातकाश् . %% धृतरुद्राक्षमधुव्रतं खगःं नैषश् . ग्रहे %<आपोक्लिमे यदि खंगाः स किलेन्दुवारः>% लीलकश् . ## स्त्री 6 तश् . आकाशगङ्गायां मन्दाकिन्यां त्रिकाश् . ## पुश् कुशवंश्ये नृपभेदे . %% इत्युपक्रमे %% भागश् 9, 11, 3, श्लोकः . ## स्त्रीश् 6 तश् . पक्षिणां गमने तद्भेदाश्च भाश् कश् 41 अश् दर्शिताः यथा %<शतगेकञ्च पातानां पतितास्मि न संशयः . शतयोजनमेकैकं विचित्रं विविधं तथा .. उड्डीनमवडीनञ्च प्रडीनं डीनमेव च . निडीनमथ सण्डीनं तिर्यक्डीन गतानि च . विडीनं परिडीनञ्च पराडीनं सुडीनकम् . अभिडीनः महाडीनं निर्डीनमतिडीनकम् .. अवडीनं प्रडीनञ्च संडीनं डीनडीनकम् . संडीनोड्डीनडीनञ्च पुनर्डीनविडीनकम् .. सम्पात समुड्डीनञ्च ततोन्यद्व्यतिरिक्तकम् . गतागतं प्रतिगतं बहुधा निकुलीनकाः>% .. विवृतमेतत् नीलकण्ठेन यथा पातानां शतमेकं गणयति उङ्डीनमित्यादिना %% . (विड म्बतं मल्लवदुड्डीयोड्डीयगमनम्) . अवरोहोवडीनं 19 स्यात् प्रडीनं 20 चित्रमुच्यते . गत्या ललितया पूर्वमुपक्रम्य समन्ततः . परिक्रम्य प्रपतनं संडीनं 21 डीनडीनकम् 22 . (समततः प्रपतनं, संडीनं परिक्रम्य प्रपतनं डीनडीनकमित्यन्वयः) संडीनोड्डीनडीनं स्यात्तदेवोर्धप्रकल्पनात् 23 . गतौ गत्यन्तरेद्भेदो भवेड्डीनविडीनकम् 24 .. क्षणात् संगत्य निष्क्रम्य पक्षसंपात24 मुच्यते . ऊर्ध्वावोगतिसंभेदः समुड्डीनं 25 प्रचक्षते . संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् 26 . षड्विंशतिरमी भेदाः पातानामिह दर्शिताः . महाडीनं विहायैषां पातानां त्रिविधा गतिः 75 . गतन्तत्र यथोद्दिष्टमागतं पुनरागमः . प्रत्यावृत्तिः प्रतिगतिरिति षट्सप्ततिः 76 स्मृताः . (गतागतप्रतिगतिभेदाद्गतित्रेविध्यम्) . तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः 101 . (निकुलीनकाः निपाताः) . 2 ग्रहाणां गतौ च . तत्र ग्रहभेदे गतिभेदाः सृश् सिश् सकारणम् उक्तायथा %% .. तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः . प्राक् पश्चादपकृष्यन्ते यथासन्नं स्वदिड्मुखम् .. प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत् . पूर्वापरापक्वष्टास्ते गतिं यान्ति पृथग्विधाम् .. ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् . उच्चसञ्ज्ञोऽपरार्धस्थस्तद्वत् पश्चान्षुखं ग्रहम् .. स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः . तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु .. दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा . विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् .. उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः . ग्रहः प्राग्भगणार्धस्थो याम्यायामपकर्षति .. बुधभार्गवयोः शीघ्रात् तद्वत् घातो यदा स्थितः . तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् .. महत्त्वान्मण्डलस्यार्कः स्वल्पमेवाषकृयते . मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते .. भौमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दीच्चसञ्ज्ञकैः . दैवतैरपकृव्यन्ते सुदूरमतिवेगिताः .. अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत् . आकृष्यमाणास्तैरेवं व्य म्नि यान्त्यनिलाहताः .. वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा . तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः .. तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा . ऋज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा सूश् सिश् .. वक्रानुवक्रेत्यादिकं रङ्गनाथेन विवृतं यथा . %% .. शैघ्रमान्द्यादिप्रकारस्तु तत्रैव दृश्यः विस्तरभयान्नोदाहृतः . ## पुश् खगान् पाति पा--क . गरुडे खगपत्यादयोऽप्यत्र . गरुडस्य खगपतित्वलाभकथा bhàø àø 31 aø यथा %% . ## त्रिश् खे आकाशे गच्छति गम--अच् . आकाशगामिनि सिद्धगन्धर्वादौ . %% इत्युपक्रमे %% भाश् वश् 244 अश् . ## पुश् खगस्य वक्त्रमिवाकारोऽस्य . नकुचवृक्षे (मान्दार) शब्दचश् . ## स्त्री खगः खगसादृश्यम् आकाशस्थि तत्वनास्त्यस्या मतुप् मस्य वः . भूमौ जटाश् . तस्याः व्योम्नि स्थितत्वात् खगतुल्यत्वम् . %% सूश् सिश् उक्तेः . आर्यभट्टमते तु पृथिव्याः स्वकक्षायामाकाशगतिमत्त्वात् खगतुल्यगतित्वेन सादृश्यमिति भेदः . खगोलशब्दे बिवृतिः . ## पुश् खगस्य शत्रुरिव . 1 पृश्निपर्ण्याम् (चाकुलिया) शब्दचश् . 6 तश् . 2 श्येनविहगे . ## नश् 6 तश् . द्रुमस्थे कोटरे शब्दचश् . ## पुश् अन्तयति अन्तं करोति णिच्--ण्वुल् 6 तश् . श्येनविहगे राजनिश् . ## पुश् खगः गरुड आसनमस्य . 1 विष्णौ तद्वाहनत्त्वात्तद्रासनत्वं तस्य तत्कथा ca bhàø àø 23 aø यथा %% . %% रुद्रजाश् उक्ते 2 आसनभेदे नश् . ## पुश् 6 तश् गरुडे णगपतिशब्दे विवृतिः . ## पुश् खगेन्द्रः गरुडोध्वजोऽस्य . विष्णौ तण गरुडध्यजस्वीकारकथा खगासनशब्दे दर्शिता . ## पुश् 6 तश् . गरुडे अमरः . ## puø såø siø ukte गोलाकारे आकाशण परिधौ सूर्यकिरणप्रचारयोग्यदेशे ग्रहाद्याधारे वाय्यंशभेदे . यथा %% såø siø . %% raø nàø %% såø siø . %% raø nàø %% såø siø . अण्डस्य व्रह्माण्डस्य समन्तात् सर्वप्रदेशान्मध्ये मध्यस्थाने केन्द्ररूपे आकाशे भूगोलस्तिष्ठति . नन्वाकाशे निराधारवस्तुनोऽवस्थानासम्भवात् कथमवस्थितो भूमिगोल इत्यतो भूगोलविशेषणमाह बिभ्राण इति . व्रह्मणः परमां शक्तिं धारणात्मिकां निराधारावरयानरूपां विध्याणो धारयन् . तथाच न क्षतिः . एतेन %% प्रश्नद्वयमुत्तरितम् . अथ कथं चात्र सप्त पातासभूमय इति प्रश्नस्योत्तरसाह रश् ताश् %% सूश् मेर्वादिस्थितिमाह %% . अथोक्तग्वावधिदेशं विवक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यं शयोंजनान्याह %% såø siø .. %% raø nàø . %% såø siø .. %% raø nàø . %% såø siø . %% raø nàø . %<ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः . धनुर्मृगस्थः सविता देवमागे न दृश्यते . तथाच सुरभागे तु मिथुने कर्कटे स्थितः . नष्टच्छाये महीवृत्तपादे दर्शनमादिशेत्>% सूश् सिश् . द्विराशिज्या ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थांशे (1256) हीने कृते सति . तुकारान्निरक्षदेशात् यद्योजनान्तरिते देशे देवभाग उत्तरभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते . धनुर्मकरस्थेऽर्के तेषां रात्रिः सदा स्यादित्यर्थः . असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे . चः समुच्चयार्थः . तुकारात् तद्योजनान्तरितप्रदेशे मिथुने कर्कराशौ स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते . नष्टच्छायेमहीवृत्तपादे . अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे 1256 सूर्यस्य दर्शनं सदा कथवेत् . यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थः . तथाच निरक्षदेशात् तद्योजनान्तरितदक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यत इति फलितार्थः . अतएव . %% इति भास्कराचार्योक्तं सङ्गच्छते (तथाचात्र दशमासादिनं द्वौमासौ रात्रिः) अथान्यत्रापि विपरीतस्थितिं श्लोकाभ्यां दर्शयति रश् नाश् . %% सूश् सिश् . एकराशिज्यायाः क्रान्त्यंशेम्यो भूपरिधिचतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टैर्योजनैः . तुकारादन्तरिते देशे देवभाग उत्तरभागे धनुर्मकरवृश्चिककुम्भराशिषु स्थितः मूर्यस्तद्देशवासिभिर्न दृश्यते . असुराणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागे वृषादिके राशिचतुष्टयोस्थताऽर्कस्तद्देशवासिभिर्न दृश्यते . तुकारादुत्तरभागे वृषा दचतुष्टयस्थितोऽर्कस्तद्देशवासिंभर्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देशवासिभिर्दृश्यत इत्यर्थः . अतएव %% इति भास्कराचार्योक्तं सङ्गच्छते (तथाचात्र अष्टौमासादिनं मासचतुष्कं रात्रिः) अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽवगतमेर्वग्रभागयोरपि स्थिति वैलक्षण्यमाह रश् nàø . %% såø siø . %% raø nàø . %% såø saø .. daive उत्तरभागे . अथवाऽऽसुरे दक्षिणभागे . निरक्षदेशाद्भूपरिधेः पञ्चदशे भागे तत्फल 24 योजनान्तरिते 336 देशे क्रमेण सौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्तस्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्रमति . यथा गोलसन्धौ निरक्षदेशे तथात्र भागद्वय इति फलितार्थः . अत्रोपपत्तिः . अयनान्तस्थे परमक्रान्तिश्चतुर्विंशत्यंशास्तद्योजनानि 336 %% इत्यत्र चतुर्विंशतिमितगुणभगणाशमितहरौ गुणेनापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशं भाग इत्युक्तमुपपन्नम् रश् नाश् .. अथ निरक्षदेशाद्भूपरिधिपञ्चदशभागपर्यन्तं (24) मूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति रश् नाश् . %% सूश् सश् . तदनन्तरालयोर्निरक्षदेशात् पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोश्छाया द्वादशाङ्गुलशङ्कोर्मध्याह्नच्छायाभीष्टकालिकच्छायाग्रं वा दक्षिणाग्रमुत्तराग्रं वा सम्भवति . एतदुक्तं भवति निरक्षदेशात् पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम्, उत्तरत्वे छायाग्रं दक्षिणम् . एवं निरक्षदेशात् पञ्चदशभाग न्तरालस्थितद क्षणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं द क्षणं दक्षिणस्थत्वे छायाग्रमुतरमिति . परतः पञ्चदभागान्तरालदेशे स्वविभागयोर्दक्षिणोत्तरविभागयोर्मेरोरभिमुखं मेवग्रयोः सम्मुखं क्रमेण दक्षिणाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थः . छाया याति गच्छति भवतीत्यर्थः . अपिशब्दः पूर्वार्धार्थेन समुच्चयार्थकः . अथ %% रश् नाश् .. %% सूश् सिश् .. भद्राश्ववर्षोपरिगतः सूर्योभारतवर्षे स्वेदयं कुर्यात् . तुकाराद्भद्राश्ववर्षे मात्याह्नं कुर्यात् . तदा तस्मिन् काले केतुभालवर्षेऽर्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्यात् . तुकारादुक्तवर्षयोरन्तराले दिनस्य गतं शेषंवा रात्रेश्च तद्यथायोग्यं कुर्या दत्यर्थः . अतिस्थूलदेशग्रहणे यथाश्रुतमिदं मध्यं किञ्चित्सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुराण्यत्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि . %% इति भास्कराचार्योक्तं भूगोले उक्तनगरीणां भूपरिधिचतुर्थांशात्तरत्वात् सङ्गच्छते . अथ भारतादिषु त्रिषु वर्षसञ्ज्ञेषु भारतकेतुमालकुरुवर्षेषु तद्वद्भद्राश्ववर्षोपरिगवत् . एवकारात् तन्न्यूनाधिकव्यवच्छेदः . परिभ्रमन् परिभ्रमेण स्वस्वाभिमतस्थानोपरिस्थितिं कुर्वन् सूर्यः प्रदक्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थाना दक्रमेणेति यावत् . उक्तचतुर्वर्षेषु मध्योदयार्धरात्र्यस्तकालान्मध्याह्नोदपार्धरात्र्यस्तसञ्ज्ञान् कालान् कुर्यात् . एतदुक्तं भवति . भारतर्षोपरिगतेऽर्के भारतकेतुमालकुरुभद्राश्ववर्षेषु क्रमेण मध्याह्नसूर्योदयार्धरात्रास्ताः स्युः . केतुमालवर्षेपरिगतेऽर्के केतुमालकुरुभद्राश्वभारतवर्षेषु क्रमेण मध्याह्नमूर्योदयार्धरात्रास्ताः . कुरुवर्षोपरि गतार्के कुरुभद्राश्वभारतकेतुमालवर्षेषु कमेण मध्याह्नसूर्योदय र्धरात्रास्ता भवन्तीति रश् नाश् .. ननु ग्रहाणा गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनं प्रतिक्षणं च विलक्षणं भासतां परन्तु नक्षत्राणां गत्यभावात् प्रतिक्षणं भ्रमेणैकत्रावस्थानाभावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न? . एवं ध्रुवयोः परिभ्रमस्याप्यभावात् सदा सर्बत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह रश् नाश् . %% सूश् सिश् .. %% . अथ कुत एवमित्यतः %% प्रश्नस्योत्तरं भचक्रभ्रमणवस्तुस्थितिमाह रश् नाश् . %% सूश् सिश् . भचक्रं नक्षत्राधिष्ठितभूर्तगोलरूपं ध्रुवयोर्दक्षिणोत्तरस्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगतिना गोलाकारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थानस्थैक्षिप्तं स्वस्वस्थानामिघातं प्राप्तं सदजस्रं निरन्तरं पर्येति . पश्चिमाभिमुखं भ्रमतीत्यर्थः . ननु नक्षत्रचक्रं वायुना भ्रमति ग्रहास्त्ववोऽधःस्थाः सम्बन्धाभावात् कथं भ्रमन्तीत्यत आह तन्नद्धा इति . ग्रहाणां शन्यादीनां कक्षा मार्गा वाय्वंशरूपा भचक्रान्तर्गता आकाशस्था यथाक्रममधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे वायुसूत्रेण निबद्धा अतो भचक्रेण सह भ्रमन्ति तत्रस्था ग्रहा अपि भ्रसन्तीति किं चित्रम् . तथाच प्रवहवायुगोलमध्यस्थविषुवद्वृत्तपर्वापरनिरक्षदेशे ध्रुवयोः क्षितिजस्थत्वाद्भचक्रस्य मस्तकोपरिभ्रमणाच्च मेर्वग्राभिमुखं प्रयातुर्ध्रुव उच्चो भवति . तत आसन्नात्वाद्भचक्रं नतं भवति . ततो दूरत्वाद्ध्रुवो नत्वाभचक्रमुन्नतं भवतोति सर्वं युक्तम् . %% %% . %% प्रश्नयोरुत्तरमाह रश् नाश् . %% सूश् सिश् . यथा देवदैत्या एकवारमुदितं सूर्यं सौरवर्षार्धपर्यन्तं पश्यन्ति . तथा पित रश्चन्द्रविम्बगोलोध्वेस्थिताः पक्षं पञ्चदशतिथिपर्यन्तं पश्यन्ति . नरा भूमौ स्वदिनपर्यत्तमर्कं पश्यल्यतः %% . इति सर्वं युक्तम् . अतएव %% इति भास्कराचार्येण . बस्तीर्योक सङ्गच्छते . अथ प्रसङ्गादूर्ध्वस्थस्याल्पभगणानामधःस्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थं प्रथमं कक्षाया ऊर्ध्वाषःक्रमेण महदल्पत्वं तत्रस्थभागामां महदल्पपदेशत्वं चाह रश् नाश् . %% सूश् सिश् .. %<ऊर्ध्वस्थस्य ग्रहस्य कक्षा वायुवृतमार्गरूपा महती महापरिधिप्रमाणा . अधःस्थस्य प्रहस्य कक्षा अल्पाऽल्पपरिधिपगाणा . चो निश्चयार्थे . लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चात्तर्गतलघुकक्षात्मनोर्ध्वावःस्थयोर्महदल्प परिधिके कक्षे अन्यर्थोक्तस्वरूपानुपपत्तेः . एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थलात्मकाः, लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मकाः . क्रमेणैकैकभागप्रमाणमधिकाल्पं न सम चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम् . अथोर्ध्वाधःक्रमेण ग्रहभगणभेगकीलयोर्महदल्पत्वमाह>% रश् nàø %% sçø siø . %% raø nàø %% såø siø . स्वल्पपमाणया कक्षया . तुकारादतिक्रामंश्चन्द्रो बहुप्रमाणान् भगणान् बहुवारं द्वादश राशीनित्यर्थः . भुङक्ते . महाप्रमाणया कक्षया गंच्छन् शनिस्ततश्चन्द्रात् स्वल्प भगणमल्पपमाणान् भगणान् जात्यभिप्रायेणैकवचनम् . अल्पवारं द्वादश राशीन् भुङ्क्ते . अतएघ शनैश्चर इत्युक्तम् अथ %% इति प्रश्नस्योत्तरं विवक्षुः प्रथमं नक्षत्राणां कक्षामानमाह रश् नाश् %% सूश् सश् . सूर्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम् %% इति वक्ष्यमाणं 4331500 षष्ट्या गुणितं 259890000 सन्नक्षत्राणां कक्षा नक्षत्राविष्ठितगोलस्य मध्यवृत्तं स्यात् . तैर्तक्ष कक्षामितैर्योजनैर्भमण्डलंनक्षत्राधिष्ठितगोलमध्यवृत्तं र्सोपरिष्टाच्चन्द्रादिसप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभितः पम्भ्रिमति . अत्रेपपत्तिः . नक्षत्राणां गत्यभावाच्छनेरप्यत्यूर्ध्वं नक्षत्रमण्डलं तत्र यदि सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽप्येककलागतिकल्पनयानुपातान्यथानुपपत्तितया %% इतीच्छाह्रामे फलवृद्ध्यपेक्षितत्वाद्व्यस्तानुपातो लाघवात् सूर्यगतिः षष्टिकलामिता च भगवता कृता . नक्षत्रगतेरभावाच्चेति षष्टिताडितमित्युपपन्नम् . अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम् %% इति प्रश्नस्योत्तरमाह रश् नाश् %% सूश् सिश् . कल्पोक्तन्धन्द्रभगणाः %% इत्युक्त्वां युगचन्द्र गणाः 57753336, सहस्रगुणिताः 57753336000, कलपचन्द्रमगणा इत्यर्थः . चन्द्रकक्षया %% इति 324000, वक्ष्यमाणया गुणिता तद्मिताकाशस्य कक्षा 18712080864000000, परिधिरूपा ज्ञेया . धीमतेनि शेषः . नन्वनन्ताकाशस्य कथं प रधिरित्यत आह . करव्याप्तिरिति . सूर्यस्य किरणप्रचारस्तयाकाशकक्षापरिमित इत्यर्थः . तथाच यद्देशावच्छेदेन सूर्यकिरणप्रचारस्तद्देशावच्छिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भावः . अत्रोपपत्तिः . समनन्तरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यादित्युक्तेर्भगणकक्षाघाता खकक्षा सिद्धा . अतश्चन्द्रभगणकक्षयोर्वातः खकक्षातुल्य एवेति दिक् . अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं चाह रश् nàø %% såø siø . %% raø nàø %% såø siø . गतियोजनोत्पन्ना या सङ्ख्या चन्द्रस्य भ्रनणसङ्गुणा कक्षया 304000, गुणिता खकक्षयाप्नाभिमतग्रहस्य कक्षवा भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता . तुकारात् फलं तस्याभिमतग्रहस्य गतिकला भवन्ति . अत्रोपपत्तिः . यदि कक्षायोजनैश्चकृ 21600, कलास्तदा गतियोजनैः का इत्यनुपातेन गतिकलाः . तत्रापि चन्द्रकक्षा 324000, पञ्चदशभक्ताश्चक्रकला 21600, इति चक्रकलास्वरूपं धृतमित्युपपन्नम् . अथ किमुत्मेधा इति प्रश्नस्योत्तरमाह रश् नाश् %% सूश् निश् . ग्रहाणां योजनात्मिका कक्षा भूकर्णेन %% इत्युक्तभूव्यासेन षोडशशतेः(स्थूलेन)गुणिता भूपरिधिना (5026, 14/25, स्थूलेन) तदागतेन भक्ता फलं तम्याः कक्षायाः कर्णा व्यासा भवन्ति . एते भूव्यासेन हीना अर्धिताः सन्तः स्वगृहीतव्याससम्बन्धिग्रहउच्च्यं ग्रहस्योच्चता भूमेः सकाशाद्भवति . अत्रोपपत्तिः . यदि भूपरिधिना भूव्यासस्तदा कक्षायोजनैः क इत्यनुपातेन कक्षाव्यासास्तेऽर्धिताः कक्षाव्यासार्धं भूगर्भकक्षापरिधिप्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्धेन हीनं भूपृष्ठात् कक्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोना अर्धिताः कृता उभयथा समत्वात् . कक्षौच्च्यमेव ग्रहउच्च्यं ग्रहस्य तत्राधिष्ठानादिति . एतेन सिद्धग्रहउच्च्येभ्यः परस्परान्तरज्ञानं सुगममिति श्रीपति वाक्ये (तन्मानं वक्ष्यमाण स्पष्टम्) किमन्तरा इति प्रश्नस्योत्तरं स्वतः सिद्धमेवेति दिक् . अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षु प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षां चाह . %% सूश् सिश् . %% इति क्रमोक्तेः . अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवस्थितौ मण्डलभङ्गापत्तेरिति सूचनार्थमुक्ता . अथ शुक्रशीघ्रोच्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां चाह रश् नाश् %<शुक्रशीघ्रस्य सप्ताद्रिरसाब्धिरसषड्यमाः . ततोऽर्कबुवशुक्राणां खखार्थैकसुरार्णवाः>% såø siø . %% raø nàø %% såø siø . bhaumasya . अपिशब्दात् मूर्यादूर्ध्वकक्षा नबखनपषडिन्द्रसर्पाः 8146909 . चन्द्रप्रन्दोच्चस्य कक्षा वेदाहिवेदसर्पपक्षरामनागरामाः 38328484 . इयमप्याकाशे न दृश्या तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता . अथ गुरुराह्वोः कक्षे आह, रश् नाश् . %% सूश् सिश् . वृहस्पतेर्भौमाच्चन्द्र च्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनिपञ्चस्वरराम चन्द्रशराः 51375764 . राहोः कक्षा वेदाङ्गगजयमसप्तपञ्चाशीतयः 80572864 . इयमदृश्यापि राहोर्गतियोजनैर्ज्ञानार्थमुक्ता . अत्रापि पातस्य चक्रशुद्धत्वमवधेयम् .. अथ शनेः कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षां चाह रश् नाश् . %% सूश् सिश् . ततो वृहस्पतेराहोर्वोर्ध्वं शनेः कक्षा पञ्चपञ्चद्व्यष्टषट्रससप्तार्काः 127668255 . नक्षत्राणां गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि 259890012 . यद्य प %% इत्यनेनोक्त भकक्षाया द्वादशान्तरितत्वादयुक्तत्वं तथापि %% इत्यनेन सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि भकक्षर्थं भगवता गृहीतत्वाददोषः . एतेनाधोऽवयवस्यार्धन्यूनत्वन त्यागोऽर्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमि त सूचितम् . ननु चन्द्रकक्षाया आगमप्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामापयापत्त्या %% इति कक्षानयनं व्यर्थम् . अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैरागमप्रामाण्येनाङ्गीकार्येति वसन्ततिलकेनाह रश् नाश् . %% सूश् सिश् .. 18712080864000000 मितयोजनानि रश् नाश् . कक्षादीनां योजनमानभेदेऽनुपदं वक्ष्यमाणस्य सिश् शिश् वाक्यस्य सूक्ष्मत्वादविरोधः) . खगोले अगस्त्यादीनां स्थानदेशमाह यथा %% सूश् सिश् %% . तत्र खगालस्योपरि भगोलम्, आधारवृत्तस्योपरि बिषुवद्वृत्तम् . तत्र यथाक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा ध्रुवयष्टिकीलथोः प्रोतमन्यच्चलं भवेधवलयम् . तच्च भगणांशाङ्कितं कार्यम् . ततस्तदगोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलेक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागे रेवतीतारायां निवेश्यं मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्व धवलयं निवेश्यम् . एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः . वेधवलये तस्यैव सम्पातंस्य योगत रायाश्च yàvanto'ntareü'÷àstàvantastasya यिक्षपांशा दक्षिणा उत्तरा वा वेद्याः . अथ रोहिणीशकटभेदमाह रश् नाश् . %% सूश् सिः %% रश् नाश् . अथ ब्रह्मसञ्ज्ञकनक्षत्रावस्थानमाह . %% såø siø . %% raø nàø . %% såø siø . %% raø nàø . तारास्वरूपादिकम् अश्लेषाशब्दे 499 पृश् दर्शितं तेषां ध्रुवकविक्षेपरूपशरयोरानयनविधा सूश् सिश् दर्शिता यथा %% सूश् सिश् %% अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह रश् नाश् . %% सूश् सिश् . अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते . तत्राश्विन्थाम् अष्टचत्वारिंशत् कलाः भरण्याश्चत्वारिंशत् . कृत्तिकायाः कलाः पञ्चषष्टिः . रोहिण्याः सप्तपञ्चाशत् कलाः . मृगशिरसोऽष्टपञ्चाशत् . आर्द्रायाश्चत्वारः . अत्राब्धय इत्यत्र गोऽब्धयो गोग्नय इति वा पाठस्त्वयुक्तः शाकल्यसंहिताविरोधात् सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोऽगाब्धयः कलाः इति नार्मदोक्तं दशकलोनपञ्चदशभागा मिथुने सर्वजनाभिमतध्रुवको दशकलोनपञ्चदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः . पुनर्वसोरष्टसप्ततिः . पुष्यस्य षट्सप्ततिः . अश्लेषायाश्चतुर्दश . तथेति छन्दःपूरणार्थम् . मघायाश्चतुःपञ्चाशत् . पूर्वफाल्गुन्याश्चतुःषष्टिः . उत्तरफाल्गुन्याः पञ्चाशत् . हस्तस्य षष्टिः . चित्रायाश्चत्वारिंशत् . स्वात्याः चतुःसप्ततिः . विशाखाया अष्टसप्ततिः . अनुराधायश्चतुःषष्टिः . ज्येष्ठायाश्चतुर्दश . अनन्तरं मूलस्य षट् . पूर्वाषाढायाश्चत्वारः . उत्तराषाढाया ध्रुवकमाह . वैश्वमिति . उत्तराषाढाद्योगतारानक्षत्रम् . आप्यार्धभोगगम् . आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः धनूराशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम् . अष्टौ राशयो विंशतिभागा उत्तराषाढायाध्रुवः इत्यर्थः . एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विंशतिकलोनसप्तभांगान्तरिता . तेन पूर्वाषाढाध्रुवकोऽष्टराशयश्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढाया ध्रुवश्चत्वारिंशत्कलाधिकोक्तध्रुव इति पर्वतोक्तमपास्तम् ब्रह्मसिद्धातविरोधात् . अभि जिद्ध्रुवकमाह . आप्यस्येति . पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया . चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यथः . एवकारोऽन्ययोगव्यवच्छेदार्थः . तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम् . श्रवणस्य ध्रुवकमाह . वैश्वान्त इति . उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् . नव राशयो दश भागाः श्रवणध्रुवक इत्यर्थः . धनिष्ठाया ध्रुवकमाह . त्रिचतुःपादयोरिति . श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणान्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया . नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः . तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम् . शतताराया भोगमाह . स्वभोगत इति . धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यर्थः . शतताराया अशीतिर्भोगः . अतः प्राग्वद्ध्रुव इति ज्ञापनार्थं स्वभोगत इत्युक्तम् . शततारायाः स्थानं शततारकध्रुव इति पर्यवसन्नम् . अवशिष्टनक्षत्राणां भोगानाह . षट्कृतिरिति . पूर्वभाद्रपदायाः षट्त्रिंशत् कला भोगः . उत्तरभाद्रपदाया द्वाविंशतिः . रेवत्या एकोनाशीतिः . अथ ध्रुवकानयनं यथा . अश्विन्था भोगः . 48 . दशगुणितः . 480 . अतीतनक्षत्राभावाद्भोगयोजनाभावः . अतोऽश्विन्याः फलात्मको ध्रुवः 480 . राश्याद्यस्तुश् . 8 . भरण्या भोगः . 0 . दशाहतः . 400 . अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः . 0 . 20 . एवमार्द्राभोगः . 4 . दशाहतः . 40 . अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन . 4000 . चतुःसहस्रात्मकन युतः कलाद्यो ध्रुवः . 4040 . राश्याद्यस्तु . 2 . 7 . 20 . एवं पूर्वाषाढाया दशगुणितो भोगः . 40 . एकोनविंशतिगुणिताष्टशतेन . 15200 . युतः परिभाषया राश्याद्यो ध्रुवः . 8 . 14 . शततारात्या दशगुणितो भोगः . 800 . त्रयोविंशतिगुणिताष्टशतिन . 19400 . युतश्चतुविंशतिगुणिताष्टशतरूपो . 19200 . जातो ध्रुवो राश्याद्यः . 10 . 20 . पूर्वभाद्रपदाया दशगुणितो भोगः . 260 . चतुविंशतिगुणिताष्टशतेन . 19200 . युतो . 19560 . जातो ध्रुवो राश्याद्यः . 10 . 26 . उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भिन्नरीत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तरकलाभिस्थितास्ता लाघवाद्दशापवर्तिता भोगसञ्ज्ञा उक्ताः . तथा च ब्रह्मसिद्धान्ते %% .. इति . अथ नक्षत्राणां विक्षेपभागानाह एषामिति . उक्तध्रुवकसम्बधिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः . स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवकस्थानादित्यर्थः . विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति . तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मासविषयाः क्रमेण दश द्वादश पश्चेत्यर्थः . दक्षिणदिशि रोहिण्यादित्रयाणां पञ्चदश नव . उत्तरस्यां पुनर्वसोः षड्भागाः . पुष्यस्य खं विक्षेपाभावः . अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षात्वान्न दोषः . दक्षिणस्मामश्लेषायाः सप्त . उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश . दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ . अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत् . दक्षिणस्यां विशाखादीनां षण्णां साधैंकः त्रयं चत्वारः . नव सार्धपञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागा अभिजितः षष्टिः . श्रवणस्य त्रिंशत् . धनिष्ठायाः षट्त्रिंशत् . एवकारो न्यूनाधिकव्यवच्छेदार्थः . चकारः पूरणार्थः . दक्षिणस्यां तुकारस्तथा . अर्धभागः शततारायाः . तुकारस्तथा . उत्तरस्यां पूर्वभाद्रपदायाश्चतुर्विंशतिः . तस्यामेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः षड्विंशतिः . रेवत्या विक्षेपाभावः . चकारः पूरणार्थः रश् नाश् .. अत्र स्पष्टत्वात् अनेकेषां नक्षत्राणां ध्रुवका न दर्शिताः . सिश् शिश् प्रमिताक्षरायां तु यथाक्रमं सर्वेषांखरूपतो ध्रुवका दर्शिता यथा अ भ कृ रो मृ आ पु पु आ म पू उ ह चि 0 0 1 1 2 2 3 3 3 4 4 5 5 6 8 20 8 22 6 7 3 16 18 9 27 5 20 3 0 0 28 28 0 20 0 0 0 0 0 0 0 0 स्वा वि अ ज्ये मू पू उ अ श्न ध श पू उ रे 6 7 7 7 8 8 8 8 9 9 10 10 11 0 19 2 14 19 1 14 20 25 8 20 20 26 7 0 0 5 5 5 0 0 0 0 0 0 0 0 0 0 विक्षेपा यथा a bha kç ro mç à pu pu à ma på u ha ci 10 12 4 4 10 11 6 0 7 0 12 13 13 1 10 30 u u u da da da u u da u u u da da 45 svàø viø aø jyeø måø påø uø aø ÷raø dhaø ÷aø påø uø reø 37 1 1 3 8 5 5 62 30 36 0 2 4 26 0 20 45 30 20 20 u da da da da da da u u u da u u u 20 सिश् शिश् ग्रहकक्षा अन्यविधा उक्ता यथा %% सिश् शिश् . शेषाणां ग्रहाणां कक्षाप्रमाणानि श्रीपतिनान्यथोक्तानि यथा %% रव्यादीनां मन्दोच्चादिपरिधिमानसुक्तं सिश् शिश् %% सिश् शिश् . %% प्रमिश् सौरागमेण सूक्ष्मत्वान्नविरोधः . एषां चलाः कृतजिनास्त्रिलवेन हीना 243 . 40 दन्तेन्दवो 132 वसुरसा 68 वसुवाणदस्राः 258 . पूर्णाब्धयो 40 'थ भृगुजस्य तु मन्दकेन्द्रदोःशिञ्जिनी द्विगुणिता त्रिगुणेन 3438 भक्ता . लब्धेन मन्दपरिधी रहितः स्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी . उत्तरस्यां सप्तर्षिस्थानं ऋषिशब्दे 1452 पृश् दर्शितं तेषां शतवर्षैरेकैकनक्षत्रभोगस्तत्र प्रमाणं वराहसंहिता वाक्यं तत्रोक्तम् . भचक्रञ्च द्वादशधा विभक्तमपि अश्विन्यादिभिः सप्तविंशतिनक्षत्रात्मकं तत्र त्रिभिस्त्रिभिर्नक्षत्रैर्नव वीथयः वृहश् संश् उक्ता यथा %% .. भचक्रस्थग्रहाणां प्राग्गतिभेदकारणमुक्तं सूश् सिश् यथा %% .. सूश् सिश् . %% रश् नाश् . प्राग्गतित्वमतस्तेषां भगणैः प्रत्यह गतिः . परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जत सूश् सिश् . %% रश् नाश् . %<शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः . तेषां तु परिवर्तेन पौष्णान्ते मगणः स्मृतः>% सूश् सिश् . %% रश् नाश् . सूर्यादिग्रहाणां महायुगे भगणमानप्युक्तं tatraiva . %% såø siø . %% raø nàø . %% såø siø . %% raø nàø . %% såø siø . %% raø nàø . %% såø siø . %<शुक्रशीघ्रोच्चस्यादृश्यरूपस्य पूर्वगतेर्भगणाः षट्सप्तत्रिद्विद्विखसप्त 7022376 एतेन भूधरा इत्यस्यैकसप्ततिरेकादश वार्थो निरस्तः . शवेर्विम्बात्मकस्याष्टषट्पञ्चरसेन्द्रमिताः 146568 अथ चन्द्रस्योच्चपातयोर्भगणानाह>% रश् नाश् . %% सूश् सिश् . %% . अथ युगे नाक्षत्रदिवसांस्तत्स्वरूपावगमाय ग्रहसावनदितस्वरूपं स्वसङ्ख्याज्ञानहेतुकं चाह रश् नाश् .. %% सूश् सिश् . %% रश् नाश् . महायुगे चान्द्रा दमासदिनसंख्यां तत्रोक्ता यथा %% सूश् तिश् . %% रश् नाश् . %% . चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः . सावनाहानि सावनदिनानि प्रोज्झ्य त्यक्त्वावशेषं निथिक्षयाः . तिथिषु चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम् . यद्वा तिथिशब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम् . ननु भोदया भगणैरित्यादिना पूर्वं सर्वेषां सावनदिवसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्यसावनस्वरूपकथनच्छलेनोत्तरमाह . उदयादिति . सूर्यस्योदयकालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः काद्धः स एकोदिवसः . इति ये दिवसास्ते भूमिसावनवासराः . भूदिवसा उदयस्य भूसम्बन्धेनावगमात् . सावनादिवसाश्चेत्यर्थः . तथा च निरुपपदसावनभूमिशब्दाभ्यां सूर्यस्य वासरा एव नान्येषां सोपपदत्वाभावादिति भावः . ते कियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनप्रमाणं चाह रश् नाश् %% सूश् . %% रश् नाश् . %<षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः . तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः>% såø . %% raø nàø . %% såø . %% raø nàø . %% såø siø . प्राग्गतेः कल्प इत्यनयोः शनिमन्दान्तं प्रत्येकं सम्बन्धः . पूर्वगतेः सूर्यमन्दोच्चस्य कल्पे सप्ताष्टराममिताः 387 शनिपातस्य भगणा इति वक्ष्यमाणस्यभगणा इति पदमत्र प्रत्येकमन्वेति . कौजस्य कुजसम्बन्धिनः सूर्यमन्दस्येत्यस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमत्रान्वेति . तथा च भौममन्दोच्चस्य चतुरधिकं शयद्वयम् 204 . बौधस्य बुधमन्दोच्चस्याष्टषटत्रिभिताः 368 . जैवस्य गुरुसम्बन्धिनः . अत्र शनिमन्दस्येति वक्ष्यमाणस्यैकदेशो मन्दस्येति मन्दोच्चस्येत्यर्थकमन्वेत्येकवृत्तस्थत्वात् . यद्वाद्यन्तयोर्मन्दस्येत्युक्त्यैव मध्यस्थानामन्वयः सूपपन्न इति . तथा च गुरुमन्दोच्चस्य नवशतं 900 शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं 535 शनिमन्दोच्चस्यैकोनचत्वारिंशत् 39 . अथानन्तरं पातानां भौम दिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इति शेंषः तान् श्लोकाभ्यामाह रश् नाश् . %% . सूश् सिश् . कुजसम्बन्धिनः . तुकारात् पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम् 214 . बौधस्य बुधसम्बन्धिनः शनिपातस्येत्यस्यैकदेशः पातस्येत्यत्रान्वेति . बुधपातस्य द्वादशोना पञ्चशती 488 . जैवस्य गुरुपातस्य चतुःसप्तत्यधिकं शतम् 174 . भृगोः शुक्रस्य तथा सम्बन्धिनश्चकारात् पातस्य शुक्रपातस्येत्यर्थः . त्र्यधिका नवशती 903 . शनिपातस्य द्विरसषट्का 662 भगणाः कल्पे भवन्ति . नन्वस्मिन् प्रसङ्गे चन्द्रस्योच्चपातयोर्भगणाः कथं नोक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति . भगणा इति . चन्द्रोच्चपातयोश्चन्द्र मन्दोच्चपातयोर्भगणा अ त्रास्मिन्नधिकारे पूर्वं ग्रहयुगभगणकथने . एवकारो विस्मरण निरासार्थकः %% रश् नाश् . कुजादिकक्षाणां भूमिसध्यत उच्छ्रितिः श्रीपतिनोक्ता यथा भौमस्य गोकुरसषण्णवसूर्यसंख्या 1296319 दन्ताभ्रषण्णृपमिता 166032 श्रुतिरिन्द्रुजस्य . पूज्यस्य नागगुणपञ्चरसाद्रिभूमि नागाश्च 8176538 सर्पगजखाब्धियमाब्धयोऽथ 424088 . शुक्रस्य, सूर्यतनयस्य कुसप्तखाङ्क भूत्र्यभ्रदस्रमित 20319071 योजनकर्ण एवम् . नागाक्षषड्रामरसाग्निकुवेदसंख्यो 41362658 नक्षत्रमण्डलभवः श्रवणो निरुक्तः . सिश् शिश् विशेष उक्तः . %% मूश् . %% प्रमिताश् . सिश् शिश् ग्रहाणां केषां चित् कल्पेभगणा अन्यथोक्ता यथा . %% मूश् . ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भवन्ति . तथा मन्दोच्चानां चलोच्चानां च प्राग्गत्या एतावन्तः पर्यया भवन्ति . तथा पातानां पश्चिमगत्या एतावग्तो भवस्ति . अत्रोपपत्तिः . सा तु तत्तद्भाषाकुशलेन तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन . ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्तः एतावन्तः पर्ययान् कल्पे कुर्वन्तीत्यत्रागम एव प्रमाणम् . स चागमो महता कालेन लेखकाध्यापकाध्येतृदोषैर्बहुधा जातस्तदा कतमस्य प्रमापयम् . अथ यद्येवमुच्यत गणितस्कन्ध उपपत्तिमानेव गमः प्रमाणम् . उपपत्त्या ये सिध्यन्ति भगणास्ते ग्राह्याः . तदपि न . yatã'tipràj¤ena पुरुषेणोपपत्तिर्ज्ञातुमेव शक्यते . न तया तेषां भगणानामियत्ता कर्तुं शक्यते पुरुषायुषोऽल्पत्वात् . उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः भगणान्तं यावत् . एवं शनैश्चरस्य तावत्वर्षाणां त्रिंशता भगणः पूर्यते . मन्दोच्चानां तु वर्षशतैरनेकैः . अतो नायमर्थः पुरुषसाध्य इति . अत एवातिप्राज्ञा गणकाः साम्प्रतोपलब्ध्यनुसारिणं प्रौढगणकस्वीकृतं कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनो गणितगोलयोर्निरतिशयं कौशलं दर्शयितुं तथान्यैर्भ्रान्तिज्ञानेनान्यथोदितानर्थांश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति . ग्रहगणित इति कर्तव्यतायामस्माभिः कौशलं दर्शनीयं भवत्वागमो योऽपि कोऽप्ययमाशयस्तेषाम् . यथात्र ग्रन्थे ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति . तर्हि तिष्ठतु तावदुपपत्त्या भगखानामियत्तासाधनम् . अथ यद्युपपत्तिरुच्यते तर्हिं इतरेतराश्रयदोषशङ्कया यक्तुमशक्या . तथापि संक्षिप्तामुपपत्तिं वक्ष्यामः . इतरेतराश्रयदोषोऽत्र दोषाभासः . उपपत्तिभेदानां यौगपद्येन वक्तुमशकत्वात् . अथोच्यते अर्कशुक्रबुधपर्यया विधेरित्यादि . यावन्ति कल्पे वर्षाणि तावन्त एव सूर्यभगणा इत्युपपन्नम् . यतो भगणभोगकालो हि वर्षमुक्तम् . बुधशुक्रौ तु रवेरासन्नावेव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदा व्रजन्तौ दृश्येते . अतस्तयोरपि रविभगणतुल्या भगणा इत्युपपन्नम् . चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः . अथ समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्कैरङ्कितेन वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्नाद्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृत्तमध्यस्थितेन कीलेन रवेरुदयो वेध्यः . ततोऽन्तरं वर्षमेकं रव्युदया गणनीयाः . ते च पञ्चषष्ट्यधिकशतत्रय 365 तुल्या भवन्ति . तत्रान्तिमोदयः पूर्वोदयस्थानादासन्नो दक्षिणत एव भवति . तयोरन्तरं विगणय्य ग्राह्यम् . ततोऽन्यस्मिन् दिने पुनरुदयो वेध्यः . स तु पूर्वचिह्नादुत्तरत एव भवति . तदप्युत्तरमन्तरं ग्राह्यम् . ततोऽनुपातः . यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि 60 घटिका कभ्यन्ते तदा दक्षिणेनान्तरेण किमिति . अत्र लभ्यन्ते पञ्चदश घटिकास्त्रिंशत् पलानि सार्धानि द्वाविंशतिर्विपलानि 15 . 30 . 22 . 30 . आभिर्घटीभिः सहितानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनदिनान्येकखिन् रव्यब्दे भवन्त 365 . 15 . 30 . 22 . 30 . ततोऽनुपातः . यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्पवर्षैः किमिति . एवं ये लभ्यन्ते ते सावनदिवसा भवन्ति कल्पे . अथ यदि तैरेव रवेर्वर्षान्तःपातिभिः कुदिनैश्चक्रकला लभ्यन्ते तदैकेन किमिति . फलं मध्यमा रविगतिरित्युपपन्नम् . अथ चन्द्रभगणोपपत्तिः . तत्रादौ तावद् ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् . तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्बयस्योपरि विषुवद्वृत्तम् . तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा कदम्बद्वयकीलकयोः प्रोतमन्यच्चलं ग्रहवेधवलयम् . तच्च भगणांशाङ्कितं कार्यम् . तत स्तद्गोलयन्त्रं सम्यग ध्रुवामिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा अन्तरं कृत्वा रात्रौ गोलमध्यचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव दृष्ट्या चन्द्रं विलोक्य तद्वेधवलयं चन्द्रोपरि निवेश्यम् . एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मीनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुटश्चन्द्रो वेदितव्यः . कान्तिवृत्तस्य चन्द्रविम्बमध्यस्य च वेधवृत्ते यावदन्तरं तावांस्तस्य विक्षेपः . ततो यावतीषु रात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुनर्द्वितीयदिने कर्तव्यः . एवं द्वितीय दने स्फुटचन्द्रं ज्ञात्वा तयोर्यदन्तरं सा तद्दिने स्फुटा गतिः . अथ तौ चन्द्रौ %% मध मौ कृत्वा तयोरन्तरं या मध्यमा चन्द्रग तः . तयाऽनुपातः . यद्येकेन दिनेनैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा उत्पद्यन्ते . तथा चाह श्रोमान् ब्रह्मगुप्तः %% .. ऐवमन्येषामपि भगणोपपत्तिः . अथ चन्द्रेक्षस्य . एवं प्रत्यहं चन्द्रवेधं कृत्वा स्फुटगतयो विलेक्याः . यस्मिन् दिने गतेः परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटश्चन्द्रो भवति . तदेवोच्चस्थानम् . यत उच्चसमे ग्रहे फलाभावो गतेश्च परमाल्पत्वम् . ततश्च तस्माद्दिनादारभ्यान्यस्मिंश्चन्द्रपर्यये प्रत्यहं चन्द्रवेवात् तथैवोच्चस्थानं ज्ञेयम् . तच्च पूर्वस्थानादग्रत एव भवति . यत् तयोरन्तरं तज्ज्ञात्वाऽनुपातः क्रियते . यद्येतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं लभ्यते तदैकेन किमिति . फलं तुङ्गगतिः . तयानुपातात् कल्पभगणाः . अथ चन्द्रपातभगणोपपत्तिः . एव प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन् दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञेयम् . पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं ज्ञेयम् . क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिमत एव भवति . अतो ज्ञाता पातस्य विलोमा गतिः . सा चानुपातात् . यद्येतत्कालान्तरदिनैरेतावत् पातयोरन्तरं लभ्यते तदैकेन किमिति . फलं पातगतिः . तया प्राग्वत् कल्पभगणाः . अथ रवितुङ्गोपपत्तिः . मिथुनान्ते रवौ कस्मिंश्चिद्दिने रेवतीतारकोदयाद्यावतीभिर्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम् . यल्लग्नं स तदा स्फुटो रविर्ज्ञेयः . एवमन्यस्मिन् दिनेऽपि . तयोः स्फुटार्कयोरन्तरं स्फुटा गतिः . एवं प्रत्यहं स्फुटगतयो ज्ञातव्याः . यस्मिन् दिने गतेः परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति . तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यते . किन्त्वाचार्यैश्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः . सा चैवम् यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवति ते भगणा युक्त्या कुट्टकेन वा कल्पिताः . अथान्येषां शीघ्रोच्चोपपत्तिः . तत्र %% . उच्चो ह्याकर्षकी भवति . तेन स्वकक्षामण्डले भ्रमन् ग्रहः स्वाभिमुखमाकृष्यते . तेनाकृष्टः सन् कक्षामण्डले मध्यग्रहादग्रतः पृष्ठतो वा यावतान्तरेण दृश्यते तावत् तस्य फलं भान्द्यं शैघ्य्रं वा . अहो उच्चो नाम प्रदेशविशेषस्तेन कथमाकृष्यते? अतस्तस्य देवतारूपत्वमुक्तं सूर्यसिद्धान्ते . %% इत्यादि . एवमत्रोच्चस्य देवताविशेषत्वेनाङ्गीकृतत्वाददोषः . एतदुक्तं भवति . शनेर्जीवात् कुजाद्वा यदा रविरग्रे वर्तते तदा मध्यग्रहात् स्फुटग्रहोऽग्रतो दृश्यते . यदा तु पृष्ठगतोऽर्कस्तदा मध्यात् स्फुटग्रहः पृष्ठतो दृश्यते . अतस्तेषां त्रयाणां रविसमं शीघ्रोच्चं धीरैः कल्पितम् . अतो रविभगणतुल्याः शीघ्रोच्चभगणा इत्युपपन्नम् . अथ मन्दोच्चोपपत्तिः . तत्र वेधेन स्फुटग्रहं ज्ञात्वा तं मन्दस्फुटं प्रकल्प्य ततः शीघ्रफलमानीय तत् तस्मिन् स्फुटे विलोमं कृत्वैवमसकृन्मन्दस्फुटो ज्ञेयः . एवं प्रत्यहं मन्दस्फुटमुपलक्ष्य स मन्दस्फुटो धनर्णं मन्दफले क्षीयमाणे यस्मिन् दिने मध्यमतुल्यो भवति तदा तत्तुल्यमेव मन्दोच्चं ज्ञेयम् . ततस्तस्माद्रविमन्दोच्चवद्भगणाः कल्प्याः . एवं सर्वेषाम् . अथ बुधशुक्रयोः शीघ्रोच्चोपपत्तिः . तत्र रविशुक्रयोः पूर्वस्यां दिशि चक्रयन्त्रवेधेनान्तरभागा ज्ञेयाः . ते तयोः स्फुटयोरन्तरांशा जातास्तैः स्फुटार्काद्विशोधितैः स्फुटः शुक्रो भवति . ततः शुक्रस्य मन्दफलमानीय तत् स्फुटे शुक्रे धनर्णं व्यस्तं कार्यम् . रविश्च मध्यमः कार्यः . तयोर्यदन्तरं तच्छीघ्रफलमृणं धनं च ज्ञेयम् . एवं प्रतिदिनवेधेन तच्छीघ्रफलं परममृणं ज्ञातव्यम् . तत् तादृक् फलमर्कान तिर्यक्स्थितेनोच्चेनाकृष्टस्य भवति . तच्च तिर्यक्स्थत्वं त्रिभान्तरितस्य स्यात् . अतस्तत्र त्रिभोनेन स्फुटशुक्रेण तुल्यं शीघ्रोच्चं ज्ञेयम् . एवं पुनरन्यस्मिन् पर्यये प्राच्यामेवान्यच्छीघ्रोच्चं ज्ञात्वानुपातः क्रियते . यद्येतत्कालान्तरदिनैस्तयोरुच्चयोरन्तरं लभ्यते तदैकेन किमिति . फलं तुङ्गगतिः . प्राग्बत् तया भगणाः . एवं बुधस्यापि . अथ भौमादीनां वेधेन प्राग्वद्दक्षिणविज्ञेपाभाबस्थाने यावान् मन्दस्फुटो ग्रहश्चक्रशुद्धस्तावान् पातः . बुधशुक्रयोस्तु तदा मन्दफलव्यस्तसंस्कृतं यावच्छीघ्रोच्चं चक्रशुद्वं तावान् पातो ज्ञेयः . ततः प्राग्वद्भगणकल्पना . अथ भभ्रमानाह प्रमिश् . %% काहनि ब्रह्मदिन एतावन्तो भानां पश्चिमभ्रमा भवन्ति . अत्रोपपत्तिर्गोल %% कथिता व्याख्याता च . अथ सूर्याहांश्चान्द्राहांश्चाह प्रमिश् . %% अत्रोपपत्तिः . रविवर्षाणि (4320000000 . 360 गुणितानि) दिनीकृतानीनि सुगमम् . चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः . ते तु योगा भगणान्तरतुल्याः स्युः . उभयोरपि प्राग्गमनात् . अतो भगणान्तरतुल्याः शशिमासा भवन्ति . ते त्रिंशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् . अथ कुदिनान्याह . भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः 1577916450000 . मभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा .. एषामुपपत्तिः प्रागेवोक्ता . एकस्मिन्रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति . यतो रविः प्राग गत्या एकं पर्ययं गतः . अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति . एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम् प्रमिश् इदानीं कलिगतादप्यहर्गणादिकमाह . %% सिश् शिश् %% प्रमिश् . %% सिश् शिश् . %% प्रमिश् कल्यादौ ग्रहाः . मं वु गु शु श रतुं चंतुं चंपा 11 11 11 11 11 2 4 5 19 27 29 28 28 17 5 3 3 24 27 42 46 45 29 12 50 29 36 14 34 36 46 58 अत्र बालावबोधार्थं रूपमहर्गणं कृत्वा ग्रहाणां सावन दिनगतयः साधिताः . र चं मं बु गु शु श उ पा 0 13 0 4 0 1 0 0 0 59 10 31 5 4 36 3 6 3 8 34 26 32 59 7 0 40 10 10 53 28 18 9 44 22 53 48 21 0 7 28 9 35 51 56 20 दिनगणः स्वषष्ट्यंशोनो भाग इति प्रत्यहमेकोनषष्टिः कला गृहीताः . शेषावयवेन सत्रिभागैः सप्तभिर्दिनैरेका कला भवति प्रमिश् . खगोले सप्त वायुस्कन्धा सिश् शिश् उक्ताः यथा %% . श्रीपतिः %% . मतभेदेन भूगोलभगोलयोश्चलाचलत्वविप्रतिपत्तौ भगोलस्यैव भ्रमणं सिश् शिश् भुश् कोश् निरूपितं यथा %% सिश् शिश् . आर्यभट्टमते तु मूमेरेव चलनं व्यवस्थापितं यथा %% . अनेन भूमेरेव गतिवशाद्भ्रचक्रस्य भ्रमणभ्रम इत्युक्तम् तेन च भचक्रस्थानां ग्रहाणामुदयास्तमयनिमित्तं भ्रमणमङ्गीकृतम् यथा %% अत उदयस्तमयनिमित्तत्वेन ग्रहगतिस्वीकारेण कालभेदे शुक्रादीनामिव रवेरुदयास्तमयाभावात् न गतिमत्त्वं प्रत्यहमुदयास्तमयौ तु तस्य भूगत्यैब सम्भवतः भूमिवृत्तार्धेनाच्छादनाद्दृश्यत्वाभावेनास्तत्वमिति भेदः . अत्रेदं बोध्यम् ग्रहगतिस्वीकारेणैव सर्वोपपत्तौ भूगतिस्वीकारोऽनर्थक इत्यभिप्रेत्य श्रीपतिना आर्यभट्टमतमुपन्यस्य तत्र दूषणमुक्त्वा भगोलस्यैव भ्रमणमुपपादितं यथा %% . रङ्गनाथोऽपि %% इत्याह . सिश् शिश् भूमेरेव स्थितत्वं व्यवस्थापितं यथा %% सिश् शिश् . %% प्रमिश् . इदानीं पुराणेषु भूमेराधारपरम्परा या पठिता तां निराकुर्वन्नाह . %% सिश् शिश् . कथमियं भूमेः स्वशक्तिरित्याशङ्कां परिहरन्नाह . %% सिश् शिश् . %<आकृष्टिशक्तिश्व महीत्यनेन भूमेरधःपतनशङ्का तत्तिर्यगधःस्थितानां चाधःपतनशङ्का निरस्ता>% प्रमिश् . तथान्यत्रापि युक्तिस्तत्र दर्शिता यथा %% . %% प्रमिश् . अत्रायमाशयः यदि भूमेरेव चलनं न भचक्रस्य चलनमुररीक्रियेत तदा ध्रुवमत्स्यस्य ध्रुवतारासन्निकृष्टस्थाने भचक्रे स्थितस्य शूलतारात्मकताराद्वयस्य ध्रुवचतुर्दिक्षु भचक्रभ्रमणवत् पश्चात् प्रत्यहमेकेनाह्ना परिभ्रमणं दृश्यते भरणीस्थे सूर्ये च अस्तमयकाले ध्रुवमत्स्य मुखतारायाः पश्चिमस्थत्वं पुच्छतारायाश्च पूर्बस्थत्वं दृश्यते दृश्यते च निशावसाने तयोर्दिग्विपर्ययः . भूमेरेव चलनात् तस्योदयास्तमयस्वीकारे यथास्थितैकरूपेणावस्थानमपि दृश्येत न च तथा दृश्यते . अतो भचक्रस्यैव चलनात् सर्बव्यवहारोपपत्तौ मुधा भूमेश्चलनाङ्गीकारेण . एवं सप्तर्षिमण्डलस्य मरीच्यादिक्रमेण निशामुखे उदयसमये पूर्वस्थत्वमस्त मयकाले निशावसाने च तद्विपर्ययेणावस्थानं भचक्रभ्रमणं विनाऽनुपपन्नमेव तेषां च राशिचक्रे यथा पूर्वादिक्रमेण स्थितिः शतवर्षेणेकैकनक्षत्रभोगस्तथा ऋषिशब्दे 1451 पृश् दर्शितम् . अत्र श्रीपतिना %% यदुक्तं तदापाततः भूमेः स्वोर्ध्वाकाशविभागस्थानस्थानां तयाकृष्टमूर्तीनामेव भूमौ पतनमिति नियमेन स्वाधिष्ठिततया भूभागस्यैवाधोभागतत्रैव पतनसम्भवात् तेन न प्रासादशिरःपतनसम्भवः क्वाधःपतेदिति वाक्यापर्यलोचनया तथैवावगमादिति सुधीभिर्भाव्यम् . भूचलने अन्येऽपि दोषाः सम्भवन्ति . तथाहि पूर्वापरभागे तुल्ययन्त्रेणाकृष्य क्षिप्तशरयोः समगतिरेव प्रत्यक्षसिद्धा समया गत्या च तुल्यभूमिभागे एव तयोः पतनमुचितम् . भूमेः प्राग्गतित्वाङ्गीकारे च प्राक्क्षिप्तस्याधिकभूम्यन्तरे, पश्चात्क्षिप्तस्य चाल्पभूम्यन्तरे पतनं स्यात् . न च तथा लक्ष्यते . किञ्च द्वादशयोजनात्मकभूवायुना सार्धं भूमेः प्राग्गतिस्वीकर्तृणामिलण्डीयज्योतिर्विदां मतेऽपि प्राग्गतेः शरस्य वाय्वनुकूलत्वादपि अधिकगतित्वं प्रत्यग्गतेस्तु प्रतिकूल वायुना प्रतिरोधात् अल्पगतित्वमपि स्रोतोऽनुकूलप्रतिकूलगतिमतोर्गतिभेदवत् स्यात् . किञ्च आर्यभट्टमते भूमेः स्वकक्षायामेव भ्रमणाङ्गीरेऽपि इंलण्डीयज्योतिर्भिः प्रत्यहं भूमेरेककारं प्राग्गतावपि वर्षेण च क्रमशः सूर्यमण्डलभ्रमणमुररीकृतं तथाऽङ्गीकारे च भूमेः विषुवद्स्थानावधि षड्राशिषुक्रमशो वेष्टनाकारेणोर्धगत्या षण्मासोत्तरं सूर्यस्योर्ध्वं स्थितिः स्यात् . तथा च तदानीं सूर्यस्य भूवृत्तापेक्षया यावदुच्छ्रुतप्रदेशेस्थिति स्तावद्भिर्योजनैः सूर्यस्योर्ध्वं भूमेः स्थितिः अयनद्वये च तिर्यक्स्थितिः स्यात् तथा स्वीकारे च ध्रुवतारयोरपिंविषवतोनतत्वोन्नतत्वेन दृश्यत्वापत्तिः अयनयोश्च तिर्यक्स्थितत्वापत्तिश्च नच तथा दृश्यते सदा एकरूपेणैव तयोर्दर्शनात् न च तयोरतिदूरस्थत्वात् न तथा लोकनं सम्भाव्यते इति वाच्यं भचक्रस्य ध्रुबलग्नत्वेन नक्षत्रकक्षासन्निकृष्टतया ध्रुवस्य सिद्धतया नक्षत्रकक्षायाश्च सूर्यकक्षायाः षष्टिगुणान्तरितत्वात् तदानीं सूर्व्योर्ध्वस्थितस्य भूमण्डलस्य ततोऽल्पान्तरेण स्थितेरतिदूरस्थत्वाभावात् सूर्याधःस्थितिकाले च अधिकान्तरे भूमेः सत्त्वावश्यकत्वापत्तेः . तावद्भिर्योजनैः ध्रुवसन्निकृष्टपूर्वपश्चिमतारात्मकमत्स्यस्य नतोन्नततया तिर्व्यक्तया च दर्शनापत्तेर्वज्रलेपत्वात् . किञ्च सूर्योर्धस्थितिकाले सूर्येण सहैकराशिगतानां कुजजीवशन्यादीनामासन्नतातारतम्येन तेषां स्थूलत्वतारतम्येन दर्शनापत्तिः . इत्यादि बहु वक्तव्यमस्ति विस्तरभयाद्विरम्यते . सिश् शिश् भूवृत्तादिमानमुक्तं यथा %% सिश् शिश् . %% प्रमिश् . इदार्नीं भूपरिधिस्फुटीकरणं मध्यरेखां चाह . %% सिश् शिश् . रेखापुराण्याह श्रीपतिः %% .. ग्रहाणां प्रतिदिनं खकक्षायोजनगतिमानं सिश् शिश् उक्तम् %% सिश् शिश् अत्रोपपत्तिः . यदि कल्पदिनैः खकक्षामितयोजनानि गच्छति तदैकेन किमिति . फलं दिनगतियोजनानि . तानि च स्थूलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः ग्रहाणां दिनभुक्तिमाह प्रमिश् . %% सिश् शिश् . अत्रोपपत्तिस्त्रैराशिकेन . पूर्वं गतिर्योजनामिका ग्रहाणां तुल्यैवोक्ता . इदानीमतुल्या सा कलादिकल्पनावशात् . इदानीमतुल्यत्वे कारणमाह प्रमि0 %% सिश् शिश् . यतः सर्वा अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः . अतो महति वृत्ते महत्यो लिप्ताः स्युः . %% प्रमिश् . ग्रहाणां तुङ्गादिपरिधिभेदकारणम् सिश् शिश् उक्तं यथा %% सिश् शिश् . इदानीमन्यदृक्तुं प्रकारान्तरमाह प्रमिश् . %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . %% प्रमिश् . ग्रहाणामस्तकालांशाश्च सिश् शिश् उक्ताः तच्च वाक्यं 1991 पृश् कालशब्दे उक्तम् . ग्रहविम्बानां गोलाकारत्वेऽपि सूर्याभिमुखानामेव द्युतिलाभः यथाहार्यभट्टः . %% . सिश् शिश् रविचन्द्रराहुबिम्बमानम् उक्तं यथा %% सिश् शिश् . %% %% . अन्येषां गुरुगुरुतरकक्षास्थितानां ग्रहाणां गुरुगुरुतरत्वादिकं बोध्यं न तु विशेष संख्या सौरागमेषुक्ता विष्णुपुराणादौ उक्ताऽपि उपपत्तिहीनत्वादत्र न प्रदर्शिता . भास्कराचार्येण स्वल्पान्तरेणाङ्गीकृतानि मेषादिराशिस्थितेऽर्के सावनदिनानि . मे वृ मि क सिं क तु वृ ध म कु मी 30 31 31 31 31 30 29 29 29 29 29 30 55 24 37 28 2 29 57 27 15 24 49 23 33 56 32 35 52 4 2 39 3 0 43 31 एतन्निबन्धनश्लोकाश्च . %% . सर्बेषां राशीनां त्रिंशद्भागात्मकत्वेऽपि कालभेदेनैव तेपामुदयो देशभेदात् भिन्नएव तेन देशभेदेन दिनरात्रिमानभेदश्च तत्र कारणं च सिश् शिश् निरूपितं यथा %% सिश् शिश् . %% प्रमिश् . %% . सिश् शिश् . चरखण्डकालमाह सिश् शिश् %% सिश् शिश् . %% प्रमिश् . डदानीं लङ्कास्वदेशार्कोभयोरन्तरं चरकालमाह . %% सिश् शिश् . चरफलस्थ धनर्णवासनामाह . %<आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयोह्यस्तमयोऽन्यथातः . ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले . याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्तात् . नाड्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ>% सिश् शिश् . चरस्थानञ्च सिश् शिश् दर्शित यथा %% सिश् शिश् . %% प्रमिश् . चरखण्डानयनञ्च सिश् शिश् %% सिश् शिश् . %% प्रनिश् . इदानीं प्रकारान्तरेणाह . %% सिश् शिश् . %% . इदानीं पुनः प्रकारान्तरेणाह प्रमिश् . %% सिश् शिश् . अस्योपपत्तिर्गोले कथितैव सुगमा च . अथ निष्पन्नांस्तानसूनाह . %% सिश् शिश् . अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते . द्वितीयप्रकारेण द्वितीयतृतीयौ . %% प्रमिश् . दिननिशोर्लघुत्वमहत्त्वे हेतुमाह %% सिश् शिश् . %% प्रमिश् . इदानीं विशेषमाह %<षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः . लम्बाधिका क्रान्तिरुदक् च यावत्तावद्दिनं सन्ततमेव तत्र . यावच्च याम्ये सततं तमिस्रा ततश्च मेरौ सततं समार्धम्>% सिश् शिश् . %% प्रमिश् . तेनात्र देशे सौम्ययाम्ययोर्दिनरात्रिमानं वर्षः . %% सिश् शिश् . अयनकालभेदे संहितोक्तेरन्यार्थपरत्वमाह . %% सिश् शिश् . %% प्रमिश् . तत्फलं दर्शितं श्रीपतिना %% . इदानीं दिनरात्रिस्वरूपे पितृदिनञ्चाह %% सिश् शिश् . पितृदिनस्योदयास्तकालानाह . %% सिश् शिश् . इदानीं देशविशेषेण राशिभेदान् सदोदिताननुदितांश्चाह . त्र्यंशयुङ्नवरसाः (6911/20) पलांशका यत्र तत्र विषये कदाचन . दृश्यते न मकरो नकार्मुकं किञ्च कर्कमिथुनौ सदोदितौ . यत्र साङ्घ्रिगजवाजिसंमिता (78 . 1/4) स्तत्र वृश्चिकचतुष्टयं न च . दृश्यतेऽथ वृषभाच्चतुष्टयं सर्वथा समुदितं च लक्ष्यते . यत्र तेऽथ नवतिः (90) पलांशकास्तत्र काञ्चनगिरौ कदाचन . दृश्यते न भदलं तुलादिकं सर्वदा समुदितं क्रियादिकम् सिश् शिश् . अयमर्थस्त्रिप्रश्ने %% इत्यादिना सम्यक्कथित एव . यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्र ते पलांशाः . 69 . 1/20 . तत्र धनुर्मकरौ क्षितिजादधस्थितावेव भ्रमतः कर्कमिथुनौ तूपर्येव . (तेन देवभागे धनुर्मकरस्थसूर्यकौ द्वौ मासौ रात्रिः शिष्टा दश मासादिनम्) . एवमसुरभागे तथा पलांशके कक दिस्थरविकौ द्वौ मासौ रात्रिः शिष्टा दशमासा दिनम् . यत्र तुलान्तक्रान्तितुल्योलम्बस्तत्राष्टसप्ततिःपञ्चदशकलाधिकाः . 78 . 15 . पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादिकमुपरि . %% प्रमिश् . %% सिश् शिश् . %% प्रमिश् . सप्तमराश्युदयस्यास्तकालताहेतुमाह तत्रैव %% मूश् . %% प्रमिश् . %% . यस्मिन्देशे षट्षष्टिभागाधिकः पलस्तत्र केचक राशयः सदोदयाः केचन सदा अस्तमिताः केचन प्रान्तादुद्गच्छान्त अतस्तत्र यथा कथितास्तथा उदया न भवन्ति यावत्सदोदितो रवि स्तावदहोरात्रवृत्तं क्षितिजं न स्पृशति अहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं हि चरम् अतस्तत्र कुज्याचरज्यादिकमसत् शेषं स्पष्टम् प्रमिश् . कालविभागाः सिश् शिश् दर्शिता यथा . %% एकमात्रो लघुः . द्विमात्रो गुरुः . तथाच %% इति छन्दोलक्षणप्रतिपादितम् यदक्षरं स्वानुस्वारं विसर्गात्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् . गुर्वक्षरस्योच्चार्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुः प्राणः प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्ती काल इत्यर्थः . षड्भिः प्राणैरेक पानीयपलम् पलानां षष्ट्या घटी . वटीनां षष्ट्या दिनम् . त्रिंशद्दिनैरेकोमासः मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दशितः प्रमिश् . भचक्रविभागस्तत्रैव विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते . तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते . ब्राह्मादि दिनभेदाः सूश् सिश् उक्ता यथा %% सू सिश् . %% रश् ना . अथ सौरेण व्यवहारं प्रदर्शयति %% सूश् सिश् . %% रश् नाश् . अथ षडशीतिमुखमाह %% सूश् सिश् . %% रश् नाश् . %<षड्विंशे थनुषो भागे द्वाविंशेऽनिमिषस्यच . मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे>% सूश् सिश् . %% रश् नाश् . अथ शडशीत्यंशगणनया चत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्यर्थमवशिष्टांशाः षोडशातिपुण्या इत्याह %% सूश् सिश् . %% रश् नाश् . अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह %% सूश् सिश् . %% रश् नाश् . अथावशिष्टनामादिस्वरूपमन्यदप्याह . %% सूश् सिश् . %% रश् नाश् . अथायनद्वयमाह %% सूश् सिश् . %% रश् नाश् . अथर्तुमासवर्षाण्याह %% सूश् मिश् . %% रश् नाश् . अथ प्रसङ्गात् संक्रान्तौ पुण्यकालानयनमाह . %% सूश् सिश् . %% रश् ना अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह . %% सूश् सिश् . सूर्यात् समागमं त्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् तत्सङ्ख्यामितं प्राचीं पूर्वा दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम् . ननु सौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह अंशैरिति . भागैस्तुकारात् सूर्यचन्द्रान्तरोत्पन्नैः, तस्य तद्रूपत्वात् द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया . एकं चान्द्रं दिनं ज्ञेयमित्यर्थः . एतदुक्तं भवति . सूर्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रे मासस्त्रिंशच्चान्द्रदिनात्मकः . अतस्त्रिंशद्दिनैर्यदि भगणांशान्तरं तदैकेन किमिति . द्वादशभागैरेकं चान्द्रःदनम् . %% इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति रश् नाश् . अथ चान्द्रव्यवहारमाह %% सूश् सिश् . %% रश् नाश् . अथ चान्द्रमासं प्रसङ्गात् . पतृमानं चाह %% सूश् सिश् . %% रश् नाश् . अथ क्रमप्राप्तं नाक्षत्रमानं प्रसङ्गान्माससञ्ज्ञां चाह %% %% रश् नाश् . ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञा मासानामुचितेत्यत आह %% सूश् सिश् . नक्षत्रसंयोगार्थमिति निमित्तसप्तमी . कार्तिक्यादिषु कार्तिकमासादीनां पौर्णमासीष्वत्यिर्थः . कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितं कत्तिकारोहिणीभ्यां कार्तिकः . मृगार्द्राभ्यां मार्ग शीर्षः . पुनर्बसुपुष्पाभ्यां पौषः . आश्लेषामघाभ्यां माघः . चित्रास्वातिभ्यां चैत्रः . विशाखानुराधाभ्यां वैशाखः . ज्येष्ठामूलाभ्यां ज्यैष्ठः . पूर्वोत्तराषाढाभ्यामाषाढः . श्रवणधनिष्ठाभ्यां श्रावण इति फलितम् . अविशिष्टमासानामाह . अन्त्योपान्त्याविति . अत्र कार्तिकस्यादित्वेन ग्रहणादन्त्य आश्विनः . उपान्त्यो भाद्रपदः . एतौ मासौ पञ्चमः फाल्गुनः . चकारः समुच्चये इति मासत्रयं त्रिधा स्थानत्रय उक्तम . रेवत्यश्विनीभरणीति नक्षत्रत्रयसम्बन्धादाश्विनः . शततारापूर्वोत्तराभाद्रपदेति नक्षत्रत्रयसम्बन्धाद्भाद्रपदः . पूर्वोत्तराफाल्गु नीहस्तेति नक्षत्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम् रश् नाश् . अथ प्रसङ्गात् कार्तिकादिबृहस्पतिवर्षाण्याह . %% सूश् सिश् . यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति . तथेति समुच्चयार्थकम् . बृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु म सेषु कृष्णवक्षे पञ्चदशे तिथौ अमायामित्यर्थः . चकारः पौर्णमासीसम्बन्धात् समुच्चयार्थकः . योगो दिननक्षत्रसम्बन्धः कार्तिकादीनि द्वादश वर्षाणि भवन्ति . वैशाखकृष्णपक्षपञ्चदश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्तिकसञ्ज्ञम् . एवं ज्येष्ठाषाढश्रावणभाद्रपदाश्विनकार्तिकमार्गशीर्षपौषमाघ फाल्गुनचैत्रामासु मृगपुष्पगघापूफाचित्राविशाखाज्येष्ठापूषाश्रवणपूभाश्विनीदिननक्षत्रसम्बन्धा न्मार्गशीर्षादीनि भबन्ति . अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागुक्तो बोध्यः . पञ्चदशे इत्युपलक्षणम् . तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्सञ्ज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पर्यम् . संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते %% रश् नाश् अथ क्रमप्राप्तं सावनमाह %% सूश् सिश् . सूर्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्यन्तं यत् कालात्मकं तत् सावनं मानज्ञैरुक्तम् . एतेनोदयद्वयान्तरात्मकालस्य गणनया सावनानि वसुद्ध्यष्टाद्रीत्यादिना मध्याधिकारोक्तानि भवन्ति . तद्व्यवहारमाह यज्ञकालविधिरिति . यज्ञस्य यः कालस्तस्य गणना तैः सावनैः . तुकारोऽन्यमाननिरासार्थकैवकारपरः रश् नाश् . अथ व्यवहारान्तरमाह . %% सूश् सिश् . सूतकं जन्ममरणसम्बन्धि . आदिपदग्राह्यं चिकित्सितचान्द्रायणादि . तस्य परिच्छेदो निर्णयः . दिनाधिपमासेश्वरवर्षेश्वराः . तथा समुच्चये ग्रहाणां गतिर्मध्यमा . तुकारात् स्पष्टगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात् . एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम् . सावनमानेन एवकारादन्यमाननिरासः . गृह्यते सुधीभिरङ्गीक्रियते . अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम् . अथ दिव्यमानमाह . %% सूश् सिश् . %% रश् नाश् . अथावशिष्टे प्राजापत्यब्राह्ममाने आह %% सूश् सिश् . दृष्टान्त भूगोलभगोलरचनापकारः सूश् सिश् दर्शितो यथा %% सूश् सिश् . %% रश् नाश् . अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह %% सूश् सिश् . %% रश् नाश् . अथ गोले मेषादिराशिसन्निवेशं सार्धश्लोकेनाह %% सूश् सिश् . %% रश् नाश् . ननु गोले वृत्ते द्वादशराशीनां सत्त्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कनं? राशिविभानुपपत्तिश्च अन्तरालभागस्याकाशात्मकत्वादित्यतो वृत्तकथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्यस्तद्वृत्ते भगणभोगं करोतीत्याह %% सूश् सिश् . %% . ननुचन्द्राद्याः क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह रश् नाश् . %% सूश् सिश् . %% रश् नाश् . अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाह %% सूश् सिश् . %% रश् नाश् . अथ त्रिप्रश्नाकिकारोक्तान्त्यायाः स्वरूपं स्पष्टाधिकारोक्तचरज्यायाः स्वरूप चाह %% सूश् सिश् . या उत्तरगोले त्रिज्या चरज्यायुतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता . सा अन्त्या मध्ये याम्योत्तरवृत्तं क्षितिजं स्वाभितदेशक्षितिजवृत्तं तयोर्मध्येऽन्तरालेऽहोरात्रवृत्तस्यैकदेशप्रदेशे ज्या . उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधिसूत्ररूपा ज्यासूत्रानुकारा न तु ज्या अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावात् . अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका सङ्गच्छते . अभिधीयते गोलज्ञैः कथ्यते . नन्वन्त्योपजीव्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह ज्ञेयेति . %% इति त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात् तिर्यगाधारवृत्तानुकारं स्थिरं निरक्षक्षितिजवृत्तमुन्मण्डलं क्षिनिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम् . चकारो विशेषार्थकस्तुकारपरस्तेन तदन्तरालस्थिताहोरात्रवृत्तैकदेशस्यार्धज्यारूपमृजुसूत्रयोरन्तरविशेषात्मकम् . तथा च स्वनिरक्षदेशस्वदेशयोरुदयास्तसत्रयोरन्तरमूर्ध्वाधरमिति फलितार्थः . चरदलज्या तदन्तरालस्थिताहोरात्रवृत्तैकदेशरूपचराख्यखण्डकस्य . न तु दलमर्धम् . ज्या चरज्येत्यर्थः . गोलज्ञैर्ज्ञातव्या रश् नाश् . ननु पूर्वश्लोकद्वयोक्तं क्षितिजज्ञानं विना दुर्बोधमित्यतः श्लोकार्धेन क्षितिजस्वरूपप्ताह %% सश् सिश् . भूगोले स्वकं स्वीयं स्थानं भूप्रदेशैकदेशरूपमुपरि सर्वपदेशेभ्य ऊर्ध्वं कृत्वा प्रकल्प्य मध्ये तादृशभूगोल ऊर्ध्वावःखण्डसन्धौ यद्वृत्तं तत् क्षितिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं संसक्तं कार्यमिति भावः रश् नाश् . अथैनं दृष्टान्तगोलं सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा प्रकारमाह %% såø siø . %% raø nàø . siø शिश् अत्र विशेषोऽभिहितो यथा %% सिश् शिश् %<आदौ सारदारुमयीं यष्टिं कृत्वा तदर्धस्थाने तत्र प्रोताम् अपृथ्वीं सूक्ष्मां शिथिलां च पृथ्वीं विधाय तस्या बहिश्चन्द्रादीनां गोलान् यष्ट्या सह दृढान् बघ्नीयात् . तेषां बहिर्नलिकासंस्थौ खदृग्गोलावितिंसाधारण्येनोक्तम्>% प्रमिश् . इदानीं सविशेषमाह %% सिश् शिश् . %% प्रमिश् %% सिश् शिश् . %% प्रमि%% सिश् शिश् . %% प्रमिश् . %<ऊर्धाधरस्वस्तिककीलयुग्मे प्रोतं श्लघं दृग्वलपं तदन्तः . कृत्वा परिभ्राम्य च यत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र>% सिश् शिश् %% प्रमिश् . %% सिश् शिश् . व्याख्यातमेवेदम् . इदानीमेवं खगोलबन्ध्वप्रकारमुक्त्वा दृग्गोलबन्धप्रकारं दर्शयति . %% सिश् शिश् . %% प्रमिश् . %% सिश् शश् . यथा खगोले क्षितिजं याम्योत्तरं च तदाकारप्रपरमांधारवृत्तद्वयं ध्रुबयष्टिस्थं कृत्वा तदुपर्यन्यत् तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितं कार्यम् . तन्नाडीवृत्तं विषुवद्वृत्तसंज्ञं च प्रमिश् . इदानीं क्रान्तिवृत्तमाह %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्यम् . ते चिह्ने नाडीवृत्तेन संसक्ते कृत्वा पातचिह्नादग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्योत्तरतो यथा भवति, अपरविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागैर्यथा भवति तथा बध्नीयात् . इदानीं विमण्डलमाह प्रमिश् . %% सिश् शिश् . %% . मिश् . %% सिश् शिश् . क्रान्तिवृत्ते यत् स्फुटग्रहस्थ नं तस्य क्रान्तिवृत्ताद्यत् तिर्यगन्तरं स विक्षेपः . अथ विमण्डलस्थग्रहस्य नाडिवृत्ताद्यत् तिर्यगन्तरं सा स्फुटा क्रान्तिः . इदानीं क्रान्तिपातमाह प्रमिश् %% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . %% प्रमिश् %% सिश् शिश् . ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुतिं केन्द्रं कृत्वा यो विक्षेप आनीतः स शीघ्रोच्चस्थान एव भवितुमर्हति . न ग्रहस्थाने . यतो ग्रहोऽन्यत्र वर्तते . अत इदमनुपपन्नमिव प्रतिभाति . तथा च ब्रह्मसिद्धान्तभाष्ये %% . चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः . सत्यम् . अत्रोच्यते . येऽत्र ज्ञशुक्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणइयुताः सन्तस्तद्भगणा भवन्ति . तथा च माधवीये सिद्धान्तचूडामणौ पठिताः अतोऽल्पभगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्यः, . शीर्घ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रम् . तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः . अतस्तुल्यशोध्यक्षेपयोर्नाशे कृते शीघ्रोच्चपातयोग एवावशिष्यत इत्युपपन्नम् . किञ्च मन्दस्फुटोनं शीघ्रोच्चं प्रतिमण्डले चलकेन्द्रम् तत्पाते क्षेप्तुं युज्यते . एवं कृते सति विक्षेपकेन्द्रं मन्दफलेनान्तरितं स्यात् . ग्रहच्छायाधिकारे %% इत्यत्र मन्दस्फुटोनं शीघ्रोच्च शीघ्रकेन्द्रपाते क्षिप्तम् . अतस्तत्र मन्दफलान्तरमङ्गीकृतमित्यर्थः इतरकेन्द्रस्यानुपपत्तेः . अतो मन्दफलं पातेऽव्यस्तं देयम् . यतोऽनुपातसिद्धं चलकेन्द्रं मध्यग्रहोनशीघ्रोच्चतुल्यं भवति . यत्तु भगोले क्रान्तिवृत्तं तत् कक्षावृत्तम् . तत्र यद्विमण्डलं तत्र स्फुटग्रहः . तत् स्फुटपातयोगो हि विक्षेपकेन्द्रम् . अतः स्फुटपातस्थाने संपातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटीकृतैः परमविक्षेपांशैः प्राग्वदुत्तरे दक्षिणे च विन्यस्यम् . तथा न्यस्ते विमण्डले स्फुटग्रहस्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्यो दृश्यते नान्यथेत्यर्थः . इदानीं ग्रहगोले विशेषमाह प्रमिश् . %% सिश् शिश् . %% प्रमिश् . %<ईप्सितक्रान्तितुल्येऽन्तरे सर्वती नाडिकाख्यादहोद्यत्रवृत्ताह्वयम् . तत्र बद्ध्वा घटीनां च षष्ट्याङ्कयेदस्य विष्कम्भखण्डं द्युजीवा मता>% सिश् शिश् . %% प्रमिश् . %% सिश् शिश् . क्रान्तिपाताङ्कादारभ्य त्रिंशता त्रिंशता भागैरन्यान् मेषादीन् प्रकल्प्य तदग्रेपूक्तवदहीरात्रवृत्तानि बध्नीयात् . तानि च नाडीवृत्तस्योभयतस्त्रीणि त्रीणि भवन्ति . तान्येब क्रमीत्क्रमतः सायनांशार्कस्य द्वादशराशीनाम् प्रमिश् . %% सिश् शिश् . %% प्रमिश् . तदयं खगोलस्थपदार्थसंक्षेपः . कटाहद्वितयवत् सम्पुटाकारस्यान्तरवकाशवतो ब्रह्माण्डस्य मध्ये सूर्यकिरणसञ्चारावधिर्व्योमकक्षा . तदवः नक्षत्रकक्षा तदधः क्रमेण दृश्याः पूर्वगाः शनिजीवकुजसूर्यशुक्रबुधशशिनः अदृश्याश्च राहुपातादयः पश्चिमगतयः, वक्ष्यमाणस्वस्वकक्षायां स्थिताः . अश्विन्यादिनक्षत्राणि स्थिराण्यपि तत्समुदायात्मकं भचक्रं पश्चाद्गतिमता प्रवहवायुनाऽभिहतं पश्चात् भ्रमत् नाक्षत्रषष्टिघटिकाभिः भूगोलमेकवारं भ्रमति तत्स्था रव्यादयः ग्रहाश्च स्वगत्या पूर्वयायिनोऽपि तदाधारातिशीघ्रभचक्र पश्चाद्भ्रमणेन पश्चाद्भ्रमणभ्रमविषया भवन्ति . राशिचक्रञ्च 360 अंशैर्विभक्तमंशाश्च षष्टिकलाभिर्विभक्ताः, कलाश्च षष्टिविकलाभिर्बिभक्तास्तेन 360 अंशैः, 21600 कलाभिः, 1296000 विकलाभिर्विभक्तं भचक्रम् . भचक्रद्वादशविभागोराशिरित्युच्यते राशयश्च मेषादयः द्वादशमिताः . तेनेकैकराशौ त्रिंशदंशाः, 1802 कलाः 10800 विकलाः सन्ति . मेषादिराशयोऽपि अश्विन्यादि 27 नक्षत्रात्मकाः . तेन सपादनक्षत्रेणैकैकोराशिः प्रतिनक्षत्रं च 13 . 20 . विंशतिकलाधिकास्त्रयोदश अंशाः सन्ति . तथाहि अश्विनी 13 . 20 भरणी 13 . 20 कृत्तिकाद्यप दश्च 3 . 20 मेषः . कृत्तिकान्त्यपादत्रयम् 10 . रोहिणी 13 . 20 . मृगस्याद्यार्धञ्च 6 . 40 . वृषः . मृगस्यान्त्यार्धम् 6 . 40 आर्द्रा 13 . 20 . पुनर्वस्वाद्यपादत्रयं च 10 . मिथुनम् . पुनर्वस्वन्त्यपादः 3 . 20 . पुष्यम् 13 . 20 अश्लेषा च 13 . 20 . कर्कः . मघा 13 . 20 . पूर्वफल्गुनी 13 . 20 . उत्तरफाल्गुन्याद्यपादश्च 3 . 20 . सिंहः . उत्तरफाल्गुन्यन्त्यपादत्रयं 10 . हस्तः 13 . 20 . चित्राद्यार्धञ्च 6 . 40 . कन्या . चित्रान्त्यार्धं 6 . 40 . स्वातिः 13 . 20 . विशाखाद्यपादत्रयञ्च 10 . तुला . विशाखान्त्यपादः 3 . 20 अनुराधा 13 . 20 . ज्येष्ठा च 13 . 20 . वृश्चिकः . मूलं 13 . 20 . पूर्वाषाढा 13 . 20 उत्तराषाढाद्यपादश्च 3 . 30 . धनुः . उत्तराषाढान्त्यपादत्रयं 10 . श्रवणं 13 . 20 . धनिष्ठाद्यार्धञ्च 6 . 40 . मकरः . धनिष्ठान्त्यार्धं 6 . 40 . शतभिषा 13 . 20 . पूर्वभाद्रपदाद्यपादत्रयञ्च 10 . कुम्भः . पूर्वभाद्रपदान्त्यपादः 3 . 20 . उत्तरभाद्रपदा 13 . 20 रेवती च 13 . 20 मीनः . उत्तराषाढायाः शेषपादश्रवणाद्यणिप्तिकाचतुष्टयस्याभिजित्संज्ञा किञ्चित् कार्यार्था . तस्य स्थानादि 287 पृश् उक्तम् . एते च राशयः तत्रत्याश्विन्यादयश्च यथा पूर्वमवस्थिताः तेषां स्वरूपमश्लेषाशब्दे 499 pç0, विक्षेपा ध्रुवकाश्च 2423 पृश् दर्शिताः . वक्ष्यमाणभचक्रयोजनानि द्वादशधा विभक्तानि मेषादिराशीनां स्थानमानयोजनानि . 27 विभक्तानि अश्विन्यादिनक्षत्रादीनां स्थानमानयोजनानि . 360 विभक्तानि अंशस्थानमानयोजनानि . 21600 विभक्तानि कलास्थानमानयोजनानि . भचक्रस्य शन्याद्यूर्धस्थत्वात् तदाश्रितनक्षत्राणामप्यूर्ध्वस्थत्वम् . भचक्रवत् भूगोलस्य तावदंशकलाद्याद्यत्मकतया भूगोलांशकलादिस्थानसंलग्नसूत्रैकाग्रस्य निवेशने नक्षत्रकक्षायामंशकलाद्यात्मकस्थानेषु सूत्राग्रान्तरस्य निवेशने च तन्मध्यस्थानां शन्यादिकक्षाणामंशकलादिस्थानविभागः भचक्रकलादिस्थाना धःस्थानानां तत्तद्राशितदंशकलाविकलाद्यात्मकत्वं गौणम् चन्द्रकक्षातोऽधः सिद्धविद्याधरघनाः क्रमेणाधोधःस्थिताः . ते च भूगोलात् द्वादशयोजनपर्यन्तमूर्धगामिनि आवह नाम्नि भूवायौ स्थितत्वात् प्रवहवाय्ववस्थानाभावाच्च न राशिचक्रगत्या पश्चात् गच्छन्ति . तदधः भकक्षायाः समानान्तरालाकाशप्रदेशरूपकेन्द्रस्थाने भूगोलः स्थितः . भूगोलशब्दे बिवृतिः . संक्षेपेणेह किञ्चिदुच्यते . स च ब्रह्मणो धारणात्मकशक्त्याश्रयत्वात् निराधारः एवाकाशे स्थितः . तस्य च स्थिरत्वं भचक्रस्यैव चलत्वं च परमतनिराशेन 2433 पृश् समर्थितम् . भूगोलमध्यगतोपेरुः स च भूगोलादूर्धाधोनिर्गतः . तत्र ऊर्धस्थे मेरौ देवानां वासः, अधःस्थे चासुराणाम् . स च भूगोलः देवासुरभागतया द्विधा विभक्तः तद्बिभाजकश्च महार्णव एव . स च पृथिव्या मेखलेव चतुर्दिक्षु वेष्टनाकारेण स्थितः . मेरुमध्यात् चतुर्दिक्षु तुल्यभागेषु 90 अंशेषु समुद्रद्वीपमध्ये लङ्कादीनि भूभृवृत्तपाद 1246 योजनान्तरदेशस्थितानि चत्वारि पुराणि . यथा पूर्बस्यां भद्राश्ववर्षे यमकोटी . दक्षिणस्यां भारतवर्षे लङ्का . पश्चिमायां केतुमालवर्षे रोमकपुरी . उत्तरस्यां कुरुवर्षे सिद्धपुरी . ताभ्यः पुरीभ्यः (1256) योजनान्तरे देवाश्रयः मेरुरत्तरतः स्थितः . असुराश्रयश्च तथैव दक्षिणतः . विषुवस्थः सूर्यः तासाममुपरिगो याति . तासु च विषुवच्छायापातोनास्ति न वा तदपेक्षयान्यत्राक्षस्योन्नतिः तत्रैब भचक्रस्य सर्वोन्नतत्वात् इत्यतस्तासां निरक्षेति संज्ञा मेर्वोरुपरिस्थितैः ध्रुवतारे, मूर्धस्थिते निरक्षपुरीषु च ते क्षितिसंलग्ने दृश्येते . तत्स्थानात् उत्तरां गच्छतः क्रमशः उत्तरध्रुवः क्षितिजवृत्तादुन्नतो भवति दक्षिणध्रुवश्च क्षितिमध्यप्रविष्टो भवति . एवं दक्षिणां गच्छतः क्रमशः दक्षिणध्रुवस्योन्नतिः उत्तरध्रुवस्य नतत्वात् भूवृत्तेनाच्छादनम् . भूवृत्तस्य 360 अंशात्मकत्वेन निरक्षस्थानेभ्यः पादान्तरितस्थानस्थितत्वेन मेरौ 90 अंशाः अक्षांशाः . तदन्तरदेशेषु त्रैराशिकेनानुपातात् अक्षांशा ज्ञेयाः . यदि 90 अंशेः 1256 योजनानि तदा 1 अंशे किमिति . किञ्चिन्यून 14 योजनैः एकोऽक्षांशः . सौम्य याम्ययोः सूर्यस्य भूवृत्तपञ्चदशांश एव निरक्षस्थानात् परमक्रान्त्यंशाः 24 . तेन निरक्षस्थानात् 14 गुणिते 24 अंशे 336 एतद्योजनमितस्थानपर्यन्तं सूर्यस्यतयोर्दिशोरुपरिगमनम् . अवन्ती च लङ्कातः क्षितिषोडशांशे 3014 योजनान्तरे स्थिता . तेन तत्र 22 . 1/2 अक्षांशाः . ततः 1 . 1/2 अंशान्तरिते 21 योजनान्तरितदेशपर्यन्त स्थितदेशोर्धगः सूर्य उत्तरायणान्तगो गच्छति . ततः पूर्वस्यां पश्चाद्वा तत्समसूत्रपातस्थदेशेऽपि . राशिचक्रञ्च निरक्षदेशोपरि पश्चाद्गत्या भ्रमदपि देवासुराभ्यां सव्यापसव्यगतिमत्तया, निरक्षदेशे क्षितिलग्नमध्यतया च दृश्यते . राशिचक्रमध्यस्थानमेव विषुबस्थानं तच्च सुरासुराणां क्षितिजवृत्तलग्नतया दृश्यम् . तत्र भचक्रे मेषादिषट्कमुतरोन्नतं तुलादिषट्कं च दक्षिणनतमत उत्तरमेरुस्थदेवैः मेषादिषट्कमेव दृश्यते तुलादिषट्कं तु भूवृत्तेनाच्छादनात् न दृश्यते . दक्षिणमेरुस्थदैत्यैस्तु तुलादिषट्कमेव दृश्यते मेषादिषट्कं तु भूवृत्ताच्छादनात् न दृश्यते . अतो मेषादिषट्कस्थरविकाः षण्मासा देवानां दिनम्, सूर्यदर्शनयोग्यकालस्यैव दिनत्वात् तुलादिषट्कस्थरविकाः षण्मासाः रात्रिः, सूर्यादर्शनयोग्यकालस्यैव रात्रित्वात् . दैत्यानां तु तुलादिषट्कस्थरविकाः षण्मासाः दिनं, मेषादिषट्कस्थरविकाः षण्मासा रात्रिः . निरक्षदेशात् सौम्ययाम्ययोः 66 अंशान्तरितदेशे तु द्वादशमासा एव दिनम् रात्रिर्नास्ति तद्वासिभिः सूर्यस्य सदा दर्शनात् . तथाहि पूर्वापरयोरिव याम्यसौम्ययोरपि उभयत्र 90 अंशपर्यन्तदृष्टिप्रचारात् सौम्ययाम्ययोश्च 24 अंशपर्यन्तमेव रवेः परमक्रान्तेरुक्तत्वात् सौम्ये 66 अंशान्तरितदेशस्थानाम् याम्ये 24 अंशपर्यन्तरवेःस्थितावपि मिलित्वा 90 रवेः अंशान्तरालस्थितत्वात् दृष्टियोग्यता . एवं याम्ये 66 अंशान्तरितदेशस्थानामपि सौम्ये 24 अंशपर्यन्तदेशोपरिगरवेर्दृष्टियोग्यता 90 अंशमध्यस्थत्वात् . सौम्ये निरक्षस्थानात् 69 . 1/20 पलांशान्तरितदेशे धनुर्मकरराशी न दृश्येते . अतः धनुर्मकरस्थरविकौ द्वौ मासौ तत्र रात्रिः शिष्टादश मासा दिनम् . याम्ये तु तदंशस्थदेशे कर्कमिथुने न दृश्येते अतस्तत्र कर्कमिथुनस्थरविकौ द्वौ मासौ रात्रिः शिष्टादश मासा दिनम् . निरक्षात् सौम्ये 78 . 1/3 अंशान्तरितदेशे वृश्चिकादिराशिचतुष्कं न दृश्यते . तेन तत्स्थरविकाश्चत्वारोमासा रात्रिः . शिष्टा अष्टौ मासा दिनम् . याम्ये तु निरक्षात् तथान्तरितदेशे वृषादिचतुष्कं न दृश्यते . अतस्तत्स्थरविकाश्चत्वारो मासा रात्रिः . शिष्टा अष्टौ मासा दिनम् . सौम्ययाम्यायनवृत्तयोः सम्पातस्थानं विषुवद्वयं तच्च निरक्षोप्ररिगतम् . अयनवृतञ्च सृष्टिमारभ्य मिथुनान्तात् 66 . 8 कालेन प्राक् पश्चात् वा एवैकमंशमतीत्य चलतीति अयनशब्दे 337 पृश् दर्शितम् . अयनवृत्तचलनाच्च तत्सम्पातस्थानादिकमपि भिद्यते . इदानीञ्च पश्चात् 21 अंशचलनम् तेन मिथुनस्य नवमांशे उत्तरायणान्तकालः . धनुषोनवमांशे च याम्यायनान्तकालः . तदनुसारेण तयोः सम्पातस्थानरूपविषुवस्थानद्वयमपि भिन्नम् . इदानीञ्च भीननवमांशे पूर्व विषुवस्थानं कन्यानवमांशे त्वपरविषुवस्थानम् . एवं विषुवायनमध्यगविष्णुपद्यादिस्थानमपि भिन्नम् . अयनञ्च द्विधा सौम्ययाम्यभेदात् . मीननवमांशात् कन्यानवमांशं यावत् सौम्यं, कन्यादशमांशात् मीननवमांशं यावच्च याम्यम् . एते एवायने देवासुरयोर्दवारात्रिविभाग दनरात्रिमानज्ञानोपयोगि मुख्यतया . धनुर्नवमांशात् मिथुननवमांशं यावत् सौम्यायनं मिथुननवमांशात् धनुर्नवमांशं यावत् याम्यायनन्तु सौम्ययाम्य दिशोरर्कस्य गत्यारम्भकालतया चूडादिषु वर्ज्यावर्ज्यतया गोणं सौम्यायन एव चूडादेविधानात् याम्यायने तन्निवेवाच्च तथात्वमिति सिश् शिश् स्थितम् . इदानीं मीननवमांशरूपविषुवस्थाने च भूवृत्ताद्विनिर्गतः सूर्यः क्रमेण मेषादीन् त्रीन् राशीन् 90 अंशान् मिथुननवमांशपर्यन्तम् उत्तरोत्तरमारोहन् देवानां पूर्वार्ध्वं सम्पादयति मिथुनदशमांशात् कन्यानवमांशान्तञ्चावरोहन् अपरार्धम् . एवं कन्थादशमांशात् धनुर्नवमांशान्तं यावत् सञ्चरन् दैत्यानामहः पूर्वार्धं सम्पादयति धनुषोदशमांशात् मीननवमांशं यावत् सञ्चरंश्च उत्तरार्धमिति विवेकः . विधूर्धभागस्थितपितॄणाञ्च चान्द्रमासेनाहोरात्रम् . तथाहि सूर्याचन्द्रमसोरेकराश्येवांशावच्छेदेन स्थितिकालरूपामावस्या . सूर्यस्य चन्द्रोपरिगतया तदानींतेषां मध्याह्नकालः अतएवामावस्यायां पितॄणां श्राद्धविधानम् स्वस्वमध्याह्नस्यैव भोजनकालत्वात् . पौर्णमास्याञ्च चन्द्रापेक्षया सप्तमराशिस्थतया सूर्यस्य तदा चन्द्राधा वर्तमानतयाऽदृश्यत्वात् अर्धरात्रम् . पुराणादौ चन्द्रात् सूर्यस्याधःस्थत्वकीर्तनमपि पितॄणां दृष्ट्या पौर्णमास्यभिप्रायेण . तेन पञ्चदश्योरहोरात्रमध्यकालतया कृष्णाष्टम्यर्धसमये तेषां सूर्योदयः . शुक्लाष्टम्यर्धकाले चास्तमनमिति तद्दिनस्य चान्द्रमासरूपता . निरक्षदेशात् भूवृत्तस्य पञ्चदशभागपर्यन्तमेव सूर्यस्य सौम्ययाम्ययोः परमक्रान्तेरुक्तत्वात् . भूवृत्तपञ्चदशभाग 336 योजनान्तरालोत्तरदेशे तदपेक्षया सूर्यस्य दक्षिणस्थत्वे छायाग्रमुत्तरम्, उत्तरस्थत्वेछायाग्र दक्षिणम् . निरक्षात् याम्ये तथान्तराल 336 विभागस्थदेशे तदपेक्षया सूर्यस्य दक्षिणत्वे छायाग्रमुत्तरम् उत्तरत्वे छायाग्रं दक्षिणम् . ततोऽधिकयोजनान्तरिते तु देशे, सूर्यस्य सौम्ययाम्यस्थत्वेऽपि सदा छायाग्रं विभाजकमेरुमुखम् . तथा च सौम्ये तथाविधदेशे छायाग्रं सौम्यसेरुमुखं याम्ये तु याम्यमेरुमुखमिति भेदः . लङ्कापुरे यदा सूर्योदयः तदा यमकोट्यां मध्याह्नः, भारताधःस्थे सिद्धपुरेऽस्तकालः, रोमकेऽर्धरात्रम् . एवं सर्वत्र भूवृत्ते ऊर्धाधःस्थितदेशयोरुदयास्तकालौ स्वस्वतिर्यक्पूर्वस्थितदेशे भूवृत्तपादान्तरिते मध्याह्नकालः, स्वस्वतिर्यक्पश्चात्तथास्थितदेशेऽर्धरात्रम् . तदतरालस्यदेशानान्तुत्रैराशिकेनोदयास्तकाला वेदितव्याः . इत्यवं राशिचक्रस्यानिशभ्रमणात् तद्गतसूर्यस्यापि तद्वशात् भ्रमणन देशभेदेनैवोदयास्तादिकालव्यवस्था . निरक्षदेशात् उत्तरमेरुं गच्छतः क्रमेण उत्तरध्रुव उन्नतो दृश्यते, दक्षिणस्तु भूवृत्तेनाच्छादनात् न दृश्यते . भचक्रमध्यं च क्रमेण नतं दृश्यते . सौम्यमेरुसन्निकृष्टदेशात् निरक्षं गच्छतश्च उत्तरध्रुवः क्रमेण नतः, भचक्रञ्च क्रमेणोन्नतं दृश्यते . एवं निरक्षात् दक्षिणमेरुं गच्छतश्च क्रमेण दक्षिणध्रुवः उन्नतः, भचक्रञ्च नतमुत्तरध्रुवस्तु भूवृत्तेनाच्छादनात् न दृश्यते . ततो निरक्षाभिमुखं गच्छतश्च क्रमेण दक्षिणध्रुवो नतो भचक्रञ्चोन्नतं भवति . तथा प्रवहवायुगोलस्थपूर्वापरविषुवद्वृत्ताधःस्थनिरक्षदेशे ध्रुवयोः क्षितिलग्नत्वभ्रान्तिः, तत्र च भचक्रस्य मस्तकोपरिभ्रमणं च दृश्यते . तेन मेर्वभिमुखं गच्छतः क्रमेण ध्रुव उच्चः, भचक्रं च नीचमिति युक्तम् . भचक्रस्येव तदधोऽधःस्थानां ग्रहकक्षाणामपि तत्तुल्यांशकलाविकलाद्यात्मतयाऽङ्कने महत्याः कक्षाया अंशादेर्बहुस्थलात्मकत्वम्, अल्पकक्षायां च अल्पस्थलात्मकत्वं, तेन महाकक्षायां स्थितस्य बहुकालेन भगणपूर्तिर्लघुकक्षास्थितस्य खल्पकालेन . अतोविधोः सर्वावोलघुकक्षानिष्ठत्वेन मासेनैव भचक्रभ्रमणं, शनेस्तु सर्वोपरिमहाकक्षास्थितत्वात् 30 वर्षैर्भचक्रभ्रमणम् . एवमन्येषां तदन्तरालस्थितानां भचक्रभ्रमणकालविशेषः त्रैराशिकेन कल्पनीयः . खकक्षादिमानयोजनानि अघोऽधःस्थग्रहकक्षामानयोजनानि च सूश् सिश् उक्तानि तासां भूमध्यस्थ चक्र . खकक्षायाः 18712080864000000 नक्षत्रकक्षायाः 259890000 उश् . 41362658 शनिकक्षायाः 127668255 उश् . 20319071 अदृश्यराहुकक्षायाः 80572864 गुरुकक्षायाः 51375764 उश् . 8176538 अदृश्यचन्द्रमन्दोच्चकक्षायाः 38328484 कुजकक्षायाः 8146909 उश् . 1296619 बुधशुक्रसूर्यकक्षाणाम् 4331500 उश् . सूश् 389377 अदृश्यशुक्रशीघ्रोच्चकक्षायाः 2664677 उश् . 404088 अदृश्यबुधशोघ्रोच्चकक्षायाः 1043209 उश् . 166033 चन्द्रकक्षायाः 324000 उश् . 51566 भूवृत्तपरिधेः 50 26 स्थुलम् 4967 सूक्ष्मम् अगस्त्यादीनां भचव्रस्थितिस्थानांशविक्षेपास्तु सृश् सिश् उक्ता यथा . अगस्त्यः मिथुनान्ते भचक्रस्य 90 अंशे स्थितः . मिथुनान्तक्रान्तिवृत्तात् याम्ये 80 अंशास्तस्य विक्षेपः . मृगव्याधः मिथुनविंशांशे भचक्रस्य 80 अंशे स्थितः तदीयक्रान्तिवृत्तात् 40 अंशास्तस्य याम्ये विक्षेपः . वह्निनक्षत्रं वृषराशिद्वाविंशभागे भचक्रस्य 52 अंशे स्थितम् . तस्याष्टावंशाः स्वक्रान्तिस्थानात् उत्तरे विक्षेपः . ब्रह्महृदयम् वृष 22 भागे भचक्रस्य 52 भागे स्थितं स्वक्रान्तिवृत्तात् सोम्येऽस्य 30 अंशाः विक्षेपः . एतच्च मिथुनान्तेऽयनांशकाले, अयनांशचलने तु अन्यत्र विक्षेपः . रोहिणीशकटम् वृषराशिसप्तदशांशे भचक्रस्य 47 अंशे स्थितं स्वक्रान्तिस्थानात् अंशद्वये याम्येऽस्य विक्षेपः . ब्रह्मनामनक्षत्रम् वृषसप्तविंशांशे भचक्रस्य 57 अंशे स्थितम् स्वक्रान्तिस्थानात् सौम्ये 38 अंशा अस्य विक्षपः . अपांवत्सनक्षत्रं चित्रातुल्यध्रुवके स्थितं चित्राविक्षेपात् अंशद्वयात् 5 अंशाः सौम्ये अस्य विक्षेपः . आपसंज्ञनक्षत्रं चित्रायामेव स्थितं अपांवत्सात् 6 अंशान्तरेऽस्य सौम्ये विक्षेपः . सप्तर्षयस्तु उत्तरस्यां स्थिताः विक्षपभेदस्तु सौरागमे नोक्तः तेषां शतवर्षैरकैकर्क्षभोगः वृश् सश् उक्तः ऋषिशब्दे 1451 पृश् विवृतिः . अश्विन्यादीनां योगतारादिकमश्लेषाशब्दे 497 पृश् उक्तम् ध्रुवकविक्षेपास्तु 2452 पृश् उक्ताः . वीथिविवृतिः वृहत्संहितायां यथा नागवीथिः अश्विनीभरणीकृत्तिकाः गजवीथिः रोहिणोमृगशीर्षाद्राः ऐरावतवीथिः पुनर्वसुपुष्याश्लेषाः वृषभवीथिः मघादित्रयम् गोवीथिः हस्तादित्रयम् जरद्गववीथिः विशाखादित्रयम् मृगवीथिः मूलादित्रयम् अजवीथिः श्रवणादित्रयम् दहनवीथिः पूर्वभाद्रपदादित्रयम् सूर्यादिग्रहाणां 4320000 वर्षात्मकयुगे राशिचक्र भ्रमणसंख्या सूश् सिश् उक्ता यथा रवेः 4320000 पूर्वगत्या बुधस्य 4320000 तथा शुक्रस्य 4320000 तथा अदृश्यभौमशीघ्रोच्चस्य 4320000 तथा अदृश्यगुरुशीघ्रोच्चस्य 4320000 तथा अदृश्यशनिशीघ्रोच्चस्य 4320000 तथा चन्द्रस्य 57753336 तथा भौमस्य 256832 तथा अदृश्यबुधशीघ्रोच्चस्य 17937060 तथा गुरोः 364220 तथा अदृश्यशुक्रशीघ्रोच्चस्य 7022376 तथा शनेः 146568 तथा अदृश्यचन्द्रमन्दोच्चस्य 488212 तथा अदृश्यराहोः (पातस्य) 231238 पश्चाद्गत्या एत एव सहस्त्रगुणिताः कल्पे सूर्यादिभगणाः . तत्र सिश् शिश् सूक्ष्मनमलानशेष उक्तः स च 2429 पृश् दर्शितः . कल्पे सूर्यमन्दोच्चादिभगणसंख्या såø siø mate siø शिश् मते प्राग्गतेः सूर्यमन्दोच्चस्य 387 490 तथा कुजमन्दोच्चस्य 204 292 तथा बुधमन्दोच्चस्य 378 332 तथा जीवमन्दोच्चस्य 900 855 तथा शुक्रमन्दोच्चस्य 535 653 तथा शनिमन्दोच्चस्य 39 31 पश्चाद्गतेः कुजपातस्य 214 267 तथा बुधपातस्य 488 521 तथा जीवपातस्य 174 63 तथा शुक्रपातस्य 903 893 तथा शनिपातस्य 612 584 कल्पादौ पातं धिहाय सर्वे ग्रहाः मीनान्ते मेघादौ प्राग्गत्या स्थिताः पातस्तु विलोमगत्या तुलादौ स्थित इत्ति भेदः . तदुत्तरकाले तु स्वस्वगत्यनुसारेण राशिकलादौ स्थितिः प्राभ्गत्या पश्चाद्गत्या वा बोध्या .. चैत्रशुक्लप्रतिपदि शनिवारे कल्पारम्भः इदानीञ्च श्वेतवराहकल्पः . तत्र च वर्तमानकालपर्यन्ताहर्गणानयनम् अहर्गणशब्दे 577 पृश् दर्शितरीत्या ज्ञेयम् . अस्य कलेश्च शुक्रवारे प्रवृत्तिः . महायुगे नाक्षत्रादिदिनसंख्या सूश् सिश् उक्ता नाक्षत्रदिनसंख्या 1582237828 सावनदिनसंख्या 15719157828 चान्द्रदिनरूपतिथिसंख्या 1603000080 सूर्यादिबिम्बमानयोजनानि सिश् शिश् उक्तानि रवेर्बिम्बव्यासयोजनानि 6522 चन्द्रमण्डलव्यासयोजनानि 480 भूमण्डलव्यासयोजनानि स्थूलानि 1600 सूश् सिश् उक्तानि 1581 सूक्ष्माणि सिश् शिश् उक्तानि . योजने करमानाङ्गुलस्य षट्सप्ताष्टयवमितत्वभेदेन योजनसंख्याभेदः . अन्येषां ग्रहाणां बिम्बमानं सौरागमे नोक्तम् . कल्यादौ ग्रहाणां ध्रुवकाः 2432 पृष्ठे उक्ता ग्रहाणां सावनदिने मध्यगतिमानं तत्रैव पृष्ठे उक्तं, मेषादौ सूर्यस्य सावनमानेन भोगकालः 4234, 35 पृश् दर्शितः दशगुर्वक्षरोच्चारणकालः प्राणः असुरिति चोच्यते 6 षड्भिः प्राणैः पलं विनाडी च, षष्ट्या पलैः नाडीदण्ड इति चोच्यते षष्ट्या दण्डैर्नाक्षत्रमहोरात्रम् . भचक्रस्य तावता कालेन भूवृत्तभ्रभणात् तस्य नाक्षत्रत्वम् . सावनदिनं सूर्योदयाद्द्वितीयसूर्योदयपर्यन्तकालरूपम् तच्च नाक्षत्रदिनात् सूर्यस्य स्वाक्रान्ततत्तद्राश्यंशादि भोगकालाधिकम् . सावनदिनमपि नाक्षत्रदिनवत् स्वपरिमाणानुसारिषष्टिदण्डात्मकमिति भेदः . नक्षत्रचक्रस्य षष्ट्या दण्डैर्भूवृत्तभ्रमणेऽपि तस्य द्वादशराश्यात्मकतया षष्टिदण्डमध्ये द्वादशराशीनामुदयः . राश्युदयश्च स्वस्वदृष्टिगोचरकुजवृत्ते पूर्वस्यां प्राथमिकदृष्टिगोचरयोग्यस्थानसम्बन्धः . राशीनां मध्ये यस्य यत्किञ्चित्कलाद्युदयः तस्योदय इति व्यवह्रियते . राशिचक्रस्य तिर्यक्स्थिततया देशभेदेन दृष्टियोग्यकालतारतम्येन कालभेदेनैव मेषादीनामुदयः न तु समकालेन . तत्र निरक्षदेशषु मेषादीनामुदयासवः सूश् सिश् उक्ता यथा असवः पलानि दण्डादि . मेषस्य 1670 278.2/6, 4.38.2/6 वृषस्य 1793 298.5/6 4.58.5/6 मिथुनस्य 1937 322.5/6 5.22.5/6 कर्कस्य 1937 322.5/6 5.22.5/6 सिंहस्य 1793 298.5/6, 4.58.5/6 कन्यायाः 1670 278.2/6, 4.38.2/6 तुलायाः 1670 278.2/6 4.38.2/6 वृश्चिकस्य 1793 298.5/6 4.58.5/6 धनुपः 1937 322.5/6 5.22.5/6 मकरस्य 1937 322.5/6 5.22.5/6 कुम्भस्य 1793 298.5/6, 4.58.5/6 मीनस्य 1670 278.2/6 4.38.5/6, मेषादीनामुदयकालभेदे कारणम् 2436 पृश् दर्शितम् अन्यदेशेषु चरखण्डवशेन लग्नमानभेद उन्नेयः . चरस्थानञ्च द्विविधं सौम्ययाम्यं पूर्वापरञ्च . तत्र लङ्कातोमेरुपर्यन्तदेशः सौम्ययाम्यं चरस्थानं मध्यरेखातः समसूत्रपातस्थपूर्वापरदेशः पूर्वापरचरस्थानम् . चरखण्डानयनञ्च 2436 पृश् दर्शितम् . देशभेदेन सूर्योदयादिव्यवस्था सिश् शिश् उक्ता लङ्कामारभ्य उत्तरमेकं नीयमाना रेखा अवन्तीकुरुक्षेत्रादिदेशान् स्पृशन्ती या याति सा मध्यरेखा . मध्यरेखायां यदा सूर्योदयः तत्पूर्वदेशे ततः पूर्वमेव तदुदयः . ततः पश्चिमे भागे तु पश्चात् . तत्र यदि 60 घटीभिः भूवृत्तयोजनानि लम्यन्ते तदा रेखास्वपुरान्तरालयोजनानि कियत्या घट्या इत्यनुपातेनोदयकालज्ञानम् . सौम्यायने देवभागस्थदेशे दिवसो महान् तदुपरि सूर्यस्य गतत्वात्, रात्रिस्तु स्वल्पा . याम्यायने देवभागे दिनं स्वल्पं रात्रिर्महती . निरक्षे तु सर्वदैव अहोरात्रं समानम् पूर्वप्रदर्शितप्रमाणकोदयकालकानां मेषादीनां मध्ये यंकञ्चिदारभ्य दिनारम्भे त्रिंशद्घटिकामानत्वसिद्धेः . तत्र मेषादौ देवभागस्थतया सूर्यस्यासन्नत्वात् तत्रत्यदेशे ग्रीष्मप्रधानता . तुलादौ तु दैत्यभागस्थत्वात् सूर्यस्य विप्रकृष्टतया देवभागे शिशिरप्रधानता . दैत्यभागे तु वैपरीत्येन शिशिरग्रीष्मते . द्वादशराशिषु मध्ये द्वयोः सौम्ययाम्यायनसक्रान्ती द्वयोर्विषुवसंक्रान्ती अष्टसु विष्णुपत्यः संक्रान्तयः . तथाहि विषुवायनयोर्मध्ये द्वे विष्णुपद्याख्यौ संक्रान्ती . तेन मेषारम्भे पूर्वविषुवसंक्रान्तिः . वृषे विष्णु पदीसंक्रान्तिः मिथुनेऽपि विष्णुपदी संक्रान्तिः तस्यांशविशेषे च षडशीतिमुखं तेनेयं संक्रान्तिः षडशीतिमुखेऽतीते जायमानत्वात् षडशीतिरिति च भण्यते . मिथुनान्ते कर्कादौ याम्यायनसंक्रान्तिः सूर्यस्य दक्षिणगतेरारम्भात् तस्य दक्षिणायनत्वं तच्च चूडादिषु वर्ज्यतया गौणम् . सिंहे विष्णुपदी . कन्यारम्भे विष्णुपदी प्राग्वत् षडशीतिरिति च कथ्यते . कन्यान्ते तुलादौ अपरविषुवसंक्रान्तिः तुलान्ते वृश्चिकादौ विष्णुपदी, धनुरादौ विष्णुपदी प्राग्वत् षडशीतिरिति च . धनुरन्ते सौम्यायनसंक्रान्तिः सूर्यस्योत्तरगत्यारम्भात् . तच्च चूडादौ विहितत्वेन गौणम् . मकरान्ते कुम्भादौ विष्णुपदी, कुम्भान्ते मीनादौ विष्णुपदी षडशीति रिति च कथ्यते . षडशीतिमुखवञ्च षडशीत्यंश मितान्तरकालस्थित्या . तथाहि तुलादितः षडशीतितमोऽंशः धनुषः षड्विंशोऽंशः तत्र प्रथमं तन्मुखम् तत आरभ्य मीनद्वाविंशेऽंशे द्वितीयं, ततोमिथुनस्याष्टादशांशे तृतीयं कन्यायाश्चतुर्दशांशे चतुर्थमिति भेदः . अतश्चराचरद्व्यात्मकराशिषु षडशीतिमुखसद्भावात् तिस्रः षडशीतयः . सुरासुराणां दिनरात्रिविभागकारि अयनन्तु मेषादिमारभ्य कन्यान्तं यावत् सौम्यायनं तुलादिमीनान्तं च याम्यायनमिति भेदः . संक्रान्तिश्च द्विविधा स्थिरा चला च विवृतिरयनसंक्रान्तिशब्दे 339 पृश् दृश्या . अयनचलनवत् विषुवविष्णुपद्यादीनां चलनात् कालभेदेन राशिविशेषाद्यंशभेदेनैव तत्तत्संक्रान्तिर्भवति . इदानीञ्च मीनस्य पश्चात् एकविंशांशे अर्थात् तन्नवमांशे विषुबारम्भः मिथुननवमांशे च अयनारम्भः . इत्येवं सर्वसंक्रान्तीनां तत्तदंशभेदे चलसंक्रान्तिरित्युन्नेयम् . राशिचक्रस्य तत्स्थाश्विन्यादिसप्तविंशतिनक्षत्राणाञ्च एकस्यां रात्रौ दृष्टियोग्यता . तथाहि सूर्यस्थ यस्मिन् राशौ यदंशादौ उदयः, ततः सप्तमे राशौ तथाविधांशादावस्तमनम् . तेन सूर्याक्रान्तांशापेक्षया 180 भचक्रांशाः क्रमेण दिवसे उदिता अपि सूर्यकिरणाच्छन्नतया दिवसे न दृष्टियोग्या अस्तमिते तु सूर्ये रात्र्यारम्भक्षणे ते सर्वे पूर्वकुजवृत्तात् पश्चिमकुजवृत्तमध्य नतोन्नततया दृश्यन्ते . यथा यदा मेषस्य प्रथमांशे सूर्योदयात् दिनारम्भः ततः पूर्वस्था मेषावशिष्टांशाः, वृषादिराशिपञ्चकं 150 अंशात्मकं तुलायाः प्रथमांशाद्यार्धं च क्रमेण दिने उद्गच्छति . ततः रात्र्यारम्भे तुलायाः प्रथमांशद्वितीयार्धं, ततो धनुरादि पञ्चकम् 150 अंशात्मकं, मेषस्याद्यांशश्च क्रमेण रात्रौ उद्गच्छति . अत एकस्यां रात्रौ सर्वराशिचक्रांशदर्शनम् . इयांस्तु विशेषः पूर्वकुजवृत्तात् स्वमस्तकोपरिस्थाकाशभागरूपं खस्वस्तिकं यावत् 90 अंशात्मकं राशित्रयं मध्याह्नकालमध्ये क्रमेणोन्नतं भवति अपराह्णे तु तदेव 90 अंशात्मकं राशित्रयं खस्वस्तिकात् पश्चिमकुजवृत्ताभिमुखं सत् नतं भवति . उन्नतांशानां मध्ये यस्य यस्य स्वापेक्षया पूर्वस्थैकनवतितमांशस्योदयः तस्य तस्य नतिर्भवति . नतांशानाञ्च मध्ये यस्य स्वापेक्षया 181 पूर्वस्थैकाशीत्युत्तरशततमांशस्योदयः तस्य तस्य पश्चिमकुजवृत्तेनाच्छादनादस्तत्वम् भवति . राशिचक्रवत् तत्स्थानि अश्विन्यादीनि नक्षत्राणि तत्स्था भौमादिग्रहाश्च एकरात्रौ दर्शनयोग्या भवन्ति . अस्तंगतास्तु सूर्येण सह दिन एव उदिता अपि सूर्यकिरणाविभूततेजस्कत्वात् न दृश्यन्ते . कालशब्दे 1991 पृश् दर्शितास्तांशमध्यवर्तिनस्तु सूर्यसन्निकर्षविशेषेण मन्दकिरणतया दृश्या अपि न सम्यक् हश्यन्ते . चन्द्रस्य दर्शने त्वयं विशेषः चन्द्रोहि जलमयः तस्य स्वतोदीप्तिर्नास्ति तस्य दूरस्थितजलमयस्य दृष्ट्ययोग्यत्वात् . सूर्यकिरणप्रवेशेनैव दीप्त्या दर्शनयोग्यता तन्मण्डलस्य सूर्याधःस्थितत्वेऽपि एकराश्येकांशावस्थितिकालसूपामावास्यान्तकालात् क्रमेण सूर्यात् पूर्वगतस्य तिर्यग्रूपेण स्थितत्वात् तत्प्रवेशः . तत्रापि 480 योजनात्मक चन्द्रबिम्बस्य गोलाकृतितया सूर्याभिमुखार्ध एव सूर्यकरप्रवेशः नेतरार्धे . तथा च पूर्णिमान्तसमय एव तयोः सम्यक्तिर्यग्रूपेणं स्थितत्वात्तदानीमेव चन्द्रबिम्बार्धे 240 योजनात्मके तत्करसंपूर्णप्रवेशः . पूर्णिमान्तकालश्च सूर्याक्रान्तराश्यादितः भचक्रस्य 180 अंशस्थे चन्द्रे भवति . स च पञ्चदशतिथिभिर्भवति तथा च यदि 15 दिनैः 180 अंशगत्याकरप्रवेशपूर्तिकालः तदा एकेन दिनेन क इत्यनुपातेन फलम् 12 अशाः . यदि 180 अंशगत्या 240 योजनात्मकपूरणं तदा द्वादशांशगत्या किमत्यनुपातेन फलं 16 योजनात्मकं चन्द्रबिम्बार्धस्य पञ्चदशांशरूप्रकलापूरणं लभ्यते ततश्च चन्द्रबिम्बार्धस्यपूर्वगतौ पञ्चदशांशात्मक 16 योजनरूपायाः कलायाः पश्चिमस्थ सूर्यापेक्षया तिर्यक्स्थित्या सूर्यकिरणप्रवेशानुकूलतया तत्क्रियात्व मारोप्यते . पञ्चदशकलात्मकचन्द्रमण्डलस्य तु शुक्लप्रतिपद्यपि सूर्याक्रान्तांशादितो विभागानुकूलक्रियारूपनिःसरणस्य सत्त्वात् न केवलैकादिमात्रकलाक्रिया, तथाङ्गीकारे च केवलायास्तस्या विम्बं विहाय गत्यसम्भवात् न तन्निःसरणं सम्भवति न वा दृश्यते . दृश्यते च द्वितीयादौ सूर्याक्रान्तांशादिभ्योबहुदूरतया चन्द्रबिम्बस्य स्थितिः . किञ्च प्रथमादि दिने प्रथमादिकलामात्रस्य पूर्वतोनिःसरणस्वीकारे चन्द्रविम्बस्य पूर्वादिकलानामेव दृश्यतापत्तिः . न च तथा दृश्यते प्रत्युत पश्चिमस्थकलानामेव क्रमशः दृष्टिर्जायते . अतः सूर्यकिरणप्रवेशयोग्यत्वसम्पादिका तिर्यक्स्थित्यनुकूलैव प्रथमादिकलाक्रियेति वस्तुस्थितिः . तत्रामावस्यान्त्यक्षणे सूर्याक्रान्तराश्यंशादिसाम्येन तदधःस्थचन्द्रस्य सर्वथाऽदर्शनम् सूर्येण सह दिन एव तस्योदयात् . ततः शुक्लप्रतिपदि द्वादशांशान्तरितत्वेन तस्य सूर्यात् पूर्वगत्या 16 योजनात्मकचन्द्रबिम्बार्धकलायाः तिर्यक्स्थितत्वेऽपि कालशब्दे 1990 पृश् दर्शितास्तांशमध्यवर्तित्वात् अस्तांशमध्यवर्ति भौमादीनामिव न दृष्टिः . एवं कृष्णचतुर्दश्यामपि द्वादशांशान्तरित्वेन पश्चात्तिर्यक्स्थित्यापि न दृष्टियोग्यता . शुक्लद्वितीयायान्तु सूर्याक्रान्तराश्यंशात् दिनद्वयेन 24 अंशान्तरितत्वेन पूर्वापेक्षया सूर्यादधिकतिर्यक्स्थित्या 24 योजनात्मकस्य चन्द्रबिम्बार्धपञ्चदशांशरूपकलाद्वयस्य सूर्यकिरणप्रवेशात् दृष्टियोग्यता . एवं तृतीयादिष्वपि क्रमेण सूर्यकिरणप्रवेशाधिक्यात् अंशविशेषे दीप्तिपरिवृद्धिः . शुक्ले पक्षे सूर्यक्रान्तराशितः द्वित्रादिराश्यन्तरितत्वेन स्थितस्य दिवोदितस्यापि चन्द्रबिम्बस्य सूर्यकिरणविशेषप्रवेशेऽपि सौरालोकेनाविभूतत्वात् धूम्रतयैव दृष्टियोग्यता . पूर्णिमायान्तु चन्द्रस्य सूर्याक्रान्तराशितः 180 भचक्राशगत्या परमतिर्यक्स्थित्या सर्वकलासु 240 योजनात्मिकासु सूर्यकिरणप्रवेशः . कृक्ष्णप्रतिपदि तु द्वादशांशान्तरितत्वेन सूर्यात् पश्चात् स्थित्या तिर्यग्गत्यल्पतया 15 योजनरूपप्रथमकलायां न सूर्यकरप्रवेश इत्यतस्तस्य न दर्शनम् तत्र सूर्यकराप्रवेशनानुकूलतिर्यग्गतिभेद एव कृष्णपक्षीयकलाक्रियोत भेदः . अधिकमिन्दुशब्दे 930 पृश् उक्तम् . तिथिकरणयोगनक्षत्रवारेशादिस्वरूपादिकं तत्तच्छब्दे दृश्यमितिदिक् . ## पुश् खे आकाशे गलति गल--अच् पृषोश् लस्य डः . (खागडा) ख्याते तृणभेदे रत्नमाश् . ## पुश् खन्यते खन--क्विप् कीर्यते क--अप् कर्मधाश् . चूर्णकुन्तले हेमचश् . @<[Page 2455a]>@ ## पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सिश् कौश् क्र्याश् पश् अकश् सेट् . खच्ञाति अस्वचीत्--अखाचीत् . गणव्यत्यासात् %% कथासश् . ## बन्धने अदश् चुराश् उभश् सकश् सेट् . खचयति ते अचखचत् त . %<शकुन्तनीडखचितं बिभ्रज्जटामण्डलम्>% शकुश् %% मेघदूश् उद् + सह बन्धने . %% रघुः . %% मल्लिनाश् . ## पुश् खे आकाशे चम्यतेऽसौ चम--असच् . चन्द्रे त्रिकाश् %% श्रुतेः स्वर्गवासिभिस्तस्यादनात्तस्य तथात्वम् . ## पुश् खे आकाशे चरति चर--ट . 1 मेघे शब्दचश् . 2 वायौ 3 सूर्य च . 4 राक्षसे पुश् स्त्री मेदिश् स्त्रियां ङीष् . %% इति शब्दकल्पद्रुमे द्रोणपर्वीयतया लिखितं तत्तु घटोत्कचबधपर्वण्येव सम्भवदपि तत्र न दृश्यते . तस्य श्लोकस्यायमथः खचरस्य वायोः सुतस्य भीमस्य सुतः पुत्रः खचरः घटोत्कचः . खचरस्य राक्षसस्य तस्य पिता भीमः न खचरः राक्षसः . खचरः घटोत्कचः खचरस्य सूर्यस्य सुतेन कर्णेन हतः . खचरी हिडम्बा तन्माता राक्षसी हा खचरेत्युक्त्वा रोदितीति . 5 आकाशगामिमात्रे देवपक्षिशरग्रहादी त्रिश् स्त्रियां ङीप् . %% . संकल्पादौ पाठ्यमन्त्रः . अत्र खचरशब्दे न ग्रहा उच्यन्ते अमरपबनयोः पृथङ्निर्देशात् . %% भाश् द्रोश् 7 अश् . %% भाश् वश् 173 अश् . खपुरशब्दे विवृतिः . %% भाश् वश् 243 अश् . खचरा गन्धर्वाः .. वृश् सश् 14 अश् कूर्मविभागे उत्तरस्यामुक्ते 6 देशभेदे पुश् बश् वश् . %% इत्युपक्रमे %% %% संगीतदाश् उक्ते 7 गीतभेदे पुश् . ## त्रिश् खे आकाशे चरति--चर--णिनि . 1 आकाशगामिनि पक्षिसूर्यादौ स्त्रियां ङीप् . 2 कार्तिकेये पुश् %% भाश् वश् 131 अ ## त्रि खच--क्त . 1 संयुक्ते त्रिकाश् 2 व्याप्ते शब्दचश् . 3 छुरिते जटाधश् . ## मन्थे भ्वाश् परश् सकश् सेट् . खजति अखा(ख)जीत् घटाश् णिचि ह्नस्वः खजयति . 0 ## पङ्गुतायां भ्वाश् इदित् परश् अकश् सेट् . खञ्जति अखञ्जीत् . खञ्जः . पङ्गुता चेहैकपादविकलता . ## पुश् खजति मथ्नाति खज--अच् . 1 मन्थानदण्डे . %% bhàø ÷àø 214 aø . %% chàø uø . %% bhàø ÷àø . %% आनश् (हाता) 2 दर्व्याम् भरतः 3 युद्धे च तत्र शत्रोर्मर्दनात् तथात्वं %% çø 8 . 1 . 7, %% bhàø स्वार्थे क . खजक . मन्थानदण्डे हेमश् . ## नश् खज्यते मथ्यते खज--कर्मणि कपन् . घृते उज्ज्वलदश् . ## नश् खे आकाशे सञ्चितं, खात् पतित वा जल शाकश् तश् . 1 नीहारे त्रिकाश् 2 आकाशपतिते जले च %% राजवल्लभः . ## स्त्री खज--घटाश् भावे अ . 1 भन्थने (मओता) 2 मारणे हेमश् . कर्तरि अच् टाप् . चमसाकारे 3 पाकसाधनद्रव्ये मेदिश् . %% भाश् विश् 7 अश् . ## पुंस्त्री खज--आकन् . 1 पक्षिणि उज्ज्वजदश् खजाखार्थे क . 2 चमसाकारे पाकसाधने द्रव्ये स्त्री अमरः . ## स्त्री खजैव स्वार्थे क वा अत इत्त्वम् . खजायां चमसाकारे पाकसाधनभेदे शब्दचिश् . ## पुश् खेन शून्यभावनया जयति संसारं जि--क्विप् . बुद्धभेदे सहि %% भावनया ऊगतांस्थिरत्वनिराकरणेन संसारं जयतीति तस्य तथात्वं बुद्धशब्दे विवृतिः . ## पुश् खे आकाशे ज्योतिरस्य . खद्योते कीटभेदे राजनिश् . ## त्रिश् खजि गतिवैकल्ये अच् . (खोंडा) एकपादविलले . तस्य लक्षणादिकं भावप्रश् उक्तं यथा %% . तथाच एकपादविकलत्वे खञ्जः द्विपादविकलत्वे पङ्कुरिति भेदः . तस्यैव भेदः कलापखञ्जः तल्लक्षणं तत्रोक्तं यथा %% . तस्य कर्मविशेषविपाकत्वम् शातातपेनोक्तं यथा %% . विपादकः पादद्वयगतिशून्यः पङ्गुरित्यर्थः . %% मनुः तस्य दैवपैत्रकर्मकरणकालेऽपसार्यतामाह मनुः %% जन्मतः खञ्जत्वे सुश्रुतेन कारणमुक्तं यथा %% . स्वार्थे क ण्वुल् वा . खञ्जक तत्रार्थे हेमश् . अस्य कडारादिपाठात् वा पूर्वनिपातः खञ्जबाहुः कलापखञ्ज इत्यादि . ## पुश् स्वञ्जकस्यारिः (खेंसारि) धान्यभेदे राजनिश् ततसेवनात् खञजत्वं नश्यतीति तस्य तथात्वम् . ## पुंस्त्री खञ्ज इव खेटति खिट--गतौ अच् . खञ्जन विहगे शब्दमाश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री खञ्ज इव खेलति खेल--अच् . खञ्जनखगे स्त्रियां जातित्वात् ङीष् . ## नश् खजि--मावे ल्युट् . 1 विकलगतौ मेदिश् कर्तरि ल्यु . 2 स्वनामख्याते पक्षिभेदे पुंस्त्रीश् स्त्रियां ङीष् . स्वार्थे क . तत्रार्थे . तस्य दर्शने शुभाशुभफलाद्युक्तं वृश् संश् 45 अश् यथा %% तिश् तश् . कृत्वा नीराजनं राजा बलवृद्धैर्यथाबलम् . शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ . (तन्नतिमन्त्रः) %% . वसन्तराजे %% इत्युपक्रम्य %% . एतद्वचनात् यदा शिरसि शिखोद्गमस्तदा खञ्जनो न दृश्यते अगस्त्योदयानन्तरं शिखाविगमात् पुनर्दृश्यते . दर्शनफलम् %% . वर्षकृत्ये %% . %% नैषश् %% %% इति च उद्भटः . ततः शिवादिश् अपत्यादौ अण् . खाञ्जन तदपत्यादौ ## नश् खञ्जनस्येव गोप्यं रतम् . यतीनां गोप्ये मैथुने हाराश् . ## स्त्री खञ्जन इवाचरति खञ्जन + ङ्य क्विप् . खञ्जनाकारायां पक्षिपयाम् सर्षप्याम् मेदिश् . ## पुंस्त्री खञ्जनस्येवाकृतिरस्य . 1 खञ्जनाकारे पक्षिभेदे शब्दचश् . 6 तश् 2 खञ्जनस्याकारे स्त्री . ## नश् %% रुद्रजामलोक्ते आसनभेदे . ## स्त्री खञ्जनस्तदाकारोऽस्त्यस्याः ठन् . खञ्जनाकारे पक्षिभेदे त्रिकाश् . ## पुंस्त्री खञ्ज इव ऋच्छति ç--गतौ बाश् कीटन् . खञ्जनविहगे अमरः स्त्रियां जातित्वात् ङीष् . ## स्त्री शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् . सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा . विनिमयविनिहितशकलयुगलकलितपदवितति--विरचितगुणनिचया . श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति मवति खजा . वृश् रत्नाकरोक्ते मात्रावृत्तभेदे अस्यार्थः शिखिभिस्त्रिभिर्गुणिता दश लघवस्तैः त्रिंशलघुभिरित्यर्थः . रचितम् . अपगतं लघुयुगलं यस्मात् तत् अष्टाविंशतिलघुकमित्यर्थः एवं आद्यखण्डमित्येवं रूपम् अपरं द्वितीयं शकलमखिलं सम्पर्शलघरूपमित्यर्थः . अन्ते गुरुवर्णेन सहितं शकलयुगलं खण्डद्वयं यस्य तथाभूतं शिखा नाम छन्दः . तस्याएवार्धविनिमयेन ञि जशिरः उपगतवति सति खजा खञ्जा नाम छन्दः . ## पुश् खजि--आरन् खञ्ज इव ऋच्छति वा ç--अच् वा . ऋषिभेदे तस्य गोत्रापत्यम् अश्वादिश् फञ् . खाञ्जारायण तद्गोत्रापत्ये पुंस्त्रीश् . ततः शिवाश् अपत्यादौ अण . खाञजार तदपत्यादौ त्रिश् . ## पुश् खजि--कालन् खञ्ज इवालति अल--अच्वा . ऋषिभेदे ततः गोत्रापत्ये अश्वाश् फञ् . खाञ्जालायन तद्गोत्रापत्ये पुंस्त्रीश् . @<[Page 2457b]>@ ## काङ्क्षायां भ्वाश् परश् सकश् सेट् . खटति अखाटीत्--अखटीत् चखाट . प्रनिखटति . ## पुश् खट--अच् . 1 अन्धकूपे, 2 कफे, 3 टङ्के, 4 शस्त्रभेदे च मेदिश् . 5 तृणे हेमचश् . 6 लाङ्गले 7 कत्तृणे इत्यजयपालः . ## पुश् खट बाश् वुन् . 1 नागवीटे 2 घटके त्रिकाश् . 3 कुब्जितपाणौ शब्दमालाश् . ## पुश् खटकस्येवामुखमत्र . शराकर्षणमुद्राभेदे शब्दचिश् . ## पुश् खट--अस्त्यस्य ठन् . कुब्जितपाणौ हेमश् . ## स्त्री खट--अच् टाप् संज्ञायां कन् अत इत्त्वम् वा . 1 लेखनसाधनद्रव्यभेदे (खडी) 2 कर्णच्छिद्रे 3 वीरणे (वेणारमूल) विश्वः . %% नैषश् . खटिका गुणाश्च भावप्रश् उक्ता यथा %% . ## स्त्री खट--बाश् इनि ङीप् . लेखनद्रव्ये (खडी) . राजनिश् . %% इत्युद्भटः . ## स्त्री खट--अच् गौराश् ङीष् . (खडी) लेखनसाधनद्रव्यभेदे त्रिकाश् . ## वृतौ चुराश् उभश् सकश् सेट् . खट्टयति ते अचखट्टत् त . ## त्रिश् खट्ट--कर्मणि ल्युट् . खर्वे(खाट)हेमचश् स्वल्पेनैव वस्तुना तस्यावरणात् तथात्वम् . ## स्त्री खट्ट कर्मणि अच् . खट्वायां शब्दचश् . स्वार्थे क संज्ञायां कन् वा अत इत्त्वम् . तत्रार्थे खट्टाभेदे त्रिश् शवयाने त्रिकाश् अभाषितपुंस्कत्वात् वाऽत इत्त्वम् इत्त्वाभावे आत्, ह्रस्वो वा . खट्टका खट्टाकाप्युक्तार्थे . ह्रस्वार्थे कन् . क्षुद्रखट्वायाम् . ## पुंस्त्रीश् खट्टः सन् अश्नुते अश व्याप्तौ अच् . (खाटाश) इति वनजन्तुभेदे शब्दरत्नाश् स्त्रियां ङीष् . ## पुंस्त्री खट्ट इवासति दीप्यते अस--दीप्तौ अच् . खट्टाशे शब्दरत्नाश् . ## पुश् खट्ट--इन् . शवशय्यायाम् त्रिकाश् . ## त्रिश् खट्टनमावरण खट्टः स शिल्पत्वेनास्त्यस्य ठन् . जालादिना पक्षिमारके(पाखिमारा)शाकुनिके शब्दमा0 ## त्रिश् खट्ट--वाश् कर्मणि एरक . खर्वे शब्दमाला . ## स्त्री खट्यते निद्रालुभिः खट--आकाङ्क्षायाम् क्वुन् . काष्ठनिर्मिते शयनसाधने द्रव्यभेदे . तस्या अङ्गादिनिरूपणेन रचनाप्रकारः आकारादिभेदेन नामभेदादिकं च युक्तिकल्पतरौ उक्तं यथा %% . भोजमते तु %% . ज्योतिःपराशरसंहितायां तु %% . तस्या दोषगुणा यथा %% युक्तिकश् . वृहत्मंहितायां 79 अश् तस्याः काष्ठविशेषेण शुभाशुभदायकत्वादिकं नामभेदास्तत्त्फलञ्चोक्तं यथा %% वृश् संश् . सुश्रुतोक्तेषु चतुर्दशसु व्रणबन्धविशेषेषु खट्वाकारे 2 बन्धभेदे %% तस्य वन्धस्योपयोगस्तत्रैवोक्तो यथा %% ## खट्वा--स्वार्थे क %<आदाचार्याणाम्>% पाश् वा आतु . खट्टायाम् . अल्पार्थे कन् . 2 स्वल्पखट्टायाम् . इत्त्वाभावे वा ह्रस्वः पक्षेऽतैत्त्वम् . खट्टका खट्टिकाप्यत्र . ## नश् 6 तश् . (खाटेरखुर) 1 खट्वाशभेदे तदाकारे 2 शिवस्यास्त्रभेदे . %% शिवस्तवः . %% काशीखश् 3 सूर्यवंश्ये नृपभेदे पुश् . %% हरिवश् 15 अश् . भागवते तु 9 . 9 . 32 श्लोश् %% इत्यनेन अन्यपुत्रता तस्याभिहिता कल्पभेदादविरोधः . प्रायश्चित्तीयधार्ये खट्वाङ्गाकृतौ 4 पात्रभेदे नश् %% भाश् शाश् 35 अश् . %% मनुः . ## पुश् खट्वाङ्गं धरति धृ--अच् . शिवे . भृ--क्विप् . खट्वाङ्गभृदपि तत्रार्थे . 3 खट्वाङ्गधारिणि त्रिश् . @<[Page 2460a]>@ ## स्त्री तन्त्रोक्ते मुद्राभेदे तल्लक्षणं यथा %% रुद्रयाश् . ## नश् नित्यकश् . वनभेदे %% हरिवंश् 79 अश् . ## त्रिश् खट्वा + आरूढ अलौकिकविग्रहे द्वितीयान्तस्यक्तान्तेन नित्यसमासः निन्दायाम् . जाल्मे सिश् कौश् . प्रवृद्धादिश् अन्तोदात्तताऽस्य . %% भट्टिः . %% जयमङ्गला . तेन 2 तत्रार्थे च . ## मन्थने भञ्जने च भ्वाश् आत्मश् इदित् सकश् सेट् . खण्डते अखण्डिष्ट . चखण्डे खण्डनं खण्डः खण्डितः . ## भेदने चुराश् उभश् सकश् सेट् . खाडयति--त अचीखडत् त खाडयाम् वभूव आस चकार चक्रे . खण्डयन् . ## नश् खड अच् . 1 तृणभेदे (खड) 2 पानकभेदे, पुश् मेदिश् तच्च पानकं वैद्यके प्रसिद्धम् तत्करणप्रकारः वैद्याज्ज्ञेयः यथाह सुश्रुतः %% स च भोजनकाले प्रस्तरमात्रे पेयो यथोक्तं सुश्रुते %% . खड + चातुरर्थ्यामनद्यामपि मतुप् मस्य वः . खडवत् खडसन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . 3 ऋषिभेदे पुश् तस्य गोत्रापत्यम् अश्वाश् फञ् . खाडायन तद्गोत्रापत्ये पुंस्त्री0 ## नश् खड + संज्ञायां कन् . स्थाणौ %% कात्याश् श्रौश् 14 . 3 . 12 सूश् व्याख्यायां कर्कः . ## स्त्री खडक् इत्यव्यक्तब्दं करोति कृ--वाश् ड गौश् ङीष् . पक्षद्वारे (खिड्कि) . खार्थेक ह्रस्वः . खडक्किका तत्रार्थे हाराश् . ## पुश् खड + अतु . बाहुजङ्घातरणे संक्षिप्तसारः . ## स्त्री खडपक्वा यवागूः . पानकभेदे खडशब्दे विवृतिः %% सुश्रुतः ## पुश् %% चक्रदत्तोक्ते पक्वतक्रभेदे . ## त्रिश् खडमस्त्यस्य ठन् . खडयुते . ततः सुतङ्गमाश् चतुरर्थ्याम् इञ् . खाडिकि तत्सन्निकृष्टदेशादौ त्रिश् . ## स्त्री खड--अच् गौश् ङीष् . खटिकायाम् शब्दचश् . सैव क हस्वः . खडिका तत्रार्थे . @<[Page 2460b]>@ ## स्त्री खड--क-- . मृतशय्यायां संक्षिप्तसारः . ## त्रिश् खडमस्त्यस्य वाश् ऊरच् . खडयुक्ते . %% अथर्वश् 11 . 9 . 16 . ततः शुभ्राश् अपत्ये ढक् . खाडूरेय तदपत्ये पुंस्त्री0 ## स्त्री खडेन उन्मत्ता . खडवृणेनोन्मत्तायाम् . ततः शुभ्राश् अपत्ये ढक् . खाडोन्मत्तेय तदपत्ये पुंस्त्रीश् . ## खड--भेदने गन् . असिशब्दे 551 पृश् दर्शितलक्षणके लौहादिमये 1 प्रहरणास्त्रमेदे . %% उद्भटः(खाग्)इति ख्याते 2 पदार्थे 3 गण्डकशृङ्गे 4 गण्डके (गाण्डार) पुंस्त्रीश् . 5 बुद्धभेदे पुश् मेदिश् 6 चोरनामगन्घद्रव्ये पुश् राजनिश् . खङ्गस्योत्पत्तिः शब्दकल्पद्रुमे ब्रह्मयज्ञाग्नित उक्ता तत्प्रमाणस्य मूलमृग्यम् . तस्य चालने गतिभेदस्त्रयोदशविधः महाभारते उक्तो यथा %% वह्निपुराणे खङ्गचर्मयुद्धे द्वात्रिंशत्स्थानान्युक्तानि यथा %% . गण्डकरूपखङ्गस्य पञ्चनखत्वेऽपि भक्ष्यतामाह मनुः %<श्वाविधं शल्यकं गोधां खङ्गकूर्मशशांस्तथा . भक्ष्यान् पञ्चनखेष्वाहुः>% . अस्य मांसस्य श्राद्धे प्रशंसामाह मनुः %% . %% रघुवंशमहाकाव्य . ## स्त्री खङ्गिनी धेनुः जातित्वात् युवतिपोटेत्यादि कर्मश् पूर्वनिपातः पुंवच्च . गण्डकजातिधेन्वाम् . %% कादश् . ## पुंस्त्री खङ्गः तदाकारं शृङ्गंमस्त्यस्य इनि . 1 गण्डके %% कादश् . स च सुश्रुते आनूपवर्गे कूलचरतयोक्तः यथा %% . तन्मांसगुणास्तत्रोक्ता यथा %% भाश् आनुश् 17 शिवसहस्र नामोक्तौ ## पुश् खङ्गिनं मारयति मृ--णिच्--अण् उपश् सश् . खङ्गाकारपत्रके लताभेदे शब्दचश् . ## नश् खड्गो तत्कर्मणि कुशलः बाश् ईक . दात्रे शब्दरत्नाश् . तस्य खङ्गकार्यकारित्वात् तथात्वम् . ## पुश् खडि--घञ् . 1 भेदे %% देवीमाहात्म्यम् . 2 विड्लवणे, 3 इक्षुविकारभेदे (खांड) नश् राजनिश् . खण्ड गुणाः इक्षुशब्दे 910 पृश् उक्ताः . %<षष्ठःखण्ड नखण्डखाद्यसहजक्षोदक्षमे>% नैषश् . कर्मणि घञ् . 6 एकदेशे पुश् नश् अमरः . %% कुमाश् काशीखण्डः केदारखण्ड इत्यादि . 7 मणिदोषभेदे मेदिश् . कर्मणि घञ् . 8 खण्डिते त्रिश् %% स्मृतिः %% स्मृतिः ततः पृथ्वाश् भावे इमनिच् . खण्डिमन् खण्डभावे पुश् . उत्कराश् चतुरर्थ्यां छ . खण्डीय खण्ड सन्निकृष्टदेशादौ त्रिश् . ## पुश् खण्डेन निर्वृत्तादि खण्ड + ऋष्याश् क . खण्डनिर्मिते सिताखण्डे शर्कराभेदे राजनिश् . खण्डयति खडि--ण्वुल् . 2 छेदके त्रिश् . ## स्त्रीश् खण्डः खण्डिता कथा . स्वल्पकथायाम् त्रिकाश् . ## पुश् खण्ड इव कर्णः कन्दो यस्य . (शकरकन्द) आलुभेदे . हेमचश् . ## पुश् चक्रदत्तोक्ते खण्डपक्वलौ हभेदरूपे औषधभेदे तल्लक्षणं यथा %<शतावरीच्छिन्नरुहावृषमुण्डतिकाबलाः . तालमूली च गायत्री त्रिफलायास्त्वचस्तथा . भार्गी पुष्करमूलञ्च पृथक पञ्च पलानि च . जलद्रोणे विपक्तव्यमष्टमांशावशेषितम् . दिव्यौषधहतस्यापि माक्षिकेन हतस्य वा . पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् . खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः . पचेत् ताम्रमये पात्रे गुडपाको यथामतम् . प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम् . शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजीपलं पलम् . त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेशसम् . चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् . यथाकालं प्रयुञजीत विडालपदकं ततः . गव्यक्षीरानुपानञ्च सेव्यं मांसरसं पयः . गुरुवृष्यानुपानानि स्निग्धं मांसादिवृंहणम् . रक्तुपित्तं क्षयं कासं पक्तिशूल विशेषतः . वातरक्तं प्रमेहञ्च शीतपित्तं वमिं क्लमम् . श्वयथुं पाण्डुरोगञ्च कुष्ठं प्लीहोदरन्तथा . आनाहं रक्तसंस्राषं चाम्लपित्तं निहन्ति च . चाक्षुष्यं वृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् . आरोग्यपुत्रदं श्रेष्ठं कामाग्निबलवर्धनम् . श्रीकरं लाघवकरं खण्डकाद्यं प्रकीर्तितम् . छागं पारावतं मांसं तित्तिरिः क्रकराः शशाः . कुरङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् . नारिकेलपयःपानं सुनिषन्नकवास्तुकम् . शुष्कमूलकजीराख्यं पटोलं वृहतीफलम् . फलं वार्ताकुपक्वाम्रं खर्जूरं स्वादु दाडिमम् . ककारपूर्वकं यच्च मांसञ्चानूपसम्भवम् . वर्जनीयं विशेषेण खण्डकाद्यं प्रकुर्वता . लोहान्तरवदत्रापि पुटनादिक्रियेष्यते>% . ## पुश् खण्ड इव कायतिकै--क कर्मश् . (शकरकन्द) आलुभेदेशब्दचश् . ## नश् %% साश् दश् उक्ते काव्यभेदे तच्च महाकाव्यस्य अष्टाधिकसर्गतया ततो ल्यूनसर्गात्मकं यथा मेघदूतादि . ## पुश् खण्डेन पक्वं कुषमाण्डमत्र कप् . कुष्माण्डरसायनशब्दे 105 पृश् चक्रदत्तोक्त लक्षणे औषधभेदे . ## नश् खण्डेन पकं खर्जूरम् . खण्डपक्वे 1 खर्जूरफले . खण्ड इव खादु खर्जूरम् . 2 स्वादुखर्जूरे च ## पुश् खण्ड इव जायते जन--ड . यवासशर्करायां गुडभेदे राजनिश् . ## पुश् खण्डज उद्भवोऽस्य तस्मात् जायते जन--ड . यवासशर्करारचिते खण्ड भेदे राजनि0 ## पुश् %% इत्युक्तलक्षणे एकतालरूपे संगीतौ तालभेदे (एकताला) संगीतदामीश् . ## स्त्री खण्डे एकदेशे धारा यस्याः . कर्तर्याम् (कातारी) अस्त्रभेदे शब्दमाला . ## नश् चुश् खडि--भावे ल्युट् . 1 भेदने, 2 छेदने, 3 निराकरणे च . %% %% रघुः . भावे युच् . तत्रार्थे स्त्री शब्दार्थनिर्वचनखण्डनया नयन्तः श्रीहर्षखण्डनम् . खडि--करणल्यु . परमतादिनिराकरणे 5 शास्त्रभेदे यथा श्रीहर्षखण्डनं शिरोमणिपदार्थखण्डनम् . %<षडः खण्डनखण्डखाद्यसंहजक्षोदक्षमे>% नैषश् . कर्तरिल्यु . 6 खण्डके त्रिश् %% गीतगो0 ## नश् खण्डनं पदार्थस्य निर्वचनीयतानिराकरणं खाद्यम् खण्ड इव . श्रीहर्षप्रणीते सर्वपदार्थानाम् निर्वचनीयताप्रतिपादके चतुःपरिच्छेदात्मके ग्रन्थभेदे तत्र प्रथमपरिच्छेदे प्रमाणतदाभास निर्वचनखण्डनम् . द्वितीये हेत्वाभासनिग्रहस्थाननिर्वचनखण्डनम् . तृतीये सर्तनामार्थनिर्वचनखण्डनम् . चतुर्थे भावाभावविशेषसत्तादिपदार्थानां निर्बचनखण्डनम् ## पुश् खण्डयतीति खण्डः परशुरस्य . 1 शिवे ततोलब्धतत्परशुके 2 जामदग्न्ये च मेदिश् %% वीरचश् 3 विष्णौ %% विष्णुसंश् . %<शत्रूणां खण्डनात्खण्डः परशुरस्य जामदग्म्याकृतेरिति>% bhà0 ## पुश् खण्डं पालयति स्वशिल्पसाधनतया पालिण्वुल् . गुडविकारनिर्मातरि जिल्पिभेदे (मयरा) ## पुश् खण्डस्य भूम्यादिखण्डस्य प्रलयः . चतुर्युगसहस्ररूपब्राह्मदिनावसाने भूम्यादिखण्ड लयाधारे कालभेदे %% सिश् शिश् . %% प्रमिश् . खण्डप्रलयप्रकारश्च हरिवंश् 198 . 199 अश् उक्तो यथा %% . ## पुश् खण्डा खण्डिता फणाऽस्य . दर्वीकररूपसर्पभेदे %% इत्युपक्रमे %% इत्यादि सुश्रुतः . ## पुश् खण्ड इव मोदयति मुद--णिच्--ण्वुल् . सिताखण्डे यवासशर्करायाम् राजनिश् . ## त्रिश् खण्ड + चतुरर्थ्याम् अश्मादिश् र . खण्डसन्निकृष्टदेशादौ . ## पुंनश् खण्डं लाति ला--क अद्धर्चादि . खण्डधरे . ## नश् खण्ड्यते खडि--कर्मणि घञ् कर्मधाश् . विड्लवणे राजनिश् . ## स्त्री खण्ड इव शर्करा . शर्कराभेदे . %% सुश्रुते तद्गुणोक्तिः . ## स्त्री खण्डा खण्डिता शाखाऽस्याः . महिषवल्लीलताभेदे राजनिश् . ## पुश् खण्ड इव सरति सृ--अच् . यवासशर्करायां सिताखण्डे राजनिश् . ## नश् कर्मश् . 1 छिन्नमेघे . खण्डः अभ्रमिव . 2 दन्तक्षतावशेषे च मेदिश् . ## नश् खण्डं खण्डितमामलकम् . 1 आमलकचूर्णे मेदिश् . खण्डपक्वमामलकम् . (आमलकीरमोर्ववा) इति ख्याते 2 खण्डपक्वे आमलकीफले च . ## स्त्री खण्डं पद्मादिखण्डमालाति आ + ला--क गौराश् ङीष् . 1 सरस्याम् . खण्डं दन्तनखादिखण्डन मालाति आ + ला--क ङीष् . 2 कासुकस्त्रियां 3 तैलमानभेदे च मेदि0 ## पुश् खण्ड + अस्त्यर्थे ठन् . 1 कलाये, 2 ऋषिभेदे, स च उद्धरिपुत्रः यथाह %% शतश् 11 . 8 . 4 . 1 . 3 कक्षे हेमश् . 4 क्रुद्धे त्रिश् . %% पाश् भाष्यम् . ततः पुरोहिताश् भावादौ यक् . खाण्डिक्य तद्भावे नश् . खण्डिकानां समूहः खण्डिकाश् अञ् . खाण्डिक तत्समूहे नश् . ## पाश् गश् उक्ते समूहार्थे अञ्प्रत्ययनिमित्ते शब्दसमूहे स च गणः . खण्डिक वडवा क्षुद्रक (मालवात्) सेना (संज्ञायाम्) भिक्षुक शुक उलूकश्वन् अहन् युगवरत्र हलबन्ध . ## त्रिश् खडि--क्त . 1 भेदिते 2 छिन्ने, 3 द्विधाकृते च %% इत्युक्त चिह्नायां 4 स्त्रियां स्त्री %% माघः साश् दश् तु %% लक्षयित्वा %% माघपद्यनुदाहृतम् . 5 खण्डिताङ्गे हीनाङ्गे त्रिश् खण्डिताङ्गत्वं च दुष्टवचनकर्मविपाकः यथाह शातातपः %% . अत्र खण्डिक इत्येव पाठ इत्यन्ये क्रुद्धप्रकृतेर्दुष्टवचनकर्मविपाकौचित्यात् . तत्र निराकृते छिन्ने च %% माघः %% मल्लिश् . ततः चतुरर्थ्यां सुतङ्गमाश् इञ् . खाण्डिति प्रगद्यादि ञ्य . खाण्डित्य तन्निर्वृत्तादौ त्रिश् . ## त्रिश् खण्डयति खडि--णिनि . 1 खण्डके खण्डोऽस्त्यस्य इनि . 2 खण्डवति स्त्रियां ङीप सा च 3 पृथिव्यां शब्दमाश् तस्याः नवखण्डव्रत्त्वात् तथात्वम् . ## स्त्री खडि--अच् गौराश् ङीष् . वनमुद्गे हेमश् . ## पुश् अपकृष्टा खण्डी शुण्डादित्वात् र . पीतमुद्गे . हेमश् . ## त्रिश् खण्डयति खडि--उन् . खण्डके ततः अरीहश् चतुरर्थ्याम् वुञ् . खाण्डवक तन्निर्वृत्तादौ त्रिश् . ## पुश् खे तमाल इव . 1 धूमे, 2 मेघे च मेदिश् . ## स्थैर्यै अकश् बधे सकश् भ्वाश् परश् सेट् . खदति अखादीतखदीत् चखाद . प्रनिखदति . %% शतश् ब्राश् 1 . 7 . 4 . 10 अल्पतरत्वादस्थिरमगाढबलम् भाष्यम् . ## पुश् खद--बाश् भावे अप् . 1 स्थिरत्वे . तस्मै हितादि गवादिश् यत् . स्वद्य स्थिरत्वहिते त्रिश् . खद्यपत्री . ## स्त्री खे आकाशे दीयते दो--खण्डते घञर्थे क टाप् ततः संज्ञायां कन् . लाजेषु त्रिकाश् तेषां भर्जनपात्रात् ऊर्धाकाशे एव स्फोटनात् तथात्वम् . ## पुश् खद--किरच् . (खएर) ख्याते 1 वृक्षभेदे तस्य सारे स्थिरत्वात्तथात्वम् . 2 इन्द्रे त्रिकाश् शत्रुहिंसकत्वात् तथात्वम् . खे आकाशे दीर्यते इष्टापूर्तकारिभिर्यतः दॄ--अपादाने किरच् . 3 चन्द्रे मेदिश् . इष्टापूर्तकारिभिर्हि चन्द्रमण्डलात् आरब्धास्मयदेहविदारेणाकाशे पततात् तस्य तथात्वं अवरोहशब्दे 440 पृश् विवृतिः खदिरवृक्षभेदपर्यायगुणा भावप्रश् उक्ता यथा %% खदिररसादिविधानं सुश्रुते उक्तं यथा %% इति . %% . खदिरवृक्षस्योत्पत्तिः श्रूयते . %% इत्युपक्रम्य %% शतश् ब्राश् 13 . 4 . 4 . 9 %% उद्भटः . खदिरस्य विकारः अण् . खादिर खदिरवृक्षजाते त्रिश् . %% श्रुतिः . स्त्रियां ङीप् . %% याज्ञश् उक्तेः तस्य सूर्यग्रहसमित्त्वम् . %% %% . कात्याश् 6 . 1 . 9 . 10 . पलाशाभावे खदिरादीन् यूपान् कुर्वीत सोमयागे खदिर एव मुख्यः . तदभावे विल्वादि इति भेदः . 4 ऋषिभेदे च तस्य गोत्रापत्यम् अश्वादिश् फञ् . खादिरायण तद्गोत्रापत्ये पुंस्त्रीश् . ततः ऋष्यादिश् चतुरर्यां क . खदिरक तन्निर्वृत्तादौ त्रिश् . अदिरोविद्यते ऽस्य मतुप् मस्य वः अजिराश् न पूर्वदीर्घः . खदिरवत् खदिरयुते त्रिश् स्त्रियां ङीप् खदिरवती नदीभेदे स्त्री %% पाश् अस्यान्तोदात्तता . खदिरात् परवनशब्दस्य असंज्ञायामपि णत्वं खदिरवणम् . खदिरस्य पाकः पील्वाश् कुणच् . खदिरकुण तत्पाके पुश् . ततः उत्करादि चतुरर्थ्याम् छ . खदिरीय तत्सन्निकृष्टदेशादौ त्रिश् . वराहाश् चतुरर्थ्यां कक् . खादिरक तन्निर्वृत्तादौ tri0 ## स्त्री खदिरस्य पत्रमिव पत्रमस्याः कप् कापि अत इत्त्वत् . 1 अरिखदिरे 2 लज्जालुलतायाञ्च राजनिश् कबभावे ङीप् . खदिरपत्री लज्जालुलतायां स्त्री जटाश् . ## पुश् 6 तश् . खदिरद्रुमस्य निर्यासजे सारे (खएर) %% उद्भटः . ## स्त्री खदिरः तत्पत्राकारोऽस्त्यस्याः पत्रे अच् . लज्जालुलतायाम् राजनिश् . ## स्त्री खदिरः खदिररससमरसोऽस्त्यस्याः ठन् . 1 लाक्षायां तस्या हि खदिरतुल्यनिर्यासवत्त्वात् तथात्वम् . 2 लज्जालुलतायां च राजनिश् . ## स्त्री खद--किरच् गौराश् ङीष् . लज्जालुलतायाम् शाकभेदे, (हाडजोडा) 2 लतायाञ्च जटाश् . ## नश् खदिर उपमा यस्य . (कांटावावला) द्रुमभेदे रत्नमाश् . ## त्रिश् खद--बाश् ऊरच् संज्ञायां कन् . ऋषिभेदे . ततः शिवाश् अपत्यादौ अण् . खादूरक तदपत्यादौ . ## खे आकाशे दूरे वसति वस--णिनि ङीप् . बुद्धशक्तिभेदे त्रिकाश् . ## स्त्री खदे स्थैर्ये हितं गवाश् यत्, खद्यं पत्रमस्य गौराश् ङीष् . खदिरे राजवल्लभः . ## पुश् खे द्योतते द्युत--अच् . 1 कीटभेदे (जोनाकीपोका) %% भाश् वश् 122 अश् . %% मेघदूश् . खं द्योतयति द्युत--णिचण् उपश् सश् . 2 सूर्ये जटाधरः . ## पुश् खद्योत इव कायति कै--क . 1 फलविषे वृक्षभेदे सुश्रुश् . %% . 2 सूर्ये पुश् . ## पुश् खमाकाशं द्योतयति द्युत--णिच्--ल्यु . सूर्ये जटाश् . ## पुश् खमाकाशं धूपयति धूप--अण् उपश् सश् . खे धूप इव वा . आकाशगामिनि अग्निशिखायुक्ते (हाउइ) इति ख्याते पदार्थे %% भट्टिः . ## विदारे भ्वाश् उभश् सकश् सेट् . खनति ते--अखानीत्--अखनीत् अखनिष्ट खायात्--खन्यात् . चखान चखतुः चखे, खातम् खनित्रं खेयम् . खनिता . खनित्वा--खात्वा खानः . खनितुम् . खनन् खनमानः . खायते खन्यते खनिः खनकः . %% çø 10 . 145 . 21 . %% yajuø . 10 %% yajuø 12, 98 . %% manuþ . %% çø 1, 1796 . abhi + आभिमुख्येन सर्वतश्च खनने . %% शतश् ब्राश् 11, 1, 6, 16 . अव + अधःखनने . अवखनति अवखातः . आ + समन्तात् खनने आखरः आखनः आखुः . उद् + उत्पाटने %% (कलमाः) . %% %% रघुः . नि + निधाने सकश् %% वसुधायां निचख्नतुः %% रघुः %% भट्टिः . निस् + निर् + निष्क्रामणे %% शतश् ब्राश् 7 . 5 . 2 . 52 . परि + परितः खनने परिखा उत्पाटने च कण्टकिक्षीरिणस्तु समूलान् परिखायाद् वासयेदपामार्गम् आश्वश् 2 . 75 वि + विशेषेण खनने . %% अथश् 12 . 1 . 35 . ## पुश् खन--वुन् . 1 मूषिके, 2 सन्धिचौरे च . 3 भूविदारके (कोडा) त्रिश् hemaø %% bhàø àø 147 aø . 4 स्वर्णाद्युत्पत्तिस्थाने आकरे मेदिश् . %% भाश् वश् 15 अश् . ## अनुवंश्ये क्षत्रियभेदे %% भागश् 9 . 22 . 3 . ## स्त्री खन--णिच्--नि वृद्ध्यभावः तृच् ङीप् . (खुन्ती) इति ख्याते अस्त्रभेदे सा च जिगीषुणा यात्रायामग्रे चालनीया यथाह नारदपञ्चरात्रे %% ## नश् खन--इत्र . (खोन्ता) अस्त्रभेदे . %% मनुः . स्वार्थे क तत्रार्थे हाराश् . ## स्त्री खन--इत् वा ङीप् . धातुरत्नात्युत्पत्तिस्थाने 1 आकरे %% %% रघुः . 2 भूविदारणे च . 3 आधारमात्रे %<षष्टिः षट् च बरा योषित् अङ्गलक्षणसत्खनी>% kà÷ãø 37 aø . 4 खाते गर्ते %% नैषश् . ## त्रिश् खननेन निर्वृत्तम् खन--भावे बाश् क्त्रिमप् च . खनननिर्वृत्ते . %% çø 7 . 49 . 2 . ## puø इक्षाकुवंश्ये नृपभेदे %% भागश् 9 . 2 . 16 . ## त्रिश् खन--वेदे निश् यत् . खननीये ण्यत् . खान्य इत्यपि तत्रार्थे . लोके तु खेय इत्येव . ## पुश् खं पिपर्ति उच्चतया पॄ--क . 1 गुवाके अमरः . खमिन्द्रियं पिपर्ति--पॄ--क . 2 अलसे त्रिश् मेदिश् . खेन पूर्यते घञर्थे कर्मणि क . 3 भद्रमुस्तके पुश् मेदिश् 4 व्याघ्रनखवृक्षे राजनिश् खे आकाशे उदितं पुरं शाश् तश् . अशुभसूचनायाकाशोदिते 5 गन्धर्वनगरे . तस्योत्तरादिदिग्भेदेनोदये फलभेदः वृश् संश् 56 अश् उक्तो यथा %% खं आकाशे चरं पुरं शाकश् तश् . 6 आकाशगामिनि दैत्यपुरभेदे तदुत्पत्तिकथा %% भारते वनपर्वणि 173 अध्याये . %% भाश् वश् 173 अश् . 7 हरिश्चन्द्रपुरे त्रिकाश् . ## नश् 6 तश् . आकाशकुसुमे तस्य यथा मिथ्यात्वमेवं मिथ्यात्वद्योतनाय खपुष्पेणोपमा शास्त्रेषु दीयते खकुसुमादयोऽप्यत्र . ## पुश् स्त्री खे आकाशे भ्रान्तिर्भ्रमणं मांसान्येषणाय यस्य . चिल्ले त्रिकाश् . तस्य मांसान्वेषणाय खे भ्रमणात्तथात्वम् . स्त्रियां वा ङीप् . ## पुश् खे आकाशे मणिरिव प्रकाशकत्वात् . सूर्ये त्रिकाश् . ## नश् खानामिन्द्रियाणां भीलनम् . तन्त्रायाम् . शब्दचश् तत्र सर्वेषां बहिरिन्द्रियाणां खस्वकार्ये व्यापाराभावात् निमीलनं भवतीति तस्यास्तथात्वम् . ## पुश् खं मूर्तिरस्य . अष्टमूर्तिधरे 1 भीमरूपे शिवे खस्य ब्रह्मणोमूर्तिः स्वरूपम् . 2 ब्रह्मस्वरूपे स्त्री %% मनुः . ## स्त्री खं शून्यभूतं मूलमस्याः ङीष् . कुम्भिकायां (पाना) त्रिकाश् तस्याः मूलशून्यत्वात् तथात्वम् . पृषोश् वा ह्रस्वः . खमूलि तत्रार्थ . स्वार्थे क ह्रस्वः . खमूलिका तत्रार्थे शब्दचश् . ## गतौ भ्वाश् परश् सकश् सेट् . अम्बति अखम्बीत् चखम्ब . ## पुश् ख मुखविलमतिशयेनास्त्यस्य र खमिन्द्रियं लाति ला--क वा रलयोरेकत्वम् . 1 गर्दभे . 2 अश्वतरे अमरः 3 राक्षसभेदे च हेमश् %% ति भट्टिः . %% भाश् वश् 276 अश् . 4 कण्टकिवृक्षभेदे, अजयः 5 काके, अजयपालः 6 कङ्कविहगे, 7 कुररपक्षिणि, राजनिश् 6 0 संवत्सरमध्ये पञ्चविंशतितमे 8 वर्षभेदे तत्फलं यथा . %% ज्योश् तश् . 9 रविपार्श्वचरे 10 पश्चिमद्वारगृहे शब्दचश् 11 तिग्मस्पर्शे च . 12 तद्वति, त्रिश् अमरः . खरकिरणः खरांशुः 13 कठिने च त्रिश् %% पाश् भाष्यम् . 14 देवताडवृक्षे स्त्री टाप् अमरः 15 धर्मे मेदिश् . 16 निष्ठुरे हेमश् . 17 दैत्यभेदे त्रिकाश् . जातित्वे सर्वत्र स्त्रियां ïãù . @<[Page 2467a]>@ ## puø खरस्तीव्रः करोऽस्य . सूर्ये खरकिरणखरांशुप्रभृतयोऽप्यत्र . ## स्त्री खरमुग्रं काष्ठं यस्याः कप् कापि अत इत्त्वम् . बलायामौषधौ राजनिश् . ## स्त्री खरा तीव्रा क्षुरवत्त्वात् कुटी . 1 नापितगृहे त्रिकाश् तस्याः क्षुरवत्त्वात्तथात्वम् . 6 तश् . गर्दभगृहे च खरगृहादयोऽप्यत्र . ## पुंस्त्री खरं तीव्रं कोणयते शब्दायते कुण--सङ्कोचे धातूनामनेकार्थत्वात् इह शब्दार्थता अण् उपश् सश् . तित्तिरिपक्षिणि हेमश् . जातित्वात् स्त्रियां ङीष् . ## स्त्री खरगन्धेन नितरां भाति नि + भा--क . नागवलायां नागबल्ल्याम् (पान) जटाश् . ## स्त्री खरो गन्धोयस्याः . नागबलायाम् राजनि0 ## पुश् खरमुग्ररोगं, तन्नामराक्षसं वा घातयति हन--स्वार्थे णिच्--ल्यु . 1 नागकेशरे, 2 श्रीरामे च शब्दचश् . ## पुश् खरः छदः पत्रमस्य . (उलुखड) 1 तृणभेदे रत्नमाश् . 2 कुन्दरछक्षे राजनिश् . ## त्रिश् खरं जीर्यति जॄ--बाश् कु . तीव्रगतौ %% ऋश् 10, 106, 7 . ## त्रिश् खरस्य नासेव खरा वा नासा अस्य नसादेशः णत्वम् . 1 खरतुल्यनासिके 2 तीव्रनासिके च . अच् समाश् . खरणसोऽप्यत्रार्थे अमरः . ## पुश् खरा कठिना त्वक् यस्य . 1 लज्जालुभेदे . भावप्रश् . ## नश् खरः उग्रः कण्टकावृतत्वात् दण्डोऽस्य . पद्मे धरणी . ## स्त्री खरं दलं यस्याः . काष्ठोदुम्बरे शब्दचश् . ## पुश् खरमुग्रं दूषणसम्पादकताहेतुदोषो यत्र . 1 धस्तूरे (धुतुर) 2 बहुदोषे त्रिश् . शब्दरत्नाश् . द्वश् . राक्षसभेदयोः द्विवश् %% भट्टिः . ## त्रिश् खरा उग्रा धाराऽस्य . तीव्रधारे अस्त्रभेदे करपत्रभिन्नस्य खरधारस्य च व्रणादौ प्रयोगे दोषाः यथाह सुश्रुतुः %% . ## पुश् खरं खरनामानं राक्षसं ध्वंसयति धन्सणिच--णिनि . श्रीरामे . खरहन्त्रादयोऽप्यत्र . रामस्य खरध्वंसकथा खरशब्दे दृश्या . @<[Page 2467b]>@ ## त्रिश् खरं नदति नद--णिनि . तीव्रशब्दकारके स्त्रियां ङीप् . सा च 2 रेणुकाणामगन्धद्रव्ये शब्दचश् . खर इव नदति नद--णिनि . 3 गर्दभतुल्यनादकारके त्रिश् %% पाश् अस्याद्युदात्तता . खरनादिनोऽपत्यं बाह्वादिश् इञ् . खारनादि तदपत्ये पुंस्त्रीश् . ## नश् खरं नालमस्य . पद्मे %% भागश् 3, 8, 21 . ## पुश् खरं पिबति पा--क . 1 ॠषिभेदे ततो नडादिश् गोत्रापत्ये फक् . खारपायण तद्गोत्रापत्ये पुंस्त्रीश् . बहुषु तस्य यास्काश् लुक् . खरपास्तद्गोत्रापत्येषु . ## पुश् खरं पत्रमस्य . 1 शाकवृक्षे (मेगुन) 2 क्षुद्रतुलस .. वृक्षे च रत्नमाश् . 3 यावनालशरे 4 मरुवके 5 हरिदर्मे च राजनिश् . वा कप् . खरपत्रक . तिलकवृक्षे शब्दचश् . ## स्त्री खरपत्रमस्याः गौश् ङीष् . 1 गोजिह्वावृक्षे 2 काकोदम्बरिकायाञ्च राजनिश् . ## नश् खरं पात्रम् कर्मश् . लौहपात्रे त्रिकाश् . ## पुश् खरैः पादैर्भृलैराद्यः . कपित्थद्रुमे शब्दच0 ## पुश् खरं पुष्पमस्य . मरुवके रत्नमाश् . ## स्त्री खराणि पुष्पाण्यस्याः वा ङीप् . वर्वराशाके (वावुइ तुलसी) अमरः . ## पुंस्त्री खलो धान्यादिमर्दनस्थानं प्रियोऽस्य लस्यरः . पारावते शब्दमाश् स्त्रियां जातित्वेऽपि योपधत्वात् टाप् . ## पुश् खरं मज्जयति मस्ज--र . अत्यन्तशोधके . खरज्रुशब्दे उदाश् . ## स्त्री खरा मञ्जरी यस्याः समासान्तविधेरनित्यत्वात् न कप् ह्रस्वः वा ङीप् . अपामार्गे अमरः . तत्र ह्रस्वान्ते %% %% . %% सुश्रुश् . दीर्घान्ते वि ङ्गखरमञ्जरीमधुशिग्रुसूर्यबल्लीत्यादिश् सुश्रुतः . ## त्रिश् खरं रोमाऽस्य . कठिनरीमयुक्ते स्त्रियां वा डाप् . खररोमत्वं गर्दभहत्याकर्मविपाकः यथाह शाताश् %% इति . 2 नागमेदे पुश् जटाश् . ## स्त्री खरा वल्ली सैव स्वार्थे क . नागवल्ल्याम् काभावे खरवल्लीत्यप्यत्र रत्नम0 ## पुश् खर उग्रः शब्दोऽस्य . 1 कुररखगे . 6 तश् . 2 गर्दभशब्दे पुश् . कर्मश् . 3 उग्रशब्दे puø . @<[Page 2468a]>@ ## puø खरं शाकमस्य . (वामनहाटि) भार्ग्याम् . भावप्रश् . ## नश् खराणां शाला नपुश् . गर्दमगृहे . शब्दचिश् तत्र जातार्थस्य लुक् . खरशाल . तत्र भवे त्रिश् . ## स्त्री खे आकाशे रसमूनयति ऊनि--इन् . लोहिकालतायां हाराश् . ## पुश् खं शून्यभूतः रसोन्दः रसक्लेदनमत्र . खरपात्रे लौहपात्रे त्रिकाश् . ## पुश् खरः स्कन्धोऽस्य . 1 प्रियालद्रुमे . 2 खर्जूर्यां स्त्री टाप् . राजनिश् . ## स्त्री खरं स्वरति उपतापयति स्वॄ--अच् . वनमल्लिकायां रत्नमाश् . ## स्त्री खमाकाशं लाति ला--क लस्य रः . देवताडवृक्षे अमरः . ## स्त्री खरमागिरति आ + गॄ--अच् गौराश् ङीष् . देवताडवृक्षे रायमुकुटः . ## नश् खराब्दात् तीव्रगर्जनमेघात् अङ्कुरयति अङ्कुरि--ण्वुल् . वैदूर्यमणौ राजनिश् तम्य नवमेघशब्दात् जायमानाङ्कुरत्वात्तथात्वम् . ## स्त्री खरेरश्यते भुज्यते अश--भोजने बाश् व . मयूरशिखायाम् (रुद्रजटालता) अमरः . ## स्त्री खरं तीव्रं गन्धमाह्वयति आ + ह्वे--क . अजमोदायाम् राजनिश् . ## स्त्री खं राति रा--क संज्ञायां कन् अत इत्त्वम् . चूर्णाकृतिकस्तूरीभेदे राजनिश् . ## पुश् खर्या गर्दभ्या इव जङ्घा यस्य . 1 ऋषिभेदे 2 शिवे पुश् . ततोऽपत्ये इञ् . खारीजङ्घि तदपत्ये पुंस्त्रीश् ततोद्वन्द्वे अद्वन्द्वे च बहुषु तस्य लुक् . खरोजङ्घास्तमुष्यपत्येषु . ## पुश् खन--कु रश्चान्तादेशः . 1 शिवे 2 दर्पे, 3 अश्वे, 4 दत्ते, मेदिश् 5 कामदेवे उणाश् . 6 श्वेतवर्णे 7 श्वेतवर्णवति, 8 निषिद्धैकरुचौ, हेमश् . 9 निर्बोधे, 10 क्रूरे त्रिश् उणाश् वृश् 11 पतिं वरायां कन्यायां स्त्री . हेमश् गुणवाचित्वेऽपि पर्युदासान्न ङीष् . 12 तीक्ष्णे त्रिश् संक्षिप्तसारः . ## व्ययायां भ्वाश् अकश् परश् सेट् . खर्जति . अखर्जीत् . चखर्ज . ## नश् खर्ज--ल्यु . कण्डूयने . ## स्त्री खर्ज--ण्वुल् अत इत्त्वम् . उपदंशरोगे शब्दचश् . ## पुश् खर्ज--उन् . 1 कण्डूभेदे (चुलकानि) 2 खर्जूरीवृक्षे 3 कीटभेदे च हेमचश् . ## नश् खर्ज--उरच् . रौप्ये रत्नमाश् . ## स्त्री खर्ज--कू . 1 कण्डूभेदे (चुलकानि) 2 कीटभेदे उणादिको 10 . ## पुश् खर्जुं(र्जूम्)कण्डूयनं हन्ति हन--टक . 1 चाकमर्दे, (दादमर्दन) 2 अर्कद्रुमे च राजनिश् . ## पुंस्त्री खर्ज ऊरच् स्त्रीत्वे गौराश् ङीष् . (खेजुर) वृक्षे तस्य फलम् अण् तस्य लुप् . तत्फले नश् उद्भेदगुणाश्च भावप्रश् उक्ताः यथा %% %% रघुः . 2 रौप्ये 3 हरिताले नश् हेमचश् . 4 खले (खामार) मेदिश् . 5 तृणजातिभेदे स्त्री अमरः . (वनखेजुर) . ## पुश् एकार्गलापरपर्याये विवाहे वर्जनीययोगभेदे उपयमशब्दे 1266 पृश् विवृतिः . ## दंशने भ्वाश् परश् सकश् सेट् . खर्दति अखर्दीत् . चखर्द . ## पुश् कर्परशब्दवत् पृषोश् खत्वम् . 1 तस्करे, 2 धूर्ते, 3 भिक्षापात्रे कपाले 4 भिन्नमृण्मयखण्डे च मेदिश् 5 उपधातुभेदे, तुत्थाञ्जने (तुंते) च नश् शब्दचश् . ## स्त्री खर्परं उपधातुभेदः कारणत्वेनास्त्यस्य अच् गौराश् ङीष् . खर्परीतुत्थे अमरः . ठन् खर्परिकाप्यत्र . ## नश् कर्मश् . तुत्थभेदे (तुं ते) राजनिश् तत्पाकप्रकार गुणाः भावप्रश् उक्ता यथा . %% . ## गतौ भ्वाश् परश् सकश् सेट् . ख(र्ब)र्वति अखर्बी(र्वी)t . चख(र्ब)र्व . गतिरत्र नीचतगतिः खर्बशब्ददर्शनात् . अन्त्यस्थान्त्यस्तु गर्वे इति भेदः . ## पुश् खर्व--गर्वे अच् . 1 कुवेरनिविशेषि शब्दरत्नाश् . 2 कुब्जक वृक्षे अन्त्यस्थमध्यः राजनिश् तस्य गन्धस्योतकटतया गर्वहेतुत्वात् तथात्वम् . खर्ब--गतौ अच् . वर्ग्यमध्यः 3 ह्रस्वे 4 वामने त्रिश् अमरः %% तारास्तोत्रम् . 5 संख्याभेदे (सहस्रकोटौ) %% मिति लीलावती . 6 तत्संख्याते च ## पुश् खर्ब(र्व)--अटन् . %% भागश् टीकायां श्रीधरोक्ते ग्रामभेदे . ## त्रिश् खर्बाशाखा तत्तुल्यस्य हस्तपदादयोऽस्य . वामने हेमश् . ## त्रिश् खर्ब--नीचगतौ कर्तरि क्त . ह्रस्वे स्त्रियां टाप् . साच अमावास्याभेदे, %% कर्मप्रदीश् पूर्वदिनस्थिततिथ्यपेक्षया परदिने 2 'ल्पकालस्थिततिथिमात्रे च . ## स्त्री खर्ब उरच् . तरदीवृक्षे राजनिश् . ## नश् खर्बु(र्व)उन् तथा भूता जायते जन--ड . (खरमुज) लताफलभेदे . तस्य गुणा भावप्रश् उक्ता %% . ## चलने स्खलने च भ्वाश् परश् अकश् सेट् . खलति अखालीत् खलति प्रनिखलति खलः . ## पुंनश् खल--अच् अर्धर्चाश् . धान्यमर्दनस्थाने हेमश् . (खामार) धान्यखलः गोधूमखलः यवखलः . %% मनुः . खलयज्ञः खलेकपोतः . %% ऋश् 10, 18, 7, 2 धूलिराशौ च 3 भुवि 4 स्थानमात्रे च . खलश्च साद्यस्क्रेषु यज्ञेषु उत्तरवेदित्वेन विहितो यथा साद्यस्क्रेषूर्वरा वेदिः %% आश्वश् श्रौश् 7, 13, 14, तत्र खलशब्द निर्धारणं कातीये यथा %% कात्याश् श्रौश् 22, 3, 43, 44, खल इत्युक्ते धान्यखलः प्रतीयते यतः कर्कः . %% कात्याश् श्रौश् 45, धान्यखलमभितः सन्निधानात् वेदिमभितो ये शस्यविशेषास्तानुत्तरवेदिदेशे मृद्गन्ति मर्दयन्ते स्तम्बेभ्यो विमोकार्थमनुडुद्भिः परितो गच्छद्भिराक्रा मयन्तीत्यर्थः कर्कः . इति पूर्वपक्षः %% 47 सूश् . वाशब्दः पक्षान्तरे पांशुखलोवोत्तरवेदिर्भवति तत्रापि खलशब्दप्रयोगप्रत्ययौ कर्कः %% संश् व्याश् इति सिद्धान्तः . 5 तिलकल्के पुश् (खलि) 6 नीचे 7 अधमे 8 दुर्जने त्रिश् %% चाणक्यः . %% भागश् 1, 7, 37, . 9 इतरे च त्रिश् अमरः . खे लीयते ली--ड . 10 सूर्ये . खं तद्वर्णं लाति ला--क . 11 तमालवृक्षे पुश् शब्दचश् . 12 प्रस्तरमये औषधमर्दनपात्रभेदे वैद्यकम् . 13 खडे डलयोरैक्यात् . %% सुश्रुतः . खलकाम्बलिकौ हृद्यौ तथा वातकफे हितौ सुश्रुतः . खलएव अङ्गुत्याश् स्वार्थे ठक् . खालिक खलशब्दार्थे . ## पुश् ख शून्यं मध्ये लाति ला--क संज्ञायां कन् . कुम्भे शब्दचश् . ## पुश् खलकौ खलभूमौ लीयते ली--बाश् ड . कुलत्थ कलाये %% वृश् उश् %% भाश् . ## स्त्री खस्य लता . 1 आकाशलतायाम् . खलस्य भावः तल् . 1 दुर्जनत्वे च . %% माघः . खलता च %% इत्युक्तलक्षणा . ## पुश् स्खलन्ति केशाः अस्मात् भीमाश् अपादाने अति पृषोश् . (टाक) 1 इन्द्रलुप्तरोगे तच्छब्दे विवृतिः . 2 तद्वति त्रिश् स्त्रियां वा ङीप् . तद्रोगयुक्तपरत्वे कडाश् कर्मधाश् परनिश् . युवखलतिः खलतियुवा . अवभृथेष्ट्यन्तेइत्युपक्रमे %% कात्याश् श्रौश् 20, 8, 18, %% कर्कः . ## पुश् खलतिरिव कायति कै--क . पर्वते %% वार्तिश् . खलतिकः पर्वतस्तत्र भवानि खलतिकं वनानि बहुत्वेऽपि एकवचनम् सिश् कौश् . ## पुश् खलाः खडा धीयतेऽस्मित् धा--आधारे ल्युट् . (खामार) ख्याते खलपदार्थे हेमचश् . ## त्रिश् खलं भूमिं पुनाति पू--क्विप् . स्थानशोधन कारिणि (फरास) . अमरः . ## पुश् खले कर्तव्यो यज्ञः . खले कर्तव्ये यज्ञभेदे लाट्यायनश्रौश् सूश् 4, 1, 25, सूत्रादौ तस्य विवृतिः . ## नश् खलस्थितमजिनम् . खलस्थितचर्मणि ततः उत्कराश् चतुरर्थ्यां छ . खलाजिनीय तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् काश् वार्तिकोक्ते समूहार्थे इनिप्रत्ययनिमित्ते शब्दसमूहे स च गणः . खल डाक कुटुम्ब द्रुम अङ्क गो रथ कुण्डल खलिनी डाकिनीत्यादि तत्समूहे . ## स्त्री खल आधारो यस्याः . तेलापोका) %% जटाधश् . ## स्त्री खल--इन् . (खलि) इति ख्याते तैलकिट्टे राजनिश् वाश् ङीप् . %% भारतरत्नाश् 2 तालमूले रत्नमाश् . ## पुं नश् खे अश्वमुखच्छिद्रे लीनं पृषोश् वा ह्रस्वः अर्धर्चादि . अश्वमुखस्थायां कविकायां (कडिआल) . ह्रस्वमध्यः इति रायमुकुटः . %% (अश्वम्) कादश् . दीर्घमध्यः 2 आकाशलीने त्रिश् . ## पुश् %% इति भावप्रश् उक्ते रुग्णदन्तभेदे . ## पुश् खे आकाशे जलादूर्धभागे लिशति लिश--क . (खल्सा) मत्स्यभेदे शब्दरत्नाश् . तद्गुणाश्च %% राजवल्लभः . पृषोश् खल्लिशः खल्लीशोऽप्यत्र . ## पुश् खल + अभूततद्भावे च्वि--कृ--भावे घञ् . 1 अपकारे जटाधरः . 2 भर्त्सने च . खलीकृधातोस्तदर्थकताऽपि तेन परोक्षे खलीकृतोऽयं द्यूतकरः %% मृच्छश् खलीक्रियते भर्त्स्यते इत्यर्थः . ## अव्यश् खल--उन् . निषेधे एतदर्थयोगे धातोःक्त्वा %% माघः %% गणरत्नोक्तेषु वाक्यालङ्कारादिषु च तत्र वाक्यालङ्कारे %% जिज्ञासायां %% . अनुनये %% . नियमे (अवधारणे) %% प्रवृत्तिसारा एवेत्यर्थः गणरत्नम् . जिज्ञासार्थे %% कुमाश् . 6 निश्चये 7 वाक्यपादपूरणे 8 वीप्सायायां शब्दरत्नाश् . तत्र निश्चये %% कुमाश् . %% माघः . %% रघुं %% रघुः . वाक्यालङ्कारे %% माघः . %% रघुः . वीप्सा व्याप्तिः %% रघुः . काले समारब्धानीतयः फलजननव्यापिका इत्यर्थः . ## पुश् खमि न्द्रयं नेत्रव्यापारं लुञ्चति लुञ्च--अपनये क्विप् . अन्धकारे त्रिकाश् . ## पुंस्त्री खलु रिष्यते बध्यतेऽसौ खलु + रिष--बधे कर्मणि घञ सुप्सुपेति सश् . मृगभेदे शब्दचश् . ## स्त्री अव्युत्पन्नोऽयम् . शस्त्राभ्यासे हेमचश् . ## पुश् बश् वश् खले पतन्तः कपोताः शाश् तश् अलुक् सश् . खलेपतत्सु कपोतेषु . तत्तुल्यः न्यायः खलेकपोत न्यायः यथा खले कपोता युगपत् पतन्ति तथा परस्परविशेष्यविशेषणभावानापन्ना एकत्रान्विताः यथा क्रियायां कर्मादिकारकाणां सर्वेषामेव युगपदन्वयः न तु विशेष्येविशेषेणमिति रीत्या %% जैश् उक्तेः . अयमेव न्यायः एकत्रद्वयमिति संज्ञकोऽपि . यथा महानसीयवह्निर्नास्तीत्यतः एकस्मिन् अभावप्रतियोगिनि महानसीयत्वं वह्नित्वञ्चेत्युभयं प्रकारविधया भासते इति जगदीशः . गदाधरमते तु निर्धर्मितावच्छेदकभानास्वीकारेण वह्नित्वं घर्मितावच्छेदकीकृत्यैवात्र महानसीयत्वं भासते इति तत्र न एकत्रद्वयमिति रीत्या बोधः किन्तु क्रियाकारकान्वय एव तथा बोधः इति भेदः सएव खलेकपोतन्यायः . ## स्त्री खले धीयन्ते वृषभा अत्र धा--आधारे ल्युट् ङीप् . मेधिकाष्ठे जटाधरः . 2 धूलौ हेमश् . ## अव्यश् . खले यवोयत्र काले तिष्टद्गुप्रश् सश् . खलेस्थितयवकाले . ## स्त्री खले वाल्यन्ते चाल्यन्ते वृषभा यत्र बल--चालने आधारे घञ् गौराश् ङीष् . शस्वमर्दनभूमिमध्यस्थे काष्ठभेदे (मेइकाठ) . %% कात्याश् श्रौश् 22, 3, 48, खलमध्ये निखाता मेधिभूता खलेवाली इति संश् व्याश् . आश्वश् श्रौश् 9, 7, 15, तु सूत्रव्याख्यायामन्या व्युत्पत्तिरुक्ता यथा खलेवाली यूपः सूश् . खलेऽनडुद्गमने तद्बन्धनार्था मेधिः खलेबालीत्युच्यते खलेऽनडुहोवारयतीति खले वाली नाराश् मेध्यां हि बन्धनेनानडुहां वारणात् तथा भवति रलयोरैक्यात् तथात्वम् . ## अव्यश् खले वुसमत्र काले तिष्ठद्गुश् सश् . खलेस्थित वुसकाले ## पुश् स्त्री खे जलादूर्ध्वाकाशे लिशति संश्लिष्यति गतिकाले लिश--अच् 7 तश् . (खलिसा) मत्स्यभेदे हाराश् स्त्रियां जातित्वात् ङीष् . ## पुश् स्त्री खलेशं जलादूर्ध्वस्थाकाशसंसर्गं याति या--क . (खलिशा) मत्स्यभेदे शब्दरत्नाश् . स्त्रियां जातित्वेऽपि योपधत्वात् टाप् . ## स्त्री खलानां समूहः यत् . खलसमूहे अमरः (खामार समूह) . ## पुश् खलति क्विप् खल् तं लाति ला--क . 1 वस्त्रभेदे 2 गर्ते 3 चर्मणि 4 चातकविहगे पुश् स्त्रीश् मेदिश् . स्त्रियां जातित्वात् ङीष् . 5 दृतौ चर्मभयपात्रे (मसक) हेमश् . 6 औषधमर्दनपात्रे (खल) वैद्यकम् . ## स्त्री खल--क्विप् तं लाति--ला--क ततः संज्ञायां कन् कापि अत इत्त्रम् . ऋजीषे भर्जनपात्रे (भाजनाखोला) शब्दचश् . शब्दचिन्तामणौ अयं वमध्यः पठितः तत्र वातेः क इति भेदः ## स्त्री खल--क्विप् तं लाति ला--क गौराश् ङीष् . %% इति भावप्रकाशोक्ते रोगभेदे . ## पुश् खल्लीव टलति टल--विक्लवे बाश् ड . 1 खलतिरोगे 2 तद्वति त्रिश् त्रिकाश् पृषोश् ह्रस्वः खल्लिटोऽप्यत्र शब्दरत्नाश् . %% शातातपेन तस्य परनिन्दनकर्मविपाकतोक्ता . खल्लाट इत्येव पाठः साधुः . तत्र खल्ल इवाटति अट--अच् इति व्युत्पत्तिः . ## पुश् खल--क्विप् तं वाति वा--क . निष्पावे ग्राम्यधान्यभेदे दश ग्राम्याणि धान्यानीत्युपक्रमे %% वृश् उश् . %% शङ्करमाधवौ व्रीहयश्च मे इत्युपक्र मे %% यजुश् 18, 12, खल्वाश्चणकाः वेददीपः . तेन 2 चणके च . ## पुश् खल--क्विप् तं वटते वेष्टयते वट--वेष्टे अण् उपश् सश् . इन्द्रगुप्तरोगे (टाक) 2 तद्रोगवति त्रिश् हेमच0 ## सम्पत्तिपवित्रतयोः प्रादुर्भावे, च क्य्राश् परश् अकश् सेट . अव्नाति अखावीत् अखवीत् . चखाव . प्रनिखव्नाति . ## स्त्री खे शून्ये वल्ली . मूलशून्यायाम् 1 आकाशवल्ल्याभ राजनिश् . खवल्वरीखलतादयोऽप्यत्र 2 आकाशलतायाञ्च . ## नश् खात् पतितं वारि शाश् तश् . दिव्योदके राजनिश् खजलादयोऽप्यत्र . ## पुश् खस्य वाष्पम् . हिमजलकणे (ओस) हाराश् . ## पुश् देशभेदे त्रिकाश् . तस्य दन्त्यमध्यता मन्वादौ दृश्यते क्वचित् तालव्यमध्यता च तेनोभयरूपता . स च देशः वृश् सश् कूर्मविभागे 14 अश् पूर्वस्यामुक्तः अथ पूर्वस्यामित्युपक्रमे %% . सोऽभिजनोऽस्य, तद्देशस्य राजा वा अण् . खास(श) . तद्देशवासिनि तद्देश नृपे च बहुषु तु अणो लुक् . ख(शा)सास्तद्देशवासिनः तन्नृपाश्च . ते च शनकैः क्रियालोपात् वृषलत्वं गताः यथाह मनुः %<शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शनेन च . पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः . पारदापह्नवाश्वीनाः किराता दरदाः खसाः>% . खसांस्तु खारांश्चोलांश्चमद्रान् किष्किन्धकांस्तथा हरिश् 14 aø . %% bhàø saø 51 aø . %% såø ciø . 3 मुरानामगन्धद्रव्ये शब्दचश् 4 कश्यपपत्नीभेदे दक्षकन्यान्तरे स्त्री यथा गरुडपुश् 6 अश् %% . %% तत्रैव तत्प्रजोक्तिः . ## पुश् 1 देशभेदे 2 तद्देशवासिनि 3 तन्नृपे च बहुवश् . %% bhàø àø 9 aø uttarasthajanapadakathane . ## पुंस्त्री खं शेटति शिट--अनादरे अण् . (खलिसा) मत्स्ये त्रिकाश् तस्य गतिकाले खस्यानाधारत्वेन गतियोग्यत्वाभावेऽपि तस्य तथात्वानादरेण गमनात्तथात्वम् ## पुश् खस्य श्वास इव . वायौ त्रिकाश् . ## बधे भ्वाश् परश् सकश् सेट् . खषति अखाषीत्--अखषीत् . चखाष . ## पुश् खन--प निश् नस्य षः . 1 क्रोधे 2 बलात्कारे च . खष्पौ क्रोधवलात्कारौ सिश् कौश् उक्तेः शब्दकल्पद्रुमे तस्य शब्दस्य क्लीवतोक्तिः प्रामादिकी . ## पुश् खानि इन्द्रियाणि स्यति निश्चलीकरोति सो--क . (खोस) (पाच्डा) ख्याते 1 रोगभेदे . 2 देशभेदे 3 सवर्णायां व्रात्यक्षत्रियाजाते जातिभेदे %% मनुः . (खसखस्) इति ख्याते वृक्षे भावप्रश् खसतिलशब्दो दृश्यः . ## पुश् खस इव कन्दोऽस्य . क्षीरकञ्चुकीवृक्षे रत्नमाश् . खसगन्ध इति पाठान्तरेऽपि तथार्थता . खसस्येव गन्धोऽस्य तत्र वाक्यम् . ## पुश् खसः खसपूयैव तिलति स्निह्यते शुक्लस्नेहत्वात् तिल--स्नेहे क . (पोस्ता) अहिफेननिर्यासके (खस्खस) ख्याते वृक्षे राजनिश् . तस्य तैलस्य खस पूयतुल्यशुभ्रवर्णत्वात्तथात्वम् . खसतिलतत्फलतन्निर्यासादिगुणा भावप्रश् उक्ता %% . ## पुश् खं शून्यं समं यस्य . बुद्धे त्रिकाश् . तस्य सर्वस्य शून्यभावनयाऽस्थिरत्वचिन्तर्नन जगतःस्थिरत्वनिराकारणात् सर्वशून्यतस्वीकारेण तस्य तथात्वम् . ## स्त्री खे सम्भवति सम् + भू--अच् . आकासमांसी वृक्षे राजनिश् . ## पुश् खेबन्धच्छेदेन ऊर्ध्वदेशे सर्पणमस्य . बुद्धे त्रिकाश् . बुद्धशब्दे विवृतिः . ## पुश् खसायाः कस्यपपत्नीभेदस्य आत्मजः . राक्षसे त्रिकाश् तस्य तत्पुत्रत्वकथा खसशब्दे दृश्या . ## खं सूचयति सूच--णिनि . प्रश्नविस्मारणाय आकाशस्य नैर्मल्यादिसूचके निन्दिते वादिनि . वैया करणखसूचिः सिश् कौश् . ## पुश् सिंहिकासुते असुरभेदे %% गारुडपुश् 6 अश् . खसृमः शालवदनः करालः कौशिकः शरः हरिश् 42 अश् . ## पुश् खसप्रकारः द्वित्वम् पृषोश् . खसतिले (पोस्ता) वृक्षभेदे राजनिश् . ## पुश् 6 तश् . अहिफेने राजनिश् . ## स्त्री खमाकाशः स्तन इव यस्याः . पृथिव्यां त्रिका0 ## पुश् खमिव निर्मलःस्फाटिकः . 1 सूर्यकान्तमणौ 2 चन्द्रकान्तमणौ च हेमचश् . ## नश् खमूर्धोर्धस्थित आकाशः स्वस्तिकमिव . समसूत्रपातेन मस्तकोपरिस्थे आकाशविभागे प्रमिताक्षरा खगोलशब्दे दृश्यम् . ## पुश् खं शून्यं हरोयत्र . वीजगणितोक्ते शून्यहारके राशिभेदे . %% . ## स्त्री खन--कर्मणि विट् आत् . नद्याम् निघश् खन--कर्तरि विट् आत् . 2 खनितरि त्रिश् विसखाः . ## पुश् खस + प्रकारे द्वित्वम् पृषोश् . खसतिले भावप्रश् यद्वीजं (पोस्ता) . खसतिलशब्दे विवृतिः . ## पुश् खे àkà÷a'ïgamàhanti गतिकाले आ + हन--ड . श्वेतपिङ्गलाश्वे शब्दचिश् . ## पुश् खे ऊर्धदेशे आजः! क्षेपः तत्र साधुः ठन् . लाजेषु हाराश् . तस्य भर्जनपात्रात् ऊर्धदेशे स्फोटनेन तथात्वम् ## पुश् खे ऊर्धमार्गे अटत्यनेन अट--करणे घञ् . शवरथे शवहरणशय्यायाम् शब्दरत्नाश् . ## स्त्री खट--काङ्क्षायाम् बाश् इञ् . 1 किणे (घेटा) 2 असद्ग्रहे 3 शवरथे च मेदिश् . 4 शुष्कब्रणस्थाने उज्ज्वश् . संज्ञायाम् कन् . खाटिका शवरथे स्त्री शब्दरत्नाश् . ## त्रिश् खट्वाभारं हरति वहति आवहति वा ठञ् . 1 खट्वाभारहारके 2 तद्वाहके 3 तदावाहके च . भारभूतखट्वाहारकादौ खाटिक इत्येव . ## नश् भावप्रकाशोक्ते चूर्णविशेषे यथा %% . @<[Page 2473a]>@ ## नश् खण्डस्य भावः पृथ्वाश् भावे पक्षे अण् . खण्डमावे खण्डस्य विकारः अण् . 2 खण्डविकारे च . ## त्रिश् खाण्डं खण्डविकारं वाति वाश् क . खण्डविकारयुक्ते मोदकादौ . %% भाश् आनुश् 53 अश् . 2 वनभेदे . तच्च वनं पुरा शक्राद्यावासस्थानं तच्च छित्त्वा सोमवंश्येन सुदर्शनेन राज्ञा खाण्डवी पुरी कृता पुनः सा काशीराजेन विजयेन जित्वाशक्रनिदेशात् वनतां प्रापिता यथाह कालिकापुश् 78 अश् . %% .. %% . %% .. %% . 2 तन्नामपुर्यां स्त्री . ## पुश् इन्द्रप्रस्थे युधिष्ठिरवासस्थानभेदे %% bhàø àø 61 aø . इन्द्रप्रस्थशब्दे तत्कथा दृश्या . ## पुश् ऋषिभेदे %% भाश् वश् 117 अश् . ## पुश् खाण्डवं मोदकादि शिल्पमस्य ठञ् . मोदककारके (मयरा) %<आरालिकाः सूपकाराः ये च खाण्डविकास्तथा>% भाश् आश्रश् 1 अश् . ## त्रिश् खण्ड इव वीरणः खण्डवीरणः ततः अरीहणाश् चतुरर्थ्यां वुञ् . स्वादुवीरणसन्निकृष्टदेशादौ . ## स्त्री खण्डं मोदकादि शिल्पमस्य उञ् . (मयरा) मोदककारके हाराश् . ## नश् खन--भावे क्त . 1 खनने कर्मणि क्त . 2 पुष्करिण्यादौ त्रिश् %% अमरः . तडागशब्दे विवृतिः . खातवेतनादिदानार्थं क्षेत्रफलज्ञानोपयोगी खातव्यवहारो लीलाश् उक्तो यथा . अथ खातव्यवहारे करणसूत्रं सार्धार्या . गणयि त्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या . स्थातकमित्या सममितिरेवं दैर्घ्ये च वेधे च . क्षेत्रफलं वेधगुणं खाते घनहस्तसङ्ख्या स्यात् .. उदाहरणम् . भुजवक्रतया दैर्घ्यं दशेशार्ककरैर्मितम् . त्रिषु स्थानेषु षट्पञ्चसप्तहस्ता च विस्तृतिः .. यस्य खातस्य वेधोऽपि द्विचतुस्त्रिकरः सखे! . तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व me .. [picture] न्यासः अत्र स मि तकरणेन विस्तारे हस्ताः . 6 . दैर्घ्ये 11 वेधे . 3 . तत् क्षेत्रदशनम् यथा [picture] न्यासा यथोक्तकरञेन लब्धा घनहस्तसङ्ख्या . 198 . खातान्तरे करणसूत्रं सार्धवृत्तम् . मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृ तं षड्भिः .. क्षत्रफलं सममेतद्वेधगुणं घनफलं स्पष्टम् . समखातफलत्र्यंशः सूचीखाते फलं भवति .. उदाहरणम् . मुख दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यन्तु तले तदर्धम् . यस्याः सखे! सप्तकरश्च वेधः का खातसङ्ख्या वद तत्र वाप्याम् .. [picture] न्यासः मुखजं क्षत्र फलम् . 120 . तलजम् . 30 . दुतिजम् . त 70 . एपामैक्यम् . 420 . षड्भिः . 6 . हृतं जातं समफलम् . 70 . वेध . 7 . हतं जातं खातफलं घनहस्ताः . 490 . द्वितीयोदाहरणम् . खातेऽथ तिग्मकरतुल्यचतुर्भुजे च किं स्यात् फलं नवमितः किल यत्र वेधः . वृत्ते तथैव दशविस्तृतिपञ्चवेधे सूचीफलं वद तयोश्च पृथक् pçkhaïme .. [picture] न्यासः भुजः . 12 . वेधः . 9 जातं यथोक्त करणेन खातफलं घनहस्ताः . 1296 . सूचीफलम् . 432 . वृत्तखातदर्शनाय . [picture] न्यासः व्यासः . 10 . वेधः . 5 . अत्र सूक्ष्मपरिधिः 3927/125 सूक्ष्मक्षेत्रफलम् 3927/5 वेधगुणं जातं सूक्ष्मखातफलं 39/10/27 सूक्ष्मसूचीफलं 1309/10 यद्वा स्थूलखातफलं 2750/7 सूची फलं स्थूलं वा 275/21 . कुण्डशब्दे उदाश् . 3 कूपे निघश् . 4 खननकर्ममात्रे त्रिश् %% माघः . @<[Page 2475a]>@ ## नश् खात + संज्ञार्या कन् . 1 परिखायाम्(खाइ) हेमचश् . %% इत्युक्ते 2 अघमर्णे 3 परसैन्यविदारके च %% भाश् शाश् 118 अश् . %% नीलकश् . ## स्त्री खातयुक्ता भूः . 1 परिखायां 2 प्रतिकूपे च हारा0 ## स्त्री खन--खइ--वा भावे--क्तिन् आत् . खनने . ## नश् खन--त्रल् किच्च आत् . 1 खनित्रे 2 जलाधारे च सिश् कौश् 3 वने 4 सूत्रे च संक्षिप्तसारः . ## भक्षणे भ्वाश् परश् सकश् सेट् . खादति अखादीत् चखाद . खाद्यः खादकः खादनम् . णिचि . खादयति ऋदित् अचखादत् त . %% तिश् तश् %% वृषोत्सर्गमन्त्रः . %% मनुः . %% छाश् उपश् . %% मनुः . %<आशङ्कमानो वैदेहीं खादितां निहतां मृताम्>% भट्टिः . %% मनुः . षष्ट्यभावश्छादसः . खादनस्य हिंसाव्यभिचरितत्वात् हिंसार्थत्वात् अकित्त्वेऽपि वाश् चुराश् तेन स्वार्थे णिच् खादयति . %% मत्स्यपुश् %% भाश् वश् 61 अश् . %% विदग्धमुश् . अस्य भक्षणार्थत्वेऽपि आदिखाद्योर्न वार्तिश् णिचि प्रयोज्यकर्तुः न कर्मत्वम् . खादयति अन्नं वटुना %% %% मनुः . %% भट्टिः . खादनञ्च कठिनादि द्रव्यस्य गलाधःसंयोगानुकूलव्यापारबिशेषः प्रतिषिद्धभक्षणविप्रये तु वदनमात्रप्रवेशेऽपि प्रायश्चित्तार्धमिति भेदः यथाह प्राश् तश् यद्यपि अन्नादीनां कण्ठादधोनयनमेव भक्षणं न तु निष्ठीवनाय शुण्ठ्यादेः कपोलधारणं, तथाविधे प्रयोगाभावात् . तथापि पापविषये तथाविधानुबन्धेऽपि प्रायश्चित्तं, ब्रह्मबधे तथा दर्शनात् यथा याज्ञवल्क्यः %% . अत्र हननप्रतिषेधेन यथा तदङ्गभूताध्यवसायादेरपि प्रतिषिद्धत्वात् प्रायश्चित्तविधानं तथाऽत्रापि भक्षणप्रतिपेधेन तदङ्गभूताव्यभिचारितान्नादिसंयोगस्यापि प्रतिषिद्धत्वेन दोषस्य विद्यमानत्वात् भवत्येव प्रायश्चित्तं, मिताक्षरायायामप्येवम् . अतएवोक्तं %% इति . अत्र वक्त्रे गण्डूषस्य प्रवेशनेन पानातिदेशवद्भक्षणोद्यमेऽपि भक्षणातिदेशः . ततश्च विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने इति याज्ञवल्क्योक्तेः दण्डोद्यमे दण्डनिपातप्रायश्चित्तार्धवत् भक्षणोद्यमे कण्ठादधोनयनसम्भावनारहिते अर्धं प्रायश्चित्तं ज्ञेयम् ## त्रिश् खाद--ण्वुल् . 1 भक्षके . %% मनुः %% भाश् आनुश् 5624 श्लोश् . 2 अधमर्णे च %% नारदः %% मिताश् . ## खादत मोदत इत्युच्यते यस्यां क्रियायाम् मयूश् सश् . खादनमोदनाय निदेशक्रियायाम् . ## पुश् खादत्यनेन खाद--करणे ल्युट् . 1 दन्ते हेमश् . भावे ल्यूट् . 2 भक्षणे नश् . %% रामाश् 2, 50 सश् 45 श्लोकः . ## त्रिश् खाद--कर्मणि इन् . भक्ष्ये %% ऋश् 1, 166, 9, . %% माश् खाद--धातूनामनेकार्थत्वात् त्राणे kartari in . 2 tràyake . %% çø 1, 168, 3 . %% bhàø . ## त्रिश् खाद--क्त . भक्षिते अमरः . %<आशङ्कमानो वैदेहीं खादितां निहतां मृताम्>% भट्टिः . ## त्रिश् खाद--णिनि . भक्षके स्त्रियां ङीप् . %% मनुः . ## त्रिश् खाद--उन् संज्ञायां कन् . हिंसाशीले हेमश् . ## स्त्री खाद--कर्मणि असुन् खादः खाद्यमर्णं जलं यस्याः पृषोश् पूर्वरूपैकादशाभावः नद्यां . निघश् . ## त्रिश् खाद--कर्मणि ण्यत् . भक्ष्ये . %% भाश् सश् 4 अश् . ## नश् खइ--धातूनामनेकार्थत्वात् भक्षणे भावे ल्युट् . भक्षणे . %% गरुश् पुश् 109 अश् . %% दत्ताश् तन्त्रम् खैखनने हिंसने च भावे ल्युट् . 1 खनने 2 हिंसने ca . @<[Page 2476a]>@ ## त्रिश् खन--ण्वुल् . खनके %% मनुः . ## स्त्री खनिरेव पृषोश् वृद्धिः . खर्णाद्युत्पत्तिस्थाने आकरे हेमचश् . वा ङीप् तत्रार्थे शब्दचश् . ## नश् खानेनं खननेन निर्वृत्तं ठञ् . कुड्यछेद्ये गर्ते त्रिकाश् . ## पुश् खानं खननं शिल्पत्वेनास्त्यस्य बाश् इलच् . सन्धिचौरे भित्तिभेदनेन चोरयितरि त्रिकाश् . ## पुश् दीप्ताग्नीनां सदा पथ्यः खानिष्कः कफहा गुरुः सुश्रुतीक्ते मांसभेदे . ## पुश् खानाय भोजनाय उदकमत्र . नारिकेले त्रिकाश् . ## स्त्री खस्थाकाशस्थापगा . गङ्गायाम् हेमश् खधुनी खनदीप्रभृतयोऽप्यत्र . ## पुश् खमवकाशमाधिक्येन ऋच्छति ç--अण् उपश् सश् . खारीपरिमाणे उज्ज्वलश् . ## स्त्री खं मध्यावकाशमाराति आ + रा--क गौराश् ङीष् वा ह्रस्वः . द्रोणषोडशात्मके घान्यादिमानभेदे . %% हेमाश् दाश् विष्णु धश् . अर्धशब्दात् संख्यायाश्च परतोऽस्य समासे वा टच् . अर्धखारम् अर्धखारि . द्विखारं द्विखारि . अर्धखारेण क्रीतम् ठक् पूर्वपदस्य वा वृद्धिः . अ (à) र्धखारिकम् . अध्यर्धशब्दात् संख्यायाश्च परतःखार्याः क्रीताद्यर्थे ईकन् . अध्यर्धखारीकं द्विखारीकम् . केवलाया अपि ईकन् तत्रार्थे खार्या क्रीतम् खारीकम् . ## त्रिश् खारीं धमति ध्मा--खश् घमादेशः मुम् ह्रस्वश्च . खारीध्मायके . ## त्रिश् खारीं तन्मितधान्यं पचति पच--खश् मुम् ह्रस्वश्च . खारीमितान्नपाचके . ## त्रिश् खारीं खारीवापमर्हति ईकन् . खारीवाप योग्ये क्षेत्रे अमरः 2 खारीमितघान्यादिक्रीते च . ## त्रिश् खारी तन्मितधान्यम् उप्यतेऽत्र वप--आघारे घञ् . खारीमितधान्यवपनयोग्ये क्षेत्रादौ अमरः . खारीं वपति वप--कर्तरि अण् उपश् सश् . खारीमितधान्यादिवापके त्रिश् स्त्रियां टाप् सिश् कौश् . मुग्धश् मते षण् अतः स्त्रियाम् ईप् इति भेदः . ## पुश् गर्दभजातिशब्दे %% मागश् 3, 17, 12 तस्य तत्रार्थतामाह श्रीघरः . @<[Page 2476b]>@ ## त्रिश् खर्बुजस्येदम् वाश् ढक् . 1 खर्बुजसम्बन्धिनि . 2 रसालभेदे नश् . %% भावप्रश् . ## नश् खलतेर्भावः ष्यञ् . इन्द्रलुप्तरोगे %% अथश् 11 . 8 . 19 . पृषोश् इमध्यताप्येके यथाह सुश्रुतः %% . ## पुंस्त्री खिङ्किर--पृषोश् . (ख्याक्शेआली) शिवाभेदे त्रिकाश् . ## पुश् खिमित्यव्यक्तं शब्दं kirati ké--ka . (khyàk÷eàlã) शिवाभेदे त्रिकाश् . ## भये भ्वाश् परश् अकश् सेट् . खेटति अखेटीत् . चिखेट . खेटकम् . ## परितापे तुदाश् परश् अकश् अनिट् मुचादि . खिन्दति खिन्दतः . अखइत्सीत् चिखेद . खिन्नः . ## दैन्ये दिवाश् रुधाश् च आत्मश् अकश् भीषायां सकश् अनिट् . खिद्यते खिन्ते अखित्त चिखेद . खिन्नः . %% शकुश् . %% माघः . %% कविरहस्यम् . %% भट्टिः . %% भट्टिः %% इत्येव वोपदेवे पाठः अतएव %% भट्टिः आ + प्रकर्षेण खेदने . %<आखेदते प्रखिदते च नमः>% यजुश् 16 . 46 . %<आखेदते प्रहर्षेण खेदयति पापिनः>% वेददीश् . वेदे गणव्यत्यासः अन्तर्भूतण्यर्थता च . उद् + उत्पाटने . %% श्रुतिः . %% शतब्राश् 3 . 8 . 2 . 5 . %% 3 . 8 . 3 . 2 . %% 4 . 5 . 11 . 2 . सर्वत्र गणव्यत्ययः . परि + समन्तात् खेदे . कान्तावियोगपरिखेदितचित्तवृत्तिः . %% भट्टिः . %% भागश् 3 . 9 . 28 . सम् + सम्यक्तापे अकश् उत्पाटने सकश् . %% छाश् उश् . ## पुश् खिद्यते कृष्णपक्षे खिद--किरन् . चन्द्रे उज्ज्वश् . ## त्रिश् खिद--ताच्छील्ये चानश् . 1 दैन्यशीले 2 खेदयुक्ते च . ## त्रिश् खिद--दैन्ये रक् . 1 रोगे 1 दरिद्रे च उज्ज्वलश् . %% अथश् 5 . 84 . 1 . ## त्रिश् खिद--अन्तभूतण्यर्थे क्वनिप् . खेदकारके . %% çø 6 . 22 . 4 . %% bhàø . ## त्रिश् खिद--क्त . 1 दैन्ययुक्ते, 2 अलसे, 3 खेदयुक्ते च . %% मनुः %% रघुः . ## स्त्री महासमङ्गायाम् राजनिश् . ## कणश आदाने तुदाश् परश् सकश् सेट् . खिलति अखेलीत् . चिखेल . ## त्रिश् खिल--क . हलादिना 1 अकृष्टे क्षेत्रादौ 2 सारतः संक्षिप्ते पूर्बत्रानुक्तपरिशिष्टे, यथा ऋग्वेदे श्रीसूक्तादि, यजुर्वेदे शिवसंकल्पादि, महाभारते हरिवंशः . खिलेषु हरिवंश इति पुष्पिकाव्याख्याने %% इति नीलकण्ठेनोक्तेः 4 नारायणे पुश् . ततः अभूततद्भावे भूधातुना कृधातुना च समासः . खिलीभवति खिलीकरोति त्रिश् . %% कुमाश् . %% रघुः . %% रघुः . विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभाः माघः . %% मनुः . %% भागश् 6 . 4 . 15 . ## त्रिश् खिले भवः वत् . खिलभवे लवणादौ . %% शतब्राश् 14, 5, 4 . 12 . %% भाश् . 2 खिले पारशिष्टे पठिते च . इदानीं खिल्यान्युच्यन्ते, वेददीश् . तानि च %% इत्यादीनि यजुश् 26 अश् गतानि . एवमृग्वेदे खिल्यानि दशमण्डले द्रष्टव्यानि . ## पुश् खिलस्य हरेरिषुर्गुणो यत्र . हरिवंशे . तत्र हरिगुणाधिक्यवर्णनात्तथात्वम् . %% हरिवंशस्थाध्यायसमाप्तिषु पुष्पिका . ## पुश् कील + पृषोश् . कीलके . %% अथश् 10 . 8 . 4 . ## भ्वाश् आत्मश् अकश् अनिट् . खवते अखोष्ट . चुखुवे . ## पुश् खुमित्यव्यक्तं शब्दं कृत्वा गाहते गाह--अच् . कृष्णपिङ्गलश्वेतवर्णेऽश्वे हेमचश् . ## स्तेये भ्वाश् परश् सकश् सेट् . खोजति अखोजीत् . चुखोज उदित् खीजित्वा खूक्त्वा खुग्नः . ## पुश् खुज--बाश् आक बाश् जुगागमो मुमागमो वा . देशतालवृक्षे रंत्नमाश् . ## खञ्जे इदित् भ्वादिश् आत्मश् अकश् सेट् . खुण्डते अखुण्डिष्ट . चुखुण्डे . खुण्ड्यते . ## भेदने चुराश् उभश् सकश् सेट् . खोडयति--ते अचूखुडत्--त . खोडयाम् बभूव मास चकार चक्रे . ## भेदे चुराश् इदित् उभश् सकश् सेट् . खुण्डयति ते अचुखुण्डत् त . ## पुश् खुलकः लस्य डः . गुल्मभागभेदे खुलकशब्दे दृश्यः %% सुश्रुश् भावप्रश् तु %% समानप्रकरणे खुडकाश्रित इत्यस्य स्थाने गुल्फाश्रयतोक्तेस्तस्य गुल्फांशार्थता . ## भेदने सकश् परश् अनिट् . खोदति अखोदीत् चुखोद . %% ऋश् 10 . 101 . 12 . माघवस्तु खुर्दघातोरेव तद्रूपमुक्त्वा रलोपश्छान्दस इत्याह वोपदेवधातुपाठे t अयं धातुर्नास्ति . %% आश्वश् श्रौश् 2 . 10 . 14 . ## विलेखने तुदाश् परश् सकश् सेट् . खुरति अखोरीत् चुखोर खुरः . ## पुश् खुर--क . 1 शफे पशूनां पादश्रोणिस्थिते नखाघारे पदार्थे 2 कोलदले 3 नखीनामगन्धद्रव्ये मेदिश् . करणे घञर्थे क . 4 नापितास्त्रभेदे शब्दरश् . 5 खद्वापादे (खाटेर खुरा) घरणी . %% माघः . %% रघुः . खुरशब्दस्य वह्वाश् ङीप् वा खुरी . तेन स्त्रीत्वमप्यस्य . ## पुश् खुर इव कायति कै--क . तिलवृक्षे शब्दचश् . ## त्रिश् खुर इव नासिकाऽस्य नसादेशः टच् समाश् णत्वञ्च . चिपिटनासिके . अमरः . ## पुश् खुर इव प्राति--पूरयति प्रा--क . क्षुरप्रशब्दार्थे खामी . ## स्त्री खुर इव लाति--ला--क गौराश् ङीष् . 1 शराभ्यासे त्रिकाश् . शस्त्रप्रयोगे 2 अभ्यासमात्रे च . %% महावीरचश् . ## पुश् स्त्री खुर--आकन् . पशौ उणाश् . ## पुश् खुर इवालति पर्याप्नोति अल--ण्वुल् . लौहवयवाणे शब्दमाश् . ## पुश् खुराणामालिभिः कायति प्रकाशते कै--क . (भांड) 1 नापितास्त्रभाण्डे, 2 नाराचास्त्रे, 3 उपधाने च me0 ## पुश् %% इत्युक्तेदेशभेदे ## क्रीडायां भ्वाश् आश् अकश् सेट् . खु(खू)र्दते अखु(खू)र्दिष्ट चुखु(खू)र्दे . ## पुश् खुर--क्वुन् स्वार्थे क . गुल्फाष्टमभागे %<à गुल्फकण्ठात् सुमितस्य जन्तोस्तस्याष्टभागं खुलकाद्विभज्य>% सुश्रुश् . ## नश् क्षुद--संपश् क्विप् तां लाति ला--क पृषोश् . 1 नखीनामगन्धद्रव्ये शब्दचश् . 2 क्षुद्रे 3 अल्पे 4 कनिष्ठे च त्रिश् स्वार्थे क . तत्रार्थे निष्ठुरे दरिद्रे खले च अमरः . ## पुश् खुल्लः कनिष्ठस्तातस्य निश् पूर्वनिश् . पितुः कनिष्ठभ्रातरि शब्दचश् एवं खुल्लपितामहादयोऽपि पितामहादेः कनिष्ठभ्रातरि . ## पुश् खुल्लेन मीयते मा वाश् घञर्थे क . पथि त्रिकाश् . ## नश् तनुत्राणे %% ऋश् 2 . 39 . 4 . खुगला %% भाश् %% अथश् 3 . 9 . 3 . ## पुश् खे आकाशे खीलक इव लस्य रः . शब्दवत्यां यष्ट्याम् हाराश् . ## पुंस्त्री खे आकाशे गमनमस्य अलुक् सश् . कालकण्ठविहगे शब्दमाश् . ## पुश् खे चरति चर--ट अलुक्सश् . 1 शिवे, शब्दरश् 2 विद्याधरे जटाश् 3 पारदे राजनिश् 4 सूर्यादिग्रहे, 5 आकाशगामिमात्रे त्रिश् . स्त्रियां ङीप् . 6 तृणे नश् रत्नाश् तृणस्य वात्यया खे गतिमत्त्वात्तथात्वम् . 7 घोटके पुंस्त्री शब्दरत्नाश् 8 योगाङ्गे सुद्राभेदे स्त्री यथाह काशीखश् 40 अश् . %% 9 तन्त्रोक्ते पूजाङ्गे मुद्राभेदे यथा %% तन्त्रसाश् . 10 मेषादिराशौ पुश् . %% ज्योश् तश् . सर्वे राशयः . ## भोजने अदश् चुश् उभश् सकश् सेट् . खेटयति ते अचिखेटत् त . ## पुश् खेऽटति अट--अच् खिट--अच् वा . 1 सूर्यादिग्रहे, %% इति ज्योश् तश् . 2 सुनिन्दके त्रिश् विश्वः . 3 अधमे त्रिश् अमरः 4 कर्षकग्रामे पुश् मेदिश् खेटखर्वटवाटीश्च वनान्युपवनानि भागश् 1, 7, 11 . %% श्रीधरः . 5 अस्त्रभेदे पुश् . %% तत्पूजा मन्त्रः . स्वार्के क . तत्रार्थे puø naø %% bhàø viø 6 aø . %% vçhaø saüø . अनयोःशाम्वप्रद्युम्नयोः, %% दुर्गाध्यानम् . खेटकास्त्रन्तु हस्तस्थितमेवारीन् हन्ति यथाह %% यजुश् 19, 51 . %% वेददीश् स च यष्टिरूपः . 6 चर्मणि मेदिश् . खिट भये करणे घञ् . 7 मृगयायाम् पुंनश् आखेटकम् . कर्तरि अच् . 8 वृणे नश् हेमचश् . कु(क)णपास्त्रस्याधःस्थिते 9 फलकाकारे काष्ठभेदे नश् तन्मानमुक्तं हेमाश् परिश् खश् लक्षणसमुच्चये %% औशनसनीतिः . 10 धनवृद्धिजीविनि त्रिश् हाराश् 11 बलदेवगदायामित्यन्ये, 12 कफे मेदिनिः . ## खेऽटमङ्गं यस्य . उपद्रावकजन्तुभेदे, %<डाकिनी शाकिनीभूतप्रेतवेतालराक्षसाः . ग्रहकुष्माण्डखेटाडाः कालकर्णी शिशुग्रहाः . ज्वरापस्मारविस्फोटतृतीयक चतुर्थकाः . सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्>% काशीश् खश् 33 अध्याश् . ## पुश् खेटति खिट--इन् खेऽटति अट--इन् वा खेटिः तानोऽस्य . वैतालिके बोधकरे शब्दमाश् . ## पुश् खिट--णिनि . 1 नागरे 2 कामिनि शब्दमाश् . ## भक्षणे अदश् चुश् उभश् सकश् सेट् . खेडयति ते खचखेडत् ## पुश् खिद--भावे घञ् . 1 शोके हेमश् 2 अवसादे जटाश् . खिद--णिच् कर्तरि अच् . 3 रोगे कैयटः . %% साश् दश् तस्य रतिमार्गगत्यादिकार्यता श्वासनिद्रादिकारणता चोक्ता %% साश् दश् . %% कुमाश् . ## पुश् खिद--अपादाने इन् . 1 किरणे निघण्टुः . ## त्रिश् खिद--णिच्--णिनि . 1 दैन्यकारके स्त्रियां ङीप् सा च 2 अशनपर्णीलतायाम् शब्दचश् . ## त्रिश् खन--कर्मणि यत् टेरेत् . 1 खननीये 2 परिखायां नश् अमरः . 3 सेतुभेदे %% मिताश् नारदः . सेतुशब्दे विवृतिः . %% भट्टिः . ## चलने अकश् गत्यां सकश् भ्वाश् परश् सेट् . खेलति अखे लीत् . ऋदित् अचिखेलत् त . %% नैषश् . खेला खेलनम् खेलः . %% रघुः %% कुमाश् . खेलितम् %% गीतगोश् . ## नश् खेल--ल्युट् . 1 क्रीडायाम् हलायुश् . आधारे ल्युट् ङीप् . 2 शारिफलके (छक) स्त्री हेमश् . करणे ल्युट् . 3 क्रीडासाधने . ## विलासे कण्ड्वाश् पश् अकश् सेट् . खेलायति अखेलायीत् खेलायां बभूव आस चकार . %% भट्टिः . ## स्त्री खेल--भावे अ . क्रीडायाम् अमरः . ## स्त्री खे आकाशे अलति अल--इन् . 1 गाने 2 वाणे 3 सूर्ये 4 विहगे च पुश् 5 आकाशगामिमात्रे त्रिश् . ## सेवने भ्वाश् आश् सकश् सेट् . खेवते अखेविष्ट ऋदित् अचिखेवत् त . ## पुश् स्त्री खे आकाश इव शीघ्रगामित्वात् सरति सृ--ट अलुक् सश् . गर्दभादश्वीजाते अश्वाद्गर्दभीजाते वा अश्वतरे पशुभेदे राजनिश् . ## स्थैर्ये अकश् खनने हिंसायाञ्च सकश् भ्वाश् परश् अनिट् . खायति अखासीत् चखौ . ## पुश् खे आकाशे कर्तव्यः मखः स्वार्थे अण् . आकाशकर्तव्ये यज्ञभेदे %% अथश् 4 . 15 . 15 . खैमखे इत्यत्र स्तोभयोगात् अग्ने इत्यत्र अग्नाइ इति तद्रूपम् . ## त्रिश् खिल + चतुरर्थ्यां पक्षाश् फक् . खिलनिर्वृत्तादौ . ## पुंस्त्री . श्वेतपिङ्गलवर्णे अश्वे हेमचश् . ## गतिप्रतिघाते भ्वाश् परश् अकश् सेट् . खोटति अखोटीत् . चुखोट खोटः खोटनम् खोटितम् . ऋदित् चङ्य ह्रस्वः . अचुखोटत् त . ## क्षेपे अदश् चुराश् उभश् सकश् सेट् . खोटयति ते अचुखोटत् त . ## स्त्री खोट--इन् वा ङीप् . 1 चतुरनार्यां 1 पालङ्कीवृक्षे च शब्दचश् . ## गतिप्रतिघाते भ्वाश् परश् अकश् सेट् . खोडति अखोडीत् चुखोड . ऋदित् णिचि चङ्यह्रस्वः अचुखोडत् त . ## क्षेपे अदश् चुश् उभश् सकश् सेट् . खोडयति ते अचुखोडत् त ## त्रिश् खोड--गतिप्रतिघाते अच् . खञ्जे . (खोडा) . कडाराश् कर्मश् वा पूर्बनिपातः . बालखोडः खोडबालः . ## नश् खोड क्षेपे ल्वुल् तथाभूतं शीर्षमस्य कप् . कपिशीर्षवृक्षे त्रिकाश् . ## गतिवैकल्ये भ्वाश् परश् अकश् सेट् . खोरति अखोरीत् . चुखोर . ऋदित् चङि अह्रस्वः अचुखोरत् त . ## त्रिश् खोर--अच् . खञ्जे हेमचश् संज्ञायां कन् . खोरक हयानां ज्वरे ज्वरशब्दे विवृतिः . ## गतिवैकल्ये भ्वाश् परश् अकश् सेट् . खोलति अखोलीत् चुखोल ऋदित् च अह्रस्वः अचुखोलत् त . ## त्रिश् खोल--अच् . खञ्जे शब्दसाश् . ## पुश् खोल--अच् संज्ञायां कन् . पाकपात्रभेदे (खोला) 2 शिरसो भागभेदे (खोपडा) 3 वल्भीके 4 गुवाकवल्कले मेदिश् . ## स्त्री खोल--इन् . तूणे शब्दमाश् . ## पुश् खे आकाशे उल्मुक इव रक्तवर्णत्वात् . मङ्गलग्रहे त्रिकाश् . ## प्रसिद्धौ दीप्तौ अकश् कथने प्रकाशने ज्ञाने च सकश् अदश् परश् अनिट् . ख्याति अख्यत् . आर्धधातुके चक्षिङआदेशः ख्याधातुस्तु उभश् . अख्यत् अख्यात--अख्यास्त . चख्यौ चख्ये . ख्यातः ख्यततः ख्यानम् . ख्येयम् . ख्याता तत्र कथने %% भट्टिः . कर्मणि ख्यायते अख्यायि . %% भाश् . खपुरशब्दे दृश्यम् . %% भट्टिः . %<शुभयोगसमायुक्ता शनौ शतभिषा यदि . महामहेति सा ख्याता कुलकोटीः समुद्धरेत्>% तिश् तश् . अति + अतिक्रम्य कथने . %% ऋश् 8 . 22 . 14 . अनु + अनुकर्षणे . %% çø 7 . 70 . 4 . %% bhàø . अनुवादे च . अनु + आ + तात्पर्यावधारणार्थं व्याख्याने अन्याख्यानशब्दे 219 पृश् वृश्यम् . अभि + आभिमुख्येन दर्शने %% çø 7 . 86 . 2 . %% bhàø . %% çø 2 . 30 . 9 . %% bhàø . अभितः ख्यातौ च %% भाश् आनुश् 96 अश् . दीप्तौ अकश् अभिख्या . %% रघुः . अव + अवाक्प्रेक्षणे . %% ç08 . 47 . 2 . न्यक्कारेण दर्शने ca %% çø 10 . 27 . 3 . %% bhàø . à + कथनेः . %<आख्याहि मेकोभवानुग्ररूपः>% गीता . आख्यातमाख्यातेन क्रियासातत्ये पाश् . %% रघुः . %% याज्ञश् . %% मनुः . उद् + आ + उदाहरणे . %% शतश् ब्राश् 3 . 3 . 3 . 4 उप + आ + पुरावृत्तकथने . उपाख्यानम् . उत्तरदानेन व्याख्याने च . %% भागश् 2 . 9 . 45 . प्रति + आ + निवारणे %% भाश् वश् 56 अश् . %% भागश् 3 . 31 . 25 . वि + आ + विवरणे शब्दान्तरेण तदर्थकाथने . %% शौन कः . %% bhàø àø 1 aø . विशेपेण कथने च %% . अनु + वि + आ + . उक्तस्य पुनः व्याख्याने %% छाश् उपश् . उप + वि + आ + उपासनादिविभूतिफलकथने %% छाश् उश् . %% भाश् . %% छाश् उश् . सम् + आ + सम्यक्कथने . %% स्कन्दपुश् प्रभासस्वश् . परि + परितः सर्वतो वा ख्यातौ %% bhàø àø 5 aø . %% ràmàø såø 2 . 14 . sam + pari + samyak sarvataþ khyàtau . %% bhàø àø 65 aø . pra + प्रकर्षेण कथने . %% भाश् वश् 35 अश् . वि + विशेषेण ख्यातौ %% bhàø àø 67 aø . sam + samyak kathane %% शतश् ब्राश् 4 . 3 . 3 . एकादिसंख्याभेदेन गणने %% भाश् वश् 7 अश् . अन्वादिपूर्वकस्य समं तदुपसर्गद्योव्यार्थसहितसंख्याने %% सूश् सिश् प्रतिसंख्या प्रत्येकसंख्या प्रतीतसंख्या वेत्यर्थः . ## त्रिश् ख्या--क्त . 1 कथिते 2 विश्रुते च अमरः . भावे क्त . 4 कथने 5 वोषणायाम् नश् . %% भाश् शाश् 59 अश् . %% नीलकश् . ## त्रिश् ख्याता गर्हणा निन्दाऽस्य . प्रसिद्ध निन्दे अवगीते अमरः . ## त्रिश् गर्हितं गर्हणं भावे क्त ख्यातं गर्हित मस्य . प्रसिद्धनिन्दे जटाश् . ## स्त्री ख्या + क्तिन् . 1 प्रशंसायाम्, 2 प्रसिद्धौ 3 कथने च अमरः . 4 प्रकाशे 5 ज्ञाने च . %% माघः . %% मल्लिश् . ज्ञानरूपा ख्यातिश्चतुर्विधा असत्ख्यातिशब्दे 531 पृश् दर्शिता . %% पातश् सूश् . %% भाश् . %% इति शाश् भाश् दर्शिते हिरण्यगर्भबुद्धिरूपे 6 महत्तत्त्वे च . %% साङ्ख्यप्रवचनभाष्यधृतवाक्यम् . ## त्रिश् ख्या--ज्ञाने प्रकाशे णिचि ण्वुल् . 1 ज्ञापके 2 प्रकाशके %% सुश्रुतः . ## नश् ख्या--प्रकाशे णिच्--भावे ल्युट् . प्रकाशने %% मनुः . इति वाचस्पत्ये खकारादिशब्दार्थ सङ्कलनम् . 2461 पृष्ठस्य क्रोडपत्रम् खङ्गिधेनुशब्दस्यपूर्वमिदम् ## पुश् खडग इव कुष्णाति कुष--अच् . खड्गाकारपत्रे लतामेदे शब्दचिश् . 6 तश् . (खाप) इति ख्याते खड्गाबरके काष्ठचर्मादिनिर्मिते 2 पदार्थे अत्रार्थे तालव्यान्तोऽपि . ## पुश् अडगे इव टलति अत्र टल--विक्लवे बाश् आधारे ड . 1 वृहत्काशे हाराश् तस्याङ्गस्पर्शे असिवत् पीडाकरत्वात्तथात्वम् . ## स्त्री खड्गो धेनुरिव यस्याः . छुरिकायाम् तस्या असिपुत्रिकात्वात्तथात्वम् . खड्गा गण्डकी धेनुः जातित्वात् पोटेत्यादिना पाश् कर्मधाश् पूर्बनिपातः पुंवद्भावश्च . 2 धेनुरूपगण्डक्यां मेदिश् . ## पुश् खङ्ग इव तीक्ष्णं पत्रमस्य . खङ्गलताख्ये लताभेदे शब्दश् . ## स्त्री खङ्गस्य परीक्षा . खडगस्य रूपघटनादिना शुभाशुभज्ञानोपयोगिन्यां परीक्षायाम् सा च युक्तिकल्पतरौ उक्ता यथा %% . अधिकमसिशब्दे दृश्यम् . ## नश् खङ्गोऽपिधीयते आच्छाद्यतेऽनेन अपि + धा--करणे ल्युट् अपेरल्लोपः . (खाप) असिकोषे हलायुश् . स्वार्थे क . तत्रार्थे हेमश् . ## स्त्री खङ्गस्य पुत्रिकेव . छुरिकायां मेदिश् . ## पुश् खड्गः फलमिव त्वगावृतत्वात् मध्ये यस्य वा कप् . (खाप) इति ख्याते असिपिधाने त्रिकाश् . ## स्त्री %% तन्त्रसारोक्त शक्तिपूजनाङ्गे मुद्राभेदे . ## पुश् खड्स्यारिरिव एटति गच्छति इट--गतौ क . (ढाल) ख्याते चर्ममये फलके . खडगं तद्धारातुल्यव्रतमार्छति आ + ç--गतौ कीटन् . असि धाराव्रतधारिणि त्रिश् मेदिश् . तच्च व्रतमसिधाराव्रतशब्दे 550 पृश् दर्शितम् . ## पुश् खडगं खडगाकारोऽस्त्यस्य ठन् . महिषीक्षीरफेने तस्य खड्गाकारवत् शुभ्रतया तथात्वम् . खड्गेन चरति ठन् . 1 शौनिके मृगयौ च मेदिश् . ## ## गकारः व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं जिह्वामूलरूपकण्ठदेशः, आभ्यन्तरप्रयत्नः जिह्वामूलस्पर्शः, बाह्यप्रयत्नाः संवारनादघोषाः अल्पप्राणश्च . मातृकान्यासेऽस्य दक्षिणमणिबन्धे न्यासः . अस्य ध्येयरूपदेवतादिकं कामधेनुतन्त्रे उक्तं यथा %% . हृदयस्थद्वादशदलकमलस्य कादिठान्तद्वादशवर्णयुततया अस्य तन्मध्यगत्वम् . अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा %% . काव्यादिरचनायामस्यासंयुक्ततया प्रथमविन्यासे लक्ष्मीः फलम् . %% संयुक्तं चेह न स्यात् मुखभरणपटुर्वर्गविन्यासयोमः . पद्यादौ गद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयमिति वृश् रश् टीश् सर्वशेषतयोक्तेः . ## नश् गइ--क . 1 गीते 2 गणेशे 3 गन्धर्वे पुश् एकाक्षरकोश् 4 गुरुवर्णे %% वृत्तरश् . %% छन्दोमश् . %% %% वृत्तरश् . सुप्युपपदे गमे र्ड . हृद्ग हृदयगामिनि कण्ठग कण्ठगामिनि इत्याद्यर्थे त्रिश् %% मनुः . सृप्युपपदे गइ--क . सामग सामगातरि छन्दोग छन्देगातरि त्रिश् . ## पुश् ग + स्वरूपे कार . गस्वरूपे वर्णे %% छन्दोश् . ## नश् गम--युच् गोऽन्तादेशः . णत्वं प्रामादिकम् %% इत्युक्तेः . 1 आकाशे 2 शून्याङ्को . 3 लग्नापेक्षया दशमराशौ तस्य उदितराश्यपेक्षया स्वस्वस्तिकस्थितत्वात् तथात्वं तथा हि पूर्वस्यामेव राशीनामुदयेन ततः मप्तमराश्युदये तस्य अस्तम् दशमराशिस्तु तदा स्वस्वस्तिकस्थितः इति तस्य मूर्धस्थाकाशस्थितत्वात् तथात्वम् . तद्गुणादेः आकाशशब्दे 592 पृश् विवृतिः . सुश्रुते देहस्य पाञ्चभौतिकत्वाङ्गीकारेण %<आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता चेति>% देहस्थाकाशधर्मा उक्ताः %% इत्युपक्रम्य द्रव्यगता गगनजधर्मास्तत्रोक्ता यथा %<श्लक्ष्णसूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयम् तन्मार्दवशौषिर्यलाघवकरम्>% . तथाकाशगुणभूमिष्ठंसंशमनम् इत्युपक्रम्य भूतविशेषसाचिव्येन घातुविशेषसंशमनकारित्वं तस्य दर्शितं सुश्रुतेन यथा %% %% इति च . तस्य धर्मविशेषाः भाश् शाश् उक्ता यथा %<आकाशस्य गुणः शब्दोव्यापित्वम् छिद्रमेव च . अनाश्रयमनालम्बमव्यक्तमविकारिता . अप्रतीघातिता चैव भूतत्वं विकृतानि च>% . %% माघः . अवोचदेनं गगनस्पृशा (स्वरेण) रघुः . %% मेघश् . ## पुश् गगने गतिर्यस्य . 1 देवे 2 सूय्यांदिग्रहे 3 आकाशगामिनि त्रिश् . 7 तश् . 4 आकाशे गतौ स्त्री . ## त्रिश् गगने चरति चर--टच् . आकाशगामिनि देवसूर्यादिग्रहविहगादौ . tatra vihage %% bhàø àø 28 aø . ## puø gaganasya dhvaja iva . 1 meghe, हाराश् 2 सूर्ये हेमच0 ## पुश् दैत्थभेदे . %% हरिश् 42 अश् . ## पुश् दानवभेदे . %% bhàø àø 65 aø . दनुवंशकथने . %% हरिश् 3 अश् . ## त्रिश् गगने सीदति गच्छति सद--क्विप् . गगनगामिनि देवग्रहविहगादौ . %% जातकाङ्कारः . %% माघः . गगनविहारिन्प्रभृतयोऽप्यत्र स्त्रियां ङीप् . ## स्त्री 6 तश् . मन्दाकिन्याम् %% कादश् . गगननद्यादयोऽप्यत्र . @<[Page 2483a]>@ ## स्त्री गगनगताङ्गना . अप्सरःसु . ## पुश् गगनाध्वना आकाशमार्गेण गच्छति गम--ड . सूर्ये हेमश् . ## नश् 6 तश् . दिव्योदके तडागादावपतिते पात्रादौ धृते मेघनिःसृतजले . %% सुश्रुतः . ## पुश् गगने चरति चर--ट अलुक् सश् . 1 देवे 2 सूर्थ्यादिग्रहे 3 राशिचक्रे च . 4 विहगादौ त्रिश् स्त्रियां टाप् . %% bhàø àø 27 a0 ## puø ganane ulmuka iva . मङ्गलग्रहे हाराश् . तस्य गगनगत्वात् लोहिताङ्गत्वाच्च तथात्वम् . ## हासे भ्वाश् परश् अकश् सेट् . गग्घति अगग्षीत् जगग्ध . ## स्त्री वाचि निषण्टौ वग्नु इत्यत्र पाठान्तरम् . ## स्त्री गम--गन् . विष्णुपादं नदीभेदे 2 हिमवत् कन्याभेदे च . %% ऋश् 10, 75, 5 . इमामृचमधिकृत्य दशप्रधाननदीनां निरुक्तिर्यास्केन 9, 26 दर्शितम् यथा %% . %% (हयान्) भरतो दौष्मन्तिर्यमनामगु . गङ्गायां वृत्रघ्नेऽबघ्नात् पञ्चपञ्चाशतं हयान् शतश् ब्राश् 13, 5, 4, 11 . %% कात्याश् श्रौश् 13, 3, 20 . %% मनुः . गङ्गायाहिमवत्कन्यारूपत्वेऽपि नदीरूपतया पृथिव्यवतरणकथा रामाश् आदिश् यथा %% 42 सश् . %% 43 सश् . %% 44 सश् . पुराणसर्वस्वे तु तस्या अवतरणप्रकारोऽन्यथा उक्तः कल्पभेदादविरोधः . यथा महाभारते %% . ब्रह्माण्डे %% स्कान्दे%% वैष्णवे %% पाद्मे %% भविष्यं %% तत्स्वभावप्रकरणं व्रह्माण्डे %% भविष्ये %% स्कान्दमात्स्ययोः %% . सर्वदेवादिमयप्रकरणम् भविष्ये शिववाक्यं %% भविष्ये %% भगवद्गीतायां %% अथ तस्या विशिष्टताप्रकरणम् %% महाभारते %% स्कान्दे %% महाभारते %% ब्रह्माण्डे %% नारदीये %% भविष्ये %% ब्रह्माण्डे %% दानधर्मे %% मात्स्ये %% भविष्ये %% शैवे %% कौर्ममात्स्ययोः %% दानधर्मे %% स्मरणप्रकरणम् हरिवंशे %% ब्रह्माण्डे %% भविष्ये %% ब्रह्माण्डे यत्र तत्र स्थितोवापि मरणे समुपस्थिते . %% भविष्ये %% कीर्तन प्रकरणम् वैष्णवे %% . %% यात्राप्रकरणम् ब्रह्माण्डे %% तत्रैव %% . भविष्ये %% . वाराहव्रह्माण्डयोः %% . भविष्ये अनुषङ्गेण सङ्गेन वाणिज्येनापि सेवया . कामासक्तोऽपि च नरो गङ्गां प्राप्य दिवं व्रजेत् . दानधर्मे %% अथ क्षेत्रप्रकरणम् %% . अत्र ऋषयः पठन्ति %% . स्कान्दे %% . दानधर्मे %% ब्रह्माण्डे %% . स्पर्शादिप्रकरणम् वैष्णवे %<श्रुताभिलषिता दृष्टा स्पृष्टा गीताऽवगाहिता . या पावयति भूतानि कीर्तिता सा दिनेदिने>% गतिप्रकरणम् भविष्ये %% महाभारते %% दर्शनप्रकरणम् दानघर्मे . %% ब्रह्माण्डे %% अथ नमस्कारप्रकरणम् भवैष्ये %% . स्पर्शनपकरणम् ब्रह्माण्डे %% नारदीये %% वाराहे %% . अथावगाहनप्रकरणम् वनपर्वणि %% स्नानप्रकरणम् वैष्णवे %% भविष्ये %<शक्तस्य पण्डितस्यापि गुणिनः सत्यशालिनः . गङ्गास्नानविहोनस्य तस्य जन्म निरर्थकम्>% तत्रैव %% ब्रह्माण्डे %% ब्रह्मवैवर्ते %% . पुण्यकालविशेषस्नानप्रकरणम् भविष्ये %% ब्राह्मे %% स्मृतिः %% (नन्दामहाज्येष्ठीवारुणीदशहरार्धोदयस्नानफलं तत्तच्छव्दे दृश्यम्) . मृद्धारणप्रकरणम् दानधर्मव्रह्माण्डाग्नेयेषु . %% तर्पणप्रकरणम् ब्रह्माण्डाग्नेयदानधर्मेषु %% अथ दानप्रकरणम् भविष्ये %% व्रतप्रकरणम् ब्रह्माण्डे %<शाखितण्डलप्रस्थेन द्विप्रस्थपयसा तथा . पायसं पाचयित्वा तु मधुखण्डं घृतं तथा . प्रत्येकं पलमात्रन्तु तत्र निक्षिप्य भक्तितः . तत् पायसमपूपञ्च लड्डुकान् यावकानपि . तथा गुञ्जार्धमात्रन्तु सुवर्णं रूप्यमेव च . चन्दनागुरुकर्पूरकुङ्कुमानि च गुग्गुलुम् . विल्वपत्राणि दूर्वाश्च रोचनां सितसर्षपम् . नीलोत्पलस्य पत्राणि पत्राभावे फलानि च . यथा शक्त्या महाभक्त्या नङ्गायां यो विनिक्षिपेत् . मासि मासि पौर्णमास्यां दर्श वा प्रहरद्वये . श्रद्धयानेन मन्त्रेण यावत् संवत्सरं तथा . (ओं गङ्गायै नारायण्य ते नमो नमः) . इति मन्त्रेण सततं शतमष्टोत्तरं जपेत् . गङ्गाजलान्तर्भूत्वा तु तन्मनास्त्यक्तसंशयः . हविष्याशी मिताहारी यमी तेषु दिनेषु च . संवत्सरान्ते तस्यैषा गङ्गा दिव्य वपुर्धरा . दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपना . चारुरूपधरा देवी दिव्यरत्नविभूषिता . प्रत्यक्षरूपा पुरतस्तिष्ठत्येव वरप्रदा . एवं प्रत्यक्षतः साक्षात् गङ्गां दिव्यवपुर्धराम् . दृष्ट्वा स्वचक्षुषा मर्त्यो वरदानससुद्यताम् . यान् यान् कामयते कामांस्तांस्तान् सर्वानवाप्नुयात् . निष्कामस्तु परं मोक्षं लभते नात्र संशयः>% श्राद्धप्रकरणम् भविष्ये %% देवीपुराणे %% अथ पिण्डप्रकरणम् देवीपुराणे %% तत्रैव %% जलप्रकरणम् ब्राह्मे %% . लैङ्गे %% . ब्राह्मे %% तोयदानप्रकरणम् भविष्ये %% महाभारते चान्द्रायणसहस्रेण यश्चरेत् कायशोधनम् . यः पिवेद्वै यथेष्टञ्च गङ्गाम्भः सविशिष्यते गङ्गातीरे वसेन्नित्यं गङ्गातोयं पिवेत् सदा . दीक्षितः सर्व यज्ञेषु सोमपानं दिने दिने . गङ्गातोयाभिसंसिक्तां भिक्षामश्राति यो नरः . सर्पवत् कञ्चुकं मुक्त्वा पापानीह नरोत्तमः . स्वार्गापवर्गिकीं सिद्धिं प्राप्नोत्येव न संशयः स्कान्दे %% पाद्मे %% अथ वासरूपसेवाप्रकरणम् . ब्राह्मे %% नारदीये %% महाभारते %% ब्रह्माण्डे %% भविष्ये %% . विघ्नप्रकरणम् भविष्ये %<षष्टिर्विघ्नसहस्राणि गङ्गां रक्षन्ति यत्नतः . निरासयन्त्यभक्तांश्च पापकर्मरतांस्तथा . कामक्रोधमदोत्साहलोभादिनिशितैः शरैः . प्रहरन्ति मनस्तेषां स्थितिं वै नाशयन्ति च>% प्रतिग्रहप्रकरणम् मात्स्ये %% स्मृतिः . %% अभक्तिप्रकरणम् भविष्ये %% . कृतकृत्यप्रकरणम् ब्रह्माण्डे %% . मृत्युफलप्रकरणम् ब्राह्मे %% भविष्ये %% तथा %% स्कान्दे %% अस्थिप्रक्षेपप्रकरणम् वनपर्वणि कौर्मे च %% ब्रह्माण्डे %% केशादिप्रकरणम् ब्रह्माण्डे %% अथ प्रकीर्णकम् ब्रह्माण्डे %% . गङ्गाद्वारवाराणसीप्रयागादिप्रकरणम् मात्स्ये %% वनपर्वणि %% ब्रह्माण्डे वाराणस्यां विशेषेण गङ्गा नित्यं विमुक्तिदा . अनन्तकोटिकल्पोत्थं पापं पुंसां प्रणाशयेत् . वाराणस्यां विशेषेण सद्यः पापविनाशिनी . गङ्गायान्तु जले मोक्षो वाराणस्यां जले स्थले . जले स्थले चान्तरीक्षे गङ्गासागरसङ्गमे . मोक्षप्रकरणम् स्कान्दे %% . गङ्गामाहात्म्यं काशीखश् विष्णुं प्रति शिवेनोक्तम् यथा %% . अन्यान्यपि तत्रत्य फलानि प्राश् तश् उक्तानि तत्र दृश्यानि . व्रह्माण्डे %% . तस्याश्च वैशाखशुक्लतृतीयायां ब्रह्मलोकात् हिमवति पतनं ततो भूमौ पतनञ्च दशहरायां यथा %% ब्रह्मपुराणम् . %% तिश् तश् धृतवाक्यम् . एतयोरविरोधाय तथा व्यवस्था . 3 तज्जलाधिष्ठातृदेवीभेदे . गङ्गाया इदम् नदीपरत्वे अवृद्धत्वात् अण् . गाङ्ग तत्सम्बन्धिनि . %% काव्यप्रश् . %% गङ्गा स्तीत्रम् . %% पद्मपुश् . नदीपरत्वाभावे गङ्गाया अपत्यं ढक् . गाङ्गेय गङ्गादेव्यपत्ये भीष्मे कार्तिकेये च . %% कुमाश् %% रघुः . 4 नदीमात्रे च . सप्तनङ्गम् siø kauø . @<[Page 2491a]>@ ## नश् 6 तश् . %% इत्युक्ते गङ्गातीरादुभयपार्श्वस्थक्रोशद्वयमितस्थाने . ## स्त्री गङ्गास्था नदीस्था चिल्ली . चिल्लभेदे (गांगचिल) हाराश् . ## पुश् गङ्गातो जायते जन--ड . 1 भीष्मे 2 कार्तिकेये च तत्र भीष्मस्य गङ्गातो जन्मकथा . %% bhàø àø 97 aø . %% 98 aø . %% bhàø àø 100 aø %% bhàø viø 39 aø . गङ्गाजेत्यत्र मुद्रितपुस्तके नदीजेति पाठः . कार्तियेस्य गङ्गातो जन्मकथा अग्निगर्भशब्दे 55 पृश् उक्ता . गङ्गाजातगङ्गातनयादयोऽप्युभयत्र . ## पुश् गङ्गाया नद्यास्तटे याति या--क पृषोश् तलोपः अलुक् सश् . (चिङ्गिडी) मत्स्यभेदे त्रिकाश् . ## पुश् गङ्गया दत्तः . भीष्मे गङ्गाजशब्दे दृश्यम् . ## पुश् काशीस्थे विश्वेशाद्दक्षिणस्थिते आदित्यभेदे %% काशीखश् 51 अश् . ## नश् गङ्गाया भूम्यवतरणद्वारम् . मायापुर्यां हरिद्वारे %% काशीखश् 7 अश् . ## पुश् गङ्गां धरति मूर्ध्रा धृ--अच् 6 तश् . 1 महादेवे अमरः . गङ्गाशब्दे तद्धारणकथा दृश्या गङ्गामृदादवोऽप्यत्र . 2 समुद्रे त्रिकाश् . लोलम्बराजोक्ते जीर्णातिसारनाशके चूर्णभेदे यथा %% . ## पुश् वैद्यकप्रसिद्धे औषधभेदे! ## स्त्री गङ्गेव शुभ्रं पत्रमस्याः ङीप . सुगन्धिकायां वृक्षभेदे राजनिश् . ## पुश् 6 तश् . गङ्गातनये 1 भीष्मे 2 कार्तिकेये च %% ब्रह्मवैश् पुश् उक्ते सङ्कीर्णजातिभेदे (मुरदाफरास) . ## स्त्रीश् गङ्गामुद्दिश्य यात्रा . गङ्गामरणार्थं यात्रायाम् ## स्त्री 6 तश् . 1 गङ्गायास्तरङ्गसन्ततौ 2 जगन्नाथपण्डितरचिते गङ्गास्तोत्रभेदे च . ## पुश् गङ्गाया अवतारः ब्रह्मलोकात् भूमौ पतनमत्र . गङ्गाद्वाररूपे तीर्थभेदे 6 तश् . तस्या भूर्मा 2 अवतरणे च . %% काद0 ## गङ्गामाहात्म्यादिप्रतिपादकानां वाक्यानामाबली . स्मृतिनिबन्धभेदे . ## पुश् गङ्गया सङ्गतः सागरः शाश् तश् . गङ्गासागरयोः सङ्गमरूपे तीर्थभेदे . ## पुश् 6 तश् . 1 भीष्मे, 2 कार्तिकेये च हमश् . ## पुश् गङ्गाया ह्रद इव . भारतप्रसिद्धे स्वस्तिपुरस्थे 1 कूपरूपे तीर्थभेदे . %% इत्युपक्रमे %% भाश् वश् 83 अश् . 2 कोटितीर्थस्थे तीर्थभेदे च %% . तत्राध्याये 6 तश् . 3 गङ्गायाह्रदे च . ## पुश् कङ्गुक + पृषोश् . कङ्गुके धान्यभेदे (काङनी) सुश्रुश् . %% . ## पुश् गङ्गायाः उद्भेदः प्रथमप्रकाशो यत्र . तीर्थभेदे . %% भाश् वनश् 81 a0 ## नश् गङ्गया उज्झ्यते उज्झ--कर्मणि घञ् . गङ्गा स्रोतःशून्ये जलादौ . @<[Page 2493a]>@ ## puø गोमेदकनामके मणिभेदे हारावली . ## पुश् गम--सम्पश् क्विप् मलोपे तुक् च गतंगतिं छ्यति छो--क . 1 वृक्षे त्रिकाश् . लीलावत्युक्ते श्रेढीव्यवहारे प्रवृत्तगत्यादिक्रियाविरतिकारके 2 पदसंज्ञे स्थाने पुश् . तज्ज्ञानार्थं तत्राह %<श्रेढीफलादुत्तरलोचनघ्नाच्चयार्ध्ववक्त्रान्तरवर्गयुक्तात् . मूलं मुखोनं चयखण्डयुक्तं चयोद्धृतं गच्छमुदाहरन्ति . उदाहरणम् . द्रम्मत्रयं यः प्रथमेऽह्नि दत्त्वा दातुं प्रवृत्तोद्विचयेन तेन . शतत्रयं षष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिर्दिवसैर्वदाशु . न्यासः आदिवश् . 3 . चयः . 2 . गच्छः . 0 . सर्वधनं 360 . लब्धो गच्छः 18 . अथ द्विगुणोत्तरादिफलानयने करणसूत्रं सार्धवृत्तम् . विषमे गच्छे व्येके गुणकः स्थाप्यः समेऽर्धिते वर्गः . गच्छक्षयान्त्यमन्त्याद्व्यस्तं गुणवर्गजं फलं यत्तत् . व्येकं व्येकगुणोद्धृतमादिगुणं स्याद्गुणोत्तरे गणितम् . उदाहरणम् . पूर्बं वराटकयुगं येन द्विगुणोत्तरं प्रतिज्ञातम् . प्रत्यहमर्थिजनाय स मासे निष्कान् ददाति कति . न्यासः आदिः . 2 . चयोद्विगुणः 2 . गच्छः . 30 . लब्धावराटकाः . 214786 46 . निष्कवराटिकाभिर्भक्ताजाता निष्काः . 104857 . द्रम्माः . 9 . पणाः . 9 . काकिण्यौ . 2 . वराटकाः . 6 . उदाहरणम् . आदिर्द्विकं सखे! वृद्धिः प्रत्यहं त्रिगुणोत्तरा . गच्छः सप्तदिनं यत्र गणितं तत्र किं वद . न्यासः . आदिः . 2 . चयोगुणः 3 . गच्छः . 7 . लब्धं गणितम् . 2186>% शब्दकल्पद्रुमे निर्विसर्गगच्छेत्यस्य विभक्त्यन्तस्य शब्दत्वकल्पनेनार्थकथनमतीव हास्यास्पदम् गच्छेत्यस्य विभक्त्यन्ततया पदत्वेन शब्दत्वाभावात् अन्यथा नानाविभक्तियोगेन नानाशब्दार्थकथनापत्तेः . ## मदे स्वने च भ्वाश् परश् अकश् सेट् . भजति अगाजीत् अजगीत् . जगाज . गजः . ## स्वने भ्वाश् इदित् परश् अकश् सेट् . गञ्जति अगञ्जीत् . जमञ्ज . गञ्ज्यते . गञ्जा . ## खने चुराश् उभश् अकश् सेट् . गजयति ते अजग जत् त . ## पुंस्त्रीश् गज--मदे अच . 1 हस्तिनि %% भट्टिः . इभशब्दे विवृतिः . स्त्रियां जातित्वात् ङीष् . 2 अष्टसंख्यायाम् गजानामैरावतादीनमष्टत्वात् तथात्वम् . %% ज्योश् तश् %% तन्त्रसाश् . %% शब्दार्थचिश् उक्ते 3 मानभेदे . %% इत्युक्ते 4 मानभेदे . 5 मानमात्रे 6 वास्तुमानभेदे च मेदिश् . स च ज्योश् तश् उक्तः यथा %% ज्योश् तश् . %% तत्फलम् 7 औषधपाकार्थे गर्तभेदे वैद्यकम् गजपुटशब्दे दृश्यम् . गजानां समूहः तल् . गजता तत्समूहे स्त्री . ततः ऊर्ध्वमाने दघ्नच्, गजदघ्न, द्वयसच्, गजद्वयस, गजतुल्योर्धपरिमाणे त्रिश् . स्त्रियां ङीप् . %% व्याश् काश् उक्तेः ऊर्ध्वमान एव तयोः प्रयोगः . परिमाणमात्रे तु मात्रच् . गजमात्र इत्येव त्रिश् . ## पुश् गजो गजदन्त इव कन्दोऽस्य . (हातिकांदा) हस्तिकन्दे वृक्षे राजनि ## पुश् गजस्य कर्ण इव कर्णोऽस्य . 1 यक्षभेदे %% भाश् सश् 10 अश् . यक्षकथने . 2 औषधिभेदे स्त्री ङीप् . %% भावप्रश् . ## पुश् गजश्च कूर्मश्च तौ अश्नाति अश--भोजने णिनि . 1 गरुडे शब्दरत्नाश् गजकच्छपभोजीत्यादयोऽप्यत्र . तौ च विभावसुप्रतीकमुनी अन्योन्यशापाद् गजंकूर्न्मतां प्राप्तौ गरुडेन भक्षितौ यथाह bhàø àø 29 aø %<आसीद्विभावसुर्नाम भहर्विः कोपनो भृशम् . भ्राता तखानुजश्चासीत् सुपतौको महावपाः . स नेच्छति धनं भ्रात्ना सहैकस्थं महामुनिः . विभागं कीर्तयत्येव सुप्ततीकी हि निव्यशः . अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः . विभागं बहवो मोहात् कर्तुमिच्छन्ति निव्यशः . ततो विभक्तास्त्वस्योऽन्यं विरुध्यस्तेऽर्थमोहिताः . ततः स्वार्थपरान् मूढान् पृथद्भूतान् स्वकैर्धनैः . विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः . विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ . भिन्नानामतुलो नाशः क्षिपमेव प्रवर्तते . तस्माद्विमाय भ्रातॄणां न प्रशंसन्ति साधवः . गुरुशास्त्रेऽनिवद्धानामन्योऽन्येनाभिशङ्किनाम् . नियन्तुं नहि शक्यस्त्वं भेदतो धनमिच्छसि . यस्मात्तस्मात् सुप्रतीक! हस्तित्वं समवाप्स्यसि . शप्तस्त्वेवं सुप्रतीको विभावसुमथाव्रवीत् . त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि . evamanyã'nya÷àpàttau सुप्रतीकविभावसू . गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ . रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ . परस्परद्वेषरतौ प्रमाणबलदर्पितौ . सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ . तयोरन्यतरः श्रीमान् समुपैति महागजः . यस्य वृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः . उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन् सरः . यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम् . दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् . विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् . कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् . षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः . कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः . तावुभौ युद्धसम्मत्तौ परस्परबधैषिणौ . उपयुज्याशु कर्मेदं साधयेहितमात्मनः . महाभ्रघनसङ्काशौ तौ भुक्त्वाऽमृतमानय>% . इत्येवं पित्रानुशिष्टो गरुडस्तावभक्षयत् यथाह तत्रैव 30 अश् . %% . ## स्त्री गज इव कृष्णा . गजपिप्पल्याम् भावप्रश् गजपिप्पलीशब्दे दृश्यम् . ## स्त्री गजप्रिया चिर्भ(र्भि)टा शाश् तश् . इन्द्रवारुण्याम् (राखालशशा) रत्नमाश् . ## पुश् गजचिर्भिटाया इव आकारो ऽस्त्यस्य अच् . गोडुम्बायाम् त्रिकाश् . ## स्त्री गजप्रिया चिर्भिटी . 1 माहेन्द्रवारुण्याम् राजनिश् . ## स्त्री %% 1 इत्यक्ते, %% 2 इत्युक्ते च योगभेदे द्विगुणा ह्यात्मनश्छाया दर्शे स्यादापराह्णिकी . गजच्छायेति सा प्रोक्ता इत्युक्ते 3 दर्शापराह्णे च . %% वराहोक्ते 4 सूर्यग्रहणकाले च कुञ्जरच्छायशब्दे 2068 पृश् विश् . ## स्त्री गजोपरिस्था ढक्का . हस्तिमदसूचनार्थकृतशब्दायां गजोपरिस्थढक्कायाम् hàràø . @<[Page 2494b]>@ ## स्त्री गजानां समूहः तल् . हस्तिसमूहे अमरः . ## पुश् गजस्य दन्ताविब दन्तावस्य . 1 गणेशे . 2 हस्तिदन्ततुल्यदन्तवति त्रिश् . 6 तश् . 3 करिदन्ते पुश् गणेशस्य तथात्वं च गजाननत्वेन तत्तुल्यदन्तत्वात् . गजदन्ताकृतित्वात् भित्तौ द्रव्यादिस्थापनार्थं गजदन्तद्वयाकारे 4 नागदन्ते (दाण्डा) 5 दन्तोपरिजातदन्ते तस्याकारेण गजदन्ततुल्यत्वात्तथात्वम् . ## स्त्री गजदन्त इव फलमस्याः . 1 डङ्गरीलतायाम् राजनिश् . ## नश् 6 तश् . 1 हस्तिमदे . तस्य प्रस्रवणस्थानञ्च %% पालकाव्ये उक्तम् . 6 तश् . 2 हस्तिनो विसर्गे च . गां पुच्छे करिणं करे इत्युक्तेः तस्य करावच्छेदेन ग्राहकेण स्पर्शनेन तस्य दानं विहितम् . ## स्त्री 6 तश् . गजस्य शुण्डे . सा इव ऊरुर्यस्याः गजनासोरु (रू) करिशुण्डतुल्यनाकायां स्त्रियाम् . उपमानपूर्वकत्वात् वा ऊङ् . %% रामाश् 2, 30, 30 . ## पुश् 6 तश् . 1 श्रेष्ठगजे 2 अत्युच्चगजे च %% माघः . ## पुश् गजप्रियः पादपः शाश् तश् . (खुलकुङि) ख्याते स्थालीवृक्षे भावप्रश् . ## स्त्री गजोपपदा पिप्पली शाकश् तश् . स्वनामख्यातायां पिप्पल्याम् . %% भावप्रश् हरतीति शेषः . %% सुश्रुतः . ## पुश् %% इत्युक्ते औषधपाकार्थे हस्तमित खाते गर्तभेदे वैद्यकम् . ## नश् गजस्य हस्तिनामनृपस्य पुरम् . युधिष्ठिर राजधान्याम् (दिल्ली) %% भाश् आनुश् 167 अश् . ## स्त्री गजस्तन्मद इव गन्धयुतं पुष्पमस्याः . नागपुष्पायां लतायां शब्दार्थचिश् . %% रामाश् किश् 1 . 12 . 39 . ## स्त्री 6 तश् . शल्लकीद्रुमे हेमचश् . ## स्त्री गजा बध्यन्तेऽत्र ल्युट् ङीप् . हस्तिबन्ध नशालायां (हातिशाला) अमरः . ## स्त्री गजस्य बन्धोऽस्त्यत्र इनि ङीप् . गजशालायां jañàø . @<[Page 2495a]>@ ## puø gajo भक्षकोऽस्य . अश्वत्थवृक्षे राजनिश् . ## स्त्री गजेन भक्ष्या . शल्लकीवृक्षे अमरः . गजेन भक्ष्यते कर्मणि घञ् . गजभक्षा तत्रार्थे स्त्री शब्दरत्नाश् . ## स्त्री गजानां सन्निवेशनभेदेन मण्डली परिवेशः वेष्टनाकारपरिधिः . गजानां सन्निवेशनविशेषेण परिधिरूपे वेष्टने . स्वार्थे क ह्रस्वः . तत्रार्थे . %% माघः . 6 तश् . 2 गजसमूहे च . ## पुंस्त्री मच--कल्कने घञ् माचः गजस्य माचं शाठ्यं लुनाति लू--बाश् ड . 1 सिंहे हाराश् स्त्रियां जातित्वात् ङीष् . ## स्त्री गजे तत्कुम्भे जाता मुक्ता . हस्तिकुम्भजाते मुक्ताभेदे %% कुमाश् व्याश् मल्लिनाथधृतवाक्यम् %% मुक्तैव स्वार्थे क ठञ् . गजमौक्ति कमप्यत्र . %% किराश् मल्लिनाथतद्व्याश् करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः %% . ## पुश् गजस्य मुखं मुखमस्य . 1 गणेशे यथा च तस्य तन्मुखमुखता तथा इभाननशब्दे 981 पृश् उक्ता . %% वृहश् सश् 58 अश् . गजवदनादयोऽप्यत्र . ## पुंस्त्रीश् गजं मोटयति चुश् मुट--क्षोदे ल्यु . 1 सिंहे शब्दमाश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री 6 तश् . 1 बहुवीजायां गिरिकदल्यां, 2 शल्लक्याञ्च राजनिश् . ## स्त्री उत्तरमार्गस्थे %% इत्युक्ते 1 नक्षत्रत्रये . खगोलशब्दे 2451 पृश् विवृतिः . 6 तश् . 2 गजानामावलौ च . ## स्त्री गजानां शिक्षा . गजचालनाभ्यासे %% bhàø àø 109 aø . ## puø gajasya शिर इव शिरोऽस्य . 1 दैत्यभेदे %% हरिवंश् 240 अश् . गजस्य तन्नामासुरस्य वा शिरः शिरोऽस्य . 2 गणेशे च . इभाननशब्दे 981 पृश् गजाननशब्दे च दृश्यम् . ## पुश् गजेन हस्तिनामकनृपेण सहित आह्वये यस्य . हस्तिनापुरे (दिल्ली) . %% भाश् वश् 1 अश् . गजाह्वयमप्यत्र नश् . ## पुश् गजस्य स्कन्ध इव स्कन्धोऽस्य . दैत्यभेदे गज शिरःशब्दे उदाश् दृश्यम् . गजवत् संश्लिष्टस्कन्धे उत्तमपुरुषलक्षणयुते च . ## पुश् गजं गजकर्णमाख्याति पत्रेण आ + ख्या--क . 1 चक्रमर्दवृक्षे राजनिश् . तस्य पत्रस्य गजकर्णतुल्याकारत्वात् तथात्वम् . 2 गजतुल्यनामनि हस्तिनापुरे na0 ## पुश् 6 तश् . ऐरावते हस्तिनि शब्दरश् . ## पुश् गजैस्तत्पालनादिभिराजीव्यते जीव--घञ् . 1 हस्तिपालके हेमचश् . ## नश् गजस्याण्डमिव मूलं यस्य . 1 पिण्डमूले राजनि0 ## स्त्री गज इति शब्द आदौ यस्य तादृशं नामास्य वा ङीप् . गजपिप्पल्याम् %% सुश्रुतः . ## पुश् गजस्याननमाननं यस्य . 1 गणेशे अमरः . इभाननशब्दे 981 पृश् दृश्यम् . स्कन्दपुश् गणेशखश् 11 अश् तु अन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तकशून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन गजासुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा गुरुरुवाच अबतारो यदि धृतः साधुत्राणाय भो विभो! . प्रकाशयाशु वदनं सर्वेषां शोकनाशनम् . नयस्व सर्वदेवाना मानन्दं हृदयं प्रभो! . शिव उवाच . प्रत्युवाच गुरुं पुत्रः पार्वत्या हीनमस्तकः . शिशुरुवाच . महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा . तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो! मुदा . गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता . तत्सर्वमभवत् तस्य विद्यते चारुमस्तकः . पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः . अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् . शिवौवाच आश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् . गुरुरुवाच . भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः . मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो! . अहमीशस्वरूपन्ते परिच्छेत्तुं न च क्षमः . श्रुत्वैवं ब्रह्मणः पुत्रो नारदस्तव्र चाव्रवीत् . नारद उवाच . %% %% इति च तत्राध्याये . 6 तश् . हस्तिमुखे नश् . ## पुश् 6 तश् . 1 सिंहे . 2 वृक्षमेदे हड्डचन्द्रः . 3 शिवे च गजासुरद्वेषिशब्दे दृश्यम् . ## पुश् गजमारोहति आ + रुह--अण् . 1 हस्तिपाले (माहुत) अमरः ## पुश् गजेरस्य(द्य)ते कर्मणि ल्युट् . 1 अश्वत्थद्रुमे . 2 शल्लक्यां स्त्री ङीप् . 3 गजभक्षायाम् (भाग शब्दचश् 4 पद्ममूले नश् रत्नाश् . ## पुश् गजाकारोऽसुरः . असुरभेद . तस्योत्पत्तिकथा च स्कन्दपुश् गणेशखश् 10 अश् यथा %% . %% इत्युपक्रम्य %% गुरुवाक्यमुपन्यस्य %% ## पुश् गजासुरं द्वेष्टि द्विष--णिनि 6 तश् . महादेवे कृत्तिवासःशब्दे विवृतिः . स्कन्दपुश् गणेशखश् 10 अश् तु तं हत्वा तस्य स्वभक्तिमालक्ष्य तच्चर्मधारणं ताच्छरसः कैलासे स्थापनञ्च वर्णितं यथा %% इत्युपक्रम्य %% . अस्यैव शिरसा विमस्तकस्य विनायकस्य गजाननतेति गजाननशब्दे दर्शितम् . ## पुश् गजस्यास्यमास्यमस्य . 1 गणेशे हेमश् . 6 तश् . 2 हस्तिवदने नश् . गजस्यास्यमिवास्यं यस्य . 3 गजासुरे पुश् गजासुरशब्दे दृश्यम् . ## नश् गजसहिता आह्वा यस्य शाकश् तश् . 1 हस्तिनापुरे मेदिश् . गजाह्वयमयत्र . %% भाश् वश् 6 अश् . 2 तत्पुरयुक्ते देशभेदे तद्वासिषु तन्नृपेषु च पुश् बहुव0, स च देशः वृहत्संश् 14 अश् कूर्मविभागे मध्यस्थतयोक्तः . %% . ## स्त्री गजोपपदा आह्वा अस्या . 1 गजपिप्पल्याम् वेदिश् . 2 हस्तिनापुर्याञ्च . ## पुश् गज इन्द्र इव व्याघ्राश् उपमितस0, 6 तश् वा . 1 श्रेष्ठगजे . 2 गजयथपतौ च . %% माघः . अगस्त्यशापेन गजेन्द्रतां प्राप्ते 3 इन्द्रद्युम्ने नृपे च तस्य तथाशापादिकथा भागश् 8 कश् 4 अश् उक्ता यथा %% . ततः तच्छापेन गजेन्द्रतां प्राप्तस्य कदाचित् त्रिकूटप र्वते वरुणोद्यानस्थसरसि निमग्नस्य ग्राहेण ग्रहणं पूर्वजन्माज्जि तहरिसेवावासनावशात् हरिस्तवनमेव तदुपायतया संचिन्त्य तस्य स्तवने कृते हरिणा तस्य ततो विमोक्षणं कृतं तेनैव च दिव्यगतिलाभश्च तस्य जात इत्येषा कथा तत्रैव 30 अश् स्थिता दिग्मात्रं ततः उदाह्रियते . %% . भाश् 8 . 2 अश् . ततः तत्कृतस्तुतिमुपवर्ण्य 3 अश् शेषे, हरिणा ततो गजेन्द्रस्य मोक्षणमुक्तं यथा एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः . नैते यदोपससृपुर्निखिलात्मकत्वात्तत्राखिलामरमयो हरिराविरासीत् . तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः . छन्दोमयेन गरुडेन समुह्यमानश्चकायुधोऽभ्यगमदाशु यतो गजेन्द्रः . सोऽन्तःसरस्युरुवलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् . उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छान्नारायणाखिलगुरो! भगवन्नमस्ते . तं वीक्ष्य पीडितमजः सहसाऽवतीर्व्य स ग्राहमाशु सरसः कृपयोज्जहार . ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुचदुच्छ्रियाणाम् . गजेन्द्रमोक्षणरूपस्य हरिचरितस्य श्रवणे फलमाह %% . तद्गजेन्द्रकृतस्तवमाहात्म्यमपि तत्रैवोक्तं यथा %% तं प्रति हरेर्वरदानम् . ## स्त्री गजानामिष्टा . विदार्याम् भूमिकुष्माण्डे राजनिश् . ## पुश् गजस्योदरमिवोदरमस्य . दैत्यभेदे हरिवंश् गजाशिरःशब्दे दृश्यम् . ## स्त्री गजोपपदा ऊषला . गजपिप्पल्याम् . राजनिश् . ## पुश् गजि--घञ् . 1 अवज्ञायाम् हेमचश् . आधारे घञ् . 2 गोष्ठागारे हाराश् . 3 भाण्डागारे 4 खनौ मेदिश् . 5 पामरगृहे, 6 हट्टस्थाने, 7 मद्यभाण्टे, शब्दरत्नाश् 8 मदिरागृहे स्त्री टाप् अमरः . ## त्रिश् गजि--स्वने णिच्--ल्यु . तिरस्कारके %% साश् दश् . %% उद्भटः . %% गोतगोश् . ## स्त्री गञ्जैव स्वार्थे क . मदिरागृहे शब्दरश् . ## सेके भ्वाश् परश् सकश् सेट् . गडति अगाडीतगडीत् . जगाड घटाश् . गडयति--ते . ## वदनैकदेशे (गण्डव्यापारे) इदित् भ्वाश् परश् अकश् सेट् . गण्डति अगण्डीत् . जगण्डः गण्डः . गण्डूषः . ## पुश् गड--सेके अच् . (गडुइ) गरघ्नोनामके मत्स्य भेदे . %% भावप्रश् . तस्य पाकविशेषे गुणा उक्ता वैद्यके %% 2 अन्तराये मेदिश् . 3 परिखायां 4 व्यवधाने शब्दरश् . 5 देशभेदे शाम्बरे राजनिश् . गडसंज्ञायां क्वुन् . गडक (गडुइ) मत्स्यभेदे अमरः . ## नश् गडदेशे शाम्बरदेशे जायते जन--ड . शाम्बरदेशजातलवणे राजनिश् . @<[Page 2498a]>@ ## puø घटाश् गड--णिच्--झच् ह्रस्वः . 1 मेघे सिश् ko0 ## नश् गडदेशर्ज लवणम् . शाम्बरदेशजे लवणभेदे राजनिश् . %% भावप्र0 ## पुश् गड--इन् . 1 वत्सतरे राजनिश् . 2 भारवहनादिस्वकार्ये अलसे गवादौ (गडिया) %% काव्यप्रश् . ## पुश् गड--उन् . 1 गलगण्डे घाटामस्तकयोर्मध्ये मासवृद्धिकारके रोगभेदे भरतः . 2 कुब्जे मेदिश् . 3 शल्यास्त्रे शब्दरश् . 4 किञ्चुलके (केंचो) त्रिकाश् . गल गण्डवन्निरर्थके 5 पदार्थे च %% साश् दश् . %% सर्वदश् सश् . अस्य कण्ठशब्देन समासे आहिताश् वा पूर्वनिश् . गडुकण्ठः, कण्ठगडुः . ## पुश् गडुर्गलगण्ड इव कायति र्मध्ये कै--क . (गाडु) ख्याते भृङ्गारे पात्रभेदे तन्मध्यस्य गलगण्डाकृतित्वात् तथात्वम् . %% kà÷ãø 3 aø . 3 तदाकृतौ ऋषिभेदे पुश् तस्य गोत्रापत्यम् इञ् . गाडुकि तदपत्ये पुंस्त्री अन्यशब्देन तस्य द्वन्द्वे अद्वन्द्वे च बहुषु इञोलुक् . गडुकास्तदृषेर्गोत्रापत्येषु . ## त्रिश् गडुः कुब्जरोगोऽस्त्यस्य सिध्माश् लच् बाश् र वा . 1 कुब्जे शब्दरश् . स्त्रियां गौराश् ङीष् . गलगण्डवदाकृतिमत्त्वात् तस्य तथात्वम् . ततः ब्राह्मणाश् भावे ष्यञ् . गाडुल्य तद्भावे नश् कडाश् कर्मधाश् अस्य पूर्वनिश् . खञ्जगडुलः गडुलखञ्जः . ## पुंस्त्रीश् गड--एरक् . 1 मेषे (गाडोल) . त्रिकाश् . जातित्वात् स्त्रियां ङीप् . ## नश् गडात् देशभेदात् उत्तिष्ठति उद् + स्था--क . शाम्बरदेशजे लवणभेदे राजनिश् . ## पुश् गड--ओलच् . 1 गुडके (गुली) अस्त्रभेदे उज्ज्वश् . 2 ग्रासे हेमश् . ## पुश् गड--बाश् डर डल वा डस्य नेत्त्वम् . 1 मेषे . ## स्त्री गड्डरं(लं)मेषमनुधावति ठन् . मेषानुगन्त्र्यां 1 मेषपङ्क्तौ . तत्सादृश्यादविच्छिन्नगतौ अज्ञातप्रवाहागममूले 2 धारावाहिनि च शब्दचिश् . ## पुश् गडुक + पृषोश् . 1 भृङ्गारे जलपात्रभेदे शब्दरश् पृषोश् दीर्घमध्योऽपि तत्रार्थे . ## सख्याने अदश् चुश् उभश् सकश् सेट् . गणयति ते अजीगणत् त अजगणत् त . गणयाम्--बभूव आसचकार चक्रे . गणयितव्यः . गण्यः . गणयिता गणयन् . गणितम् . गणनम् गणना . गणायत्वा . विगणय्य . गणः, %% गीतगोश् %% रघुः . %% भाश् वश् 2618 . नलं प्रति कर्कोटकनागोक्तिः %% नैषश् . %% कुमाश् . %% भट्टिः . %% माघटी0, मल्लिनाथः %% भाश् आश् 2603 ÷lo0 अव + अवज्ञायाम् . %% भाश् वश् 82 अश् . वि + विशेषेण संख्याने %% रघुः . ## पुश् गण--कर्मणि अच कर्तरि अच् वा . 1 समूहे . %% यजुश् 23, 19 . %% येददीश् . 2 प्रमथे %% %% कुमाश् . सेनाविशेषाणां 3 सङ्ख्याविशेषे अमरः . स च अनीकिनीशब्दे 169 पृश् दर्शितेन %% इत्यादिवाक्येन उक्तः तेन (रथाः 27 गजाः 27 . अश्वाः 81 पदातिकाः 135 सर्वसमष्टिः 270, इति संख्याविशेषः) . 4 चोरनामगन्धद्रव्ये मेदिश् . गणः प्रमथादिः वश्यत्वेन सत्त्वादिगुणगणः वश्यत्वेन वा गणः गणदैत्यः नाश्यत्वेन वाऽस्त्यस्य अच् . 5 गणेशे %% महानिश् . प्रमथाधिपत्वात् तस्य गणेशत्वम् . विवाहे वरकन्ययोर्मेलनज्ञानोपयोगिनि 6 देवराक्षसमानुषसूचके ताराभेदवर्गे उपयमशब्दे 1250 पृश् बिवृतिः . %% मुहूर्तचिश् . %% ज्योश् तश् . 7 ध्रुवादिसंज्ञके नक्षत्रविशेषसमूहे %% ज्योश् तश् . सम्भूय एकद्रव्यतापादनेन 8 बाणिज्यकारिणिबणिक्समूहे च %<श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः>% %% याज्ञवश् . %% उक्तेषु शबादिविकरणविशेषनिमित्तेषु दशसु 9 धातुसमुदायेषु तद्युक्तत्वात् 10 गणपाठग्रन्थेऽपि . पाणिनिरचिते 11 स्वरादिस्मरूपप्रतिपादकग्रन्थे 12 देत्यभेदे स च दैत्यः अभिजिदपरनाम्नो गुणवतः गुणवत्यां जातः यथाह स्कन्दपुश् गणेशखश् 3 अश् %% . %% स च महादेवमाराध्य लब्धवरस्त्रैलोक्यं निर्जित्य कपिलमुनेश्चिन्तामणिं हृतवान् तेन जातमन्युना तेन गणेशस्य सेवने कृते गणेशेन तद्गृहे अवतीर्य तं गणदैत्यं नाशितवान् इत्येषा कथा तत्रैव विस्तीर्णा दिङ्मात्र मुच्यते यथा %% 6 अश् इत्युपक्रम्य %% 7 अश् . शस् गणशस्, कृत्वस् गणकृत्वस् वीप्सार्थे कारकार्थवृत्तौ गणशब्दार्थे अव्यश् . 13 स्वपक्षे %% इति विधानपारिजाश् . 14 वाक्ये निघण्टुः . ## त्रिश् गण--ण्वुल् . 1 संख्याकारके 2 सांवत्सरिके पुश् . तस्य लक्षणगुणदोषादिकमुक्तं वृश् संश् 2 अश् यथा ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत् कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता . स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ होरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः . अथातः सांवत्सरसूत्रं व्याख्यास्यामः . तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समसुसंहतोपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिवुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भीरोदात्तघोषः . प्रायः शरीराकारानुवर्तिनो हि गुणाश्च दोषाश्च भवन्ति . तत्र गुणाः . शुचिर्दक्षः प्रगल्भो वाग्मी प्रतिभानवान् देशकालवित् सात्विको न पर्षद्भीरुः सहाध्यायिभिरनभिमवनीयः कुशलोऽव्यसनी शान्तिपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता . तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्तनाडीविनाडीप्राणत्रुटित्रुट्यवयवाद्यस्य कालस्य क्षेत्रस्य च वेत्ता . चतुर्णां च मासानां सौरसावननाक्षत्रचन्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः . षष्ट्यव्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेदवित् . सौरादीनाञ्च मानानां सदृशासदृशयोग्यायोग्यत्वप्रतिपादनपटुः . सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षं सममण्डलरेखासम्प्रयोगाभ्युदितांशकानाञ्च छायाजलयन्त्रदृग्गणितसाम्येन प्रतिपादतकुशलः . सूर्यादीनाञ्च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः सूर्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाणस्थितिविमर्दवर्णदेशानामनागतग्रहसमागमयुद्धानामादेष्टा . प्रत्येकग्रहभ्रमणयोजनकक्षाप्रमाणप्रतिविषययोजनपरिच्छेदकुशलो भूभगणभ्रमणसंस्थानाद्यक्षाबलम्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृतिंषु क्षेत्रकालकरणेष्वभिज्ञो नानाचोद्यप्रश्नभेदोपलब्धिजनितवाक्सारो निकषसन्तापाभिनिवेशैर्विशुद्धस्य कनकस्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति . उक्तञ्च न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः . निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः . ग्रन्थोऽन्यथान्यथार्थः करणं यच्चान्यथा करोत्यबुधः . स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम् . तन्त्रे सुपरिज्ञाते लग्ने छायाम्बुयन्त्रसोवदिते . होरार्थे च सुरूढे नादेष्टुर्भारती बन्ध्या . उक्तञ्चार्यविष्णुगुप्तेन . अप्यर्णवस्य पुरुषः प्रतरन् कदाचिदासादयेदनिलवेगवशेन पारम् . न त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम् . होराशास्त्रेऽपि राशिहोराद्रेक्काणनवांशकद्वादशभागत्रिंशद्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभिरनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादिपरिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमरणायुर्दायदशान्तर्दशाष्टवर्गराजयोगचन्द्रयोगद्विग्रहादियोगानां नाभसादीनाञ्च योगानां फलान्याश्रयभावाबलोकननिर्याणगत्यनूकानि तात्कालिकप्रश्नशुभाशुभनिमित्तानि विवाहादीनाञ्च कर्मणां करणम् . यात्रायाञ्च तिथिदिवसकरणनक्षत्रमुहूर्तविलग्नयोगदेहस्पन्दनस्वप्नविजयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवादचेष्टादिग्रहषाङ्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूमयोऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः परदुर्गलम्भोपायाश्चेत्युक्तं चाचार्यैः . जगति प्रसारितमिवालिखितमिव मतौ निषिक्तमिव हृदये . शास्त्रं यस्य सभगणं नादेशा निष्फलास्तस्य . संहितापारगश्च दैवचिन्तको भवति . यत्रैते संहितापदार्थाः . दिनकरादीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाणवर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुवक्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन देशेष्वगस्तिचारः सप्तर्षिचारो ग्रहभक्तयो नक्षत्रव्यूहग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षणरोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरिधिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारागगन्धर्बनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्रचापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्राश्वचक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायुर्वेददगार्गलनीराजनखञ्जनोत्पातशान्तिमयूरचित्रकघृतकम्बलखङ्गपट्टकृकवाकुकूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्यन्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्डशय्यासनलक्षणरत्नपरीक्षादीपलक्षणदन्तकाष्ठाद्याश्रितानि शुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रतिषुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन दैवज्ञेन चिन्तयितव्यानि . न चैकाकिना शक्यन्तेऽहर्निशमवधारयितुं निमित्तानि . तस्मात् सुभृतेनैव दैवज्ञेनान्ये तद्विदश्चत्वारो भर्तव्याः . तत्रैकेनैन्द्री वाग्नेयी च दिगवलोकयितव्या . याम्या नैरृती चान्येनैवं वारुणींवायव्या, चोत्तरा चैशानी चेति . यस्मादुल्कापातादीनि निमित्तानि शीघ्रमुपगच्छन्तीति . तेषां चाकारबर्णस्नेहप्रमाणादिग्रहर्क्षामिघातादिभिः फलानि भवन्ति . उक्तञ्च गर्गेण महर्षिणा %% . सिश् शिश् ज्योतिःशास्त्रस्य वेदनेत्र रूपाङ्गत्वप्रतिपादनेन तदध्ययने द्विजातिमात्रस्यैवाधिकारं प्रतिपाद्य तद्वेत्तुर्गणकस्य प्रशंसा दर्शिता यथा %% .. %% प्रमिश् %% सिश् शिश् . एवं गणकस्य प्रशंसायां स्थितायाम् सिद्धान्तानभिज्ञस्य नक्षत्रसूचिनो निन्दाश्रवणाच्च %% महिषमर्दिनीतन्त्रवाक्यम् नक्षत्रसूचिविषयम् चमकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः, इत्युक्त सङ्कीर्णवर्णरूपगणकपरत्वे सङ्कोचाभावाच्च तस्याधमशूद्रतया वेदाङ्गज्योतिषेऽनधिकारात् अनधिकृतशास्त्राध्यायिनो निन्दौचित्यात् . द्विजातेऽस्तु यथोक्त स्कन्धादित्रयवेत्तृरूपगणकस्य प्रशंस्यत्वात् . न तथा . यथाहपीश् धाश् %% इति . तत्रैव ज्योतिःशास्त्राध्येतुर्माहात्म्यमाह माण्डव्यः %% अत्र ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्यधायि %% . नक्षत्रसूची दैवज्ञो घनं बहु अंहः पापं जनयति . तल्लक्षणं वराहसंहितायां %% अन्यच्च %% व्युत्पत्तिस्तु गृहे गृहे गत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूचकानि सूचयतीति नक्षत्रसूची . वराहः %% अतएव वसिष्टः %% . वराहोऽपि ग्रन्थतश्चाऽर्थतश्चैव कृत्स्नं जानाति यो द्विजः . अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः . नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता . चक्षुर्भूतोऽपि यत्रैव पापं तत्र न विद्यते . मुहूर्तं तिथिनक्षत्रमृतवश्चायनानि च . सर्वाण्येवाकुलानि स्पुर्न स्यात् सांवत्सरो यदि . अत एव यद्धर्मशास्त्रे सुमन्तुः तस्करकितवेत्यादिना महता गद्येन यत् %% इत्याह यच्च महाभारतेऽपि कितवो भ्रूणहा यक्ष्मीत्यादिपद्यषट्कमध्ये क्रुशीलवो देवलको नक्षत्रैर्यश्च जीवति . एतानिह विजानीयाद्ब्राह्मणान् पङ्क्तिदूषकानित्युक्तं तन्नक्षत्रसूचकज्योतिर्विद्विषयं यदाह कश्यपः %% इति %% इति ब्रह्मपुराणेऽप्युक्तम् मनुः %% इत्याह स्म अपृष्ट इति शेषः . यमोऽपि %% वसिष्ठवाक्यन्तु %% तदुक्तं गर्गेण %% . गतिं ब्रह्मसायुज्यमिति सूर्यसिद्धान्तेऽपि %% वराहसंहितायामपि %% इति गणकस्य पत्नी ङीष् गणकी तत्पत्न्यां जटाश् . तस्मिन् मग्नं गणक! कथय क्षिप्रमम्भः प्रमाणम् %% लीलाश् . %% सिश् शिश् . %% इत्युक्ते 3 सङ्कीर्णजातिभेदे प्रजापतिपुत्रे तारापुञ्जात्मके अष्टसंख्यके 4 केतुभेदे %% वृहश् संश् 11 अश् . ## स्त्री गणस्य गणेशस्य कर्ण इव पत्रमस्याः कप् अत इत्त्वम् . इन्द्रवारुण्याम् राजनिश् . ## पुश् गणं धात्वादिगणपाठं करोति कृ--अण् . धात्वादिगणार्थप्रतिपादके 1 ग्रन्थकर्तरि 2 भीमसेने शब्दचश् . ## पुश् गणं धात्वादिगणं करोति कृ बाश् इञ् . धात्वर्थप्रतिपादकग्रन्थकर्तरि . 6 तश् गणकस्यारौच . तस्यापत्यं कुर्वाश् ण्य . गाणकार्य तदपत्ये पुंस्त्री . ## पुंनश् गणरूप कूटम् . वरकन्ययोर्नक्षत्रभेदेन जातयोः विवाहे मेलनोपयोगिनि सुरराक्षसमानुवरूपे कूटे . उपयमशब्दे 1250 पृश् विवृतिः . ## नश् गणानां धार्मिकगणानां चक्रसत्र कप् . धार्मिकानां सम्भूय भोजने त्रिकाश् . ## गणस्य भावः तल् . गणसमूहे . ## त्रिश् गण + असंख्यावाचकत्वेऽपि पूरणे डट् तिथुगागमश्च . गणानां पूरणे . ## पुश् गणान् दीक्षयति दीक्ष--णिनि . 1 बहुयाजके . %% अभक्ष्यान्नकथने याज्ञश् . %% मिताश् 3 गणेशदीक्षकावति त्रिश् स्त्रियां ङीप् . ## स्त्री गणभूता सङ्घभूता देवता . सङ्घभूते देवभेदे %<आदित्याविश्वे वसवस्तुषिता भास्वरानिलाः . महाराजिकसाध्याश्च रुद्राश्च गणदेवताः . आदित्या द्वादश प्रोक्ता विश्वे देवा दश स्मृताः . वसवश्चाष्टसंख्याताः षट्त्रिंशत् तुषिता मताः . आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः . महाराजिकनामानो द्वेशते चापि विंशतिः . साध्या द्वादशविख्याता रुद्राश्चेकादश स्मृताः . एते च संहता देवास्तत्रादित्याः स्वनामतः>% जटाधरकोषः . ## 6 तश् . गणस्वामिके द्रव्ये . गणं गणींभूतं द्रव्यं द्रव्याणां गणे च . ## पुंनश् गणानां सप्तानां राज्यत्वात् द्वीपः . सप्तानां राज्यरूपे द्वीपभेदे %% रामाश् किश् 4030 अश् . यवद्वीपमिति पाठान्तरम् . ## नश् गण--भावे ल्युट् . सङ्ख्याकरणे सङ्ख्याने (गोणा) %% विश्वसारतश् . युच् . गणनाप्यत्र स्त्री . %% नैषश् %% रघुः ## पुश् गणानां प्रयथादीनां नाथः . 1 गणेशे 2 शिवे च गणनायकादयोऽप्यत्र . 3 बहूनां स्वामिनि त्रिश् . गणनायिका स्त्री 3 दुर्गायाम् त्रिकाश् . ## त्रिश् गणयितुमर्हति गण--अनीयर् . गणनार्हे अमरः . यत्, गण्य, तव्य गणितव्य तदर्थे त्रिश् . ## पुश् 6 तश् . गणेशे तस्याविर्भावकथा इभाननशब्दे 981 पृश् गजाननशब्दे 2495 पृश् च उक्ता तस्य गणाधिपतित्वं याज्ञवल्क्येनोक्तं तच्च बाक्यं गणपतिकल्पशब्दे दृश्यम् 2 शिवे 3 समूहपतौ च %% यजुश् 16 . 18 . ## पुश् गणपत्युद्देशेन कल्पः विधानभेदः . गणेशोद्देशेन विघ्नविघाताय तत्स्नपनादिरूप, विधानभेदे . स च कल्पः याज्ञश् उक्तो यथा . %% . ## पुश् गणभूयिष्टः पर्वतः . कैलासाचले त्रिकाश् . ## पुश् गणानां स्वरादिगणानां पाठोऽत्र . पाणिन्यादिरचिते स्वरादिगणानां स्वरूपकथने ग्रन्थभेदे . ## पुश् गणस्येव पादोऽस्य . प्रमथतुल्यपादयुक्ते युक्तारोह्यादित्वादाद्युदात्ततास्य . ## नश् गणस्य पीठ इव कायति कै--क . 1 वक्षसि शब्दचश् . ## पुश् गणः पुङ्गव इव उपमिश् सश् . 1 गणश्रेष्ठे 2 देशभेदे च . 3 तत्रवासिषु 4 तद्देशनृपेषु च वहुवश् %% vçhaø saø 4 aø . ## puø गणो गणेशः प्रमथो वा पूज्योऽत्र . 1 देशभेदे 2 तद्देशस्थजनेषु 3 तन्नृपेषु च बहुवश् . %% vçhaø saüø 16 aø . ## puø गणानां ग्रामादिस्थलीकानां पूर्वः प्रधानम् . ग्रामण्याम् %% bhàø àø 23 aø श्राद्धानर्हकथने . %% नीलकश् . गणमुख्यादयोऽत्यत्र . %% वृहश् सश् 17 a0 ## पुश् गणानां प्रमथादीनां भर्ता . 1 महादेवे . %<शृङ्गाण्यमूष्य भजते गणभर्तुरुक्षा>% किराश् . गणस्वामिप्रभृतयोऽप्यत्र . 2 गणेशे 3 समूहस्वामिनि त्रिश् . ## पुश् गणस्य भ्रातॄणां सखीनां वा समूहस्य कर्तव्यः यज्ञः . मरुत्स्तोमाख्ये भ्रातृसखिवर्गकर्तव्ये यज्ञभेदे . %% कात्याश् श्रौश् 22 . 11 . 12 . %% कात्याश् 25 . 13 . 29 . एतच्च सत्रे भवति गणयज्ञे च %% सहत्वशब्दात् कर्कः . %% संश् व्याश् . ## पुश् गजोद्देशेन शान्त्यर्थ्यं यागः . गणेशोद्देशेन कर्तव्ये गणपतिकल्पोक्ते तत्स्ननपनादौ %% वृहश् संश् 2 अश् . ## नश् गणाः स्वरादयः रत्नानीव यत्र . पाणिन्युक्त स्वरादिगणानाम् श्लोकैर्निर्बन्धनपूर्वकं तदर्थकथनरूपे ग्रन्थवेदे . तस्य व्याख्या गणरत्नमहोदधिः . ## नश् वृश् सश् 14 उक्ते दक्षिणस्यामुक्ते देशभेदे गणराज्यकृष्णवेल्लूरेत्यादि तद्वाक्यं कूर्मविभागशब्दे 2468 पृश् उक्तम् . ## नश् गणानां रात्रीणां समाहारः गणशब्दस्य संख्यावत्त्वात् द्विगुसश् षच्समाश् . रात्रिवृन्दे . ## पुश् गणा बहूनि रूपाण्यस्य . 1 अर्कवृक्षे अमरः . संज्ञायां कन् . गणरूपक राजार्के राजनिश् . ## पुश् गणा बहूनि रूपाणि सन्त्यस्य इनि . श्वेतार्के रत्नमाश् . ## त्रिश् गणोऽस्त्यस्य मतुप् मस्य वः . 1 गणयुते %% तैत्तिश् 2 . 3 . 3 . 5 . स्त्रियां ङीप् . सा च 2 दिवोदासमातरि त्रिकाश् . ## अव्यश् गण + वीप्सावृत्तौ कारकार्थे शस् . गणान् गणान् कृत्वा इत्याद्यर्थे . %% शतश् ब्राश् 13 . 4 . 2 . 24 . %% माघः . ## पुश् गणं गणरूपं श्रयति श्रि--क्विप् निश् तु गभावः . गणरूपेणावस्थिते मरुदादौ संहतदेवे . %% çø 1 . 64 . 9 . he गणश्रियः! (मरुतः) गणं श्रयमाणाः सप्त गणरूपेणावस्थिता इत्यर्थः bhàø . %% çø 5 . 61 . 8 . %% bhàø %% yajuø 22 . 3 . ## puø गणान् हासयति हस--णिच्--ण्वुल् . 1 चोरनामगन्धे अमरः . 3 समूहहासके त्रिश् . अण् उपमिश् सश् . गणहास तत्रार्थे राजनिश् . ## पुश् 6 तश् . 1 गणेशे त्रिकाश् . 2 बहूनामग्रगण्ये tri0 ## पुश् गणभूयिष्ठोऽचलः . कैलासपर्वते जटाश् . ## पुश् 6 तश् . 1 गणेशे अमरः 2 शिवे हलाश् . गणाधिपत्यादयोप्यत्र . %% माघः . जैनशास्त्रप्रसिद्धेषु %% . हेमचन्द्रोक्तेषु एकादशजैनश्रेष्ठभेदेषु . ## नश् गणायोत्सृष्टं, गणानां वाऽन्नम् . मठादौ 1 बहुजनोद्देशेनोत्सृष्टान्ने, 2 बहुस्वामिकेऽन्ने च %% मनुना निषिद्धान्नमध्ये गणितम् . %% मनुना . तद्भक्षणे पापविशेष उक्तः . ## त्रिश् गणायोत्सृष्टमठादौ अभ्यन्तरः तदुपजीवना सक्तः . %% कूल्लूश् . %% मनुः . ## स्त्री गण--इन् . गणने . ## स्त्री गणः समूहोऽस्त्यस्याः भर्तृत्वेन ठन् . 1 वेश्यायाम्, तद्वच्चित्राकर्षकत्वात् 2 यूथिकायाम्(युंइ)अमरः . 3 गणिकारिकावृक्षे शब्दरश् . गण--ण्वुल् . 4 हस्तिन्यां जटाश् . %% माघः . वेश्यायाः साधारणस्त्रीत्वं लक्षणादिकं च साश् दश् उक्तं यथा . %% . प्रसङ्गात् तस्याः पञ्चमजातित्वं तद्गमनादौ दण्ड दण्डाभावादिकं मिताक्षरोक्तम् प्रदर्श्यते . साधारणस्त्रीगमने दण्डमाह %% याश् . गच्छन्नित्यनुवर्तते . उक्तलक्षणावर्णस्त्रियोदास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृहे एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धाः, अवरुद्धाः पुरुषनियतपरिग्रहा भुजिष्याः . यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा चशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां ग्रहणन्तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत् पणन्दण्डन्दापनीयः परपरिगृहीतत्वेन तासाम्परदारतुल्यत्वात् . एतच्च स्पष्टमुक्तन्नारदेन %% इति . निष्कासिनी स्वाम्यनवरुद्धा दासी . ननु स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमयुक्तम् न हि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते . तथाहि स्वैरिण्योदास्यश्च तावद्वर्णस्त्रियएव %% इति स्मरणात् . न च वर्णस्त्रीणाम्पत्यौ जीवति भृते वा पुरुषान्तरोपभोगो घटते %% निषेध(मनु)स्मरणात् . नापि कन्यावस्थायां साधारणत्वं पित्रादिपरिरक्षितायाः कन्थाया एव दानोपदेशाद्दात्रभावेऽपि तथाविधाया एव स्वयं वरोपदेशात् . न च दासीभावात् स्वधर्माधिकार च्युतिः . पारतन्त्र्यं हि दास्यन्न स्वधर्मपरित्यागः . नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्य जात्यन्तरासम्भवात् . तदन्तःपातित्वे च पूर्ववदेवागम्य त्वं प्रतिलेमजत्वे तु तासान्नितरामगम्यत्वम् . अतः पुरुषान्तरोपभोगे तासान्निन्दितकर्माभ्यासेन पातित्यात् पतितसंसर्गस्य च निषिद्धत्वान्न सकलपुरुषोपभोगयोग्यत्वम् . सत्यमेवम् . किन्त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः . दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थाद्गम्यते . स्वैरिण्याद्यानां पुनदण्डाभावो विधानाभावात् %% लिङ्गदर्शनाच्चावगम्यते . प्रायश्चित्तन्तु स्वधर्मस्खलननिमित्तङ्गम्यानाङ्गन्तॄणां वाऽविशेषाद्भवत्येव . यत् पुनर्वेश्यानाञ्जात्यन्तरासम्भवेन वर्णान्तःपातित्यमनुमानादुक्तम् वेश्यावर्णानुलोमाद्यन्तःपातिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवदिति . तन्न कुण्डगोलकादिभिरनैकान्तिकत्वात् . अतो वेश्याख्या काचिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषादुत्पन्ना पुरुषसंयोगवृत्तिर्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम् . न च निर्मूलेयम्प्रसिद्धिः . स्मर्यते हि स्कन्दपुराणे पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिरिति . अतस्तासान्नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने न दृष्टदोषो नापि दण्डस्तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाप्यदृष्टदोषोऽस्त्येव %% नियमात् . %% इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम् . अवरुद्धासु दासीष्वित्यनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तम् . तस्यापवादमाह %% याश् . पुरुषसम्भोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहण प्रसह्य वलात्कारेणाभिगच्छतो दशपणो दण्डः . यदि बहवः अकामामनिच्छन्तीमपि वलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकञ्चतुर्विंशतिपणपरिमितन्दण्डं दण्डनीयाः . यदा पुनस्तदिच्छया भाटिन्दत्त्वापश्चादनिच्छन्तीमपि बलात् व्रजन्ति तदा तेषामदोषः यदि व्याध्याद्यभिभवस्तस्या न स्यात् %% नारदवचनात् . किञ्च . %% याश् . यदा तु शुल्कं गृही त्वा सुस्थापि तं नेच्छति तदा शुल्कं द्विगुणं दद्यात् तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् . अनिच्छन् दत्तशुल्कोऽपि शुल्कहानिमवाप्नुयादिति तेनैवोक्तत्वात् . तथान्योऽपि विशेषस्त नैव दर्शितः अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रियम् . आक्रमेण च सङ्गच्छन् तथा दन्तनखादिभिः . अयोनौ चाभिगच्छद्यो बहुभिर्वाभिवासयेत् . शुल्कमष्टगुणं दाप्यो विनयन्तावदेव तु . %% . %% अभक्ष्यान्नकथने मनुना तदन्नं निषिद्धम् . ## स्त्री गणनं गणिः गण--इन् तं करोति अण् गौराश् ङीष् गणिकारी स्वार्थे के ह्रस्वः, कृ--ण्वुल् वा कापि अत इत्त्वम् . 1 (गणियारी) द्रुमे अमरः . %% भावप्रश् . ## स्त्री गणिं गणनं करोति कृ--अण् उपश् सश् गौराश् ङीष् . क्षुद्रगणिकारिकायाम् राजनिश् . ## नश् गण--भावे क्त . 1 गणने %% नैषश् . ग्रहाणां 2 गतिस्थित्यादिगणने यथा गणिताध्यायः . करणे क्त . 3 व्यक्ताव्यक्तरूपे अङ्कशास्त्रे %% सिश् शिश् . कर्मणि क्त . 4 कृतगणने संख्याते त्रिश् अमरः %% चौरपश् गणनया आगते 5 क्षेत्रफलादौ (कालि) %% . %% लीलाश् . ## पुश् गणितम् ग्रहगतिस्थित्यादिगणनमधीयतेऽत्र . अधि + i--आधारे घञ् . सिश् शिश् ग्रन्थान्तर्गते अध्यायभेदे तत्र च प्रतिपाद्यविषयाश्च प्रथमं ग्रहाणां मध्यमगत्यादिकम् . ततः कालमानम् ततो भगणाः . मध्यग्रहस्पष्टताकरणम् ग्रहकक्षामानम् . प्रत्यव्दशुद्धिः . अधिमासादिनिर्णयः . स्पष्टग्रहानयनम् . त्रिप्रश्नाधिकारः . पर्वसम्भवः . चन्द्रग्रहणम् सूर्यग्रहणम् ग्रहच्छाया . ग्रहोदयास्तमनादि . ग्रहशृङ्गोन्नतिः . ग्रहयुतिः . भग्रहयुतिः पाताधिकारश्चेति . ## त्रिश् गणितमनेन गणित + इष्टाश् कर्तरि इनि . गणनाकर्तरि . ## स्त्री हेमचन्द्रोक्ते आचाराङ्गादिषु द्वादशसु जिनानामङ्गेषु . यथा %<आचाराङ्गं सूत्र कृतं 2 स्थानाङ्गं 3 समवाययुक् 4 . पञ्चमं भगवत्यङ्गं 5 ज्ञाता धर्म कथा 6 'पि च . उपासकाऽन्तकृत् 7 अनुत्तरापातिका 8 दशाहः 9 . प्रश्नघ्याकरण 10 ञ्चैव विपाकश्रुत 11 मेव च . इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः . दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया>% ## त्रिश् गण--एय . गणनीये संख्येये अमरः . %% नैषश् . ## पुश् गण--बाश् एरु . 1 कर्णिकारवृक्षे, 2 वेश्यायां 3 हस्तिन्याञ्च स्त्री मेदिश् . ## स्त्री गणेरुषु वेश्यासु कायति कै--क . 1 कुट्टिन्याम् त्रिकाश् . ## पुश् गणानामीशः . 1 स्वनामख्याते देवे 2 शिवे च . गणेशोत्पत्तिः इभाननशब्दे 981 पृश् उक्ता तस्य वक्रतुण्डकपिलचिन्तामणिविनायकादिरूपेण प्रादुर्भावकथा स्कन्धपुश् गणेशस्यश् उक्ता . तत एवावसेया विस्तरभयान्नोक्ता . गणेशस्य परब्रह्मरूपत्वं नामभेदात् तद्भेदाश्च गणपति तत्त्वग्रन्थे विस्तरेणोक्ता दिग्मात्रमुदाह्रियते . %% श्रुतिप्रसिद्धसर्वेश्वरादिपदवद्गणेशपदस्य नित्यसिद्धेश्वरपरत्वम् दृश्यते इत्युपकम्य %% इति श्रुतेः %% इति विनायामसंहितावचनाच्च गणशब्दाभिहितस्य सत्वादिगुणसंवातस्य पतिर्गणेश इति सिद्धमित्युक्तम् . अन्ते च नमः स हमानायेत्याद्यनुवाकैस्तस्य सर्वेर्षां नाम्नां सङ्कलनेन एकोननवत्यधिकशतद्वयम् इत्युक्तम् . गणपतिभेदाश्च आगममन्त्रैर्वेदमन्त्रैर्बाराधनीया इत्यप्युक्तम् . तन्त्रे तु अन्यथा संख्योक्ता यथा शारदतिलकराघवटीकायाम् %% . तेषाञ्च पञ्चाशच्छक्तयस्तत्रोक्ता यथा %% . ## नश् नर्मदास्थकुण्डभेदे . तत्कुण्डाविर्भवकथा स्कन्दपुश् गणेशखश् 11 खश् यथा %% . ## नश् गणेश इव रक्तत्वात् कुसुमश् . रक्तकुसुमे शब्दार्थचि 0 . ## नश् स्कन्दपुराणान्तर्गते गणेशाविर्भवादिवेदके खण्डभेदे . @<[Page 2507a]>@ ## स्त्री तश् . 1 दुर्गायां %% तन्त्रश् गणेशमात्रादयोऽप्यत्र . ## नश् गणेशं भूषयति भूषि--ल्यु . सिन्दूरे राजनिश् तस्य ध्याने %% इत्युक्तेः सिन्दूरस्य तथात्वम् सिन्दूरेण शोभाकरमिति तदर्थः . ## पुश् गणानामीशानः . गणेशे %% kà÷ãkhaø . %% bhàø àø 13 aø . 2 शिवे च . ## पुश् गणानामीश्वरः . 1 गणेशे 2 शिवे च . गणात्मक ईश्वरः . 3 रुद्रादिषुत्रयस्त्रिंशित्संघदेवेषु च . ते च रुद्रादयः 11 आदित्याः 12 वसवः 8 अश्विनौ 2 . एते त्रयस्त्रिंशत् . रुद्रादीन् एतान् अभिधाय %% भाश् आनुश् 150 अश् . ## पुंस्त्री गणे गणभावे सम्भूयकरणे उत्साहोऽस्य . गण्डके त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## पुश् गडि + वदनैकदेशे अच् . 1 कपोले(गाल) 2 हस्तिकपोले च अमरः . 3 गण्डके पुंस्त्रीश् 4 वीथ्यङ्गे 5 पिटके 6 चिह्ने 7 वीरे 8 हयभूषणे 9 बुद्वुदे च मेदिश् . 10 स्फोटके 11 ग्रन्थौ रमानाथः . विष्कुम्भादिषु 12 दशमे योगे . 13 अश्विन्यादिनक्षत्राणां दण्डभेदे . गण्डमाह ज्येश् तश् %% %% %% विस्तरस्तु मुहूर्तचिन्तामणौ पीयूषधारायाञ्चोक्तो यथा . %% . %<आद्ये पिता नाशमुपैति मूलपादे, द्वितीये जननी तृतीये . घनं चतुर्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत् स्यादहिभे विलोमम् . स्वर्गे शुचिप्रोष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे . मूलं ह्यधस्तात्तुतपस्यमार्गबैशाखशुक्रेष्वशुभं च तत्र . गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे संक्रान्ति व्यतिपातवैधृतिसिनीबालीकुहूदर्शके . वज्रे कृष्णचतुर्दशीषु यमघण्टे दग्धयोगे मृतौ विष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शान्तितः>% मुश् चिश् . एतद्व्याख्या पीश् dhà0 अत्राभुक्तमूलस्यानेके भेदाः तत्रैकस्तावदयं भेदः ज्येष्ठानक्षत्रान्तेभवं ज्येष्ठान्त्यं मूलादौ भवं मूलादिभवं ज्येष्ठान्त्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं मिलित्वाष्टौ घटिकाः प्रहर इति यावत्ताबान् कालो ऽभुक्तमूलाख्यः (गण्डाख्यः) इति नारद आह (उपलक्षणत्वादश्लेषान्तिमघटीचतुष्टयं मघादिमघटीचतुष्टयं चाभुक्तमूलाख्यः कालः यदाह नारदः %% . तथापरोभेदः एकेति ज्येष्ठान्ते एकघटीमितं मूलादौ घटीद्वयमितमेवं मिलित्वा त्रिघटिकमभुक्तमूलं स्वादिति वसिष्ठमुनिर्जगौ यदाह वसिष्ठः %% समा वर्षाणि . अथान्योभेदः एकेति ज्येष्ठान्त्यार्धघटिका मूलाद्यार्ध घटिका मिलित्वा एकघटी प्रमाणमस्य तदेकघटीप्रमाणकं %<शेषाद्विभाषा>% इति पाश् कप् तादृशमभुक्तमूलं स्यादिति वृहस्पतिर्जगौ तदाह गुरुः %% इति अथेतरो भेदः अथेति अथशब्दः पादपूरणे मूलनक्षत्रस्य प्रथमा आदिमा अष्ट घटिकाः शाक्रस्य ज्येष्ठायाः अन्तिमाः षञ्च नाड्यः पञ्च घटिकाः . एवमुभयोर्ज्येष्ठा मूलयोरन्तरालवर्तिन्यस्त्रयोदशघटिका अभुक्तमूलमिति लोका ऊचुः . %% स्मरणात् . एवमभुक्तमूलस्यानेकभेदसम्भवे कः साधीयान् पक्ष इति चेत् उच्यते नारदोक्तः पक्ष एव साधीयान् किमत्र प्रमाणमिति चेत् शृणु बहुमुनिसंवाद एवात्र प्रमाणं तदाह कश्यपः न्येष्ठान्त्यमूलयोरन्तरालयामोद्भवः शिशुः . अभुक्तमूलजः सोऽप्यश्लेषापितृभयोरपीति . वसिष्ठोऽपि %% . अतएव पूर्वमुक्ते वसिष्ठवाक्ये केचिदित्यन्यमताभिप्रायेण यतस्तद्वाक्ये केचिदिति अपरे इति चेत्युक्तिरस्ति यद्येवं षटीन्यूनाधिकभावाभिधायिनां प्रागुक्तवाक्यानां का गतिरिति चत् . उच्यते दोषस्याधिक्याल्पत्वसूचनमेव गतिः . अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाह जातमिति . तत्राभुक्तमूलाख्ये काले जातं शिशुं वालकम् उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेन्निष्कासयेत् %% वसिष्ठोक्तेः . यद्यशक्यं निष्कासनं स्यात्तदा किं कार्यमित्यत आहवेति वा अथ वा पूर्वपक्षकर्तव्यताशक्तौ पिताऽस्य शिशोः कन्याया वा मुखमष्ट समाः अष्टौ वर्षाणि %% इत्यमरः तावत् कालं न पश्येत् यदाह नारदः %% . च्यवनोऽपि %% इति गण्डान्तदोषस्तु विवाहप्रकरणे वक्ष्यत इति कृत्वाऽत्र नोक्तः (तच्चोपयमशब्दे 1258 पृश् दर्शितम्) . अथ प्रसङ्गान् मूलाश्लेषा जातस्य बालस्य चरणवशेनशुभाशुभफलमुपजात्याह आद्ये इति मूलनक्षत्रस्याद्ये पादे प्रथमे चरणे चतुर्थांशे इति यावत् तत्र जातस्य शिशोः कन्याया वा पिता नाशं मरणमुपैति प्राप्नोति तथा मूलद्वितीयपादे जननी माता नाशमुपैति . तथा तृतीयमूलपादे धनं द्रव्यं नाशमुपैति चतुर्थो मूलपादोऽस्य शिशोः शुभः शुभफलदः . उक्तञ्च व्रह्मपुराणे %% इति . तुर्ये चतुर्थे रत्नमालायाम् %% इति . अत्र पितुर्बहु स्त्रीकत्वेऽपि स्वमातुरेव नाशो वाच्यो न सापत्नमातुः यदाह कश्यपः %% इति . यतो मातृशब्दः सापत्नमातुरपि वाचकः . यदाह गौतमः पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तदपत्यानि मातुलेयानीति . अतः स्पष्टार्थमेव कश्यपवाक्ये स्वामिति पदोपादानम् . अत्र विशेषो वसिष्ठसंहितायां %% इति . नारदसंहितायाञ्च %% . एतदेव मातापितृगण्डमिति जीर्णा व्यवहरन्ति . अथ दोषसत्त्वे किं कार्यमत आह अथेति . अथानन्तरं शान्त्या मूलाश्लेषाशान्त्यास्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफलनाशकं कल्याणं स्यात् उक्तञ्च वसिष्ठेन %% इति . नैरृत्यं मूलं तद्दीषः . भौजङ्गमश्लेषा तद्दोषः गण्डो वक्ष्यमाणस्तद्दोषश्च द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत इति न्यायात् अतस्तद्दोषाणां निवारणं तदर्थम् अतएव कश्यपेन %% इति सामान्यत उक्तम् . अत्र वसिष्ठवाक्ये कालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयं तथा हि यदि मातुः शीतोदकस्नाने सामर्थ्यं स्यात् तदा सूतकान्त एव शान्तिस्तत्राप्यशक्तौ तृतीये मासि शान्तिः दीर्घरोगादिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शान्तिः . मातृगण्डे तु विशेषस्तेनैवोक्तः %% शिष्टास्तु सर्वत्र यस्मिन्नक्षत्रे जन्म तन्नक्षत्र एव शान्तिरिति व्यवहरन्ति . ननु मूलपादचतुष्टयेऽपि शान्तिः कर्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वात् शान्तिरयुक्तेति प्रतिभाति %% स्मरणात् . उच्यते यद्यपि चतुर्थचरणे धनागमरूपं शुभफलमभिहितं तथापि कश्यपेन %% इति सुहृन्नाशरूपस्य फलस्यानिष्टस्योक्ते स्त्रदपाकरणार्थमवश्यं कर्तव्या शान्तिः . न हि कस्यचिद्वैरिनाशवन्मातुलाद्यनेकसुहृन्नाश इष्टः मूलवृक्षपादे पुरुषकन्ययोरशुभफलकथनाच्च . मूलवृक्षस्तु समनन्तरमेव मया वक्ष्यते यदि मूलाश्लेषादिदोषसम्भवे शान्ति र्न क्रियते तदानिष्टं भवति एवेत्याह नारदः %% द्युम्नं धनं तस्मादवश्यं चरणचतुष्टयेऽपि शान्तिर्विधेयेति . अहिभे विलोमभिति . अहिभे अश्लेषायामुक्तं फलं विलोमं विपरीतं ज्ञेयं तद्यथा मूलस्य प्रथमे पादे पितृनाश इति फलमुक्तं तत्फलमश्लेषाचतुर्थपादोत्पन्नस्य स्यात् मूलस्य द्वितीयपादे मातृनाश इत्युक्तं फलं तदश्लेषातृतीयचरणोत्पन्नस्य स्यात् अर्थनाशस्ततीयचरणे इत्युक्तं तदश्लेषाद्वितीयपादजातस्य स्यात् मूलस्य चतुर्थपादः शुभ इत्युक्तं तदश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः . तदाह कश्यपः %% इति . वसिष्ठोऽपि %% . द्वितीय एव द्वैतीयः प्रज्ञादेराकृतिगणत्वात् स्वार्थेऽण् एवं तौरीयवैलोमशब्दौ साध्यौ . अयमर्थः स्पष्टमुक्तो भास्करव्यवहारे %% . अंशश्चरणः अत्र लग्नादिदौष्ट्ये सति दुष्टं फलमविकलं भवतीत्याह बादरायणः %% इति . अतः यथा अश्लेषादौष्ट्येऽपि शान्तिकं विधेयं तथाश्लेषान्त्यमघादिस्थान्तरालप्रहरात्मका भुक्तमूलाख्यकालोयोऽभिविहितस्तत्रोत्पन्नस्यापि शान्तिकं विधेयम् . अत्र सम्मतिवाक्य प्रागभिहितं तत्र मूलशान्तिरश्लेषाशान्तिश्च गण्डान्तेन्द्रमेति पद्यव्याख्यानानन्तरं लिखिष्यते . %% अस्य मूलाख्यस्य पुरुषस्याङ्गेषु घटीविन्यासस्तत्रैव . %% इति . अथ मूलोद्भूतायाः कन्यायाः फलार्थं मूलाङ्गविभागस्तत्रैव . %% अस्यार्थः शीर्षे चतस्रो 4 घटिकाः मुखे षट् 6 कण्ठे पञ्च 5 हृदये पञ्च 5 बाह्वोर्बाहुद्वये पञ्चपञ्चेति 5 वीप्सा . पाण्योर्मणिबन्धादधो भागयोश्चतस्र इत्यत्रापि वीप्सा . गुह्ये चतस्रः 4 जङ्घयोर्जङ्घाद्वये द्वे द्वे 2 . 2 एवञ्चतस्रः जानुद्वये द्वे द्वे एवं चतस्रः पादयोः पादद्वये पञ्चपञ्चेत्येवं दश 10 एवं मिलित्वा षष्टि 60 र्घटिका भवन्ति . अथाश्लेषाजातयोः पुत्रकन्ययोरङ्गविभागेन फलं तत्रैवोक्तम् मूर्ध्नि पञ्चसु 5 पुत्राप्तिर्मुखे सप्त 7 पितृक्षयः . नेत्रे द्वे 2 जननीनाशो ग्रीवायां स्त्रीषु लम्पटः . स्कन्धे येदा 4 गुरौ भक्ति र्हस्तेऽष्टौ 8 च बली भवेत् . हृद्येकादशभि 11 श्चात्मघाती संजायते नरः . द्वाभ्यां नाभौ भ्रमः, षड्भिर्गुदे नन्दै 9 स्तपोधनः . पादे पञ्च 5 धनं हन्ति सार्पादेतत्फलं क्रंमादिति . अथाश्लेषावृक्षोऽपि तत्रैवोक्तः फलं पुष्पं दलं शाखा त्वग्लता कन्द एव च . सार्पवल्या दशा 10 क्षां 5 ङ्कं 9 स्वर 7 विश्वा 13 र्क 12 सागराः 4 . नाडिकास्तद्भवे बाले फलं ज्ञेयं यथाक्रमम् . श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः इति . अयञ्च विभागो नक्षत्रस्य षष्टि 60 घटिकात्मकत्वे ज्ञेयः न्यूनाधिकत्वे तु त्रैराशिकमुह्यम् . वसिष्ठेनान्येष्वपि कियत्सुनक्षत्रेषु जातस्यारिष्टमुक्तं %% अत्रोत्तराशब्देनोत्तराषाढा गृह्यते पूर्वाषाढासाहचयात् . अत एष्वपि नक्षत्रेषु यथाशक्तिमूलवच्छान्तिकं दोषपरिहारार्थं विधेयम् परन्त्वत्र देवताभेद एव केवलं ध्येयः . स च तत्तत्स्वामिकृतः तत्तन्मन्त्राश्च वेदादेवावगन्तव्यास्तच्छान्तिकञ्च तिथिगण्डान्तशान्तावस्माभिर्वक्ष्यत इत्यलमतिप्रसङ्गेन पीश् धाश् . अथ मूलनिवासं सफलमिन्द्रवज्राच्छन्दसाह स्वर्गे इति शुचिराषाढः प्रौष्ठपदो भाद्रपदः इष आश्विनः माघः प्रसिद्धः एषु मासेषु मूलं मूलनक्षत्रं स्वर्गेऽस्ति स्वर्गे निबासस्तस्य . नभाः श्राबणः अन्ये प्रसिद्धाः श्रावणकार्तिकचैत्रपौषेषु भूमौ मूलं तिष्ठति . तपस्यः फाल्गुनः शुक्रो ज्येष्ठः अन्यौ प्रसिद्धौ फाल्गुनमार्गशीर्षवैशाखज्यैष्ठेष्वधस्तात्पाताले मूलं तिष्ठति एष मूलनिवास उक्तः एतत्फलञ्च मूलनक्षत्रं यदा यस्मिन्मासे यत्र वसति तत्रैव स्वर्गभूमिपातालेष्वेवोक्तशुभाशुभफलं ददाति अयमत्र तात्पर्यार्थः द्रव्याद्यभावेन शान्तिकं कर्तुमशक्नुवतः पुंसः स्वर्गपातालनिवासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् यदा तु भूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यशक्तेनापि शान्तिकं विधेयं नैतावता प्रागुक्ते विषये शान्त्यभाव एव किन्तु यथाशक्ति तत्रापि शान्तिकं विधेयं शक्तेन तु सर्वत्रैव विधेयम् तदुक्तं ज्योतिषार्णवे %% क्वचित् सौरमासपरत्वेन मूलनिवासोऽभिहितः %% ज्योतिषरत्नेऽभिहितत्वात् पीश् धाश् . अथ मूलप्रसङ्गाद्दुष्टेषु गण्डान्तादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरिहारं शार्दूलविक्रीडितेनाह गण्डान्तेति एतेषु पदार्थेषु सत्सु जनिः शिशोरुत्पत्तिर्न शस्ता दुष्टफलदा गण्डान्तः सन्धिविशेषः स त्रिविधो नक्षत्रतिथिलग्नभेदेन तल्लक्षणं ज्येष्ठा पौष्ण्यभेत्यादिना वक्ष्यति इन्द्रभं ज्येष्ठानक्षत्रं शूलः शूलाख्यो दुष्टयोगः पातो महापातो गणितसाध्यो, व्यतीपाताख्यो वैधृताख्यश्च परिघव्याघातगण्डा अपि दुष्टयोगाः अवमस्तिथिक्षयः संक्रान्तिः सूर्यस्य राश्यन्तरसंक्रमपुण्यकालः व्यतोपोतवैधृती सप्तदशसप्तविंशतितमौ दुष्टयोगौ सिनीवाली दृष्टेन्दुरमावास्या . कुहूर्नष्टेन्दुरमावस्या %% इत्यभिधानात् दर्शश्चन्द्रदर्शनरहितामावास्या एतच्चाग्रे सम्यक् प्रतिपादयिष्यते वज्रे दुष्टयोगे कृष्णे कृष्णपक्षे चतुर्दशी बहुवचनमावृत्त्यभिप्रायं यमघण्टे मघाविशाखेत्युक्ते दुष्टयोगे दग्धयोगे सूर्येशपञ्चाग्निरसाष्टनन्दा इत्युक्ते दुष्टयोगे केचित्तु चापान्त्यगे गोघटगे पतङ्ग इति वक्ष्यमाणो दुष्टयोग इपि व्याचख्युः . मृतौ द्वीशात्तोयादित्यादिनोक्ते भृत्युयोगे विष्टौ भद्रायां सोदरस्य भ्रातुर्भगिन्या वा भे नक्षत्रे पितृभे माता च पिता च पितरौ तयोर्भे मातृभे पितृभे च एषु निमित्तेषु सुतस्य सुताया जन्म चेत् स्यात्तदनिष्टकृत् स्यादित्यर्थः . दुष्टनिमित्तस्योपलक्षणत्वात् सूर्यचन्द्रग्रहणजन्मत्रीतरजन्माप्यनिष्टं सजातीयापत्यत्रयप्रसवानन्तरं विजातीयापत्यप्रसवस्त्रीतरः तथा पुत्रत्रयप्रसवानन्तरं कन्याया जननं कन्यात्रयप्रसवानन्तरं पुत्रस्य जननम् अतएव त्रिभ्यः सजातीयेभ्यः इतरो विजातीयस्त्रीतरः स्त्री च त्रीतरेति व्युत्पत्तिश्च त्रीतरश्च त्रीतरा च त्रीतरौ पुमान् स्त्रियेत्येकशेषः अथ परिहारोऽप्युच्यते सा जनिः शान्तितो वसिष्ठाद्यर्षिप्रोक्तायाः शान्त्याः शुभा परिणामे सुखदायिनी शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुष्ट्वं शिशोः स्यादित्यर्थः . अत्र मूलवाक्यानि लिख्यन्ते . तत्र प्राक्पद्यप्रतिज्ञातसकलशान्तिसामान्यकर्मौपयिकी च मूलशान्तिस्तावदुच्यते . शौनक उवाच . अथातः सम्प्रवक्ष्यामि मूलजातहिताय च . मातापित्रोर्धनस्यापि कुले शान्तिहिताय च . त्यागो वा मूलजातस्य स्यादष्टाव्दात् प्रदर्शनम् . अभुक्तमूलजातानां परित्यागो विधीयते . अदर्शने वापि पिता स तु तिष्ठेत् समाष्टकम् . एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः . मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः . जातस्य जननाहे तु जन्मर्क्षे वा शुभे दिने . समाष्टके वा मतिमान् कुर्याद्वै शान्तिमादरात् . यदेव शान्तिकं कुर्यात् कर्म तत्तु प्रचक्ष्महे अधिकं तत्र दृश्यम् . %% %% इति च माघः . ## पुंस्त्री गण्ड + स्वार्थे क . (गाण्डार) 1 पशुभेदे स्त्रियां जातित्वात् ङीष् . 2 गण्डशब्दार्थे तस्य हयभूषणपरत्वेऽपि क्वचित् भूषणमात्रपरतेत्यभिप्रायेण %% कादश् . 3 ग्रन्थौ %% कादश् स्फोटकरोगे %% कादश् . गण्डकी नदी सन्निकृष्टतयाऽस्त्र्यस्य अच् . गण्डकप्राचीस्थदेशभेदे तत्रवासिषु तन्नपेषु बहुवश् %% भाश् सश् 28 अश् भीमप्राचीजयोक्तौ . ## स्त्री गण्ड + जातौ ङीष् . 1 गण्डकी गण्डकजातिस्त्रियाम् . 2 नदीभेदे 3 तदधिष्ठातृदेवीभेदे च सा च विष्णुसेवया शालग्रामशिलाखनित्वं लेभे तत्कथा . वराहपु0 %% %% . %% स्मृतिः . सा च शोणनदसन्निकृष्टस्थाने गङ्गायां सङ्गता हरिहरक्षेत्रतया च तत्सङ्गमस्थानं प्रसिद्धम् . %% भाश् सश् 19 अश् %% भाश् वश् 84 . %% मलमाश् तश् . ## स्त्री गण्डं ग्रन्थिं भग्नसंयोजनरूपं करोति कृ--अण् गौश् ङीष् . (हातजोडा) 1 वराहक्रान्तायामोषधौ रत्नमाश् . 2 खदिरवृक्षे शब्दचश् . ## स्त्री गण्डेषु ग्रन्थिषु काली . 1 खदिरीवृक्षे 2 समङ्गायाम् अमरः . ## पुश् 6 तश् . 1 शालग्रामे शिलाभेदे . गण्डकीशब्दे तस्य तत्पुत्रत्वकथा दृश्या ## स्त्री गण्डक्यामुत्पन्ना शिला . शालग्रामशिलायाम् . ## नश् गण्डस्य हस्तिकपोलस्य कुसुममिव . 1 हस्तिमदे हाराश् . ## पुश् गण्डे गण्डवदुच्चपर्वतभृगौ कूपः . पर्वतोच्चदेशस्थे कूपे हाराश् . ## नश् गण्ड इव उच्चावचं गात्रमस्य . (आता) फलप्रधाने वृक्षे शब्दचिश् . ## स्त्री गण्डयुक्ता ग्रन्थिमती दूर्वा . (गांटदूर्वा) दूर्वाभेदे राजनिश् . %% भावप्रश् . ## त्रिश् गण्डस्य पाद इव पादोऽस्य ह्रस्त्याश् नान्त्यलोपः . गण्डतुल्यचरणे . ## नश् गण्डः फलकमिव प्रशस्तत्वात् उपमितसश् . 1 विस्तीर्णगण्डे . बहुश् सश् . 2 तद्युक्ते त्रिश् . %% माघःगण्डं भित्तिरिव . गण्डभित्त्यादयोऽपि तत्रार्थे %% %% रघुः . ## स्त्री 6 तश् . 1 रोगभेदे . तल्लक्षणभेदाद्युक्तं भावप्रश् यथा %% गण्डमालाया एकावस्थाविशेषमपचीमाह %% . गण्डमालाऽस्त्यस्य इनि . गण्डमालिन् तद्रोगवति त्रिश् . तस्य श्राद्धे वर्ज्यतामाह मनुः %% . ## स्त्री गण्डानां ग्रन्थीनां माला यत्र कप् कापि अत इत्त्वम् . 1 लज्जालुलतायाम् रत्नमाश् . ## पुश् गडि झच् . 1 मेघे उज्ज्वलदत्तः . ## पुश् गण्ड इव भूमेरुच्छूनप्रदेशः क्षुद्रशैलस्तत्र लीयते ला--क्विप् . 1 महादेवे %% भाश् आनुश् 17 अश् . शिवसहस्रनामोक्तौ %% नीलकण्ठः . ## स्त्री लिख्यतेऽत्र लेखा स्थली गण्डः स्थलीव . 1 प्रशस्तगण्डस्थल्याम् . ## स्त्री गण्डः भूमेरुच्छूनप्रदेश इव शिला . भूमेरुच्छून्नप्रदेशवत् 1 स्थूलपाषाणे . %% भागश् 3 . 13 . 31 . ## पुश् गण्ड इव भूमेरुच्छूनप्रदेशः शैलः स्थूलोपलः, शैलस्य गण्ड इव वा राजदश् पूर्वनिश् . भूकम्पादिना पर्वतात् पतिते स्थूलपाषाणे अमरः . %% %% . %% इति च माघः . ## स्त्री गण्डेन सहित आह्वयो यस्याः . 1 गण्डक्यां नद्याम् %% भाश् वश् 212 अश् . ## पुंस्त्री गण्ड इव उच्छूनमङ्गं यस्य . 1 गण्डके शब्दचश् स्त्रियां ङीप् . ## नश् %% ज्योतिषोक्ते तिथिनक्षत्रादीनां सन्धिसमयभेदे उपयमशब्दे 1258 पृश् विवृतिः . ## पुश् गण्डरोगस्याऽरिः नाशकत्वात् . 1 कोबिदारवृक्षे भावप्रश् . ## स्त्री गण्डेन ग्रन्थिनाऽल्यते भूष्यते अल--घञ् गौराश् ङीष् . 1 श्वेतदूर्वायां अमरः . गण्डमलति--alaaõ गौराश् ङीष् . 2 सर्पाक्षीवृक्षे भावप्रश् . ## पुश् गडि--इन् . वृक्षस्य मूलाच्छाखावधिभागे (गुंडि) हेमश् . ## त्रिश् गण्डः बुद्बुद इवाकारेणास्त्यस्य ठन् . बुद्वुदोपमे 1 क्षुद्रपाषाणादौ %% भाश् भीश् 6 अश् . %% नीलश् . अल्पार्थे ङीप् स्वार्थे क ह्रस्वः . 2 गण्डिका क्षुद्रगण्डपाषाणे स्त्री %% भाश् भीश् 7 अश् . अत्र %% भाश् आश्वश् 9 श्लोकं कश्चिदुदाजहार तच्चिन्त्यं तस्य श्लोकस्य नगमितिच्छेदः तदर्थस्तु नीलकण्ठेनोक्तः यथा नगं पर्वतं, डीयते विहायसा गच्छति डीः पक्षी ततः अल्पार्थे कन् डिका मशकादि तस्याकारेण योगोऽस्य तथाभूतं करे कुर्वे तथा च पर्वतमपि मशकीकर्तुं शक्नोमीति . ## पुश् गडि--बाश् ईरन् . 1 समष्ठिलायां (शशा) ख्याते वृक्षेजटाश् (गुमिया) ख्याते 2 शाकभेदे भरतः . 3 सेहुण्डवृक्षे (सिजु) स्त्री राजनिश् गौराश् ङीष् . ## पुंस्त्री गण्ड्यते गडि--आधारे उन् स्त्रीत्वे अप्राणिजातिवाचकत्वात् ऊङ् . 1 उपधाने (वालिश) जटाश् तत्र कपोलरूपवदनैकदेशव्यापारसत्त्वात्तथात्वम् . 2 ग्रन्थौ पुश् शब्दार्थचिश् गण्डूपदः . गण्डुः ग्रन्थिरस्त्यस्य सिध्माश् वा लच् . 3 गण्डुल ग्रन्थियुते त्रिश् . पक्षे मतुप् . गण्डुमत् तत्रार्थे त्रिश् स्त्रियां ङीप् . ## पुंस्त्रीश् गण्ड्वः ग्रन्थयः तद्युतानि पदानि यस्य . (केंचो) 1 किञ्चुलुके अमरः . स्त्रियां ङीष् . अल्पार्थें ङीप् . गण्डूपदी 2 क्षुद्रकिञ्चुलके अमरः . ## नश् गण्डुपद इव भवति भू--अच् . 1 सीसके हेमचश् . ## पुश् गडि--ऊषन् . 1 मुखपूरणे 2 मुखान्तर्धृतजलादौ च %% माघः . %% सुश्रुश् . %% आश् तश् . %% भागश् 8 . 15 . 3 . %% कुमाश् . 3 हस्ति शुण्डाग्रे 4 प्रसृतिपरिमाणे च मेदिश् %% उद्भटः . 5 उन्नतनाभौ च स्त्री टाप् अमरोक्तं स्त्रीत्वमेतदर्थपरमिति शब्दार्थचिश् . गण्डूषकबलधारणादौ विधिश्च भावप्रश् दर्शितो यथा %% ## नश् गण्ड उपधीयतेऽत्र उप + धा--आधारे ल्युट् 6 तश् . (गालवालिश) गण्डस्थापनार्हे 1 उपधाने . %% सुश्रुश् . ## पुश् गडि--ओलच् . 1 गुडके 2 ग्रासे च हेमचश् . गुडकश्च वर्तुलाकारः (गोला) पदार्थभेदः . गुडकशब्दे दृश्यम् . ## पुश् गण्डोल इव पादोऽस्य उपमानपूर्वत्वेऽपि हस्त्याश् नान्त्यलोपः . 1 गण्डोलतुल्यवर्तुलपादे त्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीप् . ## त्रिश् गणं लब्धा गण + यत्, गण--कर्मणि यत् वा . गणं सङ्ख्यानं 1 लब्धरि, 2 गणनीये च . अग्रगण्यः . गणेभवः दिगाश् यत् . गण्य 3 गणभवे त्रिश् . अस्य केनचित् समासे उत्तरपदस्थत्वे वर्ग्यादिश् अकर्म धारये उत्तरपदस्थस्याद्युदात्तता धार्मिकगण्य इति . ## त्रिश् गम--कत्तरि क्त . 1 अतीते %% किराश् . %% %% नीश् ताश् %<आयुषोऽर्ङ्गं गतं तस्य>% सूश् सिश् धातूनामनेकार्थत्वात् 2 इत्थंभावं प्राप्ते च . %% रघुः %% मल्लिनाश् . तथारूपप्राप्तायामिति तु न्याय्यम् . 3 समाप्ते 4 पतिते . कर्मणि क्त . 5 ज्ञाते 6 प्राप्ते 7 कृतगतिके च . भावे क्त . 8 गमने नश् %% माघः . %% कुमाश् . %% भट्टिः . ## त्रिश् गता त्रपा लज्जा यस्य . 1 निर्लज्जे . ## त्रिश् गता नासिकाऽस्य . (खांदा) नासिकाशून्ये अमरः . ## त्रिश् पूर्वं विरागात् स्वस्थानात् गतः पश्चादागतः स्वसेवायां विरक्ततया पूर्वं गते पश्चादागते 1 भृत्यादौ %<शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् . गत प्रत्यागते चैव स हि कष्टतरो रिपुः>% मनुः . %% मनुः . भावे क्त . 2 गमनप्रत्यागमनयोश्च नश् द्विवश् . गदाशब्दे दृश्यम् . ## त्रिश् गता बुद्धिरस्य . 1 ज्ञानशून्ये . ## त्रिश् गतो रसोऽस्य . 1 नष्टरसे %% स्मृतिः . ## स्त्री गतो नष्टः प्रोषितो वा भर्ता यस्याः कप् . 1 विधवायां 2 प्रोषितभर्तृकायाञ्च . %% माघः . ## त्रिश् गता नष्टा व्यथा यस्य . 1 व्यथाशून्ये . ## त्रिश् गतः सङ्गोऽस्य . 1 फलकामनाशून्ये 2 फलासक्ते . ## पुश् गतं सन्नमवसादहेतुर्मदोऽस्य कप् . निर्मदे 1 हस्तिनि शब्दचश् . ## त्रिश् गता स्पृहा अस्य . 1 निवृत्ततर्षे . %% माघः . ## त्रिश् गतः स्मयो गर्वो, विस्मयो वा यस्य . 1 अहङ्कारशून्ये 2 विस्मयशून्ये च . ## त्रिश् गतमक्षि यस्य षच् समाश् . 1 अन्धे हेमचश् स्त्रियां षित्त्वात् ङीष् . ## नश् गतं गमनमागतमागमनं द्वयोः, समाहारः . 1 गमागमनयोः . %% गीता . जीवस्य गतागतं च संसारे मरणोत्तरं पुनर्जन्मग्रहणरूपम् निष्क्रियस्य तस्य अन्यथा तदसम्भवात् . %% रसमञ्जरी . %% वृहश् संश् 6 अश् . गतागतेन निर्वृत्तम् अक्षद्युताश् ठक् . गातागतिक यातायातनिष्पादिते त्रिश् . पूर्बं गतं पश्चादागतम् . 2 पक्षिगतिभेदे जटाधरः . गमकर्तरि क्तं . कर्मश् . पूर्वं गते पश्चादागते त्रिश् . खगगतिशब्दे विवृतिः . आ + गम--क्तिन् गतोत्तरमागतिः . गताततिरप्यत्र स्त्री . %% रामाश् अयोश् 110 . ## त्रिश् गतः अध्वा येन . 1 गतमार्गे 2 ज्ञाततत्त्वे च %% भाश् शाश् 322 अश् . स्त्रियां %<डाबुभा भ्यामत्यतरस्याम्>% पाश् वा डाप् . सा च 3 चतुर्दशीयुक्तामावास्यायां खर्विताशब्दे 2469 पृश् कर्मप्रदीपवाक्यं दृश्यम् . %% गोपथब्राश् 1 . 5 . 10 . ## त्रिश् गतस्य गमनस्यानुगतम् अनुगमनम् . 1 गमनामुरूपगमने . तेन निर्वृत्तं अक्षद्यूतादिश् ठक् . गातानुग तक गमनानुगमननिष्पन्ने त्रिश् . गतानुगतमस्त्यस्य ठन् . गतानुगतिक तद्युक्ते त्रिश् %% पञ्चतश् . ## त्रिश् गत उपस्थितः अन्तः अन्तकांलोऽस्य . 1 उप स्थितान्तकाले, मुमूर्षौ %% रामाश् अश् 12 . 30 . गतः प्राप्तः अन्तो येन . 2 प्राप्तचरमसीमनि च . ## त्रिश् गतं गतप्रायमायुर्जीवनकालोऽस्य . 1 प्राप्तचरमकाले, गतायुर्लक्षणं सुश्रुतेनोक्तं यथा %<शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् . तस्यारिष्टं समासेन व्यासतस्तु निबोध मे . शृणोति विविधान् शब्दान् यो दिव्यानामभावतः . समुद्रपूरमेघानामसम्पत्तौ च निःस्वनान् . तान् स्वनान्नावगृह्णाति मन्यते चान्यशब्दवत् . ग्राम्यारण्यस्वनांश्चापि विपरीतान् शृणोत्यपि . द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति . न शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् . यस्तूष्णमिव गृह्लाति शीत, मुष्णञ्च शीतवत् . सञ्जातशीतपिडको यश्च दाहेन पीड्यते . उष्णगात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते . प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा . पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते . वर्णान्यभावराज्यो वा यस्य गात्रे भवन्ति हि . स्नातानुलिप्तं यञ्चापि भजन्ते नीलमक्षिकाः . सुगन्धिर्वाति योऽकस्मात्तं ब्रुवन्ति गतायुषम् . विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् . उपयुक्ताः क्रमाद्यस्य रसा दोषाभिवृद्धये . यस्य दोषाग्निसाम्यञ्च कुर्थ्युर्मिथ्योपयोजिताः . यो वा रसान्न संवेत्ति गतासुं तं प्रचक्षते . सुगन्धिं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् . गृह्णीते योऽन्यथा गन्धं शान्ते दीपे च नीरुजः . यो वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् . द्वन्द्वान्युष्णहिमादीनि कालावस्था दिशस्तथा . विपरीतेन गृह्णाति भावानन्यांश्च यो नरः . दिवाज्योतींषि यश्चापि ज्वलितानीव पश्यति . रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् . अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान् . तडित्वतोऽसितान् यो वा निर्मले गगने घनान् . विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् . यश्चानिलं मूर्तिमन्तमन्तरीक्षञ्च पश्यति . धूमनीहारवासोभिरावृतामिव मेदिनीम् . प्रदीप्तमिब लोकञ्च यो वा प्लुतमिवाम्भसा . भूमिभष्टापदाकारां लेखाभिर्यश्च पश्यति . न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् . ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् . ज्योत्स्नादर्पणतोयेषु छायां यश्च न पश्यति . पश्यत्येकाङ्गहीनां वा विकृतां वाऽन्यसत्वजाम् . श्वकाककङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् . पिशाचोरगनागानां भूतानां विकृतामपि . यो वा मयूरकण्ठाभं विधूमं वह्निमीक्षते . आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् .>% अधिकं कालचिह्नशब्दे 1996 पृश् उक्तम् . ## स्त्री गतमार्तवं यस्याः . गतपञ्चाशद्वर्षवयस्कायां स्त्रियाम् . %% भावप्रश् तद्गतिकाल उक्तः . रोगादिना तन्मध्ये गतरजस्कायामपि जातवन्ध्यायां 2 स्त्रियाञ्च राजनिश् . ## त्रिश् गतो ज्ञातोऽर्थो यस्य . ज्ञातार्थके पदार्थे %% साश् दश् . ## त्रिश् गताः असवोऽस्य . 1 मृते 2 शवे %% गीता . 3 गतप्रायप्राणके च सुश्रुतः गतायुःशब्दे दृश्यम् . ## स्त्री गम--भावे क्तिन् . 1 गमने . %% रघुः . %% माघः . %% किराश् . 2 परिणामे च %% किराश् . %% मल्लिश् . 3 ज्ञाने . करणे क्तिन् . 4 प्रमाणे च . %% किराश् %% मल्लिश् . आधारे क्तिन् . 5 सरणौ पथि %% रघुः . 6 स्थाने च . %% गीता %% किराश् %% मल्लिश् . गम्यते कर्मणि क्तिन् . 7 स्वरूपे %% किराश् %% मल्लिश् . 8 विषवे च %% कुमाश् %% मल्लिश् . भावे क्तिन् . 9 यात्रायाम् . करणे क्तिन् 10 अभ्युपाये %% पुराश् . 11 नाडीव्रणे मेदिश् . पक्षिग्रहगतिभेदाश्च खगगतिशब्दे 2415 पृश् उक्ताः . वृहश् सश् 7 अश् नक्षत्रभेदेन बुधस्य गतिभेदास्तत्फलभेदाश्चोक्ता यथा %% पाणिन्युक्तेषु प्रादिषु 12 शब्दविशेषेषु पुश् ते च %% %% %% %% %% %<आदरानादरयोः सदसती>% भूषणेऽलम् %% %% %<श्रद्धाप्रतीघाते>% %% %% %% %% %% %% %% %% %% %% %% %% %% पाश् उक्ताः धातुविशेषयोग एव तत्संज्ञां भजन्ते धातुविशेषाश्च सिश् कौश् तश् सश् प्रश् दृश्याः . तेषाञ्च गतिसंज्ञकानां %% पाश् अनुदात्तता . %% पाश् . काष्ठं प्रपचतीत्यादौ अनुदात्तता . %% पाश् %% . पुरोहितम् . %% वार्तिश् . %% पाश् णिचि प्रयोज्यकर्तुः कर्मत्वम् ग्रामं गमयति देवदत्तम् चैत्रः . गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि पाश् . ग्रामं ग्रामाय वा गच्छति अध्वनि तु मार्गं गच्छति . अचेष्टायां मनसा गच्छति %% पाश् कर्तरि च क्त . ग्रामं गतश्चैत्रः चकारात् भावे कर्मणि च गतं चैत्रस्य, गतो ग्रामश्चैत्रेण . %% %% पाश् आधारे क्त . %% सिश् कौश् . सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेत्युक्तेः %% पाश् वर्तमानेऽपि क्त . शास्त्रमधिगतम् विप्रेण वर्तते, तेन ज्ञायमानमित्यर्थः . गत्यर्थकधातवश्च गणपाणे पठिता एव ज्ञेयाः . वैदिकप्रयोगे तु केचित्ततोन्येऽपि धातवः समष्ट्या निघण्टौ पठिता यथा %% एतेषां भ्वाद्यादिगणोयत्वं विकरणादेवावसेयम् . ## पुश् स्कन्दसैन्यभेदे %<शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैन्यकाः>% इत्युपक्रमे %% भाश् शल्यश् 46 अश् . ## स्त्री गम--इलच् मिथिलाश् नि तान्तादेशः . 1 वेत्रलतायाम् उज्ज्वलश् . 2 नद्यां 3 परम्परायाञ्च उणादिकोश् . ## पुश् गतिर्वोधः, प्राप्यं स्थानं वा चासौ सत्तमश्च . 1 परमेश्वरे . %<आदित्यो ज्योतिरात्मा च सहिष्णुर्गतिसत्तमः>% विष्णुसश् . ## त्रिश् गम--क्वनिप् मलोपे तुक् . गन्तरि . स्त्रियां ङीप् रश्चान्तादेशः . गत्वरी . ## त्रिश् गम--क्वरप् मलों, तुक् . गमनशीले स्त्रियां ङीप् . %% किराश् . ## अव्यश् गम--क्त्वा . गतिं कृत्वेत्यर्थे %% उत्तरचश् . वेदे तु %% पाश् यक् . गत्वाय तदर्थे अव्यश् %% çø 8, 100, 8 . %% bhàø . स्रात्व्यादिश् निश् आतःस्थाने ईत् . गत्वी तदर्थे अव्यश् . %% ऋश् 4 . 41 . 5 . ## मेघध्वनौ अदश् चुराश् उभश् अकश् सेट् . गदयति ते अजगदत् त . गदयां बभूव आस चकार चक्रे . ## व्यक्तभाषणे भ्वाश् परश् सकश् सेट् . गदति अगादीतगदीत् जगाद . गदितं गदः . गद्यं निगाद्यम् . प्रणिगदति + प्रण्यगदत् . %% माघः . %% भाश् वश् 67 अश् . %% भट्टिः . %<शुद्धान्तरक्ष्या जगदे कुमारी>% रघु . %% शकुश् . %% देवीमाश् . नि + नितरां kathane . %% bhàø àø 5 aø . %% भट्टिः . %% रघुः . %% नैषश् . भावे वा अप् . निगादः निगदः . चतुर्थ्यन्ततयोच्चारणे च . %% कात्याश् श्रौश् 6, 1026 . %% कर्कः . प्रति + प्रत्युत्तरकथने . %<आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह>% भाश् आनुश् 324 अश् . वि + विरुद्धोक्तौ . %% रामाश् अयोश् 35 अश् . ## पुश् गद--अच् . 1 रोगे अमरः . %% सुश्रुतः . %% सुश्रुश् . %% माघः . गद--अभ्रध्वनौ भावे अच् . 2 मेघध्वनौ . शब्दकश् भाषणार्थकतोक्तिश्चिन्त्या हलन्तत्वात् ततो भावे घञ एवानुशासनात् नावेवोपगदेऽपोविधानात् . 3 रोहिणीगर्भजाते वसुदुवपुत्रभेदे पुश् . %% भागश् 9, 14 अश् . %% भाश् 1 . 1214, 28 . चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् . समितौ रमसादुपागतः सगदः सम्प्रतिपत्तुमर्हसि माघः %% माघः . कु(ड) 4 कुष्ठे विषभेदे नश् राजनिश् . गदाख्यगदाह्वयादयोऽप्यत्र . 5 असुरभेदे पुश् . गदाशब्दे दृश्यम् . ## नश् गद्गद + पृषोश् . गद्गदभाषणे %% सुश्रुश् . गदगदेत्येव पाठः सम्यक् . ## पुश् गदि--इत्नुच् णेरयादेशः . 1 कामे, 2 कामुके 3 वायदूके च त्रिश् मेदिश् 4 शब्दे उज्ज्वलदत्तः . ## स्त्री गद--अच् टाप् . 1 स्वनामख्याते लौहादिकीलिते, 2 लौहमये वाऽस्त्रभेदे, तद्युद्धक्रियाभेदो वह्नि पुश् धनुर्वेदे दर्शितो यथा %<आहतं विहृतं चैव गोमूत्रकमनावनम् . तथोर्धगावनमितं वामदक्षिणमेव च . व्याहृतञ्च परावृत्तम् पादोद्धूतमवप्लुतम् . हंसमार्गं विमागञ्च गदाकर्म प्रकीर्तितम्>% . तत्रैवानतिदूरे च %% . भाश् शल्यश् गदा पर्वणि 57 अश् तु अन्यथै च प्रकारो दर्शितः यथा %% . %% नीश् कश् . गदालक्षणन्तु हेमाश् परिश् खश् लक्षणसमुच्चये %% अधिकं तत्रैव दृश्यम् . असुरभेदस्य गदस्यास्थिजातत्वात् विष्णुगदायास्तथात्वम् . यथा वायुपुश् गयामाश् 5 अश् . %% तस्याश्च विष्णवे दानकथा गदाधरशब्दे वक्ष्यते अन्य गदानां तदाकृतित्वात्तथात्वम् . %% विष्णु सश् भाश् धृतवाक्यात् 3 बुद्धितत्त्वे च . गदाधरः गदाभृत् . 4 पाटलावृक्षे शब्दचश् . ## पुश् द्विश् वश् गदमागच्छति आ + गम--ड गदागं रुग्नं दायतः शोधयतः दैप्--शोधने क . अश्विनोकुभारयोः त्रिकाश् . ## पुश् गदस्याग्रजः . 1 बलरामे गदशब्दे बलरामस्य तथात्वं दृश्यम् 2 श्रीकृष्णे त्रिकाश् तस्य सापत्न्यभ्रातृत्वेऽसि एकपिवृकत्वेन तस्य गदतोऽग्रजत्वात् तथात्वम् %% माधः . ## पु 6 तश् . 1 क्षयरोगे राजनिश् तस्य सर्वरोगश्रेष्ठत्वात्तथात्वम् . ## पुश् गदां धारयति धृ--अन्तर्भूतण्यर्थे अच् . 1 विष्णौ तस्य तद्धारणकथा वायुपुश् गयामाश् 5 अश् गदाशब्ददर्शि वाक्ये गदानिर्माणमुक्त्वा %% वायुपुश् गयाश् 5 अश् . मनस्तत्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम्! धारयन् लोकरक्षार्थमुक्तश्चक्रगदाधरः विष्णुसहश् भाष्यधृतवाक्यात् लोकमर्यादारक्षार्थं बुद्धित्त्वस्य प्रेरकत्वेन धारयितृत्वाद्वा तस्य तथात्वम् . %% वायुपुश् विष्णुस्तवः . %<शङ्खभृन्नन्दकी चक्रा शार्ङ्कधन्वा गदाधरः>% विष्णुसश् . %% भाश् . विष्णोर्मूर्तिभेदे गदाया हस्तविशेषेण धारणं ध्यानशब्दे विष्णुचतुर्विंशतिमूर्तिध्यानकथने वक्ष्यते . ## पुश् गदां बिभर्ति भृ--क्विप् तुक् . विष्णौ हेमचश् %% भागश् 10 रासपञ्चाध्याये . ## स्त्री %% तन्त्रसारोक्ते विष्णुपूजाङ्गे मुद्राभेदे . ## पुश् गदोऽभ्रध्वनियुक्तमम्बरमस्मात् . 1 मेघे त्रिकाश् . ## पुश् 6 तश् . 1 औषधे राजनिश् . ## नश् गयातीर्थस्थे हेतिदैत्यनाशोत्तरं गदाक्षालनाज्जाते तीर्थभेदे %% वायुपुश् गयाश् 5 अश् . ## नश् गदाया जरासन्धत्यक्त गदागतेरवसानमत्र . मथुरासमीपस्थे जरासन्धत्यक्तगदापतनस्थाने . %% भाश् सभाश् 18 अश् . ## नश् %% तन्त्रसारोक्ते आसनभेदे . ## त्रिश् गद--क्त . कथिते स्त्रियां टाप् ननभर सहिता गदितोज्ज्वला वृश् रश् . अत्र गदितोज्ज्वलेति छन्दो नाम इत्यन्ये . उज्ज्वलेत्येव नामेति बहवः . ## पुश् गदाऽस्त्यस्य इनि . 1 विष्णौ %% गीता . 2 गदाधारिमात्रे त्रिश् . %% भाश् द्रोश् 201 अश् . गद + इनि . 3 रोगयुक्ते त्रिश् स्त्रियां ङीप् . ## वाक्स्खलने कण्ड्वाश् परश् अकश् सेट् . गद्गद्यति अगद्द्यीत् अगद्गदीत् गद्गद्या(दाम्)वभूव आस चकार . @<[Page 2518b]>@ ## puø gadgada--kaõóvàø भावे घञ् कर्तरि अच् वा मलोपः 1 अव्यक्तास्फुटशब्दे . 2 तद्वति त्रिश् अमरः . तन्निदानमाह %<आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः . नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान्>% माधवकरः . साश् दश् तु सात्मिकभावोक्तौ स्वरभङ्गरूपता तस्योक्ता यथा %% इत्याद्यष्टसात्विकभावानुक्त्वा %% इत्युक्तम् %% अमरुशश् . %% रघुः . %% साश् दश् . सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषते साश् दश् मुग्धानुरागोक्तौ . तत्र कुशलः आकर्षाश् कन् . गद्गदक गद्गदकुशले त्रिश् . सुश्रुते गद्गदत्वकारणमुक्तम् %% . ## पुश् गद्गदः कफादिनाऽव्यक्तः ध्वनिः . हर्षशोकादिना सकफेन वायुना यथास्थानानुच्चारणात् सं जाते अव्यक्तध्वनौ . बहुश् सश् . 2 तद्वति त्रिश् . ## त्रिश् गद--यत् . 1 कथनीये %% भट्टिः . साश् दश् उक्ते 2 पादरहिते काव्यभेदे नश् . %% इति श्रव्यकाव्यं विभज्य वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च . भवेदुत्कलिकाप्रायं चूर्णकञ्च चतुर्विधम् . आद्यं समासरहितं वृत्तभागयुतं परम् . अन्थद्दीर्षसमासाद्यं तुर्यञ्चाल्पसमासकम् . मुक्तकं यथा %% . छन्दोमञ्जर्यामन्यथाभेदसंहितं तल्लक्षणादिकमुक्तं यथा %% %% यथा कादम्बर्यादि . %% . यथा देशराजचरितम् . %% साश् दश् . %% भाश् वश् 26 अश् . भागश् 5 ska0, विष्णुपुश् च तत्प्रपपञ्चो दृश्यः . ## पुश् भावप्रश् कालिङ्गमानोक्तौ %% इत्युक्ते अष्टचत्वारिंशद्गुञ्जामिते मानभेदे . स्वार्थे क . तत्रार्थ . %% लीलाश् उक्ते परिमाणभेदे . तेन अष्टगुञ्जात्मकमाषषड्गुणतया तस्याष्टाचत्वारिंशद्गुञ्जामानत्वम् . क्वचिदस्य दन्त्यनमध्यतापि लमध्यता च . शब्दकल्पद्रुमे क्लीवोक्तिश्चिन्त्या भावप्रश् गद्याणशब्दस्य पुंस्त्वोक्तेः स्वार्थिकप्रत्ययस्योत्सर्गतः प्रकृतिलिङ्गत्वौचित्यात् . ## त्रिश् ग्रह--यत् पृषोश् निश् . 1 ग्राह्ये . %<ऋजा वाजं न गध्यम्>% ऋश् 4 . 16 . 1 . गध्यं ग्राह्यम् %% bhàø %% çø 6 . 26 . 2 . %% bhàø . ## मिश्रीभावे निषण्टुः दिवाश् परश् सेट् . गधयति अगधीत् अगाधीत् . जगाध गधिता %% ऋश् 6 . 10 . 6 गध्यस्य गध्यतिर्मिश्रीवावकर्मा मिश्रणीयस्य प्राप्यस्य वाजस्य सातौ सुसंभजने भाश् . ## त्रिश् गम--तव्य . 1 गम्ये %% उत्तरश् . %% मनुः . ## त्रिश् गम--तुन् . 1 पथिके आगन्तुरभ्यागतः उज्ज्वलदत्तः 2 गत्यरि च . क्वचिद्भावेऽपि tut . %% çø 1, 89 . 9, %<आयुर्गन्तोः कॢप्तस्यायोर्गमनात् पूर्वम्>% भाश् . अत्र गन्तोः भावलक्षणे %% पाश् 3 . 4 . 16 . विहिततोमुनन्ततया माधवोक्तिश्चिन्त्या तत्र सूत्रे गमेरपाठात् . सितनिगमीत्यादिसूत्रेण तुनप्रत्ययान्तस्यैव तद्रूपस्यौचित्यात् . %% ऋश् 3 . 54 . 18 इत्यस्याः व्याख्यायां च तेन तुनन्ततयैव साधितत्वात् तथैवेहौचितत्वात् . वस्तुतः तोसुन्नन्तस्याव्ययतया तत्स्वरार्थमेव तथासाधनं तेन बाश् तोसुन् इत्येव ज्यायः . ## त्रिश् गम--शीलार्थे तृन् . 1 गमनशीले 2 प्राप्तिशीले %% गीता शीलार्थतृणन्तत्वात् न कर्मणि षष्ठी . कर्तरि तृच् . 3 गमनकर्तरि त्रिश् . अत्र कर्मणि षष्ठीति भेदः . उभयत्र स्त्रियां ङीप् . %% याश् . ## स्त्री गन्यतेऽनया ष्ट्रन् ङीप् . 1 वृषवहनोये . शकटे अमरः . 2 गमनकारिकायां 3 गमनशीलायां स्त्रियाञ्च . ## पुश् गन्त्री रथ इवश् अभीष्टस्थानप्रापकत्वात् . शकटे अमरः . ## स्त्री पुरीभेदे साऽभिजनोऽस्य सिन्ध्वाश् अण् . गादिक--पित्रादिक्रमेण तत्रवासिनि . ## अर्दने (हिंसायाम्) गत्यां भूषणे च चुराश् आश् सकश् सेट् . गन्धयते अजिगन्धत . गन्धनम् %% पाश् %% इति च सिश् कौश् . गन्धनाङ्गे सूचनार्थे इत्यर्थः . तेन सूचनार्थेऽपि . ## पुश् गन्ध--पचाद्यच् . व्राणेन्द्रियग्राह्ये पृथिवीवृत्तौ विशेषगुणभेदे अमरः . 2 प्रतिवेशिनि त्रिश् 2 लेशे 4 सम्बन्धे 5 गन्धके च मेदिश् 6 गर्व हेमचश् . 7 शोभाञ्जने शब्दरत्नाश् . %% इति स्मृत्युक्ते 8 घृष्टचन्दने च . गन्धश्च पृथिवीमात्रस्य गुणः . %% kaõàø såø . na ca पाषाणादौ गन्धरसयोरनुपलम्भात् तत्राव्यापकमिति वाच्यम् . तत्रापाततो गन्धरसयोरनुपलम्भेऽपि तदीयभस्मसु तदुपलंम्भस्य सत्त्वात् य एवावयवाः पाषाणारम्भकास्त एव तद्भस्मारम्भका अपि %% व्याप्तेरतो नाव्याप्तिः . गन्धवत्त्वमुत्पत्तिकाले घटादाव्याप्तमतो गन्धसमानाधिकरद्रव्यत्वव्याप्यजातिमत्त्वं पृथिवीत्वलक्षणम् . मुक्ताबल्याञ्च %% काश् व्याख्यायाम् तथैवोक्तं यथा गन्धहेतुरिति गन्धसमवायिकारणमित्यर्थः . यद्यपि गन्धवत्त्वमात्रं लक्षणमुचितं तथापि पृथिवीत्वजातौ प्रमाणोपन्यासाय कारणत्वमुपन्यस्तम् . तथाहि पृथिवीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिध्यति अन्यथा गन्धत्वावच्छिन्नस्याकस्मिकत्वापत्तेः . न च पाषाणदौ गन्धाभावाद्गन्धवत्त्वमव्याप्तमिति वाच्यं तत्रापि गन्धसत्त्वात् अनुपलब्धिस्तु अनुत्कटत्वेनाप्युपपद्यते कथमन्यथा तद्भस्मनि गन्ध उपलम्यते? भस्मनो हि पाषाणध्वंसजन्यत्वात् पाषाणोपादानोपांदेयत्वं सिध्यति, %% . गुणग्रन्थे च तस्य घ्राणग्राह्यत्वंद्वैविध्यञ्चोक्तं यथा %% गन्धस्य पृथिव्यां स्वाभाविकत्वमौपाघिकत्वं वेति सन्दिह्य स्वाभाविस्यैव तल्लक्षणत्वं kaõàø såø वृत्त्योः सनर्थितं यथा %% सूश् %% वृत्तिः . तत्र पृथिव्या उक्तार्थकगन्धवत्त्वलक्षणं यदुक्तं तस्य कथङ्कारं लक्षणता स्यादित्याशङ्कापूर्वकं कणादसूश् उपश् वृत्तौ समर्थितं यथा ननु लक्षणमिदं व्यतिरेकिलिङ्गमितरभेदसाधकं व्यवहारसाधकं वा तत्र पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् यन्नेतरभिन्नं तन्न गन्धवत् यथा जलादि इतरभेदाभावव्यापकाभावप्रतियोगिगन्धवती चेयं तस्मादितरभिन्ना . तत्रेतरभेदस्य साध्यस्य प्रसिद्धौ ततोहेतोर्व्यतिरेके सपक्षविपक्षव्यावृत्ततयाऽसाधारण्यम् . अव्यतिरेके चान्वयित्वम् . अप्रसिद्धौ च अप्रसिद्धविशेषणः पक्षः . तथाच तत्र न सन्देहो न वा सिषाधयिषा न वा तद्विशिष्टज्ञानरूपानुमितिः . किञ्च हेतुसाध्यव्यतिरेकयोर्व्याप्तिस्तथाच न व्याप्तस्य पक्षधर्मत्वं पक्षधर्मस्य न व्याप्तत्वमिति वैषम्यम्, अत एवोपनयवैयर्थ्यमपि व्याख्यायते नत्वगृहीतव्याप्तिकमिति तदुक्तम्, %% इति . एवं व्यवहारसाध्यकेऽपि, तत्र यद्यपि व्यवहारः पृथिवीपदवाच्यत्वं तच्च पृथिवीत्वजातावप्यस्ति तत्र च पृथिवीत्वं हेतुर्नास्तीत्यसाधारण्यं तथापि पृथिवीत्वप्रवृत्तिनिमित्तकपृथिवीपदवाच्यत्वं साध्यमिति नासाधारण्यं यद्वा पृथिवीत्वं क्वाचित्कपदप्रवृत्तिनिमित्तं जातित्वात् घटत्ववदिति सामान्यतः सिद्धौ पृथिवीपदं पृथिवीत्वप्रवृत्तिनिमित्तकम् इतराप्रवृत्ति निमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति साध्यम् . तथा चात्रापि साध्याप्रसिद्धिरेवेति चेत् मैवम्, इतरेषां जलादीनाम् भेदस्य घट एव प्रसिद्धेः . वाय्वादेरतीन्द्रियस्यापि भेदस्य अन्योन्याभावस्य घटादौ प्रत्यक्षत एव सिद्धत्वात् अन्योन्याभावग्रहे अधिकरणयोग्यतामात्रस्य तन्त्रत्वात् स्तम्भः पिशाचो न मवतीत्यादौ तथाद र्शमात्, नचैवं धट एव तर्हि दृष्टान्तोऽस्तु किं व्यतिरेकिणा %<ऋजुमार्गेण सिद्ध्यन्तं कोहि वक्रेण साधयेत्>% इति वाच्यम् अव्यतिरेकिलिङ्ग चेदनाभासं, तदाऽयमपि मार्गो वक्ररुचिं प्रत्यप्रतिहत एव साध्याप्रसिद्धेर्निरासे तन्मूलकदोषाणां निरस्तत्वात् . व्यतिरेकसहचारेण अन्वयव्याप्तेरेव ग्रहात् व्यतिरेकव्याप्त्याऽन्वयव्याप्तेरनुमानाद्वा न वैषम्यम् . नचोपनयवैयर्थ्यम्, गृहीतव्याप्रेरेव हेतोः पक्षे उपसंहारात् तदुक्तम्, %% . इति व्यवहारस्तु गन्धवती पृथिवीत्युपदेशादेव यथा कम्बुग्रीवादिमान् घटपदवाच्य इति . तथा कुत्रचिदेव घृतादौ मृदादौ च गन्धवत्त्वेनोपलक्षणेन पृथिवीत्वे पृथिवीपदप्रवृत्तिनिसित्तत्वं येनोपदेशाद् गृहीतम्, गन्धवत् सर्वं पृथिवीत्वेन प्रवृत्तिनिमित्तेनपृथिवीपदवाच्यं गन्धवत्त्वात् यन्नैवं तन्नैवमिति व्यतिरेकी तस्याप्यवतरत्येव . ननु भेदसाधकव्यतिरेकिणि भेदो वैधर्म्यं खरूपभेदो वा अन्योन्याभावो वा न तावदाद्यौ प्रत्यक्षत एव तदवगमात् न तृतीयः अभावभेदस्यापि साध्यत्वेन तदन्योन्याभावस्य तत्राभावात् तेन सह स्वरूपभेदे साध्ये साध्याननुगमादितिचेन्न अभावप्रतियोगिकान्योन्याभावस्यापि साध्यत्वात् स यद्यतिरिक्तस्तदाऽस्त्येव न चेत् स्वरूपमादाय तत्पर्यवसानात् वस्तुतोभिन्नएव तद्वैधर्म्यस्य तदन्योन्याभावव्याप्यत्वात्, नचानवस्था यावत्येवानुभवस्तावत्येऽविश्रामात् अन्यत्र त्वननुभवेनैव विश्रामात् यत्तु त्रयोदशान्योन्यामावास्त्रयोदशसु प्रसिद्धाः मिलिताः पृथिव्यां साध्यन्ते इति तत्तुच्छं प्रव्येकं प्रसिद्धेरतन्त्रत्वात् मिलितप्रसिद्धेरभावात् किन्तु निर्गन्धत्वावच्छिन्नप्रतियोगिताकान्योन्याभावः साध्येत प्रतियोगितावच्छेदकभेदेनाभावभेदस्यावश्यकत्वात् स च घटादावेव प्रत्यक्षसिद्ध इत्युक्तत्वात् . (जलाद्यष्टद्रव्याणि गुणादिभावपञ्चकञ्चेति त्रयोदश) तस्य चाश्रयनाशादेव नाशादनित्यत्वं यथाह kaõàdasåø . %% såø %% upaø vçø %% . %% såø %% upaø vçø . etena मुक्तावल्यां सर्वगन्धोऽनित्य इत्युक्तिश्चिन्त्या . तस्य पाकजत्वमपि कणादसूश् वृत्तौ उक्तं यथा %% सूश् %% . रूपादीनां पाकप्रकारः पाकजशब्दे वक्ष्यते . गुणगुणिनोरभेद इति वेदान्तिनो मन्यन्ते कणादसूत्रवृत्तौ तन्निरासितं यथा . %% वेदान्तिमते तु तत्सत्त्वनियतसत्ताकत्वरूपतादात्म्यस्यैवाभेदत्वस्वीकारात् न तद्दोषावतारः . अतएवोक्तं %% . ऐक्ये तत्सत्त्वनियतसत्ताकत्वे सति मिथः परम्परं भेदः इति तैरभ्युपगमान्न किञ्चिद्दूषणमवहतीति . %% इत्युपक्रम्य उपश् वृत्तौ तल्लक्षणमुक्तं यथा घ्राणमात्रग्राह्यो गुणो गन्धः घ्राणमात्रग्राह्यगुणत्वव्याप्यजातिमत्त्वं गन्धत्वं स च मरभिरसरभिश्चेति द्विविधः यद्वा पृथिवीवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं गन्धत्वम् . सचायं गन्धः द्विविधः सुरभिसुरभिश्च . भाश् आश्वश् 50 अश् अस्य दशविधतोक्ता यथा . शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः . एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः! . पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः . तस्य गन्धस्य वक्ष्यामि विस्तरेण बहूत् गुणान् (भेदान्) . इष्टश्चानिष्ट गन्धश्च मधुरोऽम्लः कटुस्तथा . निर्हारी संहतः स्निग्धो रूक्षो विशद एव च . दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत . तत्रेष्टः 1 कस्तूरिकादौ, अनिष्टः 3 विष्ठादौ, मधुरः 3 मधुपुष्पादौ, कटुः 4 मरिचादौ, निर्हारी 5 हिङ्गादौ . संहतश्चित्रगन्धः 6 अनेककल्कद्रव्यादौ, स्निग्धः 7 सद्यस्तप्तवृतादौ . रूक्षः 8 सार्षपतैलादौ . विशदः 9 शाल्यादौ, अम्लः 10 तिन्तिड्यादौ . तस्योत्कटानुकटत्वादिकः अवान्तरधर्मः उद्भूतशब्दे 1181 पृश् विवृतः . तत्र सुरभिगन्धः पञ्चविधुः पूजाङ्गम् यथाह कालिश् पुश् . %% कालिश् पुश् 68 अश् . 3 कृष्णागुरुणि नश् शब्दार्थचिश् %% साश् दश् . %% रघुः . %% मनुः . 4 गन्धवति त्रिश् . उद् + पूति + सु + सुरभि + शब्दात् परस्य गन्धस्य वहुश् टच् समाश् . उत्कटो गन्धोऽस्य उद्गन्धिः एवं पूतिगन्धिः सुगन्धिः सुरभिगन्धिः . %% वार्तिश् %% च सिश् कौश् . अत्र औपाधिकगन्धवस्वात् तथात्वम् शोभना गन्धा गन्धयुक्ताः पदार्थाः सन्त्यस्य सुगन्ध आपण इत्यादौ न सिश् कौश् . %% %% माघः . %<आघ्रायि वान् गन्धवहः सुगन्धस्तेनारविन्दव्यतिषङ्गवांश्च>% भट्टिः . अरविन्दव्यतिषङ्गवत्त्वात् गन्धस्येत्त्वं न भवति विभागेन लक्ष्यत्वादिति जयमश् . एवं उपमानपूर्वकस्य तस्येत् समाश् पद्मगन्धिः . %% कुमाश् लेशवाचकत्वेऽपि इत् समाश् . %% सिश् कौश् . देवादौ गन्धदानेऽङ्गुलिविशेषनियमः तन्त्रसारे उक्तो यथा %% . तत्र देयगन्धस्तु चन्दनकर्पूरकालागुर्वात्मकः यथाह तन्त्रसाश् निबन्धे %% तद्यीजनप्रकारो गन्धयुक्तिशब्दे दृश्यः . ## पुश् गन्धाऽस्त्यस्य अर्शश् अच् स्वार्थे क . 1 शिग्रुवृक्षे (सजना) शब्दरश् . 2 स्वनामख्याते उपधातुभेदे तस्योत्पत्तिगुणभेदशोधनादिकं भावप्रश् उक्तं यथा %<श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम् . दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ . प्रसृतं यद्रज स्तस्माद्गन्धकः समजायत>% . तस्य भेदाः %% गन्धेन कायति कै--क . इति व्युत्पत्तिरित्यन्ये . ## पुश् गन्धकप्रधानश्चूर्णः . (वारुद) इति ख्याते पदार्थे शब्दार्थचिश् . ## पुश् गन्धप्रधानः कन्दोऽस्य . कसेरुवृक्षे वैद्यश् . ## स्त्री गन्धं गन्धप्रधानं वेशादिकं करोति कृ--ण्वुल् कापि अत इत्त्वम् . परवेश्मस्थायां स्ववशायां वशादिकारिकायाम् 1 सैरन्ध्र्यां हलाश् . ## स्त्री प्रशस्तः गन्धस्तस्मै अलति पर्याप्नोति अल--अच् गोराश् ङीष् . सत्यवत्यां व्यासमातरि . %% bhàø àø 915 aø . %% bhàø hariø 20 aø . गन्धवतीशब्दे दृश्यम् . स्वार्थे क . गन्धकालिकाऽप्यत्र हेमचश् . ## नश् गन्धयुक्तं काष्ठमस्य . 1 अकुरुचन्दने त्रिकाश् . 2 शम्बरचन्दने राजनिश् . ## स्त्री गन्धस्य कुटीवाधारः . 1 मुरानामगन्धद्रव्ये . अमरः . @<[Page 2523b]>@ ## स्त्री गन्धयुक्तं कुसुमं यस्याः . (गणियारी) गणिकारीवृक्षे राजनिश् . ## स्त्री गन्धं केलति गच्छति केल--ण्वुल् कापि अत इत्त्वम् . 1 कुस्तूर्यां मृगमदे राजनिश् . गन्धप्रधानत्वात्तस्यास्तथात्वम् . ## स्त्री गन्धप्रधाना कोकिलेव कृष्णत्वात् . %% भावप्रश् उक्तगुणके लतौषधिभेदे . ## नश् गन्धस्य खेला यत्र वा कप् डलयोरेकत्वात् . (वेणा) गन्धवति 1 भूतृणे रत्नमाश् . कबन्तः तत्रार्थे नश् शब्दरत्नावली . ## स्त्री गन्धं चेलति गच्छति चेल--ण्वुल् कापि अत इत्त्वम् . 1 कुस्तूर्यां मृगमदे त्रिकाश् . ## स्त्री गन्धेन जटिला . 1 वचायां(वच)रत्नमाश् . ## नश् गन्धाढ्यद्रव्यवासितं जलं शाश् तश् . गन्धाढ्य कुसुमादिपुष्पवासितजले %% भागश् 1 . 1 . 2 . 13 . ## नश् गन्धो व्यञ्जनादौ जातो यस्मात् निष्ठान्तान्तत्वात् परनिश् . (तेजपात) 1 तेजपत्रे शब्दरत्नाश् . 6 तश् . 2 गन्धद्रव्यसंघे नश् . ## स्त्री गन्धं जानाति रसज्ञेत्यत्रेव करणस्य कर्तृत्वोपचारात् ज्ञा--कर्तरि क . 1 नासिकायाम् हेमचश् . ## पुश् गन्धप्रधानं तण्डुलमस्य . (वासमति) 1 शालिभेदे राजनिश् . ## नश् सांख्यमतप्रसिद्धे शान्तघोरादिविशेषशून्यगन्धमात्रगुणके स्थूलपृथिव्यारम्भके सूक्ष्मपार्थिवांशे यथाह %% साश् प्रश् सूत्रभाष्ये तन्मात्राणि च यज्जातीयेषु शान्तादिविशेषत्रयं न तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानां हेतवोऽविशेषाः %% इति विष्णुपुरादिभ्यः . अस्यायमर्थः तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्तीति कृत्वा धर्मधर्म्यभेदाद्द्रव्याणामपि तन्मात्रता स्मृता . ते च पदार्थाः शान्तघोरमूढाख्यैः स्थूलशब्दादिगतविशेषैः शून्या एकरूपत्वात् . तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः . अतोऽविशेषिणोऽविशेषसंज्ञिता इति शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं मोहात्मकम् . तन्मात्राणि च देवादिमात्रभोग्यानि केवलं सुखाधिक्यादिति ## नश् गन्धे हिंसास्थाने रणे तूर्यम् . 1 रणवाद्यभेदे शब्दरश् . ## नश् गन्धप्रधानं तृणं शाश् तश् . सुगन्धयुक्ते भूतृणे सुरसे मुखरागे तृणभेदे (वेणा) राजनिश् . %<ईषत्तिक्तं गन्धतृणं स्निग्धं चैव रसायनम् . सुगन्धि मधुरं शीतं कफपित्तश्रमापहम्>% इति तत्र तद्गुणा उक्ताः . ## नश् गन्धयुक्तस्य चन्दनस्याग्निसंयोगेन जनितं तैलम् शाश् तश् . यन्त्रपाकेण जनिते तैलभेदे . (चन्दनीआतर) 1 प्रभृतौ . %% भाश् भीश् 98 अश् . सुश्रुतोक्ते 2 पक्वतैलभेदे च तत्पाकप्रकारस्तत्रोक्तो यथा %% ## नश् गन्धप्रधाना त्वक् यस्य . 1 एलवालुके राजनि0 ## स्त्री गन्धयुक्तं दलं यस्याः . 1 अजमोदायाम् राजनि0 ## नश् गन्धप्रधानं दारु . चन्दने मलयजे हेमचश् . तस्य दारुण्येव गन्धसत्त्वात्तथात्वम् . ## नश् गन्धप्रधानं द्रव्यम . 1 नागकेशरे त्रिकाश् . 2 गन्धाढ्यद्रव्यमात्रे च ## पुश् गन्धप्रधानो मदगन्धाढ्यः द्विपः . मदगन्धाढ्यं हस्तिनि गन्धद्विपे वन्य इव द्विरेफाः %% रघुः . %% किराश् . गन्धगजादयोऽप्यत्र . ## त्रिश् गन्धं गन्धयुक्तं द्रव्यं धारयति धारिणिनि . 1 गन्धद्रव्यधारिणि स्त्रियां ङीप् . 2 महादेवे पुश् . %% भाश् अनुश् 17 अश् . शिवनामोक्तौ . ## पुश् गन्धस्य गन्धाट्यस्य धूमात् जायते जन--ड . स्वादुनामगन्धद्रव्ये राजनिश् . ## स्त्री गन्धाय धूलिश्चूर्णोऽस्याः . कस्तूर्यां हेमचश् . ## नश् गन्ध--अर्दने भावकरणादौ ल्युट् . 1 उत्माहे 2 प्रकाशने 3 हिंसायाम् 4 सूचने च मेदिश् . 5 तृणभेदे (गन्धतृणे) शब्दार्थचिश् . %% पाश् . %% . वातपदव्युत्पत्तौ सुश्रुतः %% सिश् कौश् . ## पुश् गन्धेन लेशेन नकुलतुल्याकृतित्वात्, दुर्गगन्धप्रधानो वा नकुलः . (छुचो) छुछुन्दर्यां जन्तुभेदे हाराश् . ## स्त्री गन्धान्विता नाकुली रास्ना . रास्नाभेदे अमरः . %% भावप्रश् . ## पुश् गन्धेति पदयुक्तं नामास्य . 1 रक्ततुलस्याम् रत्नमाश् 2 रोगभेदे स्त्रा ङीप् . तल्लक्षणमुक्तं भावप्रश् यथा %% ## स्ती गन्धस्य गन्धज्ञानस्य नालीव . नामिकायाम् त्रिकाश् . स्वार्थे क ह्रस्वः . गन्धनालिका तत्रार्थे . ## स्त्री गन्धस्य निलयो वासो यत्र . नवमाल्लकायाम् शब्दचश् . ## स्त्रीश् गन्धेन निशा हरिद्रेव . गन्धपत्रायां शठीभेदे राजनिश् . ## पुश् गन्धं पिबति गन्धेनैव तृप्यति पा--क . 1 देवभेदे आभासुरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः भाश् अनुश् 18 अश् नानादेवानां शिवरूपतोक्तौ . ## पुश् गन्धयुक्तं पत्रमस्य . 1 श्वततुलस्यां रत्नमाश् . 2 मरुवके 3 वर्वरे 4 नागरङ्गे 5 विल्वे च राजनिश् . 5 शटीभेदे स्त्री टाप् %% राजनिश् . गौराश् ङीष् . 6 अश्वगन्धायाम् 7 अम्बष्ठायाम् 8 अजमोदायाञ्च राजनिश् . ततः स्वार्थे क . गन्धपत्रिका अश्वगन्धादिषु राजनिश् . ## स्त्री गन्धयुतं पलाशमस्याः कप् अत इत्त्वम् . हरिद्रायां हाराश् . ## स्त्री गन्धयुक्तं पलाशं यस्या ङीप् . शठ्याम् भावप्रश् . ## पुश् गन्धयुक्तः पाषाण इव कठिनत्वान् . गन्धके उपधातुभेदे जटाटरः . ## स्त्री गन्धेन पिशाच इव ऊर्ध्वगतित्वात् . धूपे हेमचश् . ## स्त्री गन्धयुक्तं पीतं पत्रं यस्याः . 1 शटीभेदे गन्धपत्रायाम् राजगिश् . ## पुश् गन्धयुक्तं पुष्पमस्य . 1 वेतसवृक्षे शब्दचश् . 2 अङ्कोटकवृक्षे जटाधश् 3 बहुवारवृक्षे राजनिश् . 4 नील्यां 5 केतकीवृक्षे 6 गणिकारीवृक्षे च स्त्री टाप् राजनिश् . 7 पुष्पवति गन्धयुक्तवृक्षमात्रे त्रिश् . गन्धसहितं पुष्पम् शाश् तश् . 8 गन्धसहितपुष्पे नश् %% रामाश् 21 अश् . द्वन्द्वः . 9 गन्धपुष्पयोः द्विवश् . %% आश् तश् . ## पुश् गन्धपधानः फणिज्झकः . रक्ततुलसी वृक्षे रत्नमाश् . ## पुश् गन्धयुक्तं फलं यस्य . 1 कपित्थे 2 विल्वे 3 तेज फलवृक्षे राजनिश् . 4 प्रियङ्गुवृक्षे स्त्री टाप् शब्दरत्नाश् . 5 मेथिकायां 6 विदार्यां 7 शल्लक्याञ्च स्त्री टाप् राजनिश् . 8 चम्पककलिकायां 9 प्रियङ्गुवृक्षे च स्त्री अमरः गौराश् ङीष् . 9 आमोदयुक्तफलवति वृक्षमात्रे त्रिश् . ## पुश् गन्धस्य आमोदिद्रव्यस्य बणिक् . (गन्धवेणे) सङ्कोर्णजातिभेदे %% ब्रह्मवैश् . नवशाखशब्दे विवृतिः . णिक्शब्दस्य वर्ग्यादित्वात् शब्दकल्पद्रुमे तन्मूलतया ब्दस्तोमे च अयथास्थाने लिखनं प्रामादिकभ् . ## पुश् गन्धं बध्नाति बन्ध--उण् . पाम्रवृक्ष शब्दर0 ## स्त्री गन्धोबहुलोऽत्र . 1 गोरक्षोवृक्षे राजनिश् . ## स्त्री गन्धेन लेशमात्रसेवनेन भद्रं पस्याः 5 बश् . (गन्धभादाल) लताभेदे शब्दचश् . ## पुश् गन्धस्य भाण्ड इव . (गन्धभादाल) लताभेदे शब्दरश् . ## स्त्री गन्धप्रधाना मांसी . जटामांसीभदे राजनि0 ## स्त्री गन्धस्य मातेव उत्पादकत्वात् . क्षितौ हेमचश् %% itya ktestasya dut dakatvam . @<[Page 2525b]>@ ## puø 1 रामसैन्यस्थवानरभेदे . %% भागश् 9 . 10 . 19 . %% अक्रूरप्रमुखा आसन् इत्युपक्रमे %<शत्रुघ्नो गन्धमादश्चेति>% भागश् 9 . 14 . 90 . उक्ते 2 अक्रूरभ्रातरि च . ## पुंनश् गन्धन मादयति मादि--ल्यु . 1 पर्वतभेदे स च पर्वतः रोमकपत्तनात् उदक्, नीलनिषधपर्यन्तदीर्घः तस्य जलधेश्च मध्ये केतुमासं वर्षम् . एवं निषधनीलमाल्यवद्गन्धमादनैरावृतमिलावृतं नवमं वर्षम् मूलवाक्यमिलावृतशब्दे 985 पृश् दृश्यम् . %% . %% bhàø bhãø 6 aø . %% bhàø vaø 158 aø . %% भागश् 5 . 16 . 102 . एवं सर्वत्र पुंस्त्वम् क्वचित् क्लीवत्वमपि . %% कुमाश् . %% इति आगन्तुकः पाठः . प्राचीनपाठस्तु %% इति पुंलिङ्गान्तः . अतएव क्षीरस्वामिना %% इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं %% कालिदासः इति मल्लिनाश् . स च मेरोर्दक्षिणस्थविष्कम्भरूपः यथाह विष्णुपुश् इलावृतमनुक्रम्य %% . %% . तत्र च केतुवृक्षो जम्बुः . यथाह तत्रैव %% तत्र वनं नन्दनं, चैत्ररथं, गन्धमादनाख्यं, वा कल्पभेदात् व्यवस्थितं तत्र विष्णुपु00 %% इत्युक्तेः गन्धमादनाख्यवनवत्त्वं तस्य . %% भागश् 5 . 16 . देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वेभ्राजकं सर्वतोभद्रमिति . चैत्ररथनवक्तोक्ता . सिश् शिश् %% इत्युक्तेर्नन्दनवनवत्त्वम् . %% विष्णुपुश् उक्तेस्तत्र महाभद्रं सरः . %% सिश् शिश् उक्तेस्तत्र मानसं सरः . सरसां कल्पभेदान्नामभेदः . 2 तद्वासिनि रामसैन्यस्थवानरभेदे च %% भाश् वश् 28 अश् . तत्पर्वतस्थे 3 वनभेदे नश् उदाहृतविष्णुपुश् वाक्ये दृश्यम् . ## स्त्री गन्धेन माद्यतेऽनया मादि + करणे ल्युट् ङीप् . 1 मदिरायां त्रिकाश् 2 वन्दारौ 3 चीडानामद्रव्ये च राजनिश् . ## स्त्री गन्धेन मादयति मादि--णिनि ङीप् . 1 लाक्षायां 2 मुरानामगन्धद्रव्यो च राजनिश् . ## पुश् गन्धप्रधानः मार्जारः . खट्टासजन्तौ जटाधरः . ## स्त्री गन्धेन मालतीव . गन्धकोकिलातुल्यगुणायां लतायाम् भावप्रश् . ## स्त्री गन्धमालाऽस्त्यस्या इनि ङीप् मलसंश्लेषे णिनि वा 6 तश् . 1 मुरानामगन्धद्रव्ये जटाधरः . ## स्त्री गन्धो मुखेऽस्याः . 1 छुछुन्दर्याम् (छुंचा) . शब्दार्थचिश् . 2 आमोदिमुखवति त्रिश् . स्त्रियां स्वाङ्गत्वात् ङीप् . ## पुश् गन्धं मुण्डयति मुण्ड + तत्कारोति णिच्--अण् . (गन्धभादाल) लताभेदे वैद्यकम् . ## पुश् गन्धप्रधानं मूलं यस्य . 1 कुलञ्जनवृक्षे 2 शल्लक्यां 3 शट्याञ्च स्त्री टाप् राजनिश् . 4 शट्यां स्त्री अमरः जातित्वात् ङीष् . वा कप् कापि अत इत्त्वम् . गन्धमूलिका 1 माकन्द्यां 2 शट्याञ्च राजनिश् . ## पुंस्त्रीश् गन्धप्रधानः मूषिकः . छुछुन्दर्याम् राजनिश् . ## स्त्री स्वल्पः मूषः मूषी गन्धप्रधाना मूषी . छुछुन्दर्यां हेमचश् . ## पुश् गन्धप्रधानो मृगः . 1 गन्धयोनौ कस्तूरीमृगे . 2 खट्वासे च शब्दमाश् . ## पुश् गन्धेन गन्धघ्राणेन मैथुनं मैथुनारम्भो यस्य . वृषे जटाधरः . ## पुश् गन्धेन मोदयति मुद--णिच्--ल्यु . गन्धके राजनिश् . ## स्त्री गन्धेन मोहयति मुह--णिच्--णिनि ङीप् . चम्पककलिकायां राजनिश् . ## स्त्री गन्धानां गन्धद्रव्याणां युक्तिर्योजनविशेषः . वश् सश् उक्ते गन्धद्रव्ययोजनप्रकारभेदे . गन्धयुक्तिश्च सप्रयोजनभेदसहिता तत्र 77 अश् दर्शिता यथा %% %% वृश् सश् . ## पुश् गन्धयुक्तो रसोऽस्य . 1 वोले . (फुलसत्त्व) ख्याते उपधातुभेदे . गन्धश्च रसश्च द्वश् . 2 आमोदरसयोः द्विवश् . %<श्रद्धापूतं गन्धरसोपपन्नम् (अन्नम्)>% भश् उश् 26 अश् %<शीतस्यामृतकल्पस्य divyagandharasasya ca>% bhàø bhãø 123 aø . ## puø gandharasau अङ्गे यस्य कप् . श्रीवेष्टनाख्यगन्धद्रव्ये राजनिश् . ## पुश् गन्धानां गन्धयुक्तानां राजा टच् समाश् . 1 स्वनामख्याते पुष्पप्रधाने वृक्षे 2 मद्गरवृक्षे 3 कणगुग्गुलौ च राजनिश् . गन्धेन राजते राज--अच् . 4 जबादिनामगन्धद्रव्ये पुश् 5 गन्धद्रव्यश्रेष्ठे त्रिश् 6 चन्दने नश् राजनिश् . 7 नखीनामगन्धद्रव्ये स्त्री ङीप् शब्दचन्द्रिका . ## पुश् गन्धमामोदमर्वति अर्व--अच् 6 तश् शक0, गाः स्तुतिरूपा गीतिरूपा वा वाचः रश्मीन् वा धारयति धृ--व गोर्गमादेशो वा . 1 घोटके 2 मृगभेदे कस्तूरीमृगे 3 अन्तराभवसत्त्वे च अमरः . अन्तराभवसत्वस्तु जन्ममरणयोर्मध्यभवः यातनाशरीरवान्, गुप्तप्राणी वा . %% भाश् विश् 10 अश् . सैरिन्ध्रीरूपद्रौपदीवाक्यम् . अन्तराभवसत्तः सत्वान्तरमध्ये आवेशकारी सत्वभेद इत्येव युक्तम् . स च सुश्रुते दर्शितो यथा %% इत्युपक्रमे %% इत्यष्टधा विभज्य . %% इति तद्ग्रहाविष्टलक्षणमुक्तम् . %% शतश् ब्राश् 14 . 6 . 3 . 1 . %% भाश् . 4 एरण्डे भावप्रश् %% अस्य व्याख्यायां %% तदुक्तेः तस्य च गन्धर्वरूपमृगभेदपादतुल्यपत्नकत्वात्तथात्वम् . 5 गायनमात्रे त्रिश् मेदिश् . 6 देवगायने देवयोनिभेदे पुश् अमरः . तत्राश्वे %% भाश् वश् 161 अश् . गावः रश्मयः वृष्ट्युदकानि वा धारयति गवि उपपदे धृ--व गेर्गमादेशः इति ताश् ब्राश् भाष्ये माधोवोक्तेः 7 रश्मिधारके सोमादित्यादौ . %% çø 1, 163, 2, %% bhàø . %<ऊर्ध्वे गन्धर्वो अधिनाके अस्थात्>% çø 9, 85, 12 . %% bhàø . %% 9, 83, 4 . %% bhàø %<÷atakraturatsarat gandharvamastutam>% çø 8, 1, 11 . %% bhàø %% yajuø 11, 7, %% vedadãø . gàyane . %% çø 10, 139, 5 divya iti विशेषणात् गायन मात्रपरत्वम् . अत एव शब्दार्थचिश् %% इति गायनरूपगन्धर्वाभिप्रायेण द्वैविध्यमुक्तम् देवयोनि गन्धर्वाश्च वह्निपुराणे एकादशविधा उक्ता यथा %% . जटाधरेण तन्नामान्यन्यथोक्तानि यथा %% . देवगन्धर्वाश्च द्विविधाः केचित् मौनेयाः केचित् प्राधेयाश्च तत्र मौनेयाः कश्यपपत्न्यां दक्षसुतायां मुनिनामिकायां जाताः षोडश, प्राधेयाश्च प्राधायां तत्पत्न्यां जाता दश इत्येवं bhàø àø 65 aø उक्ता यथा %% स्वारोचिषमन्वन्तरे तु गब्धर्वा अरिष्ठायाः पुत्राः यथा हरिवंश् 3 अश् . %% इत्युक्त्वा %% . जातिपरत्वे स्त्रियां ङीप् . %% रामाश् आरश् 83 अश् . पत्न्यामपि ङीष् %% . %% मनुः . 8 द्वीपभेदे पुश् %% . गन्धर्वो देवताऽस्य अण् . गान्धर्व अस्त्रभेदे %% रघुः . विवाहभेदे च %% मनुः . ## नश् अनिष्टसूचके आकाशोत्थिते वृश् संश् उक्ते 1 खपुरे खपुरशब्दे विवृतिः तस्य कालभेदे विपाकः वृश् सश् 97 अश् उक्तो यथा . %% . 6 तश् . 2 गन्धर्वाणां नगरे च . %% भाश् सश् 17 अश् . अर्जुनोत्तरदिग्विजयोक्तौ . गन्धर्वपुरादयो0प्यत्र . ## स्त्री गन्धर्वस्य बधूरिव प्रियत्वात् . 1 शठ्यां 2 चीडानामगन्धद्रव्ये च राजनिश् . ## पुश् 6 तश् . गुह्यकलोकोपरिस्थे विद्याधरलोकस्याधानिविष्टे स्थाने . तत्स्थानकथा तत्प्राप्तिपुण्यानि च गुह्यकलोकोक्त्यनन्तरं काशीखश् दर्शितानि यथा . %% ## स्त्री 6 तश् . सङ्गीतविद्यायाम् . ## पुश् 6 तश् . सामवेदस्योपवेदे सङ्गीतमूलग्रन्थे उपवेदशब्दे दृश्यः . ## पुश् गन्धर्वस्य मृगभेदस्य हस्तः पाद इव पत्रमस्य . एरण्डवृक्ष हाराश् . कप् . तत्रार्थे अमरः . सुश्रुतेन तत्पत्राल्लवणात्पत्तिरमिहिता यथा %% . ## स्त्री गन्धान्विता लता . प्रियङ्गौ शब्दार्थचिश् . ## त्रिश् 7 तश् . गन्धलोभातिशयवत्यां मधुमक्षिकायां शब्दरश् . ## त्रिश् गन्धो विद्यतेऽस्य मतुप् मस्य वः . 1 गन्धयुक्ते %% रघुः . स्त्रियां ङीप् . सा च 2 पृथिव्याम् मत्स्यगन्धायां सत्यवत्याम् 3 व्यासमातरि तस्यास्तन्नामत्वप्राप्तिः भाश् भीश् 62 अश् उक्ता यथा %% 4 सुरायां मेदिश् 5 नवमल्लिकायां रत्नमाश् 6 मुरानामगन्धद्रव्ये जटाश् . 7 वायुपुर्याञ्च यथाह मृगेन्द्रसंहिता यथा %% . काशीखश् 13 अश् . %% इति गन्धवतीपुर्याः स्वरूपं ते निरूपितम् . तस्याः प्राच्यां कुवेरस्य भ्राजथ्येषालका पुरी . तदुत्तराध्याये . मेदिनिकोषे %% पुरीभेदार्थकतामात्रोक्तेः शब्दकल्पद्रुमे तन्मूलकशब्दस्तोमे च वरुण पुरीपरत्वकथनं प्रामादिकमेव . वरुणपुर्यास्तु निम्नोचनीति नाम यथोक्तं भागश् 5 . 20 . 10 . यथा %% ## नश् गन्धो वल्कलेऽस्य . (दारचिनि) त्वचे . राजनिश् . ## स्त्री गन्धान्विता वल्लरी . सहदेवीलतायाम् गन्धबल्लीत्यप्यत्र राजनिश् . ## पुश् गन्धं वहति वह--अच् 6 तश् . 1 वायौ अमरः %<आघ्रायि वान् गन्धवहः सुगन्धः>% भट्टिः %% कुमाश् . 2 गन्धयुक्ते नायकभेदे पुश् . %% नैषश् . अत्र नायिकापक्षे गन्धवहशब्दस्य नायकभेदपरत्वम् . 3 गन्धधारिमात्रे त्रिश् . %<आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः . वलवान् जायते वायुः स वै स्पर्शगुणो मतः>% मनुः . %% भागश् 2 . 10 . 20 . 4 नासिकायां स्त्री अमरः . ## गन्धं वहति वह--बाश् अलच् गन्धो वहलोऽस्य वा . 1 सितार्जकवृक्षे 2 श्वेततुलस्याञ्च राजनिश् . ## नश् गन्धद्रव्यवासितं वारि . सुगन्धिद्रव्यवासिते जले . ## पुश् गन्ध वहति वह--अण् उपश् सश् . 1 वायौ . अमरः . %% गीतगोश् . 2 कस्तूरीभृगे हेमचश् . 3 नासिकायां स्त्री ङीप् हेमच0 ## पुश् गन्धेन विह्वलयति वि + ह्वल--णिच्--अच् . गोघूमे शब्दचश् . ## स्त्री स्त्री गन्धो वीजे यस्याः . मेथिकायाम् राजनि0 ## पुश् गन्धप्रधानो वृक्षः संज्ञायां कन् . 1 सालवृक्षं राजनिश् . ## पुंनश् गन्धेन व्याकुलयति वि + आ + कुल--णिच् अच् . 1 कक्कोले . शब्दच0 ## स्त्री गन्धप्रधाना शटी शाश् तश् . शठ्याम् शब्दच0 ## नश् गन्धप्रधानं शाकम् शाश् तश् . गौरसुवर्णशाके राजनिश् . ## पुश् गन्धप्रघानः शालिः . आमोदवति घान्यभेदे (वासमती) प्रसिद्धे सुगन्धके शालौ . %% राजनिघण्टौ तद्गुणाः सभासेन दर्शिताः . ## स्त्री गन्धयुक्तः शुण्डो मुखमस्त्यस्याः इनि ङीप्! छुछुन्दर्यां राजनिश् . ## पुश् गन्धः शेखरेऽस्य . कस्तूर्यां मृगमदे हाराश् . ## पुश् गन्धयुक्तः सारो यस्य . चन्दनवृक्षे अमरः . गन्धशब्दे उदाश् . ## पुश् गन्धं सारयति सृ--णिच्--ल्यु . 1 वृहन्नखीनामगन्धद्रव्ये रत्नमाश् . 2 मुद्गरवृक्षे राजनिश् . ## नश् गन्धार्थं सोमो विधुर्यस्य . 1 कुमुदे हाराश् चन्द्रोदये हि तस्य गन्धः . ## स्त्री गन्धं हरति हृ--ण्वुल् टाप् कापि अत इत्त्वम् . परगृहस्थायां गन्धाढ्यवेशकारिकायां स्त्रियाम् शब्दमाला . ## स्त्री गन्ध--णिच् अच्, गन्ध + अस्त्यस्य अच् वा . आमोदहेतौ चम्पककलिकायाम् शब्दरत्नाश् . 2 शट्याम् राजनिश् 3 शालपर्ण्यां भरतः . 4 आमोदयुक्तायां स्त्रियाञ्च . ## स्त्री गन्धयुक्त आखुः . छुछुन्दर्याम् (छुचा) . हाराश् . ## पुश् गन्धेन गन्धद्रव्येणाजीवति आ + जीव--अच् . (गन्धवेणे) गन्धबणिजि जटाधरः . ## नश् गन्धेनाढ्यः . 1 जवादिनामगन्धद्रव्ये 2 चन्दने च राजनिश् 3 नारङ्गवृक्षे पुश् राजनिश् . 4 गन्धपत्रायां (गन्धभादाल) 5 स्वर्णयूथ्यां 6 तरुण्याम् 7 आरामशीतलायाञ्च स्त्री राजनिश् 8 गन्धोल्याञ्च स्त्री शब्दचश् . 9 गन्धयुक्ते त्रिश् . %% धूपदानमन्त्रः . ## नश् गन्धोऽधिकोऽत्र . तृणकुङ्कुमे राजनि0 ## स्त्री गन्धयुक्तः अम्लो रसो यस्याः . वनवीजपूरके राजनि0 ## पुश् बश् वश् गन्धमृच्छन्ति ç--अण् उपश् सश् 1 देशभेदे %% भाश् भीश् 9 अश् नानाजनपदोक्तौ . %% छाश् उपश् . %% भाश् आश् 630 . 2 तन्नृपेषु बश् वश् . ततो भवार्थादौ कच्छादिश् अण् . गान्धार तद्देशभवे त्रिश् स्त्रियां ङीप् . गान्धारी सा च शकुनिदुर्योधनमातरि . गन्धाराः अभिजनोऽस्य सिन्ध्वाश् गन्धार--अण् . गान्धारपित्रादिक्रमेण गन्धारदेशवासिनि त्रिश् . ## पुश् गन्धम् ऋच्छति ç--इन् 6 तश् . गन्धारदेशे . %% ऋश् 1 . 126 . गन्धं लेशरूपं गर्भमृच्छति अण् गौराश् ङीष् . 1 गन्धारी गर्भवत्याञ्च उक्तमन्त्रभाष्ये माधव आहस्म %% ## स्त्री गन्धायालति पर्याप्नोति अल--अच् . (जियति) लतायां शब्दचश् . ## स्त्री गन्धमलति पर्याप्नोति अल--अण् गौराश् ङीष् . (गन्धभादाल) लताभेदे अमरः . 6 तश् . गन्धश्रेणौ च . ## स्त्री गन्धाली नन्धश्रेणी गर्भे यस्याः . सूक्ष्मैलायाम् राजनिश् . ## पुश् गन्धयुक्तोऽश्मा शाश् तश् . गन्धके अमरः . ## नश् गन्धानां गन्धद्रव्याणामष्टकम् . चन्दनाद्यष्टसु आमोदाढ्यद्रव्येषु . देवताभेदेन देयाष्टप्रकारगन्धद्रव्यभेदा यथा %% शारदाश् तिश् . %% मेरुतन्त्रम् . ## स्त्री गन्धेनाह्वयति आ + ह्वे--क . रक्ततुलस्याम् . %% सुश्रुतः . ## नश् गन्ध--इन् . तृणकुङ्कुमे राजनिश् . ## पुश् गन्धोऽस्त्यस्य ठन् . 1 गन्धके गन्धो गन्धद्रव्य पण्यत्वेनास्त्यस्य ठन् . 2 गन्धबणिजि . ## त्रिश् प्रशस्तः गन्धोऽस्त्यस्य इनि . प्रशस्तामोदयुक्ते %% %% %<शालनिर्यासगन्धिभिः>% धूमैराहुतिगन्धिभिः रघुः . %% भाश् आश्वश् 52 अश् . स्त्रियां ङीप् . %% भाश् आनुश् 78 अश् . सा च 2 मुरानामगन्धद्रव्ये अमरः . ## पुश् गन्धि गन्धयुक्तं पर्णमस्य . सप्तच्छदे राजनिश् . गन्धिपत्रादयोऽप्यत्र . ## नश् गन्धग्राहकमिन्द्रियम् शाश् तश् . घ्राणेन्द्रिये तच पृथिव्यंशोत्पन्नम् %% सुश्रुतः . तस्य यथा पार्थिवता तथा मुक्तावल्यां ममर्थितं यथा %% अधिकमिन्द्रियशब्दे उक्तम् . ## पुश् गन्धप्रधान ओतुः वा वृद्धिः . खट्टासे जन्तुभेदे त्रिकाश् . ## स्त्री गन्धेन उत्कटा उग्रा . दमनकवृक्षे राजनि0 ## स्त्री गन्धेन उत्तमा उत्कृष्टा . मदिरायाम् अमरः ## नश् गन्धवासितमुदकं शाश् तश् वा उदादेशः . गन्धद्रव्यवासितजले %<आसिक्तमार्गं गन्धोदैः>% भागश् 9 . 11 . 18 . उदादेशाभावे गन्धोदकमप्यत्र गन्धयुक्तिशब्दे उदाश् . ## पुश् गन्धं गन्धद्रव्यमुपजीवति उप + जीवणिनि . गन्धबणिजि . %% रामाश् अयोश् 83 . 1 अश् . ## स्त्री गन्ध--ओलि--वा ङीप् . शठ्याम् . ङीबन्तः . 2 भद्रमुस्तायाम् मेदिश् . ## स्त्री गन्ध--अर्दने बाश् ओलच् गौराश् ङीष् . वरटायां (वोलता) अमरः . ## नश् भग + पृषोश् वर्णविपर्ययः . भगे . %<आहन्ति गभे पसो निगल्लीति घाका>% यजुश् 23 . 22 %% वेददीश् %% 23 . 4 . 24 %<आहन्ति गभे पसो निगल्लीति धाके>% शतश् व्राश् 13 . 2 . 9 . 6 . ## पुश् गम्यते ज्ञायते नम--ड गः विषयस्तं बभस्ति भासयात भस--क्तिच् . 1 किरणे, 2 सूर्ये च . 3 स्वाहायां वह्निपत्न्यां स्त्री मेदिश् वा ङीप् . %% भा वश् 133 अश् . %% भागश् 5 . 8 . 27 . %% भट्टिः . 4 अङ्गुलीषु वश् वश् 5 बाहौ द्विवश् निघण्टुः . %% çø 6 . 19 . 3 . %% bhàø . %<à रश्मयोः गमस्त्योः स्थूरयोः>% 29 . 2 . %% भाश् 6 पाणौ च %% गभस्तिपूतनिरुक्तौ शतश् ब्राश् 4 . 1 . 1 . 9 . %% यजुश् 7 . 1 . %% वेददीश् . ## पुश् गभस्तय एव चक्रं तस्य नेमिरिव . गभस्तिरूपचक्रमध्यस्थस्य सूर्यात्मनो नेमितुल्ये परमेश्वरे . %% विष्णुसश् . %% भाश् शाश् 13 अश् विष्णुस्तुतिः . ## पुश् गभस्तिः पाणिरिवास्य रसाकर्षणाय . सूर्ये हेमचश् . गभस्तिकरादयोऽप्यत्र . गभस्तिहस्तशब्दे दृश्यम् . ## पुश् गभस्तयोभूम्ना सन्त्यस्य मतुप् . सूर्ये शब्दरत्नाश् . तस्य सहस्रकिरणत्वात्तथात्वम् . %% रघुः गभस्तयोनित्यं सन्त्यत्र नित्ययोगे मतुप् . 2 पातालभेदे नश् शब्दरश् . %<आह्लादकारिणः शुभ्राः मणयो यत्र सुप्रभाः . दिवार्करश्मयो यत प्रभां तन्वन्ति नातपम् . शशिनश्च न शीताय निशि द्योताय केवलम्>% विष्णुपुराणोक्तेः तस्य सर्वदा मण्यादिदीप्तिमत्त्वात् तथात्वम् 3 द्वीपभेदे पुश् गन्धर्वशब्दे दृश्यम् . ## पुश् गभस्तयो हस्ता इव जलाकर्षणाय यस्य . सूर्ये त्रिकाश् . %% विष्णुपुश् उक्तेस्तस्य किरणद्वारा जलाकर्षकत्वात् तत्किरणानां तस्य हस्ततुल्यत्वम् . ## पुश् काशीस्थे लिङ्गभेदे %% काशीखश् . ## त्रिश् गच्छति नीरमत्र गम--आधारे इन् भश्चान्तादेशः . गभीरे . गभौ सञ्जते सन्ज--क्विप् गभिषज् गमीरस्थायिनि . %% अथश् 7 . 7 . 1 . ## स्त्री गभीरे कायति कै--क पृषोश् रलोपः . (गाम्भार) वृक्षभेदे तस्याः फलम् अण् हरितक्याश् तस्य लुप् तद्धित लुपि प्रकृतिलिङ्गता . गभीका तत्फले स्त्री . @<[Page 2532a]>@ ## त्रिश् गच्छति जलमत्र गम--ईरन् भान्तादेशश्च . 1 निम्नस्थाने, 2 अतलस्पर्शे, 3 मन्द्रे ध्वनौ च अमरः . 4 गहने, 5 दुष्प्रवेशे, 6 दुर्बोधे च उणादिकोषः . %% उद्भटः %% çø 3 . 32 . 16 . %% çø 10 . 108 . 4 .. 7 वाचि स्त्री निघण्टुः . 8 द्यावापृथिव्योः रोदस्योः स्त्री द्विवश् निघण्टुः . ## पुश् गभीरः दुर्लक्ष्य आत्मा स्वरूपमस्य . परमेश्वरे . %% विष्णुसश् . आत्मास्वरूपं चित्तं वा गभीरं परिच्छेतुमशक्यमस्य गभीरात्मा भाश् . ## स्त्री गभीरा मन्द्रध्वनियुक्ता संज्ञायां कन् . बृहड्ढक्कायाम् शब्दरत्नाश् . ## पुश् अव्युत्पन्नप्रातिपदिकम् . मसूरे हाराश् . ## गतौ भ्वाश् परश् अनिट् . गच्छति ऌदित् अगमत् जगाम जग्मतुः . गन्ता गम्यात् गमिष्यति . गन्ता गमी गम्यः गन्तव्यः गमनीयः गच्छन् गतं गतः गतिः गन्तुम् गत्वा आगत्य . हृदयङ्गमः . जग्मिवान् . कर्मणि गम्यते अगमि गम्यमानः . णिच् . गमयति ते अजीगमत् ते . सन् जिगमिषति संजिगांसते . यङ् जङ्गम्यते . यङ्लुक् जङ्गमीति--जङ्गन्ति . जङ्गमम् . %% माघः %% शकुश् %% मनुः . %% हितोश् . %% देवीमाश् . %% कुमाश् . %% माघः . %% रघुः . %% स्मृतिः . अच्छ + आभिमुख्ये गच्छगत्य अभिमुखं गत्वा . अति + अतिक्रम्य उत्कृष्य वा गमने . %% रामाश् अयोश् 77 . 1 . %% भाश् शल्यश् 47 अश् . अतिक्रमार्थे नास्य गतित्वम् अतिगत्वा . वि + अति + विशेषेणातिक्रम्य गतौ %% भाश् वश् 167 अश् . अधि + प्राप्तौ . %% नैषश् . यथा %% मनुः . %% भाश् शाश् 226 श्लोश् . %% याज्ञश् . सम् + अधि + सम्यक् प्राप्तौ . %% मनुः . अनु + प्राप्तौ पश्चाद्वमने अनुकरणे च . %% स्मृतिः %<श्रुतेरिवार्थं स्मृतिरन्वगच्छत्>% रघुः . %% माघः . अन्तर् + व्यबधाने गतौ मध्यगतौ च . %% शतश् ब्राश् 1 . 6 . 1 . 1 . %% उद्भटः . अप + अपाये विश्लेषजनकक्रियायाम् . %% भाश् द्रोश् 54 अश् . अपि + स्वकारणादौ प्रवेशे %% अथश् 2 . 12 . 8 . अभि + आमिमुख्येन गतौ . %% रामाश् अयोश् 2 अश् . सम्यग्गतौ च %% याज्ञश् . अव + बोधे, %% मनुः . प्राप्तौ च %% भाश् उश् 740 श्लोश् . आ + पश्चाद्देशविभागपूर्वकगतौ . %<आगत्य विल्वशाखायां चण्डिके! कुरु सन्निधिम्>% दुर्गावाहनमन्त्रः . %% bhàø àø 187 aø . %<आगता वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी>% उद्भटः . बोधे %<आगमो निष्फलस्तत्र भुक्तिस्तोकापि यत्र नो>% . आ + गमणिच् . क्षमायां प्रतीक्षायाञ्च आत्मश् %% नैषश् . आगमयते कालम् . %% लाट्याश् श्रौ 4 . 9 . 8 . अधि + आ + प्राप्तौ %% bhàø àø 99 aø . anu + à + अनुकृतौ सम्यग्गतौ पश्चाद्गतौ प्रत्यागतौ च %% यजुश् 18 . 59 . %% वेददीश् . सम्बन्धे च . %% शतश् ब्राश् 14 . 6 . 1 . 17 . %% भाश् . अभि + आ + आभिमुख्येनागतौ %% मनुः सम्यगागतौ %% याज्ञश् . प्राप्तौ च उप + आ + समीपागतौ %% रामाश् . %% शकुश् . उपस्थितौ अकश् . %% भाश् सश् 2609 अश् . प्रति + आ + परावृत्यागमने (यतो गतिस्तत्र पुनरागतौ) %% चाणश् . %% प्राश् तश् . उद् + ऊर्धगतौ उत्थाने अकश् . %% रघुः . उद्गमः . उत्क्रम्य गतौ च %<ऊर्ध्वं प्राणा ह्युद्गच्छन्ति यूनः स्थविर आयति>% मनुः . अभि + आ + आभिमुख्येनागमने . %% bhàø àø 88 aø . prati + ud + pratilakùyãkçtya utthàne akaø . %% bhàø àø 169 aø . (आगवाडा) गतिभेदे सकश् . %% . %% %% रघुः %% कुमाश् . उप + समीपगमने . %% %% प्रबोधचश् . %% मनुः . प्रतिज्ञायाम् उपगमः . अभि + उप + प्रतिज्ञायाम् स्वीकारे च . %% हरिवंश् 3 अश् . अभ्युपगमः . आभिमुख्येन समीपगतौ च %% भाश् 124 अश् . नि + नियमेन प्राप्तौ . %% çø 10 . 132 . 5 . %% bhàø . णिच् . निश्चयेन बोधेने च निगमो वेदः . निगमकल्पतरोर्गलितं फलम् भागश् 1 . 1 . 3 . उक्तस्यार्थस्योपसहारे च निगमनशब्द विवृतिः . निर् + निष्क्रमणे . %% मनुः . विशेषेण प्राप्तौ च . %% भाश् वश् 258 अश् . पर + परावृत्य गमने परिगतौ च . %% अथश् 7 . 12 . 4 . %% शतश् ब्राश् 10 . 5 . 4 . 16 . व्याप्तौ च . %% माघ . परि + परितो गतौ %% भाश् वश् 204 अश् . वेष्टने च %% भट्टिः . प्रति + वैपरीत्येन गतौ (यत आगतिस्तत्रैव गमने) %% शकुश् %% रामाश् सुन्दश् 18 अश् . वि + विशेषेण गतौ विच्छेदे विगमे च . %% भाश् द्रोश् 37 अश् . %% भाश् आश्वश् 64 अश् . %<श्रद्धा च नो माविगमत्>% मनुः . %% माघः . सम् + सङ्गे अकश् àø . %% çø 30 . 82 . 6 . %% bhàø ayoø 153 aø . %% pràø taø . %% bhàø vaø 306 aø . %% bhàø samyaggatau परश् सकश् . %% भट्टिः . गमेः कर्मविशेषे उपपदे कर्तरि ख . तुरङ्गमः हृदयङ्गमः भुजङ्गमः इत्यादि . उरआदिषु उपपदेषु ड . उरगः भुजगः तुरगः हृद्गः अन्तग इत्यादि . ## पुश् गम--यथायथं भावादौ अप् . 1 जिगोषोर्यात्रायाम्, 2 पथि, अमरः 3 द्यूतभेदे, 4 गमने, च . 5 अपर्यालोचिते अध्वनि मेदिश् . 6 सदृक्पाठे हेमश् . गम्यते कर्णणि अप् न वृद्धिः . 7 गम्यमाने मार्गादौ . %% पाश् तत्र गमने %% षट्पञ्चाशिका . ## त्रिश् गमयति गम--णिच्--ण्वुल् . 1 गमयितरि 2 बोधके च %% महाभाश् %% मालतीमाश् . 3 स्वरभेदे . %% सङ्गीश् dà0 ## पुश् गम--अथच् . पथिके उज्ज्वदश् . ## नश् गम--भावे ल्युट् . स्वाश्रयसंयोगविभागासमवायिकारणे 1 क्रियाभेदे %% %% भाषाश् . उत्क्षेपणशब्दे 1086 पृश् विवृतिः . 2 जिगीषोः प्रयाणे च अमरः . ## त्रिश् %% पाश् गम--भव्ये इनि . भाविगमनके स्त्रियां ङीप् . %% वार्तिकोक्तेः ग्रामगमीत्यादौ द्वितीयातश् समाश् . कृदन्तत्वे ऽपि तद्योगे कर्मणि न षष्ठी ग्रामं गमी . ## त्रिश् अतिशयेन गन्ता--गन्तृ--अतिशायने इष्ठन् . गन्तृतमे . %% ऋश् 1 . 118 . 3 . ## गतौ भ्वाश् परश् सकश् सेट् . गम्बति अगम्बीत् जगम्ब . नोपधत्वे क्विपि गनौ गनः . मोपधत्वे गमौ गम इति भेदः . ## त्रिश् गम--बाश् अन् भुगागमश्च . गम्भीरे %% यजुश् 13 . 30 . %% वेददीश् . वेदे सप्तमीलोपः . ## नश् गम--विच् गमं निम्नगतिं विमर्ति भृ--अच् 6 तश् . उदके निघण्टुः . %% çø 10 . 106 . 9 . %% bhàø . ## स्त्री गम--विच् गमं निम्नगतिं बिमर्तिभृ--ण्वुल् कापि अत इत्त्वम् (गाम्भार) वृक्षभेदे राजनिश् . ## स्त्री गमं गतिभेदं बिभर्ति अण्, कं जलं बिभर्ति पृषोश् कस्य ग इत्यन्ये उपश् सश् गौराश् ङीष् . (गाम्भार) वृक्षभेदे अमरः . गम्भार्याः फलं पुष्पं वा अण् तस्य लुपि प्रकृतिवल्लिङ्गता . गम्भारीतत्फले पुष्पे च स्त्री . %% भावप्र0 ## त्रिश् गम्भत् + अतिशायने इष्ठन् टिलोपः . गम्भीरतमे . %% शतश् ब्राश् 7 . 5 . 1 . 8 . ## त्रिश् गच्छति जलमत्र गम--ईरन् निश् भुगागमः . 1 निम्नस्थाने अगाधे, अमरः . %% नैषश् . 2 मन्द्रे शब्दे %% रघुः . 3 गभीरार्थे च उणादिश् . 4 जम्बीरे, 5 पद्मे, 6 ऋग्मन्त्रभेदे च पुश् . स्वरे सत्वे च नाभौ च त्रिषु गम्भीरता शुभा . @<[Page 2534b]>@ ## puø गम्भीरं गहनं यथातथा वेत्ति विद--णिनि . %% राजपुत्रीयोक्त चिह्ने, 1 गजे . %% रघुः . गम्भीरवेदिनः पुरः कबलं करीन्द्रे माघः . तृच् . गम्भीरवेत्तृ %% सृगचर्म्भीयोक्तचिह्ने गजे . ## स्त्री गम्भीर--स्वार्थे क संज्ञायां कन् वा कापि अत इत्त्वम् . 1 गम्भीरायां नद्यां 2 नदोभेदे च . %% वृहश् संश् 16 अश् . 3 नाडीभेदे %% सुश्रुतः . 4 दृष्टिरेगभेदे %% सुश्रुतः . तल्लक्षणं तत्रैव उक्तं यथा %% . ## त्रिश् गम--पवर्गानत्वात् कर्मादौ यत् . 1 गमनाय 2 प्राप्ये च . अर्हार्थे yat . gamanayogye . %% bhàø vaø 85 . %% bhàø àø 83 aø . %% yàj¤aø %% महाभाष्यम् %% इति कैयटः तथा च अगम्यानिषेधस्य इतराभ्यनुज्ञाफलकतया स्वदारगमने दोषाभावः विवरणम् . ## त्रिश् गम--कर्मणि शानच् . 1 वर्तमानगतिकर्मणि . 2 बुध्यमाने च %% vyà0न्यायः . %% सिश् कौश् भूरिप्रयोगः . ## नश् %% पाश् उक्ते भविष्यदर्थें इनिप्रत्ययान्तशब्दसमूहे ते च %% पाश् गश् . %% वार्तिश् तद्योगे द्वितीयातत्पुरुषः . ग्रामगमी . ## पुश् रामायणप्रसिद्धे 1 वानरभेदे . %% भाश् वश् 282 अश् . 2 हविर्धानराजपुत्रभेदे, तत्कथा %% भागश् 5 . 15 अश् . प्रियव्रतवंशोद्भवे 3 राजभेदे तत्कथा यथा %% भागश् 5 . 15 . अमूर्तरयसः पुत्रे प्रधानषोडशराजान्तर्गते 4 राजर्षिभेदे तत्कथा . %% भाश् द्रोश् 66 अश् . 5 धने 6 अपत्ये 6 गृहे च निघण्टुः . %% çø 10 . 66 . 3 . %% bhàø . %% çø 1 . 74 . 2 . %% bhàø . %% çø 6 . 71 . 3 . %% bhàø . 8 antarãkùe ca . %% çø 5 . 44 . 7 . %% bhàø . 9 gçhagate pràõini ca . %% çø 6 . 74 . 2 . %% bhàø . 10 svasthàne . %% çø 10 . 99 . 5 . %% bhàø . 11 प्राणेषु बहुवश् . %% शतश् ब्राश् 14 . 8 . 15 . 7 . गयाऽस्त्यत्र अच् . 12 गयाप्रदेशे बहुवश् . %% भाश् शल्यश् 39 अश् %% रामाश् अयोश् 177 . 1 . तेन तद्यागस्थानत्वेन च गयेति प्रसिद्धिः 13 असुरभेदे . तत्कथा वायुपुश् गयामाहात्म्ये 2 अश् यथा . %% ततस्तत्कृतस्तवादिकमुपवर्ण्य तद्वरकथा तत्रैव यथा %% इत्युपक्रम्य कतिचित्तत्कल्पितर्षीनुक्त्वा %% 4 अङ्गिरसे मुनिभेदे गर्गशब्दे दृश्यम् अस्य वृषाश् आद्युदात्तता . ## पुश् स्फायी--वृद्धौ अन्तर्भूतण्यर्थात् ल्युट् निश् यलोपः गयस्य धनस्य स्फानः . dhanavardhake . %% çø 10 . 91 . 82 . %% bhàø . %% çø 7 . 54 . 2 . ## स्त्री गयो गयासुरः गयनृपो वा कारणत्वेनास्त्यस्य अच् . तीर्थभेदे गयशब्दे तत्कथा उक्ता . वायुपुश् गयामाश् 1 अश् तन्माहात्म्यं यथा %% . तद्यात्राविधिश्च तत्रैव 6 अश् . सनत्कुमार उवाच . गयायात्रां प्रवक्ष्यामि शृणु नारद! मुक्तिदाम् . निष्कृतिः पिण्डकर्तृणां ब्रह्मणा गीयते पुरा . उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः . विधाय कर्पटिवेशं कृत्वा ग्रामं प्रदक्षिणम् . ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् . ततः प्रतिदिनं गच्छेत् प्रतिग्रह विवर्जितः . प्रतिग्रहादपावृत्तः सन्तुष्टो नियतः शुचिः . अहङ्कारविमुक्तो यः स तीर्थफलमश्रुते . यस्य हस्तौ च पादौ च मनश्चापि सुसंयतः . विद्या तपश्च कीर्तिश्च स तीर्थकलमश्रुते . ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी . तत्र तोयं समुत्पाद्य स्नातव्यं निर्मले जले . देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधि . स्वस्ववेदशाखोदितमर्ध्यावाहनवर्जितम् . अपरेद्युः शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वतै . ब्रह्रकुण्डे ततः स्नात्वा देवादींस्तर्पयेत् सुधीः . कुर्यात् श्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते . प्राचीनावीतिनाभ्यर्च्य दक्षिणाभिमुखः स्मरन् . %% . %% . आचम्योक्त्वा च पञ्चाङ्गं प्राणायामं प्रयत्नतः . पुनरावृत्तिरहितः ब्रह्मलोकाप्तिहेतवे . एवञ्च विधिवत् श्राद्धं कृत्वा पूर्वं यथाक्रमम् . पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदोभवेत् . तीर्थ प्रेतशिलादौ च चरुणा सवृतेन वा . प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक् पृथक् . मन्त्रै स्तैरथ संपूज्य पञ्चगव्यैश्च देवताम् . यावत्तिला मनुष्यैश्च गृहीताः पितृकर्मसु . गच्छन्ति तावदन्नुराः सिंहत्रस्ता यथा मृगाः . श्रष्टकासु च वृद्धौ च गयायां चाक्षयेऽहनि . मातुः श्राद्धं पृथक् कुर्यादन्यत्र पतिना सह . वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम् . गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन तत्त्वतः . सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् . आव्रह्मस्तम्भपर्यन्तं देवर्षिपितृमानवाः . तृप्यन्तु पितरः सर्वे मातृमातामहादयः . अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् . आ ब्रह्मभुवनात् लोकादिदमस्तु तिलोदकम् . पिता पितामहश्चैव तथैव प्रपितामहः . माता पितामही चैव तथैव प्रपितामही . मातामहस्तत्पिता च प्रमातामहकादयः . तेषां पिण्डो मया दत्तोह्यक्षय्यमुपतिष्ठताम् . मुष्टिमात्रप्रमाणञ्च आर्द्रामलकमात्रकम् . शमीपत्रप्रमाण वा पिण्डं दद्याद्गयाशिरे . उद्धरेत् सप्तगोत्राणां कुलानि शतमुद्धरेत् . पितुर्मातुश्च भार्याया भगिन्या दुहितुस्तथा . पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्तिताः . विंशतिर्विंशतिरिन्द्राः 14 षोडश द्वादशैव हि . रुद्राश्च 11 वसव 8 श्चैव कुलान्येकोत्तरं शतम् . नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः . सकारुण्येन कर्तव्यं तीर्थश्राद्धं विचक्षणैः . पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् . दक्षिणा चान्नसंकल्पस्तीर्थश्राद्धेष्वयं विधिः . अधिकं मदीयगयाश्राद्धादिपद्धतौ दृश्यम् . गयाश्राद्धस्य कलादेराधारादिकं गयाश्राद्धादिपद्धतौ अस्माभिर्न्यरूपि यथा गयाश्राद्धफलं किंनिष्ठमिति, विविच्यते . %% इत्यादिवचनजातात् पुत्त्रादिकृतश्राद्धात् तदुद्देश्यपित्रादिगतं नरकनिवृत्तिब्रह्मलोकावाप्त्यादिफलमवगम्यते तच्च नोपपद्यते . तथा हि सर्वो हि लोकः स्वेष्टसाधने कर्मणि प्रवर्तते तत्प्रवृत्त्या च तत्तदिष्टसाधनं वस्तु साधयति इत्येवं नियमे स्थिते वैदिककर्मण्यपि तथैव स्वाभीष्टफलवत्येव प्रवृत्तिरुचिता नान्यगामिफले . एवं शास्त्रदेशितं फलमनुष्ठातर्येव कर्मभिर्जन्यते %<शास्त्रीयं फलं प्रयोक्तरि तल्लक्षणत्वादिति>% जैमिनीयन्यायात् . अन्यकर्तृकक्रिययाऽन्यदीयफलस्य जननेऽतिप्रसङ्गः स्यात् . ततश्च पुत्त्रादिकृतश्राद्धात् कथं पित्रादेरुद्धारादिसम्भवः तस्य श्राद्धाद्यकर्तृत्वात् इत्येवं प्राप्ते उच्यते %% इत्यादिवेदवचनात् जैमिनीयन्यायस्य जातेष्ट्यादिभिन्नविषयत्वं कल्प्यते . तथा च पित्त्रादिकृतजातेष्ट्यादिद्वारा अन्नाशनादिसंस्कारद्वारा च यथा तत्राऽकर्तर्यपि पुत्त्रे फलमुत्पद्यते एवं गयादिश्राद्धकर्तुरुद्देश्यस्याकर्तुरपि उद्धारादिफलसम्बन्धः नानापुराणवचनबलादपि सम्भवति %% जैमिनीयन्यायान्तरेण विधिविशेषेणैव फलविशेषसम्बन्ध इत्युक्तत्वात् . तथा च प्रागुक्तातिप्रसङ्गस्य शास्त्रातिरिक्तविषयत्वमिति कल्प्यते %% इति न्यायात् %% इति न्यायाच्च . तत्र वचनाच्चोभयगतफलसाधनताऽवगता जातेष्ट्यादिवत् . तच्च फलं पुण्यविशेषस्तज्जन्यनरकाद्युद्धारो वेत्यन्यदेतत् . मीमांसादावेवैतद्विवेचितमित्युपरम्यते . काश्यादिमृतपितृककृतगयाश्राद्धस्य तु कर्तर्येवाकरणनिबन्धनप्रत्यवायपरिह्रारमात्रं, सति कामे विशिष्टसन्तानश्च फलम् %% इत्यादिवचने पितॄणापाकरणस्यावश्यकतया तदकरणे प्रत्यवायबोधनात् %% इति कूर्मपुराणीयेन समर्थस्य गयाश्राद्धाऽकरणे वृथाजन्मतोक्तेः %% इत्यादिवचने गयाश्राद्धादिकरणेनैव पुत्त्रकार्यकारितया पुत्त्रत्वसिद्ध्युक्तेश्च . तेन गयाश्राद्धं नित्यमत एव यथाशक्ति अनुष्ठेयं %% न्यायात् . तथापि सकृत्करणमेव नित्यं तावतैव शास्त्रार्थसिद्धेः %% न्यायात् आवृत्तिबोधकवीप्साद्यभावाच्च जन्मतिथ्यादिकृत्यवन्न पुनःपुनः करणावश्यकता . पुनःकरणे तु फला धिक्यम् %% इति न्यायात् %% इत्यादिवाक्यमप्याद्यस्यैवाबश्यकत्वार्थं न तु द्वितीयादेर्निरासार्थमपि, परिसंख्यापत्तेः . तत्रापि प्रथमयात्रायां येषां प्रेतत्वनिवारणार्थं प्रेतशिलायां पिण्डदानभाण्डस्फोटने कृते तत्र द्वितीययात्रायां तेषां ते न कार्ये इत्येव विशेषैः . प्रथमयात्रानन्तरमृतानान्तु द्वितीययात्रायां ते अपि कार्ये . अन्यत् सर्वं सर्वास्वपि यात्रासु समानम् . तस्मादमुक्ते पित्रादौ नरकोद्धारादि यथायथं फलं मुक्ते तु तस्मिन् पुत्त्रादेः प्रत्यवायाभावः सत्याञ्च कामनायां विशिष्टसन्तानादि पुत्त्रादिगतं फलं भवतीति सिद्धम् . अत्रेदं विविच्यते प्रागुक्तपुराणादिबचनेषु गयाश्राद्धस्य पित्राद्युद्धारः प्रत्यवायपरिहारः पुत्त्रावाप्तिश्च फलत्वेन श्रूयते तत्र गयाश्राद्धप्रवृत्तौ किं प्रयोजकं किमेकैकमुभयं वा त्रितयं वेति सन्देहे त्रितयस्यैवप्रयोजकता तत्र कामनाभेदादेकस्य मुख्यफलताऽपरयोर्द्वारता प्रासङ्गिकता वा तथा च यदा पित्राद्युद्धरार्थिना गयाश्राद्धं क्रियते तदा तदेव मुख्यं फलं तत्प्रवृत्तौ प्रयोजकं, प्रत्यवायपरिहारः पुत्त्रोत्पत्तिश्च तत्र प्रासङ्गिकौ अन्थार्थदीपस्यानुद्देश्यप्रकाशनवत् . यदा तु पुत्रार्थिना तदनुष्टीयते तदा पुत्त्रोत्प्रत्तिरेव मुख्यं फलं पित्राद्युद्धारस्तु तत्र द्वारमित्येव सिद्धान्तः . एवं पित्राद्युद्धारस्य फलत्वे स्थितेऽधुना तत्रेदं विचार्यते . उद्धारो नाम स्वापेक्षयोत्कृष्टस्थानादिनयनं तच्च प्रकृते नारकीयदेहविगमानन्तरं देवाददेहप्रापिणरूपं तच्च न सम्भवति नारकीयादिदेहादेः स्वस्वकर्मणारब्धतया कारणसत्त्वे विगमासम्भवात् तत्कर्मणां च भोगेनैव नाश्यत्वात् %% आगमात् . ततश्च तद्देहनाशः स्वारम्भककर्मनाश एव नान्यथा . तथा च गयाश्राद्धादिना कथमुद्धारसम्भवः . प्रारब्धकर्मणाञ्च भोगादेव क्षये सति गयाश्राद्धेनोद्धारो जननीय इति कल्पनापि न युक्ता भोगादेव कर्मक्षये कल्प्ये गयाश्राद्धवैफल्यापत्तेः . इत्येवं स्थिते उच्यते कर्मविपाकोक्तदानादिना प्रारब्धकर्मक्षयद्वारा यथा रोगनाशकल्पना तथा प्रकृतेऽपि गयाश्राद्धादिना प्रारब्धक्षयनाशद्वारैव उद्धारकल्पना %% इत्यादिवाक्यस्य तु बलवद्वाक्यस्यैव प्रतिबन्धकस्य सत्त्वेनाप्रवृत्तेः %% न्यायात् तथा च गयाश्राद्धस्यैव प्रारब्धक्षयजनकपुण्यविशेषजनकता कर्मविपाकोक्तदानादिवदेव कल्प्यते इति न कश्चिद्विरोधः . किञ्च भोगादेव प्रारब्धकर्म क्षयादनन्तरमुद्धारकल्पनेऽपि न गयाश्राद्धवैफल्यं पापविशेषैरेकैकयोनिष्वनेकावृत्तिश्रवणात् फलोन्मुखानामितरेषामनारब्धफलार्ना कर्मणाञ्च गयाश्राद्धनाश्यता भविष्यतोति . असति च नारकीयाङ्गाद्यारम्भके पापे उद्धारस्य ब्रह्मलाकावाप्तिरूपतैव . स्वकर्मानुसारेण तल्लोकप्राप्तेरपि पूर्बं वृत्तत्वे तु पुत्त्रनिष्ठः प्रत्यवायपरिहार एव फलं मुक्तपित्रादौ तथाकल्पनस्य पूर्वमुक्तत्वात् तथैवात्र कल्पनौचित्यात् . अथ गयाश्राद्धाधिकारिणः . तत्र पुत्त्रपउत्त्रप्रपउत्त्रा एव प्रधानाधिकारिणः . तद्भिन्नाः सर्वेऽपि गौणाधिकारिणः . तथा %% इत्यादिवचनेन पुत्रसत्त्वेऽन्यकर्तृकश्राद्धस्य निषेधेऽपि गयायां तस्य प्रतिप्रसवः, %<आत्मजो वाऽन्यजो वापि गयाकूपे यदा तदा . यन्नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम्>% इति वायवीयवचनात् %% इति स्मृतिरत्नावलीधृतवाक्याच्च . तथा चात्र सम्बन्धिमात्राणामधिकारः . यो यदीयधनं यथा कथञ्चिद्गृह्लाति सोऽसवर्णोऽपि तदीयगयाश्राद्धेऽधिकारी, %% इत्यादि वायवीयवचनेऽसवर्णवणिग्दत्तपिण्डेन प्रेतोद्धारस्य कीर्तनात् पुत्रो वा बन्धुपुत्त्रों वा मित्रं वा स्वजनोऽपि वा . ऋणिको वाथवा दद्याद् द्वयोः स्वर्गस्तदा तयोरिति वह्निपुराणीयाच्च . तथान्यत्र कर्तृविशेषविषयनिषेधोऽपि गयायां न प्रवर्तते %% इति च सामान्यतो निषिध्य %% इति स्मृतिरत्नाबल्यां गयायां प्रतिप्रसवात् बौधायनेनापि पित्रा श्राद्धं न कर्तव्यं पुत्त्राणान्तु कदाचन . भ्रात्राग्रजेन वा कार्यं भ्रातॄणां न कनीयसाम् . अतिस्नेहेन kàrya'và सपिण्डीकरणं विना . गयायामविशेषेण ज्यायानपि समाचरेदिति सामान्यतो निषिध्य गयायां प्रतिप्रसवाच्च . पूर्बवचने अत्रेति गयायामित्यर्थः . अथ गयाश्राद्धानधिकारिणः . जीवत्पितृको जीवन्मातृकश्च गयाश्राद्धे सर्वथानधिकारी . जीवत्पितृको मृतमातृकस्तु यदि प्रसङ्गेन गयां प्राप्नोति तदा अन्वष्टकाश्राद्धमिव मातृपार्वणमेव कुर्यात् %<आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च क्षयाहनि . मातुः श्राद्धं सुतः कुर्यात् पितर्यपि च जीवति>% इति मैत्रायणीयपरिशिष्टवाक्यात् . अत्र प्राप्तावित्युक्त्या प्रासङ्गिकगमनं सूचितम् %% इति हारीतवनोत्तरार्धेन जीवत्पितृकपार्वणस्य विधानेन गयायामपि तत्प्रवृत्तेरित्याहुः . आचार एवात्रान्यतरपक्षग्रहणे शरणम् . संन्यासिनस्तु सर्वकर्मपरित्यागितया गयाश्राद्धेऽनधिकारिणः . तथापि तत्र विष्णुपदादिश्राद्धस्थानेषु दण्डमात्रस्पर्शनं प्रणवोपासनादिवत् तैराचरणीयं न तु श्राद्धतर्पणादि %% इति वायवीयात् स्पृष्ट्वा स्पर्शयित्वेत्यर्थः . पुत्त्रवत्याः स्त्रिया नाधिकार इति गौडैकदेशिनामाचारः स तु मूलाभावान्नादरणीयः . अथ गयाश्राद्धकालः . न तत्र कालशुद्ध्यपेक्षा %% वायवीयात् . अत्र सर्वकालेष्वित्युपक्रमात् अस्ते इत्याद्युक्तिस्तु सर्वसमयाशुद्धिप्रयोजकनिमित्तमात्रोपलक्षणार्था न तु रात्र्याद्रिपर्युदस्तकालग्रहणार्थेति बोध्यं सर्वत्र तीर्थादौ रात्र्यादिकालस्य पर्युदस्ततया रघुनन्दनादिभिः स्वीकारात् . संक्रान्त्यादो तु फलातिशत्यः %% वह्निपुराणीयात् %% वायुपुराणवाक्याच्च . तथान्येऽपि निषिद्धकाला गयायां प्रतिप्रसूताः . यथा %% कार्ष्णाजिनिवचनेन, %% स्मृतिसंग्रहवाक्येन च विवाहादेरूर्धं वर्षादिकालपर्यन्तं पिण्डदानस्य निषेधेऽपि %% इति, %% च त्रिस्थलीसेतुधृतस्मृति संग्रहवाक्याच्च तत्प्रतिप्रसवः . तथा तत्र तिलतर्पणनिषेधाभावोऽपि %% स्मृतिदर्पणधृतसंग्रहवाक्यात् . अथ गयाश्राद्धे निषिद्धकालः . %% इति गारुडात् प्रमीतमहागुरुकस्य वर्षमात्रं गयाश्राद्धं निषिद्धम् . तत्रायं विशेषः वृद्ध्यादिनिमित्तकसपिण्डीकरणे तु कर्तुं शक्यत एव %% इति गारुडवाक्यान्तरात् . अत्राप्यपरोविशेषः यदि पितृभक्तिमान् तदाव्दमध्येऽपि गयाश्राद्धं कर्तुं शक्नोति %% . इति त्रिस्थलीसेतुधृतवचनात् . अत्र भक्तिः प्रीतिरिति बहवः . अन्ये तु अव्दमध्ये प्रेतस्य देवतात्वयोग्यतासिद्धये देवतासंस्कारकमेकं पार्वणं कर्तव्यं तदेव भक्तिपदाभिधेयं तच्च कृत्वा गयाश्राद्धं कुर्यादित्याहुः . भक्त्या वर्षमध्ये गयाश्राद्धकरणे तु वृद्धाबिव मासिकादीन्यपकृष्य कार्याणीति बोध्यम् . अत्रेयं सम्प्रदायानुसारिणी व्यवस्था अकृतसपिण्डनस्य प्रथमाव्दे गयाश्राद्धं नैव कार्यं कृतसपिण्डनस्यापि सति सम्भवे प्रथममाव्दे नैव कार्यमित्येव मुख्यः पक्षः प्रसङ्गतो गयाप्राप्तौ पुनरागमनाद्यसम्भावनायान्तु भक्त्या, मतान्तरोक्तं श्राद्धं कृत्वा वा . प्रथमाव्देऽपि तत् कार्यं नित्यत्वादिति . महापातकिनामपि वर्षमात्रं गयाश्राद्धं न कार्यम् %% ब्राह्मात् कूपग्रहणं गयास्थतीर्थमात्रोपलक्षणम् . पतितानामिति यावद्दुर्मरणमृतानासुपलक्षणार्थं ते च विस्तरभया न्नात्र लिखिताः . पुक्तञ्चैतत् मिताक्षरायां यावद्दुर्निनित्तमृतानां संवत्सरादूर्धमेव नारायणबलिविधानपूर्बकं श्राद्धकरणस्योक्तत्रया गयाश्राद्धस्यापि तत्स्त्यानीयत्वेन तत्काले एव करणौचित्यम् . अतएव तद्धृतषट्त्रिंशन्मतीयवाक्यम् %% . अत्र सर्वमिति सर्वशब्दस्वरसात् नारायणबलेरिव गयाश्राद्धादेरपि वर्षोत्तरमेव कर्तव्यता नार्वानिति प्रतीयते . अतएव तद्वचनव्याख्यायां मिताक्षराकृता नारायणबलिं कृत्वउर्धदेहिकं कार्यनित्युक्तम् . एबञ्चात्मघातिनाम् %% इत्युक्तिरपि वर्षोत्तरमेव तत्कर्तव्यतार्थैवेति बोध्यम् . अथ कर्तृविशेषे गयाश्राद्धविशेषः . तत्र %%, %% च वायबीयात् पित्रादित्रयाणामुद्देश्यता . %% इत्युक्तेः, गयासुपक्रम्यं %% पाद्मसृष्टिखण्डवचनाच्च, मातामहादीनामप्युद्देश्यतेत्येवं षड्दैवतं पार्वणमिति गौडीयाः . %% इति वाय्वग्निपुराणोक्तेः %% इति शातातपोक्तेश्च मात्रादीनामप्युद्देश्यता तेन नवदैवत्यम् . तत्राप्ययं विशेषः . नान्दीमुखे असामवेदिनामेव नवदैवतपार्वणस्य विधानेन तत्साहचर्यात् तद्वेदिनामेव नवदैवत्यमिति . %% वह्निपुराणीयात् मातामह्यादित्रिकसहितं नवदैवतमिति द्वादशदैवतं वा . तत्र वाशब्दश्रवणात् विकल्प एव गम्यते स च देशभेदादिना व्यवस्थितः . पितृव्यादीनान्तु एकोद्दिष्टमेव तदशक्तौ पिण्डदानमात्रं कार्यम् . तत्पत्नीनामपि पृथगेकैकोद्दिष्टादि कार्यम् %% इत्यादिना पृथग्दाननिषेधेऽपि %% इति वायवीये गयामुपक्रम्य सहदाननिषेधेन तत्प्रतिप्रसवात् . गयाकूप गयास्थकूपभेदे पुंश् गयाक्षेत्र नश् गयारूपे क्षेत्रभेदे गयातीर्थ तद्रूपे तीर्थे नश् . गयादित्य पुश् तत्रत्यादित्यभेदे गयाशिरस् नश् गयास्थे गयशिरसि . %% इत्युक्तेः गयाशिरमप्यत्र नश् %% वायुपुश् . गयाशीर्षगयाशेखरादयोऽप्यत्र . 6 गन्तव्ये . %% ताश् ब्राश् . %% भाश् . ## त्रिश् गीर्यते गॄ--कर्मादौ पचादिश् अच् . तत्र गणे गरट् इति पाठात् टित्त्वात् स्त्रियां ङीप् . 1 गीर्यमाणे 2 उपविषे 3 रोगे 4 विषे च पुश् हेमचश् . %% नैषश् . %% सुश्रुतः . %% सुश्रुतः विषभक्षणजातश्वयथुकरणोक्तौ %% स्मृतिः . 5 विषभेदे नश् हेमचश् %% भागश् 8 . 7 . 33 श्लोश् . 6 वत्सनाभाख्ये विषे राजनिश् बवादिषु पञ्चमे तिथ्यर्धरूपे 7 करणं नश् मेदिश् . करणशब्दे विवृतिः . %% पाश् गणसूत्रोक्ते 8 दुष्ये च तस्य उञ्छादिश् अन्तोदात्तता . भावे अप् . 9 निगरणे पुश् . ततः तारश् इतच् . गरित सञ्जातगरणे . गीर्यते कर्मणि अप् . 10 भक्ष्ये चूर्णभेदे %<शृणु मन्दविषेषु>% इत्युपक्रमे %% सुश्रुतः . करणशब्दे अनुक्तत्वात् प्रसङ्गात् करणाधीशाः कृत्यभेदे तेषां ग्रहणादिकं च वृश् ह्वश् 99 अश् उक्तं प्रदर्श्यते यथा . %% ## पुश् गरं हन्ति हन--टक् . 1 कृष्णार्जके 2 वर्वरे च राजनिश् . (गरुइ) 3 मत्स्यभेदे स्त्री ङीप् . भावप्रश् तद्गुणा उक्ता यथा %% . ## नश् गृ--सेचने गॄ--निगरणे वा भावे ल्युट् . 1 सेचने 2 भक्षणे च . %% निरुक्तौ 6 . 18 . 3 विषे शब्दचिश् . ## नश् गरेण सेचनेन दीयते खण्ड्यते दो--खण्डने कर्मणि वञर्थे क . 1 विषे हेमश् दा--क 6 तश् . 2 विषदातरि त्रिश् %% स्मृतिः . ## पुश् गॄ--बाश् अभच् . गर्भे हेमचश् . ## नश् गिरति जीवनम् गॄ--अलच् गरं सेचनं लाति प्रतीकाराय ला--क वा . 1 विषे अमरः . %% . %% गीतगोश् %% भाश् वश् 67 अश् . 2 तृणपुले (घासेर आटि) 3 सर्पविषे 4 मानभेदे च हेमचश् . ## पुश् 6 तश् . मरकतमणौ राजनिश् . ## पुंस्त्री गरः विषवद्सर्पभोजनं व्रतमस्य . मयूरे शब्दरत्नाश् . ## नश् गॄ--बाश् असुन् . 1 भक्षणे . %% ताश् ब्राश् . %% भाश् . ## पुश् गरं हन्ति हन्--विच् . 1 कृष्णार्जके 2 वर्वरे च त्रिकाश् . ## स्त्री गृ--गॄ--वा अच् अजादेराकृतिगणत्वात् टाप् . 1 देवतालीवृक्षे राजनिश् . भावे--a . 2 भक्षणे धरणी . ## स्त्री गरं मूषिकविषमागिरति गॄ--अच् गौराश् ङीष् . देवतालीवृक्षे अमरः . ## नश् गरस्य विषस्येवात्मा यस्य . शिग्रुवीजे शब्दचश् . ## स्त्री गरे गरप्रतीकारेऽधिका श्रेष्ठा . लाक्षयाम् रत्नमाश् . गरायिकेति पाठान्तरे गर इवाचरति क्यच्ण्वुल् . तत्रार्थे . ## (गिरुं करोतीत्यर्थे णिच्गुरोर्गरादेशः) गुरुकरणे अकश् उभश् मेट् गरयति अजगरत् त . ## पुश् गुरोर्भावः इमनिच् गरादेशः . अधःपतनसाधने ऊर्धस्थितिविरोधिनि गुरुत्वरूपे गुणे . %% . %% माघः . %% साश् दश् . ## त्रिश् अतिशयेन गुरुः गुरु + इष्ठन् गरादेशः . 1 अतिगुरौ . 2 राजभेदे पुश् %% भाश् सश् 7 अश् शक्रसभ्योक्तौ . 3 दैत्यभेदे पुश् . %% हरिवंश् 263 अश् दैत्योक्तौ . ## स्त्री गॄ--गचाद्यच् तत्र गणे गरट् इति पाठात् ङीप् . देवतालीवृक्षे अमरः गरागरीत्यत्र पदद्वयमित्यन्यमतात् . ## त्रिश् अतिशयेन गुरुः गुरु + ईयसुन् गरादेशः . अतिगुरौ %% %% माघः . स्त्रियां ङीप् . %% माघः . ## पुश् गरुद्भां डयते डी--ड पृषोश् तलोपः . कश्यपान्मजे विनतागर्भजाते 1 पक्षिराजे अमरः . %% bhàø àø 31 aø . विंशतिविधप्रासादमध्ये 2 प्रासादभेदे . %% वृश् सश् 56 अश् 3 सैन्यनिवेशनभेदरूपे व्यूहभेदे . दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा . वराहमकराभ्यां वा सूच्या वा गरुडेन वा मनुः . %% कुल्लूश् . ## पुश् गरुडो ध्वजोऽस्य . 1 विष्णो अमरः . यथा च तस्य तत्केतनत्वं तथा खगासनशब्दे पृश् 2416 दृश्यम् . गरुडकेतनादयोऽप्यत्र . %% माघः . %% विष्णुसंश् . ## नश् गरुडायोक्तं विष्णुना पुराणम् . अष्टादशमहापुराणान्तर्गते सप्तदशे महापुराणभेदे . गरुडस्येदम् उद्देश्यतया अण् गारुणमप्यत्र . तत्संख्याप्रतिपाद्यविषयाश्च उत्तरखश् 108 अश् नारदीयपुराणोक्ताः यथा %% . तत्र पूर्वखण्डे . %% . उत्तरखण्डे प्रेतकल्पे . %% . तत्फलश्रुतिः . %% . ## पुश् 6 तश् . %% तन्त्रसारे निबन्धोक्ते विषहारके मन्त्रभेदे . ## स्त्री %% तन्त्रसारोक्ते विष्णुपूजाङ्गे मुद्राभेदे . ## नश् %% छन्दोश् उक्तलक्षणे षोडशाक्षरपादके छन्दोभेदे 6 तश् . गरुडस्य 2 रवे च %% छन्दोमश् . ## स्त्री गरुडस्य वेग इव वेगो गमने यस्या . शीघ्रोत्पद्यमानलताभेदे . %% vçø saüø 54 aø . ## puø गरुड इवाकृत्या व्यूहः . सैन्यनिषेशनविशेषंण गरुडाकृतौ व्यूहभेदे गरुडशब्दे दृश्यम् . ## पुश् 6 तश् . विनतायाः ज्येष्ठपुत्रे सूर्यसारथौ 1 अरुणे . अमरः . तस्य गरुडाग्रजत्वकथा गरुडशब्दे दृश्या . %% माघः . ## नश् गरुड इवाङ्कितं तुल्यवर्णत्वात् . 1 मरकतमणौ शब्दरत्नाश् . गरुडाङ्कादयोऽप्यत्र . ## पुश् गरुड इवाश्मा समानवर्णत्वात् . मरकतमणौ जटाधरः . ## नश् %% रुद्रयामलोक्ते आसनभेदे . ## पुश् गरुडो वर्णेनोत्तीर्णः अतिक्रान्तो येन . मरकतमणौ राजनिश् . ## स्त्री अथर्ववेदान्तर्गते गारुडाख्योपनिषद्भेदे . उपनिषच्छब्दे दृश्यम् . ## पुश् गृ--गॄ--वा उति . स्वगानां नभोगतिहेतौ पक्षे (पाखा) अमरः . 2 गरणे गरुत्मच्छब्दे उदाश् . 3 भक्षणे च . ## पुश् प्रशस्तौ गरुतौ स्तोऽस्य मतुप् यवादिश् मस्य न वः . 1 गरुडे अमरः . %% यजुश् 12 . 4 . %% ऋश् 10 . 149 . 3 . 2 हविर्भक्षणवति वह्नौ च . %% यजुश् 17 . 72 . %% वेददीश् . 3 पक्षिमात्रे च . ## पुंस्त्री गरुता युध्यति युध--णिनि 3 तश् . भारतीखगे (भारुइ) त्रिकाश् . ## पुश् गरुड + डस्य वा लः . गरुडे हेमचश् . ## पुश् गृ--ग तस्य नेत्त्वम् . आङ्गिरसे मुनिभेदे . %% इत्युपक्रमे %% हरिवं 32 अध्याश् . तस्य च शिवतोषात् चतुःषष्ट्यङ्गज्योतिषज्ञानं यथाह भाश् आनुश् 18 अश् . %% कलाज्ञानमित्यपपाठः . तस्य च कालज्ञानप्रकारः भाश् वश् 28 अश् उक्तः . तच्च वाक्यं गर्गस्रोतस्शब्दे दृश्यम् . तत्कृता ज्योतिषसंहिता गर्गसंहितेति प्रसिद्धम् . %% %% इति च वृश् संश् 21 अश् . स च भरद्वाजगोत्रान्तर्गतः आर्षशब्दे 817 पृश् दृश्यम् . तस्य गोत्रापत्यं गर्गाश् यत् . गार्ग्य तद्गोत्रापत्ये पुंस्त्री . यून्यपत्ये फक् . गार्ग्यायण यूनि तद्गोत्रापत्ये पुंस्त्री . बहुषु यञोलुक् अस्त्रियाम् . %% महाभाश् %% आश्वश् श्रौश् 10 . 12 . 12 . स्त्रियन्तु ङीप् यलोपश्च गार्गी इत्येव %% आश्वश् गृश् 3 . 4 . 4 . गार्ग्यश्च गार्ग्यायणश्च इत्येकशेषे %% पाश् वृद्धशेषे गार्ग्यौ . कुणिरोगाक्रान्ते 2 मुनिभेदे . %<ऋषिरासीत् महाबीर्यः कुणिर्गर्गो महायशाः>% भाश् गश् 53 अश् . तत्कथा वृद्धकन्याशब्दे दृश्या . गयाक्षेत्रे यज्ञार्थं सृष्टे ब्रह्मणो 3 गानसपुत्रभेदे . %% इत्युपक्रमे गर्गं कौशिकवासिष्ठौ वायुश् गयामाश् 2 अश् . 4 वृषे 5 किञ्चुलुके शब्दार्थचिश् . %% संगीतदामोदरोक्ते 6 तालभेदे पुश् . ## पुश् त्रिसृभिः रात्रिभिः साध्यः अण् द्विगोर्लुक् लुकि व्यक्तिवचनता गर्गकृतस्त्रिरात्रः . त्रिसुत्यके त्रिदिनसाध्ये यागभेदे . %% कात्याश् श्रौश् 232 . 8 . %%) पञ्च अहीनाः . %% पाश् पूर्वपदमन्तोदात्तम् . युक्तारोह्याश् आद्युदात्तञ्च ## पुं स्त्री गर्गेति शब्दं राति रा--क गृ--बाश् गरन् वा . %% राजनिश् उक्ताकारगुणे मत्स्यभेदे स्त्रियां जातित्वात् ङीष् . 2 तरुणपशौ 3 दधिमन्थनभाण्डे च शब्दार्थचिश् %% harivaüø 61 aø . %% bhàø ÷àø 70 aø . %% bhàø ÷àø 68 aø . 4 kalase अल्पार्थे ङीप् . 5 स्वल्पघटे स्त्री %% तिश् तश् . गर्गरस्येदम् कुर्वाश् ण्य . गार्गर्य तत्सम्बन्धिनि त्रिश् . ## पुश् दैत्यभेदे . %% हरिवंश् 3 अश् . ## स्त्री गर्गेण कृता कालज्ञानस्य संहिता . गर्गकृते ज्योतिषग्रन्थभेदे . ## नश् भाश् वश् प्रसिद्धे सरस्वतीर्थस्थेतीर्थभेदे %% महाभागमृषयः सुव्रता नृप! . उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो! भाश् शश् 38 a0 ## पुंस्त्री गर्गेति शब्दायाटति अट--अच् . मत्स्यभेदे हाराश् . ## पुश् गोत्रे यञ्प्रत्ययनिमित्ते शब्दगणे सच गणः गर्ग वत्स (राजा से) संकृति अज व्याघ्रपात् विदभूत् प्राचीनयोग अगस्ति पुलस्ति चमस रेभ अग्निवेश शङ्ख शट शक एक धूम अवट मनस् धनञ्जय वृक्ष विश्वावसु जरमाण लोहित संशित बभ्रु बल्गु मण्डु गण्डु शङ्कु लिगु गुहलु मन्तु मङ्क्षु अलिगु जिगीषु मनु तन्तु मनायी सूनु कथक कन्थक ऋक्ष वृक्ष तनु तरुक्ष तलुक्ष तण्ड वतण्ड कपि कत कुरुकत अनडुः कण्व शकल गोकक्ष अगस्त्य कुण्डिनी यज्ञवलक पर्णवल्क अभयजात विरोहित वृपगण बहुगण शण्डिल चणक चुलुक मुद्गल मुसल जमदग्नि परांशर जातूकर्ण महित सन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा अररक एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषज् भिष्णज भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलू पिप्पलू वृहदग्नि सुलोहिन् सुलाभिन् उक्थ कुटीगु . ## ऊर्जाहेतुकशब्दे भ्वाश् षरश् अकश् सेट् . गर्जति . अगर्जीत् जगर्ज . गर्जितम् . गर्जनं गर्जः . गर्जन् . गर्जा . %% देवीमाहात्म्यम् . %<शरदि गर्जति, न वर्षति, वर्षति वर्षासु निःस्वनो मेघः>% उद्भटः . %% %% भट्टिः . %% भाश् भीश् 678 श्लोश् . %% रामाश् सुश् 89 . शीलार्थे चानश् . गर्जमानः . %% bhàø àø 20 aø . %% स्मृतिः . %% स्मृतिः . अनु + गर्गनप्रतिरूपगर्जने . %% कुमाश् . अनुरूपगर्जने च . %% भाश् द्रोश् 40 अश् . अभि + अभिलक्ष्य गर्जने सकश् . %% भाश् सश् 65 अश् . ताच्छील्ये चानश् . %<शार्दूलाविव चानन्योन्यमामिषार्थेऽभ्यगर्जताम्>% भाश् द्रोश् 133 अश् . सम्यग्गर्जने अकश् . %<शूराणाञ्चाभिगर्जताम्>% भाश् कश् 21 a0 प्रति + प्रतिरूपगर्जने अकश् . %% भाश् विश् 22 अश् . आर्षः पदव्यत्ययः . %% भाश् उश् 50 अश् %% रघुः . प्रतिलक्ष्यीकृत्य गर्जने सकश् . %<ऋषीणां कदनं कृत्वा नामपि प्रतिगर्जति>% हरिवं 49 अश् . ## रवे चुराश् उभश् अकश् सेट् . गर्जयति ते अजगर्जत्--त! गर्जयां बभूब आस--चकार चक्रे . गर्जयत् गर्जयमानः . ## पुश् गर्ज--भावे घञ् . 1 हस्तिशब्दे 2 मेघादिशब्दे च गुरुमत्त्वात् सेट्क्तत्वाच्च भावे अ स्त्रियाम् . गर्जा . 3 मेघारिध्वनौ स्त्री %% त्रिकाश् . ## पुश् गर्ज--ण्वुल् . (शाल) मत्स्यभेदे शब्दरश् . ## नश् गर्ज--भावे ल्युट् . 1 शब्दे करणे ल्युट् . 2 कोषेमेदिश् . ## नश् गर्ज--बाश् अरच् . 1 गृञ्जने (गाजर) ख्याते मूलप्रधाने दृक्षे भावप्रश् . %% . ## पुश् गर्जया फलति फल--अच् 3 तश् . विकङ्कटवृक्षे राजनिश् . ## पुश् गर्ज--भावे इन् . 1 मेघशब्दे हेमश् . ## नश् गर्ज--भावे क्त . 1 मेघादिध्वनौ कर्तरि क्तः . 2 मत्तगजे अमरः . 3 गर्जनकर्तरि मेघादौ त्रिश् %% स्मृतिः . गर्जो जातोऽस्य तार0--इतच् . 4 जातगर्जने त्रिश् . ## नश् गर्ज--ण्यत् %% पाश् न कुत्वम् . गर्जनीये . ## पुश् गॄ--तन् . 1 भूमिछिद्रे 1 त्रिगर्तदेशे 3 स्त्रीनितम्बस्थ ककुन्दरे च विश्वः . 4 रोगभेदे शब्दरश् . 5 गृहे निघश् . 6 रथे 7 सभास्थाणौ च निरुश् . %% ऋचो निरुक्तौ गर्तः सभास्थाणुर्गृणातेः सत्यसङ्गरो भवति रथोऽपि गर्त उच्यते गृणातेः स्तुतिकर्मणः स्तुततभं यानम् iti 3 . 5 . %% çø 5 . 62 . 8 . %% bhàø %% 25 . 6 . 5 . %% bhàø . 8 खातभेदे %% तिश् तश् . %% मनुः . 9 खातेन कृतबिलमात्रदेशे च %% मिताश् . %% (मूत्रं कुर्यात्) भनुः . %% à÷vaø gçø 2 . 8 . 14 . %% nàràø %% 4 . 5 . 5 . %% çø bhàø श्रुतिः . गर्तस्यादूरभवो देशः सुवास्त्वाश् अण् . गार्त गर्तसन्निकृष्टदेशादौ त्रिश् . ततः चतुरर्थ्याम् प्रेक्षाश् इनि . गर्तिन् गर्तसन्निकृष्टादौ त्रिश् स्त्रियां ङीप् . गर्ते भवः धूमाश् वुञ् . गार्तक गर्तभवे त्रिश् . उत्कराश् चतुरर्थ्यां छ . गर्तीय गर्तयुक्तदेशादौ त्रिश् . कुमुदाश् चतुरर्थ्या ठल् . गर्तिक गर्तसन्निकृष्टदेशादौ . गर्तं तत्पतनमर्हति %% पाश् यत् . गर्त्य गर्तपतनमर्हति त्रिश् छन्दसीत्युक्तेः वेद एवास्य प्रयोगः . ## स्त्री गर्तोऽस्त्यस्याः ठन् . 1 तन्त्रवपनशालायां (तांतघर) . हेमचश् . 2 गर्तवति त्रिश् . ## रवे वा चुराश् उभश् पक्षे भ्वाश् परश् अकश् सेट् . गर्दयति--ते गर्दति अजगर्दत्--त अगर्दीत् . गर्दयाम् बभूव आस चकार चक्रोजक्रे जगर्द . ## पुंस्त्रीश् गर्द--अभच् (गाधा) 1 जन्तुभेदे . स्त्रियां जातित्वात् ङीष् . %% अविश्राम वहेद्भारं शीतोष्णञ्च न विन्दनि . ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभा चाणकश् . %% सुश्रुश् तत्र पुंसामेव मूत्रं ग्राह्यं यथाह भावप्रश् %% . तस्योत्पत्तिः %% शतश् ब्राश् 4 . 5 . 1 . 9 . तस्थ पांसुषु उत्पन्नत्वात् पांसुलस्थानप्रियता . %% मनुना तस्य श्वपचादिधनत्वमुक्तम् . 2 गन्धे हेमचश् . 3 श्वेतकुसुदे 4 विडङ्गे च नश् रत्नमाश् . ## पुश् जालगर्दभाख्ये रोगभेदे राजनिश् . जालगर्दभशब्दे लक्षणादि . ## पुश् गर्दभेन यागः . अवकीर्णिनः पापक्षयार्थे नैरृतदेवताककाणगर्दभपश्वालम्भनेन कर्तव्ये यागभेदे . . तद्विधिर्मनुनोक्तो यथा %% . गर्दभयज्ञ गर्दभेज्यादयोऽप्यत्र . तत्र विशेषः कात्याश् श्रौश् सूत्रे उक्तो यथा . %% सूश् 1 . 1 . 13 यो ब्रह्मचारी सन् स्त्रियं गच्छति सोऽवकीर्णी तस्यावकीर्णिनः स्खलितब्रह्मचर्यस्य गर्दभेज्या गर्दभेनेज्या यागो गर्दभेज्या प्रायश्चित्तार्था भवति . वाशब्दो विकल्पार्थः तेन गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विकल्पेन भवति %% (पारस्कर) . शाखान्तरे उभयस्य विकल्पेन श्रुतत्वात् अत्रैतद्विचार्यते किं स्थपतीष्टिरवकीर्णिपशुश्च तदुभयसाधनसंस्कृतेष्वाहवनीयादिषु भवति उत लौकिके इति . तत्र प्रकृतित आहवनीवादिप्राप्रेराहवनीयादीनां चाधाननिष्पाद्यत्वात् स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपि इष्टिपशू आधानं प्रयोजतः अत एतदर्थमेवाधानेनाऽऽहवनीयादीनुत्पाद्य तेष्वेतदुभयं कर्तध्यमिति प्राप्ते आह कर्कः . %% 14 सूश् . %% कर्कः . %% 15 सूश् . %% कर्कः . %% 16 सूश् . %% कर्कः . %<शिश्नात् प्राशित्रावदानम्>% 17 सूश् . %% कर्कः . ## पुश् गर्दभोगन्धो शाकेऽस्य . ब्रह्मयष्टिवृक्षे (वामनहाटि) जटाश् . 2 तत्रैवार्थे स्त्री गौराश् ङीष् रत्नमाश् . ## स्त्री गर्दभो गन्धः शाखायां यस्याः गौराश् ङीष् . 1 भार्ग्याम् राजनिश् . ## पुश् गर्दभं गन्धममति अम--गतौ ड . पत्रकाण्डफलादिभिरश्वत्थाकारे 1 प्लक्षवृक्षे (पाकुड) अमरः . (पिप्पली) ख्याते 2 वृक्षे सारसुन्दरी . ## नश् गर्दभेति आह्वयो यस्य . 1 कुमुदे हेमचश् . ## स्त्री %% माधवकरोक्ते रोगभेदे . ## स्त्री गर्द--अभच् गौराश् ङीष् . अग्निप्रकृतिके 1 कीटभेदे सुश्रुश् कीटशब्दे 2048 पृश् विवृतिः . स्वार्थे क . 2 गर्दभिकारोगे संज्ञायां कन् . 3 अपराजितायाम् 4 श्वेतकण्टकार्यां 5 कटभ्याञ्च राजनिश् . गर्दभ + जातौ स्त्रियां ङीष् . 6 गर्दभजातिस्त्रियाञ्च तत्क्षीरादिगुणाः %% राजनिश् . ## लिप्साया चुराश् उभश् सकश् सेट् . गर्धयति त अजगर्धत् त . गर्धयाम् बभूव आस चकार चक्रे . गर्धः गर्धा . गर्धनः . ## पुश् गृध--घञ् अच् वा . 1 अतिशयस्पृहायां, हेमचश् . 2 गर्धभाण्डद्र मे च शब्दचश् . ## त्रिश् गृध--युच् . लुब्धे अमरः . ## गतौ भ्वाश् परश् सकश् सेट् . गर्बति अगर्बीत् जगर्ब . ## दर्पे अदश् चुराश् आत्मश् अकश् सेट् . गर्बयते अजगर्बत . गर्बः . गर्बितः . %% रघुः . ## पुश् गर्ब--दर्पे भावे अच् . अहङ्कारे अमरः . ## पुश् गृ--भन् वा द्वित्वे भस्य बः . भ्रूणे देहजन्मकारके शुक्रशोणितानुबन्धजन्ये 1 मांसपिण्डे, 2 शिशौ, 3 कुक्षौ, 4 नाटकसन्धिभेदे, 5 पनसकण्टके मेदिश् 6 अपवरके, हेमचश् %% प्राश् तश् उक्ते भाद्रकृष्णचर्दश्यां, गङ्गाजलाप्लावनस्थाने, 7 अन्ने, 8 अग्नौ, 9 पुत्रे च शब्दार्थचिश् . गर्भस्य देहहेतुता कायशब्दे 1908 पृश् दर्शिता कश्चिदत्र विशेषोऽभिधीयते . तत्र भावप0 कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः . गर्भः सञ्जायते नार्याः स जातो वाल उच्यते . गर्भः शुद्धोऽशुद्धश्च अशुद्धस्तु गर्भोऽशुद्धशुक्रशोणितयोरपि दम्पत्योर्भवति यत आह %% . कुष्ठं सञ्जातं यस्य तत् कुष्ठितम्, अत्र तारकादित्वादितच् प्रत्ययः . यत्तु, %% इति सुश्रुतः . तत्र शुद्धप्रजोत्पादने न समर्था इति बोद्धव्यम् . रोगादिनाऽशुद्धास्तु वातादिदुष्टशुक्रा अपि प्रजा जनयन्ति जन्मान्धवधिरपङ्ग्वादिसम्भवात् . ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवगतः . मेढ्रयोन्यभिसङ्घर्षाच्छरोराष्माऽनिलाहतः . पुंसः सर्वशरीरस्थं रेतो द्रावयतेऽथ तत् . वायुर्मेहनमार्गेण पातयत्यङ्गनाभगे . तत् संस्रुत्य व्यात्तमुखं याति गर्भाशयं प्रति . तत्र शुक्रवदायातेनार्तवेन युतं भवेत् . गर्भाशयस्य स्वरूपमाह शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा च कीर्तिता . तस्यास्तृतीये त्वावर्ते गर्भ शय्या प्रतिष्ठिता . यथा रोहितमत्स्यस्य मुखं भवति रूपतः . तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः . अयमर्थः गर्भशय्याया मुखं रोहित मत्स्यस्येव भवति यथा च रोहितमत्स्यस्य स्थितिर्जले भवति तथा पित्ताशयपक्वाशयमध्ये गर्भशव्यायाः स्थितिर्भवति रूपमपि तस्येव भवति यथा रोहितस्य मुखं स्वल्पमाशयस्तु महानित्यर्थः . शुक्रार्तवसमाश्लेषोयदैव खलु जायते . जीवस्तदैव विशति युक्त शुक्रार्तवान्तरः . सूर्यांशोः सूर्यमणितोऽनुभयस्माद्युताद्यथा . वह्निः सञ्जायते जीवस्तथा शुक्रार्तवाद्युतात् . आत्माऽनादिरनन्तश्चाऽव्यक्तो वक्तुं न शक्यते . चिदानन्दैकरूपोऽयं मनसापि न गम्यते . एवं भूनोऽपि जगतो भाविन्या बलवत्तया . अविद्यया कृत कर्मवशो गर्भं विशत्यसौ . गर्भं चतुर्विंशतितत्त्वमयम् . स एव वेत्ता रसनो द्रष्टा घ्राता स्पृशत्यसौ . श्रोता वक्ता च कर्ता च गन्ता रन्तोत्सृजत्यपि . दिने व्यतीते नियतं सङ्कुचत्यम्बुजं यथा . ऋतौ व्यतीते नार्यास्तु योनिः संव्रियते तथा . ऋतौ रजोदर्शनात् षोडशनिशात्मके काले योनिरत्र भगद्वारम् . वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ . यमावित्यभिधीयेते धर्मेतरपुरःसरौ . धर्मस्तदितरोऽधर्मस्तौ पुरःसरौ ययोः तेन यमौ धर्माधर्माभ्यां भवत इत्यर्थः . आधिक्ये रेतसः पुत्रः कन्या स्यादार्तवेऽधिके . नपुंसकं तयोः साम्ये यथेच्छा पारमेश्वरी . नन्वेवं सति कथं पुत्रोत्पत्तिः सदैवार्तवस्यैव वाहुल्यात् यत उक्तम् %<आर्तवं चतुरञ्जलिप्रमाणं शुक्रं प्रसृतिमात्रमिति>% वाग्मटेऽप्युक्तमात्रेयादिभिः %% इति . मैवं, यतो गर्भाशयस्थमेव शुक्रमार्तवं च गर्भोत्पत्तिहेतुः शुक्रं कदाचिदत्यन्तहर्षवशाद्दुग्धादिशुक्रलद्रव्यसेवनात् शुक्रबाहुल्यात् गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना शुक्राल्पत्वादल्पमिति एवमार्तवमपीति न दोषः . सुश्रुतः पुनराह %% . वैलक्षण्यात् दीर्घह्रस्वकृशादिभेदेन सादृश्याभावात् अस्थायित्वात् वयोहर्निशर्तुभुक्तेष्वेकमात्रानवस्थानात् . एवं तामभिसङ्गम्य पुनर्मासाद् भजेदसौ मासादूर्धमिति शेषः . अर्वाग्गमनेन गर्भद्वारविवट्टनात् गर्भच्युतिप्रसङ्गः स्यात् . केचित्तु, पुनः पुष्पदर्शनेन गर्भालाभनिश्चये मासात् पूर्वं गच्छेत् लब्धगर्भां तु नोपगच्छेदिति वदन्ति . तत्र परिहार्यपरिहारार्थं सद्योगृहीतगर्भाया लक्षणमाह शुक्रशोणितयोर्योतेरास्रावोऽथ श्रमोद्भवः . सक्थि सादः पिपासा च ग्लानिः स्फूर्तिर्भगे भवेत् . अथ तस्या एवोत्तरकालीनं लक्षणमाह स्तनयोर्मुखकार्ष्ण्यं स्याद्रोमराज्युद्गमस्तथा . अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः . छर्दयेत् पथ्यभुक् चापि गन्धादुद्विजते शुभात् . प्रसेकः सदनं चैव गर्भिण्या लिङ्गमुच्यते . तत्र पुत्रगर्भवत्या लक्षणमाह पुत्रगर्भयुतायास्तु नार्या मासि द्वितीयके . गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृण . पिण्डो वर्तुलाकृतिः मासि द्वितीयक इत्यस्य गर्भः पिण्डाकारो लक्ष्यः इत्यनेनैवान्वयो न त्वग्रिमश्लोकेऽपि . दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने . दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णतः . पुन्नामधेय द्रव्येषु स्वप्नेष्वपि मनोरथः . आम्रादिफलमाप्नोति स्वप्नेषु कमलादि च . कन्यागर्भवतीगर्भः पेशी मासि द्वितीयके . पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते . पेशी दीर्घाकृतिः . नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदा कृतिः . उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् . अर्बुदं वर्तुलं फलार्धतुल्यम् . %% इत्युक्तवता चरकेण सकलं शरीरं चेतनास्थानमुक्तम् . तदयेक्षया हृदयं विशेषतश्चेतनास्थानमिति . कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते . कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ . उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् . सपृष्ठवंशं पृष्ठं तु समस्तं सप्तमं स्मृतम् . उपाङ्गानि च कथ्यन्ते तानि जानीहि यत्नतः . शोणिताज्जायते प्लीहा बामतो हृदयादधः . रक्तवाहिशिराणां स मूलं ख्यातो महर्षिभिः . हृदयाद्वामतोऽधश्च फुस्फुसो रक्तफेनजः . अथो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः . तत्तुरञ्जकपित्तस्य स्थानं शोणितजं मतम् . अधस्तु दक्षिणे भागे हृदयात् क्लोग तिष्ठति . जलवाहिशिरामूलं तृष्णाच्छादनकृन्मतम् . क्लोम तिलकम् . एतत्तु वातरक्तजम . अत्र वृद्ववाग्भटः %% . अथेदं शरीरमपरेणापि येन येन समवाथिकारणेनोत्षद्यते तानि सर्वाण्याह अथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् . आहारादेर्गतिस्तस्य परिणामश्च वक्ष्यते . आर्तवं चाथ धातूनां मलास्तदपधातवः . आशयाश्च कलाश्चापि वमाण्यथ च सन्धयः . शिराश्च स्नायवश्चापि धमन्यःकण्डरास्तथा . रन्ध्राणि भूरिस्रोतांसि जालैः कूर्चाश्च रज्जवः . सेवन्यश्चाथ सङ्घाताः सीमन्ताश्च तथा त्वचः . लोमानि लोमकूपाश्च देह एतन्मयो मतः . 10 मेघस्य जलवर्षणयोग्यतासम्पादके निमित्तभेदे स च वृश् संश् 21 अश् उक्तो यथा %% . %% कुमाश् . %% रघुः . %% यजुश् 19 . 76 . %% गीता . कुक्षिश्च गर्भशायस्थानम् . तत्र %% शुश् तश् %% भाश् वश् 137 अश् . %% मनुः . आधारे अभन् . 11 गर्भारम्भकाले %% मनुः . %% उश् तश् . 12 अभ्यन्तरे %% स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि %<आविर्बभूव कुशगर्भमुखं मृगाणाम्>% %% रघुः . %% साश् दश् . %% भाश् शश् 48 अश् . जलोत्पादकगर्भे %% रामाश् किश् 27 अश् . तस्याष्टमासधृतत्वञ्च मनुनोक्त यथा %% मनुः . गर्भोत्पन्ने पुत्रे %% भागश् 10 . 1 . 24 . %% भागश् 10 . 4 . 7 . नाटकसन्धिभेदश्च साश् दश् उक्तो यथा %% सन्धिं लक्षयित्वा %% इति तं पञ्चधा विभज्य %% तल्लक्षणमुक्त्वा तस्य गर्भशब्दार्थत्वे युक्तिप्रदर्शन मुखेन उदाहृतं यथा फलस्य गर्भीकरणाद्गर्भः . यथा रत्नावल्यां द्वितीयेऽङ्के सुसङ्गता सहि अदक्खिणा दानिं सि तुमं, जा एवं भट्टिणा हत्थेन गहिदावि कोबं ण मुञ्चसीत्यादौ समुद्भेदः . पुनर्वासवदत्ताप्रवेशे ह्रासः . तृतीयेऽङ्के %% इत्यन्वेषणम् . %% इत्यादौ उद्भेदः . पुनरपि वासवदत्ताप्रत्यभिज्ञानात् ह्रासः . पुनः सानरिकायाः सङ्केतस्थानगमने अन्व षणम् . पुनर्लतापाशकरणे उद्भेदः . %% साश् दश् . गर्भो जातोऽस्य तारकाश् इतच् . गर्भित जातगर्भे काव्यदोषभेदे च . दोषशब्दे दृश्यम् . सगर्भ्यः . ## पुश् गर्भे केशमध्ये कायति कै--क . 1 केशमध्यस्थे माल्ये अमरः . गर्भ + संज्ञायां कन् . 2 रात्रिद्वये नश् हेमचश् . ## पुश् गर्भं करोति गिष्पादयति सेवनेन कृ--ट . 1 पुत्रजीववृक्षे भावप्रश् . 2 गर्भकारके त्रिश् . ## पुश् गर्भं करोति कृ--ण्वुल् . 1 गर्भाधानकारके पत्यादौ . गर्भे मध्ये कारः स्तवनकर्मणि वैराजस्य यत्र . रथन्तरस्तोमयोर्मध्ये वैराजपाठरूपे 2 स्तोमभेदे नश् . %% आश्वश् श्रौश् 9 . 5 . %<शंसेदिति शेषः . रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण . अनेन गर्भकारस्वरूपमुच्यते>% nàràø vçø . %% 6 såø . %% nàràø vçø . @<[Page 2552b]>@ ## puø garbhasya कोष आधार इव . गर्भाशये . गर्भकोषसमासङ्गोमक्कल्लो योनिसंवृतिः . हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः सुश्रुतः . ## नश् गर्भैव मध्यस्थं गृहम् . गृहमध्यभागे . %% माश् उश् 117 अश् . %% साश् दश् . गर्भभवनादयोऽप्यत्र . %% मालतीमाश् . ## स्त्री गर्भं हन्ति हन--णिनि . लाङ्गलिकावृक्षे रत्नमाश् . ## स्त्री 6 तश् . गर्भस्रावे तत्कारणादि सुश्रुते उक्तं यथा %% गर्भविच्युति गर्भपतनादयोऽप्यत्र . ## पुश् गर्भस्याण्ड इव शकश् . नाभिगुडके (नाभिरगांड) त्रिकाश् . ## पुश् गर्भं ददाति सेवनेन दा--क . 1 पुत्रजीववृक्षे राजनिश् . 2 गर्भसम्पादके औषधभेदे च . ## स्त्री गर्भं ददाति दा--तृच् ङीप् . तापसवृक्षसमागपत्रायामपत्यदायामोषधिभेदे राजनिश् . %% राजनिश् . ## पुश् गर्भात् गर्भमारभ्य दासः . गृहजातदास्यामुत्पन्ने दासभेदे . %<शूद्रस्य दानं वा दर्शनाविरोधाभ्याम्>% कात्याश् श्रौश् 22 . 1 . 11 . सूश् व्याख्यायां शूद्रस्य दानं भवति दृश्यते हि दानं पुरुषमेषे . %% शतश् ब्राश् 13 . 6 . 2 . 11 . %% कर्कः . ## नश् गर्भं दधाति धा--क . रेतसि . %<आऽहमजानि गर्भधमा त्वमजासि गर्भधम्>% यजुश् 23 . 19 . %% वेददीश् . ## नश् 6 तश् . अपत्योत्पादनार्थं शुक्रशोणितानुबन्धरूपगर्भग्रहणे . तद्धारणलिङ्गञ्च मिताक्षारायां दर्शितं यथा गर्भधारणञ्च श्रमादिभिर्लिङ्गरवगन्तव्यं तथाच श्रुतिः %% गर्भशब्ददर्शिते भावप्रश् वाक्ये विवृतिः तद्धारणाय विधिः आश् तश् दर्शितो यथा पुत्रानुत्पत्तौ पारस्करः सा यदि गर्भं नादधीत निदिग्धिकायाः सिंह्याः श्वेतपुष्पायाः उपोष्य पुष्येण मूलमुद्धृत्य चतुर्थेऽहनि स्नातायां निशायामुदकेन पिष्ट्वा दक्षिणस्यां नासिकायामासिञ्चतीति %% सा परिणीता ऋतुकाले कृताभिगमना यदि गर्भं न धारयति तदा उपोष्य पुष्ये नक्षत्रे श्वेतकण्ठकारिकाया मूलमुत्थाप्य चतुर्थेऽहनि ऋतुस्नातायाः पत्न्या रात्रावुदकेन दक्षिणनासापुटे पतिरियमीषधी त्रायमाणा, इति मन्त्रेण सिञ्चति नस्यं दधाति दक्षिणहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा प्राक्शिरःसंविष्टायाः इति . आयुर्वेदोयेऽपि . %% . %% भाश् वश् 126 अश् . ## पुश् गर्भं नुदति नुद--क्विप् . कलिकार्यां वृक्षे (विषलाङ्गला) भावप्रश् . ## पुश् गर्भस्य पाको पुष्टिः साध्यत्वेनास्त्यस्य इनि . षष्टिधान्ये (षेटेरा धान) हेमचश् . यथा च तस्य गर्भपोषकत्वम् तथा गर्मपोषणशब्दे वक्ष्यते . ## पुश् 6 तश् . गर्भस्रावे स तु पञ्चमादिमासस्यैव कठिनशरीरस्य भवति तत्प्रमाणं गर्भच्युतिशब्दे दृश्यम् . ## पुश् गर्भं पातयति सेवनात् पत--णिच्--ण्वुल् . रक्तशोभाञ्जने जटाश् . ## पुश् गर्भं पातयति पाति--ल्यु . 1 रीठावृक्षे भावप्रश् गौराश् ङीष् . 2 कलिकारीवृक्षे स्त्री राजनिश् . ## स्त्री गर्भं पातयति--पत--णिच्--णिनि ङीप् . विशल्यावृक्षे जटाधरः . ## नश् 6 तश् . गर्भस्य पुष्टिसम्पादके विधौ स च सुश्रुते दर्शितः यथा %% विधानपारिश् तत्पोषणविधिर्मन्त्रभेदपूर्वको दर्शितो विस्तरभयान्नोक्तस्तत्रैवावसेयः . ## पुश् 6 तश् . गर्भस्य तत्स्थशिशोः प्रथमप्रकाशनरूपे दर्शनयोग्यतापादनरूपकर्मभेदे तत्र कालश्च %% याज्ञश् उक्तः . तद्विधानं सुश्रुते दर्शितं यथा . %% प्रवाहयस्वेति न चाप्राप्तावीं (अप्राप्तप्रसववेदनाम्) प्रवाहयस्व ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहयेथाः शनैः शनैः . ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमा विशल्यभावात् . अकालप्रवाहणाद्बधिं मूकं व्यस्तहनुंमूर्धाभिघातिनं कासश्वासशोथोपट्टुतं वुब्जं विकटं वा जनयति . तत्र प्रतिलोममनुलोमयेत् . गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्षनिर्मोकेण पिण्डीतकेन वा . बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोर्धारयेत् सुवर्चलां विशल्यां का . अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य धृताक्तं मूर्ध्नि पिचु दद्यात्ततो नाभिनाडीमष्टाङ्गुलायामसूत्रेण बद्ध्वा छेदये त्तत्सुत्रैकदेशञ्च कुमारस्य ग्रीवायां सम्यग्बध्नीयात् अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्णमङ्गुल्यानाभिकया लेहयेत्ततोवलातैलेनाभ्यज्य क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाकायं यथादोषं यथाविभवञ्च . धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् . चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते . तस्मात्प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्रपूतं त्रिकालं पाययेद्द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च . ततः प्राङ्निवारित स्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं कालयेत् . ## नश् गर्भस्य शिशोः भर्म भरणं भृ--भावे मनिन् . कुमारभृत्याकर्मणि तद्विधानादि सुश्रुतोक्तं कुमारभृत्याशब्दे दर्शितम् . %% रघुः . ## पुश् गर्भस्य तदारम्भस्य मासः तत्सहितो मासः . 1 गर्भारम्भमासे 2 गर्भसहिते मासे च %% आश्वश् गृश् 1 . 13 . 2 . %% इति नाराश् . 3 गर्भमाससंख्यमासे च गर्भस्रावशब्दे दृश्यम् . ## स्त्री गर्भार्था योषा . गर्भस्थानीयायां स्त्रियाम् दृयं गङ्गेति %% भारते आनुशासनिकपर्वणि 2 अध्याये . ## नश् गर्भो लक्ष्यतेऽनेन लक्ष--करणे ल्युट् . गर्भ सूचकचिह्नभेदे भावप्रकाशोक्तं गर्भशब्दे तल्लक्षणसुक्तम् ## नश् गर्भोऽमोघवीर्यतया लभ्यतेऽनेन लभ--ल्युट् मुम् च . निषिक्तवीर्यस्यामोघतासम्पादनार्थे क्रियाभेदे %% आश्वश् गृश् 1 . 13 . 1 . %<आम्नातमिति शेषः गर्भो लभ्यते येन कर्मणा निषिक्तं वीर्यममोघं भवति>% नाराश् . ## स्त्री गर्भो विद्यतेऽस्या मतुप् मस्य वः . आपन्नगर्पायां स्त्रियाम् शब्दरत्नाश् तस्या लक्षणं तत्परिहार्यञ्च कायशब्दोक्तसुश्रुतवाक्ये 1921 पृश् दृश्यम् . लब्धगर्भाया गर्भस्थैर्यकारिविधिभेदः सुश्रुतं उक्तो यथा %% . शिशौ वर्णभेदहेतुरपि तत्रोक्तः तत्र तेजोधातुः सर्ववर्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भयति तदा गर्भं गौरं करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाशप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गोरश्यामम् . यादृग्वर्णमाहारमुपर्सवते गर्भिणी तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते . तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति . तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगत शुक्लाक्षं, वातानुगतं विकृताक्षमिति %% भाश् वश् 134 अश् . ## स्त्री गर्भः कुक्षिरेव वसतिः . कुक्षिरूपे स्थाने %% हरिवंश् 60 अश् . ## पुश् वसत्यस्मिन् वासः वासस्थानं गर्भ एव वासः . 1 कुक्षिरूपस्थाने %% मनुः . वस--भावे घञ् 7 तश् . 2 कुक्षौ वासे च . ## पुश् गर्भ इव गूढो व्यूहः . व्यूहभेदे युद्ध्यर्थसैन्यनिवेशनभेदे . %% भाश् द्रोश् 27 अश् . स च पद्माकारः . ## स्त्री गर्मस्य शय्येव स्थानम् . %<शङ्खनास्याकृतिर्योनिस्त्र्यावर्ता सा च कीर्तिता . तस्यास्तृतीये त्वाबत्त गर्भशय्या प्रतिष्ठिता>% भावप्रश् उक्ते गर्भोत्पत्तिस्थाने . %<शिशुरधिकवया गर्भशय्यां गतो वा>% इति वेणीसंहारः . ## नश् गर्भे संक्रमणं अन्यदेहपरित्यागेन देहान्तरोपादनार्थं प्रवेशनम् . देहाद्देहान्तरग्रहणाय कुक्षिप्रवेशनरूपे जन्मनि . %% भाश् आश्वश् 17 a0 ## पुश् 6 तश् . गर्भकाले स च ऋतुस्नानोत्तरपुंयोगकालः वृष्ट्युद्भवाय मेघगर्भकालश्च . स च गर्भशब्दे वृश् संश् वाक्येन दर्शितः %% vçø saüø . ## puø sru--घञ् 6 तश् . प्रसूतिकालात् पूर्वं रोगादिना गर्भस्य पतने . गर्भच्युतिशब्दे विवृतिः . तत्राशौचनिर्णयः %% मनुः . कूर्मपुराणम् %% . दशरात्रकमिति स्वस्वजात्युक्ताशौचकालपरम् . तथा चादित्यपुराणम् %<षण्मासाभ्यन्तरं यावत् गर्भ स्रावो भवेद् यदि . तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते . अत ऊर्धं स्वजात्युक्तमशौचं तासु विद्यते>% . गर्भस्रावाच्च वा तत इति तच्छब्देन सन्निधानादत ऊर्धमित्युक्तषण्मासोत्तरकालः परामृश्यते . षण्मासोपरि सगुणानां सद्यः, निर्गुणानामेकाहः, अत्यन्तनिर्गुणयथेष्टाचरणज्ञातीनां त्रिरात्रम् शुश् तश् . अशौचव्यवस्था अशौचशब्दे 486 पृश् उक्ता ## पुश् गर्भं स्राबयति स्रु--णिच्--णिनि . हि न्तालवृक्षे . राजनिश् . ## नश् गर्भ इवागारम् . 1 गृहमध्यभागे वासगृहे . गर्भ एवागारम् . 2 गर्भस्थाने अमरः . 3 गर्भाशये राजनिश् . ## नश् गर्भ आधीयतेऽनेन कर्भणा आ + धाकरणे ल्युट् . गर्भरूपपात्रसस्कारकर्मणि तत्र विहितनक्षत्रादिकालभेदास्तद्विधानानि च सश् तश् उक्तानि यथा अथ गर्भाधानम् . गोभिलः %% ऋतुः प्रजाजननयोग्यकालः तन्निमित्तेन नैमित्तिकं गमनं कार्यम् अकुर्वतः प्रत्यवायान्नियमः %<ऋतुमतीन्तु यो भार्यां सन्निधौ नोपसर्पति . अवाप्नोति स मन्दात्मा भ्रूणहत्यामृतावृतौ>% इति स्मृतेः . ज्योतिषे %% विष्णुपुश् %% . याज्ञश् षोडशर्तुर्निशास्त्रीणां तासु युम्मासु संविशेत् . अत्र षोडशाहोरावात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपि सावनगणनायायुक्तत्वाच्च संस्कारमात्रे सावनगणना . तथा व्यवहारश्च तथा च याज्ञवल्क्यः %% . चतुर्थे स्पन्दते ततः इति वचनात् स्पन्दनात् पूर्वमासत्रयं पुंसवनकालः . अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वा निषेकमासस्यापि तथात्वे तदाद्यन्तदिननिषेके सति अधिकन्यूनकालयोर्गर्भस्पन्दनमनियतमापद्येत सावने तु नियतं तेनात्र सावनगणना युक्ता योषिद्व्यवहारप्रसिद्धा च . %% इत्यत्रापि %% विष्णुसूत्रात् सूतकोत्तरदिनपरमेकादशदिनपदम् सूतकादिपरिच्छेदो दिनमासाव्दपास्तथा . मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्तिता सूर्यसिद्धान्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदिनस्यापि तथात्वम् . अतो दिनमासवर्षगणन सावनेनेति . शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात् . अतएव पितामहः %% . अत्र द्वितीयादिशब्दात् संस्कारपरिग्रहः . %% इति . गोभिलः %% विष्णुर्योनिं कल्पयत्वेतयर्चा %% समाप्यर्चौ सम्भवतः . कुत्सितदेशस्य सव्येन पाणिना शौचदर्शनात् तद्वारणाय दक्षिणेनेति . उपस्थं योनिं स्पृशेत् विष्णुरिति मन्त्रेण प्रथमं, ततो %% मन्त्रेण च . %% इति न्यायात् पाठानन्तरं स्पर्शः न तु भवदेवभट्टीक्तं स्पृशन् जपतीति ऋचौ समाप्यैव संयेगं कुरुतः न मध्ये वामदेव्यजपः . देवलः %% . तेन गर्प्राधानपुं सवनसीमन्तोन्नयनानि सकृदेव कर्तव्यानि . छन्दोगपरिशिष्टभ् %% . विवाहादिगर्भाधानान्तकर्मसु एकमेव श्राद्धं न तु प्रतिकर्मादौ, एकेनैव श्राद्धेन कृतेन सर्वाणि श्राद्धवन्तीति . अन्तशब्दोऽत्रावयवार्थः दशान्तः पट इति वत् समीपार्थे उपलक्षणं स्यात् . ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्वेन ग्रहणं कार्यान्वितत्वात् . यत्तु %% इत्यनेन भविष्यपुराणे श्राद्धं कर्माङ्गत्वेन विहितं तच्छन्दोगेतरपरम् . अत एव भवदेवभर्टनापि तथा लिखितम् . अत्र श्राद्धोत्तरगमनेऽपि न दोषः उक्त भविष्यपुराणात् %% इति वचनान्तराच्च . मुश् चिश् पीयश् धाश् विस्तरेण विहितनिषद्धकालादिकमुक्तं यथा %% मुश् चिश् गण्डान्तमिति . अत्र यदि दुष्टफलतिथ्यादिषु रजोदर्शनमुद्भूतं तत्र चतुर्थदिनानन्तरं शान्तिकं विधेयं यदाह वसिष्ठः प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम् %% . शान्तिकप्रकारस्तु शान्तिपद्धत्यादौ द्रष्टव्यः . एवं शान्तिकं विधाय गर्भाधानं विधेयम् . तत्र स्वपत्नी गमे स्वपत्नीगमने एतान् दोषान् त्यजेदिति सर्वत्र सम्बन्धः . एतान् कान्? त्रिविधं गण्डान्तं गण्डात्तलक्षणं रत्नमालायाम् %% निधनं जन्मर्क्षात् सुप्तम बधतारां, जन्मनक्ष मूलम् अन्तकं भरणीं दास्रमश्विनीम् . पौष्णं रेवतीं मघाम् उपरागदिवसं ग्रहणदिनं, पातं व्यतीपातम् महापातं च, वैधृतिं योगं, पित्रोर्मातापित्रोः श्राद्धदिनं, दिवा सूर्यावच्छिन्नकालं परिधयोगस्य पूर्वार्द्वम् . तथोत्पातैर्दित्यान्तरिक्षभौमैस्त्रिविधैरुत्पातैर्हतं दूषितं, जन्मर्क्षतः जन्मलग्नाज्जन्मराशेर्वा मृत्युभवनमष्टमं लग्नं पापभं पापग्रहयुक्तं भं नक्षत्रं लग्नं वा इति पीश् धाश् %% मुश् चिश् . भद्रेति भद्रा प्रसिद्धा षष्ठी तिथिश्च पर्वाणि चतुर्दश्यष्टम्यमावास्या पूर्णिमा सक्रमणानि उक्तञ्च विष्णुपुराणे %% रिक्ताश्चतुर्थीनवमीचतुर्दशीः, सन्ध्यां प्रातःसन्ध्यां सायम् सन्ध्याञ्च . भौमं मङ्गलवारम् अर्कमादित्यवारम् आर्किं शनैश्चरवारं, चतस्रः आद्यरात्रीः रजोदर्शनदिनमारभ्य दिनचतुष्टयं त्यजेदित्यर्थः . तदनन्तरमपि पुत्रार्थी रजोदर्शनात् विषमदिवसं त्यजेत् . उक्तञ्चाधानाध्याये वसिष्ठेन निषेधजातं %% वक्ष्यमाणयोगैः पुंयोगैः स्त्रीयोगैश्च . अत्र ग्रन्थकृता श्रवणधनिष्ठयोर्न निषेधः कृतः . वार्हस्पत्यसंहितायां तयोर्विशेषतो विहितत्वात् . तद्वचनमधुनैव वक्ष्यते . ननु षोडशिग्रहणाग्रहणवत् विहितप्रतिषिद्धत्वाद्विकल्पः कस्मान्न भवति? सत्यम् बहूनामनुरोधोन्याय्य इति विधिरेबोचितः . अतएवोक्तं नारदेन %<शुचिर्भूत्वा युग्मतिथावनग्नां कामयेत् स्त्रियम् . पुत्रार्थी पुरुषस्त्यक्त्वा पौष्णमूलाहिपित्र्यभमिति>% %% काश्यपोक्तेः . तिथ्यादयः कश्यपेन कालविधाने उक्ताः . %<षष्ठ्यष्टमा पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र हित्वा . शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्कार्यसितेन्दुजानामिति>% अत्र वाक्ये चन्द्रबुधगुरुशुक्रवारा निषेककार्ये शुभा उक्ताः . अर्थादन्ये सूर्यभौ यशनिवारा निषिद्धाः . उक्तञ्च कालनिर्णये %% . अतएव वृहस्पतिसंहितायाम् शेषाण्यृक्षाणि दुष्टानि स्युर्निषेकाख्यकर्मणीत्युक्तं %% अत्र केचिन्निषेके पुंवारा उत्तमाः स्त्रीवारौ मध्यमौ नपुंसकवारौ निषिद्धौ उक्तञ्च व्यासेन %% अत्र सीमन्तग्रहणमुपलक्षणं गर्भाधानस्येत्याहुः . युक्तञ्चैतत् पुंस्त्रीवारेषु स्त्री गमने पुरुषाः स्त्रियो वोत्पद्यन्ते इति तावदिष्टम् . नपुंसकवारगमने तु नपुंसकस्योत्पत्तिः स्यान्न हि सा कस्यचिदिष्टा भवेदिति नपुंसकबुधवारनिषेध एवोचितः . शनिनिषेधस्तूभयवादिसिद्ध एव दाक्षिणात्यशिष्टसमाचाराच्चातो बुधशन्योरेव निषेधोऽन्येषां ग्रहणमिनि प्रतीमः . प्राच्य स्तु नैतत्सहन्ते तन्मते तु सूर्यभौमशनीनामेव निषेधः . नारदः %% . अत्रार्थवादमाह भरद्वाजः %% . धर्मशास्त्रेऽपि %% . तस्मादेतावतो दोषांस्त्यक्त्वा स्त्रागमनं हितमिति . ऋतुकालावधिमाह याज्ञवल्क्यः %<षोडशर्तुर्निशाः स्त्रीणां तस्मिन् युग्मासु सविशेत् . युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु>% अतः षोडशदिनमध्ये गर्भाघानं विधेयम् तत्रैव गर्भसम्भवात्तत्र वाराः समीचीनाः प्रागक्ता एवाधुना नक्षत्राण्याह गर्भाधानमिति . उत्तरात्रयमृगहस्तानुराधाराहिणीस्वातिश्रवणाधणिष्ठाशततारकासु गर्भाधानं सत् शुभदम उक्तञ्च वार्हस्पत्यसंहितायाम %% एवं विहितनक्षत्रे सात चन्द्रवले गर्भाधानार्थं सकृदव पत्नीगमनंकार्यमित्याह याज्ञवल्क्यः . %% चकाराद्रेवतीम् . भीमपराक्रमोऽपि %% . तच्च गमनं मन्त्रपूर्वकम् . तदुक्तं विष्णुपुराणे %<ऋतावुषगमः शस्तः स्वपत्न्यां मन्त्रतो द्विजेत्युक्तेः>% इदन्त्रैवर्णिकविषयं प्रतीयते . मन्त्रास्तु विष्णुर्योनिं कल्पयत्वित्येव मादयः . %% पीश् धाश् . %% मुश् चिश् . अथ गर्भाधाने लग्नबलमिन्द्र वज्रयाह . केन्द्रेति अथ सामान्यतः शुभलग्नानि वसिष्ठोक्तानि वृषमिथुनकर्कसिंहकन्यातुलाधरचापझषाः शुभा भवन्ति . यदि शुभफलशालिनोऽनुकूला निधनविशुद्धियुता निषेककाले इति . तत्र केन्द्रत्रिकोणेषु लग्नचतुर्थसप्तमदशमपञ्चमनवमस्थानेषु स्थितैः शुभग्रहैस्तथा त्र्ययारिगैस्तृतीयैकादशषष्ठस्थानस्थितैः पापग्रहैरुपलक्षिते पुंग्रहैः सूर्यभौमगुरुभिर्दृष्टे लग्ने तथौजांशगेन्दौ विषमराशिर्मेषमिथुनादिरंशोऽजादिरेव तत्र स्थिते चन्द्रे सति युग्मरात्रौ समरात्रौ गर्भाधानं कार्यम् यदाह जगन्मोहने वसिष्ठः %% नारदः आजराश्यंशगे चन्द्रे लग्ने पुंग्रहर्वा क्षत . शुचिर्भूत्वा युग्मतिथौ ह्यनग्नां कामयेत् स्त्रियमिति . पुंग्रहादीनाह नारदः %% इति . अत्र पुंनपुंसकादियोगावशिष्ठेनोक्ताः आधानलग्ने विषमांशराशौ जीवेन्दुजाभ्यां युतवीक्षिते वा . नान्येः सुपुत्रस्त्वथ पापखेटैः पापी च मिश्रैर्बलिभिश्च मिश्रः . ओजक्षांशे लग्नगे वीर्युयुक्ते जीवेन्घर्कैरोजराश्यंशसंस्थैः . पुंजन्म स्याद्व्यत्यये कन्यका स्यान्मिश्रैः षण्ढोद्व्यङ्गगैर्द्वित्रिजन्म . षण्ढो नपुंसकः %% . एवसन्येऽपि पुंजन्मादियोगा जातके द्रष्टव्याः . एषु यस्मिन् कस्मिंश्चित् पुंजन्मयोगे पुत्रार्थी युग्मर्तौ पत्नीं गच्छेत् . कन्याजन्मयोगे तु कन्यार्थी विषमरात्रौ पत्नीं गच्छेत् इति फलितोऽर्थः . अथ गर्भाधाने विहितनक्षत्राप्राप्तौ मध्यमनक्षत्राण्याह . चित्रेति चित्रापुनर्वसुपुष्याश्विनीषु तद्गर्भाधानं मध्यमं मध्यमफलदमित्यर्थः . यदाह वृहस्पतिः %% अत्र केचित् दैवान्मानुषाद्वा प्रतिबन्धाद्भर्तुरसन्निधाने अनेकेषु ऋतुषु व्यतीतेषु यदि गर्भाधानाख्यः संस्कारो नाभूत्तदानीं दैवान्मध्ये भर्ता सुमागतश्चेत्तदा दक्षिणायने शुक्रास्तगुर्वस्तन्यूनाधिमासादिमहादोषरद्भावस्तदा गर्भाधानं नैव भवतीत्याहुः अतीतकालत्वात् यथा कालातीतेषु जातकर्म नामकर्मान्नप्राशनचउलादिसंस्काराः पूर्वोक्तदोषसद्भावे नैव भवन्ति . उक्तञ्च वसिष्ठेन %% इति सत्यम् . सत्यपि नॄणामतिक्रमे निमित्तानन्तरमेव नैमित्तिकमिति न्यायेन %<षोडशर्तुनिशाः स्त्रीणां तस्मित् युग्माशु संविशेत्>% इति याज्ञवल्क्यवचसा षोडशदिनातिक्रमे ऋत्वन्तरमपेक्ष्य प्रागुक्तदिशा कालशुद्धिं विचार्य कार्यलेव . तदा बहुकालव्यापिनी कालशद्धिरुपेक्ष्यैव यतो विज्ञानेश्वरेण %% व्याख्यावसरे किमयं विधिर्नियमः परिसंख्या वेति त्रयः पक्षा उप्रन्यस्तास्तत्र स्त्रीगमने रागत एव प्रवृत्तेर्नियम एवायमिति सिद्धान्तितमतो गच्छेदेवेति नियमस्मरणात् ऋतावुपेयात् सर्वत्र वा प्रतिषेधवर्जमिति गौतमस्मररणात् ऋत्वगमने प्रत्यवायोऽपि स्मर्यते %<ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति . घोरायां भ्रूणहत्यायां युज्यते नात्र शंशयः>% इति शातातपोक्तेः . अथ गर्भाधानं विघाय पुंसानिद्रासमये किं कार्यमित्याह विष्णुः . %% इति . पीश् धाश् . निषेकोत्तरं कार्यमाह आश् तश् . अत्र सम्यगाधा नहेतुतया उत्तानकरचरणामेव कुर्वीत नातिर्यगाहितकरचरणां स्त्रियं ऋत्वभिगमनानन्तरं दक्षिणपार्श्वेन स्वापयेत् . पुरुषयितें तु गर्भानुत्पत्तिरिति विशेषः . गर्भाधानञ्च गर्गस्थबालस्य तदाधारपात्रस्य च सीमन्तोन्नयनवत् संस्कारः %% इति श्रुतेः गर्भपात्रयोरयं संस्कार इति गार्भपात्रः गर्भस्य उदरस्थस्य, पात्रस्य तदाधारस्त्रियश्च . सीमन्तोनयनपदमुपलक्षणार्थम् . यदि दैवात् गर्भाधानादिसंस्कारायथाकाले न कृतास्तदा प्रसवकालोत्तरं जातकर्माद्युत्तरसंस्कारकाले अङ्के बालकं निधाय संस्कारः कार्यः यथाह राजमार्तण्डे %% . तेन संस्कारेण च तदाधारे उत्पन्नानामपि संस्कारसिद्धिः %% राजमार्तण्डात् . लग्नभेदेन गर्भाधाने शुभाशुभं वृहज्जातके 4 अश् निषेकाध्याये विस्तरेणोक्तं जातकपद्धतौ तु किञ्चित् संक्षिप्योक्तं यथा %<आधानाङ्गात् सप्तमभे यादृशं कुरुते रतम् . करोति तादृक् पुरुषसमुत्पत्तिं बलान्विताम् . रवीन्दुशुक्रभौमाश्चेत् स्वांशे वाथ गुरौ तनौ . नवमे पञ्चमे वा स्यादपत्यं पुंस्त्वशालि तत् . वलिष्ठौ स्वगृहांशेऽर्कशुक्रावुपचयर्क्षगौ . पुंसां, स्त्रीणां कुजेन्दू चेत् तदा गर्भस्य सम्भवः . भौमार्की सप्तमेऽर्कात् स्तो रुजे पुंसः, स्त्रिया विध्रोः . भौमाकिर्मध्ये सूर्येन्दू पुंस्त्रियोर्मृत्यवे क्रमात् . भौमार्क्यन्यतयेणार्कचन्द्रौ युक्तेक्षितौ क्रमात् . पुंस्त्रियोर्मृत्युदौ प्रोक्तौ प्राक् सूतेः प्राक्तनैर्बुधैः . लग्ने वेन्दौ पापमध्ये शुभदृष्टिविवर्जिते . सगर्भस्त्रीमृतिः स्याद्वा यथा वामनभाषितम् . दिवा सूर्यशुक्रौ, शनीन्दू च रात्रौ, 4 जले तातमातृग्रहौ व्यस्ततस्तौ . तयोः सोदरस्वसृसंज्ञौ क्रमात्तु तयोरोजयुग्मर्क्षगौ सौख्यहेतू . कललं कठिनं हस्ताद्यस्थित्वग्रोमचेतनाः . अशनोद्वेगसूतिश्च मासेष्वीशाः क्रमादमी . भृग्वारेज्यार्कचन्द्रार्किज्ञाङ्गेशाब्जदिवाकराः . मासेशे पीडिते गर्भरोगः पुष्टिश्च सद्बले . (प्रथममासे कललं शुक्रशोणितमिश्रणरूपं तत्र शुक्रोऽधिपः . द्वितीये काठिन्यं तदीशः कुजः . तृतीयमासे हस्ताद्युत्पत्तिः गुरुस्तदीशः . चतुर्थेऽस्त्युत्पत्तिः सूर्यस्तदीशः . पञ्चममासे चर्मोत्पत्तिश्चन्द्रोऽधिपः . षष्ठे रोमोत्पत्तिः शनिरधीशः . सप्तमे चैतन्यं बुघोऽधिपः . अष्टमे मात्राभुक्तान्नादे र्नाडीद्वारेणाशनम्, तत्र गर्भाधानलग्नेशः स्वामी . नवमे उद्वेगः चन्द्रोऽधीशः . दशमे प्रसवः, सूर्यस्तदीशः आधानकाले उक्तग्रहे पीडिते तत्तुल्यमासे गर्भपातादि वलयुक्ते तत्तन्मासे पुष्टिः) . विषमर्क्षनवांशेषु गुरुचन्द्राङ्गभानुषु . पुंजन्म समभांशेषु, स्त्रियस्तेघु समादिशेत् . सूर्येज्यौ विषमेऽंशे चेत् सबलौ पुंजनिप्रदौ . स्त्रियाः समांशे शुक्रेन्दू, कुजाद्द्व्यङ्गांशके यमम् . भानुमन्दज्ञदृष्टाच्चेत् पुंस्त्रीयुग्मं नवांशकात् . विषमर्क्षे शनिर्लग्नाल्लग्नं त्यक्त्वा नृजन्मदः . इन्दुर्वृषे भसन्धिस्थैरशुभैर्मूकजन्मदः . व्ययेऽर्केन्दू दक्षवामनेत्रनाशकरौ मतौ . शनिभांशे तनौ, मन्दे सप्तमेऽब्दत्रयात् शवः . स्वांशे कर्कतनौ चन्द्रे द्यूने द्वादशवर्षतः . यत्संख्ये द्वादशांशे स्याच्चन्द्रः प्रश्नेततःपरम् . तत्तुल्यराशिसहिते चन्द्रे सूतिं वदेत् सुधीः>% आधानाध्यायः . ## स्त्री अव + क्रम--भावे क्तिन् 6 तश् . शारीरजीवस्य गर्भाशयप्रवेशनरूपे गर्भावतारे तच्च सुश्रुते शारीरस्थाने 3 अश् %% इत्युपक्रम्य दर्शितं तच्च वाक्यं कायशब्दे 1921 पृश् दर्शितम् . ## पुश् आशेतेऽत्र आ + शी--आधारे अच् 6 तश् . गर्भाधारस्थाने गर्भशय्यायाम् %% इति भावप्रश् तस्य पित्तपक्वाशययोर्मध्यस्थत्वमुक्तम् %% . %% %% इति च सुश्रुतः . तदाधारावरकत्वात् 2 जरायौ अमरः . ## पुश् गर्भात् गर्भकालात् अष्टमः . गर्भावधिके अष्टमे मासवर्षादौ . %% त्रिकाश् . %% मनुः उत्तरत्र गर्भादिति निर्देशेन गर्भाष्टमे इत्यत्रापि अवध्यर्थकपञ्चम्या %% पाश् समाश् . ## नश् गर्भस्यास्पन्दनम् . %% सुश्रुतोक्ते गर्भक्षयचिह्ने . %% सुश्रुश् . ## पुश् गर्भस्यास्रावः . गर्भस्रावे तच्छन्दे उदाश् . ## स्त्री गर्भोऽस्त्यस्याः इनि ङीप् . गर्गवत्यां सगमोयां स्त्रियाम् अमरः . गर्भिणीलिङ्गं गर्भवतीशब्दे उक्तम् . गर्भिणीतत्पतिकृत्याकृत्यादि निश् सिश् उक्तं यथा %% कश्यश् . मदनरत्ने स्कान्दे %% वृहस्पतिः %% याज्ञवल्क्यः %% दौहदं गर्भिणीप्रियम् . तत्रैवाश्वलायनः वपनं मैथुनं तीर्थं वर्जयेद्गर्भिणी पतिः . श्राद्धञ्च सप्तमान्मासादूर्ध्वं चान्यत्र वेदवित् . श्राद्धं तद्भोजनमिति . प्रयोगपारिजातः . कालविधाने मूहूर्तदीपिकायाञ्च %% रत्नसंग्रहे गालवः %% अन्यत्रापि %% . प्रव्यक्तगर्भा वनिता भवेन्मासत्रयात् परम् . (मासत्रयादूर्धम्) षण्मासात् परतः सूतिर्नवमे रिष्टवासिनी अथ सूतिकागृहप्रवेशः %% एतच्च सम्भवे %% वसिष्ठोक्तेः तद्गृहञ्च नैरृत्यां कार्यम् %% वसिष्ठोक्तेः विष्णुधर्मे %% . %% मनुना द्विमासोर्धं तस्या नौशुल्काग्रहणमुक्तम् . अतिथेरग्र एव तस्याभोजनं मनुनोक्तं यथा %% . बालं सुवासिनीवृद्धगर्भिण्यातुरकांस्तथा . %% याज्ञश् . जात्या सह क्वर्मश् अस्य परनिपातः . गोगर्भिणी . ## नश् 6 तश् . गर्भिण्याकाङ्क्षिते द्रव्यभेदे तस्य दानावश्यकता सुश्रुते उक्ता तच्च चतुर्थे याभिप्रायमिन्द्रियार्थेषु करोतीत्यादि वाक्यं 2119 पृश् उक्तं %% सुश्रुतः . ## नश् 6 तश् . कुमारभृत्यायां गर्भिणीपरिचर्यायाम् त्रिकाश् . ## त्रिश् गर्भो जातोऽस्य तारश् इतच् . 1 जातगर्भे 2 काव्यदोषभेदे नश् . दोषशब्दे विवृतिः . ## पुश् गर्भे अङ्कमध्येऽङ्कः वा अलुक्सश् . %% साश् दश् उक्ते नाटकाङ्गाङ्कमध्यप्रविष्टाङ्के . यथा बालरामायणे सीतास्वयंवरनामा ग(र्भे)र्भाङ्कः . ## त्रिश् गर्भे शिशौ अन्ने वा तृप्तः अलुक् सश् . 1 शिशौ 2 अन्ने च तृप्ते . युक्तारोह्याः आद्युदात्तताऽस्य . ## पुश् गर्भस्य उपघातः . 1 जातगर्भस्य नाशे मेघस्य 2 जलोत्पादनशक्तिनाशे च तल्लिङ्गानि %% इत्यादि वृश् सश् 21 अश् उक्तं तच्च गर्भ शब्दे दर्शितम् . ## स्त्री गर्भमुपहन्ति उप + हन + णिनि . गर्भघातिन्यां स्त्रीगव्यादौ अमरः . ## स्त्री गर्भस्वरूपावेदिका उपनिषद् . उपनिषदन्तर्गते गर्भस्वरूपाद्यावेदके उपनिषद्भेदे उपनिषच्छब्दे विवृतिः . तत्स्वरूपादि ऐतरेयोपनिषद्यपि संक्षेपेणोक्तं तच्च कायशब्दे 1925 पृश् पुरुषे हत्वा आदितो गर्भः इत्याद्युक्तम् . ## पुश् गर्मुतो नडस्य छद इव छदोऽस्य . (मेडुया) धान्यभेदे रत्नमाला . ## स्त्री गर्मुत इव उटं पर्णमस्व शकश् टेः पररूपैकादेशः टापि अत इत्त्वम् . (मेडुया) इति ख्याते धान्यभेदे रत्नमाला . ## स्त्री गॄ--बाश् उति मुट् चं . (मेडुया) 1 धान्यभेदे अमरः . 2 नडे तृणभेद 3 स्वर्णे ca mediø . @<[Page 2561a]>@ ## mahe भ्वाश् परश् सकश् सेट् . गर्वति अगर्वीत् . जगर्व . गर्वितः . गर्वः . %% तारास्तवः . ## पुश् गर्व--घञ् . अभिमाने, %% इन्युक्ते 2'वज्ञाभेदे गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः . %% साश् दश् उक्ते 3 व्यभिचारिभावभेदे . अमरे अहङ्कारपर्यायतोक्तिः ईषद्भेदमनादृत्यैव . ## पुश् गर्वेणाटति अट--अच् 3 तश् . द्वारपाले त्रिकाश् . ## त्रिश् गर्व--कर्तरि क्त गर्वो जातोऽस्य तारश् इतच् वा . 1 मत्ते 2 जातगर्व %% %% रघुः . ## निन्दायां वा चुराश् पक्षे भ्वाश् आत्मश् सकश् सेट् . गर्हयते गर्हते अजगर्हत अगर्हिष्ट . गर्हयाञ्चक्रे जगर्हेःगर्हहणा %% भाश् आश् 5730 श्लोश् . %% भाश् वश् 181 अश् पदव्यत्यय आर्षः . उपसर्गपूर्वकस्तु तद्द्योत्यार्थयुक्ते निन्दने . %% नैषश् . ## कुत्सायां भ्वाश् आश् सकश् सेट् . गर्हते अगर्हिष्ट जगर्ह गर्हणम् गर्हितः गर्हा . %% bhàø àø 118 aø . %% bhàø saø 43 aø . %% raø 206 aø . %% 208 aø . आर्षः पदव्य ययः . %% मनुः . ## स्त्री गर्ह--a . 1 निन्दायाम् %% भाश् अश् 6056 श्लोश् . चराश् गर्हभावे युच् . गर्हणाऽप्यत्र स्त्री . ## त्रिश् गर्ह--ण्यत् . 1 निन्द्ये 2 अधमे अमरः . ## त्रिश् गर्ह्यं वदति वद--णिनि . कुत्सितवादिनि कद्वदे अमरः स्त्रियां ङीप् . ## भक्षणे सकश् स्राव (गला) अकश् भ्वाश् परश् सेट् . गलति अगालीत् . %% रघुः . %% माघः %% नैषश् . %% %% %% भट्टिः . %% . %% रघुः . @<[Page 2561b]>@ ## क्षारणे (गालान) चुराश् आत्मश् सकश् सेट् . गालया अजीगलत गालयाञ्चक्रे . गालः . गालितः . %% चक्रदत्तः . ## पुश् गल--भक्षे बाश् करणे अच् . 1 कण्ठे (गला) अम कर्तरि अच् . 2 सर्जरसे (धुना) 3 वाद्यभेदे, 4 गडकमत्स्ये च शब्दरत्नाश् . %% भाश् आनुश् 154 अश् . अस्य स्वाङ्गत्वेऽपि क्रोडाश् न ङीष् . छिन्नगला . बह्वाश् स्त्रियां ङीष् . गली इत्यपि तत्रैव स्त्री . ## पुश् गल--बाश् वुन् . (गडै) 1 मत्स्ये शब्दार्थचिश् . ## पुश् गले कम्बल इव . सास्नायां गवां गलस्थिते रोमंशे मांसपिण्डे अमरः . ## पुश् 7 तश् (गरगण्ड) . रोगभेदे . तल्लक्षणादि यथा निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले . महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् . निबद्धो दृढः अचलो वा . मुष्कवत् अण्डवत् . गले इति हनुमन्ययोरुपलक्षणम् . तथा च भोजः %% संप्राप्तिमाह वातः कफश्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः . कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः . क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः . तत्र वातिकमाह . तोदान्वितः कृष्णासरावनद्धः श्यावारुणो वा पवनात्मकस्तु . पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात् कदाचित् . वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः . चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः . श्लैष्मिकमाह स्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि कफात्मकस्तु . चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यते मन्दरुजः कदाचित् . माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगले प्रलेपः . कदाचित् प्रपच्यते वा पाकोऽपि चिराद्भवति . प्रलेषः श्लेष्मणा . मेदोज माह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितः कण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानु रूपक्षयवृद्धियुक्तः . स्निग्धास्यता तस्य भवेच्च जन्तो र्गलेन शब्दं कुरुते च नित्यम् . देहक्षये काश्ये क्षयं, देहवृद्धौ वृद्धिं यातीत्वर्थः . असाध्यमाह %% भावप्रश् . %% चक्रदश् . ## पुश् %<आरम्भानन्तरं यत्र प्रत्यारम्भो न दृश्यते . गर्गादिमुनयः सर्वे तमेबाहुर्गलग्रहम्>% 1 नारदोक्ते आरम्भदिनात् परं स्मृत्युक्तानध्ययदिनपातेन प्रत्यारम्भाभाववति, पदार्थे, %% राजमार्तण्डोक्ते 2 तिथ्यष्टके च . 3 व्यञ्जनभेदे 4 मत्स्यकण्टके शब्दार्थचिश् . ## नश् कर्मश् . स्रवद्रुधिरादौ कुष्ठभेदे . भ्रातभार्यामिगमनात् गलत्कुष्ठं प्रजायते, शातातपेन तस्य म्रातृभार्यागमनकर्मविपाकतोक्ता . ## नश् गल + भावे ल्युट् . 1 क्षरणे (गला) %% निरुश् 6 . 24 . 2 स्वयं पतने च कर्तरि ल्यु . 3 स्राविणि त्रिश् %% वृहश् 94 अश् . ## स्त्री गल--शतृ ङीप् अल्पार्थे कन् . स्वल्पवारिधारायुतायां (झारा) कर्कर्याम् %% kà÷ãø 5 aø . ## स्त्री गलस्य मेखलेव . कण्ठाभरणभेदे हाराश् . ## त्रिश् गले गलव्यापारे यथेष्टभोजनादौ वार्तः निरामयः . यथष्टभोजनयोग्ये निरामये . %% पञ्चतन्त्रम् . ## पुश् %% सुश्रुतोक्ते कण्ठगते रोगभेदे %% सुश्रुश् . ## स्त्री गरो गरणं सर्पभक्षणं व्रतमस्य रस्य लः . मयूरे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## स्त्री अल्पा शुण्डा कन् शुण्डिका गले शुण्डिकेव . (आलजिव) . उपजिह्वायाम् हेमचश् . %% याज्ञश् . तालुगते कण्ठशुण्डीख्याते 2 रोगभेदे कण्ठशुण्डीशब्दे 1665 पृश् लक्षणाद्युक्तम् . %% सुश्रुश् . %<शल्यं जतुर्माणर्माससंघातो गलशुण्डिका सुश्रुश् अधिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिका>% इत्युपक्रमे गण्डमाला प्रभृतयोमांसदोषजा सुश्रुतेन तस्याः मांसदोषजत्वमुक्तम् . ## पुश् गले स्तन इव . छागगलस्थे स्त्वनाकारे मांसपिण्डभेदे . स च दुग्धक्षरणहीनत्वात् निष्फलः यथोक्तं दृष्टान्तविधया वसिष्ठसिद्धान्ते %% . ## स्त्री गले स्तनो यस्याः वा अलुक्सश् . छाम्याम् . हेमचश् . ## पुश् गले न्यस्तो हस्तः . 1 अपसारणार्थं गलेऽर्पिते हस्ते (गलाटिपि) . %% दायभाग %% कथासश् . स जातोऽस्य तारश् इतच् . गलहस्तित जातगलहस्ते . %% नैषश् . तदाकृतित्वात् 2 अर्धचन्द्राख्ये वाणभेदे पुश् . 3 कृष्णत्रिवृतिस्त्री मेदिश् . ## स्त्री गलति गल--अच् . लज्जालुलताभेदे, शब्दार्थचि ## पुश् %% माधवकरोक्ते रोहिणीरूपकण्ठजातरोगाङ्गे अङ्कुराकारे पदार्थे . %% इति सुश्रुते रोहिणीरोगस्य गलजाताङ्कुरसर्जनकारित्वमुक्तम् . ## पुश् गलेऽनिलः प्राणवायुरस्य . (गल्ता चिङ्गिटि) मत्स्यभेदे . त्रिकाश् . गलाबिल इति पाठः . ## पुश् गडि--डस्य लः . (गडियागरु) सामर्थ्येऽपि भारावाहके 1 वृषे हेमचश् . गल इन् . 2 लतायां स्त्री उज्ज्वलश् . ## त्रिश् गल--क्त . 1 पतिते स्रस्ते, च्युते, हस्तादितो भ्रष्टे अमरः . गलधातौ उदाश् 2 परिणते च . %% रघुः . ## पुश् गलित इव कायति कै--क . पतितवन्नाट्यभेदे नाट्यशब्दे विवृतिः . %% विक्रमोश् 5 अश् . ## नश् कर्मश् . गलत्कुष्ठे . ## पुश् गलेगण्ड इव यस्य . पक्षिमेदे (हाडगिला) त्रिकाश् . ## त्रिश् गले चुप्यतेऽसौ चुप--निश् कर्मणि ण्वुल् अलुक्सश् . कण्ठे कर्तनीये . गलेचोपकपाद हारकौ मुग्धश् . @<[Page 2563a]>@ ## नश् गलेन लोड्यः पृषोश् ललोपः . धान्यभेदे %<शालिषष्टिकनलवञ्जुलतालीशशृङ्गाटकगलोड्यगौरीगिरिकशैवतपद्मकपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः>% सुश्रुश् . ## पुश् गलस्य उद्देशः समीपम् . गलसमीपस्थेऽवयवे निगाले अमरः . ## पुश् गले अश्वगलदेशे उद्भवति उद् + भू--अच् . अश्वगलजाते रोचमानाख्ये रोमावर्तभेदे त्रिकाश् . ## पुश् गले ओघ इव . %% सुश्रुतोक्ते कण्ठगतरोगभेदे . ## स्त्री गल--क्विप् गल + पृषोश् वा तेन गला गलेन वा दीयते दा--कर्मणि घञर्थे क . 1 वाचि निघश् . गलद इति पाठान्तरम् . गलितं गल् धीयते आसु धा--घञर्थे क पृषोश् धस्य दः . धमनीभेदे %<à त्वा विशन्त्विन्दव आ गल्दा धमनीनाम्>% . इमामृचमधिकृत्य गल्दा धमनयो भवन्ति गलनमासु धीयते निरुश् 6 . 24 . ## धार्ष्ट्ये (प्रागल्भ्ये) भ्वाश् आश् सकश् सेट् . गल्भते अगल्भिष्ट जगल्भे . %% माघः . गल्भ + च्व्यर्थे क्यङ् गल्भायते अगल्भायिष्ट . ## स्त्री गलानां कण्ठानां समूहः पाशाश् यत् . 1 कण्ठसमुदाये . गलो वृहत्काशस्तेषां 2 समूहे शब्दार्थचिश् . ## पुश् गल--ल तस्य नेत्त्वम् . (गाल) गण्डे . हेमचश् . ## पुश् गलति क्विप् गल् तं लाति गृह्णाति ला--क ततः स्वार्थे क . 1 चषके मद्यपानपात्रे हेमचश् . 2 इन्द्रनीलमणौ त्रिकाश् . पृषोश् वमध्यता इत्येके . ## स्त्री गल्ले चातुरी यस्य, संज्ञात्वात् न कप् न वा ह्रस्वः . (गालवालिश) ख्याते उपधानभेदे jañàø . ## puø galati gala--un galurarko दीप्तिस्स्य . सुसारे 1 मणिभेदे त्रिकाश् . तत्र %% इत्युक्तौ अश्मसारशब्दोत्तरं तुकारात गल्वर्कशब्दस्य न इन्द्रनोलार्थता शब्दकल्पद्रुमे तदर्थ तोक्तिः प्रामादिको . 2 पद्मरागे मणौ च . %% भाश् द्रोश् 16 अश् . %% (अर्कदीप्तिकत्वात्) नीलश् 2 चषकपात्रेहेमचश् . रक्तवर्णसुराश्लेषेण सूर्यकरतुल्यवर्णत्वात्तस्य तथात्वम् . @<[Page 2563b]>@ ## kutsane भ्वाश् आश् सकश् सेट् . गलहते अगल्हिष्ट जगल्हे . ## स्त्री गां भूमिमञ्चति अन्च--क्विप् अवङादेशः ङीप् acoü'llopaþ पृषोश् न दीर्घः . इन्द्रवारुण्याम् (राखालशशा) रत्नमाला . ## पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं याति या--क, नां तदवयवं सादृश्येनायते अय--अच् वा . गलकम्बलशून्ये गोसदृशे मृगभेदे अमरः %% भाषाश् . %% कुमाश् . स्त्रियां योपधत्वेऽपि योपघप्रतिषेधे गवयहयादीनामप्रतिषेधात् ङीष् . अस्य म्भंसपाकविधिर्यथा . तैले संपाचिते तप्ते हिङ्गुसैन्धवसंयुतम् . मांसं गवयसम्भूतं सुस्विन्नं भूरिवारिणा . भावप्रश् तद्गुणा उक्ता यथा %% . 2 वैवस्वतपुत्रे वानरभेदे . %% रामाश् उत्तश् . ## पुश् गवेन शब्देन राजते राज--अच् . वृषे शब्दच0 ## पुंस्त्री गुङ् शब्दे भावे अप् गवं शब्दभेदं लाति लाक . महिषे हेमचश् . %% तिश् तश् . %% वृश् संश् 32 अश् . %% माघः . स्त्रियां ङीष् . ## पुश् सञ्जयपितरि सूतभेदे . %% bhàø àø 63 aø . ## puø गवामक्षीव अक्षि--षच् समाश् नित्यमवङ्, गाव सूर्यकरा जलानि वा अक्ष्णुवन्ति व्याप्नुवन्ति एतमनेन वा अक्ष--व्याप्तौ अकर्तरि घञ् . वातायने (जानेला) अमरः . %% भट्टिः %% %% कुमाश् . %% रघुः . 2 वैवस्वतपुत्रे वानरभेदे रामाश् गवयशब्दे दृश्यम् . गां भूमिमक्षति व्याप्नोति अण् गौराश् ङीष् सिश् कौश् मुग्धश् षण् ईप् . 3 गोडुम्बायां (गोमुक्) . अमरः . ङीषन्तः 4 इन्द्रवारुण्याम् (राखालशशा) 5 शाखदि (शेओडा) राजनिश् . 6 अपराजितायाम् रत्नमाश् . @<[Page 2564a]>@ ## स्त्री गवचीवत् किन्तु पूर्वाणो दीर्घः . (पांकाल) मत्स्यभेदे %% राजब0 ## नश् गोभिरद्यते अद--कर्मणि ल्युट् अवङ् . 1 घासे अमरः . इन्द्रवारुण्यां स्त्री ङीप् शब्दचश् . 3 नीलापारिजातायाम् स्त्री राजनिश् . आधारे ल्युट् ङीप् . 2 गवां भक्षणाधारे पात्रे (डावा) स्त्री मेदिश् . ## पुश् पाश् गणसूत्रोक्ते हिताद्यर्थे यत्पत्ययप्रकृतिरूपे शब्दगणे स च गो हविस् अक्षर विष बर्हिस् अष्टका स्खदा युग मेधा स्रुच् (नाभि नभञ्च) (शुनः संप्रसारणं वा च दीर्घत्वं तत्सन्नियोगेन चान्तोदात्तत्वम्) . (ऊधसोऽनङ् च) कूप खद दर स्वर असुर अध्वन् क्षर वेद वीज दीप्त . %% पाश् हितादौ गव्यम् ## स्त्री गवा किरणेनाधिकायति अधि--कै क . लाक्षायां त्रिकाश् . अत्र गवाषिकेति पाठः प्रामादिकः ## नश् गवि गोविषयेऽनृतम् अवङादेशः . गोविषये मिथ्याकथने . %% स्मृतिः . ## नश् दशमाससाध्ये द्वादशमाससाध्ये च सत्रभेदे तद्विवृतिः ताश् ब्राश् 4 अध्यायादौ . तत्र ताण्डश् ब्राश् 4 अश् भाष्ये तस्य द्वैविध्यमुक्त्वा तत्राहानि यथा कत्तव्यानि तथोक्त्वा तच्छब्दप्रवृत्तिनिमित्तज्ञानाय श्रुतिमवतारयन् व्याचख्यो यथा स्तोमानां दशरात्रस्य प्रोक्ता विष्टुतयः क्रमात् . गायामयनिकानां च ता एवेत्यवगम्यते . शतानि त्रीणि षष्टिश्च विषुवांश्च चतुर्थके . प्रोक्तानि गव्यपत्रस्य स्तुत्याहानि क्रतादिह . तानि संगृह्य वक्ष्यत्ते बुद्धिव्युत्पत्तिसिद्धये . द्विविधं गवामयनं दशमाससाध्यं द्वादशमाससाध्यञ्च तस्य द्वादशमासनिर्वत्यस्य प्रायणोयोऽतिरात्रः प्रथममहस्तवश्चतुर्विंशं उक्थ आरम्भणीयः ते उभे अहनी अनुष्ठाय ज्योतिर्गौरायुर्गौरायुर्ज्योतिरित्याभिप्लविकः षडहः स चतुर्यारमावर्तनीयः ततस्त्रिवृदादिसोमसुत्यकसाध्यः पृष्ठ्यः षडहः एवं पञ्चभिः षडहैरेको भासः पूर्यते एतस्यैवावर्तनेन पञ्च मासाः सम्पाद्याः तत्र षष्ठे मास्यादौ त्रयोऽभिप्लवाः षडहाः कार्याः ततः एकः पृष्ठ्यः षडहः ततोभिजिदेकमहः त्रयः स्वरसामान इत्येबमष्टाविंशत्यहानि आद्याभ्यां प्रायणीयचतुर्विंशाभ्यां षष्ठमासपूरणम् . इत्यं पूर्वपक्षे अशीत्युत्तरशतसंख्यान्यहानि सम्पन्नानि . ततो विषुवमेकमहः सोऽस्य सत्रस्य प्रधानभूतः . सप्तमे मास्यादो त्रयः स्वरसामानः प्रतिलोमाः कार्याः . ततो विश्वजिदावृत्तः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भस्त्रिवृदुत्तमः ततस्त्रयोऽभिप्लवाः षडहाः आवृत्ताः एवमष्टाविंशत्यहानिं स्युः अस्य च मासस्य महाव्रतातिरात्रौ च ततोभिधास्यमानौ पूरकौ स सप्तमो मासः . ततः पृष्ठ्यः षडहःपूर्वोक्तैश्चतुर्मिराभिप्लविकैः प्रतिलोमक्रमेणानुष्ठितैःरष्टमोमासः अनयावृत्त्या नवमदशमैकादशा अपि सम्पाद्याः द्वादशनासस्यादौ त्रयोभिप्लवाः, षडहः ततो गोरायुयी द्वे अहनी द्वादशाहस्य दशाहानि चेति त्रिंशाहानि स द्वादशो मासः ततो महाव्रतमुपान्त्यमहः तेन उदयनीयातिरात्रौ इत्यपि सप्तममासस्य पूरकाविति तदेतद्गवामयनसत्रं विधास्यन् तन्नामनिर्वचनप्रदर्शनाया दावाख्यायिकामाह भाश् %% ताश् ब्राश् 4 . 1 . 1 . पुरा खलु गावः एतत्संवत्सरसत्रमासत अन्वतिष्ठन् आसचोदना अपरचोदना च तत्र लिङ्गमिति मीमांसकाः . अत्रासरूपपूर्वतिथे चानुष्ठाने ये वर्तन्ते तदन्यैरनुष्ठितम् अत इदं गवामयनमित्याचक्षते तासां सत्रस्थितानां मध्ये कासाञ्चिद्गवां दशसु माःसु मासेषु पद्दन्मासीत्यादिना मासशब्दस्य मास्भावः तेष्वनुष्ठितेषु शृङ्गाण्यजायन्त ता जातशृङ्गा अब्रुवन् परस्परमुक्तवत्यः किमिति अरातस्म समृद्धा अभूम अतोवयमुत्तिष्ठामसत्रं ससापयाम अरात्स्मेति तदुक्तं तर्ह्याचष्टे . ओपशाः आ अभितः शिरः प्रदेशमुपेत्य शेरन्ते इत्योपशाः शृङ्गाणि अज्ञत जातान्यभूवन्निति सम्बन्धः अज्ञतेति जनी प्रादुर्भाः इत्यस्मात् लुङि बहुवचने %% भाश् . द्वादशमासनिर्वर्त्यमप्यस्तीति दर्शयति . %% ताश् ब्राश् . तुशब्दो वैलक्षण्यद्योतनार्थः तासामेव गवां मध्ये काश्चिदब्रुवन् किमि त्युच्यते, यो द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेका दशद्वादशौ मासौ इमौ आसामहा एवं अनष्ठायैवं अनुष्ठाय प्रारब्धं सवत्सरसाध्यं समापयामेति व्यवहिताश्चति समित्यस्य व्यवहितेन सम्बन्धः . तासां गव जातानि शृङ्गाणि द्वादशसु माःषु मासषु पूर्णषु प्रावर्तन्त प्रापयन् दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धया यतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणां पुनःपतनमित्यभिप्रायः तया चैतरेयकम् %% एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्वर्तुभवमन्नाद्यमदनीयमन्न प्राप्नुवन् ता गाबस्तूपराः शृङ्गहीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासो मासान् प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा एव यथायथं गच्छन्ति शृङ्गिणो महिष्यादयस्तु कृशा भवन्ति तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावः सर्वमन्नाद्यमाप्नुवन् तस्मात्सर्वर्तुषु पुष्टाङ्गा भवन्ति तथा चैतरेयकम् %<ऊर्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्तरमुत्तिष्ठन्तोति>% . उक्तार्थं जानतः फलमाह भाश् . %% ताश् ब्राश् 3 . स्पष्टोऽर्थः . तदेवं दशमासनिर्वर्त्यं द्वादशमासनिर्वर्त्यं चेति द्विविधं गवामयनं प्रतिपादितं तयोर्ज्योतिष्टोमदर्शपूर्णमासादिवदेतत्काम तत्कुर्यादिति कामफलसम्बन्धफलविशेषाश्रवणाद्विश्वजिन्न्यायेनान्यत्राम्नातस्य स्वर्गस्य कल्पनाया अन्याय्यत्वाद्रात्रिसत्रन्यायेनार्थवादिकस्य समृद्धिफलस्य वाक्यशेषे श्रुतत्वादश्रुताच्छ्रुतङ्गरीय इति समृद्धिकामा एतत्सत्रमासीरन्निति विधिरुन्नेतव्यः . तैत्तिरीयके समृद्धिफलकत्वं स्पष्टमाम्नातम् %% भाश् ततः 4 . 14 कण्डिकामारभ्य . 5 अश् 8 खश् 9 कश् पर्यन्ते तद्विधानमुक्त्वा तत्र सत्रे दीक्षाकालविधानार्थमेकाष्टकारम्भपक्षं निरस्य चैत्रशुक्लौकादश्यां दीक्षामाह तत्रैव 5 . 9 . 10 कण्डिकादिषु %% ताश् व्राश् 5 . 9 . 10 . %% तदेतत् स्तौति भाश् . %% ताश् ब्राश् 11 . %% इत्थं चित्रापौर्णमास्यां दीक्षितव्यमित्युक्तम् अथ तस्मिन्नेव मासे शुक्लैकादश्यां दीक्षितव्यमित्याह भाश् %% ता ब्राश् 12 . %% भाश् %% ताश् ब्राश् 13 . %% भाश् %% ताश् व्राश् 14 . %% . 5 अध्यायसमाप्तिपर्यन्ते तस्यैव विधानभेदा उक्ताः . %% कात्याश् श्रौश् 24 . 5 . 2 . %% 24 . 4 . 49 . इदञ्च एकपदं तेन गावामयनिकमित्यादौ ठकि पूर्वाचोवृद्धिः . %% जैमिनीयन्यायमाला . @<[Page 2566a]>@ ## नश् गोरमृतमिव क्षीरम् अवङावेशः . गोक्षीरे %% भाश् वश् 312 अश् . गोक्षीरस्य सोमवत् हूयमानत्वात् चन्द्रहेतुकत्वाद्वा सोमतेति %% कालमाश् सोमोत्पत्तिवाक्यात् सोमस्यैव गोक्षीरहेतुत्वम् . एवञ्च गोक्षीरस्य सोमप्रसुतत्वेन पुनर्यज्ञे मन्त्रेण होमात् चन्द्राप्यायनात् तद्धोमस्य सन्तत्या सनातनत्वम् . तेन %% इति यक्षप्रश्नस्योत्तरमिदं सङ्गच्छते . ## पुश् 6 तश् अलुक् सश् . 1 वृकने %% भाश् वश् 160 अश् . 2 गोपालके %% भाश् विश् विश् 19 आश् . 3 गोस्वामिनि 4 रुद्रे 5 किरणपतौ सूर्यवग्रप्रादौ . %% भाश् विश् 220 अश् . सहस्ररश्मिरादित्यस्तपनस्त्वं गवांपतिः रुद्रः भाश् वश् 3 अश् सूर्यस्तवः . खगोलशब्ददर्शितदिशा सूर्यस्य चन्द्रादिग्रहदीप्तिकारित्वात् तथात्वम् रुद्रस्य तथात्वं गोपतिशब्दे वक्ष्यते . पदद्वयनित्येके . ## पुश् गवाय शब्दाय अलति अल--बा ऊकञ् . मृगभेदे गवये त्रिकाश् . ## नश् गौश्च अविश्च द्वयोः समाहारः गवाश्वाश् निश् नित्यमतङादेशः कश्च . गोमेषेयोः समाहारे . ## नश् समाहारद्वश् अवङ् . गोहययोः समुच्चये . ## नश् पाश् गणसूत्रोक्ते समाहारद्वन्द्वनिमित्ते शब्दसमूहे स च गणः %% गवाश्वादीनि यथोच्चारितानि साधूनिं सिश् कौश् . ## नश् अह्नि भवं दिनभक्षणाय पर्याप्तम् अहन् + ठक् आह्निकम् 6 तश् . गोर्दिनभक्षणपर्याप्तघासादौ %% भाश् आनुश् 132 अश् . %% आश् तश् यमः . %% आश् तश् रघुनन्दनः . ## पुश् गवि, गोसंज्ञायाम् पुलस्त्यकार्यायां वा जातः अलुक्सश् . 1 ऋषिभेदे स तु नहुषाये च्यवनमूल्यतया गां कल्पितवान् तत्कथा भाश् आनुश् 51 अश् %% इत्युपक्रमे %% पुलस्त्यस्य गोसंज्ञायां भार्यायां जाते 2 वैश्रवणे च पुलस्त्यो नाम तस्यासीन्मानसोदयितः सुतः . तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः भाश् वश् 27 अश् . गवि गोसंज्ञायां भार्यायाम् नीलश् . गबीत्यस्याभवदित्यनेन सम्बन्धात् तस्येत्यस्य पुत्रेणान्वयाच्च तथात्वम् एतन्मूलकं गविपुत्रशब्दकल्पनं प्रामादिकमेव . ## स्त्री गवां समूहः खलाश् इनि . गोसमूहे . ## त्रिश् गां स्तुतिवाचमिच्छति इष--क्विप् . स्तोत्रादिवाक्ये च्छावति . %% ऋश् 10 . 76 . 7 . %% 8 . 24 . 20 . ## त्रिश् गामिच्छति इष--क . स्तोत्रेच्छावति अश्रेद्द्रप्सं दविध्वद्गविषो सत्वा çø 4 . 13 . 2 . %% 4 . 40 . 2 . %% bhàø . ## puø इष--अत्वेषे क्तिन् 6 तश् . गवामन्वेष्टरि . %<आप्रवस्व गविष्टये>% 9 . 66 . 15 . %% भाश् . ## पुश् daityabhede %% bhàø àø 65 aø . saca dvàpare drumasenatayà''virbhåtaþ yathàha bhàø àø 67 aø %% . ## puø gavi वाचि स्थिरः ष त्वम् अलुक्सश् . गोत्रप्रवर्तके 1 ऋषिभेदे . तस्यापत्यम् अण् . गाविष्ठर तद्गोत्रापत्ये पुंस्त्रीश् बहुषु तस्य लुक् . %% आश्वश् श्रौश् 12 . 14 . 1 . %% ऋश् 5 . 1 . 12 . 2 कण्वे munau ca %% çø 10 . 150 . 5 . %% bhàø . ## स्त्री गवेधुका + पृषोश् . धान्यभेदे . %% तैत्तिश् 5 . 4 . 3 . 2 . ## 6 तश् वा अवङ् . गोस्वामिनि अमरः . ## नश् गवामिङ्गितम् अवङ् . शुमाशुभसूचके गवां चेष्टाभेदे तच्च वृश् सश् 92 अश् उक्तं यथा . %% . ## स्त्री गवे दीयते दीङ् रक्षणे कु पृषोश् दस्य डः अलुक् सश् . (गड्गडे) धान्यभेदे अमरः . ## पुश् गवे धीयते धाञ्--धारणे कु अलुक्सश् . (गड्गडे) 1 धान्यभेदे तस्या गवे धारणात्तथात्वं यथोक्तम् %% शतश् ब्राश् 5 . 3 . 3 . 7 . %% भावप्रश् . तेन शब्दकश् गवेधुशब्दस्य पुंस्त्वोक्तिः प्रामादिकी . गवेधुश्च सुश्रुते कुधान्यवर्गे उक्ता यथा %% ## पुश् गौरिन्द्र इव नित्यमवङ् . श्रेष्ठे गवि . ## नश् गां गोशोभामीरयति ईर--बाश् उकन् अवङ् . गौरिके त्रिकाश् . गैरिकेण गोर्भूषणात्तथ त्वम् . ## पुश् 6 तश् अवङ् . 1 गोस्वामिनि गोरक्षके तेन निर्वृत्तादिश् संकलाश् पाठान्तरे ततोऽण् . गावेश तन्निर्वृत्तादौ त्रिश् . 3 रुद्रे च गोपतिशब्दे दृश्यम् . पक्षेऽव् . गवीश उक्तार्थेषु . ## स्त्री . गवामीशः गीरक्षः तथाभूत इव कायति कै--क गौराश् ङीष् . (गोरक्षचाकुलिया) लताभेदे शब्दचश् . गवेशकेति केचिदिमं टाबन्तमाहुः . ## अन्वेषणे, अदश् चुराश् आत्मश् सेट् . गवेषयते अजगवेषत . गवेषयाञ्चक्रे . गवेषितः गवेषणं गवेषणा . %% भाश् वश् 262 अश् . आर्षः पदव्यत्ययः . तस्य भ्यादित्वं तङ्वत्त्वं च क्वचित् प्रयोगे दृश्यते %% रत्नाश् . ## त्रिश् गवेष + अच् . 1 अन्वेष्टरि भावे अच् . 2 अन्वेषणे पुश् . तेन निर्वृत्तादि संकलाश् अण् . गावेष तन्निर्वृत्तादौ त्रिश् . ## स्त्री गवेष--भावे युच् . 1 अन्वेषणे अमरः . गोरुदकस्य वा एषणा . गोरुदकस्य वा 2 अन्वेषणे . इष--ल्यु 6 तश् . 3 गोरन्वेषके त्रिश् . गवेष--ल्यु . 4 अन्वेष्टरि त्रिश् %% çø 1 . 132 . 3 . %% çø 7 . 20 . 5 . %% bhàø . भाष्ये गवेष गार्गणे पूर्ववत् ल्यु इत्येव पाठः मुद्रितपुस्तके ल्युट् इति पाठः प्रामादिकस्तस्याकर्तर्येव विधानात् क्लीबत्वाच्च . ## त्रिश् गवेष--क्त . 1 अन्वेषिते मार्गिते अमरः . ## नश् दैत्यभेदे %<शङ्कुकर्णो विरोधश्च गवेष्ठी दुन्दुभिस्तथा>% हरिवंश् 3 अश् . ## नश् गौश्च एडकश्च गवाश्वाश् निश् क्लीवता च . गोमेषयोः समाहारे . ## पुश् प्रशस्तः प्रशस्ता वा गौः %% पाश् जातेः कर्मश् परनिश् अवङ् . 1 प्रशस्ते गवि . 2 प्रशस्तायां गोजातिस्त्रियाञ्च अस्य नियतलिङ्गत्वात् स्त्रियामपि तथात्वम् . ## (आत्मनो गामिच्छति क्यच् %% पाश् अव्) आत्मसम्बन्धित्वेन गोरिच्छायाम् अकश् भ्वाश् परश् सेट् . गव्यति अगव्यीत्--अगवीत् गव्या (वा)m चकार %% ऋश् 6 . 45 . 8 . 26 . ## त्रिश् गोर्विकारः गवि भवं, गोर्हितं, गोरिदं, वा सर्वत्र यत् यादौ अव् . 1 गोसम्बन्धिनि, %% जैश् अधिकरश् भाश् . 2 सरत्नमर्घ्यं मधुमच्च गव्यम् कुमाश् संवत्सरं तु गव्येन पयसा पायसेन वा . %<शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्जयेत्>% मनुः . 2 गोर्हितादौ च . गवि इषौ नेत्रे वा साधु यत् . 3 ज्यायां 4 रागद्रव्ये च नश् मेदिश् . ज्यायाः शरक्षेपणसाधनत्वान् रागद्रव्यस्य च नेत्ररागजनकत्वात्तथात्वम् . गेर्विकारे 5 गोरोचनाद्रव्ये स्त्री राजनिश् . तस्य गोर्विकारत्वात्तथात्वम् तत्र ज्यायाम् %<श्रवणोपान्तिकनीयमानगव्यम्>% माघः . समूहे पाशाश् यत् . 6 गोसमूहे, 7 गव्यूतौ क्रोशयुगे च स्त्री हेमचश् . ## स्त्री गोरिदम् बाश् अयट् युडागमश्च यादौ अब् ङीप् . गोरवयवे त्वगादौ . %% çø 9 . 70 . 7 . %% bhàø . ## त्रिश् गामिच्छति गो + क्यच्--उन् यादौ वेदे दीर्घयलोपाभावौ . गोरिच्छावति %<à दिवस्पृष्टमश्वयुर्गव्ययुः>% çø 9 . 36 . 6 . %% bhàø . ## त्रिश् गामिच्छति क्यच् उन् यादौ अव् दीर्घयलोपाभावौ . गामिच्छति . अश्वयुर्गव्यूरथयुर्वसुयुः ऋश् 1 . 51 . 14 . ## नश् गव्यूति + पृषोश् अदन्तादेशः . 1 क्रोशे 2 क्रोशयुगे च हेमचश् . ## स्त्री गोर्यूतिः %% पाश् अव् . द्विसहस्रधनुर्मिते 1 क्रोशं हेमचश् . 2 क्रोशद्वये अमरः . गव्या गव्यूतगव्यूती इति दीर्घपाठदर्शनात् शब्दकल्पश् दीर्घान्तगव्यूतिशब्दकल्पनं प्रामादिकम् तत्र गव्यूतगव्यूती इत्यस्य द्विवचनान्ततया दीर्घान्तशब्दत्वाभावात् किञ्च यूतिरित्यस्य क्तिन्नतया निपातनात् %% पाश् अक्तिन्नन्तस्यैव ङीपो विधानेन ततो ङीपोऽप्रसक्तिः . ## गहने अदश् चुराश् उभश् सेकश् सेट् . गहयति ते अजगहत् त . गहनं दुर्वोधः दुष्प्रवेशो दुर्गमश्च . ## नश् गाह--ल्युट्--%% पाश् निर्देशात्, पृषोश् वा ह्रस्वः गह--गहने ल्युट्वा . 1 वने अमरः . तस्य दुर्गमत्वात् तथात्वम् . 2 निविडे त्रिश् %% देवीमाश् 3 गह्वरे 4 दुःखे च नश् मेदिश् . 5 दुर्गमे 6 दुर्बोधे 7 दुष्प्रवेशे त्रिश् . 8 परमेश्वरे पुश् . %% विष्णु सश् . %% भाश् %% विष्णुसश् %% भाश् . %% गीता . 9 उदके निघश् गाहनात्तस्य तथात्वम् . 10 अलङ्कारे स्त्री शब्दार्थचिश् . ## नश् चतुरर्थ्यां छप्रत्ययनिमित्ते पाश् गश् उक्ते शब्दगणे स च गणः %% . %% पाश् . गहीयः . ## नश् गह--कर्मणि भावे वा बाश् व . 1 गाम्भीर्ये 2 दुष्प्रवेशे च ततः अश्मादिश् चतुरर्थ्यां र . गह्वर तद्युक्तादौ त्रिश् . ## नश् गुह--वरच् पृषोश् निश् . 1 दम्भे अमरः . 2 वने, 3 निकुञ्जे पुश् मेदिश् . 4 रोदने, हेमचश् . 5 विषमस्थाने, 6 अनेकार्थसङ्कुले च नश् शब्दार्थचिश् . %% रघुः . 8 गुहायां गश् स्त्री स्त्रीत्वपक्षे ङीप् . %% रघु . %% कटोश् अम्बष्ठा00 षत्वम् . 1 %% यजुश् 16 . 2 . ## गतौ सकश् भ्वाश् आश् अनिट् . गाते अगास्त जगे . ## स्तुतौ सकश् जन्मनि अकश् जुहोश् वैदिकोऽयं धातुः सार्वधातुके अभ्यासस्येत्त्वञ्च . जिगाति अगासीत् . जगौ . %% ऋश् 3 . 62 . 13 . %% 3 . 12 . 2 . %% 10 . 8 . 2 . इङादेशस्य इणादेशस्य च गाते रूपं तत्तद्धातौ उक्तम् . ## पुश् गङ्गाया अपत्यम् शिवाश् अण् . गङ्गापुत्रे 1 भीष्म 2 कार्तिकेये च गङ्गापुत्रशब्दे दृश्यम् . गङ्गाया इदम् अण् . 3 गङ्गासम्बन्धिनि जलादौ %% काव्यप्रश् %% गङ्गास्तोत्रम् . %% प्राश् तश् . 4 मेघनिःसृते सुश्रुतोक्त जलभेदे तल्लक्षणादि अम्बुशब्दे 33 पृश् उक्तम् . 5 स्वर्णे %% भाश् वश् उक्तेस्तस्य तज्जातत्वात् तथात्वम् . अग्निरेतःशब्दे विस्तृतिः . 6 स्वर्णनामनामके धूस्तुरे अमरः 7 कशेरुणि शब्दार्थश् . 8 नर्दासम्बन्धिनि तटादौ त्रिश् . ## पुश् गाङ्गं नदीतटमटति अट--अच् शकश् . (चिङ्गिडि) 1 मत्स्यभेदे शब्दरत्नाश् . स्वार्थे क . तत्रैवार्थे शब्दरश् . @<[Page 2569a]>@ ## puø गाङ्गे नदीतटे अटति अट--अच् पृषोश् तलीपः . (चिङिडि) मत्स्यभेदे शब्दरश् . ## पुश् गङ्गाया अपत्यम तिकाश् फिञ् . 1 भीष्मे 2 कार्तिकेये च . प्रवरप्रवर्तके 3 ऋषिभेदे च प्रवराध्यायः . ## पुश् गङ्गा + अपत्ये ढक् . 1 भीष्मे, 2 कार्तिकेये च . %% इत्युक्तेः 3 स्वर्णे, 4 तन्नामनामके धुस्तूरे, 5 कशेरुणि च शब्दार्थचिश् . 6 इल्लिशमत्स्ये पुश् त्रिकाश् . 7 भद्रमुस्तके राजनिश् . ## स्त्री गाङ्गं जलमीरयति क्षिपति ईर--कु स्वार्थे क गौराश् ङीष् . नागबल्याम अमरश् गोरक्षतण्डुलायाम् शब्दार्थचिश् . ## स्त्री गाङ्गे नदीतटे तिष्ठति स्था--क अम्बश् षत्वम् अलुक् सश् गौराश् ङीष् . (नटा) कटशर्करालतायाम् हाराश् . ## त्रिश् गाङ्गे गङ्गाकूले भवः यत् . गाङ्गसम्बन्धिनि . %% çø 6 . 45 . 31 . %% bhàø . ## नश् गज--मदे घञ् %% पाश् न कुत्वम् गाजं मद राति रा--क . 1 गृञ्जने 2 गर्जरे (गाजोर) . मूलभेदे गर्जरमित्यत्र भावप्रश् पाठान्तरम् गर्ज रशब्दे गुणाद्युक्तम् . ## पुश् गडुराकारेणास्त्यस्य प्रज्ञाश् अण् गडोर्भावो वा अण् . 1 गवेडुधान्ये त्रिकाश् 2 गडुभावे नश् . ## त्रिश् गडिक + चतुरर्थ्यां सुतङ्गश् इञ् . गडिकनिर्वृत्तादौ . ## नश् गडुलस्य भावः ब्राह्मश् ष्यञ् . गडुलभावे . ## नश् गाह--क्त . 1 अतिशये दृढे . 2 तद्युते, 3 अवगाढे, 4 सेविते च त्रिश् . %% रघुः . %% माघः . %% मेवश् . ## पुश् गाढोमुष्टिरत्र . खङ्गे मेदिश् . ## स्त्री चतुरङ्गक्रीडाङे क्रीडाभेदे %% तिश् तश् . ## त्रिश् गाणकारौ भवः कुर्वादिश् ण्य . गणकारिभवादौ . ## पुश् गणगारस्यापत्यम् इञ् . मुनिभेदे . %% विश्वादश् धृतवाकाम् . %% आश्वश् श्रौश् 2 . 17 . 18 . सूत्रे ## त्रिश् गणपतेरिदम् अश्वपत्याश् अण् यकोऽपवादः . 1 गणपतिसम्बन्धिनि . %% तिश् तश् . ## त्रिश् गणपतेर्भावः पत्यन्तात् यक गणपतिभावे %% भाश् वश् 82 अश् . %% तत्राध्याये . ## त्रिश् गणं वेत्त्यधीते वा उक्थाश् ठक् . 1 गणसूत्रादि पाठके 2 तद्वेत्तरि च . गणे गणपाठे साधुः कथाश् ठक् . 1 गणसूत्रकुशले त्रिश् . ## नश् गणिकानां समूहः गणिकाया यञ् वार्तिश् यञ् . वेश्यासमूहे हेमश् . ## पुंस्त्री गणिनोऽपत्यादि %% पाश् अपत्यार्थकेनो निषेधेऽपि गाथिविदथीत्यादिना इनोनलोपः . 1 गणिनोऽपत्ये 2 तच्छात्रे च स्त्रियां ङीप् . ## पुश् गण्डोरपत्यादि गर्गाश् यञ् . गण्डोरपत्य . यूनि यञन्तत्वात् फञ् . गाण्डव्यायन यूनि तदपत्ये लोहिताश् स्त्रियां युवत्यामयुवत्याञ्च ष्फ षित्त्वात् ङीष् . गाण्डव्यायनी तदपत्यस्त्रीमात्रे . ## स्त्री गडि--in %% pàø दीर्धनिर्देशात् निश् वृद्धिः . ग्रन्थौ . कृदिकारान्तत्वात् वा ङीप् . तत्रार्थे . %% भाश् उश् 97 अश् . ## पुंनश् गाण्डिरस्त्यस्य संज्ञायाम् व 1 अर्जु नस्य धनुषि . तच्च धनुर्ब्रह्मणा निर्माय सोमाय दत्तं सोमेन च वरुणाय, अग्निप्रार्थितेन च वरुणनार्जुनाय दत्तम् तत्कथा bhàø àø 225 aø . %% . %% . %% bhàø viø 43 aø . 2 धनुर्मात्रे मेदिश् . ## पुश् गाण्डीवं धनुरस्य अनङ् समाश् . अर्जुने . %% मेघश् . ## पुश् गाण्डीवमस्त्यस्य इनि . 1 अर्जुने मध्यमपाण्डवे त्रिकाश् . %% bhàø àø 148 aø . 2 अर्जुनवृक्षे राजनिश् . ## त्रिश् गइ--गाने गा गतौ वा कर्मणि तव्य . 1 गेये 2 गन्तव्ये च . ## त्रिश् गतागतेन निर्वृत्तम् अक्षद्यूश् ठक् . गमागमनिष्पन्ने . ## त्रिश् गतानुगतेन निर्वृत्तम् अक्षद्यूश् ठक् . गतानुगतनिष्पन्ने . ## पुश् गइ--गाने गाङ्--गतौ गा--स्तुतौ वा कर्तृभावादौ तुन् . 1 कोकिले 2 भ्रमरे 3 गन्धर्वे च मेदिनिः . 4 रोषणे त्रिश् मेदिश् . 5 गायने त्रिश् उणादिश् . 6 गाने %% çø 4 . 51 . 2 . %% bhàø . 7 gantavye मार्गादौ %% 9 . 85 . 4 . %% 10 . 104 . 8 . %% भाश् 8 उपाये %% 5, 65 . 4 . %% भाश् . गच्छत्यत्र गा--गतौ आधारे तुन् . 9 पृथिव्यां निघश् . %% 3 . 31 . 15 . %% भाश् . %% 9 . 44 . 60 . %% भाश् . 10 स्तवे . %% 4 . 4 . 6 . %% भाश् . गातुमिच्छति क्यच् गातूयति . %% 1 . 169 . 5 . गातुं वेत्ति विद--क्विप्र् . गातुविद् मार्गादिवेत्तरि . %% 2 . 62 . 13 . ## त्रिश् गइ--गाने तृच् . गायके . %% हरिवं 55 अश् . %% छाश् u0 ## शैथिल्ये अदश् चुश् आत्मश् अकश् सेट् . गात्रयते अजगात्रत . गात्रयाम्--बभूव आस चक्रे . ## नश् गइ--ष्ट्रन् गातुरिदम् वा अण् . 1 अङ्गे देहे %% कमाश् %% मेघश् . %% रघुः . 2 गातृस्वम्बन्धिनि त्रिश् %% ताश् ब्राश् 3 हस्तिपृष्ठजङ्घादौ मेदिश् . %<आपस्काराल्लूनगात्रस्य भूमिम्>% माघः . %% मल्लिश् . ## पुश् कृष्णस्य महिषीषु लक्षणायामुत्पन्ने पुत्रभेदे %% हरिवंश् 162 अश् . ## स्त्री भन्ज--घञ् गात्रस्य भङ्गोऽवसादो यस्याः . 1 शूकशिम्ब्याम् . शब्दचश् . 6 तश् . 2 अभङ्गङ्गे (गामोडा) पुश् . ## स्त्री गात्रं मृज्यते अनया मृज--करणे ल्युट् ङीप् . (गामछा) क्षुद्रपट्याम् . ## नश् गात्रे रोहति रुह--क 7 तश् . 1 तनुरुहे लोमनि . %% भागश् 22 . 3 अश् . ## पुश् 1 लक्षणागर्भजाते कृष्णपुत्रभेदे 2 तदनुजभगिन्यां स्त्री ङीप् . गात्रगुप्तशब्दे दृश्यम् . 2 प्रशस्तगात्रे त्रिश् . स्त्रियां ङीप् . ## पुश् लक्षणागर्भजाते कृष्णपुत्रभेदे गात्रगुप्तशब्दे दृश्यम् . ## पुश् गात्रं सङ्कोचयति सम् + कुच--णिच्--णिनि 6 तश् . जाहकजन्तौ राजनिश् . ## पुश् गात्रेण संप्लवते सम् + प्लु--अच् 3 तश् . प्लवखगे हेमचश् . ## स्त्री गात्रमनुलिप्यतेऽनया लिप--करणे ल्युट् . अनुलेपनवर्तिकायाम् अमरः . ## नश् गात्रमावृणोति आ + वृ--ल्यु . गात्रावरके वर्मणि %% भाश् द्रोश् 2 अश् . ## त्रिश् गात्रं सम्मितं सम्पूर्णं यस्य . सम्पूर्णमात्रे त्रिमासोर्धगर्भस्थे प्राणिनि . %% प्राश् तश् धृतवाक्यम् . ## त्रिश् गा--थन् . 1 स्तोत्रादौ . गायद्गाथं सुतसोमो दुरायन् çø 1 . 167 . 6 . %% bhàø . 2 श्लोके %% छन्दोमश् उक्तलक्षणे 2 मात्रावृत्रभेदे 3 गानमात्रे च 4 प्राकृतभाषायां मेदिश् . गाथां करोति अण् . आनुलोम्यादावपि न ट . गाथाकार तत्कारके अत्राप्यु दाहरन्तोमां गाथां नित्यं क्षमावताम् भाश् वश् 2 अश् . पवृगाथादयः . %% अथश् 15 . 6 . 4 . 6 वाक्यमात्रे निघश् . ## त्रिश् गइ--थकन् . गायके %% भट्टिः . ## पुश् 6 तश् ङ्यापोरिति ह्रस्वश् . वाक्पतौ rudre . %% çø 1 . 43 . 4 . ## त्रिश् गाथा स्तोत्रादि अस्त्यस्य इनि . गाथायुक्ते गीयमानसामयुक्ते %% 1 . 7 . 1 . तस्यापत्यमण् गाथिविदधीत्यादिना अपत्येऽपि न टिलोपः गाथिन तदपत्ये तच्छात्रे च . स्त्रियां ङीप् . ## पुंस्त्री गदस्यापत्यं वाह्वाश् इञ् . गदरूपयादवस्यापये . ## त्रिश् गदितेन निर्वृत्तादि प्रगद्याश् ञ्य . गदितेन निर्वृत्ते . ## प्रतिष्ठायां अकश् ग्रन्थने लिप्सायाञ्च सकश् भ्वाश् आत्मश् सेट् . गाधते अगाधिष्ट . जगाधे . ऋदित् चङि अह्रस्वः . अजगाघत्--त . गाधः . अगाधत तती व्योम %% भट्टिः . ## पुश् गाध--भावादौ घञ् . 1 स्थाने, 2 लिप्सायां, च कर्मणि घञ् . 3 तलस्पर्शे हेमचश् . 4 तद्वति त्रिश् . %% रघुः . %% çø 5 . 47 . 7 . %% bhàø àø 21 aø . ## puø gàdha--in . चन्द्रवंश्ये कान्यकुब्जाधिपे, विश्वामित्रपितरि नृपभेदे . %% रामाश् बाश् 1 . 34 अश् . रामं प्रति विश्वामित्रोक्तौ . %% इत्युपक्रमे %% . कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा कुशिकस्तु तपस्तेप्रे पुत्रमिन्द्रसमं विभुः . लभेयमिति %% %% हरिवंश् 27 अश् . ## पुश् गाधेर्जायते जन--ड . विश्वामित्रे ब्रह्मर्षौ तत्कथा हरिवंश् 27 अश् . विश्वामित्रन्तु दायादं गाधिः कुशिकनन्दनः . जनयामास पुत्रन्तु तपोविद्याशमात्मकम् . प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः . ऋचीकशब्दे 1414 पृश् तदुत्पत्तिकथा . गाधिसुतादयोऽप्यत्र %% भट्टिः . %% %% रामाश् बाश् 31 अश् . 2 विश्वरथादौ च . ## पुश् गाधिनामके नृपे . %<शीघ्रमाख्यात मां प्राप्तं कौशिव गाधिनः सुतम्>% रामाश् वाश् 18 अश् . ## नश् 6 तश् . कान्यकुब्जे महोदयाख्ये पुरे हेमचश् . कान्यकुब्जशब्दे 1886 पृश् कुशनाभशब्दे च दृश्यम् . गाधिनगरादयोऽप्यत्र . ## पुश् गाधेरपत्यम् द्व्यचः इत्यनुवृत्तौ %% पाश् ढक् . गाधिपुत्रे विश्वामित्रादौ . %% हरिवंश् 32 अश् . %% भट्टिः . तस्य कन्यायां 2 सत्यवत्यामृचीकपत्न्याम् स्त्री ङीप् . %% भाश् आनुश् 4 अश् . ## नश् गइ--भावे--ल्युट् . 1 गीतौ . गानं हि द्विविघं लौकिकं वैदिकञ्च . तत्र लौकिकगानस्य लक्षणादि गीतशब्दे वक्ष्यते वैदिकस्य लक्षणादि जैश् 9 . 2 . 29 सूत्रभाष्यादौ उक्तं यथा %% 29 सूश् . %% . उच्यते,--गोतिर्नाम क्रिया, सा आभ्यन्तरप्रयत्न जनितस्वरविशेषाणामभिव्यञ्जिका, सा सामशब्दाभिलप्या, सा च नियतपरिमाणायामृचि गीयते, तत्सम्पादनार्थाः ऋक्षु अक्षरविकारो विश्लेषो विकर्षणमभ्यासो विरामः स्तोभ इत्येवमादयः सर्वे समधिगताः समाम्नायन्ते . तेषु संशयः,--किं समुच्चीयन्ते उत विकल्प्यन्ते?--इति . किं तावन्नः प्रतिभाति सर्वेषां समाम्नानात् सर्वाङ्गोपसंहारित्वाच्च प्रयोगवचनस्य समुच्चीयेरन्निति एवं प्राप्ते ब्रूमः, %% इति . एकार्था हि गीत्युपायाः,--गीतिः कथ निर्वर्त्येतेति प्रयुज्यन्ते, तत्रान्यतरेण गीतौ निर्वृत्ताया नेतरे प्रयोगमर्हन्ति . तस्माद्विकल्प इति . तत्र स्वराः उत्क्रुष्टादयः षष्ठान्ताः सप्त सामविधानब्राश् 1 . 1 . उक्ताः यथा %% . छान्दोग्ये च %% %% भाश् . सामसंहिताभाष्येऽपि तथैवोक्तं यथा %% . तत्राक्षरविकारविषये पूर्वोत्तरपक्षौ जैश् 9 . 2 . 32 . सूत्रादिभाष्ययोर्दर्शितौ यथा %% सूश् 32 . %% इति . तत्र सन्देहः,--किमुत्तरावर्णवशेन गातव्यं, किं योनिवर्णवशेन? . कथमुत्तरावर्णवशेन गीतं भवति? कथं वा योनिवर्णवशेन? इति . उच्यते, किञ्चिदुदाहरणं गृहीत्वा व्याख्यास्यामः,--यदा तावत् वृद्धन्तालव्यमाई भवति इति योनौ यस्मित् भागे आईभावः क्रियते, ततो योनिवर्णवशेन गीतं भवति, अथ भागान्तरे वृद्धन्तालव्यं दृष्ट्वा आईभावः क्रियते, तत उत्तरावर्णवशेन गीतं भवति . किं पुनरत्र कर्तव्यम्?--योनिवर्णवशेनेति . कथम्? . यावति भागे 5 एकारस्य योनौ ईभावः कृतस्तं विचारयामः,--किं तत्र कृतमिति?--एकारो नोच्चारितः, ईकाराकारौ आगामिताविति, एवञ्चेदुत्तरास्वपि तावत्येव भागे योवर्णः, स न उच्चारयितव्यः, ईकाराकारौ आगमयितव्यौ इति . एवं, यद्योन्यां तदुत्तरयेर्गीतं भवात . तस्माद्योनिवर्णवशेन गातव्यमिति . अपि चैवं गीतिर्न नङ्क्ष्यति, इतरथा क्वचित् प्रणश्येत् यत्र महती गीतिः अल्पेषु अक्षरेषु गीयते, तत्र व्यक्तं प्रणश्यति यद्युत्तराक्षरवशेन क्रियते, तस्माद्योन्यक्षरवशेन कर्तमिति . अपिच कचित् क्रम उपरुध्यते यत्रक्रमे आईभावभाग्वर्णः, आर्षश्च क्वचिदुपरुध्यते, यत्र प्राकृत आगमो नैव क्रियते, तत्र स्वाध्यायकाले गानेन च कर्मकालं गानमविरुद्धं कर्तव्यं, तस्मात् योन्यक्षरवशेन कर्तव्यमिति %% आईभावादिः, %% योन्यपेक्षः, एतत् शास्त्रेण कृतः,--%% इति, यावति साममागे योनौ आईभावः कृतः, तावत्येवोत्तरासु कर्तव्यः भाश् . %% 33 सूश् . %% भाश् . स्तोभविषये च तथैव तौ पक्षौ तत्रैव 9 . 2 . 34 . 39 सूत्रादौ दर्शितौ यथा %% 34 सूश् . %% इति . तत्रोत्तरावर्णवशेन गातव्यमित्येतत् समधिगतम् . अथेदानीम् इह संदिह्यत,--किं स्तोभाः प्रदिश्यन्ते न वा? इति . किं प्राप्तम्?--न प्रदिश्यन्ते इति . कुतः . गीतिर्हि साम, न स्तोभाः, या गीतिः, सा प्रदिश्यते, %% इति गायतिशब्दसम्बन्धात् . अपि च ऋकशब्दार्थैरसंबध्यमानः स्त्रोभोऽनर्थकः स्यात्, तस्मादपि न प्रदिश्येत . अपिच क्वचिद्भवति वचनम्,%% इति, तत्रानुपत्तिर्भवेत् शीतफर्मा हीन्द्रो वाक्यशेषेभ्योऽवगम्यते . तस्य %% इत्यनेन सम्बन्धो न स्यात् . तस्मात् स्तोभस्य ऋगन्तरे निवृत्तिः, यथा ऋगक्षराणामगीतित्वात् निवृत्तिरेवं स्तोभाक्षराणामपीति भाश् . %% 35 सूश् . नैतदस्ति,--स्तोभानां निवृत्तिरिति, सर्वातिदेशो हि भवति, ऋक्--स्तोभस्वर--कालाभ्यासविशिष्टायाः गीतेः सामशब्दो वाचकः . कथमवगम्यते? . तत्र प्रयोगात्, यदि स्तोभा निवर्तेरन्, तत्कृतो विशेषो नोप्रसंहितः स्यात् तत्र शब्दो घाध्येत! तस्मात् स्तोभाः पदिश्येरन् थत्तूक्तम्,ऋक्शब्दार्थैः असम्बध्यमानाः स्तोभा अनर्थका भवेयुः, षत्र ब्रूमः,--%% न अनर्थका भविष्यन्ति . तद्यथा, लोके गायनैरङ्गव्यञ्जकानि यानि नाम पक्षिप्यन्ते, तानि गीतिकालगणनार्थानि, नार्थसम्बन्धाय उच्चार्यन्ते, सुखं ह्यक्षरैः गीतिकालः परिच्छिद्यते, तद्वदिहापि कालपरिच्छेदार्थानि स्तोभाक्षराणि अनुवर्तेरन्निति भाश् . %% 36 सूश् . अन्वयतश्चापि स्तोभान् दर्शयति, यत्रार्थिकानि पदानि निवर्तन्ते, %% इति, %% स्तोभा एव %% स्वराः . तस्मादपि स्तोभाः प्रदिश्यन्ते भाश् . %% 37 सूश् . %% %% इत्येवञ्जातीयकाः, शीतकर्मा हीन्द्री वाक्यशेषे उपलभ्यते, न तेनैवंजातीयकाः स्तोभाः सम्बध्येरन्निति . अन्वयात्सम्बध्यन्ते लोकवदिति यदुक्तं, tatparihartavyam>% bhàø . %% 38 såø . %% bhàø . %% 39 såø . %% iti . नेत्याह,भवति हि किञ्चित् अधिकं न सवर्णं,--यथा अभ्यास,%% इति, तथा किञ्चित् विवर्णं, नाधिकं,यथा विकारः,--%% इति . तस्मादुभयं सूत्रयितव्यमिति भाश् . विवृतञ्चैतत् सामसंहिताभाष्ये यथा %% इति . गीतिहेतुषु स्तोभस्यात्यन्तमप्रसिद्धत्वात्तल्लक्षणं तस्मिन्नेव पादे एकादशाधिकरणे चिन्तितम्--स्तोभस्य लक्षणं नास्ति किं वास्ति न विवर्णता . आधिक्यमप्यतिव्याप्त विशिष्टं लक्षणं भवेत् . न तावद् विवर्णत्वं लक्षणम्, वर्णविकारस्य बिपरीत--वर्णत्वेन स्तोभत्व--प्रमङ्गात्, %% (छ, 1 प्र, 1 द, 1) इत्यस्यामृचि अकारस्य स्थान ओकारं कृत्वा गायन्ति %% इति (गेश् प्र 1 सा 1) . अधिको वर्णः स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः, %% इत्येतस्यामृचि दतुत्वेत्यक्षर--त्रयं गानकाले त्रिरभ्यस्तम् . अतोविकाराभ्यासयोरतिव्याप्तेर्नास्तिलक्षणम्--इति चेद्--मैवम्, अधिकत्वे सत्यृग्विलक्षण--वर्णः स्तोभः इति विशिष्टस्य तल्लक्षणत्वात्, लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं काल--क्षेप--मात्र--हेतुं शब्दराशिं स्तोभ इत्याचक्षते, तस्मादस्ति लक्षणम् इति . अक्षर--विकार--स्तोभादिवत् वर्ण--लोपोऽपि क्वचिद् गीति--हेतुर्भवति, तल्लोपविषयश्च विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिकरणेऽभिहितः--10 इरा गिरा विकल्पः स्यादुतेरैवाविशेषतः . आद्यमैर बाध--पूर्वमिरायाविहितत्वतः . ज्योतिष्टोमे श्रूयते %%--इति . %%--इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम्, तस्यामृचि गिराशब्दः पठ्यते %%--इति . तत्र सामगा यीनिगानमधीयानाः सहैव गकारेण गायन्ति %%--इति, ब्राह्मणे तु गकार--लोप--पूर्वकमाकार--यकारादिकगानं विधीयते %%इति, गिरा--शब्दे गकार--लोपात् इराशब्दो भवति, इरायाः सम्बन्धि गानम् ऐरम्, तादृशं कृत्वा प्रयोगकाले तद्गानं कर्तव्यमित्यर्थः . तत्र योनिगान--ब्राह्मणयोः समान--बलत्वेन विशेषाभावात् विकल्पेन प्रयोक्तव्यम्--इति प्राप्ते, ब्रूमः--%% इति गकार--सहित--गाने बाधकमुक्त्वा गकार--रहितभिरा--पदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य गानार्थमाकारोयकारैकारश्चेति त्रीन् वर्णान् प्रयुञ्जते, ततः %<आयिरा>%--इत्येव गातव्यम् इति . तत्रैवोपरितनाधिकारणे कश्चिद् विशेषश्चिन्तितः--11 %%--इति सूत्रेण छप्रत्ययान्तरे सति, आयिरीयं कृत्वेति ब्राह्मणपाठो भवेत्, तस्मान्न गेयम्--इति प्राप्ते, व्रूमः--गीयमानस्य गिरा--पदस्य स्थाने इरापदं विधीयते--इतिपदमात्रस्य बाधः, गानन्तु न वाध्यते, किञ्च विमुक्तादिसूत्रेणां--प्रत्ययेऽषि, पूर्वस्मात् मतौ छः मूक्त--साम्नोः [5, 2, 59]--इति सूत्रात् सामानुवृत्तेरैरं सामेत्यर्थो भवति, सामत्वं च गीति साध्यम्, यदा तु %%--इत्यर्थे अण्प्रत्ययः, तदानीमिरायाविकार इति विग्रहेयथोक्तं नानं लभ्यते, तस्माद् गातव्यम्>% इति . तत्रैव ऋगक्षराणां संस्कारकत्वं गानात्सकसाम्नो व्यवस्थाप्योक्तं यथा यथोक्तमृगक्षराणां संस्कारकं गीत्यात्मकं यत् साम तदेतदेकैकं छन्दोगा एकैकस्यामृचि वेदसाम--नामके ग्रन्थेऽधीयन्त, ऊहनामके तु ग्रन्थं एकेकं साम तृचेऽधीयते सोऽयमूहग्रन्थः तस्मिन्नेव पादे प्रथमाधिकरणस्य द्वितीयवर्णके विचारितः--ऊहग्रन्थोऽपौरुषेयः पौरुषेयोऽथवाग्रिमः . वेदसाम--समानत्वाद् विधि--सार्थत्वतोऽन्तिमः . यस्मिन् ग्रन्थे सामगास्तृचे तृचे सामैकैकं गायन्ति सोऽयमूहग्रन्थोनित्यो न तु पुरुषेण निर्मितः, कुतः? अनध्यायवर्जनेन कर्तुरस्मरणेनाध्यापकानां वेदत्वप्रसिद्ध्या च वेदसाम--नामक--योनि--ग्रन्थसदृशत्वात्, इति चेत्--मैवम्, अपौरुषेयत्वं विधिवैयर्थ्य--प्रसङ्गात्--%%--इति विधीयते . अयमर्थः--अपौरुषेयत्वेन सम्प्रतिपन्ने वेदसाम--नामके ग्रन्थे %% इत्येतस्यां योन्यामेकस्यामृचि यद्--वामदेव्य--नामकं सामोपदिष्टं तदेवोत्तरयोरृचोः %% %% इत्यतयोः द्वितीयतृतीययोर्गातव्यम्--इत्ययं विधिरूहग्रन्थस्य वेदत्वे व्यर्थः स्यात्, %% . अत्रेदं दिग्मात्रमुदाह्रियते . %% सा प्रथमा ऋक् . तस्या अक्षरविकारदिभिरेवं गानम् यथा %% . तत्र अग्न इत्यत्र अ द्यस्य वर्णविकारे ऐत्यस्य स्थाने ओरूपो विकारः . एवं ए इत्येकारस्थाने आई इति विश्लेषणम् . आया इत्यत्र दीर्घता इति वर्णविकारः . वी इत्यत्र वीइ (यि) विश्लेषणम् . त इत्यस्य तो इति विकारः . गे इत्यत्र एकारस्य आई, इति विश्लेषे ताई इति . तोयाई तोयाई इत्यभ्यासः . गृणानोह, इति हव्यदातय इत्यस्यैकदेशे विरामः . व्यदातये इत्यत्र त इत्यत्र अकारस्य ओ इति विकारे ये इत्यत्र आई इति विश्लेषे च तोयाई इति तस्य चाभ्यासः . नि इत्यत्र नायि इति वर्णविकारः . हो इत्यत्र विरामः . ता इति यथास्थितम् सत्सीत्यस्य स इत्यत्र विरामः दीर्घश्चाक्षरागमः वर्णविकारः . त्सि इत्यस्य स्थाने त्साय इति तलोपविकारौ . वर्हिषि इत्यस्य व इत्यत्र विरामो दीर्घश्च . औहो वा इति स्तोभः ऋगक्षराधिकत्वात् . र्हिषि इत्यत्र दीर्घरलोपौ अक्षरविकारश्च . एवमन्यत्राप्यूह्यम् . एवंरूपेण अक्षरविकारादि तु नारदशिक्षाद्यनुसारेणो न्नयम् . सामभेदाश्च रथन्तरादयः गानविशेषा एव यथाह सामसंश् भाष्ये यदुक्तं %% जैश् सूश् तदेव विशदीकर्तुं सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितःअतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम् . गायतीत्यृग् गानयुक्ता शब्दार्थोगानमेव वा . इति चिन्ता गानयुक्ता त्वभित्वेत्यृक् प्रसिद्धितः . लाघवादतिदेशस्य योग्यत्वाच्चान्तिमोभवेत् . इदमाम्नायते--%%--इति, कया नश्चित्र आभुवदित्याद्यास्तिस्रऋचः कवत्यः, तासु वामदेव्यं सामाध्ययनतः प्राप्तम् तस्मादिदं रथन्तरं साम तास्वतिदिश्यते, तत्रातिदेशस्य स्वरूपं निश्चेतुं रथन्तर--शब्दार्थश्चिन्त्यते . गानविशेषयुक्ता %% इतीयमृग् रथन्तरमित्युच्यते, कुतः? अध्येतृ--प्रसिद्ध्वितः रथन्तरं गीयतामिति केनचिदुक्ताः अध्येतारः स्वर--स्तोभविशेषयुक्ताम् अभित्वेत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम् तस्माद् गान--विशिष्टायाऋचोरथन्तर--शब्दार्थत्वमिति प्राप्ते, ब्रूमः स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षर--व्यतिरिक्तं यद् गानं तदव रयन्तरशबदार्थः, कुतः? लाघबात्, किञ्च कवतीष्वृक्षु गानमतिदेष्टु योग्यम् . नत्वृचस्तद्योग्यतास्ति, कयानोऽभित्वेत्यनयोरृचोर्युगपदाधाराधेयभावेन पठितुमशक्यत्वात्, तस्माद् गानविशेषएव रथन्तरशब्दार्थः इति . पुनरपि नवमाध्यायस्य द्वितीयपादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गानमात्र--वाचित्वं स्मारितम्--%% . वेदगानग्रन्थे ऊहगानग्रन्थे चास्य विस्तरः . तद्भेदाश्च सामशब्दे वक्ष्यन्ते . गा--गतौ ल्युट् . 2 गमने . गा स्तुतौ ल्युट् . 3 स्तवने . ## त्रिश् गानमस्त्यस्य इनि . 1 गतियुक्ते . 2 गीतियुक्ते 3 स्तुतियुक्ते च स्त्रियां ङीप् . 4 वचायाम् स्त्री शब्दचश् . ## त्रिश् गम--तुन् वृद्धिश्च . 1 गन्तरि 2 पथिके उज्ज्वलश् 3 गाथके संक्षिप्तसाश् वस्तुतः तत्रापि पथिक इत्येव पाठः लिपिकरप्रमादात् गाथक इति . ## स्त्री गन्त्र्येव गन्त्री + स्वार्थे अण् ङीप् . वृषवाह्ये शकटे रायमुकुटः . %% सूत्रेण ष्ट्रन् वृद्धिश्च गान्त्रं शकटमित्युज्ज्वलदत्तोक्तेः क्लीवत्वमपि . ## त्रिश् गन्दिकायां भवः सिन्ध्वाश् अण् . गन्दिकानदीभवे . ## स्त्री काशिराजदुहितरि शफल्कभार्यायामक्रूरादि मातरि त्रिकाश् तस्या नामनिरुक्तिः हरिवंश् 35 अश् उक्ता यथा %<शफल्कः काशिराजस्य सुतां भार्यामविन्दत . गान्दिनी नाम सा गां तु ददौ विप्रेषु नित्यशः . सा मातुरुदरस्था तु बहून् वर्षगणान् किल . निवसन्ती न वै जज्ञे गर्भस्थां तां पिताऽब्रवीत् . जायस्व शीघ्रं भद्रन्ते किमर्थमिह तिष्ठसि . प्रोवाच चैनं गर्भस्था कन्या गाञ्च दिने दिने . यदि दद्यां ततो जाये पितरं प्रत्युवाच ह . तथेत्युक्त्वा च तां चास्याः पिता काममपूरयत् . दाता यज्वा च वीरश्च श्रुतवानतिथिप्रियः . अक्रूरः सुषुवे तस्यां श्वफल्काद्भूरिदक्षिणः . उपमद्गुस्तथा मद्गुर्मुदरश्चारिमेजयः . अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः . धर्मधृग् यतिधर्मा च गृध्रभोजान्तकस्तथा . आवाह प्रतिवाहौ च सुन्दरी च वराङ्गना>% . गान्धिनीति त्रिकाश् पाठान्तरम् . दर्शितनिरुक्तेर्दकारयुक्ततैव युक्ता . गां भूमिं दायति शोधयति दै--णिनि पृषोश् . 2 गङ्गायां त्रिकाश् . ## पुश् 6 तश् . 1 भीष्मे 2 कार्तिकेये त्रिकाश् 3 अक्रूरादा च . गान्दिनीशब्दे तत्मलं दृश्यम् . %% माघः . %% भागश् %<आसङ्गः सारमेयश्च मृदुरो मृदुरिर्गिरः . धर्मवृद्धः सुकर्मा च क्षेत्रोऽपेक्षोऽरिमर्दनः . शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादशः . तेषां स्वसा सुचार्वाख्या>% भागश् 9 . 24 . 9 . अत्र अक्रूरप्रमुखा इत्यत्रातद्गुणसंविज्ञानवहुब्रीहिणा अक्रूरं त्यक्त्वा द्वादश तेन सह त्रयोदशेत्यर्थः . तत्सुतायां 4 चार्व्यां स्त्री . गान्दिनी शब्दोक्ते हरिवंश् वाक्ये तत्पुत्राणां नामान्तरमुक्तं तच्च कल्पभेदादविरुद्धम् . ## स्त्री अक्रूरमातरि गान्दिन्याम् . %% हरिवं 40 अश् . ## पुंस्त्री गन्धपिङ्गलाया अपत्यम् शुभ्राश् ढक् . गन्धपिङ्गलायाः अपत्ये स्त्रियां ङीप् . ## त्रिश् गन्धर्वस्येदम् अण् . 1 गन्धर्वसम्बन्धिनि गान्धर्वलोकः . %% इत्युक्ते 2 विवाहभेदे, गान्धर्वविवाहेऽधिकारिभेदादि निश् सिश् उक्तं यथा . मनुः %<षडानुपूर्व्या विप्रस्य . क्षत्रस्य चतुरो वरान् . विट्शूद्रयोऽस्तु तानेव विद्याद्धर्म्यानराक्षसान्>% . चतुरः आसुरगान्धर्वराक्षसपैशाचान्, तान् राक्षसवर्ज्यान् वैश्यशूद्रयोः . स एव %<आसुरं वैश्यशूद्रयोः>% हेमाद्रौ पैठीनसिः %% प्रचेताः %% मनुः %% क्षत्रियादेः संकटे पैशाचमाह माधवीये वत्सः %% गान्धर्वादिविवाहेष्वव्युदकपूर्वकं दानमाह तत्रैव यमः %% पराशरमाधवीये देवलोऽपि %% त्रैवर्णोक्तेः गान्धर्वादौ विप्रवर्जमधिकार सक्तः . तत्रैव परिशिष्टे %% अतो होमादावकृते भार्यात्वाभावाद्वरान्तराय देया तथा च तत्रैव वसिष्ठबौधायनौ %% अत्र मन्त्रसंस्काराभावेऽन्यस्मै दानस्य सर्वविवाहेषु साम्याद्बलादपहारे राक्षसपैशाचयोर्विशेषवचनं व्यर्थम् . तेन तयोर्यदि न संस्कृता संस्कृता वेत्यावृत्त्य कन्यानुमत्यभावेऽन्यस्मै देयेति व्याख्येयम् %% विष्णुः . 3 भारतवर्षीयोपद्वीपभेदे %% पुराणसश् विष्णु पुश् . तस्य द्वीपस्य गन्धर्वप्रधानत्वात् गा(ग)न्धर्वसंज्ञा . 4 सामवेदस्योपवेदे उपवेदशब्दे 1330 पृश् विवृतिः . %% इत्युक्ते 5 सङ्गीतभेदे, नश् हेमचश् . गान्धर्वचित्तता च सुश्रुते वातप्रकृतिनिमित्ततयोक्ता . सप्तप्रकृतयो भवन्तीत्युपक्रमे वातप्रकृतिलक्षणोक्तौ %% इत्यादि . गान्धर्वशाला सङ्गीतशालायाम् गान्धर्वविद्या सङ्गीतविद्यायाम् . गान्धर्वविद् सङ्गीतवेत्तरि . गन्धर्वो देवताऽस्य अण् . 6 तद्देवताकेऽस्त्रे . %% रघुः . स्वार्थे अण् . 6 अश्वे अमरः . %% माघः . सामवेदपक्षे गानम् बलपक्षे अश्वः . गान्धर्वं गानं प्रियत्वेनास्त्यस्याः प्रज्ञाश् अण् ङीप् . 7 दुर्गायाम् स्त्री %% हरिवं 178 अश् दुर्गास्तुतौ . 8 वाचि स्त्री निघण्टुः . %% ऋश् 10 . 80 . 6 . ## त्रिश् गान्धर्वे कुशलः ठक् . सङ्गीतकुशले . %% वृश् संश् 99 अश् . काकशकुने उक्तम् . ## पुश् गन्ध एव स्वार्थे अण् तमृच्छति ç--अण् उपश् सश् . 1 सिन्दूरे 2 देशभेदे च (कान्दार) मेदिश् स च देशः वृश् सश् कूर्मविभागे 15 अश् उत्तरस्यामुक्तः %% इत्युपक्रमे %% गन्धारोऽभिजनोऽस्य सिन्ध्वाश् अण् . पित्रादिक्रमेण 3 गान्धारदेशवासिनि . 4 तन्नृपे च बहुषु तस्य लुक् . गन्धाराः तद्वासिषु तन्नृपेषु च बश् वश् . %% %% %% भाश् आनुश् 83 अश् . %<शकुनेस्तनयो वीरो गन्धाराणां महारथः . निरुध्यमानस्तैश्चापि गन्धारैः पाण्डुनन्दनः>% . %% 84 अश् . गन्धारे भवः तस्य राजा वा कच्छाश् अण् . 5 गन्धारदेशभवे मनुष्यतत्स्थभिन्ने मनुष्यतत्स्थयोस्त वुञ् . गान्धारक गान्धारदेशस्थे मनुष्ये तदीयहसितादौ च . %<शकनिस्तु सहानीको माद्रीपुत्रभवारयत् . गान्धारकैः सप्तशतैश्चापशक्त्यसि पाणिभिः>% भाश् द्रोश् 95 अश् . %% भरतोक्ते %% संगीश् दाश् उक्ते च तन्त्रीकण्ठोत्थितसप्तस्वरान्तर्गते 5 तृतीयस्वरे . %% इत्युक्तेः तस्याजाविकस्यरतुल्यता . %% संगीश् दाश् . 7 गन्धरसे नश् त्रिकाश् . गान्धारेरपत्यम् %% पाश् अण् . 8 गान्धारेरपत्ये पुंस्त्री स्त्रियां ङीप् . ## पुश् गन्धमेव गान्धं सौरभमृच्छति ç--इन् . 1 गान्धारदेशे गान्धारस्य तस्तद्देशनृपस्यापत्यम् इञ् . 2 तद्देशनृपापत्ये . %% bhàø karõaø 46 aø . %% bhàø saø 49 aø . गान्धारिः शकुनिः सुवलनृपपुत्रः . अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा भाश् वश् 238 . ## स्त्री गान्धारस्यापत्यम् स्त्री इञ् ततो ङीप् . गान्धारदेशनृपकन्यायाम् 1 सा च अजमीढभार्याभेदः यथाह bhàø àø 95 aø . %% . धृतराष्ट्रभार्या सुवलात्मजा दुर्योधनादिमाता च यथाह bhàø àø 110 aø . %% . %% तन्त्रोक्तलक्षणे 3 नाडीभेदे . 4 जिनानां शासनदेवताभेदे हेमचश् . 5 यवासे राजनिश् . 6 दुरालभायां भावप्रश् . 7 पार्वतीसहचरीभेदे %% भाश् वश् 230 अश् . ## पुश् 6 तश् . 1 दुर्यधनादौ तद्भभिन्यां 2 दुःशलायां स्त्री . तस्यां तदुत्पत्तिकथा %% . bhàø àø 115 aø . तेषां नामानि ज्यैष्ठानुज्यैष्ठानि च तत्रैव 117 अश् पाठक्रमेणोक्तानि यथा %% . ## पुश् गान्धार्या अपत्यम् ढक् . 1 दुर्योधनादौ 2 तद्भगिन्यां स्त्री ङीप् . ## पुश् गन्धो गन्धद्रव्यं पण्यमस्य टक . 1 सुगन्धिद्रव्यव्यवहारिणि (गन्धवेणे) अम्बष्ठात् राजपुत्र्यां जाते सङ्कीर्णजातिभेदे . %<शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः . आद्यशब्दात् मालाकाररजकगान्धिकादयः>% साश् दश् . स्वार्थे ठक् . गन्धद्रव्यमात्रे च %% पञ्चतश् . गन्धी + स्वार्थे क . 3 गान्धिका कीटविशेषे स्त्री (गंधोपोका) शब्दरश् . कृषिशब्दे 2200 पृश् दृश्यम् . ## स्त्री गन्ध एव स्वार्थे प्रज्ञाश् अण् सोऽस्या अस्ति अच् गौराश् ङीष् . कीटभेदे (गंधोपोका) कृषिशब्दे 2200 पृश् दृश्यम् . ## त्रिश् गम + भविष्यति णिनि . भाविगमनकारके आगामी %% छन्दोगश् एतद्योगे कर्मणि न षष्ठी 2 तश् . %% रघुः . कर्तर्युपमाने उपपदे गमणिनि . तत्तुल्यगन्तरि . %% मनुः . %% रघुः . ## त्रिश् गम--उकञ् . गमनशोले . ## नश् गम्भीरस्य भावः ष्यञ् . 1 अगाधत्वे तलस्पर्शनायोग्यत्वे 2 अविकारित्वे च . %% माधः . %% मल्लिश् . साश् दश् उक्ते 3 पौरुषसात्विकगुणभेदे यथा %<शोभा विलासोमाधुर्यं गाम्भीर्यं धैर्यतेजसी . ललितौदार्यमित्यष्टौ सत्वजाः पौरुषा गुणाः>% इति पुरुषगुणानष्टधा विभज्य %% इति लक्षितम् . %% शाकुश् . यथा %<आहूतस्याभिषेकाय विसृष्टस्य वनाय च . न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः>% . 4 अचापल्ये च %% रघुः %% मल्लिश् . ## पुश् गइ--भावे घञ् . 1 गाने . %% याज्ञश् . कर्मण्युपपदे गइ--कर्तरि अण् . तत्तत्पदार्थगायके त्रिश् . %% भागश् 4 . 12 . 18 . स्त्रियां टाप् सिश् कौश् . मुग्धमते षण् ईप् . ## त्रिश् गइ--ण्वुल् . 1 गानकर्तरि गानोपजीविनि 2 नटे . %% bhàø ÷àø 53 aø . %% bhàø à÷vaø 70 aø . ## स्त्री गायन्तं त्रायते त्रै--क, गीयतेऽनेन गइ--घञ् यण् निश् ह्रस्वः गयः प्राणस्त त्रायते त्रैक वा . षडक्षरपादके छन्दोभेदे %% वृश् रश् . अस्याः पादे लघुगुरुभेदनिवेशनभेदात् चतुःषष्टिर्भेदाः . तेषां मध्ये भेदत्रयस्य विशेषनामानि तनुमध्या शशिवदना वसुमतीति तत्रोक्तानि . इतरभेदानां तु विशेषनामाभावेऽपि ऋग्वेदादौ बाहुल्येनोदाहरणात् तेषां गायत्रीछन्दस्कत्वम् . इयांस्तु भेदः लौकिकच्छन्दसि षडक्षरपादेन चतुश्चरणता वेदे अष्टाक्षरपादत्वेन त्रिपादतया समष्ट्या चतुर्विंशाक्षरता . यथा %% इत्यादौ अतएव कात्याश् सर्वानुक्रगणिकायां 5 अश् अथ छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीत्यादिना छन्दोनामान्यभिधाय चतुर्विंशात्यक्षरादीनि चतुरुत्तराणीति गायत्र्यादीनां समष्ट्यक्षरसंख्यामुक्त्वा %% इति सा लक्षिता . तेनाष्टक्षरपादतया त्रिपादत्वे चतुर्विंशाक्षरता इति . अनादेशे च सर्वासां गायत्रीच्छन्दस्कानामृचामग्निदेवता %% इति तत्रोक्तेः गायत्रीच्छन्दसश्च यथाऽष्टाक्षरपादता तथा ताश् व्राश् भाष्ययोर्दर्शितम् . %% ताश् ब्राश् पूर्वं साध्याख्या देवा आसन् ते सर्वे यज्ञेन सोपकरणेन सोमादिसाधनमादायैव स्वर्गं लोकमायन्नगमन् ते प्रसिद्धा वस्वादयो देवाः आदौ स्वर्गसाधनयज्ञार्थसोमहरणाय छन्दांसि गायत्र्यादीनि %% इत्युक्तवन्तः तान्यपि तथैवाङ्गीचक्रुरिति शेषः तथोक्तास्ते जगतीं प्राहिण्वन् अप्रैरयन् सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्षराणि हित्वा एकाक्षरा भूत्वा पुनर्देवानागच्छत् चतुरुत्तराणि वै तर्हि छन्दांसि वक्ष्यति तदभिप्रायकमिदं पुनस्ते त्रिष्टुभं प्राहिण्वन् सापि पूर्ववत् सोमपालेष्येकमक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् ते पुनर्गायत्रीं प्राहिण्वन् छन्दांसि सर्वाणि चतुरुत्तराण्यासन् अतः सा गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानि जगतीत्रिष्टुभोश्चतुरक्षराणि हरन्ती अष्टाक्षरा भूत्वा आगच्छत् भाश् . 2 गायत्रीछन्दस्के उपनयनाङ्गे गन्त्रभेदे च . छन्दःशास्त्रे षडक्षरपादं हि कन्दो गायत्रीशब्देनोच्यते . सर्ववेदेऽपि षडक्षरयुक्तपादकाबहवोमन्त्राः सन्ति . सर्वेऽपि ते गायत्रीरूपतया वक्तुं शक्यन्ते . किन्तु यथा, %% इति व्युत्पत्त्या पङ्कजशब्दः पङ्कजनिकर्तृत्वयुक्तस्य पद्मस्यैव बोधकः पङ्कजातानामन्येषां कुमुदादीनामबोधकः, एवं गायत्रीशब्दोऽपि योगरूढ्यामन्त्रभेदस्येव बोधकः . वस्तुवोऽन्यव्युत्पत्तिमत्त्वेनास्या मन्त्रमेदवोधकत्वम् . यथाह, व्यासः %% . स्वोपासकत्राणकर्तृब्रह्मप्रतिपादकतयाऽपि उक्तमन्त्रविशेष एव गायत्रीरूपतयोच्यते . यद्यपि गायत्र्याः षडक्षरपादतया चतुर्षु चरणेषु 24 चतुर्विंशत्यक्षरावशक्यत्वं किन्तु, अन्यगायत्रीच्छन्दस्कानां मन्त्राणामिवास्मिन् 24 चतुर्विंशत्यक्षराभावस्तथापि द्यौरित्यत्रेव वरेण्यपदे वर्णविश्लेषेण 24 चतुर्विंशतिसंख्या परिपूर्या . वक्ष्यमाणवृहदारण्यकमाधवभाष्येच द्यौरित्यत्र दिऔरिति वर्णविश्लेषे सति वरेण्यमित्यत्र वरेणीअमिति वर्णविश्लेषेण व्यक्तमुक्तम् . अस्याश्च अष्टाक्षरपादतया एकैकचरणस्य भूभ्यादिरूपता, गयनामप्राणत्रातृतया गायत्रीशब्दनिरुक्तिश्च वृहदारण्यकब्राह्मणे दर्शिता यथा, %% . ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्तव्यमित्यारभ्यते सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधानभूतं तत्प्रयोक्तृगयत्राणात् ग यत्रीति वक्ष्यति . न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यं प्राणात्मभूता सा, सर्वच्छन्दसां चात्मा प्राणः, %% इत्युक्तं प्राणश्च गायत्री तस्मात् तदुपासनमेवं विधित्स्यते द्विजोत्तमत्वहेतुत्वाच्च %% द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तं तस्मात् प्रधाना गायत्री ब्राह्मण्याद्यर्था . %% इत्युक्तेन परमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति तच्च ब्राह्वणत्वं गायत्रीजन्ममूलमतो वक्तव्यं गावत्र्याः सतत्त्वं, गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवो त्तमपुरुषार्थसाधनेऽधिक्रियते ततस्तन्मूलः परमपुरुषार्थसम्बन्धस्तस्मादेतदुपासनविधानायाह भूमिः अन्तरीक्षं द्यौः (दिऔः) इत्येतानि अष्टौ अक्षराणि, अष्टाक्षरम् अष्टावक्षराणि यस्य तदिदम् अष्टाक्षरं हवै प्रसिद्धावद्योतचौ . एकं प्रथमं गायत्र्यै, गायत्र्याः पदं पादः प्रथमो भूम्यादिलक्षणः त्रैलोक्यात्माष्टाक्षरत्वसाम्यात् एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद तस्यैतत् फलम् स विद्वान् यावत् किञ्चिदेषु त्रिषु जेतव्यं तावत् सर्वं ह जयति योऽस्या एतदेवं पदं वेद . तथा ऋचः, यजूंषि, सामानि, इति त्रयीनामाक्षराणि एतान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्याः द्वितोयम् पदं एतदुहवास्या एतद् यदृग्यजुःसामलक्षणम् अष्टाक्षरत्वसाम्यात् एवं स यावती इयं त्रयी विद्या त्रय्या विद्यया यावत् फलजातमाप्यते तावद्ध जयति योऽस्या एतत् गायत्र्यास्त्रैविद्यलक्षणं पदं वेद . तथा प्राणः, अपानः (विआनः) व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ तच्च गायत्र्यास्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद . अथानन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम् . अस्याः प्रकृतायाः गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदम् परोरजा य एष तपति तुरीयमित्यादि वाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः . यद् वै चतुर्थं प्रसिद्धं लोके तदिह तुरीयशब्देनाभिघोयते . दर्शतं पदमित्यस्य कोऽर्थः? इत्युच्यते ददृश इव दृश्यत इव हि सूर्यमण्डलान्तर्गतः पुरुषः अतो दर्शतं पदमुच्यते . परोरजाः इत्यस्य पदस्य कोऽर्थः? इत्युच्यते सर्वम् समस्तम् उ हि एष मण्डलान्तर्गतः पुरुषः, रजः रजोजातं समस्तं लोकमित्यर्थः उपर्युपरीति वीप्सा सर्वलोकाधिपत्यज्ञापनार्था . ननु सर्वशब्देनैव सिद्धत्वात् वीप्सानर्थिका, नैष दोषः येषामुपरिष्टात् सविता दृश्यते तद्विषयः एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा %% श्रुत्यन्तरात् तस्मात् सर्वावबोधार्था वीप्सा . यथासौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति एवं हैष श्रिया यशसा च तपति योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद . सैषा त्रिपादा उक्ता या त्रैलोक्यत्रैविद्यप्राणाद्यात्मिका गायत्री, एतस्मित् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्तामूर्तरसत्वादादित्यस्य, रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति यथा काष्ठादि दग्धसारं तद्वत् . तथा मूर्तामूर्तात्मकं जगत् . त्रिपदा गायत्री च आदित्यप्रतिष्ठिता तद्रूंपत्वात् . सह त्रिभिः पदैः तद्धि तुरीयं पदं सत्ये प्रतिष्ठितम् इत्यादि . तद्धि तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितं किं? पुनस्तद्बलमित्याह प्राणो वै बलम् तस्मिन् प्राणे बले, प्रतिष्ठित सत्यं तथाचोक्ते सूत्रे, %% तस्मात् बले सत्यं प्रतिष्ठितमित्यादि . सैषा गायत्री प्राणः अतः गायत्र्यां जगत् प्रतिष्ठितम् यस्मिन् सर्वे देवाः एकीभवन्ति सर्वेवेदाः, कर्माणि फलानि च सैषा गायत्री प्राणरूपा सती जगत आत्मा सा हैषा गयांस्तत्रे त्रातवती, के? पुनर्गयाः, एते प्राणाः वागादयो वै गयाः शब्दकरणात् ताय् तत्रे, सैषा गायत्री तत् यस्मात् गयांस्तत्रे तस्माद्गायत्री नाम गयत्राणात् गावत्रोति प्रथिता . स आचार्य उपनीय माणवकमष्टवर्षं यामेव अमूं सावित्रीं सवितृदेबताकाम् अन्वाह पच्छः अर्धशः समस्ताञ्च एषैव सा साक्षात् प्राणो जगतः आत्मा माणवकाय समर्पिता इहेदानीं नान्या सः आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति तस्य माणबक्तस्य गयान् प्राणान् त्रायते नरकादिपतनात् भाश् छान्दोग्योपनिषदि गायत्र्या अन्यथा निवचनपूर्वकं षडक्षरपादत्वेन चतुष्प-दत्वं वागादिरूपेण ध्यातव्यत्वम् स्वप्रतिपाद्यब्रह्मात्मद्वारा सर्वात्मकत्वञ्च दर्शितम् . %% छश् उपश् . %% (इत्युपक्रम्य किञ्चिदुक्त्वोक्तम्) गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव हित्वा गुरुतरां गायत्रीं ततोऽन्यत् गुरुतर न प्रतिपद्यते ययोक्तं ब्रह्मापीति तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् अतो गायत्रीमुखेनैव ब्रह्मोच्यते . गायत्री वै इत्यवधारणार्थो वैशब्दः . इदं सर्वं भूतं प्राणिजातं यत किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव तस्याश्छन्दोमात्रायाः सर्वभूतात्मत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापादयति गायत्रीं, वाग्वे गायत्रीति वाग्वा इदं सर्वं भूतम् गायति च शब्दायते (असौ गौरसाबश्वः) इति त्रायते च रक्षति %% सर्वतो भया न्निवर्त्यमानो वाचा त्रातः स्यात् . यत् वाक्, भूतं गायति च त्रायते च गायत्र्येव तद् गायति च त्रायते च वाचोऽनन्यत्वात् गायत्र्याः, गानात् त्राणाच्च गायत्रीत्वम् . या वै सैवंलक्षणा सर्वभूतरूपा गायत्री इयं वाव सा येयं पृथिवी, कथं? पुनरियं पृथिवी गायत्रीत्युच्यते? सर्वभूतसम्बन्धात् कथं सर्वभूतसम्बन्धः? तस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गतञ्च भूतं प्रतिष्ठितम् एतामेव पृथिवीं नातिशीयते, नातिवर्तते इत्येतत् . यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्या एवं भूतप्रतिष्ठानात् भूतसम्बन्धाद्वा पृथिवी अतो गायत्री पृथिबी . या वै सा पृथिवी गायत्रीयं वाव सा इदमेव, तत् किम्? यदिदमस्मिन् पुरुषे कार्यकारणसङ्घाते जीवति शरीरं, पार्थिवत्वाच्छरीरस्य गायत्रीत्वमुच्यते? अस्मिन् हीमे प्राणाः भूतशब्दवाच्याः प्रतिष्ठिताः . अतः पृथिवीवत् भूतशब्दवाच्य--प्राणप्रतिष्ठानात् शरीरं गायत्री एतदेब यस्माच्छरीरं नातिशीयन्ते प्राणाः . यद्धैतत् पुरुषे शरीरं गायत्री वाव तत् यदिदमस्मिन् अन्तर्मध्ये पुरुषे हृदयं पुण्डरीकाख्यमेतत् गायत्री कथम्? इत्याह अस्मिन् हीमे प्राणाः प्रतिष्ठिताः अतः शरीरवत् गायत्री हृदयम् एतदेव नातिशीयन्ते %% %% श्रुतेः भूतशब्दवाच्याः प्राणाः . सैषा चतुष्पदा षडक्षरपादच्छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति . (किञ्चिदतीत्योक्तम्) तदेतस्मिन्नर्थे एतद्गायत्र्याख्य ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचापि मन्त्रेण अभ्यनूक्तं प्रकाशितम् . तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः यावान् चतुष्पाद् षड्विधश्च ब्रह्मणो विकारः, पादः गायत्रीति व्याख्यातः . अतस्तस्माद्विकारलक्षणात् गायत्र्याख्यात् ततो ज्यायान् महत्तरश्च परमार्थसत्यरूपोऽविकारः पुरुषः सर्वपूरणात पुरिशयनाच्च . तस्यास्य पादः सर्वा सर्वाणि भतानि तेजोऽबन्नादीनि सस्थावरजङ्गमानि . त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपाद् अमृतं पुरुषाख्यं समस्तस्य गायत्रात्मकस्य द्योतनवति स्वात्मन्यवस्थितमित्यर्थः शाश् भाश् . मातृतोजन्मवतामपि सावित्र्या द्वितीयजन्माधानात् द्विजानां द्विजत्वम् . यज्जन्मैव हि सकलपुरुषार्थहेतुरिति मन्वादिशास्त्रे प्रसिद्धम् . यथा, मनुः %<आचार्यस्त्रस्य यां जातिं विधिवद्वेदपारगः . उत्पादयति सावित्री सा सत्या साऽजराऽमरा . तत्र यद् व्रह्मजन्मास्य मौर्ञ्जवन्धनचिह्नितम् . तत्रास्य माता सावित्री पिता चाचार्य उच्यते>% . यद्यपि परमेश्वरः सर्वत्रामिन्नरूपतया वर्तमानस्तथापि समुपासने एव विशिष्टफलप्रदः नान्यथा इदमपि दृष्टान्ततया योगियाज्ञवल्क्येन कथितम् %% . गायत्र्याश्च स्ववाच्यब्रह्मणा सहाभेदात् प्राशस्त्यमाह व्यासः %% . %% इति रघुनन्दनः . तत्र सत्स्वपि परमव्रह्मण उपासनाया बहुषूपायेषु गायत्र्येष तदुप्रासनायाः प्रधानोपायः इति प्राग्दर्शितेषु शास्त्रेषु प्रसिद्धम् . विशेषतः, गायत्र्यर्थः परं ब्रह्म एतदर्थमपि अनेन मन्त्रेणैव उपासना श्रेयस्करी %% योगीश्वरवाक्येन तथाभिधानात् . गायत्र्याः 24 चतुर्विंशत्यक्षराणां यथा भावना कार्या, तथा ब्राह्मणसर्वस्वे विष्णुधर्मोत्तरे दर्शितं यथा %% अनेन पञ्चविंशतितत्त्वरूपतया सप्रणवगायत्र्यक्षराणां ध्येयतोक्ता . तत्र प्रत्यक्षरं देवताभेदमाह योगियाज्ञवल्क्यः . %% . तस्याश्च वेदसारता--नानाशास्त्रे दर्शिता यथा %% काशीश् . इत्थं बहुविधशास्त्रे गायत्री सर्वेषां वेदानां सारांशतया सर्वाभीष्ट हेतुतया च प्रसिद्धा . यदज्ञाने ब्राह्मण्यहानिर्भवति . सेयं वेदत्रयेऽपि सुमानरूपा . मनुः %% . मनुयमवृद्धवविष्ठाः %% जपेदित्यनुकृष्य छन्दोगपरिशिष्टम् %% योगियाज्ञवल्क्यः %% स एव %% स एव %% स एव %% स एव %% स एव %% कौर्मम् %% मूर्खस्य सार्थगायत्रीरहितस्येति शुद्धितत्त्वे रघुनन्दनः . गायत्रीरहितस्येत्यन्ये . तस्याः सन्ध्यारूपतया उपस्यतापि यथाह, योगियाज्ञवल्क्यः %% व्यासः %% . ऋष्यशृङ्गः %% कूर्मपुराणम् %% योगियाज्ञबल्क्यः %% स एव %% स एव %% वृहद्बिष्णुः %% अग्निपुराणम् %% गायत्र्याश्च सर्वछन्दसां प्रधानत्वात् %% गीतायां भगवद्विभूतित्वमुक्तम् . 3 खदिरवृक्षे अमरः . खदिरस्य च %% इत्युपक्रमे %% तस्मात् खदिर इति शतश् ब्राश् 6 . 2 . 9 गायत्र्या सोमहरणेन तत्पाने साधनत्वाद् गायत्रीत्वम् . गायत्रं गायत्रीसम्बन्धि सोमहरणमस्त्यत्र पानसाधनत्वेन गायत्र + इनि . गायत्रिन् इत्यपि तत्रार्ते वैद्यकम् %% सुश्रुतः . %% वैद्यकात् इनन्तोऽपि तत्रार्थे पुश् भानुदीक्षितः . पुंसाहचर्यात् अमरवाक्यस्य पुंलिङ्गपरतौचित्यात् तथात्वम् . %% इति रभसोक्तेः %% कोषान्तराच्च स्त्रीत्वम् ङीबन्तता च . गायत्र्या ऋचोपास्यायां 4 देवतायाम् . सा च एकापि प्रातरादिकालभेदेन गायत्री--स्वावित्री सरस्वतीति--नामत्रययुता तत्र प्रातरुपास्या गायत्रीति संज्ञाऽनुपदमुक्तम् . 5 दुर्गायां च %% देवीपुश् देवीनामनिरुक्ती . गायत्र्या इदम् अण् . 6 गायत्र गायत्रच्छन्दसि नश् %% ताश् ब्राश् 8 . 8 . 6 . गायत्रच्छन्दोऽभिमानी अग्निः भाश् . %<आष्टदे गायत्रेण छन्दसा>% यजुश् 11 . 9 . गायत्र्याहृतः अण् . गायत्र्या हृते 7 सोमभेदे पुश् तद्धरण कथाऽग्रे उक्तैव %% सुश्रुते सोमभेदकथने . तत्स्थानञ्च तत्रैवोक्तं %% . गायत्र्या इदम् अण् . गायत्र 8 गायत्रीसम्बन्धिनि त्रिश् 9 गायत्रीच्छन्दस्के स्तोत्रादौ नश् . गायत्रीं तच्छन्दस्कामृचमधिकृत्य गीतं साम अण् . गायत्र्यामृचिगेये 10 सामभेदे . %% इत्येकं सूक्तं तस्मिन् गायत्र्यस्तिस्र ऋचः तत्र गायत्रं संहितं चेति द्वे सामनी साश् सश् भाष्यम् . %<ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् वृहद्गायत्रवर्तनि! स्वाहा>% यजुश् 11 . 8 . गायत्रेण साम्ना, गायत्रं सामं वर्तनिर्मार्गोस्याः vedadãø %% çø 8 . 38 . 6 . %% bhàø . %% çø 1 . 142 . 12 . गायत्रं साम वेपो रूपं यस्याः भाश् . गायत्रसदृशत्वात् 11 प्रशस्ये च %% 8 . 1 . 10 . %% भाश् . गायत्रसाम्न उपसना प्रकारादि छाश् उश् दर्शितम् यथा %% छाश् उश् . मनो हिङ्कारो मनसः सर्वकरणप्रवृत्तीनां प्राथम्यात् . तदानन्तर्याद्वाक् प्रस्तारः, चक्षुरुद्गीथः श्रैष्ठ्यात् . श्रोत्रं प्रतिहारः प्रतिहार्यत्वात्, प्राणो निधनं यथोक्तानां प्राणे निधानात्स्वापकाल . एतद्गायत्रं साम प्राणेषु प्रोतम् गायत्र्याः प्राणसंस्तुतत्वात् . स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति अविकलकरणो भवतीत्येतत् . सर्वमायुरेति %<शतं वर्षाणि सर्वमायुः पुरुषस्येति>% श्रुतेः . ज्योगुज्ज्वलं जीवति . महान् भवति प्रजादिभिर्महांश्च कीर्त्या . गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः शाश् भाश् . ## पुश् गायत्रं स्तोत्रमस्त्यास्ति इनि . 1 उद्गातरि सामगायके %% ऋश् 1 . 10 . 1 2 खदिरवृक्षे च गायत्रीशब्दे दृश्यम् . ## त्रिश् गइ--शिल्पिनि ञ्युट् . गानोपजीविनि त्रिकाश् . %% मनुना तदन्नभक्षणं निषिद्धम् %% bhàø àø 78 aø . striyàü ïãp . @<[Page 2584b]>@ ## नश् गीर्यते गॄ--कर्मणि णित्रन् . आदने उज्ज्वलश् . ## नश् गरुडायोक्तं भगवता, तस्येदम् वा अण् . 1 गरुडपुराणे 2 विषहरमन्त्रभेदे जटाधरः . गरुडाकृतित्वात् 3 व्यूहभेदे . %% भश् भीश् 56 अश् . तस्य च गरुडाकृतित्वं तदुत्तरश्लोकानां पर्यालोचनयाऽवसेयम् . 4 मरकतमणौ राजनिश् तस्य च नीलवर्णतया गरुडवर्णता तच्च गारुत्मतशब्दे वक्ष्यते . %% रघुः . 5 स्वर्णे हेमश् तल्लोमतुल्यवर्णत्वात्तथा . 6 पातालगरुडलतायाम् स्त्री राजनिश् ङीप् . गरुडो देवताऽंस्य अण् . 7 अस्त्रभेदे . %% . धनञ्जयविश् तत्प्रयोगकृत्यमुक्तम् . ## पुश् गारुडेन विषमन्त्रेण जीवति ठक् . विषवैद्ये शब्दरत्नश् . ## नश् गरुत्मान् देवतास्य अण्, गरुत्मान् तद्वर्णः अस्त्यस्य सादृश्येन प्रज्ञाश् अण् वा . 1 गरुडदेवताके अस्त्रभेदे . %% रघुः . 2 मरकतमणौ अमरः गरुत्मत इव श्यामवर्णत्वात्तथात्वम् . %% माघः . %<शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् . सुरपितृकार्ये मरकतमतीव शुभदं नृणां विधत्ते>% वृश् सश् 83 अश् . तल्लक्षणवर्णादिकमुक्तम् . ## स्त्री गारुत्मतमिव वर्णेन पतमस्याः कप् कापि अत इत्त्वम् . पाठालतायाम् राजनिश् . ## पुंस्त्री गार्ग्याः कुत्सितमपयम् %% पाश् ण पक्षे ठक् . गार्ग्याः कुत्सितेऽपत्ये पक्षे ठकि गार्गिकोऽप्यत्र . उभयत्र स्त्रियां टाप् . गार्ग्यस्य अङ्कंः संघः लक्षणं वा यञन्तत्वात् अण् यलोपः . गार्ग्यसंघे 3 तदङ्के च पुश् . 4 तल्लक्षणे नश् परम्परासम्बद्धोऽङ्कः साक्षात्तु लक्षणमिति भेदः सिश् कौश् . गार्ग्यादागतः %% पाश् अण् यलोपः . गार्ग्यादागते त्रिश् वा वुञि गार्गकोऽपि तदर्थे त्रिश् . ## स्त्री %% पाश् गर्ग + वुञ् वैरमैथुनिकादिवुञः स्त्रीत्वम् . गाग्यत्वेन 1 श्लाघायां 2 तथात्याकारे 3 तदवेते च . ## स्त्री गर्गस्य गोत्रापत्यं स्त्री यञ् ङीपि यलीपः . गर्गगोत्रापत्ये 1 स्त्रीमात्रे तत्र वचक्नोर्दुहिता गार्गी ब्रह्मविदुत्तमा तच्च वृश् उश् गार्गीब्राह्मणे स्पष्टम् तच्च ब्राह्मणम् अथैनं गार्गी वाचक्रवी पप्रच्छ याज्ञवल्क्येति होवाचेत्यादि %% षष्ठव्राह्मणम् . सैव च अष्टमव्राह्मणे इतरप्रश्नद्वयकरणेन याज्ञवल्क्यात्तदुत्तरप्राप्त्या याज्ञवल्क्यस्य जेतृत्वमन्वेषां निषिध्य तस्य ब्रह्मज्ञश्रेष्ठत्वं व्यवस्थापित यथा तत्रैवोक्तं 8 म ब्राह्मणे %% %% . 2 दुर्गायां गान्धर्वीशब्दे उदाश् . तस्या अपत्यम् ढक् . . गार्गेस्थ तदपत्ये पुंस्त्री . ## पुश् 6 तश् . गार्ग्याः पुत्रे शुक्लयजुर्वेदवंशान्तर्गते मुनिभेदे %% शतश् ब्राश् 14 . 9 . 4 . 30 . ततः अपत्ये %% वा फिञ् वा कुक्च् पक्षे इञ् . गार्गीपुत्रकायणि गार्गीपुत्रायणि गार्गीपुत्रि गार्गीपुत्रस्यापत्ये पुंस्त्री . ## अगार्ग्यो गार्ग्यो भवति अभूततद्भावे च्वि . %% पाश् च्वौ अपत्यार्थयलोपश्च . अगार्ग्यस्य गार्ग्य भवने भ्वाश् पश् अकश् सेट् . गार्गीभवति गार्गीभूतः . ## आत्मनो गार्ग्यमिच्छति क्यचि यलोपे गार्ग्येच्छायाम् परश् अकश् सेट् . गार्गीयति अगार्गीयीत् . ## त्रिश् गार्म्यस्येदम्, %% पाश् छ यलोपश्च . 1 गार्ग्य सम्बन्धिनि 2 तत्प्रोक्ते च . %% वृश् सश् . ## पुंस्त्री गर्गस्यापत्यं गर्गाश् यञ् . गर्गगोत्रापत्ये स्त्रियां ङीप् यलोपे गार्गो . विशेषोऽत्र गर्गशब्दे दृश्यः ## त्रिश् गर्तदेशे भवः धूमाश् वुञ् . गर्तदेशभवे . ## पुश् गृत्समदस्यापत्यम् शिवाश् अण् . ग्रत्समदापत्ये स च शुनकानां त्रिप्रवरान्तर्गत ऋषिभेदः . यथाह आश्वश् श्रौश् 12 . 10 . 13 सूश् %<शुनकानां गृत्समदेति, त्रिप्रवरं वा भार्गवशौनहोत्रगार्त्समदेति>% . ## त्रिश् गर्दभस्येदम् अण् . गर्दभमूत्रादौ 3547 पृश् गर्दभशब्दे विवृतिः . @<[Page 2585b]>@ ## त्रिश् गर्दभयुक्तं रथमर्हति ठक् . गर्दभयुक्तरथगमनयोग्ये . ## नश् गृध--गर्ध--वा भावे घञ् गर्ध एव चतुर्वर्णाश् स्वार्थे ष्यञ् . लोभे . %% माघः . %% कविकश् . ## पुश् गृध्रस्यायम्--अण् गार्ध्रः पक्षः पक्षो यस्य . गृध्रपक्षयुक्ते बाणे हेमचश् . गार्ध्र पत्रादयोऽप्युक्तार्थे . %% भाश् विश् 42 अश् . %% भाश् विश् 53 अश् . गार्ध्रवाजोऽप्यत्र . गार्ध्रवाजः कृतः गार्ध्रवाज + करोत्यर्थे णिच् कर्मणि क्त . गार्ध्रवाजित कृतगृध्रपक्षे वाणे . %% भाश् विश् 48 अश् . %% भाश् वश् 173 अश् मुद्रित पुश् वाजितेरित्यत्र राजितैरित्यपपाठः . ## पुश् गार्ध्रः पक्षः वास इव यस्य . गृध्रपक्षयुक्ते बाणे %% माश् वश् 30 अश् . ## त्रिश् गर्भे गर्भवृद्धौ साधृ अण् . गर्भवृद्धये कर्तव्ये 1 गर्भाधानकर्मणि . %% कुल्लूश् . गर्भस्येदम् अण् . 2 गर्भसम्बन्धिनि त्रिश् . %% स्मृतिः . तत्रार्थे ठक् . गार्तिकमप्यत्र . %% मनुः . तच्च %% कुल्लूश् . ## नश् गर्भिणीनां समूहः भिक्षाश् अण् . गर्भिणीसमूहे अमरः . भिक्षादिगणे गर्भिणीशब्दपाठात् अण एव विधानेन अत्रार्थे गार्भिण्यशब्दकल्पनं प्रामादिकमेव ## त्रिश् गर्मुत इदम् अण् . गर्मुद्धान्यविशेषसम्बन्धिनि %% तैत्तिश् 2 . 4 . 4 . 7 . ## पुंस्त्री गृष्टेरपत्यम् गृष्ट्याश् ढक् . गृष्टेरपत्ये . %% çø 10 . 111 . 2 . %% bhàø . ## त्रिश् गृहपतेरिदम् तस्य भावो वा अश्वपत्याश् अण् . 1 गृहपतिसम्बन्धिनि त्रिश् . 2 गृहपतिभावे नश् . %% कात्याश् श्रौश् 1 . 6 . 16 . %% कर्कः . %% कात्याश् श्रौश् 22 . 4 . 7 . %% कर्कः . चतुर्थब्रात्ये स्तोमे इति शेषः ## पुश् गृहपतिना नित्यं संयुक्तः संज्ञायां ञ्य . यजमानरूपगृहपतिसंयुक्तेऽग्निभेदे स च कृतविवाहाग्निपरिग्रहस्याग्निहोत्रादिसाधनाधानाङ्गतया प्राक् आधेयः यथाह आश्वश् श्रौश् 2 . 2 . 1 . %% 1 såø %% nàràø %% kàtyàø श्रौश् 1 . 8 . 34 अधिश्रयणपर्याग्निकरणपात्रप्रतपनादयः संस्काराः वचनाभावे गार्हपत्याग्नौ भवन्ति तद्यथा शूर्पाग्निहोत्रहवण्योः प्रतपनम् स्रुक्स्रुवादीनाम् वरुणप्रघासे करम्भपात्रयवानां दक्षिणाग्नौ श्रपणेऽपि पर्यग्निकरणं गार्हपत्यादेव, पितृयज्ञे च धानानाम् पर्णकषायोदकस्य तु दक्षिणाग्नावेव पाकः इष्टकाषाकार्थत्वात् तत्पाकस्य दक्षिणाग्निना विधानात् कर्कः %<श्रपणं वाहवनीये>% 35 सूश् हविषां श्रपण माहवनीये वा स्यात् गार्हपत्ये वा उभयथा श्रुतत्वात् %% . आदिविकल्पोऽयम् नेच्छाविकल्पः तच्छ्रापिण इति तच्छ्रापित्वस्य नियतत्वेनानुवादात् . तदुक्तम् . %% इति रूपं कर्मस्वरूपम् दाक्षायणदर्शपूर्णमासादिकम् काल कदितानुदितादिः अनुनिर्वाप्पो वैमृधादित्यौ, श्रपणं हविःश्रपणम् गार्हपत्ये वाहवनीये वेति . देवता ऐन्द्र भवति माहेन्द्रं वेति एतेषां विकल्पानां मध्ये यः प्रथमं स्वीकृतः स एव यावज्जीवं कर्तव्यः न पक्षान्वरम् . एवमेवैते पञ्चैबादिविकल्पाः अन्ये सर्वेऽपीच्छाविकल्पाः कर्कः . तस्य प्रतियज्ञविधानञ्च शतश् ब्राश् 3 . 6 . 1 . 29 . यथा %% %% . त्रेताग्नेश्च च षोडशसंस्कारान्तर्गतत्वं व्यासआस्म यथा %% %% शतश् व्राश् 1 . 1 . 1 . 11 . तत्करणप्रकारः कात्याश् श्रौश् 4 . 7 . 8 . सूत्रादौ उक्तो यथा %% %% कर्कः . %% 9 सूश् %% कर्कः . %% 10 सूश् %% कर्कः गार्हपत्यागारे निर्मथ्याभ्यादधातिं तत्रैव 15 सूत्रम् . ## पुश् गृहस्येदं अण् कर्मश् . गृहसम्बन्धियज्ञे गृहस्थकर्तव्ये पञ्चयज्ञरूपे कर्मणि . %% भागश् 5 . 11 . 2 . ## नश् गृहस्थस्य भावः कर्म वा . गृहस्थकर्तव्ये पञ्चयज्ञादौ कर्मणि . %% भाश् आश्वश् 7 अश् . %% भाश् शल्यश् 51 अश् . ## नश् चुश् गल--क्षारणे भावे ल्युट् . निःस्रावणे (गालान) %% निरुश् 6 . 24 . %% भवदेवः . ## पुश् गल--घञ् तं वाति वा--क . 1 लोध्रवृक्षे मेदिश् 2 केन्दुकवृक्ष शब्दचश् 3 मुनिभेदे, स च विश्वामित्रपुत्रभेदः . यथाह हरिवं 27 अश् . %% इत्युपक्रमे %% . तस्य शिष्यभेदश्च यथाह भाश् उश् 105 अश् . %% इत्युपक्रमे तस्यातिनिर्बन्धनेन रुष्टविश्वामित्रादिष्टगुरुदक्षिणात्वेन एकतः श्यामकर्णाश्वशताष्टकस्य दानकथा भाश् उश् 106 अश् 118 अश् पर्यन्ते उक्ता . तत्रेयमाख्यायिका गुरुणा तथाऽनुशिष्टस्य तस्य उपासनादितः प्रमन्नेन गरुडेन सह तथाभूताश्वध्राप्त्यर्थं ययातिनृपसमीपे गतिः . तत्प्रार्थनया तेन च तथाभूताश्वलाभद्वारभूतां माधवीनामककन्यां ददे . तर्स्या कन्यायाञ्चैकैकपुत्रजनने तथाभूतश्वशतद्वयं शुल्कत्वेन च कल्पित, तत्रादौ हर्यश्वनृपेण द्वे तथाविधाश्वशते शुल्कत्वेन दत्त्वा एकपुत्रस्तस्यामुत्पादितः . ततो दिवोदासेन तथैब द्वेशते शुक्लं दत्त्रा एकः पुत्र उदपादि . तत उशीनरेण तथैव द्वे शते शुल्कं दत्त्वा एकः पुत्र उदपादि . एवं षट् तथाभूताश्वशतानि द्विशताश्वशुल्कदानेनैकपुत्रोत्पादनयोग्यां ताञ्च कन्यां गुरवे विश्वामित्राय गुरुदक्षिणात्वेन ददौ तेन च तस्यामेकः पुत्रः उदपादीति . ## पुश् गालवस्यापत्यम् इञ् . गालवर्षेः पुत्रे प्राक्शृङ्गवदाख्ये मुनिभेदे . स हि कुणिगर्गस्यातिवृद्धां कन्यामुपयेमे तत्कथा च वृद्धकन्यामुपवर्ण्य %% भाश् शल्यश् 53 अश् . ## पुश् चुश् गल--क्षारण इन् . आक्रोशे शापे त्रिकाश् . %% उद्भटः . @<[Page 2587b]>@ ## त्रिश् चुश् गल--क्षारणे (गालान) कर्भणि क्त . कृतद्रवे %% वैद्य . %% लालेसी पद्धतिः . ## स्त्री %% तन्त्रसाश् उक्ते मुद्राभेदे . ## गालोडितमाचष्टे ञि इतलोपः मुग्धश् उन्मत्ताद्याख्याने अकश् उभश् सट् . गालोडयति ते . ## त्रिश् %% कलापवृत्तावुक्ते 1 उन्मत्ते 2 रोगार्ते 3 मूर्खे च गोलो हित इति वा पाठस्तत्रार्थेषु . ## नश् गलोड्य + स्वार्थे प्रज्ञाश् अण् . 1 धान्यभेदे 2 पद्मवीजे राजनिश् . ## पुश् गवल्गणस्याषत्यम् इञ् . गवल्गणेरपत्ये सञ्जये गवल्गणशब्दे दृश्यम् . %% bhàø àø 10 aø . %% 2 aø . ## पुंस्त्री गविष्ठिरस्यापत्यम् विदाश् अञ् . गविष्ठिरर्षेरपत्ये . ततः हरिताश् युवापत्ये फञ् . गाविष्ठिरायण तदीययुवापत्ये पुंस्त्री . ## त्रिश् गवेधुकाया विकारः विल्वाश् अण् . गवेधुकावयवे चर्वादौ . गवेधुशब्दे उदाश् . ## विलोडने भ्वाश् आत्मश् सकश् ऊदित् वेट् . गाहते अगाहिष्ट--अगाढ जगाहे . %% कुमाश् . %% नेषश् . %% . %% %% %% भट्टिः . %% मेघश् . %% कुमाश् अवाऽल्लोपः . पक्षे अवगाह्य . %% (प्राप) रघुः . अब + विषयीकरणे च . %% गदा0 ## पुश् गह--गहने भावे कर्मणि वा घञ् . 1 gahane . %% çø 9 . 110 . 8 . %% bhàø . गाह--कर्तरि अच् . 2 गाहकर्तरि tri0 ## पुश् रथपालके देवभेदे %% ताश् ब्राश् 1 . 7 . 7 . %% भाश् . ## त्रिश् गिरिं धारयति धृ--मूलविभश् क निश् रिलोपः . गिरिधारके . ## पुश् गेन्दुक + पृषोश् . गेन्दुके (केन्द) वृक्षे हेमचश् . ## स्त्री गॄ--क्विप् वा टाप् . वाक्ये . %% प्रश्ने %% विदग्धमुश् उत्तरम् . %% %% नैषधम् %% %% माघः . %% ऋश् 1 . 91 . 9 . अस्य पत्यादौ परे समासे अहराश् रूपत्रयम् गीष्पतिः गीर्पतिः गीःपतिः . 2 stutau ca %% çø 9 . 26 . 6 . %% bhàø . ## puø gé--i kicca . 1 parvate . kucaro गिरिष्ठा इत्यृचो निरुक्तौ 1 . 20 . %% इत्युक्तम् . %% इत्युक्तलक्षणे 2 तान्त्रिकसंन्यासिभेदे, 3 परिव्राजकोपाधिभेदे च . यथा आनन्दगिरिः . गि(र)लति स्तोकम् गॄ अच् . 4 बालमूषिकायां स्त्री वा ङीप् रमानाथः . 5 नेत्ररोगे मेदिश् . गिरिकाणः 3 तश् प्रकृतिस्वरः . 6 गेन्दुके विश्वः . 7 पूज्ये त्रिश् मेदिश् . 8 निगरणे स्त्री अमरः . %% रघुः . %% माघः . 9 मेघे निघश् . %% çø 6 . 67 . 11 . %% bhàø . %% çø 10 . 68 . 1 . %% bhàø . %% निरुश् 120 . 10 पारददोषभेदे %% भावप्रश् . ततःपरस्य नदीनखादीनां गिरिनद्यादिश् पूर्वपदस्थनिमित्तत्रात् वा णत्वम् . गिरिण(न)दी गिरिण(न)खः गिरिण(न)द्धः गिरिणि(नि)तम्बः . ## पुश् गिरौ कैलासे कायति कै--क . 1 शिवे . %% भाश् शाश् 368 अश् दक्षोक्तशिवनामसु . नीलकण्ठानान्याव्युत्पत्तिरुक्ता . गिरिं गिरिवदचेतनं देहादिकं कायति शब्दति अन्तर्भूतण्यर्थे कै--क . अचेतनमपि देहादि चेतनं करोतीत्यर्थः . गिरि + स्वार्थे क . 2 बालमूषिकायाम् स्त्री अमरः . गिरौ भवः कन् . 3 पर्वतजाते त्रिश् . 4 उपरिचरवसुनृपमहिष्यां स्त्री तस्या गिरितो जन्मकथा bhàø àø 63 aø यथा %% . %% हरिवं 32 अश् . ## गिरौ पर्वतस्थदर्यां कच्छपः . पर्वतदरीस्थशायिनि स्थलकच्छपे . स च प्रमथाद्युपद्रवराहित्याय गृहे गृहस्थेन स्थापनीयः यथाह भाश् आनुश् 121 अश् %% पिशाचोक्तौ . ## पुश् गिरेः कण्टक इव भेदकत्वात् . वज्रे त्रिका0 ## पुश् गिरौ भवः कदम्बः . धाराकदम्बे राजनिश् स्वार्थे क . तत्रार्थे देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः सुश्रुतः . ## स्त्री 7 तश् . बहुवीजायाम् वनरम्भायाम् राजनिश् %% राजनिश् . ## स्त्री गिरिः कर्ण इव यस्याः कप् कापि अत इत्त्वम् . 1 पृथिव्यां त्रिकाश् . गिरेर्बालमूषिकायाः कर्णः अस्त्यस्याः तदाकारपत्त्रत्वात् ठन् . 2 अपराजिता लतायां 3 श्वेतकिणिहीवृक्षे च राजनिश् . ## स्त्री गिरेर्बालमूषिकायाः कर्ण इव कर्णः पत्रमस्याः ङीप् . 1 अपराजितालतायाम् अमरः . %% भावप्रश् . 2 यवासे शब्दचश् . ## स्त्री गिरिरेव स्वार्थे क . बालमूघिकायाम् अमरः . गिरिशब्दे गिरिकशब्दे च दृश्यम् . ## त्रिश् गिरिणा नेत्ररोगभेदेन काणः . नेत्ररोगभेदेन एकनेत्रहीने . अस्य 3 तश् प्रकृतिस्वरता . ## पुश् गिरि वाचि क्षियति क्षि--वासे क्विप् अलुक्सश् . स्तुतिरूपवाक्यस्थे परमेश्वरे %% çø 1 . 154 . 3 . %% bhàø . ## त्रिश् गिरिं क्षिपति क्षिप--क . 1 गिरेरुत्क्षेपण सामर्थ्यवति 2 अक्रूरभ्रातरि पुश् गान्दिनीजशब्दे दृश्यम् ## पुश् गिरौ गुड इव . गेन्द के (केन्द) हेमचश् . ## त्रिश् गिरौ चरति चर--टश् . 1 पर्वतचारिणि . %% शकुश् स्त्रियां ङीप् . 2 चौरे तदीशे 3 रुद्रभेदे पुश् %% यजुश् 16 . 21 . गिरिचरश्चौरः अध्यन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचरत्वात् तदधिपत्वाद् रुद्रोपि गिरिवरः इत्युपचारः . ## नश् गिरौ जायते जन--ड . 1 शैलजे शिलाजतुनि 2 लोर्ध्रे 3 अभ्रके च मेदिश् . 4 गेरिके राजनिश् 5 मधुक वृक्षे 6 गौरशाके पुश् रत्नमाश् . 7 हिमाद्रिजातायां पार्वत्यां स्त्री %<आगतं शिवबक्त्रेभ्यो गतश्च गिरिजानने>% यामलम् . %% kà÷ãø 66 aø 8 मातुलाङ्ग्यां स्त्री मेदिश् 9 श्वेतवुह्नायां रत्नमाश् . 10 क्षुद्रपाषाणभेदलतायां 11 त्रायमाणलतायां 12 कारी वृक्षे 13 मल्लिकायां 14 गिरिकदल्यां च स्त्री राजनिश् . 15 पर्वतजातमात्रे त्रिश् . गिरि वाचि जायते जन--ड अलुक्सश् . 16 स्तुतिरूपवाक्यनिष्पन्ने च %% ऋश् 5 . 87 . 2 . गिरिजा वाचिनिष्पन्नाः भाश् . पार्वत्या हिमालयरूपगिरेर्जन्मकथा शिवपुराणे 13 अश् हिमालयस्य मेनकानाम्नी पत्नी बभूवेत्युक्त्वा %% इत्युपक्रमे %% . कालिकापुराणे तु तस्याः कालीतिनाम तत्कथा 41 . 42 अश् दृश्या . 17 गङ्गायाञ्च स्त्री तस्या अपि तत उत्पत्तिकथा कालिकापुश् 47 अश् दृश्या . ## पुश् 6 तश् . कार्तिकेये तस्य च यथोत्पत्तिस्तथा कार्तिकेयप्रसूशब्दे 1956 पृश् उक्तप्राया कालिकापुश् 47 अश् विस्तरेण दृश्या . गिरिजानन्दनादयोऽप्यत्र . ## पुश् 6 तश् . 1 शिवे, गिरिजेशादयोऽप्यत्र . ## नश् गिरौ पर्वते मेघे घनरवे वा जायते जनड, तेषु अमलम्, तथाभूतञ्च तदमलञ्च, गिरिजायाः पार्वत्या वीजरूपं मलं वा . 1 अभ्रके तस्य यथा च पार्वतीवीजजातत्वं तथा अभ्रकशब्दे 315 पृश् उक्तम् भावप्रश् तस्यान्यथोत्पत्तिभेदादिकमक्तं यथा %% . अभ्रशब्दे अनुक्तास्तद्गुणादिभेदा इहोक्ताः . ## पुश् गिरि जृरयति ज्वर--णिच्--अच् . वज्रे शब्दरश् . ## त्रिश् गिल--क्त वा रः . भक्षिते रायमुकुश् . ## पुश् गिरौ कैलासे स्थितस्त्रायते त्रै--क . रुद्रं . %<शिवां गिरित्र तां कुरु>% यजुश् 16 . 3 . ## नश् गिरिरेव दुर्गम् राज्ञां शत्रुभ्यो निःशङ्क--, तया वासस्थानम् . पर्वतरूपे तादृशे स्थाने (गड) . %% . त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रयाप्चराः . त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः मनुः . एषां मध्ये गिरिदुर्गं बहुगुणत्वात् विशिष्टं तस्य गुणाश्च सुदुरारोहत्वं महाप्रदेशादल्पप्राणप्रेरितशिलादिना बहुशत्रुसंन्यविनाशनमित्यादयः कूल्लुश् %% भाश् विश् 5 अश् . ## पुश् 6 तश् . गैरिके उपधातुभेदे राजनिश् . ## नश् वृश् सश् कूर्मविभागे 14 अश् दक्षिणस्यामुक्ते अथ दक्षिणेन लङ्केत्युपक्रमे %% इत्युक्ते देशभेदे . अस्य च संज्ञात्वेऽपि पूर्वपदस्थनिमित्तात् क्षुभ्रादित्वात् न णत्वम् . ## पुश् वार्तिश् गश् उक्ते पूर्वपदस्थनिमित्तात् वा णत्वनिमित्ते शब्दगणे स च गणः %% आकृत्तिगणः . %% वार्तिश् . ## स्त्री 6 तश् . हिमालयसुतायां 1 पार्वत्यां 2 गङ्गायाञ्च, गिरेर्नन्दिनीव . 3 नदीमात्रे तासां गिरिप्रभवत्वात्तथात्वम् %% इत्युर्पक्रमे %<शुभाश्च गिरिनन्दिन्यः>% हरिवंश् 136 अश् . %% रसरङ्गाधरः . ## पुश् 7 तश् . महानिम्बवृक्षे राजनिश् . ## पुश् 6 तश् . (फालसा) इति वृक्षभेदे राजनिश् . ## नश् आनर्तदेशान्तर्गते पुरभेदे आनर्तशब्दे 727 पृश् उदाश् . ## नश् गिरेः पुष्पमिव कायति कै--क . शिलाजतुनि राजनिश् . ## स्त्री गिरिः प्रियोऽस्याः . चमर्यां मृगभेदे राजनिश् . ## स्त्री गिरिर्वुध्न इव यस्याः . अप्सु . गिरिबुध्ना उवाचापः शतश् ब्राश् 7 . 4 . 2 . 18 . ## पुश् गिरिं भिनत्ति भिद--क्विप् . 1 पाषाणभेदके वृक्षे भावप्रश् . 2 इन्द्रे च . 3 नद्यन्तरे . 4 नदीभेदके %% कात्याश् श्रौश् 25 . 14 . 23 . %% कर्कः . ## त्रिश् गिरौ भवति भू--क्विप् . 1 पर्वतप्रभवे क्षुद्रपाषाणभेदे 2 पार्वत्यां 3 गङ्गायां च स्त्री 6 तश् . 4 पर्वतभूमौ स्त्री . ## स्त्री गिरौ मल्लीव इवार्थे कन् . कुटजवृक्षे . अमरः . ## पुश् गिरेरिव मानमस्य . गजे शब्दरत्नाश् . तस्य उच्चत्वात्तथात्वम् . ## पुश् गिरौ मालः सम्बन्धोऽस्य . बाधके स्वनामख्याते यज्ञिययूपकाष्ठसाधने वृक्षभेदे %% कात्याश् श्रौश् 23 . 3 . 9 . %% कर्कः . ## स्त्री 6 तश् . 1 गैरिके (गेरिमाटि) त्रिकाश् . 2 पर्वतमृत्तिकायाञ्च . ## नश् गिरेर्मृदो भवति भू--अच् . गैरिके राजनिं0 ## पुश् गिरिर्मेद इव सारोऽस्य विट्खदिरे रत्नमा0 ## पुश् गिरिं याति या--क संज्ञायां कन् . गेन्दुके (केन्द) वृक्षे हेमचश् . ## पुश् गिरिं याति--या क्विप् संज्ञायां कन् न हृस्वः . केन्दुके शब्दरत्नाश् . ## पुश् गिरिषु राजते राज--क्विप् 7 तश् . 1 पर्वतश्रष्ठे %% भाश् भीश् 78 अश् . %% भागश् 6 . 12 . 25 . 2 हिमाचले च . ## पुश् 6 तश् . हिमालये . यथा च तस्य नगराजत्वं तथा अचलराजशब्दे 83 पृश् उक्तम् . %% . %% काशीश् . %% शिवस्तवः . ## त्रिश् गिरिं वासयति सुरभीकरोति वासिणिनि, गिरौ वसति वस--णिनि वा . हस्तिकन्दे वृक्षे राजनिश् . ## नश् गिरीणां पञ्चानां व्रजो यत्र . मगधदेशान्तर्गते जरासन्धपुर सोऽभिजनोऽस्य अण् . गैरिव्रज तद्देशवासिनि त्रिश् बहुषु तस्य लुक् . %% वृश् सश् 10 अश् . गिरिव्रजवर्णनं भाश् सश् 21 अश् . यथा %% इत्युपक्रमे . %% . ## पुश् गिरौ शेते शी--बाश् लोकेऽपि ड, गिरिरस्त्यस्य लामाश् श वा . 1 शिवे अमरः . %% कुमाश् . %% कालास्तवः . %<शिवेन वचसा त्वा गिरिशाच्छा वदामसि>% यजुश् 16 . 4 . ## पुश् महादेवे . %% यजुश् 16 . 2 . गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनांति विस्तारयति, गिरि वाचि स्थितः शं तनोतीति वा गिरौ--मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा वेददीश् . सर्वत्र तन--बाश् ड . गिरि वाचीति पक्षे अलुक्सश् . ## पुश् गिरौ कैलासे शेते शी--अच् . महादेवे . %% यजुश् 16 . 9 . ## पुश् गिरिं शलति आश्रयत्वेन गच्छति शलगतौ अण् उपश् सश् . सुश्रुतोक्ते प्रतुदे पक्षिभेदे . कपोतपारावतेत्युपक्रमे गिरिशालह्वानदूषकेत्यादयः प्रतुदाः सुश्रुतः . ## स्त्री गिरिं बालमुषिकाकर्णं शलते श्लाघते स्वपत्रेण शल--श्लाघायां णिनि ङीप् . गिरिकर्णिकायामपराजितायाम् %% वामनपुश् . तत्तुल्यपत्रत्वेन गिरेः श्लाघनात् तस्यास्तथात्वम् . ## पुश् गिरेः शृङ्गमाकारेणास्त्यस्य अच् . 1 गणेशे शब्दरत्नाश् शुण्डादण्डस्योत्तलने गिरिशृङ्गाकारत्वात् तस्य तथात्वम् . 6 तश् . 2 पर्वतशिखरे नश् . ## पुश् गिरौ सीदति सद--क्विप् षत्वम् . महादेवे . ## स्त्री गिरौ तिष्ठति स्था क्विप् अम्बश् षत्वम् . 1 महादेवे 2 पर्वतस्थायिमात्रे त्रिश् . %% ऋश् 1 . 144 . 2 . %% निरु0 ## पुश् नित्यः 7 तश् . दर्वीकरसर्पभेदे सुश्रुतः . अहिशब्दे 581 पृश् विवृतिः . ## पुश् 6 तश् . 1 लौहे 2 रङ्गे घातुभेदे च %% भाश् भीश् 53 अश् गिरिसु सारः चन्दनादिसुरभिद्रव्यवत्त्वात् श्रेष्ठः . 3 मलयपर्वते मेदिनिः . ## पुश् 6 तश् . 1 मैनाकपर्वते . 2 पार्वत्याम् स्त्री . %% उद्भटः . %<शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमप्यूर्ध्वम् . शूलं धनुः पिनाकं वामार्धे वा गिरिसतार्धम>% वृश् सश् 58 अश् . ## स्त्री गिरेः स्रवति स्रु--अच् 5 तश् . पर्वसनद्यां %% भाश् आनुश् 14 अश् . ## स्त्री गिरिं बालमूषिकाकर्णं ह्वयति स्पर्धते तदाकारेण ह्वे--क . गिरिकर्णिकायाम् अपराजितायाम् तत्कर्णतुल्यपत्रत्वास्तस्यास्तथात्वम् . %<श्वेता गिरिह्वा किणिही सिता च>% सुश्रुश् . आ + ह्वे--क . गिर्याह्वाप्यत्र . %<शिरीषः किणीहिः शेलः गिर्याह्वा रजनीद्वयम्>% सुश्रुश् . ## पुश् गिरिरिन्द्र इव श्रेष्ठत्वात् 6 तश् वा . हिमालये पर्वते अचलराजशब्दे 83 पृश् विवृतिः . 1 महादेवे च कैलासेश्वरत्वत्तस्य तथात्वम् . %% kà÷ãø 66 aø . ## puø गिरेः कैलासस्य ईशः . महादेवे अमरः . %% कुमाश् . गिरीणामीशः . 2 हिमालये . गिरां वाचामीशः . 3 वाचस्पतौ च मेदिश् . ## पुश् गिरा स्तुत्या वन्यते बन--कर्मणि असुन् संज्ञात्वात् णत्वं पृषोश् नोपपददीर्घः . 1 स्तवनीये देवभेदे . %% निरुश् 6 . 14 . %% çø 1 . 5 . 7 . %% bhàø . kartari asun . 2 stotari ca . %% çø 10 . 111 . 1 . gorbhirvananti bhajante iti गिर्वणसः स्तोतारः वनतेरसुनि रूपम् उपपददीर्घाभावश्छान्दसः . तदन्तात् क्यप् . %% पाश् उप्रत्ययः स्तोतॄन् कामयमानः धाश् . %% शतश् ब्राश् 3 . 6 . 1 . 24 . ## पुश् गिरा वन्यते वन--विच् निश् उपपददीर्घाभावः . इन्द्रादौ देवे %% शतश् ब्राश् 3 . 6 . 1 . 24 . ## पुश् गिरा स्तुतिवाचा उह्यते निश् उपपददीर्घाभावः . स्तुतिवाक्यवाहनीये इन्द्रादौ deve . %% çø 6 . 24 . 6 . ## gila gilane सकश् तुश् परश् सेट् . गिलति गिलन् सार्वधातुकविषयोऽयम् . गिरतेः रस्य लः इत्येके . किन्तु गिलन इति निर्देशात् सौत्रोऽयं धातुरित्येव ज्यायः ## त्रिश् गिल--क . 1 भक्षके . %% वार्तिश् एतत्परे पूर्वस्य मुम्! तिमिङ्गिलः . %% गिलस्म तु न गिलगिलः %% वाश् . तिमिङ्गिलगिलः इत्यादौ मुम् . 2 कुम्भीरे पुश् शब्दचश् . तस्य सर्वपदार्थस्य चर्वणाभावेन गिलनात् तथात्वम् . कर्मणि मूलश् क . 3 जम्बीरे शब्दचश् तस्य दन्तशठत्वेन चर्वणन्तरेण गिलनात्तथात्वम् . ## पुश् गिलं कुम्भीरं गिलति गिल--क . अगिलस्येत्युक्तेः न मुर्म् . गिलग्राहे नक्रे (हांगर) . @<[Page 2592b]>@ ## puø गिलं कुम्भीरं गृह्णाति ग्रह--अण् उपश् सश् . नक्रे राजनिश् . ## नश् सौश् गिल--ल्युट् गिलन इति निर्देशात् न गुणः . चर्वणमन्तरेण भक्षणे(गेला) अमरः . ## %% सुश्रुतोक्ते कण्ठरोगभेदे . ## स्त्री गिल--भावे in . gilane amarañãø . ## त्रिश् गिल--क्त . भक्षिते अमरः . ## पुश् मधुरफले वृक्षभेदे . कतकड्यिगलोपियालेत्याद्युपक्रमे %% सुश्रुतः . ## त्रिश् %% उणाश् इष्णुच् आद्गुणः . इष्णुगिति केचित् पठन्ति तन्मते आतो लोपः . 1 गायने 2 सामादिगायके पुश् . उज्ज्वलदत्तीये तु इष्णुजित्येव पाठः मतान्तरे एष्णुक् इति पाठान्तरमुक्त्वा आतो लोपे रूपसामान्यमुक्त्वा चित्स्वराभावात् स्वरे भेद इत्युक्तं तेनं शब्दकल्पद्रुमे गिष्ण इत्यदन्तशब्दकल्पनं प्रामादिकम् . तथा च गिष्णुरिति, गेष्णुरिति वा शब्दरूपद्वयम् . ## नश् गे--गाने भावे क्त . गाने स्वरविशेषनिष्पाद्ये शब्दभेदे . तच्च द्विविधं लौकिकं वैदिकञ्च तत्र गानशब्द वदिकगानलक्षणादिकमुक्तं लौकिमधुनोच्यते . %% . तद्धिविधं यया गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः . यन्त्रं स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम् . निवन्धमनिवन्धञ्च गीतं द्विविधमुच्यते . अनिवन्धं भवेद्गीतं वर्णादिनियमं विना . तद्वा गमकधात्वाद्यै रनिवन्धं विनाकृतम् . निवन्धञ्च भनेद्गीतं तालमान रसाञ्चितम् . छन्दोगमकधात्वाद्यैर्वर्णादिनियमैः कृतम् . ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत . यजुर्भ्योऽभिनया जाता रसाश्चाथर्वणः स्मृताः . अथ संगीतलक्षणम् %% . %<शुद्धशालगसङ्कीणभेदाद्गीतं त्रिधा मतम् . एला साद्यभवा सपाठकर तत् पञ्चतानेश्वरः कैराते स्वरचक्रपालविजया पत्रं त्रिभङ्गितया . टेङ्कावर्णसरःपुटौ द्विपदिका सुक्तावलीमाहकालम्बोदण्डकवर्तनीति कथिताः शुद्धासु ते विंशतिः>% सङ्गीतदाश् . एलादीनामेतेषां विंशति संख्यकानां प्रबन्धगीतानामङ्गानि षट् भवन्ति यथा %% . शालगसूत्रं यथा %% . सङ्कीर्णसूत्रं यथा %% सङ्गीतदाश् . अधिकम् उल्लोप्यशब्दे 1373 पृश् दृश्यम् . स्वार्थे क तत्रार्थे %% अग्निपुश् . कर्मणि क्त . 2 शब्दिते मेदिश् . 3 स्तुते 4 गानकर्मणि कृतगाने त्रिश् . %% गानशब्दे उदाश् . ## पुश् गीतोगोविन्दोऽत्र . जयदेवकृते श्रीकृष्णचरितख्यापके द्वादशसर्गात्मके ग्रन्थभेदे . %% गीतगोश् . ## त्रिश् गीतं प्रियमस्य . 1 गानरक्ते 2 महादेबे पुश् 3 कुमारानुगतमातृकामेदे स्त्री . %% भाश् शल्यश् 5 अश् मातृगणोक्तौ . ## त्रिश् गीतेन मोदते मुद--णिनि . 1 गीतेनामोदकर्तरि स्त्रियां ङीप् . 2 किन्नरे पुश् शब्दरश् . ## स्त्री गइ--कर्मणि क्त . 1 गुरुशिष्यकल्पनया आत्मविद्योपदेशात्मके कथाविशेषे सा च भनवद्गीतारामगीतादिभेदात् बहुला किन्तु भगवद्गीतायामेव प्रसिद्धिः . %% श्रीधरस्वामिधृतवचनम् . प्रसिद्ध गीतायास्तात्पर्यादि नीलकण्ठेन समग्राहि यथा %% . मधुसूदनसरस्वतीभिस्तु गीतागूढार्थदीपिन्यां तत्प्रयोजनादिकं विस्तरेण दर्शितं यथा सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् . परं निश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् . सच्चिदानन्दरूपन्तत् पूर्णं विष्णोः परं पदम् . यत्प्राप्तये समारब्धाः वेदाः काण्डत्रयात्मकाः . कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात् . तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका . एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् . कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययोः . यतः समुच्चये नास्ति तयोरतिविरोधतः . भगवद्भक्तिनिष्ठा तु मध्यमे परिकांर्तिता . उभयानुगता सा हि सर्वविघ्नापनोदिनी . कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा . तत्र तु प्रथमे काण्डे कर्मतत्त्यागवर्णनात् . त्वंपदार्थो विशुद्धात्मा सोपपत्तिर्निरूप्यते . द्वितीये भगवद्भक्तिनिष्ठावर्णनया ततः . भगवान् परमानन्दस्तत्पदार्थोऽवधार्यते . तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् . एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् . प्रत्यध्यायं विशेषन्तु तत्रतत्रैव वक्ष्यते . मुक्तिसाधनपर्वेदं शास्त्रार्थत्वेन कथ्यते . निष्कामकर्मानुष्ठानं त्यागात् काम्यनिषिद्धयोः . तत्रापि परमोधर्मो जपस्तुत्यादिकं हरेः . क्षीणपापस्य चित्तस्य विवेके योग्यता यदा . नित्यानित्यविवेकस्तु जायते सुदृढस्तदा . इहामूत्रार्थ वैराग्यं वशीकाराभिधं क्रमात् . ततः शमादिसंपत्त्या संन्यासनिष्ठता भवेत् . एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा . ततो गुरूपसदनमुपदेशग्रहस्ततः . ततः सन्देहहानाय वेदान्तश्रवणादिकम् . सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते . ततस्तत्परिपाकेण निदिध्यासननिष्ठता . योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह . क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत् . साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते . अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् . तत आवरणे क्षीणे क्षीयेते भ्रमसंशयौ . अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः . न चागामीनि जायन्ते तत्त्वज्ञानप्रभावतः . प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति . सा सर्वतो बलवतो संयमेगोपशाम्यति . संयमो धारणा ध्यानं समाधिरिति यत् त्रिकम् . यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते . ईश्वरो प्रणिधानात्तु समाधिः सिध्यति द्रुतम् . ततोभवेन्मनोनाशवासनाक्षय एव च . तत्त्वज्ञानं मनोनाशोवासनाक्षय इत्यपि . युगपत्त्रितयाभ्यासाब्जीवन्मुक्तिर्दृढा भवेत् . विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् . प्रागसिद्धो यएवांशो यत्नः स्यात्तस्य साधने . निरुद्धे चेतसि पुरा सविकल्पसमाधिना . निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः . व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परवोधितः . अन्त्येतूत्तिष्टने नैव सदा भवति तन्मयः . एवम्भूतोब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम् . गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते . अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तदा . एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते . यस्य देवे परा मक्तिर्यथा देवे तथा गुरौ . तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मतः . इत्यादिश्रुतिमानेन कायेन मनसा गिरा . सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते . पूर्वभूमौकृता भक्तिरुत्तरां भूमिमानयेत् . अन्यथा विघ्नबाहुल्यात् फलसिद्धिः सुदुर्लभा . पूर्वाभ्यासेम तेनैव क्रियते ह्यवशोऽपि सः . तानेकजन्मसंसिद्ध इत्यादि च वचो हरेः . याश्च प्रागभवसंस्कारैरचिन्त्यत्वात्तु कश्चन . प्रागेव कृतकृत्यः ग्यादकस्मात् फलपातवत् . न तं प्रतिकृतार्थत्वाच्छास्त्रमारब्धमिष्यते . प्राक्सिद्धसाधमाभ्यासाद्दुर्ज्ञोया भगवत्लपा . एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये . विधेया मयवद्भक्तिस्तां विना सा न सिद्ध्यति . जीवन्मुक्तदशायां त न भक्तेः फलकल्पना . अद्वेष्टृत्वादिवत्तेषां स्वभावो लजनं हरेः . अत्मारागाश्च मुनयो निर्ग्रन्या अप्यरुक्रमे . कुर्वन्त्यहइतुकीं भक्तिमित्थंभूतगुणो हरिः . तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते . इत्यादिवचनात् प्रेमभक्तोऽयं सुख्य उच्यते . एतत् सर्वं भगवता गीताशास्त्रे प्रकाशितम् . अतो व्याख्यातुमेतन्म मम उत्सहते भृशम् . निष्कामकर्मानुष्ठानं मूलं मोक्षस्ये कीर्तितम् . शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः . यतः स्वधर्भविभ्रंशः प्रतिषिद्धस्य सेवनात् . फलाभिमन्धि पूर्वा वा साहङ्कोरा क्रिया भवेत् . आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः . पुमर्थलाभायोग्यः सन् लभते दुःखसन्ततिम् . दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह . अतस्तत्साधनं त्याज्यं शोकमोहादिकं विदा . अनादिभवसन्ताननिरूढं दुःखकारणम् . दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् . एवमाकाङ्क्षयाविष्टं पुरुषार्थोन्मुखं नरम् . बुबोधयिषुराहेदं भगवान् शास्त्रमुत्तमम् . व्यासप्रणीताध्यात्मरामायणान्तर्गता रामगीता भारताश्वमेविकोक्ते ब्राह्मणगीतानुगीते देवीभागवतोक्ता देवीगीता वैष्णवभागवतोक्ता गोपीगीता तन्त्रोक्ता शिवगीता इत्यादयो वह्व्यो गीताः सन्ति . ताश्च सर्वा एव अध्यात्मविद्याप्रकाशिकाः . अपराधशब्दे 223 पृश् उक्तवाक्ये प्रत्यहं गीताध्यायपाठफलमुक्तम् . ## नश् 6 तश् . गानसाधने वेणुमृदङ्गादौ %% भागश् 4 . 4 . 6 . ## पुश् गीताया भगवद्गीताया सारः संक्षेपेणार्थकथनमत्र . गरुडपुराणान्तर्गते 235 अध्यायादित्रये भगवद्गीतार्थोक्तिसंक्षेपरूपग्रन्थे . ## स्त्री गइ--भावे क्तिन् . 1 गाने . %% . %% शकुश् . %<श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्>% कुमाश् . %<आर्याप्रथमदलोक्तं कथमपि लक्षणं भवेदुभयोः . दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः>% वृश् रश् उक्ते 2 मात्रावृत्तभेदे . ## स्त्री गीतिरिव कायति कै--क . 1 गीतितुल्यगाथायां %% bhàø vaø 85 aø . %% gãlakaø . %% vçø raø ñãø ukte 2 विंशत्यक्षरपादके समचतुष्पादवर्णवृत्तभेदे च . स्वार्थे क . गीतिका 3 गीतौ गाने . ## स्त्री गइ--थक् . वाचि . %% शतश् ब्राश् 14 . 4 . 1 . 25 . %% bhà0 ## पुश् गीः रथ इवास्य . 1 गीष्पतौ त्रिकाश् . 2 जीवात्मनि शब्दार्थचिश् . ## त्रिश् गॄ--निगरणे शब्दे कर्मणि क्त . 1 वर्णिते 2 स्तुते 3 गिलिते च अमरः . ## स्त्री गॄ--भावे क्तिन् . 1 स्तुतौ 2 वर्णने 3 गिलने च अमरः . ## स्त्री गिरोऽधिष्ठात्री देवी . 1 सरस्वत्याम् शब्दरत्नाश् . ## पुश् 6 तश् अहराश् वा रः . 1 वृहस्पतौ . 2 पण्डिते च पक्षे षविर्गौ गीष्पतिः गीःपतिशब्दावप्यत्र अमरः . ## पुश् गीरेव बाणः कार्यसाधनत्वादस्त्रं यस्य 1 देवे सुरे . अन्तःस्थमध्यत्वे निरं स्तुतिरूपां वनुत बनयाचने अण् %% पाश् णत्वम् उपश् सश् . देवानां स्तुतिप्रियत्वात् तथात्वमिति भेदः . ## नश् गीर्बा(र्वा)णप्रियं कुसुमम् . देवकुसुमे लवङ्गे राजनिश् गीर्वाणपुष्पादयोऽप्यत्र . ## स्त्री गीरिव विस्तीर्णा लता . महाज्योतिष्मतीलतायाम् राजनिश् . ## त्रिश् गीरस्त्यस्य मतुप् %% पाश् मस्य वः . वाक्ययुक्ते छब्दसीत्युक्तेः लोके न वः . गीर्मत् इति . ## ध्वनौ अव्यक्तशब्दे भ्वाश् आत्मश् अकश् अनिट् . गवते अगोष्ट . juguve . %% çø 1 . 61 . 14 . guï avyakte शब्दे अस्मात् यङ्लुकि पदव्यत्ययेन शानच bhàø . %% çø 5 . 6 4 . 2 . %% bhàø पूर्ववत् पदव्यत्ययः . ## विष्ठोत्सर्गे तुदाश् कुटाश् परश् अकश् अनिट् . गुवति अगुत ओदित् क्त तस्य नः %% पाश् दीर्घः गूनः . ## पुश् गुज--क्विप् गुक् व्याधिः ततो गुडति रक्षति गुड--क कु वा डलवोरेकत्वम् . स्वनामख्याते वृक्षभेदे, अमरः . भरतस्तु इममदन्तमप्याह स्म . 2 रक्तशोभाञ्जनष्ठक्षे शब्दचश् . %<श्रीवासकरसगुग्गुलुभल्लातककुन्दुरूक्षसर्जरसैः>% %% वृश् सश् 57 अश् . तस्य पर्यायमदगुणादि भावप्रश् उक्तं यथा %% पुरः गुग्गुलुः . अस्य स्थानविशेषे जन्मादिकथनं यथा %% प्रयोगामृतम् . अस्य वह्निपुश् उत्पश्विस्थानमुक्तम् यथा %% . ## त्रिश् गुग्लुः पण्यमस्य किशराश् ष्ठन् . गुग्गुलुविक्रेतरि स्त्रियां षित्त्वात् ङीष् . ## पुंस्त्री गुग्गुलुर्गन्धो लेशोऽस्य अल्पार्धगन्धस्येत् समाश् . गवि %% प्राश् तश् यमः गुग्गुलोर्गोमूत्रभवत्वात् गोस्तथात्वम् गुग्गुलुशब्दे तत्कथा . गुग्गुलोर्गन्ध इव गन्धोऽस्य वा इत् समाश् . 2 गुग्गुलुगन्धयुक्ते त्रिश् . ## स्त्री कुहू + पृषोश् . कुहूतिथौ . %% çø 2 . 32 . 8 . %% bhàø . ## puø gu--संपश् क्विप् गुतं छ्यति स्यति वा छो--सो--वा क . कलिकाकुसुमादिसमूहवति 1 स्तवके, काण्डशून्ये मूलत एव शाखाप्रधानसंधात्मके धान्यमल्लिकादेः 2 स्तम्बे, द्वात्रिंशद्यष्टिके 3 हारभेदे, 4 मयूरपुच्छे च मेदिश् . 5 मल्लिकादौ च %% मनुनां तेषां कर्महेतुतोक्ता . %% कुल्लूश् . 6 गुच्छकरञ्जे मेदिश् . स्तवके पुश् स्त्री राजनिश् स्त्रियां ङीप् . %% माघः . स्वार्थे क . गुच्छक उक्तेष्वर्थेषु . संज्ञायां कन् . रीठाकरञ्जे ग्रन्थिपर्णे नश् भावश् . ## पुश् गुच्छः कणिशोऽस्य . धान्यभेदे राजनि0 ## पुश् गुच्छाकरः करञ्जः . करञ्जभेदे राजनिश् . %% राजनिश् . ## स्त्री गुच्छीभूता दन्ताः पुष्परूपाःसन्त्यस्याः ठन् . कदल्याम् राजनिश् . तस्या हि माचकरूपे पुष्पे गुच्छाकृतिदन्तरूपत्वात्तथात्वम् . ## पुश् गुच्छाकृतीनि पत्राण्यस्य . तालवृक्षे राजनिश् . तस्य हि प्रत्येकपत्रस्य गुच्छात्मकत्वात्तथात्वम् . ## पुश् गु(त्सा)च्छाकृतीनि पुष्पाण्यस्य . सप्तच्छदवृक्षे 2 रीठाकरञ्जे 3 धातक्यां स्त्री राजनिश् ङीष् . ## पुश् गु(त्सा)च्छाकृतीनि फलान्यस्य . 1 रीठाकरञ्जे, 2 राजादन्यां, 3 कतके च . 4 अग्निदमन्यां, 5 काकमाच्यां, 6 द्राक्षायां 7 कदल्याञ्च स्त्री राजनिश् टाप् . ## स्त्री गुच्छेन बध्यते बन्ध--बाश् रक् . गुण्डालावृक्षे राजनिश् . ## गुच्छाकृति मूलमस्या कप् अतैत्त्वम् . गुण्डालिनीतृणे राजनिश् . ## पुश् गु(त्स)च्छ इव ऋघ्नोति ऋध--अच् . चतुर्वंशतियष्टिके हारभेदे . 6 तश् . गुच्छ(त्स)स्यार्धे पुश् नश् . अमरः . ## पुश् गुच्छाय अलति अल--अच् गुच्छमालाति आ + ला--क वा . भूतृणे राजनिश् . ## पुश् गुच्छमाह्वयति आ + ह्वे--क गुच्छाह्वः kandã'sya . गुलुञ्चकन्दे राजनिश् . ## ध्वनौ तुदाश् कुटाश् परश् अकश् सेट् . गुजति अगुजिष्ट जुगोज . प्रनिगुजति . ## कूजने भ्वाश् परश् अकश् सेट् . जोजति अगोजीत् . जुगेज . ## कूजने भ्वाश् परश् सकश् सेट् इदित् . गुञ्जति अगुञ्जीत् जुगुञ्ज गुञ्जितम् गुञ्जः गुञ्जन् . (गुनगुन) इति ध्वनितमिह कूजनम् . %% . %% . %% जुगुञ्जुः करघट्टिताः भट्टिः . %% %% साश् दश् . ## स्त्री 1 रागिणीभेदे . तत्स्वरूपं सङ्गीतदाश् उक्तं यथा %<श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लवतल्पयाता . श्रुतेः स्वराणां दधती विभागं तन्त्रीमुखात् दक्षिणगुर्ज(ज्ज)रींयम्>% कालभदे तस्या गानं निषिद्धं तत्रैव %% 2 रागभेदे च %% गीतगोश् . ## पुश् गुजि--अच् . 1 पुष्पस्तवके शब्दरश् . भावे घञ् . गुञ्जने (गुनगुन) इति 2 ध्वनौ च . भावे ल्युट् . गुञ्जनमप्यत्र ध्वनौ . ## पुश् गुञ्जं ध्वनिभेदं करोति कृ--क्विप् . 1 भ्रमरे शब्दचश् . ## स्त्री गुजि--अच् . 1 लताभेदे (कुंच) तत्फलेऽपि हक्यादिरितत्वादणो लुक् . %% लीलावती . 2 गोधूमद्वयनाने, राजनिश् 3 चतुर्धान्यमाने, वैद्यकम् %<श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता . रक्ता सा काकचिञ्ची स्यात् काकणन्ती च रत्तिका . काकादनी काकपीलुः सा स्मृता काकवल्लरी>% %<श्वेतरक्तप्रभेदेन ज्ञेयं गुञ्जाद्वयं बुधैः . गुञ्जाद्वयं तु केश्य स्यात् वातपित्तज्वरापहम् . मुखशोषश्रमश्वासवृष्णामदविनाशनम् . नेत्रामयहरं वृष्यं बल्यं कण्डव्रणं हरेत् . कृमीन्द्रलुप्तकुष्ठानि रक्ता च धवलाऽपि च>% भावप्रश् तद्गुणा उक्ताः . सितगुञ्जा चाभिचारकर्मभेदे विहिता . %% शाश् तिश् नवदुर्गामन्त्राभिचारे . तत्र स्मार्तवैदिकपौराणिककृत्येषु त्रियवमिता गुञ्जा वैद्यके तु चतुर्यवमितेति भेदः . कर्षशब्दे 1774 पृश् दृश्यम् . %% माघः . %% पञ्चतश् . %% भ्रमराश् . कर्तरि अच् . 4 पटहे . भावे अ . 5 कलध्वनौ मेदिश् 6 चर्चायां त्रिकाश् . आधारे अ . 7 मदिरागृहे शब्दरत्नाश् . तत्र सुरासवगन्धेन भ्रमरगुञ्जाबाहुल्यात् तथात्वम् . ## स्त्री गुञ्जा + संज्ञायां कन् . त्रियवपरिमाणे शब्दचश् . ## स्त्री वट्येव स्वार्थे क पृषोश् . वटिकायाम् वर्तुलाकारे पदार्थे . %% ज्योश् . %% दायभागः . %% रघुः . कबभावे ङीप् गुटीत्यपि तत्रार्थे . ## नश् %% सुश्रुतोक्ते 1 अञ्जनभेदे . गुटिका वटिका तथाभूतमञ्जनमित्यर्थः . %% भावप्रश् . सुश्रुतेऽपि %% . ## वेष्टने चुराश् उभश् इदित् सकश् सेट् . गुण्ठयति--ते अजुगुण्ठत्--त . गुण्ठितः गुण्ठनम् . %% bhàø àø 74 aø . %% सर्वदश् . अव + समन्तात्वेष्टने . %% कुमाश् . ## वेष्टने रक्षणे चूर्णने च चुराश् उभश् इदित सकश् सेट् . गुण्डयति--ते अजुगुण्डत्--त . गुण्डः गुण्डिता . गुण्डनं गुण्डा . ## रक्षणे व्याषात च तुदाश् कटाश् परश् सकश् सेट् . गुडति . अगुडोत . जुगोड . @<[Page 2597b]>@ ## puø gu--óa kit . 1 इक्षुविकारे इक्षुशब्दे 909 पृश् विवृतिः . %% तिश् तश् . गुडेन निर्वृत्तादि गुड + अश्माश् र . गुडर गुडनिर्वृत्ते त्रिश् . गुडायसाधु गुडाश् ठञ् . गौडिक गुडसाधने इक्षौ . भक्ष्येण मिश्रणे सश् गुडधाना गुडौदन गुडमिश्रितधानादौ . %% वैद्यकम् . 2 गोले वर्तुलाकारपदार्थे %% भाश् द्रोश् 200 अश् 3 हस्तिसन्नाहे मेदिश् . 4 ग्रासे हेमचश् . 5 कार्पास्यां स्त्री राजनिश् . 6 स्नुहीवृक्षे स्त्री गुडाप्रायाः केशा यस्य . गुडाकेशः अर्जुनः . उज्ज्वलदश् . ## त्रिश् गुडेन पक्वः वाश् कन् . 1 गुडपक्वे औषधादौ गुड + स्वार्थे क . 2 गोलाकारे पदार्थे . %% भाश् बश् 15 अश् . अश्मगुडकाः वर्तुलीकृताः फाषाणाः नीलश् . %% पाश् परम्परया अनुकम्पायाम् कन् . अनुकल्प्यपुत्रादौ दीयमाने 3 गुडद्रव्ये च . हन्त ते धानकाः गुडका एहकि सिश् कौश् . ## स्त्री रागिणीभेदे हलायुश् . ## नश् चक्रदत्तोक्ते औषधभेदे यथा . %% ## स्त्री गुडेन चीयते ची--ड गौश् ङीष् . गुडूच्याभ् भरतः ## नश् गुडसाधनं तत्प्रधानं वा तृणम् शाश् तश् . 1 इक्षौ राजनिश् पृषोश् . गुडत्रिणमप्यत्र शब्दरत्नाश् . ## स्त्री गुड इव मधुरा त्वग् यस्याः . (दारचिनि) ख्याते पदार्थे शब्दरत्न . %% भाबप्रश् . ## स्त्री गुड इव मषुरा त्वचा यस्याः . 1 गुडत्वचि (दारचिनि) ख्याते पदार्थे 2 राजभोग्ये (जयत्री) नश् शब्दचश् . ## नश् गुडप्रधानं दारु शाकश् तश् . इक्षौ त्रिकाश् . ## स्त्री दानार्थं नुडनिर्भिते धेनुभेदे . तद्विधिश्च हेमाश् दाश् यथा %% इत्युपक्रमे %% . एणकाजिनं कृष्णाजिनं प्राङ्मुखीं प्राक्शिरसमित्यर्थः . तदुत्तरेण वत्सोऽपि तथैव परिकल्पनीयः . %% . निजवित्तानुसारत इति इयमुत्तममध्यमादिकल्पना निजवित्तानुसारतः कर्तव्येत्यर्थः . %% . कद्रूकं ककुत्प्रदेशः . %% . अत्र च सारतः परिमाणतश्च फलविशेष इति यथाशक्ति सुबर्णशृङ्गादित्वमवधेयम् . %% . %% . सर्वासाम्प्रत्यक्षधेनुव्यतिरक्तानामित्यवगन्तव्यम् . तथा %% मत्सपुश् . अत्र घृतादिधेनुद्रव्यपरिमाणमपि गुडधेनूक्तमेव . विधानमेतद्धेनूनां सर्वासामपि पठ्यते इत्यतिदेशात् %% इति तु भारचतुष्टयादिपरिमितस्य द्रवद्रव्यस्य कुम्भाधारतयावस्थापनम् हेमाद्रिदानखण्डम् . अन्यत् क्षीरधेनुशब्दे 2373 पृश् दर्शितरीत्या कार्यम् %% पद्मपुश् . ## पुश् 6 तश् . गुडस्य पाके वैद्यकोक्ते औषधपाकभेदे तत्पाकप्रकारः चक्रदत्तेनोक्तो यथा %% . %% . ## नश् चक्रदत्तोक्ते औषधभेदे . %% . ## पुश् गुड इव मधुर पुष्पमस्य . मधुकवृक्षे (मौल) (महुया) अमरः . ## पुश् गुड इव मधुरं फलमस्य . पीलुवृक्षे अमरः . ## पुश् गुडेन पक्वः भल्लातकः . पाकविशेषेण गुडपक्वे भल्लातकादिरूपे औषधभेदे चक्रश् तत्पाको यथा %% . प्रकान्तरं यथा %% . ## स्त्री गुड इव भाति भा--क . यावनालशर्करायाम् . राजनि0 ## पुश् गुड इव मधुरं मूलमस्य . क्षुद्रमारिषशाके (कन्कानटे . शब्दचश् . ## नश् गुडं कारणतया लाति ला--क . 1 गौड्यां मदिरायां शब्दचश् . 2 गुडोत्पन्ने त्रिश् . ## पुश् गुड इव मधुरं वीजमस्य . 1 मसूरे राजनिश् . ## स्त्री गुडजाता शर्करा . गुडजातशर्करायाम् त्रिकाश् . ## पुश् गुड इव मधुरः शिग्रुः . रक्तशोभाञ्जने शब्दच0 ## स्त्री गु--ड किच्च . 1 स्नुहीवृक्षे 2 वटिकायां गुटिकायां मेदिश् . 3 उशीर्यां राजनिश् . ## स्त्री गुडि वेष्टने बाश् आकन् उपघालोपश्च . 1 आलस्ये 2 निद्रायाञ्च . ## पुश् गुडा स्नुहीव केशा अस्य उज्ज्वश् गुडाकाया निद्राया आलस्यस्य वा ईशः . 2 गुडावत्केशयुक्ते अर्जुने . %% उज्वलश् . 2 जितालस्ये %% गीता . %% मघुसूदनः 3 शिवे जटाश् . ## पुश् दानार्थं कल्पिते गुडनिर्मिते मेरुरूपे पर्वते %% पद्मपुश् दश मेरूक्तौ . गुडपर्वतादयोऽप्यत्र . तद्विधिः हेमाश् दाश् ब्रह्मपुश् . पुलस्त्य उवाच . %% . भारः, परिभाषाय व्याख्यातः . %% इति पद्मपुराणोक्तो गुडपर्वत दानविधिः . %<श्रीभगवानुवाच . अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् . सर्वपापहरं पुण्यं सौभाग्यजननं परम् . पुष्टिदं शान्तिदञ्चैव सुखदं दिव्यभोगदम् . भारैस्तं दशभिः कुर्याद्यथाशक्त्यापि वा भवेत् . पूर्ववत् मण्डपं कृत्वा सर्वोपकरणानि च>% . पूर्ववदिति, ब्रह्माण्डपुराणोक्तधान्यपर्वतवदित्यर्थः . लोकपालसमोपेतं तथा काञ्चनशृङ्गिणम् . मुक्ताफलविचित्राङ्गं वस्त्रालङ्कृतविग्रहम् . प्रबालकलतोपेतं इक्षुखण्डोपवेणुकम् . नितम्बं राजतन्तस्य मेखलाकारसंस्कृतम् . कुर्यात्ताम्रमयं स्कन्धं नानाधातुविभूषितम् . कृत्वा तमीदृशं शैलं सर्वधान्यसमावृतम् . सर्वौषधिसमोपेत सशृङ्गं समहाद्रुमम् . कल्पयित्वा विधानेन सवितानं विचक्षणैः . कुण्डमेक ततः कृत्वा चतुःकोणं स्वलङ्कृतम् . नियोज्यास्तत्र विद्वांसो व्राह्मणाः शंसितव्रताः . पञ्चमो गुरुरत्रोक्तस्तान् सर्वान् पूजयेत्ततः . पूजितास्ते यथान्यायं होमं कुर्युरतन्द्रिताः . लोकपालान् ग्रहांश्चैव व्रह्मादींश्च विधानतः . स्वलिङ्गोक्तेश्च मन्त्रैश्च होमयेयुर्द्विजोत्तमाः . महाव्याहृतिभिश्चैव अयुतं तत्र होमयेत् . आचार्यः सह विप्रैस्तैर्मौनेन सुसम हितः . ब्रह्मघोषरतस्तस्मिन् कारयित्वा महोत्सवम् . एवं विधिं तदा कृत्वा पूर्वेद्युः श्रद्धयान्वितः . दद्यात्तं माघमासस्य तृतीयायां विशेषतः . चैत्रस्य वा विधानेन तृतीयायां प्रदापयेत् . अन्येष्वपि च कालेषु ग्रहणादिषु कारयेत् . त्वं रसानां वरो नित्यं देवानाञ्च सदा प्रियः . सुखं प्रयच्छ मे नित्यं नमस्ते पर्वतोत्तम! . यावद्भूः सागरा नद्यो याच्चन्द्रार्कतारकाः . तावन्मे त्वं सुखं यच्छ सौभाग्यमतुलं तथा . एवं संपूजयित्वा तं ब्राह्मणानां निवेदयेत् . आचार्यं पूजयेतपाश्चाद्दीनान्थकृपणानपि . विसृज्य ब्राह्मणास्तांस्त कृत्वा चैव प्रदक्षिणम् . तस्मिन् दिने च भोक्तव्य मधुर क्षारवर्जितम् . अनग्नालेपनञ्चैव कृतकृत्यो भद्धरः . तस्मादेवमिदं दानं फलमुत्तममिच्छता . गतिञ्च शास्वर्त लोके सौभाग्यं रूपमेव च . अनेन विधिना चैव दातव्यो गुडपर्वतः . विंशद्भारस्तु कर्तव्यः शेषं पूर्वदाचरेत् . दानमेतत् प्रशस्तं स्यात् स्त्रीणां राजन् विशेषतः . सौभाग्यराज्यकामस्य %% इति ब्रह्माण्डपुराणोक्तो गुडपर्वतदानविधिः . ## पुश् पाश् गणश् उक्ते साध्वर्थे ठञ्निमित्ते शब्दगणे स च गण %% %% पाश् गुडाय साधु गोडिक इक्षुः . ## पुश् गुडेन मिश्रितः अपूपः . गुडमिश्रिते पिष्टके %% पाश् कन् टाप् . गुडापूपका पौर्णमास्यां सिश् कौश् . ## पुश् गुड इव मधुररसआशेतेऽस्मित् आ + शी आधारे अच् 6 तश् . आंखोटवृक्षे (आस्वरोट) राजनिश् . ## नश् %% सुश्रुतोक्ते श्लेष्मरुद्धवायुजनिते शब्दभेदे . ## स्त्री गुड--रक्षणे बाश् उ (å) चट् ङीप् . स्वनामख्यातायां लतायाम् . तस्या उत्पत्तिगुणादिकं भावप्रश् उक्तं यथा %% तत्कल्कगुणाः %% . तत् पत्रगुणाः %% . %% वैद्यकम् . ## पुश् %% इति चक्रदश् त्तोक्ते गुडूच्यादिद्रव्यगणे . आरग्बधादिगुर्डूण्यादिरित्यादिना सुश्रुतेऽसौ तिक्तवर्गे उक्तः तिक्तशब्दे विवृतिः . ## पुश् %% चक्रदत्तोक्ते पाचनभेदे . ## नश् %% चक्रदत्तोक्ते घृतभेदे . ## नश् गुडूचीक्वाथदुग्धाभ्यां तैलं लाक्षारसेन च . सिद्धमभ्वककाश्मर्यरसैर्वा वातरक्तनुत् चक्रदत्तोक्ते तैलभेदे . ## पुश् गुडि--एरक् नलोपश्च . 1 गुडके (गुली) वर्तुलाकारे पदार्थे उज्ज्वलश् 2 ग्रासे हेमचश् . स्वार्थे क . तत्रार्थे . ## स्त्री उद्भवत्यस्मात् उद् + भू--अपादाने अप् गुड उद्भवोऽस्याः . 1 शर्करायाम् राजनिश् . 2 गुडजातमात्रे tri0 ## आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अदश् चुश् उभश् सकश् सेट् . गुणयति--ते अजुगुणत्--त . %% . %% %% लीलाश् . %% वीजग0 @<[Page 2601a]>@ ## puø गुण--भावे कर्तरि वा अच् . 1 धनुषोमौर्व्याम् धनुराकर्षणदामनि, 2 रज्जुमात्रे, %% उद्भटः . 3 शौर्यादिधर्मे, राज्ञां 4 सन्धिविग्रहादिषु षट्सु साधनेषु, %<षड्गुणाः शक्तयान्तिस्रः>% अमर . %<षाड्गुण्यनुपयुञ्जते>% इति मावः . 5 ज्ञानविद्यादिषु, %% रघुः . सांख्यतते पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्वरजस्तमआदिषु 6 पदार्थेषु . %% गीता . 7 अप्रधाने, %<षष्ठीं कुर्यात्तदा गुणे>% भर्तृहरिः . तद्म णसंविज्ञानबहुयोहिः . न्यायमते 8 रूपादिषु चतुर्विंशतिपार्थेषु %% भाव्योक्ते द्रव्यसात्राश्रिते द्रव्यभिन्ने उत्पाद्यानुपाद्यतासमानाधिंकरणे सिद्धरूपे 9 वस्तुधर्मे, %% पाश् परिभाषिते 10 अकारे 11 एकारे 12 ओकारे च %% उद्भटः . अलङ्कारोक्तेषु 13 माधुर्यादिषु, %% काव्यपश् . %% साश् दश् . 14 आवृत्तौ, %% मनुः . 15 उत्कर्षे, . 16 विशेषणे %% साकाङ्क्षापयवं भेदे, परानाकाङ्क्षशब्दकम् . क्रियाप्रधानमेकार्थं सगुणं वाक्यमुच्यते हरिः . सगुणं सविशेषणं क्रियान्वयिकरणादिविशेषणसहितमित्यर्थः . 17 अप्रधानधर्मभेदे तेजोबलवीर्यैश्वर्यवैराग्यादिशक्त्यादौसं हि पराश्रितत्वादप्रधानभूतः %% इत्युक्तलक्षणे 18 धर्मभेदे च देशकालज्ञतादिषु चतुर्दसु 19 धर्मभेदेषु ते च %% इत्युक्ताः . %% . 20 गौतमोक्तधर्मभेदे . 21 सूदे 22 इन्द्रिये 23 त्यागे 24 वट्याम् मेदिश् . दोषान्यधर्मे 25 विद्यादौ मुमुक्षासाधने 26 विवेकवैराग्यसुश्रूषादौ च . %% वेदान्तसाश् . प्रधाननिर्वाहके 27 अङ्गे . %% जैमिश् . तिथिनक्षत्रवारादिसाधनं पुण्यपापयोः प्रधानगुणभावेन सातन्त्र्येण न ते क्षमाः %<शब्दात्तु तदुवस्थानमुपादेये गुणो भवेत्>% भट्टकाश् . 28 सादृस्यादिवस्तुधर्म च . %% काव्यप्रश् . 29 वस्तुधर्ममात्रे %% काव्यपश् . %% सिश् कौश् . %% भा शाश् 184 अश् . गन्धरूपगुणस्य %% इत्युक्तेः प्रसिद्धगुणशून्यत्वात् धर्ममात्रपरता निर्गुणं निष्क्रियं शान्तं निरवद्यं निरञ्जनत्वं इत्यादिश्रुतौ गुणशब्दस्य धर्ममात्रपरत्वम् . %% मागश् 10 . 87 अश् . 30 दूर्वायाम् स्त्री राजनिश् तस्या बहुतन्तुमत्त्वात्तथावर्णोत्पत्त्यनन्तरभाविषु शिक्षोक्तेषु 31 विवारादिषु बाह्यप्रयत्नेषुपुश् %% शब्देन्दुशेखरः . बाह्यप्रयत्नाश्च एकादशघा विवारसवारश्वासतादघोषाघोषाल्पप्राणमहाप्राणाः उदात्तादयश्च त्रयःस्वराः . %% पाश् . %% पाश् . %% तत्र गुणतः (बाह्यप्रयत्नात्) यथा . नादवतो घोषवतो महाप्राणस्य संवृतकण्ठस्थस्य हकारस्य सदृशस्तादृश एव थकारः . सुश्रुतोक्ते 32 अष्टविधवीर्ये च . %% सुश्रुते विभज्य %% इति तेषां गुणत्वमुक्तम् . गुण--कर्मणि अच् . 33 गुणिते . आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा . षड्गुणोव्यवसायश्च कामश्चाष्टगुणः स्मृतः चाणश् . वैद्यकोक्तद्रव्यगुणाश्चभावप्रश् गुणग्रन्थे दृश्यास्तच्छवदे व ते प्रायेण उक्ता वक्ष्यन्ते च 34 भीमसेने हेमश् 35 त्रित्वसंख्यायाञ्च सत्वे निविशते इत्यस्यायमर्थः . सत्वं द्रव्यम् . सत्व एव निविशते इति सावधारणम् . तेन स त्ता व्यावर्त्यते . सत्ता हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु . ननु द्रव्य एव द्रव्यत्वं वर्तते इति तत्रातिव्याप्तिरतआह अपैतीति असम्बन्धो भवतीत्यर्थः अर्थात् द्रव्ये यथा पीततायां जातायां फलादेर्नीलतापैति नैवं द्रव्यत्वं द्रव्यादपैति . एवमपि गोत्वं गोषु वर्तते अश्वादावसम्बद्धम् तत्रातिव्याप्तिरतआह पृथग्जातिषु दृश्यत इति . गोत्रं हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते गुणस्तु दृश्यते यथा अभ्रे नीलता दृष्टा तृणादिष्वपि सा दृश्यते . तेन पूर्वार्धेन सकलजातेर्व्यवच्छेदः . एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति, पृथग् जातिषु दृश्यते चेति तत्रातिव्याप्तिरतआह आधेयश्चाक्रियाजश्चेति . उत्पाद्यानुत्पाद्यतासमानाधिकरणजातिमान् इत्यर्थः . तत्रोत्पाद्यो यथा घटादेः पाकजो रूपादिः . अक्रियाजः अनुत्पाद्यो यथा आकाशादेर्महत्त्वादिः . क्रिया तु सर्वाप्युत्पाद्यैव न क्वापि नित्येति तस्या नित्यत्वसामानाधिकरण्याभावात् गुणत्वामावः . एवमपि द्रव्यस्य गुणत्वापत्तिः अवयविद्रव्यं हि अवयवद्रव्येषु निविशते, असमवायिकारणसंयोगनिवृत्तौ च स्वयं विनाशात्ततोऽपैति भिन्नजातीयेषु च हस्तपादादिषु दृश्यते . तच्च द्विविधं भवति नित्यानित्यभेदेन निरवयवस्यात्मपरमाण्वादेर्नित्यत्वादवयविद्रव्यस्य तु घटादेरनित्त्यत्वादतआह असत्वप्रकृतिरिति . अद्रव्यस्बभावः द्रव्यभिन्न इति यावत् . वैशेषिकमतप्रसिद्धगुणभेदलक्षणादिकं कणादसूत्रवृत्त्योरुक्तं यथा %% 1 . 7 सूश् . %% उपश् वृत्तिः . %% 1 . 8 सूश् %% उपश् वृत्तिः %% तत्रेवीक्तम् . कर्मत्वजातेः सत्तासाक्षाद्व्याप्यत्वेऽपि नित्यवृत्तित्वाभावात् द्रव्यत्वजातेस्तथात्वेऽपि नित्यवृत्ति नित्यवृत्तित्वाभावान्नातिव्याप्तिः गुणत्वजातेस्तु नित्येष्वात्मादिषु वर्तमाने नित्ये महत्त्वादौ सत्त्वात् तामादाय लक्षणसमन्वयः . व्याप्तिश्च भेदगर्भा बोध्या . तेन सत्ताव्याप्यत्वस्य स्वस्मिन्नपि सत्त्वेन तामादाय न द्रव्य कर्मणोरतिव्याप्तिः . तेषां मूर्तामूर्तगुणत्वादिभेदः भाषायामुक्तो यथा . %% . एते च गुणाः द्रव्यभिन्ना गन्धशब्दे 2524 पृश् दर्शिते उपस्करवृत्तिवाक्ये स्पष्टमुक्ताः . तद्भिन्ना अपि ते द्रव्याधीना इति वैशेषिकादय आहुः . वैदान्तिकादयस्तु द्रव्याभिन्ना एव गुणा इति मन्यन्ते यथाह शाश् भाश् %% इतःपरं भाष्यम् अयुतसिद्धशब्दे 345 पृश् दर्शितम् . तत्र च द्रव्याभिन्नत्वं गुणादीनामुक्तम् . सांश् प्रवश् भाश् समवायनिराकरणेणैव गुणादीनां द्रव्याभिन्नत्वमुक्तं यथा %% sàø bhàø %% sàø såø . nanu वैशिष्ट्यप्रत्यक्षं विशिष्टबुद्ध्यन्यथानुपपत्तिश्च प्रमाणं तत्राह भाश् . %% सूश् . %% . %% इत्युक्तेः शुक्लादिशब्दानां शुक्लादयो गुणा शक्यताबच्छेदका भवन्ति शुक्लादयो हि सिद्धवस्तुधर्मा गवादिकं सजातीयेभ्यो व्यवच्छिन्दन्ति इति तेषां तत्पदप्रवृत्तिनिमित्तत्वम् . साङ्ख्यमते सत्वादयो गुणाद्रव्यात्मकाः सूक्ष्मभूतोपादानत्वात् तेषाञ्च पुरुषभोगसाधनत्वेनाङ्गत्वात् तथात्वं यथाह शाश् प्रश् भाश् . %% . राज्ञां नीत्यङ्गानि सन्ध्यादयश्च षट् यथा %% . रसाङ्गगुणाश्च ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः . उत् कर्षहेतवस्ते स्युरचलस्थितयी गुणाः इत्युपक्रमे %<श्लेषः 1 प्रसादः 2 समता 3 माधुर्यं 4 सुकुमारता 5 . अर्थव्यक्ति 6 रुदारत्व 7 मोजः 8 कान्ति 9 समाधयः 10 . इति वैदर्भीमार्गस्य प्राणा दश गुणाः स्मृताः>% अन्यमतप्रसिद्धान् दश गुणानुक्त्वा तेषां त्रिष्वेवान्तर्भावात् गुणत्रैविध्यमाह स्म काव्यपश् %% . काव्यप्रश् . ## त्रिश् गुणयति आबर्तयति गुण--ण्वुल् . गुणनकारके . %% . %% लीलाश् . ## नश् 6 तश् . 1 गुणवर्णने %% शिवस्तवः . 2 कामकृते नायकदशाभेदे . %% साश् दश् . रसमञ्जर्यान्तु गुणकथनभित्यत्र गुणकीर्तनमिति पठित्वा विरहकालीनकान्ताविषयक प्रशंसाकथनं गुणकीर्तनमिति लक्षयित्वा %% इत्युदाहृतं तेन गुणकीर्तनमप्यत्र . ## नश् कर्मश् . 1 अप्रधाने कर्मणि कर्मणोऽप्रधानत्वञ्च द्विकर्मकधात्वर्थघटकाप्रधानक्रियान्वितत्वम् . %% पाश् %% वार्तिश् . %% अत्र गमनानुकूलव्यापारोनयत्यर्थस्तद्विशेषणीभूतगतौ स्रुघ्नस्यान्वितत्वेन गुणकर्मत्वम् . गुणानां सत्वादिद्रव्यरूपाणाम् कर्म . सत्वादिद्रव्यरूपजन्ये 2 कर्मभेदे च तानि च कर्माणि साश् काश् उक्ताणि यथा . %% सत्वमेव लघु प्रकाशकमिष्टं सांख्याचार्यैः, तत्र कार्योद्गमने हेतुर्धर्मोलाघवं गौरवप्रतिद्वन्द्वि यतोऽग्नेरूर्ध्वज्वलनं भवति तदेव लाघवं कस्यचित्तिर्यग्ममने हेतुर्यथा वायोः . एवं करणानां वृत्तिपटुत्वहेतुर्लाघवं गुरुत्वे हि मन्दानि स्युरिति सत्वस्य प्रकाशकत्वत्वमुक्तम् . सत्वतमसी स्वयमक्रियतया स्वस्वकार्यंप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्या व्य स्वकार्ये ते उत्साहं प्रयत्नं कार्येते तदिदमुक्तमुपष्टम्भकं रजइति . कस्मादित्यत उक्तं चलमिति . तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् . रजस्तु चलतया परितस्त्रैगुण्यं चालयद्गुरुणावृण्वता च तमसा यत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्तते इति ततस्ततो व्यावर्त्य तमोनियामकमुक्तं गुरु वरणकमेव तमैति . एवकारः प्रत्येकं गिन्नक्रमः सम्बध्यते सत्वमेव रजएव तमएव . ननु परस्परविरोधशीलागुणाः मुन्दो पसुन्दवत्परस्परं ध्वंसयन्ते इत्येव युक्तं प्रागेव तेषामेकक्रियाकर्तृतायाः, इत्यत आह प्रदीपवच्चार्थतो वृत्तिः, दृष्टमेतत् यथा वर्तितैले अनलविरोधिनी अथच मिलिते सहानलेन रूपप्रकाशलक्षणं कार्यं कुरुतः यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणलक्षणकार्यकारिणः एवं सत्वरजस्तमांसि मिथोविरुद्धान्यपि अनुवर्त्स्यन्ति च स्वस्वकार्यं करिव्यन्ति च अर्थतः पुरुषार्थत इति यावत् . वक्ष्यति च %% इति . अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति . तेषाञ्च परस्परमभिभाव्याभिभावकभावान्नानात्वम् . तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् . सैव स्त्री सपत्नीः दुःखाकरोतितत्कस्य हेतोः? ताः प्रति तस्या दुःखरूपसमुद्भवात् . एवं पुरुषान्तरं तामविन्दत् सैव मोहयति तत्कस्य हेतोः? तत् प्रति तस्या मोहरूपसमुद्भवात् . अनया च स्त्रिया सर्वे भावा व्याखाताः . तत्र यत्मुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः, सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात् . तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नोयन्ते एवं दुःखोपष्टम्भकत्वप्रवर्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति . विस्तरेण गुणकर्मविभागश्च गीतायां दर्शितो यथा . %% ## त्रिश् गुणं पाकभेदेनान्नरसरूपं गुणं करोति kçaõ . 1 सूपकारे 2 भीमसेने पुश् त्रिकाश् . स हि विराटनगरे छद्मवेशेन सूपकारितां जग्राहेति तस्य तथात्वं तत्कथा भाश् विश् 2 a0 %% . तस्य पाकशास्त्रकर्तृत्वेन रसकारकारित्वात् तथात्वमिति तु ज्यायः . @<[Page 2606a]>@ ## स्त्री मातलिकन्यायाम् %% भाश् उश् 96 अश् . तस्याश्चार्यकनागपौत्रेण सुमुखनागेन विवाहकथा च 103 अश् उक्ता तत एवावसेया . ## त्रिश् ग्रह--पक्ष्यार्थे क्यप् 6 तश् . गुणपक्षपातिनि . ## स्त्री गुणेन गौरी शुद्धा गौरीव वा . 1 गुणैः शुद्धायां 2 गुणः पार्वतीतुल्यायां च . %% माघः . ## त्रिश् गुणं गृह्णाति ग्रह--णिनि . गुणग्रहीतरि स्त्रियां ङीप् . ण्वुल् गुणग्राहकोऽप्यत्र . %% उद्भटः . ## त्रिश् गुणं जानाति ज्ञा--क 6 तश् . गुणज्ञातरि %% हितोश् . ## पुश् %% इत्युक्ते मूर्धाभिक्तस्य प्रजापालनादिधर्मे . ## स्त्री गुण--आम्रेडने भावे युच् स्वार्थे क . 1 अभ्यासे निश्चयार्थं पाठ्यग्रन्थस्य पुनःपुनरनुशीलने, %% माघः . 2 शून्ये, 3 नृत्ये, मदिश् . 4 मानायाञ्च %% आनन्दलहरी . ## पुश् गुणानिधीयन्ते अस्मिन् नि + धा--आधारे कि 6 तश् . 1 गुणाधारे कम्पिल्लनगरवासियज्ञदत्तदीक्षितद्विजपुत्रे %<आसीत् काम्पिल्लनगरे सोमराजिकुलोद्भवः . दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः . तस्य पुत्रो गुणनिधिश्चन्द्रविम्बसमाकृतिः>% kà÷ãø 13 aø . sa चात्यन्तद्यूताद्यासङ्गेन दुर्वृत्ततया पित्रा त्यक्तः इतस्ततोऽटन् अन्नालाभेन शिवचतुर्दश्यामुपोष्य रात्रौ शैवकृतशिवलिङ्गार्चनादिकं दृष्ट्वा सुप्तेषु तदर्चकेषु शिवनिर्माल्यहरणायोप चक्राम तत्र काले च शिवगृहे पूर्वप्रज्वलितप्रदीपे निर्वाणपायतां प्राप्ते अपहर्तव्यद्रव्य सम्यग् दर्शनार्थं स्ववस्त्रखण्डेन तस्य दीपस्योद्दीपनं कृत्वा शिवनैवेद्यान्नं हर्तु मारेभे अस्मिन्नेव काले शिवोपासकानां निद्रापगमेतैस्ताड्यमानो गुणनिधिर्मृतः तत्र प्रसङ्गेन शिवरात्रिदिनोपवासजेन शिर्वार्चादर्शनजेन शिवगृहदीपोद्दीपनजेन च पुण्येन कैलासं जगाम भोगावसाने कलिङ्गदेशाधिपत्यं लेभे पूर्वसंस्कारवशात् शिवभक्तेः प्रादुर्भावे शिवाराधनेण कुवेरपदवीं प्राण इति तत्रत्यकथासंक्षेपः . विस्वरस्तु तत्र दृश्यः . ## स्त्री गुण्यतेऽनया गुण--ल्युट् ङीप् . गुणनिकायामनुशीलने त्रिकाः . ## पुश् गुण--करणे अनीयर् . 1 अभ्यासे हाराश् . कर्मणि अनीयर् . 2 गुणितव्ये त्रिश् . ## स्त्री गुणौ गुणितौ पादावस्याः कुम्भपद्याश् अन्त्यलोबो ङीप् च . गुणितपादायां स्त्रियाम् . ## पुश् गुणैः सत्वादिभिः प्रवृद्धः . संसाररूपवृक्षशाखादौ %% गीता . ## त्रिश् गुणं बिभर्ति, अधिष्ठातृत्वेन वा विभर्ति आश्रयति भृ--क्विप् . 1 गुणधारिणि 2 गुणाधिष्ठातरि परमेश्वरे पुश् . %% विष्णु सश् . %% भाश् . ## पुश् 6 तश् . गुणनाशे हाराश् . ## त्रिश् गुणात्मकः गुणप्रचुरो वा गुण + तादात्म्ये प्राचुर्ये वा मयट् . 1 गुणात्मके %% bhàø àø 171 aø . एतैर्गुणमयैभावैः गीता . स्त्रियां ङीप् %% गीता . 2 गुणाढ्ये च . ## स्त्री गुणा गुणनिर्मिताः पटा लीयन्तेऽस्याम् ली--आधारे ल्युट् ङीप् . 1 पटमण्डपे (तांवु) हलायुधः . स्वार्थे क . अत इत्त्वम् . गुणलयलिका . तत्रार्थे हेम0 ## पुश् गुणमुक्तवान् वच--कर्तरि भूते ल्यु . गुणवद्द्रव्य वाचके शुक्लादौ शब्दे . %% पाश् . अत्र विशेषणतया गुणवचनानामेव तथात्वं तेन गुणिवाचकत्वे सति गुणवाचकत्वं गुणवचनत्वम् . ततो मृद्वादिपदानामेव तथात्वम् रूपादिपदानान्तु केवलगुणवाचकत्वात् न गुणवचनत्वमिति बोध्यम् . गुणमुक्तवान् इति भूत एव ल्युट् तेन यदा कदाचिद्गुणवाचकत्वे सति इदानीं गुणवचनत्वमिति शेख %% पाश् . %% %% पाश् . अत्र विशेषणमात्रपरम् गुणवचनं ग्राह्यम् तेन जडस्य भावः जाड्यम् इति वैशिष्ट्यमित्यादिसिद्धिः %% पाश् अत्रापि विशेषणतयैव गुणवाचिनां द्रव्यपरत्वे इष्ठनीयसुनौ न गुणपरत्वे इत्याकरे स्थितम् %% पाश् द्वित्वम् . पटुप्रकारः पटुपटुः इत्यादि . गुणवचनशब्दे परे विस्पष्टादीनामाद्युदात्तता विस्पष्टकटुकम् सिश् कौश् ण्वुल् . गुणवाचकोऽप्यत्र . ## त्रिश् गुणोऽस्त्यस्य मतुप् मस्य वः . 1 गुणाढ्ये %% उद्भटः . %% स्मृतिः स्त्रियां ङीप् . यदुवंश्यसुनाभस्य 2 दोहित्रे पुश् 3 तत्कन्यायां स्त्री . %% हरिवश् 153 अश् . %% हरिवंश् 155 अश् 4 अप्सरोभेदे स्त्री . %% kà÷ãø 9 aø . ## puø गुणस्य अङ्गस्य वादः . अर्थवादभेदे तथाहि अर्थवादो विध्यसमभिव्याहृतवाक्यरूपः सोऽपि त्रिविधः %% इति भट्टकाश् . अयमर्थः विरोधे विशेष्यविशेषणयोः सामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्गकथनरूपत्वात् यथा यजनानः प्रस्तर इति अत्र हि प्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वयबाधात् यजमानस्य कुशमुष्टिधारणरूपाङ्गवादरूपत्वात् गुणवादः . अवधारिते प्रमाणान्तरसिद्धेऽर्थे यो वादः सोऽनुवादः यथा %% %% इत्यादि च, अन्तरीक्षे अग्निचयनस्यासम्भवेन तदभावस्य, अग्नेर्हिमनाशकत्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः . तद्धानौ तयोर्विरोधावधारणयोरभावे भूतार्थवादः . %% सोऽपि द्विविधः स्तुत्यर्थवादो निन्दार्थवादश्च . %% स्तुत्यर्थवादः . %% इत्यादौ निन्दार्थवाद इति . ## पुश् गुणस्याङ्गस्य द्रव्यादेर्विधिः . प्राप्तस्याऽप्राप्तस्य वा कर्मणोऽङ्गद्रव्यविधाने . यथा %% इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादेरङ्गं %% वाक्यन दधिद्रव्यं विदधत् गुणविधिः . यत्र च कर्म अङ्गं च मानान्तरेणाप्राप्तं तत्रोभयविधानं यथाहि तस्य अङ्गरूपगुणविधानेन गुणविधित्वं तथा कर्मस्वरूपप्रापकत्वेन उत्पत्तिविधित्वं चेत्युभयरूपत्वम् तदेतत् गौगाक्षिग्रन्थे विवृतं यथा अज्ञातार्थज्ञापको लेदभागो विधिः . स च प्रयोजन वदर्थविधानेनाऽर्थवान् . तादृशञ्चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते . यथा अग्निहोत्रं जुहुयाम् स्वगकामः इति विधिः प्रमाणान्तरेणाप्राप्तस्वर्गप्रयोजनवद्धोमं विधत्ते अग्निहोत्रेण स्वर्ग भावयेदिति वाक्यार्थवोधः . यत्र कर्म प्रमाणान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते . यथा %% इत्यत्र होमस्य %% इत्यनेन प्राप्तत्वाद्धोमीद्देशेन दधिमात्रविधानं दध्ना होमं भावयेदिति . यत्र तूभयमप्राप्तं, तत्र विशिष्टं विधत्ते . यथा %% इत्यत्र सोमद्रव्ययागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम् . सोमपदे मत्यर्थलक्षणया सोमवता यागेनेष्टं भावगेदिति वाक्यार्थबोधः . न चोभयविधाने वाक्यभेदः, प्रत्येकमुभयस्याविधानात् किन्तु विशिष्टस्यैकस्यैव विधानात् . न च %% प्राप्तयागोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वाच्यम् . तस्याधिकारविधित्वेनोत्पत्तिविधित्वासम्भवात् . ननु %% इत्यस्येव ज्योतिष्टोमेन इत्यस्याप्युत्पत्त्यधिकारविघित्वमस्त्विति चेन्न दृष्टान्ते उत्पत्तिवाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् . किञ्च ज्योतिष्टोमेनेत्यत्रोभयविधित्वे तेनैव यागस्तस्य फलसम्बन्धश्च बोधनीय इति सुदृढोवाक्य भेदस्तद्वरं सोमपदे मत्वर्थलक्षणया विशिष्टविधानम् . अधिकं विधिशब्दे वक्ष्यते . उभयविधाने अन्यदुदाहरणं तत्त्ववोथिन्यां दर्शितं यथा प्रथमस्य चतुर्थे %% तत्र वाजपेयशब्देन वाजमन्नं पेयं सुरादीति . तत्र तत्तद्यागमनूद्य वाजपेयद्रव्यरूपोगुणो विधीयते, किं वा वाजपेयनामा यागविशेषोऽनेन विधीयत इति संशयः तत्र विशिष्टयागान्तरकल्पने गौरवादन्नसुरात्मकं द्रव्यद्वयं गुणो विधीयते नच गुणविधित्वे वाजपेयकरणक यागेन स्वाराज्यं कुर्यादिति यागे वाजपेयकरणत्वेन वाजपेयसाध्यत्वस्त्राराज्यसाधनत्वयोर्विरुद्धयोरेक ज्ञानविषयत्वानभ्युपगमात् वाजपेयगुणवता यागेन स्वाराज्यं भावयेदिति मत्वर्थलक्षणा प्रसज्येतेतिवाच्यं सकृदुच्चरितस्य यजेतेत्यस्य तन्त्रेणोभयत्रान्वयाङ्गीकारात् बाजपेयेन द्रव्येण स्वाराज्याय यागं कुर्यादित्यर्थलाभान्न मत्वर्थलक्षणा . तथाच सूत्रं %% (जैमिश् 1 . 4 . 8 .) प्राप्ते ब्रूमः यजेः फले द्रव्ये च उभयत्र सम्बन्धाङ्गीकारे विरुद्धं त्रिकद्वय मापद्येत . तथा हि उपादेयत्वं गुणत्वं विधेयत्वञ्चेत्येकं त्रिकम् उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वञ्चेत्यपरं त्रिकं तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः . उपादेयत्वादयस्त्रयः साधनीमूतयागनिष्ठा धर्माः फलमुद्दिश्य यागस्योपादानात् फलमनूद्य यागस्य विधानात् फलस्य च साध्यतया मुख्यत्वात् यागस्य साधनत्वेनोपसर्जनत्वात् तदेव च गुणत्वम् . अत्र चोपादेयत्वोद्देश्यत्वयोः, गुणत्वमुख्यत्वयोरनुवाद्यत्वविधेयत्वयोर्विरोध इति त्रिकद्वयं विरुद्धम् . तथाचैकेनैकदा तादृश विरुद्धोभययोर्वोधकत्वं नाङ्गीक्रियत इति भावः . अथ मा भूत्तन्त्रेण सम्बन्धः यजेतेनुषङ्गेण पृथक् फले द्रव्येचान्वयः स्वीक्रियतामिति चेन्न अनुषङ्गकल्पने वाजपेय द्रव्येण यजेत यागं कुर्यात् स्वाराज्याय यजेत यागेन स्वाराज्यं भावयेदिति वाक्यभेदापत्तेः तस्माद्वाजपेय शब्दो न द्रव्यवाचकः अपि तु यागनामधेयमिति . इत्थञ्चानुषङ्गकल्पने वाक्यभेदरूपगौरवं दोष इत्यनुषङ्गाधिकरणसिद्धान्तः . यत्र चानुषङ्गकल्पने विशेषप्रमाणमस्ति तत्र प्रामाणिकत्वात् तत्कल्पने गौरवं न दोषायेति ध्येयम् . उभयत्र च द्रव्यमात्रगुणविधाननिराकरणम् प्रयोजनम् . क्वचित्तु गुणमात्रविधानं जैश् 1 . 4 . 9 सूत्रभाष्ययोर्दर्शितं यथा %% 9 सूश् . यथा %<आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति>% इत्येवमादयः श्रूयन्ते तत्र सन्देहः, किम् %<आग्नेयोऽग्नीषोमीयः>% इत्येवमादयो गुणविधयः, कर्मनामधेयानि वा? इति . किं तावत् प्राप्तम्? गुणविधी सत्यनेको गुणो विधीयेत, अग्निपुरोडाशाष्टाकपालाः इति, तस्मान्न गुणविधयः इत्येवं प्राप्ते ब्रूमः, तच्च कर्म, गुणाश्चास्य विधीयेरन्, अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे, तत्र हि अष्टाकपालस्याग्नेयता विधीयते, स एष एवमाग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायम् अनेन प्रकारेण यागो विहिती भवति, स एवं विधीयमानो न शक्यते सम्बन्धिनावविधाय विहित इति वक्तुम् . तस्मात् गुणविधयः, अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो वा पुरोडाश एव भवति, सोऽनुवादः सिद्धश्चात्राष्टाकपाल उच्यते, %% इति वचनात् नान्येन श्रपितं गृह्णन्ति, तेनास्मिन्पक्षे वाक्यभेदो भवति, %% यत्र पुनरन्ये वचनेन शिष्टा गुणा भवन्ति तत्र नामधेयं, यथ %% ## पुश् गुणानां नौकाकर्षणरज्जूना वन्धनाधारः वृक्षैव . नौकाकर्षकदामाद्याधारे काष्ठे . (मास्तुल) . स्वार्थे क, स इव कायति कै--क वा . तत्रार्थे अमरः . ## स्त्री गुणेन वृत्तिः . 1 लक्ष्यमाणसादृश्यादिगुणावलम्बनेन शब्दस्य अर्थप्रकाशनरूपशक्तौ लक्षणावृत्तौ, %% कात्याश् श्रौश् 20 . 1 . 38 सूत्रे कर्कः . गुणे वृत्तिर्यस्य . 2 गुणसामर्थ्यवति त्रिश् %% भागश् 1087 अश् . गुणानां सत्वादीनां वृत्तिः . सत्वादीनां 3 परिणामभेदेषु स्त्री %% पातश् सूश् . तासाञ्च यथाऽन्योन्यविरोधस्तथा तत्सूत्रभाष्यादिषु दर्शितम् . %% व्यासभाश् . %% वाचश् विवरणम् ## पुश् गुणेषु गुणकार्येषु सुखदुःखादिषु सङ्गः . सुखाद्यासक्तौ %% गीता . ## नश् गुणाः संख्यायन्तेऽनेन सम्--ख्या करणे ल्युट् 6 तश् . सांख्यप्रातञ्जलशास्त्रे . ## त्रिश् गुणैः सम्मूढः . गुणकार्यदेहादिष्वात्माभिमानवति . %% गीता . ## पुश् गुणानां सागर इवाधारः . चतुर्मुखे 1 ब्रह्मणि शब्दचश् . 2 बुद्धभेदे त्रिकाश् 3 गुणाधारे च . शब्दकश् अस्य अत्रार्थे त्रिलिङ्गतोक्तिः प्रामादिकी सागरशब्दस्य नियतलिङ्गत्वात् %% पाश् सूत्रेण विशेषं विना उत्तरपदलिङ्गस्य नियमनात् . ## स्त्री गुणोऽस्त्यस्याः अच् . 1 दूर्वायां 2 मांसरोहिण्याञ्च राजनिश् . तयोर्बहुतन्तुमत्त्वात्तथात्वम् . ## पुश् 6 तश् . 1 बुद्धभेदे शब्दरश् 2 गुणयुक्ते च %% भाश् वश् सावित्र्युपाख्याने . गुणसागरशब्दोक्तहेतुना शब्दकश् अस्य त्रिलिङ्गतोक्तिः प्रामादिकी . ## त्रिश् गुणैराढ्यः . सद्गुणयुक्ते . ## पुश् गुणान् सत्वादिगुणधर्मात् सुखदुःखादीनतीतः . 1 परमेश्वरे स्थितप्रज्ञे 2 आत्मज्ञे च . गुणातीतताकारणसहितं तल्लक्षणमुक्तं गीतायां यथा %% . ## %% . (%%) पाश् सूत्रविहितान्तोदात्ततानिषेधनिमित्ते 1 शब्दगणे . स च गुण %% . 2 गुणकर्मजातिसमवायविशेषाभावेषु %% भाषाश् . ## त्रिश् 3 तश् . 1 विवेकवैराग्योपरमादिभिर्मोक्षो%% %% वेदाश् साश् 2 गुणयुक्ते च . ## स्त्री गुण इन् स्वार्थे क . शूनाङ्गे उच्छूनदेहे हाराश् . ## त्रिश् गुण--आम्रेडने कर्मणि क्त . 1 आहते ताडिते पूरिते अमरः . %% लीलाश् . ## त्रिश् गुण + अस्त्यर्थे इनि . गुणयुक्ते %% हितोश् . ## त्रिश् अगुणः भूतः गुण + च्वि + भू--क्त . अप्रधानीभूते %% भाश् सश् 15 अश् . च्व्यर्थे कृतादित्वात् समासे उक्तार्थत्वात् ततो न च्विः . तेन गुणभूतोऽप्यत्र . %% हरिः . ## नश् गुणीभूतं व्यङ्ग्यं यत्र . काव्यभेदे तल्लक्षणाभेदादि साश् दश् उक्तं यथा अपरन्तु गुणीभूतव्यङ्ग्य वाच्यादनुत्तमे व्यङ्ग्ये . अपरं काव्यं अनुत्तमत्वम् न्यूनतया साम्येन च संभवति . तत्र स्यादितराङ्गं 1 काक्वाक्षिप्त 2 ञ्च वाच्यसिद्ध्यङ्गम् 3 संदिग्धप्राधान्यं 4 तुल्यप्राधान्य 5 मस्फुट 6 मगूढम् 7 . व्यङ्ग्यासुन्दर 8 मेवं मेदास्तस्योदिता अष्टौ . इतरस्य रसादेरङ्गं रसादि व्यङ्गं 1 यथा . %% . अत्र शृङ्गारः करुणस्याङ्गम् . %% . अत्रौत्सुक्यत्राससन्धिसंस्कृतस्य करुणस्य राजविषयरतावङ्गभावः . %% . अत्र रामत्वं प्राप्तमित्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते वचनेन तु सादृश्य हेतुकतादात्म्यारोषणमाविष्कृत्य तद्गोपनमपाकृतं तेन व्यङ्ग्यं सादृश्य वाक्यार्थान्वयोपपादकतयाऽङ्गतां नीतम् . काक्वाक्षिप्तं 2 यथा . %% . अत्र मथ्नाम्ये वेत्यादि व्यङ्ग्यं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् . %% . अत्रान्वयस्य वेणुत्वारोपणरूपोव्यङ्ग्यः प्रतापस्य दवानलत्वारोपसिद्ध्यङ्गम् 3 . %% . विलोचनव्यापारचुम्बनाभिलाषयोः प्राधान्ये सन्देहः 4 . %% . अत्र वाच्यस्य परशुरामोरक्षःकुलक्षयं करिष्यतीति व्यङ्ग्यस्य च समं प्राधान्यम् 5 . %% . अत्राश्वपदीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् 6 . %% . अत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यक्योषिति बलात्कारोपभोगः स्थुटतया वाच्यायमानैत्यगूढम् 7 . %% . अत्र दत्तसंकेतः कश्चिल्लतागृहं प्रविष्टैति व्यङ्ग्यात् शृण्वन्त्याः सीदन्त्यङ्गानि इति वाक्यस्य चमत्कारः सहृदयसंवेद्य इत्यसुन्दरम् 8 . किञ्च योदीपकतुल्ययोगितादिषु उपमाद्यलङ्कारोव्यङ्ग्यः म गुणीभूतव्यङ्ग्य एव काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् तदुक्तं ध्वनिकृता %% . यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः यथा %% . अत्र गोपरागादिशव्दानां गीपे रागैत्यादिव्यङ्ग्यार्थानां सलेशमिति पदेन स्फुटतयाऽवभासः . सलेशमिति पदस्य परित्यागे ध्वनिरेव . किञ्च यत्र वस्त्वलङ्काररसादिरूपव्यङ्ग्यानां रसान्तरे गुणीभावः तत्र प्रधानकृतएव काव्यव्यवहारः तदुक्तं तेनैव %% यत्र च %% इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वं तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतैः काव्य व्यवहारः . अस्य भेदसंख्याविस्तरभयात् नाक्तास्तत एवावासेयाः . ## पुश् 6 तश् . 1 चित्रकूटपर्वते 2 सत्त्वादिगुणानां नियामके परमेश्वरे शब्दरत्नाश् . गुणेशोऽपि परमेश्वरे . ## पुश् 6 तश् . गुणातिशये हेमचश् . %% रामाश् वालश् 26 अश् . ## त्रिश् गुठि--क्त . 1 आवृते . 2 गुण्डिते 3 कृतधूलिधूसरे च रमानाथः . ## पुश् गुडि--वेष्टने अच् . 1 असिपत्रे तृणभेदे राजनिश् यस्य कन्दः कशेरु . कशेरुशब्दे विवृतिः . भावे अच् . 2 चूर्णने पेषणे (गुंडाकरा) पुश् . कर्मणि अच् . 3 चूर्णीकृते त्रिश् . ## त्रिश् गुडि--ण्वुल् . 1 मलिने . 2 धूलौ 3 कलोक्तौ 4 स्नेहपात्रे च पुश् मेदिश् . ## पुश् 6 तश् . कशेरुणि (केशुर) . राजनिश् . ## स्त्री गुण्डा सती रोचना हरिद्रेव इवार्थे कन् (कमलागुंडि) वृक्षभेदे रत्नमाश् . ## स्त्री गुण्डं चूर्णनमालाति आ + ला--णिनि . जलोद्भवायां क्षुपभेदे राजनिश् . ## गुण्डा सती आस्ते आस--णिनि . चिपितालतायाम् राजनिश् . ## पुश् गुण्ड + अस्त्यर्थे ठन् . चूर्णीकृते तण्डुलादौ . (गुंडि) %% अनन्तव्रतकथा . ## स्त्री जगन्नाथक्षेत्रस्थे तस्य रथयात्रानन्तरं सप्ताहं वासार्थे मण्डपभेदे %% इत्युपक्रमे %% . तन्नामनिरुक्तिरपि तत्रोक्ता यथा %% स्कश् पुश् उत्खश् . ## त्रिश् गुडि--वेष्टने क्त . रजसाकीर्णे, रूषिते अमरः ## त्रिश् गुण--कर्मणि यत् . 1 गुणनीये पूर्ये . %% . %% लीलाश् . पशस्तो गुणोऽस्यास्ति %% वार्तिश् यत् . 2 प्रशस्तगुणयुक्ते च . %% सिश् कौश् . ## पुश् गुत्स + पृषोश् . गवेधुकाधान्ये (गडगडे) रत्नमा0 ## नश् गुच्छेन कायति कै--क पृषोश् . ग्रन्थिपर्णे वृक्षे रत्नमाश् . ## पुश् गुध--स किच्च निश् इट्न् . ग्रन्थिपर्णवृक्षे मेदिश् . गुच्छशब्दे 2596 पृश् विवृतिः . ## पुश् गुत्स + स्वार्थादौ क . 1 स्तवके शब्दरत्नाश् . गुच्छकशब्देदृश्यम् . 2 ग्रन्थपरिच्छेदे त्रिकाश् . %% त्रिकाश् . अत्र गुत्सकादौत्यादिपदात् स्तवकोल्लासादीनां ग्रहणम् . तत्र कुसुमाञ्जलौ स्तवकः, काव्यप्रकाशे उल्लासः . एवमन्यत्रापि यथायथं ग्रन्थनामानुसारेण तदवयववाचकशब्दविशेषेण ग्रन्थसन्धिकरणम् दृश्यते तेषां सर्वेषामादिपदग्राह्यता . ## खेले भ्वाश् आत्मश् अकश् सेट् . गोदते अगोदिष्ट . जुगुदे . गुदम् . ## नश् गुद--क . मलत्यागद्वारे अपानवायुनिःसारणद्वारे तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्धाङ्गुलान्तरभूताः प्रवाहणी 1 विसर्जनी 2 संवरणी चेति . %% सुश्रुश् . तस्य स्वरूपादिकमुक्तम् . अस्य प्राणायतनता याज्ञश् उक्ता यथा %% . अस्य उपसर्जनत्वे क्रोडादौ शुकेत्यत्र गुद इति पाठान्तरं तेन स्त्रियां ङीष् . भ्रष्टगुदा इत्येव . 2 नाडीभेदे स्त्री बह्वादिश् वा ङीष्टापौ . %<आन्त्रेभ्यस्ते गुदाभ्यः>% çø 10 . 163 . 3 . %% bhàø . 3 बलयाकारे गुदस्थाने पुश् . %% याज्ञश् %% मिताश् . वस्तुतः गुदमस्त्यत्र अर्शश् अच् . गुदाधारस्थानपरतायामेव त्रिलिङ्गत्वम् . अतएव %% यजुश् 18 . 86 . व्याख्यायाम् वेददीश् . %% इत्युक्तम् %% यजुश् 25 . 7 मन्त्रव्याख्यायां च तेन गुदपरत्वे स्त्रीत्वं छान्दसमित्युक्तञ्च सङ्गच्छते %% शतश् ब्राश् 6 . 4 . ततः अश्माश् अस्त्यर्थे र . गुदर तद्युक्ते त्रिश् . ## पुश् गुदे कील इव . अर्शोरोगे राजनिश् . अर्शःशब्दे विवृतिः . %% सुश्रुश् %<आनाहमेदोगुदकीलहिक्काश्वासापहो वन्यकुलत्थ एषः>% सुश्रुश् . स्वार्थे क . तत्रार्थे हलाश् . ## पुश् गुदं तद्व्यापारं गृह्णाति ग्रह--अच् 6 तश् . उदावर्तरोगे हेमश् . उदावर्तशब्दे 1163 पृश् दृश्यम् . ## पुश् ऋषिभेदे तस्यापत्यम् इञ् . गौदपरिणद्धि तदपत्ये तस्य वकनस्वेन द्वन्द्वे इञो लुक् बहुत्वे . वकनखगुदपरिणद्धाः . ## पुश् 6 तश् . अतिसारादिजनिते गुदस्थानस्य पूयादिनिःस्रावहेतौ पाके . %% सुश्रुश् . %% %% %% सुश्रुश् . ## पुश् %% शुदभ्रंशमिमं कृच्छ्रंपानाभ्यङ्गात् प्रसाधयेत् सुश्रुतोक्ते rogabhede . @<[Page 2612a]>@ ## puø 6 तश् . गुदस्थानभवे भगन्दरार्शोभिन्ने रोगे तस्य च शातातपेन %% इति कर्मविपाकविशेषमुक्त्वा %% भगन्दरार्शसोः पृथगुक्तत्वात्तद्भिन्नता ज्ञेया ## नश् गुदरूपं वर्त्म . गुदरूपे मलद्वारे जटाश् . ## पुश् 6 तश् . गुदव्यापारस्य मलनिःसारणस्य प्रतिरोधे रोगभेदे . %% शातातपः . ## पुश् गुदेऽङ्कुर इव . अर्शोरोगे हेमचश् . ## पुश् गुदस्य ओष्ठ इव . गुदावयवभेदे गुदशब्दे दर्शिते सुश्रुतवाक्ये तत्स्वरूपादि . ## मिथ्याकथने चुराश् उभश् सकश् सेट् इदित् . गुन्द्रयति अजुगुन्द्रत्--त . गुन्द्रयां--बभूव आस चक्रे . गुन्द्रा . ## रोषणे क्य्राश् परश् सकश् सेट् . गुध्नाति अगोधीत् . जुगोध . सेट्कत्वेऽपि न गुणः गुधित्वा . गुत्सः . ## क्रीडे भ्वाश् आत्मश् अकश् सेट् . गोधते अगोधिष्ट . जुगुधे ## वेष्टने दिवाश् परश् सकश् सेट् . गुध्यति अगोधीत् . जुगोध गुधित्वा . ## त्रिश् गुध वेष्टने एरक् . गोप्तरि उज्ज्वलदत्तः . ## पुश् गुमित्यक्तशब्देन दल्यतेऽसौ दल--णिच्--कर्मणि अच . मर्दलशब्दे हेमचश् . ## पुश् गुद्रि--कर्मणि अच् . 1 शरतृणे (गोपठेर) वृक्षे अमरः . %% भावप्रश् . 2 भद्रमुस्तके 3 प्रियङ्गुवृक्षे च स्त्री अमरः . 4 गवेधुकायां स्त्री रत्नमाला 5 एरकायां स्त्री भावप्रश् . ## स्त्री गुन्द्रस्य मूलमिव मूलमस्याः . एरकातृणे भावप्रश् . ## स्त्री गुन्द्रं मिथ्यावचनं लाति ला--क . जीवञ्जीवखगे चकोरके हेमचश् . ## ग्रन्थे तुश् पश् सकश् सेट् . गुम्फति अगुम्फीत् . जुजुम्फ . गुम्भन् गुफितः गुम्भित्वा--गुफित्वा . नोपध त्वात् क्विपि गुन् गुनौ इत्यादि . ## गोपने सकश् आत्मश् सेत् कुत्सने स्वार्थे सन् अनिट् कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अकश् निन्दनञ्च तत्र सकश् . पापात् जुगुप्ससते अगुप्सीष्ट . जुगुपसां बभूव आस चक्रे जुगुप्सितः . गोपने गोपते अगो पिष्ट जुगुपे . आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितः ऋश् 10 . 85 . 1 . %% 10 . 109 . 3 . तत्र निन्दार्थत्वे %% मनुः %% भाश् वश् 311 अश् . ## रक्षणे भ्वाश् सकश् परश् वेट् स्वार्थे सार्वधातुके नित्यमायः आर्धधातुके वा . गोपायति अगोपायीत् अगोपीत् अगौप्सीत् . गोपायाम्--बभूव आस चकार जुगोप . गोपायितः गुप्तः . गुप्तिः गोपायनम् गोपनम् . %% रघुः . %<आत्मानं सततं गोपायीत>% श्रुतिः %% रपुः . %% भाश् भीश् 3863 श्लोश् %% भट्टिः . %% मनुः . ## व्याकुलत्वे दिवाश् अकश् परश् सेट् इरित् . गुप्यति अगुपत् अगोपीत् जुगोप . गुपितः . ## भासने चुराश् उभश् अकश् सेट् . गोपयति ते अजुगुपत् त . गोपयाम् बभूव आस चकार चक्रे . चतुर्णा गुपधातूनामुदाहरण कविरहस्ये यथा %% . ## पुश् गुप इलच् किच्च . 1 नृपे उज्ज्वलश् 2 रक्षके त्रिश् . ## त्रिश् गुप--कर्मणि क्त . 1 त्राते रक्षिते 2 गूढे संवृते च अमरः . %% रघुः . 3 सङ्गरे पुश् शब्दरत्नाश् . %% उद्वाश् तश् उक्ते 4 वैश्योपनामभेदे पुश् . 5 कपिकच्छ्वां स्त्री राजनिश् . 6 परकीयायां नायिकायां स्त्री . गुप्ताविदग्धा लक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामेवान्तर्भावः तत्र गुप्ता त्रिविधा वृत्तसुरतगोपना वर्तिष्य माणसुरतगोपना वर्तमानसुरतगोपना चेति विभज्य रसमञ्जर्यां तिसृणामेकत्र पद्ये उदाहृतिः यथा %<श्वश्रूः क्रुध्यतु निर्दहन्तु सुहृदो निन्दन्तु वा यातरस्तस्मिन्नद्य न मन्दिरे सखि! पुनः स्वापो विधेयो मया>% . आखो राक्रमणाय कोणकुहरादुत्कालमातन्वती मार्जारी नखरैः खरैः कृतवतो कां कां न मे दुर्दशाम् . 7 रक्षितायां स्त्रियाञ्च (राखनी) स्त्री %% मनुः 8 परमेश्वरे पुश् %% विष्णुसश् वाङ्मनसमोरगोचरत्वात् गुप्तः %% इति श्रुतेः भाश् . ## पुश् जयद्रथसेनानीभेदे . %% bhàø àø 264 aø . स्वार्थे क . 2 गुप्तार्थे त्रिश् . ## पुश् गुप्ता गतिर्यस्य . अपसर्पे 1 गुप्तचरे शब्दार्थचिश् . 2 गूढगमने त्रिश् . ## त्रिश् गुप्तश्चरो यस्य . 1 गूढभावेन चरपेरके . 2 बलभद्राख्ये यदुवंश्ये पुश् त्रिकाश् . कर्मश् . 3 गूढे दूतभेदे pu0 ## पुश् गुप्तः स्नेहोऽत्र . 1 अङ्कोटकवृक्षे राजनिश् . कर्मश् . 2 गूढे स्नेहे %% नीलकण्ठताजकम् . ## स्त्री गुप--भावे क्तिन् . 1 गोपने %% साश् दश् . 2 संवरणे %% कुमाश् . %% कादश् . %% मनुः . 3 रक्षणे %% (ईश्वरः) मनुः . 4 ग्राह्यमन्त्रसंस्कारभेदे तन्त्रसाश् गौतमीये %% इति विभज्य %% इति लक्षितम् . आधारे क्तिन् . 5 अवस्करस्थाने 6 कारागारस्थाने मेदिश् . %% माघः 7 भूगर्ते . करणे क्तित् . 8 अहिंसादौ योगाङ्गे यमे च हेमचश् . 9 गर्तार्थं क्षितेरुत्खनने 10 नौकाछिद्रे भरतः . ## ग्रन्थे तुदाश् परश् सकश् सेट् मुचाश् . गुम्फति अगोफीत् जुगोफ . ## त्रिश् गुफ--गुन्फ--वा कर्मणि क्त . ग्रथिते अमरः . ## ग्रन्थने तुदाश् परश् सकश् सेट् . गुम्फति अगुम्फीत् . जुगुम्फ गुम्फितः . मोपधत्वात् गुम्फित्वा क्विपि गुन् गुमौ गुम इति . ## पुश् गुम्फ--घञ् . 1 ग्रन्थने, 2 बाहोर्भूषणे मेदिश् 3 श्मश्रुणि च शब्दरत्नाश् . ## स्त्री गुम्फ--युच् . %% इत्युक्तायां 1 वाक्यस्य चारुरचनायाम् . 2 ग्रन्थने च (गांथा) भावे ल्युट् . 2 ग्रन्थने नश् . @<[Page 2613b]>@ ## त्रिश् गुम्फ--क्त . सुभ्रादिना ग्रथिते, अमरः . ## बधे गत्याञ्च दिवाश् आत्मश् सकश् सेट् . गूर्यते अगोरिष्ट . जुगोर . ईदित् गूर्णः . गोरणम् . ## उद्यमे तुदाश् कुटाश् आत्मश् अकश् सेट् . गुरते अगुरिष्ट जुगोर गुरणम् ईदित् गूर्णः . वेदे तु निश् गूर्त ityeva . %% çø 1 . 167 . 1 . %% çø 4 . 19 . 8 . %% स्मृतिः . %% श्रुतिः छान्दसः पदव्यत्ययः . एवं %% मनुः . ## नश् कुटाश् गुर--भावे ल्युट् . हननाद्यर्थभुद्यमे अमरः . दैवादिकस्य गोरणमित्येव . तच्च बधे गत्याञ्च . अव + गोरणं हननार्थमुद्यमे इति भेदः . ## पुश् गिरत्यज्ञानं गृणात्युपदिशति धर्मं गॄ--गिरणे गॄ--शब्दे कर्तरि, गीर्यते स्तूयते वा कर्मणि वा कु उच्च 1 वृहस्पतौ देवाचार्ये अमरः . %% माघः . %% नीचस्थे सिंहगे गुरौ ज्योश् तश् . 2 प्रभाकराख्ये मीमांसकभेदे तस्य तन्नामता यथा %% इत्यत्र स्वगुरोः संशये जाते प्रभाकरेण तदसन्निधाने तत्पुस्तके तुना, अपिना, इति पदच्छेदः कृतः उत्तरकाले गुरुणा तद्दृष्ट्या केनेदृशः पदच्छेदः कृतः इति पृष्टे अन्यशिष्ट्ये द्वारा प्रभाकरकृतत्वं निश्चित्य तस्य संशयापनोदकत्वात् गुरुरिति संज्ञा कृतेति अख्यायिका %% साश् दश् . %% शब्दश् प्रश् . %% मनूक्ते %% याज्ञश् उक्ते च निषेकादिक्रियाकर्तरि 3 पितरि प्रायश्चित्तविवेश् . %% रघुः गुरुतल्पगशब्दे विवृतिः . %% मनूक्ते शास्त्रोपदेशके 4 आचार्यादौ तद्विषये %% इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् . गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते मनुः . %% रघुः . %<आचार्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः . मातुलः श्वशुरस्त्राता मातामहपितामहौ . वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः>% देबलोक्तेषु 5 एकादशसु आचार्यादिषु %% प्राश् विश् . गुरुतल्पपगशब्दे विवृतिः . उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः . मातुलः श्वशुरस्त्राता मातामहपितामहौ . वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः . मातामही मातुलानी माता मातुश्च सोदराः . श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु . इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः! . अनुवर्तनमेतेषां मनो वाक्कायकर्मभिः . गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः . नैतैरुपविशेत् साद्धं विवदेन्नात्मकारणात् . जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् . उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः . गुरूणाञ्चैव सर्वेषां पूज्याः पञ्च विशेषतः . तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता . यो भावयति या सूते येन विद्योपदिश्यते . ज्येष्ठ भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः . आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः . पूजनीया विशेषेण पञ्चैते भूतिमिच्छता कूर्मश् पुश् 11 अश् . उक्ते पुंस्त्रीभेदेन 6 उपाध्यायादौ यथायथं पुंस्त्रीश् . %% माघः . कृष्णं प्रति तत्पितृव्योद्धवोक्तिः %% माघे ज्येष्ठभ्रातृपितृव्यपरता . 7 सम्प्रदायप्रवर्तके 8 धर्मोपदेशके 9 कपिकच्छूवृक्षे राजनिश् . %% वृश् रश् उक्ते 10 दीर्घवर्णादौ . %% श्रुतबोधश् %% %% पाश् 11 महति त्रिश् शापे गुरुणि गुरूणि प्राश् तश् . 12 दुर्जरं 13 दुष्पाके त्रिश् %% भावप्रश् . 14 अलघनि गुरुत्वति त्रिश् मेदिश् . %% कुमाश् . %% नैषश् %% भाषाश् स्त्रियां ङीप् . %% वैद्यकम् . %% माघः . गुरुत्वं च गुरुत्वशब्दे दृश्यम् 15 तान्त्रिकमन्त्रोपदेष्टरि पुश् तल्लक्षणादि शाश् तिश् %% वर्ज्यागुरवोराववभट्टधृतवचनैरुक्ताः यथा %% . वीरमित्रोदयधृतकल्पचिन्तामणौ %% %% . पूतिना सिकोदुर्गान्धिनासिकः . %% मत्स्यसूक्ते त्रयोदशपटले %% तन्त्रसारे रामार्चश् चश् सदसद्गुरुलक्षणे यथा शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् . शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् . अध्यात्मध्याननिष्ठश्च मन्त्रतन्त्रविशारदः . निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते . आगमसंहितायाम् %% इति . गुरुरपि गृहस्थ एव यथाह ज्ञानार्णवे . %% गृहस्थेषु पुत्रवतामेवाधिकारः यथा यामले %% मुण्डमालायाम् %% आगमसारे %% . निन्द्यगुरुमाह क्रियासारसमुच्चये %<श्वित्री चैव गलत्कुष्ठी नेत्ररोगी च वामनः . कुमखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः . हीनाङ्गः कपटी रोगी वह्वाशी बहुवल्गकः . एतैर्दोर्षैर्विहीनो यः स गुरुः शिष्यसम्मतः>% यामले %% . वैशम्पायनसंहितायाम् %% . सम्बन्धभेदाद्बर्ज्यतामाह योगिनीतन्त्रे %% तथा गणेशविमर्षिण्याम् %% अस्यापवादः शक्तियामले %% रुद्रयामले %% . इत्यादिनिषेधवचनात् एभ्यो मन्त्रं न गृह्णीयात् . इदन्तु सिद्धमन्त्रेतरविषयं %% वचनात् तथा च सिद्धयामले %% गणेशविमर्षिण्याम् %% . पितुरित्युपलक्षणं मातामहादीनामपि . प्रायश्चित्तन्तु अयुतसावित्रीजपः सर्वत्र तथा दर्शनात् तथा च शङ्खः %% . मत्स्मसूक्ते %% इति वचन कौलिकमन्त्रदीक्षापरम् योगिनीतन्त्रे शक्तिविद्यामधिकृत्य ततो दीक्षा निषेधात् . यद्वाशाक्ते तारादिविद्यायां न दोषः मत्स्यसूक्ते %% इति तारामधिकृत्य तथा प्रतिपादनात् . श्रीक्रमेऽपि %% उत्तरषट्के च %% . तदुक्तं %% ताराविषयं मत्स्यसूक्ते ताराप्रकरणे तथा दृष्टेः महातीर्थे उपरागे सति सर्वत्र न दोषभाक् तथा च विष्णुमन्त्रमधिकृत्य %% इत्यादि वैशम्पायनसंहितायां शौनकं प्रति व्यासवाक्यम् . योगिनीतन्त्रे %% . यत्तु %% . तत्तु गुरोरुपासितमन्त्रपरम् . तथा च भैरवीतन्त्रे %% . मातुरिति उपासितेऽष्टगुणं अनुपासिते शुभफलदमित्यर्थः . सिद्धमन्त्र विषयं वेति केचित् . वस्तुतस्तु योगिनीतन्त्रे स्त्रीपदं विधवापरं एकवाक्यताबलात् . अत्र विधवापदम् अवीरापरम् . %% इत्यूर्ध्वा म्रायवचनात् नाधिकार इति स्वातन्त्र्येण नाधिकारः . यीगिनीतन्त्रे %% . इदन्तु सद्गुरोरभावे तत्सम्भवे तस्मादेव गृह्णीयात् %% नारदवचनात् . तथा विद्याधराचार्यधृतवचनम् मध्यदेशे कुरुक्षेत्रनाटकोङ्कणसम्भावाः . अन्तर्वेदिप्रतिष्ठानाः आवन्त्याश्च गुरूत्तमाः . मध्यदेश आर्यावर्तः . %% नित्यातन्त्रे %% 16 परमेश्वरे पुश् . %% विष्णुसंश् सर्वविद्यानामुपदेष्टृत्वात् सर्वेषां जनकत्वाद्वा गुरुः भाश् . %% पातश् सूश् . 17 गम्भीरार्थे 18 बलबति 19 पूज्येच त्रिश् 20 द्रोणाचार्ये पुश् शब्दार्थचिश् 21 पुष्यनक्षत्रे तस्य गुर्वधिष्ठातृकत्वात् %% ज्योश् तश् . स्वार्थे क . भारातिशययुक्ताद्यर्थे . %% भाश् वश् 15 7 अश् . %% . %% सुश्रुतः . गुरोर्भावः इमनिच् गरादेशः गरिमन् पुश् अण् गौरव नश् तल् गुरुता स्त्री त्व गुरुत्व नश् . गुरुभावे पतनासमवायिकारणतावति गुणभेदे . अतिशयेन गुरु इष्ठन्, ईयसुन् गरादेशः . गरिष्ठ गरीयस् अतिगुरौ त्रिश् ईयसूनि स्त्रियां ङीप् . गुरुं करीति णिच् गरादेशः गरयति . ## स्त्री गुरुर्जीवः प्रधानभत्र तादृशी कुण्डली चक्रभेदः . जन्मनक्षत्रभदेन जन्मावध्येकैकवषाधिपज्ञाषके चक्रभेदे तत्र हि चक्रे गुरोर्सध्यस्थित्या इतरेषामष्टानां ग्रहाणामष्टदिक्षु स्थित्या च गुरप्रधानत्वं तत्स्वरूपफलाद्युक्तं पञ्चस्वरायां यथा %% . कुण्डलीद्वयस्य फलमाह . शुभं विधौ बुधे च स्यात् मरणं राहुमन्दयोः . गुरुद्वये महासौख्यं दुःखं स्याद्गोमसूर्ययोः . %% . ## पुश् गुरुरेव क्रमो यत्र . पारम्पर्योपदेशे हला0 ## स्त्री गुरुस्तवनभूता गीता . गीताभेदे . ## पुश् गुरुं गुरुतां हन्ति हन--ढक् . 1 गौरसर्षपे राजनिश् 2 गुरुहन्तार त्रिश् स्त्रियां ङीप् . ## पुश् गुरुं गुरुतां दुजरतां रुण्टति रुटि--स्तेये ण्वुल् पृषोश् . तिलमयूरे त्रिश् . ## त्रिश् तशयेन गुरुः . अतिगुरौ %% विष्णुक्ते 2 मात्रादौ 3 अतिग रुत्ववति च . 4 परमेश्वरे पुश् . %% विष्णुसश् . विरिञ्च्यादीनामपि ब्रह्मविद्याप्रवर्तकत्वात् गुरुतमः . %% इति श्रुतेः भाश् . %% पातश् सूश् . तस्य सर्वेषां गुरूणामुपद्देष्टृत्वात् गुरुतमत्वमुक्तम् . ## पुश् गुरोः पितुस्तल्पं तल्प भार्या यस्य . 1 विमातृ गन्तरि . स च महापातको तत्प्रायश्चित्तमाह स्म मनुः . %% मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानीति विष्णुहारीताभ्यां स्वमातृगमनस्यातिपातकत्वेनाभिधानात् परिशेषात् गुरुतल्पपदं विमातृपरम् यथा च गुरुशब्दस्यात्र पितृमात्रपरता तथा गुरुतल्पगशब्दे वक्ष्यते . 6 तश् . 2 गुरुभार्यायाम् %% प्राश् विश् व्यासः . %% च्यवनः . ## पुश् गुरोः पितुस्तल्पं भार्यां गच्छति गम--ड . विमातृगन्तरि स च महापातकी . महापातकमध्ये गुरुतल्पगमनमुक्तं तत्र गुरुतल्पशब्दार्थनिर्णये बहूनि मतानि सन्ति तानि च पूर्वपक्षीकृत्य निरस्य विमातृगमनपरत्वं प्राश् विवेके गिर्णीतं यथा तत्र को गुरुः का चाङ्गना . तत्र कश्चित् पितैव गुरुः तथा च मनुः निषेकादीनि कर्माणि यः करोति यथाविधि . सम्भावयति चान्नेन स विप्रो गुरुरुच्यते . याज्ञवलक्यः %% . क्रियानिषेकादिकाः . आभ्यां गर्भाधानादिक्रियाकर्तरि गुरुशब्दस्य सङ्केतितत्वात् पिता गुरुस्तस्याङ्गना स्त्री माता तत्सपत्नी च सा च सवर्णा चोत्तमवर्णा च न हीनवर्णा तद्गमने गुरुतल्पगमनसमानत्वस्य वक्ष्यमाणत्वात् तदगमनं न महापातकमिति . तदसङ्गतम् आचार्यादेरपि गुरुत्वश्रवणात् एतयोर्वचनयोरन्यनिषेधार्थत्वाभावात् . तथा च मनुरेवान्यं गुरुमाह %% . तथा गोतमः %<आचार्यः श्रेष्ठो गुरूणां मतः>% इत्येके . पितरि सङ्केति तत्वादाचार्ये गौणं गुरुपदामति चेन्न आचार्यादावपि सङ्केतदर्शनात् यथा विष्णुः %% . तथा देवलः %<आचार्यश्च पिता ज्येष्ठो भ्राता चैव महीपतिः . मातुलः श्वशुरस्त्राता मातामहपितामहौ . वर्णज्येष्ठः पितृव्यश्च पुंस्येते गुरवो मताः>% . त्राता प्राणरक्षकः वर्णश्रेष्ठः क्षत्रियादीनां ब्राह्मणः . अनेनैकादश गुरवः सङ्केतिताः . कथमनेकेषामेकगुरुशब्दवाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावादिति %% इत्यादि श्रुत्या सदापरितोषणीयत्वादिधर्मस्यैकस्योपाधित्वात् यद्यप्याचार्यस्यैव परितोषणीयत्वं श्रूयते तथाप्यन्येष्वति दिश्यते ततोऽतिदिष्टघर्माऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिपदप्रवृत्ताविव तद्धर्मसम्बन्धः . शास्त्रीयगुरुशब्दप्रवृत्तिविषयत्वं वोपाधिः . भवतु वा विशेषाग्रहात् अक्षादिशब्दवदनेकार्थत्वे को दोषः . अथाचार्यपरत्वे गुरुशब्दस्य कथमाचार्यपत्न्यभिगमने गुरुतल्पातिदेशः तथा च गोतमः %<आचार्यपुत्रशिष्यभार्यासु चैवमिति>% तथा याज्ञवल्क्यः %% इति, न एतस्य हीनजातीयपत्न्यभिप्रावेणाप्युपपत्तेः अतिदेशस्योपदेशसापेक्षत्वात् प्रथमावगतोपजीव्यगुरुशब्दसङ्कोचे हे त्वभावात् . न च %% इति संवर्तवचने पितृशब्ददर्शनात् सामान्यवाचिगुरुशब्दे सङ्कोचोऽस्त्विति वाच्यम् एतस्य प्रायश्चित्तविधिपरत्वेनाचार्यादिव्य दासपरत्वाभावात् अन्यथोभयपरत्वे वाक्यभेदापत्तेः . पितृपदस्य गुरोर्विशेषणरूपत्वाभावात् न सामान्यवचनसङ्कोचकत्वम् किञ्च याज्ञवल्क्यस्वरसात् निषेकादिवेददानान्तकर्मकर्तुरेवाङ्गना गुर्वङ्गना तद्गमने महापातकं क्षत्रियादीनां न भवत्तेषां वेदाध्यापकत्वाभावात् किञ्चैवमवेददातुर्ब्राह्मणस्य पितुर्गुरुत्वाभावात् तदङ्गनागसनं महापातकं न स्यात् . किञ्चैवं मातृगमनस्य महापातकत्वे %% विष्णुहारीतवचनविरोधश्च स्यात् तस्मान्मातृव्यतिरेक्तैकादशगुर्वङ्गनागमनमेव महापातकमिति युज्यते देवलवचनादिति . अत्र भवदेवेनोक्तं नात्र गुरोरङ्गना गुर्वङ्गनेति षष्ठीसमासः षष्ठीतत्पुरुषसमासस्याश्रयणे निषादस्थपतिवत् षष्ठ्यर्थलक्षणापत्तेः . अतो गुरुश्चासावङ्गना चेति कर्मधारयः . गुरुत्वञ्च मा तुरेव न मातुः सपत्न्याः शरीरीत्पादकत्वेनोपाधिना मातापित्रोरेव गुरुशब्दाभिधेयत्वात् . अतएवाचार्यादिषु गुरुशब्दो गौणस्तद्धर्मप्रतिपत्त्यर्थः . ग गच्छदित्यत्रागत्या षष्ठीसमासः पत्नीशब्दस्य स्वपरिणीतावचनत्वात् . गुरुश्चासौ पत्नी चेतिं यदपेक्षया गुरुत्वं तदपेक्षया पत्नीत्वायोगात् न कर्मधारयः . इहत्वङ्गनाशब्दस्य स्त्रीमात्रवचनत्वात् युज्यत एवेति . अतोऽत्र गुरुशब्दस्य मातृपरत्वे गुरुपत्नीं न गच्छेदित्यत्रापि मातृपरत्वमेव सामानाधिकरण्याभावात् . %% इत्यत्र गुरुः तल्पं तल्पं कलत्रं यस्येति मातुरेव ग्रहः . अतएव मातुः सपत्नीमिति याज्ञवल्क्यवचने मातुः सपत्न्यामाचार्यपत्न्याञ्च गुरुतल्पातिदेशो घटते एवेति, तदसङ्गतम् %% विष्णुहा रीताभ्यां मातृगमनस्यातिपातकत्वाभिधानात् . न चा त्र मावृसपत्नीपरत्वं मातृशब्दस्य मुख्यार्थत्यागापत्ते जननीवचनत्वात् . न च षष्ठीसमासे लक्षणायामपि मुख्यार्थत्यागः किञ्च कर्मधारयसमासे अङ्गनापदवैयर्थ्यापत्तिः गुरुगमनमित्येतावतैवार्थसिद्धेः . दुहितुश्च पितृगमनमतिपातकमेव यथा पितुर्दुहितृगमनेऽतिपातक पितृनिष्ठं, तथा दुहितुरपि पितृगमनेऽतिपातकं दुहितृनिष्ठम् एवं सर्वत्र उभयनिष्ठमेव . किञ्च गुरुपत्नीं न गच्छेदित्यादिषु बहुषु वचनेषु गुरुपत्नी गुरुतल्पगुरुभार्यादिपदस्थपत्न्यादिपदानामनर्थकता स्यात् गुरुपदेनैव मातुः प्राप्तेः किञ्च निःसन्दिग्धार्थम् मातृपदमेव प्रयोक्तु मुचितं मुनीनां न तु गुरुपत्न्यादिपदं सन्दिग्धार्थम् . एवं गौरवातिशयोऽपि वक्ष्यते . अतएव %% इति . जिकनस्तु आचार्य पितृमहीपतीनामत्र गुरुशब्देनोपादानम् यथा देवलः %% . पापातिशययुक्तार्नात्यर्थः . उपाध्यायोऽत्राचार्यः यथा बौधायनः %% पूर्वोक्ता निष्कृतिः तप्तलौहशय्याशयनादिः . गुरुरत्राचार्यः नरेन्द्रग्रहणाद्राजाऽत्राभिषिक्तक्षत्रियः . अतएव %% इत्यादिषु राक्षीपदं वैश्यनृपतिपत्नीपरम् आचार्याणीं स्वाञ्च सुतामित्याचार्याणीपदं हीनवर्णतत्पत्नी परमिति तच्चिन्त्यम् . उच्यते यद्यपि देवलवचनेनैकादश गुरवो दर्शिताः तथाप्यत्र पितैव गुरुर्ग्राह्यो नाचार्यादिः ततपत्नीगमनस्य गुरुतल्पगमनसमत्वानुपपत्तेः अनुपातकत्वश्रुतेश्च . तथा च विष्णुः पितृपितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमं पितृस्वसृमातृस्वसृश्रोत्रियर्त्विगुपध्यायमित्रपत्न्यभिगमनञ्चेत्यभिधाय %% . न चात्राचार्यादिपत्नीनां हीनवर्णानां ग्रहणं नृपस्य क्षत्रियेतरस्य पत्न्या इति युज्यते आचार्यभार्यादेर्विशेषत्वात् गुर्वङ्गनाशब्दस्य सामान्यत्वात् सामान्यविशेषन्यायेन गुर्वङ्गनाशब्दएव सङ्कोचस्य युक्तत्वात् पितृपत्न्यास्तु हीनवर्णाया युक्तमेव मातृगमनस्यातिपातकत्वात् सपत्नीमातृगमनस्य गुर्वङ्गनीगमनत्वेन महापातकत्वात् अर्थादनुपातके लघुनि हीनवर्णायाः पितृपत्न्याग्रहणं तथा च याज्ञबल्क्यः %% . गुरुतल्पगो गुरुतल्पगवदित्यर्थः . भगिन्यादिषु गुरुतल्पगत्वानुपपत्तेः . अत्र सुताऽसवर्णा ग्राह्या सवर्णासुतागमनस्यातिपातकत्वात् संवर्तः %% . अत्र गुरुतल्पव्रतातिदेशात् पितृव्यादिभार्यागमनं न गुरुतल्पगमनमित्यवगम्यते अतएव विष्णुवचने नृपाचार्यपत्नीगमनस्यानुपातकत्वश्रुतेः पितुर्गुरोर्नरेन्द्रस्य इति बौधायनवचनेऽपि गुरुतल्पपदं गौणम् . अत्रापि पितृभार्या हीनवर्णा ग्राह्या विष्णुवचनैकवाक्यत्वात् अतः पितैव गुरुर्मनुवचनात् तत्पत्न्येव गुर्वङ्गना सा तु न माता किन्तु सपत्नीमाता सा च सवर्णोत्तमवर्णा च न तु हीनवर्णा विष्णुवचनेऽनुपातकत्वश्रुतेः एतेनैकादशानामेव गुरूणां मुख्यपत्नीगमनं महापातकं विष्णुवचने तु पत्नीपदममुख्यस्त्रीपरमिति कल्पतरूक्तं निरस्तमेव . यद्यपि पञ्चानां पितृत्वं श्रूयते यथा %% इति तथापि जनकव्यतिरिक्ते तद्गौणं लोके जनक एवाभिधानात् एकस्य प्रवृत्तिनिमित्तस्याभावात् ननु जनकस्यापि संस्कारकर्तुरेव मनुना गुरुत्वमुक्तं याज्ञवल्क्येन ca %% pràø vi0 @<[Page 2618b]>@ ## puø गुरोस्तल्पं गम्यत्वेनास्त्यस्य इति . विमातृगन्तरि गुरुतल्पगशब्दे उदाश् . ## पुश् %% संगीश् दाश् उक्ते अन्यवर्णरहिते गुरुतालवति तालभेदे . ## नश् गुरोर्भावः त्वण् . वैशेषिकादिमतसिद्धे पतनहेतौ द्रव्यनिष्ठे गुणभेदे %% भाषाश् %% मुक्तावश् . तस्याप्रत्यक्षत्वे कारणं kaõàø såø वृत्त्योर्दर्शितं यथा ननु गुरुत्वमप्यनेकद्रव्यसमवेतं रूपमहत्त्वसमानाधिकरणञ्चेति कथं न प्रत्यक्षमत आह उपश् vçø %% såø . %% upaø vçø . गुरुत्वञ्च प्रतिबन्धकाभावे एव यथा पतनेऽसमवायिकारणं तथा संयोगाभावे गुरुत्वात् पतनमित्यादिसंस्काराभावे गुरुत्वात् पतनमित्यन्तं कणादसूत्रवृत्तिवाक्यं 543 पृश् दर्शितम् . तच्च गुरुत्वं पृथ्वीसलिलयो र्धर्मः इति नैयायिकादयः सांख्यास्तु गुरु वरणकमेव तमः इत्युक्तेः तमोगुणस्यैव धर्म इत्याहुः तच्च वाक्यं गुणवृत्तिशब्दे 2608 पृश् दर्शितम् %% %% रघुः . तल् . गुरुताप्यत्र स्त्री %% उद्भटः . %% माघः . %% त्वम्नीलश् ता उक्ते मण्डलैश्चर्ये च . ## पुश् गुरुर्दैवतमस्य . पुष्यनक्षत्रे हेमचश् अश्लेषाशब्दे 498 पृश् दृश्यम् . ## स्त्री 6 तश् . गुरुः आचार्यः पतिर्यस्या वा नुङ् ङीष् . गुरोः मवर्णावामसमवर्णायाञ्च स्त्रियाम् . तयोर्वृत्तिभेदो मनुनोक्तो यथा %% %% . %% मनुः . ग्ररोः पितुः स्त्री . 2 मातरि 3 विमातरि च . ## स्त्री गुरुपाके दुर्जरं पत्रमस्याः . 1 तिन्तिडीवृक्षे शब्दरत्नाश् 2 वङ्गे धातौ नश् हेमश् . ## पुश् 6 तश् . आचार्यादिगुरूणां पुत्रे . तत्र वृत्तिभेदो मनुना दर्शितो यथा %<श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् . गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु>% मनुः %% कुल्लूश् . %% मनुः ## नश् 6 तश् . 1 पुष्यनक्षत्रे %% वृहश् संश् 55 अश् . 2 धनुषि 3 मीने च राशौ . ## पुश् नित्यकर्मश् . डिण्डिमवाद्ये शब्दरश् . ## नश् गुरोः प्रियं रत्नम् . 1 पुष्परागे मणौ राजनिश् . 2 गोमेदे च तस्य तत्प्रियत्वं नवरत्नशब्दे दृश्यम् गुरुमण्यादयोप्युमयत्र . ## पुश् गुरुणा सह राहुर्यत्र . कालाशुद्धिहेतौ राहुजीवयोर्योगे %% व्रतदीक्षे इति नित्येतरकर्मोपपलक्षणपरम् %% स्मृतिसारे ज्योश् वचनात् . %<ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः . गुरुराह्वोरपि तदा त्यजेद्विद्वान्न संशयः>% भविष्यपुश् . अत्र गुरोर्लज्जितत्वं हेतुः . %% . गुरुचण्डालादयोऽप्यत्र . ## पुश् गुरुवर्चो विष्ठाविबन्धस्तं हन्ति हन--टक् . (पातिलेवु) लिम्पाके शब्दचश् . @<[Page 2619b]>@ ## puø gurau गुरुकूले वर्तते वृत--णिनि . 1 गुरुकुलवासिनि ब्रह्मचारिणि गुरुवासिन्प्रभृतयोऽप्यत्र . %% शब्दाथचिश् धृतवाक्यम् . गुरौ वर्तते णिनि . 2 गुरुशुश्रूषके च . ## नश् पुश् 6 तश् ज्योतिषोक्ते गुरुओर्मध्यगत्या राशिभोगकालात्मके वर्षभेदे वृहश् संश् 8 अश् वृहस्पतिचाराध्याये तद्वर्षमध्ये गुरोरस्तोदयात् तत्संज्ञाभेद उक्तो यथा %% . %% पाठं प्रकल्प्य नक्षत्रेण गुरुभुज्यमाननक्षत्रेण आग्नेयं कृत्तिका . पञ्चमं फाल्गुनम् अन्त्यमाश्विनं उपान्त्यं भाद्रपदम् . अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभोमतः . शेषामासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया, इति वचनात् . %% मलश् तश् व्याख्यातम् . %% सूश् सिश् तस्य रङ्गश् व्याख्या अव्दशब्दे 271 पृश् दर्शितापि स्मरणार्थं दिग्मात्रमत्रोच्यते %% संक्षेपः . अत्र चन्द्राक्रान्तनक्षत्रवशेन गुरुवर्षसंज्ञायाः कार्तिकादि शब्दस्य योगरूढत्वमाश्रित्य रङ्गनाथेनोक्तिः . तथाहि %% पाश् सूत्रे नक्षत्रपदस्य चन्द्राधिष्ठिततत्समीस्थनक्षत्रपरत्वमन्यथाराशिचक्रान्तर्गततत्तन्नक्षत्राणां कालभेदेनोदयात्तद्योगस्य प्रतिदिनं सत्त्वेन नक्षत्रयोगमात्रस्याव्यावर्तकत्वम् . तस्य च %% पाश् लुप् लुप्ताऽणा प्रत्ययेन च चन्द्राधिष्ठितकृत्तिकादिनक्षत्रयुक्तस्य तत्समीपस्थरोहिण्यादियुक्तस्य च कालस्य बोधनम् न तु गुरुभुज्यमाननक्षत्रयुक्तकालस्य बोधनम् . स च कालः यत्रास्ति अर्शश् अचि कार्तिकादेर्वर्षस्य बोधः . रघु मते तु कार्तिकशब्दे 1949 पृश् दर्शितजयादित्यव्याख्यानुसारेण %% पाश् सूत्रे अस्मिन्निति पदस्यार्धमासमासवर्षपरत्वेऽपि वर्षपरत्वपक्षे अनेकपूर्णिमाणां वर्षघटकत्वेन तद्योगेन सज्ञाविशेषानाधायकत्वेन योगार्थाभावात् केवलरूढत्वं पारिभाषिकत्वं वाश्रित्य गुरुभुज्यमाननक्षत्रे गुरोरस्तोदयवशात् तन्नामोक्तिरिति मतभेदः . उभयमतेऽपि उदयशब्दस्य सूर्यसान्निध्यविशेषोत्तरमुदयपरता न तु प्रत्यहं कालभेदेन जायमानोदयगिरिसम्बन्धमात्रपरता तस्य सदातनत्वेनाविशेषात् . तत्राप्ययं विशेषः यद्दिने गुरोरस्तोदयौ तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षमिति रङ्गनाथोक्तिः अमायामस्तोदययोरेव बोध्या . अमायां हि सूर्यचन्द्रयोरेकराशिस्थत्वेन गुरोरपि तत्रस्थितत्वेनास्तत्वात् . पूर्णिमायान्तु नैतत्सम्भवः तदा चन्द्रस्य सूर्यात् सप्तमराशिस्थत्वेन गुरोश्चन्द्राधिष्ठितनक्षत्रस्थत्वेऽस्तत्वासम्भवात् . अत्र पूर्णिमायां गुरोरस्तोदययोश्चन्द्राधिष्ठितनक्षत्रं विनाऽपि सम्भवात् तत्र जीवभुज्यमाननक्षत्रनाम्नैव वर्षसंज्ञा तदभिप्रायेणैव %% इति वक्ष्यमाणवचनं द्रष्टव्यम् नक्षत्रेण सहोदयमित्यस्य %% रघुश् व्याख्या च बोध्या . रङ्गनाथमते तु नक्षत्रेण चन्द्राक्रान्तनक्षत्रेण सह चन्द्रार्काभ्यां सममित्येव व्याख्या अमायाञ्च तयोरेकराशिस्थत्वात् धथोक्तिः अस्मिन् पक्षे च सह शब्दस्य सार्थक्यं रघुश् मते तु सहशब्दवैयर्थ्यां बोध्यम् . वस्तुतः चान्द्रमाससंज्ञाभेदे चन्द्राक्रान्तनक्षत्रस्य प्रयोजकत्ववत् गुरुवर्षसंज्ञाभेदे गुरुभुज्यमाननक्षत्रस्यैव प्रयोजकत्वं युक्तमन्यवर्षसंज्ञाभेदेऽन्याक्रान्तनक्षत्रस्य प्रयोजकत्वानौचित्यात् . अत्रेदं बोध्यम् %% 72 द्वासप्ततिसावनदिनैर्वार्धक्यास्तत्ववाल्यसम्भवेन वार्धक्यवाल्यकालपरित्यागेन अस्तकालस्य त्रिपक्षात्मकत्वेनामायामस्तत्वे पूर्णिमायामुदयः पूर्णिमायामस्तत्वेऽमायामुदयः . अमाया अपि द्वादशभागात्मकम्बेन सूर्याक्रान्तांशात् %% सूश् सिश् उक्तैकादशांशातिक्रमे गुरोरुदयसम्भवः . रङ्गनाथेन सोहताग्रन्थेऽस्तोदयसम्बन्धात् वर्षोक्तिः परन्त्विदानीमुदयादवर्षव्यवहारो गणकैर्गण्यते इत्युक्तत्वात् गुरोरुदयवशादेव तद्वर्षगणना कार्या . अतएव %% सूश् सिश् वाक्यस्य अस्तोत्तरं सूर्यसान्निध्यविशेषाधीनास्तकालादुत्तरम् उदय इति व्याख्या अतएवैकवचनप्रयोगः अतएव च वृश् सश् %% उदयमात्रस्य वर्षनामप्रयोजकतोक्तिः . तत्र नक्षत्रेण सहोदयमस्तं वा येन यातीति रघुनन्दनधृतपाठश्छन्दाभङ्गदोषादनादेयः . अत्रेदं बोध्यं ग्रहगतन्यूनाधिकसम्भावनया ततोऽर्वाक् पश्चाद्वा उदयः सम्भाव्यते इत्यतोऽमेत्युपलक्षणमित्युक्तम् . चन्द्राधिष्ठितनक्षत्रद्योतनायैव सूश् सिश् वैशाखादिषुकृष्णे च योगे पञ्चदशे तिथावित्युक्तं %% इत्युक्तेः प्रायेण तस्या रोहिणीसम्बन्धः सम्भाव्यते रोहिणीसम्बन्धे च वर्षस्य कार्तिकत्वं रोहिण्याश्चन्द्राधिष्ठितकृत्तिकासमीपस्थत्वात् अतएव नक्षत्रद्वयसम्बन्धेन कात्तिकत्वादित्वकथनम् . तथा चायमर्थः . 3 . 4 . नक्षत्रयोः कार्तिकम् . 5 . 6 . मार्गशीर्षम् . 7 . 8 . पौषम् . 9 . 10 . माघम् . 11 . 12 . 13 . फाल्गुनम् . 14 . 15 . चैत्रम् . 16 . 17 . वैशाखम् . 18 . 19 . ज्यैष्ठम् . 20 . 21 . आषाढम् 22 . 23 . श्रावणम् . 24 . 25 . 26 . भाद्रम् . 27 . 1 . 2 . नक्षत्रेषु आश्विनं वर्षम् . एवं द्वादश वर्षाणि भवन्ति . तेन चन्द्राधिष्ठितशब्दस्य तदाक्रान्ततत्समीपर्क्षपरत्वम् %% पाश् नक्षत्रशब्दस्य तादृशार्थकत्वेन तत्प्रत्ययार्थरूपयोगेन तदर्थत्वौचित्यात् अतः कार्तिकवर्षस्य रोहिणीनक्षत्रसम्बन्धेऽपि सम्भवः . अतएव %% इति %% इत्युक्तिर्द्रष्टव्या . एवं कार्तिकादिगुरुवर्षनिमित्तेऽवधारिते इतलिदानीं चिन्त्यते यथा चान्द्रमासस्य तत्तन्नक्षत्रयुक्तपौर्णमासीयुक्तत्वेऽपि तद्घटितत्वेन शुक्लप्रतिपदादिदर्शान्तस्य %% पाश् इत्यण्प्रत्ययान्तार्थतया ग्राह्यता तथा वैशाखादिष्वित्यादिना गुरोरस्तोदयसम्बन्धात् गुरुवर्षत्वेऽपि तस्य कतम आद्यन्तकाल इति सन्देहे अविशेषात् चान्द्रवर्षस्य सौरवर्षस्य वा आद्यन्तकाल एव तस्याद्यन्तकाल इति केचित् . तन्न नक्षत्रसम्बन्धेन चान्द्रमासस्य ग्रहणे %% पाश् विहिताणा तत्तन्नक्षत्रयुक्तपौर्णमासीघटितकालस्य बोधनात् तदादित्वौचित्यात् . गुरुवर्षग्रहणे तु तथाभूतपौर्णमासीमात्रस्याप्रयोजकत्वात् न चान्द्रादिवर्षादित्वकल्पनं किन्तु गुरोर्मध्यगत्या राशिभोगारम्भान्तकाल एव कार्तिकादिगुरुवर्षाद्यन्तकालः वक्ष्यमाणबचनजातेभ्यः . रङ्गश् नाश् मते तदादीत्युक्तेः सावनादिवत् गुरोरस्तोदयादिकालाद्यन्तकाल एव आश्विनादेर्गुरुवर्षतया तदाद्यन्तकालो युक्त इतरस्यासन्निहितत्वात् इति भेदः . तच्च वर्षं तदीयोदयादियुक्ततदीयमध्यमराशिभोगावच्छिन्नकालः, अव्दशब्दे 271 पृष्ठे दर्शितायाः %% सूर्यसिद्धान्तटीकायां रङ्गनाथेन तदादीत्युक्तेः तदादिर्वेति भेदः . तन्मते मध्यमराशिपदं च राशिचक्रान्तर्गतत्रिशांशपरं तेन यतमांशे उदयः पुनः राश्यन्तरे ततमेऽंशे उदयकालपर्यन्तः राशिशब्दार्थः . अन्यमते तु राशिपदं मेषादिराशिपरं तेन तदीयराशिभोगारम्भकालावधि तदवसानपर्यन्त एवाश्विनादिवर्षाणामाद्यन्तकालः . इदमेव ज्यायः %% सिश् शिश् उक्तेः %% तत्रत्यपाटान्तरात् %% श्रीपतिसमुच्चयोक्तेश्च . तेन मध्यमराशिभोगकालस्य गुरोरस्तोदयादाश्विनादिवर्षसंज्ञा . तथा च गुरोरेकैकमध्यमराशिभोगकालावच्छिन्नं गुरवर्षमिति स्थिते यस्मिन् वर्षे गुरोरुदयास्तकाले अश्विन्यादियोगस्तस्य वर्षस्याश्विनादिसंज्ञा एवं गुरुवर्षस्यैव चान्द्रवर्षसौरवर्षयोरप्रवेशद्विप्रवेशाभ्यां तदीयाधिमासलुप्तवर्षोत्कीर्तनञ्च सङ्गच्छते यथाह मुहूर्तकल्पद्रुमे %% . यशोधरतन्त्रे %% . ज्योतिर्विदाभरणे %% . अतः सौरचान्द्रवर्षातिरिक्त एव आश्विनादिगुरुवर्षः गुरोः उदयकालावधिः पुनरुदयकालपर्यन्तः, तदीयेकैकभध्यमराशिभोगकालावच्छिन्नो वा स्वीकार्यः इति तदादित्वमेव तस्येत्येवमवसीयते . एवञ्च महाज्यैष्ठ्यादियोगेऽपि तदाद्यन्त एव ज्यैष्ठोग्राह्यः . कार्तिकादिगुरुवर्षफलं तद्वर्षेणैव विष्ण्वादिद्वादशवर्षरूपयुगानि प्रत्येकतदन्तर्गतसंवत्सरादिवर्षपञ्चकस्य विशेष संज्ञा इत्येवं षष्टिवर्षास्तत्फलञ्च वृश् संश् उक्तं यथा %<शकटानलोपजीवकगोपीडाव्याधिशस्त्रकोपश्च . वृद्धिस्तु रक्तपीतककुसुमानां कार्तिके 1 वर्षे . सौम्ये 2 (मार्गे) 'व्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यबधः . व्याधिभयं मित्रैरपि भूपानां जायते वैरम् . शुभकृज्जगतः पौषो 3 निवृत्तवैराः परस्परं क्षितिपाः . द्वित्रिगुणो धान्यार्धः पौष्टिककर्मप्रसिद्धिश्च . पितृपूजापरिवृद्ध्विर्माघे 4 महर्द्धिः सर्वभूतानाम् . आरोग्यवृष्टिधान्यार्धसम्पदो मित्रलाभश्च . फाल्गुनवर्षे 5 विद्यात् क्वचित् क्वचित् क्षेमवृद्धिसस्यानि . दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः . चैत्रे 6 मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः . वृद्धिस्तु कोशधान्यस्य भवति पीडा च रूपवताम् . वैशाखे 7 धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सनृपाः . यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्वसस्यानाम् . ज्यैष्ठे 8 जातिकुलधनश्रेणीश्रंष्ठा नृपाः सधर्मज्ञाः . पीड्यन्ते धान्यानि च हित्वा कङ्गु शमीजातिम् . आषाढे 9 जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र . योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः . श्रावणवर्षे 10 क्षेमं सम्यक् सस्यानि पाकमुपयान्ति . क्षुद्रा योपाषण्डाः पीड्यन्ते ये च तद्भक्ताः . भाद्रपदे 11 वल्लीजं निष्पत्तिं याति पूर्वसस्यं च . न भवत्यपरं सस्य क्वचित् सुभिक्षं कचिच्च भयम् . आश्वयुजे 12 'व्देऽजस्रं पतति जलं प्रसुदिताः प्रजाः क्षेमम् . प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् . उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् . याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी . विचरन् भद्वयमिष्टस्तत्सार्धं वत्सरेण मध्यफलः . सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् . अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे . हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रमयम् . धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपबधो दिवा दृष्टे . विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः . रोहिण्योऽनलभं 3 च वत्सरतनुर्नाभिस्त्वषाढाद्वयं सार्पं 9 हृत् पितृदैवतं 10 च कुसुमं शुद्धैः शुभं तैः फलम् . देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतम्, पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् . गतानि वर्षाणि शकेन्द्रकालाद्धतानि रुद्रै 11 र्गुणयेच्चतुर्भिः . नवाष्टपञ्चाष्टयुतानि कृत्वा विभाजयेच्छून्यशरागरामैः 3750 . फलेन युक्तं शकभूपकालं संशोध्य षष्ट्या विषयै 5 र्विभज्य . युगानि नारायणपूर्वकाणि लब्धानि शेषाः क्रमशः समाः स्युः . एकैकमब्देषु नवाहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण . हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम् . विष्णुः 1 सुरेज्यो 2 वलभिद् 3 हुताश 4 स्त्वष्टो 5 त्तरप्रोष्ठपदाधिपश्च 6 . क्रमाद्युगेशाः पितृ 7 विश्व 8 सोमाः 9 ÷akra'nalàkhyà 10 'श्वि 11 भगाः 12 प्रदिष्टाः . संवत्सरोऽग्निः परिश् त्सरोऽर्क इदादिकः शीतमयूखमाली . प्रजापतिश्चाप्यनुवत्सरः स्या दुद्वत्सरः शैलसुतापतिश्च . वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये . पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममव्दमुक्तम् . चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैवतानि . चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विद्यात् . आद्यं धनिष्ठांशमभिप्रपन्नो माघेयदा यात्युदयं सुरेज्यः . षष्ट्यव्दपूर्वः प्रभवः स नाम्ना प्रवर्तते भूतहितस्तदाव्दः . क्वचित्त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः . संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि . तस्माद्द्वितीयो विभवः 2 प्रदिष्टः शुक्ल 3 स्तृतीयः परतः प्रमोदः 4 . प्रजापतिश्चेति 5 यथोत्तराणि शस्तानि वर्षाणि फलानि चैषाम् . निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम् . संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् . आद्योऽङ्गिराः 1 श्रीमुख 2 मानसाह्वौ 3 युवाथ 4 धातेति 5 युगे द्वितीये . वर्षाणि पञ्चैव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे . त्रिष्वङ्गिराद्येषु निकामवर्षी देवो निरातङ्कभयाश्च लोकाः . अव्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्च . शाक्रे युगे पूर्वमथेश्वराख्यं 1 वर्षं द्वितीयं बहुधान्य 2 माहुः . प्रमाथिनं 3 विक्रम 4 मप्यतोऽन्यद्वृषं 5 च विद्याद्गुरुचारयोगात् . आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् . पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च . श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं 1 कथयन्ति वर्षम् . मध्यं द्वितीयं तु सुभानु 2 संज्ञं रोगप्रदं मृत्युकरं न तच्च . तारणं 3 तदनु भूरिवारिदं सस्यवृद्धिमुदितं च पार्थिवम् . पञ्चमं व्ययमुशन्ति शोभनं 5 मन्मथप्रबलमुत्सवाकुलम् 4 . त्वाष्ट्रे युगे सर्वजि 1 दाद्य 2 उक्तः संवत्सरोऽन्यः खलु सर्वधारी 3 . तस्माद्विरोधी 3 विकृतः 4 खरश्च 5 शस्तो द्वितीयोऽत्र भयाय शेषाः . नन्दनो 1 'थ विजयो 2 जय 3 स्तथा मन्मथो 4 'स्य परतश्च दुर्मुखः 5 . कान्तमन्त्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः . हेमलम्ब 1 इति सप्तमे युगे स्याद्विलम्बि 2 परतो विकारि 3 च . शर्वरीति 4 तदनु प्लवः 5 स्मृतो वत्सरो गुरुवशेन पञ्चमः . ईतिप्रायः प्रचुरपवनो वृष्टिरव्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये . अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः . वैश्वे युगे क्षोभकृ 1 दित्यथाद्यः संवत्सरोऽतः शुभकृद् 2 द्वितीयः . क्रोधी 3 तृतीयः परतः क्रमेण विश्वावसु 4 श्चेति पराभव 5 श्च . पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽव्दः . अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्रामयार्तिर्द्विजगोभयं च . आद्यः प्लवङ्गो 1 नवमे युगे अव्दः स्यात्कीलको 2 'न्यः परतश्च सौम्यः 3 . साधारणो 4 रोधकृ 5 दित्यथाव्दः शुभप्रदौ कीलकसौम्यसंज्ञौ . कष्टः प्लवङ्गो बहुशः प्रजानां साधारणेऽल्पं जलमीतयश्च . यः पञ्चमो रोधकृदित्यथाव्दश्चित्रं जलं तत्र च सस्यसम्पत् . इन्द्राग्निदैवं दशमं युगं यत् तत्राद्यमव्दं परिधावि 1 संज्ञम् . प्रमाद्य 2थानन्द 3 मतः परं यत् स्याद्राक्षसं 4 चानल 5 संज्ञितं च . परिधाविनि मध्यदेशनाशो नृपहानिर्जलमल्पमग्निकोपः . अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पवीजनाशः . तत्परः सकललोकनन्दनो राक्षसः क्षयकरोऽनलस्तथा . ग्रीष्मधान्यजननोऽत्र राक्षसो वह्निकोपमरकप्रदोऽनलः . एकादशे पिङ्गल 1 कालयुक्त 2 सिद्धार्थ 3 रौद्राः 4 खलु दुर्मतिश्च 5 . आद्ये तु वृष्टिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः . यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च . रौद्रोऽतिरौद्रः क्षयकृत् प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत् सः . भाग्ये युगे दुन्द्वुभि 1 संज्ञमाद्यं सस्यस्य वृद्धिं महतीं करोति . उद्गारि 2 संज्ञं तदनु क्षयाय नरेश्वराणां, विषमा च वृष्टिः . रक्ताक्ष 3 मव्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च . क्रोधं 4 बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः . क्षयमिति 5 युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम् . उपचयकरं विट्शूद्राणां परस्वहृतां तथा कथितमखिलं षष्ट्यव्दे यत्तदत्र समासतः . अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः . ग्रहहतो न यदि सत्पथवर्ती क्षतिकरोऽमरगुरुर्मनुजानाम्>% . %% सूश् सिश् . ## स्त्री गुरौ वृत्तिः . आचार्यादिगुरौ शिष्यइण कर्तव्ये आचारभेदे सा च मनुनोक्ता यथा %% तान्त्रिकगुरौ वृत्तिभेदः तन्त्रसारे उक्तो यथा %% क्रियासारे . %% . ज्ञानार्णवे %% . श्रीक्रमे %% . क्रियासारे %% ## स्त्री नित्यकर्मश् . शिंशपाभेदे शब्दार्थचिश् . ## स्त्री गुरुः गुरुत्ववान् सारी यस्याः . (शिशु) 1 शिंशपायाम् . शब्दार्थचिश् . 2 महासारे वन्तुमात्रेत्रि0 ## पुश् गुरुः स्कन्धोऽस्य . 1 श्रेष्ठपर्वतभेदे . %% भाश् आश्वश् 43 अश् . 2 श्लष्मातकवृक्षे शब्दार्थचिश् . ## पुश् गुरुं गुरुपाकं हन्ति हन--क्विप् . 1 दुर्जरघ्ने गौरसर्षपे हेमचश् 2 गुरुहन्तरि त्रिश् . ## त्रिश् गुरूषु गुरूणां वा उत्तमः . 1 पूज्यतमे 2 परमेश्वरे पुश् . %% आत्मश् विश् . अत्र %% पाश् षष्ठीसमासनिषेधात् सप्तमीतत्पुरुष इति बहवः . कैयटस्तु यस्मान्निर्धार्यते यश्च निर्धार्प्यते यश्च निर्धारणहेतुरेतत्त्रितयसन्निधाने सत्येवायं निषेधः इति %% पाश् सूत्रे भाष्यकार आह स्म . पुरुषोत्तम इत्यादौ त्रितयसन्निधानाभावात् न निर्धारणविभक्तिः किन्तु सम्बन्धसामान्ये षष्ठीति तया समासः . अतएव %% पाश् सूत्रे %% इत्युक्तं भाष्ये इत्युवाच %% सूत्रवृत्तौ नॄणां द्विजः श्रेष्ठः इत्युदाहरता च कौमुदीकारेण त्रितयसन्निधान एव समासाभावः सूचितः . यत्तु गदाधरेण एतदनालोच्य, षष्ठीसप्तमीसमासयोः स्वरकृतवैलक्षण्यञ्चानालोच्य %% इत्यस्य षष्ठीसमासप्रकरणञ्चानवेक्ष्य निर्धारणषष्ठ्या समासनिषेधे तदर्थकसप्तमीसमासोऽपि निषिद्धः अन्यथा प्रयोगसाम्यात् सूत्रवैयर्थ्यमतो गुरूत्तम इत्यत्र पञ्चमीतत्पुरुषोऽङ्गीकृतः, तत्तु साहलमात्रम् तथा हि %% पाश् सूत्रे निर्धार्यमाणस्य भेद एव पञ्चमीविधानात् तयोः सामान्यधर्माक्रान्तत्वाभावे एव तस्याः प्रवृत्तेः . यथा माथुराः पाटलिपुत्रेभ्य आढ्यतभाः अत्र पाटलिपुत्रस्थलोकानां माथुराणां च केनापि रूपेण सामान्यधर्मत्वाभावेन उभयोर्भेद एव इति तत्र पञ्चमीप्रवृत्तिः . गुरूत्तम इत्यादौ तु ईशस्यान्यगुरुनिष्ठगुरुत्वरूपसामान्यधर्माक्रान्तत्वात्तदप्रवृत्तेर्न पञ्चमीसमासः %% (गीता) इत्यादौ तु अक्षराच्चेतनवर्गात् तमपेक्ष्येति व्याख्या न्यायमते जीवेश्वरयोर्भेदेऽपि चेतनत्वसामान्यधर्माक्रान्तत्वेन तयोर्भेदाभावात् न पञ्चमीप्रसक्तिः . वेदान्तिमते अक्षरशब्दस्य मायापरत्वात् ईशमाययोर्भेदसम्भवात् पञ्चमीप्रसक्तिसम्भावनायामपि तया पञ्चम्या न समासप्रसक्तिः पञ्चमीतत्पुरुषस्य वक्ष्यमाणसूत्रभ्यो विषयविशेषनियतत्वेनात्र तदप्रसक्तेः . अक्षरशब्दस्य मायापरत्वञ्च गीताव्याख्यायां मधुसूदनेन दर्शितं यथा %% गीता . द्वौ इमौ पृथग्राशीभूतौ पुरुषोपाधित्वेन पुरुषशब्दव्यपदेश्यौ लोके संसारे, कौ तावित्याह क्षरश्चाक्षर एव च . क्षरतीति क्षरो विनाशी कार्यराशिरेकश्च पुरुषः, न क्षरतीत्यक्षरो विनाशरहितः . क्षरस्य पुरुषस्योत्पत्तिवीजं भगवतो मायाशक्तिर्द्वितीयः पुरुषः . तौ पुरुषौ, व्याचष्टे स्वयमेव भगवान्, क्षरः सर्वाणि भूतानि समस्तं कार्यजातमित्यर्थः कूटस्थः कूटो यथार्थवस्त्वाच्छादनेनायथार्थवस्तुप्रकाशनं वञ्चनं मायेत्यनर्थान्तरं तेनावरणविक्षेपशक्तिद्वयरूपेण स्थितः कूटस्थः भगवन्मायाशक्तिरूपः कारणोपाधिः संसारवीजत्वेनानन्त्यादक्षर उच्यते . केचित्तु क्षरशब्देनाचेतनवर्गमुक्त्वा कूटस्थो क्षर उच्यत इत्यनेन जीवमाहुः तन्न सम्यक्, क्षत्रज्ञ स्यैवेह पुरुषोतमत्वेन प्रतिपाद्यत्वात् तस्मात् क्षराक्षरशब्दाभ्यां कार्यकारणोपाधी उभावपि जडावेवोच्येते इत्येव युक्तम् . आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधिद्वयदोषेणोऽस्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः %% (गीता) . उत्तम उत्कृष्टतमः पुरुषस्त्वन्यः अन्य एव अत्यन्तविलक्षण आभ्यां जडराशिभ्याम्, उभयभासकस्तृतीयश्चेतनराशिरित्यर्थः . परमात्म्येत्युदाहृतः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्याकल्पितात्मभ्यः परमः प्रकृष्टोऽकल्पितः %% इत्त्युक्त आत्म्म च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मेत्युक्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूभुवःस्वराख्यं सर्वं जगदिति यावत् आविश्य स्वकीयया मायया शक्त्याधिष्ठाय बिभर्ति सत्तास्फूर्तिप्रदानेन धारयति पोषयति च कीदृशः अव्ययः सर्वविकारशून्यः ईश्वरः सर्वस्य नियन्ता नारायणः स उत्तमः पुरुषः परमात्मेत्युदाहृत इत्यन्वयः . अतः %% गीतावाक्ये अक्षरादितिल्यब्लोपे पञ्चमी मध्यपदलोपः अक्षरमतीत्य उत्तम इत्यर्थः . पुरुषोत्तम इत्यत्र पुरुषपदार्थानां पुरुषोपाधिद्वयतद्विलक्षणसुख्यपुरुषाणां मध्ये उत्तम इत्यर्थः द्वाविमावितिक्षराक्षरपुरुषयोः %% इति त्रयाणामेव पूर्वं प्रक्रान्तत्वात्तेषां मध्ये एव परमात्मन उत्तमत्वेन निर्धार्यमाणत्वात् अतो न तत्रापि पञ्चमीसमासः . तथाहि %% पाश् %% %% पाश् सूत्रैः पञ्चमीतत्पुरुषस्य विधानात् तन्मध्ये च एतत्पञ्चम्याः पाठाभावात् नात्र पञ्चमीतत्पुरुषः किन्तु सप्तमीसमासः षष्ठोसमासो वेत्येवेति ज्यायः . ## पुश् दक्षिणदेशस्थे देशभेदे सोऽभिजनोऽस्य अण् . गौर्जर तद्देशवासिनि बहुषु लुक् . महाराष्ट्राच्च त्रैलिङ्गाद्रविडा गु(गू)र्जरास्तथा दशविधव्राह्मणकथने . ## कूर्दने भ्वाश् आत्मश् अकश् सेट् . गूर्दते अगूर्दिष्ट . जुगूर्दे . लघुयुक्तस्य क्विपि गूः गुरौ गुरः . दीर्घान्वितस्य गूः गूरौ गूर इति भेदः . ## निवासे कूर्दने च चुराश् उभश् अकश् सेट् . गु(गू)र्दयति ते अजुगु(गू)र्दत्--त . ## उद्यमे भ्वाश् परश् अकश् सेट् . गुर्वति अगुर्वोत् . जुगुर्व ईदित् गूर्णः . ## स्त्री गुरुर्गर्मोऽस्त्यस्याः ब्रीह्यादित्वात् इनि निश् गुणाभावः, गर्व--गतौ %% उणाश् इनन् गौराश् ङीष् वा . गर्भिण्याम् . %% भाश् आश्वश् 61 अश् . %% अनायुष्योक्तौ . ## पुश् गुरुणा सह आदित्यो यत्र . ज्योतिषोक्ते कालाशुद्धिहेतौ एकराश्येकनक्षत्रस्थयोर्जीवादित्ययोर्योगभेदे %% ज्योश् तश् . %% राजमाश् . %% नक्षत्रभेदविषयम् . अत्यन्तावश्यकत्वे भुजबलभीमः %% तथा च एकराशिस्थत्वेऽकालः अत्यन्तावश्यकत्वे एकनक्षत्रपादस्थितौ दशाहं त्यक्त्वा यज्ञादि कर्तुं शक्यते इति व्यबस्था . ## स्त्री गुरु--ङीष् . 1 गर्भवत्याम् %% हितोश् 2 गौरवयुक्तस्त्रीलिङ्गा र्थकपदार्थे च %% माघः . यत्तु %% घ पदो अन्यगुर्व्या इति पाठं कल्पयित्वा शब्दकश् उदाज हार तत् प्रामादिकं न विद्यतेऽन्या गुरुर्यस्यास्तस्या अन्यग्यगुर्वा इत्यनीकारान्तः पाठः एव साधुः समासात् प्राङ् ङीषि %% पाश् कप्प्रत्ययः स्यात् पश्चात्तु अनुपसर्जनाधिकारात् %% न प्राप्नोतीति . तद्रूपसिद्धिस्तु %<ङिति ह्रस्वश्चेति>% पाश् वा नदीसंज्ञत्कायाम् %<आण्नद्याः>% पाश् इत्याडागमात् मल्लिश् . समासान्तस्य विधेरनित्यकल्पनेन कबभावकल्पनस्यागतिकविषयएव स्वीकारात् अत्र तथाऽकल्पनेऽपि छन्दोदोषाप्रसङ्गात् इति विभाव्यम् . 3 गुरुस्त्रियाञ्च . ## पुश् गुड + डस्थ लः . 1 ऐक्षवे गुडे 2 स्नुहीवृक्षे स्त्री टाप् मेदिश् . ## पुश् गुलं गुडरसमञ्चति अन्च--अण् शकश् . गुलञ्चः कन्दोऽस्य . (कुली) भाषाप्रसिद्धे कन्दभेदे राजनि0 ## स्त्री गुडः गोलाकारः अस्त्यस्य ठन् . 1 गुटिकायां गोलाकारायां वटिकायां (वसन्त) 2 रोगभेदे च मेदिश् . %% इत्युक्ते 3 पक्वकुष्माण्डभेदे च . ## स्त्री गुडाकारोऽस्याः अच् गौराश् ङीष् . 1 गुटिकायाम् (वसन्त) 2 रोगे च मेदिश् . ## अव्यश् . सहार्थे . उर्यादिश् पाश् गश् सूश् . ## गुच्छ + पृषोश् . गुच्छे स्तवके त्रिकाश् . %% माघः . ## पुश् गुड--क्विप् गुलं गोलाकारमुञ्छति बध्नाति उछिबन्धने अण् उपश् समाश् डस्य लः . स्तवके हेमचश् ण्वुल् . गुलुञ्छक तत्रार्थे शब्दरत्नाश् . गुलुञ्च इति हाराश् पाठः तत्रार्थे . तत्र ग्लुन्च--अच् पृषोश् साधु ## पुश् गुल--फक् निश् अस्योच्च . पादग्रन्थौ . %<षष्ठ्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्>% याज्ञश् . %<आगुल्फकीर्णापणमार्गपुष्पम्>% कुमाश् . %% वृश् सश् 61 अश् . गुल्फस्य मूलं कर्णाश् जाहच् . गुल्फजाह गुल्फमूले नश् . ## पुश् गुड--रक्षणे वेष्टने वा मक् डलयोरैक्यात् डस्य लः . 1 प्रधानपुरुषाधिष्ठिते रक्षके पुरुषसंघे, (गजाः 9, रथाः 9, अश्वाः 27, पदातयः 45) एतत्संख्यान्विते 2 सैन्यसमुदाये, स्वनामख्याते 3 रोगभेदे, अमरः . घट्टदेशे रक्षणार्थं स्थापिते 4 सैन्ये, 5 अप्रकाण्डे लतादौ मेदिश् एक मूलेषु सङ्घातजातेषु शरेक्षुप्रभृतिषु 6 तृणभेदेषु, कुल्लूश् . गुच्छगुल्ममित्यादि मनुवचनस्य गुच्छशब्दे दर्शितस्य कुल्लूभट्टव्याख्या 2596 पृश् दृश्या . 7 प्लीहरोगे अमरः . त्रींणि सेनामुखान्येकोंगुल्म इत्यभिधीयते 160 पृश् अनीकिनीशब्दे दर्शितम् भाश् उश् वाक्यम् . %% किराश् . %% याज्ञश् . स्थावराणां तु भूतानां जातयः षट् प्रकीर्तिताः . गुच्छगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः भाश् आनुश् 58 अश् . रक्षणार्थं गुल्मनिवेशनप्रकारो मनुनोक्तो यथा %% . %% कुल्लूश् . %% मनुः गुल्भरोगलक्षणादि सुश्रुतोक्तं यथा %% . ## पुश् गुल्मः केतुरस्य . अम्लवेतसे राजनिश् . ## नश् गुल्म इव मूलमस्य . आर्द्रके (आदा) शब्दरश् . ## स्त्री गुल्मप्रधाना वल्ली . सोमलतायाम् राजनिश् . ## नश् शूलरोगभेदे शूलशब्दे विवृतिः . ## त्रिश् गुल्म + अस्त्यर्थे इनि . 1 गुल्मरोगयुक्ते . गुल्मशब्दे शुश्रुतः . स्त्रियां ङीप् सा च विस्तृतलतायां 2 द्राक्षाताम्बूलीप्रभृतौ अमरः . ## स्त्री गुल्मस्तदाकारफलत्वात् गुल्मरोगहन्तृत्वाद्वा अस्तीत्यर्थे अच् गौश् ङीष् . 1 आमलक्यां, 2 एलायाम्, 3 वस्त्रनिर्मितमृहे, मेदिश् 4 लवल्याम् शब्दार्थचिश् 5 गृध्ननखीवृक्षे, (गुडकाओली) शब्दचश् . ## त्रिश् गुडं तद्वद्रसमर्हति यत् डस्य लः . मधुरे स्वादौ हेमश् . ## पुश् गु--पिनाकादित्वात् आक निश् दीर्घः . (सुपारी) क्रमुके अमरः %% भावपश् . %% भावप्रश् . ## नश् गुन्फ भावे--क्त वेदे निश् . गुम्फने वृक्षादेः शाखानिर्गमरूपे granthane %% çø 8 . 40 . 6 . %% bhàø . ## संवरणे भ्वाश् उभश् सकश् वेट् . गूहति ते अगूहीत् अघुक्षत् . अगूहिष्ट अगूढ अघुक्षत अगूहिषत अघुक्षन्त . अगूहिषि अघुक्षि . अगूहिष्वहि अगुह्वहि अघुक्षावहि . जुगूह जुगुहे गूहिता गोढा . गुह्यात् . गूहिषीष्ट घुक्षीष्ट गूहिष्यति--ते--धोक्ष्यति--ते, गुह्यम् गोह्यम् . गूहनं गुहः गुहा . सन् जुघुक्षति %% रघुः . %% गूहिष्यामि क्षितिं कृत्तैः भट्टिः %% मनुः . %% भाश् विश् 235 श्लोश् . %% भाश् भीश् 792 श्लोश् . %<आकारो गूहितं शक्यः>% भाश् द्रोश् 447 श्लोश् . %% कुमाश् . णिच् गूहयति ते अजूगुहत् त . %% ऋश् 8 . 31 . 7 . क्विप् घुट् गुहौ गुहः . %% çø 1 . 67 . 3 . apa + apanayane %% çø 10 . 17 . 2 . %% bhàø . संवरणे च . %% अथश् 4 . 20 . 5 . अव + सम्यग्संवरणे . %% शतश् ब्राश् 3 . 7 . 1 . 22 . %% 5 . 3 . 5 . 23 . उद् + उत्क्षिप्य संवरणे . %% शतश् ब्राश् 3 . 2 . 1 . 15 . उप + आलिङ्गने %% भट्टिः %% रघुः . %% कुमाश् . %% रघुः आश्लेषणे च . %% रघुः . नि + अतिशयसंवरणे . %% श्वेताश् उपश् . समादिपूर्वस्य तत्तदुपसर्गद्योत्यार्थसंयुतसंवरणे ## पुश् गूहति देवसेनाम् गुह--क . 1 कार्तिकेये %% भाश् वश् 38 अश् . %% भाश् वश् 228 अश् . %% कुमाश् तस्य देवसेनारक्षकत्वेन सेनापतित्वात् तथात्वम् . भाश् आनुश् 85 अश् गुहनामनिरुक्तिरन्यथोक्तो यथा %% . अत्र पक्षे गुहा आवासत्वेनास्त्यस्य अच् . 2 अश्वे पुंस्त्री शब्दरत्नाश् एतदाशयेन %% कुमाश् उक्तम् . देवखातरूपविलोत्पन्नत्वात्तथात्वम् . 3 परमेश्वरे . करणं कारणं कर्ता विकर्ता गहनो गुहः विष्णुसश् . %% भाश् %% इति गीतोक्तेस्तस्य स्वमायया स्वात्मरूपसंवरणात्तथात्वम् . गुहारूपमायाहृदयाद्याश्रयत्वात् वा तथात्वम् . गुहाशयशब्दे दृश्यम् . रामायणप्रसिद्धे शृङ्गवेरपुराधीशे चण्डालजातीये 4 राममित्रे च पुश् . आससाद महावीरः शृङ्गवेरपुरं प्रति इत्युपक्रमे %% इत्यादिना %% इत्यन्तेन रामाश् अबोध्याकाण्डे तत्सख्ययक्तम् . 5 सिंहपुच्छीलतायाम् (चाकुलया) 6 पर्वतादिगह्वरे स्त्री मेदिश् . तस्य सर्वसत्वसवारकत्वात् तथात्वम् . %% %% रघुः 8 शालपर्णीवृक्षे (शालपाण) राजनिश् अकृत्रिमे 9 देवखाते, 10 हृदये च स्त्री शब्दार्थचिश् . हृदयस्य गुहातुल्यत्वात् तथात्वम् यथाह शतश् ब्राश् 11 . 2 . 6 . 5 . %% . %% श्रुतिः 11 मायायां च . %% श्रुतिः गुहाहितं गह्वरेष्ठं पुराणम् %<आत्मा गुहायां निहितः>% श्रुतिः . वृषाश् आद्युदात्तः . 12 गुहाधिष्ठातृदेवतायाम् स्त्री . %% यजुश् 30 . 17 . पुरुषमेषे . 13 बुद्धौ . गुह--भावे भिदाश् अङ् . 14 संवरणे स्त्री . गुह + अश्माश् अस्त्यर्थे र . गुहर तद्युक्ते त्रिश् . ## puø vçø saüø 55 . aø लक्षिते प्रासादभेदे प्रासादशब्दे दृश्यम् . ## पुश् गोत्रप्रबर्तके ऋषिभेदे ततो गर्गाश् अपत्ये यञ् . गोहलव्य तद्गोत्रापत्ये पुंस्त्री . ## स्त्री गुहप्रिया षष्ठी तज्जन्मदिनत्वात् शाकश् तश् . %% तिश् तश् भविष्योक्ते मार्गशुक्लषष्ठीतिथौ . इयं वारभेदादियोगेन चम्पेति कीर्त्यते यथाह निश् सिश् ब्रह्माश् पुश् %% %% इति मदनरत्ने पाठः . गुहस्य षष्ठ्यां कृतार्थतोक्ता भाश् वश् 224 अश् %% इत्युपक्रमे %% इत्युक्त्वा 228 अश् %% उक्तम् . इयमेव स्कन्द षष्ठीति निश् सिश् उक्तम् . तिश् तश् तु चैत्रशुक्लषष्ठ्या एव स्कन्दषष्ठीत्वं व्यवस्थापितं तच्च स्कन्दषष्ठीशब्दे वक्ष्यते . देशभेदाद्व्यवस्था ## नश् गुह्यन्ते ज्ञातृज्ञेयज्ञानपदार्था अस्याम् गुहघञर्थे क गुहा बुद्धिस्तत्र चरति विषयतया चर--ट . 1 ब्रह्मणि . %% इति श्रुतौ तस्य मनोवृत्तिमात्रवेद्यत्वात्तथात्वम् . %<आविः सन्निहितं गुहाचरं नाम महत् पदमत्रैतत् समर्पितम्>% माण्डूश् उश् . %<आविः प्रकाशं सन्निहितं रागाद्युपाधिभिश्चरति भ्राजतीति श्रुत्यन्तराच्छब्दादीनुपलभमानवदवभासते . दर्शनश्रवणमननविज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम् . यदेतदाविर्भूतं ब्रह्म सन्निहितं सम्यक् स्थितं हृदि तद् गुहाचरं नाम गुहायाञ्चरतीति दर्शनश्रवणादिप्रकारैर्गुहाचरसिति प्रख्यातम्>% bhà0 ## स्त्री गुहा गुह्या वदरीव . (शालपाण) वृक्षें वैद्यकम् . ## पुश् स्त्री--गुहायां गर्ते शेते शी--अच् . 1 मूषिके शब्दार्थचिश् 2 सिंहादिषु जन्तुषु भावप्रश् यथा %% . तन्मांसगुणा भाबश् प्रश् उक्ता यथा %% . स्त्रियामुभयत्र जातित्वेऽपि योपधत्वात् टाप् . गुहायां हृदि शेते . 3 परमात्मनि . %% भाश् आश्वश् 40 अश् . %% श्वेताश् उश् . %% भाश् स्वापकाले हृदयेषु शायिनि 4 प्राणे %% मुण्डश् u0 ## पुश् गुहायां बुद्धौ हृदये वा आहितः . हृदिस्थे बुद्ध्यारूढे परमात्मनि . %% कठश् u0 ## नश् गुह--बाश् इनन् . वने शब्दरत्ना0 ## नश् गुह--गुपाश् इलच् किच्च . 1 घने उज्ज्वश् दश् . गुहा + काशाश् चतुरर्थ्याम् इलः . 2 गुहासन्निकृष्टदेशादौ tri0 ## त्रिश् गुह--एरक् . 1 गोप्तरि 2 लोहकारे सिश् कौश् . ## त्रिश् गुह--भावादौ--क्यप् काशिका . 1 गोपने 2 गोप्ये अमरः %% जपसमापनमन्त्रः . 3 उपस्थे स्त्रीपुंसचिह्ने नश् . गुहामर्हति दण्डादिश् यत् . 4 कमठे पुश् स्त्री स्त्रियां योपधत्वात् टाप् . 5 दम्भे पुश् मेदिश् . %% विष्णुसश् उक्ते 6 विष्णौपुश् %% भाश् . ## पुश् गूहन्ति रक्षन्ति निधिं guha--stvul pçùoø यगागमः . निधिं गूहन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः इति व्याडिः . गुह्यं कुत्सितं कायति कै--शब्दे कः गुह्यं गोपनीयं कं सुखं येषामिति वा अनयोः पक्षयोः %<शंसिदुहिगुहिभ्योवेति>% काशिकावचनात् गुहेः क्यप् . 1 देवयोनिभेदे तल्लोकप्राप्तिकर्मभेदाः काशीश् खश् उक्ता यथा %% %% . 2 पकान्नभेदे तत्पाकप्रकारो यथा %% पाकशा0 ## स्त्री नित्यक्र्मश् . विश्वसारतन्त्रोक्ते देवीमूर्तिकाली भेदे तन्मन्त्राद्युक्तं तत्र यथा %% . अथ वेति गुह्ये कालिके . दक्षिणे कालिके वा ## पुश् 6 तश् . कुवेरे . ## पुश् कर्मश् . शिवे महादेवे त्रिका0 ## पुश् स्वयं गुह्यः सन् दीपयति दीपि--ण्वुल् . गुह्यदीप इव कायति कै--क वा . खद्योते (जोनाकीपोका) शब्दमाश् . ## पुश् गुह्यात् उपस्थात् निष्यन्दते नि + स्यन्द अच् . मूत्रे राजनि0 ## पुश् गुह्यं पुष्पमस्य . अश्वत्थवृक्षे राजनि0 ## नश् गुह्यं गुप्तं भाषितम् . 1 मन्त्रे जटाधश् 2 गुप्तबाक्ये च . ## पुश् गुह्यप्रचुरः प्राचुर्ये मयट् . कार्तिकेये %<आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि . श्रूयते भगवान् देवो सर्वगुह्यमयोगुहः>% màø àø 137 a0 ## puø गुह्यं वीजमस्य . भूतृणे राजनि0 ## नश् भारभूत्यादितीर्थाष्टके . तच्च यथा %% इति मृगेन्द्रश् संश् . ## विष्ठात्यागे तुदाश् कुटाश् परश् अकश् सेट् . गुवति अगुवीत् जुगाव . ओदित् गूनः . गूथम् . ## स्त्री गच्छत्यपानेन देहात् गम--कू टिलोपश्च . 1 विष्ठायां, 2 मले च . गूधातोः क्विप्प्रत्ययान्तताकथनं पुंलिङ्गताकथनञ्च प्रामादिकम् . ## त्रिश् गुह--क्त . 1 गुप्ते 2 संवृते च अमरमेदिन्यौ . %% साश् दश् %% रघुः . ## त्रिश् गूढः सन् चरति चर--ट . 1 गुप्तीभूयचारिणि गुप्तचरणञ्च चौर्यशङ्काहेतुः यथोक्तं याज्ञवल्क्येन %% . ## पुश् गूढ--गुप्तः सन् जायते जन--ड . पुत्रभेदे %% याज्ञश् . गूढोत्पन्नशब्दे विवृतिः . ## पुंस्त्री गूढं नीडं वासस्थानं यस्य . खञ्जनखगे शब्दमाला तद्वासस्थानं हि केनापि न दृष्टचरम् स्त्रियां जातित्वात् ङीष् . ## पुश् गूढं पत्रमस्य . 1 अङ्कोठे, 2 करीरे च राजनिश् . ## पुश् गूढः पन्थायस्य अच् समाश् . 1 अन्तःकरणे शब्दार्थचिश् कर्मश् . 2 गुप्ते मार्गे च ## पुंस्त्री गूढः पादोऽस्य पृषोश् . 1 सर्पे अमरः ## पुंस्त्री गूढः पादोऽस्य . 1 सर्पे शब्दरत्नाश् %% माश् कर्णश् 131 अश् . स्त्रियां जातित्वात् ङीषि पादः पदादेशः गूढपदी . 2 गुप्तपादमात्रे त्रिश् %% हितोश् . ## पुश् कर्मश् . गुप्तचरे, प्रणिधौ अमरः . ## पुश् गूढानि संवृतानि पुष्पाण्यस्य . वकुलवृक्षे . राजनिश् . ## पुश् गूढं यथा तथा फलति अच् . वदरे शब्दार्थचि0 ## पुश् निश् कर्मश् . भूमेरन्तर्गते सुरङ्गाख्ये पथि हेमच0 ## पुंस्त्री गूढं केनाप्यदृश्यं मैथुनं यस्य . काके . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री गूढवर्चोऽस्य . भेके त्रिकाश् . ## स्त्री कर्मश् . अङ्कोठवृक्षे राजनिश् . ## स्त्री गूढं काव्यार्घभावनापरिपक्वबुद्धिमात्रवेद्यम् व्यङ्ग्यं यत्र . लक्षणाभेदे %% साश् दश् . यथा %% ## पुश् कर्मश् . %% नारदोक्ते साक्षिभेदे . ## पुंस्त्री गूढान्यङ्गान्यस्य . कच्छपे राजनिश् स्त्रियां जातित्वात् ङीष् 2 गुप्तदेहमात्रे त्रिश् तत्र स्त्रियां स्वाङ्गत्वात् वा ङीष् . ## पुंस्त्री गूढः अङ्ग्रिरस्य . सर्पे राजनिश् स्त्रियामिदन्तत्वात् वा ङीष् . ## पुश् गूढं यथा तथोत्पन्नः . %% इति मनूक्त पुत्रभेदे . %% कूल्लूश् . %% याज्ञश् उक्तेः सजातीयत्वनिश्चये एव तस्य पुत्रता . स च पूर्बषट्क पातित्वात् बन्धुदायहरः यथाह मनुः %% . ## पुश् गूढ आत्मा पृषोश् . परमात्मनि . %% व्याश् काश् . %% श्रुतिः तस्य सर्वान्तर्यामित्वेन स्थितावपि अविदुषामगम्यत्वात् गूढत्वम् . ## पुश् नश् . गू--थक् अर्धर्चाश् . विष्ठायाम् अमरः . ## पुंस्त्री गूथे रक्त आसक्त रस्य लः . (गुयेसालिक) प्रसिद्धे खगे शब्दचश् . स्त्रियां जातित्वात् ङीष् . ## त्रिश् गू--क्त तस्य नः . कृतविष्ठोत्सर्गे अमरः . ## उद्यमे चुराश् आत्मश् अकश् सेट् . गूरयते अजुगुरत . गूरणम् ## बधे गतौ च दिबाश् आत्मश् सकश् सेट् . गूर्यते अगूरिष्ट . जुगूरे ईदित् गूर्णः ## त्रिश् गूरी उद्यमे क्त ईदित्वात् नेट् वेदे निश् नत्वाभावः . udyukte %% çø 6 . 63 . 4 %% çø 10 . 61 . 1 . 2 . 2 pra÷aste ca %% çø 1 . 61 . 5 %% bhàø . loke निष्ठातस्य नत्वे गूर्ण इत्येव . ## त्रिश् गृणन्ति stuvanti gç--kartari ktic %% pàø uttvam . 1 stotari %% çø 1 . 56 . 2 %% bhàø . भावे क्तिन् . 2 स्तुतौ स्त्री %<शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः>% çø 9 . 15 . 1 %% bhàø loke tu गीर्णिरित्येव . ## स्तुतौ सकश् चुश् उभश् सेट् . गूर्दयति ते अजुगूर्दत् त . %% निघश् %% çø 7 . 19 . 1 %% bhàø क्रीडार्थे गुर्दवत् . ## पुश् गुवाक + पृषोश् . गुवाकशब्दार्थे पूगवृक्षे राजनि0 ## स्त्री मयूरपिच्छचन्द्रे शब्दचश् . ## सेके भ्वाश् परश् सकश् अनिट् . गरति अगार्षीत् . जगार . ## ध्वनौ भ्वाश् परश् अकश् सेट् गर्जति . अगर्जीत् जगर्ज %% देवीमाश् %% भट्टिः . भावे गृज्यते . अगर्जि ## ध्वनौ भ्वाश् परश् अकश् सेट् इदित् . गृञ्जति अगृञ्जीत् . जभृञ्ज गृञ्जनम् . भावे गृञ्ज्यते अगृञ्जि @<[Page 2630b]>@ ## puø गृञ्जति रोगभेदनाशाय ध्वनति गृजि--कर्तरि ल्यु . 1 मूलभेदे मेदिश् 2 रक्तलसुने राजनिश् . %% इत्युक्तलक्षणे (सलगम्) प्रसिद्धे 3 मूलभेदे पुश् . कदुष्णं कफवातघ्नं गृञ्जनं गुल्मनाशनम् . रुचिकृत् दीपनं हृद्यं दुर्गन्धि परिकीर्तितम् इत्युक्तगुणे (लसुन) ख्याते 4 मूलभेदे नश् %% अभक्ष्ये मनुः . (गाजर) इति ख्यात्रे 5 मूलभेदे च 6 विषदिग्धपशुमांसे नश् मेदिश् स्वार्थे क . तत्रार्थे . %<शोभाञ्जनः कोविदारस्तथा गृञ्जनकादयः>% भाश् आनुश् 91 अश् अश्राद्धीयोक्तौ . ## पुश् यदुवंश्ये शूरस्य पुत्रे वसुदेवभ्रातृभेदे . %% इत्युपक्रमे %% हरिवश् 35 अश् . ## पुश् गृ--णिक् गृणिः स्तोत्रं तस्येच्छा इष--भावे बाश् कनिन् 6 तश् . स्तोत्रेच्छायाम् %% çø 8 . 12 . 19 %% bhàø . ## पुंस्त्री स्थूलशृगाले हेमश् स्त्रियां जातित्वात् ङीष् . ## पुश् गृध्यति अनेन गृध--स . 1 कामदेवे उज्ज्वलदश् 2 स्तोतरि 3 स्तुत्ये च त्रिश् माधवः %% çø 3 . 19 . 1 %% bhàø %% çø 7 . 87 . 5 %% bhàø . 4 मेधाबिनि त्रिश् निरुश् . अग्निस्तरुणश्चिदस्तु çø 7 . 4 . 2 %% bhàø . 5 विषयाभिलाषुके त्रिश् 6 रुद्रभेदे पुश् %% यजुश् 16 . 25 ## पुश् 6 तश् . रुद्रभेदे गृत्सशब्दे यजुर्वाक्यं उदाश् दृश्यम् . ## पुश् वृहस्पतिवंश्ये सुहोत्रपुत्रभेदे नृपे %% %% हरिवश् 32 अश् . ## पुश् शौनकगोत्रप्रवरे सुनहोत्रस्य 1 पुत्रभेदे सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः . काशः शाल्मश्च द्वावेतौ तथा गृत्समदः प्रभुः हरिवश् 29 अश् %<शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवसौनहोत्रगार्त्समदेति>% आश्वश् श्रौश् 12 . 10 . 13 %% भाश् आनुश् 18 अश् . स च ऋग्वेदिनां तर्पणीयर्षिभेदः %% इति आश्वश् गृह्यश् सूश् 3 . 4 . 2 %% आनुश् 30 अश् उक्ते 2 वीतहव्यपुत्रे ऋषिभेदे च . ## लिप्सायां दिवाश् परश् सकश् सेट् . गृध्यति इरित् अगृधत्--अगर्धीत् . जगर्द . गर्धित्वा--गृद्ध्वा गृध्नुः . ## त्रिश् गृध--कु . 1 अभिलाषुके 2 कामे पुश् उणादिश् . ## स्त्री गृध--कू 1 बुद्धौ 2 कुत्मिते 3 अपाने च संक्षिप्तसा0 ## त्रिश् गृध--क्नु . लुब्धे अमरः %% रघुः %% मेघदू %% अथश् 1 . 16 . 20 ## त्रिश् गृध--कर्मणि क्यप् . 1 अभिषणीये %% भट्टिः . भावे क्यप् . 2 लिप्सायां नश् . ततो ऽस्तीत्यर्थे इनि . गृध्यिन् लिप्सावति त्रिश् . %% भाश् आनुश् 72 अश् . स्त्रियां ङीप् . ## पुंस्त्री गृध--क्रन् . (शकुनि) पक्षिभेदे राजनिश् . आसन्नभृत्योर्नियतं चरन्ति गृध्रादयो मूर्ध्नि गृहोर्धभागे शकुनशास्त्रम् . %% वृश् सश् 48 अश् . गृध्रस्येदम् गार्ध्र गृध्रसम्बन्धिनि त्रिश् गार्ध्रपक्षशब्दे 2585 पृश् उदाश् %% 2 पक्षिमात्रे च %% रघुः . 2 लुब्धे त्रिश् %% भाश् द्रीश् 7 अश् . गृध्रपक्षिजातिश्च श्येनीजाता यथाह %<श्येनी श्येनांश्च गृध्रांश्च तथोलूकानजायत>% रामाश् गृध्रीशब्दे दृश्यम् . स्त्रियां ङीष् . ## पुश् गृध्रप्रधानं कूटमस्य . मगधदेशस्थपर्वतभेदे . %% (वृहद्रथः) bhàø ÷àø 49 aø . %% ÷aktiø saïgaø 307 paña0 @<[Page 2631b]>@ ## स्त्री गृधस्य नखस्तदाकारोऽस्त्यस्या अच् गौराश् ङीष् . (कुलियास्वाडा) 1 कुलिकवृक्षे रत्नमाश् . 2 कोलिवृक्षे वदर्याम् त्रिकाश् %% सुश्रुते तस्याः कण्टकसंज्ञत्वमुक्त्वा गुणा उक्ताः . ## स्त्री गृध्र इव धूम्रं पत्रं यस्याः . धूम्रपत्रावृक्षे राजनिश् . गृध्रस्य पत्रं पत्रं पक्षोऽस्य . गृध्रपक्षि पक्षकृतपक्षे 2 बाणभेदे . गृध्रवाजादयोऽप्यत्र %<शतेन गृध्रवाजानां शराणां नतपर्वणाम्>% भाश् शल्यश् 27 अश् . %% इत्युपक्रमे %% भाश् शश् 46 अश् . उक्ते 3 स्कन्दसैन्यभेदे . ## पुश् गृध्ररूपेण याति या--तुन् . ग्रध्ररूपे राक्षसभेदे . %% çø 7 . 104 . 22 . ## puø 6 तश् गृध्रोराजेवेति वा उपमितसश् . गरुडात्मजे जटायुपक्षिणि . %% रामाश् आरश् . गृध्रपत्यादयोऽप्यत्र . ## पुश् गृध्रोपलक्षितो वटोऽत्र स्थाने . तीर्थभेदे %% भाश् वश् 84 a0 ## स्त्री गृध्रमपि स्यति सो--क गौराश् ङीष् 6 तश् . वातरोगभेदे यथाह सुश्रुतः %% . माधवकरोऽप्याह . %% . भावप्रकाशे विस्तरेणोक्तम् यथाह %% . ## पुश् गृध इवानिति अन--अच् गौराश् ङीष् संज्ञायां णत्वम् . धूम्रपत्रा वृक्षे वैद्यकम् . ## स्त्री कश्यपषत्न्याः सुताभेदे . %<षट्सुताश्च महासत्वास्ताम्रायाः परिकीर्तिताः . काकी श्येनी च भासी च सुग्रीबी शुचिगृध्रिका . श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि>% हरिवश् 3 अश् . ## नश् गृह + वेदे हस्य भः . गृहे %% ऋश् 7 . 22 . 2 गृभात् गृहात् bhà0 ## पुश् ग्रह--कि सम्प्रश् वेदे हस्य भः . ग्रहणे . %% अथश् 12 . 1 . 57 ## त्रिश् ग्रह--क्त वेदे हस्य भः . गृहीते %% çø 1 . 162 . 2 %% bhàø 2 gçhãtayaj¤e ca %% çø 5 . 74 . 4 %% bhàø kvacit आर्षेऽपि प्रयोगे लोके भः . %% भागश् 10 . 87 . 11 श्लोश् . ## स्त्री गृह्णाति सकृत् गर्भम् ग्रह--कर्तरि क्तिच् पृषोश् . 1 सकृत्प्रसूतायां गवि . %% ऋश् 4 . 18 . 10 %<आपीनभारोद्वहनप्रयत्नात् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः>% रघुः . भजमानश्च चपलो गृष्टीः स प्रचचार हं हरिश् वश् 7 अश् . जात्या सहास्य कर्मश् . विशेषणत्वेऽपि परनिपातः गोगृष्टिः . इदन्तत्वात् वा ङीप् . %% भाश् आनुश् 93 अश् . 2 सकृत्प्रसूतस्त्रोमात्रे अतएव गृष्टेर्गोमात्रपरत्वे %% पाश् सूत्रान्तरमारब्धं शब्दार्थचिश् गृष्टेरपत्यम् गृष्ट्यादि ढक् . गार्ष्टेय तदपत्ये पुंस्त्री . कर्मणि क्तिन् . 3 वराहक्रान्तायाम् अमरः . 4 वदरवृक्षे मेदिश् . 5 काश्मर्यां राजनिश् . स्वार्थे क तत्रार्थे . सप्तपर्णारग्बधेत्याद्युपक्रमे %% सुश्रुतः . ## अपत्यार्थे ढक्प्रत्ययनिमित्ते पाश् गश् सूत्रोक्ते शब्दगणे स च गणः %% . ## ग्रहणे अदश् चुश् आत्मश् सकश् सेट् . गृहयते अजगृहत गृहयालुः . @<[Page 2632b]>@ ## नश् गृह्यते धर्माचरणाय ग्रह--गेहार्थे क . इष्टकामृत्तिकादिरचिते 1 गेहे . अर्धर्चादित्वादयमुभयलिङ्गः तत्र एकगृहे नश् पुंलिङ्गस्तु बहुवचनान्त एव %% मेधदूश् . %% %% लिप्तेषु भासा गृहदेहलीनाम् गृहैर्विशालैरपि भूरिशालैः माघः . चुश् गृह--ग्रहणे कर्मणि अच् . 2 कलत्रे %% इति स्मृतिः . 3 नामनि शब्दरश् 4 मेषादिभवने राशौ च . गेहनिर्माणप्रयोजनमाह वशिष्ठः %% . भविश् पुश् %% तत्र ग्रामादिभेदे पुरुषभेदस्य शुभाशुभं राशिभेदेन द्वारनिवेशनञ्चोक्तम् %% मुश् चिश् . व्यवहारप्रसिद्धं यन्नाम (नीलकण्ठः) इत्यादिकं तस्यावकहडचक्रानुसारेण यदनुराधादिकं नक्षत्रं ततो यद्वृश्चिकादिराशिः स्यात्तन्नामभमेवं यस्मिन् ग्रामे नगरे वा बस्तुमिष्यते तस्य (चरणाद्रिः) इत्यादिकं यन्नाम तस्माज्जातो यो राशिर्मीनादिस्तद्ग्रामभम् एवं नामभद्वयं ज्ञात्वा नामभात् पुरुषनामराशेः सकाशात् यद्भंयस्य ग्रामस्य भं राशिः यदा द्वितीयो नवमः पञ्चमः एकादशसङ्ख्योदशमश्च स्यात्तदासौ ग्रामः स्वस्य शुभो फलदाता स्यात् अन्यथा न भवतीत्यर्थः . यथा नीलकण्ठस्य वृश्चिकराशितः पञ्चमोमीनराशिरतश्चरणाद्रिर्नीलकण्ठस्यं वासयोग्यः सन् शुभफलदो न वाराणस्यादिः . उक्तञ्च मुहूर्तमार्तण्डे %% . अत्र काकिण्यादौ नामराशिरेव ग्राह्यः . उक्तञ्च %% अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह स्वं वर्गमिति . वर्गास्तु %% इत्युक्तास्तत्र यस्य पुंसः यत्संख्याकोवर्गोगरुडादिः स्यात्तद्वर्गसंङ्ख्यां द्विगुणां विधाय कृत्वा परस्य ग्रामस्य वर्ग संङ्ख्यया आद्यां च कृत्वा गजैरष्टभिः शोषितमवशिष्टन्ताः काकिण्योज्ञेयाःपुंसः . एवं ग्रामस्यापि स्ववर्गसंङ्ख्यां द्विगुणां कृत्वा परस्य पुंसः वर्गसंङ्ख्यया युक्तां च कृत्वा गजभक्तावशिष्टाःग्रामस्य कादिण्यो भवन्ति एवमनयोः पुरुषग्रामयोः काकिण्यःस्युः . तत्र तद्विवरतः पुरुगकाकिणीनां ग्रामकाकिणीनां विवरमन्तरन्तस्मिन् क्रियमाणे यस्य ग्रामस्य दातृत्वात् पुंसः काकिण्याविशेषे पुंसोद्रव्यहानिः . ग्रामस्य प्रतिग्रहीतृत्वादित्यर्थः . यथा . नीलकण्ठस्य वर्गः सर्पः तत्संङ्ख्या 5 द्विगुणा 10 चरणाद्रेर्वर्गःसिंहस्तत्संङ्ग्यया 3 युक्ता 13 गजभक्तशेषं 5 नीलकण्ठस्य काकिण्यः . एवं ग्रामवर्गसङ्ख्या 3 द्विगुणा 6 नीलकण्ठवर्ग 5 सङ्ख्यया युक्ता 11 अष्टभक्ताघशेषं 3 ग्रामस्य काकिण्यः द्वयोरन्तरे शेषं 2 नीलकण्ठस्य दातृत्वात् स्वद्रव्यहानिरित्यर्थः . उक्तञ्च %% इति . इतोऽन्यथाहुः कश्यपवशिष्ठनारददाः %% इति . गृघ्रोऽत्र गरुडः गरुडसर्पयोर्महावैरसत्त्वात् साध्य इत्यर्थः . साध्यो वासयोग्यो ग्रामादिस्तस्य वर्गं वर्गसंख्यां पुरः संस्थाप्य साधकस्य नीलकण्ठादेः वर्गसंख्यां पृष्ठतोन्यसेत् . एवं विशिष्टोऽङ्कोऽष्टभिर्भक्तः शेषं साधकस्य ऋणं स्यात् . यथा साध्यवर्गसंख्या 3 पुरःस्थापिता साधकस्य 5 वर्गसंख्या च पृष्ठतः साचैवम् 53 एतास्त्रिपञ्चाशत् अष्टभक्तावशिष्टं साध्यस्य 5 धनं साधकस्य साध्यस्य च संख्या विपरीतस्थापित 35 अष्टभक्तं शेषं साधकस्य 3 ऋणं स्यात् . अथ द्वारनिवेशनमाह . अथेति . द्विजादिराशिमतां पुंसां क्रमेण पूर्वतः प्राच्यादिदिक्चतुष्टये द्वारं हितं यथा द्विजराशयः कर्कवृश्चिकमीनास्तेषां पूर्वदिशि . वैश्यराशयो वृषकन्यामकरास्तेषां दक्षिणदिशि . शूद्रराशयो मिथुनतुला कुम्भास्तेषां पश्चिमदिशि नृपराशयो मेषसिंहधनुर्धरास्तेषामुत्तरदिशि द्वारनिवेश इत्यर्थः पीयुश् धाश् अत्रेदं वीध्यम् %<शेषाङ्केन फले बोध्ये शेषाभावे तु हारकात् . अङ्कादेव फलं बोध्यमिति तन्त्रविदां मतम्>% ज्योश् तश् वचनादङ्काभावे हारकाङ्कात् फलनिर्णयः . राशिविशेषस्य ग्रामादिस्थानविशेषे निवासनिषेधमाह . %% मुश् चिश् %% . पीश् dhà0 तत्र गृहयोग्यभूमिपरीक्षा विश्वकर्मणोक्ता यथा %% भूमिभेदे फलानि तत्रैव %% . भूमेः पूर्वादिदिक्प्लवफलं तत्रैवोक्तम् %% . गृहे आयामविस्तारभेदेन ध्वजाद्यायास्तत्फलं वर्णदिग्भेदेन ध्वजादीनां विधिनिषेधौ चाह तत्रैव %% . तथा च ध्वजाद्या आया यत्र स्युस्तद्दिङमुखद्वाराणि स्युरिति फलितार्थ %% इति श्रीपत्युक्तेः %% महेश्वरोक्तेश्च . %% मुश् चिश् ब्राह्मणादिवर्णभेदेन द्वारनिवेशनमुक्तम् द्विजादितः ब्रह्मणादिवर्णभेदेन पश्चादादि दिक्षु गृहद्वारं स्यात् . यथा ब्राह्मणस्य पश्चान्मुखं गृहद्वारं क्षत्रियस्योदग्दिशि वैश्यस्य पूर्वस्यां, शूद्रस्य यमे दक्षिणस्याम् इत्यर्थः . उक्तञ्च श्रीपतिना %% . टोडरानन्दे च्यवनः %% पीश् धाश् गृहाणामायवारांशादिकं तत्फलञ्च विश्वश् उक्तं वथा %% . अस्यार्थः . इष्टगृहदीर्घः 27 हस्ताः विस्तारः 7 हस्ताः . %% लीलाश् उक्तदिशा क्षेत्रफलम् 203 इदं पिण्डं नवधा स्थापितम् यथाक्रमम् नवाद्य ड्कैर्गुणिते नागाद्यङ्कैर्हृते आयादयःस्युः . यथा 203 पिण्डे 9 गुणिते 1827 . 8 भक्ते शेषाङ्कात् 3 आय सिंहाख्यः . 9 हतः 1827 . 7 भक्तः शेषः 7 तेन वार शनिः . 6 गुणः 1218 . 9 भक्तः 3 शेषः अंशकः (नवांशकः) . 8 गुणः 1624 . 12 भक्तः 4 धनम् . 3 गुणः 609 . 8 भक्तः शेषः 1 ऋणम् . 8 गुणः 1624 . 27 भक्तः शेषः 4 नक्षत्रं रोहिणी . 8 गुणः 1624 . 15 भक्तः . शेषः 4 चतुर्थी तिथिः . 4 गुणः 812 . 27 भक्तः शेषः 2 पीतिर्योगः . 8 गुणः 1624 . 120 भक्तः शेषः 64 वर्षा आयुः . आयादीनां प्रयोजनं पीश् धाश् दर्शितं यथा अथैषामायादीनां प्रयोजनमुच्यते . आयस्य तावत् %% इति वसिष्ठोक्तम् . %% इति यथा गणितेनागतो भौमवारः सोऽपि निन्द्यः तदाशी मेषवृश्चिकौ निन्द्यौ एवमन्येष्वपि राशिषु तन्नवांशालिन्द्याः %% तथा च कृत्तिका द्विराश्यात्मिका तत्रैकावशेषे मेषः . मृगेऽपि द्व्यादिके शेषे मिथुनमन्यथा वृषः . पुनर्वसावप्यंशकत्रय यावन्मिथुनमन्यथा कर्कः . एवमुत्तराफाल्गुन्यादिषु द्विराश्यात्मकेषूहनीय विद्वद्भिः . न तु निःसन्दिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु . धनर्णयोश्च फलम् %% . नक्षत्रस्य फलम् विपत्प्रदा विपत्तारा प्रत्यरिः प्रतिकूलदः . मिधनाख्या तारका तु सर्वथा निधनप्रदा . विवर्ज्यतारकास्वेतन्निर्माणमशुभप्रदम् . कुर्वन्न ज्ञानतो मोहाद्दुःखभाग्व्याधिभाग्भवेत् . अत्र गृहनक्षत्राद्दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्तारादिकाः स्युश्चेत्तदानिष्टास्तद्दिने गृहारम्भं न कुर्यादन्यस्मिन् दिने शुभतारासु गृहारम्भं कुर्यादित्यर्थः इति केचित् . अपरे तु गृहकर्तुनामनक्षत्राट्गृहभं संगण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तद्गृहमनिष्टमन्यथा शुभमिति यदाह कश्यपः %% वास्तुशास्त्रेऽपि %% प्राहुः . यदा तु गृहकर्तुर्गृहस्य चैकं नक्षत्रं स्यात्तदा तच्छुभमशुभं वेति निर्णयमाह . वसिष्ठः %% निधनं मरणम् . राश्यैक्येऽयं दोषः न तु भिन्नराशित्वे तद्वाक्यस्य विवाहप्रकरणोक्तत्वात् . कैश्चिदन्यदपि प्रयोजनमुक्तं तदुक्तं व्यवहारसमुच्चये %% इति . गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव . (विश्वकर्मा) राशिकूटादिकमित्यादि (तद्वाक्यमनुपदं दृश्यम्) वास्तुशास्त्रे कृत्तिकादिषु द्विराशिषु भेषु राशिनिर्णयो यथा %% इति . शेषेषु भेषु रोहिण्यादिषु नव राशयो ज्ञेयाः . यथा रोहिणीमृगयोर्वृषः . आर्द्रार्पुनर्वस्वोर्मिथुनम् . पुष्याश्लेषयोः कर्कः . एवं हस्तादिके श्रवणादिद्विके च कन्यामकराद्याराशयः स्युरित्यर्थः अयं च पक्षो वास्तुशास्त्रे नवाशानुक्तेरुक्तः . अत्र राशिकूटे नाडीवेधो न दोषाय . उक्तं च ज्योतिश्चिन्तामणौ सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि . परस्परं मित्रयोश्चेदेकनाडी प्रशस्यते इति . तिथिप्रयोजनं तिथ्यानयनप्रकारान्तरं च वास्तुशास्त्रे %<शक्राहतं शेत्रफलं त्रिंशद्भक्तावर्शषकम् . तिथ्यः प्रतिपदाद्याःस्यु र्दर्शं रिक्तां च वर्जयेदिति>% . तुल्यन्यायत्वाच्छुभाशुभप्रकरणोक्तं नेष्टयोगवर्जनं च योगानां, प्रयोजनं स्पष्टमेव आयुषः प्रयोजनं तावत्कालं गृहस्थितिरिति पीश् धाश् आयादिफलं विश्वश् वास्तुशास्त्रे %% . आयादिकचिन्ताया मर्यादां दिग्भेदेन गृहभेदनिर्माणञ्चाह विश्वकर्मा %% . अलिन्दभेदेन गृहनामभेदान् तत्फलमलिन्दशब्दार्थञ्चाहं तत्रैव %% अयमर्थः . %% वृश् रश् उक्तरीत्या चतुर्द्वाररूपचतुर्गुरु प्रकल्पनेन प्रस्तारे लघुं द्वारं प्रकल्प्य षोडश भेदाः स्वरूपतोदर्श्यन्ते यथा 1 . '''' ऊर्ध्वमुखम् ध्रुवं शुभदम् . 2 . .''' प्राग्मुखं धान्यं शुभम् . 3 . '.'' दक्षिणद्वारम् जयं शुभदम् . 4 . ..'' प्राग्दक्षिणद्वारम् मन्दमशुभदम् . 5 . ''.' पश्चिमद्वारं खरमशुभदम् . 6 . .'.' प्राग्पश्चिममुखम् कान्तं शुभदम् . 7 . '..' दक्षिणपश्चिमास्यम् मनोरमं शुभदम् . 8 . ...' प्राग्दक्षिणपश्चिमास्यं सुंमुखं शुभदम् . 9 . '''. उत्तरास्यम्--दुर्मुखमशुभदम् . 10 . .''. पूर्वोत्तरद्वारम्--उग्रमशुभदम् . 11 . '.'. दक्षिणोत्तरास्यम् विपक्षमशुभदम् . 12 . ..'. प्राग्दक्षिणादिगास्यम् धनदंशुभदम् . 13 . .'.. पश्चिमोत्तरास्यम् क्षयमशुभदम् . 14 . .'.. पूर्वपश्चिमोत्तरास्यम् आक्रन्दमशुभदम् . 15 . '... दक्षिणपश्चिमोत्तरद्वारम् विपुलं शुभदम् . 16 . .... चतुर्दिग्द्वारम् विजयं सर्वत्र शुभदम् . दिग्भेदेनैकशालादिनिर्माणप्रकारं तत्राह %% अस्यार्थः यदि वास्तु न एकमेव गृहं क्रियते तदा नागेन्द्रसंशुद्ध्यासौम्यवर्जितं उत्तरशालाहीनं गृहं कार्यं यदिद्विशालकं गृहं क्रियते तदा दक्षिणपश्चिमे शाले कार्ये त्रिशाले पूर्वतोहीनं कार्यम् उत्तरशालया वा हीनं कार्यम् . शालाविभागस्तु अनेनैव विधानेन कार्यः पूर्वतः ऊर्धभागत्रयं त्यक्त्वा पश्चिमे भागद्वयं त्यक्त्वा यो मध्यगतो भागः स नाभिः तत्र शाला न विधेया अनेनैव प्रकारेण पूर्वादिदिक्षु एकादयो विस्तारस्य दैर्ध्यस्य एकैकभागं संयोज्य वातादिकोणेषु उत्तरशाला हीनत्वान्न देयं सर्वे एकाद्याश्चतुःशालान्ता वेदसमन्विताः कार्याः अनेनैव प्रकारेण शालायुते गृहवास्तुति आयव्ययादिशुद्धिर्न चिन्तनीया . एकशाले आयव्ययादिविचारः कर्तव्यः द्विशालादिगृहे आयव्ययादिशुद्धिर्न विचारणीया यतः निर्गमालिन्दनिर्यूहादीनि यानि चतुर्दिशं वेश्मनां तानि न ग्राह्याणि इति . वर्णभेदेनैकशालादिविशेषभेदादिकमाह तत्रैव %% . नृपादीनां गृहमान भेदमाह तत्रैव . %% . अथ द्विशालानि गृहाणिं दक्षिणे दुर्मुखं कृत्वा पूर्वे च खरसंज्ञकम् . तद्वाताख्यं 1 भवेद्गेहं वातरोगप्रदं स्मृतम् . दक्षिणे दुर्मुखं गेहं पश्चिमे धान्यसज्ञकम् . यमसूर्यं 2 द्विशालं तन्मृत्युदं नाशदं स्मृतम् . पूर्वे तु स्वरनामानमुत्तरे धान्यसंज्ञकम् . दण्डाख्यं 3 तद्द्विशालं स्याद्दण्डं कुर्यात् पुनः पुनः . दुर्मुखं दक्षिणे कुर्यादुत्तरे जयसं ज्ञकम् . वीच्याख्यं 4 तद्द्विशालन्तु बन्धुनाशं धनक्षयम् . खरञ्च पूर्बदिग्भागे पश्चिमे धान्यसंज्ञकम् . गृहं चुल्ला 5 द्विशालं तद्धनधान्यविनाशनम् . आक्रन्दं दक्षिणे भागे पश्चिमे धनदं तथा . द्विशालं चेक्षुसंज्ञं 6 तत्पशुवृद्धि धनप्रदम् . विपक्षं दक्षिणे भागे पश्चिमे क्रूरसंज्ञकम् . शोभनाख्यं 7 द्विशालं तद्धनधान्यकरं परम् . विजयं दक्षिणे भागे विजयं चैव पश्चिमे . द्विशालं चैव कुम्भाख्यं 8 पुत्रदारादिसंयुतम् . धान्यञ्च पूर्बदिग्भागे धान्यं चैव तु पश्चिमे . नन्दाख्यं 9 तद्द्विशालञ्च घनदं शोभनं स्मृतम् . विजयं सर्वदिगभागे द्विशालाख्य तदेव 10 हि . अङ्काद्यं 11 नाम तद्गेहं शुभटं द्वारतो भवेत् . विपुलं सर्वदिग्भागे द्विशालं तत्प्रजायते . तानिसम्पुटसज्ञानि 12 धनधान्यप्रदानि च . धनदं सर्वदिग्भागे सुमुखं वा मनोरमम् . कान्तनाम् 13 तु तद्गेहं सर्वांशे शोभनं स्मृतम् . द्विशालानां सद्मनां च भेदाश्चैव त्रयोदश . फलपाकार्थमेतेषां मया प्रोक्तं सुविस्तरात् . पूर्वयाम्यमथ याम्यपश्चिमं पश्चिमोत्तरमुदीचिपूर्बमम् . प्राक्प्रतीचीमथ दक्षिणोत्तरं वास्तु षड्विधमिदं द्विशालकम् . अथ त्रिशालानि %% . अथ चतुःशालानि %% . ग्रन्थस्य ग्रहान्तरं टीकेत्यभियुक्तोक्तेः अत्रास्पष्टार्थानामर्थः वृश् सश् वाक्येन मत्स्यपुराणवाक्येन च स्पष्टोक्रियते यथा वृश् सश् %% . तत एकाशीतिपदं चतुःषष्टिपदञ्च द्विधा वास्तुनरविभागमुक्त्वोक्तम् %% मत्स्यपुराणे वास्तुप्रकरणे चोक्तं यथा %% 253 अश् . %% 254 अश् . द्वारवेधे वराहवाक्यं पीश् धाश् व्याख्यातं यथा %% वृश् सश् भ्रमोजलनिर्गमप्रदेशः प्रणालिकेत्यर्थः . विद्धं सम्मुखावस्थितम् . अत्रोच्छ्रायो द्वारस्य गृह्यते . तथा च वर्गः %% इति . रथ्याविद्धं द्वारं नाशाय कुमारदोषदं तरुणा . पङ्कद्वारे शोको व्ययोऽम्बुनि स्राविणि प्रोक्तः . कूपेनापस्मारो भवति विनाशश्च देवताविद्धे . क्रमेण स्त्रीदोषः कुलनाशो व्रह्मणोऽभिमुखे भवति वृश् सश् पङ्कविद्धं द्वारं पङ्कद्वारं यस्य द्वारस्याग्रतः निरन्तरं पङ्कस्तिष्ठति . देवता सुरप्रतिभा . नाशः स्वामिन एव . ब्रह्मवेध एकाशीतिपदचक्रस्थितब्रह्मवेधो गृह्यते . यदाह विश्वकर्मा %% विशेषमाह भरद्वाजः %<शिरो मर्माणि वंशञ्च नालं मध्यं च सर्वशः . विहाय वास्तुमध्यं च द्वाराणि विनिवेशयेदिति>% वास्तुमध्यं ब्रह्मस्थानम् . %% वशिष्ठोक्तेश्च अस्यापवादमाह विश्वकर्मा %% वास्तुमध्यं ब्रह्मस्थानं देवालयादिस्थानेषु कृतस्य गृहान्तर्गतद्वारस्य ब्रह्मणो न वेध इति निष्कुष्टोऽर्थः . गृहकर्मणि वर्ज्यकाष्ठमाह ज्योश् तश् %% . गृहजातरक्तपुष्पवृक्षादिफलमुक्तं तत्रैव %% वास्तुमध्येदिग्भेदात् कूपफलमुक्तम् muø ciø %% måø %% pãø dhàø . एवं गृहसन्निवेशप्रकारेऽवधारितेऽधुना गृहारम्भकालः प्रदर्श्यते . तत्रादौ सौरमासभेदेन वास्तु नरमुखादिप्रदर्शनेन पूर्वादिमुखगृहारम्भकालमाह विश्वश् वाश् शाश् %% व्यक्तमाह ज्योश् तश् %% गृहारम्भाद्युपयोगिराहुमुखादिकमाह वाश् शाश् ईशानतः कालसर्पः संहारेण प्रसर्पति . विदिक्षु शेषवास्तोश्च मुखं त्यज्य चतुर्थकम् . खनेच्च सौरमानेन व्यत्यये चाशुभं भवेत् . चतुस्त्रिद्विकशालानामेष दोषो न विद्यते . एकं नागेन्द्रसंशुद्ध्या मन्दिरारम्भणं शुभम् . अधोमुखे च नक्षत्रे शुभेऽह्नि शुभवासरे . चन्द्रतारानुकूले च भवनारम्भणं शुभम् . त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात् . पूर्बदक्षिणतोयेशपौलस्त्याशां क्रमादगुः (राहुः) स्तम्भे धन विनाशः स्यात् द्वारे वह्निभयं भवेत् . गमने कार्यहानिः स्यात् गृहारम्भे कुलक्षयः . रक्षःकुवेराग्नि जलेशयाम्यावायव्युकाष्ठासु च सूर्यवासात् . वसेदसावष्टसु दिग्भचक्रे मुखे विवर्ज्यो गमने गृहे च . शिरःखाते विनाशः स्यान्मातापित्रोश्च पृष्ठके . स्त्रीपुत्र नाशः पुच्छ तु गोत्रपुत्रविनाशनम् . कुक्षौ सर्वसमृप्ति स्याद्धनधान्यसुतागमः . सिंहादिषु त्रिमासेषु चाग्नेय्यां कुक्षिमाश्रितः . वृश्चिकादिषु ईशान्यां कुम्भादिषु च वायुदिक् . वृषादित्रिषु नैरृत्यां मुखपुच्छं न शोभनम् . गृहारम्मविहितमासादि विश्वश् वाश् शाश् उक्तं यथा %% तत्र सौरचान्द्रमासविशेषस्य ग्राह्यतां मासभेदेन पूर्वादिमुखगृहकरणञ्चाह मुश् चिश् %% मूश् . कुम्भे कूम्भस्थिते सूर्ये फाल्गुने च मासि प्रागपरमुखं गृहं प्राङ्मुखं पश्चिममुखं च गृहं सत् शुभफलदं स्यादित्यर्थः . श्रावणे मासि सिंहकर्किसंस्थार्के प्रागपरमुखं गृहं सत् . पौषे मासे नक्रे मकरसंस्थार्के च प्रागपरमुखं गृहं सत् . अथ गोजगे वृषमेषगे सूर्ये राधे वैशाखे मासे च तथा मार्गे मार्गशीर्षे मासि जूकालिगे तुलावृश्चिकगते सूर्ये सति याम्योत्तरमुखं सदनम् दक्षिणमुखं उत्तरमुखं च सदनं सत् यदाह नारदः %% चान्द्रमासफलान्याह श्रीपतिः %<शोकोधान्यं मृतिपशुहृतिर्द्रव्यवृद्धिर्विनाशोयुद्धं भृत्यक्षतिरथःधनं श्रीश्च वह्नेभयञ्च . लक्ष्मीप्राप्तिर्भवति भवनारम्भकर्तुः क्रमेण चैत्रादूचे मुनि रिति फलं वास्तुशास्त्रीपदिष्टम्>% इति अन्यच्च %<आषाढचैत्राश्वयुजीर्जमाघज्यैष्ठेषु च प्रौष्ठपदेषु नूनम् . निकेतनानां घटनं नृपाणां योगेश्वराचार्यमते न शस्तम्>% इति . मते न इति पदच्छेदः . अत्र सौराणां चान्द्रमासानां महान् शुभाशुभफलदभेदेन विरोधः . अत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहितमासेष्वेव वैशाखादिषु गृहारम्भः कार्य इति विरोधाभावः इति पितृचरणाः . तत्र द्वारनियममाह श्रीपतिः %% इति . कर्कार्कसहिते श्रावणे मासि तादृशमेव गृहम् उक्ताद्धेतोः . एव मकरार्कसहिते पौषे मासे अनेनैव हेतुना दक्षिणोत्तरमुखं गृहं मेषवृषार्कसहिते वैशाखे स्यात् . तुलावृश्चिकार्कसहिते मार्गशीर्षमासे तथैव गृहं स्यादित्यर्थः . अथात्र सौराणां चान्द्राणां च मासानां निषेधस्तृणादिनिर्मेयगृहाद्यारम्भे नैव भवति . यदुक्तं व्यवहारसमुच्चये %% इति . जगन्मोहनेऽपि %% अत्र केचिदनियतदिग्गृहारम्भे सवदा कालदोषो न प्रवर्तत इत्याहुः तन्न वचनाभावात् . किं च दिङ्मूढे कुलनाशः स्यादित्यनियत दिग्गृहस्य विचारकीटिसन्निवेशाभावात् . अथ गृह निर्माणनक्षत्राण्याह . ध्रुवेति . ध्रुवाणि मृदूनि च प्रसिद्धानि वरुणः शतभं स्वाती प्रसिद्धा वसुः धनिष्ठा अर्कोहस्ता पुष्यश्च एषु भेषु गृहनिर्माणं सत् शुभफलदम् . यदाह गर्गः %% अत्र वाक्ये मृगानभिधानेऽपि तदुक्तिर्महेश्वरवाक्यालोचनेन %% अथ सूतिकागृहनिर्माणे विशेषमाह सूतीगेहमिति . अदित्यां पुनर्वसौ सूतिकागृहनिर्माणं शस्तम् . तत्रेति तत्र सूतिकागृहे हरि भविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः . उक्तं च श्रीपतिना %% इति . तदेतद्ब्राह्मणव्यतिरिक्तवर्णत्रिकपरम् यदाह लल्लः %% आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्तस्तदुदयो वा ग्राह्यः इत्यर्थः . व्राह्मणस्य तु प्रागुक्तनक्षत्रेष्येव सूतिकागृहनिर्माणप्रवेशौ . तत्र सूतिकागृहं नैरृत्यां कार्यं यदाह वृद्धवशिष्ठः %% इति . मृतिभास्करे गर्गः %% कालनियम उक्तो रत्नकोशे %<आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः . तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः>% इति . वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा %% इति . वेश्मनि चतुर्थस्थाने सद्भिः शुभग्रहैः . सूतिकागृहप्रवेशे कालविशेषमाह ज्योतिवसिष्ठः %% पूर्वपक्षे शुक्लपक्षे . प्रवेशे नक्षत्रादीन्याह गर्गः रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि . पुष्ये पुनर्वसौ हस्तधनिष्ठात्र्युत्तरासु च . %% . %% . प्रागभिहितानां सौरचान्द्रमासानां प्रकारान्तरेणैकपाक्यतां शार्दूलविक्रीडितेनाह . कैश्चिदिति पूर्वदिग्द्वारवशेनैकवाक्यता उक्ता इदानीमेतादृशमुच्यते मेषसंस्थे रवौ मधौ चैत्रेमासि गेहं प्रारब्धं शुभं स्यात् . तथा वृषस्थे सूर्ये ज्यैष्ठे मासि, कर्कस्थेऽर्के शुचावाषाढे, सिंहगतेऽर्के भाद्रपदे मासि, घटे तुलास्थे रवौ आश्वयुजि आश्विनमासि . अलौ वृश्चिकगेऽर्के ऊर्जे कार्तिके मासि . मृगे मकरस्थेऽर्के पौषे मासि, नक्रघटे मकरकुम्भस्थेऽर्के माघे मासि प्रारब्धं गृहं शुभं स्यात् इत्यर्थः इति कैश्चिन्निगदितम् . अस्यायमाशयः . मीनचापेत्यादिना द्विस्वभावराशयो निषिद्धाः शोको धान्यमित्यादिना च कियन्तश्चान्द्रा अपि मासा निषिद्धाः . अतोऽन्थे सौराश्चान्द्रा वा विहितास्तेषामयमेव एकवाक्यताप्रकारः . मेषस्थे रवौ चैत्रेऽपि गृहं शुभम् . यस्तु चैत्रोनिषिद्धः स मीनार्कविषयः . वृषभस्थे रबौ ज्यैष्ठेऽपि शुभम् . वैशास्वस्तु विहितएवास्ति ज्येष्ठो निषिद्धः स मिथुनार्कविषयः . कर्कटस्थे सूर्ये आषाढेऽपि शुभं आषाढनिषेधस्तु मिथुनार्कविषयः . सिंहगते सूर्ये भाद्रपदेऽपि शुभम् . श्रावणश्चेत्तत्र स्यात्स विहितत्वादेव शुभः . यस्तु भाद्रपदनिषेधः स कन्यार्कविषयः . तुलागते सूर्ये आश्विनेऽपि शुभम् . यस्त्वस्य निषेधः . स कन्यार्कपरः . वृश्चिकस्थे सूर्ये कार्तिकेऽपि शुभं स्यात् निषेधविषयं स्वयमेव वक्ष्यति . मार्गशीर्षो विहित एव . मकरस्थे सूर्ये पौषे शुभं धनुरर्क साहित्ये सोऽप्यशुभः . मकरकुम्भस्थे सूर्ये माघेऽपि शुभं निषेधस्तु धनुरर्कविषयः . अत एव %% इति नारदवाक्यम् %% इति वसिष्ठवाक्यं च आश्विनकात्तिक मावमासानां शुभत्वप्रतिपादक तुलावृश्चिकमकरकुम्भार्कविषयं मीनार्कराहित्यप्राशस्त्यपरं च वचनान्तरबोधितो निषेधः प्रागुक्तविषय एव . फाल्गुनस्य शुभत्वं कुम्भार्कविषयं मीनार्कसाहित्ये तु निषिद्धम् . ननु कार्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः को विषय इत्यत आह अथेति ऊर्जः कार्तिको मासः कन्यायां कन्यागते रवौ न सन् न शुभः . च पुनः तपा माघमासो धनुषि धनुरर्के न सन् अपिः पादपूरणे . नन्वेतदयुक्तं प्रतिभाति यतश्चान्द्रमासेषु चैत्रादिमाससंज्ञाः सन्ति तत्र कार्तिके मासि कन्यासंक्रान्तिः . माघे मासि धनुरर्कश्च कदापि न सम्भवेत् . यतः कार्तिकस्य माघमासस्य च शुक्लप्रतिपदादित्रिंशत्तिथयः यावत् तावत् संज्ञेत्यत आह कृष्णादिमासादिति . अस्ति द्विविधो मासः शुक्लादिः कृष्णादिश्चेति . तत्र शुक्लप्रतिपदमारभ्यामावास्यापर्यन्तः शुक्लादिः . कृष्णपक्षप्रतिपदमारभ्य पूर्णिमान्तः कृष्णप्रतिपदादिः . यथा . चैत्रशुक्लपक्षे मतद्वयेऽपि स एव चैत्रपूर्णिमास्यनन्तरं कृष्णपक्षः चैत्रमास एव एवं चान्द्रमासो भवति . स एव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते . भाविशुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः . तदा कृष्णादिर्मासः सम्भवति उभयथा हि शास्त्रे व्यवहारः %% पीश् धाश् तत्र विहितनिषिद्धतिथिनक्षत्रादिनिरूपणम् वाश् शाश् %% बास्तुचक्रं तत्रैव %% . तत्र वर्ज्यकालमाह विश्वश् वाश् शाश् . कृष्णपक्षे तिथौ रिक्ते गण्डान्ते रविसंक्रमे . रविभौमदिमे विष्टौ व्यतीपाते च वैधृतौ . मासदग्धं वारदग्धं तिथिदग्धं च वर्जयेत् . अनुक्तेष्वपि धिष्ण्येषु न कर्तव्यं कदाचन क्रकचं चन्द्रदग्धं च योगानां वज्रसंज्ञकम् . उत्पातैर्दूषितमृक्षं त्रिस्पृशं दर्शसंज्ञकम् . वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः . विष्कम्भगण्डपरिघं वर्जयित्वा च कारयेत् . विहितमुहूर्तमाह तत्रैव %% . तिथिभेदेन पूर्वादिदिङ्मुखगृहारम्भनिषेधमाह मुश् चिश् %% मूश् पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमीपर्यन्तं प्राङ्मुखं गृहं शुभं न वदन्ति . कृष्णनवमीतश्चतुर्दशीपर्यन्तं क्रियमाणं गृहमुत्तरास्यं न शुभम् . अथ दर्शादितः शुक्लाष्टमीपर्यन्तं पश्चिमास्य गृहं न शुभम् . शुक्लनवमीतश्चर्दशीपर्यन्तं दक्षिणास्य गृहं न शुभम् वदन्ति . तासु तिथिषु तत्तद्दिङ्मुखं गृहं न कर्तव्यम् इति वाक्यार्थः फलितः . यदुक्त व्यवहारसमुच्चये %% दिग्भेदमुखनक्षत्राण्याह %% तत्र विहितनिषिद्धलग्नादिकमाह तत्रैव चरलग्नं चरांशञ्च सर्वथा परिवर्जयेत् . जन्मभाच्चोपचयभे लग्ने वर्गे तथैव च . प्रारम्भणं प्रकुर्वीत नैधनं परिवर्जयेत् . पापैस्त्रिषष्ठायगतैः सौम्यैः केन्द्रत्रिकोणगे . निर्माणं कारयेद्वीमानष्टमस्थैः खलैर्मृतिः . मनुष्यलग्ने सौम्यानां दृग्योगे योगतस्तथा . कुम्भं विहायान्यलग्ने सौम्यग्रहयुतेक्षिते . जलाशयादिवास्तूनां प्रारम्भः शुभदः स्मृतः अत्र शुभयोगास्तत्रैव %% . कुयोगास्तत्रैव %<शत्रुक्षेत्रगतैः स्वेटैर्नीचस्थैर्वा पराजितैः . प्रारब्धं यस्य भवनं लक्ष्मीस्तस्य विनश्यति . एकोऽपि परभागस्थो दशमे सप्तमेऽपि वा . वर्णाधिपे बलैर्हीने तद्गृहं परहस्तगम् . पापान्तरगते लग्ने चन्द्रे सौम्ययुतेक्षिते . अष्टमस्थेऽर्कपुत्रे च अशीत्यब्दाद्विहन्यते . मन्दे लग्नगते चैव कुजे सप्तमसंस्थिते . शुभै रवीक्षिते वापि शतवर्षान्निहन्यते . लग्नगे शशिनि क्षीणे मृत्युस्थाने च भूसुते . प्रारम्भः क्रियते यस्य शीघ्रं तच्च विनश्यति . दशापतौ बलैर्हीने वर्णनार्थे तथैव च . पीडितर्क्षगते सूर्ये न विदध्यात्कदाचन . पितृमूलेज्यभाग्यार्कपौष्णभेषु च 10 . 19 . 8 . 11 . 13 . 27 यत् कृतम् . कुजेन सहितेष्वेषु गृहं सन्दह्यतेऽग्निना . मूलञ्च रेवती चैव कृत्तिकाषाढमेव च . पूर्वफाल्गुनी हस्ते च मघा चैव तु सप्तकम् . एषु भौमेन युक्तेषु वारे तस्यैव वेश्म यत् . अग्निना दह्यते कृत्स्नं पुत्रनाशः प्रजायते . अग्नित्तभर्क्षगते सूर्ये चन्द्रे वा तत्र संस्थिते . निर्मितं मन्दिरं नूनमग्निना परिदह्यते . ज्येष्ठानुराधके चैव भरणीखातिपूर्बभे . धनिष्ठाष्वपि ऋक्षेषु शनिस्तिष्ठेद्दिनस्य च . कृपणो नामतः प्रोक्तो धनधान्यादिके गृहे . पुत्रे जातेऽथवा तस्मिन् दह्यते यक्षराक्षसैः . प्रासादेष्वेवमेव स्याद्वापीकूषेषु चैव हि . तस्माद्विचार्य कुर्वीत गृहारम्भं शुभे शुभम् . नाशन्दिशन्ति मकरालिकुलीरलग्ने, मेषे घटे धनुषि कर्मसु दीर्घसूत्रम् . कन्याझषे मिथुनगे ध्रुवमर्थलाभं ज्योतिर्विदः कलससिंहवृषेषु सिद्धिम् . सायाह्ने तु कृतं वास्तु कर्तुर्वित्तविनाशदम् . महानिशास्वपि तथा सन्ध्ययोर्नैव कारयेत्>% . भावस्थग्रहफलानि तत्रैव %% . गृहारम्भे रव्यादिगोचरादिशुद्धिफलादि वाश् शाश् %% . गृहारम्भे स्वातारम्भोपयोगिनक्षत्राण्याह माण्डव्यः . %% अधोमुखादिनक्षत्राण्याह pãø pàø garuóapuø %% नक्षत्रभेदे द्वारनिर्माणाय सफलं द्वारचक्रमाह मुश् चिश् %% भूश् द्वारस्य चत्वारः पाषाणा आवश्यकाः . द्वौ ऊर्ध्वाधोभावेनावस्थितौ समावल्पपरिमाणौ . तत्र उत्तरङ्ग इत्यूर्धावस्थितस्य संज्ञा . अधोवस्थितस्य तु देहलीति सर्वसाधारणं नाम . द्वौ पार्श्वयोः स्थितौ महापरिमाणौ शाखासंज्ञौ (साह) इति भाषया द्वयोरपि संज्ञा एवं दीर्घचतुरस्रद्वारं भवति . पाषाणासम्भवे तु काष्ठादेरपि निवेशः . तत्र द्वारे चिकीषिते सूर्याधिष्ठितनक्षत्राद्युगभैश्चतुर्भिर्नक्षत्रैः शिरस्यवस्थितैः सद्भिः लक्ष्मीप्राप्तिरूपं फलं स्यात् . ततस्तदग्रिमैर्नागैः कोणभैर्द्वयोरवस्थित्या चतुःकोणेष्ववस्थितैरष्टसंख्यकैर्नक्षत्रैरुद्वसनं तत् द्वारगृहं सर्वदा जनवासरहितं स्यात् . ततस्तदग्रिमै र्गजमितेरष्टाभिर्भैः शाखासु तत्रावस्थितैर्गृहस्वामिनः सौख्यरूपं फलं स्यात् . ततस्तदग्रिमेर्गुणभैस्त्रिभिर्नक्षत्रैर्दहल्यामवस्थितैर्गृहपतेर्मृतिः स्यात् . ततस्तदग्रिमैर्वेदभैश्चतुर्भिर्नक्षत्रैर्मध्यस्वरूपेऽवकाशे स्थितैः सौख्यं स्यात् . फलितार्थमाह . चक्रमिति . इदं द्वारचक्रं विलोक्य सुधिया शुभं शुभफलदं द्वारं विधेयं कर्तव्यम् . तदुक्तं ज्योतिर्निबन्धे %% अथ द्वारस्थापनम् %% ज्योतिर्निबन्धेऽभिहितत्वात्तेऽपि ग्राह्याः . तिथयोऽपि तत्रैवाभिहिताः %% एवं सति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषु च तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफलदातृस्यादिति निष्कृष्टोऽर्थः पीश् धाश् तत्प्रवेशकालमाह मुश् चिश् %% (1) मूश् %% (6) bhå0 तत्रापूर्वप्रवेशसुपूर्बप्रवेशयोः कालशुद्ध्यादिकमिन्द्रवंशाच्छन्दसाह सौम्यायने इति . एतेषु सौम्यायन इत्यादिकेषु पदार्थेषु सत्सु नृपतेर्यात्रानिवृत्तौ अथवा नवे नूतनोत्थापिते गृहे प्रवेशनं स्यात् . सौम्यायने उत्तरायणे . अत्र शुक्रगुर्वस्तादिको दोषो वाप्यारामतडागेत्यादिनोक्त इति न पुनरुक्तः . एवं गीर्वाणाम्बुप्रतिष्ठेत्यादिना दक्षिणायननिषेधोऽपि . अतःपरिशेषात्सौम्यायनग्रहणे सिद्धे तदुक्तिर्मन्दबुद्धीनां शीघ्रप्रतिपत्त्यर्था . उक्तं च वसिष्ठेन %% इति बलाढ्ये उदिते . नारदेनापि %% केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायां वोत्थापितं गृहं नूतनमित्युच्यते . ज्यैष्ठेति ज्यैष्ठमाघफाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनं शुभम् . यदाह नारदः माघफाल्गुनवैशाखज्यैष्ठ मासेषु शोभनः . प्रवेशो मध्यमोज्ञेयः सौम्यकार्तिकमासयोरिति सौम्यो मार्गशीर्षः . मध्यमोक्तिरावश्यकविषया . चान्द्रमासफलान्याह वसिष्ठः %% . %<शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णे च यावद्दशमीं च तावत्>% इत्याद्युक्तेरेव ग्रन्थकृता पक्षविशुद्धिर्नोक्ता तिथिवारशुद्धिश्चाग्रे वक्ष्यते . वसिष्ठेन तु गृहप्रवेशे सौरमानमनूद्य दूषितं यथा मृगादिषड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव . कुम्भं विनान्येष्वपि केचिदूचुर्न सौरमिष्टं खलु सन्निवेशे . इति अस्यार्थः नूतनगृहप्रवेशो मकरादिषड्राशि संस्थिते सूर्ये शुभफलदो भवति तत्रापि माघादिषु कुम्भरहितेषु चतुर्षु मासेषु शुभतरः ननु %% इति स्वयं प्राक् सौम्यायन इत्युक्तत्वात् किमित्येव तत् पुनरुक्तभित्यत आह . कुम्भं विनेति . सत्यप्युत्तरायणे कुम्भसंक्रान्तौ नूतनगृहप्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः . नन्विदं पूर्वापरविरुद्धम् . तथाहि %% इत्यादिना माघफाल्गुनयोश्चान्द्रमासयोः शुभफलाभिधानात्तत्रैव च कुम्भसंक्रान्तिसद्भावाद्घयोरन्यतरस्याशुभत्वं प्रतिपाद्यते . उभयमासनिर्मुक्तः कुम्भस्तु नास्त्येवेति चेत् . उच्यते . सन्ति हि द्विविधाश्चान्द्रामासा शुक्लादयः कृष्णादयश्चेति . तत्र फाल्गुनपूर्णिमोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्य च विरुद्धफलत्वात्तद्विषयकोऽयं कुम्भसंक्रान्तिनिषेधः . चान्द्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानि गृहारम्भप्रकरणेऽस्माभिरुक्तानि अयमपि निषेधो मासस्य कृष्णादित्वे ज्ञापकः . अथ कर्कादिसंक्रान्तिषु मतान्तरमाहान्येष्वपीति केचिदाचार्या अन्येष्वपि कर्कादिषड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः . तदेतद्द्वन्द्वसौपूर्विकगृहप्रवेशविषयम् . तदुक्तं स्वयमेव %% . नूतनतृणागारप्रवेशविषयं वा . तदुक्तं ज्योतिःप्रकाशे %% अतएव %% गुरुवाक्यमप्येवमेव व्याख्येयम् . ननु पौषचैत्रादिषु विरुद्धफलेषु चान्द्रमासेषु विहितसंक्रान्तिश्चेत्तदा नूतनगृहप्रवेशः कार्यो वा नवेत्यत आह न सौरमिति खलु निश्चये न सौरं मानं सत् प्रवेशे नेष्टं न शुभफलदम् . विरुद्धशुभफलयोश्चान्द्रसौरमासयोः साहित्ये विहितचान्द्रमासैरेव गृहप्रवेशः कार्य इत्यलमतिप्रसङ्गेन . द्वाःस्थेति . द्वाःस्थनक्षत्राणि गृहारम्भे उक्तानि . मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि . द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः . तादृशैर्भैः प्रवेशनं हितं स्यात् . अयमर्थः यस्मिन् गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं yaddiga'bhimukhaü तद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः . यदाह वसिष्ठः %% उक्तर्क्षाण्याह स एव %% इति . नारदोऽपि %% . अत्र पुष्यधनिष्ठाशततारकाग्रहणं जीर्णगृहप्रवेशविषयम् . उक्तञ्च ज्योतिःप्रकाशे %% इति . एतद्ग्रन्थकृदप्यग्रिमपद्ये वक्ष्यति . अमुमेवाशयं मनसि निधायाह श्रीपतिः %<शुभः प्रवेशो मृदुभिर्ध्रुवाख्यैः क्षिप्रैश्चरैः स्यात् पुनरेव यात्रा . उग्रैर्नृपोदारुणभैः कुमारो राज्ञां विशाखासु विनाशमेति>% %% वसिष्ठोऽपि %% प्रवेश लग्नान्याह जन्मर्क्षेति . जन्मर्क्षं जन्मराशिः जन्मलग्नं च प्रसिद्धम् . ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थेऽन्येषु तथा स्थिराख्यराशिषु लग्नगतेषु सत्सु नवगृहप्रवेशनं शुभम् . यदाह वसिष्ठः %% इति . अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्तण्डः %% नारदोऽपि %% इति . पुनर्वसिष्ठः %% इति . सौम्ये सौम्यग्रहयुक्ते . द्व्यङ्गगृहे द्विस्वभावराशौ . अत्र विवाहप्रकरणोक्ता एकविंशतिविधा दोषा वर्ज्या इत्यपि ध्येयम् . एक विंशतिदोषानुपक्रम्य वसिष्ठेनोक्तम् %% इति (1) . अथ जीर्ण गृहादिविषयके प्रवेशे विशेषमिन्द्रवज्राच्छन्दसाह जीर्णे पुरातभेऽन्यनिर्मिते गृहेऽथवा सिद्धएव गृहेऽग्न्यादिभयात् अग्निकृतं भयं दाहः . आदिशब्देन बहुवृष्टिपातभयं राजकोपोवा . इत्याद्युपद्रवैः पतिते गृहे पुनरपि सम्यक्कृते उत्थापिते गृहेऽपि प्राक्पद्योक्ताः सर्वेऽपि मासास्तादृशगृहप्रवेशेज्ञेयाः . किञ्च . मार्गो र्जयोः मार्गशीर्षकार्तिकयोश्च श्रावणिकेऽपि श्रावणे मासि वेशः प्रवेशः सन् शुभफलदः स्यात् . यदाह सनत्कुमारः %% अत्र सामान्यतो गृहारम्भोदिता मासा गृहप्रवेशेऽभिहिताः ते चेमे . %% इति नारदोक्तेः मार्गशीर्षफाल्गुनर्वशाख माघश्रावणकार्तिका विहिताः . तत्र उत्तरायणे एब गृहप्रवेशस्य वाक्यान्तरेण विहितत्वात् श्रावण कार्तिकमार्गशीर्षाणामुत्तरायणत्वाभावाद्विरोधेन नूतनजीर्णगृहप्रवेशाभ्यां व्यवस्था कथं? प्रागभिहितनारदवाक्येनोत्तरायणसाहचर्येण नूतनगृहप्रवेशसुपूर्वगृहप्रवेशयोर्विधानात् %% इत्यनेन तु सामान्यतस्त्रिविधस्यापि गृहप्रवेशस्याभिधानादुत्तरायणीयामासास्त्रिविधगृहप्रवेशे शुभाः दक्षिणायनीया मासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः . अतएव नारदो मार्गशीर्षकार्तिकयोर्नूतनगृहप्रवेशे मध्यमत्वमाह अर्थादेवजीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते . अम्बुपेति अम्बुपः शततारका ईज्यःपुष्यः . अनिलः स्वातीवासवं धनिष्ठा एष्वपि भेषु जीर्णगृहेऽग्न्यादिभयान्नवेऽपि गृहे प्रवेशः शुभः प्राक्पद्योक्तेषु तु भेषु शुभ एवेति कैमुतिकन्यायादवगम्यते . यदुक्तं ज्योतिःप्रकाशे %% इति . नावश्यमिति अत्रैवंविधे जीर्णे गृहे अग्न्यादिभयान्नवेऽपि गृहेऽवश्य मस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धक्यसिंहस्थ गुरुमकरस्थगुरुलुप्तसंवत्सरादीनां दोषाणां विचारणा विचारो नास्ति . अस्तादयः कालदोषाःसन्तु वा मा वा तथापि गृहप्रवेशः कार्यः . परन्तु सोऽपि यथाकथंचित्पञ्चाङ्गशुद्धिमात्रमङ्गीकृत्य विहितनक्षत्रेष्वेव कार्यः . वास्तुपूजा त्वेवंविधेऽपि गृहप्रवेशे भवतीत्यपि ध्येयम् यदुक्तं ज्योतिःप्रकाशे %% वसिष्ठेनाप्युक्तम् %% अस्यार्थः . नूतनगृहप्रवेशे कालशुद्धिर्विचार्या . द्वन्द्वं द्वन्द्वाभयाख्यो गृहप्रवेशः सौपूर्विको राज्ञो यात्रासमाप्तौ गृहप्रवेशः . तादृशयोर्गृहप्रवेशयोः कालशुद्धिः कदाचिदपि त्वापेक्षिता . सति सम्भवे सुखेनास्तु . किन्तु प्रवेशदिनीयपञ्चाङ्ग शुद्धिसहिते सुलग्ने गृहप्रवेशः कार्यः . पूर्वस्मिन्नाद्ये नूतने प्रवेशे यथा वास्तुपूजा तथा द्वन्द्वसौपूर्विकयोरपि कार्येत्यर्थः . नारदस्तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपेक्षितैवेत्याह तद्वाक्यं प्रागभिहितम् . तदेतयोर्वाक्ययोरावश्यकाऽनाबश्यकविषयत्वेन व्यवस्था . त्रयाणां गृहप्रवेशानां लक्षणमुक्तं वसिष्ठेन %% इति . एतद्व्याख्यानं यात्रानिवृत्ताविति पद्यव्याकृतावस्ति तत्तत एवावधार्यम् . अत्रेदं ध्येयम् यत्त्रिविधेऽपि प्रवेशे प्रवेशदिनीयनक्षत्रं क्रूराकान्तं क्रूरविद्धं वा तत्सर्वथा वर्ज्यमिति . उक्तं च वसिष्ठेन %% इति . (2) अथ गृहप्रवेशदिनात् प्राक्कर्तव्यां वास्तुपूजां विवक्षुस्तन्नक्षत्राण्युपजातिकापूर्वार्धेनाह मृदुध्रुवेति . मृदूनि ध्रुवाणि क्षिप्राणि चराणि नक्षत्राणि प्रसिद्धानि मूलभं च एषु सप्तदशसु भेषु नक्षत्रेषु वास्तोः वास्तुपुरुषस्यार्चनं भूतबलिं च कारयेत् . गृहपतिर्वास्तुपूजां कुर्यात् . पुरोहितो गृहपतिं वास्तुपूजादिकं कारयेत् . हृक्रोरन्यतरस्यामिति णौ कर्तुः कर्मत्वम् . यदाह ऋक्षोच्चयः %% इति . वास्तुपूजाप्रकारमाह . वसिष्ठः %% %% . (चतुःषष्टिपद वास्तुमण्डलम्) वृश् सश् 53 अश् यथा %% .. अधिकं वास्तुयागशब्दे दृश्यम्) . केचित्तु पञ्चाङ्गशुद्धिमात्रयुक्ते पूर्वदिन एव वास्तुपूजामाहुः यदाह नारदः %% . श्रीपतिरपि %% अथ लग्नशुद्धिं तिथिशुद्धिं चोपजातिकोत्तरार्धेनेन्द्रषज्रया चाह . त्रिकोणे इति . शुद्धेति . नवमपममचतुर्थसप्तमदशमैकादशद्वितीयतृतीयस्थानानामन्यतमस्थानस्यैः शुभग्रहैः . पूर्णचन्द्रबुधगुरुशुक्रैरुपलक्षिते . अत्र चन्द्रस्य लग्नराहित्यं ध्येयं तथा तृतीयषष्ठैकादशस्थैः पापग्रहैरुपलक्षिते तथा अम्बु चतुर्थस्थानं रन्ध्रमष्टमस्थानं च . शुद्धे सर्वग्रहरहिते अम्बुरन्ध्रे यस्मिंस्तादृशे लग्ने वेश्म गृहमाविशेत् . यदाह वसिष्ठः %% इति . अन्यच्च %% नारदः %% प्रवेशः स्यादिति पूर्वेण सम्बन्धः . गुरुः %% इति . यत्तु श्रीपतिना %% केन्द्रस्य शुद्धत्वमुक्तं तत्पापग्रहराहित्यकृतं ध्येयम् . लग्नस्थ गुरुभृग्वोरुक्तिस्त्वतिप्राशस्त्याभिधानार्था . कीदृशे लग्ने विजनुर्भमृत्यौ भं राशिर्लग्नं च . जनुषि जन्मकाले भे जनुर्भे . ताभ्यां मृत्युरष्टममवनं विगतो जनुर्भमृत्युर्यस्मिन् . स्वजन्मलग्नात् स्वजन्मराशेवां अष्टमोराशिः प्रवेशलग्नगो नाऽपेक्षित इत्यर्थः . पुनः कीदृशे व्यर्काररिक्ताचरदर्शचैत्रें . अर्कारौ प्रसिद्धौ वारौ . रिक्ता 4 . 9 . 14 उपलक्षणत्वाद्दग्धतिथयोऽपि . चरलग्नानिमेषकर्कतुलामकराः . उपलक्षणत्वात्तदंशा अपि . दर्शोऽमावास्या चैत्रो मासः . उपलक्षणत्वादाषाढोऽपि . विगता अर्कादयो यस्मिन् अर्कादयः प्रवेशदिने निषिद्धा इत्यर्थः . यदाह वसिष्ठ %% इति . वार फलमप्याह स एव %% इति . एषां निष्कृष्टमर्थमाह श्रीपतिः %% इति . निषिद्ध लग्नफलान्यभिहितानि राजमार्तण्डे %% . आकेकेरे मकरे . %% अन्यानि स्थिराणि द्विस्वभावानि च . उक्तं च वसिष्ठेन %% इति . विशेषो राजमार्तण्डे %% . एतल्लग्नान्तराशुद्धौ बहुकालासहिष्णुत्वे वा द्रष्टव्यम् . शुभांशाः वृषमिथुनकन्याधनुर्मीनानामंशा इत्यर्थः कर्कतुलांशयोः स्वरूपतो निषिद्धत्वात् . विशेषान्तरमाह बसिष्ठः %% अथ राज्ञां यात्रानिवृत्तिप्रवेशेऽयं विशेषोध्येयः यत्र मासे यात्रा कृता तस्मान्नवमे मासि यात्रा दिनान्नवमे दिने वा प्रवेशोनिषिद्धः यदाह गुरुः . %% . वामं रविमिति . गृहप्रवेशसमये रविं सूर्यं वामं तद्दिगभिमुखात् प्रवेश्यगृहाद्वामभागस्थं कृत्वा वेश्म गृहं विशेत् . तथा पुरोऽग्रे स्वसम्मुखं पूर्णघटं जलपूर्णं कलसमुपलक्षणत्वात् पूगीफलादिपूर्णं वटं वा कृत्वा . चकारस्याऽनुक्तसमुच्चयार्थत्वाद्ब्राह्मणांश्च सजलकलसानपि ब्राह्मणान्वाग्रे कृत्वा वेश्म विशेत् . अत्र शुक्रः पृष्ठगः कर्य! इत्यनुक्तोऽपि विशेषो ध्येयः यदाह वशिष्ठः %% गुरुस्तु वामगोऽग्रगोवा शुक्रो निषिद्धः, किन्तु पृष्ठगतो दक्षिणगतो वा शुभ इत्याह %% अत्र शुक्रस्य दिक्चतुष्टयस्थत्वज्ञानं चन्द्रवदेव ज्ञेयं विशेषानुक्तेः . तच्च गृहारम्भप्रकरणेऽस्माभिरुक्तम् अयं च सर्ववर्णानां त्रिविधेऽपि प्रवेशे विधिः राज्ञां तु यात्रानिवृत्तौ विशेषमप्याह श्रीपतिः %% कीदृशं वेश्म भकूटशुद्धं भकूटं षष्ठाऽष्टकादि तेन शुद्धम् . उपलक्षणत्वाद्विवाहप्रकरणोक्तं %% इत्येवमादिकं च . तेनापि शुद्धं ध्येयम् यदाह वसिष्ठः %% . 4 . अथ वामगतार्कज्ञानं तिथिभेदेन पूर्वाद्यभिमुखगृहप्रवेशं चेन्द्रवंशाच्छन्दसाह वाम इति . अष्टमपञ्चमद्वितीयैकादशस्थानेभ्यः पञ्चसु स्थानेषु स्थिते रवौ सति प्राग्वदनादिमन्दिरे प्रवेष्टव्ये गृहप्रवेशकर्तुर्वामो रविर्ज्ञेयः तद्यथा . यस्मिन् लग्ने प्रवेशः कर्तुमिष्यते तस्मादष्टमं यत् स्थानं तस्मात् पञ्चसु स्थानेषु अर्के स्थिते पूर्वाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः स्यात् . तथा लग्नाद्यत् पञ्चमस्थानं ततः पञ्चसु स्थानेषु अर्के स्थिते दक्षिणाभिमुखगृहप्रवेशकर्तुर्वामः सूर्यः . एवं लग्नाद्यद्द्वितीयं स्थानं ततः पञ्चसु स्थानेषु सूर्ये पश्चिमाभिमुखगृहप्रवेश कर्तुर्वामः सूर्यः . तथैव लग्नाद्यदेकादशस्थानं ततः प्रच्चसु स्थानेषु सूर्येस्थिते उत्तराभिमुखगृहप्रवेशकर्तुर्वामः सूर्य इत्यर्थः . उक्तञ्च %% इति . विश्वकर्माऽपि लग्नात्प्रागादितोदिक्षु द्वौ द्वौ राशी नियोजयेत् . एकमेकं न्यसेत्कोणे सूर्यं वामं विचिन्तयेत् . प्राच्यां लग्नात् द्वौ राशी स्थाप्यौ कोणे चैकः . तथा पूर्णातिथाविति . प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौ पञ्चम्यां दशम्या पूर्णिमायां वा प्रवेशः शुभः . नन्दादिके तिथिगणे याम्यजलोत्तरानने गृहप्रवेशः शुभः . थथा दक्षिणाभिमुखे गृहे नन्दायां प्रतिपदि षष्ठ्यामेकादश्यां वा प्रवेशः शुभः . जलं पश्चिमदिक् तद्दिगभिमुखे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशःशुभः . उत्तराभिमुखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यां वा प्रवेशःशुभ इत्यर्थः . यदाह गुरुः %% मूले नन्दादिके इति पदोपादानाद्रिक्ताग्रहणं यद्यप्यायाति तथापि विदिक्षु द्वारनिषेधाद्दिशां चतुष्टयेन चतुर्णान्द्वाराणां सम्भवात्तस्याः स्व रूपतो निषेधाच्च रिक्ताग्रहणासम्भवोध्येयः . सोऽपि सम्मतिवाक्ये स्पष्ट एव . 5 . तत्र गृहप्रवेशे वास्तुकलसचक्रं शार्दूलविक्रीडितेनाह . वक्त्रे इति . कलसस्याऽष्टधा विभागाः परिकल्प्याः सुखं कण्ठो गर्भो मूलं चेति चत्वारो विभागाः पूर्वादिदिक्परत्वेन चत्वारो विभागा एवमष्टौ स्युः . तथाविभागपरत्वेन सूर्य भान्नक्षत्रन्यासे फलमुच्यते . वक्त्रे इति . गृहप्रवेश समये इति सर्वत्रापि सम्बध्यते कुम्भे कलसाकृतौ वास्तुनि रविभात्सूर्याक्रान्तनक्षत्रादिति ल्यब्लोपे पञ्चमी . रव्यृक्षमारभ्य नक्षत्रन्यास इत्यर्थः . तत्र कलसस्य बक्त्रेमुखे भूरेकं सूर्याक्तान्तनक्षत्रमेव स्थाप्यन्तत्फलं गृहस्या' ग्निदाहः . ततः सुर्यभात् कृतास्तदग्रिमाणि चत्वारि भानि प्राच्यां स्थाप्यानि, फलमुद्वसनं जनवासशून्यंगृहंस्यात् . ततः कृता यमगतास्तदग्रिमाणि चत्वारि भानि दक्षिणस्यां यमदिशि स्थाप्यानि, फलं गृहपतेर्लाभो द्रव्यप्राप्तिः . ततः कृताः तदग्रिमाणि चत्वारि मानि पश्चिमे पश्चिमायां स्थाप्यानि, फलं गृहपतेः श्री प्राप्तिः . ततो वेदाः तदग्रिमाणि चत्वारि भानि उत्तरे उत्तरस्यां स्थाप्यानि . फलं कलिर्लोकैः सह गहसम्बन्धी निरर्थकः कलहः स्यात् . ततोयुगमितास्तदग्रिमाणि चत्वारि भानि गर्भे कलसमध्ये स्थाप्यानि, फलं विनाशः . कस्येत्याकाङ्क्षायां गर्भोपादानाद्भाविनां गर्भाणां विनाश इत्यर्थः . ततोरामास्तदग्रिमाणि त्रीणि भानि गुदे बुध्ने स्थाप्यानि . फलं स्थैर्यं गृहपतेर्बहुकालं तत्र गृहे निवासः . ततोऽनलास्त दग्रिमाणि त्रीणि भानि कण्ठे स्थाप्यानि, फलं स्थिरत्वं सर्वदा गृहपतेर्भवेत् . एवमभिजिद्रहितानि स्युः . तदुक्तं विश्वकर्मणा %% अत्र चत्वारि इति वीप्सा द्रष्टव्या . दिक्षु इत्यनेन गर्भोऽप्युपलक्ष्यते . तथा तत्फलनिर्देशस्तत्रैव %% ज्योतिःप्रकाशेऽपि %% वेदपञ्चकं वेदाश्चत्वारस्तेषां पञ्चवारं चत्वारि भानिलेख्यानीत्यर्थः . मृतिरित्यादीन्यष्टौ यथासङ्ख्यं फलानि . अत्र कलसचक्रे शुभफलदस्थाने याते सत्येव विहितनक्षत्राणां परिग्रहो युक्तस्त्रत्रापि यद्दिङ्मुख गृहप्रवेशो विधित्सितः तद्दिङमुखविहितनक्षत्रपरिग्रहः . यथा पूर्वदिङ्मुखगृहप्रवेशे विधित्सिते रोहिणी मृगे ग्राह्ये . दक्षिणाभिमुखगृहप्रवेशे . उत्तरफाल्गुनीचित्रे . एवं पश्चिमाभिमुखे अनुराधोत्तराषाढे . एवम् उत्तराभिमुखे उत्तरभाद्रपदारेवत्यौ ग्राह्ये इति निष्कृष्टोऽर्थः . अतएवोक्तं वसिष्ठेन %% . तद्दिगृक्षैरिति उक्तर्क्षैरिति चानयोः सामानाधिकरण्येनान्वयः . भिन्नवाक्यत्वे तु विवक्षिते चकारः कर्तव्यः . %% न्यायाच्च . अतएव %% %% पीश् dhà0 ## पुश् गृहे कच्छप इव . पेषणशिलायाम् शब्दंरश् . ## स्त्री गृहे कन्येव . घृतकुमार्याम् राजनि0 ## पुंस्त्री गृहे स्थितः कपोतः . कपोतभेदे स्त्रियां जातित्वात् ङीष् %<शिष्यायित गृहकपोतशतैर्यथा स्यात्>% साश् दश् %<आवर्तिभिर्गृहकपोतशिरोधराभैः>% माघः . कपोतशब्दे दृश्यम् . ## त्रिश् गृहं करोति कृ--तृच् 6 तश् . 1 गृहकारके (घरामि) 2 धूसरेऽतिसूक्ष्मे चष्टकभेदे पुंस्त्री राजनिश् . स्त्रियामुभयत्र ङीप् . @<[Page 2657a]>@ ## puø गृहं करोति कृ--ण्वुल् 6 तश् . गृहनिर्माणकारके वर्णसङ्करभेदे . %% पराशरः 2 गृहकर्तरि (घरामि) त्रिश् . %% याज्ञश् . ## त्रिश् गृहं करोति कृ--णिनि . (घरामि) 1 गृहकारके स्त्रियां ङीप् (कुमिरक्या) 2 कीटभेदे . सा च जातिः उपस्करहरणपापजाता . यथाह %% मनुः . ## पुंस्त्री गृहे रुद्धः कुक्कुटः . कुक्कुटभेदे %<श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय>% सुश्रुश् . ## पुश् गृहस्य कूले समीपे भवः कन् . चिञ्चिडाख्ये शाके शब्दार्थचिश् . ## स्त्री गृहस्य गोधेव . (टिक्टिकी) ज्येष्ट्याम् राजनिश् . स्वार्थे क . तत्रार्थे अमरः %<श्वेता गृहगोधिकार्धनरे>% वृश् सश् 54 अश् . पुरुषार्धप्रमाणतोयज्ञापिका श्वेता गृहगोधिकेत्यर्थः . पिङ्गलवर्णायास्तस्यावामे स्थिताया गमने शुभत्वं यथाह वृश् सश् 86 अश् शिवा श्यामा रलाछुच्छ्रुः पिङ्गला गृहगोधिका . सूकरी परपुष्टा च पुन्नामानश्च वामतः %% 88 a0 ## स्त्री गृहे गोधिका पृषोश् . ज्येष्ठ्याम् (टिकटिकी) हेमश् . ## स्त्री %% वृश् सश् 53 उक्ते द्विशाले गृहभेदे ## पुश् गृहे दास्यां जायते जन--ड . दासभेदे %% मनुः . %% नारदः 1725 पृश् दृश्यम् . ## स्त्री गृहे नीयते नी--कर्मणि क्विप्संज्ञायां णत्वम् . काञ्जिके त्रिकाश् . ## स्त्री गृहस्य तटीव . वीथिकायाम् (पिंडा दाओआ) इति ख्याते पदार्थे हाराश् . ## स्त्री गृहे वास्तौ स्थिता देवता . वास्तुपुरुषदेहस्थेषु अग्न्यादिषु ब्रह्मान्तेषु 45 संख्यकदेवताभेदेषु गृहशब्दे दृश्यम् %% आश्वश् गृश् 1 . 2 . 4 så0 ## स्त्री गृहे तत्कुड्ये विलिख्य पूज्या देवी . जरानाम राक्षस्याम् तत्कथा भाश् सश् 17 अश् जरा नामाऽस्मि भद्रं ते राक्षसी कामरूपिणी . तव वेश्मनि राजेन्द्र! पूजिता न्यवसं सुखम् . गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी . गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयम्भुवा . दानवानां विनाशाय स्थापिता दिव्य रूपिणी . यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम् . गृहे तस्य भवेद् वृद्धिरन्यथा हानिमाप्नुयात् . त्वद्गृहे तिष्ठमाना तु पूजिताऽहं सदा विभो! . लिखिता चैव कुड्येऽहं पुत्रैर्बहुभिरावृता . गन्धपुष्पैस्तथा धूपैर्भक्ष्यैर्भोज्यैः सुपूजिता . साऽहं प्रत्युपकारार्थं चिन्तयाम्यनिशन्तव . तवेमे पुत्रसकले दृष्टवत्यस्मि धार्मिक! . संश्लेषिते मया दैवात् कुमारः सम पद्यत . तव भाग्यान्महाराज! हेतुमात्रमहं त्विह . मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् . गृहसंपूजनात्तुष्ट्या मया प्रत्यर्पितस्तव ## पुश् गृहमिव द्रुमः . मेषशृङ्गीवृक्षे (गाडरशिङा) रत्नमाश् . ## पुश् गृहस्य धूप इव . धूपभेदे %% शब्दार्थचिश् . गेहधूपोऽप्यत्र . ## पुश् गृहगतो धूमः . (झुल) ख्याते पदार्थे . %% %% सुश्रुश् . ## नश् गृहं नमयति नम--णिच्--ल्यु पूर्बपदात् संज्ञायां णत्वप्राप्तौ क्षुभ्राश् न णत्वम् . वायौ . ## पुंस्त्री गृहं नाशयति प्रवेशेन नश--णिच्--ल्यु . वनकपोते (घुघु) राजनिश् कपोतशब्दे तस्य गृहनाशकता दृश्या स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री गृहे नीडमस्य . चटके हाराश् स्त्रियां ङीष् . ## पुश् गृहं पाति पा--क . गृहपतौ ## पुश् 6 तश् . गृहस्वामिनि, 1 गृहस्थे, द्वितीयाश्रमिणि 2 मन्त्रिणि, 3 धुर्मे च मेदिश् 4 सत्रयागकर्तरि यजमाने %% कात्याश् श्रौश् 8 . 2 . 3 %% 12 . 1 . 9 . %% कर्कः %<ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा . उपविष्टेषूपविष्टः शौनकोऽथाव्रवीदिदम्>% bhàø àø 4 aø . %% bhàø ÷àø 243 aø . आर्षत्वात् न दीर्घः . 5 यजमानमात्रे %% पाश् %% सिश् कौश् . गृहपतेरपत्यादि अश्वपश् अण् . गार्हपत गृहपतिसम्बन्धिनि त्रिश् स्त्रियां ङीप् . 6 अग्निभेदे %% भाश् 221 अश् गृहस्य पतिः . 7 गृहस्वामिमात्रे स्त्रियां सपूर्वत्वात् वा नान्तादेशे गृहपत्नी गृहपतिरिति रूपद्वयमितिभेदः . %% ऋश् 10 . 85 . गृहपत्नी स्वगृहस्वामिनी bhà0 ## त्रिश् गृहं पालयति पालि--अण् . गृहरक्षके %% भाश् वश् 337 अश् . 2 कुक्कुटे शब्दार्थचि0 ## गृहं पोत इव यस्य कप् . वास्तुस्थाने शब्दरत्ना0 ## पुश् 7 तश् . गृहे विधानेन प्रवेशे गृहशब्दे तद्विवृतिर्दृश्या ## पुंस्त्री गृहस्थितो बभ्रुः . गृहस्थिते नकुले . शब्दार्थचिश् . ## पुश् गृहे देयो बलिः . वैश्यदेवकर्मणि %% मनुः . ## 6 तश् . वकपक्षिणि शब्दार्थचिश् . ## पुंस्त्री गृहे दत्तं बलिं भुङ्क्ते भुज--क्विप् . 1 काके 2 चटके च हेमश् . ## त्रिश् 6 तश् . गृहस्वामिनि %% वृश् सश् 53 अश् . स्त्रियां ङीप् . ## स्त्री गृहयोग्या भूमिः . वास्तुभूमौ हलायु0 ## पुश् गृहे मणिरिव . प्रदीपे हाराश् . ## स्त्री मचं--ण्वुल् 6 तश् (चामचिका) अजिनपत्रयाम् त्रिकाश् . ## पुंस्त्री गृहे मृग इव . कुक्कुरे हेमश् स्त्रियां जातित्वात् ङीष् . ## पुश् गृहेण दारैः मेधते संगच्छते मेध--अच् 3 तश् . कृतदारपरिगृहे 1 गृहस्थे . मेध--हिंसायां भावे घञ् 7 तश् . 2 पञ्चसूनात्मकहिंसायाम् मेधो हिंसाहेतुको यज्ञः पञ्चसूनात्मको यस्य . 3 पञ्चयज्ञकर्तरि गृहस्थे . गृहे कर्तव्य यज्ञो yasya . 4 marudbhede %% çø 7 . 59 . 10 @<[Page 2658b]>@ ## puø गृहेण दारैर्भेधते संगच्छते मेध--सङ्गमे णिनि . 1 गृहस्थे %% मनुः . %% रघुः . गृहे कर्तव्यो मेधो यज्ञोऽस्त्यस्य इनि . 2 मरुद्भेदे %% कात्याश् श्रौश् 5 . 6 . 6 . गृहमेधः पञ्चसूनानिसित्तहिंसा अस्त्यस्य इनि . 3 गृहस्थे %% श्राश् 30 स्मृतिः . मेधृ मेधाहिंसः . यो मेधृ सङ्गमे चेत्यत्र चकारेण पूर्वगणस्थमेधाहिंसयोरनुवृत्तिः तेन मेधृ हिंसार्थः तथा च गृहनिमित्तेन जातायाः %% इति मनूक्तायाः पञ्चसूनारूपहिंसायाः कारी गृहमेधी गृहस्थ इत्यर्थः रघुश् . 4 तत्पत्न्यां स्त्री ङीप् . पतिकृतयज्ञसम्बन्धात्तस्यास्तथात्वम् . ## त्रिश् गृहमेधस्येदं छ . 1 गृहस्थकर्तव्ये कर्मभेदे %% कात्याश् श्रौश् 5 . 6 . 6 व्याश् हरिस्वामी . गृहमेधी मरुद्भेदे देवताऽस्य छ . 2 गृहमेधिनामकमरुद्देवताके हविरादौ त्रिश् . %% ऋश् 757 . 14 ## त्रिश् गृहमेधो देवताऽस्य वा यत् . गृहमेधदेवताके हविरादौ . अर्शाश् अच् तत्कृत्ययुक्तेऽपि त्रिश् %% शुश् तश् ऋष्यशृङ्गः . %% रघुश् . ## क्लीश् गृहे यन्त्रं वस्त्रधारणदारुविशेषः . गृहस्थितवस्त्राद्याधारे (आलना) प्रसिद्धे काष्ठनिर्मिते पदार्थे %% कुमा0 ## त्रिश् चुश् गृह--%% उश् सूश् आय्य . गृहस्वामिनि इति सिद्धान्तकौमुदी . शब्दकल्पद्रुमे गृहयाप्यशब्दकल्पनमतीव प्रामादिकम् आय्यप्रत्ययस्य पमध्यत्वाभावात् ## त्रिश् चुश् गृह--आलु . ग्रहीतरि . ## स्त्री गृहसमीपे वाटिकेव आरामः . गृहसमीपस्थोपवने hàràø . @<[Page 2659a]>@ ## त्रिश् गृहं वित्तं यस्य . गृहस्वामिनि हाराश् स्त्रियां टाप् . ## पुश् गृहं गृहनिर्माणं संविशति उपजीवति सम + विश--ण्वुल् . वास्तुविद्योपजीविनि . %% मनुः . ## पुश् गृहे दारेषु तिष्ठति अभिरमते स्था--क . गृहिणि गृहस्थाश्रमिणि द्वितीयाश्रमस्थे %% मनुः . ## पुश् 6 तश् . गृहस्थकर्तव्ये धर्मभेदे स च धर्मः मन्वादिभिर्दर्शितः . तत्रादौ मनुनोक्तो यथा %% 3 अश् . %% इत्येवं स्नातक गृहस्थधर्माः उक्ताः शेषं स्नातकशब्दे वक्ष्यते . काशीश् खश् 39 अश् गृहस्थधर्मा उक्ता यथा %% अधिकमाचारशब्दे 633 पृष्ठादौ दृश्यम् . स च धर्मो व्याससंहितायाम् 3 अश् उक्तो यथा %% . वृहत्पराशरे तु तत्कृत्यं विस्तरतोविधानतश्चोक्तं विस्तर भयात् नोद्धतम् . दिवसीयमुहूर्तभेदे गृहस्थकर्तव्यधर्मभेदमाहं दक्षः . प्रातरुत्थाय कर्तव्यं यद्द्विजेन दिने दिनेश् . तत् सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम् . उदयास्तमयं यावन्न विप्रः क्षणिकोभवेत् . नित्यनैमित्तिकैर्मुक्तः काम्यैश्चान्यैरगर्हितैः . यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः . अज्ञानाद्यदि वा मोहात् स तेन पतिता भवेत् . दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते . द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा . षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् . विभागेष्वेषु यत्कर्म तत्प्रवक्ष्याम्यशेषतः . उषःकाले तु संप्राप्ते शौचं कृत्वा यथार्थवत् . ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् . अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः . स्रवत्येष दिवा रात्रौ प्रातःस्नानं विशोधनम् . क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च . अङ्गानि समतां यान्ति उत्तमान्यधमैः सह . नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान् . अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन . प्रातरुत्थाय यो विप्रः प्रातः स्नायी भवेत् सदा . समस्तजन्मजं पापं त्रिभिवर्षैर्व्यपोहति . उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ . प्राजापत्येन तत्तुल्यं महापातकनाशनम् . प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् . सर्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् . स्नानादनन्तरं . तावदुपस्पर्शनमुच्यते . अनेन तु विधानेन आचान्तः शुचितामियात् . प्रक्षाल्य वादौ हस्तौ च त्रिः पिबेदम्बु वीक्षितम् . संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् . संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् . ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् . अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् . अङ्गुष्ठानामिकाम्याञ्च चक्षुश्रोत्रे पुनः पुनः . कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन बै . सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् . सन्ध्यायाञ्च प्रभाते च मध्याह्ने च ततः पुनः . सन्ध्यां नोपासते यस्तु ब्राह्मणोहि विशेषतः . स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते . सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु . यदन्यत् कुरुते कर्म न तस्य फलमश्नुते . सन्ध्याकर्मावसाने तु स्वयं होमोविधीयते . स्वयं होमे फलं यत्तु तदन्येन न जायते . ऋत्विक् पुत्त्रोगुरुभ्रांता भागिनेयोऽथ विट्पतिः . एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि . देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणम् . देवकार्याणि पूर्वाह्णे मनुष्याणाञ्च मध्यमे . पितॄणामपराह्णे च कार्याण्येतानि यत्नतः . पौर्वाह्णिकन्तु यत् कर्म यदि तत् सायमाचरेत् . न तस्य फलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा . दिवसस्याद्यभागे तु सर्वमेतद्विधीयते . द्वितीये च तथा भागे वेदाभ्यासोविधीयते . वेदाभ्यासो हि विप्राणां परमं तप उच्यते . व्रह्मयज्ञः स विज्ञेयः षडङ्गसहितस्तु सः . वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः . ततोदानञ्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा . समित्पुष्पकुशादीनां स कालः समुदाहृतः . तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् . पिता माता गुरुर्भार्या प्रजा दीनाः समाश्रिताः . अभ्यागतोऽतिथिश्चान्यः पोष्यवर्ग उदाहृतः . ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः समाश्रितः . अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः . भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् . नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् . सार्वभौतिकमन्नाद्यं कर्तव्यन्तु विशेषतः . ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकं व्रजेत् . स जीवति य एवैकोबहुभिश्चोपजीव्यते . जीवन्तोमृतकाश्चान्ये य आत्मम्भरयो नराः . बह्वर्थे जीव्यते कश्चित् कुटुम्बार्थे तथा परः . आत्मार्थेऽन्यो न शक्नोति स्वोदरेणापि दुःखितः . दीनानाथविशिष्टेभ्योदातव्यं मूतिमिच्छता . अदत्तदाना जायन्ते परभाग्योपजीविनः . यद्ददाति विशिष्टेभ्यो यज्जुहोति दिने दिने . तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति . चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् . तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले . नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते . तेषां मध्ये तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा . मलापहरणं पश्चान्मन्त्रवत्तु जले स्मृतम् . सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदा प्रकीर्तिताः . मार्जनं जलमध्ये तु प्राणायामोयतस्ततः . उपस्थानं ततः पश्चात् सावित्र्या जप उच्यते . सविता देवता यस्या मुखमग्निस्त्रिधा स्थितः . विश्चामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते . पञ्चमे च तथाभागे संविभागो यथार्हतः . पितृदेवमनुष्याणां कीटानाञ्चोपदिश्यते . देवैश्चैव मनुष्यैश्च तिर्यग्भिश्चोपजीव्यते . गृहस्थः प्रत्यहं यस्मात्तस्याज्येष्ठाश्रमी गृही . त्रयाणामाश्रमाणान्तु गृहस्तो योनिरुच्यते . तेनैव सीदमानेन सीदन्तीहेतरे त्रयः . मूलप्राणो भवेत् स्कन्दः स्कन्दाच्छाखाः सपल्लवाः . मूलेनैव विनष्टेन सर्वमेतद्विनश्यति . तस्मात् सर्वप्रयत्नेन रक्षितव्यो गृहाश्रमी . राज्ञा चान्यैस्त्रिभिः पूज्यो माननीयश्च सर्वदा . गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी . न चैव पुत्रदारेण स्वकर्मपरिवर्जितः . अस्रात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा च मानवः . देवादीनामृणी भूत्वा नरकं प्रतिपद्यते . एक एव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते . न भुज्यते सः एबैको यो भुङ्क्तेऽन्नं ससाक्षिकम् . विभागशीलो यो नित्यं क्षमायुक्तोदयापरः . देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः . दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता . एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते . संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् . भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् . इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत् . अष्टमे लोकयात्रा तु बहिः सन्ध्या ततः पुनः . होमो भोजनकञ्चैव यच्चान्यद्गृहकृत्यकम् . कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाचरेत् . प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् . यामद्वयंशयानो हि ब्रह्मभूयाय कल्पते . नैमित्तिकानि काम्यानि निपतन्ति यथा यथा . तथा तथैव कार्याणि न कालस्तु विधीयते . अस्मिन्नेव प्रयुञ्जानो ह्यस्मिन्नेव तु लीयते . तस्मात् सर्बप्रयत्नेन कर्तव्यं सुखमिच्छता . सर्वत्र मध्यमौ यामौ हुतमेष हविश्च यत् . भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति . कलौ विशिष्य गृहस्थकर्तव्यकृष्यादिकं वृहत्पराशरेणोक्तं कृषिशब्देऽनुक्तत्वात् प्रसङ्गादिहोच्यते यथा 3 a0 %% . गृहस्थस्य भावः कर्म वा ष्यञ् . गार्हस्थ्य गृहस्थधर्मे नश् . ## पुश् नश् गृहस्थरूपमाश्रमम् . गृहस्थकर्तव्यधर्मभेदे . ## नश् गृहस्य गृहालम्बना स्थूणा समासे क्लीवता . गृहालम्बनस्तम्भे अमरः . ## पुश् गृहस्याक्षीव षच् समाश् . गवाक्षे वातायने त्रिकाश् . ## पुश् गृहमागतः आ + गम--क्त 2 तश् . 1 आगन्तुके, अतिथौ . 2 गृहागतमात्रे त्रिश् . ## पुश् 6 तश् . 1 गृहस्थे हलायुश् . 2 गृहस्वामिनि त्रिश् 2 राशीश्वरे च गृहपत्यादयोऽप्यत्र . ## नश् गृहस्थितमम्लम् . काञ्जिके (आमानि) त्रिका0 ## पुश् गृहरूपमयनं विद्यतेऽस्य ठन् . गृहस्थे शब्दरश् . ## पुश् गृहे गृहसमीपे आरामः . गृहसमीपस्थे उपवने अमरः . ## पुश् गृहे तत्र निष्पाद्योऽर्थः तत्रत्यकृत्यम् . गृहकृत्ये %% मनुः . ## स्त्री गृहे आलिरिव कायति कै--क . गृहगोधिकायां (टिकटिकि) हाराश् . ## स्त्री गृहमवगृह्यते अनेन अव + ग्रह--करणे ल्युट् ङीप् . देहल्याम् अमरः (देओयाल) . ## स्त्री गृहे इव छायायुक्तस्यागे आशेते आ + शीअच् . ताम्बूल्यां नागवल्ल्यां राजनिश् . तस्या गृहाकार स्थाने (वरज) इति ख्याते उत्पन्नत्यात् तथात्वम् . ## पुश् गृहस्थितोऽश्मा . पेषण्यां (शिल) त्रिकाश् . ## पुश् नश् आश्रम्यतेऽत्र आ + श्रम--आधारे घञ् अवृद्धिः गृहमेवाश्रमः . 1 गृहरूपे आश्रमे %% मनुः %% bhàø àø 3 aø . 2 गृहस्थधर्मभेदे च ततोऽस्त्यर्थे इनि . गृहाश्रमिन् गृहस्थे . ## त्रिश् गृहे आसक्तः . गृहस्थिते पक्षिमृगादौ . अमरः ## पुश् गृहं भार्या विद्यतेऽस्य इनि . गृहस्थाश्रमिणि अमरः . %% पराश् %% ममुः . गृहं गृहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप् गृहिणी . 2 भार्यायाम् स्त्री हेमचश् . गृहिणीकर्तव्यकर्माणि शुक्रनीतिशास्त्रे 3 अश् उक्तानि यथा %% भाश् वश् %% 232 अश् इतिवृत्तच्छलेन तस्याः पतिवशीकरणकर्मोक्तं यथा %% 232 अश् . %% 233 अश् . %% रघुः %% उश् तश् स्मृतिः %% कुमाश् %<शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः . भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः>% शकुश् %% माघः . @<[Page 2679a]>@ ## त्रिश् ग्रह--कर्मणि क्त . 1 स्वीकृते, 2 ज्ञाते, 3 ग्रप्ते 4 धृते ca . %% kumàø . %% nãti÷àø %% veõãø भावे क्त . 5 ग्रहणादौ नश् ततः तत्कृतमनेन इष्ट्यादिश् इनि . गृहीतिन् कृतग्रहणे त्रिश् स्त्रियां ङीप् . ## स्त्री गृहीतो गर्भो यया . गर्भवत्यां तल्लक्षणादि गर्भवतीशब्दे 2555 पृश् उक्तम् . ## त्रिश् गृहीता दिक् येन . 1 पलायिते 2 तिरोहिते च हेमचश् . ## त्रिश् ग्रह--कु . ग्रहीतरि %% çø 10 . 117 . 3 ## puø गृहे रोहति रुह--क--अलुक् 7 तश् . गृहजातवृक्षे स चाप्रशस्तः यथाह भाश् आनुश् 127 अश् %% ## पुश् गृहे एव नर्दति न युद्धे नर्द--इनि पात्रेसमितादिसश् . कापुरुषे रणभीरौ गृहे आस्फालयितरि . ## पुश् 6 तश् . 1 गृहस्वामिनि गृहेश्वरादयोऽप्यत्र %% वृहत्संश् 53 अश् . 2 राशीश्वरे च . ## स्त्री गृहे वलते वल--चलने क्वुन् वाश् सम्प्रश् . ज्येष्ठ्यां गृहगोधिकायाम् हेमचश् . ## पुश् ग्रह--पदास्वैरीत्यादिना क्यप् . गृहासक्ते 1 खगे 2 मृगे च पञ्जरादिबन्धनेन परतन्त्रीकृतत्वात् तेषां तथात्वम् . 3 गुह्ये मलद्वारे, नश् 4 अस्वैरिणि 5 आयत्ते, 6 स्वपक्षीये पक्ष्ये च त्रिश् मेदिश् . %% किराश् %% भट्टिः . गृहे भवः यत् 7 गृहभवे, वस्तुनि त्रिश् . 8 गृहनिमित्तेऽग्नौ 9 तत्रत्यकर्मणि च %% आश्वश् गृश् 1 . 121 गृहनिमित्तोऽग्निः गृह्यः . तत्र भवानि कर्माण्यपि लक्षणया गृह्याणीत्युच्यन्ते . गृहशब्दो भार्यायां शालायाञ्च वर्तते . यथा %% इत्यत्र हि पूर्वो गृहशब्दो भार्यावचनः उत्तरस्तु शालावचनः येषाञ्च भार्यासंयोगादुत्पन्नाग्नौ इमानि कर्माणि प्रवर्तन्ते तेषामयं गृह्यशब्दो भार्यावचनः . येषान्तु दायविभागकालेऽग्निरुत् पद्यते तेषां शालावचनः . %% इति गौतमस्मृतेः नाराश् %% वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् . अग्निहोत्रं समादाय गृह्यञ्चाग्निपरिच्छदम् इति च मनुः . तदस्त्यस्य साध्यतया अच् . 10 वेदोदितकर्मप्रयोगज्ञापके गोभिलसूत्रादौ ग्रन्थभेदे च . गृह्यमग्निमधिकृत्य च शाखिभेदेन गृह्यकाराश्च गोभिलाश्वलायनकात्यायनादयोऽतिविख्याताः . 11 नगरवाह्यस्थे ग्रामे स्त्री टाप् मेदिनिः स्वार्थे क . गृह्यक तत्रैवार्थे . संज्ञायां कन् . गृहासक्ते पक्षिमृगादौ अमरः . ## विज्ञापने चुराश् आत्मश् सकश् सेट् . गारयते अजीगरत् . ## शब्दे क्र्यादिश् परश् प्वादिश् सकश् सेट् . गृणाति अगारीत जगार जगरतुः . गीर्यते गीर्णः . गीः . अनु + शंसनविषयहर्षानुकूलव्यापाररूपप्रोत्साहने तद्योगे पूर्वव्यापारणस्य कर्ता संप्रदानसंज्ञो भवति यथा अधर्युः होत्रे अनुगृणाति होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः सिश् kau0 प्रति + अनुगृणातिवत् अर्थादि अस्यावपूर्वप्रयोगो नास्ति इति %% पाश् सूत्रे भाष्यकार आह स्म ## निगरणे तुश् परश् सकश् सेट् . अस्य वा रस्य लत्वम् गिरति--गिलति अगारीत् अगालीत् जगार (ल) . जगरतुः . गीर्यते गीर्णः गीर्णिः गिरः गिरिः अव + नीचैःकथने आत्मश् अवगिरते नीचैः कथयतीत्यर्थः . उद् + वमने . %% सिश् कौश् %% कुमाश् . सम् + प्रतिज्ञायाम् आत्मश् . संगिरते प्रतिजानीते इत्यर्थः . %% भट्टिः . ## गतौ भ्वाश् आत्मश् सकश् सेट् . गेदते अगेदिष्ट ऋदित् . अजिगेदत . जिगेदे . उदित् . गेदित्वा गेत्त्वा . ## पुश् गच्छतीति गम--ड गः इन्दुरिव इवार्थे कन् . कन्दुके वस्त्रनिमिते गोलाकारे क्रीडनके . पृषोश् वा डत्वे गेण्डुकश्च तत्रार्थे . पृषोश् गेन्दू(ण्डू) कोऽपि दीर्घमध्यः . तत्रार्थे जटाघरः . ## त्रिश् गइ--कर्तरि निश् यत् . 1 गायके %% सिश् कौश् कर्मणि यत् . 2 गातव्ये त्रिश् %% भावे यत् . 3 गीतौ नश् %% रघुः . %% माघः @<[Page 2680a]>@ ## sevane भ्वाश् आश् सकश् सेट् . गेवते अगेविष्ट . ऋदित् अजिगेवत . जिगेवे . ## अन्वेषणे भ्वाश् आत्मश् सकश् सेट् . गेषते अगेषिष्ठ . जिगेषे ऋदित् अजिगेषत् . गेष्णः . ## पुश् गेष--बाश् न . 1 पर्वणि ग्रन्थौ (गांटि) 2 अवयवभेदे %% छाश् उश् %% भाश् %% छाश् u0 ## त्रिश् गइ--इष्णुच् . गायने सिश् kau0 ## नश् गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र . गृहे . %% %% मनुः . %% पदाङ्कदूश् %% क्षामवते पुरोडाशः कात्याश् श्रौश् 25 . 4 . 36 . %% कर्कः . स्वामिभेदादिना गेहानां नामभेदा हेमचन्द्रेण दर्शिता यथा %% . ततोऽस्त्यर्थे इनि . गेहिन् मतुप मस्य वः . गेहवत् गृहस्वामिनि स्त्रियां ङीप् . गेहं गेहकृत्यं साध्यतयाऽस्त्यस्याः इनि ङीप् . भार्यायाम् %% मेघश् . @<[Page 2680b]>@ ## त्रिश् गेहे एव क्ष्वेडते क्ष्वेड--इनि पात्रेश् सश् . गृहासक्ते युद्धादावनासक्ते कापुरुषे . युक्तारोह्यादित्वात् अस्य आद्युदात्तता . ## त्रिश् गेहे दहति दह--इनि पात्रेश् सश् . कापुरुषे एवं गेहेविजितिन् गेहेव्याड गेहेमेहिन् गेहेदृप्त गेहेधृष्ट इत्येतेऽपि पात्रेश् सश् . कापुरुषे आद्युदात्तता च ## पुश् गृहएव शूरः पात्रेसमितादि सश् . कापुरुषे युक्तारोह्याश् आद्युदात्तता ## नश् गेहसमीपस्थमुपवनम् . गृहसन्निकृष्टोपवने अमरः . ## त्रिश् गेहे भवः गेहाय हितं वा यत् . 1 गेहभवे 2 गेह हिते च . %% ऋश् 3 . 30 . 7 ## गाने भ्वाश् परश् सकश् अनिट् . गायति . अगासीत् . जगौ जगतुः . गीयते गेयं गानं गीता गीतः गीतिः . गायकः गायनः गाथा गातुम् . गापयति जिगीषति . %% नैषश् %%? रघुः . %% भाश् वश् 1783 %% याज्ञश् %% रघुः . अनु + पश्चाद्गाने . अनुगायति %% अभि + आभिमुख्येन समन्ताच्च गाने %% रामाश् à0 अव + निन्दने अवगीतम् . उत् + उच्चैर्गाने . %% कुमाश् . %% रघुः . उप + समीपगाने . %<शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम>% शङ्करदिग्विजयः . आधिक्येन गाने च %% भाग0 नि + निश्चयेन गाने . %% मनुः . परि + समन्ततो गाने . %% भागश् 1 . 1 . 17 %<ऋषिभिः परिगीतानि छन्दीभिश्च पृथक् पृथक्>% गीता प्र + प्रकर्षेण . %% न उद्योश् 1184 वि + निन्दने . नृगया न विगीयते नृपैः विगीयसे (केतक!) मन्मथदेहद हना नैषश् विविधगाने च . सम् + सम्यगगाये सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः . @<[Page 2681a]>@ ## त्रिश् गिरौ भवः अण् . 1 पर्वतभगे स्त्रियां ङीप् . सा च (विषलाङ्गला) 2 लाङ्गलीवृक्षे रत्नमाश् (गेरिमाठि) 3 उपधातुभेदे नश् शब्दार्थचिश् . ## नश् नीलकण्ठताजकोक्ते वर्षलग्नकालिक ग्रहयोगभेदे तल्लक्षणादि तत्रोक्तं यथा %% . पृषोश् गैरकंवूलमप्यत्र ## पुंस्त्री गिरेर्गोत्रापत्यम् अश्वाश् फञ् . गिरिगोत्रापत्ये . ## नश् गिरौ भवम् ठञ् . (गेरिमाटि) उपधातुभेदे तद्गुणादि भावप्रश् उक्तं यथा . %% ## पुश् गैरिकमिवाक्षि पुष्पमस्य . जलमधुके वृक्षे . राजनिश् . ## नश् गिरौ भवम् ढक् . शिलाजतुनि अमरः . (गेरिमाटी) ख्याते उपधातुभेदे भावप्रश् . ## पुंस्त्री गच्छत्यनेन गम--करणे डो . 1 स्वनामख्याते पशुभेदे वृषस्य यानसाधनत्वात् स्त्रीगव्याश्च दानद्वारा स्वर्गगतिसाधनत्वाच्च तथात्वम् . गतिसाधनतया तस्य तथार्थत्वयोगेन यौगिकत्वेऽपि योगरूढत्वम् . एतेन दर्षणकृता व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे गौः शेते इत्यत्रापि लक्षणा स्यात् %% इति व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि प्रयोगात् इति यदुक्तं तत् ग्रामादिकमेव गमेर्डोः इत्यूणादिप्रत्ययस्य कर्तृवाचकत्वानियमात् ताभ्यामन्यत्रोणादयः पाश् सूत्रे ऊणादीनां अपादानसंप्रदानभिन्नार्थत्वनियमात् अत्र करणार्थकडोप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकालेऽपि गतिसाधनस्वरूपयोग्यवाचकत्वात् फलोपधायकत्वनियमे यानासनशयनादीनामपि गतिशयनादिविगमकाले तच्छब्दवाच्यतानुपपत्तेः . गम्यते ज्ञायते अनेन करणे, शीघ्रं गच्छति कर्तरि वा डो . 2 रश्मौ किरणे तस्य शीघ्र गामित्वात् चाक्षुषज्ञानहेतुत्वाच्च तथात्वम् सूर्यादिकिरण संपर्कं विना चाक्षुषज्ञानासम्भवात् रश्मेर्ज्ञानसाधनत्वात् तथात्वम् . 3 वज्रे 4 हीरके तस्यापि कठिनद्रव्येऽपि गतिमत्त्वात् तथात्वम् . कर्मणि डो . 5 स्वर्गे कर्मिभि र्गम्यमानत्वात् तस्य तथात्वम् मेदिश् . 6 चन्द्रे विश्वः कर्मिभिस्तल्लोकगमनात्तस्य तथात्वम् 7 सूर्ये 8 गोमेधयज्ञे भानुदीक्षितः . सूर्यस्य शीघ्रगतिकत्वात् अर्चिरादिष्वधिष्ठातृतया आतिवाहिकत्वात् तथात्वम् . %% छाश् उश् . आतिवाहिकशब्दे 651 पृश् दृश्यम् 9 ऋषभनामौषधे राजनिश् . तस्य गोनामकत्वात् तथात्वम् . करणे डो . 10 बेत्रे स्त्री तस्य चाक्षुषज्ञानसाधनत्वात् तथात्वम् . कर्तरि डो . 11 वाणे स्त्री तस्य शीघ्रग्तिकत्वात् तथात्वम् . कर्मणि डो . 12 दिशि स्त्री दिशां पलायनकाले गम्यमानत्वात्तयात्वम् . 13 वाचि स्त्री तस्याः ज्ञानहेतुत्वात् तथात्वम् . आधारेडो . 14 भुवि स्त्री तस्याः गमनाधारत्वात् तथात्वम् 15 जले च स्त्रीबश् वश् केचित् तस्य निम्नगतित्वात् 16 पशुमात्रे अमरः 17 मातरि 18 लोमनि भानुदीक्षितः . 19 वृषराशौ 20 नवसंख्यायाम् गोर्भूमेर्नवखण्डात्मकत्वात् आकाशे सदागतिमद्ग्रहाणां नवत्वाद्वा तत्संख्यासाम्यात् तथात्वम् . 21 पुलस्त्यभार्यायां गविजातशब्दे 2566 पृश् दृश्यम् . ज्ञानहेतुत्वात् 22 इन्द्रिये गोचरः . पदान्तस्थितस्योपसर्जनस्य समाश् ह्रस्वः शीतगुः सहस्रगुः . अस्य उत्तरपदस्थत्वे तत्पुरुषे षच् समाश् . पुंसि परमगवः स्त्रियां षित्त्वात् ङीष् दुग्धगवी गोः पुरीषं मयट् . गोमय (गोवर) ख्याते पदार्थे नश् गौर्विद्यतेऽस्य मिनि गोमिन् . मतुप् . गोमत् गोविशिष्टे गोस्वामिनि च त्रिश् स्त्रियां ङीप् . गोःस्थाने गोष्ठच् गोगोष्ठ गोस्थाने नश् गोमांसगुणा भावप्रश् उक्ता यथा गोमांसं तु गुरु स्निग्धं पित्तश्लेष्मविवर्धनम् . वृंहणं वातहृत् बल्यमपथ्यं पीनसप्रणुत् . गोरिदं यत् %<आन्तोयि प्रत्यये>% पाश् अवादेशः . गव्य गोदुग्धादौ भावप्रश् तद्गुणाद्युक्तं यथा %% . क्षीरवर्गशब्दे 2377 पृश् विवृतिः . गव्यदधिगुणाः भावप्रश् उक्ता यथा %% %% तत्रोक्ता यथा %% तद्घृतगुणाः भावप्रश् उक्ता यथा %% . तन्मूत्रगुणा भावप्रश् उक्ता यथा %% . तत्र सौरभ्याम् %% भाश् विश् 191 . %% मनुः %% प्राश् तश् विश्वाश् . वाचि %% मल्लिश् %% नैषश् नेत्रादिषु %% चौरः . %% रघुः %% माघः . हितादौ यत् . गव्य गौहितौदौ भुवि पदान्ते गोशब्दस्य अतिपरे पररूपं गोऽग्रं प्रकृतिवद्भावश्च गो अग्रं अचिपरे वा अवङ गवाग्रम् . अश्वशब्दे परे गवाश्वादिश् द्वन्द्व एकवद्भावः . गवाश्वम् . ## पुश् गोः पृथिव्याः कण्ट इव . (गोखुरी) क्षुपभेदे वैद्यक0 ## पुश् नश् गोः भूमेः कण्टक इव . 1 विकङ्कतवृक्षे (वैचि) राजनिश् . 2 गोः क्षुरे च मेदिश् 3 तत्रस्थे स्थपुटे 4 विषमोन्नते हेमचश् . ## पुश् गौर्नेत्रं कर्णो यस्य . 1 सर्पे, %% इति चौरः . गोरिव कर्णावस्य . 2 अश्वतरे, 3 मृगभेदे, 4 गणदेवताभेदे, 5 अनामिकायुतविस्तृताङ्गुष्ठमाने, शैवे 6 तीर्थभेदे च मेदिश् . 7 रुद्रभेदे . %% भाश् शाश् 286 अश् %% आगमः %% देवीगीता %% . भागश् . 8 काशीस्थे शिवलिङ्गभेदे च %% काशीखश् 33 अश् . ## स्त्री गोः कर्ण इव पत्रमस्याः गौराश् ङीष् . मूर्वालतायाम् अमरः . ## स्त्री गौरेव स्यार्थे क . %% पाश् सूत्रे पूर्वणकारेण अणोग्रहणात् न ह्रस्वः . गवादौ ## पुश् भारतवर्षस्थे पर्वतभेदे भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति वहवः . मलयमङ्गलप्रस्थ इत्युपक्रमे %% भागश् 5 . 19 . 15 . 17 ÷lo0 ## स्त्री गां वाचं किरति कृ--क तथा सती अटति अट--ण्वुल् . सारिकायाम् खगभेदे हेमचश् . ## स्त्री गोकिरा वाणीकिरा सती अटति अट अच् गौराश् ङीष् . सारिकाखगे राजनिश् . ## पुश् गोः पृथिव्याः कील इव . 1 मूसले 2 हले च हाराश् . पृषोश् ह्रस्वमध्यः तत्रार्थे हेमचश् . ## नश् 6 तश् . 1 गोसमूहे . %% भाश् वश् 171 . 79 . गवां कुलमत्र . 2 गोष्ठे %% तिश् तश् शाताश् . मथुरापुर्याः पूर्वदक्षिणस्थे यमुनापारवर्तिनि व्रजाख्ये 3 नन्दगोप वासस्थाने च %% जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः भागश् 10 स्कश् . सोऽभिजनोऽस्य अण् तस्य बहुत्वे लुक् . पित्रादिक्रमेण तद्वासिजनेषु आर्षे प्रयोगे क्वचित् एकार्थेऽपि लुक् . %% भाश् 2 . 8 . 32 %% श्रीधरः ## त्रिश् गोर्नेत्रस्य कुलः संस्त्यानमत्र . 1 केकरे . गवि पङ्कस्थगव्यां कुलिकः जडैव . 2 पङ्कस्थगव्युपेक्षके च मेदिश् . ## नश् 3 तश् . 1 गोमये 2 गवा चरिते त्रिश् . ## पुंस्त्री गवि क्ष्वोड इव कायति कै--क . सुश्रुतोक्ते प्रतुदस्वनभेदे कपोतादिगणे कुलिङ्गगोक्षोडकेत्याद्युक्त्वा %% इत्युक्तं सुश्रुतेन . ## स्त्री गां भूमिं खनत्यनया खन--ङा . नखे पाठान्तरे क्रोडादिषु पाठात् स्वाङ्गत्वेऽप्युपसर्जने न ङीष् ## पुश् गोः पृथिव्याः खु(क्षु)र इव . स्वनामख्याते क्षुपभेदे . तत्पर्यायगुणाद्युक्तं भावप्रश् %% . स च लघुपञ्च मूलान्तर्गतोदशमूलान्तर्गतश्च यथाह तत्रैव %<शालपर्णी पृश्निपर्णी वार्ताकी कण्टकारिका . गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् . पञ्चमूलं लघु स्वादु बल्यम्पित्तानिलापहम् . नात्युष्णं वृंहणं ग्राहि ज्वर श्वासाश्मरीप्रणुत्>% %% गोखुरिः इकारान्तोऽपि तत्रार्थे शब्दरश् पृषोश् साधु . ## नश् गवोर्द्वित्वम् गो + द्वित्वे गोयुगच् . गवोर्द्वित्वे . ## नश् गोः स्थानम् गो + स्थाने गोष्ठच् . गवां स्थाने . ## स्त्री गौर्गृष्टिः जात्या समासे परनिपातः . सकृत्प्रसूतायां गवि सिश् कौश् . ## पुश् गोर्जातो ग्रन्थिः . 1 करीषे . गोर्ग्रन्थिर्यत्र . 2 गोष्ठस्थाने . 3 गोर्ग्रन्थिरिव . गोजिह्विकोषधौ मेदिश् . ## त्रिश् गां हन्ति हन--क 6 तश् . गोहन्तरि . तद्व्रतं मनुना दर्शितं यथा उपपातकसंयुक्तोगोघ्नोमासं यवान् पिबेत् . कृतवापोवसेद्गोष्ठे चर्मणा तेन संवृतः . चतुर्थकालमश्नीयादक्षारलवणं मितम् . गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः . दिवानुगच्छेत्तागास्तु तिष्ठन्नूर्ध्वं रजः पिवेत् . शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् . तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् . आसीनासु तथासीनोनियतोवीतमत्सरः . आतुरामभिशस्तां च चौरव्याघ्रादिभिर्मयैः . पतितां पङ्कमग्नां वा सर्वप्राणैर्विमोचयेत् . उष्णे वर्षति शीते वा मारुते वाति वा भृशम् . न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः . आत्मनो यदि वान्येषां गृहे क्षेत्रे स्थलेऽथवा . भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् . अनेन विधिना यस्तु गोघ्नोगामनुगच्छति . स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति . वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः . अविद्यमाने सर्वस्वं वेदविद्भ्योनिवेदयेत् . %% प्राश् तश् स्मृतिः . गौर्हन्यतेऽस्मै सम्प्रादाने क . 2 अतिथिभेदे तस्यागमने हि मधुपर्कार्थं गोहननं विहितम् %% इति स्मृतेः कलौ तु तन्निषेधः %% इत्यादित्यपुराणे कलिवर्ज्येषु तस्योक्तेः . ## नश् गोः पृथिव्या घृतमिव शस्य पोषकत्वात् . 1 वृष्टिजले त्रिकाश् . 6 तश् . 2 गव्ये घृते च ## नश् गोशीर्षाख्यं चन्दनम् शाश् तश् . गोशीर्षाख्ये चन्दने %% सुश्रुतः ## पुश् गावः इन्द्रियाणि चरन्त्यस्मिन् निश् अच् . 1 इन्द्रियवेद्ये रूपरसादौ विषये . एकैकेन्द्रियविषयाश्च शब्दादयस्तत्र श्रोत्रस्य शब्दो विषयः, एवं त्वचः स्पर्शः, नेत्रस्य रूपम्, जिह्वाया रसः, घ्राणस्य गन्धः . 2 ज्ञानमात्रविषयेऽपि %% नैषश् %% वेदाश् साश् गोचरत्वं ज्ञाननिरूपिता विषयता सा च स्वरूपसम्बन्धविशेषः . कर्तरि अच् . 3 भूमिचरे त्रिश् . गावश्चरन्त्यस्मिन् अच् . 4 गवां प्रचारवनादौ, %% किराश् 5 गन्तव्यदेशे %% कठोपश् 6 देशमात्रे, %% देवीमाश् . 7 गवां व्योमगतिमतां ग्रहाणां चरः भावे अच् . गतिभेदे च %% ज्योश् सनिमिचतया 'स्त्यस्य अच् . ज्योतिषोक्ते जन्मराश्यवधिकेषु तत्तत् स्थानेषु 8 सूर्यादिग्रहगमननिमित्तशुभाशुभनिरूपणे . ज्योतिषोक्त गोचरशुद्ध्यशुद्वी वामवेध दक्षिणवेधादिकं च मुश् चिश् पीश् धाश् उक्तम् यथा %% (11) . मूहूश् चिश् . अथ गोचरप्रकरणं व्याख्यायते तत्र जन्मराशितः प्रोक्तनिषिद्धस्थानस्थितेदानीन्तनग्रहवशेन शुभाशुभनिरूपणं गोचर इत्युच्यते तत्र ग्रहाणां गोचरफलं शुभाशुभरूपमुपजातिकाद्वयेनेन्द्रवज्रया चोपजातिका पूर्बार्धेन चाह सूर्यो रसान्त्ये इत्यादौ सर्वोद्वन्द्वोविभाषयैकवद्भवतीति समाहारद्बन्द्व एकवचनान्तः . शिवाक्षयोरित्यादावितरेतरयोगद्वन्द्वः अम्बराब्धावित्यादिषु त्वनित्यमागमशासनमिति नुमभावोध्येयः एवं सर्वत्र व्याख्येयम् . अत्र चतुर्थश्लोकेनान्वयः स्वजन्मराशेरिति पञ्चमश्लोकस्य पदमत्राध्याहार्यम् . तत्र सूर्योग्रहः स्वजन्मराशेः रसान्त्ये क्रमाच्छुभो विद्धश्च स्यात् . सूर्यः स्वजन्मराशेः सकाशाद्यदि षष्ठस्थाने तदा शुभम् अतः जन्मराशेर्द्वादशस्थानस्थिताश्चेदन्ये ग्रहाः स्युस्तदा विद्धः शुभोऽप्यशुभफलदाता अत्र शनैश्चरस्य सूर्यपुत्रत्वात्तद्वेधोनाङ्गीकार्यः यतः पितुर्जनकस्य सुतसम्बन्धिनं वेधं नाहुः सुतस्यापि पितृसम्बन्धिवेधं नाहुः . तथा स्वयुगे जन्मराशेर्दशमे सूर्यः शुभश्चतुर्थस्थान स्थताश्चेदन्ये ग्रहाः शनिवर्जिताश्च स्युःतदा विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयम् . तथा अग्निनन्दे तृतीयनवमयोः शिवाक्षयोरेकादशपञ्चमयोः सूर्यः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन %<शुभोऽर्को जन्मतस्त्यायदशषष्ठस्तु विध्यते . जन्मतो नवपञ्चाम्बुव्ययगैर्व्यार्किभिस्तदा>% . अथ भौमेति . भौमशनी तमो राहुश्चैते ग्रहाः स्वजन्मराशितः रसाङ्कयोः षण्णवस्थानयोः क्रमाच्छुभा विद्धाश्चेत्यर्थः परन्तु शनेः सूर्यवेधी नास्तीत्युक्तमेवेति . यदाह वसिष्ठः %% . %<शनिवद्राहुर्ज्ञेय>% इति वचनाद्राहोरप्येवमेवैष विचारः . राहीरुपलक्षणत्वात्केतोरपि उक्तञ्च शार्ङ्गधरेण %% अथ चन्द्र इति जन्मराशितः अम्बराब्धौ दशमचतुर्थयोः, गुणनन्द्रयोस्तृतीयनवकयोः (1) लाभाष्टमे एकादशाष्टमयोः, आद्यशरे प्रथमपञ्चमयोः, रसान्त्ये षष्ठद्वादशस्थानयोः नगद्वये सप्तमद्वितीययोः स्थानयोश्चन्द्रः क्रमात्शुद्धः विद्धश्च ज्ञेयः चन्द्रस्य बुधवेधो नास्ति . उक्तञ्च नारदेन %% इति . अथ ज्ञ इति जन्मराशेः द्विशरे द्विपञ्चमयोः अब्धिरामे चतुर्थतृतीययोः, रसाङ्कयोः षष्ठनवमयोः, नागविधौ अष्टमप्रथमयोः, खनागे दशमाष्ट्रमनोः, लाभव्यये एकादशद्वादशयोः स्थानयोर्ज्ञो बुधः क्रमाच्छुभो विद्वश्च ज्ञेयः . परं त्वत्र चन्द्रवेधो नास्ति यदाह नारदः %% इति अथ देवगुरुरिति जन्मराशितः शराब्धौ पञ्चमचतुर्थयोः, (2) द्व्यन्त्ये द्वितीयद्वादशस्थानयोः, नवाशे नवमदशमयोः स्थानयोः द्विगुणे द्वितीयतृतीययोः शिवाग्नौ एकादशतृतीययोः . देवगुरुर्बृहस्पतिः क्रमाच्छुभो विद्धश्च ज्ञेयः उक्तञ्च नारदेन %% इति . अथ शुक्र इति जन्मराशेः कुनागे प्रथमाष्टमयोः, द्विनगे द्विसप्तमयोः, अग्निरूपे तृतीयप्रथमयोः, वेदाम्बरे चतुर्थदशमयोः, पञ्चनिधौ पञ्चमनवमयोः, गजेषौ अष्टमपञ्चमयोः, नन्देशयोर्नवमदशमयोः, भानुरसे द्वादंशषष्ठयोः, शिवाग्नौ एकादशतृतीययोः स्थानयोः, (3) शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः यदाह नारदः %% आसुतेत्यभिविधावाङः सहतेनान्त्याभिविधिरिति तेन प्रथमद्वितीयतृतीयचतुर्थपञ्चमानां ग्रहाणामित्यर्थः . इदमत्राकूतं यो यो ग्रहः रसन्त्यैत्यादौ प्राक्पठितेषु स्थानेषु विद्यमानः स स ग्रहः शुभदः शुभस्थानव्यतिरिक्ताखिलस्थानेषु विद्यमानः स स ग्रहो, 'शुभफलदाता अतएवाह श्रीपतिः %% . अर्थादेवानुक्तस्थानेष्वशुभः स स ग्रहः . अत्र ग्रहाणां विहितनिषिद्ध स्थानफलानि विधिरत्ने . तत्र रवेः . %% चन्द्रस्य--जन्मन्यन्नन्दिशतिं हिमगु, र्वित्तनाशं द्वितीये दद्यात् द्रव्यं सहज 3 भवने कुक्षिरोगं चतुर्थे . कार्ये नाशं तनय 5 गृहगोवित्तलाभं च षष्ठेद्यूने 7 द्रव्यं युवतिसहितं मृत्यु 8 संस्थोऽपमृत्युम् . नृपभयं कुरुते नबमः शशी दशमधामगतस्तु महत् सुखम् . विविधमाय 11 गतः कुरुते धनं व्यय 12 गतस्तु रुजं धनसंक्षयम् कुजस्य--%% बुधस्य--बुधः प्रथमगोमयं दिशति बन्धमर्थे धने 2 धनं रिपुभयान्वितं सहज 3 गश्चतुर्थेऽर्थदः . अनिर्वृतिकरो भवेत्तनय 5 गोऽरि 6 गः स्थानदः करोति मदन 7 स्थितोबहुविधां शरीरव्यथाम् . अष्टमे शशिसुते धनवृद्धिर्धर्म9 गस्तु महतीं तनुपीडाम् . कर्म 10 गः सुखमथाय 11 गतोऽर्थं द्वादशे भवति वित्तविनाशः . गुरोः--%% भृगोः . %% शनेः . %% राहोः केतोश्च--%% . एतच्छुभाशुभरूपाग्रहा ऋक्षसन्धिगतास्तथा राशिसन्धिगता एष्यराशेः फलं ददति वक्रिणस्तु प्राग्राशेरित्याह कमलासनः %<ऋक्षसन्धिगताः खेटाः राशिसन्धिगता ग्रहाः . एष्यराशेः फलं दद्युर्वक्री तद्विपरीतगमिति>% राशिग्रहणं नक्षत्रस्याप्युपलक्षणम् . वसिष्ठोऽपि %% इति . अस्यार्थः ऋक्षं नक्षत्रं तस्य सन्धिः एकस्मान्निर्गत्यापरत्र संक्रमणं सन्धिरेवं राशिसन्धिश्च . तत्र सन्धिज्ञानम् . %% इति विवाहप्रकरणे वक्ष्यति ग्रन्यकृत् . संक्रमणकाल एव सन्धिकालः सर्वेषां ग्रहाणाम् %<षष्टिघ्नविम्बं ग्रहभुक्तिभक्त>% मित्यादिना भास्करेणोक्तत्वात् . तदेतदस्माभिः संक्रान्तिप्रकरणे सप्रपञ्चं निरूपितं तत एवावधार्यम् . तत्र सूर्यादिग्रहाः देवद्व्यङ्केतिपद्योक्त घटिकोपलक्षिते नक्षत्रान्ते राश्यन्ते वा स्थिता जिगमिषितस्य नक्षत्रस्य राशेर्वा फलं प्रयच्छन्ति वक्रिणस्तु पूर्वोक्तलक्षणोपलक्षिते नक्षत्रादौ राश्यादौ वा स्थिता भुक्तस्य नक्षत्रस्य राशेर्वा फलं ददति . तत्र भौभाद्याः ग्रहाः वक्रातिचारयोः प्राग्राशिफलं कियन्ति दिनानि प्रयच्छन्तोत्याह वसिष्ठः %% भौमाद्याः स्वगत्यायावता कालेन राशिं जहति ततोऽल्पेन न्यूनाधिकभावेन स चारः यदा चारसमये राशिं जहति सोऽतिचारः, वक्रं प्रसिद्धमेव . अथ वामवेधं शुक्लपक्षे चन्द्रबलं चोपजात्युत्तरार्धेनाह . दुष्टोऽपि स्वजन्मराशेः सकाशादनिष्टस्थानस्थितोऽपि स्वेटो विपरीतवेधात् वामवेधाच्छुभः शुभफलदाता . अयमर्थः येषु षष्ठदशमतृतीयैकादशेषु स्थितः सूर्यः शुभफलदाता तद्भिन्नान्यष्टौ स्थानान्यशुभान्येव तत्र द्वादशचतुर्थनवमपञ्चमाख्येष्वनिष्टस्थानेषु स्थितः सूर्यस्तदैवानिष्टफलदः स्याद्यदा प्राक् पठितैः क्रमेण षष्ठादिस्थानस्थितैः शनिवर्जितैः ग्रहैर्नविद्धः यदा तु विद्धस्तदा शुभफलदोऽपि षष्ठादिस्थाने शुभदो नैव स्यात् . अन्येषु स्थानेषु प्रथमद्वितीयसप्ताष्टमेषु स्थितः सूर्योऽनिष्टफलद एव . एवं चन्द्रबुधयोः षडेव विरुद्धस्थानानीतिक्रमवेधवामवेधौ स्याताम् . भौमस्य तु त्रीण्येव शुभानीतराण्यशुद्धान्येव तत्र नवपञ्चमद्वादशस्थानस्थितभौमस्याशुभस्य क्रमेण षष्ठैकादशतृवीयस्थानस्थैर्ग्रहैर्वामबेधेन शुभत्वमेव . अन्येष्वशुभस्थानस्थितेष्वशुभएव भौमः . एवं शनिराहुकेतवोध्येयाः गुरोरप्येवमेव . तत्र तु प्रथमषष्ठस्थानस्थो गुरुरशुभ एव . शुक्रस्य तु नवस्थानानां शुभत्वात्तद्व्यतिरिक्तानि त्रीणि षष्ठसप्तमदशमस्थानान्यशुभानि तेषामेव क्रमेण द्वादशद्वितीयचतुर्थस्थानस्थग्रहजनितवामवेधेन शुभत्वमेव . अन्येषां तूत्तरपठितत्वात् स्थानानां शुभत्वादेव न वामवेधविचारार्हत्वमिति परिच्छिन्नोऽर्थः यदाह कश्यपः %% इति . वसिष्ठोऽपि %% व्यत्ययवेधो वामवेधः . द्विकोण इति . सिते शुक्लपक्षेऽब्जश्चन्द्रो द्विकोणे द्वितीयनवमपञ्चमस्थानेषु स्थियः शुभदः अत्रापि क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्ग्रहैर्नाविद्धः इत्यपि ध्येयं उक्तं च नारदेन %<शुक्लपक्षे शुभश्चन्द्रो द्वितीयनवपञ्चगैः . रिपुमृत्यम्बुसंस्थैर्न विद्धो हि गगनेचरैरिति>% यदि विध्यते तदाऽशुभफलद एव (4) अथ द्विविधवेधे मतद्वयमुपजात्याह स्वजन्मेति . इह द्विविधवेधविधावन्ये नारदादयः . स्वजन्मराशेः सकाशाद्द्विविधं वेधं क्रामिकं वामिकं चाहुः . तथा चोभयत्रापि नारदेन जन्मत इत्युक्तम् . अथ कश्यपादिमतमुच्यते . स पुनर्द्विविधोऽपि वेधोग्रहाधिष्ठितराशितोज्ञेयः यथा सूर्यो जन्मराशेः सकाशात् पष्ठस्थितः शुभः स सूर्यःस्वाक्रान्तराशितो द्वादशस्थानस्थितैः शनिवर्जितैर्ग्रहैर्न विद्धः तथा सूर्यो जन्मराशिद्वादशस्थोऽपि नेष्टः सः सूर्यःस्वाक्रान्तराशिषष्ठस्थितैः शनिवर्जितैर्ग्रहैर्विद्धश्चेत्तदा शुभफलद इत्यर्थः . अथैतस्यैव द्विविधवेधस्य देशविशेषविषयत्वमुच्यते . हिमाद्रिविन्ध्यनामानौ पर्वतौ प्रदे शविशेषावस्थित्या प्रसिद्धौ तयोरन्तरालवर्तिन्येव देशे स द्विविधोऽपि वेधोज्ञेयः न सर्वदेशेषु हिमाद्रिविन्ध्यान्तराल बहिर्भूतसर्वदेशेषु द्विविधोऽपि वेधदोषो नास्तीति कश्यपस्य मुनेरुक्तिर्वचनम् . जन्मनक्षत्रादौ स्थानभेदे ग्रहणफलमाह जन्मार्क्ष इत्यादि . %% भार्गवीये विशेषोऽपि %% राज्यस्य नक्षत्रे अभिषेकनक्षत्रे यदा कदाचिद्राहुभुज्यमाननक्षत्रमुपरागनक्षत्रेणैकमेव तदायं सन्दिग्धफलनिर्देशः यदा तु नक्षत्रभेदस्तदोपरज्यमाननक्षत्रेऽप्येव फलनिर्देशः एवं राशिभेदेषूपरज्यमानराशिभेदेष्वप्येवम् . यतोऽस्मन्मते राहो र्दिग्देशकालावरणादिभेदात् ग्रहणत्वमेव नास्ति . तदुक्तं सिद्धान्तशिरोमणौ %% . एतदुपपत्तिर्भास्करेण स्वपद्यैरेव निरूपिता पितृचरणैश्च तोडरानन्दे राहुचारविलासे प्रपञ्चिता परन्तु राहुसाहित्यं विना ग्रहणानयनस्य शरसंस्कृतिमाश्रित्य खण्डानयनविशिष्टस्यासुकरत्वादिति साहित्यविवक्षयैव राहोरुपरक्तत्वमुच्यते . अतएवोक्तं वराहेण %% 5 . अथ जन्मादिराशिफलमुच्यते जनिभत इति . पञ्चम्यास्तसिल् जन्मराशेरारभ्य द्वादशसु राशिषु ग्रहणे सति क्रमादनुक्रमेण घातादिफलं भवति यथा जन्मराशौ ग्रहणे सति घातः शरीरपीडा, द्वितीयराशौ क्षतिः द्रव्यनाशः, तृतीयराशौ श्रीर्लक्ष्मीः, चतुर्थराशौ शरीरपीडा, पञ्चमराशौ चिन्ता पुत्रादीनां, षष्ठे राशौ सौख्यं, सप्तमराशौ कलत्रदौस्थ्यं स्त्रीमरणं, अष्टमराशौ मृत्युर्मरणं, नवमराशौ माननाशः, दशमराशौ सुखम्, एकादशराशौ लाभः, द्वादशराशौ मृत्युः आत्मन इति केचित् द्रव्यस्येत्यपरे, इदं च फलं षण्मासपर्यन्तमनुक्तमपि ध्येयं तदुत्तरं हि ग्रहणान्तरसम्भावनात् यथोक्तं दैवज्ञमनोहरे %% क्वचित्तु %% इत्युक्तम् . दैवज्ञमनोहरे %% इति अत्र वाक्ये ग्रासराशितोगणनोक्ता %% अत्रावध्यपेक्षायां स्वजन्मराशेरित्याव्याहार्यमेव . अथाशुभसूचकग्रहणप्रतीकारमाह तदशुभेति तत्र सूर्यचन्द्रयोर्ग्रहणस्य सम्बन्धि यदशुभं दुष्टफलन्तस्य ध्वस्त्थइ नाशाय जपः स्वर्णगोदानं जपो गायत्र्यादीनां मन्त्राणां स्वर्णं प्रसिद्धं गौःप्रसिद्धा भूमिर्वा उपलक्षणत्वादन्येषां रूप्यादीनां यथा शक्त्या दानं कार्यमिति शेषः उक्तं च दैवज्ञमनोहरे %% . स्कन्दपुराणे मोदानं भूमिदानं च स्वर्णदानं विशेषतः . ग्रहणे क्लेशनाशाय दैवज्ञाय निवेदयेत् . किंचात्र देशविशेषः पात्रविशेषो द्रव्यविशेषश्च नापेक्ष्य इत्याह व्यासः %% . तत्र स्नानदानादिकं कस्मिन् काले कर्तव्यमित्याह %% इति तस्मिन् काले जपादिकमपि विधेयम् %% शिबरहस्योक्तेः आदिशब्दात् सुरार्चनमपि अत्र जन्मनक्षत्रजन्मराश्योर्ग्रहणशान्तिमाह वशिष्ठः %% . इत्युपक्रमे %% अत्र यद्यपि जन्मराशौ धनक्षय इत्युक्तं तत्र च दोषाल्पत्वात् प्रतिमादानशान्त्यकर्तव्यता प्रतीयते तथापि प्राग्विलिखितबहुवचःसु विरुद्धफलाभिधाना देवास्य जन्मराशावपि ग्रहणे शान्तिर्विधेया . उभयाभिधानेन शान्त्यभिधानात् उक्तं च मत्स्यपुराणे %% . इति अतो जन्मनक्षत्र जन्मराशिव्यतिरिक्ते विरुद्धे ग्रहणे शान्तिर्न विधेया वचनाभावात् किन्तु स्वविभवरूपं दानादिरूपं विधेयमिति तात्पर्यार्थः . सूर्यग्रहेऽप्येवमेवेति योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः . सहस्रनयनः सूर्यग्रहपीडां व्यपोहतु इत्युक्तदिशा चन्द्रपदस्थाने सूर्यपदं पूर्वमन्त्रश्लोकेषु प्रयोज्यमित्यर्थः . अथेदं ग्रहणं स्थानविशेषेणारिष्टजनकमित्युक्तं तच्च ग्रहणं न द्रष्टव्यमित्याह नो वीक्ष्यमिति उक्तं च %% जन्मर्क्षं जन्मनक्षत्रं निधनं बधतारा सप्तमी . अत्र दृष्ट इति पदश्रवणात् दुष्टस्थानावस्थितो राहुर्दृष्टः पुंसोरिष्टजनकः यदा तु मेघाद्यावरणेन गृहमध्यावस्थित्या वा चक्षुष्मतोऽपि पुंसो राहुदर्शनाभावस्तदाऽरिष्टं नास्ति एवं चान्धस्य यत्र कुत्राप्यवस्थितस्य गृहाद्बहिर्गन्तुम शक्रुवतो वृद्धातुरादेः सर्वारिष्ट स्नानादि वा नास्ति इति तेषामाशयः . अत्रेद चिन्त्यते किमिदं ग्रहणं दृष्टमेव स्नानाद्यधिकारसम्पादकम्? उत मेषाद्यावरणे नादृष्टमपि? कुतः सन्देहः? उभयथा वचनोपलब्धेस्तथा हि वृद्धवसिष्ठः %% . षट्त्रिंशन्मते %% . शृतं पक्वं शृतं पाके पाश् इति निपातनात् यद्यपि तस्मिन् सूत्रे %% महाभाष्यकृतोक्त तथापि महामुनिप्रयोगादन्य स्मिन्नपि द्रव्ये ओदनादौ पाकसामान्याद्वृत्तिः . विष्णुः %% . शातातपः %% इति एवमादीनि वचांसि दर्शनपदसहितान्युपलभ्यन्ते अन्यथापि वसिष्ठः %% इति लिङ्गपुराणेऽपि %% एवमादीनि दर्शनपदानाक्रान्तानि वचांस्युपलभ्यन्ते . तत्र दर्शनवादिन आहुः दर्शनपदानाक्रान्तेषु वचःसु ग्रहणस्य निमित्तत्वं प्रतिपाद्यते . %% निमित्तसप्तम्युपलम्भात् . ज्ञातमेव च ग्रहणं स्नानदानादिकं प्रति निमित्तं भवति तज्ज्ञानापेक्षायां च राहुदर्शनपदोपेतवचनालोचनेन चाक्षुषज्ञानस्यैव निमित्तत्वं यतश्चाक्षुष एव ज्ञाने दर्शनमुख्यत्वं ज्योतिःशास्त्रीयज्ञाने तु लक्षणाप्रसक्तिः . एवं सति मेघाच्छन्नग्रहणदिवसजातचन्द्रग्रहणं रात्रिभवेषु सूर्यग्रहणेषु न स्नानदानादावधिकारः तस्माद्ग्रहणं दृष्ट्वा स्नानदानादिकं विधेयमित्यर्थः सम्पन्नो भवति, नैतत्सहृदयह्दङ्गमं यतो वचनेषु राहुदर्शनग्रहणपदयोः समानार्थकता नास्ति कथम् %% इति सूर्यसिद्धान्ते चन्द्रादिग्रहपातानामदृश्यतोक्ता पातो राहुश्च पर्यायः . उक्तञ्च तत्रैव %% केशवार्केणाप्युक्तम् पर्यायेण तु राहुपातयोर्नामनी विदधुरेव तान्त्रिकाः इति . अतो राहुदर्शनमेव गगनकुसुमायमानम् . ननु ग्रहणे सूर्यचन्द्रयोश्छादको राहुर्दृश्यत एव अतएव %% इत्यादि पुराणोक्तिः साधीयसीति चेन्न %% इत्युपक्रम्य %% . अतो भूच्छायाऽस्य चन्द्रस्य छादको भवेदित्यर्थः इति सूर्यसिद्धान्ते स्पष्ट एव छाद्यच्छादकभावोऽभिहितः पुराणेन सह विरोध परिहारस्तु %% पूर्वपक्षं विधाय %% भास्कराचार्यैरेवोक्तः %% वराहेण उक्तम् तस्माद्राहुदर्शनं तु नास्त्येव भवन्मते दर्शनं चाक्षुषमेवोच्यते नान्यत् एव सति राहोर्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः . यदि तु समीपलक्षकदर्शनशब्दमङ्गीकृत्य तदर्थः क्रियते . तदापि यस्य स्वरूपमेवानुपपन्नं तस्य समीपे तु सुतरामिति बालैरप्येतद्बुध्यते . तस्माद्दर्शनशब्देनोपरागो लक्ष्यते राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति . अयमर्थः . राहुर्नाम पातः तस्य सम्बन्धेन दर्शनमुपराग इति . न च राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यं लक्षणा त्वर्थान्तरान्तरा सम्भवे सति वक्तव्या . %% विष्णुधर्मोत्तरादिवाक्येषु पदान्तरासन्निधानाद्राहुदर्शनेनोपरागो लक्ष्यते . इदं च राहोः पातनामकग्रहणं प्रति हेत्वर्थान्तरमस्तीत्यतो राहुदर्शनग्रहणयोः समानार्थ कता नास्तीत्येवं सिद्धमिति . प्रागुक्तानां सर्ववचसां ग्रहणे स्नायादित्येव वाक्यार्थः फलितो भवति . किञ्च ग्रहणे चाक्षुषमेव दर्शनं निमित्तं विवक्षितं चेत्तदा %% इत्युक्तोपरक्तसूर्यदर्शननिषेधो नोपपद्येत नन्वयं निषेधः सूर्योपरागदर्शन एव न चन्द्रोपराग इति चेन्न %% इत्यत्र राहुमात्रग्रहणाद्रविचन्द्रोपरागद्वयविषयकोपसंहारस्य युक्तत्वात् अशुचे रजस्वलापतितादेर्ग्रहणं तु दोषाधिक्यसूचनार्थं यथा श्राद्धे कुलीनानां ब्राह्मणानामा मन्त्रणे उक्ते अन्येषां निषिद्धत्वादेव कुण्डगोलक ब्राह्मणा नामनामन्त्रणे सिद्धे पुनर्निषेधो दोषाधिक्यार्थमेव . %% स्मृतिवाक्यस्य तूद्यदस्तगाम्यादित्यदर्शनपरतया व्याख्यानस्य युक्तत्वात् . केचित्तु दर्शनादर्शनविषयकयोर्विध्योस्तुल्य बलत्वात्सकृद्दृष्ट्वा स्नायादिति व्याचख्युः तच्चिन्त्यं जन्मसप्ताष्टरिफाङ्केत्यदिना सामान्यतो निषिद्धस्योपरक्तदर्शनस्य पुनर्निषेधात् प्रागुक्त्वदिशा राहुदर्शनपदस्य राहूपरागलक्षकत्वेन तुल्यबलत्वाभावाच्च तस्मादुपरक्तयोः सूर्यचन्द्रमसोर्यस्य कस्यापि दर्शननिषेधसत्त्वात् ग्रहणे स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैकदेशगणितग्रन्येभ्यो बुद्ध्वा तस्मिन् काले स्नानदानादि विधेयमिति सिद्धान्तः . अतएव मेघाद्यावृतेऽप्युपरागे स्नानादिकं विधेयमेव ननु गणितग्रन्थाधीनमुपरागज्ञान मेव चेत् स्नानादिप्रयोजकं तदा रात्रौ सूर्यग्रहणस्य जायमानत्वात्तदापि स्नानादिकं स्यात् . सत्यमेवैतत् वचनात्तथा न क्रियते . तदुक्तं निगमे %% . अतएव तादृशे ग्रहणे दुष्टेऽपि दौष्ट्यं नास्तीत्यपि सूच्यते . न चैतद्भागे प्रतिषेधादित्यधिकरणेन पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्युदाहृतबाक्यवन्नित्यानुवाद इति वाच्यं विधिशेषत्वाभावात् यथा पृथिव्यामग्निर्नचेतव्य इति न निषेध विधिरस्ति तत्र नान्तरिक्षे न दिवीति दृष्टान्तो निषेध विधेः शेषस्तथात्र सूर्यग्रहो यदा रात्रावित्येतद्वाक्यस्य विधेः शेष इति . किञ्चैवं ब्रुवतस्तव मतेऽनर्थकमेव वाक्यं स्यान्नचैतद्युक्तम् अतएवाह जावालिः %% इति . ग्रस्तस्यास्तमनपर्यन्तं दर्शनगोचरत्वात्तावान् कालः पुण्यकालो भवतीति माधवो व्याचख्यौ तदुक्तं विश्वरूपनिर्णये %% इति . अन्ये तु मेघावृते तदनावृते चोपरागे गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः . दर्शने त्वेवंविधे निर्णये भुजवृत्तादुपरिस्थितत्वमेव विवक्षितं तदाह वसिष्ठः स्वसिद्धान्ते %% अर्क इत्युपलक्षणं चन्द्रादिग्रहनक्षत्राणाम् . आकाशप्रदेशःसमन्ताद्भूसंल्लग्न इव यत्र भाति स प्रदेशो भुजशब्दपाच्यः अतएव विष्णुधर्मोत्तरे %% ग्रस्तास्ते भृगुः %% इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भुजवृत्तोपरिस्थितत्वोपलक्षकौ अन्यथा मेघाद्यावरणेन परदिवसेऽपि दर्शनाभावे उपवासः प्रसज्येत तथा यत्र स्पर्शकाले ग्रहणं दृष्ट्वा स्नानं विहितं तत्रान्तरा मेघावरणात् सूर्यचन्द्रयोर्दर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युपवासप्रसङ्गः . न च सर्वे शिष्टास्तथाऽऽचरन्ति . तस्माद्दर्शनार्थमभ्युपेत्य शास्त्रीयज्ञानपरतैव व्याख्या कर्तव्या . तस्यां च सत्यां पूर्वोक्तरीत्या च मेघानावृतेप्युपरागे तमदृष्ट्वैव प्रशस्तचक्षुषा अन्धेन च गन्तुमशक्नुवद्भिर्वृद्धातुरैश्च स्नानदानादिकं विधेयमिति फलितोऽर्थः . अतएव भागवते रविग्रहे कुरुक्षेत्रे स्नानाद्यर्थं मिलितानां पाण्डवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति विशिष्टाचारोऽप्यस्ति . एवं च सत्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे . तस्माज्जन्म सप्ताङ्केत्यादिपद्यं निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यं प्रत्यक्षोपलभ्यमानवसिष्ठमत्स्यपुराणादिवाक्येषु दर्शनपदा भावाच्च . अतएव मूले परे इति पदं प्रयुक्तम् . शान्तिस्तु दर्शनाभावेऽपि विधातुमुचिता यतोऽरिष्टयोगानां स्वरूपसतामेवारिष्टजनकत्वमस्ति अन्यथा ग्रहवेधस्योत्पातादिसूचितारिष्टनिवृत्तिहेतुः शान्तिर्दर्शनाभावे न विधीयेत इत्यलमतिप्रसक्तानुप्रसङ्गेन (6) . पीश् धाश् . अधिकमुपरागशब्दे 1285 पृश् दृश्यम् . अथ चन्द्रबले विशेषमनुष्टुभाह पापान्तः इति शुभोऽपि शुभफलदोऽपि चन्द्रः पापान्तःपापयुग् द्यूने पापद्वयमध्यवतीं पापग्रहयुक्तः पापद्यूने सप्तमस्थाने वर्तमानश्चेत् स्यात्तदा असन् अशुभ एव यदात्वशुभोऽप्यशुभफलदातापि चन्द्रः शुभांशे सौम्यग्रहनवांशे स्यादथवाऽधिमित्रस्य नवांशे स्यात्तथा गुरुणा वृहस्पतिना दृष्टः सन् शुभफ लदाता भवेत् यदाह राजमार्तण्डः %% इति (7) . अथ चन्द्रबलस्य विधानान्तरमनुष्टुभाह . सितेति सितादौ शुकपक्षप्रतिपदि सभीचीने चन्द्रे सति सम्पूर्णः शुक्लपक्षः शुभः असितादौ कृष्णपक्षप्रतिपदि दुष्टे चन्द्रे सति सम्पूर्णः कृष्णपक्षः शुभः व्यत्यासे च पूर्वोक्तादर्था द्वैपरीत्ये द्वावपि पक्षावनिष्टौ यदा शुक्लपक्षप्रतिपदि चन्द्रोदुष्टश्चेत्तदा सकलशुक्लपक्षोऽनिष्टः . यदा कृष्णपक्षप्रतिपदि चन्द्रः शुभश्चेत्तदा सम्पूर्णः कृष्णपक्षोऽनिष्टः इति उक्तञ्च रत्नमालायां %% कश्यपोऽपि शुल्कादीन्दुः शुभो यस्य तत्पक्षस्तस्य शोभनः . कृष्णादीन्दौ त्वशुभदे शुभस्तद्व्यत्ययेऽन्यथेति इदमेतादृशमब्जबलं चन्द्रबलं तु सङ्कटे विवाहयात्रावश्यकर्तव्ये तात्कालिचन्द्रवलाभावे ग्राह्यं नान्यथेत्यर्थः (8) . अथ ग्रहाणां दौष्ट्यपरिहारपूर्वकं तुष्टिसम्पादनार्थं नवरत्नसमुदायधारणं शालिन्याह वज्रं शुक्रे इति . अत्रैकां सुवर्णमुद्रिकां कृत्वा तत्र दशधाभागे वर्तुलाकारे नवधा विभक्ते प्रागादिक्रसेण नवरत्नानि दृढं निधेयानि तत्र प्रागिति पञ्चम्यन्तमव्ययं पञ्चमी चेयं ल्यब्लोपे अतः प्रागादिदिक्षु इत्ययमर्थो जातः तत्र शुक्रप्रीतये पूर्वस्यां दिशि वज्रकं हीरकं निधेयम् . एवं चन्द्र प्रीत्यर्थं शोभनमुक्ताफलमाग्नेय्यां, भौमप्रीत्यर्थं प्रवालं दक्षिणस्याम् अगौ राहुप्रीत्यर्थं गोमेदं नैरृत्याम् . आर्कौ शनिप्रीतये शोभननीलं पश्चिमायाम् . केतुप्रीतये वैदूर्यं वायव्याम् . गुरुप्रीतये पुष्पकं पुष्परागम् उत्तरस्याम् . बुधप्रीतये पाचिः गारुत्मतम् ईशान्यां सूर्यप्रीतये माणिक्यं मध्यमकोष्टे इति (9) . अथ सति द्रव्यसामर्थ्ये नवरत्नसमुदायधारणस्य शक्यत्वात्तदुक्त्वेदानीमसति द्रव्यसामर्थ्ये यद्ग्रहकृतं दौष्ट्यं तद्ग्रहरत्नधारणमिन्द्रवज्रयाह माणिक्येति . सूर्यप्रीत्यर्थं माणिक्यं धार्यम् . एवं चन्द्रस्य मुक्ताफलम् . भौमस्य विद्रुमम् . बुधस्य गारुत्मतं गारुडे पाचिः . गुरोः पुष्पकं पुष्परागः . शुक्रस्य वज्रम् . शनेर्नीलं राहोर्गोमेदं (लसु निया इति) कान्यकुब्जभाषयाहुः केतोर्वैदूर्यमित्येवमर्कतोऽर्कादीनां ग्रहाणां रत्नानि धार्याणि स्युः . तत्र यद्ग्रहकृतं दौष्ट्यं तस्य ग्रहस्य तुष्ट्यै तद्रत्नं धार्यमित्यर्थः यदाह कश्यप्रः सूर्यादीनां च संतुष्ट्ये माणिक्यं मौक्तिकं तथा . सुविद्रुमं मरकतं पुष्परागं च वज्रकम् . नीलगोमेदवैदूर्यं धार्यं स्वस्वदृढक्रमात् . अथोज्ञस्य मुदे सुवर्णमित्यग्रिमश्लोकेन सम्बन्धः (10) अथ महामूल्यरत्नधारणे यस्य सामर्थ्याभावस्तदर्थमल्पमूल्यानि रत्नानि ताराबलं च शालिन्याह धार्यमिति . अथो ज्ञस्य बुधस्य मुदे सन्तोषार्थं सुवर्णं यथाशक्ति धार्यम् . राहुकेत्वोः प्रीत्यै राजावर्तकं मणिविशेषोधार्यः एवं शुक्रेन्द्वोस्तुष्ट्यै रौप्यं, गुरोस्तुष्ट्यै मुक्ता . मन्दस्य शनेस्तुष्ट्यै लोहम् . आरभान्वोर्मङ्गलसूर्ययोः प्रीत्यैप्रबालं धार्यम् . उक्तं च श्रीपतिना %% सूरेः सुरगुरोः . शेषयोः राहुकेत्वोः . दीपिकाकारस्तु औषधीमूलानि धार्याणीत्याह %% त्रिशूली बिल्वः क्षीरिका क्षिरिणी जिह्वाहिर्नागजिह्वा वृद्धदारुर्विदारी . भार्गी प्रसिद्धा . सिंहपुच्छं (वाघोट चरिवारेति) मध्यदेशभाषया प्रसिद्धम् . मलयजं चन्दनम् . अश्वगन्धं प्रसिद्धम् . एतदोषधीमूलधारणं सर्वथा रत्नधारणाशक्तौ वेदितव्यम् पीश् धाश् गोचरप्रसङ्गात् तारावलादिकमाह तस्मैव तारेति . यद्दिने ताराबलमस्ति वा नवेति विचारश्चिकीर्षितस्तद्दिने या तारा सा जन्मर्क्षात् जन्मनक्षत्रात् त्रिरावृत्तितः पुनरावृत्तित्रयेण गणनीया स्यात् . त्रिरिति %% पाश् सुजन्तमव्ययम् . स्वजन्मनक्षत्राद्दिननक्षत्रे गणिते नवभिर्भक्ते तिस्र आवृत्तयोभवन्त्यवशिष्टतारायाः शुभमशुभं वाच्यमिति फलितोऽर्थः 11 . %% 19 मूश् चिश् . अथ शेषक्रमेण सकलास्तारासंज्ञा अनुष्टुभाह . जन्माख्येति . स्पष्टार्थमिदम्पद्यम् . यदाह नारदः %% . एवं तारा गणनीया इति शेषः . तत्र तृतीयापञ्चमीसप्तम्यस्तारा निषिद्धाः अनिष्ट फलश्रवणात् . अर्थादन्याः समीचीनाः समीचीन फलश्रवणात् . उक्तञ्च %% इति . जन्मनक्षत्रन्तु कार्यविशेषे गृहीतं प्रतिषित्तञ्च तच्चाग्रे निर्णेष्यते . तदिदन्ताराबलं कृष्णपक्षविषयं न तूभयपक्षसाधारणम् . तदाह नारदः %% . युक्तञ्चैतत् यतो ऽत्रार्थवादो रत्नमालायाम् %% 12 अथावश्यककृत्ये दुष्टताराणाम्प्रकारद्वयेन परिहारं शार्दूलबिक्रीडितेनाह मृत्यौ स्वर्णतिलानिति . मृत्यौ सप्तम्यां बधतारायां स्वर्णतिलान् यथाशक्ति सुवर्णयुक्तां स्तिलान् ब्राह्मणाय दद्यात् . विपद्यपि विपत्संज्ञायां तृतीयतारायाङ्गुडमिक्षुविकारन्दद्यात् . त्रिजन्मसु तिसृषु जन्मतारासु शाकम्प्रसिद्धं वृन्ताकादि दद्यात् . अथो प्रत्यरितारकासु पञ्चम्यान्तारायां लवणन्दद्यात् . तदाह नारदः %% अत्र सतिलमिति विशेषणं काञ्चनपदस्य न लवणपदस्य तेन बधतारायां सतिलं काञ्चनन्देयम् . उक्तञ्च दीपिकायाम् %% अथ द्वियीयः परिहार उच्यते . तत्रादिमपर्यये प्रथमावृत्तौ विपत्प्रत्यरिर्मृत्युश्च तृतीयापञ्चमीसप्तम्यस्ताराः सर्वा अपि सामान्यतः षष्टिघटिकात्मिका अपि न शुभदाः स्युः अथ द्वितीये पर्याये द्वितीयावृत्तौ विपत्प्रत्यरिमृत्यूनामादिप्रान्त्यतृतीयका अंशा न शुभदाः विपत्तारायां प्रथमविंशतिघटिकास्त्याज्याः . इतरा श्चत्वारिंशच्छुभाः . प्रत्यरितारायां मध्यमा विंशतिघटिकास्त्याज्यास्तदुभयतो विंशतिर्विंशतिर्घटिकाः शुभाः . बधनारायामहिमा विंशतिर्घटिकास्त्याज्या आद्याश्चत्वारिंशच्छुभा इति नवीना व्याकुर्वते . जीर्णास्त्वंशशब्देन नक्षत्रचतुर्थांशमाहुः . तथासति आदिप्रान्त्यतृतीयकाश्चरणाः क्रमेण निषिद्धाः इतरे शुभाः . अथ ततोये पर्याये तृतीयावृत्तौ विपत्प्रत्यरिमृत्यवश्चैते सर्वे षष्टिघटिकात्मका अपि शुभाः शोभनफलदाः स्मृताः . तथा च जगन्मोहने गुरुरित्युक्त्या पठितं %% द्वितीये पर्याये अंशकानाह सएव . %% इति . अत्रांशो नक्षत्रचतुर्थांश उच्यते . किमत्र प्रमाणमितिचेत् उच्यते . %% इति नारदोक्तैर्वैनाशिकाख्यत्रयोविंशभस्य दुष्टत्वम् . तदपवादमाह च्यवनः %% इति . अत्र वैनाशिकं प्रत्यरिसंज्ञन्तस्य चरमांशस्यानिष्टता प्राप्ता साष्टाशीत्यं शकं बिनेत्यनेन व्याध्यते इत्यत एकत्र दृष्टः शास्त्रार्थोऽपरत्रापि विनियुज्यत इति न्यायादत्राप्रि मैव व्याख्येति न नवीनमतञ्ज्यायोऽप्रमाणकत्वात् 13 . अथ चन्द्रावस्थावक्ष्यति तद्गणनोपायमनुष्टुभाह षष्टिघ्नमिति . अत्र चन्द्रस्य राशौ राशौ द्वादश अथस्थाः सन्ति यदाह नारदः %% तत्राश्विनीमारम्य गतभानि षष्ट्या गुण्यानि वर्तमान् नक्षत्रभुक्तघटीयुक्तानि कार्याणि . तानि पुनर्युगैश्चतुर्भिराहतानि शराब्धि 45 हृत् पञ्चचत्वारिंशता भाज्यानि . यल्लब्धमागतं गतावस्थास्ताः शेषं वर्तमानावस्था तत्र लब्धाङ्कस्यापि द्वादशाधिक्ये द्वादशभिर्भागे प्रवासाद्यवस्था चन्द्रस्य गताः स्युः . ता अवस्था मेषराशेः पुंसः प्रवासादिसंज्ञा वृषराशिस्थे चन्द्रे नष्टादिसंज्ञाः स्युः . एवं मिथुनादिदशराशिषु मृतादिसंज्ञाह्यवस्थाः क्रमेण भवन्तीत्यर्थः . यदाह नारदः %<षष्टिघ्नं चन्द्रनक्षत्रं तत्कालघटिकान्वितम् . वेदघ्नमिषु 45 वेदाप्त मवस्था भानु 12 गाजिताः .>% इति . अत्रोपपत्तिः एकैकस्मिन् राशौ द्वादशद्वादशावस्थाः सन्ति, सामान्यतो नक्षत्रभोगः षष्टि घटिकात्मक इत्येवं सति राशिभोगघटिकाः पञ्चत्रिंशदधिकशतं भवन्ति . तत्र त्रैराशिकं यद्येताभि 135 र्घटीभिर्द्वादशावस्था लभ्यन्ते तदेष्टघटीभिः किमिति तत्रैकः कल्प्यः गुणनायां विकारानापत्तेर्द्वादशानामयमङ्को 135 भाजको जाता 12 अत्रानयोर्गुणकभाजकयोस्त्रिभिरपवर्ते गुणकश्चत्वारः 4 भाजकः पञ्चचत्वारिंशत् 45 तत्कालघटीयोगस्तु न्यायप्राप्त एव . तथा द्वादशभागोऽपि तदाधिक्यस्य निष्प्रयोजनत्वात् अत्रेदमवधार्यम् यद्यपि नक्षत्राणां घटीन्यूनाधिकभावः सम्भवति तथापि षष्टिघटिकात्मकेन व्यवहारः कार्यः . विद्यमाननक्षत्र भुक्तं तु स्वभोगं ज्ञात्वा षष्टिघटिकात्मकं कृत्वा तत्र योज्यम् . यथा यदि स्वभोगेन षष्टिघटिका लभ्यन्ते तदेष्टघटीभिः किमिति त्रैराशिकेनेष्टघटीनां षष्टिर्गुणक्तो नक्षत्रभोगो भाजक इति 14 . अथ द्वादशवस्थानामानि सफलान्युपजात्याह पवासनाशाविति . स्पष्टार्थमिदं पद्यम् . उक्तञ्च कश्यपेनं %% इति . मुदा . %<षिद्भिदादिभ्योऽङ्>% पाश् अङ् ततष्टाप् 15 . अथ ग्रहाणां वैकृतपरिहारार्थं सौषधजलस्नानं दक्षिणाश्च शार्दूलविक्रीडितेनाह . लाजाकुष्ठमिति . लाजा भ्रष्टशालयः इति केचित् वस्तुतस्तु ओषधीसाहचर्याल्लाजाशब्देन लज्जावती गृह्यते . कुष्ठं प्रसिद्धम् . बला %% कान्यकुब्जभाषायामाहुः . प्रियङ्गुः रालः . घनो मुस्ता, सिद्धार्थाः सर्षपाः (शिरसा) इति महाराष्ट्राः (सरिषा) इति कान्यकुब्जाः . निशे हरिद्राद्वयं दारु देवदारुः पुङ्खा शरपुङ्खा . लोध्रं प्रसिद्धं एतैरौषधैर्युतानि गङ्गादिजलानि तैः कृत्वा स्नानं दुष्टग्रहसूचितारिष्टनाशकं स्यात् . उक्तञ्च दीपिकायाम् %% दैवज्ञमनीहरेऽपि %% वारिभिस्तीर्थोदकैः रत्नमालायां तु प्रत्येकं ग्रहाणामौषधमेदस्नानमुक्तं यथा . रवेः--%% . चन्द्रस्य--%% . कुजस्य--%% . बुधस्य--%% . गुरोः--%% . शुक्रस्य--%% . शनेः--%% . राहुकेत्वोः--%% . राहुकथितद्रव्यमजमूत्रसहितंकेत्वर्थं स्यात् . अतएवोक्तं दीपिकायाम् %% तत्र ग्रहपूजाहोमौ वशिष्ठसंहितायां महता प्रबन्धेनोक्तौ तौ तत एवावगन्तव्यौ इत्यलमतिविस्तरेण . अथ रवेरिति . रविमारभ्य दक्षिणा उच्यन्ते . तत्र सूर्यप्रीत्यर्थं धेनुर्गौः . चन्द्रप्रीत्यर्थं कम्बु शङ्खः . कम्बु इति नपुंसकलिङ्गम् पृथक्पदम् %<शङ्खः स्यात्कम्बुरस्त्रियाम्>% इत्यमरोक्तेः . मङ्गलप्रीत्यर्थमरुण आरक्तो वृषः . बुधप्रीत्यर्थं कनकं सुवर्णम् . गुरुप्रीत्यर्थं पीताम्बरं तच्च यथाविभवं कार्पासं कोषजं च . शुक्रप्रीत्यर्थं श्वेतो घोटकः . शनिप्रीत्यर्थमसिता श्यामवर्णा गौः . राहुप्रीत्यर्थं महाऽसिबहुमौल्यखड्गः . केतुप्रीत्यर्थमजः छागो दक्षिणेत्यर्थः . यदाह वसिष्ठः %% इति . अत्र प्रत्येकं दानमन्त्रास्तत्रैवोक्ताः ग्रन्थभूयस्त्वभयान्न लिख्यन्ते . %% नृपोत्तम इत्युपलक्षणम् . तेन यः कश्चिद्ग्रहस्थोपि कुर्यात् तत्र स्व विभबानुरूपाणि ग्रहदानानि प्रोक्तानि कैश्चित् यथा . रवेः--%% . चन्द्रस्य--%% . कुजस्य--%% . बुधस्य--नीलं वस्त्रं मुद्गदानं बुधाय रत्नं पाची दासिका हेमसर्पिः . कांस्यं दन्तः कुञ्जरश्चाथ मेषो रौप्यं सर्वं पुष्पजात्यादिकञ्च . गुरोः--%% रजनी हरिद्रा . शुक्रस्य--%% . शनेः--%% . राहोः--%% केतोः--%% . अन्यच्च संहिताप्रदीपे %% सोमः श्रीखण्डदानादबनिसूतवरो भोजनात् पुष्पदानात् . सौम्यः शक्रस्य मन्त्री हरिहर नमनात् भार्गवः शुभ्रवस्त्रैस्तैलस्नानात् प्रभाते दिनकरतनयौ ब्रह्मनत्या परौ चेति . ब्रह्मा ब्राह्मणः . परौ राहुकेतू 16 . अथ सूर्यादयो ग्रहा गन्तव्यराशेः प्राक् कियद्भिर्दिनैः फलं दद्युरित्येतदुपजात्याह सूर्यारसौम्येति . सूर्यादयो ग्रहा गन्तव्यराशेर्जिगमिषितराशेः पुरस्तात् पूर्वमेवैतत्संख्यकदिवसघटीमासान् अत्र %% इति पाश् द्वितीया ततो नैरन्तर्येण तावन्तं कालं फलदाः स्युः तद्यथा . सूर्यो गन्वव्यराशेः प्राक् अक्षवस्रान् पञ्च दिवसान् फलदः . एवमारो भौमोऽष्ट दिवसान् पूर्वं फलदः, बुधः सप्त दिवसान्, शुक्रोऽपि सप्त दिवसान्, विधुश्चन्द्रः अग्निनाडीर्घटिकात्रयमेव प्राक् फलदः, राहुर्गन्तव्यराशेः प्राक् त्रिमासं फलदः एवं शनिः षण्मासान् . गुरुर्द्विमासान् पूर्वं फलद इत्यर्थः . उक्तञ्च %% . जगन्मोहने त्वेव मुक्तम् आदित्यादिग्रहा दद्युर्लग्ने वा गोचरेऽपि वा . सप्तविंशति 27 भागोर्ध्वं परराशिफलं खल्विति 17 . अथ प्रसङ्गादावश्यकमङ्गलयात्राकर्तव्येषु सत्सु तिथ्यादिविषयकदुष्टयोगसद्भावे तद्दोषनिवारणार्थं दानं शालिन्याह . दुष्टे इति . दुष्टे व्यतीपातादिरूपे योगे सति हेम सुवर्णं यथाशक्ति राजा दद्यात् . च पुनश्चन्द्रे दुष्टे विहितान्यस्थानस्थिते शङ्खं दद्यात् . तिथ्यर्धे करणे भद्राख्ये दुष्टे धान्यं दद्यात् . तिथौ दुष्टे चतुर्थ्यादिरूपे तण्डुलान् दद्यात् . वारे दुष्टेऽनुपचयरूपे रत्नं प्रबालमुक्तादि दद्यात् . भे राशौ दुष्टे क्रूरग्रहाधिष्ठितत्वादिदोषसहिते सति गां दद्यात् . नाड्यां घटिकायां दुर्मूहूर्तादिना दुष्टायां सत्यां हेम सुवर्णं दद्यात् च पुनस्तारासु दुष्टासु विपत्प्रत्यरिवधरूपासु सिन्धूत्थं लवणं दद्यात् . पूर्वं दुष्टतारासु प्रत्येकं विशिष्य दानमुक्तमिदानीं तदशक्तौ लवणमेव देयमिति पुनरुक्तिपरिहारः . उक्तञ्च दीपिकायाम् %% 18 अथात्र गोचरप्रसङ्गात् सूर्यादयो ग्रहाः राश्यन्तरगताः सन्तः कदा शुभाशुभफलदातारो भवन्ति तथा चान्द्रमासाधिकरणकरविवासरादौ स्वजन्मनक्षत्रप्रवेशे सति फलविशेषं च वसन्ततिलकावृत्तेनाह राश्यादिगाविति . रविकुजौ सूर्यमङ्गलौ राश्यादिगौ राशि प्रथमदशांशमध्यस्थितौ सन्तौ फलदौ निखिलफलदातारौ . अवशिष्टांशेष्वीषदीषत् फलदौ . एवं सितेज्यौ शुक्रबृहस्पती मध्ये मध्यगतांशदशके निखिलफलदातारावन्यत्रेषदीषत् . शशिसुतो बुधः सदा त्रिंशदंशेषु निखिलफलदाता . अब्जमन्दौ चन्द्रशनैश्चरौ चरमदशके निखिलफलदातारावन्यत्रेषदीषत् . उक्तञ्च वसिष्ठेन %% . वराहेणापि %% रुधिरो भौमः . अध्वेति . यस्मिन् मासे स्वीयजन्मनक्षत्रप्रवेशे सूर्यादिवाराश्चेत् स्युः तदा तस्मिन् मासेऽध्वादीनि फलानि वाच्यानि तद्यथा . रविवारे जन्मनक्षत्रप्रवेशे सति तस्मिन् मासे अध्वा मार्गोऽटनमिति यावत्, फलं तस्य पुंसो भबेत् . एवं चन्द्रवारे जन्मनक्षत्रप्रवेशे अन्नं भक्ष्यं तत्प्राप्तिः स्यादित्यर्थः . एवं भौमवारे वह्निभयं भवेत् . बुधवारे सन्मतिः . सती समीचीना धर्मयुक्ता बुद्धिर्भवेत् . गुरुवारे वस्त्रप्राप्तिर्भवेत् . भृगुवारे सौख्यं भवेत् . शनिवारे दुःखप्राप्तिः स्यादित्यर्थः . उक्तञ्च ज्योतिषरत्नसंग्रहे वामनेन %% इति अत्र %% भास्कराचार्यवाक्याच्चान्द्रः शुक्लप्रतिपदादि दर्शान्तो मासो गृह्यत इति शिवम् 19 पीश् धाश् . अष्टवर्गशुभालाभ एव गोचरशुद्धेर्गाह्यता तन्मानम् अष्टवर्गशब्दे 522 पृश् uktam @<[Page 2695a]>@ ## नश् 6 तश् . 1 गवां चर्मणि, गोचर्म च स्तम्भने आसनतया विहितम् यथाह समयाचारतन्त्रे 2 पटले %% . %% इति 2 वृहस्पत्युक्ते %% इति 3 वशिष्ठोक्ते च भूमानभेदे %% भाश् आनुश् 62 अश् . ## पुश् गोचर्म वसनमस्य . महादेवे %% भाश् आनुश् 17 अश् शिवसहस्रनामोक्तौ . ## त्रिश् गां चारयति घासादौ चर--णिच्ण्वुल् . गोरक्षके (राखाल) ## त्रिश् गौरिव चरति चर--णिनि . तपस्विभेदे %% भाश् आनुश् 14 a0 ## स्त्री गामञ्चति अन्च--क्विप् ङीप् नलोपे अल्लोपः . गवाचीशब्दार्थे 1 मत्स्यभेदे . गाः शिवस्तुतिरूपाः वाचः अञ्चति अन्च + क्विप् ङीप् . 2 हिमालयपत्न्यां शब्दार्थचि0 ## पुश् गां भूमिमाच्छादयति छद--णिच्--अण् पृषोश् . भूकदम्बे (चाकुलिया) . रत्नमाला ## पुश् %% इत्युशनसोक्ते सङ्कीर्णजातिभेदे अस्य राजशब्देन समासे राजदन्तादित्वात् पूर्वनिपातः द्वन्द्वे एकवद्भावश्च . %% . भावप्रश् उक्त लक्षणके 2 गोछागदुग्धविकारभेदे नश् . 3 गोजातमात्रे त्रिश् . गोलोमिकादृक्षे स्त्री राजनिश् . ## पुश् गोषु मध्ये जरः जीर्णः . वृद्धवलीवर्धे %% भागश् 3 . 30 . 14 . %% श्रीधरः . @<[Page 2695b]>@ ## नश् गवि जातं जलम् . गोमूत्रे राजनिश् . ## त्रिश् गवि पृथिव्यां ब्रीह्यादिरूपेण जायते विट् आत्त्वम् . ब्रीह्यादिषु . ऋश् 4 . 40 . 5 . उदाश् . 2 गोलोमिकावृक्षे राजनिश् . 3 सुरभ्यां जाते च ## नश् गवि स्वर्गे जागर . अप्रमत्तताऽस्त्यस्य ठन् . 1 मङ्गले मङ्गलस्य स्वर्गसाधनाय सदीद्यततया तथात्वम् . गवि भूमौ जागरिकः प्रहरीव अस्त्ररूपकण्टकधारित्वात् . 2 कण्टकारवृक्षे . गोषु ब्रीह्मादिषु जागरोऽस्त्यस्य ठन् . 3 भक्ष्यकारके त्रिश् शब्दार्थचि0 ## पुश् गवि जातः . 1 गोनाभकपुलस्त्यपत्नीजाते 2 सुरभीजाते घृतादौ 3 स्वर्गजाते त्रिश् %<शूण्वन्तु नोदिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः>% . ऋश् 7 . 35 . 15 ## स्त्री गोजाः दुग्धफेन इव शुभ्रत्वात् पर्णमस्य गौराश् ङीष् . दुग्धफेनावृक्षे राजनिश् . ## पुश् गां भूमिं जयति जि--क्विप् . नृपे बलेन पृथिवीजयित्वात्तस्य तथात्वम् . ऋश् 1 . 106 . 1 . 9 . 59 . 10 ## स्त्री गोर्जिह्वेव . (गोजिवा) लताभेदे . स्वार्थे क . तत्रैवार्थे अमरः . %% भावप्रश् तद्गुणा उक्ताः . ## स्त्री गोजिह्वा पृषोश् . गोजिह्वाख्येलताभेदे भावप्रश् वा ङीष् . %% %% इति च सुश्रुतः ## स्त्री गौर्भूमिः तज्जशस्यादि जीर्यतेऽनया जॄ--क 6 तश् . शस्यादिजारिकायाम् %% çø 9 . 110 . 3 ## puø गोण्ड + पृषोश् . (गोंड) इति ख्याते नाभौ प्रवृद्धर्मासगुडके मरतः ## पुश् गोर्भूमेर्डिम्ब इव . शृगालजम्ब्वां शब्दार्थचिश् . ## स्त्री गां भूमिं तुम्बति अर्दति तुवि--क पृश् . (गोमुक) 1 गवादन्यां (तरमुज) 2 शीर्णवृन्ते पुश् मेदिश् . स्वार्थे क . गोडुम्बिका गवादन्याम् रत्नमाला ## स्त्री गुण--घञ् निश् गुणः गोण + आवपनेऽर्थे ङीप् . धान्याधारे (गुण) ख्याते 1 आवपनपात्रे 2 छिद्रवस्त्रे,3 शाण्यां, 4 द्विशूर्पात्मके मानभेदे, 5 द्रोणीपरिमाणे च . %% स्मानपदाश् pàø såø siø कौश् . तस्य द्विशूर्पात्मकता भावप्रश् उक्ता यथा %<शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता . द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः . चतुःसहस्रपलिका षण्णवत्यधिका व सा . पलानां द्विसहस्रञ्च भार एकः प्रकीर्तितः . तुला पलशतं ज्ञेयं सर्वत्रैवैष निश्चयः . माषटङ्काक्षविल्वानि कुडवः प्रस्थ माटकम् . राशिर्गोणी स्वारिकेति यथोत्तरचतुर्गुणम्>% . पञ्चभिः सप्तभिर्वा गोणीभिः क्रीतः तद्धितार्थे द्विगौ परिमाणात् ठञ् . %% पाश् तस्य लुकि उपवर्जनस्त्रीप्रत्ययेस्य लुक् . ततः %% पाश् इत् पञ्चगोणि सप्तगोणि पञ्चगोण्यादिक्रीते पटादौ त्रिश् . ह्रस्वा गोणी ष्टरच् षित्त्वात् ङीष् . गोणीतरी ह्रस्वगोण्याम् . ## पुश् गोरण्ड इव . 1 नीचजातिभेदे (गोंड) 2 वृद्धनाभौ च 3 तद्वति त्रिश् मेदिनिः . ## स्त्री रागभेदे %% गीतगोश् . ## पुश् गोभिस्तमोध्वस्तं यस्य पृषोश् . 1 मुनिभेदे तन्नामनिरुक्तिः भाश् आनुश् 93 अश् यथा %% इति . स च श्वेतवराहकल्पे व्रह्मणो मानसः पुत्रः यथाह वायुश् गयाश् 2 अश् %% इत्युपक्रमे %% . इति . स च गोत्रप्रवर्तकः गोत्रशब्दे दृश्यम् . गोतमस्यापत्यम् ऋष्यण् . गौतम तद्वंश्ये प्रबरप्रवर्तके ऋषिभेदे बह्वर्थे तस्य लुक् गोतमाः . गौतमशब्देऽधिकं वक्ष्यते आर्षशब्दे 827 पृश् उदाश् दृश्यम् . गोतमवश्याश्चाङ्गिरसगोत्रोत्पन्ना दश तद्भेदास्त्रत्रैव दृश्याः . अतिशयेन गौः जडत्वात् तमप् . 2 अतिजडे पुंस्त्री . %% नैषश् चार्वाकोक्तिः . तस्य चान्वीक्षिकीविद्याप्रकाशकत्वमक्षपादशब्दे 43 पृश् दृश्यम् तच्छब्दे एव तच्छास्त्रप्रतिपाद्याद्य क्तम् . तस्य छात्रः गौतम गोतमच्छात्रे गौराश् ङीष् . गोतमी तद्भार्यायां शतानन्दमातरि 3 अहल्यायाम् स्त्री ## पुश् गोतमोऽन्वयो वंशप्रवर्तको यस्य . शाक्य मुनौ मायादेवीसुते हेमश् . ## पुश् गोतमेन दृष्टश् स्तोमः . 1 सूक्तभेदे अथ प्रातर्गोतमस्य चतुरुत्तरस्तोमो भवति तस्य चतसृषु बहिष्पवमानमष्टास्वष्टास्वाज्यानि, द्वादशसु माध्यन्दिनः पवमानः, षोडशसु पृष्ट्यानि, विंशत्यामार्भवः पवमानः, चतुर्विंशत्यामग्निष्टोम साम शतश् ब्राश् 13 . 5 . 1 . 1 दानशीलप्रजाकामनया कर्तव्ये एकाहसाध्ये 2 यज्ञभेदे च %% आश्वश् श्रौश् 9 . 5 . 14 तद्विधानं तत्रैवोक्तम् दृश्यम् . ## पुश् 6 तश् . गोतम्या अहल्यायाः पुत्रे शतानन्दे ## पुश् प्रशस्तः गौः %% पाश् पूर्वनिश् . प्रशस्ते गवि स्त्रियामपि पुंस्त्वमेव नियतलिङ्गत्वात् अमरः . गोषु मध्ये तल्लज इति शब्दकश् व्युत्पत्तिकल्पनं प्रामादकमेव पाणिनीयसूत्रे कर्मधारये तद्विधानात् ## नश् गवा कृतं तीर्थम् . 1 गोष्ठे %% सुश्रुश् 2 तीर्थभेदे च . %% भागश् 3 . 12 . 2 . त्रितादीनामेकादश तीर्थानि तत्तन्नाम्ना प्रसिद्धानि श्रीधरः ## पुश् %% सुश्रुतोक्ते छेदभेदे %<आधौ तत्र बहुच्छिद्रे भिषजा वैविजानता . अर्धलाङ्गलिकश्छेदः कार्यो लाङ्गलिकोऽपि वा . सर्वतोभद्रको वापि कार्यो गोतीर्थकोऽपि च>% सुश्रुते तत्प्रयोगे निमित्तमुक्तम् . ## पुश् गां भूमिंत्रायते त्रैङ् पालने क . 1 पर्वते तस्य विष्कम्भरूपेण पृथिव्या धारकत्वात् तथात्वम् गोत्रभित् . गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् गूधृपचीत्यादिना त्रो वा . 2 आख्यायां नामनि तया शब्द्यमानत्वात्तस्यास्तथात्वम् गोत्रस्ख्यलनम् . 3 सम्भावनीयबोधे 4 कानने 5 क्षेत्रे 6 मार्गे च मेदिश् . 7 छत्रे हेमचश् . 8 संघे 9 वृद्धौ शब्दचश् . 10 वित्ते धने विश्वः 11 मुनिभेदस्यापत्यादिबंशे नश् . गोत्रकाराश्चाष्टौ सुप्रसिद्धाः यथाह निश् सिश् वौधायनः %% मनुस्तु सप्ताह यथा %% एतदुपलक्षणमन्येषामपि दर्शनात् . तथा च धर्मप्रदीपे गोत्राणि तु चतुर्विंशतिरित्याह तथा च वृद्धमनुः %<शाण्डिल्यः कश्यपश्चैव वात्स्यः सावर्णकस्तथा . भरद्वाजो गोतमश्च सौकालीनस्तथापरः . कल्मषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ . विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः . घृतकौशिकमौद्गल्यौ आलम्ब्यानः पराशरः . सौपायनस्तथाऽत्रिश्च वासुकीरोहितस्तथा वैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः . चतुर्विंशति र्गोत्राणां कथिता पूर्बपण्डितैः>% . %% . सर्वेद्विचत्त्वाविंशद्गोत्रकाराः . %% पाश् 12 उक्ते पौत्रप्रभृतौ अपत्यत्वेन विवक्षिते वंश्ये नश् तस्यायमाशयःप्रवराध्यायप्रसिद्धं लोके गोत्रमिह तु तदप्रसिद्धस्यापि संज्ञार्थमिदम् पौत्रादेरप्यपत्यत्वाव्यभिचारादपत्यपदस्यापत्यत्वेन विवक्षितमित्यर्थः तेन पौत्रादेस्तत्त्वेन विवक्षायामेव गोत्रत्वम् . पौत्रापत्यशब्दयोः ससम्बन्धिकतया यदीयपौत्रादि तं प्रत्येव तस्य गोत्रत्वम् इति . अस्य प्रयोजनं तु %% पाश् नियमार्थं तथाहि गोत्रे एक एवापत्यप्रत्ययः स्यात् . उपगोर्गोत्रापत्यम् उपगवः . गार्ग्यः . नाडायनः . %% सिश् कौश् अयमर्थः पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादि स्यात् . चतुर्थे त्वजीवज्येष्ठे मृतवंश्ये औपगवेः फक् . इत्थमिञ्फकोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतम्प्रत्ययाः स्युः . पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अणन्तादिजपि स्यात् चतुर्थे फगिति ततः फगिञाः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः . अतो नियमार्थमिदं सूत्रम् . इति गोत्रापत्ये अनेकप्रत्ययाः पाश् विहिता विस्तरभयान्नोक्ताः . गोत्रान्तरे जातस्यापि दानादितो गोत्रान्तरत्वं स्मृतिबिहितं यथा %% मनुः . अयमाशयः दानात् जनयितुः स्वत्वे जिवृत्ते द्वादशविधपुत्रान्तर्गतत्वेन दत्तदाकीनां पुत्रनिधित्वेन विधानात् विधानेन संस्कारादिना च ग्रहीतुः पुत्रत्वे तद्गोत्रत्वम् . दत्तकन्यायान्तु वचनादेय पितृगोत्रापहारेण पतिगोत्रप्राप्तिः तथा च उश् तश् व्यपस्थापितं यथा तदानीं गोत्रापहारमाह लघुहारीतः . %% . पाणिग्रहणादपि पितृगोत्रापहारमाह श्राद्धविवेके वृहस्पतिः . %% . यत्तु सपिण्डनस्य गोत्रापहारित्वप्रतिपादकवचनम् . %% इति कात्यायनीयं तत् शाख्यन्तरीथं शिष्टव्यवहाराभावात् . अतएव %% इति गोभिलोक्तं सप्तपदीगमनानन्तरं पत्युरभिवादनं तत् पतिगोत्रेण कर्तव्यमिति भट्टनारायणैरुक्तम् एतेन पितृगोत्रेणेति सरलाभवदेवभट्टाभ्यामुक्तं हेयम् . श्राद्धे गोत्रोल्लेखे विशेषः श्राश् तश् प्रचेताः %% . सामगानां श्राद्धादिकर्मभेदे तस्य विभक्तिविशेषान्ततामाह तत्रैव गोभिलः %% शाखिभेदेन प्रेततर्पणे तु विशेषः व्रह्मपुश् उक्तः . %% . %% छन्दोगविषयं गोभिलवाक्यम् %% किराश् %% माघश् . %% रघुः . %% कुमाश् . %% रघुः . गोत्रं करोति कृ--णिनि . गोत्रकारिन् गोत्रप्रवर्तक ऋषिभेदे . %% वौधाश् . तृच् गोत्रकर्तृ तत्रार्थे %% भाश् आनुश् 4 अश् . गां भूमिं वृष्ट्या त्रायते त्रै--क . 13 मेघे निरुश् . गोत्रमिच्छब्दे दृश्यम् . @<[Page 2698a]>@ ## स्त्री गोत्रः पर्वतः कील इव विष्टम्भकत्वात् यस्याः . पृथिव्यां हेमच0 ## पुंस्त्री गोत्रे समाने वंशे जायते जन--ड . एकगोत्रोत्पन्ने %% याज्ञश् . यद्यपि गोत्रोत्पन्नमात्रेऽस्य प्रवृत्तिस्तथापि अशौचग्रहणे %% व्यासवाक्ये गोत्रजपदं पारिभाषिकं यथाह वृहन्मनुः %% इति गोत्रजा निवृत्तसमानोदकभावाः शुश् तश् रघुश् . वस्तुतः गोत्रजपदस्य गोत्रोत्पन्नमात्रार्थकत्वेऽपि सामान्यविशेषन्यायेन सपिण्डादेर्विशेषाशौ चोक्तेस्तद्भिन्नपरत्वम् अत एव तत्सुतो गोत्रजोबन्धुरित्यत्र याज्ञश् वचने गोत्रजपदेन पितामह्यादेर्ग्रहणमिति तद्व्याख्याने च मिताश् %% इत्युक्तम् . ## पुश् गोत्राणामेकगोत्रजातानां भागः . गोत्रजातानां परस्परविभागे %% वृहस्पतिः गोत्र साधारणं द्रव्यमिति शेषः विवाह्यो जामाता ## पुश् गोत्रं पर्वतं मेघं वा भिनत्ति भिद--क्विप् . इन्द्रे इन्द्रस्य वृष्ट्यर्थं मेघभेदनात् पर्वतपक्षशातनाद्वा तथात्वम् . %% यजुश् 20 . 38 गौर्भूमिस्तां वृष्ट्या त्रायन्ते गोत्रा मेघाः तान् वृष्ट्यर्थ भिनत्ति गोत्रान् गिरीन् वा भिनत्ति वेददीश् . तस्य गिरिपक्षभेदनकथा पौराणिकी अनुसन्धेया . यथा %% इत्युपक्रमे %% अग्निं पुश् . %% इति तदनु रेण रघौ वर्णितम् . गोत्रे नाम भिनत्ति . 2 नामभेदके एकनामोच्चारणकाले अन्यनामोच्चारके च . %% माघः . %% मल्लिश् . ## पुश् गोत्रभवो नगजातो वृक्षः . धन्वनवृक्षे भावप्रश् . ## नश् गोत्रे नामनि स्खलनम् . अन्यस्य नामग्रहणाशया अन्यस्य नामग्रहणरूपे रागहेतुके स्खलने . %% (नलम्) नैषश् . %% उद्भटः . भावे क्त गोत्रस्खलितमप्यत्र नश् %% कुमा0 ## स्त्री गवां समूहः त्र . 1 गोसमूहे गां त्रायते शस्यादिपोषणेन त्रै--क . 2 भूमौ अमरः . ## पुश् %% पाश् तिङन्तात् परस्य अतदात्ततानिमित्ते शब्दगणे तदुगणश्च पाश् गश् सूत्रे उक्तो यथा %% . ## नश् गोर्भावः त्व . गोशब्दप्रवृत्तिनिमित्ते गवेतरावृत्तौ सकलगोव्यक्तिस्थे जातिभेदे . तल्लक्षणन्तु गवेतरावृत्तित्वे सति सकलगोव्यक्तिवृत्तित्वम् . सत्ताद्रव्यत्वादिजातेः सकलगोव्यक्तिवृत्तित्वात् तद्वारणाय सत्यन्तम् विशेषणं गगनादेर्गवेतरावृत्तित्वात् विशेष्यदलम् . वृत्तिताद्वयञ्च समवायेन ग्राह्यं तेन गवेतरघटादौ कालिकसम्बन्धेन गोत्वस्य सत्त्वेऽपि नासम्भवः ब वा गवेतरासमवेतस्य गगनादेः कालिकेन सकलगोव्यक्तिवृत्तित्वादतिव्याप्तिः . तस्याश्च जातेः गोपदप्रवृत्तिनिमित्तत्वमुक्तं काव्यश् प्रश् वाक्यपदीये %% यतो गोत्वसम्बन्धादेव गोर्गोपदवाच्यता अतो गोत्वस्य गोपदप्रवृत्तिनिमित्तत्वम् . तद्व्यञ्जकञ्च गलकम्बलादिमत्त्वरूपआकारभेदः संस्थानविशेषस्यैव जातिव्यञ्जकत्वात् . तत्र गोपदं गोत्वे शक्तं व्यक्तेर्भानमनुमानात् तुल्यवित्तिवेद्यत्वाद्वेति मीमांसकामन्यन्ते अनुमानञ्च गामानयेत्यादौ गोत्वानयनमिति शाब्दबोधात् परम् गोत्वकर्मकानयनं गोकर्मकानयनं विनाऽनुपपन्नमिति व्यतिरेकव्याप्तिग्रहाधीनम् . गोत्वविशिष्टे शक्तमिति तु नैयायिकाः व्यक्तिमात्रस्य शक्यत्वे व्यक्तीनामानन्त्यात् व्यभिचारः . अतद्व्यावृत्तिरूपोऽपोहो वा गोपदशक्य इति तु बौद्धाः ## पुश् गां नेत्रं दायति शोधयति दै--क . 1 मस्तकस्थे मस्तिष्के हेमश् मस्तिष्कस्य नेत्रप्रकाशहेतुत्वात् तथात्वम् . गां ददाति दा--क . 2 गोदातरि त्रिश् . %% मनुः . गोदावर्या समीपस्थे देशभेदे पुश् ततः चतुरर्थ्याम् अण् . गौदः तद्देशादूरभवादौ त्रिश् जनपदे तु वरणाश् तस्य लुप् . गोदो जनपदः %% पाश् . लुबर्थस्य विशेषणानामपि तल्लिङ्गवचने न तु जातेः . गोदौ रमणीयौ सिश् kau0 ## नश् गोदं त्रायते त्रै--क . मस्तिष्करक्षके मुकुटादौ ## नश् गोर्दन्त इवावयवोऽस्य 6 तश् . हरिताले राजनि0 ## स्त्री गां स्वर्गं ददाति स्नानेन दा--क . गोदावरीनद्याम् हेमश् . %% मुश् चिश् . ## नश् गावो केशालोमानि वा दीयन्ते खण्ड्यन्तेऽत्र . आधारे ल्युट् 1 केशान्ताख्ये द्विजाति संस्कारभेदे केशान्त शब्दे 2250 पृश् दृश्यम् . %% रघुः . तच्च %% आश्वश् गृश् 1 . 18 . 1 . इत्यादिसूत्रजा तेन निरूपितम् . %% आश्वश् गृश् . गवि पृथिव्यां दीयते निधीयते स्वापकाले दा--कर्मणि ल्युट् . 2 दक्षिणकर्णसमीपस्थे शिरःप्रदेशे . %% कात्याश् श्रौश् 5 . 2 . 14 . %% कात्याश् श्रौश् 7 . 2 . 9 . %% कर्कः . 6 तश् . गोः सुरभ्या वृषस्य वा 3 दाने . गोप्रशंसापूर्वकं तद्दानप्रकारो हेमाद्रिश् दाश् उक्तो यथा भविष्यत् पुराणे . ब्रह्मोवाच %<आदित्यदुहिता र्गौर्हि पृथ्वीयं परिकीर्तिता . श्रेयोऽर्थे सर्वलोकानामुत्पन्ना क्रतुसिद्धये . ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् . एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति . गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्योदेवाः समुत्थिताः . गोभ्यो वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः . शृङ्गमूलं गवां नित्यं ब्रह्मविष्णू समाश्रितौ . शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च . शिरोमध्ये महादेवः सर्वभूतमयः स्थितः . ललाटाग्रे स्थिता देवी नासावंशे च षण्मुखः . कम्बलाश्वतरौ नागौ नासापुटसुपालितौ . कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ . दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः . सरस्वती च हुङ्कारे यमयक्षौ च गण्डयोः . सन्ध्याद्वयं तथोष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः . रक्षांसि कक्षदेशे तु साध्याश्चोरसि संस्थिताः . चतुष्पात् सकलो धर्मः स्वयं जङ्घासु संस्थितः . खुरमध्ये तु गन्धर्वाः स्वुराग्रेषु च पन्नगाः . खुराणां पश्चिमाग्रेषु गणाह्यप्सरसां स्थिताः . रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु . श्रीणीतटस्थाः पितरः सोमोलाङ्गूलमाश्रितः . आदित्यरश्मयोबाले पिण्डीभूता व्यवस्थिताः . साक्षाद्गङ्गा च गोमूत्रे गोमये यमुना स्थिता . क्षीरे सरस्वती देवी नर्मदा दधिसंस्थिता . हुताशनः स्वयं सर्पिर्ब्राह्मणानां गुरुः परः . अष्टाविंशतिदेबानां कोष्ट्योरोमसु संस्थिताः . उदरे पृथिवी ज्ञेया सशैलवनकानना . चत्वारः सागराः पूर्णा गवाङ्गे तु पयोधराः . एतद्धि कथितं सर्वं यथा गोषु प्रतिष्ठितम् . जगद्वै देवशार्दूल! स देवासुरमानवम्>% . स्कन्दपुराणे %% . हारीतः %% . देवलः %% . वेदव्यासः %% . तथा संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति . यावतीः स्पर्शयेद्गावः स तावत् फलमश्नुते . तावदिति पूर्वोक्त तावद्गोरोमसम्मितं संवत्सरं स्वर्गफलमित्यर्थः . %% . %% . अन्तर्जाता गर्भिण्य इति भारतपदप्रकाशकारः . सुक्रयलब्धाः यथामूल्यक्रयप्राप्ताः ज्ञानलब्धाः प्रतिग्रहलब्धाः पणक्रीताः भृतिलब्धाः निर्जिता युद्धादिना, ओकजाः गृहजाताः, कृच्छोत्सृष्टाः पोषणाभ्यागता अतिव्याध्यादिकृच्छ्राक्रान्ताः सत्यः स्वामिना यास्त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः . %% . मूल्यैरदत्तैः स्वीकृतेति शेषः . तथा . %% . ब्रह्मपुराणे %% . पोतोदकां जग्धतृणामिति, वृद्धत्वोपलक्षणपरम् . दुग्धचोषां, स्वकीयस्तनपायिनीं, महाशनाम् बहुभक्षां, पुटधेनुं बाल्यावस्थैव या गर्भिणी . विश्वामित्रः %% . महाभारते %% . तथा . %% . विष्णुः %% . जाबालः %% . याज्ञवल्क्यः %% . अङ्गिराः %% . नन्दिपुराणे %% . महाभारते %% प्रसुत्यां सोमयागे . तथा %% . कीनाशो हलवाहकः . आत्रेयः %% . अथ दानविधिः . विश्वामित्रः %% . गोमतीमाह यमः %% . अन्यापि गोमती, महाभारतोक्ता तिलधेनुदाने दर्शिता . ततश्चानयोर्विकल्पानुष्ठानमिति . सर्वगोदानसाधारणं मन्त्रमाह वशिष्ठः . %% . %% . दक्षिणा चात्र सुवर्णम् यदाह वशिष्ठः %% अत्र सुवर्णशब्दस्य हिरण्यपर्यायत्वे यथाशक्त्यनुष्ठानम् . अपरे त्वाहुः सकृदुच्चरितसुवर्णशब्दावगतपरिमाणार्थपरित्यागानुपपत्तेः सुवर्णशब्दस्य प्राहुरित्यादिक्रियाकर्मभूततया द्वितीयान्तत्वेन लिङ्गविशेषनिर्धारणाच्च परिमाणार्थतैव न्याय्येति . एवं च सत्यनियतानुष्ठानप्रसङ्गभङ्गः तथा परिमाणपरन्तथेत्येतदपि समञ्जसं स्यात् . वर्णभेदेन गोदानफलादि तत्रोक्तं यथा %% . सवर्णवत्ससंहितायाः कपिलादिकायागोर्दानविधिस्तत्रैव महाभारते . %% . समानवत्सां समानवर्णवत्साम् . %% . शवलां कर्वुराम् . समानवत्सां कृष्णान्तु धेनुं दत्त्वा पयस्विनीम् . सुव्रतां वस्त्रसंवीतामग्निलोके महीयते . वातरेणुसवर्णान्तु सवत्सां कामदोहनाम् . प्रदाय वस्त्रसंवीतां वायुलोके महीयते . समानवत्सां धूम्रान्तु घेनुं दत्त्वा पयस्विनीम् . सुव्रतां वस्त्रसंयुक्तां यमलोके महीयते . अर्घ्यां हेमसवर्णान्तु सवत्सां कामदोहनाम् . प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते . अर्घ्या, गौः . कामदोहनां अनायासदोहाम् . %% . पलालधूमवर्णान्तु सवत्सां कामदोहनाम् . प्रदाय वस्त्रसंवीतां पितृलोके महीयते . सवत्सां पीवरीन्दत्त्वा सितकण्ठीमलङ्कृताम् . वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते . सितकण्ठीं कृष्णगलाम् . समानवत्सां गौरीन्तु धेनुन्दत्त्वा पयस्विनीम् . सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते . सुव्रता सुखदोह्या . %% . देवतोद्देशेन गोदानविधिस्तत्रैव लिङ्गपुराणे %% . देवोऽत्र महेश्वरः . %% . देवीपुराणे %% . %<आदाय विधिवद्देवीं पूजयेच्छुभपङ्कजैः . धूपन्तु पञ्चनिर्यासन्तुरुष्कागुरुचन्दनम् . दत्त्वा तु मन्त्रपूर्वन्तु नैवेद्यमुपकल्पयेत् . पायसं घृतसंयुक्तं क्षामयेच्च तथा तु ताम् . द्विजाय शिवभक्ताय सवत्साङ्गां निवेदयेत् . सहेमवस्त्रकांस्याञ्च महापुण्यमवाप्नुयात् . यावत्तद्रोमसंख्यानं तावद्देव्याः पुरं वसेत् . इहैव गतपापोऽसौ जायते नृपसत्तम! .>% विष्णुधर्मे मान्धाता उवाच . व्रह्मणः प्रीणनार्थाय केशवस्य शिवस्य च . यानि दानानि देयानि तान्याचक्ष्व द्विजोत्तम! . येन चैव विधानेन दानं पुंसः सुखावहम् . ऐहिकामुष्मिकाप्तिञ्च करोति न विहन्यते . वसिष्ठ उवाच . गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः . %% . गृष्टिः सकृत्प्रसूतेत्यर्थः . %% . वह्निपुराणे तु अयमधिको मन्त्रः . %% अतः परन्तु गोदानं कीर्तयिष्यामि तेऽनघ! . गावोऽधिकास्तपस्विभ्यो यस्मात् सर्वेभ्य एव च . तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः . ब्रह्मलोके वसन्त्येताः सोमेन सह भारत! . यान्तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् . पयसा हविषा दघ्ना शकृता चाथ चर्मणा . अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्बालैश्च भारत! . नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते . न वर्षविषयं वापि दुःखमासां भवत्युत . ब्राह्मणैः सहिता यान्ति तस्मात् पारमकं पदम् . एकं गोब्राह्मणं तस्मात् प्रवदन्ति मनीषिणः . रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः . अतश्चर्मण्वती राजन् . गोचर्मभ्यः प्रवर्तिता . पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः . ता इमा विप्रमुख्येभ्यो यो ददाति महीपते! . निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव! . गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते . सर्वत्र विजयञ्चापि लभते मनुजाधिप! . अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः . तस्माद्ददाति यो धेनुममृतं स प्रयच्छति . अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः . तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति . स्वर्गो वा मूर्तिमानेष, वृषभं यो गवां पतिम् . विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते . प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ! . तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति . गावः शरण्या भूतानामिति वेदविदो विदुः . तस्माद्ददाति यो धेनुं शरणं स प्रयच्छति . न बधार्थं प्रदातव्या न कीनाशे न नास्तिके . गोजीविने न दातव्या तथा गौर्भरतर्षभ! . ददत् स तादृशानां वै नरो गां पापकर्मणाम् . अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः . न कृशां नापवत्सां वा बन्ध्यां रोगान्वितां तथा . न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय च . दशगोसहस्रदो हि शक्रेण सह मोदते . अक्षयान् लभते लोकान्नरः शतसहस्रदः .. भाश् आनुश् 66 a0 ## नश् गां भूमिं दारयति वृ--णिच्--ल्यु . 1 लाङ्गले अमरः . 2 कुद्दाले हेमचश् . ## गां स्वर्गं ददाति स्नानात् दा--वनिप् ङीप् रश्चान्तादेशः . स्वगामख्याते नदीभेदे सा च नदी दक्षिणस्तु दण्डकारण्यसमीपस्था यथाह %% भाश् वश् 276 अश् . ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् . गवामयमवाप्नोति वासुकेर्लोकमुत्तमम् भाश् वश् 85 अश् . %% . जले तीर्थावाहनमन्त्रः . ## नश् 6 तश् . गोः क्षीरे . भावप्रश् तद्गुणा उक्तास्तच्च वाक्यं गोशब्दे दर्शितम् . वर्णभेदेन गोर्दुग्धस्य गुणास्तत्रैव %% राजनिश् तु %% इक्ष्वादा मासपर्णादा ऊर्धशृङ्गो च या भवेत् . तासां गवां हितं क्षीरं शृतं वाऽशृतमेव वा . गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् . श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः राजनिश् . ## स्त्री गोर्दुग्धं ददाति सम्पादयति दा--क . चणिकातृणे राजनिश् . तस्याभोजनाद्गोर्दुग्धवृद्धेस्तस्यास्तथात्वम् . ## त्रिश् गां दोग्धि दुह--क्विप् 6 तश् . 1 गोदोहके (दोयाल) %% माघः . 1 गोपे च %% उद्धवदूश् दुह--क . गोदुहोऽप्यत्र पुश् . ## पुश् भावे घञ् . 6 तश् . %<1 गोर्दोहने .>% %% वृश् सश् 36 अश् . कर्मणि घञ् . %% वार्तिश् अस्यार्थः मासमास्ते गोदोहमास्ते इत्यादौ सर्वत्राकर्मकधातूनां व्याप्तिगर्भितस्वार्थपरतायां तात्पर्यग्राहकमिदं वार्तिकं यथाह हरिः %% इति . अस्यायं भावः मासमास्ते गोदोहमास्ते इत्यादौ धातोरेव सम्बन्धपूर्वकासनादौ आसनादिकरणक सम्बन्धे वा निरूढलक्षणाया ज्ञापकमेतद्वार्तिकम् . तत्र धातोराद्यार्थलक्षणायां प्रधानक्रियाया अकर्मकत्वात् दुहादिषु पाठाभावाच्च गौणकर्मणि लकारासम्भवेनं भाव एव लकारस्तेन मासमास्यत इत्येव प्रयोगः . द्वितीयार्थलक्षणायान्तु प्रधानक्रियायाः सकर्मकतया कालादेश्च तत्कर्मत्वेन मुख्यकर्मण्येव लकारस्तेन मास आस्यते गोदोह आस्यते इति प्रयोग इति विवेकः . अत्र लस्येत्यभिधानात् कृद्योगे न तेभ्यः षष्ठीति द्योतितमिति मगोरमायां स्पष्टम् . 2 गोदुग्धे च %% अमरः . आधारे घञ् . 3 गोदहनकाले च तत्कालश्च मुहूर्ताष्टमभागात्मकः यथाह आश् तश् विष्णु पुश् %% गोदोहनकालश्च मुहूर्ताष्टमभागात्मकः %<आचम्य च ततः कुर्यात् प्राज्ञो द्वारावलोकनम् . सुहूर्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्>% मार्कश् पुश् एक वाक्यत्वात् आश् तश् रघुश् . ## नश् भावे ल्युट् 6 तश् . 1 गोर्दोहने . आधारे ल्युट् . 2 गोदोहनकाले . %% भाग01 . 19 . 37 . आधारे ल्युट् ङीप् . गोदोहनी गोदोहनाधारपात्रे गार्याम् स्त्री जटाधरः . ## पुश् द्रवति द्रु--अच् 5 तश् . गोमूत्रे राजनिश् . ## नश् गवां धनं समूहः . 1 गोसमूहे गौरेव धनमस्य . 2 गोरूपधनवति त्रिश् . गौरेव धनम् . 3 गोरूपे धने नश् . %% हरिवंश् 66 अश् %% भाश् विश् 47 अश् धन--रवे भावे अच् गोर्वज्रस्य रव इव रवोऽस्य . 4 स्थूलाग्रवाणे पुश् शब्दकश् हरिवश् मूलं दृश्यम् . ## पुश् गां पृथिवीं विष्टम्भकतया धरति धर--अच् . महीधरे पर्वते शब्दार्थचि0 @<[Page 2704b]>@ ## puø goriva धर्मः . मैथुनेऽविचाररूपे गोसदृशे धर्मे गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः (वृहस्पतिः) bhàø àø 104 aø उतथ्यशब्दे 1075 पृश् दृश्यम् . ## कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः परश् अकश् सेट् . गोधायति अगोधायीत् . ## स्त्री गुध्यते वेष्ट्यते बाहुरनया करणे घञ् . घनुर्गुणा घातवारणाय प्रकोष्ठे 1 बध्यमाने चर्मणि . %% भाश् वश् 17 अश् %% माघः . %% भाश् द्रोश् 139 अश् . कर्तरि अच् . (गोसाप) इति ख्याते 2 सर्पभेदे स्त्री अमरः %<श्वाविधं शल्लकं गोधां खड्गकूर्मशशांस्तथा . भक्ष्यान् पञ्चनखेष्वेताननुष्ट्रांश्चैकतोदतः>% मनुना तन्मांसं पञ्चनखेषु भक्ष्यतयाऽभिहितम् . तन्मांसपाकगुणादि भावप्रश् उक्तं यथा %% सा तु स्थलजजलभेदाद्द्विधा . स्वार्थे क . अत्रैवार्थे . गोधायाः अपत्यम् वा ढ्रक् . गौधेर पक्षे शुभ्राश् ढक् . गौधेय उदीचाश् मते आरक् . गौधार तदपत्ये पुंस्त्री ढकि स्त्रीत्वे ङीप् इति भेदः . ## स्त्री गोधाया इव पादी मूलमस्याः स्वाङ्गत्वात् जातित्वाद्वा कुम्भपद्याश् ङीषि पद्भावः . (गोयालिया) लताभेदे . स्वार्थे क . अत्रैवार्थे रत्नमाला . ## त्रिश् गां दधाति धा--बाश् असुण् 6 तश् . गोधारके %% ऋश् 1069 . 7 . ## स्त्री गोधायाश्चर्मणा नद्धा वीणा ह्रस्वा सा कन् . ह्रस्वगोधाचर्मनद्धवीणायाम् . %% कात्याश् श्रौश् 13 . 3 . 17 ## पुश् गोधेव स्कन्धोऽस्य . विट्खदिरे . राजनि0 ## पुश् गौर्नेत्रं धीयते यस्मिन् आधारे इन् . 1 ललाटे अमरः गुध--इन् . 2 गोधायां सर्पभेदे शब्दचिश् गोधिस्वार्थे क, गोधेव क अत इत्त्वं वा . गोधिका (गोसाप) गोधायाम् अमरः . ## pu06 तश् . 1 गोधाशावके सर्पात् गोधायामुत्पन्ने (सोना गोसाप) इति ख्याते 2 सर्पेभेदे पुंस्त्री शब्दार्थचिश् . @<[Page 2705a]>@ ## स्त्री गुध--णिनि . वृहतीभेदे राजनिश् . ## पुश् गुध--बाश् उम . गोधूमे शब्दचश् . ## त्रिश् गुध--ऊम . 1 नागरङ्गे 2 व्रीहिभेदे च (गोहुम) च मेदिनिः तद्भेदादि भावप्रश् उक्तं यथा %% वाग्भटेन वसन्ते गृहीतत्वात् . मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः . शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखा स्मृता तस्य कृतान्नशब्दे 2181 पृश् पाकविशेषो दृश्यः . ## पुंस्त्री गोधूम इव कं शिरोऽस्य . राजिमत् सर्पभेदे अहिशब्दे 581 पृश् सुश्रुतवाक्यं दृश्यम् . ## 6 तश् . (मयदा) इति ख्याते पदार्थे %<शुष्कगोधूमचूर्णेन किञ्चित् पुष्टां तु रोटिकाम्>% भावश् प्रश् . कृतान्नशब्दे दृश्यम् . ## नश् सम्भवत्यस्मात् सम् + भू--अपादाने अप् गोधूमः सम्भवोऽस्य! सौवीरे काञ्जिकभेदे राजनिश् . ## पुश् 6 तश् . (गोहमेरपालो) इति ख्याते गोधूमस्य सारांशे तत्करणप्रकारः पाकराजेश्वरे %% . ## स्त्री गां धूमयति धूम + णिच्--अण् गौराश् ङीष् . गोलोमिकायां राजनिश् . ## स्त्री गवां खुरोत्थितो धूलिरत्र काले . गवां प्रचारदेशात् गृहागमनकाले गोखुरोद्धृतधूलियुक्ते समयभेदे सच कालो यथा %% पीश् धाश् धृतवाक्योक्तः उपयमशब्दे 1275 . 76 पृश् अस्य विवृतिर्दृश्या %% . ज्योश् तश् वराहः गोरजमु शब्दोऽप्यत्र उपयमशब्दे 2575 . 76 पृश् udà0 ## स्त्री गोर्धेनुः जात्या समासे परनिपातः . दुग्धव्रत्यां सवत्सायां गवि ## त्रिश् गुध--एरच् . गोप्तरि ऊणादिकोषः ## पुश् गां भूमि धरति धृ--मूलविश् क . महीधरे पर्वते ## स्त्री गवि जले नन्दति नन्द--अच् गौराश् ङीष् . 1 सारसपक्षिणि हाराश् स्कन्दस्य 2 गणभेदे पुश् %% भाश् शल्य046 a0 ## पुश् गवि जले नर्दति नर्द--अच् . 1 सारसखगे मेदिश् गवा जलेन नर्दति . 2 कैवर्तीमुस्तके नश् मेदिश् . गवा वाचा नर्दते अच् . 3 देशभेदे पुश् स च कूर्मविभागे वृश् सश् 14 अश् दक्षिणस्यामुक्तः %% इत्युपक्रमे %% . सोऽभिजनोऽस्य अण् . गौनर्द तद्देशवासिनि बहुषु अणो लुक् . तद्देशवासिषु बश् वश् . गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति वृश् सश् 9 अश् . तद्राजेऽपि अण् . गौनर्द तन्नृपे %% काश्मीर राजो गोनर्दः करूषाधिपतिस्तथा हरिश् 91 अश् बहुषु तस्य लुप् . गवि वृषे नर्दते नर्द--अच् . 4 महादेवे puø %% bhàø ÷àø 286 aø . दक्षकृत शिवस्तुतौ . गोनर्दे देशे भवः %% पाश् वृद्धसंज्ञत्वात् छः . गोनर्दीय तद्देशभवे त्रिश् प्राचोऽन्यमते अण् . गौनर्द तत्रार्थे त्रिश् . ## पुश् गोनर्दे देशे भवः एङादित्वेन वृद्धसंज्ञत्वात् छ . पतञ्जलिमुनौ हेमचश् . तस्य गोनर्ददेशोद्भवकथा वृहत् कथायां दृश्या सरलोपोद्घातेऽस्माभि दिङ्मात्रमुक्ता . ## पुश् स्त्रीश् गोरिव नासा अस्य वा नसादेशः . मण्डलि सर्पभेदे (गोखुरासाप) अमरः स्त्रियां जातित्वात् ङीष् . दीर्घमध्य इति हेमचन्द्रः . अहिशब्दे 518 पृश् सुश्रुतवाक्यं दृश्यम् . गोनसस्तुदाकरोऽस्त्यास्या अच् गौराश् ङीष् . 2 ओषधिभेदे स्त्री . सुश्रुते तल्लक्षणादि तच्च 1563 पृश् उक्तम् . दीर्घमध्यश्च 3 वैक्रान्तमणौ हेमचश् . ## पुश् 6 तश् . 1 वृषे राजनिश् . 2 भूमिनाथे 3 गोस्वामिनि च . ## पुश् गां नयति नी--अण् . 1 गोपे शब्दार्थचिश् . %% इति छाश् उपश् . %% bhàø . @<[Page 2706a]>@ ## puø गोर्निष्यन्दते निस्यन्द--अच् 5 तश् . गोसूत्रे राजनिश् . तस्य गोतोनिष्यन्दमानत्वात्तथात्वम् . ## पुश् स्त्री गां भूमिं वा पाति रक्षति पा--क . (गोयाणा) 1 जातिभेदे स्त्रियां ङीष् . %% गोपान् मनुः . %% पराशरः %% इत्युक्तेः तस्य सच्छूद्रत्वम् 2 ग्रामाधिकृते 3 भूरक्षके, च पुश् . 4 गोष्ठाध्यक्षे च मेदिश् . गोरक्षकमात्रे च . %% मनुः . %% देवी भाश् . %% भाषांश् %% भाश् वश् 12 अश् . गोपयति गुप--अच् . 6 रक्षके . %% भाश् आनुश् 10 अश् . कस्मिंचिकर्मण्युपपदे गुप--अण् . भूगोपादि तत्तद्वस्तु पालके . %% bhàø karõaø 8 aø . %% bhàø àø 20 . aø . स्त्रियां पणन्तत्वात् ईप् . मुग्धबोश् गौराश् ङीष् पाश् . %<शालि गोप्योजगुर्गुणान्>% रघुः . 7 उपकारके त्रिश् शब्दरश् . गां जलं पिबौ पा--क . 8 वोले शब्दार्थचिश् . ## त्रिश् गोप वा स्वार्थे क गुप--ण्वुल् . 1 गोपे 2 बहुग्रामाध्यक्षे . 3 रक्षके टाप् स्त्रियां ङीष् . ततः शिवाश् अपत्ये अण् . गौपिक गोपिकापत्ये पुश् स्त्री . ## स्त्री गोपस्य कन्येव प्रियतया . 1 शारिवोषधौ राजनिश् . 6 तश् . गोपजातिकन्यायां च %% नाम दामोदरेत्येवं गोपकन्यास्तुदाऽब्रुवन् हरिव077 a0 ## स्त्री गोपप्रिया कर्कटिका शाकश् तश् . (राखालशसा) ख्याते वृक्षे राजनिश् . ## स्त्रीश् गोपप्रिया घोण्टा शाश् तश् . %% शब्दरश् उक्ते 1 वृक्षे . 2 हस्तिकोलौ, रत्नमाश् . 3 विकङ्कतवृक्षे (वइंची) राजनिश् . ## पुश् 6 तश् . गवां पशूनां पत्यौ 1 शिवे, 2 वृषे, (सांड) %% रामाश् . भूमिपतौ 3 नृपे 4 श्रीकृष्णे, किरणपतौ 5 सूर्ये, 6 स्वर्गपतौ शक्रे, मेदिनिः . 7 ऋषभनामौषधौ राजनिश् . %% भाश् आनुश् 17 अश् शिवसहनासोक्तौ . %% विष्णुसश् %% भाश् %% किश् 4 . 22 . गोस्वामिनि च हाराश् . %% यजुश् 9 . 11 %% वेददीश् . सूर्यस्य किरणपतित्वात् तथात्वम् %% . आदित्यहृदयम् %% bhàø àø 173 aø सूर्यकन्यातपती विवाहोक्तौ 9 असुरभेदे %% हरिवंश् 161 अश् . तस्य भावः त्व--गोपतित्व पत्यन्तत्वात् यत् . गोपत्य गोपतिभावे नश् %% हरिवंश् 56 अश् . ## पुश् अथर्ववेदीयब्राह्मणभेदे . ## नश् गोः पदं पदस्थानयोग्यस्थानम् . गोष्पदं सेवितासेवितप्रमाणेषु पाश् उक्तार्थे सुट्षत्वे . गवामसेविते वनादौ . 1 गोसेविते गोर्गतिगोचरे स्थाने 2 गोपदमात्रप्रमाणे क्षेत्रे नश् तद्भिन्नार्थे न सुट् . 4 गोश्चरणे . ## पुश् गोपदं गोचरणन्थासयोग्यं स्थानं तदाकारं वा लाति ला--क . गुवाकवृक्षे तस्य गोचरणन्थासयोग्यस्थानस्थत्वात् तदाकार मूसकाण्डत्वाद्वा तथात्वम् . ## नश् गुप--गोपने रक्षणे भावे ल्युट् . 1 अपह्नवे कृतस्य कर्मणोऽप्रकाशने 2 रक्षणे च %% भाश् भीश् 53 अश् . %% भाश् आनुश् 26 अश् . चुश् गुपदीप्तौ भावे ल्युट् . 3 दीप्तौ . गुप्य--ईर्ष्याकुलत्वयोः मावे ल्युट् . 4 ईर्ष्यायाम् 6 आकुलत्वे च . चुश् गुप दीप्तौ गावे मुच् गोपना 6 दीप्तौ स्त्री . ## त्रिश् गुप--गोपने रक्षणे वा कर्मणि अनीयर् . 1 अप्रकाश्ये 2 रक्षणीये च . %% भाश् शान्तिश् 146 अश् . %% तन्त्रसा0 ## स्त्री 6 तश् गोपस्य बधूरिव प्रियत्वात् . 1 शारिवोषधौ भावप्रश् 2 गोपजातिस्त्रियां %% भाषाश् . %% भाग01 . 9 . 38 . अत्र मुकुटः बधूशब्दस्य वर्ग्यबादित्वमाह स्म वध्नात्यविद्ययेति बन्धधातोरूप्रत्ययेन निष्पन्नत्वादिति . वस्तुतः ऊप्रत्ययस्याकित्त्वान्नलोपाभावप्रसङ्गः . किन्तु %% उणाश् ऊप्रत्यये धश्चान्तादेशेन सिद्धस्तेन अन्त्यस्थवादित्वमेव ज्यायः . ## नश् गोपे भद्रमिव . 1 शालूके शब्दरश् गोपे भद्रा . 2 काश्मीरीवृक्षे स्त्री राजनिश् . संज्ञायां कन् . 3 गम्भारीवृक्षे रत्नमाला शालूकादीनां गोपप्रियत्वात् तथात्वम् . ## पुश् गां जलं पिबति पा--क गोपः रसोऽस्य . वउले शब्दरत्नाश् . ## पुश् बश् वश् गोपप्रधानाः राष्ट्राः शाश् तश् . भारतवर्षस्थे आभीरप्रधाने janapadabhede . %% ityupakrame %% bhàø àø 9 aø . ## स्त्री 6 तश् . गोसेवायां तत् प्रकारो हेमाश् दाश् उक्तस्तत्रादौ ब्रह्मपुराणे वन्दनीयाश्च पूज्याश्च गावः सेव्यास्तु नित्यशः . तथा . %% विष्णुः %% पद्मपराणे %% . आदित्यपुराणे %% . देवीपुराणे %% . महाभारते गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप! . उत्पादयति यो विघ्नं तमाहुर्व्रह्मघातकम् . कृत्वा गवार्थे शरणं शीत--वात--क्षमं महत् . आसप्तमन्तारयति कुलं भरतसत्तम! . ब्रह्मपुराणे %% . हारीतः %% . ब्रह्मपुराणे %<आषाद्यामाश्वयुज्याञ्च पौष्यां माध्यां च सर्वदा . न गृह्लीयाद्गवां क्षीरं सर्वं वत्साय निक्षिपेत् . न षण्डान्वाहयेच्चैव न गां भारेण पीडयेत् . युगादिषु युगान्तेषु षडशीतिमुखेषु च . दक्षिणोत्तरगे सूर्ये तथा विषुवतोर्द्वयोः . संक्रान्तिषु च सर्वासु ग्रहणे चन्द्रसूर्ययोः . पञ्चदश्याञ्चतुर्दश्यां द्वादश्यामष्टमीषु च . उपचारो गवां कार्यो मासि मासि यथाक्रमम् . लवणस्य तु चत्वारि पलान्यष्टौ घृतस्य च . परकीयस्य दुग्धस्य तथा देयानि षोडश . द्वात्रिंशत् शीतलस्यापि जलस्य च पलानि च . आदौ विचार्य पयसः परिमाणं बलं रुचि . आकस्मिकन्तु दातव्यं पुण्यार्थन्तु गवाह्निकम् . प्रभाते लवणं यत्र दीयते च ततो जलम् . ततस्तृणानि भोज्यञ्च पोषणं मांसवर्जितम् . निशि दीपः सतन्त्रीको दिव्या पौराणिकी कथा . एवं कृते महीं पूर्णां रत्नैर्दत्त्वा भवेत् फलम् . गोप्रदानात्तु यत्पुण्यं गवां संरक्षणाद्भवेत् . मनुष्यैस्तृणतोयाद्यैर्गावः पाल्याः प्रयत्नतः . देयाः पूज्याश्च पोष्याश्च प्रतिपाल्याश्च सर्वदा>% . तथा %% . तथा %% . विष्णुधर्मोत्तरे %% . भविष्यत्पुराणे %% . वराहपुराणे %% . आधिकं कृषिशब्दे 2201 . 2 पृश् दर्शिते वृहत्पराशरवाक्ये दृश्यम् . ## नश् गोपप्रधानं वनं शाकश् तश् . गोपभूयिष्ठे वने तत्र भवः विदाश् अञ् . गौपवन तत्र भवे त्रिश् %% कात्याश् 10 . 2 . 21 सोऽभिजनोऽस्य विदाश् अञ् . गौपवन पित्रादिक्रमेण तत्र वासिजने तस्य गोत्रापत्यम् अनृष्यानन्तर्ये विदाश् अञ् . तद्गोत्रापत्ये बहुषु तस्य लुक् . गोपवना गोपवनस्थपुरुषापत्येषु . ## बहुत्वे गोत्रप्रत्ययस्य लुग्निमित्ते शब्दगणे स च गणः पाश् गश् उक्तो यथा . गोपवन शिग्रु विन्दु भाजन अश्वावतान श्यामाक श्यामक श्यापर्ण विदाद्यन्तर्गणोऽयम् . गोपवन शिग्रु विन्दु भोगक भाजन शमिक अश्वावतान श्यामाक श्यामक श्यावलि श्यापर्ण हरितादिश्च . हरित किन्दास वह्यस्क अर्कलूष बध्योग विष्णु वृद्ध प्रतिबोध रथीतर रथन्तर . गविष्ठिर निषाद शवर अलस मठर मृडाकु सृपाकु मृदु पुनर्भू पुत्र दुहितृ ननान्दृ परस्त्री परशु च . ## स्त्री गां पाति पा--क कर्मश् . 1 मूर्वालतायां राजनिश् . 2 श्यामालतायां (श्यामाघास) . शब्दरश् . ## त्रिश् गुप--असुन् आर्धधातुकत्वाद्वाऽऽयाभावः . 1 गोप्तरि 2 रक्षितरि . %% छाश् उश् %% भाष्यम् . अस्य गोपाशब्दोदाहरणतया कस्यचिदुक्तिः ग्रामादिकी . गोपूर्य कक्विबन्तपाधातुसिद्धगोपाशब्दस्य पोपालनकर्त्रर्थकत्वेन तत्र भुवनस्येतिकर्मणोनन्वयापत्तेः आयपक्षे गोपायस् गोप्तरि त्रिश् . ## स्त्री गां पाति पा--क टाप् . 1 श्यामालतायाम् शब्दरत्नाश् . गां पाति पा--क्विप् . 2 गोरक्षके च . %% मुग्ध0 ## पुश् 6 तश् . गोरक्षकपतौ %% भाश् विश् 35 अश् . ## स्त्रीश् गवां किरणानां पानं शोषणं गोपानं तत् स्यति सो--क गौराश् ङीष् . कुड्येषु छादनार्थं बद्धे 1 वक्रकाष्ठे (मुदनी) 2 बन्धनाधारे पटलाधारे वंशपञ्जरे च अमरः . %% माघः . ## त्रिश् गोपयति गुप--आय + ण्वुल् . रक्षके %% किराश् . ## नश् गुप--आय--भावे ल्युट् . 1 गोपने %% हरिवंश् 4 अश् . कर्तरि ल्यु . 2 रक्षके . %% भाश् भीश् 7 अश् . ## त्रिश् गुप--आय--कर्मणि क्त . 1 रक्षिते अमरः . भावे क्त . 2 अतीतगोपने नश् . ## पुश् गां भूमिं पशुभेदं वा पालयति पालि--अण् उपश् सश् . 1 नृपे 2 गोरक्षके च . %% पराशरोक्ते 3 सङ्कीर्णजातिभेदे . %<आर्धिकः कुलमित्रश्च गोपालोदासनापितौ . एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्>% मनुना तस्य भोज्यान्नतोक्ता . नन्दनन्दने 4 विष्णीरवतारभेदे तद्रूपञ्च पद्मपुश् पाताल खश् %% . श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् . ततो' पश्यमहं भूप! बालं बालाम्बुद प्रभम् . गोपकन्यावृत गोपं हसन्तं गोपबालकैः . कदम्बमूलमासीनं पीतवासः समुज्ज्वलम् . वनं वृन्दावनं नाम नवपल्लवमण्डितम् . कोकिलभ्रमरारावमनोभवमनोहरम् . नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् . गोवर्धनं तथाऽपश्यं कृष्णवामकरोद्धृतम् . महेन्द्रदर्पनाशाय गोगोपालसुखावहम् . दृष्ट्वा विहृष्टो ह्यभवं सर्वभूषणभूषणम् . गोपालमबलासङ्गमुदितं वेणुनादिनम्, . तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम् . ## पुश् गां पालयति पालि--ण्वुल् 6 तश् . 1 गोरक्षके 2 भूमिरक्षके च 3 शिवे त्रिकाश् गोपाल + स्वार्थे क . उक्तार्थे 4 नन्दनन्दने . ## स्त्री गोपालप्रधाना कक्षा . भारतवर्षस्थे प्राच्ये देशभेदे %% इत्युपक्रमे %% . भाश् bhã09 अश् . तस्य राजनि अण् . गौपालकक्षः तन्नृपे बहुत्वे तस्य लुक् . गोपालकक्षास्तन्नृपेषु %% (भीमः) भाश् सश् 29 अश् . भीमप्राचीविजयोक्तौ . ## स्त्री . गोपालस्य गोरक्षकस्य प्रिया कर्कटी . राजनिश् . क्षुद्रकर्कट्याम् (राखालशसा) . ## नश् गोपालस्तापनीय सेव्यो यत्र . उपनिषद्भेदे उपनिषच्छब्दे 1222 पृश् दृश्यम् . गोपालतापनमप्यत्र नश् . ## त्रिश् गोपालोधीयतेऽत्र धा--आधारे ल्युट् ङीप् 6 तश् . गोष्ठे . तस्य पूलासेन समासे राजदश् पूर्वनिश् समाहारैकत्वं च गोपालधानीपूलासम् . ## पुश् गोपालं तद्धर्मं वाति वा--क उपश् सश् . गोपतिधर्मयुक्ते आयुधजीविनि राजन्यभेदे . तस्य ब्राह्मणत्वे आयुधजीवित्वेऽपि स्वार्थे न ष्यञ् . %% सिश् कौश् . ## पुश् गां वृषभं पालयति पालि--इन् . शिवे %% भाश् आनुश् 17 अश् शिवसहस्रनामोक्तौ 2 प्रवरभेदे प्रवराध्वायः . ## स्त्री गोपालकस्य पत्नी पालकान्तित्वात् न ङीष् टापि अत इत्त्वम् . 1 आभीरपत्न्याम् 2 शारिवोषधौ च शब्दार्थचिश् . गवां रक्षणात्तस्यास्तथात्वम 3 कीटभेदे हेमचश् . @<[Page 2711a]>@ ## स्त्री गोपालस्तदादरोऽस्त्यत्र अच् गौराश् ङीष् . 1 गोपालकर्कट्याम् राजनिश् . गोपालस्य पत्नी ङीष् . 2 गोपपत्न्याम् . गां पालयति पालि--षण् ईप् मुग्धश् . 3 गोपालयित्र्यां 4 कुमारानुचरे मातृभेदे च %% भाश् शश् 47 अश् . ## स्त्री गोपप्रियाष्टमी . कार्तिकस्य शुक्लाष्टम्याम् . %<शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः . तद्दिने वासुदेवोऽभूत् गोपः पूर्वं स वत्सपः . तत्र कुर्यात् गवां पूजां गोग्रासं गोप्रदक्षिणम् . गवानुगमनं कार्यं सर्वान् कामानभीप्सता>% कूर्मपुश् . ## स्त्री गोपायति गुप--ण्वुल् . 1 गोपालयित्र्याम् गोप्येव स्वार्थे क ह्रस्वः . 2 गोपपत्न्याम् . ## नश् गोः पित्तमिव . गोरोचरनाख्ये गन्धद्रव्यभेदे त्रिकाश् . ## स्त्री गोपायति गुप--णिनि . 1 रक्षितरि स्त्रियां ङीप् सा च 2 श्यामालतायाम् शब्दचश् . अतिशयेन गोपी इष्ठन् टिलोपः . गोपिष्ठ गोप्तृतमे त्रिश् . %% शतश् ब्राश् 2 . 2 . 3 . 2 %% भाष्यम् . ## त्रिश् गुप--इलच् . गोप्तरि ततश्चतुरर्थ्यां घञ् . गौपलेय गुपिलनिर्वृत्तादौ त्रिश् . ## स्त्री गोपजातिः स्त्री जातौ ङीष् . 1 गोपजातिस्त्रियाम् . वृन्दावनस्थगोप्यश्च श्रुतिदेवमुनिकन्यारूपा यथा पद्मपुश् पाताश् %% . तत्र श्रेष्ठा राधाचन्द्रावलीविशाखाललितादयः . मूलम् उज्ज्वलमणौ दृश्यम् . %% भागश् 10 . 3 . 32 . स्कश् प्रभाश् खश् तु चन्द्ररूपक्रष्णस्य कलारूपता तासामुक्ता यथा . %% . गोपायति गुप--अच् गोस्त्रश् ङीष् . 2 रक्षिकायां स्त्रियाम् %% माघः . स्वार्थे क . गोपिका तत्रार्थे %% माघः . ## स्त्री भागश् 10 स्कश् उक्तार्या गोपीभिः कृतकृष्णस्तुतौ सा च जयति तेऽधिकं जन्मनाम व्रजेत्याद्येकत्रिंशत्तमाध्यायस्था . ## पुश् गोप्येव जनस्तस्य बल्लभः . श्रीकृष्णे %% तन्त्रसारे तन्मन्त्रः . गोपीभर्त्रादयोऽप्यत्र %% पदाङ्कदूतम् . ## पुश् स्त्री गौर्गोरोचनेव पीतः . खञ्जनभेदे . वृश् सश् 45 अश् %% तस्य दर्शने क्लेशकारितोक्ता . ## नश् पा--भावे थक्--%% पाश् निश् गोः सोमस्य पीथः . सोमपाने . %% ç01 . 19 . 1 . %% भाश् . गावः पिबन्त्यस्मिन् आधारे थक् . 2 तीर्थे गोर्जलावतरणे सोपाने तीर्थस्य जलावतरणसोपानत्वात्तथात्वम् . %% उणादि वृश् . गुप--भावे थक् निश् . 3 रक्षणे पुश् %% भागश् 4 . 22 . 50 . %% श्रीधरः . %% भागश् 1 . 10 . 36 . %% श्रीधरः . गोपीयाय हितं यत् . गोपीथ्य तत्र हिते त्रिश् %% çø 10 . 95 . 11 . ## puø गोः पुच्छ इव पुच्छो यस्य . 1 गोलाङ्गूलाख्येवानरे हेमचश् %% (यं सुग्रीवम्) भाश् वश् 281 अश् . %% (आश्रमम्) भागश् 3 . 21 . 43 . %% भागश् 8 . 2 . 17 . गोपुच्छाकारत्वात् 2 हारभेदे अमरः . 6 तश् . 3 गोर्लाङ्गूले नश् . %% वृश् सश् 95 अश् . ततः शर्कराश् स्यार्थे अण् . गोपुच्छ तत्रार्थे त्रिश् . ## स्त्री गोरिव पुटमस्याः . स्थूलैलायाम् राजनिश् . @<[Page 2712a]>@ ## नश् गोः शिववृषस्य पुटिकं पुटयुक्तं मस्तकम् . शिववृषस्य मस्तके त्रिकाश् . ## नश् पुर--अग्रगमने क गवां पुरम्, गवा जलेन पूर्यते पॄ--वञर्थे क वा . 1 पुरद्वारे 2 श्रेष्ठद्वारे अमरः . तत्र गवामग्रगमनात्तथात्वम् . 3 कैवर्तीमुस्तके मेदिश् तस्य जलेन पूरणात्तथात्वम् %% भाश् आश् 2060 श्लोश् . %% भाश् वश् 173 अश् . %% माघः . %% (शुनि) vçø saø 89 aø . ## puø pura--ka 6 तश् गोपुर + स्वार्थे क . 1 गवां पूरके त्रिकाश् 2 गोपुरशब्दार्थे च गां भूमिं पिपर्ति पॄ--क संज्ञायां कन् . 3 कुन्दूरकवृक्षे राजनिश् . ## नश् 6 तश् . गोमये राजनिश् . ## पुश् गोप इन्द्र इव . 1 श्रीकृष्णे हेमचश् . %% भाश् भीश् 23 अश् . 6 तश् . 2 गोपेश्वरे नन्दे च गोपेश्वरादयोऽप्यत्र . ## पुश् 6 तश् . 1 नन्दघोषे %% मुग्धश् 2 शाक्यमुनौ त्रिकाश् . ## त्रिश् गुप--कर्मणि तव्य वा आयाभावः . 1 अप्रकाश्ये 2 रक्षणीये च %% भाश् कश् 95 अश् . इट्पक्षे गोपितव्य आयपक्षे गोपायितव्य तत्रार्थे त्रिश् . ## पुश् गुप--वृच . रक्षके . %% रघुः . %% . %% मनुः 2 संवरके च . 3 विष्णौ पुश् %% विष्णु सश् %% भाश् . %% विष्णुसश् . %% भाश् . स्त्रियां ङीप् . %% देवीजपसमापनमन्त्रः . इट्पक्षे गोपितृ आयपक्षे गोपायितृ तत्रार्थे त्रिश् स्त्रियां ङीप् . ## त्रिश् गुप--कर्मणि यत् . 1 रक्षणीये 2 गोपनीये अपकाशतीये च . आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुन मेषजम् . तपोदानापमानं च नब गोप्यानि यत्नतः काशीखश् . 3 दासीपुत्रे पुश् मेदिश् . ## पुश् प्रमासतीर्थस्थे गोपीस्थापितरविमूर्तिभेदे तत्कथा स्कश् प्रभाश् खश् यथा %% इत्युपक्रमे %% . ## पुश् कर्मश् . आधिभेदे आधिशब्दे 711 पृश् दृश्यम् . %% याज्ञश् . ## नश् प्रशस्तो गौः (जातिः) %% पाश् नित्यसश् परनिश् . श्रेष्ठे गवि अमरः . नियतलिङ्गत्वात् क्लीवत्वमेव %% अमरोक्तेः . शब्दकश् पुंस्त्वोक्तिश्चिन्त्या . यदपि तत्र गोषु मध्ये प्रकाण्ड इत्युक्तं तदपि प्रामादिकं प्रशंसावचनैश्चेति सूत्रस्य कर्मधारयसमासमात्रविषयत्वात् . ## पुश् प्रचरत्यस्मिन् प्र + चर--आधारे घञ् 6 तश् . 1 गोचारणस्थाने . %% याज्ञश् %% मिताश् . स्कन्दपुश् प्रभाश् खण्डोक्ते 2 तीर्थभेदे . %% वृहन्नाश् तत्प्रतिपाद्योक्तौ . ## पुश् गवां प्रतारः प्रतरणतुल्यः संमदाऽत्र . रामस्य वैकुण्ठगमनकाले तदनुगामिनां पुरवासिनां गोप्रतरणतुल्यसम्मर्दयुते सरयूस्थे 1 तीर्थ भेदे . %% भाश् वश् 84 अश् . ऋदोरप् पाश् अप् . गोप्रतरोऽप्यत्र %% रघुः . अत्रापि दीर्घमध्यता इत्यन्ये . गवा वृषभेन प्रतारो गमनमस्य . 2 शिवे पुश् . %% भाश् आनुश् 286 अश् . शिवसहस्रनामोक्तौ . अप् 6 तश् . 3 गोःप्रतारे पुश् अनुपदम् उक्तं रघुवाक्यम् उदाश् . ## पुश् 6 तश् . 1 गोर्वनादितो गृहप्रवेशे %% वृश् सश् 25 अश् . आधारे ल्युट् . 2 तत्काले . स च कालः सूर्यास्तमयात् प्राक्कालः तथा च वर्णितम् रघौ %% . ## स्त्री सुश्रुतोक्ते व्रणबन्धनभेदे तत्र कोषदामेत्याद्युपक्रसे %% सुश्रुतः %% . (निदध्यात्) सुश्रुतश् . ## पुश् 6 तश् . 1 गोकेशे 2 तल्लोमनि च स च सीमाज्ञानाय भूमौ निधेयः यथाह मनुः %% . गोर्बाल इव बालोऽस्याः %% पाश् ङीप् . ओषधिभेदे स्त्री सिश् कौश् . ## पुश् स्त्री भट--भाषणे बाश् ईरन् गवि जले भण्डीरः . जलकुक्कुभखगे त्रिकाश् . स्त्रियां जातित्वात् ङीष् . ## पुश् तुर्वसुनृपपौत्रे %% हरिवंश् 32 अश् . ## पुश् छन्दोपगृह्यकारके ऋषिभेदे . ## पुश् गां भूमिं बिभर्ति भृ--क्विप् 6 तश् . पर्वते %% चौरः . तेन निर्वृत्तम् सङ्गलाश् अञ् . गौभूत पर्वतनिर्वृत्ते त्रिश् स्त्रियां ङीप् . ## लेपने अदश् चुराश् उभश् सकश् सेट . गोमयति--ते अजुगोमत् त . ## स्त्री गोः क्लेशदायिका नक्षिका . (डांस) ख्याते मक्षिकाभेदे शब्दरश् . ## त्रिश् गां मंहति ददाति महि--अच् छन्दसि नि नलोपः हस्य घश्च 6 तश् . गोदातरि . कदा गोमघा हवनानि गच्छाः, çø 6 . 25 . 3 %% bhàø %% 6 . 35 . 4 . %% bhàø %% çø 7 . 71 . 1 . ## नश् 6 तश् . 1 गोसमूहे 2 भूमण्डले . %% माघः . 3 किरणसंघे च . ## त्रिश् गौरस्त्यस्य मतुप् . 1 गोस्वामिनि 2 गोयुक्ते च %% यजुश् 26 . 4 %% वेददीश् स्त्रियां ङीप् . सा च 3 नदीभेदे स्त्री %% bhàø bhãø 9 aø . skandhapuø prabhàø तन्माहात्म्यम् %% वृहन्नाश् तत्खण्डप्रतिपाद्ये . अत्र उदधि सङ्गम इत्युक्तेः गङ्गा सरस्वती पुण्या यमुना च %% इत्युपक्रमे %% प्रभाश् खण्डोक्तेश्च सा समुद्रगा अन्या तु गोमती काशीतोऽनतिदूरे उत्तरस्यां गङ्गासङ्गता यथाह भाश् वश् 84 अश् यथा %% गोमतीस्नान फलं तत्रैव %% गौः गोपदमाधिक्येन विद्यतेऽस्यां विद्यायां मतुप् ङीप् . 5 विद्याभेदे सा च गोदानशब्दे 2699 पृश् दर्शिता अन्या तिलधेनुशब्दे वक्ष्यते %% भाश् आनुश् 78 अश् . %% शाताश् . गोमत्यां भवः पलद्याश् अण् . गौमत तत्रभवे त्रिश् स्त्रियां ङीप् . गोमत्या अदूरभवो देशः अण . गौमत तत्सन्निकृष्टदेशादौ त्रिश् स्त्रियां ङीप् . बहुत्वे तस्य वरणाश् लुप् . गोमत्यः . उक्तगोमच्छब्दस्य सर्वनामस्थाने नुम् गोमान् गोमन्तावित्यादि रूपम् . गोमानिवाचरति गोमत् + क्किप् गोमतीति ततः क्विप् गोमत् . 4 गोस्वामितुल्ये अत्र सर्वनामस्थाने धातुत्वात् न नुम् . गोमत् गोमतौ इत्येव . षष्ठीतत्पुरुषे गोमतीशब्दस्य %% इत्यत्रेव %<ङ्यापोः संज्ञाच्छन्दसोः>% पाश् आर्षे प्रयेगे वा ह्रस्वः . %% भाश् विश् 27 अश् . न तु ह्रस्वान्तं शब्दान्तरम् केषाञ्चित् तथा कल्पनं तु प्रामादिकम् . गौस्तदस्थि अत्रास्ति मतुप् ङीप् (भागाड) ख्यातायां 5 भूमौ %% उद्भटः . ## स्त्री प्रशस्ता गौः (जातिः) %% पाश् नित्यसश् परनिश् . प्रशस्ते गवि पुंस्यपि स्त्रीत्वमेव . %% पाश् सूत्रे वचनग्रहणं रूढमात्रशब्दपरिग्रहार्थं तेन ये यौगिकाः शस्तशोभनादयः ये च विशेषवचनाः शुचिसाध्वादयः ये च गौणवृत्त्या सिंहोमाणवक इत्यादौ प्रशंसां बोधयन्ति ते सर्वे व्युदस्यन्ते मनोश् . प्रशंसावचनरूढशब्दाश्चामरे पठिता यथा %% . गोमचर्चिकाप्यत्रार्थे स्त्री . ## नश् गवां मतम् . गव्यूतौ शब्दार्थश् . ## पुश् गौरिव स्थूलोमत्स्यः . सुश्रुतोक्ते नादेये मत्स्यभेदे . %% ## त्रिश् गां दुग्धं मथति मथ--अच् 6 तश् . गोदुहे गोपे . ततः चतुरर्थ्यां कुमुदाश् ठक् . गौमथिक तन्निर्वृत्तादौ त्रिश् . ## पुश् सह्यपर्वं तविवरस्थे पर्वतभेदे . %% हरिवंश् 96 अश् . तद्वर्णनञ्च %% भाश् सश् 13 अश् . %% तत्रैव . जरासन्धेन तत्र कृष्णयुद्धकथा तत्पर्वतदाहकथा च हशिवंश् 99 अश् दृश्या . %% vçø saø 16 aø . ## puø parvatabhede . %% भाश् भीश् 12 अश् . ## पुंनश् गोः पुरीषं गो + मयट् अर्धर्चादि . (गोवर) 1 गोः पुरीषे तद्गुणादिगोशब्दे 2681 पृश् दृश्यम् . %% शब्दार्थचिश् स्मृतिः . गोमयस्य श्रेष्ठताकारणम् . %<शतं वर्षं सहस्राणां तपस्तप्तं सुदुष्करम् . गोभिः पूर्व विसृष्टाभिर्गच्छेम श्रेष्ठतामिति . अस्मत्पुरीषस्नानेन जनः पूयेत सर्वदा . शकृता च पवित्रार्थं कुर्वीरन् देव मानुषाः . ताभ्यो वरं ददौ व्रह्मा तपसोऽन्ते स्वयं प्रभुः . एवं भवत्विति विभुर्लोकांस्तारयतेति च>% . तत्र लक्ष्म्या वासो यथा गोलक्ष्मीसंवादे %% इति भाश् शाश् दानधर्मे उक्तम् . %% काशीखश् . %% शास्त्रकारप्रवादः %% माघः . %<शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्>% मनुः . 2 तदात्मके त्रिश् स्त्रियां ङीप . ## नश् गोमये तदाधारस्याने छत्रमिव . शिलीन्धे (छातिया) . त्रिश् स्वल्पार्थे ङीप् स्वार्थे क . गोमयच्छत्रिकापि तत्रार्थे स्त्री हाराश् . ## नश् गोमयं प्रियमस्य साधनत्वात् . भूतृणे शिलीन्ध्रे रत्नमाला . ## स्त्री गोमयादुत्तिष्ठति उद् + स्था--क टाप् . (गुवरियापोका) कीटभेदे हेमचश् . ## त्रिश् गोमयादुद्भवति उद् + भू--अच् . 1 गोमयजाते 2 आरग्बधे (सोंदाल) वृक्षे च पुश् शब्दरश् . ## स्त्री कुमारानुचरे मातृभेदे . %<शृणु मातृगणान् राजन्! कुमारानुचरानिमान्>% इत्युपक्रमे %% भाश् शश् 47 अश् . ## नश् 6 तश् . गवां मांसे तद्गुणादि गोशब्दे 2681 पृश् उक्तं %% सुमन्तुः तच्चाज्ञानतः, ज्ञानतस्तद्भक्षणे चान्द्रायणं यथाह शातातर्पः %% विष्णुना तु द्विजातीनां तत्र पुनरुपनयनमुक्तं यथा %% ## स्त्री 6 तश् . गवां मातरि सुरभौ कश्यपपत्नीभेदे . %% काशीखश् 2 अश् . ## पुश् स्त्री गां विकृतां वाचं मिनोति मा--उण् . 1 शृगाले, अमरः %% किराश् . %% मनुः . तन्मूत्रादिभक्षणनिषेधमाह मनुः %% तद्रुतादिशुभाशुभफलं वृश् सश् उक्तं यथा %<श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे मदाप्तिः . हूहरुतास्ते परतश्च टाटा पूर्णः खरोऽन्ये कथिताः प्रदीप्ताः . लोमाशिकायाः खलु कक्कशब्दः पूर्णः स्वभावप्रभवः स तस्याः . येऽन्ये स्वरास्ते प्रकृतेरपेताः सर्वे च दीप्ता इति सम्प्रदिष्टाः . पूर्वोदीच्योः शिबा शस्ता शान्ता सर्वत्र पूजिता . धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् . सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना . पुरे सैन्येऽपसव्या च कष्टा सूर्योन्मुखी शिवा . याहीत्यग्निभयं शास्ति टाटेति मृतवेदिका . धिग्धिग् दुष्कृतमाचष्टे सज्वाला देशनाशिनी . नैव दारुणतामेके नज्वालायाः प्रचक्षते . अर्काद्यनलवत्तस्या वक्त्रं लालास्वयावतः . अन्यप्रतिरुता याम्या सोद्बन्धमृतशंसिनी . वारुण्यनुरुता म्सव शंसते सलिले मृतिम् . अक्षोभः श्रवणं चेष्टं घनप्राप्तिः प्रियागमः . क्षोभप्रधानभेदश्च वाहनानां च सम्पदाम् . फलमासप्तमादेतदग्राह्यं परतो रुतम् . याम्यायां तद्विपर्यस्तं फलं षटपञ्चमादृते . या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम् . रावात् त्रासं च जनयेत्सा शिवा न शिवप्रदा . मौनं गता प्रतिरुते नरद्विरदवाजिनाम् . या शिबा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति . भेभे इति शिबा भयङ्करी भो भो व्यापदमादिशेच्च सा . मृतबन्ध निवेदनी फिफी हुहु चात्महिता शिवा स्वरे . शान्ता त्ववर्णात् परमं रुवन्ती टाटामुदीर्णमिति वाश्यमाना . टे टे च पूर्वं परतश्च the the तस्याः स्वतुष्टिप्रभवं रुतं तत् . उच्चेर्घोरं वर्णमुच्चार्य पूर्वं पश्चात् क्रोशत् क्रोष्टुकस्यानुरूपम् . या सा क्षेमं प्राह वित्तस्य चाप्तिं संयोगं वा प्रोषितेन प्रियेण>% . श्वरुतादिफलं श्वशब्दे वक्ष्यंमाणं तत्तुल्यफलमेतस्येत्यतिदिष्टम्! 2 गन्धर्वभेदे जटाधरः . %% इत्युपक्रमे %% हरिवंश् 26 अश् . ## पुश् गोमायुं भक्षयति भक्ष--अण् उपश् सश् . नीचजातिभेदे अर्कपुत्रस्येत्युपक्रमे %% वृश् सश् 16 अश् तस्य शनि बिभागे उक्तिः . ## त्रिश् गौरस्त्यस्य मिनि . 1 गोस्वामिनि अमरः स्त्रियां ङीप् . %% मनुः . 2 उपासके 3 शृगाले पुश् मेदिश् . 4 बुद्धभिक्षुशिष्ये पुश् त्रिकाश् . शालागब्दे परे समासे छात्र्यादिश् . %% पाश् अस्थ उदात्तता . ## पुश् स्त्री गौरिव स्थूलो मीनः . गोमत्स्याख्ये मीनभेदे %% मत्स्यसूक्तम् . ## पुश् गोर्मुखमिव मुखमस्य . 1 नक्रे 2 यक्षभेदे च हेमचश् . 3 मातलिपुत्रे %% भाश् कश् 99 अश् . 4 बाद्यभेदे 5 कुटिलाकारे लेपने च नश् मेदिश् वाद्यभेदे पुंस्त्वमपि यथा %<आडम्बरान् गोमुखांश्च डिण्डिमांश्च महास्वंनान्>% भाश् शश् 47 अश् . मृदङ्गाझर्झराभेर्यः पणवाणकगोमुखाः भाश् द्रोश् 82 अश् . %% गीता . लेपनञ्च तदाकारेण भित्तौ लेखनम् %% माघः . 6 तदाकारे सन्धिभेदे (सुरङ्ग) तन्त्रोक्ते जपमालारक्षणाय पट्टवस्त्रादिनिर्भिते स्वनामख्याते 7 पदार्थे सश् . तस्य लक्षणं मुण्डभालातश् उक्तं यथा . %% (गोमुड) ख्याते 8 नदीभेदे स्त्री गोमुखाकारत्वात् 9 हिमालयात् भूमौ गङ्गापतनगुहायां स्त्री ङीष् . ## नश् 6 तश् . (चोना) इति ख्याते गोर्मूत्रे गोशब्दे 2681 पृश् तद्गुणाद्युक्तम् . %<शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा .>% %% %% मनुः . ## स्त्री गोर्मूत्रस्येव गतिरस्त्यत्र ठन् . चित्राल ङ्कारभेदे तल्लक्षणमलङ्कारशब्दे 392 पृश् दृश्यम् . सा च पादार्धश्लोकविपरीतभेदाच्चतुर्विधा . दिङ्मात्रमुदाह्रियते प्र . वृ . त्ते . वि . क . स . द्द्वा . नं . सा . ध . ने . प्य . वि . षा . दि . भिः . व . वृ . षे . वि . क . स . द्दा . नं . यु . ध . मा . प्य . वि . षा . णि . भिः . माघे 19 सश् 46 श्लोके तल्लक्षणान्तरं मल्लिनाथोक्तं यथा %% . षोडशकोष्ठद्वये पङ्क्तिद्वये द्वयं द्वयं क्रमेण बिलिख्य एकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरिति तदुद्धारः . गोमूत्रप्रकारः प्रकारे स्थूलाश् कन् टापि अत इत्त्वम् . गोमूत्रतुल्ये बक्रसरलप्राये 3 प्रचारादौ . %% दशकुश् %% (ताम्बुडु) ख्याते 4 तृणभेदे स्त्री राजनिश् . ## पुश् स्त्री गवाकृतिर्मृगः! गवये तस्य गवाकृतित्वात् तथात्वम् . %% यजुश् 24 . 1 . स्त्रियां जातित्वात् ङीष् . ## पुश् गौरिव मेद्यति मिद--अच् . 1 मणिभेदे 2 द्वीपभेदे तन्नामनिरुक्तिर्यथा %% युक्तिकल्पतरुः . 3 प्लक्षद्वीपस्थे वर्षाचलभेदे तद्वर्षोपक्रमे मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः . सप्तैव तेषां नामानीत्यभिधाय %% विष्णु पुश् . स्वार्थे क . मणिभेदे तस्य परीक्षादियुक्तिकल्पतरावृक्तं यथा %% . सच जलकालुष्यशोधकः यथाह सुश्रुतः %% . स्वार्थे क . द्वीपभेदे . %<शाकं ततः शाल्सलमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च . द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपसुदाहरन्ति>% सिश् शिश् . ## पुश् गोमेदेन तुल्यः नित्यसश् . दुग्धपाषाणे राजनिश् . ## पुश् मेध--बधे आधारे घञ् 6 तश् . गोसवाख्ये यज्ञभेदे गोसवशब्दे विवृतिः %% भाश् आनुश् 109 अश् . ## नश् 6 तश् . गोमूत्रे राजनिश् . ## पुश् गवा कृतो यज्ञः . 1 गोसवयज्ञे तच्छब्दे विवृतिः . गा उद्दिश्य यज्ञः . श्रीकृष्णेन गोपानां हितार्थं वृन्दावने प्रवर्तिते गोवर्धनगिरियज्ञसहिते गवां महोत्सवकारके 2 व्यापारभेदे तत्तथा हरिवंश् 73 अश् . %<शरद्येवं सुशस्यायां प्राप्तायां प्रावृषः क्षये . नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः . फलैः प्रबालेन घनमिन्द्रचापघनोपमम् . भवनाकारविटपं लतापरम मण्डितम् . विशालमूलविततं पवनाभोगधारिणम् . अर्चयामागिरिं देवं गाश्चैब सविशेषतः . सावतसैर्विषाणैश्च बर्हापीडैश्च दंशिर्तेः . घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा . शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम् . पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम् . गोयज्ञं कारयिष्यामि बलादेव न संशयः>% . एवं श्रीकृष्णेनोक्ते गोपवाक्यं यथा %% 74 अश् . ## नश् गवा कृष्टं यानम् . गवाकृष्टे याने (शगड) %% सुश्रुतः गोयाने मैथुननिषेधमाह मनुः %% . ## स्त्री %% पाश् अध्वपरिमाणे वार्तिश् छन्दोध्वपरिमाणभिन्ने न वान्तादेशः . गोर्गतौ . ## पुश् गां रक्षति सेवनात् रक्ष--अण् उपश् सश् (चाकुलिया) 1 लताभेदे 2 नागरङ्गे मेदिश् . 3 ऋषभनामौषधौ हेमश् . 3 गोपालके त्रिश् . भावे घञ् . 5 गोः रक्षणे च . %% मनुः . ## त्रिश् गां रक्षति रक्ष--ण्वुल् 6 तश् . (राखाल) गोपालके %% मनुः . ## स्त्री कर्मश् . क्षुद्रकर्कट्याम् (राखालकाकुड) भावप्रश् . ## स्त्री गोरक्षे गोपे जम्बूरिव . 1 घोण्टाफले 2 मोधूमे च जटाश् . ## स्त्री गोरक्षः तण्डुलो वीजं यस्याः . (गोरक्षचाकुलिया) क्षुपभेदे रत्नमाला . ## स्त्री गोरक्षी तुम्बी . कुम्भाकारतुम्ब्वाम्राजनि0 ## स्त्री गोरक्षं गोपोषकं दुग्धं निर्यासोऽस्याः . मालवप्रसिद्धे क्षुपभेदे गोरक्षीक्षुपे राजनिश् . ## स्त्रीश् गां रक्षति रक्ष--षण् ईष् मुग्धश् . मालवप्रसिद्धे क्षुपभेदे राजनिश् . ## पुश् स्त्री गवा वाचा रङ्कुरिव . पक्षिभेदे लग्नके मेदिश् . ## पुश् गवि रटति रट--अच् . दुष्खदिरे राजनिश् तस्व गोः पोषणाय रटनात् तथात्वम् . ## नश् गुर--भावे ल्युट् . उत्तोलने उद्यमे अमरः . ## पुश् मगधदेशस्थे पर्वतभेदे . %% . भाश् सश् 19 अश् . ## पुश् 6 तश् . 1 गोर्दुग्धे 2 दध्नि 3 तक्रे च हेमश् . %<आद्यानां मांसपरमं मध्यानां गोरसोत्तरम् . तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ!>% भाश् उश् 33 अश् . %<शालाः शालीक्षुगोरसैः>% भाश् आश्वश् 85 अश् . गोरसानुपभुञ्जान उपभोगांश्च भारत! . भाश् वश् 239 अश् . %% याज्ञश् अस्नेहस्य चिरस्थितस्य तद्विकारस्य भोज्यतामाह . %% स्मृतिः . 4 वाक्यरसे च %% उद्भटः . ## नश् गोरसात् दध्नो जायते जन--ड 5 तश् . तक्रे राजनिश् . ## पुश् 6 तश् टच् समाश् . श्रेष्ठवृषे शब्दरश् . ## गोरिव रटति रट + ण्वुल् . शारिकापक्षिणि राजनिश् . अच् गौराश् ङीष् . गोराटीत्यपि तत्रैव हेमचश् . ## स्त्री गोराटिका पृषोश् . शारिकाखगे राजनिश् . ## नश् 6 तश् 1 गवां शब्दे तद्रुतशुभाशुभफलं गवेङ्गितशब्दे 25 67 पृश् उक्तम् . गोरुतं तच्छब्दः श्रुतिगोचरत्वेन अस्त्यस्य अच् . गोरवश्रवणयोग्ये 2 क्रोशद्वयात्मके देशे हेमचश् . ## नश् 6 तश् . 1 गोः रूपे %% रघुः . गोः रूपमिव रूपमस्य . 3 महादेवे पुश् . %% भाश् आनुश् 14 अश् . ## नश् गवा किरणेन रोचते रोच--अच् . हरिताले राजनिश् . ## स्त्री गोभ्यो जाता रोचना हरिद्रा . स्वनामख्याते गन्धद्रव्ये भावप्रश् . %% भावप्रश् . %% %% कुमाश् . सा च यन्त्रलेखनदव्यं %% तन्त्रसारोक्तेः . ## नश् गुर . अब्दादित्वात् निश् . मस्तिष्के मस्तकस्थे घृते अमरः . ## पुश् गुड--अच् डस्य लः . 1 सर्ववर्तुले 2 मदनवृक्षे रत्नमाश् . 3 जारात् जाते विधवायाः सुते धरणी . 4 वोले जटाधरः . गोलः विषतयाऽस्त्यस्य अच् . खगोलभूगोलज्ञापके भास्करीये गोलाध्यायाख्ये 5 ग्रन्थे च . %% . %% सिश् शिश् उक्ते 6 क्षेत्रभेदे 7 मण्डले नश् मेदिश् 8 ज्योतिषोक्तेग्रहयोगभेदे पुश् . %% प्रश्नकौमुदी %% मयूरचित्रकम् . %% दीपिका . ## पुश् गुड--ण्वुल् डस्य लः . 1 मणिके अलिञ्जरे (जाला) 2 गुडे च हेमचश् . 3 गन्धरसे रत्नमाला 3 कलाये (मटर) ख्याते शब्दचश् तस्य गोलाकृतित्वात् तथात्वम् . गोल + स्वार्थे क . 4 गोलशब्दार्थे 5 पिण्डे च %% सूश् सिश् . 6 गोलोके नश् %% तन्त्रसाश् . जारजगोलकस्य संस्कारार्हता कुण्डशब्दे 2087 पृश् उक्ता . 7 इन्द्रियाधिष्ठानभेदे नश् . चक्षुर्गोलकम् . ## नश् 6 तश् . गोः शुभाशुभसूचके चिह्नभेदे वृश् सश् तल्लक्षणाद्युक्तं यथा %% 61 अश् . ## स्त्री गवि भूमौ लत्तिकेव . वनचरपशुस्त्रीभदे %% यजुश् 24 . 37 . %% वेददीश् . ## पुश् ऋषिभेदे तस्यापत्यं गर्गाश् यञ् . गौलन्द तदपत्ये पुश् स्त्री . ## नश् सिश् शिश् उक्ते यन्त्रभेदे . %% . %% प्रमिताक्षरा . ## नश् गवे देयं परिमितं लवणम् . याबद्गवे लवणं दीयते तावन्मिते लवणे . %% पाश् प्रमाणे गम्ये एतयोः परतः पूर्वं तत्पुरुषे प्रकृतिस्वरता . ## स्त्री गां बहुभूमिम् आधारत्वेन लाति ला--क . 1 गोदावरीनद्याम् . गां वाचं लाति . 2 सख्या, 3 कुनट्याम् . गां दीप्तिं जल बा लाति . 4 पत्राञ्जने, 5 सणिके, 6 मण्डले, 7 वालक्रीडनके 8 दुर्गायाञ्च मेदिश् . ## पुश् ऋषिभेदे तस्य गोत्रापत्यम् अश्वाश् फञ् . गौलाक्षायण तद्गोत्रापत्ये पुश् स्त्री . ## पुश् स्त्री गोर्लाङ्गूलमिव लाङ्गूलमस्य . 1 वानरभेदे त्रिकाश् सच कश्यपपत्न्याः क्रोधायाः कन्यायांहरिनाम्न्यां जातः यथाह bhàø àø 66 aø %% ityupakrame %% . 2 कृष्णवानरे राजनिश् . तल्लक्षणञ्चं काशी खश् 3 अश् . %% ## पुश् गोलस्वरूंपादिप्रतिपादके भास्करीये ग्रन्थभेदे . ## पुश् गां भूमिं लासयति प्रकाशयति लस--णिच् अण् उपश् सश् . शिलीन्ध्रे हाराश् . ## पुश् गोभिर्लिह्यते लिह--घञर्थे क . 1 छत्रिकायां 2 घण्टापाटलौ (घण्टापारुलि) च जटाश् . ## पुश् गोभिर्लिह्यते लिह--क्त . घण्टापाटलौ (घण्टापारुलि) अमरः . ## पुश् वैकुण्ठोर्धस्थे स्थानभेदे तत्स्थानमानादि व्रह्मवैश् पुश् उक्तं यथा %% . ## स्त्री गोः लोमेव लोमास्य ङीप् ततः स्वार्थे के अणो ह्रस्वः . (पाथुरी) (गोधूमा) इति च ख्यातायां 1 प्रस्तरिण्याम् . 2 क्रोष्टुकपुच्छायाञ्च . राजनिश् . ## स्त्री गोर्लोमेव लोम लोमसदृशं दलादिकमस्या ङीप् . 1 श्वेतदूर्वायाम् . गोलोमेव जाता अण् ङीप् . 2 बचायाम् . गवा वाचा लोमयति अनुकूलयति लोमन् + नामधातु--अच् गौराश् ङीष् . 3 वेश्यायां हेमचश् . 3 गोलोमिकावृक्षे राजनिश् . ## पुश् 6 तश् . गवां वत्से तन्नामद्वादशीव्रतम् व्रत शब्दे दृश्यम् . ## पुश् गोवत्समत्ति अद--णिनि6 तश् . वृके (नेकडेवाव) राजनिश् . ## स्त्री गवि भूमौ वन्द्यते वन्द--कर्मणि ल्युट् ङीप् . 1 प्रियङ्गौ, अमरः 2 पीतदण्डोत्पले रत्नमाला . ## नश् गोषु व्रियते वृ--बाश् अ . %% भावप्रश् उक्ते शुष्कगोमयचूर्णे(गेटा) ## नश् वृध--णिच् भावे ल्युट् 6 तश् . 1 गवां वर्धने . करणे ल्युट् . 2 गिरियज्ञभेदे तत्प्रकारो गोयज्ञशब्दे दृश्यः वृधि--णिच्--कर्तरि ल्यु 6 तश् . 3 वृन्दावनस्थे पर्वतभेदे पुश् तस्य पूजाकालो हरिभक्तिविलासे 16 विश् उक्ते यथा %% . %% इति क्वचित् पाठः . तस्मात्तदिदं कर्म गोवर्धनप्राधान्येन गोप्रधान्येन च ख्यातमप्येकमेव ज्ञेयम् . तत्र दिननिर्णयमाह देवलः %% . निर्णयामृतधृतं पुराणान्तरवचनम् या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप! . पूजामात्रेण वर्धन्ते प्रजा गावो महीपते! . ततः प्रातर्गोवर्धनं पूज्येति पूर्वाह्णतात्पर्यके द्वितीयासर्गंस्तु सर्वथा निषिद्धः तद्यथा %% . पुराणसमुच्चये तु सम्भावितचन्द्रोदयो द्वितीयासंयोग एव निषिध्यते %% . तदुदयसम्भावनञ्च निर्णयामृते निर्णीतं यथा %% द्वितीया त्रिमुहूर्ता चेत् प्रतिपद्यापराह्णिकी . अग्न्याधानञ्चतुर्दश्यां परतः सोमदर्शनादिति . अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः ततश्च यत्र प्रतिपदि पराह्णत्रिमूहूर्तव्यापिनी द्वितीया तत्र चन्द्रदर्शनसम्भावनमिति . अन्यदा तूत्तरैव प्रतिपत्तत्र गृहीता तथैवोक्तं पुराणसमुच्चये %% . किञ्च . यदा पूर्णप्रतिपत् परत्र निष्क्रामति तदाप्युत्तरैव कार्या यथोक्तं भविष्योत्तरे %% निर्णयामृतमतम् किन्तु वञ्जुलीन्यायेन पूर्वैव मन्तुं शक्यते . तद्वदत्रापि देवलादिवचनप्रामाण्यमस्तीति . अथ गोवर्धनपूजाविधिः . तत्रैव पाद्मे %% . पूजामन्त्रः . %% गोपूजामन्त्रः स्कान्दे तत्रैव %% . अथ तत्र गोक्रीडा तत्रैव %% . पाद्मे च तत्रैव %% . तन्माहात्म्यञ्च तत्रैव %% . %% माघः . ## पुश् गोवर्धनं वृन्दावनस्थपर्वतभेदं धरति धर--अच् 6 तश् . श्रीकृष्णे नन्दनन्दने तस्य तद्धारणकथा हरिश् 75 अश् यथा %% . %% हरिश् 76 अश् . ## पुश् गोवर्धनं नगं धारयति धारि--णिनि . नन्दनन्दने श्रीकृष्णे . ## स्त्री वशा बन्ध्या गौः जात्या समासे परनिश् . बन्ध्यायां गवि . ## नश् 6 तश् . गोशालायां गोष्ठे %% हरिवश् 61 . गोवाटेषु च ये वृक्षाः परिवृत्तार्गलेषु च . सर्बे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः हरिबश् 65 अश् . ## पुश् बस आधारे घञ् . 6 तश् . गवां वासस्थाने गोष्ठे %% भाश् सश् 20 अश् . ## पुश् प्राच्ये देशभेदे तत्र भवः %% पाश् एङादेर्वृद्धसंज्ञत्वात् छ . गोवासदासनीय तत्र मवे त्रिश् तद्राजे puø %% bhàø vaø 23 aø . ## puø गां वासयति वस--णिच्--ल्यु 6 तश् . गवां वासयितरि ब्राह्मणभेदे . %% भाश् सश् 51 अश् . ## पुश् गां विकृन्तति वि + कृत--अण् उपश् सश् . 1 गोघातके 2 कर्षके हालिके च . %% कात्याश् श्रौश् 15 . 3 . 12 . अप्रहतां गां भूमिं विकृन्तति गोविकर्तः कर्षुकः गोहिंसको व्याधो वा . %% शतश् ब्राश् 5 . 3 . 1 . 10 . %% भाश् . ## पुश् त्रिश् गां विकृन्तति वि + कृत--तृच् 6 तश् . पाकाद्यर्थं गोघातके . %<आरालिको गोविकर्ता सूपकर्ता नियोधकः . आसं युंधिष्ठिरस्याहम्>% भाश् विश् 2 अश् . नियोधकः बाहुयुद्धकारी . ## पुश् गावो वितता अत्र . गोभूयिष्ठे अश्वमेधयज्ञे %% bhàø àø 74 aø . govinato'pyatra . %% शतश् ब्राश् 13 . 5 . 41 . 9 . %<आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन>% शतश् ब्राश् 13 . 5 . 4 . 2 . %% भाश् . तत्स्तोमभेदाः . %% ताश् व्राश् उक्ताः . ## पुश् गां वेदवाणीं विदन्ति गोविदः वेदज्ञास्तेषां पतिः अलुक्सश् . परमेश्वरे %% विष्णुसश् . @<[Page 2722a]>@ ## puø गां वेदमयीं वाणीं गां भुवं धेनुं स्वर्गं वा विन्दति %% पाश् श, 6 तश् . विष्णौ वराहरूपेण भुव ऐश्वर्यप्राप्तेः इन्द्रेण स्वर्गस्य निवेदनात् मत्स्यरूपेण वेदस्योद्धारणात् गोभिर्वेदान्तवाक्यैः विद्यते इति वा तस्य तथात्वम् %% विष्णु सहस्रश् भाष्यधृतवाक्यम् %% भाश् शाश् 344 अश् . %% तद्भाष्यधृतहरिवश् वाक्यम् . %% हरिवश् 76 अश् . गोभिश्च गोविन्दस्याभिषेककथा हरिवश् 76 अश् यथा %% अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् इति च. ## स्त्री गोविन्दप्रिया द्वादशी . फाल्गुन शुक्लद्वादश्याम् तत्स्वरूपविधानादि ब्रह्म पुश् यथा %% . %<आमर्दकी द्वादशीति लोके ख्यातेयमेव हि . यत्र आमर्दकीपूजा व्रतमस्यां विशेषतः>% . तदुक्तं व्राह्मे पापनाशिनीमाहात्म्य प्रसङ्गे %% . प्रभास खण्डे च देवीमहेश संवादे %% . ## स्त्री 6 तश् . गोमये अमरः . ## नश् 6 तश् . गोः शृङ्गे (sig) %% bhàø ÷àø 140 aø . %% सुश्रुतः . गोविषाणं साधनतयाऽस्त्यस्य ठन् . गोविषाणिक गोविषाणनिर्मिते वाद्यभेदे पुश् . %% भाश् शल्यश् 47 अश् . ## स्त्री 6 तश् . गोमये राजनिश् . ## स्त्री गगनस्थे नक्षत्रभेदत्रयरूपे मार्गभेदे . %% . %% वृश् सश् 9 अश् . ## नश् 6 तश् . गवां वीर्ये %% नारद सश् . ## नश् 6 तश् . गोसमूहे हलाश् . ## नश् गौर्वृन्दारकमिव उपमितसमासे व्याध्रादे राकृतिगणत्वेन सिद्धेऽपि %% पाश् सामान्यप्रयोगेऽपि अस्य समासार्थं पुनर्ग्रहणभिति सिश् कौश् . श्रेष्ठे गवि . ## पुश् गवि वर्षति रेतः वृष--क . श्रेष्ठे वृषे . %% bhàø vaø 30 aø . %% àø तश् भविष्यपुश् . गोवृषं श्रेष्ठवृषम् रत्नाकरः . %% भाश् anu084 अश् . %% भाश् आनुश् 14 अश् . %% हरिवंशेश् 4 अश् . गौश्च वृषश्च तौ सादृश्येनास्त्यत्र अच् . सामान्यविशेषद्योतके गोवलीवर्दन्याये, गोवलीवर्दन्यायोऽप्यत्र ## नश् गौश्च व्याघ्रश्च सदाविरोधित्वात् समाहाश् द्वश् . गोव्याघ्रसमाहारे . ## पुश् गोत्रप्रवर्तके ऋषिभेदे प्रवराध्याये मूलं दृश्यम् ## पुश् 6 तश् . 1 गोसमूहे . गाबोत्रजन्त्यत्र व्रज--आधारे क . 2 गोगतिस्थाने 3 गोष्ठे च पुश् %% %% . %% मनुः . ## नश् गोहत्यानिमित्तं गोषु व्रतम् . 1 गोहत्यानिमित्ते गोषु व्रतभेदे तच्च व्रतं विष्णुनोक्तं यथा . %% पराशरस्तु सापवादं तत्र विशेषमाह %% . अधिकं गोहत्याशब्द दृश्यम् . गोहितं व्रतम् . 2 गोसेवारूपे व्रते गोशब्दे तत्परिचर्याप्रकरणे उदाश् तत्प्रकारश्च तत्र दृश्यः . ## नश् 6 तश् . गोमये जटाश् . %% मनुः . ## त्रिश् शॄ--कर्तरि बाश् यत् गौः शर्या शीर्णा यस्य . शीर्णगौ शयौ %% ऋश् 8 . 820 . गोशर्यः शयुः भाश् . ## स्त्री नश् . गवां शाला %% वा क्लीवता . गवां शालायाम् . तत्रजातः एङादित्वे प्राचां मते वृद्धसंज्ञत्वाच् छ, अन्यमते अण्, तस्य स्थानान्तगोशालेत्यादि पाश् लुक् . गोशाल तत्र जाते त्रिश् . स्त्रीत्वपक्षे तु न लुक् . गोशालीय गौशाल वा तत्रजाते त्रिश् इति भेदः . ## पुश् गोः शीर्षमिव शीर्षं यस्य . 1 ऋषभपर्वते तस्य गोशीर्षाकारशृङ्गत्वात् तथात्वम् . स आकरत्वेनास्त्यस्य अच् . 2 चन्दनभेदे . गोशीर्षाद्युत्पत्तिकथा रामाश् किश् काश् 41 सश् 39 . 40 श्लोश् . %% . तदाकारे 3 अस्त्र भेदे च %% भा द्रोश् 179 अश् . 6 तश् . 4 गोमुण्डे नश् . ## पुश् गोः शीर्षभिव कायति कै--क 1 . दिव्यपुष्पीदृक्ष रत्नमाश् स्वार्थे क . 2 चन्दनभेदे गोशीर्षशब्दे उदाश् . ## पुश् गोः शृङ्गमिव शृङ्गमस्य . ऋषिभेदे %% %% स्कश् पुश् प्रभाश् खश् . 2 दक्षिणदेशस्थे पर्वतभेदे च . %% इत्युपक्रमे %% भाश् सश् 10 अश् . 6 तश् . 3 गोर्विषाणे नश् . तदाकारोऽस्त्यस्य अच् . 4 वर्वर वृक्षे पुश् राजनिश् . ## पुश् व्याघ्रपदगोत्रापत्ये ऋषिभेदे %% छाश् उश् . ## पुश् द्विश् वश् . इतरेश् द्वश् पररूपम् %% पाश् यथोच्चारितानि तथैव साधूनि स्युः सिश् कौश् . पक्षे नैकवद्भावः न क्लीवता च . गवि अश्वे च . पक्षे एकवद्भावः अवङ् च . तत्रार्थे नश् . ## पुश् गौः सखाऽस्य वेदे वा षत्वम् . 1 गोसहायके %% çø 8 . 14 . 1 . %% çø 5 . 37 . 4 . 6 तश् अच् समाश् न षत्वम् . 2 गोः सहाये ## नश् गवां षट्कम् गो + षड्गबच् . गोषट्के एवं छागषङ्गवादयश्छागादिषट्के नश् . ## त्रिश् गां सनोति ददाति सन--दाने इन् सवनादिषु पाठात् न नित्यं षत्वम् किन्तु पूर्बपदात् वा षत्वम् . 1 गोदातरि %% यजुश् 8 . 12 . पक्षे षत्वम् . %% ऋश् 6 . 53 . 10 . ## त्रिश् गवि वाचि सीदन्ति सद--क्विप् पूर्वपदात् षत्वम् . स्खलद्वाक्ये . गोषदितिशब्दोऽस्त्यत्राध्यायेऽनुवाके वा गोषदाश् वुन् . गोषत्क गोषच्छब्दयुक्ते अध्याये अनुवाके च पुश् . अच् . गोषद तत्रार्थे त्रिश् . ## पुश् अध्यायानुवाकयोः %% पाश् मत्वर्थे वुन्प्रत्यय निमित्ते शब्दगणे . स च गणः पाश् गश् सूश् उक्तो यथा गोषद् इषेत्वा मातरिश्वन् देवस्यत्वा दैवीरापः कृष्णास्या खरेष्ठा देवीधियः रक्षोहण युञ्जान अञ्जन प्रभूत प्रतूर्त कुशानु गोषद . ## त्रिश् गां सनोति सन--विच् 6 तश् %% पाश् नान्तस्य नित्यषत्वनिषेधेऽपि पूर्बपदात् वा षत्वम् . गोदातरि %<शंसामि गोषणो नपात्>% ऋश् 4 . 32 . 22 . ## त्रिश् गां सनोति सन--विट् ङा . सनोतेरनः पाश् षत्वम् . गोदातरि %% सिश् कौश् धृता श्रुतिः %% çø 6 . 33 . 5 . atra %% pàø såø गोषाशब्दस्य तमपि परे ह्रस्वः . ## स्त्री सो--भावे--क्तिन् ऊतियूतीत्यादिना ni0, सन--भावे क्तिन् ङा वा 6 तश् षत्वम् . 1 गोलाभे 2 गोदाने च %% ऋश् 8 . 84 . 7 . %% माश् सप्तस्या डाच् एव मुत्तरत्र . गवां सातिर्णाभोऽस्य . 3 लब्धगौ लब्धपशुके त्रिश् %% ऋश् 10 . 38 . 1 . गोषातौ लब्धपशुके bhà0 ## स्त्री गां सादयति सद--णिच्--अण् उश् सश् षत्वं गौराश् ङीष् . पक्षिभेदे . %% यजुश् 24 . 24 . . ## स्त्रीं गोरिव सेध उत्सेधोयस्याः पूर्बपदात् षत्वम् . दुर्लक्षणायां स्त्रियाम् . %% अथश् 1 . 18 . 4 . ## संघाते भ्वाश् आत्मश् अकश् सेट् . गोष्टते अगोष्टिष्ट . जुगाष्टे . ## पुश् गोसंज्ञः स्तोमोऽत्र . उक्थसंस्थे बहुमन्त्रात्मके 1 स्तोमभेदे . 2 तदुपलक्षिते एकाहसाध्ये यागभेदे च %% ताश् व्राश् 4 . 1 . 7 . %% भाश् . %% ताश् व्राश् 8 . %% भाश् %% ताश् vrà09 . स प्रजापतिरेतं पूर्वोक्तं त्र्यहं पुनः प्रयुक्तवान् . गौरायुर्ज्योतिरिति क्रमोऽत्रावगन्तव्यः . तथा चापस्तम्बः %% भाश् . %% ताश् व्राश् 10 . ## नश् गावस्तिष्ठन्त्यत्र घञर्थे क षत्वम् . गवां स्थाने अमरः . %% माघः . गोष्ठी वहुजनाः कर्तृतयास्त्यस्य अच् . 2 गोष्ठीकर्तव्ये श्राद्धभेदे नश् %% मनुः गोष्ठे गोष्ठीश्राद्धे %% इति विश्वामित्रेण द्वादशविधश्राद्धगणनायां गोष्ठश्राद्धस्य विधानात् कुल्लूश् . ## पुश् 60 . गोः स्थानाध्यक्षे अमरः . ## पुश् गोष्ठे श्वा अचतुरेत्यादि अच् समाश् . 1 गोष्ठस्थे शुनि तत्तुल्ये परहिंसके स्वगृहे स्थित्वा 2 परद्वेष्टरि च त्रिकाश् . षष्ठीसमासे तु न अच् समाश् . गोष्ठश्वा इत्येव ## नश् 6 तश् . गोष्ठस्य सभाया बहुजनस्थानस्यागारम् . बहुजनागारे गञ्जे हाराश् . ## पुश् 60 . गोष्ठपतौ . ## नश् गोः स्थानं वेदे पूर्बपदात् षत्वम् . 1 गवां स्थाने गोष्ठे . %% यजुश् 1 . 35 . लोके तु गोस्थानमित्येव . %% अमरः . ## स्त्री %% इत्युक्तायामष्टम्याम् गोपाष्टमीशब्दे दृश्यम् . ## स्त्री गाबो वाग्विशेषास्तिष्ठन्त्यत्र स्था--बाश् कि 6 तश् षत्वम् . 1 गोष्ठीशब्दार्थे 2 परस्परसंलापे च . %<आलस्यं मदमोहौ च चापलं गोष्ठिरेव च . स्तब्धता चाभिमानित्वं तथाऽत्यागित्वमेव च . तएते सप्त दोषाः स्युः सदा विद्यार्थिनां मताः>% भाश् उश् 1563 श्लोश् . ## स्त्री गावोऽनेकावाचस्तिष्ठन्ति अत्र स्था--घञर्थे क . 6 तश् अम्बाम्बेति षत्वम् गौराश् ङीष् . 1 सभायां परिषदि . तत्र गोष्ठीषु रथ्यासु सिद्धप्रव्रजितेषु च . भाश् विश् 6 . 2 परस्परालापे %% हितोश् . 3 पोष्यवर्गे च . %% चाणक्यः . 4 समूहे गोष्ठशब्दे उदाश् . सभायाम् अस्य पुंस्त्वमपि . समुच्छ्रयान् पर्वतसन्निराधान् गोष्ठान् हरीणां गिरिसेतुमालाः . bhàø vaø 177 aø . @<[Page 2726b]>@ ## puø 6 तश् 1 बहुपोष्यवर्गपालके 2 सभापतौ च . ## पुश् गोष्ठे क्ष्वेडते क्ष्विड--स्नेहे णिनि पात्रे समिश् निश् . प्रगल्भे . युक्तारोह्याश् आद्युदात्ततास्य . एवं गोष्ठेगल्भ गोष्ठेपटु गोष्ठेपण्डितः गोष्ठेशूरः गोष्ठेविजित इत्येतेऽपि पात्रेसमिता निश् . सभाप्रगल्मे सभाकुशले . पूर्बवत् आद्युदात्तताचैषाम् . ## पुश् गोष्ठे गोस्थाने शेते शी--अच् अलुक् सश् . गोव्रतार्थं गोष्ठशयनकारके . %% याज्ञश् . ## त्रिश् गोष्ठे भवः यत . 1 गोष्ठे भवे . 2 रुद्रभेदे पुश् . %% यजुश् 16 . 44 . ## नश् गोः पदम्, गावः पद्यते यस्मिन् देशे वा %% पाश् सेवितादौ षुट् . गोः पदजाते 1 गर्ते, 2 गोपदप्रमाणे च . 3 गोभि सेवितदेशे 4 तदसेविते वनादौ च . %% रामाश् लश् 69 सश् . %% भाश् शश् 7 अश् . 5 प्रभांसक्षेत्रस्थे तीर्थभेदे . तत्स्थानादि स्कश् पुश् प्रभाश् %% %% इत्युपक्रमे देवान् प्रति नन्दिनीवाक्यम् . %% . ## पुश् गां जल स्यति सो--क . 1 बोले 2 उष्णकाले 3 विभाते मेदिश् . ## पुश् गाः संचष्टे सम् + चक्ष--अच् . गोपे . अमरः %% . %% iti ca bhàø viø 10 aø . @<[Page 2727a]>@ ## puø गोभिः कृतं सत्रम् . गवामयनाख्ये सत्रभेदे %% ताश् व्राश् 4, 1, 1, गवामयन शब्दे विवृतिः . ## पुंस्त्री गोः सदृक्षः . गोतुल्ये गवये हेमश् . 2 जात्यादिना गोतुल्ये त्रिश् . गोसदृशादयोऽपि तत्रार्थे . ## पुश् गां सनोति सन--इण् 6 तश् पूर्वपदात् वा षत्वे पाप्ते सवनाश् न षत्वम् . गोदातरि गोषणिशब्दे उदाश् दृश्यम् . %% अथ 3 . 20 . 10 . ## त्रिश् गां सम्प्रददाति सम् + प्र + दा--%<आतोऽनुपसर्गे>% पाश् अनुपसर्गइत्युक्तेः न कः किन्तु अण् . गोसंप्रदातरि . ## स्त्री गोरिव सम्भवो लोमादिरूपाकारो यस्याः . 1 श्वेतदूर्वायां राजनिश् . 2 गोजाते त्रिश् . ## पुश् गावःसृज्यन्तेऽत्र काले सृज--आधारे घञ् . गवां वनगमाय मोचन काले सूर्येण किरणानां त्यागकाले 1 प्रातःकाले %% सुश्रुश् . ## पुंस्त्री गोरिव चतुश्चरणवत्त्वात् सर्पः . (गोसाप्र) ख्याते गोधाख्ये जन्तौ . ## पुश् गौः सूवते हिंस्यतेऽत्र सू--हिंसायाम् आधारे अप् पूर्बपदात् वा न षत्वम् . गोसत्राख्ये यज्ञभेदे %% हेमाश् दाश् लिङ्गपुश् . तत्कर्तव्यता च कात्याश् श्रौश् 22, 11, 3 सूत्रादौ उक्तं यथा %<ऋषभगोसवौ>% 1 सूश् %<ऋषभोगोसवश्च क्रतू भवतः>% कर्कः %% 2 सूश् %% कर्कः %% 5 सूश् %% (दक्षिणा) कर्कः . %% 6 सूश् . गोसवसंज्ञः क्रतुरुक्थसंस्थो भवति अयुतदक्षिणश्च कर्कः . %% 7 सूश् मन्यन्ते . %% 8 सूश् . सराजानो विशो यं पुरस्कुर्वीरन् स एतेन यजेत 9 सूश् . %% . आस्थण्डिलेऽमिषिच्यते 10 सूश् . %% 1 सूश् . स्थितः आगान्तुकत्वादन्ते . आहवनीयात् दक्षिणस्यां स्थण्डिले उपविष्टो यजमानः प्रतिदुहाधारोष्णेन दुग्धेनाभिषिच्यते संस्थपतिरित्येनं ब्रूयुः %% कर्कः . %% कर्कः . गां स्वर्गं सुनोति अच् षत्वम् %% %% तिलदानमन्त्रः . ## पुश् गवि जले शशति शश--बाश् असच् 7 तश् . वोले रायमुकुटः . ## नश् गवां सहस्रं दातव्यतया यत्र . तुलापुरुषादिषोडशमहादानान्तगते पञ्चमे महादानभेदे %% . %% इति चोपक्रम्य %% इत्युक्त्वा तद्दान प्रकारः हेमाश् दाश् मत्स्य पुश् उक्तो यथा %% . पयोव्रतस्त्रिरात्रमिति दोनदिनात् पूर्वं त्रिरात्रं पयोव्रतः स्यादित्यर्थः, अत्रादिशब्देन देशकाल--वृद्धिश्राद्ध--शिवादिपूजा--गुर्वृत्विग्वरण--मधुपर्कदान--कुण्डवेदिवितान--चक्रलेखनपताकादीनि मत्स्यपुराणोक्ततुलापुरुषदाने विहितानि गृह्यन्ते . वृषं लक्षण संयुक्तं, वृषलक्षणानि, %% इत्यादीनि वृषोत्सर्गप्रकरणे मत्स्यपुराणोक्तान्येव वेदितव्यानि, गोसहस्राद्विनिष्कृष्येति दशोत्तरगोसह स्रादिति वेदितव्यम्, अग्रे दशाधिकगोसहम्रविनियोगदर्शनात् . यद्यपि गवां दशकमित्यत्र गोमात्रप्रतीतिः तथापि उत्तस्त्र %<ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेदिति>% धेनुसंशब्दनात्, पुराणान्तरे %% श्रवणाच्चधेनुदशकमेवाधिवासनीयम् . इतरत्र पुनर्नावश्यं धेनुरूपत्वादरः . गोसहस्रं बहिः कुर्याद्वस्त्रमाल्यविभूषितम . सुवणशृङ्गाभरण रौप्यपादसमन्वितम् . अतः प्रवेश्य दशक वस्त्रमाल्यैस्तु पूजयेत् . सुवर्ण--वण्टिकायुक्तं ताम्रदोहनिकान्वितम् . सुवर्णतिलकोपेतं हमपट्टैरलङ्कृतम् . कौशेयवस्त्रसंवीतं मात्यगन्धसमन्वितम् . हेमरत्नयुतैः शृङ्गैश्चामरैश्चापि शोभितम् . पादुकोपानहच्छत्रभाजनासनसयुतम् . %% . पञ्चाशत्पलमितोदोहनकः अन्यत्र तथाभिधानात् षण्टिकादौ सुवर्णशब्दोऽत्र षोडशमाषपरिमितहिरण्यवचनः, सकृदुच्चरितसुवर्णशब्दावगतपरिमाणपरित्यागानुपपत्तेः . पादुके काष्ठमय्यौ, चर्मकृते उपानहाविति भेदः . %% . लवणद्रोणशिखरे, लवणद्रोणोपरीत्यर्थः . नन्दिकेश्वरलक्षणं ललितविजयात् %<ऊर्धस्त्रिनेत्रो द्विभुजः सौम्यास्योनन्दिकेश्वरः . वामे तु शूलभृद्दक्षे चाक्षमालासमन्वितः>% इति ऊर्ध इति, अशयानानुपविष्ट इत्यर्थः . पलशतादूर्धं पलसहस्रत्रितयं यावदिति, साभरणनन्दिकेश्वरविषयमेतत् आनन्तर्यात् . गोशते वै दशांशेनेति गोशते देये गामेकामेकञ्च वृषभं वेदिमध्येऽधिवासयेत् . पलशतादूर्धं पलशतत्रयं यावदिति साभरणनन्दिकेश्वररचनादिकं कुर्यादित्यर्थः . %% . अत्रापि पूर्ववत् पूर्वेद्युरधिवासनं विधाय द्वितीयदिवसे व्राह्मणवाचनानन्तरमग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्यन्तं कर्मशेषं गुरुः समापयेत् . ततः पुण्यकालम् आत्मानुकूललग्नमुहूर्तादिलक्षणमासाद्य कुण्डसमीपस्थितकलसोदकेन ब्राह्मणैः स्नापितः शुक्लमाल्याम्बरधरो यजमानो वक्ष्यमाणमन्त्रानुदीरयेत् . %% . दश पञ्चाथवा दद्यादन्येभ्यस्तदनुज्ञया . दानवाक्यमत्र तुलापुरुषवद्वेदितव्यम्, एते च शतप्रभृति पञ्चपर्यन्ता विकल्पा ऋत्विग्विषया नदानन्तर्यात् ततश्चायमर्थः सिद्धो भवति गोदशकमध्यान्नन्दिकेश्वरयुतं गोयगं गुरवे प्रतिपाद्य शेषाणामष्टानाङ्गवामेकैकामेकैकस्मै ऋत्विज दद्यात्, तथा गोसहस्रमध्यात् शतद्वयं गुरवे प्रदाय एकैकं शतमृत्विग्भ्यो दद्यात्, अथ वा शतं गुरवे पञ्चाशतं पञ्चशतमृत्विग्भ्यः, अथ वा चत्वारिंशतं गुरवे विंशतिं विंशतिमृत्विग्भ्यः . विंशतिं, वा गुरवे दश दशर्त्विग्भ्यः, दश वा गुरवे पञ्च पञ्चर्त्विग्भ्यो दद्यात् शेषा गास्तदनुज्ञया अन्येभ्योऽपि दद्यात् . दक्षिणाञ्चात्र पूर्ववदेव दद्यात् अनुक्तदक्षिणासु सुबर्णः दक्षिणेति वचनात् यथाशक्ति सुवर्णं वा . ततः पूर्ववदेव पुण्याहवाचन--देवतापूजन--विसर्जनादि कुर्यात् . %% . इदञ्च पयोव्रतानुष्ठानं, शक्त्यपेक्षम् %% इति वचनात् . %<श्रावयेत् शृणुयाद्वापि महादानानुकीर्तनम् . तद्दिनं ब्रह्मचारीस्याद्यदीच्छेद्विपुलां श्रियम्>% . आथर्वणगोपथब्राह्मणे %% . मत्स्यपुराणे %% . अन्यपुराणोक्तस्तद्विधिस्तत्रैव दृश्यः . 6 तश् . 2 गवां सहस्रे च . गोसहस्रं तद्दानफलं विद्यतेऽत्र अच् . गौराश् ङीष् . 3 सोमवारयुतायाम् 4 मङ्गलवारयुतायां वा . अमाख्यायाम् स्त्री . जाह्नवीस्नाने तस्यास्तथापुण्यजनकत्वमुक्तं तिश् तश् व्यासेन %% . ## त्रिश् गां सादयति सद--णिच् अण् उपश् सश् . गोचालके गोसारथौ %% पाश् पूर्बपदप्रकृतिस्वरः . ## त्रिश् गां सादयति सद--णिच्--णिनि 6 तश् . गोसारथौ . गोसादवत् पूर्वपदे प्रकृतिस्वरः . ## पुश् 6 तश् . गोचामके सारथौ गोसादवत् पूर्बपदे प्रकृतिस्वरः . ## पुश् गोः स्तन इव गुच्छो यस्य . 1 चतुर्यष्टिकहारे अमरः . 6 तश् . 2 गोःस्तने च %% %% सुश्रुश् . ## स्त्री गोः स्तनैव फलमस्याः स्वाङ्गत्वात् वा ङीष् . 1 कपिलद्राक्षायामसर टावन्तः गोः स्तनाइव स्तना अस्याः ङीष् . 2 कुमारानुचरमातृभेदे . %<शृणु मातृगणान् राजन्! कुमारानुचरानिमान्>% इत्युपक्रमे प्रभावती विशालाक्षी पालिता गोस्तनी तथा भाश् शश् 47 अश् . ## पुश् गोनामकः स्तोमः पूर्वपदात् वा षत्वाभावः . एकाहसाध्ये अग्निष्टोमाङ्गे यज्ञभेदे . %% आश्वश् श्रौश् 9 . 5 . 2 . %% नाराश् दृश् . गोष्टोमशब्दे विवृतिः . ## नश् 6 तश् . गोष्ठे अमरः %% हरिवंश् 61 अश् . स्वार्थे क . तत्रार्थे . ## 6 तश् . गवां स्वामिनि . %% कात्याश् श्रौश् . 15 . 6 . 12 . %% मनुः . %% पराशरः . गवामिन्द्रियाणां स्वामी . 3 जितेन्द्रिये यतीनामुपाधिभेदे . वोपदेवगोस्वामी रूपगोस्वामी . ## पुश् गुह्यतेऽत्र गुह--घञ् बाश् ऊत्त्वाभावः . गेहे %% ऋश् 4, 21, 6 . %% 7 %% 8 %% भाष्यम् . तस्यादूरभवोदेशः सुवास्त्वाश् अण् . गौह गेहाद्ररभवे त्रिश् स्त्रियां ङीप् . ## स्त्री 6 तश् . गोहनने . प्राणवियोगफलकव्यापारोहननम् यथाह वह्निपुश् %% . हत्याया ज्ञानाज्ञान कृतत्वं च प्राश् तश् न्यरूपि यथा अथ ज्ञानकृतादिनिरूपणम् . तत्र गोबधस्य बुद्धिपूर्वकत्वं तदा भवति, यदि गां ज्ञात्वा एतां हन्मीति इच्छया हन्ति, तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङ्गत्वात्, तद भावे त्ववुद्धिपूर्बकत्वम् . अतएव प्रवृत्त्यङ्गज्ञानस्य कामनाव्यभिचाराभावादेव कृच्छांस्तु चतुरः कुर्यात् गोबधे बुद्धिगूर्वके . अमत्या च द्वयं कार्यम्, इति विश्वामित्रवचने ज्ञानाज्ञानाभ्यां द्वैविध्यमुक्तम् अन्यत्र कामाकामाभ्यामित्युक्तम् यथा वृहस्पतिः %% . इत्थञ्च गवयादिभ्रमेण योगोबधस्तत्र बधस्य न ज्ञानकृतत्व गोत्वेनाज्ञानात् . गोत्वेन गां जानन्नप्यन्योद्देशक्षिप्तनाराचादिना यदि हन्ति तदापि न ज्ञानकृतत्वं तद्विषयकहननेच्छारूपद्वाराभावात् . तत्र साक्षात् परम्पराकृतव्यापारभेदः मिताश् उक्तो यथा साक्षात्कर्वृ निमित्तिनोश्च भेदस्तेनैव दर्शितः %% . एतदुक्तम्भवति . पाषाणलगुडादिभिर्ग्रीवादिमोटनादिना वा ये गां निपातयन्ति . ते साक्षाद्धन्तारस्तेष्वेव कृत्स्नं प्रायश्चितम् . ये तु व्यवहित रोधबन्धादिव्यापारयोगिनस्ते निमित्तिन स्तेषां न कृत्स्नव्रतसम्बन्धः किन्तु तदवयवैरेव पादद्विपादादिभिरिति तत्रावरोधादीनां व्यवहितव्यापारत्वाविशेषेऽपि वचनात् क्वचित्पादः क्वचिद्द्विपादः पादोनं क्वचिदिति युक्तम् . तस्याः शोधकं प्रायश्चित्तं खामिभेदाद्भिन्नं प्राश् तश् उक्तं यथा तत्र ब्राह्मणस्यामिकस्य गोर्वधे मानवं प्रायश्चित्तं तच्च गोघ्नशब्दे दर्शितं तत्र सप्तदश धेनवः तन्मूल्यं वा . क्षत्रियस्वामिकस्य गोर्बधे देवलोक्तं तच्च तत्रैवोक्तं यथा %% . गोग्रासाहारो गोग्रासाहर्ता %% इति साधुः . षण्मासयावकभक्षणं द्वादशप्राजापत्यतुल्यंदक्षिणा च विशेषानुपदेशाद् यथाशक्ति देयेति . एतज्ज्ञानादज्ञानात्तदर्धं स्त्रीशूद्रवालवृद्धानामर्धम् एकस्योभयपरत्वे पादः . वैश्यसम्बन्धिनो गोर्बधे तु शातातपः %% . पञ्चगव्यमाह शातातपः %% तथाऽष्टगुणम् . यमः %<आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च . प्रणवेन समालोड्य प्रणवेनैव तत्पिबेत्>% . उत्थाष्य मिश्रीकृत्य . मन्त्राज्ञाने मिताक्षरायां षट्त्रिंशन्मतम् %% . गवां गोष्ठ इति श्रवणकुण्डलबत् तातकालिकगोसत्त्वावबोधाय . गोमती जपसहितमासपञ्चगव्यपानं प्राजापत्यपञ्चकतुल्यम् . एतदज्ञानकृते ज्ञानकृते तु द्वैगुण्यम् . स्त्रीशूद्रबालवृद्धानामर्धम् एकस्योभयधर्मपरत्व पादः . शूद्रसम्बन्धिनोगोर्वधे तु विश्वामित्रः %% . कृच्छ्रान् प्राजापत्यानि . तच्चतुष्टयाशक्तौ चतस्रोधेनवः द्वादश कार्षापणा वा . एतज्ज्ञानकृते अज्ञाने तदर्धंस्त्रीशूद्रबालवृद्धानामर्धम् . एकस्योभयधर्मपरत्वे पादः . प्राश् तश् रघुश् . स्वामिकृतविशेषस्तु प्रायश्चित्तविवेकानुसारादुक्तः . गर्भिण्यादौ तु विशेषमाह वृहस्पतिः %% . गर्भिणीवधे तु विशेषमाह वृद्धयमः %% . कृच्छ्रपदं व्रतपरम् द्विगुणं गोव्रतमित्येकवाक्यत्वात् %% . मध्यमवचनं भवदेवेन व्याख्यातम् यथा %% . मिताक्षरायान्तु गर्गीणीबधे यदा गर्भोऽपि निहतोभवति तदा प्रतिनिमित्तं नैमित्तिकमावर्तत इति न्यायादविशेषेण द्विगुणव्रतप्राप्तौ षटत्रिंशन्मते विंशेषोक्तेः %% . दोग्धीं बहुक्षीराम् . वृहस्पतिः %% . पूर्वविधानेन मन्वाद्युक्तत्रैमासिकादिना अतिवृद्धा तृणच्छेदनासमर्था अतिकृशा कृशत्वेन दोहनवाहनायोग्या अतिबाला वर्षपर्यन्तं बाला तदतिक्रान्ता द्विवर्षीया . तथा च वृहदङ्गिराः %% . अतएव वक्ष्यते द्विपादस्तु द्विहायने इति संवर्तः . व्यापन्नानां बहूनाञ्च बन्धने रोधनेऽपिवा . मिषङिमथ्योपचारे च द्विगुणं गोव्रतञ्चरेत् . एकप्रयत्ने निष्पन्ने बहूनां गवा वधे प्रायश्चित्तगौरवमुक्तं न तु तन्त्रता पापभेदाभावात् एकप्रयत्नजन्यत्वेनैकमेव गुरुतरं पापमिति प्रायश्चित्तमपि तथा . बहूनामित्येकाधिकपरम् . तद्विवक्षायामपि गोद्वयबधे प्रयत्नाभेदेऽपि विशेषवचनाभावात् प्रायश्चित्तद्वैगुण्यं युक्तम् . अपिशब्दात् गृहदाहादिना . क्रमकृते तु प्रायश्चित्तावृत्तिः . यथोपपातकानुवृत्तौ यमः %% . तयोर्गोबधतदन्योपपातकयोः . संवर्तापस्तम्बौ %% . हत्याया यत्र यद्विहित व्रतं तत्र तस्यैव पादं प्रत्येकं कुर्युः . एकेत्युपलक्षणम् अतोबहुभिर्द्वयोर्बहूनाञ्च हनने प्रतिपुरुषं पादद्वयं त्रयं वा कल्पनीयमिति मिताक्षरा . वस्तुतस्तु एकाधिकानामेकैकपुरुषस्यैकप्रयत्न जन्यवधे %% पूर्वोक्तवचनात् एकैकपुरुषस्य द्विपादं प्रायश्चित्तम् प्रयत्नभेदे तु गोघ्नवदित्यनेन तन्त्रताया अभावात् प्रत्येकं प्रतिपुरुषं द्विपादावृत्तिरिति . एतच्चाकामतोबधे द्रष्टव्यम् दैवादिति विशेषोपादानात् कामकृते तु बहूनामपि प्रत्येकं कृत्स्नदोषसम्बन्धात् पूर्णप्रायश्चित्तं युक्तं सत्रिणां फलमिव प्रतिपुरुषं कृत्स्नव्यापारसमवायात् . %% इति प्रत्येकं दण्डद्वैगुण्यदर्शनाच्चेति मिताक्षरा . वस्तुतस्तु सर्वत्र पापे %% इत्यङ्गिरोचनेनाज्ञानात् ज्ञाने द्वैगुण्यदर्शनादत्रापि ज्ञाने द्विपादएव युक्तः . सत्रे तु %% श्रवणात्तथेति . एकं घ्नतामिति परवचनन्तु गोबधातिरिक्तविषयम् गोबधे एका चेदित्युपदेशेन दण्डवत् प्रायश्चित्तानि भवन्तीत्यतिदेशानवसरात् . तदवसरत्वे प्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात् न पूर्णप्रायश्चित्तमात्रम् अतएव प्रायश्चित्तविवेके %% मनुष्यवधे उक्तम् . बहुभिरित्युपादानात् द्वाभ्यां हनने तु प्रत्येकं सम्पूंर्णप्रायश्चित्तम् . अथैकहायनादिगोबधप्रायश्चित्तम् वृद्धप्रचेताः %% . इदमपि प्रायश्चित्तलाघवेन अबुद्धिपूर्वकाधमशूद्रस्वामिकब्रधविषयमिति प्रायश्चित्तविवेकः . तेन यत् स्वामिकबधे यत् प्रायश्चित्तं तस्यैव तत्र प्रादादिकमूहनीयमतएवातिबालामित्यत्र तथैवोक्तम् . अतःपरं चतुर्हायणे इत्यर्थः . बुद्धिपूर्वे एतदेव द्विगुणमित्यर्थः प्राश् तश् रघुः . अपालननिमित्तगोबधप्रायश्चित्तम् प्राश् तश् उक्तं, यथा पराशरः %<शीतानिलहता चैव उद्बन्धनमृतापि वा . शून्यागाराद्युपेक्षायां प्राजापत्यं विनिर्दिशेत् . अपालनात् प्रणश्येत्तु गौश्चरन्ती कथञ्चन . जलौघपल्वले मग्ना नागविद्युद्धतापि वा . श्वभ्रे वा पतिताऽकस्मात् श्वापदैर्वापि भक्षिता . प्राजापत्यं चरेत् कृच्छ्रं गोस्वामी व्रतमुत्तमम् . सशिखं वपनं कार्यं त्रिसन्ध्यमवगाहनम् . शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः . आर्द्रमेव हि तच्चर्म परिधाय स गां व्रजेत् . तासां मध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत् . ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः . प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् . अनडुत्सहितां गाञ्चदद्याद्विप्राय दक्षिणाम्>% . अत्र गोस्वामीत्यभिधानात् उत्सृष्टवृषवत्सतरीषु स्वत्वाभावादपालननिमित्तकतद्बधे तदुत्स्रष्टुर्दोषोनास्तीति प्रतीयते . तत्स्वत्वाभावेनान्येषां स म्भाव्यमानमौपादानिकस्वत्वं निराकरोति कल्पतरुधृतव्रह्मपुराणम् %% . बक्रोक्तिभिः काकूक्तिभिः स्वाम्यभावेनोत्सृष्टपशोः पालननियमाभावाद्धान्यादिभक्षणे मोच्यत्वमप्याह याज्ञवल्क्यः %% . महोक्षोऽनिर्वाय्यः महावलीवर्दः . उत्सृष्टपशवः देवतोद्देशेन पित्रादिनिष्ठफलोद्देशेन वा चक्राद्यङ्कितास्त्यक्तपशवः . सूतिका अनिर्गतदशाहाः . आगन्तुका ग्रामान्तरादागताः . आदिशब्दात् उशनसोक्ताश्च यथा %% कुण्ठः खञ्जः . अत्र काणकुण्ठशब्दाभ्यामत्यन्ताक्षम उच्यते . वृषभःकृतलक्षणः प्रागुक्तोत्सृष्टपशुः एते सपालां विपाला वा सर्वथा मोच्याः तथा च मनुः %% . एतद्भिन्नानां येषाञ्च पालोऽस्ति तेऽपि मोच्याः . अर्थात्तत्र पालोदण्डनीयः . दैवराजपरिप्लुताः गजादिद्रावणात् सेनादिदर्शनाद्वा पलायिताः पशवो यदि क्षेत्रे चरन्ति तदा न दोष इत्यर्थः . पलकान्तरसत्त्वे तु मनुः %% . %% इति कुल्लूकभट्टः . स्मृतिसागरे वृहदङ्गिराः %% . ननु दण्डप्रकरणोक्तमनुवचनं प्रायश्चित्ते कथमिति चेन्न . %% श्रुतेः तथा व्यवहाराच्च . एवञ्च %% इति मनुवचने %% कुल्लूकभटृव्याख्यानदर्शनात् अयोग्यपालकसमर्पणे स्वामिनो दोषात्तस्यैव प्रायश्चित्तमुक्तम् . %% याज्ञबल्क्यवचने गवादिदोषेण यावत् शस्यं विनश्यति तावदेव पालकात् प्राप्तव्यं पालकाशक्तौ पालकस्ताड्यः स्वामी पूर्वोक्तं दण्डादिमर्हतीति दर्शनाच्च . गोबधप्रायश्चित्ते पालकद्रव्यासम्भवे स्वामिना द्रव्यं दत्त्वा प्रायश्चित्तं कारयितव्यं कर्तव्यं वा . म्लेच्छपालके स्वयं कर्तव्यम् . सशिखवपनमित्यत्र नैंमित्तिकेन सशिखवपनेन %% इत्यस्य %% इति ब्रह्मपुराणोक्तस्य च नित्यस्य बाधोन दोषाय फलचमसेन सोमस्य बाधवत् गोदोहेन चमसस्य बाधवच्च . सशिखं वपनं कार्यमास्नानात् ब्रह्मचारिणा . इति कात्यायनकृतछन्दोगपरिशिष्टेऽप्येवम् . एतदेकश्रुतिमूलकत्वात् तद्धृतपारस्करीये पर्युप्तशिरसमिति सूत्रेऽपि तथैवार्थः तद्भाष्यकृता हरिशर्मणापि परिसर्वगोभावेनोप्तशिरसं मुण्डितशिरसमिति व्याख्यातम् . न च %% इति विष्णुपुराणीये सामगा इति विशेषणान्नान्येषां लूनशिखत्वमिति वाच्यं प्रागुक्तवचनात् सर्वेषां सशिखवपनप्राप्तेः विध्यन्तरकल्पनापत्तेश्च . तृणसागरयोरौपम्यन्तु हरिणसुखहेतुत्वेनाप्युक्तं तयोः सुखहेतुत्वञ्च भक्ष्यत्वेन गायकत्वेनेति शेषः . एवं प्राचीनावीतित्वादिना %% इत्यस्यापि बाध इति प्रसङ्गादुक्तम् . ब्राह्मणस्य विशेषेणेति ब्राह्मणस्य गवानुगमनं मुख्यम् . एतेनापालनकृतगोबधे पजापत्यं करणीयमिति अत्रेतिकर्तव्यतापि प्रजापत्यतुल्येति पण्डितसर्वस्वे हलायुधः . वृषभो गौश्च दक्षिणा . ब्राह्मणभोजनं विशेषयति यज्ञपार्श्वः %% . प्राजापत्यद्वयाशक्तौ धेनुद्वयं तदशक्तौ षट् कार्षापणाः . एवञ्च वृषमूल्यं पञ्च कार्षापणाः गोमूल्यमेकः कार्षापणः . शूलपाणिप्रभृतिभिस्तु इतिकर्तव्यतायां विशेषो नादृतः . एतच्च शूद्रस्वामिकेतरबधविषयम् शूद्रस्वामिकस्याज्ञानात् साक्षाद्बधे यत्किञ्चिद्दक्षिणककृच्छ्रद्वयस्य निबन्धृभिर्व्यवस्थापित्वेनापालनकृतबधे तदधिकस्यायुक्तत्वात् वरं तत्तुल्यं कृच्छ्रद्बयं युक्तमुत्पश्यामः . अतएव एतद्विषयएव स्मृतिसागरसारे वृहदङ्गिराः %% . व्रतार्धं कामकृतव्रतार्धं नास्ति दूषणमिति यदि प्रमत्ता गौर्निवारयन्तं पालमतिक्रम्य गर्तकान्तारादौ म्रियते तदा नेत्यर्थः . अन्यत्र सत्येव पालके सम्यक्पालनाभावेन श्वभ्रादौ पाताद्गोर्मरणे प्रायश्चित्तमाह विष्णुः %% . पादोनं प्राजापत्यमेव उत्तरवचने कृच्छ्रश्रवणात् . तथा %% . अप्राप्तके अप्राप्तदम्यावस्थे त्रिहायणपर्यन्ते इति यावत् . एवम्भूते वत्से ऽरक्षिते श्वभ्रपातादिना मृते सति स्वामिना प्राजापत्यपादः करणीयः . अत्र पादमात्रप्रायश्चित्तत्वात् बालत्वादिना नानुग्रहः . ततश्चाप्राप्तदम्यावस्थवत्सापालननिमित्तकवधजन्यपापक्षयकाम इति प्रयोज्यम् आतिदेशिकी गोहत्या बहुविधा यथा %% ब्रह्म वैवश् पुश् प्रकृतिख0, 37 अश् . %% प्राश् तश् उक्तेः मुष्कमोषोऽपि आदेशिकः गोबधः . ## त्रिश् गां हन्ति हन--विच् 6 तश् . 1 गोहन्तरि मेघस्थ जलभेदके 2 इन्द्रे पुश् . %<à रे गोहा मृहा बधोवः>% çø 7 . 56 . 17 . %% bhàø . ## त्रिश् गुहू--संवरणे ल्यु ऊत्वाभावःच्छान्दसः . सं वरके %% ç01 . 34 . 3 गुहू सवरणे नन्द्यादित्वात् ल्युः %<ऊदुपाधायाः गोहः>% पाश् प्राप्तस्य ऊत्त्वस्याभावश्छान्दसः भाश् . ## पुश् भारतवर्षस्ये पर्वतभेदे . भागवतोक्तगोकामुख पर्वतस्य विष्णु पुश् गोहमुखेति नाम . गोकामुखशब्दे दृश्यम् . ## स्त्री गोः हरितकीव हितकारित्वात् . विल्ववृक्षे त्रिकाश् . ## नश् हल--बिलेखे क्विप् तं लाति ला--क गोर्हल्लः . गोमये हाराश् . ## स्त्री गवां हाले बिलेखे साधु बाश् घ . (गोयालिया) ख्याते लताभेदे %% इति गारुडे 190 अश् . ## पुश् गवां हितं यस्मात् 5 बश् . 1 विल्वे, 2 घोषालतायाञ्च . 3 गोहितकारके त्रिश् . 4 विष्णौ पुश् %% विष्णुसहश् . %% भाष्यम् . ## नश् गुह--बाश् इरच् पृषोश् ऊत्त्वाभावः . पादमूले हेमचश् . ## त्रिश् गुह--वा ण्यत् अच्येव ऊत्त्वस्य नियमनात् नोत्त्वम् . 1 गुह्ये 2 अप्रकाश्ये 3 संवरणीये च . ## पुंस्त्री गोकक्षर्षेर्गोत्रापत्यं गर्गाश् यञ् . गोकक्षर्षिगोत्रापत्ये . तस्य छात्रः kaõvàø aõ यलोपः . गौकक्ष तच्छात्रे गौकक्ष्यस्यापत्यं तिकाश् फिञ् . गौकक्ष्यायनि तदपत्ये पुंस्त्री . स्त्रियां क्रौद्ध्यादिश् ष्यञ् . गौकक्ष्या गोकक्षगोत्रस्त्रियाम् . बहुत्वे %% पाश् यञो लुक् . गोकक्षास्तद्गोत्रापत्येषु . ## त्रिश् गुग्गुलौ भवः अण् . गुग्गुलुभवे धूपादौ स्त्रियां शार्ङ्गरवाश् ङीन् . ## पुश् गोच्याः हिमालयपत्न्याः अपत्यम् ढकि प्राप्त बाश् यत् . हिमालयपुत्रे मैनाके शब्दार्थचिश् . ## पुश् गुञ्जा तुलामानभेदः तद्ग्रहणं शीलमस्य ठक् . स्वर्णकारे त्रिकाश् . ## पुश् %% स्कन्दपुश् उक्ते 1 देशे 2 तद्देशस्थे जने बश् वश् . %% स्कन्दपुश् इत्युक्तेषु विन्ध्यपर्वतोत्तरभागवासिषु 3 ब्राह्मणभेदेषु च . स्वार्थे क तत्रार्थे . %% इत्युपक्रमे %% वृश् सश् 14 अश् कूर्मविभागे पूर्वस्थदेशीक्तौ . %% हितोश् . %% प्रबोधचश् %% मुहुश् चिश् . गुडस्य विकारः अण् . 4 गुडविकारे खण्डासवादौ त्रिश् %% भाश् वश् 44 अश् . %% रामाश् बाश् 53 श्लोश् . %% सुश्रुतः . 5 मदिराभेदे स्त्री %% मनुः . %% वृहस्पतिः . 6 काव्यरीतिभेदे स्त्री %% विभज्य %% साश् दश् तल्लक्षणमुक्तं यथा %% वेणीसंश् . एषा च गौडजनप्रियत्रात् गौडैः प्रयुज्यमानत्वाच्च गौडीसंज्ञां लभते . गौड + छ . गौडीया अत्रार्थे . %% पुरुषोत्तमः . 7 रागिणीभेदे स्त्री संगीतदाश् . पुरशब्देपरे समासेअस्य %% पाश् अन्तोदात्तता . गौडपुरम् . ## पुश् माण्डुक्योपनिषदि तदर्थकश्लोककारके वेदान्ति पण्डितभेदे . ते च %% इत्यादयः %% इत्यन्ताः शतं श्लोकाः . ## पुंनश् %% इत्युक्तलक्षणे वास्तुकभेदे . (चिल्लीशाक) राजनिश् . @<[Page 2734b]>@ ## त्रिश् गुडे साधु गुडाश् ठक् . 1 इक्षौ . गौडः गूडविकारः साधनतयाऽस्त्यस्य ठन् . 2 गुडविकारसाध्ये भक्ष्य भेदे . %% %% इति च सुश्रु0 ## त्रिश् गुणमधिकृत्य प्रवृत्ता गौणी तत आगतः अण् . 1 सादृश्यलक्षणलक्ष्यसम्बन्धरूपया गौण्या लक्षणया प्रवृत्ते शब्दे %% ÷àø såø . 2 amukhye ca . %% उद्वाश् तश् हरिहरपद्धतिः . %% छन्दोगश् . %% bhàø ÷àø 182 aø . %% 343 aø . striyàü ïãp . %% ÷àø såø . (गौणीउत्पत्तिः) गुणं सादृश्यमधिकृत्य प्रवृत्ता अण् ङीप् . 3 सादृश्यमूलकलक्षणाभेदे स्त्री . %% साश् दश् . सादृश्येतरसम्बन्धेऽपि वृत्तेर्गौणत्वमिच्छन्ति . %% काव्य प्रश् . गुणोऽप्रधानमेव स्वार्थे प्रज्ञाश् अण् . 4 अप्रधाने कर्मादौ . %% व्याश् काश् . गौणस्य भावः ष्यञ् गौण्य na0, त्व गौणत्व na0, तल् गोणता स्त्री, अप्रधानत्वे %% सुग्धश् . %% काव्यप्रश् गौणत्वञ्च प्रसिद्धवस्तुभेदस्यैव यथाह शाश् भाश् %% . ## पुश् . %% शब्दरश् उक्ते कृष्णपदादिपौर्णस्यान्ते चान्द्रे मासे अत्र व्यवस्था निश् सिश् उक्ता यथा त्रिकाण्डमण्डनः %% इत्युक्त्वा देशभेदेन तद्व्यवस्थामाह %% इति विन्ध्यस्य दक्षिणे कृष्णादिनिषेधाद् उत्तरतोद्वयोरभ्यनुज्ञा गम्यते तत्रापि शुक्लादिर्मुख्यः कृष्णादिर्गौणः शास्त्रेषु चैत्रशुक्लप्रतिपद्येव चान्द्रसंवत्सरारम्भोक्तेः तदुक्तं दीपिकायां %% इति न हि ये कृष्णादिं मन्यन्ते तेषां वत्सरारम्भोभिद्यते अतः शुक्लादिर्मुख्यः कृष्णादिना मलमासासम्भवाच्च चान्द्रस्य सर्वनक्षत्रभोगेन नाक्षत्रमासः . सावनादीनां व्यवस्थोक्ता हेमाद्रौ ब्रह्मसिद्धान्ते %% अत्र ब्राह्मणादीनां यत्र कर्मविशेषे वचनान्तरेण %% इत्यादिवन्मास उक्तस्तत्र दर्शान्तत्वमात्रं नियम्यते न तु सर्वकमसु दर्शान्तएवेति वृष्ट्याद्यर्थसौभरेयादिनिधननियमवद्विधिलाघवात् त्रैवर्णिकानां सर्वकर्मसु मासविशेषबिधेः सावनादीनां शूद्रानुलोमादिपरत्वापत्तेश्चेति गुरुचरणाः . ज्योतिर्गर्गः %% . ऋष्यशृङ्गः %% स्मृत्यन्तरे %% ज्योतिर्गर्गः %<आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा . सावनेनैव कर्तव्या शत्रूणां चाप्युपासना>% विष्णुधर्मे %% ब्राह्मे %% ## त्रिश् गुणे रूपादौ साधु कथाश् ठक् . 1 गुणसाधने . गुणं वेत्ति तत्प्रतिपादकं ग्रन्थमधीते वा उक्थाश् ठक् . वसन्ताश् ठक् वा . 2 गुणवेत्तरि 3 तद्ग्रन्थपाठके च त्रिश् गुणैः सत्त्वादिभिः निर्वृत्तः ठञ् . सत्वादिनिर्वृत्ते 4 पदार्थे स्त्रियां ङीप् . तत्र वृणभेदेन गतिभेदो मनुना दर्शितो यथा %% . गुणएव अङ्गुल्याश् स्वार्थे ठक् . 5 गुणशब्दार्थे pu0 ## पुश् गोतमस्यर्षेर्गोत्रापत्यम् ऋष्यण् . 1 गोतमर्षिगोत्रापत्ये 2 भरद्वाजमुनौ पुश् . स च वैवस्वते मन्वन्तरे सप्तर्षि मध्यवर्ती यथाह हरिवंश् 7 अश् %% शतानन्दपिता अहल्यापतिश्च गौतमस्ततोभिन्न एव . तत्कथा च राश् बाश् 48 . 49 अश् गौतमस्याश्रमं श्रेष्ठं पूर्वमासीन्महात्मनः इत्यादौ दृश्या अहल्यापुत्रे 3 शतानन्दे %% वीरचश् . गोतमगोत्रस्य शरद्वतोऽपत्ये 4 कृपाचार्ये 5 तस्य भगिन्यां द्रोणपत्न्यां कृप्यां स्त्री ङीप् . %% हरिवं 32 अश् . कृपशब्दे 2192 पृश् विवृतिः . %% (अश्वत्थामानम्) भागश् 1 . 7 . 47 श्लोश् . 6 मायादेवीसुते शाक्यमुनौ अमरः . एकतादीनां मुनीनां 7 पितरि . %<आसन् पूर्वयुगे राजन्! मुनयोभ्रातरस्त्रयः . एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः>% इत्य पक्रमे %% भाश् शश् 37 अश् . 8 दुर्गायां स्त्री मेदिश् %% हरिवं017 अश् . 9 राक्षसोभेदे स्त्री शब्दरश् . तस्येदमित्यण् ङीप् . 10 गोदावरीनद्यां स्त्री गौराश् ङीष् . %% इति गोदावरीस्नानमन्त्रलिङ्गादघनाशाय तस्यास्तत्सेवितत्वाद्वा तथात्वम् %% bhàø àø 165 aø . 11 गोरोचनायाञ्च स्त्री राजनिश् . 12 शाक्यमुनिप्रणीतविद्यायाम् 13 गौतमप्रणीतायां षोडशपदार्थविद्यायाञ्च स्त्री . अधीत्य गौतमीं विद्यां शृगालत्वमवाप्नुयात् . पुराणान्तरे तद्विद्याध्ययननिषेधः . ## स्त्री गौतमाय तदवनाशाय सम्भवतीति अच् . गौतमगङ्गायां गोदावरीनद्याम् राजनिश् . ब्रह्मपुश् गौतमं प्रति त्र्यम्बकवाक्यम् . %% %% ## पुश् गच्छतिति गं गात्रमुत्तायति उद् + तम--अच् स्वार्थे अण् . स्थावरविषभेदे हेमचश् . ## त्रिश् गोदन्तस्येदम् शुभ्राश् ढक् . गोदन्तचन्दन सम्बन्धिनि . ## त्रिश् गादानं कर्मास्य ब्रह्मचर्यस्य महानाम्न्यादिभ्यः षष्ठ्यर्थे उपसंख्यानम् वार्तिश् ठक् . 1 गोदानाख्यब्रह्मचर्य सम्बन्धिनि . गोदाने उक्तं ठक् . 2 गोदानोक्ते कर्मणि . %% आश्वश् गृश् 3 . 8 . 6 . %% नाराश् वृत्तिः . ## पुश् गोधायाः अपत्यम् आरक् . गोधापुत्रे . गौधेयः गौधेरोऽप्यत्र गोधाशब्दे दृश्यम् . ## त्रिश् गोधूमस्य विकारः बिल्वाश् अण . गोधूमविकारे रोटिकादौ स्त्रियां ङीप् . %% श तश् व्राश् 5 . 2 . 1 . 6 . %% कात्याश् श्रौश् 14 . 1 . 22 . गोधूमपिष्टमयश्चषालो भवतीत्यर्थः . ## नश् गोधूमस्य भवनं क्षेत्रम् गीधूम--खञ् . गोधूमभवनयोग्ये क्षेत्रे . ## पुंस्त्री गोधेरस्यापत्यं वाकिनाश् फिञ् कुक्च् . गौधेरापत्ये . पक्षे अत इञ् न कुक् . गौधेरि तदपत्ये पुंस्त्री . ## त्रिश् गोनर्ददेशे भवः प्राचोभिन्नमते एङादित्वेऽपि वृद्धत्वाभावात् न छ, किन्तु अण् . 1 गोनर्ददेशभवे 2 पातञ्जलमुनौ pu0 ## नश् गोपतेर्भावः पत्यन्तत्वात् यक् . गोपतिभावे गोस्वामित्वे . %% यजुश् 3 . 22 . %% . 41 . 58 . ## पुश् गोपवनशब्दे व्युत्पत्तिः . ऋषिभेदे स च मधुकाण्डस्य वंशस्थोमुनिभेदः %% वृश् उश् 4 . 6 . 1 . ## पुश् स्त्री गोपिकाया अपत्यम् ढकोबाधकः शिवाश् अण् . गोपिकाऽपत्ये स्त्रियां ङीप् . ## त्रिश् गोपिल + चतुरर्थ्यां सख्याश् ढक् गोपिल निर्वृत्तादौ . ## त्रिश् गोपुच्छमिव शर्कराश् इवार्थे अण् . गोपुच्छसदृशे . ## त्रिश् गोपुच्छेन क्रीतम् ठञ् . 1 गोपुच्छक्रीते . गोपुच्छेन तरति ठञ् . 2 गोपुच्छेन तारके च . ## पुश् स्त्री गुप्ता वैश्यजातिस्त्री तस्या अपत्यम् शुभ्राश् ढक् तन्नामिकाणोऽपवादः . गुप्ताया अपत्ये . ## त्रिश् गोभृता निर्वृत्तं सङ्कलाश् अण् . गोभृता निर्वृत्ते ## त्रिश् गोमत्यां भवः पलद्याश् अण् . गोमतीनदीभवे मत्स्यादौ . ## पुश् स्त्री गोमत्यां भवादि बाश् फञ् . गोमती भवादौ . ततः अरीहणाश् चतुरर्थ्यां वुञ् . गौमतायनकश् तन्निर्वृत्तादौ त्रिश् . ## त्रिश् गोमयेन निर्वृत्तादि कुमुदाश् ठञ् . गोमय र्निवृत्तादौ . ## पुश् स्त्री गोमिनोगोत्रापत्यम् अश्वाश् फञ् टिलोपः . गोस्वामिगोत्रापत्ये . ## पुश् गुङ्--गतौ र निश् वृद्धिः गुर--घञ् प्रज्ञाद्यण् वा . 1 चन्द्रे 2 श्वेतसर्षपे मेदिश् 3 धववृक्षे राजनिश् 4 पीतवर्णे 5 श्वेतवर्णे 6 अरुणवर्णे च पुश् 7 तद्विशिष्टे त्रिश् स्त्रियां गौराश् ङीष् . 8 श्रीचैतन्यदेवे महाप्रभौ अनन्तमहिता . 9 पद्मकेशरे नश् मेदिश् 10 स्वर्णे 11 कुङ्कुमे च नश् राजनिश् . तत्र श्वेतवर्णयुक्ते %% रघुः पीतवर्णाद्ये %% कुमाश् अरुणवर्णाद्ये %% रत्नावश् %% रामाश् किश् 301 सश् . %% किराश् 12 परिमाणमेदे यथोक्तं याज्ञश् जालसूर्यमरीचिस्थं त्रसरेणुरजः स्मृतम् . ते ऽष्टौ लिक्षा च तास्तिस्रो राजसर्षप उच्यते . गौरस्तु ते त्रयः षट् च यवोमध्यस्तु ते त्रयः इति . 13 मृगभेदे पुश् स्त्री %% भागश् 3 . 10 . 22 . अश् . %% भागश् 8 . 2 . 16 अश् . 14 विशुद्धे त्रिश् मेदिश् . कडाराश् कर्मधारयेऽस्य वा पूर्वनिपातः गौरपटः पटगौरः . ## नश् गोरक्षस्य भावः कर्म वा ष्यञ् . वैश्यकर्मभेदे पाशुपाल्ये . %% गीता . ## पुश् गौरी ग्रीवात्र . 1 देशभेदे 2 तद्देशवासिनि च तस्यापत्यम् तस्येदं वा रैवतकाश् छ गौरग्रीवय . 3 तदपत्ये पुंस्त्री 4 तत्सम्बन्धिनि त्रिश् गौरग्रीवदेशश्च वृश् sa014 अश् कूर्मविभागे मध्यभागे उक्तः . %% . ## पुश् चैतन्यदेवे महाप्रभौ %% अनन्तसंहिता एतस्य दृढतरप्रमाणत्वं संप्रदायविदो न मन्यन्ते . ## पुश् कर्मश् . श्वेतजीरके . राजनिश् . ## पुंस्त्री श्वेततित्तिरिभेदे . %% सुश्रुते तन्मांसगुणोक्तिः ## पुश् गौरी त्वक् यस्य . इङ्गुदीवृक्षे (जियापुंति) राजनिश् . ## पुश् यमसभासदनृपभेदे . %% भाश् सश् अश् मयसभावर्णने . ## पुश् गौरं विशुद्धं मुखमस्य . शमीकर्षेः शिष्ये 1 मुनिभेदे तेन हि शिष्येण स्वपुत्रशृङ्गिशापवृत्तान्तं शमीकर्षिः परिक्षिते न्यवेदयत् तत्कथा bhàø àø 42 aø . %% %% . गौरं शुक्लं मुखमस्य . श्वेतमुखाढ्ये त्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीष् . ## पुश् स्त्री नित्यकर्मश् . गौरवर्णे मृगभेदे स्त्रियां ङीष् . %% यजुश् 24 . 3 . ## नश् गुरोर्भावः कर्म वा पृथ्वाश् वा अण् . 1 गुरुत्वे 2 तत्कर्मणि च . %% माघः . %% %% कुमाश् . %% मनुः . गौरवं साधनतयास्त्यत्र अच् . 3 गौरवहेतुके अभ्युत्थाने हेमश् . गुरोरिदम् अण् . 4 गुरुसम्बन्धिनित्रिश् . %% वसिष्ठसिद्धान्तः . ## पुश् श्वेतवाहने नृपभेदे . कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः भाश् सश् 33 अश् . ## त्रिश् गौरवं जातमस्य तारश् इतच् . पूज्ये . %% शब्दचिश् मथुरानाथः . ## पुश् गौरः शाकोऽस्य . मधुकभेदे जटाश् . ## त्रिश् गौरं शिरोऽस्य अतिवृद्धत्वात् . 1 शुक्लवर्णकेशयुक्ते 2 मुनिभेदे पुश् . %<शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः>% भाश् सश् 7 अश् इन्द्रसभ्योक्तौ . स च राजनीतिशास्त्रप्रणेता यथाह bhàø ÷àø 58 aø . %% ## puø कर्मश् . 1 श्वेतसर्षपे (सितिसरिषा) रत्रमाला . तद्गुणा भावप्रश् उक्ता यथा %% . स च क्षौमशोधकः यथाह मनुः %<श्रीफलैरं शुपट्टानां क्षौमाणां गौरसर्षपैः>% द्रव्यशुद्धौ . %% गौरसर्षपकल्केन साज्येन साधितस्य च याज्ञश् . 2 राजसर्षपत्रयमिते परिमाणे च . %% मनुः . ## पुश् गौरः श्वेतः सुष्ठुवर्णोऽस्य . चित्रकूटप्रसिद्धे पत्रशाकभेदे %% राजनिश् तद्गुणा उक्ताः . ## स्त्री गौर + गौरादिगणे वर्णवाचिनएव गौरशब्दस्य ग्रहणात् विसुद्धार्थपरत्वे टाप् . विशुद्धायाम् स्त्रियाम् द्विरूपकोषः . तदर्थपरतायामेब टाबन्तता वर्णवरत्वे तु ङीषिन्ततेत्याकारे स्थितम् . ## पुश् गौरं श्वेतं पीतं वाऽङ्गमस्य . 1 विष्णौ %<श्वेतोरक्तस्तथा पीत इदानीं कृष्णतां गतः>% भाग010 स्कश् तस्य युगावतारे श्वेताङ्गत्वात् पीताङ्गत्वाच्च तथात्वम् . गौरं विशुद्धमङ्गमस्य . विशुद्धकान्तियुक्ते नन्दनन्दनै 2 श्री कृष्णे च %% ब्रह्म यामलम् . %% कृष्णयामलम् . 3 नवद्वीपस्थशचीपुत्रे इति वैष्णवाः . ते हि तत् परतयैव यामलवाक्यद्वयं व्याचक्षुः 4 गौरवर्णदेहके त्रिश् स्त्रियां ङीष् . गौराङ्गताहेतुरौषधमुक्तं गरुश् पुश् 194 अश् यथा %% . ## स्त्री कर्मश् . श्वेतजीरके राजनिश् . ## पुश् %<षिद्गौरादिभ्यश्च>% पाश् उक्ते ङीष्निमित्ते शब्दगणभेदे स च गणः पाश् गश् सूश् उक्तोयथा %% . गौरशब्दस्य तोपधभिन्नवर्णवाचित्वेऽपि प्रातिपदिकस्वरेणोत्सर्गतः कृष्णेतिवदन्तोदात्ततया अन्यतो ङीषित्यस्याप्रवृत्तेर्गणे पाठः . %% पाश् उपात् परस्य द्व्यजन्तादेरन्तोदात्ततायां पर्युदस्ते शब्दगणे स च गणः पाश् गश् उक्तो यथा %% उपगौरः ## नश् नित्यकर्मश् . स्थावरविषभेदे हेमचश् . ## पुश् गुरोरिदं गौरवं गुरुपत्नीरूपं कलत्रं तदास्कन्दति आ + स्कन्द--णिनि वेदे पृषोश् वर्णविपर्ययः . अहल्याजारे शक्रे इन्द्रागच्छेत्युपक्रमे %% शतश् vràø 3 . 3 . 4 . 18 . @<[Page 2739a]>@ ## puø गौरोऽश्वोऽस्य . 1 नृपभेदे . %% भाश् सश् 8 अश् . यमसभ्योक्तौ 2 श्वेतवाहने श्वेताश्वे अर्जुने च . ## पुंस्त्री गौरमास्यं यस्य . गौरमुखे कृष्णदेहे बानरभेदे राजनिश् . स्त्रियां जातित्वेऽपि योपधत्वात् न ङीष् किन्तु टाप् . ## पुंस्त्री गौरः शुभ्रः अहिः कर्मश् संज्ञायां कन् . सुश्रुतोक्ते निर्विषे सर्पभेदे %% इति सुश्रुश् अहिशब्दे दृश्यम् . ## पुश् गौरस्यापत्यम् इञ् . आङ्गिरसे ऋषिभेदे %% श्रुतिः . ## त्रिश् गौरवर्णोऽस्त्यस्य ठन् . 1 श्वेतवर्णयुक्ते 2 श्वेतसर्षपे पुश् %% सुश्रुतः . ## त्रिश् गौरीं मन्यते मन + क्विप् 6 तश् ङ्यापोरिति संज्ञायां ह्रस्वः . 1 गौरीनामयुक्ते गौरीतीर्थे तत्रस्थे 2 नदीभदे स्त्री शार्ङ्गरश् ङीन् . (भोगवत् गौरीमत्) संज्ञायाम् तद्गणसूत्रोक्तेः संज्ञायामेव ङीन् अन्यत्र ङीप् . ## पुश् गौरवर्णोऽस्त्यस्य बाश् इलच् . 1 सिद्धार्थे श्वेतसर्षपे 2 लौहचूर्णे च मेदिश् . ## पुश् गौर्या वेदवाचि वीतिः विशेषगतिरस्य %<ङ्यापोरिति>% संज्ञायां ह्रस्वः . शक्तिमुनिपुत्रे ऋषिभेदे . %% शतश् ब्राश् 12 . 8 . 3 . 7 . %% ç05 . 29 . 11 . गौरिवीते रेतन्नामकस्य मन्त्रद्रष्टुः माश् . गौरिवीतिना दृष्टं साम अण् . गौरिवीत तद्दृष्टे सामभेदे %% कात्याश् श्रौश् 25 . 13 . 6 . %% कर्कः . ## गुश् गौर्या इव सकिख अस्य षच् समाश् ह्रस्वः सुषामाश् षत्वम् . गौरीतुल्यसक्थियुक्ते . ## स्त्री गौर + गौराश् ङीष् . 1 गौरवर्णायां स्त्रियाम् %% माघः . 2 हिमालयसुतायां कालीनाम्न्यां मेनकाकन्यायां तस्याः प्राक् कृष्णवर्णत्वेन जातत्वेऽपि पश्चात् पीताङ्गत्वात् तथात्वं कालिकापुराणशब्दे 2015 पृश् 45 अश् तन्मूलं दृश्यम् . पुराणान्तरे %% इत्युक्तम तच्च कल्पान्तरविषयम् . %% स्मृत्युक्तायां 3 अष्टवर्षायां स्त्रियाम् . 4 हरिद्रायां 5 दारुहरिद्रायाम् 6 गोरोचनायां 7 वरुणपत्न्याञ्च . 8 प्रियङ्गुवृक्षे 9 पृथिव्यां 10 नदीभेदे च मेदिश् %% हरिवंश् 12 अश् 11 उक्तयां सूर्यवंश्यप्रसेनजिद्भा र्यायाम् तस्याएव बाहुदानदीरूपत्वोक्तेः नदीविशेषः बाहुदानदीपर इति बोध्यम् . 13 बुद्धशक्तिभेदे हेमश् . 13 मञ्जिष्ठायां 14 श्वेतदूर्वायां 15 मल्लिकायां 16 तुलस्यां 17 सुवर्णकदल्याम् 18 आकाशमांस्याञ्च राजनिश् . सर्वासाञ्चासां शुभ्रपीतरक्तविशुद्धपत्रपुष्पादियुक्तत्वात्तथात्वम् 19 रागिणीभेदे संगीतदामोश् . 20 वाचि निघण्टुः . %% ç01 . 164 . 40 . %% भाश् . निरु011 . 4 . व्याख्यान्तरं दृश्यम . गौरीरिति सुलोपाभावःच्छान्दसः . %% ऋश् 9 . 1 . 12 . 3 . गौरी गौर्याम् मध्यमायां वाचि भाश् %% पाश् सप्तम्या लुक् . %<ईदूतौ च सप्तम्यर्थे>% पाश् तस्य प्रगृह्यसंज्ञत्वात् न यणादेशः, भाश् 21 दीप्तिमत्यां स्त्रियां निरुश् . %% %% श्रुति मधिकृत्य उक्तनिरुक्तिः . पार्वतीरूपा गौरी च माघशुक्लचतुर्थ्यां पूज्या यथाह तिश् भविष्योत्तश् पुश् माघशुक्लमधिकृत्य %% ## पुश् 6 तश् महादेवे गौरीनायादयोऽप्यत्र . ## पुश् 6 तश् . पार्वतीपितरि हिमालये %% रघुः %% किराश् गौरीपित्रादयोऽप्यत्र . ## नश् गौर्यारजसो जायते जन--ड . 1 अभ्रके राजनिश् अभ्रकशब्दे 315 पृश् दृश्यम् . 2 कार्तिकेये पुश् . ## नश् गौर्या निर्मितं तक्रम् . %% शब्दार्थचिश् उक्ते तक्रभेदे ## पुश् गौर्याः पटृमिव स्थानम् . शिवलिङ्गस्थे गौर्याः पूजास्थाने शिवलिङ्गशब्दे विवृति0 ## पुश् 6 तश् . कार्तिके गौरीतनय दयोऽप्यत्र ## पुश् गौरी हरिद्रेव पीतं पुष्पमस्य . प्रियङ्गुदृक्षे राजनि0 ## पुश् तन्त्रसारोक्ते गोर्या मन्त्रभेदे तस्योद्धारश्च %% ## नश् गौरी हरिद्रेव ललितम् पीतवर्णत्वात् . हरिताले राजनिश् . ## नश् गौर्यास्तपःस्थानं शिखरम् . स्वनामख्याते पर्वतभेदशृङ्गरूपे तीर्थभेदे %% कुमा0 ## पुश् 6 तश् . 1 अष्टवर्षोढाजतनये शब्दार्थचिश् . 2 कार्तिकेये च . ## पुश् गुरुतल्पं गुरुपत्नीं गच्छति परदाराश् ठक् . गुरुपत्नीगामिनि . ## त्रिश् गौर्लक्षणं वेत्ति तद्ग्रन्थमधीते वा %% वार्तिश् ठक् . 1 गोलक्षणवेत्तरि 2 तद्ग्रन्थाध्येतरि च . ## पुंस्त्री गौलन्दगोत्रापत्यं गर्गाश् यञ् . गोलन्दर्षिगोत्रापत्ये स्त्रियां जातित्वात् ङीष् यलोपः . गोलन्दी तदपत्यस्त्रियाम् . गौलन्द्यस्य छात्राः kaõvàø aõ यलोपः . गौलन्दास्तच्छात्रेषु . ## पुंस्त्री गौलाङ्कस्य गोत्रापत्यम् अश्वाश् फञ् . गोलाङ्कर्षेर्गोत्रापत्ये स्त्रियां जातित्वात् ङीष् . ## पुश् गुडे साधु ठक् डस्य लः . मुष्ककवृक्षे राजनि0 ## त्रिश् गोलोमेव शर्कराश् अण् . गोलोमसदृशे स्त्रियां ङीप् . ## पुश् गुल्मे रक्षणार्थस्थानभेदे नियुक्तः ठक् . गुल्मरूपरक्षणार्थस्थाननियुक्ते यामिके सेनाभेदे %% %% भाश् शाश् 8 अ ## नश् गुडस्य भावः ष्यञ् डस्यलः . माधुर्ये मधुररसे राजनिश् . ## त्रिश् गोशतमस्यास्ति %% पाश् शतसहस्रादित्यपकृष्य ठञ् . गोशतस्वामिनि स्त्रियां ङाप् . ## त्रिश् गोष्ठ्यां भवः पलद्याश् अण् . गोष्ठ भवे स्त्रियां ङीप् . स्वार्थे अण् ङीप् गौष्ठीत्यषि गोष्ठ्याम् . तच्छब्दस्यैव पलद्यादिषु पाठ इत्यन्ये . ## नश् पूर्बं भूतं गोष्ठं खञ् . भूतपूर्वगोष्ठे . %% भट्टिः ## त्रिश् गोसहस्रमस्त्यस्य गौशतिकवत् ठञ् . गोसहस्रस्वामिनि . ## पुंस्त्री गुहलोरृषेर्गोत्रापत्यम् गर्गाश् यञ् . गुहलुगोत्रापत्ये स्त्रियां ङीप् लोहिताश् स्वार्थे ष्फः गौहलव्यायनी . ## स्त्री अद--क्तिन् वेदे घसादेशः उपधालोपश्च तस जशविधौ न स्थानिवत्त्वम् . भक्षणे . %% सिश् कौश् धृता श्रुतिः . ## स्त्री गम--बाश् ना डिच्च . स्त्रीमात्रे %% ताश् व्राश् 1 . 8 . 9 . %% भाश् %% निरुश् . 2 देवपत्न्याम् . %<à ग्ना अग्न इहावसे होत्राम्>% ऋश् 1 . 22 . 10 . ग्ना देवपत्नी भाश् . ग्ना अस्त्यस्य मतुप् मस्य वः . ग्नावत् सपत्नीके . %% ऋश् 1 . 15 . 3 . %% संवुद्धौ विसर्गः भाश् . 3 वाचि निघश् . %% ऋश् 2 . 1 . 5 . ग्ना स्तुतिवाचस्ताः सन्तीति मतुप् . छन्दांसि वै ग्नाः इति श्रुतेः 4 वेदे च वेदस्य वाग्विशेषत्वात्तथात्वम् . %% ऋश् 2 38 . 10 ग्नास्पतिर्देवपत्नीनां पतिश्छन्दसां पतिर्वा भाश् ग्नास्पतिरित्यत्र बाश् सुट् . सान्तं वा शब्दान्तरम् अतएव निघण्टौ ग्नाः इति विसर्गान्तं पठितम् . ## स्त्री गम्यतेऽत्र गम--बाश् ङा . पृथिव्या निघश् . ## कुटिलीकरणे आत्मश् इदित् सकश् सेट् . ग्रन्थते अग्रन्थिष्ट जग्रन्थे . ## नश् ग्रन्थ--बाश् क्यु नलोपः . (गांथा) . ग्रन्थने %% सुश्रुतः . %% . %% 2 तन्त्रसारोक्ते मन्त्रेणान्तिरितसाध्यवर्णविन्यासभेदे च . ## त्रिश् ग्रन्थ--संदर्भे क्त नलोपः . सूत्रादिना कृतसन्दर्भे माल्यादौ %% पबोश् . %% %% (स्रजम्) रघुः . %% bhàø àø 1 aø . %% माघः . 2 क्रान्ते 3 हिसिते च मेदिश् . ## त्रिश् ग्रन्थ--बाश् इनि किच्च नलोपः . jalpake . %% çø 7 . 6 . 3 . %% bhàø . ## puø grantha--bàø naï . stavake . %<शलाटु नीलमित्युक्तं ग्रथ्नः स्तवक उच्यते . कपुष्टिकाभितः केशाः मूर्ध्नि पश्चात् कपुष्टिका>% भट्टनारायणधृतवाक्यम् %% गोभिलगृह्यम् . ## संदर्भे वा चुश् उभश् पक्षे क्य्राश् पश् सकश् सेट् . ग्रन्थयतिते ग्रथ्नाति अजग्रन्थत् अग्रन्थीत् . ग्रन्थयामास वभूव चकार चक्रे . जग्रन्थ जग्रथतुः--जग्रन्थतुः . जग्रन्थिथ जग्रथिथ इत्येके . अस्य कविकल्पद्रुमे पाश् गणे च परस्मैपदिष्वेव क्रइयादिकस्य पाठः . णिचि तु उभयपदिता . भारद्वाजीयास्तु पठन्ति %<णिश्रन्थिग्रन्थिव्रूञात्मनेपदाकर्मकाणामात्मनेपदेषूपसंख्यानम्>% श्रन्थि ग्रन्थ्योराधृषीयत्वात् णिजभावपक्षे ग्रहणम् . ग्रन्थति ग्रन्थम् . श्रन्थति मेखलान्देवदत्तः . ग्रन्थते ग्रन्थः . अग्रन्थिष्ट . श्रन्थते . अश्रन्थिष्ट . इति भारद्वाजीय मते आत्मश् . तेनोभयपदता . सिश् कौश् पक्षे भ्वाश् दित्वमपि तेन ग्रन्थति इत्याद्वि क्रइयादिकयोस्तु श्रथ्नीते . ग्रथ्नीते सिश् कौश् . एतच्च कर्म कर्तरि न तु कर्तरि इत्यन्ये उद् + उत्तोल्य ग्रथने . %% आश्वश् श्रौ010 . 8 . 8 %% रघुः . %% bhàø vaø 112 aø %% bhàgaø 4 . 22 . 37 . @<[Page 2741b]>@ ## puø grantha--sandarbhe भावे घञ् . 1 गुम्फने . कर्मणि घञ् . 2 शास्त्रे %% नैषश् . %% bhàø àø 1 aø . 3 dhane 4 द्वात्रिंशवद्वर्णमितानुष्टुप् छन्दस्के श्लोके हेमश् . ## स्त्री ग्रन्थं करोति अण् उपश् सश् . ग्रन्थकारके (शाकल्यम्) %% भाश् आनुश् 384 अश् . कृ--क्विप् 6 तश् . ग्रन्थकृदप्यत्र . %% भाश् आनुश् 14 अश् . %% काव्यप्रश् . तृच् . ग्रन्थकर्तृ ण्वुल् ग्रन्थकारक अत्रार्थे त्रिश् . तृचि स्त्रियां ङीप् . ## स्त्री ग्रन्थस्य कुटीव . लेख्यस्थाने त्रिकाश् . ## नश् ग्रन्थ--भावे ल्युट् . (गांथा) सन्दर्भे गुम्फने हेमचश् . चुश् ग्रन्थ--युच् . ग्रन्थनाऽप्यत्र स्त्री . ## पुश् 6 तश् . ग्रन्थस्थे सन्धौ . तन्नामानि च कतिचित् त्रिकाश् पठितानि . %% . उपक्रमे गुत्सादीत्युक्तेः अन्यदपि ग्रन्थसन्धिनाम भवतीति सूचितम् . तेन कुसुमाञ्जलौ स्तवकः, काव्यप्रश् उल्लासः, . वेदे प्रपाठकब्राह्मणानुवाकादयः . ## पुश् ग्रन्थ--संदर्भे भावे करणादौ वा यथायथं सर्वधातुभ्य, इन् नित्स्वरः, खनिकृष्यज्यसीत्यादिना इर्वा स्वरे भेदः . 1 वंशादिपर्वणि (गांट) अमरः . 2 काण्डसन्धो 3 भद्रमुस्तायाम् 4 हितावल्यां 5 पिण्डालौ राजनिश् . 6 बन्धने 7 रोगभेदे मेदिश् . 8 मायापाशे %% तैत्तिश् उपश् . ग्रथिकौठिल्ये भावे इन् . 9 कौटिल्ये . कर्तरि इन् . 10 ग्रन्थिपर्णवृक्षे मेदिश् . रोगभेद निदानादि सुश्रुते दर्शितं यथा %% ## नश् ग्रन्थिरिव + कायति--कै--क ग्रन्थ + अस्त्यर्थे ठन् वा . 1 पिप्पलीमूले 2 ग्रन्थिपर्णे 3 गुग्गुलौ 4 करीरे वंशे 5 दैवज्ञे 6 सहदेवाख्ये पाण्डवे च पुश् मेदिश् . ## त्रिश् ग्रथि--क्त . गुम्फिते अमरः . ## स्त्री ग्रन्थिर्दलेऽस्याः . मालाकन्दे राजनिश् . ## स्त्री ग्रन्थिप्रधाना दूर्वा शाश् तश् . (गांटदूर्वा) दूर्वाभेदे राजनिश् . ## त्रिश् ग्रन्थस्तदर्थो वा ज्ञेयतयाऽस्त्यस्य 1 ग्रन्थणिनि वा ग्रन्थार्थवेत्तरि 2 ग्रन्थयुक्ते तद्विशिष्टे 3 ग्रन्थनकर्तरि च . अज्ञेभ्योग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः मनुः . %% सर्वत्र स्त्रियां ङीप् . %% ç010 . 95 . 6 . ग्रन्थिनी ग्रन्थवती संदर्भवती भाश् . ## पुश् ग्रन्थिप्रधानं पत्रमस्य . चोरकनाम गन्धद्रव्ये राजनिश् . ## नश् ग्रन्थौ पर्णान्यस्य ग्रन्थीनि ग्रन्थयुतानि वा पर्णान्यस्य . (गाठिबाला) 1 वृक्षभेदे अमरः . %% भावप्रश् . 2 चोरनामगन्धद्रव्ये राजनिश् 3 जतुकालताया स्त्री राजनिश् 4 गण्डदूर्वायां स्त्री राजनिश् गोराश् ङीष् . ## पुश् ग्रन्थि ग्रन्थियुक्तं फलमस्य . 1 कपित्थवृक्षे 2 मदनवृक्षे 3 शाकरुण्डवृक्षे च राजनिश् . ## नश् 6 तश् . (गाटबांधा) पुस्तकादौ 1 दृढवन्धनार्थे बन्धनभेदे 2 जन्मतिथौ गोरोचनायुतसूत्रबन्धने च . %% कृत्यचिश् . ## पुश् ग्रन्थिं बर्हति बर्ह--स्तृतौ ग्रन्थिं वर्हति वर्ह--बधे णिनि . ग्रन्थिपर्णवृक्षे शब्दर0 @<[Page 2742b]>@ ## puø ग्रन्थिं वस्त्रादिग्रन्थिं भिनत्ति भिद--अण् उपश् सश् . (गाटकाटा) चौरभेदे %% मनुः %% याज्ञ0 ## त्रिश् ग्रन्थिरस्त्यत्र मतुप् . 1 ग्रन्थियुक्ते (गांटयुक्ते) स्त्रियां ङीप् %% कुमाश् (हाडयोडा) 2 अस्थिसंहारिवृक्षे पुश् भावप्र0 ## पुश् ग्रन्थिमत् फलमस्य . नकुचवृक्षे (मान्दार) इति ख्याते वृक्षे राजनिश् . ## नश् ग्रन्थि गुम्फनवत् मूलं यस्य . 1 गृञ्जने राजनिश् 2 मालादूर्वायां स्त्री टाप् राजनिश् . ## त्रिश् ग्रन्थिर्विद्यतेऽस्य सिध्माश् लच् . ग्रन्थियुक्ते मेदिश् 2 पिप्पलीमूले नश् राजनिश् . 3 आर्द्रके नश् शब्दचश् 4 विकङ्कतवृक्षे (वैचि) 5 करीरवृक्षे च अमरः . 6 तण्डुलीयशाके 7 हितावल्यां 8 पिण्डालौ 9 चोरनामगन्धद्रव्ये 10 विकङ्कटवृक्षे च राजनिश् . भद्रमुस्तायां 11 मालादूर्वायां 12 गण्डदुर्वायाञ्च स्त्री राजनिश् . ## पुश् ग्रन्थिं हरति हर--अच् . अमात्ये मन्त्रिणि त्रिका0 ## नश् ग्रन्थिक + पृषोश् . पिप्पलीमूले द्विश् ko0 ## पुश् ग्रथ्न + पृषोश् द्विधारूपम् . स्तवके . %% आश्वश् गृश् 1 . 14 . 4 . ग्र(ग्ल)प्सः स्तवक उच्यते नाराश् . ## भक्षणे भ्वाश् आत्मश् सकश् सेट् . ग्रसते अग्रसिष्ट जग्रसे . उदित् ग्रसित्वा ग्रस्त्वा . ग्रस्तः . %% माघः %% bhàø ÷àø 179 aø . %% bhàø vaø 26 श्लोश् . %% भाश् वश् 2667 श्लोश् . ग्रासः . ग्रसनम् . क्विप् धातुत्वान्न दीर्घः ग्रत् ग्रसौ ग्रस इति . ## भक्षणे वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . ग्रास यति--ते ग्रसति अजिग्रसत्--त अग्रासीत् अग्रसीत् . ग्रासयाम् बभूव आस चकार चक्र . ग्रसितः . %% मनुः . ## नश् ग्रस--भाव ल्युट् . 1 भक्षणे %% सुश्रुश् . 2 राहुणा चन्द्रसूर्ययोरुपरागे च . वृश् सश् 5 अश् उक्ते त्र्यंशादि 3 ग्रासे च . उपरागशब्दे विवृतिः . 4 असुरभेदे पुश् %% . %% . %% इति च मत्स्यपुश् . ## त्रिश् अतिशयेन ग्रसिता ग्रसितृ + इष्ठन् तृचोलोपे इटोऽसिद्धिः . ग्रसिवृतमे %% ऋश् 1 . 163 . 7 . %% bhà0 ## त्रिश् ग्रस--इष्णुच् . 1 ग्रसनशीले %% ÷àø såø न्यायात् 2 परब्रह्मणि च . %% गीता . ## त्रिश् ग्रस--कर्मणि क्त उदित्त्वात् क्त्वोवेट्कत्वेन इडभावः . 1 भक्षिते लुप्तवर्णपदे 2 असंपूर्णोच्चारितशब्दे नश् अमरः . ## त्रिश् ग्रस + तृच् आर्षे इडभावः . भक्षके . सिंहिकासुषुवे राहुम् %% हरिवंश् 226 अश् . ## पुश् ग्रस्त एवास्तः . अदृष्टमोक्षे ग्रासोत्तरमस्तगते सूर्ये चन्द्रे च . उपरागशब्दे 1315 पृश् विवृतिः . ## पुश् ग्रस्तस्य उदयः . ग्रासोत्तरं रविचन्द्रयोरुदये ग्रस्तास्तादौ विशेषमाह गुरुः %% . कश्यपस्तु %% इत्याह . ## त्रिश् ग्रस--कर्मणि बाश् यत् . अदनीये %% भाश् उश् 33 अश् . ण्यत् . ग्रास्य तत्रार्थे त्रिश् . ## हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्याश् उभश् सकश् सेट् . गृह्णाति गृह्णीते . गृह्णीयात् गृह्णीत . गृह्णातु गृहाण . अगृह्णात् अगृह्णीत . अग्रहीत् अलिटि इटो दीर्घः . अग्रहीष्टाम् . अग्रहीष्ट . जग्राह जगृहतुः जग्रहिथ जगृहिव . जगृहे जगृहिषे . ग्रहीता गृह्यात् ग्रहीषीष्ट ग्रहीष्यति ते . ग्रहीतव्यः ग्रहणीयम् ग्राह्यम् पदास्वैरिपक्ष्येषु गृह्यम् . छन्दसि प्रतिगृह्यमपिगृह्यं लोके तु प्रतिग्राह्यम् अपिग्राह्यम् . जलचरेणग्राहः . ज्योतिषि अच् ग्रहः . गृहीतः गृहीतिः . ग्रहणम् अप् ग्रहः . उद्ग्राहः मुष्टौ संग्राहः सञ्चये संग्रहः . ग्रहीतुर . गृहीत्वा प्रतिगृह्य . ज्ञाने %% नैषश् . %% भाषाश् . हस्तव्यापारे %% %% रघुः . %% श्रुतिः स्वीकारश्च स्वत्वापदनव्यापारः सेवनादिना आयत्तीकरणञ्च तत्राद्ये %% प्राश् तश् गङ्गामाश् द्वितीय %<शरद्रौदं न गृह्णीयात् गृह्णीयात् मार्गपौषयोः>% नीतिः कर्मणि गृह्यते अग्राहि अग्राहिषाताम् अग्रहीषाताम् . अग्राहिष्यते अग्रहीष्यते . णिच् ग्राहयति ते अजीग्रहत् त . सन् जिवृक्षति ते . यङ् जरीगृह्यते . यङ्लुक् जरी(रि)गृहीति जर्गृहीति जरी(रि)गडिर्ढ जर्गडिर्ढ मुग्धश् सिश् कौश् जाग्रहीति जाग्राढि . ज्ञानसामान्थार्थत्वे णिचि प्रयोज्यस्य कर्मत्वं शिष्यं वेदं ग्राहयतीति . गुहणमात्रार्थकत्वेऽपि कर्मत्वम् मुग्धवोश् %% जनको धनुस्तत् भट्टिः . %% कुमाश् अन्यमते भञ्जनीयत्वेन विवाह्यत्वेन च बोधयामासेत्यर्थकत्वात् नानुपपत्तिः . मुगधबोश् द्विकर्मकमध्ये पाठात् %% उदाश् पाश् मते न द्विकर्मकतेति भेदः . वेदे हस्य भकारः . %% श्रुतिः . आर्षेऽपि क्वचित् हस्य भः गृभीतशब्दे उदाश् . अति + अतिक्रम्य वर्तने %% पाश् %% सिश् कौश् %% शतश् ब्राश् 4 . 5 . 4 . 2 अनु + आनुकूल्यकरणे %% भाश् विश् 996 श्लोश् . सम् + अनु + बन्धनादिना आनुकूल्ये %% भाश् सश् 895 श्लोश् . अप + सन्ततधारातोविच्छिद्य पृथक्कृत्य ग्रहणे %% कात्याश् श्रौश् 9 . 6 . 3 %% कर्कः अपसारणे च %% शतश् ब्राश् 1 . 8 . 3 . 16 . %% 2 . 5 . 2 . 42 रोधने च . %% माश् आश्वश् 9 a0 प्रपि + पिधाने %% छाश् उश् %% भाश् %% शतश् ब्राश् 3 . 8 . 1 . 15 . आच्छादने च %% शतश् ब्राश् 4 . 1 . 3 . 8 अभि + आभिमुख्येन ग्रहणे %% दशकु0 अव + प्रतिरोधे नियमे च %% मावः %% तैत्तिश् %% अमरः %% . %% रघुः . वि + अव + अवनतौ अकश् . %% शतश् ब्राश् 7 . 5 . 1 . 2 %% bhà0 आ + आभिमुख्येनाकर्षणे %<à त एता वचोयुजा हरीं गृभाण सुमद्रथा>% ऋश् 8 . 45 . 39 %<आगृभाण अस्मदभिमुखं यातुं हस्ताभ्यासाकर्षयेत्यर्थः>% भाश् . निर्बन्धे %% नैषश् . आ + सम् + आभिमुख्येन संग्रहे %<à तू न इन्द्र क्षुमन्तं चित्रं ग्राभं संगृभाय>% ऋश् 8 . 81 . 1 . आसंगृभाय आभिमुख्येन संगृहाण bhà0 उद् + ऊर्ध्वं विगृज्य दाने %% यजु017 . 63 . ऊर्धं विगृज्य दामम् उद्ग्रहः वेददीश् %% 22 . 26 . उद्धृत्य उत्तोल्य ग्रहणे %<शक्तिं योऽग्र्यामुदग्रहीत्>% भट्टिः . उद + ग्रह + णिच् . उद्ग्राहि--उपन्यासे %% वैजयन्ती %% माघः . %% भट्टिः उप + उद् + ज्ञाने . %% छाश् उश् %% bhà0 उप + सामीप्येन ग्रहणे %% शतश् ब्राश् 4 . 2 . 2 . 14 अवष्टम्भे च %% छाश् उश् %% bhà0 नि + बलेन निरोधे प्रातिकूल्यकरणेन नियमने च . %% भाश् वश् 136 अश् . %% हरिवश् 20 अश् . %% गीता %% याज्ञ0 प्रति + नि + प्रतिरूपतया ग्रहणे %<आदित्यपात्रेण द्रोणकलसात् प्रतिनिगृह्णीते>% शतश् ब्राश् 4 . 3 . 5 . 6 वि + नि + विशेषेण निग्रहे %<शिरःसु विनिगृह्यैतान् योधया मास पाण्डवः>% bhàø àø 128 a0 nis + निःशेषोण ग्रहणे निग्रहे च %<शक्रस्त्वमिति यो दैत्यैर्निर्गृहीतः किलाभवत्>% भाश् आनुश् 1998 ÷lo0 परि + परितोग्रहणे %% भाश् आश् 632 श्लोश् . %% मनुः . स्वीकारे च %% भाश् आश् गन्धर्वं प्रति अर्जुनोक्तिः प्र + प्रकर्षेण ग्रहणे . %% भाश् विश् 12 श्लोश् . सन्धिकार्यनिषेधाय विशिष्य ग्रहणे %% प्राश् प्रगृह्यशब्दे दृश्यम् . प्रति + दत्तवस्तुनोग्रहणे %% स्मृतिः %% श्रुतिः अदृष्टार्थत्यक्तद्रव्यस्वीकार एव प्रतिग्रहो मुख्यः अन्यत्र भाक्तः . %% %% प्राश् तश् गङ्गामाश् . %% प्राश् तश् अभिपद्यच बाहुभ्यां प्रत्यगृह्णादमर्षितः गाश् वश् 441 श्लोश् . प्रतिरूपतया शस्तादिग्रहणे च %% भाश् विश् 60 अश् . स्वीकारमात्रे %% कुमाश् %% रघुः . vi + virodhe rodhane . %% bhàø ÷àø 70 aø %% bhàø आश्र06 अश् . विशेषेण ज्ञाने %% भागश् 3 . 32 . 2 . 4 श्लोश् . %% हरिः विशेषणग्रहः अवयवीभावः . विग्रहो देहः . %% वेणी पञ्चविधवृत्तिस्फुटीकरणवचनभेदे %% सिश् कौश् %% शब्दशश् प्रश् . सम् + सञ्चये नानास्थानपठितस्य एकत्र समावेशार्थे संदर्भभेदे %% वाक्यपदीयम् . सङ्कोचने %% भाश् वश् 15602 श्लोश् एकत्रीकरणे %% 8559 श्लोश् सम्यक्ग्रहणे %% भाश् शाश् 2654 श्लोश् . मुष्टौ संग्राहः सञ्चये द्रव्यसंग्रहः सिश् kau0 ## आदाने वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् वेट् . ग्राहयति ते ग्रहति . अजिग्रहत्-त अग्रहीत् अघ्राक्षीत् . ## पुश् ग्रह--अच् . 1 नवसु सूर्यादिषु . 2 बालारिष्टकारेषु स्कन्दग्रहादिषु भावे अप् . 3 अनुग्रहे, 4 निर्बन्धे, %% नैषश् 5 आदाने ग्रहणे, 6 रणोद्यमे, 7 मलबन्धे, 8 चन्द्रसूर्ययोर्ग्रासे च तदा सम्भाव्यते ग्रहः इति ज्योतिषम् %% ज्योतिश् सूर्यादयश्च %% . एषां गतिभेदाः खगगतिशब्दे 2413 पृश् दर्शिताः . राहुकेत्वोर्यथा ग्रहत्वंपीश् धाश् व्यवस्थापितं तच्च केतुशब्दे 2234 पृश् उक्तम् . शाश् तिश् 1 पटले %% इत्यनेन ग्रहाणां यत् सप्तत्वमुक्तं तत् वराहमताभिप्रायेण . तच्च 1311 पृश् उपरागशब्दे अमृतास्वादविशेषादित्याद्युक्तम् . अन्यमताभिप्रायेण ग्रहाणां नवत्वं 6 पटले शाश् तिश् उक्तं यथा %% . स्कन्दग्रहादीनां नवानां लक्षणविभागः सुश्रुते उक्तोयथा %% . सोत्पत्तिकमन्यग्रहभेदा भाश् वश् 229 अश् उक्ताः यथा %% . नवग्रहध्यानादिकं ग्रहयज्ञशब्दे वक्ष्यते . ग्रहकक्षादिमानं तद्भगगदिकञ्च तत्तद्घशब्दे उक्तं वक्ष्यमाणञ्च दृश्यम् . %% तिश् तश् श्रीरामजन्मदिने %% रघुः . गृह्यतेऽनेन करणे अप् . 9 सोमा दग्रहणपात्रे %% %% श्रुतिः सोमादिग्रहणसाधनपात्रनातानि च यागभेदेन भिन्नानि तानि %% इत्यादौ शतश् ब्राश् दर्शितानि . एवं यागभेदे ग्रहभेदाः तत्रोक्ता दृश्याः . गृह्यतेऽनेन करणे ऽप् . 10 घ्राणाद्यष्टके घ्राणादीनां ग्रहत्वम् वृश् उश् उक्तं यथा %% vçø uø . %% bhàø . ## puø ग्रहेषु कल्लोल इव . राहौ त्रिकाश् . ## पुश् गृह्णाति ग्रह--अच् कुप्राण्डमादा कारोऽस्त्यस्य अच् कर्मश् . नराणामुपद्रावके कुमाण्डाकारे सत्वभेदे . %<डाकिनी शाकिनी भूतप्रेता वेताल राक्षसाः . ग्रहकष्माण्डखेटाङ्गा कालकर्णीशिशुग्रहाः . सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात्>% काश् खश् 33 अश् . अत्र ग्रह इति भिन्नं पदमित्यन्ये ## नश् ग्रहाणां तद्गत्यादीनां गणितं गणनं यत्र . त्रिस्कन्धज्यौतिषान्तर्गते तन्न मके स्वान्धभेदे %% इत्युपक्रमे %% वृश् सश् 1 अश् . %% इत्यनेन तत्रैव तद्भेदा उक्ताः . तत्पाद्यविषयाश्च गणकशब्दे दर्शिततद्वाक्ये उक्तप्रायाः . सौरागमप्रतिपाद्यविषयाश्च सिश् शिश् सम्मता यथा . मध्यमाधिकारः कालज्ञानम् भगोलः ग्रहस्कुटीकरणम् . ग्रहकक्षा प्रत्यब्दशुद्धः अधिमासादि स्फुटीकरणम् . त्रिप्रश्नाधिकारः . पर्वसम्भवः चन्द्र ग्रहणम् सूर्यग्रहणम् ग्रहणच्छाया ग्रहोदयास्तनिर्णयः . शृङ्गेन्नतिः ग्रहयुतिः भग्रहयुतिः पाताधिकारः . एनेषां च विशेषस्तत्तच्छब्दे उक्तोवक्ष्यते च . ## पुश् 6 तश् . ग्रहाणां जन्मराशितःस्थानभेदेन शुभाशुभसूचके गतिभेदे . गोचरशब्दे उक्तप्रायोऽपि विशेषोऽत्राभिधीयते यथा वृश् संश् 104 अश् . तत्र ये श्लोकायच्छन्दस्कास्तन्नामापि तत्र भङ्ग्योक्तं द्रष्टव्यम् प्रायेण गोचरो व्यवहार्योऽतस्तत्फलानि वक्ष्यामि . नानावृत्तैस्तन्नो मुखचपलत्वं क्षमत्वार्याः . माण्डव्य गिरं श्रुत्वा न मदीया रोचतेऽथवा नैवम् . साध्वी तथा न पुंसां प्रिया यथा स्याज्जघनचपला . सूर्यः षट्त्रिदशस्थितस्यिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवद्विपञ्चमगतो वक्रार्कजौ षट्त्रिगौ . सौम्यः पड्द्विचतुर्दशाष्टमगतः सर्वेऽप्युपान्त्ये शुमाः शुक्रः सप्वमषड्दशर्क्षसहितः शार्दूलवत्त्रासकृत् . रचेः--जन्मत्यायासदोऽकेः क्षप्रयति विभवान् कोष्ठरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति च न सुखं पञ्चनां दृग्रुजं च . स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता रोगीन्धते चतुर्थ जनयति च मुहुः स्रग्धरा भोगविघ्नम् . पोडाः स्युः पञ्चमस्थे सवितरि बहुशा रंगारिजनिताः षष्ठेऽर्का हन्ति रोगात् क्षपयति च रिपूञ्छ कांश्च नुदति . अध्वानं सप्तवस्थो जठरगदभय दैन्यं च कुरुते रुक्क सौ चाष्टमस्थे भवति सुवदना न स्वापि वनिता . रवावापद्दैन्य रुगितश् नवमे चित्तचष्टाबिरोधो जयं प्राप्तोत्युत्यं द्रशमाटहगे कर्मसिद्धिं क्रमेण . जयं स्थानं मानं विगवमपि चैकादशे रोगनाशं, सुवृतातां चेष्टा भवति सफला द्वादशे नेतरेषाम् . विघोः--णथी जन्मन्यन्नपवरगयनाच्छादनकरो द्वितीये मानार्धौ ग्लायति सविघ्नश्च भयति . त्रतीये वस्त्रस्त्रोधननिचयसौख्यानि लभते चतुर्थेऽविश्वासः शिखरिणिभुदङ्गेन सदृशः . दैत्यं व्याधिं शुचमपि शरी पञ्चमे माग विध्नं षष्ठे वित्तं जनयति सुखं शतुरोगक्षयं च . यानं मानं शयनमशनं सप्रने वित्तलाभं मन्दाक्रान्ते फणिनि हिगगौ चाष्टसे भीर्न कस्य . नवभगृहगो बन्धोद्वेगश्रमादररोगकृद्दशपभवते चाज्ञाकन सिद्धिकरः शशी . उपचयसुहृत्संयोगार्य मोदषुपात्यगो वृषभचरितान्दषानन्त्ये करोति हि सव्ययान् . कुजस्य--कजेऽभव तः प्रथमे, द्वितीये नरेन्द्रपीडा कलहारिदोपैः . भृणं च पित्तानलरोगचौरैरुपेन्द्रवज्रप्रतिमोऽपि यः स्यात् . तृतीयगङ्गौरकुमारकेस्यो भौमः सकाशात् फलमाटधाति . प्रदाप्तिमाज्ञां धनमौर्णिकानि धात्वा कराख्यनि किलापराण . भवति धरणिजे चतुर्थगे ज्वरजठरगदसृपुद्भत्रः . कुपुरुषजनिताच्च सङ्गमात् प्रसभमपि करोति चाशुभम् . रिपुगदकोपभयानि पञ्चने तनयकृताश्च शुचो महीसुते . द्युतिरपि नास्य चिरं भवेत् स्थिरा शिरसि कपेरिव मालती कृता . रिपुभयकलहैर्बवजिंतः स कनकविद्रुमतामकागमः . रिपुभवनगते महीसुते किमपरवक्त्रविकारमीक्षते . फलत्रकलहाक्षिरुग्जठररोगकृत् सप्तनो क्षरत्क्षतजरू क्षतः क्षयितवित्तमानोऽष्टभे . कजे नवमसंस्थिते परिभवार्थनाणादि भर्विलम्बितगतिर्भवत्यबलदेहधातुकुमैः . दशमगृहगते सदा महोजे पिविधवनाप्तिरुपान्त्यगे जयश्च . जनपदमुपरिस्थितश्च भुङ्क्ते वनमिव षट्चरणः सुपुष्पिताग्रम् . नानाव्ययैर्द्वादशगे महीसुते मस्ताप्यतेऽनर्थशतैश्च मानवः . स्त्रीकोपपितैश्च स नेत्रयेदनैर्योऽपीन्द्रवंशामिजनेन गर्वितः . बुधस्य--दुष्टवाक्यविशुनाहितभेदैर्वन्धनैः सकलहैश्च हृबस्वः . जन्मगे शशिसुते पथि गच्छन् स्वःगतेऽप्रि कुशल न शृणोति . परिभवो धनगते धनस्तब्धिः सहजगे शशिसुते सुहृदाप्तिः . नृपतिशत्रुभयशङ्कितचित्तो द्रुतपदं व्रजति दुश्च रतैः स्वैः . चतुर्थपे स्वजनकटुष्ववृद्धषौ धनागभो भवति च शीतरश्मिजे . सुतस्थिते तनयकलत्रविग्रहो निषेवते न च रुचिरामपि स्त्रियम् . सौमाग्यं विजयमथोन्नतिं च षष्ठे वैवर्ग्य कलहमतोव सप्तमे ज्ञः . मृत्युस्थे सुतजयवस्त्रवित्तलाभा नैपुपय भवति भतिप्रहर्षणीयम् . विव्नकरो नवमः शणित्रः कर्मगतो रिपुहा धनदर्ब . मामदं शयनं च विधत्ते तद्गृहदोऽथ कुथास्तरणं च . धनसुखबुतयोषिन्मित्रवाहाप्तितुष्टिस्तु हिनकिरणपुत्रे लाप्रगे मृष्टवाक्यः . रिपुपरिभवरोगैः पीडितो द्वादशस्थे न सहति परिभोक्तु मालिनीयोगसौख्यम् . गुरोः--जीवे जत्मन्यपगतवनधोः स्थानम्रष्टो वहुकलहयुतः . pràpyàrtha'rthàn व्यरिरपि कुरुते क न्तास्याब्जे भ्रमरविलसितम् . स्थानभ्रंशात् कार्यविघाताच्च तृतीयेऽनेकैः क्लेशेबन्धुजनोत्थैश्च चतुर्थे . जीवे शान्तिं पीडितचित्तश्च स विन्देन्नैव ग्रामे नापि वने मत्तमयूरे . जनयति च तनयमवनरपगतः परिजनशुभसुतकरितुरगवृपान् . सकनकपुरगृहयुवतिगसनकृ . मणिगुणनिकरकृदपि विवुधगुरुः . न सखीवदनं निलकोज्ज्वल न भवनं शिखिकोकिलनादितम् . हरिण प्लुतशावविचित्रितं रिपुगते मनःमुखदं गुरौ . त्रिदशगुरुः शयनं रतिप्रोगं धनमशनं कुसुलान्युपवाह्यम् . जनयति सप्तमराशिमुपेतो ललितपदां च गिरं धिपणां च . बन्ध व्याधिं चाष्टमे शोकमुग्रं मार्गक्लशं मृत्युतुल्यांश्च रागान् . नैपुण्याज्ञा पुत्रकर्मार्यसिद्धिं धर्मे जीवः शालिनीनां च लाभम् . स्थानकल्यधनहा दशर्क्षगस्तत्प्रदो गवति लाभगा गुरुः . द्वःदशेऽध्वनि बिलोमठःखमाग् याति यद्यपि नरो रथोद्धतः . भृगोः--प्रथमगृहोपगो भृगुसुतः स्मरोपकरणैः सुरभिमनोज्ञगन्धकसुभाम्बरैरुपचयम् . शयनगृहासनाशनयुतस्य चानुकुरूते समदविलासिनीमुस्वसरोजषट चरणतोभ् . शके द्वितीयग्रहगे प्रसवार्थधात्यभूपालसन्नतिकुटुम्बहितान्यवाप्य . संसवते कुतुमरत्नविभूषितश्च कामं वसन्ततिलकद्युतमूर्धजाऽपि . आज्ञाथमानास्पदभूतिव स्त्रशत्रुक्षयान् दैत्यगुरुस्तृताये . धत्त चतुर्थश्च सुहृत्समाजं रुद्रेन्द्रवज्रपतिमां च शक्तिम् . जंनयति शुक्रः पञ्चमसस्थो गुरुपरितोषं बन्धुजनाप्तिम् . सुतधनलब्धि मित्रसहायान् अनवसतत्वं चारिबलेषु . षष्ठो भृगुः परिभवरोगमापदः स्त्रीहेतुकं जनयति सप्तमोऽशुभम् . यातोऽष्टमं भवन परिच्छदप्रदो लक्ष्मीवतीमुपनयति स्त्रियं च सः . नयमे तु धर्मवनितासुखमाग् भृगुजेर्थवस्त्रनिचयश्च भवेत् . दशमेऽवमानकलहान्नियमात् प्रमिताक्षराण्यपि षदन् लभते . उपान्त्यगो भृगः सुतः सुहृद्धनान्नगन्धदः . धनाम्बरागमोऽन्त्यगे स्थिरस्तु नाम्बरागमः . शनेः--प्रथमे रविजे विषवह्निहतः स्वजनेर्विधुतः कृतबन्धबधः . परेदेशमुर्पत्यसुहृद्भवनो पिमुखार्थसुतोऽटकदीनमुखः चारवशाद्द्वितीयगृहगे दिनकरतनये रूपसुखापवर्जिततनुर्विगतमदवलः . अन्यगुणैः कृतं वसुचयं तदपि खलु भववृम्ब्विव वंशपत्रपतित न बहु न व चिरम् . सूर्यसुगे ततीपगृहगे धनानि लभते दासपरिच्छदीष्ट्रमहिषाश्वकुञ्जरखारान् . सद्मविभूतिसौख्यम मतं गदव्युपरमं भीरुरपि प्रशास्त्यधि रिपूंश्च वीरनलितैः . चतुयं गृह सूर्यपुत्रेऽभ्युपेते सुहृद्वित्तमार्यादभिर्विप्रयुक्तः . भवत्यम्य सर्वत्र चासाधुकष्टं भुजङ्गप्रयातानुकारं च चित्तम् . सुतधनपरिहीणः पञ्चमस्थे प्रचुरकलहयुक्तश्चार्कपुत्रे . विनिहतरिपुरोगः षष्ठयाते पिबति च वनितास्यं श्रीपुटोष्ठम् . गच्छत्यध्वानं सप्तमे चाष्टमे च हीनः स्त्रीपुत्रैः सूर्यजे दीनचेष्टः . तद्वधर्मस्थे वैरहृद्रोगवन्धैर्धर्मोऽव्युच्छिद्येद्वैश्वदेवीक्रियाद्यः . कर्मप्राप्तिर्दशमेऽर्थक्षयश्च विद्याकीर्त्योः परिहाणिश्च सौरेश् . तेक्षुण्यं लाभे परयोषार्थलाभा अन्त्ये प्राप्नोत्यपि शोकोर्मिमालाम् . अपि कालमपेक्ष्य च पात्रं शुभकृ द्वदधात्यमुरूषम . न मधो बहु कं कुडवे च विसृजत्यपि मेघपितानः . रक्तैः पुष्पैर्ग न्धैताम्रः कनकुलकुसुमैर्दिवाकरभूसुतौ भक्त्या पूज्याविन्दुर्धेन्वा सितकुमुमरजतमधुरैः सितश्च मदप्रदैः . कृष्णद्रव्यैः सौरिः सौम्यो मणरजततिलककमुमैर्गुरुः परिपीतकैः प्रीतैः पीडा न स्यादुच्चाद्यदि पतति विशति यदि वा भुजङ्गविजृम्भितम् . शमयेद्गतामशुभदृष्टिमपि विबुधविप्रपूजया . शान्तिजपनियमदानदमैः सुजनाभिमाषणसमागमेस्तथा . रविभौमौ पूर्वार्ध्वे शशिसौरा कययतोऽन्त्यगौ राशेः . सदसल्लक्षण मार्यागात्यु गोत्योर्यथासंख्यम् . आदौ यादृक् सौम्यः पश्चादपि तादृशो भवति . उपगीतेर्मात्राणां गणवत्सत्सम्प्रयोगो वा . आर्याणामपि कुरुते विनाशमन्तर्गुरुर्विषमसंस्थः . गण इव षष्ठे दृष्टश्च सर्वलघुतां गतो नयति . अशुभनिरीक्षितः शुभफलो बलिना बलवान् अशुभफलपदव शुनदृग्विषयोपगतः . अशुसशुभावपि स्वफलयोर्व्रजतः समताम् इदमपि गीतकं च खलु नर्दटकं च यथा . नीचेऽरिभेऽस्ते चारिदृष्टस्य र्सां वृथा यत्परिकीर्तितम् . पुरतोऽन्धस्येव भामित्याः सविलासकटाक्षनिरीक्षणम् . सूर्यसुतोऽर्कफलसमश्चन्द्रसुतश्छन्दतः समनुयाति . यथास्कन्धकमार्यागीतिर्वैतालीयं च मागधी गाथार्याम् . सौरोऽर्करश्मिरागात् सविकारो लब्धवृद्धिरधिकतरम् . पित्तादाचरति नृणां पथ्यकृतां न तु तथार्योणाम् . यादृशेन ग्रहणेन्दुर्युक्तस्तादृग्भवेत्सोऽपि . मनोमायोगा कार इव वक्त्रस्य . पञ्चमं सर्वपादेषु सप्तमं द्विचतुर्थयोः . यद्वच्छ्लोकाक्षरं तद्वल्लघुतां याति दुःस्थितैः . प्रकृत्यपि लघुर्यश्च वृत्तबाह्ये व्यवस्थितः . स याति गुरुतां लोके यदा स्युः सुस्थिता ग्रहाः . प्रारब्धातुस्थिनैर्गहेवत् कर्मात्मविवृद्धयेऽवुधैः . विनिहन्ति तदेव कर्म तान् वैतालीयमिवायथाकृतम् . सौस्थित्यमवेक्ष्य यो ग्रहभ्यः काले प्रक्रमणं करोति राजा . अणुनापि स पौरुषेण वृत्तस्योपच्छन्दसिकस्य याति पारम् . अत्र ग्रहगोचरफलमर्ध्ये राहुत्वोः फलानुत्कीर्तनं ग्रहसप्तकाभिप्रायेणेति बोध्यम् . अत्र विशेषः ज्योश् तश् उक्तो यथा गोचरपीडायामपि राशिवलिभिः शुभग्रहैर्दृष्टः . पीडां न करोति तथा पापैरेवं विपर्यासः . गोचरापवादः . %% . राशित्रिभागफलम् . %% . वामवेधश्च द्यूनजन्मेति एवमत्रेति वक्ष्यमाणवचनाभ्यामेकार्थत्वाद्बोद्धव्यम् . %% . सव्यग उत्तरायणचारी . उपचयकरस्य पश्चाद्वर्ती वा अतएयोक्तम् . %% . भीमपराक्रमे . %<शुक्लेपक्षे प्रतिपदि चन्द्रे शिवे शिवं पक्षम् . कृष्णे प्रतिपदि ताराशुद्धौ शुभं विदुः पक्षम्>% . सर्षापवादस्तत्रैव मार्कण्डेय पुराणम् %% . ## स्त्री 6 तश् . ग्रहाणां प्रत्यहं भांशगमनभेदे . तत्र खगगति शब्दे 2414 पृश् ग्रहग्रतिभेदास्तत् कारणादिकं च दर्शितम् . तत्र ग्रहाणां सावनदिनगतिमानं सिश् शिश् उक्तं तच्च खगोलशब्दे 2432 पृश् उक्तायमपि विशेषोऽत्रोच्यते . तत्र ग्रहाणा दिनगतिसाधनं सिश् शिश् उक्तं यथा %% सिश् शिश् . %% प्रमिताश् %% सिश् शिश् . %% प्रमिताश् . स्फुटगतिमाह %% सिश् ÷i0 अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोर्दिनार्धजयोर्वास्त कालिकयोर्वा यदत्तरं कलांदिकं सा स्फुटा गतिः . अद्यतनात् श्वस्तने न्यूने वक्रा गतिर्ज्ञेया . तत्समयान्तराल इति . तस्य कालस्य मध्येऽनया गत्या ग्रहश्चालयितुं युज्यत इति . इयं किल स्थूला गतिः . अथ सूक्ष्मा तात्कालिकी कथ्यते . तुङ्गगत्यूना चन्द्रगतिः . अन्येषां ग्रहाणां गृहगतिरेव केन्द्रगतिः . मृदुकेन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिर्गुण्या त्रिज्यया भाज्या लब्धेन कर्क्यादिकेन्द्रे ग्रहगतिर्युक्ता कार्या . मृगादौ तु रहिता कार्या . एवं तात्कालिकी मन्दपरिस्फुटा स्यात् . तात्कालक्या भुक्त्या चन्द्रस्य विशिष्टं प्रयोजनम् तदाह . समीपतिथ्यन्तसमीपचालनमिति . यत्कलिकश्चन्द्रस्तस्मात् कालाद्गतो वा गम्यो वा यदासन्नस्तिथ्यन्तस्तदां तात्कालिक्या गत्या तिथिसाधनं कर्तुं युज्यते . तथा समीपचालनं च . यदा तु दूरतरस्तिथ्यन्तो दूरचालनं वा चन्द्रस्य तदाद्यया स्थूलया कर्तुं युज्यते स्थूलकालत्वात् . यतश्चन्द्रगतिर्महत्त्वात् प्रतिक्षणं समा न भवति . अतस्तदर्थमयं विशेषोऽभिहितः . अथ गतिफलवासना . अद्यतनश्वस्तनग्रहयोरन्तरं गतिः . अत एव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति . अथ तत्साधनम् . अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः . भुजज्याकरणे यद्भोग्यखण्डं तेन सा गुण्या शरद्विदस्रैः 225 भाज्या . तत्र तावत् तात्कालिकभोग्यखण्डकरणायानुपातः . यदि त्रिज्यातुल्यया कोटिज्ययाद्यं भोग्यखण्डं शरद्विदस्रतुल्यं लभ्यते तदेष्टया किमित्यत्र कोटिज्यायाः शरद्विदस्रा 225 गुणस्त्रिज्या हरः . फलं तात्कालिकं स्फुटभोग्यखण्डं तेन केन्द्रगतिर्गुणनीया शरद्विदस्रैर्भाज्या . अत्र शरद्विदस्रमितयोर्गुणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्या गुणस्त्रिज्या हरः स्यात् . फलमद्यतनकेन्द्रदोर्ज्ययोरन्तरं भवति . तत्फलकरणार्थं स्वपरिधिना गुण्यं भांशै 360 र्भाज्यम् . पूर्बं किल गुणकः कोटिज्या सा यावत् परिधिना गुण्यते भांशै 360 र्ह्रियते तावत् कोटिफलं जायत इत्युपपन्नं कोटी फलघ्नी मृदुकेन्द्रभुक्तिरित्यादि . एवमद्यतनश्वस्तनग्रहफलयोरन्तरं तद्गतेः फलं कर्क्यादिकेन्द्रे ग्रहर्णफलस्यापचीयमानत्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम् . मकरादौ तु धनफलस्यापचीयमानत्वान्मेषादावृणफलस्योपत्तीयमानत्वादृणमित्युपपन्नम् प्रमिताश् . ## पुश् 6 तश् . ग्रहयज्ञशब्दे वक्ष्यमाणे सूर्याद्युद्देशेन देये रक्तचन्दनादौ . ## पुश् ग्रहान् शुभाशुभदायकतया चिन्तयति चिन्ति--ण्वुल् 6 तश् . दैवज्ञे सांवत्सरिके . %% वृश् सश् 24 अश् . ## नश् ग्रह--भावे ल्युष्ट् . 1 स्वीकारे 2 ज्ञाने . 3 आदरे 4 उपरागे चन्द्रसूर्ययोः राहुणा ग्रसने करणे ल्युट् . 5 करे मेदिश् . 6 इन्द्रिये राजनिश् . 7 शब्दे जटाश् . तत्र करस्य ग्रहणसाधनत्वात् इन्द्रियाण्यां शब्दस्य च ज्ञानसाधनत्वात् तथात्वम् . उपरागस्य यथा राहुकृतत्वं तथा उपरागशब्दे 1311 पृश् उक्तम् . %% संवत्सर प्रदीपः . तत्रातुरस्यापि स्नानमाह %<आदित्यकिरणैः पूतं पुनः पूतञ्च वह्निना . जलं, व्याध्यातुरः स्नायात् ग्रहणेऽयुष्णवारिणा>% व्यासः . तत्र सर्वजलस्य गाङ्गतुल्यतामाह व्यासः %% . तत्र श्राद्धस्यावश्यकतामाह शाताश् . %% . तत्रामान्नेन श्राद्धमाह प्रचेताः %<आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा . आमश्राद्धं द्विजैः कार्यं शूद्रेण तु सदैव हि>% . आमश्राद्धेऽपि विशेषो योगिनीतन्त्रे %% . ग्रहणश्राद्धादिकं मलमासेऽपि कार्यं यथाह कालमाश् स्मृतिः %% . तत्र दीक्षायां नैव कालादिशुद्ध्यपेक्षा %% सारसंग्रहः . तत्र वारभेदे गुणाधिक्यम् %% गरुश् पुश् . अत्र पुरश्चरणप्रकारः %% . तिश् तश् पुरश्चरणचश् . तत्र स्नानस्यावश्यकतामाह वृहद्वसिष्ठः %% अत्राशौचेऽपि साङ्गस्नानमात्रं कार्यं यथाह स्मृतिः . %% . अत्र क्षताशौचं नास्ति यथोक्तम् %% भविष्यपुश् . तत्र ज्ञाने %% उद्वाश् तश् रघुश् . %% नैषश् . आदाने %% उश् तश् स्मृतिः . %<आचारधूमग्रहणात् वभूव>% रघुः %% हरिवंश् 49 अश् अर्थवद्ग्रहणेनानर्थकस्य %% व्याश् परिमाषा . ## नश् गृह्यतेऽनेन ग्रह--करणे ल्यट् ततः स्वर्थे क . ग्राहके शास्त्रे . %% सिश् कौश् . शब्देन्द शेखरे तु ग्रहणर्केत्यत्र ग्राहकेति पाठः . ## स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वा ङीप् . 1 पित्तधराख्ये कलाभेदे 2 तदाश्रिते रोगभेदे ग्रवाहिकायां च तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा %% . %% शाताश् . तस्याः कर्मभेदविपाकतोक्ता . तस्या महारोगत्वमदाह्यशब्दे उक्तम् %% वैद्यश् . ## नश् ग्रहणीं हरति हृ--अच् . 1 लवङ्गे शब्दचश् 2 ग्रहणीहारके औषधादौ त्रिश् . ## पुश् ग्रहाणां ग्रहोद्देशेन देया दक्षिणा . ग्रहाद्देशेन ग्रहयज्ञे देयधेन्वादिदक्षिणायाम् ग्रहयज्ञशब्दे विवृतिः . ## पुश् 6 तश् . ग्रहोद्देशेन तदशुभशान्त्यै दानम् . ग्रहाशुभनिवारणार्थं देवे द्रव्यभेदे गोचरशब्दे ग्रहगोचरशब्दे ग्रहविप्रशब्दे च तद्विवृतिः . ## स्त्री . 6 तश् . ग्रहाणां स्वस्थानापेक्षया स्थानभेदषु दर्शनभेदे सा च वृहज्जातके तट्टीकायां चोक्ता यथा %% वृहज्जाश् . यस्मिन स्थाने खेटाः स्थितास्तस्मात्त्रदशादीनि स्थानानि चरणाभिवृद्धितः पादवृद्ध्यावलोकयन्ति खेटो यस्मिन् राशौ व्यवस्थितः तस्माद्यस्तृतीयग खेटो दशमगतश्च तौ तृतीयदशमराशी च पादेन चतुभागदृष्ट्यावलोकयति एवं त्रिकोणस्थौ नवपञ्चमस्थानगतावर्धदृष्ट्या, चतुरस्रेऽष्टमचतुर्थे अष्टमचतुर्थस्थानस्थौ पादहीनदृष्ट्या सप्तमगे खेटं परिपूर्णदृष्ट्या . चरणाभिवृद्धित इत्यत्राभिशब्दो वीप्सां द्योतयति चरणचरणवृद्ध्या पादपादवृद्ध्येत्यर्थः . यावत्पाददृष्ट्या पश्यन्ति तावत् फलं प्रयच्छन्ति तथा च स्वल्पजातवे %% . अर्थादेव खेटा उक्तस्थानानि पश्यन्तीति तथा च साराबल्याम् %% . तथा यवनेश्वरः द्वौ पश्चिमौ 11 . 12 . षष्ठमथ द्वितीयं संस्थानराशेः परिहृत्य राशिम् . शेषान् खगः पश्यति सर्वकालमिष्टेषु चैषां विहिता दृगिष्टा . जामित्रभे दृष्टिफलं समस्तें स्वपादहीनं चतुरस्रयोश्च . त्रिकोणयोर्दृष्टिफलार्धमाहुर्दुश्चिक्युसंज्ञे दशमे च पादम् . रविजामरेज्यरुधिरा इति . किलेत्यागमसूचन चरणाभिवृद्धित इत्यनुवर्तते एते रविजादयश्चरणाभिवृद्धितः पादोपचयाद्वीक्षणे दर्शने क्रमशोऽधिकफलप्रदा भवन्ति रविजः सौरिः स दर्शने पादफलप्रदः, अमरेज्यो वृहस्पतिरर्धफलप्रदः रुधिरोऽङ्गारकः स पादहीनफलप्रदः . अपरेऽर्कचन्द्रबुधशुक्रास्ते वीक्षणे समस्तफलप्रदाः . एतन्नैसर्गिकं ग्रहाणां दृष्टिफलम् . स्थानवशादेतेषां यथास्वं दृष्टिफलमूह्यम् एवमेके व्याचक्षते . अपरे तु आहुः स्थानफलमेतत् तेन त्रिदशादिस्थानगतान् ग्रहराशीन् पश्यन्तो रविजादयो दर्शनेऽधिकफलप्रदा भवन्ति तद्यथा तृतीयदशमस्थान् ग्रहान्श् राशीन् वा शनैश्चरः पश्यन्नन्येभ्यो राहेभ्योऽधिकफलप्रदो भवति परिपूर्णं पश्यतीत्यर्थः . एवं त्रिकोणस्थान् जीवः, चतुरस्रगान् भौमः, सप्तमस्थान् परे सूर्यचन्द्रबुधशुक्राः . एतच्च बहुतराचार्याणां मतम . तथा च भगवास गर्गः %% . भट्टोश् वराहमते राहोर्ग्रहत्वाभावेन न तस्य दृष्टिस्तेनोक्ता . ज्योश् तश् अन्यखेटदृष्टिः तद्दृष्टिश्चोक्तायथा %% . सर्वकर्मोपयोगिनैसर्गिकग्रहदृष्टिचक्रम् . स्थान र च म वु वृ शु श रा 10 0 0 0 0 0 0 0 0 3 0 0 0 0 0 0 0 45 3 15 15 15 15 15 15 60 30 4 45 45 60 45 45 45 45 30 5 30 30 30 30 60 30 30 60 6 0 0 0 0 0 0 0 30 7 60 60 60 60 60 60 60 60 8 45 45 60 45 45 45 45 30 9 20 30 30 30 60 30 30 60 10 15 15 15 15 15 15 60 45 11 0 0 0 0 0 0 0 0 12 0 0 0 0 0 0 0 60 तात्कालिकदृष्टिस्तु द्रष्टृदृश्यग्रहयोर्द्रष्टृखेटराश्योर्वा अनुपदं वक्तव्यताजतोक्तवत कल्पनीया इयांस्तु विशषः तत्र एकादिशेषे ये ध्रुवा उक्ता अत्र न तथा किन्तु दर्शितचक्रानुसारेण खगभेदे ध्रुवाः कल्पनीया इति . नैसर्गिकतात्कालिकमित्रादिकं तु अरिशब्दे 335 पृश् उक्तम् . तदनुसारेण मित्रादिदृष्टिरुह्या नीलकण्ठताजके तु वर्षप्रवेशफलोपयोगिनी अन्यविधैव दृष्टिरुक्ता यथा दृष्टिः स्यान्नवपञ्चमे बलवती प्रत्यक्षतः स्नेहदा पादोना 45 'खिलकार्यसाधनकरी मेलापकाख्योच्यते . गुप्तस्नेहकरी तृतीयभवभे कार्यस्य संसिद्धिदात्र्यंशोना 40 कथिता त्रतीयभवने षड्भाग 10 दृष्टिर्भवे 11 दृष्टिः पादमिता 15 चतुर्थदशमे गुप्तारिभावा स्मृताऽन्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराऽखिला 60 . दृष्टं दृक्त्रितयं क्षुताह्वयमिदं कार्यस्य विध्वंसनं संग्रामादिकलिप्रदं दृश इमां स्युर्द्वादशांशान्तरे . वर्षप्रवेशोपयोगिग्रहदृष्टिचक्रम् . स्थान र च मं बु वृ शु श 1 60 60 60 60 60 60 60 प्रत्यक्षवैरा 2 0 0 0 0 0 0 0 3 40 40 40 40 40 40 40 गुप्तस्नेहा 4 15 15 15 15 15 15 15 गुप्तारिः 5 45 45 45 45 45 45 45 प्रत्यक्षमित्रा 6 0 0 0 0 0 0 0 0 7 60 60 60 60 60 60 60 प्रत्यक्षवैरा 8 0 0 0 0 0 0 0 0 9 45 45 45 45 45 45 45 प्रत्यक्षस्नेहा 10 15 15 15 15 15 15 15 गुप्तारिः 11 10 10 10 10 10 10 10 गुप्तमित्रा 12 0 0 0 0 0 0 0 तात्कालिकस्फुट दृष्टिस्तु %% नीश् ताश् उक्तया दिशा आनेया . ## स्त्री 6 तश् . सूर्यादिग्रहाणामधिष्ठातृरुद्रादिदेवभेदे सा च ग्रहयज्ञशब्दे दृश्या ग्रहाधिदेवतादयोऽप्यत्र . ## पुश् ग्रहाणां ग्रहोद्देशेन धूपः . ग्रहयज्ञशब्दे वक्ष्यमाणे गुग्गुलुप्रभृतौ धूपे . ## पुश् 6 तश् 1 सूर्ये 3 अर्कवृक्षे 2 शनौ च शब्दरत्ना0 ## पुश् ग्रहं मलबन्धं नाशयति नश--णिचण् उपश् सश् . शाकवृक्षे (छातियान्) शब्दरश् . ## पुश् ग्रहं मलबन्धं नाशयति नश--णिच्--ल्यु शाकवृक्षे रत्नमाश् . ## पुश् ग्रहाणां ग्रहकक्षाणां नेमिरिव . चन्द्रे शब्दचश् तस्य च ग्रहकक्षाधःस्थितत्वेन नेमितुल्यत्वात् तथात्वम् . ## पुश् 6 तश् . 1 सूर्ये 2 अर्कवृक्षे अमरः . 3 candre ca . %% bhàø ÷àø 168 aø . @<[Page 2754a]>@ ## puø ग्रहं पुष्णाति स्वकरैः पुष--क . सूर्ये हेमश् तस्य च तथात्वं खगोलशब्दे पृश् दृश्यम् . ## नश् 6 तश् . ग्रहाणां देवतानां देवतासु अग्न्यादिषु ग्रहयज्ञशब्दे 2435 पृश् दृश्यम् . ## नश् 6 तश् . ग्रहाणां बलभेदे तानि च वृहज्जातके तद्व्याख्याने भट्टोत्पलेन चोक्तानि यथा %% वृहज्जाश् . अत्र ग्रहाणां चतुर्विधं स्थानदिक्चेष्टाकालाख्यं बलम् . तत्र तावत् स्थानदिग्बलं दोधकेनाह स्वोच्चसुहृदिति स्वग्रहणं प्रत्येकमभिसंबध्यते तत्र स्वोच्चे स्थितो गृहो बलवान् भवति, तात्कालिकस्य सुहृदो मित्रस्य क्षेत्रे स्थितो बलबानेव स्वत्रिकोणे आत्मीयमूलत्रिकोणे स्थितः, स्वनवांशे स्थितः, स्वगृहे स्वराशाबुपगतः प्राप्तो बलवानेव, एतेषामन्यतमे व्यवस्थितो ग्रहः स्थानबलयुक्तो भवति . तत्रार्कस्य सिंहः स्वत्रिकोणम् तदेव गृहं क्षेत्रम् . चन्द्रस्य दृष उच्चः स एव त्रिकोणम्, भौमस्य मेषः त्रिकोणम् तदैव स्वक्षेत्र, बुधस्य कन्या उच्चः सैव मूल त्रिकोणं स्वक्षेनं च . गुरोः धन्वी त्रिकोणं, तदेव स्वक्षेत्रम् सौरेः कुम्भस्त्रिकोणम् तदेव स्वक्षेत्रम् . शुक्रस्य तला त्रिकीणं तदेवं स्वक्षेत्रम् एतेषामाचार्येण विशेपोनोक्तः अस्मामिरन्यहोर शास्त्रादानीर्य शिष्यहितायेह लिख्यते तथा च साराबल्याम् %% एतदार्याचतुष्टयम् . दिक्षु बुधाङ्गिरसावित्यादि . प्राच्याद्यातु चतसृषु दिक्षुक्रमाद्बु धादयो वलिनो भवन्ति तत्र पूर्बस्यां बुधाङ्गिरसौ ज्ञजीवौ बलिनौ भवतः लग्नस्थावित्यर्थः दक्षिणस्यां रविभौमौ सूर्याङ्गारकौ दशमस्थावित्यर्थः पश्चिमायां सूर्यसुतः शनिः सप्तमस्थ इत्यर्थः . उत्तरस्यां सितशीतकरौ शुक्रचन्द्रौ चतुर्थस्थावित्यर्थः . यो ग्रहो यत्र बली स तस्मात्सप्तमस्था नस्थो विबलो भवति मध्येऽनुपात ऊह्य इति सर्वत्रेयं परिभाषा ग्रहाणामुच्चनीचप्रविभागे राशीनां दिग्बल प्रविभागेऽपि, तथा च यवनेश्वरः %% . अन्यबले ग्रहाणाम् अन्तरेऽनुपात एव युक्तः . एतत्ग्रहाणां दिग्बलमुच्यते . अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादिराशिषट्कमुत्तरमयनं कर्कटादिराशिषट्कं दक्षिणमयनमिति उदगयने उत्तरायणे रविशीतमयूखौ सूर्यचन्द्रमसौ बलिनौ भवतः . परिशेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः वलिन एव चन्द्रेण संयोगो ग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो भौमादीनां परस्परं युद्धम् उक्तञ्चाचार्यविष्णुचन्द्रेण %% विपुलकरा इति विपुलाः करा येषां ते विपुलकराः विस्तीर्णरश्मयो वलिनो भवन्ति शीघ्रकेन्द्रे द्वितीयतृतीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः सम्भवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन एव कुसुतादीनां युद्धमित्युक्तम् . तत्र यः उत्तरदिग्भागसंस्थितो जयी स च बलवान् उत्तरसंस्थत्वमत्रोपलक्षणार्थम् . यस्तेजस्वी स एव बलवान् तत्रैतज्जयलक्षणम् %% इति एतच्छुक्रंस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः %% इति . एतच्चेष्टाबलम् एषामन्यतमेन संयुक्तश्चेष्टावलसंयुक्तो भवति . अधुना ग्रहाणां कालबलं नैसर्गिकबलं च मालिन्याह निशीति शशिकुजसौराश्चन्द्र भौमशनयः निशि रात्रौ वीर्यवन्तो बलिनः . ज्ञोबुधः सर्वदा सर्तस्मिन् काले निशि दिने च बली . अन्ये परे रविगुरुसिता अह्नि दिने बलिनः . क्रूराः पापाः प्रागुक्ताः बहुलपक्षे, कृष्णवक्षेऽपि कूरो बलबान् भवति यवनेश्वरः %% सितगताः शुक्लपक्षे स्थिताः सौम्याः बलिनः . द्व्ययनेति द्वे अयने प्रमाणं यस्य द्व्ययनं तत्तु वर्षं स्ववर्षे आत्मीयवर्षे, यो ग्रहो यत्र वर्षेऽधिपतिः स तत्र बलवान् स्वदिवसे आत्मीयवासरे स्वहोरायां कालहोरायाम् . तथा स्वमासे यस्मिन् मासे योऽधिपतिः स तत्र बली द्व्ययनदिवसहोरामासानां ये अधिपतयस्तैर्ग्रहैः कालबलोपेतैरुपलक्षणीयम् . ते कालबलोपेता इत्यर्थः केचिद्द्व्ययनदिवसहोरामासपैरिति पठन्ति अन्ये स्वदिवससमहोरामासपैरिति पठन्ति य एषामपरः पाठः एतेषु कालेषु सर्वे एव बलिनो भवन्ति एतत् ग्रहाणां कालवीर्यम् . एतेषामन्यतमेन संयुक्तः कालबलसम्पन्नो भवति . शकुबुगुशुचराद्या इति शादयो वर्णाः आद्या येषाम् ते शकाराद्यः शनैश्चरः सर्वेभ्यो यलहीनः कुकाराद्यः कुजः भौमः शनैश्चराद्बलवान् . बुकाराद्यो बुधः स भौमाद्बलवान् गुकाराद्यो गुरुः सबुधाद्बली, शुकाराद्यः शुक्रः स जीवाद्बली चकाराद्यश्चन्द्रः स शुक्राद्बली रकाराद्यो रविः स चन्द्राद्बलीति . एतद्ग्रहाणां नैसर्गिकबलम् . यस्मादेवानेन स्वल्पजातके उक्तम् %% . यदा ग्रहाणां ग्रहयोर्बा बलसाम्यं भवति तदा बलाधिक्यम् अधिकवीर्यवत्ता ज्ञयेति . अत्राचार्येण चतुःप्रकारस्य फल नोक्तं तच्चान्यशास्त्राल्लिख्यते तथा च साराबण्याम् %% . सूक्ष्मजातकेचोक्तम् %% इति तत्र शुभवृष्ट्यादिफलं तावत् %<शुभदर्शनबलसहितः पुरुषं कुर्याद्धनान्यितं ख्यातम . सुभगं प्रधानमखिलं सुरूपदेहं च सौम्यं च . पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम् . पुरुषं प्रसन्नचित्तं कल्यं परलोकभीतञ्च>% आशाबलसमवेतो नयति खदिशं नभश्चरः पुरुषम् . न त्या वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते . क्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः . ददाति विहगश्चित्रं चेष्टावीर्यसमन्वितः . वक्त्रिणस्तु महावीर्याः शुभा राज्यप्रदाःखगाः . पापा व्यसनदाः पुंसां कुर्वन्त च वृथाटनम् . स्वस्थं शरीरसमागमसुखमाहवजयबलेन विदधाति . शुभमतुलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् . रात्रिदिवाबलपूर्णैर्मूगजलाभेन शौर्यपरिवृद्ध्या . मलिनयति शत्रुपक्षं भुञ्जति लक्ष्मीं नमश्चरैः पुरुषः . द्विगुणं द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः . कुर्युर्वृद्ध्या सौख्यं स्वदशासु धनं च कीर्तिञ्च . पक्षबलाद्रिपुनाशं वराम्बरहस्तिसम्पदं दद्युः . स्त्रीकनकभूमिलाभं कीर्तिञ्च शशाङ्कधवलतराम् . सकलबलभारभरिता निर्मलकरजालभासुराः सततम् . राज्यं खगा विदध्युः सौख्यञ्च मनोरथातीतम् . आचारसौख्यशुभशौचयुताः सुरूपास्तेजस्विनः कृतविदो द्विजदेवभक्ताः . सद्वस्त्रमाल्यजनभूषणसंप्रियाश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति . लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाः पापान्विताः सकलहाश्च तमोऽभिभूताः . क्रूराः शठा बधरता मलिनाः कृतघ्नाः पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः . पुंराशिषु ग्रहेन्द्रैर्वीराः संग्रामकाङ्क्षिणो बलिनः . निःस्नेहाः सुकठोराः क्रूरा मूर्खाश्च जायन्ते . युवतिभवनस्थितेषु च मृदवः संग्रामभीरवः पुरुषाः . जलकुसुमवस्त्रनिरताः सौम्याः कलहैः सुसंयुक्ताः इति एतत्सर्वं सुगमम् भट्टोत्पलः . ताजकोक्तखगवलं च पञ्चवर्गीशब्दे द्वादशद्वादशवर्गीशब्दे च वक्ष्यते . ## पुश् चतुर्थ्यर्थे 6 तश् . ग्रहयज्ञे वक्ष्यमाणे ग्रहोद्देशेन देये गुडोदनादौ द्रव्ये . ## स्त्री 6 तश् . ग्रहाणां विभागरूपे देशपुरुषद्रव्यादि भेदे सा च वृश् सश् 16 अश् उक्ता यथा रवेः--%% . विधोः--%% . कुजस्य--%<शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः . निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा . मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः . उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः . द्रविडविदेहान्ध्राश्मकभासापुरकोङ्कणाः समं त्रिशिखाः . कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करजाः . नासिक्यगोवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः . ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् . नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानाम् . आटबिकदुर्गकर्वटबधकनृशंसावलिप्तानाम् . नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातप्रशुपानाम् . रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् . कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् . शठदोर्घवैरबह्वाशिनां च वसुधासुतोऽधि पतिः>% . बुधस्य--%% गुरोः--%% . भृगोः--%% . शनेः--%<आनर्तार्वुदपष्करसौराष्ट्राभीरशूद्ररैवतकाः . नष्टायस्मिन्देशे सरस्वती पश्चिमो देशः . कुरुभूमिजाः प्रभासं विदिशा वेदस्मृतीमहीतटजाः . खलमलिननीचतैलिकविहीनसत्त्वोपहतपुंस्त्वाः . बन्धनशाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः . गणपूज्यस्खलितव्रतशवरपुलिन्दार्थपरिहीनाः . कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः . खरकरभचणकवातुलनिष्पावाश्चार्कपुत्रस्य>% . राहोः--%% . केतोः--%% . %% . @<[Page 2757a]>@ ## puø ग्रहभीतिं जयति जि--क्विप् 6 तश् . (चिडानाम) गन्धद्रव्ये राजनिश् . ## नश् 6 तश् . ग्रहाणां देवे बलिरूपे गुडौदनादि द्रव्ये ग्रहयज्ञशब्दे विवृतिः . ## नश् 6 तश् . 1 ग्रहसमूहे . ग्रहोद्देशेन पूजा मण्डलम् . तत्पूजार्थे अष्टपद्माकारे 2 स्थानभेदे च ग्रहयज्ञशब्दे विवृतिः . ## नश् ग्रहयोर्दम्पतिचन्द्राधिष्ठितराशिपयोर्मैत्रम् . विवाहे विचारणीये दम्पतिराशिपग्रहयोर्मैत्रे . उपयमशब्दे विवृतिः . ## पुश् ग्रहाणां तदुद्देशेन यज्ञः . शान्तिपृष्ठ्याद्यर्थं ग्रहोद्देशेन क्रियमाणे यज्ञभेदे तदारम्भकालादिकम् संस्काश् तश् उक्तं यथा दीपिकायाम् %<शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु च . शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्>% . मृदुगणः चित्रानुराधामृगशिरोरेवत्यः . क्षिप्रगणोलघुगणः पुष्याश्विहस्ताः . ध्रुवगणोरोहिण्युत्तरात्रयम् . %% गोचरे स्वराश्यपेक्षया यदा कदापि . विलग्ने जन्मलग्ने सूचका न तु रिष्टका रकाः . तेन दुष्टग्रहसूचनीयदोषोपशमनं फलम् . मत्स्यपुराणे %% . नान्दीमुखे वारादिदोषोनास्ति . %% . अत्र शूद्रस्याप्यधिकारः %% वचनात् अस्य स्मार्घत्वेन प्रतिनिधिनाप्यारम्भः कर्तव्यः %<श्रौतं कर्म स्वयं कुर्यादन्योऽपि स्मार्तमाचरेत् . अशक्तौ श्रौतमप्यन्यः कुर्यादाचारमन्ततः>% इति शातातपीयात् . अन्तत उपक्रमात् परतः . तत्प्रकारः मत्स्य पुश् 92 अश् उक्तो यथा श्रीकामः शान्तिकामोवा ग्रहयज्ञं समारभेत् . वृद्ध्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः . येन व्रह्मन् . विधानेन तन्मे निगदतः शृणु . सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् . ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम् . पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् . ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमं समारभेत् . ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः . प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् . तृतीयः कोटिहामस्तु सर्वकामफलप्रदः . अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः . तस्य तापद्विधिं वक्ष्ये पुराणश्रुति भाषितम् . ग्रहवेदिः--%% वितस्त्युच्छ्रयसम्मिताम् . संस्थापनाय देवानाञ्चतुरस्रामुदङमुखाम् . अग्निप्रणयनं कृत्वा तस्यामावाहयेत् सुरान् . देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका 32 . सूर्थः सोमस्तथा भौमो बुधजीवसितार्कजाः . राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः . भण्डलेस्थानम्--%% स्थापयेच्छुक्लतण्डुलैः . अधिदेवता--%% . प्रत्यधिदेवता--%% . पञ्चलोकपालाः--%% . ग्रहवर्णः--%% . ग्रहवर्णानि देयानि वासांसि कुसुमानि च . धूपामोदोऽत्र सुरभिरुपरिष्टाद्वितानकम् . शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् . ग्रहबलिः--गुडीदनं रवेर्दद्यात्सोमाय घृतपायसम् . अङ्गारकाय संयावं बुधाय क्षीरषष्टिकम् . दध्योदनञ्च जीवाय, शुक्राय च घृतौदनम् . शनैश्चराय कृसरमाजमांसञ्च राहवे . चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत् . %% . ग्रहसमित्--%% . एकैकस्याष्टकशतभष्टाविंशतिरेव वा . होतव्या मधुसर्पिभ्यां दध्ना चैव समन्विताः . प्रादेशमात्रा सशिखाः सबल्काः सुपलाशिनीः . समिधः कल्पयेत् प्राज्ञः सर्वकर्मसु सर्वदा . देवानामपि सर्वेषामुपांशु परमार्थवित् . स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् . होतव्यं च घृताभ्यक्तं चरुभक्ष्यादिकं पुनः . मन्त्रैर्दशाहुतीर्हुत्वा हीमं(अयुतम्)व्याहृतिभिस्ततः . उदङ्मखाः प्राङ्मुखा वा कुर्युर्व्राह्मणपुङ्गवाः . मन्त्रवन्तश्च कर्तव्याश्चरवः प्रतिदैवतम् . हुत्वा च तांश्चरून् सम्यक् ततो होमं समाचरेत् . ग्रहादिमन्त्राः--%<à कृष्णेनेति सूर्याय होमः कार्यो द्विजन्मना . आप्यायस्वेति सोमाय मन्त्रेण जुहुयात् पुनः . अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत् . अग्ने! विवस्वदुषस इति सोमसुताय वै . वृहस्पते! परिदीया रथेवेति गुरोर्मतः . शुक्रन्ते अन्यदिति च शुक्रस्यापि निगद्यते . शनैश्चरायेति पुनः शन्नो देवीति होमयेत् . कया नश्चित्र आभुव इति राहोरुदाहृतः . केतुं कृण्वन्नपि ब्रूयात् केतूनामपि शान्तये>% . अधिदेवतामन्त्राः--%<à वो राजेति रुद्रस्य बलिहोमं समाचरेत् . आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा . विष्णोरिदं विष्णु रिति तमीशेति स्वयम्भुवः . इन्द्रमिद्देवतातये इन्द्राय जुहुयात्ततः . तथा यमस्य चायं मौरिति होमः प्रकीर्तितः . कालस्य ब्रह्मजज्ञानमिति मन्त्रः प्रशस्यते . चित्रगुप्तस्य चाज्ञातमिति मन्त्रविदो विदुः>% . प्रत्यधिदेवतामन्त्राः--%% . लोकपालंमन्त्राः--%% . पूर्णाहुतिश्च मूर्धानं दिव इत्यभिपातयेत् . अथाभिषेकमन्त्रेण वाद्यमङ्गुलगीतकैः . पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम् . अव्यङ्गावयवैर्ब्रह्मन्! हेमस्रग्दामभूषितैः . यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः . अभिषेकमन्त्रः--%% . ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः . सर्वौषधैः सर्बगन्धैः स्नापितो द्विजपुङ्गवैः . यजमानः सपत्नीकः ऋत्विजः सुसमाहितान् . दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः . ग्रहदक्षिणाः--%% . द्रव्यदानमन्त्राः तत्र कपिलायाः--%% . शङ्खस्य--पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम् . विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे . वृषस्य--%% . हेम्नः--%% . पीतवस्त्रस्य--%% . अश्वस्य--%% . धेनोः--%% . अयसः--%% . छागस्य--%% . गोः--गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश . यस्मात्तस्माच्छ्रिये मे स्यादिह लोके परत्र च . शय्यायाः--%% . रत्नानाम्--%% . भूमेः--%% . %% . लक्षहोमः--%% . मण्डपः--गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः . रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् . दशहस्तमथाष्टौ वा हस्तान् . कुर्याद्विधानतः . प्रागुदक्प्लवनाम्भूमिं कारयेद् यत्नतो बुधः . प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु . शोभनं कारयेत् कुण्डं यथावल्लक्षणान्वितम् . चतुरस्रं समन्तात् सयोनिवक्त्रं समखलम् . चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता . प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता . शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः . मानहीनाधिकं कुण्डमनेकभयदायकम् . यस्मात्तस्मात् सुसम्पूर्णं शान्तिकुण्डं विधीयते . विस्तरभयात् कोटिहोमोनोक्तः तत्रैवाध्यायशेषे दृश्यः . अत्र याज्ञवल्क्येन ग्रहाणां मन्त्रान्तरमुक्तं यथा %<à कृष्णेन, इमन्देवा, अग्निर्मूर्धा दिबः ककुत् . उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः . वृहस्पतेः अतिदर्य, स्तथैवान्नात्परिस्रुतः . शन्नोदेवीस्तथा, काण्डात्केतुङ्कृण्वन्निमास्तथा>% . विधानपाश् विष्णुधर्म्योत्तरवाक्यादन्ये मन्त्रा उक्ताः हेमाद्रिशान्तिकाण्डे विधानमालादौ चापरे मन्त्रा उक्ता एवं विप्रतिपत्तौ शाखिभेदाद्व्यवस्था . शाखिभेदान्मन्त्रभेदाश्च मत्कृततुलादानादिपद्धतौ दृश्याः . तत्प्रतीकानि च विवरणपत्रे वक्तव्यानि तानि च तत्र दृश्यानि क्वचित् मत्स्यपुराणवाक्यान्मन्त्रभेदस्तु शाखिभेदात् व्यवस्थाप्यः . तत्र ग्रहयज्ञे ग्रहाणां पूजनाय स्फटिकादिमूर्तिकरणं तदभावे पटेःलेखनं तदभावे मण्डले वर्तुलाद्याकारलेखनं वा कृत्वा पूजादिकं कार्यं यथाह याज्ञश् 1 a0 %% याज्ञश् . %% मिताश् %% याज्ञश् . सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमङ्कार्यास्तदलाभे स्ववर्णकैः पटे लेख्या मण्डलेषु वा गन्धैरक्तचन्दनादिभिर्यथावर्णं लेख्या इत्यन्वयः . द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः तद्यथा %% . %% याज्ञश् . %% मिताश् . मण्डले ग्रहलेखनाकारस्तु %% शान्तिदीपिकोक्तः . ग्रहध्यानं मत्स्यपुराणोक्तमपि ग्रहयागतत्त्वीक्तं मण्डले मानभेदगोत्रजन्मभूम्याद्यनुगुणं ध्यानं प्रदर्शयते . सूर्यस्य %% . सोमस्य %% . मङ्गलस्य %<आवन्त्यं क्षत्रियं रक्तं मेषस्थं चतुरङ्गुलम् . आरक्तमाल्यवसनं भारद्वाजं चतुर्भुजम् . दक्षिणोर्धक्रमाच्छक्तिवराभयगदाकरम् . आदित्याभिमुखं देवं तद्वदेव समाह्वयेत् . स्कन्दाधिदैवतं ध्यायेत् क्षितिप्रत्यधिदैवतम्>% . बुधस्य %% . वृहस्पतेः %% . शुक्रस्य %<शुक्रं मोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् . पद्मस्थमाह्वयेत् सूर्यमुखं श्वेत्रं चतुर्भुजम् . सदाक्षवरकरकादण्डहस्तं सिताम्बरम् . शक्राधिदैवतं ध्यायेत् शचीप्रत्यधिदैवतम्>% . शनेः %% . राहोः %% . केतूनाम् %% . अत्र चन्द्रस्य सामुद्रत्वं राहोर्मलयजत्वं केतोः कौशद्वीपत्वमुक्तं पुराणान्तरानुसारेण वक्ष्यमाणजन्मभूम्यादिबोधकवचनेन विरोधभिया विकल्प आश्रयणीयः स चाचारभेदात् %% . अधिदेवादीनां ध्यानमुक्तं विष्णुधर्मोत्तरे . शिवस्य %% . उमायाः %% . स्कन्दस्य %% . विष्णोः %% . ब्रह्मणः %% . शक्रस्य %% . यमस्य %<ईशन्नीलोयमः कार्योदण्डहस्तोविजानता . रक्त दृक् पाशहस्तश्च महामहिषवाहनः>% . कालस्य %% . चित्रगुप्तस्य %% . %% इति वा पाठः . प्रत्यधिदेवानां तत्राग्नेः %% . जलस्य %<आपः स्त्रीरूपधारिण्यः श्वेता मकरवाहनाः . दधानाः पाशकलसौ मुक्ताभरणभूषिताः>% . क्षितैः %<शुक्लवर्णा मही कार्या दिव्याभरणभूषिताः . चतुर्भुजा सौम्यवपुश्चण्डांशुसदृशाम्बरा . रत्नपात्रं सस्यपात्रं पात्रमौषधिसंयुतम् . पद्मं करे च कर्तव्यं भुवो यादवनन्दन! . दिग्गजानां चतुर्णां सा कार्या पृष्ठगता तथा>% . विष्णोरिन्द्रस्य च लक्षणमुक्तम् . शच्याः %% . प्रजापतेः %% . अक्षं अक्षमालाम् . कुण्डिकां कमण्डलुम् . सर्पाणाम् %% . ब्रह्मलक्षणं प्रागुक्तम् . अथ विनायकादिपञ्चलोकपाललक्षणानि विष्णुधर्मोत्तरं विनायकस्य %% . दुर्गायाः %<शक्तिं वाणं तथा शूलं खड्गं चक्रं च दक्षिणं . चन्द्रविम्बमधो वामे खेटमूर्ध्वे कपांलकम् . शुकं टङ्कं च बिभ्राणा सिंहारूढोरुदिग्भुजा . एषा देवी समुद्दिंष्टा दुर्गा दुर्गार्तिहारिणी>% वायोः %% . आकाशस्य %% . अश्विनोः %% ग्रहाणां वर्णगोत्रादिसूचकध्यानानि यागतत्त्वोक्तानि पूर्वदर्शितान्येव विनायकादीनां मण्डले स्थापनस्थानमुक्तं रुद्रकल्पे विष्णुधश् यथा %% . धूपादौ विशेषः हेमाद्रौ स्कश् पुश् %% . कुन्दुरकं शल्वकीनिर्यासः विल्वागुरु विल्वफलनिर्याससहितमगुरु . गन्धभेदस्तत्रैव %% . विधानमालादौ अन्यविधा गन्धधूपाः पुष्पभेदाश्चोक्तास्ते च विवरणपत्रे द्रष्टव्याः तत्र जीवस्य चतुःसमगन्ध उक्तः स च %% इत्युक्तः गुरोर्दशाङ्गधूपस्तत्रोक्तः स च %% षडभागकुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः हरीतकी सर्जरसः समांसी भागैकमेकं त्रिलवं शिलाजम् . घनस्य चत्वारि पुरस्य चैकोधूपोदशाङ्गःकथितो मुनीन्द्रैः रत्नानि तु ग्रहशब्दे शारदाश् 6 पश् उक्तानि द्रष्टव्यानि . %% . ग्रहमण्डललेखनप्रकारः--उभयतो हस्तमिते ग्रहवेदिमध्यस्थले पूर्वपश्चिमाग्राश्चतस्रो दक्षिणोत्तराग्राश्च चतुस्रोरेखाः कुर्यात् तथा करणे अष्टाङ्गुलदीर्घविस्ताराणि समान्तरालानि नव खण्डानि सम्पद्यन्ते तत्र विवरणपत्रे वक्ष्यमाणमानकं सूर्यादीनां वर्तुलाद्याकारं कुर्यात् . स्वस्वमण्डले च स्व स्व स्थापनम् स्वस्ववामेऽधिदेवानां स्वस्वदक्षिणे प्रत्यधिदेवानां सूर्याभिमुखतया सर्वेषां स्थापनम् विनायकादिस्थापनञ्च प्रागक्त स्थानेष्विति विवेकः . होमे समिद्भेदलक्षणादिकं विधानपारिश् स्कन्दपुश् %% . समिल्लक्षणं चिन्तामणौ %% . अथार्कादीनां फलं होमसंख्या च तत्रैव दर्शितं यथा %% अयुतादिहोम प्रक्रमात् व्याहृतिभिरयुतादिहोमः . ग्रहाणां जन्मभूम्यादिज्ञानावश्यकतामाह स्कन्दपुश् %% अतः शान्तिकाले तेषां जन्मभूम्यादिज्ञानमपेक्षितं तच्च विशेषणेन ध्याने दर्शितमपि प्रपञ्चार्थमिहोच्यते . तत्र रव्यादीनां जन्मभूम्यादयो यथा तत्रैव जन्मभूः--%% . ग्रहगोत्रम्--%<आदित्यः काश्यपे गोत्रे आत्रेयश्चन्द्रमा भवेत् . भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः . शक्रपूज्योऽङ्गिरोगोत्रः शुक्रोवै भार्गवस्तथा . शनिः काश्यप एवायं राहुः पैठिनसिस्तथा . केतवो जैमिनीयाश्च ग्रहाग्निस्तदनन्तरम्>% . ग्रहवह्निः--%<आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते . धूमकेतुस्तथा भौमे जाठरोऽग्निर्बुधे स्मृतः . गुरौ चैव शिखी नाम शुक्रे भवति हाटकः . शनैश्चरे महातेजा राहुकेत्वोर्हुताशनः>% इति . इत्थमेव होमकाले तत्तदग्निनाम कृत्वा जुहुयात् . अथैषां वर्णः म च द्विधा विप्रादिजातिरूपभेदात् तत्र रूपे तत्रैव %% . विप्रादिवर्णस्तु . %% . स्थानं तत्रैव %% . मुखं स्कान्दे %<शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुज्ञौ तावुदङ्मुखौ . प्रत्यङ्मुखः शनिः सोमः शेषा दक्षिणतोमुखाः>% . अत्र प्राङ्मुखौ ऊर्ध्वदृष्टी, उदङ्मुखौ वामदृष्टी, प्रत्यङ् मुखोऽधोदृष्टिः, दक्षिणतोमुखा दक्षिणदृष्टय इति व्याख्येयम् आदित्याभिमुखाः सर्वे इत्यनेन सर्वेषां सूर्याभिमुखत्वोक्तेः इति विधानपारिजातादयः . %% स्कान्दोक्तेरावाहनसमयेऽपि वर्णभूम्यादिकीर्तनपूर्बकमावाहनं कार्यमेवमग्रेऽपि होमकाले तथास्मरणमिति बोध्यम् चित्रान्नं च %% दीपिकोक्तम् प्रयोगो मत्कृततुलादानादिपद्धतौ दृश्यः . ## जन्मभूम्यादि सूर्प्यस्य चन्द्रस्य भौमस्य बुधस्य जीवस्य शुक्रस्य शनेः राहोः केतोः जन्मभूमिः कलिङ्गः यमुना अवन्तिः मगधः सैन्धवः भोजकटः सौराष्ट्रः वर्वरकः अन्तर्वेदी गोत्रम् कश्यपः अत्रिः भरद्वाजः अत्रिः अङ्गिराः भृगुः कश्यपः पैठिनसिः जैमिनिः अग्निः कपिलः पिङ्गलः धूमकेतुः जाठरः शिखी हाटः महातेजाः हुताशनः हुताशनः विप्रादिवर्णः क्षत्रियः वैश्यः क्षत्रियः वैश्यः विप्रः विप्रः शूद्रः शूद्रः शूद्रः रूपात्मकवर्णः रक्तः शुक्लः रक्तः पीतः पीतः शुक्लः कृष्णः कृष्णः चित्रम् मण्डलेस्थानम् मध्यम् पूर्बदक्षिणः दक्षिणः पूर्वोत्तरः उत्तरः पूर्वः पश्चिमः दक्षिणपश्चिमः पश्चिमात्तरः मुखम् (सर्वे सूर्याभिंमुखाः) ऊर्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः वामदृष्टिः वामदृष्टिः ऊर्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः दक्षिणदृष्टिः मण्डले आकारः वर्तुलः अर्धचन्द्रः त्रिकोणः चापः पद्मम् चतुष्कोणः सर्पः मकरः खङ्गः उभयताष्टाङ्गुल 4 . vyàø 8 vyàø 4 . vyàø 2 . 4 vyàø 3 vyàø 4 vyàø 6 vyàø नवकोष्ठेषु तन्मानम् 12 पश् 24 पश् 12 पश् 6 पश् 12 पश् 9 पश् 12 पश् 12 पश् 18 पश् वाहनम् सप्ताश्वरथः दशाश्वरथः मेषः सिंहः हस्ती हयः गृध्रः सिंहः गृध्रः मूर्तिद्रव्यर ताम्रम् स्फटिकम् श्वेतचन्दनम् स्वर्णम् स्वर्णम् रजतम् लौहम् सीसम् कांस्यम् गन्धभेदोद्विधा रक्तच--न्दनम् श्वेतच--न्दनम् रक्तच--न्दनम् कुङ्कुमम् कुङ्कुमम् श्वेतच--न्दनम् कस्तूरी कस्तूरी कस्तूरी मतान्तरे तत् तत् तत् तत् चतुःसमम् तत् सा कुलागुरु सा पुष्पभेदाः करवीरम् कुमुदं जवा चम्पकम् पद्मम् जातिः मल्लिका कुन्दम् मल्लिका ध्पभेदाः गुग्गुलुः घृताक्तयक्षधूपः सर्जरसाः क्तसिह्लकम् पीतागुरु- सिह्लकम् दशा- ङ्गम् साज्यपि- ल्वागुरु पद्मकाष्ठम् यक्षधूपः मधुमिश्र- गुडत्वचमृ मतान्तरे कुन्दरकम् घृताक्षतम् सर्जरसः पीतागुरु सिन्धुजम् विल्वागुरु गुग्गुलुः लाक्षा लाक्षा फलम् द्राक्षा इक्षुः पूगम् नागरङ्गम् जम्बीरम् वीजपूरम् जातिफलम् नारिकेलम् दाडिमत् वस्त्रम् रक्तम् श्वेतम् रक्तम् प्रीतम् पीतम् श्वेतम् कृष्णम् कृष्णम् चित्रम् रत्नानि माणिक्यम् मुक्ता प्रबालम् गारुत्मतम् पुष्परागम् हीरकम् नीलकम् गोमेदकम् वैदूर्यम् बलिभेदाः गुडीदनः घृतपायसम् यावकम् क्षीरयष्टिकम् दध्योदनः घृतौदनः कृसरम् आजमांसम् चित्रान्नम् समिधः अर्कः पलाशः खदिरः अपामार्गः अश्वत्यः उडुम्बरः शमी दूर्वात्रयम् कुशत्रयम् दक्षिणा कपिलाधेनुः शङ्खः रक्तवृषः स्वर्णम् पीतवस्त्रे श्वेताश्वः क्वष्णाधेनुः खङ्गः छागः जपसङ्ख्या 6000 10000 7000 17000 16000 20000 19000 18000 7000 अधिदेवता शिवः ममा स्कन्दः नारायणः व्रह्मा शक्रः यमः कालः चित्रगुप्तः प्रत्यतिदेवता अग्निः जलम् क्षितिः विष्णुः इन्द्रः शची प्रजापतिः सर्पः तह्मा ## ग्रहादीनाम् ऋग्वेदिनः यजुर्वेदिनः सामवेदिनः अथर्ववेदिनः रवेः आ कृष्णेन रजसा आ कृष्णेन रजसा उदु त्यं जातबेदसम् विषासहिं सहमानम् चन्द्रस्य आप्यायस्व समेतु इमं देवा असपत्नम् सन्ते पयांसि समुयन्तु शकधूमं नक्षत्राणि भौमस्य अग्निर्मूर्ध्वा दिवः अग्निर्मूर्ध्वा दिवः अग्निर्मूर्ध्वा दिवः त्वया मन्यो! सरथम् बुधस्य अग्ने! विवस्वद् उद्बुध्यस्याग्ने! अग्ने! वितस्वत् यद्राजानी विभजन्तः गुरोः वृहस्पते! परिदीया वृहस्पते! अतियदर्य वृहस्पते! परिदीया वृहस्पतिर्नः परिपातु शुक्रस्य शुक्रं ते अन्यत् अन्नात्परिस्नुतः शुक्रं ते अन्यत् हिरण्यवर्णाः शुचयः शनेः समग्निरग्निभिः शन्नोदेवीरभीष्टये शन्नोदेवीरभीष्टये सहस्रबाहुः--पुरुषः राहोः कया नश्चित्रः काण्डात् काण्डात् कया नश्चित्रः दिव्यं चित्रमृतुधाः केतोः केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे यस्ते पृथुःस्तनयित्नुः सूर्याधिदेववह्नेः आ वोराजानम् त्रियम्बकम् आ वोराजानम् मानोविदन् विव्याधिनः चन्द्राधिदेवोमायाः गौरीर्मिमाय श्रीश्च ते लक्ष्मीश्च आपोहि ष्ठा आपोहि ष्ठा कुजाधिदेवस्कन्दस्य कुमारं माता यदक्रन्दः प्रथमम् स्योना पृथिवि! अग्निरिव मन्यो! त्विषितः बुधाधिदेवविष्णोः इदं विष्णुर्विचक्रमे विष्णोरराटमसि इदं विष्णुर्विचक्रमे प्र तद्विष्णुः स्तवते जीवाधिदेवब्रह्मणः त्वमित् सप्रथाः आ ब्रह्मन् ब्राह्मणः त्वमित् सप्रथाः ब्रह्म जज्ञानम् शुक्राधिदेवेन्द्रस्य इन्द्रं वो विश्वतः सजोषा इन्द्र! इन्द्रमित् देवतातये इन्द्रेमं प्रतरम् शन्यधिदेवयमस्य यमाय सोमं सुनुत यमाय त्वाङ्गिरस्वते आयं गौः पृश्निः यः प्रथमं प्रवतमाससाद राह्वधिदेवकालस्य ब्रह्म जज्ञानम् कार्षिरसि समुद्रस्य ब्रह्म जज्ञानम् रोहितः कालो अभयत् केत्वधिदेवचित्रगुप्तस्य उषोवाजं हि चित्रावसो! स्वस्ति चित्र इच्छिशोः आज्ञातं यदनाज्ञातम् सूर्यप्रत्यधिदेवाग्नेः अग्निं दूतं वृणीमहे अग्निं दूतं पुरोदधे अग्निं दूतं वृणीमहे समास्त्वाग्ने . ऋतवः . चन्द्रप्रत्यधिदेवजलस्य अप्सु मे सोमः आपोहि ष्ठा उदुत्तमं वरुण! शन्नोदेवीरभीष्टये भामप्रत्यधिदेवक्षितेः स्योना पृथिवि! स्योना पृथिवि! पृथिव्यन्तरिक्षम् भूमे! मातर्निधेहि बुधप्रत्याधदेवहरेः सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे जीवप्रत्यधिदेवन्द्रस्य इन्द्रायेन्दो! मरुत्वते इन्द्र आसां नेता इन्द्रायेन्दो! इन्द्र! जुषस्व प्रवहा शुक्रप्रत्यधिदेवशच्याः उत्तानपर्णे! सुगगे! अदित्यै रास्नासि एकाष्टका तपमे प्रेतं पादौ प्रस्फुरतम् शनिप्रत्यधिदेवप्रजापतेः प्रजापते! न त्वद् प्रजापते! न त्वद् प्रजापते! न त्वद् नक्तं जातास्योषधे! राहुप्रत्यधिदेवसर्पाणाम् आयं गौःप्रश्निः नमोऽस्तु सर्पेभ्यः तवेदिन्द्रा वयम् शेरभक शेरभ! केतुप्रत्यधिदेवब्रह्मणः ब्रह्म जज्ञानम् ब्रह्म जज्ञानम् एष ब्रह्मा य ऋत्विजः ये दिशामन्तर्देशेभ्यः विनायकस्य आ तू न इन्द्र! गणानां त्वा गणपतिम् आ तू न इन्द्र! निलक्ष्मां ललामाम् दुर्गायाः जातवेदसे सुनवाम अम्बे! अम्बिके! इमं स्तोममर्हते पृतनाजितं सहमानम् बायोः क्राणाशिशुर्महीनाम् वायो! ये ते सहस्रिण क्राणा शिशुर्महीनाम् अन्तरीक्षे वायवे आकाशस्य आदित पत्नस्य घृतं घृतपावानः आदित् प्रत्नस्य श्राम्यतः पचता विद्धि अश्विनोः एषो उषा अपर्व्या या वां कशा एषो उषा अपूर्व्या सं चेन्नय थौ अश्विना एते च मन्त्रा ऋग्वदस्य यादृश एते च मन्त्राः शुक्लयजु- एते च मन्त्राः माम- एते च मन्त्राः अथर्ववेदे स्थानस्थास्तच्चिह्नसहित तुला- र्वेदे यादृशस्थानस्थास्तच्चि- वेदस्य यादृशस्थानस्था- यादृशस्थानस्थास्तच्चिदानादिपद्धतो 75--79 पत्रेषु ह्नसहितं तुलादानादि--स्तच्चिह्नानसारेण तुलादा--ह्नानुसारेण तुलादानास्वरूपतो दशितास्ततएवावसेयाः . पद्धतौ 106--110 पत्रेषु नादि पद्धता 127--1305 दिपद्धतौ 148--152 प्रत्रेस्वरूपपतोदर्शिताः . त्रेषु स्वरूपतोदर्शिताः . षुस्वरूपतोदर्शिताः . @<[Page 2765a]>@ ## puø 6 तश् . ग्रहाणामेकराश्यादिस्थितिभेदेन भूतलस्थानं कल्पनीययोगभेदे तद्विशेषः सूर्यसिश् उक्तो यथा %% सूश् सिश् %% रङ्गनाश् %<शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा . द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् . प्रागयायिन्य धिकेऽतीतो वक्रिण्येष्यः समागमः>% såø siø . %% raïganàø . %% såø siø . %% रङ्गना0 ## नश् 6 तश् . ग्रहाणामुपर्युपरिस्थितानां किरण संस्पर्शादिना युद्धमेदे तद्भेदादिक सूश् सिश् उक्तं यथा %% सूश् सिश् . भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शा द्विम्बनेम्योः स्पर्शमात्रादुल्लेखसञ्ज्ञं युद्धं वदन्ति युतिभेदज्ञाः . इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे . भेदे मण्डलभेदे भेदो भेदसञ्ज्ञो युद्धावान्तरभेदो युद्धभेदतत्त्वज्ञैः कथ्यते . अयं भेदो मानैक्यखण्डादूने द्वयोर्याम्योत्तरान्तरे . अत्र भास्कराचार्यैस्तु %% इति विशेषोऽभिहितः . भगवता तु सूक्ष्मविम्बवोराकाशे दूरतो विविक्तदर्शनासम्भवाद्व्यर्थप्रयासादुपेक्षितमिति ध्येयम् . युतावन्योऽन्यं किरणयोगे सति अंशुमर्दाख्यं किरणसङ्घट्टनसञ्ज्ञं युद्धं स्यात् . dvayoryàsyàttaràntareü'÷àt षष्टिकलात्मकैकभागादूतेऽनधिके सत्यपसव्यसञ्ज्ञं युद्धं भबति . अत्र विशेषमाह . एक इति . अत्रापसव्ययुद्ध एकौ द्वयीरन्यतरोऽणुरणुबिम्बश्चत् तदापसव्यं युद्धं व्यकं स्यादन्यथा त्वव्यक्तं युद्धं स्यात् . एवां चतुर्णां फलम् . %% इति भार्गवीयोक्तं ज्ञेयम् . युद्धभेदानुक्त्वा समागममाह समागम इति . द्वयोर्याम्योत्तरान्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगो भवति . अत्रापि तिशेषमाह भवत इति . युतिविषयकौ श्रहौ बलान्वितौ बलेन--%% इति ब्रह्मसिद्धान्तवचनात् स्थूलमण्डलतयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थः . चेत् स्तस्तदा समागमस्तयोर्व्यक्तः स्यात् . अन्यथा त्वव्यक्तः समागमः . %% इत्युक्तेः . %% इति काश्यपोक्तेश्च सर्वं निरवद्यम् . अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह रङ्गनाश् %% सूश् सिश् . द्वयोर्मध्ये यस्तदितरेण विध्वस्तो हतः स विजितः पराजितो ज्ञेयः . हतस्य लक्षणमाह अपसव्य इति . अपसव्ये युद्धे यो जितो जयलक्षणैर्विवर्जितः . एतेनोल्लेखादित्रये सञ्ज्ञाफलं न पराजितस्य फलमिति सूचि तम् . पिहित आच्छादितोऽव्यक्त इति यावत् . अणु रितरग्रहविम्बादल्पबिम्बः . अदीप्तिमान् प्रभारहितः रूक्षोऽस्निग्धः विवर्णः वर्णेन स्ववर्णेन स्वाभाविकेन रहित इत्यर्थः . दक्षिणाश्रित इतरग्रहापेक्षया दक्षिणदिशि स्थितः . %<श्यामो वा व्यपगतरश्मिवान् रश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा . आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हत इति सग्रहो ग्रहेण>% इति भार्गवीयोक्तेः . अथ श्लोकोत्तरार्धेन जयिनो ग्रहस्यलक्षणमाह रङ्गनाश् %% सृश् सिश् इतरग्रहापेक्षयोत्तरदिक्स्थः दीप्तिमान् प्रभायुक्तः स्थूल इतरग्रहविम्बापेक्षया पृथुबिम्बः . जयी जययुक्तः स्यात् . अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौन स्त इत्याह याम्य इति . दक्षिणदिशि यो ग्रहो बली दीप्तिमान् पृथुबिम्बो भवति स लयी . अपिशब्द उत्तरदिशासमुच्चयार्थकः . तथा च जयपराजयलक्षणयो र्दिक्स्थानमनुपयुक्तमिति भावः . अथ युद्धे विशेषमाह रङ्गश् . %<आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः . स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ>% सूश् सिश् . उभौ द्वौ आसन्नावेकभागान्तरगतान्तरितौ . अपिशब्दाद्युद्धलक्षणाक्राक्षौ . दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विता%% रङ्गश् . %% सूश् सिश् इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्यर्थः . शुक्रः प्रायश उत्सर्गतो जयलक्षणाक्रान्तत्वेन जयी . कदाचित् पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः . एतेषां भौमादिपञ्चताराणां चन्द्रेण सह संयोगसाधनं युतिसाधनमेषामुक्तरीत्या गणकः कुर्यात् . अत्र विशेषार्थकम् . %% इत्यर्थं क्वचित् पुस्तके दृश्यते न सर्वत्रेति क्षिप्तत्वात्तदुपेक्षितम् अधिकारस्यापर्णश्लोकत्वापत्तेश्च . एतदुक्त्यन्ययोगे नतिसस्कारनिषेधस्य सिद्धस्तस्यायुक्तत्वमिति तदनुक्तौ सूर्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र तद्विशेषोक्तेरर्थसिद्धेरिति ध्येयम् . नन्वेषां ग्रहाणां दूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात् परस्परं योगासम्भवेन कथं युतिः सङ्गतेत्यत आह रङ्गश् . %% सूश् सिश् . %% रङ्गश् . युद्धभेदास्तत्फकपिशेषाः समागमजयादिफलभेदाश्च वृश् सं 17 अश् उक्ता यथा %% . कुजजयस्य %% . बुधजयस्य %% . जीवजयस्य %% . शुक्रजयस्य %<शुक्रे वृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति . ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति . कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयताः . महतीं व्रजन्ति पीडां सपुंमकाः शूरसेनाश्च . कुजविजिते भृगुतनये बलमुख्यबधो नरेन्द्रसंग्रामाः . सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च . रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् . जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत्>% . शनिजयस्य %% . अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् . फलं तु वाच्यं ग्रहभक्तितोऽन्यद यथा तथा घ्नन्ति हताः स्वभक्तीः . %% ज्योश् तश् . उपयमशब्दे तत्कालस्य वर्ज्यतोक्तिर्दृश्या . ग्रहविग्रहग्रहविमर्दादयोऽप्यत्र, तत्र च चन्द्रस्यान्य खेटैः समागमे विशेषः न युद्धम् इत्युक्तं वृश् संश् 18 अश् यथा %% . ## नश् ग्रहयोयु सं यत्र तादृशं भम् . ग्रहयुद्धाधिकरणे नक्षत्र उपमयशब्दे उदाश् . ## नश् 6 तश् . 1 सूर्यादिग्रहस्वामिकवर्षमासफलभेदे . 7 बश् . 2 तद्बोघकशास्त्रे च तच्च वृश् सश् 20 अध्यायात्मकं यथा रवेः--%% . विधोः--%% . कुजस्य--वातोद्धतश्चरति वह्निरतिप्रचण्डो ग्रामान् वनानि नगराणि च सन्दिधक्षुः . हाहेति दस्युगणपातहता रटन्ति निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः . अभ्युन्नता वियति संहतमूर्तयोऽपि मुञ्चन्ति न क्वचिदपः प्रचुरं पयोदाः . सीम्नि प्रजातमपि शोषमुपैति शस्यं निष्पन्नमप्यविनयादपरे हरन्ति . भूपा न सम्यगाभपालनसक्तचित्ताः पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः . एवंविधैरुपहता भवति प्रजेयं संवत्सरे ऽवनिसुतस्य विपन्नसस्या . बुधस्य--%% . गुरोः--%% . भृशोः--%<शालीक्षुमत्यपि धरा धरणीधराभधाराधरीज्झितपयःपरिपूर्णवप्रा . श्रीमत्सरोरुहतताम्बुतडागकीर्णा योषेव भात्यभिनवाभरणोज्ज्वलाङ्गी . क्षत्रं क्षितौ क्षपितमूरिबलारिपक्षम् उद्घुष्टनैकजयशब्दविराविताशम् . संहृष्टशिष्टजनदुष्टविनष्टवर्गां गां पालयन्त्यवनिपा नगराकराद्याम् . पेपीयते मधु मधौ सह कामिनीभिर्जेगीयते श्रवणहारि सवेणुवीणम् . बोभुज्यते ऽतिथिसुहृत्खजनैः सहान्नम् अव्दे सितस्य मदनस्य जयावघोषः>% . शनेः--%% . अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा न सकलफलदाता पुष्टिदोऽतो ऽन्यथा यः . यदशुभमशुभेऽवदे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम् . ## पुश् 6 तश् . ग्रहयज्ञे ग्रहोद्देशेन होमाऽधिकरणे वह्रिभेदे स च ग्रहयज्ञशब्दे 2762 पृश् दर्शितः . ## पुश् 6 तश् . ग्रहोद्देश्यकदानग्रहणेन पतिते विप्रभेदे (दैवज्ञ) तस्य ग्रहदानोद्देश्यता च ग्रहयामले 6 पटले उक्ता यथा %% . ## नश् वृश् संश् 20 अश् उक्ते ग्रहयोगभेदे यथा %% ## पुश् 6 तश् . चन्द्रेण सह भौमादिपञ्चग्रहयोगभेदे . ग्रहयुतिशब्दे ग्रहशृङ्गाटकशब्दे च विवृतिः ## पुश् पाश् उक्ते कर्तरि णिनिप्रत्ययनिमित्ते धातुगणभेदे स च गणः णिन्यन्तया पाश् गश् सूश् उक्तो यथा ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्दी (रक्षश्रुबपशां नौ) निरक्षी निश्रावी निवापी निशायी (याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम्) अयाची अव्याहारी असंव्याहारी अव्राजी अवादी अवासी (अचाः अचित्तकर्तृकानाम्) अकारी अहारी अविनायी विशायी विषायी (अभिभावी भूते) अतराधी उपरोधी परिभवी भरिभावी इति ग्रहादिराकृतिनणः @<[Page 2770a]>@ ## puø 6 तश् . ध्रुवनक्षये . तस्य तथात्वञ्च खगोलशब्दे पृश् 2419 . 20 दर्शितम् ग्रहाश्रयादयोऽप्यत्र . ## नश् ग्रहस्य पात्रविशेषस्यैकत्वाविवक्षायाज्ञापकमधिकरणम् . न्यायरूपे पञ्चाङ्गे अधिकरणभेदे तच्च जैश् 3 अश् 1 पादे दर्शितं संक्षेपतस्तत उद्धृत्य तत्त्वबोधिन्यामुक्तं यथा सोमयागे श्रूयते %% दशापवित्रं वासःखण्डं ग्रहः सोमरसादिहविःपात्र विशेषः तत्र एकस्यैव मार्जनमुत एकत्वाविवक्षया सर्वेषामिति संशये %% इत्यत्रेव एकवचनादेकत्वविवक्षया एकस्यैव मार्जनं न सर्वेषां तथा च सूश् एकत्वं युक्तमेकस्य श्रुतिसंयोगादिति, प्राप्ते ब्रूमः . ग्रहाणां यागोपकरणतया प्राप्तानामनेन मार्जन संस्कारोविधीयते तत्र ग्रहमिति द्वितीयया एकस्योद्देश्यत्वं फलवत्त्वञ्च बोध्यते प्रधानं ग्रहं प्रति मार्जनं गुणः %% इति न्यायेन सर्वेषां मार्जनं प्राप्तम् उद्देश्यगतमेकत्वमविवक्षितं न च ग्रहत्वजातिर्मार्जनेन सस्कार्या इति तदाश्रयैकमार्जनेन सर्वे संस्कृता भवन्ति, जातेः सर्बवृत्तित्वादित्येकत्वविवक्षायामपि सर्वमार्जनसिद्धिरिति बाच्यं जातेरभूर्तत्वात् अपूर्वासाधनत्वाच्च तल्लक्षितानां द्रव्याणामपूर्वसाधनतया संमार्गात् तदुक्तम् %% . नचैकत्वं नोद्देश्यगतम् अपि तु एकत्वं सर्मार्जनञ्चोभयं विधेयमिति वाच्यं ग्रहं संमृज्य t सचैकः कार्य इति वाक्यभेदापत्तेः एकत्वस्य सर्वग्रहेषु सिद्धत्वेन विधानासम्मवात् स्वसमानाधिकरणकर्मतानिरूपकमार्जनसजातीयकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्टमेकत्वं विधेयं तथा सति सर्वर्मार्जनासिद्धिः अतएव एकत्वविशिष्टग्रहस्य मार्जनं विधीयते एकत्वं ग्रहत्वञ्च सर्वेषु वर्तत इति एकत्वविवक्षायामपि सर्वमार्जनसिद्धिरित्यपि परास्तं तादृशैकत्वस्याव्यावर्तकत्वात् विशिष्टैकत्वविवक्षायाञ्च उक्तदोषादिति साम्प्रदायिकाः . अत्नेदमवधेयम् एकत्वविवक्षायामपि सर्वमार्जलसिद्धिः तथाहि एकत्वविवक्षायां प्रत्येकमेव मार्जनं न तु मिलितानामेकं मार्जनं तथात्वे साहित्ये बहुपचनं निर्दिस्येत . तस्मादेकवचननिर्देशात् प्रतिप्रधानं गुणावृत्तिन्यायात् प्रत्येकं सर्वेषां मार्जनमिति . इत्थञ्च स्वसमानाघिकरणकर्मतानिरूपकमार्जननिरूपितकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्टैकत्वमेव विवक्षितं स्यात् . अविवक्षितत्वसिद्धान्तस्तु एकस्यैव मार्जनं न सर्वेषामिति प्रापकस्य स्वसमानाधिकरणेत्यादिपूर्वपक्षोक्तस्य सामान्यती मार्जनघटितैकत्वस्य विवक्षामादाय . न चैवं ग्रहं संमार्ष्टीति वाक्यात् कथं सर्वेषां मार्जनबोधः ग्रहत्वेनोपस्थितस्यैव ग्रहस्य मार्जनबोधनादिति वाच्यम् उद्देश्यविधेयभेदेन भिन्नानामेव वाक्यानां तन्त्रेणोच्चारणात् प्रतिप्रधानं गुणावृत्तिन्यायात् सर्वमार्जनसिद्धौ वाक्यभेदकल्पनागौरवस्याप्रामाणिकत्वात् अतएव भावार्थदीपिकायां रुक्मिणीस्वयंवरीयषड्बधारणव्याख्याने %% दृष्टान्तीकृतं श्रीधरस्वामिचरणैः . ## पुश् 6 तश् . सूर्ये ग्रहाध्यक्षादयोऽप्यत्र . ## पुश् ग्रहकृत आमयः . ग्रहावेशे स्कन्दग्रहाद्या वेशे राजनिश् . ## पुश् ग्रहौ चन्द्रसूर्यौ अवमृद्नाति अव + मृदल्यु . 1 राहौ . चन्द्रसूर्यावमर्दनमिति तद्व्यानलिङ्गात्तस्य तथात्वम् . भावे ल्युट् 6 तश् . 2 ग्रहचोः paraspara yuddhe ca . %% vçø saüø 48 aø . ## puø ग्रहं स्कन्दग्रहदोषमश्नाति नाशयति अव + अश--णिनि . ग्रहनाशकवृक्षे शब्दरश् . ## पुश् ग्रहं ग्रहदोषमाह्वयति नाशाय आकारयति आ + ह्वे--श . भूताङ्कुश वृक्षे राजनिश् . तस्य ग्रहदोषनाशनेऽङ्कुशतुल्यत्वात्तथात्वम् . ## त्रिश् ग्रहोऽस्त्यस्य काशाश् इलच् . निर्वन्धयुक्ते . निर्वन्धश्च कोपादनुरागातिशयाच्च भवति तत्र कोपमूल निर्बन्धयुक्ते . %% नैषश् . अनुरागाधीननिर्बन्धयुक्ते %% साश् दश् . ## त्रिश् ग्रह--तृच् इटोदीर्षः . 1 ग्रहणकर्तरि 2 ऋणग्राहिणि च . %% मनुः . %% मनुः . @<[Page 2771a]>@ ## puø ग्रहः हविःपात्रभेदएव स्वार्थे यत् . हविःपात्र रूपे यज्ञिये पात्रभेदे . %<आस्माकोऽसि शुक्रस्ते ग्रह्यो विचितस्त्वा>% यजुश् 4 . 24 . %% वेददीश् . ## पुश् ग्रह--ण वेदे हस्य मः . ग्राहके . %<à तू न इन्द्र! क्षुमन्तं चित्रं ग्राभं संगृभाय>% çø 8 . 81 . 1 . %% bhàø . ## puø grasa--man आदन्तादेशः . %% %% इतिचोक्तलजणे विप्रादीनां 1 बासस्थाने, %% याज्ञश् . %% रघुः . %% हितोपश् %% इत्युक्ते 2 स्वरसंघभेदे, %<षड्जग्रामो भवेदादौ मव्यमग्रामएव च . गान्धारग्राम इत्येतत् ग्रामत्रयमुदाहृतम्>% %% मल्लिनाथधृतवाक्यम् तेषाञ्च सप्तस्वरविशेषयोगात् एकविंशतिमूर्छनाहेतुत्वं यथोक्तं तत्रैव %% . %% मल्लिश् . अधिकं संगीतदामोदरे दृश्यम् . %% माघः . किञ्चिच्छब्दपूर्वकसः 3 तदर्थसंघाते च यथा शब्दग्रामः अर्थग्राम इत्यादि . %<शब्दाकरकरग्रामः>% कविकल्पद्रुमः . 4 janapade ca %% çø 1 . 12 . 7 . %% bhàø . स्वार्थे क तेष्बर्थे %% भाश् उद्योश् 1466 श्लोश् . स्वल्पार्थे टी ततः स्वार्थे क ग्रामटिका स्वल्पग्रामे स्त्री %% साश् दश् . 5 गामवासि कषकादिजने 6 ग्रामसहशे संहते ग्रामस्येदमण् . 7 तत्सम्बन्धिनि 8 ग्राम्यधर्म च . ## त्रिश् ग्राम स्वकायत्वेन कामयते कम--णिङ् अण् उपश् सश् . आत्मसम्बन्धितया ग्रामस्य कामुके . %% कात्याश् श्रौ04 . 15 . 22 . %% 22 . 8 . 7 . %% 22 . 9 . 17 . ## पुंस्त्री 7 तश् . ग्राम्ये कुक्कुटभेदे %% %% इति मनुना तन्मांसभक्षणं निषिद्धम् स्त्रियां जातित्वात् ङीष् . ## त्रिश् ग्रामेषु मध्ये कुमारः सुन्दरः . ग्रामसुन्दरे . तस्य भावः मनोज्ञाश् वुञ् . ग्रामकुमारक तद्भावे नश् . ## पुश् ग्रामे कुलालः . ग्राम्ये कुलाले कुम्भकारे %% पाश् अस्य वा प्रकृतिस्वरता ग्राम शब्दश्च आद्युदात्तः . एवं ग्रामनापितादिषु वा आद्युदात्तता . ततः मनोज्ञाश् भावे वुञ् . ग्रामकुलालक तद्भावे na0 ## पुंस्त्री ग्रामस्य कूट इष वञ्चनाप्रधानत्वात् . शूद्रे हाराश् स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री ग्रामे क्रोडः . ग्राम्यशूकरे स्त्रियां जातित्वात् ङीष् . %% काशीखश् 36 अश् . ग्रामशूकरादयोऽप्यत्र पुंस्त्रीश् . ## त्रिश् ग्रह--बाह्यार्थे क्यप् 5 तश् . 1 ग्रामबाह्ये स्त्रियां टाप् सा च 2 ग्रामवाह्यसेनायाम् . ## नश् ग्रामे गेयम् . सामभेदे तस्य ग्रामे गेयत्वात् तथात्वम् . ## पुश् 7 तश् . ग्राम्ये गोपे %% पाश् वा अस्य प्रकृतिखरत्वे प्राप्ते युक्त्यारोह्याश् आद्युदात्तता . ## पुश् 6 तश् . ग्रामस्य द्रव्यहरणेन हननप्राये व्यापारे . %% मनुः . %% कुल्लूश् . 2 ग्रामवृत्तिजनहनने ca . %% vçø saüø 30 aø . %% 86 aø . ## पुंस्त्री ग्रामार्थं तत्रस्थलोकभक्षणार्थं हन्ति पशून् हन--णिनि . ग्रामस्थबहुलोकपोपणार्थं पशुघातके . %% भाश् शाश् 34 अश् प्रायश्चित्तीयोपाख्याने . ## पुश् ग्रामे कृषके घोषोऽस्त्यस्य इनि . संक्रन्दने इन्द्रे . %% अथश् 5 . 20 . 9 . वृष्ट्यर्थं वृषकेण शब्दमानत्वात्तस्य तथात्वम् . ## स्त्री 6 तश् . ग्राम्यधर्मे स्त्रीसम्भोगे %% आश्वश् श्रौश् 12 . 8 . 3 . सत्रिधर्मोक्तौ %% नाराश् वृश् . ## त्रिश् ग्रामे जायते जन--ड . ग्राम्ये धान्यादौ . ## स्त्री कर्मश् . नखनिष्पाव्यां धान्यभेदे राजनिश् . ## त्रिश् ग्रामे जायते जन--कर्तरि क्त . ग्राम्ये धान्यादौ %% मनुः वानप्रस्थधर्मोक्तौ . %% कुल्लूश् . ## नश् . ग्रामसमूहे चक्रशब्दार्थे त्रिकाश् . ## त्रिश् ग्रामं संहतं जयति विश्लेषणेन, जिक्विप् . संघात्मकस्य बस्तुनः विश्लेषयितरि . %% ऋश् 5 . 54 . 8 . ## त्रिश् ग्रामं समूहं नयति प्रेरयति स्वस्वकार्योषु नी--क्विप् णत्वम् . 1 प्रधाने 2 ग्रामाध्यक्षे 3 नापिते पुश् मेदिश् . %% कौषीतश् व्राश् . ग्रामं ग्रामधर्मं नयति . 4 भोगिके हेमश् ग्रामेण मैथुनव्यापारेण नयति कालम् . बहुजनभोग्यायां स्त्रियां 5 वेश्यायां 6 नीलिकायां च स्त्री हेमचश् . 7 विष्णौ पुश् %% विष्णुसश् . भूतग्रामस्य नेतृत्वात् ग्रामणीः भाश् . ग्रामण्यः इदम् तक्षशिश् अण् . ग्रामण तत्सम्बन्धिनि त्रिश् . ग्रामणीरिवाचरति क्यच् ग्रामणीयते . ततः कर्तरि अच् ग्रामणीय तत्तुल्ये त्रिश् %% भाश् सश् 31 अश् . ## नश् ग्रामण्यः भावः त्व वेदे पृषोश् . आधिपत्ये . %% शतश् व्राश् 8 . 6 . 2 . 1 . ## पुश् 6 तश् टच् समाश् . वहूनां साधारणे काष्ठ तक्षितरि . ## स्त्री ग्रामाणां समूहः तल् . ग्रामसमूहें %% ऐतश् 3 . 44 . ## पुश् ग्रामे भवः अण् ग्रामो धर्मः . ग्राम्यधर्मे मैथुने शब्दार्थचिश् तस्य स्त्रीपुंधर्मत्वात्तथात्वम् . ## पुश् ग्रामं पालयति पालि--अण् उपश् सश् . ग्राम रक्षके 1 सैन्यभेदे 2 ग्रामाध्यक्षे ca . @<[Page 2772b]>@ ## puø ग्रामस्य ग्रामस्थबहुजनस्य पुत्र इव पाल्यत्वात् . बहूनां पाल्यतया पुत्रतुल्ये . ततोमनोज्ञाश् भावे वुञ् . ग्रामपुत्रक तद्भावे नश् . ## पुश् 6 तश् . बहूनां प्रेष्ये . ततः मनोज्ञाश् भावे वुञ् . ग्रामप्रेष्यक तद्भावे नश् ग्रामप्रेष्यस्य श्राद्धेऽपात्र तोक्ता यथा %% भाश् शाश् 65 अश् . %% मनुः . ## पुश् ग्रामेण तत्रस्थसमूहे न भृतः प्रेष्यः . बहुजनभरणीये . स च अव्राह्मणः यथाह शाताश् %% . ## स्त्री ग्रामस्य प्रिया मद्गुरिका . ग्रामस्य मद्गुरिकेव वा (सिङी) 1 मत्स्यभेदे 2 ग्रामयुद्धे च मेदिश् . ## पुश् ग्रामो ग्रामस्थजनो मुखमिवास्य . हट्टे त्रिकाश् तस्य ग्रामजननिष्पाद्यत्वात्तन्मुखत्वम् . ## पुश् 6 तश् . कुक्कुरे हाराश् . कुक्कुरस्य ग्रामे मृगतुल्यत्वात्तथात्वम् स्त्रियां जातित्वात् ङीष् . ## पुश् 6 तश् . ग्रामस्य नानावर्णानां याजके अपकृष्टविप्रे . ग्रामभृतशब्दे दृश्यम् . %% भाश् वश् 199 अश् . अपात्रोक्तौ . ## पुश् ग्रामान् ग्रामस्थनानावर्णान् याजयति यज--णिच्--णिनि . ग्रामयाजके . %% मनुः अभोज्यान्नोक्तौ . ## पुश् 7 तश् वा अलुक्सश् . ग्रामे स्यितौ ## त्रिश् ग्रामे वसति वस--णिनि वा अलुक्सश् . ग्रामे स्थायिनि स्त्रियां ङीप् . ## पुश् ग्रामे ग्रामधर्मे षण्डः . ग्रास्यधर्मरहिते क्लीबे . ततः मनोज्ञाश् भावे वुञ् . ग्रामषण्डक तद्भावे na0 ## त्रिश् ग्रामे तिष्ठति स्था--क . ग्रामवासिनि ## पुश् ग्रामं हासयति हस--णिच्--ण्वुल् . भगिनीपतौ शब्दच0 ## नश् ग्रामस्य ग्रामपोषणार्थमाधीयते आ + धा ल्युट् . मृगयायाम् हलायुधः . @<[Page 2773a]>@ ## नश् 6 तश् . ग्रामसमीपे उपशल्ये %% %% मनुः . ग्रामान्ते भवः वृद्धः त्वाच्छः . ग्रामान्तीय ग्रामसमीपभवे त्रिश् %% मनुः . ## पुश् ग्रामे तद्रक्षणे नियुक्तः ठञ् . ग्रामरक्षणाय नियुक्ते ग्रामाध्यक्षे %% मनुः . %% मनुना तद्वृत्तिरुक्ता . %% %% भाश् शाश् 87 अश् . तस्य भावः पुरोहिश् यक् . ग्रामिक्य तद्भावे नश् . ## त्रिश् ग्रामः स्वामित्वेन आधारत्वेन वाऽस्त्यस्य इनि . 1 ग्रामस्वामिनि 2 ग्रामवासिनि च . 3 ग्राम्यधर्म युक्ते मैथुनयुक्ते च . आसुरी मेट्रमर्वाग्द्वार्व्यवाये ग्रामिणां रतिः भागश् 4 . 29 . 14 . स्त्रियां ङीप् . सा च 4 नीलीवृक्षे स्त्री जटाश् . ## पुंस्त्री ग्रामे भवः खञ् . 1 कुक्कुरे, 2 काके, मेदिश् 3 ग्राम्यशूकरे च राजनिश् . 4 ग्रामोद्भवे त्रिश् . %% भाषाश् . ग्रामीणवध्वस्तमलक्षिता जनः माघः . 5 गीलिकोषधौ, मेदिश् 6 पालङ्क्यशाके च स्त्री राजनिश् . ## त्रिश् ग्रामे भवः वाश् ढक् . 1 ग्रामभये %% मनुः . 2 वेश्यायां स्त्री ## त्रिश् ग्रामे भवः कत्त्र्याश् ढकञ् . ग्रामभषे . %% मनुः . अत्र गामयिकेति पाठः लिपिकरप्रमादात् . ## पुश् 6 तश् . ग्रामपतौ ग्रामाध्यक्षे ग्रामेश्वरादयोऽप्यत्र . ## त्रिश् ग्राम--भवार्थे--वा यत् . 1 ग्रामभवे कृषकादौ %% वृश् रश् . 2 मूढे 3 प्राकृते . 4 मैथुने च %% अमरः . प्राकृते %% माघः . मूढे %% माघः . 5 स्वीकारे 6 रतवन्धे 7 भण्डादिवचने अश्लीले हालिकादिप्रसिद्धवाक्ये च नश् शब्दार्थचिश् . 8 काव्यदोषभेदे पुश् . स च शब्दगतोऽर्थगतश्च तत्र शब्दगतः साश् दश् . शब्ददोषविभागे %% इत्यादिना शब्ददोषान् विभज्य %% इत्युदाहृतम् %% इत्यादिनाऽर्थदोषान् विभज्य च %% इत्यर्थस्य ग्राम्यत्वमुदाहृतम् . %% ज्योश् उक्तेषु 9 सदामिथुनादिराशिषु 10 रात्रौ मेषवृषराश्योश्च पुश् . 11 पशुभेदे पुंस्त्रीश् . यथाह पैठीनसिः %% . अश्वाश्वतरगोस्वरोष्ट्रवस्तोरम्रमेदःपुच्छक प्रभृतयो ग्राम्याः इति सुश्रुतोक्ते 12 पशुभेदे पुंस्त्रीश् %% सुश्रुश् . 13 ओषधिभेदे स्त्री . %% तैत्तिश् . ओषधि शब्दे 1564 पृश् दृश्यम् . ## पुश् कर्मश् . कन्दभेदे (ग्रामेर ओल) रत्नमा0 ## स्त्री कर्मश् . कुष्माण्डे त्रिकाश् . ## नश् ग्राम्यस्य प्राकृतस्य हालिकादेः कर्म . मैथुने व्यवाये . %% भागश् 5 . 14 . 3 . ## नश् कर्मश् . कुसुम्भे त्रिकाश् . ## पुश् ग्राम्यस्य प्राकृतस्य हालिकादेः धर्मः . व्यवाये मैथुने अमरः . %% भाश् वश् 48 अश् . %% 280 अश् . स अस्त्यस्य इनि ग्राम्यधर्मिन् मैथुनरते त्रिश् . %<शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः>% भाश् आनुश् 48 अश् . ## पुश् कर्मश् . पशुभेदेषु ते च पशवः ग्राम्यशब्दे दर्शिताः . ## स्त्री कर्मश् . शृङ्गीमत्स्ये हाराश् . ## पुंस्त्री कुक्कुरे जटाश् स्त्रियां ङीष् . ## स्त्री 6 तश् . 1 पालङ्ग्यशाके (पालङ्ग) राजनिश् हालिकादिग्राम्यप्रियत्वात्तस्य तथात्वम् . 2 वेश्यायाञ्च ## त्रिश् ग्राम्यं वदति णिनि . ग्राम्यशब्द वादके हालिकादौ . %% तैत्तिश् 2 . 3 . 1 . 3 . @<[Page 2774a]>@ ## पुंस्त्री कर्मश् . विड्वराहे स्त्रियां ङीष् . ## स्त्री ग्रामे भवा यत् . 1 तुजस्यां शब्दार्थचिश् 2 नीलीवृक्षे 3 निष्पावीवृर्क्षें च राजनिश् . ## पुंस्त्रीश् ग्राम्यस्यापत्यम् तिकाश् फिञ् . ग्राम्यस्य प्राकृतादेरपत्ये . स्त्रियां इदन्तत्वात् वां ङीप् . ## पुश् कर्मश् . गर्दभे त्रिकाश् स्त्रियां जातित्वेऽपि अजाश् टाप् . ## पुश् ग्रावाणमभिषवरणपाषाणं स्तुत्या गृह्णाति ग्रह--अण् हस्य भः उपश् सश् . ग्रावस्तुति ऋत्विग्भेदे . %% çø 1 . 162 . 5 . %% bhàø . ## puø grasate grasa--óa ग्रः आवनति वन--संभक्तौ विच् कर्मश् . 1 प्रस्तरे, 2 पर्वते, अमरः 3 मेघे घिश्वः . 3 दृढे त्रिश् शब्दरश् . %<श्रोता ग्रावाणोविदुषो न यज्ञम्>% यजुश् 6 . 26 . %% माघः . %% शतश् व्राश् 3 . 9 . 3 . 3 . ## पुश् ग्रावणि रोहति रुह--ण्वुल् 7 तश् . अश्वगन्धावृक्षे रत्नमाश् . ## पुश् ग्रावाणं स्तौति स्तु--क्विप् 6 तश् . होतुः सहाय ऋत्विग्भेदे अच्छावाकशब्दे 85 पृश् विवृतिः . तृच् . ग्रावस्तोताप्यत्र . तस्येदम् घ ग्रावस्तोत्रिय अण् ग्रावस्तोत्र तत्सम्बन्धिनि त्रिश् ग्रावस्तोत्राय हितम् छ . ग्रावस्तोत्रीय तस्यहिते त्रिश् %% कात्याश् श्रौश् 24 . 5 . 45 . ## पुश् ग्रावा अभिषवसाधनं पाषाणोहस्तेऽस्य . अभिषवसाधनपाषाणयुक्तहस्ते ग्रावस्तुति ऋत्विग्भेदे . %% çø 1 . 15 . 7 . ## puø pravarabhede हेमाश् व्रश् खश् प्रवराध्याये दृश्यम् ## पुश् ग्रस्यते ग्रस--कर्मणि घञ् . मुखपूरणयोग्यान्नादौ तन्मानञ्च %% पराशरः . %% %% %% इति च मनुः . %% पराशरः . प्रायश्चित्ते ग्रासभोजनस्य परिसङ्ख्यारूपत्वमुक्त प्राश् तश् भोजनस्य रागप्राप्तत्वात् नापाप्तपापको विधिः . सचाहरहः सन्ध्यामुपासीत पव्येवं रूपः . नापि तद्भक्षणस्यानावश्यकत्वेन स्वायोगव्यवच्छेदमात्रफलको नियमविधिः . स च तत्ततिथौ तत्तदगासान् भुञ्जीतैवेत्येवं रूपः . तथा च %% . तथात्वे च पितृमरणादावपि भोजनं प्रसज्येत हविष्यान्नभोजनव्रतादावपि उपवासाभाव एव सम्पद्येत तद्भक्षणसमकालमेवान्यभक्षणेऽपि न दोषःस्यात् . तस्मादगत्या %<श्रुतार्थस्य परित्यागादश्रुतार्थय्यकल्पनात् . प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका>% . इत्युक्त स्वार्थहान्यर्यान्तरकल्पनरागप्राप्तबाधरूपदोषत्रयदूष्टापि अन्ययोगव्यवच्छेदफलिका परिसंख्यैव युक्ता, सा च सतिं भोजने तत्तत्तिथौ तत्तद् ग्रासानेव भुञ्जीत नान्यदित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन उपवासेऽपि दोषाभावः . तदुक्तं भट्टपादैः %% . अन्यथा प्राजापत्य व्रतेऽपि %% %% इति ब्रह्मपुराणोक्तस्यायाचितस्यालाभे व्रतलोपापत्तिः स्यात् .. 1 ग्रहणे छाद्यच्छादकयोः 2 स्पर्शे . %% इत्युपक्रम्य यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा . योगार्धादधिके न स्याच्छिक्षपे ग्राससम्भवः इति . %% सूश् सिश् %% रङ्गनाश् . ## नश् ग्रासे शल्यम् . ग्रासस्थिते मत्स्यादिकण्टकरूपे शल्य तदुद्धारोपायः सुश्रुते दर्शितोयथा %% . ## पुश् ग्रह--जलचरे ण . (हांगोर) ख्याते जलचरभेदे अमरः %% bhàø ÷àø 28 aø . %% bhàø vaø 178 aø %% मनुः . भावे घञ् . 2 ज्ञाने 3 आग्रहे निर्बन्धेच . %% गीता . %% श्रीधरः . 4 आदाने हस्तव्यापारे 5 स्वीकारे जलचरभिन्नेऽपि कर्तरि वेदे ण . 6 ग्रहीतरि त्रिश् %% शतश् ब्राश् 3 . 5 . 3 . 25 . कस्मिंश्चित् कर्मणि उपपदे अण् . तत्तत्कर्म ग्राहके %% अमरः . %<ऋक्थ ग्राह ऋणं दाय्यः>% याज्ञश् . ## पुश् ग्रह--ण्वुल् . 1 श्येनपक्षिणि 2 विषवैद्ये च . 3 ग्रहीतरि त्रिश् . ग्रह--णिच्--ण्वुल् . 4 ज्ञापके लिङ्गेन्द्रियादौ %% याज्ञश् %% भाश् वनश् 210 अश् . 5 सितावरशाके राजनिश् . ## पुश् ग्रह--णिनि . 1 कपित्थे शब्दचश् . 2 मलबन्धकारके, (धारक) त्रिश् वैद्यकम् . %% भावप्रश् दाडिमफलगुणोक्तौ . 3 ग्राहके, %% काशीखश् . %% उद्भट्टः . स्त्रियां ङीप् . सा च 4 प्रतिकूलायाम् . मा स्म भूर्ग्राहिणी भीरु! %% जयमश् . 5 क्षुद्रदुरालभायां स्त्री राजनिश् . 6 ताम्रमूलावृक्षे (क्षीरै) रत्नमाला तयोर्मलबन्धकारित्वात्तथात्वम् . ## पुश् ग्राहि मलबन्धकं फलं यस्य . कपित्थवृक्षे . राजनिश् . ## त्रिश् ग्रह--बाश् उकञ् . ग्रहणशीले %% तैत्तिश् 6 . 4 . 1 . 11 ## त्रिश् ग्रह--ण्यत् . 1 ग्रहीतुमुचिते, 2 ग्रहणयोग्ये, 3 उपादेये, 4 स्वीकार्ये, 5 ज्ञेये च . %<शस्त्रं द्विजातिभि र्ग्राह्यं धर्म्भो यत्रोपरुध्यते>% मनुः . %% भाश् द्रोश् 112 अश् . %% स्मृतिः %% मनुः . %% भाषाश् . 6 प्रतिबध्यज्ञाने प्रकारीभूतधर्मे यथा ह्रदीवह्न्यभाववानिति ज्ञानस्य प्रतिवध्यं ह्रदो वह्निमानितिज्ञानं तत्र प्रकारीभूतो वह्निः . ## स्त्री गिरत्यनया गॄ--वनिप् निश् . कन्धरायाम् %% शकुश् . तन्मानादिकमुक्तं सुश्रुते यथा %% सुश्रुश् . %% माघः . %% मनुः . %% आश्वश् गृश् 1 . 14 . 3 . %% यजुश् 5 . 22 . दशग्रीवः कम्बुश्रीवः इत्यादि . ## पुश् ऋषिभेदे तस्य गोत्रापत्यं शिवाश् अण् . ग्रैवाक्ष तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीष् . ## स्त्री 7 तश् . ग्रीवास्थितघण्टायां त्रिकाश् . ## नश् 6 तश् . ग्रीवान्तर्गते गर्तभेदे त्रिकाश् . ## पुंस्त्रीश् दीर्घा ग्रीवाऽस्त्यस्य बाश् इनि टिलोपः . 1 उष्ट्रे जटाधरः स्त्रियां ङीष् . 2 दीर्घग्रीवायुक्ते त्रिश् . ## पुश् ग्रसते रसान् ग्रस--मनिन् . ज्यैष्ठाषाढमासद्वयात्मके 1 ऋतुभेदे . %% सूर्यसिश् . %% रघुः . %% %% मनुः . स्वार्थे अण् . ग्रैष्म तत्रार्थे तस्येदमण् . तत्सम्बन्धिनि त्रिश् %<शुक्रश्च शुलिश्चग्रैष्मावृतू>% यजुश् 1 . 6 . %% वेददीश् . ऋतोश्च यथा चान्द्रमासात्मकता तथर्तुशब्दे 1437 पृश् दर्शिता . सौरत्वं तु ज्योतिर्शणनामात्रोपयोगित्वेन ज्योतिषे व्यवह्रियते तदपि तत्रैव शब्देदर्शितम् . सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम् . ग्रीष्मे सूर्यकिरणस्य तीव्रत्वे कारणम् सूश् सिश् उक्तं यथा %% सूश् . जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्समसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ताच्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुना भ्रमति . एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भ्रमन्ति . तत्र मेषादौ देवभागस्थः %% पूर्वोक्तेः . तत्सम्बद्धा मेषादिकन्यान्ता राशय उत्तरगोलः . तत्रस्थः सूर्यो मेषादौ मेषादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासागन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्य तत्क्षितिजत्वात् . एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् . तद्भागसञ्चरो दैत्यभागे समुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशे तुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात् . अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरः इत्याद्यर्घोक्तप्रश्नस्योत्तरमाह रङ्गनाश् . %% सूश् सिश् . %% रश् नाश् . 2 तत्कालभवे ऊष्मणि पुश् 3 तद्वति त्रिश् मेदि0 ## स्त्री ग्रीष्मे जायते जन--ड . (लोणा आता) 1 लवल्याम् 2 नवमल्ल्याञ्च शब्दचश् . 3 ग्रीष्मजातमात्रे tri0 @<[Page 2776b]>@ ## नश् ग्रीष्मे जातं तत्कालभवं धान्यम् . धान्यभेदे (वोरो) %% वृश् सश् 8 अश् . वर्षभेदफलोक्तौ ## स्त्री ग्रीष्मे पुष्पं यस्याः ङीप् . करुणपुष्पवृक्षे . राजनिश् . ## स्त्री ग्रीष्मे भवति भू--अच् . 1 नवमल्लिकायाम् रत्नमाला . 2 ग्रीष्मजातमात्रे त्रिश् . ## पुश् 7 तश् . (गिमः) शाकभेदे . राजनिश् . स्वार्थे क तत्रार्थे . ## नश् ग्रीष्मे हासोविकाशोऽस्य . इन्द्रतूले . (वुडिरसुता) तस्य वियति ग्रीष्मे उड्डीयमानत्वात् इन्द्रतूलतुल्यत्वात्तथात्वम् . ## स्त्री ग्रीष्मः कालः कारणत्वेनास्त्यस्य अच् गौराश् ङीष् . नवमल्लिकायां राजनिश् . ## स्त्री ग्रीष्मे काले उद्भवति उद + भू--अच् . 1 नवमल्लिकायां राजनिश् 2 ग्रीष्मजातमात्रे त्रिश् . ## चौर्ये गतौ च भ्वाश् परश् सकश् सेट् . ग्रोचति इरित् अग्रुचत् अग्रोचीत् . जुग्रोच . उदित् ग्रुचित्वाग्रक्त्वा . क्त्वो वेट्क्त्वात् निष्ठायां नेट् ग्रुक्तः . ## त्रिश् ग्रीवायां भवः शरीरावयवत्वात् यति प्राप्ते %% पाश् अण् . ग्रीवाभवे %% रघुः . ## त्रिश् ग्रीवायां भवः %% पाश् चात् ढञ् . ग्रीवाभवे %% रघुः . ## नश् ग्रीवायां बद्धः अलङ्कारः %% पाश् ढकञ् . ग्रीवाबद्धे अलङ्कारभेदे (कण्ठी) %% साश् दश् . ## त्रिश् ग्रीवायां भवः वेदे ष्यञ् . ग्रीवाभवे . %% अथश् 6 . 25 . 2 . ## स्त्री ग्रीष्मे ऋतौ भवः पक्षे ॠत्वण् ङीप् . 1 नवमल्लिकायाम् त्रिकाश् 2 ग्रीष्मर्षुसम्बन्धिनि त्रिश् ग्रीष्म ऊष्मा तस्येदम् उत्साश् अण् . 3 ऊष्मसम्बन्धिनि त्रिश् उभयतः स्त्रियां ङीप् . ## त्रिश् ग्रीष्मे ऋतौ भवः %% पाश् पक्षे बुञ् . ग्रीष्मर्तुभवे %% vçø saø 4 aø %% 9 aø . ubhayatra ग्रैष्मिकमित्यपपाठः भवार्थे ठञोऽविधानात् तदधीते वेदेत्यधिकारे एव वसन्ताश् ठञो विधानात् भवार्थे वुञोविधानाच्च . @<[Page 2777a]>@ ## त्रिश् ग्रीष्मधर्मं वेद तत्प्रतिपादकग्रन्थमधीते वा वसन्ताश् ठञ् . 1 ग्रीष्मधर्मवेत्तरि 2 तद्ग्रन्थाध्यायिनि च ## नश् ग्लै--णिच् पुक् ह्रस्वः भावे ल्युट् . 1 ग्लानि करणे %% सुश्रुतः . कर्तरि ल्यु . 2 ग्लानिकारके त्रिश् . ## भक्षणे भ्वाश् आत्मश् सकश् सेट् . ग्लसते अग्लसिष्ट . जग्लसे . उदित् ग्लसित्वा--ग्लस्त्वा . ग्लस्तः . ## त्रिश् ग्लस--क्त क्त्वोवेट्कत्वात् नेट् . भक्षिते अमरः ## आदाने वा चुराश् उभश् पक्षे भ्वाश् सकश् वेट् . ग्लाह यति ते ग्लहति अजिग्लिहत् त अग्लहीत् अघ्लाक्षीत् . णिचोऽभावे घ्लाढा . घ्लाटः इत्यादि आदानं च द्यूतक्रीडार्थं पणादानम् . %% भाश् क 87 अश् . %% भाश् वश् 61 अश् %<शकुने! हन्त दिव्यामोग्लहमानाः परस्परम्>% भाश् सश् 59 अश् . सर्वत्र आर्षम् आत्मनेपदम् . %% भाश् सश् 69 अश् . ## पुश् ग्रह--ग्लह--वा अक्षेषु ग्लहः पाश् कर्मणि निश् . देवनविषये पणरूपे ग्राह्ये वस्तुनि(हुड)(वाजि)ख्याते पदार्थे %% माघः . %% भाश् सश् 58 अश् . %% 74 अश् सभिकस्य द्यूतविषये ग्लहविभागभेदः याज्ञश् दर्शितो यथा %% . ## त्रिश् ग्लै--कर्तरि क्त . 1 रोगादिना क्षीणदेहादौ दीने अमरः . भावे क्त . 2 दैन्ये na0 ## स्त्री ग्लै--भावे नि . 1 दौर्बल्ये 2 स्वकार्याक्षमतायाम् हेमश् . %% मनुः %% साश् दश् उक्ते 3 व्यभिचारिगुणभेदे यथा %% साश् दश् . ## पुश् दल्भमित्रयोरपत्ये द्व्यामुष्मायणे ऋषिभेदे . %% छाश् उपश् . @<[Page 2777b]>@ ## त्रिश् ग्लै बाश् विनि . अहृष्टे %% यजुश् 30 . 17 . %% वेददीश् . ## त्रिश् ग्लै--स्नु . ग्लानियुक्ते अमरः . %% भट्टिः . ## चौर्ये गतौ च भ्वाश् परश् सकश् सेट् . ग्लोचति इरित् अग्लुचत्--अग्लोचीत् . जुग्लोच उदित् क्त्वा वेट् . ग्लुचित्वा ग्लुक्त्वा क्त्वो वेट्कत्वात् ग्लुक्तः . %% भट्टिः . ## पुश् ऋषिभेदे तस्य गोत्रापत्यम् %% पाश् फिन् . ग्लुचुकायनि तद्गोत्रापत्ये पुंस्त्रीश् स्त्रियां वा ङीप् . ग्लुचुकयनिर्भक्तिः सेव्योऽस्य %% पाश् वुञ् . ग्लौचुकायनक तत्सेवके त्रिश् . ## चौर्ये गतौ च भ्वाश् परश् सकश् सेट् . ग्लुञ्चति इरित् अग्लुचत् अग्लुञ्चीत् जुग्लुञ्च . जुग्लुच(ञ्च) तुः . उदित् ग्लुञ्चित्वा ग्लुक्त्वा . क्त्वो वेट्टकात् ग्लुक्तः . ## दैन्ये अकश् गतौ चाले च सकश् भ्राश् आश् सेट् . ग्लेपते अग्लेपिष्ट जिग्लेपे ऋदित् अजिग्लेपत् त . ## सेवने भ्वाश् आश् सकश् सेट् . ग्लेवते अग्लेविष्ट . जिग्लेवे ऋदित् अजिग्लेवत् त . ## अन्वेषणे भ्वाश् आश् सकश् सेट् . ग्लेषते अग्लेमिष्ट जिग्लेषे . ऋदित् . अजिग्लेषत् . ## क्लमे हर्षक्षये च भ्वाश् परश् अकश् अनिट् . ग्लायति आग्लासीत् . जग्लौ जग्लिथ--जग्लाथ . ग्लानिः ग्लास्नुः . ग्लानः . ग्लेयम् . णिचि ग्लपयति ते अजिग्लपत् त . ग्लानिशब्दे उदाश् . %% भाश् आनुश् 4694 श्लीश् . %% शकुश् . %% भट्टिः . %% कुमाश् . %% भट्टिः . ## पुश् %% उणाश् ग्लै--डौ . 1 चन्द्रे तस्य प्रतिमासं कृष्णपक्षे हीयमानत्वात्तथात्वम् तन्नामनामके 2 कर्पूरे च अमरः . %% मूहुश् चिश् . 3 हृदयनाभ्याञ्च %% यजुश् 25 . 8 . %% वेददीश् . इति वाचस्पत्ये गकारादि शब्दार्थनिरूपणम् . ## ## घकारस्योच्चारणं स्थानं जिह्वामूलं %% शिक्षोक्तेः %% इत्युक्तिस्तु जिह्वामूलरूपकण्ठपरा . अस्योच्चारणे आभ्यन्तरः प्रयत्नः स्पर्शः जिह्वामूलस्पर्शनेन तदुच्चारणात् अतएवास्य स्पर्शवर्णत्वम् . बाह्यप्रयत्नास्तु घोषनादसंवार महाप्राणाः सिश् कौश् मूलं दृश्यम् . तस्य तन्त्रे वाचकशब्दा उक्ता यथा %% वर्णोद्धारतन्त्रम् अस्य ध्येयरूपं यथा %% . अस्य मातृकान्यासे दक्षिणकराङ्गुलीषु न्यस्यता . ## पुश् घट--बाश् ड . 1 घटायां 2 घर्घरशब्दे च मेदिश् . ## पुश् घ--स्वरूपे कार . घस्वरूपे वर्णे %% वर्णोद्धारतश् . ## हसने भ्वाश् परश् अकश् सेट् . घग्धति अघग्धीत् . जघग्ध . ## चेष्टायां भ्वाश् आत्मश् अकश् सेट् घटादि . घटते अघटिष्ट जघटे घटमानः . षित् अङ् घटा . %% भाश् वश् 1581 श्लोश् . %% 10473 श्लोश् . %% 1381 श्लोश् . %% भट्टिः . णिच् योजने सकश् मित्त्वात् ह्रस्वः घटयति . अजीघटत् त %% नैषश् . %% शकुश् . %% माघः . उद् + घटि--आवरणनिवारणे निरावरणकरणे . %% कुमाश् . प्र + प्रारम्भे %% भट्टिः . वि + वियुक्तो अकश् %% भट्टिः . %% हितोश् . %% प्रबोश् . णिच्--वियोजने सकश् विघटयति ते . सम् + सम्यक्श्लेषे संयोगे अकश् . संघटते संयुज्यते इत्यर्थः णिच् संयोजने सकश् संघटयति--संयोजयतीत्यर्थः . ## हिंसे सकश् संघाते अकश् चुश् उभश् सेट् . घाटयति--ते अजीघटत्--त . घाटा . उद् + निरावरणे उद्घाटयति द्वारम् %% मृच्छकश् . %% वृश् सश् 53 अश् . ## द्यु तौ वा चुश् उभश् पक्षे भ्वाश् परश् अकश् सेट् . घाटयति ते घटति . अजीघटत-त अघाटीत् अघटीत् . ## शब्दकरणे चुराश् उभश् अकश् सेट् इदित् . घण्टयति ते अजघण्टत् त . घण्टा निघण्टुः . ## पुश् घटते अच् . कम्बुग्रीवादिमति पृथुबुध्नोदराकृतियुक्तं पदार्थे अमरः कुम्भतुल्यनिश्चलताहेतुत्वात् प्राणायामभेदे 2 कुम्भके . 3 हस्तिकुम्भ च मेदिश् . %% कात्यायनोक्ते द्रोणविंशतिपरिमाणे इति शब्दकश् . तच्चिन्त्यम् कुम्भशब्दस्यैव तदर्थे परिभाषितत्वात् तदर्थकशब्दमात्रस्य तत्रापरिभाषितत्वाच्च . वैद्यकोक्तद्रोणपरिमाणार्थकतापि तत्रोक्ता चिन्त्या तत्र कुम्भशब्दस्यैव परिभाषितत्वात् . 4 कुम्भराशौ %% ज्योश् तश् पताकीवेधे ## त्रिश् घटयति घट--णिच्--ण्वुल् . 1 योजके . तद्भेदाः %% इत्युक्ताः . %% महिषमर्दिनीतश् तस्यास्मृ श्यतोक्ता . योजकश्च वरकन्ययोर्विवाहे योजकः, वस्तुमात्रयोर्योजकश्चेति द्विधा . 2 स्वविषयताव्यापकविषयताविशिष्टे %% शब्दश् प्रश् साध्याभावाधिकरणत्वं च साध्यवत्ताग्रहविरोधिताघटकसम्बन्धेनेति साध्याभावप्रतियोगित्वञ्च साध्यताघटकसम्बन्धेन इति च नव्यनंयाश् . तस्य भावः त्व घटकत्वम् स्वभिन्नत्वस्वव्यापकत्वोभयसम्बन्धेन विषयताविशिष्टत्वे . भवति च वह्न्यभावे वह्नेर्घटकत्वम् वह्न्यभावज्ञानीयविषयताया वह्निविषयताव्याप्यत्वात् . @<[Page 2779a]>@ ## puø विक्रमादित्यसभ्ये नवरत्नान्तर्गते कविभेदे . %% ज्यीतिर्विदाभरणम् . तत्कृतकाव्यञ्च नीतिसाराख्यं तन्नाम्ना प्रसिद्धमस्ति . तच्च %% इत्यादिकं %% इत्यन्तम् . 6 तश् . 2 भग्नघटावयवभेदे (खावरा) %% नीतिसारः %% पञ्चतश् . ## त्रिश् घटं करोति कृ--अण् उपश् सुश् . कुम्भकारे (कुमार) शिल्पिभेदे %% वृश् सश् 16 अश् . ण्वुल् . घटकारकोऽप्यत्र . ## त्रिश् वटं करोति कृ--क्विप् . कुम्भकारके %% वृश् सश् 16 अश् . ## त्रिश् घटं गृह्णाति कर्मण्युपपदेऽपि न अण् किन्तु %<शक्तिलाङ्गूलाङ्कुशतोमरयष्टिषटघटीधनुष्षु ग्रहेरुपसंख्यानम्>% वातिश् अनुद्यमने अच् . कुम्भग्राहके . उद्यमने तु अण् . घटग्राह तत्रार्थे tri0 ## पुश् घटात् जायते जन--ड . कुम्भसम्भवे अगस्त्येमुमौ . कुम्भयोनिशब्दे 2117 पृश् दृश्यम् . %% काशीखश् 30 अश् . घटजातादयोऽप्यत्र . ## स्त्री घटयति नायकौ परस्परं योजयति घटि अच् ह्रखः . कुट्टिन्यां त्रिकाश् . ## नश् घष्टि + त्युट् . योजने संमेलने %% वेदाश् . %% विभाश् . ## स्त्री चुश् घट--युच् . 1 संहतकरणे, 2 योजने 4 मेलने, 4 करिणां समूहे च अमरः . %% vçø saø 51 aø . %% vçø saø 52 aø . ## puø घटेन योजनेन राजते राज--अच् . कुम्भे हाराश् कपालद्वययोजनात्तस्य जातत्वात्तथात्वम् . ## नश् 6 तश् . प्रायश्चित्ते पराङ्मुखस्य पतितस्य त्यागार्थं जीवतएव तस्य प्रेतकार्यार्थं च ज्ञातिभिः क्रियमाणे दास्याः पादेन कुम्भस्य निरुदककरणे ततद्विधिः मनुना दर्शितो यथा %% %% कुल्लूश् . विस्तरस्तु मिताक्षरायामुक्तोयथा यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्यमित्याह %% याश् . जीवतएव पतितस्य स्वज्ञातयोबान्धवाः मातृपक्षाश्च ते सर्वे सन्निपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितयाऽऽनीतं कुम्भमपाम्पूर्णं ग्रामाद्बहिर्निनयेयुः . एतच्चतुर्थ्यादिरिक्ततिथिष्वह्रः पञ्चमे भागे गुर्वादिसन्निधौ कार्यम् %% मनुस्मरणात् . अथ वा दास्येव सपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः %% . प्रेतवदिति दक्षिणामुखापसव्यत्वयोः प्राप्त्यर्थम् . तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम् . %% गौतमस्मरणात् . अयञ्च त्यागोयदि बन्धुमिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः %% शङ्खस्मरणात् . ततस्तं लब्धोदकम्पतितं सर्वकार्येषु सम्भाषणसहासनादिषु वहिःकुर्युर्वर्जयेयुः . तथा च मनुः %% . यदि स्नेहादिना सम्भाषणङ्करोति तदा प्रायश्चित्तं कार्यम् . %% . घटनिनयनादयोऽप्यत्र . ## नश् 6 तश् . कृतप्रायश्चित्तेन महापुण्यजलाशये स्नानोत्तरं सपिण्डसमीपे पुण्यजलपूर्णघटस्यापवर्जने तद्विघिः मिताश् दर्शितो यथा यदा तु वन्धुत्यागादन्यथा वा जातबैराग्यः प्रायश्चित्तं कुर्यात्तदा किं कार्यमित्याह %% याश् . कृतप्रायश्चित्ते वन्धुसमीपम्पुनरायाते तत्सपिण्डाद्यास्तेन सहिता नवममुपहतं घटमुदकपूर्णं निनयेयुः . एतच्च निनयनं पुण्यह्रदादिस्नानो त्तरकाल न्द्रष्टव्यम् . %% इति मनु स्मरणात् . गोतमेन तु विशेष उक्तः %% . प्रकृतएव चरितव्रतविधौ विशेषमाह %% याश् मिताक्षश् अत्रेदं बोध्यम् घटेऽपवर्जिते इत्यादि याज्ञश् वचनस्य प्रायश्चित्ते तु चरिते इत्यादि मनुवचनस्य च प्रकरणात् घटप्रक्षेपस्य पतितविषयकत्वावधारणे %% इति हारीतवचनस्य गोग्रासमात्रदानप्रतिपादकत्वेन तस्य सर्वप्रायश्चित्तशेषत्वेनावधारणेऽपि एवं हारीतयाज्ञवल्क्यवचनैकवाक्यतया वक्ष्यमाणमनुवचनद्वयमपि सामान्यप्रायश्चित्तोत्तरकर्तव्यतापरं न तु प्रकरणादसत्प्रतिग्रहमात्रपरं तस्यासत्प्रतिग्रहमात्रपरतया यत् कुल्लूक भट्टव्याख्यानं तत्प्रदर्शनमात्रम् एवं घटापवर्जनमपि न पतितमात्रविषयम् यथाह मनुः %% . इत्यन्तेन प्राश् तश् यद् घटापवर्जनस्यापि सर्वप्रायश्चित्तशेपतया व्यवस्थापितम् तच्चिन्त्यम् दर्शितहारीतवाक्ये उपवासकृशमित्यादिमगुवाक्ये च घटापवर्जनस्यानुक्तेः पतितविषये च प्रागुक्तमनुयाज्ञवल्क्यवाक्ययोर्घटापवर्जनस्योक्तेः उभयस्येकविषयत्वाभावात् ततश्च सर्वप्रायश्चित्ते केबलं गोग्रासदानमात्रं शेषकर्तव्यं पतितप्रायश्चित्ते तु घटापवर्जमरूपविशेषकार्यसहितगोग्रासदानमिति विषय विवेकसम्भवे मनुयाज्ञवल्क्यवचनसङ्कोचस्मायुक्तत्वात् किञ्च हारीतवचनस्य गोग्रासदानविषयकत्वेन श्रवणेऽपि याज्ञवल्क्यवाक्ये घटेऽपवर्जिते इत्यनेन प्राप्तपतित विषयकघटापवर्जनमनूद्य गोग्रासमात्रविधायकत्वात् न सामान्यपरत्वं यद्विषये घटापवर्जनं विहितं तद्विपयेऽपि गोग्रासदानाधिक्यविधानार्थं तस्य प्रवृत्तेः घटापवर्जनं तु पतितविषयकं प्रकरणादवगस्यते . किञ्च पतितविषये दासीपदा घटप्रक्षेपपूर्वकं निरुदक घटकरणं घटपर्यसनशब्दे मन्वादिवाक्येन दर्शितम् तदुत्तरमेव मनुयाज्ञवल्क्याभ्यां घटापवर्जनं विहितमिति तस्य तद्विषयकत्वौचित्यात् न तु तत्सङ्कोचः इति . वस्तुतस्तु घटपर्यसनशब्दे दर्शितगौतमवाक्ये %% इत्युक्तेः शान्त्युदकग्रहणस्य सर्वोपपातक प्रायश्चित्तशेषत्वावधारणात् शान्त्युदकग्रहणस्य च पूर्णघटनिनयनपूर्वकत्वौचित्येन सर्वोपपातकप्रायश्चित्ते शान्त्युदकग्रहणार्थं घटनिनयनं कार्यमिति सुधीभिर्भाव्यमिति . घटापवर्जनघटनिनयनादयोऽप्यत्र . @<[Page 2781a]>@ ## puø सम्भवत्यस्मात् सम् + भू--अपादाने अप् घटः सम्भवोऽस्य . कुम्भसम्भवे अगस्त्ये घटोद्भवादयोऽप्यत्र ## पुश् बश् वश् . दक्षिणस्थे जनपदभेदे %% इत्युपक्रमे %% जम्बुखण्डनिर्माणे भाश् भीश् 9 अश् . ## स्त्री घट--भावे अङ् . 1 सघाते %% नैषश् . 2 घटनायां 3 गोष्ठ्यां 4 सभायाञ्च मेदिश् . 5 करिणां युद्धादावेकत्र संघाते अमरः %<आयामवद्भिः करिणां षटाशतैः>% माघः . 6 घटने योजने च अच् . 7 तत्रार्थे पुश् . ## पुश् घटया आटोपः . आडम्बरे . ## पुश् हिरण्यकशिपुसेनापतौ असुरभेदे . %% इत्युपक्रमे %% हरिवंश् 232 अश् . कुम्भाकारत्वात्तस्य तथात्वम् . ## त्रिश् घटा घटनाऽस्त्यस्य निन्दिता सिध्माश् . %% गश् सूश् लच् . निन्दितघटनायुक्ते . ## स्त्री घटैवालाबूः . कुम्भतुम्ब्याम् (गोललाउ) राजनिश् . ## नश् घटेन तरति तरतीत्यधिकारे %% पाश् ठन् . घटेन नद्यादितारिणि . ## स्त्री %% इति ज्योतिर्विदाभरणोक्ते 1 षष्टिपलात्मके दण्डरूपे काले घटयति विहितकार्यकरणाय घटणिच्--ण्वुल् . 2 दण्डद्वयरूपे मुहूर्तात्मके काले . अल्पो घटः ङीप् ततः स्वार्थे क . 3 स्वल्पे घटे . इवार्थे कन् . 4 नितम्बे नश् शब्दचश् . %% कालमाश् व्रह्मवैश् . %% विष्णुधर्मोश् . %% तिश् तश् रघुश् . %% सिश् शिश् %<आर्क्षी भचक्रभ्रमस्य षष्टिभागः घटिका>% प्रमिताश् . @<[Page 2781b]>@ ## puø घट्या घटते घट--अच् संज्ञात्वात् ह्रस्वः . महादेवे तस्य कालरूपेण घटीवत् स्थितत्वात् तथात्वम् . %% हरिवंश् 278 अश् शिवस्तुतौ . ## त्रिश् घट--णिच्--क्त . 1 योजिते रचिते 2 स्वविषयताव्याप्यविषयताविशिष्टे भवति च वह्न्यभावः वह्निघटितः वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वात् %% व्युत्पत्तिवादे गदाधरः . तस्य भावः त्व घटितत्व तद्भावे नश् . विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वम् इति च सामान्यनिरुक्तौ गदाधरः . ## पुश् घट + स्तदाकारो अस्त्यस्य इनि 1 कुम्भराशौ %% ज्योश् तश् . तस्य कुम्भाकारत्वात् शिरसि तद्युक्तत्वाच्च तथात्वम् 2 कुम्भयुक्ते त्रिश् स्त्रियां ङीप् . ## त्रिश् घटीं धमति ध्मा--खश् मुम् ह्रस्वश्च . मुखमारुतेन घटीवादके . ## त्रिश् घटीं धयति घेट--खश् मुम् ह्रस्वश्च . कुम्भधायके . ## त्रिश् घटोऽल्यस्य पिच्छाश् इलच् . कुम्भयुक्ते . ## स्त्री घटः कालमानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतया' स्त्यस्याम् अच् गौराश् ङीष् . 1 दण्डात्मके काले . %% सिश् शिश् . अल्पार्थे ङीप् . 2 क्षुद्रे कुम्भे . ## स्त्री घटीं करोति अण् . कुम्भकारे शिलिपभेदे . ## त्रिश् घटीं गृह्णाति ग्रह--अनुद्यमने घटग्रहवत् अच् . घटीग्राहके उद्यमेन तु अण् . घटीग्राह तदर्थेत्रिश् . ## नश् घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् . कालमानज्ञापके यन्त्रभेदे . (घडि) तच्च यन्त्रं नानाविधं सूश् सिश् रङ्गनाथयोर्दर्शितं तत्र दिवसे कालज्ञानस्य शङ्कुच्छायादियन्त्रैकसाध्यत्थमुक्त्वा घटीयन्त्रादिकं तु अहर्निशतज्ज्ञानसाधनमिति घटीयन्त्रादिकमेवात्रतत्रोक्तं प्रदर्श्यते यथा %% %% såø siø . %% raø nàø %% såø . %% लघुकाष्ठगसमचक्रे समसुषिराराः समान्तरा नेम्याम् . किञ्चिद्वक्रा योज्याः सुषिरस्यर्धि पृथक् तासाम् . रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयंभ्रमति . (1) इति . अब्धु जलस्य प्रयोगः . सूत्राणि सूत्रसाचनप्रयोगः . शुल्वं ताम्रम् . तैलजलानि तैलयुक्तजलस्य प्रयोगः . चकारात् तयोः पृथक् प्रयोगोऽपि . तथा च सिद्धान्तशिरोमणौ %% इति . बीजानि केवलं तुङ्गवीजप्रयोगाः . पांसवो घूलिप्रयोगास्तैर्युक्ताः . अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः . दुर्लभाः साधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः . अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः . इयं स्वयंवहविद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति . कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः . अथ कपालाख्यं जलयन्त्रमाह रङ्गनश् . %% सूश् यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत् . अमलाम्भसि निर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेब न न्यूनाधिकं मज्जति अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्नं भवति . तत् कपालकं कपालमेव कपालकं घटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्धाकारं यन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु . %<शुल्बस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् . तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात् . सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला स्यात् . विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाम्बुभिस्तत्>% इति व्यक्तम् . भगवता तु सूक्ष्ममुक्तम् . अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह रङ्गनश् %% सूश् सिश् . रङ्गनाथ धतसिश् शिश् वाक्यानि प्रमिश् व्याख्यातानि यथा लघुदार्विव्यादि (1) ग्रन्थिकीलरहिते लघुदारुमये भ्रमसिद्धे चक्रे आराः . किंविशिष्टाः . समप्रमाणाः समसुषिराः समतौल्याः समोन्तरा नेम्यां योज्याः . ताश्च नद्यावर्तवदेकत एव सर्वाः किञ्चिद्वक्रा योज्याः . ततस्तासामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेव पूर्णं भवति . ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाणवद्द्व्याधारस्थं स्वयं भ्रमति . अत्र युक्तिः . यन्त्रैकभागे रसो ह्यारामूलं प्रविशति . अन्यभागे त्वाराग्रं धावति . तेनाकृष्टं तत् स्वयं भ्रमतीति प्रमिश् . उत्कीर्येत्यादि %<(2) यन्त्रनेमिं भ्रमयन्त्रेण समन्तादुत्कीर्य द्व्यङ्गुलमात्रं सुषिरस्य वेघो विस्तारश्च यथा भवति ततस्तस्यु सुषिरस्योपरि तालषत्रादिक मदनादिना संलग्नं कार्यम् . तदपि चक्रं द्व्याधाराक्षस्थितं कृत्वोपसि नेम्यां तालदलं बिद्ध्वा सुषिरे रलस्तावत् क्षेप्यो यावत् सुषिरस्याधोभागो रसेन मुद्रितः . पुनरेकपार्श्वे जलं प्रक्षिपेत् . तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतः सारयितुं न शक्यते . अतो मुद्रितच्छिद्रं तच्चक्रं जलेनाकृष्टं खयं भ्रमतीति>% प्रमिश् . ताम्रादिमयस्येत्यादि (3) %% प्रमिश् . विष्णु पुश् अन्यथा तन्निर्माणप्रकार उक्तो यथा %% विष्णुश् पुश् . अम्भस उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम् . अर्धेन योगे त्रयोदश सार्धद्वादशेत्यर्थः . उन्मानरूपेण घटितानि सार्धद्वादशपर्वाणि सा नाडिका सार्धद्वादशपलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः . किं प्रमाणं तत् पात्रं कार्यं तदाह . सार्धद्वादशपलजलेन हि मागधदेशप्रस्थः पूर्यते तत्प्रमाणं पात्रं कार्यम् इत्यर्थात् सिद्धम् . ननु तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरिच्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासिद्धये प्रस्थादि विशिनष्टि हेमेति . माषः पञ्चगुञ्जः . हेम्नोमाषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैः कृतच्छिद्रा . एतदुक्तं भवति . सार्धद्वादशपलताम्रमयं मागधप्रस्थसंमितमूर्ध्वायतं पात्रं चतुर्माषचतु रङ्गुलहेमशलाकया कृताधश्छिद्रं जले स्थापितं तेन छिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिवति . तथाच शुकः %% . श्रीधरव्याख्या . 6 तश् . ङ्यपोः संज्ञायां ह्रस्वः . घटियन्त्रमप्यत्र %% मार्कश् पुश् . वट्या कूपात् उद्धारणार्थं यन्त्रम् . 2 कूपात् कुम्भोद्धारणार्थे यन्त्रमेदे . घटीयुक्तं यन्त्रं घटीयन्त्रं तच्च घटीयुक्तजलोद्धारणयन्त्रं पश्चिमदेशे प्रसिद्धम् . (जलतोलार कल) . %% कादश् . ## पुश् भीमेन हिडिम्बायामुत्पन्ने राक्षसभेदे तदुत्पत्तिकथा भाश् आश् हिडिम्बवधपश् 155 अश् यथा %% . स च द्रोणपश् घटोत्कचबधपश् इन्द्रदत्तशक्त्या कर्णेन निहतः . तत्कथा तत्र 180 अश् दृश्या यथा %% . ## पुश् 6 तश् . कर्णे त्रिकाश् . घटोत्कचारिप्रभृतयोप्यत्र . ## पुश् घट इव उदरमस्य . असुरभेदे . %% हरिवंश् 232 अश् . हिरण्यकशिपुसेनापत्युक्तौ . स च वरुणसभ्यः यथाह भाश् सश् 9 अश् . घटोदर इत्यादि समानम् . ## चालने भ्वाश् आत्मश् सकश् सेट् . वट्टते अघट्टिष्ट . जवट्टे . घट्टितः घट्टनम् . ## चालने चुराश् उभश् सकश् सेट् . घट्टयति--ते अजघट्टत्--त . घट्टित %% कुमाश् . %% %% माघः . परिस्फुरन्मीनविघट्टितोरवः किराश् . %% . ## पुश् घट्यतेऽत्र घञ् . 1 स्नानायावतरणस्याने (वाट) 2 शुल्कग्रहणस्थाने (घाटि) %% अमरः . भावे घञ् . 3 चालने . अमरः . ## नश् घट्टस्था कुटी तत्र प्रभातमिव . न्यायभेदे शुक्लदानभिया विपथेन रात्रौ पलायमानस्य चौरबणिजः घट्टस्थकुटीसमीपे प्रभाते यथा अभीष्टसिद्ध्यभावः एवं विपथेन धावमानस्य तद्दोषतादवस्थ्यरूपो हि न्यायभेदस्तथाभूतः %% . खण्डनखण्डखाद्यम् . ## स्त्री नदीभेदे . राजनिश् . ## पुश् घट्टं तरिकशुल्कस्थानं नद्यवतरणस्थाने देयं शुल्कं वा जीवति जीव--णिनि . (पाटुनि) नौकातारके वर्णसङ्करजातिभेदे स च %% विबादूभङ्गार्णवसेतुः ## स्त्री चुश् घट्ट--युच् . 1 चालने %% माघः . 2 वृत्तौ च हेमचश् . भ्वाश् घट्टल्युट् . 3 चालने नश् . %% माघः . %% हरिवंश् 370 अश् . %% रघुः . ## त्रिश् घट्ट--कर्मणि क्त 1 निर्मिते, 2 चालिते, चित्रपटादेरञ्जनार्थम् अन्नचूर्ण लिप्ते वसनादौ (कलप दिया घोंटा) . शब्दार्थचिश् . ## दीप्तौ तनाश् उभश् अकश् सेट् . घणोति घणुते . अघाणीत्--अघणीत् अघणिष्ट जघाण जघणे . उदित् घणित्वा--घण्ट्वा . क्त्वोवेट्कत्वात् निष्ठा त्वनिट् घण्टः . ## त्रिश् घण--क्त उदित्त्वेन नेट् . 1 दीप्ते 2 स्वनामख्याते व्यञ्जनभेदे पुश् . ## पुश् वण्ट + संज्ञायां कन् . (घट्काण)क्षुपभेदे राजनि0 ## पुश् घण्टोदीप्तः कर्ण इव पत्रमस्य . (घट्काण्ण) क्षुपभेदे राजव0 ## स्त्री चुश् घटि--शब्दकरणे अच् . कांस्यनिर्मिते वाद्यभेदे . %% दुर्गाध्यानम् . तन्निर्माणप्रकारमाहात्म्ये स्कान्दे ब्रह्मनारदसंवादे %% . विष्णुधर्मोत्तरे श्रीभगवत्प्रह्लादसंवादे %<शृणु दैत्येन्द्र! वक्ष्यामि घण्टामाहात्म्यमुत्तमम् . प्रह्लाद! त्वत्समो नास्ति मद्भक्तो भुवनत्रये . मम नामाङ्किता घण्टा पुरतो मम तिष्ठति . अर्चिता वैष्णवगृहे तत्र मां विद्धि दैत्यज! . वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि . ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम् . यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् . धूपे नीराजने स्नाने पूजाकाले विलेपने . ममाग्रे प्रत्यहं वत्स! प्रत्येकं लभते फलम् . मखायुतं गोऽयुतञ्च चान्द्रायणशतोद्भवम् . विधिना ह्यकृता पूजा सफला जायते नृणाम् . घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् . नागारिचिह्निता घण्टा रथाङ्गेन समन्विता . वादनात् कुरुते नाशं जन्ममृत्युभयस्य च . गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं सदा . प्रीतिं करोमि दैत्येन्द्र! लक्ष्मीं प्राप्य यथाऽधनः . दृष्ट्वाऽमृतं यथा देवाः प्रीतिं कुर्वन्त्यहर्निशम् . सुपर्णे च तथा प्रीतिं घण्टाशिखरमास्थिते . स्वकरेण प्रकुर्वन्ति घण्टानादं सुमक्तितः . मदीयार्चनकाले तु फलं कौट्यैन्दवं कलौ>% . अन्यत्र च %% %% हरिभक्तिविलासः . सर्बदेवपूजने धूपदीपदानोत्तरं वामहस्तेन घण्टावादनं तन्त्रसारे उक्तं यथा %% . श्यामादौ तु तन्मन्त्रविशेषः तन्त्रसारे उक्तः %% गौतमोये %% . एवं नीराजनेऽपि . 2 घण्टापाटलिवृक्षे शब्दरश् . 3 अतिबलायां 4 नागबलायां च राजनिश् . ## पुश् वण्टेव कायति फनेन कै--क . घण्टापाटलि वृक्षे शब्दरश् . ## पुश् शिवानुचरभेदे (घेंटु) ख्याते %% शिवपुश् . मीनसंक्रान्तौ तस्य पूज्यतामाह कृत्यचिन्तामणौ %% . पूजामन्त्रः . %% तिश् तश् . 2 काशीस्थे hradabhede . %% kà÷ãø 33 aø . ## puø घण्टां कालज्ञापकघण्टां ताडयति ताडिअण् उपश् सश् . 1 कालसूचकघण्टावादके (घण्टापांडे) %% मनूक्ते 2 सङ्कीर्णजातिभेदे च ## पुश् 6 तश् . 1 घण्टाशब्दे . घण्टाया नाद इव नादोऽस्य . 2 कुवेरमन्त्रिभेदे शब्दार्थचिश् . ## पुश् घण्टानां घण्टादिवाद्यानां घण्टायुक्तहस्त्यादीनां वा पन्थाः 6 तश् अच् समाश् . महति 1 राजपथे %% कौटिल्यः . ## पुश् हन्यते हन--कर्मणि ट टस्य नेत्त्वम् निश् घत्वं पट--गतौ घञ् पाटस्तं लाति ला--वाश् डि कर्मश् . (घण्टापाटलि) वृक्षभेदे अमरः . @<[Page 2786a]>@ ## स्त्री घण्टोवारौति आ + रु--अच् . (वनशण) वृक्षभेदे अमरः यस्य फलं पक्वं सत् घण्टेवारौति ## स्त्री घण्टां तच्छब्दमलति अल--अण् ङीप् . 1 कोषातक्याम् . 6 तश् . 2 घण्टाश्रेणौ . राजनिश् . ## पुश् घण्टेव वीजमस्य . जयपालवृक्षे . राजनि0 ## पुश् घण्टायाः शब्दैव शब्दोयस्य . 1 कांस्ये हेमचश् . 6 तश् . 2 तच्छव्दे ## स्त्री क्षुद्रा घण्टा स्वल्पार्थे कन् . क्षुद्रघण्टायां तत्तुल्याकारत्वात् 2 तालुस्थजिह्वायाञ्च (आलजिव) हेमचश् . ## नश् घण्टाऽस्त्यस्याःतदाकारफलत्वात् इनि ङीप् घण्टिन्याः घण्टायुक्ताया वीजम् . जयपाले राजनिश् . ## पुश् घटि--उन् . 1 गजघण्टायां 2 प्रतापे च उणादिकोषः ## पुश् मङ्गलपुत्रे व्रणदातरि देवभेदे %% ब्रह्मवैश् . ## पुश् घण--बाश् ड तस्य नेत्त्वम् . भ्रमरे संक्षिप्तसारः . ## त्रिश् हन्ति हन--हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे उणाश् युन् . मारके उज्ज्वलदश् तत्रार्थे घातनेति पाठोऽयुक्तः ## पुश् हन--मूर्तौ अप् घनादेशश्च . 1 मेघे 2 मुस्तके 3 समूहे 4 दार्द्ये 5 विस्तारे च 6 लौहमुद्गरे मेदिश् 7 शरीरे 8 कफे 9 अभ्रके राजनिश् . %% इति 10 सीलावत्युक्ते समाद्धत्रयबधे . 11 निविडे सान्द्रे त्रिश् अमरः 12 वृढे त्रिश् मेदिश् . 13 पूर्णे 14 सस्पुटे त्रिश् शब्दरश् . 15 करतालादिकांस्यवाद्यमेदे 16 मध्यम नृत्ये च नश् अमरः . 17 लौहे नश् हेमचश् 18 त्वचे नश् राजनिश् . तत्र मेघस्योत्पत्तिभेदादिकं पुराणमर्वस्वे ब्रह्माण्डपुश् उक्तं यथा %% . वायुविशेषकृतएव घनभेदो भाश् शाश् 330 अश् दर्शितो यथा %% . समत्रिघातश्चेत्यादेरयमयः समसंख्यानां त्रयाणां घातः यद्यप्यत्र समयोर्द्वयोर्घातेन वर्गरूपेण तन्मूलस्य समत्वं नास्ति तथापि समशब्देन सदृशघातद्विथातत्वेन समत्वं तोध्यं यथा 1 घनः? . द्वाभ्यो द्वयोर्गुणने 4 चत्वारः तेषां द्वाभ्यां गुणने 8 . एवं त्रयाणां त्रिभिर्गुणने 9 नव तेषां पुनस्त्रिभिर्गुणने 27 . एवं क्रमेण वारद्वयं समसमद्विघातरूपवर्गगुणनात् घनरूपत्वं जायते तत्रैकादीनां दशपर्युन्तानां घनसंख्याः सुवोधाय प्रदर्श्यन्ते यथा 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . 10 1 . 8 . 27 . 64 . 125 . 216 . 343 . 512 729 . 1000 अस्य प्रकारान्तरं स्थाप्योघनोत्यस्येत्यादि लीलावत्यां दृश्यं विस्तरभयान्नोक्तम् . %% इत्युक्ते 19 वेदपाठभेदे ऋग्वेदशब्दे 1409 . 11 . 12 पृश् विवृतिः तत्र सान्द्रे प्रचण्डघनगर्जितप्रतिरुतानुकारी (रवः) मुहुः वेणीश् . %% %% भट्टिः . लौहमुद्गरे %% किराश् . मेघे %% कादश् . %% कुमाश् %% उद्भटः . घनश्यमः . मूर्तौ--काठिन्थे %% भट्टिः . %% जयमश् . ## पुश् घनस्य मघस्य कफ इव . मेघोपले करके . त्रिकाश् . ## पुश् घनप्रधानः कालः . वर्षर्तौ शब्दचश् . ## पुश् घनेन मूर्त्या गोल इव कायति कै--क . संश्लिष्टस्वर्णरजते हेमचश् . ## पुश् घना निविडाश्छदा यस्य . शिग्रौ . शब्दार्थ चिश् . ## पुश् कर्मश् . सान्द्रजम्बाले चुलुके (घनसेओयाला) त्रिकाश् . ## स्त्री घनस्य ज्वालेव . 1 वज्राग्नौ . 6 तश् . 2 मेघदीप्तौ च शब्दरश् . ## पुंस्त्रीश् घनतायां निविडतायाम् अलति पर्याप्तोति अल्--अच् . 1 सारङ्गखगे स्त्रियां जातित्वात् ङीष् कर्मश् . 2 वाद्यादितालभेदे . ## पुंस्त्रीश् घनं मेघं तोलयति ऊर्धं नयति आह्वानेन तुल--उन्मितौ अण् उपश् सश् . चातके खगे तदारावेण हि मेथोत्थानमनुमीयते इति तस्य तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## पुश् घना निविडा त्वक् यस्य . शिग्रौ शब्दार्थचिश् . ## पुश् कर्मश् . विकण्टकवृक्षे राजनिश् . ## पुश् घनस्य मेथस्य नाभिरिव योनित्वात् . धूमे शब्दरश् धूमस्य मेघयोनित्वात् तथात्वम् मेघस्य धूमयोनित्वं च घनशब्दे 2786 पृश् दर्शितम् . @<[Page 2788a]>@ ## puø थनानि पत्राण्यस्य . 1 पुनर्णवायाम् राजनिश् . 2 घनच्छदे शिग्रौ च . ## स्त्री 6 तश् . आकाशे शब्दार्थेचिश् . तस्य मेघाधारतया तत्सञ्चारस्थानतया च तथात्वम् . %% किराश् . ## पुश् घना निविडाः पल्लवा अस्य . शोभाञ्जने जटाश् . ## पुंस्त्री घनेन मेघध्वनिना पाषण्ड इव उन्मत्तत्वात् . मयूरे शब्दमाश् . स्त्रियां जातित्वात् ङीष् . ## पुश् घनानि निविडानि फलान्यस्य . विकङ्कटवृक्षे राजनिश् तत्फलानां निविडतया जायमानत्वात्तथात्वम् . ## नश् घनस्य सनात्रघातस्य मूलमाद्यम् . यस्य समाङ्गत्रयघातस्य घनरूपता तादृशे अङ्के . एकाद्यङ्कानां घनमूलादि प्रदर्श्यन्ते 1 . 8 . 27 . 64 . 125 . 216 . 343 . 512 . 729 . 1000 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . 9 . 10 तस्य मूलानयनं लीलाश् उक्तं यथा अथ घनमूले करणसूत्रं वृत्तद्वयम् . %<आद्यं घनस्थान मथाघने द्वे पुनस्तथान्त्याद्घनतो विशोध्य . घनं पृथक्स्थं, पदमस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् फलन्तु . पंक्त्यां न्यसेत्, तत्कृतिमन्त्यनिघ्नीं त्रिघ्नीं त्यजेत्तत्प्रथमात्, फलस्य . घनं तदाद्याद्घनमूलमेवं पङ्क्तिर्भवेदेवमतः पुनश्च>% अस्यार्थः यस्य घनमूलं गृह्यते तस्याद्यंस्थानं घनस्थानं स्यात् घनशोधनस्थानमित्यथः . अथ द्वे स्थाने अघने तद्व्यतिरिक्ते तथा पुनः घनस्थानम् अघने द्वे इति पुनःपुनरित्यर्थः . अन्त्यात्घनतः स्थानात्घनं विशोध्य तस्य घनस्य पदं पृथक्स्थं स्थाप्यं तस्य पदस्य कृत्या त्रिघ्न्या तदाद्यम् अघनस्थानं विभजेत् . फलं तु पूर्बमूलपङ्क्त्यां न्यसेत् . तस्य फलस्य कृतिम् अन्त्यनिघ्नीं पङ्क्तिस्थतद्व्यतिरिक्त पूर्वकृतिनिघ्नीमित्यर्थः . त्रिघ्नीञ्च तत्प्रथमादाद्यघनस्थानात् त्यजेत् . तदाद्यात्घनस्थानात्फलघनं त्यजेत् . एवं पुनः तद्यथा अस्य पङ्क्त्यात्मकपदस्य कृत्या त्रिघ्न्या तदाद्यं विभजेत् . फलन्तु पङ्क्त्यां न्यसेत् . तत्कृतिम् अन्त्यनिघ्नीं त्रिघ्नीं तत्प्रथमात् त्यजेत् . तदाद्यात् फलस्य घनं त्यजेदिति . एवंकृते या पङ्क्तिर्भवेत् तद् घनमूलं भवति . %% इत्युक्तेः वामस्यिताङ्कस्वान्त्यत्वं दक्षिणस्थस्य चाद्यत्वमिति सर्वत्र ज्ञेयम् . घनदमप्यत्र . %% लोलाश् . घनं मूलमस्य . 2 मोरटवृक्षे पुश् राजनिश् . ## पुश् घनस्य मेघस्य मुस्तकस्य वा रसो निष्यन्दः . 1 जले . 2 कर्पूरे च कर्मश् . 3 सान्द्ररसे . घनोरसोऽस्य . 4 पीलुपर्ण्टां 5 मोरटवृक्षे च मेदिश् . 6 निविडरसके त्रिश् . जले तु नश् रत्नकोश् . ## नश् 6 तश् . आकाशे %% किराश् . ## स्त्री घना निविडा वल्ली यस्याः कप् ह्रस्वः . 1 अमृतस्नवालतायाम् . घनस्य वल्लीव 2 विद्युति राजनि0 ## स्त्री घनस्य मेघस्य वल्लीव . 1 विद्युति 2 अमृतस्रवालतायाम् राजनिश् . ## पुश् घनो निविडोवातोऽत्र . 1 नरकभेदे हेमचश् . 6 तश् . 2 मेघवाते . ## पुश् घनोवासो गन्धोऽस्य . कुष्माण्डे हाराश् . ## पुश् घन इव शुभ्रं वाहनमस्य . 1 शिवे . घनोमेघो वाहनमस्य . 2 इन्द्रे च हेमचश् . ## स्त्री घनानां वीथिः . आकाशे . %% माघः . ## पुश् घनः मेघैव श्यामः . निविडकृष्णवर्णे . %% महानाटकम् . %% भागश् श्रीकृष्णरूपोक्तौ . ## पुश् घनस्य मुस्तकस्य सारः . 1 कर्पूरमेदे 1723 पृश् विवृतिः . %<शरदिन्दुकुन्दघनसारनीहारहारेत्यादि>% दशकुमाश् . घनोनिविडः सारोऽस्य . 2 दक्षिणावर्तपारदे मेदिश् . 3 वृक्षभेदे 4 जले च घरणी . 6 तश् . 5 श्रेष्ठ वारिदे . ## पुश् घनः स्कन्धो यस्य . कोशाम्रवृक्षे राजनिश् . ## पुश् 6 तश् . 1 मेथध्वमौ . घनेन तज्जलेन सुष्ठु अनिति अन--अच् 3 तश् . 2 तण्डुलीयशाके राजनिश् . ## पुश् घनः समत्रिघातमितोहस्तोऽत्र . दीर्घविस्तारोर्धेषु 1 हस्तमाने 2 मागधप्रस्यखारिकायां च %% लीलाश् . ## स्त्री घन + अस्त्यर्के अच् . 1 माषपर्स्थां 2 रुद्रजटायाञ्च राजनिश् तयोर्निविडपत्रत्वात् तथत्विम् . 3 निविडायां स्त्रियाम् . %% (वाचम्) माथः . @<[Page 2789a]>@ ## puø 6 तश् . घनानामाकरः घनान् आकिरति आ + क--अच वा . वर्षाकाले शब्दरत्नाश् . ## पुश् आगम्यतेऽत्र आ + गम--आधारे घञ् . घनानां मेघानामागमः 6 तश् . वर्षाकाले %% नैषश् . भावे घञ् 6 तश् . 2 मेघागमने च . ## पुश् हन--अच निश् . 1 इन्द्रे 2 वर्षुकमेघे मत्ते घातुके 3 गजे, अमरः 4 अन्योन्यघट्टने पुश् . 5 निरन्तरघातुके त्रिश् हेमचश् . %% भाश् कश् 18 अश् . वर्षुकमेघश्च भाश् शाश् 330 अश् दर्शितो यथा %% %% हरिश् 87 . 7 काकमाच्यां स्त्री ## पुश् थनानामत्ययोयत्र . शरत्काले हेमचश् . %% सुश्रुश् . 6 तश् . 2 घनातिक्रमे पुश् . घनव्यवाथोऽप्यत्र . %% रघुः ## पुश् घनो दृढः आमयो यस्मात् 5 वश् . खर्जूरवृक्षे त्रिकाश् . ## पुश् घनोऽमलः विशेषणसश् . वास्तूकशाके त्रिका0 ## पुश् 6 तश् . आकाशे हेमचश् . ## पुश् घन उदधिरत्र . नरकभेदे हेमचश् . ## पुश् 6 तश् . करके (शिल) हेमचश् . ## गतौ भ्वाश् परश् सकश् सेट् . घम्बति अघम्बीत् . जघम्ब ## पुश् हम्यते गम्यतेऽतिथिभिः हन-- %% उणाश् नलोपश्च . गृहे दशपादीवृत्तिः . ## पुश् घृ--सेके विच् घरं सेकमट्टते अट्ट--अतिक्रमे अण् उपश् सश् . (यांता) प्रसिद्धे सक्तुपेषण्याम् %% नैषश् . ## पुश् घृ--विच् घरे सेकाय घटते घट अच् . (ट्याङ्गारा) मत्स्यभेदे शब्दरश् . ## पुश् घर्घेत्यनुकरणशब्दं राति रा--क . 1 घरट्टजादिध्वनिभेदे . 2 घद्युक्ते त्रिश् %% नेषश् . 3 पर्वतद्वारे 4 द्वारे 5 उलूके 6 नदभेदे च पुश् मेदिश् . 6 ध्वनिमात्ने 7 हास्ये हेमचश् . घर्घरनदश्च अङ्गदेशान्तर्गतः विन्ध्याद्रेर्निर्गतः गङ्गायां सङ्गतः चम्पानगरीतोऽनतिदूरपूर्वस्थः . (घाघर) लोकप्रसिद्धः 8 क्षुद्रघण्ट्यां स्त्री . %% मल्लिश् घृतवाक्यम् . %% माघः . घर्घरेति शब्दानुकरणम् तथा ध्वनिभेदः . तादृशध्वनिभेदएव घर्घरेति मल्लिश् . 9 वीणाभेदे मेदिश् . वर्घर + अस्त्यर्थे अच् . घर्घर नदसङ्गतायां 10 गङ्गायां स्त्री वा गौराश् ङीष् . घर्घरस्वनाप्यत्र . %% काशीखश् 29 अश् गङ्गानामोक्तौ . स्वार्थे क नदभेदे पुश् . %<शोणे घर्घरके जलं तु रुचिदं सन्तापशोषापहम् . पथ्यं वह्निकरम् तथा तु बलदं क्षीणाङ्गवृद्धिप्रदम>% राजनिश् . ## स्त्री ghagharã'styasyàþ ठन् . 1 क्षुद्रघण्टिकायां 2 नदीभेदे 3 वादित्रभाण्डे 4 भ्रष्टधान्थे हेमचश् . 5 वाद्यभेदे विश्वः . ## नश् घर्घरं करोति णिच्--भावे क्त . शूकरजातीय घ्वनिभेदे . %% भागश् 3 . 13 . 25 . ## स्त्री घृ--विच् घुर--ध्वनौ क्विप् तौ हन्ति हन--ड निश् हस्य घः! (घुरघुरिया) कीटभेदे यमकीटे रत्नमा0 ## गतौ भ्वाश् परश् सकश् सेट् . घर्बति अघर्बीत् . जघर्ब ## पुश् घरति अङ्गात् घृ--सेके (क्षरणे) कर्तरि मक् निश् गुणः . 1 अङ्गनिष्यन्दे स्वेदे श्रमजवारिणि . घरत्यङ्गमनेन करणे मक . 2 आतपे 3 ग्रीष्मकाले तयोः अङ्गस्वेद साधनत्वात्तथात्वम . 4 आतपयुक्ते दिवसे निघश् . घर्घश्च आतपादिव स्मरविकारसत्वादपि भवति यथाह साश् दश् %% इति विभज्य %% सकारणं स्वेदोलक्षितः 5 यज्ञे निघश् . %% çø 10 . 15 . 9 . %% bhàø . वैश् वृ--दीप्तौ मक् . वैदिकप्रयोगे 6 दीप्ते त्रिश् घर्मस्वरस्शब्दे उदाश् . 7 रसे %% यजुश् 38 . 6 . %% वेददीश् 8 गवादि निष्यन्दे दुग्धे पुश् तस्य गोःक्षरणात्तयात्वम् . %% yajåø 38 . 2 . he vatsa! धर्माय धर्मार्थं दीष्य देहि पयः शेषय मा सर्वं पासीत्पर्थः वेददीश् . %% कात्याश् श्रौश् 26 . 4 . 1 . सन्दानम् घर्मधुग्वन्धनार्थाय प्राशवती रज्जः कर्कः . %% कात्याश् श्रौश् 26 . 6 . 17 . %% कर्कः परीसाभ्यां घर्ममुत्पाद्य स्रुक्पुष्करस्योपर्यधोमुखं करोतीत्यर्थः संश् व्याश् घर्मसम्बन्धि घृतमुपयमन्यामासिञ्चति पूर्वं स्रुक्स्थम् नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः यजुश् 38 . 16 . वेददीश् . तत्र निदाघकाले %% रघुः . ऊष्मणि %% माघः . ## स्त्री घर्मकृता चर्चिकेव . (घामाचि) इति ख्याते घर्मविचर्चिकायाम् . %% इति प्रयोगामृतम् . घर्मविचर्चिकाप्यत्र . ## पुश् घर्मोदीधितौ यस्य . सूर्ये %% रघुः . घर्मद्युति घर्मभानु घर्मरश्मिप्रभृतयोऽप्यत्र %% किराश् . %% माघः . %% भावः . ## स्त्री घर्मं दुग्धं दोग्धि दुह--क्विप् 6 तश् . दुग्धदुहायां धेन्वाम् %% कात्याश् श्रौश् 25 . 6 . 2 . घर्मदुघाप्यत्र . %% तत्सूत्रे कर्कः . ## घर्ममूष्माणं पिबति पा--वनिप् . ऊष्मपाख्ये पितृगणभेदे . %% यजुश् 38 . 15 . ## पुश् घर्म यज्ञे सोदति सद--क्विप् . यज्ञसादिषु पिपृषु . पूर्वैः पितृभिर्घर्मसद्भिः çø 10 . 15 . 9 . 10 . %% bhàø . ## puø घर्मं स्तुभ्राति स्तुभ--क्विप् . वायौ . प्रचारेण घर्मनाशात्तस्य तथात्वम् . %% çø 5 . 54 . 1 . ## puø jigharti वैश् घृ--क्षरणं दीप्तौ मक् निश् . घर्माः दोप्ताः स्वृ--असुन् स्वरसोयेषाम् . doptadhvanau . %% çø 4 . 55 . 6 %% bhàø . ## puø घर्मोदोप्तः क्षरन् वा स्वेदो, घर्मे यज्ञे स्वेदो गतिर्वाऽस्य . 1 दीप्तगमने 2 क्षरत्स्वेदजले 3 यज्ञे गन्तरि च %% ऋश् 10 . 67 . 7 . घर्मस्वेदेभिः दीप्तागमनैर्यद्वा क्षरदुदकैः अथवा घर्मो यज्ञः तं प्रति गन्तृभिः भाश् . ## पुश् घर्मस्य ऊष्मणोऽन्तोयत्र . वर्षाक्राले राजनिश् %% हरिवंश् 177 अश् . ## स्त्री 7 तश् वलाकायाम् राजनिश् . वर्षा काले एव तस्याः कामयमानत्वात् तथात्वम् . ## नश् घृष--भाते ल्युट् . (घषा) व्यापारभेदे . ## पुश् घषर्णायालति अल + पर्याप्तौ अच् . शिलापुत्रे (लोटा) त्रिकाश् . ## स्त्री वृष्यतेऽसौ कर्मणि ल्युट् ङीप् . हरिद्रायां त्रिकाश् . ## नश् घोल + पृपोश् . तक्रो घोले शब्दचश् . ## क्षरणे भ्वाश् आत्मश् अकश् सेट् इदित् . घंष(स)ते अघषि(सि)ष्ट . जघंषे(से) ## भक्षणे भ्वाश् परश् सकश् अनिट् . घसति . ऌदित् अघसत् . जघास जक्षतुः जघसिथ जघस्थ . घस्तः वेदे ग्धिः लोके, घस्तिः . ## पुश् घस--भावे इन् . भक्षणे हेमचश् . ## त्रिश् घस--क्मरच् . भक्षणशीले . %% भट्टिः . %% भाश् कश् 40 अश् . कौशिकपुत्राणां गर्गशिष्याणां गुरु गवीमांसभक्षणात् व्याधमृगादियोनिमाप्तानां सप्तानां मध्ये मृगमेदे %<शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः . त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ . उन्मुखोनित्यवित्रस्तः स्तब्धक्रर्णो विलोचनः . पण्डितो घस्मरोनादी नामतस्तेऽभवन्मृगाः>% हरिवंश् 21 अश् . ## पुश् घसत्यन्धकारं घस--रक् . 1 दिवसे अमरः . 2 हिंस्रे त्रिश् मेदिश् 3 कुङ्कुमे न त्रिकाश् . ## स्त्री हन--बाश् ड हस्य घश्च . 1 काञ्च्यां 2 घाते च मेदिश् . ## पुश् चुश् घट--अच् . ग्रीवायाः पश्चाद्भागे अवटौ (षाड) शब्दरश् . तत्रैवार्थे स्त्री टाप् अमरः . %% सुश्रुश् . 3 घट्टे 4 गवादिप्रचारस्थानभेदे %% हरिवंश् 321 अश् . घाटा अस्त्यस्व अर्शश् अच् . 5 घाटायुक्ते त्रिश् . ## पुश् घाटा + सिध्माश् अस्त्यर्थे लच् . सुश्रुतोक्ते सान्निपातिकविद्रधिरोगलक्ष्मभेदे %% सुश्रुतः . घाटालस्य नद्याद्यवतारस्थानवत् गम्भीरतायुक्तत्वात् तद्वदुन्नतानतत्वेन च तथात्वम् . ## स्त्री घाटा स्वार्थे क . घाटायाम् शब्दचश् . ## पुश् घण्टया चरति ठक् . %% इत्युक्तलक्षणे राज्ञां प्रबोधनाय घण्टां वादयित्वा 1 स्तुतिपाठके 2 घण्टावादके त्रिश् अमरः . अमुं घाटिकैत्यप्यमरटीकायां भरतः पपाठ . घण्टा तदाकारं पुष्पमस्त्यस्य ठन् . 3 धूस्तुरे हाराश् तस्य तदाकारकुसुमत्वात्तथात्वम् %% . %% प्राश् विश् . %% . दैवषैत्रयोः अपात्रोक्तौ तस्याभोज्यान्नतामाह यमः %% इत्युपक्रमे %% . %% प्राश् विश् . ## पुश् हन--घञ् . 1 प्रहारे, 2 मारणे, 3 पूरणे, गुणनें ca . %% yàj¤aø . %% bhàø àø 148 aø . %% lãlàø . करणे घञ् . 4 वाणे मेदिश् . चतुरङ्गक्रीडायां वट्यादिबलानां स्थानविशेषेषु 5 अन्यबालनामागमे तदपसारणेन तत्स्थाने तदाक्रमे . चतुरङ्गशब्दे दृश्यम् . जन्मतारापेक्षया 6 निधनाख्ये सप्तमषोडशपञ्चविंशतितमनक्षत्रे च . ## त्रिश् घातयति हन--ण्वुल् . हननकर्तरि . %% मनुः . अत्र खादकस्यापि घातकत्वमुक्तं मिताक्षरायां तु कर्तप्रयोजकादीनां घातकत्वं समर्थितं यथा %% . तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृसं ग्रहार्थः . अनुग्राहकश्च यः पलायमानममित्रमुपरुन्धन् परेभ्यश्च हन्तारम्परिरक्षन् हन्तुर्द्रढिमानमुपजनयन्नुपकरोति स उच्यते . अतएव मनुना अनुग्राहकस्य हिंसाफलसम्बन्धो दर्शितः %% इति . तथा प्रयोजकादीनामप्यापस्तम्बेन फल सम्बन्ध उक्तः %% इति . तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः स च त्रि प्रकारः . आज्ञापयिताऽभ्यर्थयमान उपदेष्टेति . तत्राज्ञापयिता नाम स्वयमुच्चः सन्नीचम्भृत्यादिकं यः प्रेषयति मदीयममित्रञ्जहीति स उच्यते . अभ्यर्थयमानस्तु यः स्वयमसमर्थः प्रार्थनादिना मच्छत्रुं व्यापादयेति समर्थं प्रवर्तयति सोऽभिधीयते . अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम् . उपदेष्टा पुनः त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरम्प्रेरयन् कथ्यते . तत्र च प्रयोज्यगतमेव फलमिति तेषाम्भेदः . अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः स च द्विप्रकारः कश्चित् स्वार्थसिद्ध्यर्थ मनुजानाति कश्चित्परार्थमिति . नन्वनुमननस्य कथं हिंसाहेतुत्वं न तावत् प्राणवियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् नापि प्रयोजकस्येव साक्षात् कर्तृप्रवृत्त्युत्पादनद्वारेण, प्रवृत्तस्य प्रवर्तकत्वात् . न च साधु त्वया व्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् . तादृशस्यानुमननस्य हिंसाम्प्रत्यहेतुत्वाद्व्यर्थत्वाच्च . उच्यते यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसा प्रवृत्तोऽपि प्रवृत्तिविच्छेदादागामिदण्डभयाद्वा शिथिलप्रयत्नो राजाद्यनुमतिमपेक्षते तत्रानुमतिर्हन्तुः प्रवृत्तिमुपोद्वोलयन्ती हिसाफलम्प्रति हेतुतां प्रतिपद्यते . तथा योऽपि भर्त्सनेन ताडनधनापहारादिना परान् कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर्भवत्येव . अतएव विष्णुनोक्तम् %<आक्रुष्टस्ताडितोवापि धनैर्वापि वियोजितः . यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्>% . तथा %% . न च कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारणतेति शङ्कनीयम् पुरुषस्वभाववैचित्र्यात् येऽल्पतरेणापि निमित्तेन जातमन्यबोभवन्ति तेष्वव्यभिचार इति नाकारणता . एतेषाञ्चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवम्बोद्धव्यम् %% इति वचनात्तथाह्यनुग्राहकस्य तावत् स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्वकर्पृत्वे सत्यपि साक्षात्प्राणवियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्पृवद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तं च, प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यवहितत्वात्ततोऽल्पफलत्वं, प्रयोजकादीनां मध्ये परार्थ प्रवृत्तेरुपदेष्टुरल्पफलत्वम् . ननु प्रयोजकस्य हस्तस्थानीयत्वात् प्रयोज्यस्य न फलसम्बन्धो युक्तः यदि पर प्रयुक्त्या प्रवर्तमानस्यापि फलसम्बन्धस्तर्हि स्थपतितडाग खनितृप्रभृतीनामपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः . उच्यते . %<शास्त्रफलम्प्रयोक्तरीति>% न्यायेनाधिकारिकर्तृगतफलजनका देवकुलतडागनिर्माणादयः . न च स्थपतितडागखनित्रादयी देवकुलतडागादिकरणादिष्वधिकारिणोऽस्यर्गकामित्वात् . अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः . अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वम्प्रयोजकव्यापाराद्बहिरङ्गत्वाल्लघुत्वाच्च अनुमननस्य, निमित्तकर्तुः पुनराक्रोशकादेः प्रवृत्तिहतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसन्धानं दिना प्रवृत्तत्वाच्चानुमन्तुः सकाशादल्पफलत्वम् . ननु यदि व्यवहितस्यापि कारणत्वन्तर्हि मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हननकर्वृत्व प्रसङ्गः . उच्यते नहि पूर्वभावित्वमात्रेण कारणत्वम् अकारणस्यापि तथा भावित्वापत्तेः . यत् खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धिकारणं, %% रथन्तरसामतैव क्रतीरैन्द्रवायवाग्रताक रणुं न हि तत्र सोमयागः स्वरूपेण कारणं व्यभिचारात् . न च पित्रोस्तादृग्विधकारणलक्षण योगित्वमिति नातिप्रसङ्गः . अनेनैव न्यायेन धर्माभिसन्धिना निर्मितकूपवाप्यादौ प्रमादपतितव्राह्मणादि मरणे खानयितुर्दोषाभावः . न हि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखननंनिमित्तव्यापादनं यथाऽऽक्रोशादौ अतः कूपकर्तुरपि कारणखमेव न पुनर्हिंसाहेतुत्वमिति मातापिवृतुल्यतैव . तथा क्वचिसत्यपि हिंसानिमित्ततायोगित्वे परोपकारार्थ प्रवृत्तौ वचनाद्दोषाभावः यथाह संवर्तः %% इति . एतच्चदानं निदान निपुणभिषग्विषयम् . इतरत्र %% इत्यत्र दोषो दर्शितः . यत्र तु मन्युनिमित्ताक्रोशनादि कमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोषः . %% स्मरणात् . तथा यत्राप्याक्रोशकादिजनितमन्युरात्मानं खङ्गादिना प्रहृत्य मरणादर्वागाक्रोशनादिकृता धनदानादिना सन्तोषितो यदि जनसमक्षमुच्चैः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान्न दोषः . यथाह विष्णुः %% इति . एतेषाञ्च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनया प्रायश्चित्तविशेष वक्ष्यामः मिताश् . प्रायश् विश् तस्य पञ्चविधत्वमुक्तं यथा प्राणवियोगफलकव्यापारोबधः तन्निष्पादकत्वञ्च साक्षात् परम्परोदासीनं स्मृतिकारपरिगणितं बधित्वम् अतो नेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं स्मृतिस्वरसात् कर्ता प्रयोजकोऽनुमन्ता अनुग्राहको निमित्ती चेति यथा आपस्तम्बः %% . अनुग्राहकमाह याज्ञवलक्यः %% तथा मनुः %% . भविष्ये %% . सचद्विविधः . एकोबध्यप्रतिरोधकः अन्यः स्वल्पप्रहर्ता . निमित्तिनमाह विष्णुः %% . अत्र नरान्तरव्यापार व्यवधानेन बधनिष्पादकः कर्ता यः कर्तारं कारयति स प्रयोजकः सोऽपि द्विविधः . एकःस्वतोऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्तयति अपरः स्वतःप्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति . अनुमतिदाता अनुमन्ता अनुमतिश्च द्विविधा . एका यद्विरोधाद्धननं न सम्भवति तस्य विरोधिनोमया निरोधः कर्तव्यैति युक्तिरनुमतिः . अपरा एनं हन्मीतिवचने शक्तस्याप्रतिषेधः . अतएव कात्यायनः %% दत्तमिति दातुमनुमतमित्यर्थः . तथा %% . अत्राप्रतिषेध एवानुमतिरुक्ता . अतएव %% न्यायविदः . घध्यस्य पलायनादिरोधकोऽनुग्राहकः . उद्देश्यत्वे सति हन्तुर्मन्यूत्पादके निमित्ती . तत्र प्रयोजकस्य कर्तृप्रयुक्तिद्वारेण बधकारणत्वम् अनुमन्तुश्च हन्तुर्निर्भयत्वेन दृढतरप्रहारोत्पत्तिद्वारेण, अनुग्राहकस्य पलायनाद्यसम्भवेन हननीयस्थैर्यं कुर्वतः प्रहारस्वरूपोत्पत्ति द्वारेण कारणत्वं, निमित्तिनो हन्तृमन्यूत्पादनद्वारेण इति प्रयोजकादीनां च चतुर्णां व्यवहितहनन कारणानाम् अवान्तरव्यापारप्रकारभेदाद्भेदः . अतः पञ्चविधं बधित्वम् .. ततोजिकनमतं प्रदर्श्य दूषयित्वा स्वमतं तेन दर्शितं यथा तस्माच्चेतनान्तरव्यापाराव्यवधानेन धात्वर्थनिष्पादकश्चेतनः कर्ता, कर्मकरणादिकारकचक्रप्रयोक्ता वा कर्तेति सामान्येन कर्तृलक्षणः . यश्च पदातिद्वारा व्राह्मणंहन्ति तत्र न पदातेः करणत्वं हननकर्मकाले कर्तृव्यापारव्याप्यत्वाभाबात् न वा तस्याव्यवधायकत्वं प्रमाणा भावात् खङ्गस्य तु व्यबधायकत्वेऽपि न दोषः तस्य चेत नत्याभावात् न वा तस्य व्यवधायकत्वं हन्तृव्यापारे हन्तुः साक्षादेव कारणत्वात् द्वैधीभावफलनिष्पत्तौ खङ्गव्यापारस्य सहकारितामात्रम् अतएवाश्वेन पदातिना च राजा सञ्चरतीति सत्यपि चेतनान्तरव्यापारे तस्य सहकारितामात्रं न तु व्यवधायकत्वं स्वव्यापारे राज्ञः साक्षात्कारणत्वात् एवञ्च यजमानस्य स्वव्यापारे यागे देवतोद्देशेन द्रव्यत्यागलक्षणे साक्षात्कारणत्वमेव प्रक्षेपादौ च तदङ्गे ऋत्विगादिव्यापरः सत्रेऽपि साधारणद्रव्यत्यागात् सप्तदशानामेब कर्तृत्वम् एकस्य तदसम्भबात् यागव्यतिरिक्तकर्मणि प्रत्येकं सप्तदशानां कर्मव्यबस्थ . अथ बा %% %% वेदे कामिनां कर्तृत्वावगतेस्तदनुपपत्त्या ऋत्विग्व्यापारान्तर्भावो न व्यवधायकः आग्नेयादिकरणत्वानुपपत्तिकल्पितोत्पत्त्यपूर्वमिव . न चेह तथा, कर्तृत्वे प्रमाणाभावात् तस्मात् पूर्वोक्तकर्तृलक्षणानाक्रान्तत्वादस्वतःप्रवृत्तपदातिप्रेरको न बधकर्ता किन्तु प्रयोजक एव . अनुग्राहकोऽपि न कर्ता कर्तृलक्षणाव्याप्यत्वात् सत्रे तु विशेष उक्त एव . पाक्षिकमरणानुमन्तृत्वान्निमित्तिनोऽनुमन्तृत्वमयुक्तम् एवं प्रयोजकस्यानुमन्तृत्वापत्तेः अतो मन्यूत्पादन द्वारा योनिमित्तवान् स निमित्तीत्यनुमन्तृतः प्रकारान्तरएवायं प्रयोजकादिवत् अतो यथा कथञ्चि न्निमित्ततामात्रेण यदि निमित्तबधः तद मातापित्रो रिषुकारस्यापि निमित्तत्वं स्यादिति निरस्तं, ननु सत्यपि मन्यूत्पादने, न निमित्तत्वं यथा वध्यस्य बधकमन्यूत्पादकस्य, नह्यनुत्पादितमन्युः कश्चित् कमपि व्यापादयति, असत्यपि मन्यूत्पादे निमित्तत्वं यथा मरणाभिसन्धानेन अन्ने विषप्रक्षेप्तुर्नहि तस्य कर्तृत्वं सम्भवतिं नरान्तरविषभक्षणव्यापारव्यबधानात् अतस्तत्रापि कर्त त्वमस्तीति भवदेवमतं निरस्तं सत्यं कर्त्रादिचतुष्टयविलक्षणो वाचनिकनिषिद्धनिमित्तमावएव निमित्तीति निमित्तिलक्षणं नेषुकारस्य बध्यस्य वा निमित्त भावोंनिषिद्धः अभक्ष्यान्नदातुश्च निषिद्ध एव . अहितमाहा रादिकं मरणफलकं हितनिश्चयेन क्रियमाणं न पापहेतुरिति वदता अहितं मरणफलकमहितबुद्ध्या क्रियमाणं पापहेतुरिति दर्शितं निमित्तबधापवादकवचनेन, एतच्च वक्ष्यते एवं यत्रामिसन्धानं नास्ति हेत्वनरव्यवस्थापितं विषं खादित्वा कश्चिन्म्रियते तत्र न बधित्वम् एवं व्याघ्रादिमारणार्थकृतयन्त्रादावन्यस्य मरणे न बधित्वम् एवंकूपखातादावपि . मरणाभिसन्धाने तु तत्रास्त्येव . तथा यः कश्चित् संशयस्थाने प्रस्थाप्यते बलवती च मरणाशङ्का भवति तत्र प्रस्थापितोयदि म्रियते तत्र बधित्वं, पाक्षिक मरणाभिसन्धानात् अतएवेतरनिमित्तिनो विषक्षेप्तुर्जघन्यत्वम् तथा च याज्ञवल्क्यः %% . वौधायनः %% . उपकाराचरणेन बधनिष्पत्तौ निमित्तबधापवादमाह संवर्तः %% . यन्त्रणे गोश्चिकित्सायां मूढगर्भविमोचने . यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं न विद्यते . मूढगर्भो ऽन्तर्मृतगर्भः . तथा %% . याज्ञवल्क्यः %% . विशेष माहाङ्गिराः %% . मन्यूत्पादने निमित्तवधमाह वृद्ध शातातर्पः %% विष्णुः %% . तथा वृहस्पति नाम्ना पठितानि वचनानि %% षट्त्रिंशन्मतमिति कृत्वा पठितम् %<आक्रोशितस्ताडितो वा धनै र्वा परिपीडितः . यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्>% . अत्रोद्दिश्येति सर्वत्र कीर्तनात् उद्देशाभावे निमित्ततामात्रेण बधित्वं नास्ति, अर्थादिहरणाक्रोशनताडनादीनां मन्युकारणानामुपात्तत्वादेतेषामभावे धनाद्यर्थं वृक्षारोहणादिना ये म्रियन्ते तत्र कीर्तनमात्रेण निमित्तबधोनास्ति तथा च पठन्ति %% . असम्बन्धेनेति वाक्कृतादिसकलापराधसम्बन्धाभाव परम् . यच्च %% . इति भविष्यपुराणवचनं वार्पिकप्रायश्चित्तविधायकम् तत् वाक्कृतेतरापराधसम्बन्धाभाबपरं %<शुष्कवादेन कोपितः>% इत्यभिधानात् . एवं यत्राक्रोशनादौ पश्चात्कृतेनापराधः तत्रापि न बधः . यथा वृहस्पतिः %<आक्रुष्ट स्तु यदाऽऽक्रोशंस्ताडितः प्रतिताडयन् . हत्वाततायिनञ्चैव नापराधी भवेन्नरः>% शास्त्रविहितताडनादौ कृते यत्र शिष्यादिर्म्रियते तत्रापि वधो नास्त्येव यथा भविष्य पुराणे %% . अशास्त्वाय ताडनादौ भवत्येव यथा मनुः %% . एवञ्च विहितदण्डाचरणे शास्त्रीयकरग्रहणे क्रियमाणे यदि म्रियते तदापि बधोनास्त्येव दण्डादिशास्त्रविधिविरोधान्निषेधाप्रवृत्तेः . सोमविक्रयणे तु रागादेव प्रवृत्ति सम्भवान्न विरोधः . आततायिबधापवादमाह वृहस्पतिः %% किल्विषाभावः प्रायश्चित्तनिषेधार्थः . अप्रराधाभावोदण्डनिषेधार्थः . यतः सर्वत एवात्मानं गोपायीत इति श्रुतिमूलमिदम् अतः पलायनादिनापि आत्मरक्षणाभावे इदं बोद्धव्यम् . कात्यायनः %<आततायिनमायान्तमपि वेदान्तपारगम् . जिघांसन्तं जिघांसीयान्न ते न ब्रह्महा भवेत्>% . जिघांसी सन् इयात् गच्छेदित्यर्थः . देवलः %% . भ्रूणो ब्राह्मणविशेषः दोषदर्शनं नियमार्थम् . मनुविष्णू %% . एवकारो नियमार्थः %% यस्माद्धन्तुर्मन्युर्हन्यमान मन्युं नाशयति न पुनः पुरुषोहन्ति हन्यते वेति हननबिधेरनुवादः . %<आततायिनमाह वशिष्ठः>% %% विष्णुकात्यायनौ %% . विशेषमाह कात्यायनः %% अनाक्षारितोऽनपकृतः . एतेन पूर्वकृतापकारस्य मारणोद्यतस्य नाततायिता तेन प्रत्यपकारिबधे दोष एव . ननु आततायिनोरपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः %<आततायिबधे न दोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् तदा प्रायश्चित्तं कुर्यात्>% . तथा भविष्ये %% इति अतः पूर्ववचनविरोधः तत्र व्यवस्थामाह कात्यायनः %<आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः . बधस्तव तु नैव स्यात् पापे हीने बधोभृगुः>% . जन्मपदेन जातिः कुलञ्चोच्यते . तेन हन्त्रपेक्षया तवोविद्याजातिकुलैरुत्कृष्टोनाततायी बध्यएव . अतएव भगवद्गीतायामाह %% इति एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः . एवम्भूताततायिनश्चाहनने फलमप्याह वृहस्पतिः %<आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् . यो न हन्याद्बधप्राप्तं सोऽश्वमेधफलं लभेत्>% यद्यपि %% इति श्रूयते तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिव्यस्याऽप्युत्कर्षसम्भवात् एवं बहुश्रुतादपि . एवमधमवर्णस्योत्तमवर्णो न बध्यः . पूर्वकृतापराधविषयं वा सुमन्तुवचनम् . गौरातताय्यपि न बध्यः %% इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् विशेषमाह कात्यायनः %% . तन्त्रोक्ते ग्राह्यमन्त्रसाधकयोः 2 शुभाशुभज्ञापके राशिचक्रस्थे साधकराश्यपेक्षया साध्यराशेर्द्वादशाष्टचतुः संख्यान्विते कोष्ठेऽवस्थाने . चक्रशब्दे च राशिचक्रं वक्ष्यते तत्र विवृतिः %% एतच्च विष्णुविषयम् रामार्चनचन्द्रिकाधृतत्वात् कृष्णानन्दः . ## नश् हन--हन्त्यर्थत्वात् स्वार्थे णिच्--भावे ल्युट् . 1 मारणे हनने 2 यज्ञार्थपश्वालम्भने शब्दार्थश् . घातयति कर्तरिं ल्यु . 2 मारके त्रिश् हन्तेरौणादिके युनि तु घतन इत्येव घतनशब्दे विवृतिः . शब्दकल्पद्रुमे घतनेत्यत्र लिपिकरप्रमादकृतघातनशब्ददर्शनात् सिश् कौश् सम्मतत्वेन घातनशब्दकल्पनं प्रामादिकमेव %% उणाश् 5 . 42 . घतनस्यैव सिद्धेः दीर्घत्वे निमित्ताभावात् . चुराश् हन्तेस्तथाप्रत्ययकल्पने घत्वतत्वविधानानर्थक्यप्रसङ्गात् . एवं मुद्रित पुस्तके %% इति दीर्घपाठोऽपि प्रमादकृतएव ## पुश् राशिविशेषजातस्याशुभसूचके वारभेदे यथा %% शब्दार्थचिश् ज्योश् वाक्यम् . @<[Page 2795b]>@ ## नश् 6 तश् . श्मशाने शब्दार्थचिन्तामणिः . ## पुश् हन--इण् . पक्षिबन्धने संक्षिप्तसारे उणदिवृत्तिः . ## त्रिश् हन--ताच्छील्यार्थे णिनि . हननकरणशीले . स्त्रियां ङीप् . ## पुंस्त्रीश् कर्मश् . श्येनखगे हाराश् स्त्रियां ङीप् . ## त्रिश् हन--उकञ् . 1 हिंस्रे 2 क्रूरे च अमरः . ## त्रिश् हन--ण्यत् . 1 बध्ये 2 बधार्हे 3 गुणनीये च . ## पुश् घृ--सेके घञ् . सेचने . ## नश् छन्दोविशेषे . %% . यथा %% . शब्दार्थ चिश् . ## त्रिश् पुश् घृतेन निर्वृत्तः ष्ठञ् . घृतप्रचुरे छिद्रबहुले (घिओड) पक्वान्नभेदे हेमचश् . घृतपूरशब्दे दृश्यम् . तृतीयस्य घार्तिकं ददाति स दृष्ट्वाह %% पञ्चतश् . ## त्रिश् घृताया अपत्यम् द्यच्कत्वात् ढक् . 1 दीप्ताया अपत्ये ततः यौधेयाश् स्वार्थे अञ् . तत्रार्थे स्त्रियां शाङ्गरवाश् ङीन् . 2 तद्राजे च तस्य च यौधेयाश् तद्राजस्य स्त्रितां न लुक् . घार्तेयी . तत्र घार्तेयी इति तत्र पाठान्तरम् . ## पुश् घस--कर्मणि घञ् . गवादीनां भक्ष्ये तुणभेदे अमरः . %% भाश् आनुश् 69 अश् . %% प्राश् तश् 2 भक्ष्यद्रव्यमात्रे ca %% yajuø 11 . 75 . %% vedadãø . %% bhàø àø 144 aø . ## puø घासार्थिः कुन्दः . घासार्थकुन्दे तत्प्रचुरस्थाने ततः कुमुदाश् चतुरर्थ्यां ठक् . घासकुन्दिक तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् वस bà0--इण् . 1 अग्नौ त्रिकाश् कर्मणि इण् . 2 भक्ष्ये तृणादा त्रिश् उज्जलदत्तः %% çø 1 . 162 . 14 . %% bhàø . ## ग्रहणे भ्वाश् आश् सकश् सेट् इदित् . धिणते अघिस्मिष्ट जिविण्णे . ## ध्वनौ भ्वाश् आत्मश् अकश् अनिट् . घवते अघोष्ट . जुधुले . ## पुश् घु--ध्वनौ बाश् डु . 1 ध्वनौ जटाधरः . अत्र ध्वनिः वनकपोतस्य (घुघु) ख्यातस्य ध्वनिः . गैगश् वाक्ये व्यकं भविष्यति दाधाघ्वदाप् पाश् उक्ते दाधारूपे पारिभाषिके 2 धातुद्वये च . %% इत्याशङ्क्य %% इति हरिणा तस्यानपभ्रंशत्वेन साधुत्वमुक्तं संज्ञाकरणफलं तु स्वशास्त्रे तया व्यवहारः यथा %% पाश् . %% नैषश् . %% मुग्धश् परिभाषिते 3 लघुवर्णे च . ## आवर्तने (घांटा) भ्वाश् आत्मश् सकश् सेट् . घोटते ऌदित् अघुटत् जुघुटे . ## प्रतिघाते तुश् कुटाश् परश् सकश् सेट् . घुटति अघुटीत् जुघोट . ## पुश् कुश् घुट--अच् . चरणग्रन्थौ गुल्फे हेमश् . ततः स्वार्थे क, घुट--ण्वुल् वा . घुटक अत्रैवार्थे पुश् . ## स्त्री कुटाश् घुट--इन् वा ङीप् . गुल्फे द्विरूपको0! ## पुश् घुट . अस्त्यर्थे ठन् . गुल्फे हेमचश् . तत्रार्थे स्त्री टाप् अमरः . ## व्याघाते तुश् कुश् परश् सकश् सेट् . घुडति अघुडीत् जुघोड . ## भ्रमणे भ्वाश् आश् अकश् सेट् . घोणते अघोणिष्ट . जुघुणे . ## भ्रमणे तुश् पश् अकश् सेट् . घुणति अघोणीत् जुघोण . ## ग्रहणे भ्वाश् आश् इदित् सकश् सेट् . घुणते अघोण्णिष्ट जुघुणे . ## पुश् घुण--क . स्वनामख्याते काष्ठभक्षके कीटभेदे . %% सुनुतः . %% महानाश् . ## स्त्री 6 तश् . उदुम्बरपत्रवृक्षे शब्दार्थणिश् . ## स्त्री 6 तश् . अतिविषायां भावप्रश् . ## नश् घुणकृतमक्षरम् . घुणाख्यकृमिणा काष्ठच्छेदनद्वारेण अयत्ननिष्पादित्ते 1 वर्णाफाररेखाभेदे . तत् तुल्यतयाऽस्त्यस्य अच् . तत्तुल्ये अनुद्देशेनापि किञ्चिदभीष्टसिद्धिस्वरूपे 2 व्यायभेदे पुश् %% राजतश् . अवैद्यजीविनां सिद्धिः स्यात् घुणाक्षरवत् क्वचित् रत्नावश् . @<[Page 2796b]>@ ## त्रिश् घुण--इन् . भ्रान्ते %% शतश् व्राश् 11 . 4 . 2 . 14 . ## पुश् घुट--क निश् मुम् . 1 गुल्फे शब्दमाला . स्वार्थे क . तत्रैवार्थे . हेमचश् . ## नश् घुण्टस्तदाकारोऽस्त्यस्य ठन् . गुल्फाकारतुल्ये वनस्थे करीषे(काण्डा)शब्दचश् . ## पुंस्त्री घुण--ड तस्य नेत्त्वम् . भ्रमरे उणादिकोश् . ## अश् घुण--बाश् डुम् . अव्यक्तशब्दे चादावाकृतिगणलब्धः . ## ध्वनौ भीमभवने च तुश् परश् अकश् सेट् . धुरति अघोरीत् . जुघोर . %% . %% भट्टिः . भावे तङ् . घोरम् . ## त्रिश् घुर--क . ध्वनिभेदकारके . प्रकारे तस्य द्वित्वम् . घुरघुर घुरप्रकारे घोणाशब्दे कादश् उदाश् . ## स्त्री घुर--वाश् कि वा ङीप् . शूकरतुण्डे %% साश् दश् . ## सश् घुरित्यव्यक्तं घुरति घुर--क . (घुरघुरिया) 1 यमकीटे त्रिकाश् . 2 शूकरशब्दे च . घुर्घुर इवाचरति क्यङ् . घुर्घुरायते . %% वैद्यकम् . %% साश् दश् . ## पुश् घुर्घुर इव कायति कै--क . सुश्रुतोक्ते दर्वीकरविषोपद्रवभेदे . दर्वीकरविषेण इत्युपक्रमे %% सुश्रुश् . ## स्त्री घुर्घुरोवराहध्वनिरस्त्यस्याः ठन् . तमककासोपद्रवे रुग्भेदे (गला घड्धडे) %% सुश्रुश् . ## स्त्री घुर्घुरः शूकरशब्दोऽस्त्यस्य अच् गौराश् ङीष् . जलजन्तुभेदे मृत्किरायाम् त्रिकाश् . ## पुश् घुर--क्विप् तमञ्चति अन्च--अण् उपश् सश् रस्य लः . (गडगडे) गवेधुकाधान्ये रत्नमाला . ## पुंस्त्री घुल्घुलित्यव्यक्तमारौति आ + रु--अच् . पारावतभेदे राजनिश् . ## कान्तौ ककश् कृतौ सश् भ्वाश् आत्मश् सेट् इदित् . घुंवते अघुषिष्ट जुघुंषे सान्तोऽयमित्यन्ये घृसृणम् . ## बधे भ्वाश् परश् सकश् सेट् . घोषति इरित् अघुषत् अघोषीत् . जुघोष . घोषः . घुषितः . ## खतौ आविष्करणे च वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . घोषधति ते घोषति सजूघुघत् त इरित् अघुषत् अघोषीत् . जुघोषाम् बभूव आस चकार चक्रे . जुघोष णिजभावे घुषितः--घुष्टः . घोषः घोषणा . घोषणम् . %% bhàø àø 185 aø . %% bhàø viø 34 aø . %% रघुः . आविष्करणञ्च सर्वजनश्रुतियोग्यशब्दकरणम् . (ढेडरापेटा) आ + सम्यक् घोषणे . %<आघोषयन् भूमिपतिः समस्तम्>% भट्टिः . सततक्रन्दने इत्यन्ये . उद् + ऊर्ध्वमाविष्करणे . %% वृश् सश् 19 अश् . ## त्रिश् घुष--क्त वा इट् . शब्दिते इडभावे . घुष्ट इत्यपि तच्च उच्चशब्देन प्रकटिताभिपाये 2 वाक्यादौ नश् . ## नश् घुष्टं को भोक्तेत्युद्घुष्य देयमन्नम् . कोभोक्तेत्युद्घुष्य सत्रादौ दीयमानेऽन्ने तस्याभोज्यतामाह मनुः %% . ## नश् घुषि(सि)--बाश् ऋणक् पृषोश् नलोपः घुषेः षस्य सश्च . कुङ्कुमे त्रिकाश् . %% इति नैषधम् . ## स्त्री घुसृणमिव घुसृणेन वा आपिञ्जरा तनुरस्याः . गङ्गायां %% kà÷ãø 29 aø गङ्गानामोक्तौ ## पुस्त्रीश् घू इत्यव्यक्त्वं कायति कै--क . उलूके पेचके . हेमचश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री घूक इव नदति नद--णिनि ङीप् . गङ्गायाम् %% kà÷ãø 29 aø . गङ्गानामोक्तौ . ## पुंस्त्रीश् 6 तश् . काके हेमचश् . तस्य पेचकवैरित्वं लोकसिद्धम् . स्त्रियां जातित्वात् वा ङीप् . ## पुश् 6 गश् . शाखोटवृक्षे राजनिश् . तस्य निविडह्रस्वशाखायुतत्वेन कोटरतुल्यत्वात् दिवामीरोस्तस्यान्धकारावृतत्वेनावासस्यानत्वात्तथात्वम् . ## हिंसायां सकश् जीर्णतायाम् अकश् दिश् आत्मश् सेट् . घूर्यते अघूरिष्ट . जुघूरे ईदित् . घूर्णः . ध्वनौ च %% भट्टौ दोर्घमध्यं पठित्वा तस्य ध्यन्यर्थकतां भरत आह . ## भ्रमणे अकश् तुश् उभश् सेट् . घूर्णति ते . अचूर्णीत् अघूर्णिष्ट . जुषूर्ण जुघूर्णे . %% रामाश् किश् . %% %% इति च भट्टिः . घूर्णितः घूर्णितवान् . %% भाश् कश् 90 अश् . %% उद्भटः . %% महानाश् . वायुनेति हतौ तृतीया सयकारपठे ण्यन्ताव् कर्मणि शानच् कर्तरि तृतीयेति भेदः . णिचि घूर्णयन्नि ते अजुघूर्णत् त . %% कुमाश् . %% माघः . कर्मणि घूर्ण्यते अघूर्णि . घूर्ण्यमानः . %% महानाश् पाठान्तरम् . ## पुश् घूर्णयति अच् . (गिमा) 1 शाकभेदे ग्रीष्मसुन्दरके शब्दचश् . 2 भ्रान्ते त्रिश् . भावे घञ् . 3 भ्रमणे . घूर्ण--णिच्--अच् . 4 घूर्णकारके रोगभेदे ## नश् घूर्ण--भावे ल्युट् . 1 भ्रमणे चक्राकारावर्ते . हेमचश् . युच् . घूर्णनाप्यत्र स्त्री %% साश् दश् . ## त्रिश् घूर्णः भ्रान्त इवाचरति भृशाश् च्व्यर्थे वा क्यङ्कर्तरि शानच् . भ्राम्यमाणे . %% इति कलापधातुव्याख्यासारः . ## पुश् घूर्ण--भावे इन् . भ्रमणे हेमचश् . ## त्रिश् घूर्ण--णिच् कर्मणि क्त . 1 भ्रमिते . कर्तरि क्त . 2 भ्रान्ते प्रचलायिते अमरः . धूर्णधातौ उदाश् . ## स्त्री शुक्राचार्यकन्यादेवयानीमखीभेदे . %% भाश् काश् 78 अश् . ## सेके भ्वाश् परश् सकश् अगिट् . घरति अघार्षीत् . जघार ## सेके छादने च चुश् उभश् सकश् मेट् . घारयति ते अजीघरत त . घारयां बभूव आस चकार चक्रे . घारितः . आ + समन्तात्सेके आधारः . तच्छब्दे 625 दृश्यम् . %% वीरचश् . @<[Page 2798a]>@ ## भासे अकश् सेके सकश् जुश् परश् अनिट् . जिघर्ति अघार्षीत् . अय वैदिकः . घर्मः (दीप्तः) . ## अव्यश् अव्यक्तशब्दे . %% इत्युपक्रमे तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मः शतश् ब्राश् 14 . 1 . 1 . 10 . ## दीप्तौ तनाश् उभश् अकश् सेट् . घर्णोति वृणोति घर्णुते घृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा . उदित् . वर्णित्वा घृण्ट्वा . क्त्वो वेट्कत्बात् निष्ठा त्वनिट् . घृण्णः . वेदे गणव्यत्ययोऽपि %<à यो घृणे न ततृषाणो अजरः>% ऋश् 6 . 15 . 5 . %<आघृणे आदीप्यते>% भाश् . ## ग्रहणे भ्वाश् आत्मश् सकश् सेट् इदित् . घृण्णते अघृण्णिष्ट . जघृण्णे . ## पुश् घृण--दीप्तौ क . 1 दिवसे निघश् . 2 दीप्ते 3 उष्णे च . अह्ना शं भानुना शं हिमा शं घृणेन çø 10 . 37 . 10 . %% bhàø . ghçõànna bhãùà adrivaþ çø 1 . 133 . 6 . %% bhàø . ## स्त्री घृ--सेके नक् . 1 कारुण्ये--दयायां कारुण्येन हि हृदयं सिक्तमिवार्द्रं भवतीति तस्य तथात्वम् . %% किराश् . %% रघुः 2 जुगुप्सायां निन्दायाञ्च अमरः %% %% इति च रघुः . %% नैषश् . ## त्रिश् घृणा + बाश् आलुच् . कृपायुक्ते %% भागश् 4 . 22 . 41 . ## त्रिश् घृणा + अस्त्यर्थे मतुप् मस्य वः 1 कृपायुक्ते स्त्रियां ङीप् . सा च 2 गङ्गायाम् घृणिनिधिशब्दे उदाश् . ## पुश् 6 तश् . 1 कुष्माण्डे त्रिकाश् . 2 कृपायुक्ते च ## पुश् घृ--नि निश् गुणाभावः . 1 किरणे, 2 ज्वालायाम्, अमरः . 3 तरङ्गे, 4 सूर्ये 5 जले नश् मेदिश् 6 दोप्ते त्रिश् %% भागश् 7 . 2 . 6 . घृणर्दीप्तस्य ## पुश् निघोयते अस्मिन् नि + धा आधारे कि 6 तश् . 1 सूर्ये 2 गङ्गायाञ्च %% काशीखश् गङ्गानामोक्तौ . ## त्रिश् घृणिरस्त्यस्य मतुप् बाश् वेदे न मस्य वः दीर्घः . दीप्तिमति %% ऋश् 10 . 176 . 3 . घृणीवान् दीप्तिमान् भाश् . ## पुंनश् घृ--सेके क्त . अर्धर्चादि दुग्धभवे %% उक्ते घनीभूते 1 आज्ये घृत गुणभेदादि भावप्रश् उक्तं यथा वृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ . घृतं रसायनं स्वादु चक्षुव्यं वह्निदीपनम् . शीतं वीर्ये विषालक्ष्मी पापपित्तानिलापहम् . अल्पाभिष्यन्दि कान्त्योजस्तेजो लावण्यबुद्धिकृत् . स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु . उदावर्तज्वरोन्मादशूलानाहव्रणान् हरेत् . स्निग्धं कफकरं रक्षःक्षयवीसर्परक्तनुत् . गव्यस्य घृतस्य गुणाः गव्यं घृतं विशेषेणेत्यादि भावप्रश् वाक्यम् 2582 पृश् उक्तम् घृतभेदगुणा भावप्रश् उक्तायथा माहिषस्य गुणाः . %% . छागस्य गुणाः %<आजमाज्यङ्करोत्यग्निं चक्षुष्यं बलवर्धनम् . कासे श्वासे क्षये चांपि हितं पाके भवेत्कटु>% . अथ उष्ट्रीवृतम् %% . अथ आविकघृतम् %% . अथ नारीघृतम् . %% . अथाश्वघृतम् %% . दुग्धघृतस्य गुणाः %% . अथ ह्यस्तनदधिजवृतगुणाः %% . पुराणघृतस्य गुणाः %% अथ नतनस्य घृतस्य विषयाः %% . घतप्रयोगस्याविपयाः %% . अस्य गव्यादिघृतभेदास्तद्गुणादिकं च सुश्रुतेनोक्तं यथा घृतन्तु सौम्यं शीतबीर्यं भृदु मधुरमल्पाभिस्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीपशमनं विषहरं रक्षोघ्नञ्च . विप्राके मधुरं शीतं वातपित्तविषापहम् . चक्षुष्यमग्र्यं बल्यञ्च गव्य सर्पिर्गुणोत्तरम् . आजं घृतं दीपनीयं चक्षुष्य बलवर्धनम् . कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु . मधुर रक्तपित्तघ्नं गुरु पाके कफापहम् . वातपित्तप्रशमनं सुशीतं माहिषं घृतम् . औष्ट्र कटुरसं पाके शोफक्रिमिविषापहम् . दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् . पाके लघ्वाविकं सर्पिर्नच पित्तप्रकोपणे . कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् . पाके लघूष्णवीर्यञ्च कषायं कफनाशनम् . दीपनं बद्धमूत्रञ्च विद्यादेकशफं घृतम् . चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम् . वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् . कषायं बद्धविण्मूत्रं तिक्तमग्निकरम् लघु . हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् . क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्छाप्रशमनं नेत्ररोगहितञ्च . सर्पिर्मण्डस्तु मधुरः सरोयोनिश्रोत्राक्षिशिरसां शूलघ्नो वस्तिनस्याक्षिपूरणेषूपदिश्यते . सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्छामेद उन्मादोदरज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं वस्तिनस्याक्षिपूरणेषूपदिश्यते . भवन्ति चात्र . पुराणं तिमिरश्वासपीन सज्वरकासनुत् . मूर्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् . एकादशशतञ्चैव वत्सरानुषितं घृतम् . रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महाघृतम् . पेयं महाघृत भूतैः कफघ्नं पवनाधिकैः . बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम् . सर्वभूतहरञ्चैव घृतमेतत्प्रशस्यते . %% राजवल्लभः . तस्य गुरुतमत्वमाह वैद्यके %% पक्वघृतस्य वर्षोन्तेऽवीर्यतामाह %% राजवश् . %% इत्युक्तघृतस्याभक्ष्यता . %% श्रुत्या वाक्यशेषे घृतप्रशसनात् %% इत्यादौ घृतेनैवाञ्जनम् न तैलेनेति मीमांसायां स्थितम् . घृतघटितौषधस्य षण्मासपर्यन्तं बीर्यवत्त्वं वैद्यके उक्तम् . पक्ववृतादि नानाविधं चक्रदत्तादौ उक्तं विस्तरभयान्नोक्तम् . %% यजुश् 6 . 19 . घृ--दोप्तौ कर्तरि--क्त . 2 दीप्ते 3 सेचके च त्रिश् शब्दरश् . अस्य घृतादित्वात् अन्तोदात्तता . 4 जले नश् शब्दार्थचिश् . ## पुश् घृतमिव घनीभूतनिर्यासकत्वात् करञ्जः . (घियाकरम्चा) करञ्जभेदे राजनिश् . ## स्त्री घृतमिव कुमारी सुन्दरी . घृततुल्य निर्यासे स्वनामख्याते गुल्मभेदे शब्दरत्नाश् स्वार्थे क ह्रस्वः . घृतकुमारिकाप्यत्र स्त्री भावप्रश् कुमारीशब्दे दृश्यम् . ## स्त्री घृतपूरिता कुल्या . घृतपूरितकृत्रिमसरिति ## पुश् घृतोदीप्तः केश इव ज्वाला अस्य . वह्नौ %<ऊर्जोनपातं घृतकेशमीमहे>% çø 8 . 60 . 2 . ## puø घृतोदीप्तः कौशिकः . 1 गोत्रभेदे 2 तद्गोत्रान्तर्गतप्रवरभेदे च %% उश् तश् रघुश् . स च यजुर्वेदीयवंशान्तर्गतः %% शतश् ब्राश् 14 . 5 . 5 . 21 . तथा तत्रैव 14 . 7 . 3 . 27 . ## स्त्री घृतं च्युतं यस्याः . कुशद्वीपस्थे नदीभेदे . कुशशब्दे 2145 पृश् दृश्यम् . ## पुश् घृतेन घृता दीप्ता वा दीधितिरस्य . अग्नौ त्रिकाश् . ## स्त्री घृतं घृततुल्यं जलं धारयति धारि--अण् उपश् सश् . पश्चिमदेशस्थे नदीभेदे . %<शुभामतिरसाञ्चैव घृतधारेति विश्रुताम् . वराहः सरितं पुण्यां प्रतीच्यामकरोत् प्रभुः>% हरिवंश् 225 श्रश् . 6 तश् . 2 घृतस्याविच्छिन्नसन्ततौ च . ## त्रिश् घृतं दीप्तं निर्णिक् रूपं यस्य . 1 दीप्तरूपे . %% ऋश् 2 . 35 . 4 . निर्णिगिति रूपनाम दीप्तरूपः bhàø . %% çø 4 . 35 . 2 . %% bhàø . घृतं निर्णेनेक्ति निर् + निजक्विप् 6 तश् . तापनद्वाराविलापनेन 2 घृतशोधके वह्नौ . %<शोचिष्केशो घृतनिर्णिक् पावकः>% 3 . 17 . 1 . %% bhàø . @<[Page 2800a]>@ ## puø vaø vaø वृतमाज्यं पिबन्ति + पा--क उपश् सश् . आज्यपाख्ये पितृगणभेदे . %% भाश् शाश् 166 अश् . 2 घृतपान कर्तरि त्रिश् . ## स्त्री घृतं पादे संस्थितं यस्या पाद्भावः स्वाङ्गत्वात् डीषि पद्भावः . 1 इडादेवताभेदे . शतश् व्राश् इडा ब्राह्मणे 1 . 8 . 1 . 26 . तन्निरुक्तिर्दर्शिता यथा %% . तद्व्राह्मणोषोद्घाते %% भाश् . घृताः दीप्ताः पादा यस्याः प्राग्वत् पाद्भावादि . 2 सरस्वत्यामिडादेव्याञ्च . %% ऋश् 10708 . इडेतन्नामिका देवी सरस्वती घृतपदी दीप्तपदोपेता भाश् . ## पुश् घृतमिव स्वादु पर्णमस्य कप् . घृतकरञ्जे राजनिश् . ## त्रिश् घृतं पीतं येन आहिताश् बा परनिपातः . घृतपानकर्तरि पक्षे पीतघृत इत्यपि तत्रार्थे त्रिश् . ## पुश् घृतेन पूर्यते पूरि--कर्मणि अच् . घक्वान्नभेदे तस्य प्रचुरघृतेन पक्वत्वात्तव्यात्वत् तत्पाकप्रकारादि शब्दार्थ चिश् . मर्दितां समितां क्षीरनालिकेरघृतादिभिः . अवगाल्य घृते पक्त्वा घृतपूरोऽयमुच्यते . घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः . रक्तपित्तहरोहृद्यः स्वादुः पित्तहरोऽग्निदः . अपि च %% . नारिकेलजस्तु %% . दुग्धजोऽपि %% . शालिभवोऽपि %% . कमेरुजोऽपि %% . आम्ररसजः %% . ## पुश् घृतं पूर्णमत्र कप् . करञ्जभेदवृक्षे त्रिकाश् घृतपूर्णकरञ्जकोऽप्यत्र भावप्रश् करञ्जशब्दे 1688 पृश् दृश्यम् . ## पुश् घृतं दीप्तं पृष्ठमस्य . क्रौञ्चद्वीपपतौ प्रियव्रत पुत्रे राजभेदे . क्रौञ्चशब्दे 2341 पृश् विघृतिः . ## पुश् घृतं प्रतीकं मुखं यस्य . अग्नौ . तस्य उत्तरवेद्यामाज्याघारेणोद्दीपनात् तथात्वम् %% यजुश् 35 . 17 . ## पुश् घृतं तत्सहितं प्रयोऽन्नं yasya . vahnau %% çø 3 . 42 . 3 . %% bhàø . ## puø pra + sada--बाश् त 3 तश् . घृतेन prasanne vahnau . %% çø 5 . 15 . 1 . ## puø 6 तश् . घृतसारे . गलितघृतस्याधःस्थे सारांशभेदे (जमादानाघि) %% . %% सुश्रुश् . सर्पिर्मण्डोऽप्यत्र घृतशब्दे तद्गुणाः सुश्रुतोक्ता दर्शिता . घृतमण्डोऽस्त्यस्याः अच् . 3 काकोल्यां स्त्री शब्दचश् . ## स्त्री घृतमण्डं तदाकारनिर्यासं लाति ला--क संज्ञायां कन् अत इत्त्वम् . हंसपदीवृक्षे राजनि0 ## स्त्री घृतं लिख्यतेऽनया लिख--करणे ल्युट् ङीप् . दारुमये घृतलेखनपात्रीभेदे हेमचश् . ## स्त्री द्विश् वश् . घृतमुदकं हेतुत्वेन कार्यत्वेन वास्त्यस्याम् मतुप् मस्य वः ङीप् . द्यावापृथिव्योः निघश् . %% इति श्रुतेर्भूमेर्जलहेतुकत्वात् तथात्वम् दिवश्च उदकहेतुत्वात् तथात्वम् . 2 आज्ययुक्ते 3 घृतपदयुक्ते च त्रिश् स्त्रियां ङीप् . %% तिश् तश् यज्ञपार्श्वः . ## पुश् घृतं वरमत्र . घृतपूरे पक्वान्नभेदे हेमचश् . तस्य घृतप्रचुरत्वात्तथात्वम् . ## स्त्री घृतमुदकं स्थलमुत्पत्तिस्थानं यस्याः घृतं दीप्तं स्थलं नितम्बस्थलं यस्या वा . अप्सरोभेदे . अप्सरसां हिं जलोद्भवत्वं भागश् 8 . 7 . 6 . समुद्रमन्थने उक्तं यथा %% तासां मध्ये अस्याः प्रशस्तनितम्बस्थलत्वात् तथात्वम् . %% हरिवंश् 226 अश् . ## त्रिश् घृतं स्पृशति स्पृश--क्विन् . घृतस्पर्शिनि क्विन्नन्तत्वात् स्वादौ कुः . घृतस्पृक् घृस्पृग्भ्यामित्यादि ## स्त्री घृतमुदकं कारणतयाऽञ्चति अन्च--क्विप् नलोपे स्त्रियां ङीप् पूर्बाणोदीर्घश्च . 1 अप्सरोभेदे तस्या अद्भ्योजातत्वात् तथात्वम् . घृतस्थलाशब्दे दृश्यम् . सा च पौरवरौद्राश्वनृपस्य परिग्रहेदश पुत्रान् कन्याश्च दशं . सुषुवे यथा हरिवंश् 31 अश् . %% . 2 रात्रौ निघश् तस्याः सोमरश्मिजादिशिशिरजलभूयस्त्वात् तथात्वम् . घृतमाज्यमञ्चति प्राप्तोति . 3 घृतप्राप्तरि त्रिश् स्त्रियां ङीप् . %% यजुश् 2 . 6 . 4 उदकयुक्ते त्रिश् स्त्रियां ङीप् . ईं वहन्ति सूर्यं घृताचीः çø 7 . 60 . 3 %% bhàø . घृतं दीप्तं रूपमञ्चति . 5 दीप्तरूपवति त्रिश् स्त्रियां ङीप् पूर्ववत् sarvam . %% çø 10 . 139 . 2 . %% bhàø . ## स्त्री घृताच्या गर्भ इव सम्भवति सम् + भू--अच् . स्थूलैलायाम् राजनिश् . घृताच्या गर्भे सम्भवोऽस्य . 2 ऋतेयुप्रभृतौ पौरवे नृपभेदे पुश् 3 तत्र्कन्यायां स्त्री घृताचीशब्दे विवृतिः . ## पुश् घृतमादिर्यस्य %% सान्तनवाचार्यसूत्रोक्ते अन्तोदात्ततानिमित्ते शब्दगणे स च आकृतिमागणः सिश् कौश् . ## पुश् घृतमाज्यमन्नमदनीयं यस्य . हविर्भुजि वह्नौ . %% ऋश् 7 . 3 . 1 . 2 वृतभोजिनि त्रिश् घृतेम मिन्नितमन्नम् . 2 घृतमिश्रिते अन्ने नश् . ## पुश् घृतेनार्चिर्यस्य घृतं दीप्तमच्चिर्यस्य và . vahnau . %% bhàø àø 48 aø . ## स्त्री घृतस्याविनिरिव . यूपकर्णे हेमचश् . ## त्रिश् घृतमुदकं वर्धतेऽनया क्विप् दीर्घः 6 तश् . उदकवर्धके %% ऋश् 6 . 70 . 4 . उदकवर्धिके द्यावापृथिव्यावित्यर्थः औस्थाने आच् . . ## पुश् घृतमुदकं वृष्टिरूपमासुवति आ + सु--क्तिच् वृष्टिसंपादकयोर्मित्रावरुणयोः %% ऋश् 1 . 136 . 6 . औस्थाने आच् . घृतमासुतिरन्नं यस्य . घृतान्नयोः इन्द्राविष्ण्वोः . (इन्द्राविष्णू) %% ऋश् 6 . 69 . 6 . अस्मे अस्मभ्यम् . ## पुश् घृतेनाहूयतेऽस्मिन् आ + हु--आधारे ल्युट् जुहोतेरविवक्षितकर्मकत्वे नाकर्मकत्वात् घृतस्य करणत्वमेव %% पाश् कर्मणि न तृतीया किन्तु %% पाश् करणे तृतीया 3 तश् . घृतेनाहवनाधिकरणे वह्नौ . %% ऋश् 1 . 125 . घृतावहन! . अग्ने! भाश् . ## स्त्री घृतेनाहुतिः %% पाश् कर्मणि तृतीया जुहोतेरविविक्षितकर्मकत्वेनाकर्मकत्वात् करणे तृतीया बा 3 तश् . वृतेनाहुतौ . %% आश्वश् गृश् 3 . 3 . 2 . ## पुश् घृतं तद्गन्धमाह्वयते स्पर्धते निर्यासेन आ + ह्वे--क उपश् सश् . घृततुल्यगन्धनिर्यासके सरलद्रुमे त्रिकाश् . ## त्रिश् घृतमाज्यमुदकं वा प्राशस्त्येनास्त्यस्य इनि . 1 प्रशस्ताज्यके 2 प्रशस्तजलके च स्त्रियां ङीप् . %% (गङ्गाम्) भाश् आनुश् 26 अश् . ## पुश् पौरवे रौद्राश्वनृपपुत्रभेदे कृतेयुशब्दे दृश्यम् तत्र जलेयुरित्यत्र घृतेयुरिति विष्णु पुश् पाठः ## स्त्री घृते स्नेहद्रव्ये इलति शेते इल--शये अच् गौराश् ङीष् . तैलपायिकायां (तेलापोका) हेमचश् . ## पुश् घृतमिव स्वादु उदकमस्य उदकस्योदः . कुशद्वीपावरके समुद्रभेदे घृतोदध्यादयोऽप्यत्र कुशशब्दे 2143 पृश् दृश्यम् . @<[Page 2802a]>@ ## puø घृतेन मिश्रः ओदनः . %% पाश् 3 तश् . आज्यमिश्रिते ओदने . %% ग्रहवलिकथने संश् तश् . ## पुश् गृत्समद + पृषोश् . ऋषिभेदे विष्णु पुश् तथापाठः . ## संघर्षे स्पर्धायाञ्च सकश् परश् सेट् . घर्षोमर्दनम् (घषा) व्यापारभेदः संमर्दो वा घर्षति अघर्षीत् जघर्ष . घर्षणं घर्षः . उदित् थर्षित्वा घृष्ट्वा . क्त्वो वेट्कत्वात् निष्ठा त्वनिट् घृष्टः . घर्षित इति प्रयोगस्तु तारकाश् इतजन्तः . %% (शैलराजः) रामाश् 3 . 79 अश् . ## त्रिश् घृष--कर्मणि क्त . मर्दिते 1 कृतघर्षणे %% सुश्रुश् . %% पञ्चतन्त्रम् . 2 गन्धभेदे %% इति शब्दार्थचिश् धृतवाक्यम् . ## पुंस्त्री घृष--कर्तरि क्तिच् . 1 शूकरे मेदिश् स्त्रियां वा ङीप् . (चामरआलु) 2 वाराह्याम् अमरः . 3 अपराजितायाम् स्त्री मेदिश् . भावे क्तिन् घर्षणे (घसा) 4 व्यापारभेदे 5 स्पर्धायाञ्च स्त्री मेदिश् . क्तिन्नन्तत्वात् न ङीप् ## स्त्री घृष्टिं लाति ला--क . पृश्निपर्ण्याम् . (चाकुलिया) . रत्नमाश् . ## पुंस्त्री घर्षति भूमिं तुण्डेन घृष--क्विन् कृविघृष्वि छवीत्यादि उश् निश् न वलोपः . 1 वराहे 2 घर्षणशीले त्रिश् . %% çø 1 . 85 . 1 . %% 1 . 37 . 4 . %% bhàø . %% 1 . 166 . 2 . एवं सर्वत्र घृष्विशब्दस्य इदन्तत्वेन प्रयोगदर्शनात् क्विन्प्रत्ययान्तत्वेव निष्पन्नत्वात् कृष्विर्वराह इति सिश् कौश् उक्तेश्च शब्दकश् थृष्वत्शब्दस्य नान्तत्वकल्पनं प्रामादिकमेव . स्त्रियां वा ङीप् . ## स्त्री (घंचु) ख्याते क्रौञ्चादने वृक्षे रत्नमाला . ## पुंस्त्री पक्षिभेदे शब्द चश् स्त्रियां ङीष् . ## पुश् घुट--अच् ण्वुल् वा . अश्वे . तस्य भुतिवेष्टनाकारेण चेष्टनात्तथात्वम् . स्त्रियां जातित्वात् ङीष् . %% साश् दश् . तल्लक्षणादि अश्वशब्दे 498 पृश् दृश्यम् bhàø . @<[Page 2802b]>@ ## puø घोटकस्य मुखमिव मुखमस्य 1 किन्नरभेदे 2 प्रवरर्षिभेदे च हेमाश् व्रश् प्रवराध्याये दृश्यम् . ## पुश् 6 तश् . महिषे शब्दार्थ चिश् . तस्य यथा' श्ववैरं तथा उपयमशब्दे 1250 पृश् उक्तम् स्त्रियां वा ङीप् . 2 हयारिवृक्ष करवीरे च . हयारिशब्दे दृश्यम् . ## स्त्री घुट्--ण्वुल् टापि अत इत्त्वम् . कर्कट्याम् राजनिश् . ## स्त्री घुण--अच् . 1 अश्चनासिकायां, 2 नासामात्रे च अमरः . %% कादश् . %% bhàø àø 189 aø . asya क्रोडादित्वात् स्वाङ्गत्वेऽपि न ङीष् दीर्घघोणा स्त्री . ## पुंस्त्री दीर्घा घोणाऽस्त्यस्य व्रीह्याश् इनि . शूकरे अमरः स्त्रियां ङीप् . ## स्त्री घुण--बा ट तस्य नेत्त्वम् . वदरीभेदे (सेओलाकुल) 2 पूगवृक्ष च मेदिश् . ## पुश् गोनस + पृषोश् . तिलत्से गोनसे सर्पभेदे हेमचश् . ## नश् घुर--अच् . 1 विषे राजनिश् 2 भयानके त्रिश् हेमश् . घोणाशब्दे उदाश् . %<शिवाथोरस्वनां पश्चात्>% रघुः . %% मनुः . %% कालीध्यानम् . 3 शिवे puø %% bhàø ÷àø 286 aø शिवस्तोत्रे . %% यजुश् 2 32 . ## पुश् बश् . देशभेदे . %% भाश् सश् 51 अश् . ## नश् घोरं घुष्यते घुष--क्यप् . कांस्ये राजनिश् . घोरं घृष्टं यस्य घोरघुष्टमित्यपि तत्र पाठः . तत्रार्थे राजनिश् . ## पुश् घोर + प्रकारे द्वित्वम् ततः तरप् . 1 शिवे घोरशब्दे दृश्यम् 2 अत्यन्तघोरे त्रिश् . ## पुंस्त्री घोरं दृश्यतेऽसौ दृश--कर्मणि ल्युट् . 1 उलूके राजनिश् स्त्वियां जातित्वात् ङीष् . 2 भयानके त्रिश् . %% भाश् सोश् 1 अश् . ## पुंस्त्री घोरं रासनं शब्दोऽस्य . 1 शृगाले शब्दरश् . स्त्रियां जातित्वात् ङीष् . 2 घोरशब्दयुक्ते त्रिश् . ## पुंस्त्रीश् घोरं रसति रस--णिनि . 1 शृगाले हेमचश् . स्त्रियां ङीप् . 2 घोरशब्दकारिणि tri0 @<[Page 2803a]>@ ## puø घोरमुग्रं रूपमस्य 1 महादेवे . घोरशब्दे दृश्यम् . 2 उग्ररूप त्रिश् . ## पुंस्त्रीश् घोरं वाशते वाश--ल्यु . 1 शृगाले शब्दरश् स्त्रियां जातित्वात् ङीष् . 2 भयानकशब्दकारिणि तिर्यग्जात्रिमात्रे त्रिश् . ## पुंस्त्रीश् घोरं वाशते वाश--णिनि . 1 शृगाले हेमचश् 2 भयानकशब्दकारिणि पक्षि मृगादौ च स्त्रियां ङीप् . ## स्त्री घुर--अच् . 1 देवताडीलतायां, राजनिश् भयानकाया स्त्रियां त्रिकाश् . %<2 करालवदनां घोराम्>% कालीध्यानम् . 3 रात्रौ, 4 सांख्वोक्तायां राजस्यां मनोवृत्तौ शब्दार्थचिश् ज्योतिषोक्ते %% 2 . 10 . 11 . 20 . 25 . संख्यकनक्षत्रे 5 रविसंक्रान्तिभेदे च . संक्रमशब्दे विवृतिः ## पुंनश् घड--कर्मणि घञ् डस्य लः . 1 तक्रे मथितदघ्नि . तत्तु सस्नेहमजलं मथितं घोलमुच्यते सुश्रुश् . %% शब्दार्थचिश् वैद्यकम् . हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम् . भवेदतीव वातघ्नमर्शोऽतीसारहृत् परम् . रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम् . मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम् . भावप्रश् द्रव्यभेदयुतस्य तस्य गुणादिकमुक्तम् . ## नश् घोलात् जायते जन--ड . घोलजाते घृतादौ . ## पुश् घोलमिश्रितो वटकः . वटकभेदे %% मदनपालनिश् . ## घुड--इन् डस्य वा ङीप् . पत्रशाकभद राजनि0 ## पुश् घुष--आधारे थञ् . 1 आभीरपल्ल्यां तस्यां गोभिर्नादात् तथात्वम् कर्तरि अच . 2 गोपाले 3 कांस्ये नश् मेदिश् 4 मशके त्रिकाश् . भाव घञ् . 5 ध्वनौ 6 मेथशब्दे %% शिक्षोक्ते 7 वर्णोच्चारणबाह्यप्रयत्रमेदै . 8 थोषलतायाम् स्त्री शबदार्थचिश् %% हरिवंश् 3381 श्लोश् शब्दे %% ऋश् 10 . 84 . 4 . %% मनुः . गोपे %% रघुः . धूमाश् वुञ् . घौषक आभीरपल्लीभवे त्रिश् . ## पुश् घोष + स्वार्थे क . धामार्पगवे घोषातकीलतायाम् अमरः . ## पुश् घोषकस्य लताभेदस्याकृतिरिवाकृतिरस्य . श्वेतघोषातकीलताभेदे रत्नमाश् . ## नश् थुष--भावे ल्युट् . 1 ध्वसौ णिच्--भावे ल्युट् . उच्चैःशब्देन ज्ञापते 2 व्यापारभेदे (डेडरा पेटा) . %% रामाश् सुन्दश् 58 अश् . युच् . घोषणाऽप्यत्र स्त्री . %% पञ्चतश् . %% रघुः . ## पुंस्त्रीश् घुष--णिच् बाश् इत्नच . 1 ब्राह्मणे 2 कोकिले . 3 वन्दिनि त्रिश् शब्दरत्नाश् . ## त्रिश् घोषः ध्वनिः वर्णभेदोच्चारणे बाह्यपयत्नोवाऽस्त्यस्य मतुप्मस्य वः . 1 घोषरूपबाह्यप्रयत्नयुक्ते गकारादिवर्णभेदे . %% छाश् उश् %% आश्वश् गृश् 1 . 15 . 5 . 6 . वर्गप्रथमद्वितीयवर्णा ऊष्माणश्च हकारवर्जमथोषवन्तः शिष्टाः थोषवन्तः . तदादौ यस्य तत्तथोक्तं अन्तर्मध्येऽन्तःस्थायरलवायस्य तत् तथोक्तम् . aabhiniùñhàno विसर्गः अन्ते यस्य तत् अक्षर स्वरः . अकारादयो द्वादश स्वराः शिष्टं व्यञ्जनम अपरिमित व्यञ्जनः . चतुरक्षरं वा . तत्र द्व्यक्षरे भद्रः देवः भवः . चतुरक्षरे भवनाथः नागदेवः रुद्रदत्तः नाराश् %<आदौ घोषवदक्षरं यरलवान् मध्ये पुनःस्थापयेदन्ते दीर्घविसर्जनीय रहितं नाम प्रयत्रात् कृतम्>% गर्गः . शाखिभेदात् 'विसर्गान्तता व्यवस्थाप्या . 2 ध्वनियुक्ते च . %% माश् आश् 25 अश् . स्त्रियां ङीप् . सा च 3 वीणायां हेमचश् . ## स्त्री घुव्यते भ्रमरैरियं कर्मणि घञ् . 1 शतपुष्पायां, मधुरिकायां, (मौरि) मेदिश् 3 कर्कटशृङ्यां, राजनिश् . 4 कोशातक्याञ्च शब्दार्थचिश् . ## स्त्री कोषातकी + पृषोश् . कोषातकीलतायां श्वेतघोषालतायां रत्नमाश् . ## पुश् %% पाश् परस्थितेषु पूव्वपदस्याद्युदात्ततानामत्त षु शब्दर्भेदेषु स च भणः चाफट वल्लभ ह्रद वदरी पिङल पिशङ्ग माला रक्षा शाला कूटशाल्मका अश्वत्थ तृण शिल्पी मुनि प्रेक्षा . @<[Page 2804a]>@ ## puø घोरस्यर्षेरपत्यम् ऋष्यण् . कण्वगोत्रप्रवरे ऋषिभेदे . %% आश् श्रौश् 12 13 . 1 ## पुश् ग्रन्यन्ते रसा अस्मित् ग्रस--आधारे घञ pçùoø . 1 divase nighaø . %% çø 5 . 34 . 3 . इमामृचमधिकृत्य निरुश् 6 . 10 . उक्तं यथा घ्रंस इत्यहर्नान ग्रस्यन्तेऽस्मिन् रसाः इति . अहस्तुल्ये 2 दीप्ते त्रिश् %% ऋश् 7 . 69 . 4 . घ्रसं दीप्तम् भाश् . इमामृचमधिकृत्य निरुक्ते तु घ्रंसमहरिति व्याख्यातम् . पृषोश् अन्त्य, लोपे घ्रंस् अप्यत्र . %% अथश् 7 . 18 . 2 . ## वृण्णवत् धातुरिति केचित् . ## गन्धग्रहणे अकश् घ्राणजप्रत्यक्षे सकश् भ्वाश् पश् अनिट् . जिघ्रति अघ्रात् अघ्रासोत् अघ्राताम् अघ्रासिष्टाम् . जघ्रो जघ्रिथ जघ्राथ . घ्राता घ्रेयात् घ्रायात् . कर्मणि भावे वा घ्रायते अघ्रायि %% भट्टिः . %<षाड्वर्गिकं जिघ्रति षड्गुणेशः>% भागश् 1 . 3 . 6 . नासिकया गन्धज्ञागमिह (सोङा) ग्रहणम् . उपवर्गपूर्वकस्तत्तदुपसर्गद्योत्यार्थयुक्ते ग्रहण . घ्रेयः घ्रात--घ्राणम् घ्राति ## नश् घ्रा--करणे ल्युट् . 1 नासो . तस्य मतप्रेदेव भौतिकादिता इन्द्रियशब्दे 9540 पृश् दशिता . %% भाषाश् तस्य पार्थिवत्वे प्रमाणं सिश् मुश् दर्शितं यथा %% . कर्मणि क्त वा तस्य नः . 2 कृतघ्राणे त्रिश् घ्रातोऽप्यत्र . भावे ल्युट् . (सोङ् .) 3 व्यापारे नश् घ्राणेन शूकरो हत्वि पवतेन कुक्कुटः मनुः . तस्याधष्ठातारावव्यिनौ @<[Page 2804b]>@ ## नश् घ्राणे जायते करणस्याधारत्वविवक्षया %% पाश् जन--ड 7 तश् . नासिकेन्द्रियजाते प्रत्यक्षभेदे %% भाषाश् तच्च प्रत्यक्षं गन्घादेर्यथाह तत्रैव %% . %% इति च ## पुश् घ्राणमिन्द्रियं तर्पयति . सुगन्धे अमरः . ## स्त्री घ्राणस्य दुःखं ददाति दा--क . छिक्कन्यां (हांचि) भावप्रश् . ## पुश् घ्राणमिव श्रवः कर्णोऽस्य . कार्तिकेय सैन्यभेदे . %% भाश् आनुश् 46 अश् कुमारसैनिकोक्तौ ## स्त्री घ्रायते अनया घ्रा--करणे क्तिन् . 1 नासिकायां शब्दचश् . भावे क्तिन् . 2 घ्राणे (सोङा) व्यारारे स्त्री ब्राह्मणस्य रुजः कृत्या थातिरघ्रेयमद्ययोः मनुः . इति वाचस्पत्ये घकारादिशब्दार्थनिरूपणम् . #<ङ># #<ङ># ङकारः व्यञ्जनवर्णभेदः कवर्गपञ्चमः तस्योच्चारणस्थान कण्ठमूलं नासिका च %% इति %% इति च शिक्षोक्तेः तदुच्चारणे आभ्यन्तरप्रयत्नः कण्ठमूले जिह्रामूलस्पर्शः . बाह्यप्रयत्नासवारनादघोषाल्पप्राणाः . मावृकान्यासेऽस्य दक्षकराङ्गुलग्रेषु न्यस्यता . तस्य तन्त्रे वाचकशव्दा वर्णोद्धारतन्त्रे उक्ता यथा %<ङः शङ्खो भैरवश्चण्डो विन्दूत्तंसः शिशुः प्रियः . एकोरुद्रोदक्षनखः खर्परोविषयस्पृहः . कान्तिः खेटाप्लयोधीरोद्विजात्मा ज्वालिनी वियत् . मन्त्रगक्तिश्च मदनो विघ्नेशो चात्मनायकः . एकनेत्रो माहानन्दो दुर्धरश्चन्द्रमां मतिः . शिवश्चलो नीलकण्ठः कामेशी चमसांशुकौ>% . कामधेनुतन्त्रे तस्य ध्येय रूपमुक्तं यथा . %<ङकारं परमेशानि . खयं परमकुण्डलीम् . सर्वदेवमयं वर्णं त्रिगुणं लोललोचने! . पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम्>%%% कामधेनौ झलन्त सर्वधानुषु वर्गपञ्चमवर्णस्य नकारजत्वोक्तेः ङकारस्य तत्र नकारजत्वम् तेन अङ्क--क्विपि अन् इत्यादिरूपम तस्य काव्यादौ प्रथमनिर्देशफलं यथा %% वृश् रश् टीश् इत्युक्तेरपयशः . #<ङ># पुश् ङु--बाश् ड . 1 विषये 2 विषयस्पृहायां मेदिश् 3 भैरवे एकाक्षरकोषः . #<ङु># ध्वनौ भ्वाश् आत्मश् अकश् अतिट् . ङवते अङविष्ट . ¤uïube . sani ¤uïåùate . iti वाचस्पत्ये ङकारादिशब्दार्थनिरूपणम् . ## ## चकारः व्यञ्जनवर्णभेदः चवर्गस्याद्यः अस्योच्चारणस्थानं तालु %% सिश् कौश् उक्तेः तस्योच्चारणेआभ्यन्तरप्रयत्नः तालनि जिह्वामध्यस्पर्शः श्वासविवाराघोषाल्पप्राणा बाह्यप्रयत्नाः . मातृकान्यासे वामबाहुमूलेऽस्य न्यस्यता . अस्य वाचकशब्दाः वर्णोद्धारतन्त्रे उक्ता यथा . %% . तस्य ध्येयरूपं यथा %% कामधेनुतन्त्रम् काव्यबन्धादौ प्रयोगे सुखदायकता ङशवदे तन्मूलमुक्तम् . ## अव्यश् चि--चण--वा भाश् ड . 1 पादपूरणे 2 पक्षान्तरद्योतने 3 अवधारणे मेदिश् 4 हेतौ त्रिकाश् . पादपूरणार्थस्य निरर्थकतैव . %% चन्द्रालोकः 5 समुच्चये 6 अन्वाचये 7 इतरेतरयोगे 8 समाहारे च अमरः . %% पाश् सिश् कौश् व्याख्यातं यथा %% . व्याख्यातं चैतदस्माभिः सरलायाम् . (1) षरस्परनिरपेक्षस्येति एकस्य क्रियान्वयोत्तरमपरस्यावृत्त्या तदन्वय इति न तयोः परस्पराकाङ्क्षा . (2) अनेकस्येति तेनैकस्य सापेक्षत्वेऽपि न दोष उभयोस्तथात्वाभावात् . समुच्चये चशब्देन स्वसमभिव्याहृतपदा र्थोत्तरसापेक्षत्वं बोध्यते तदसमभिव्याहारे तु न . अतएवात्रैक एव चशब्दः प्रयुज्यते तेन यच्छब्दोत्तरं चशब्दस्तस्यैव समभिव्याहृतक्रियादावन्वये इतरसापेक्षत्वं नत्वन्यस्येति बोध्यम् . (3) एकस्मिन् एकधर्मावच्छिन्ने इत्यर्थः अन्वय इत्येतस्य यत्रेत्यादिस्तथाच यत्रैवमन्वयस्तत्र समुच्चयश्चशब्दार्थैति भावः . न त्वन्वयएव समुच्चय इति म्रमितव्यम् . अन्वयश्च विशेष्यतया विशेषणतया वा तत्राद्यं चैत्रो गच्छति पचति चेत्यादौ क्रियासमुच्चये, अन्त्यम् ईश्वरं गुरुञ्च भजस्वेत्यादौ द्रव्यसमुच्चये . (4) आनुषङ्गिकत्वमनुद्देश्यत्वमन्यतरस्य प्राधान्यञ्च तत्सम्बन्धिक्रियाया अवश्यकर्तव्यत्वरूपं तथाच सममिंव्याहृतक्रियादिगतमानुपङ्गिकत्वव्याप्यत्वान्वाचयचकारार्थः . (5) मिलितानामिति परस्परापेक्षाणामुद्भूतावयवभेदकसमूहरूपाणातित्यर्थः . अन्वय इत्यर्स्यैकवर्मावच्छिन्नेनान्वयैत्यर्थः . तेन नीधातोः संयोगजनफव्याग्ररजनकव्यापारबोधकतया द्विकमकत्वेन अजां ग्रामं नयतीत्यादौ अजाग्रामयोरुभयोरपि धातूपात्तक्रियायामन्ववेन तत्र न चकारयोगो नापि समासः तयोरेकस्व संयोगेऽपरस्य संयोगानुकूलव्यापारेऽन्वयादेकत्रान्वयाभावात् . अतएव यत्रातेकचकारप्रयोगः, व्यत्रैवमन्वयश्च तत्रेतरेतरयोगस्ताद्दशसमूहश्च चार्थे इत्यर्थः . (6) अन्नूतावयवभेदसमूहस्य प्रतीत्या प्रत्येकावयववृत्तिधर्म एव प्रवृत्तिनिमित्तं समाहारे तु द्वित्वत्रित्वादिनेब समूहस्य भानात् समूढत्वमेव प्रवृत्तिनिमितमिति विशेषः . एवञ्च उभयत्रैव समूहस्य बोधः . (7) असामथ्यादिति एकार्थीभावाभादित्यर्थः . तथाहि बहुर्ब्राहुघटकपदानां कर्माद्यन्तर्भावेणैव द्वन्द्वघटकपदानां चार्थान्तर्भावेणैव एकार्र्थीभाव आवश्यकः %% प्राश् परिभाषितत्वात् चार्थे द्वन्द्व इत्युक्तेश्च . नचेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीमावः सम्भवति येन समुञ्चयान्वघयविकार्थीभावेऽनर्भूतौ स्याताम् . ततश्चेतरेतरयोगे समाहारे च साहित्यस्य सत्त्वादेकार्थीभावस्तयास्तदभावान्न तथेति बोध्यम् . इयांस्तु विशेष इतरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यं, समाहारे तु साहित्यं प्रधानं दव्यं विशेषणमिति यथा चानयोर्बोधवैलक्षण्यं तथाकरे दृश्यम् . पक्षन्तरं चात्र पुनरथकम् यथा %% हितोश् . 9 तुल्ययोगित्य 10 विनियोगे च शब्दार्थेचिश् . तत्र तुल्ययोगितालङ्कारस्य चेन द्योतनात्तस्य तदर्थकता यथा %% चन्द्राश् . एवं दीपकालङ्कारद्योतकताऽपि 399 पृश् दृश्या . %% माघः . चकारद्वयप्रयोगे क्वचिदविलम्बयोगितायाः क्वचिततुल्य प्राधान्यस्य चावबोधनम् यथा इतीरिता पत्ररथेन तेन ह्राणा च हृष्टा च यभाण भैमी नैश् . %% कुमाश् . लिदनुबन्धः चण यद्यर्थे तस्य प्रयोगे णित्त्वम् . ## पुश् चीयते शुक्लपक्ष किरणैः अङ्गं परधनं वा चिनोति वा चि--ड . 1 चन्द्रे 2 कच्छपे 3 चौरे 4 चण्डेशे 5 चर्वणे च मेदिश् . 6 निर्वीजे 7 दुर्जने च त्रिश् शबदरत्नाश् . ## भ्रान्तौ सौश् परश् अकश् सेट् वदित् . चङ्कति अचङ्कीत् . चचङ्क . ## प्रतिघाते तृप्तौ च भ्वाश् आश् अकश् सेट् . चकते अचकिष्ट चचके . मिते चकयति . प्रतिथातः भयहेतृकोऽनिष्टशङ्कया गमनादिप्रतिरोधः . %% मृच्छश् . %% रघुः . उद् + अप्रतिघाते . %% भागश् 6 . 17 . 46 . उच्चकन्ति अप्रतिहतानि भवन्ति ## दीप्तौ अदाश् जक्षाश् परश् अकश् सट् . चकास्ति अचकासीत् . चकसाम--बभूघ आस चकार . ऋदित् . अचचकासत् . %% . %% %<शोकादभूषैरपि भूश्चकासाञ्चकार नागेन्दाथाश्वमिश्रैः>% भट्टिः . %% माघः . ## नश् चक--भावे क्त . 1 भये 2 सम्भ्रमे च . %% साश् वश् उक्ते 3 स्त्रीणां सात्त्विकालङ्कारभेदे यथा त्रस्यन्ती चलशफरीविघट्टितोसूर्वामोरूरतिशयमाप विभ्रमस्य . क्षभ्रन्ति प्रसभमहो विनाऽपि हेतोर्लीलाभिः किमु सति कारणे तरुण्यः %% . भयचकितमाहवे निजम् माघः . %% वृश् रश् उक्ते 3 छन्दोभेदे स्त्री . कर्चरि क्त . 4 शङ्किते 5 भीते च त्रिश् . ## पुश् चक--त्प्तौ ओरन् . स्वनामख्याते--पक्षिभेदे %% मुरारिः . %% नैषश् . %% रघः . स्वार्थे क तत्रर्थे अमरः . तन्मांस गुणा राजनिश् उक्ता यथा %% . ## आर्तौ चुराश् उभश् सकश् सेट् . चक्कयति ते अचचक्कत् त . ## पुश् क्रियतेऽनेन कृ--घञर्थे क निश् द्वित्वम् . 1 चक्रवाके पक्षिणि, (चका) अमरः 2 रथाङ्गे, (चाका) 3 सैन्ये, 4 समुदाये, 5 राष्ट्रे, 6 दम्भभेदे, 7 कुम्भकारोपकरणे, %% नैषधम् . 8 अस्त्रभेदे . 9 व्यूहभेदे, 10 जंलावर्ते, मेदिश् 11 ग्रामजाले, त्रिकाश् 12 तगरपुष्पे, 13 तैलिकयन्त्रे तन्त्रीक्तेषुमूलाधारादिषु स्थितेषु षट्सु 14 पद्मेषु, 15 सर्वतोभद्रादिषु, 16 देवार्चनयन्त्रेषु %<श्रीचक्रमेतदुदितं परदेवतयाः>% तन्त्रम् . मन्त्रदोक्षोपयोगिषु 16 अकडमादिषु, 17 वसैख्यदिचक्रेषु, %% तन्त्रम् 18 अलङ्कारोक्ते काव्यबन्धविशेषे च नश् . अलङ्कारशब्दे 390 पृश् दृश्यम् अर्धर्चादित्वात् द्विलिङस्वेऽपि लक्ष्यभेदेमैवास्य लिङ्गभेदनियमः . तत्र अस्त्यभेदचक्रलक्षणं हेमाद्रौ परिश् लक्षणसमुच्चये %% . विष्णुचक्रलक्षणन्तु हरिभश् 4 विश् . %% तन्त्रोक्त भैरवीचक्रं च तत्त्वचकुत्वेन प्रसिद्धम् तत्र च निष्कामाणामधिकारः रुद्रषामलोक्ते चकपञ्चके तु सकामानाम् यथाह चक्र पञ्चविध प्रोक्त तन्त्रं तु रुद्रयामले . विधिना पूजिते चक्रे सौख्यमोक्षफलं लभेत् . महाचक्रं राजचक्रं दिव्यचक्रं तथाऽपरम् . वीरचक्रम् चतुर्थञ्च पशुचक्रञ्च पञ्चभम् . राजचक्रं राज्यदं स्यान्महाचक्रं तु मोक्षदम् . देवत्वटं देवचक्रं वीरचक्र तु सिद्धिदम् . पशचकं तु दारिद्र्यशोकदुःखामयप्रदम् . कापट्ये दक्षिणाहीने सर्वचक्रन्तु निष्फलम् . सकामाश्चैव निष्कामाद्विविधाभुवि मानवाः . क्षुद्राशयाः कामिनो ये तेषामत्राधकारिता . ब्रह्मज्ञानाय तु प्रोक्तं भैरवीचक्रमुत्तमम् . ब्रह्मज्ञानयुतानां तु तत्त्वचकेऽधिकारिता . महानिर्वाणे च %% . कत्र सर्वत्र चक्रारेण साधकैरुप बेशनात् चक्रत्वम् . चक्रानुष्ठानञ्च श्यमारहस्यादौ दृश्यम् . योगोपयोगितया देहस्थमूलाधारादिचक्रनिरूपणाय इडादिनाडीनिवेशनोक्तिपूर्विका चक्रभेदोक्तिः तन्त्रसारे %% . यमादयस्तु . %% आसनानि प्रोक्तानि . %% . दीक्षणीयतन्त्रोक्तमन्त्राणां साधकस्य शुभाशुभदायकता विचाराङ्गचक्राणि तन्त्रसारे दर्शितानि यथा अनूकुलं मन्त्रं गृह्णीयात्तथाच %% . वाराहीतन्त्रे %% . इति तु प्रधानतया बोद्धव्यम् . %% . इत्यादिदर्शनात् ततश्च चक्रविचारस्यावश्यकत्वात् प्रथमं तन्निरूप्यते . तत्र सिद्धिसारस्वते %% . मालामन्त्रो यथा वाराहीतन्त्रे %% चामुण्डातन्त्रे %% . मालिनीविजये %% इत्यादि वचनादेषु विचारो नास्ति . वस्तुतस्तु इदन्तु पशंसापरम् सर्वत्रविचारस्यावश्यकत्वम् . दुरदृष्टवशात् कदाचिद्वैरि मन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वादिति तु माम्प्रदायिकाः . तत्रादौ कलाकुलचक्रम् तच्च तच्छब्दे 2134 पृश् दर्शितम् . राशिचक्रम आगमकल्पद्रुमे %% . सङ्केतान्तरं शारदायाम् %% . अ आ इ ई मेषः . उ ऊ ऋ वृषः . ऋ ऌ ॡ मिथुनम् . ए ऐ कर्कटः . ओ औ सिहः . अं अः शष सह लक्षाः कन्यका . कवर्गस्तुला . चबर्गो वृश्चिकः . ष्टवर्गो धनुः . तवर्गोमकरः . षबर्गः कुम्भः . यवर्गो मीनः . स्वराशीतामनुकूलं मन्त्रं भजेत् %% इति वचनात् . %% गणनीयं विचक्षणैः . यदा तु स्वराशेरज्ञानम तदा साधकनामाक्षरसम्बन्धिनं राशिं गृहीत्वा गणयेत् . %% रामार्चनचन्द्रिकाधृतवचनात् . नारायणीये च %% इति . रामार्चनचन्द्रिकायाम् %% . चतुरस्तु घातका इति विष्णुविषयं रामार्चनचन्द्रिकाघृतत्वात् . शक्त्यादौ तु षष्ठं बर्जनीयम् %<षष्ठाष्टमद्वादशानि वर्जनोयानि यत्नतः>% इति वचनात् . तन्त्रान्तरे लग्नं धनं भ्रातृबन्धू पुत्रामित्रकलत्रकम् . मरणं धर्मकर्मायव्यया द्वादश राधयः . लग्नोऽतिक्लेशजनकोधनंदञ्च धनम्भवेत् . भ्राता रक्षाकरा बन्धुरर्षकृत् सुखदः सुतः . शत्रुर्नाशाय, सम्पत्त्यै कलत्रं भवति ध्रुवम् . मरण मरणार्थाय, धर्मोधर्माय कल्पते . कर्मणि स्वल्पसिद्धिः स्यादायोऽतिशीघ्रदस्तथा . लाभालाभौ व्ययः कुर्यादेषाक्रमविचारणा . नामानुरूपमेतेषां शुभाशुभफलं दिशेत् . वैष्णवे तु शत्रुस्थाने बन्धुरिति पाठः . तथाच तन्त्रराजे %% अष्टवर्गचक्रम्--अष्टवर्गशब्दे 522 पृश् तच्चोक्तम् . नक्षत्रचक्रम्--भैरवीतन्त्रे ऊर्ध्वगा दश रेखास्युस्तिर्यग्रे खाश्चतसृकाः . सप्तविंशतिकोष्ठानि भेषु वर्णाल्लिंखद्यथा . गणाक्षरनिर्णयः . अ आ अश्विनी देवगणः . इ भरणी मानुषः . ईउऊकृत्तिका राक्षसः . ॠ ëí रोहिणी मानुषः . ए मृगशिरोदेवः . ऐ आर्द्रा मानुषः . ओ औ पुनर्वसू देवः . कः पुष्योदेवः . खगद्यश्लेषा राक्षसः . घङ मघा राक्षसः . च पूर्वफल्गुनी मानुषः . छज उत्तरफाल्गुनी ग्रानुषः . झञ हस्ता देवः . टठ चित्रा राक्षसः . ड स्वाती देवः . ढण विशाखा राक्षसः . तथद अनुराधा देवः . ध ज्येष्ठा राक्षसः . न पस्य मूला राक्षसः . ब पूर्वाषाढा मानुषः . भौत्तरषाढा मानुषः . म श्रवणा देवा . यर धगिष्ठा राक्षसः . ल शतमिषा राक्षसः . वश पूर्वभाद्रपदा मानुषः . षसह उत्तरमाद्रपदा मानुषः . अं अः लंक्ष रेवती देवः . निबन्धे %% . तथा च पिङ्गलातन्त्रे उत्तराद्दक्षिणा ग्रान्तु रेखां कुर्याच्चतुष्टयीम् . दश रेखाः पश्चिमाग्राः कर्तव्या वरवणिनि! . अश्विन्यादिक्रषेणैव विलिखेचारकाः पुनः . वक्ष्यमाणबिधानेन तन्मध्ये वर्णकाम् लिखेत् . अकारादिक्षकारान्तान्द्विचन्द्रवह्निरेदकान् . भूमीन्द नेत्रचन्द्रांश्च अश्लेषायां खगो प्रिये! . द्विभूगेत्रनेत्रयुम्मानि चेन्द्युनेत्राग्निचन्द्रकान् . मघादिज्येष्ठापर्यन्तं द्वितीयं नवतारकम् . वह्निभूमीन्दुचन्द्रांश्च यमेन्दु नेत्रवचिकाम् . षेदेन भेदितान् वर्णान् रेवत्यन्त्ययुगे क्रमात् . पूर्तेक त्र्यब्धिरूथावनिभुजकुवगायुन्मभूयुग्मपक्षारुग्र्मैकद्वित्ररूपानलशशिशशिभूद्द्ये कपक्षाग्निवेदाः . वुर्णाः क्रमात् स्वरान्त्यौ तु रेवत्यांशगतावुगौ . तथा च निबन्धे पूर्वोत्तरात्रय ञ्चैव भरण्यार्द्रा च रोहिणी . इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः . ज्येष्ठाशतभिषामूलधनिष्ठाश्लेष कृत्तिकाः . चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः . अश्विनी रेवती पुष्यः स्वाती हस्तपुनर्वसू . अनुराधा मृग शरःश्रवणा देवतारकाः . तथाच स्वजातौ परमा प्रोतिर्मध्यमा भिन्नजातिषु . रक्षोमानुषयोर्नाशोवैरं दानवदेवयोः . जन्मसम्पग्विपत्क्षेमं प्रत्यरिः साधकोबधः . मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः . जन्मतृतीयपञ्चमसप्तमानि नक्षत्राणि वर्ज्यानि . तथा च %% इत्यादि . स्वनक्षत्रादेव नक्षत्रं गणनीयम् . स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रं गणनीयमिति . प्रादक्षिण्येन गणयेत् साधकाद्याक्षरात् सुधीः . अकथहचक्रम्--तच्च अकथहशब्दे 38 पृश् दृश्यम् अकडसचक्रम्--गोपालविवषयम् अकडमशव्दे 37 पृश् उक्तम् ऋणिधनिचक्रम्--ऋणिधनिचक्रशब्दे 1428 पृश् दृश्यम् अन्यान्यपि तदुपयोगीनि चक्राणि रुद्रयामले दृश्यानि . स्वरोदयसम्मतानि नरपतिजयचर्योक्तानि %% इत्यादिना षडङ्गोप क्रमे उक्तानि 20 स्वरचक्राणि सर्वतो भद्रादीनि 84 चक्राणि च क्रमशः प्रदर्श्यन्ते . तत्र षडङ्गेषु प्रथमाङ्गे स्वरचक्राणि विंशतिस्तत्रादौ मात्रास्वरचक्रम्--अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्म यामले . मांत्रादिभेदभिन्नानां स्वराणां षोडशोदयात् . माबृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया . तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः . दश शेषाः स्वराग्राह्याः स्यादेकैकं द्विके द्विके . ज्ञेयास्तत्र स्वरा आद्या ह्रस्वाः पञ्च स्वरोदये . लाभालाभं सुखं दुःखं जीवितं मरणं तथा . जयः पराजयो वेति सर्वं ज्ञेयं स्वरोदये . स्वरादि मातृकोच्चारोमातृव्याप्तं जगत्त्रयम् . तस्मात् स्वरोद्भवं सर्वं त्रैलोक्यं सचराचरम् . स्वरवेत्ता हितस्त न दैवज्ञो देवतांशकः अकारादिस्वराःपञ्च व्रह्माद्याः पञ्च देवताः . निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम् . मायाद्या मन्त्रभेदाश्च धराद्यं भूतपञ्चकम् . शब्तादिविषयास्ते च कामवाणा इतीरिताः . पिण्डं पदं तथा रूपं द्वन्द्वातीतं निरञ्जनम् . स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा . अकारादिस्वराः पञ्च तेषामष्टौभिदास्त्वमूः . मात्रा वर्णो ग्रहो जीव राशिर्भं पिण्ड योगकम् . %% . 2 वर्णस्वरचक्रम्--%% 3 ग्रहस्वरचक्रम्--%% . 4 जीवस्वरचक्रम्--षोडशाक्षरोऽत्राबर्गःस्यात् कादिवर्गास्तु पञ्चकाः . चतुर्वर्णौ यशौ वर्गौ संख्यावर्गे प्रकीर्तिताः . नाम्नि वर्णाः स्वराग्राह्यावर्गाणां वर्णसंख्यया . पिण्डिताः पञ्चमिर्भक्ताः शेषं जीवस्वर विदुः 5 राशिस्वरचक्रम्--मेषवृषावकारे च मिथुनाद्याः षडंशकाः . मिथुनांशत्रयञ्चैवमिकारे सिंहकर्कटौ . कन्यातुले उकारे च vç÷cikàdyàstrayoü'÷akàþ . एकारे वृश्चिकस्यांशाः षट् चापे षट् मृगादिमाः . अंशास्त्रयोमृगस्यान्त्याः कुम्भमीनौ तथौस्वरे . एवं राशिस्वराः प्रोक्ता नवांशकक्रमोदिताः 6 ऋक्षस्वरचक्रम्--%% 7 पिण्डस्वरचक्रम्--नाम्नि वर्णस्वरात् संख्यातश्च मात्रा स्वरात्तथा . पिण्डे शरहृते शेषे पिण्डस्वरैहोच्यते 8 योगस्वरचक्रम्--%% 9 द्वादशवार्षिकस्वरचक्रम्--%% 10 वार्षिकस्वरचक्रम्--प्रभावाद्यब्दमेकैकमुदयश्चास्वरादिकः . द्वादशाव्दस्य वर्षोना तद्भुक्तिर्वार्षिके स्वरे 11 अयनस्वरचक्रम्--%% . 12 ऋतुस्वरचक्रम्--%% इति 13 मासस्वरचक्रम्--%% 14 पक्षस्वरचक्रम्--%% 15 तिथिस्वरचक्रम्--%% 16 घटीस्वरचक्रम्--%% 17 तिथिवारर्क्षादिस्वरचक्रम्--%% . (यो यस्य कालसंभोगी तस्य कालगतान्तरम् . पिण्डितं भुक्तिसंभक्तं लब्धाङ्केन गतोदयः . शेषस्वरोदयोज्ञेयः स्वस्य संख्याहृते ततः . पञ्चावस्थाः स्वरूपेण ज्ञेयं तस्य बलाबलम् . उदयास्तस्वरौ यत्र नामाद्यक्षरजस्वरात् . तत्र बालादयोऽवस्था भवन्त्येकादिसंख्यया . नामस्वरोदयोबालः कुमारश्च द्वितीयकः . तत्तृतीयोयुवा तुर्यो वृद्धोमृत्युस्तु पञ्चमः) ग्रन्थान्तरेऽधिक पाठः . आद्योवालः कुमारश्च युवा वॄद्धो मृतिस्तथा . निजावस्थास्वरूपेण फलदा नात्र संशय . किञ्चिल्लाभकरोवालः कुमारस्त्वर्धलाभदः . सर्वसिद्धिंयुवा दत्ते वृद्धे हानिर्मृते क्षयः . यात्रायुद्धे विवादे च नष्टद्रष्टे रुजान्विते . बालस्वरोभवेद्दुष्टोविवाहादिशुभे शुभः . सर्वेषु शुभकार्येषु यात्राकाले तथैव च . कुमारः कुरुते सिद्धिं संग्रामे सर्वतोजयम् . शुभाशुभेषु कार्येषु मन्त्रयन्त्रादिसाधने . सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः . दाने देवार्चने दीक्षागूढमन्त्रप्रकल्पने . वृद्धस्वरो भवेद्भव्योरणे भङ्गो भयं गमे . विवाहादिशुभं सर्वं संग्रामाद्यशुभं तथा . न कर्तव्यं नृभिः किञ्चिज्जाते मृत्युस्वरोदये . मृतोबाल स्तथा वृद्धः कुमारस्तरुणस्वरः . यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरवेदिभिः . योयस्य पञ्चमे स्थाने स स्वरो मृत्युदायकः . तृतीये तु भवेत् वृद्धिः शेषामध्यफलप्रदाः . मृत्युहीनस्वरे नाम्नि जयोनाम्नि स्वराधिके . समनाम्नि भवेत साम्यं सन्धिर्जयपराजयौ . एकमात्रोद्विमात्रश्च त्रिचतुःपञ्चमात्रकाः . यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरपारगैः . एकमात्रः कवर्णश्च किवर्णश्च द्विमात्रकः . कुस्तृतीयस्तु तुर्यः केः, कोवर्णः पञ्चमात्रकः . आद्ये स्वरे भवेत् साम्यं द्वितीयोऽर्धफलप्रदः . तृतीये तु फलं पूर्णं तुर्ये बन्धपरम्परा . शत्रोर्मृत्यु स्वरे प्राप्ते यूनि प्राप्ते स्वकीयके . तत्काले प्रारमेद्युद्धं विजयो भवति ध्रुबम् . तत्काले मातिकोग्राह्योदिने वर्णस्वरस्तथा . पक्षे ग्रहस्वरोज्ञेयो प्रासे जीवस्वरोदयः . ऋतौ राश्यंशकोग्राह्यः षण्मासे धिष्ण्यसम्भवः . अव्दे पिण्डस्वरोज्ञेयो योगो द्वादशवार्षिके . सर्वकाले बली वर्णः सर्वव्यापी न संशयः . तस्मात्सर्वप्रयत्नेन वर्णे वीक्ष्यं बलाबलम् . यथा पद हस्तिपदे प्रविष्टं यथा हि नद्यः खलु सागरेषु . यथा हरेर्देहगताश्च देवास्तथा स्वरा वर्णफलोदयाःस्युः . साधनं मन्त्रयन्त्रस्य यात्रायोगञ्च सर्वदा . अधोमुखानि कार्याणि मात्राखरवले कुरु . वर्णस्वरबले सर्व कर्तव्यं च शुभाशुभम् . सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः . मारणं मोहनं स्तम्भविद्वेषोच्चाटनं तथा विवादं विग्रहं वातं कुर्यात् ग्रहस्वरोदये . खान पानादिकं सर्बं वस्त्रालङ्कारभूषणम् . विद्यारम्भं विवाहञ्च कुर्याज्जीवस्वरोदये . प्रासादारामहर्म्याणि देवतास्थापनार्चनम् . राजाभिषेचनं यात्रा प्रवेशो वीजवापनम् . स्त्रीविवाहश्च दीक्षा च कर्तव्या राशिके स्वरे . शान्तिकं पौष्टिकं यात्रा प्रवेशोवीजवापनम् . स्त्रीविवाहस्तथा सेवा कर्तव्या भस्वरोदये . शत्रूणां देशभङ्गश्च कोटयुद्धं च वेष्टनम् . सेनाध्यक्षस्तथा मन्त्री कर्तव्यः पिण्डकोदये . योगेन साधयेद्योगं देहस्थं ज्ञानसम्भवम् . आणवं शाम्भवं चैव शाक्तेयञ्च तृतीयकम् . तिथिवारञ्च नक्षत्रं पृथक् पृथक् प्रभाषितम् . यत्तदेकत्र संमेल्य कुर्याद्वर्णस्वरोदये . सस्वरो वर्णतोयत्र तत्तस्याधःस्थितं कुरु . यस्य नामादिमं वर्णं तिथिवारर्क्षमृक्षजम् . तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः . अनेन स्वरयोगेन शत्रूणां मारणादिकम् . मन्त्रयन्त्रक्रियाहोमं साधयेत्तद्दिने बुधः . तत्र बालादयोऽवस्थाभानुसंख्याभवन्ति हि . उदयन्ते क्रमेणैव स्वस्वभुक्तिप्रमाणतः . घटिकाख्ये दिने पक्षे मासे ऋत्वयने तथा . वर्षे द्वादशवर्षे च अवस्था जायते स्वरे . भपलानि घटीपञ्च सपादार्धं दिनद्वयम् . षडहं पक्षमासं च वर्षैकं भुज्यते क्रमात् . भुक्तस्वरप्रमाणं च पिण्डस्थं भोगभाजितम् . गतावस्था गताङ्केन शेषास्तत्कालजा मताः . मूका 1 च बाला2 शिशु3 हासिका4 च कुमारिका5 यौवन6 राज्यदा7 च . क्लेशा 8 च मोघा 9 ज्वरिता 10 पवासा 11 मृता 12 च बालस्वरजा अवस्था . स्वस्था 1 शुभा 2 मोहन 3 हर्ष 4 वृद्धि 5 र्महोदया 6 शान्तिकरी 7 सदर्पा 8 . मदा 9 समा 10 शान्तिगुणोदया 11 च माङ्गल्यदा 12 द्वादशधा कुमारे . उत्साह 1 धैर्योग्रजया 2 . 3 . 4 . च बाला 5 माङ्गल्ययुक्ता 6 च सकाम 7 पुष्टी 8 . सुखा 9 च सिद्धिश्च 10 धनेश्वरी11 च शान्ताभिधा 12 द्वादशधा युवाख्ये . बैकल्य 1 शोषा 2 च तथा च मोघा 3 च्युतेन्द्रिया 4 दुःखित 5 रात्नि 6 निद्रा 7 . वुद्धिप्रभङ्गा 8 च तपा 9 च खिन्ना10 जरा11 मृता12 द्वादश वृद्धजा च . छिन्ना1 च बन्धा 2 रिपुचातकारी 3 शोका 4 मही 5 ज्वालन 6 कुष्ठदा7 च . व्रणाङ्किता 8 भेदकरी 9 च दाहा 10 मृत्युः11 क्षया12 द्वादश मृत्युजा इमाः . एवं षंष्टिरवस्थाः स्युरवस्थापञ्चके सदा . तासु सर्वासु विज्ञेयं स्वनामसदृशं फलम् . अवस्था फलम् . 18 तात्कालिकदिनस्वरचक्रम--%% . तत्रजन्मनि विशेषः . %% जातस्य शुभाशुभनिर्णयः . %% (अङ्कयुग्माध्रिकत्वेन तद्दिने तस्य तत्फलम् . द्वादशबार्षिकाद्या ये स्वान्तरोदयसंस्थिताः . ते शुभाश्चैकतः स्थाप्यास्त्वशुभास्त्वन्यतः पृथक् . वेदवेदाङ्गनेत्राणि वेदसंख्या क्रमेण च . शुभाशुभस्वरूपस्य राशियुग्मस्य मध्यतः . एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम् . विंशत्या ताडिते शेषे चतुःषष्टिविभाजिते . लब्ध्या विंशोपकास्तत्र शुभाशुभप्रकाशकाः . योगे स्वकर्मतः, पिण्डे शरीराङ्गे सुहृज्जनात् . राशौ स्वकुलतो, जीवे स्ववित्ताद्, ग्रहतो रिपोः . वर्णे स्वस्वामिनो ज्ञेयो, मात्रायां स्त्रीजनात् फलम् . एवं ज्ञात्वा वदेद्विद्वान्दिने फलशुभाशुभम्) . ग्रन्थान्तरेऽधिकपाठः 19 दिक्चक्रम्--पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे तथा . उस्वरः पश्चिमे ज्ञेयः एसौम्ये मध्य ओस्वरः . यस्यां दिश्युदयं याति स्वरस्तत्पञ्चमीं दिशम् . वर्जयेत् सर्वकर्येषु यात्राकाले विशेषतः . गच्छतः पृच्छकस्याशु स्वरस्यास्तमितां दिशम् . हानिर्मृत्युभयं रोगो जायते नात्र संशयः 20 देहजस्वरचक्रम्--अथान्यत् संप्रवक्ष्यामि शरीरस्थं स्वरोदयम् . हंसचारस्वरूपेण येन ज्ञानं त्रिकालजम् . कुण्डलिनी महाशक्तिर्नाभिस्थाऽहिस्वरूपिणी . ततोदशोर्धगा नाड्योदश चाधोगतास्ततः . द्वे द्वे बिर्यग्गते नाड्यौ चतुर्विंशतिसंख्यया . कुण्डलिन्यां महाशक्तौ मूलमार्गे भवन्त्यमूः . ताम्यः सूक्ष्ममुखा नाड्यः शरीरस्यातिपोषिकाः . सप्त शतानि जायन्ते सप्तोत्तराणि संख्यया . प्रधाना दश नाड्यस्तु दशवायुप्रवाहिकाः . नामानि नाडिकानाञ्च वातानाञ्च वदाम्यहम् . इडा पिङ्गला सुषुम्णा गान्धारी हस्तिजिह्विका . पूषा यशाऽलंबुषा च कुहूः शङ्खिनिका तथा . प्राणोऽपानःसमानश्चोदानव्यानौ तथैव च . नागः कूर्मः कृकरश्च देवदत्तो धनञ्जयः . प्रकटो वायुसञ्चारो लक्ष्यते देहमध्यगः . पिङ्गलेडासुषुराणाभिर्नाडीभिस्तिसृभिर्बुधैः . (अष्टाङ्गुले वंहेद्वह्नि रनिलश्चतुरङ्गुलः . दिवाकराङ्गुला पृथ्वी सलिलं षोडशाङ्गुलम् . नीलवर्णो भवेद्व यूरक्तवर्णोहुताशनः . पीतवर्णस्तु माहेयः शुक्लवर्णस्तु वारुणः . चापाकारो भवेद्वायुस्त्रिकोणो वह्निरुच्यते . चतुरस्रस्तु माहेयो वर्तुलो वारुणःस्मृतः . कटुस्वादुर्भवेद्वायुस्तीक्ष्णस्वादोऽनलोभवेत् . कषायकस्तु माहेयो मघुरो वारुणोमतः) अधिकपाठः . %% इति स्वरोदये स्वरचक्रनिर्णायकं प्रथमाङ्गम् . सर्वचक्रोपयोगि बालादिचक्रं ज्योश् तश् दर्शितं यथा %<ऋवर्णञ्च ॡवर्णञ्च त्यक्त्वा कोष्ठेषु पञ्चसु . अकाराद्याः स्वरा लेख्या एकैकस्मिन् द्विकं द्विकम् . कादिहान्तान् लिखेद्वर्णान् स्वराघोङञणोज्झितान् . तिर्यक्पङ्क्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके . अकारादिक्रमात् न्यस्य नम्दादितिथिपञ्चकम् . अर्ककुजौ विधुज्ञौच गुरुः शुक्रः शनिस्तथा . वाराः कोष्ठेष्वधो लेख्या अस्वरे सप्त भानि च . पञ्च पञ्च इकारादौ रेवत्यादिक्रमेण च . प्रसुप्तो बुध्यते येन येनागच्छति शब्दितः . तस्य नाम्नस्त्वादिवर्णोयत्र तिष्ठेन्नरस्य च . तस्माद्बालः कुमारश्च युवा वृद्धोमृतिः क्रमात् . किञ्चिल्लाभकरोबालः कुमारस्त्वर्धलाभदः . सर्वसिद्धिं युवा धत्ते वृद्धे हानिर्मृते क्षयः . यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः . ग्राह्यस्तस्यादिमोवर्ण इत्युक्तं व्रह्मयामले . तिथिवारर्क्षभेदेन प्रत्येकं बलमादितः . नामवर्णादितो ज्ञेयं फलं पुंसां दिने दिने . तिथ्यादिमेलनवशात् फलं ज्ञेयं शुभाशुभम् . युव त्रये शुभं पूर्णं अशुभञ्च मृतित्रये . अन्यत्राप्येवमह्यं स्यात् शङ्क्रेण शुभाशुभम् .>% बालादेरेव नामान्तराणि क्रमेण जन्मकर्माधानपिण्डच्छिद्राणि पञ्चस्वराग्रन्थे उक्तानि तत्र च तिथिसख्याभेदेनाङ्गभेदाश्चोक्ताः . 81 . 87 . 93 . 99 . 105 . द्वितीयमङ्गं 84 चक्रात्मक स्वरोदये उक्तं तेषां नामोद्देशः अङ्गशब्दे 73 पृश् दर्शितः तत्रादौ एकाशीतिपदं 1 सर्वतोभद्रचक्रम्--%% . (अकारादियुग्मवर्णात्मकवेधवदनुस्वारविसर्गयोरेकवेधादुभयवेधैत्यर्थः) . %% . (दृष्टित्रये उदाहरणम् भरण्यकारवृषभं नन्दां भद्रां तुलाञ्च तम् . विशांखां हरिभं विध्येद्ग्रह आग्नेयसंस्थितः . उदाहरणान्तरम् %% . (कविश्चौरयोद्धा) . यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो रविः . सा दिगस्तमिता ज्ञेया शेषास्तिस्रः सदोदिताः . ईशानस्थाः स्वराः प्राच्यां ज्ञेया आग्नेयगा यमे . नेरृतस्थाश्च वारुण्यां, वायव्यां सोम्यगा मताः . नक्षत्राणि स्वरा वर्णा राशयस्तिथयोदिशः . ते सर्वेऽस्तमिता ज्ञेया यत्र भानुस्त्रिमासिकः . नक्षत्रेऽस्ते रुजा, बर्णे हानिः, शोकः स्वरेऽस्तगे . राशौ विघ्न, स्तिथौ भीतिः, प्रञ्चास्ते मरणं भवेत् . यात्रा युद्धं विवादश्च द्वार प्रासादहर्म्ययोः . न कर्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः . अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम् . स आर्तः सर्वकार्येषु ज्ञेयो दैवहतो नरः . अरौ कोटे तथा युद्धे चातुरङ्गे महाबले . त्यजेदस्तंगतान् योद्धा यदोच्छेद्विजयं रणे . नक्षत्रेऽभ्युदिते पुष्टि, र्वर्णे लाभः, स्वरे सुखम् . राशौ जय, स्तिथौ तेजः पदाप्तिः पञ्चकोदये . प्रश्नकाले भवेद्विद्धं यल्लग्नं क्रूरखेंचरैः . तद्दुष्टं, शोभनं सोम्यै, र्मिश्रैर्मिश्रफलं भवेत् . ग्रहैर्न विद्धं यल्लग्नं फलं लग्नस्वभावतः . ज्ञातव्यं देशिकेन्द्रेण भाषितं यच्चरादिकम् . (शीर्षोदये सौम्यविलग्नवर्गे लग्नेऽपि वा सौम्ययुते शुभं स्यात् . अतोऽन्यथात्वे तुतदन्यथात्वं, मिश्रं विमिश्रैरधिकं वलाढ्यैः . केन्द्रोपगानवमपञ्चमगाश्च सौम्याः केन्द्राष्टवर्जमशुभास्त्रिषडायसंस्थाः . सर्बार्थसाधनकराः परिपृच्छतां स्युरेभिर्बिपर्ययगतैस्तु विपर्ययः स्यात् . लग्नाधिनाथोयदि केन्द्रगः स्यात् तन्मित्रमेतस्य च केन्द्रगंवा . व्ययाष्टकेन्द्राण्यपहाय पापा अन्थत्र याता यदि तच्छुभं स्यात् . आद्योलग्नाधिपः कार्ये लग्ने कार्याधिपोयदि . लग्नपः कार्यपश्चापि लग्ने यदि तृतीयकः . चतुर्थः कार्यगौ स्यातां यदि लग्नपकार्यपौ . कार्यसिद्धिस्तदा ज्ञेया मित्रञ्चेदधिकं फलम् . एवं दृष्टिवशाज्ज्ञेयं फलं तद्वच्चतुष्टयम् . पूर्णनाडीस्थितो दूतोयत् पृच्छति शुभाशुभम् . तत् सर्वं सिद्धिमाप्नोति शून्ये शून्यं समोरणे . आदौ शून्यगतः पृच्छेत् पश्चात् पूर्णां विशेद् यदि . तदा सर्वार्थसिद्धिः स्यात् वामे वामं न संशयः . श्वासप्रवेशकाले चेद् दूतोजल्पति वाञ्छितम् . तस्यार्थसिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम् . ऊर्ध्ववामाग्रतोदूतोज्ञेयो वामपथस्थितः . पृष्ठे दक्षे तथाधस्ताद्दक्षवाहौ गतोमतः . यात्रादानविवाहेषु वस्त्रालङ्कारभूषणे . शुभे कर्मणि सन्धौ च प्रवेशे वामगः शुभः . कलह द्यूतयुद्धेषु स्नानभोजनमैथुने . व्यवहारे भये भङ्गे दक्षनाडी प्रशस्यतो) . अन्यप्रकरणोक्त मेतत् ज्योश् तश् प्रक्षिप्तम् . क्रूरैरुभयतोविद्धा यस्याक्षरतिथिस्वराः . राशिधिष्ण्यञ्च पञ्चापि तस्य मृत्युर्न संशयः . मण्डलं नगरं ग्रामोदुर्गं देवालयं पुरम् . क्रूरैरुभयतोवेधे विनश्यन्ति न संशयः . कृत्तिकायां तथा पुष्ये रेवत्याञ्च पुनर्बसौ . वेधे सति क्रमाद्वेधोवर्णेषु ब्राह्मणादिषु . पूर्बात्रयं तथाग्नेयं व्राह्मणानां प्रकीर्तितम् . उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्दिशेत् . पौष्णं मैत्रंमघा चैव प्राजापत्यं विशाम्पतेः . आदित्यमश्विनीं हस्तं शूद्राणामभिजित्तथा . विद्धैरेभिर्द्विजातीनां कारुकाणां च शेषके . तौल्यं भाण्डं रसोधान्यं गजाश्वादिचतुष्पदाः . सर्वं महार्घतां याति यावत् क्रूरोव्यधे स्थितः . क्रूरवेधसमायोगे यस्योपग्रहसम्भबः . तस्य मृत्युर्न सन्देहारोगाद्वापि रणेऽपि वा . सूर्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम् . शून्यञ्चाष्टमभं प्रोक्तं सन्निपातश्चचतुर्दशम् . केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः . द्वाबिंवतितमं कम्पस्त्रयोविंशञ्च वज्रकम् . निर्घातश्च चतुर्विंशमुक्ता अष्टावुपग्रहाः . प्रस्थाने विघ्नदाः प्रोक्ताः सर्वकार्येषु सर्बदा . प्रसङ्गादत्र 1 षड्नाडीचक्रं नबनाडीचक्रञ्चोक्तं यथा जन्मभं कर्म आधानं विनाशः सामुदायिकम् . सांघातिकमिदं धिष्ण्यं षट्कं सार्वजनीनकम् . जातिदेशाभिषेकैश्च नुव धिष्ण्यानि भूपतेः . वेधं ज्ञात्वांफलं ब्रूहि सौम्यैः क्रूरैः शुभाशुभम् . जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकम् . एकोनविंशमाधानं त्रयोविंशं विनाशकम् . अष्टादशञ्च नक्षत्रं साभुदायिकसंज्ञकम् . सांघातिकञ्च विज्ञेयं धिष्ण्यं षोडशमेव हि . षट्त्रिकञ्च 9 राजजातेर्जातिनाम स्वनामभम् . देशभं देशनामर्क्षं राज्यभं चाभिषेकभम् . मृत्युः स्याज्जन्मभे विद्धे कर्मभे क्लेश एव च . आधानर्क्षे प्रवासः स्यात् विनाशे बन्धुविग्रहः . सामुदायिकभे रिष्टं हानिः सांघातिके तथा . जातिभे कुलनाशः स्यात् बन्धनञ्चाभिषेकभे . देशर्क्षे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम् . उपग्रहसमायोगे मृत्युर्भवति नान्यथा . भयं भङ्गश्च घातश्च मृत्युर्भङ्गयुता मृतिः . क्रूरैरेकादिपञ्चान्तैर्युधि वेधे फलं मवेत् . तिथिं धिष्ण्यं स्वरं राशिं वारञ्चैव तु पञ्चमम् . यद्दिने वेधयेच्चन्द्रस्तद्दिने स्यात् शुभाशुभम् . तिथ्यादिपञ्चके विद्धे चन्द्रयोगोयदा भवेत् . उक्तं फलं तदा वाच्यं तद्दिने ग्रहसम्भवम् . अथार्घं संप्रवक्ष्यामि यदुक्त चादिजामले . एकाशीति पदे चक्रे ग्रहभेदाच्छुभाशुभम् . देशः कालस्ततः पण्यमिति त्रीण्यर्घनिर्णये . चिन्तनीयानि विद्धानि सर्वकालं विचक्षणैः . देशोऽथ मण्डलं स्थानमिति देशस्त्रिधोच्यते . वर्षमासदिनं चेति त्रिधा कालोऽषि कथ्यते . धातुर्मूलं च जीषश्च इति पण्यं त्रिधा मतम् . अथ त्रिक त्रयस्यास्य बक्ष्यामि खामिखेचरान् . देशेशा राहुमन्देज्या मण्डलस्वामिनः पुनः . केतुसूर्यसिताः स्थाननाथाश्चन्द्रारचन्द्रजाः . वर्षेशा राहुकेत्वार्किजीवा मासाघिपाः पुनः . भौमार्कज्ञसिता ज्ञेयाश्चन्द्रः स्यात् दिवसाधिपः . धात्वीशाः सौरिपातारा, जीवेशाज्ञेन्दुसूरयः . मूलेशाः केतुशुक्रार्का इति पण्याधिपाग्रहाः . पुग्रहा राहुकेत्वर्क जीवभूमिसुता मताः . स्त्रीग्रहौ शुक्रशशिनौ सौरिसौ म्यौ नपु सकौ . सितेन्दू सितवर्णेशौ रक्तेशौ भौम भास्करौ . पीतेशौ ज्ञगुरू कृष्णनाथाः केतुतमोऽर्कजाः . ग्रहोवक्रोच्चयोर्यः स्यादुदये च बलाधिकः . देशादीनां स एवैकः स्वामी खेटस्तदा मतः . स्वगृहे वक्रतुङ्गे स्यादुदये च बलाधिकः . वक्रोदये स्वहर्म्ये च पूर्णवीर्योग्रहो भवेत् . तदग्रपृष्ठगे खेटे बलं त्रैराशिकात् मतम् . उच्चांशस्थे बलं पूर्णं नीचांशस्थे दलं वलम् . त्रैराशिकवशात्ज्ञेयमन्तरे तु बलं बुधैः . एवं देशादिनाथा ये ग्रहवेधे व्यवस्थिताः . सुहृदः शत्रवोमध्याश्चिन्तनीयाः प्रयत्नतः . स्वमित्रसमशत्रूणां विध्यन् देशादिकं क्रमात् . शुभग्रहः शुभं दत्ते चतुस्त्रिद्व्येकपादकैः . दुष्टं दुष्टग्रहः कुर्यादेकद्वित्रिचतुःपदैः . विद्धं पूर्णदृशा पश्यन् तत्पादेन फलं ग्रहः . अविद्धं त्वन्यथां ज्ञेयं फलं दृष्ट्यनुमानतः . वर्णादिस्वरराशीनां मेषाद्ये राशिमण्डले . ग्रहदृष्टिवशात् सर्वं बिद्धं वर्णादिकं मतम् . स्वरवर्णः स्वचक्रोक्तस्तिथिवेधाच्च पीडयेत् . तिथिवर्णेषु यो राशिस्तद्दृष्टिः स्यात्तिथीक्षणात् . अशुभो वा शुभोवापि शुक्ले विध्यंस्तिथिं ग्रहः . सर्वं निजफलं दत्ते कृष्णे पक्षे तु तद्दलम् . खेटकेकैकाशके ज्ञेया पूर्णा दृष्टिः सदा बुधैः . दृष्टिहीने पुनर्वेधे न स्यात् किञ्चित् शुभाशुभम् . इत्येवं दृष्टिभेदेन निर्दिष्टं सकलं फलम् . वर्णादिपञ्चके विद्धे ग्रहो दत्ते शुभाशुभम् . सौम्यः पूर्णदृशा पश्यन् विद्धं वर्णादिपञ्चकम् . फलं विंशोपकाः पञ्च क्रूरस्य चतुरोदिशेत् . वर्णादिपञ्चके यावत् स्थानवेधे च तावती . ष्टिस्तदनुमानेन वाच्या विंशोपका बुधैः . एव विंशोपका येऽत्र सम्भवन्ति शुभाशुभाः . अन्योन्यं शोधयेत्तेषां शेषात् ज्ञेयं शुभाशुभम् . देशध्वंसः प्रजापीडा नृपविप्रबघस्तथा . यत्र दृष्टिस्तु तत्र स्याद् दुर्भिक्षंमण्डले तथा . वर्तमानार्घ विंशांशाः कल्प्या विंशोपका इह . ते क्रमात् वर्तमानार्घे देयाः पात्याः शुभाशुभाः . अकालेऽपि फलं पुष्पं वृक्षाणां यत्र जायते . स्वजातिमासभुक्तिश्च दुर्भिक्षं तत्र रौरवम् . परचक्रागमोयत्र विग्रहश्च स्वराज्यके . ऋतोर्विपर्ययो यत्र दुर्भिक्षं मण्डले भवेत् . भूमिकम्पोरजःपातोरक्तवृष्टिश्च जायते . देशे सर्वसुखोपेते वेधादेतद्वदेत्बुधः . दीपो यथा गृहस्यान्तमुद्द्योयति सर्वतः . तथेदं सर्वतोभद्र चक्रं ज्ञानप्रकाशकम् . 2 शतपदचक्रम्--चक्रं शतपदं बक्ष्ये ऋक्षांशाक्षरसम्भवम् . नामादिवर्णतोज्ञेवां ऋक्षराश्यंशकास्तथा . तिर्यगूर्धगता रेखा रुद्रसंख्यालिखेद्बुधः . जायते कोष्ठकानाञ्च शतैकं 100 नात्र संशयः . न्यस्येदवकहडादि रौद्रादिविदिशि क्रमात् . (a वकह डा ऐशान्यां म ट प र ता हरिति चाग्नेय्याम . न य भश् ज खा नैरृत्यां ग श द च लावायव्याम्) पञ्च पञ्च क्रमेणैव विंशवर्णान् नियोजयेत् . पञ्चस्वरसमायोगे एकैकं पञ्चधा कुरु . (अवर्णाद्यास्त्रयोज्ञेयाः सन्ध्यक्षर युतस्तथा . सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः . ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः) अधिक पाश् . %% . (पञ्च स्वराः अ इ उ ए ओकारास्तैर्योगे धिष्ण्यानि नक्षत्राणि . अ त्र चतुभिर्वर्णैरेकं नक्षत्रं यथा . अ इ उए 3 . ओ वविवु . 4 . वेवोककि . 5 . कुघङछ . 6 . केकोहहि . 7 . हुहेहोड . 8 . डिडुडेडो . 9 . ममिमुमे . 10 . मोटटिटु . 11 टेटोपपि . 12 . पुषणठ 13 . पेपोररि . 14 . रुरेरोत . 15 . तितुतेतो . 16 . ननिनुने . 17 . नोययियु . 18 . येयोभभि . 19 . भुधफढ . 20 . भेभोजजि . 21 . जुजेजोख . (अभिजित्) 0 . खिखुखेखो . 22 . गगिगुगे . 23 . गोशशिशु . 24 . शेशोददि . 25 . दुथझञ . 26 . देदोचचि . 27 . चुचेचोल . 1 . लिलुलेलो . 2 . çëyuktaþ अकारयुक्तेन ज्ञेयः . ह्रस्वेन दीर्घोज्ञेयः . तालव्यशकारेण दन्त्यसकारोज्ञेयः) . 3 अंशचक्रम्--%% 4 छत्रत्रयचक्रम्--आदौ चक्रं समालिख्य छत्रत्रयसुशोमितम् . अश्विन्यादीनि लेख्यानि सप्तविंशतिभानि च . अश्विन्याद्यं मघाद्यञ्च मूलाद्यञ्च क्रमेण च . उत्तरे पूर्वके याम्ये चैतच्छत्रत्रयं मतम् . प्रतीचीमध्यरेखायामीशानान्तं हयाधिपः . आग्नेयान्तं नराधीशस्तन्मध्ये च गजाधिपः . अश्वाध्यक्षा गजाध्यक्षोनराध्यक्षः क्रसेण च . एषां छत्रविभागेण ज्ञातव्यं हि शुभाशुभम् . अन्येषां भूभृतामृक्षं यत्र छत्रे व्यवस्थितम् . तच्छत्रं तस्य भूपस्य शुभाशुभफलप्रदम् . यत्र छत्रे स्थितः सौरिर्भङ्गं तस्य विनिर्दिशेत् . फलञ्च चामरादीनां प्रत्येकं च वदाम्यहम् . चामरं कलसं वीणा छत्रं दण्डं पतद्गहम् . आसनं कीलकं रज्जुर्नव भेदा प्रकीर्तिताः . चामरे 1 चण्डता बायोरनावृष्टिश्च जायते . दुर्भिक्षं च भवेद्घोरं प्रजापीडा न संशयः . कलसस्थे 2 भवेद्युद्धं रणे भङ्गो महद्भयम् . घातपातादिकं सर्वं जायते नात्र संशयः . वीणासंस्थे 3 चार्कपुत्रे पट्टराज्ञी विनश्यति . चलचित्तो भवेद्राजा भयभीता च मेदिनी . यदाऋक्षत्रये सौरिश्छत्रे 4 दण्डे 5 पतद्ग्रेहे 7 . तदा तस्य भवेद्भङ्गश्छत्रस्यापि न संशयः . आसनस्य भवेन्नाश आसनस्थे 7 शनैश्चरे . युवराजक्षयः कीले 8 वन्धनं रज्जुसंस्थिते 9 . सौम्ययुक्तोऽतिचारस्थः शनिरुक्तफलो न हि . वक्रगः क्रूरयुक्तश्च सर्वं क्रूरं करोति सः . शनिराहुकुजादित्यायदाजीवेन्दुसंयुताः . उत्तराधीशराज्यस्य निश्चितं छत्रभङ्गदाः . क्रूरचतुष्टयं चैव बुधचन्द्रेण संयुतम् . पूर्वछत्रविनाशाय कथितं पूर्वसूरिभिः . एवं पापचतुष्क च यदा शुक्रेन्द संयुतम् . दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः . एवमन्येषु राज्येषु यत्र यस्य च सम्भवः . उपग्रह समायोगाच्छत्रभङ्गं विनिर्दिशेत् . यथा दुष्टफलः सौरिस्तथा सौम्यफलोगुरुः . भौमज्ञौ शुक्रराहू च रविचन्द्रौ बले समौ . यथा हानिकराः क्रूरास्तथा सौम्याः शुभप्रदाः . क्रूरयुक्तो भवेत् क्रूरश्चन्द्रः सौम्ययुतः शुभः . सौम्यक्रूरा यदा छत्रे अष्टावेकत्र संस्थिताः . छत्रभङ्गो मवेत्तस्य परचक्रागमेण च . नृपनामर्क्षगोराहुः केतुर्वा यस्य संस्थितः . छत्रभङ्गोभवेत्तस्य विषदानेन भूपतेः . मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम् . विग्रहञ्च त्यजेद्राजा छत्रस्थैः क्रूरखेचरैः . एवं ज्ञात्वा सदा राजा करोति ग्रहशान्तिकम् . यदुक्तं यामले तन्त्रे तेन शान्तिर्भविष्यति इति 5 सिंहासनचक्रम् (3)--%% 6 कूर्मचक्रम् (5)--%% . तन्त्रोक्ते मन्त्रग्रहणतत्साधनोपयोगिकुर्मचक्रे तु कूर्मचक्रशब्दे पृष्ठे उक्ते तत्र दृश्ये . 7 पद्मचक्रम्--%% 8 फणीश्वरचक्रम्--%% . कोलानलचक्राणि सप्त 9 राहुकालानलचक्रम्--(3) %% तत्राङ्गभेदेन फलभेद उक्तस्तत्र राहुषडङ्गविभागचक्रम्--अतः षडङ्गभेदेन राहुचक्रं वदाम्यहम् . मुखं हृदुदरं गुह्यं पुच्छं मस्तकमेव च . मुखैकं हृदये सप्त षडृक्षाणि तथोदरे . ऋक्षैकं गुह्यगं तस्य षट् पुच्छे मुखाद्यङ्गनामभेदः सप्तमस्तके मुखाद्यङ्गस्य नामानि फलं चास्य वदाम्यहम् . यथोत्तरं क्रमेणैवं चन्द्रार्कभ्रमणेन च . यत्र ऋक्षे स्थितो राहुस्तस्याभिधानमीरितम् . गिलितं कर्तरी जिह्वा चन्द्राङ्गं वदनं तथा . राहुधिष्ण्याग्रतः सप्त भुक्तधिष्ण्यानि यानि च . तानि सम्पुटसंज्ञानि कामाङ्गं हृदयन्तथा . हृदयाग्रे स्थितायाश्च तारका रससंख्यया . कामाङ्गं जठरं जीवं सम्पुटोदरसंज्ञकम् . तत्पुरोयत्तु नक्षत्रमेकं पञ्चदशं मुखात् . गुदमुद्गिलितं गुह्यं केतुश्चन्द्राङ्गकर्तरी . गुदधिष्ण्याग्रतोयानि धिष्ण्यनि रससं ख्यया . पुच्छं सूर्याङ्गवज्राङ्गपुष्टिमृत्युस्तथैव च . शेषाणि सप्त भान्यत्र मध्यस् थान्यस्य पुच्छयोः . कपालं मस्तकं शीर्षं रुद्राङ्गंभोगिमण्डलम् . स्थिररूपी स्थितोभानुश्चररूपश्च चन्द्रमाः . क्रमेणैकैकशोऽङ्गानां योगषट्कं वदाम्यहम् . मुखादियोगषट् कम्--%% . हृदयादियोगषट्कम् . %% . उदरादियोगषट्कम्--%% . गुदादियोगषट्कम्--%% . वज्राङ्गयोगषट्कम्--%% . कपालादियोगषट्कम्--%% राहुदशाङ्गविभागचक्रम्--%% इति दशाङ्गफलम् . %% . 10 सूर्यकालानलचक्रम्--%<ऊर्धगास्त्रिस्रः शूलाग्रास्ति स्रस्तिर्यक् च संस्थिताः . द्वे द्वे नाड्यौ स्थिते कोण शृङ्गयुग्मं तथैकया . मध्ये त्रिशूलदण्डाधो भानुभाद्य भमण्डलम् . साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा . ऋक्षाष्टके जयोलाभः ऋक्षषट्के तथा पुनः . शृङ्गयुग्मे रुजाभङ्गो मृत्युः शूलत्रये स्फुटम् . नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् . अधोगतैश्च नक्षत्रैरुद्वेगोबधबन्धनम् . विवाहे विग्रह युद्धे रोगार्तौ गमने तथा . सूर्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः .>% (रोगे च कुजनक्षत्र दिन ऋक्षन्तु युद्धके . प्रयाणे कृत्तिका लेख्या अन्यत्रार्कस्य दीयते) . क्वचित् अधिकपाठः 11 चन्द्रकालानलचक्रम्--%% . 12 घोरकालानलचक्रम्--%<शलाकासप्तकं चक्रं लिखित्वा चन्द्रभादितः . त्रिषु त्रिषु च ऋक्षेषु नव सूर्यादयोग्रहाः . यदङ्गे नामनक्षत्रं युद्धकारस्य जायते . फलन्तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम् . भानुना शोकसन्तापः शशाङ्कः क्षेमलाभदः . भूसुतो मृत्युमाधत्ते बुधेबुद्धिः प्रजायते . जीवे लाभः, शुभं शुक्रे, सूर्यपुत्रे महद्भयम् . राहुणा घातपातश्च केतौ मृत्युर्न संशयः . यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि वा . घोर कालानलं चक्रं ज्ञात्वा कर्म समारभेत्>% . 13 गूढकालानलचक्रम्--%% . 14 शशिसूर्यकालानलचक्रम्--%% . अत्र विशेषः . %% . 15 संघट्टचक्रम्--अश्विन्यादि लिखेत् चक्रं सप्तविंशति तारकम् . त्रिकोणं नवभिर्वेधः कर्तव्यस्तिर्यगाकृति . अश्विनीरेवतीवेधी वेधश्चाश्विनिज्येष्ठयोः . मघापौष्णै मथाश्लेषे अश्लेषामूलयोस्तथा . एवं संघट्टचक्रं च कार्यमृक्षगता ग्रहाः . भूपनामर्क्षसंघट्टे युद्धं भवति नान्यथा . निर्वेधे सौम्यबेधे च युद्धं नास्ति न संशयः . क्रूरवेधे भवेद्युद्धं तत्काले घोरदर्शनम् . युद्धकाङ्क्षी भवेद्राजा यस्य भंक्रूरवेधितम् . युद्धद्वेषी भवेत् सौम्ये तथा वेधविवर्जिते . सौम्यक्रूरविभागेन मित्रामित्र क्रमेण च . वक्रातिचारगत्या च युद्धं स्वल्पञ्च जास्ति च . 16 कुलाकुलचक्रम्(3)--%% . 17 कम्भचक्रम्(2)--%% . 18 प्रस्तारचक्र--%% . 19 तुम्बरचक्रे दृष्टिचक्रम्--%% . 20 तुम्बुरचक्रम्--%% . अङ्गशब्दे 73 पृश् चक्रनामोद्देशे चरमित्यशुद्धम् . तुम्बरमिति शुद्धम् एवमन्यस्याप्यशुद्धस्यात्र दर्शितचक्रनामानुसारेण तत्र शुद्धता बोध्या 21 भूचरखेचरचक्रम्--%% . 21 पथचक्रम्--%%! 22 नाडीचक्रम्(3)--आर्द्रादिकं लिखेच्चक्रं मृगान्तञ्च त्रिनाडिकम् . भुजङ्गसदृशाकारं मध्ये मूलं प्रतिष्ठितम् . यद्दिने चैकनाडीस्थाश्चन्द्रनामर्क्षभास्कराः . तद्दिनं वर्जयेत्तस्य विवाहे विग्रहे रणे . 1 एकनाडीगते भौमे रविजीवसमन्विते . यदा चन्द्रेण संयुक्ते तदाक्षौणी परिप्लुता . ऊर्ध्वनाडीगतो वायु र्मध्यनाड्यां समोभवेत् . अधोनाड्यां भवेत्वृष्टि रेतद्वृष्टेस्तुलक्षणम् 2 विवाहाङ्गत्रिनाडीचक्रम्--%% 2 . %% 3 . 23 कालचक्रम्--%% . 24 सूर्यफणिचक्रम्--%% . 25 चन्द्रफणिचक्रम्--%% 26 कविचक्रम्--%% 27 खलचक्रम्--%% खलचक्रं लिखेद्बुधः . नन्दाद्यास्तिथयोन्यस्याः पूर्यद्वारक्रमेण च . पूर्वाशादिचतुष्के तु सप्त सप्त क्रमेण तु . कृत्तिकादि लिखेन्मध्ये खले मान्यष्टविंशतिम् . शनिचन्द्रौ कुज सौम्यौ भानुशुक्रौ वृहस्पतिः . मध्ये बहिर्गतादेया अपसव्यं दिशां क्रमैः . यद्दिने यद्दिशि स्युस्ते तिथिधिष्ण्यदिनाधिपाः . प्रवेशः खलकद्वारे कृर्तव्यस्तेन सर्वदा . खलकाभ्यन्तरे कालः शनिसूर्येज्यमङ्गलैः . बुधशुक्रेन्दुभिर्बाह्ये यायी स्थायी क्रमाज्लयी . खलके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः . तत्र स्थाने गते चन्द्रे फलं वक्ष्ये शुभाशुभम् . सूर्यस् थानेस्थिते शूरे मृत्युश्चन्द्रसमाश्रिते . भौमस्थाने भहाक्रोधी बुधस्थाने महद्भयम् . गुरुस्थाने स्थितः स्थास्नुर्भङ्गमायाति भार्गवे . शनिस्थे सक्षतं युद्धं राहुस्थे मरणं ध्रुवम् . वक्रस्थाने भवेद्युद्धं शीघ्र स्थाने च धावति . समचारगते स्थायी क्षीणेन्दुस्थे च मोहनम् . क्रूरपृष्ठे जयो युद्धे, सौम्यपृष्ठे पराजयः . क्रूरे च संमुखे मृत्युर्जयः सौम्यग्रहे स्थिते . योधयोः पृष्ठगाः क्रूरा उभयोर्मृत्यु कारकाः . सौम्याः सन्धिप्रदा युद्धे मिश्रा मिश्रफलप्रदाः . 28 कोट चक्रम् (8)--%% . 29 गजचक्रम्--%% मातङ्गनामकम् . येन विज्ञातमात्रेण यात्रायुद्धे जयोभवेत् . गजाकारं लिखेच्चक्रं सर्वावयवसंयुतम् . अष्टाविंशति भान्यत्र देयानि सृष्टिमार्गतः . मुखे शुण्डाग्र नेत्रेच कर्णे शीर्षाङ्घ्रिपुच्छके . द्विकं द्विकञ्च दातव्यं पृष्ठोदरे चतुश्चतुः . द्विरदर्नामभान्यादौ वदनाद्गण्यते बुधैः . यत्र धिष्ण्ये स्थितः सौरिर्ज्ञेयं तत्र शुभाशुभम् . सुखशुण्डाग्रनेत्रे च सौरिभं सस्तकोदरे . युद्धकाले भनेद्यस्य जयस्तस्य न संशयः . पादे पृष्ठे च पुच्छे च कर्णसंस्थे शनैश्चरे . मृत्युर्भङ्गो रणेतस्य ऐरावतसमोयदि . एतेषां दुष्टभानाञ्च यत्काले संस्थितः शनिः . तत्काले पट्टबन्धश्च वर्जनीयः प्रयत्नतः . पृथिव्या भूषणं मेरुः शर्वर्या भूषणं शशी . नराणां भूषणं विद्या सैन्यानां भूषणं गजः . शरत्रोमरचक्राद्यैर्गजस्कन्धहतानराः . तत्क्षणात् स्वर्गप्तायान्ति तस्मात् स्वर्गोपमागजाः . नास्ति हस्तिसमोयोद्धा नास्तिहस्तिसमः सखा . नास्ति हस्तिसमोबन्धुर्नास्ति हस्तिसमोरिपुः . 30 अश्वचक्रम्--%% . 31 रथचक्रम्--%<आदौ चक्रं समालिख्य रथाकारं सुशोभनम् . रथाग्रे त्रित्रिशूलानि रथचक्रं त्रिदण्डकम् . भानुभं मध्यशूलाग्रे ततः स्वर्क्षगतानि च . त्रीणि त्रीणि लिखेदेवं सप्तविंशतिसंख्यया . महारथिकनक्षत्रं यत्र तत्र शुभाशुभम् . शृङ्गे मृत्युर्जयश्चक्रे रथे सन्धिः सदण्डके>% . 32 व्यूहचक्रम्--%% . 33 कुन्तचक्रम्--%% . 34 खङ्गचक्रम्--%% . 35 छुरिकाचक्रम् . %% . 36 चापचक्रम्--%% . 37 शनिचक्रम्--%<शनिचक्रं नराकारं लिखित्वा सौरिभादितः . नामधिष्ण्यं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् . मुखैकन्दक्षदोस्तुर्यं षट्पादे तुर्यं वामके . हृदि पञ्च त्रयं शीर्षे नेत्रगुह्ये द्विकद्विकम् . हान्यास्ये दक्षदोर्लाभः भ्रमोऽङ्थ्रौ वामदोरुजम् . हृदि श्रीर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे . जन्माष्टद्वादशे तुर्ये यदा विघ्नकरः शनिः . तदा सौख्यं यपुस्थ चेत् हृत्शीर्ष नेत्रदक्षदोः . तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः . तदा विघ्नं शरीरं चेत् वक्त्राङ्घ्रिगुह्यवाभदोः . यस्य पीडाकरः सौरिस्तस्य चक्रमिदं स्फुटम् . लिखित्वा कृष्णवर्णेन तैलमध्ये क्षिपेद्बुधः . निःक्षिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत् . तुष्टिं याति न सन्देहः पीडां मुक्त्वा शनैश्चरः>% . 38 सेवाचक्रम्--%% . 39 नरचक्रम्--%% . 40 डिम्भचक्रम्--%<डिम्भचक्रे न्यसेद्भानि भानुभात् त्रीणि मस्तके . मुखे त्रीणि द्वयं स्कन्धे एकैकं बाहुहस्तयोः . पञ्चहृन्नाभिगुह्यैकं षट्जान्वैकैकपादयोः . विलेख्यंस्नर्यनक्षत्रात् जन्मभं तत्र चित्तयेत् . शीर्षस्थे छत्रलाभश्च वक्त्रे मिष्टान्नभोजनम् . स्कन्धेऽवनी च, बाहुभ्यां स्थानभ्रष्टोमवेन्नरः पाणिभ्यां तस्करोलक्ष्मी र्हृद्यल्पायुश्च नाभिभे . गुह्ये कामी, भ्रमो, जानौ, स्तोकजीवी च पादयोः>% . 41 पक्षिचक्रम्ं--%% . 42 वग्र्गचक्रम्--%% . 43 आयचक्रम्--%% . आयावर्गाष्टके ज्ञेया दिगष्टकक्रमेण च . स्वोदये मृत्युदं ज्ञेयं सर्वकार्येषु सवर्दा . 44 विरिञ्चिचक्रम्--%% . 45 सप्तशलाकचक्रम्--%% . अधिकमुपयमशब्दे 1263 पृश् दृश्यम् . 46 पञ्चशलाकचक्रम्--%% . अधिकमुपयमशब्दे 1263 पृश् दृश्यम् . 47 चन्द्रचक्रम्--वक्रेन्दुसदृशं चक्रं त्रित्रिशूलसमन्बितम् . मध्ये द्वादश भान्यत्र षट् पृष्ठे नव शूलके . मध्ये शूलस्य मध्यस्थं शशभृदृक्षमादितः . सव्येन मण्यते चक्रं यावद्योधस्य नामभम् . शृङ्गे मृत्युर्भयं मध्ये, पृष्ठे भङ्गो महाहवे . चतुरङ्गे कवौ कोटे द्वन्द्वे युद्धे विशेषतः . 48 भास्करचक्रम्--%% 49 प्रथममातृकाचक्रम्--%<षोडशोर्धगतारेखाः पञ्च रेखाश्च तिर्यनाः . कोष्ठकानां भवेद् षष्टिर्मात्राङ्कस्वरयोजना . पूर्णिमादिविलोमर्क्षान् लिखेत् प्रतिपदादिकान् . तदधो मातृकालेख्या ङञणान्त्यस्वरोज्झितान् . संगृह्य नामवर्णाङ्कान् मात्राभेदेन संयुतान् . मुनिभि(7)स्तु हरेद्भागं पश्चात् ज्ञेयं शुभाशुम् . मात्राधिके भवेल्लाभो मात्राहीने पराजयः . मातृकायाः प्रभेदोऽयं तस्मात् ज्ञेयः प्रयत्नतः>% . 50 द्वितीयमावृकाचक्रम्--%% 51 तृतीयमातृकाचक्रम्--%% . %% पाठान्तरम् . 52 विजयचक्रम्--%% 53 श्येनचक्रम्--%<श्येनचक्रं समालिख्य पक्षिरूपं सुशोभनम् . चञ्च्वग्रे भानुभं कृत्वा अष्टाविंशतिभंलिखेत् . ऋक्षैकं चञ्चुकोटिस्थं शीर्षे नेत्रे त्रिकं त्रिकम् . पादे पृष्ठे चतुष्कं च उदरे नव भानि च . नाम ऋक्षं स्थितं यत्र फलं तस्य वदाम्यहम् . चञ्च्वग्रे बधबन्धाय नामर्क्षं च यदा भवेत् . लाभः शीर्षोदरे नेत्रेऽशुमं स्यात् पादपृष्ठयोः .>% 54 तोरणचक्रम्--%% . 55 अहिचक्रम्--%% . 56 चन्द्रशृङ्गोन्नतिचक्रम्--%% . 57 जीवचक्रम्--%<शीर्षे राज्यं चतुर्भिर्भवति खलु करे दक्षिणे श्रीश्चतुर्भिः पीडां षड्भिः पदस्थैर्मृतिरपि च भवेद्वामहस्ते चतुर्भिः . कण्ठेचैकेन भूतिर्मदनशरमितैर्वक्षसि प्रीतिलाभः स्यान्नेत्रस्थैस्त्रिभिर्मैरपि वशमसुखं वाक्पतेश्चक्रमेतत्>% . 58 लाङ्गलचक्रम्--%% . %% क्वचिदधिकः पाठः . 59 वीजोप्तिचक्रम्--%% . 60 वृषचक्रम्--%% . 61 सप्तनाडीचक्रम्--%% . %% . क्वचित् पाठान्तरम् . 62 संवत्सरचक्रम्--%% . 63 स्थानचक्रम्--%% . ऐतेषां त्रिषष्टिसंख्याकत्वेऽपि अवान्तरचक्रसंख्याभेदेन चतुरशीतिसंख्यापूरणम् . अङ्गशब्दे 73 पृश् दर्शितानि %% गर्गोक्तानि च चत्वारि चतुषष्ट्यङ्गज्योतिषमध्ये अन्तरादिचक्राणि यान्ति तत्र चान्तरचक्रं वृश् संश् 87 अश् उक्तं यथा %% . 2 मृगचक्रं वृश् सश् 92 अश् यथा %% 3 श्वचक्रं वृश् सश् 89 अश् %% . 4 अनिलचक्रञ्च अनिलशब्दे 166 पृश् दर्शितम् . व्यूहश्चात्र चक्राकारः स च द्रोणेनाभिमन्युबधपर्वणि कृतः . %% भाश् द्रोश् 34 अश् . इत्यादिनोक्तः . यन्त्ररूपचक्राणि यन्त्रशब्दे वक्ष्यन्ते . तत्र राष्ट्रे %% इतिकथने एतद्दच्छव्दे अनुपदं दर्शितवाक्ये . समूहे %% माघः . %% मृच्छश् . सुदर्शनाख्ये राष्ट्रे च . %% माथः . %% माघ . चक्रवाके . %% उद्भटः . कुम्भकारचक्रे चक्रवाके च . %% नैषश् . राशिचक्रे %% såø siø . %% siø शिश् . 20 मण्डलाकारे रेखाविन्यासभेदे %% %% नैषश् . %<शालग्रामशिलाचक्रम् गोमतीचक्रम्>% एकद्वारे चतुश्चक्रं वनमालाविभूषितम् शालग्रामशब्दे दृश्यम् . ## पुश् चक्रमिव कायति कै--क . तर्कभेदे . तल्लक्षणं स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः तर्के जगदीशः . अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च . अन्योन्याश्रयशब्दे दर्शिते आपादके जन्यपदमन्तर्भाव्योदाहरणम् . अपेक्षा चात्र साक्षात्परस्परासाधारणी ग्राह्या तर्के जगदीशः . तत्र ज्ञप्तौ एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात तदा एतद्घटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् . उत्पत्तौ घटोऽयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्य भिन्नः स्यात् . स्थितौ घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपकभ्येतेति . 21 ऋषिभेदे पुश् चक्रस्य गोत्रापत्यम् अश्वाश् फञ् . चाक्रायण चक्रगोत्रापत्ये पुंस्त्री %% छाश् उश् . कुण्डलकलितनगणमिह सुलभं गन्धकुसुमरसविरचितबलयम् . चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् इत्युक्तलक्षणे 22 छन्दोभेदे चक्राकारे 23 ददुरोगे चक्रमर्दः . 24 मनस्तत्त्वे चक्रगदाधरशब्दे उदाश् . गिरिनद्याश् ततः परं नदीनितम्बशब्दस्थनस्य वा णत्वम् . ## नश् चक्रं चक्राकाररेखां करोति कृ--ण्वुल् 6 तश् . 1 नखे शब्दार्थचिश् . तस्य नारीकुचयोः चक्राकाररेखाकरणात् तथात्वम् 2 व्याघ्रनखाख्ये गन्धद्रव्ये अमरः . ## स्त्री चक्रस्य तदाकारस्य कुल्येव . 1 चित्रपर्ण्याम् (चाकुलिया) शब्दचश् . ## पुश् चक्रे चक्राकारे दद्रुरोगे गजैव मर्दकत्वात् . चक्रमर्द वृक्षे (दादमर्दनवृक्षे) राजनिश् . ## पुश् चक्रभिव गण्डुः . (गालवालिश)ख्याते उपधानभेदे हेमचश् . ## पुश् %% बिष्णुसंश् भाष्यधृतवाक्योक्ते परमेश्वरे ## पुश् चक्रमिव गुच्छोऽस्य . अशीकवृक्षे शब्दचश् . ## त्रिश् चक्रेण संघशश्चरति चर--ट . संघीभूय चारिणि गजविहगादौ . %% भाश् वश् 8214 श्लोश् . ## पुश् चक्रेण चरति णिनि . रथे . %% नैषश् . ## पुश् चक्रेण कुम्भसाधनचक्रेण जीवति जीव--ण्वुल् 6 तश् . कुम्भकारे हेमचश् . ## नश् चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम् . प्रभास क्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्कश् प्रभाश् %% इत्युपक्रमे %% . ## नश् चक्रस्य तत्फलस्य तैलम् . चक्रमर्दफलजाते तैले . %% . %% सुश्रुतः . ## पुंस्त्री चक्रमिव दंष्ट्रास्य . शूकरे राजनिश् . ## नश् चक्रपाणिना निर्मिते वेद्यकशास्त्रभेदे . ## पुश् चक्रमिव फलरूपदन्तोऽस्याः . दन्तीवृक्षे राजनिश् . ## नश् 6 तश् . जयपालवीजे राजनिश् . ## पुश् यादवे नृपभेदे . %% भाश् सश् 13 अश् . कृष्णोक्तिः . @<[Page 2838a]>@ ## puø cakramiva dvàramatra . parvatabhede . %% bhàø ÷àø 322 aø . ## puø सूर्याज्जाते कपिलाख्ये ऋषिभेदे . %% भाश् उश् 108 अश् . ## पुश् चक्रं मनस्तत्त्वं सुदर्शाख्यमस्त्रं वा धरतिधृ--अच् . 1 चक्रधारिणि विष्णौ 2 ग्रामयाजिनि च मेदिश् . %% रघुः . 3 चक्रास्त्रधारकमात्रे नृपादौ %% भाश् वश् 85 अश् . ## पुश् विद्याधरभेदे . %% भाश् सश् 10 अश् . ## नश् चक्रं धार्यतेऽनेन धारि--करणे ल्युट् . रथावयवभेदे अक्षनाभौ शब्दार्थश् . ## स्त्री 6 तश् . चक्रस्याग्रे शब्दार्थश् . ## पुश् चक्रमिव नखोऽस्त्यस्य अच् . व्याघ्रनखे गन्धद्रव्यभेदे राजनिश् . ## स्त्री चक्रप्रधाना विष्णुचक्राबिर्भवस्थानं नदी गिरिनद्याश् वा णत्वम् . गण्डकीनद्याम् . %% भागश् 5 . 7 . 11 . %% श्रीधरः . ## पुश् 6 तश् . चक्रस्य नाभौ . %% सुश्रुतः . ## पुश् चक्रात् मक्षिकाचक्रात् नाम यस्य . 1 माक्षिक धातौ हेमचश् . तस्य मक्षिकापटलजातत्वात् तथात्वम् 2 चक्रनामनामके चक्रवाके च . ## पुश् चक्र तदाकारं नयति नी--ण्वुल् 6 तश् . व्याघ्रनखे गन्धद्रव्यभेदे राजनिश् . ## पुश् चक्रः चक्राकारो दद्रुरोगः पद्ममिव तत्राटति प्रभवति अच् 7 तश् . चक्रमर्दवृक्षे दद्रुघ्ने शब्दरश् . ## नश् %% वृश् रश् टीश् उक्ते त्रयोदशाक्षरपादे छन्दोमेदे . ## पुश् चक्रं दद्रुरोगं परिविध्यति परि + व्यध--ण 6 तश् . आरग्बधे vaidyakam . @<[Page 2838b]>@ ## स्त्री चक्रमिव पर्णमस्या ङीप् . पृश्निपर्ण्याम् शब्दच0 ## पुश् चक्रं पाणावस्य प्रहरणार्थत्वात् सप्तम्याः परनिश् व्यश् बहुश् . विष्णौ . %% भाश् भीश् 48 अश् . %% माघः . ## पुश् चक्रदत्ताख्यवैद्यकग्रन्थकारके विद्वद्भेदे . ## पुश् चक्रं पादैव यस्य . रथे अजयपालः . ## पुश् चक्रं पालयति पालि + अण् . सेनापति चक्ररक्षके योधभेदे . चक्ररक्षशब्दे दृश्यम् . ## चक्रेण खननात् विष्णुना कृता पुष्करिणी . काशीस्थे मणिकर्णिकाख्ये पुष्करिणीभेदरूपे तीर्थे तत्कथा काशीखश् 26 अश् यथा %% इत्युपक्रमे %% . %% . ## नश् चक्रमिव फलमग्रं यस्य . चक्राकाराग्रयुक्ते अस्त्रभेदे त्रिकाश् . ## पुश् 6 तश् . सूर्ये हेमचश् . चक्रबान्धवादयोऽप्यत्र . ## पुश् चक्रं बिभर्ति भृ--क्विप् 6 तश् . 1 सुदर्शनधरे विष्णौ 2 चक्रास्त्रधारिणि च ## स्त्री चक्रौ चक्रवाकौ भिनत्ति वियोजयति भिद--णिनि ङीप् . रात्रौ त्रिकाश् रात्रौ हि तयोर्वियोगात्तथात्वम् . ## पुश् चक्रस्य राशिचक्रस्य भोगः . %% iti såø siø ñãø रङ्गनाथोक्ते ग्रहाणां राशि चक्रभोगे %% इति सूश् सिश् टीकायां दृश्यम् . ## पुश् चक्रमिव भ्रमति भ्रम--अच् . कुन्दाख्ये शिल्पिनां यन्त्रभेदे शब्दार्थचिश् . इन् चक्रभ्रमिरप्यत्र . भावे इन् . चक्रभ्रमणे चक्रवाकभ्रान्तौ च %% नैषश् . ## पुंस्त्रीश् चक्रमिव मण्डलोऽस्त्यस्य इनि . अजगरसर्पे हेमश् स्त्रियां ङीप् . ## पुश् नागभेदे . %% भाश् मौश् 4 अश् . ## पुश् चक्रं चक्राकारं दद्रुरोगं मृद्नाति मृद्--अण् उपश् सश् (दादमर्दन) क्षुपभेदे राजनिश् . ण्वुल् . चक्रमर्दकोऽप्यत्र अमरः . %% भावप्रश् . ## पुंस्त्वी चक्रमिव वृत्तं मुखमस्य . शूकरे हाराश् स्त्रियां जातित्वात् ङीष् . ## स्त्री %% तन्त्रसारोक्ते देवपूजनाङ्गमुद्राभेदे . ## पुश् चक्रं मुषलञ्च साधनतया अत्रास्ति अच् . चक्रमुषलनिष्पाद्ये युद्धभेदे %% हरिश् 96 अश् . चक्रेण निर्वृत्तम् अण् . चाक्र तन्निर्वृत्ते युद्धे %% हरिश् 10 अश् . ## नश् चक्रयुक्तं यानम् . चक्रयुक्ते याने रथादौ . %% अमरः . ## पुश् चक्रं रक्षति अण् उपश् सश् . युद्धे सेनापति चक्ररक्षके yodhabhede . %% bhàø àø 138 aø . %% bhàø viø 33 aø . %% 33 aø . ण्वुल् चक्र रक्षकोऽप्यत्र . ## पुंस्त्री चक्रमिव वृत्तोरदोऽस्य . शूकरे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## स्त्री चक्रे मण्डलाकारकुष्ठे लक्षणं प्रतीकार साधनरूपं चिह्नमस्य . गुडूच्याम् रत्नमाश् . ## पुश् चक--तृप्तौ करणे रक् चक्रः तृप्तिसाधनं लताम्रः . वृद्धरसालवृक्षे राजनि0 ## स्त्री चक्र दद्रुरोगं लाति ला--क . उच्चटायाम् मुस्ताभेदे अमरः . ## स्त्री 6 तश् . राशिचक्रस्य कलांरूपे भागभेदे कलाश्च 21600 मिताः . तथाहि द्वादशराश्यात्मकचकस्य एकैकराशेस्त्रिंशांशत्मकत्वात् 360 अंशात्मकं राशिचक्रम् अंशश्च 60 कलामितः तदङ्कस्य षष्ट्या गुणने 21600 कलाभवन्ति इति कलापर्यायलिप्तानां तावन्मितत्वम् . ## त्रिश् चक्रमस्त्यस्य मतुप् मस्य वः . 1 चक्रास्त्रयुक्ते स्त्रियां ङीप् . 2 तैलिके च . %% मनुः . %% कुल्लूकः . चक्रं tadàkàrã'styasya . चक्राकारसदृशाकारयुक्ते 3 parvatabhede puø . %% harivaüø 225 aø . ## puø cakre भूमण्डले, वर्तितुं, चक्रं सैन्यचक्रं वा सर्वभूमौ वर्तयितुं शीलमस्य वृत--वृत--णिच्--वा णिनि . 1 समुद्रपर्यन्तक्षितेरधीश्वरे, अमरः 2 वास्तूकशाके राजनिश् . 3 जतुकायां शब्दार्तचिश् 5 जटामास्याम् 4 अलक्तके च स्त्री ङीप् राजनिश् . 5 जनीसामगन्धद्रव्ये स्त्री अमरः चक्र इव वर्तते . चक्रवाकतुल्ये त्रिश् %% उद्भटः . %% हरिवश् 154 अश् . %% कुमाश् . %% शकुश् . %% कादश् . ## पुश् स्त्रीश् चक्रशब्देन उच्यते वच--परिभाषणे कर्मणि घञ् न्यङ्क्वाश् कुत्वम् . स्वनामख्याते खगे अमरः . %% कुमाश् . स्त्रियां जातित्वात् ङीष् . %% यजुश् 24 . 22 . %% माधः . %% मेघश् . ## स्त्री चक्रवाकाः भूम्ना सन्त्यत्र मत्प् मस्य वः ङीप् अजिराश् संज्ञायामपि न दीर्घः . बहुलचक्र वाकयुक्ते नदीभेदे . ## पुश् चक्रस्वेव वाटोऽत्र वट--वेष्टने घञ् . 1 क्रियाराहे कर्मप्रारम्भे 2 पर्यन्ते 3 शिखातरौ च मेदिश् . ## पुश् चक्रमिव वाडते वेष्टयति वाड--अच् . वा डस्य लः चक्रमिव वलते बल बाश् ण लस्य वा डः . 1 लोकालीकपर्वते . 2 मण्डले नश् अमरः . लोकालोकपर्वतस्य भूमण्डलवेष्टनाकारेण स्थितत्वात् तथात्वम् . 3 मण्डलाकारेण वर्तिनि समूहमात्रे ca %% bhàø àø 187 aø . %% harivaüø 77 aø . वलधातोर्वाडधातोर्बा अन्तःस्थादित्वेन वर्ग्यादित्वाभावात् अस्य शब्दस्य वर्ग्यमध्यत्वकल्पनं प्रामादिकमेव . ## पुश् चक्रमिव वातः . (घुर्णीं) . भ्रमिवायौ वात्यायाम् . %% भागश् 7 . 18 ÷lo0 ## स्त्री चक्रमिव वृद्धिः . %% इति नारदोक्ते 1 वृद्धिभेदे . तद्दानादिप्रकांरः मनुना दर्शितो यथा %% . ममैकस्मिन्मासि मासद्धये मासत्रये वा गते तस्य वृद्धिः विगणय्य एकदा दातव्येत्येवं विधि नियमपूर्बकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्यन्तं कुर्यात् नातिक्रान्ते संवत्सरे वृद्धिं गृह्णीयात् न च शास्त्रोक्तधर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात् . अधर्म्यत्वबोधनार्थो निषेधः . चक्रवृद्ध्यादिचतुष्टयीं चाशास्त्रीयां न गृह्णीयात् . तासां स्वरूपमाह वृहस्पतिः %% . तत्र चक्रवृद्धिः स्वरूपेणैव गर्हिता . कालवृद्धिस्तु द्विगुणाधिकग्रहणन . कायिका चातिवाहदोहादिना . कारिता ऋणिकेन या आपत्काल एव उत्तमर्णपीडया कृता . चतस्रोऽपि वृद्धीरशा स्त्रीया न गृह्णीयात् . तथा च वृहस्पतिः %% . कात्यायनः %<ऋणिकेन कृता वृद्धिरधिका सम्प्रकल्पिता . आपत्कालकृता नित्य दातव्या कारिता तथा . अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चन>% . ऋणं दातुमिति . अधमर्णो धनदानासामर्थ्यात् यदि पुनर्लेख्यादिक्रियां कर्तुमिच्छेत् स निर्जितां उक्तमार्गेण सत्यतया आत्मसात् कृतां वृद्धिं दत्त्वा करणं लेख्यं पुनः कुर्यात् . अदर्शयित्वेति . यदि देवगत्या वृद्धिहिरण्यमषि समग्रं दातुं न शक्नोति तदा तद् गृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिरण्यादिशेषमारोपयेत् . यत्प्रमाणं चक्रवृद्धिधनं तदानीं सम्भवति तद्दातुमर्हति कुल्लूश् . चक्रमस्त्वस्य अच् चक्रं चक्रवच्छकटादि तन्निमित्ता वृद्धिः . 2 शकटादिभाटकरूपलाभे च . %% मनुः . %% kållåø . @<[Page 2841a]>@ ## puø चक्राकारः व्यूहः . चक्राकारे सेनासन्निवेशभेदे चक्रशब्दे दृश्यम् . ## स्त्री चक्रमिव शल्यमत्र . श्वेतगुञ्जायां राजनि0 ## स्त्री चक्राणां श्रेणिरन्न ङीव . अजशृङ्ग्याम् वृक्षभेदे रत्नमाला तस्याःफलानां चक्राकारशृङ्गरूपतया जातत्वा त्तथात्वम् . ## नश् चक्रस्य संज्ञा संज्ञास्य . 1 वङ्गे धातुभेदे हेमचश् 2 चक्रवाके अमरः . ## पुश् चक्रमिन्द्रियचक्रं संवृणोति अच् . वुद्धभेदे त्रिकाश् . ## त्रिश् चक्रमिव सकिथ अस्य षच् षचः षित्त्वेन नित्यमन्तोदात्तता %% पाश् चक्रान्तप्रतिषेधात् न विभाषयाऽन्तोदात्तता . चक्रतुल्यसक्थियुक्ते . ## पुंस्त्रीश् चक्रेण समाना आह्वा यस्य . चक्रवाके %% भाश् आनुश् 54 अश् . जातित्वेऽपि योपधत्वात् स्त्रियां टाप् . ## पृश् चक्रं हस्तेऽस्य . 1 चक्रपाणौ विष्णौ 2 चक्रधारिमात्रे त्रिश् . ## स्त्री चक--तृप्तौ रक् . 1 नागरमुस्तायां, 2 कर्कटशृङ्ग्याञ्च राजनिश् . ## पुश् चक्रस्य राशिचक्रस्यांशः . राशिचक्रस्य 360 षष्ट्युत्तरशतत्रयात्मके भागे . ## स्त्री चक्राकारेणाकति अङ्कते वा अक--गतौ अकिङ् गतौ अच् गौराश् ङीष् . हंस्यां शब्दरत्नाश् . ## पुश् चक्रमिवार्धचक्रमिवाङ्गं यस्य . 1 हंसे . स्त्रियां जातित्वात् ङीष् . चक्रमङ्गमस्य . 2 रथे अमरः . %% भाश् कर्णश् 41 अश् हंसकाकीये . 3 चक्रवाके %% मनुः अभक्ष्यमांसोक्तौ . हंसस्य पृथगुपादानादस्य चक्रवाकार्थता . ## स्त्री चक्रमिवाङ्गमस्त्यस्याः अच् . सुदर्शनायां लतायां रत्नमाला . ## स्त्री चक्रमिव चक्रं तृप्तिकरभङ्गं वाऽस्याः ङीष् . 1 कटुरोहिण्याम् मेदिश् . 2 हंस्यां शब्दरश् . 3 हिलमोचिकावां त्रिकाश् . 4 मञ्जिष्ठायां 5 वृषपर्ण्यां च राजनिश् . 6 कर्कटशृङ्ग्यां रत्नमाश् . ## पुश् चक्रं चक्राकारमटति अट--अण् उपश् सश् . 1 विषवैद्ये 2 धूर्ते 3 दीनारे परिमाणभेदे च मेदिश् . ## पुश् चक्रं तृप्तिकरमधिवासयति अधि + वासि णिनि . तृप्तिकरसौरभयुक्ते नागरङ्गवृक्षे(नारेङ्गानेवु) त्रिकाश् . ## पुश् चक्रमायुधमस्य . 1 विष्णौ %% bhàø àø 192 aø . 2 चक्रास्त्रधारिमात्रे चक्रप्रहरणादयोऽप्यत्र . ## पुश् चक्रस्येवावर्तः . घूर्णने हेमचश् . ## पुश् चक्रेति आह्वा यस्य . 1 चक्रमर्दे राजनिश् . 2 चक्रवाके च . ## त्रिश् कृ--कि द्वित्वम् . करणशीले %% ऋश् 1 . 9 . 2 . विश्वानीत्यत्र कियोगे षष्ठी निषेधात् कर्मणि द्वितीया . ## स्त्री चक्रं तदाकारोऽस्त्यस्याः ठन् . जानुनि राजनिश् . ## पुश् चक्रमस्त्यस्य इनि . 1 विष्णौ 2 ग्रामजालिके 3 चक्रवाके 4 सर्पे पुंस्त्रीश् . 5 कुलाले 6 सूचके त्रिश् मेदिश् . 7 अजे पुंस्त्री 8 तैलिके शब्दरश् . चक्रं राष्ट्रचक्रं स्वत्वेनास्त्यस्य इनि . 9 चक्रवर्तिनि हेमचश् . 10 चक्रमर्दे तस्य तदाकारपत्रत्वात् . 11 तिलिशे 12 व्यालनखे पुश् 13 काके 14 गर्दभे च पुंस्त्रीश् राजनिश् . तयोश्चक्रवद्भ्रमणवत्त्वात्तथात्वम् . 15 चक्रयुक्ते त्रिश् सर्वत्र स्त्रियां ङीप् . 16 चक्रयुक्तरथाद्यारूढे त्रिश् . %% मनुः . %% कुल्लूश् . %% उशनसोक्ते 17 संकीर्णजातिभेदे पुंस्त्रीश् . %% माघः . विष्णोश्च मनस्तत्त्वात्मकचक्रस्य लोकरक्षार्थं सुदर्शनचक्रस्य वा धारणात् तथात्वम् . अतएव %% %<शङ्खभृन्नन्दकी चक्री>% विष्णुसश् द्विधा प्रयोगः अवयवार्थभेदाभ्यामिति बोध्यम् . ## पुंस्त्रीश् चक्रं तद्वद्भ्रमणमस्त्यस्य मतुप् आसन्दीवदित्याश् पाश् निश् . 1 गर्दभे अमरः . %% साघः . 2 राजभेदे पुश् सिश् कौश् . वैदिकप्रयोगे 3 चक्रयुक्तमात्रे च . %% कात्याश् श्रौश् 24 . 23 . 30 . सदोहविर्धाना ग्नीध्राणि चक्रीवन्ति 24 . 5 . 26 . स्त्रियां सर्वत्र ङीप् ## त्रिश् कृ--कु द्वित्वञ्च . कर्तरि उज्वलदश् . ## स्त्री 6 तश् . 1 जिनानां विद्याभेदे 2 राष्ट्रेश्वरे पुश् . ## त्रिश् चक्रं तैलनिष्पीडनयन्त्रमुपजीवति उप जीव--णिनि . तैलिके . ## कथने त्यागे च अदाश् आत्मश् सकश् सेट् . चष्टे . अख्यत् अख्यत त्यागे तु सम--क्षिष्ट चख्यौ चख्ये चचक्षे . भाष्यमते अक्शासोत् अक्शास्त . चक्शौ चक्शे . अनु + पश्चादुक्तौ %% ऋश् 4 . 18 . 3 . अभि + आभिमुख्येन दर्शने %% ऋश् 5 . 3 . 9 . अव + अधोदर्शने . %% çø 9 . 71 . 9 . à + आख्याने . विचक्षणः प्रस्तुतमाचचक्षे . %% रघुः . अनु + आ + अन्वाख्याने %% शतश् व्राश् 2 . 4 . 4 . 2 . अभि + आ + आभिमुख्येनाख्याने . %% भागश् 1 . 9 . 11 . %% 8 . 5 . 14 . उद् + आ + उदाहरणे %% शतश् व्राश् 3 . 3 . 3 . 4 . प्रति + आ + प्रत्याख्याने निराकरणे %% bhàø àø 77 aø . vi + à + व्याख्याने विवरणे . %% शतश् व्राश् 14 . 5 . 4 . 4 . सम् + आ + सम्यगाख्याने . %% भागश् 1 . 4 . 13 . परि + परितः कथने विख्यातौ %% मनुः . प्र + प्रकर्षेण कथने विख्यातौ . %% मनुः %% रघुः . प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ च %% भागश् 3 . 9 . 3 . वि + विशेषेण कथने विख्यातौ %% भागश् 3 . 11 . 17 . विचक्षणः . सम् + सम्यक्कथने . %% भाश् भीश् 7 अश् . ## नश् चक्ष--ल्युट् न ख्यादेशः . 1 अनुग्रहेण दर्शने %% çø 1 . 105 . 6 . %% bhàø . 2 kathane ca . करणे ल्युट् . 3 अवदंशे मद्यपानादिरोचके (चाकना) द्रव्यभेदे हेमचश् . ## त्रिश् चक्ष--अनि . प्रकाशके . %% çø 6 . 4 . 2 . ## puø चक्ष--असि न ख्यादेशः . 1 वृहस्पतौ त्रिकाश् . 2 उपाध्याये उणादिकोषः . ## पुंस्त्रीश् चक्षुषा शृणोति श्रु--असुन्, चक्षुरेव श्रवः कर्णो यस्य बा . सर्पे अमरः . %% नैषश् . @<[Page 2842b]>@ ## नश् 6 तश् . (पिंचुटि) नेत्रमले शब्दार्थचिश् . ## स्त्री शाकद्वीपस्थे नदीभेदे . %% भाश् भीश् 11 अश् . ## नश् चक्षुस्तज्ज्योतिर्वहति वह--ल्यु . 1 मेषशृङ्गीवृक्षे रत्नमाश् . ## पुश् 6 तश् . 1 चक्षुर्ग्राह्ये रूपादौ . स च भाषाश् उक्तो यथा %% . 2 नेत्रप्रचारस्थाने च %% मनुः . ## त्रिश् चक्षुषा हन्ति हन--क्विप् 3 तश् . दृष्टिमात्रेण घातिनि %% भाश् आनुश् 35 aø . %% bhàø bhãø 122 aø . ## त्रिश् प्रशस्त चक्षुरस्त्यस्य मतुप् . प्रशस्तनेत्रयुक्ते %% रघुः . ## त्रिश् चक्षुषे हितः यत् . 1 चक्षुर्हिते 2 प्रियदर्शने जटाश् . 3 केतकवृक्षे 4 पुण्डरीकवृक्षे पुश् मेदिश् 5 शोंभाञ्जनवृक्षे पुश् राजनिश् 6 रसाञ्जने हेमचश् . 7 सौवीराञ्जने 8 खर्परीतुत्थे 9 प्रपौण्डरोके च नश् राजनिश् . %<शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत्>% सुश्रुश् . %% छाश् उश् . चक्षुषि भवः शरीरावयवत्वात् यत् . 10 नेत्रजाते त्रिश् . %% माघः . चक्षुष्यः अक्षिजः प्रियश्च . %% इति विश्वः मल्लिश् . ## नश् चक्ष--धातूनामनेकार्थत्वात् दर्शने करणे उसि . 1 नेत्रे तच्च चाक्षुषज्ञानसाधनमिन्द्रियभेदः अक्षिशब्दे 45 पृश् दृश्यम् तस्य तैजसत्वं मुक्ताश् समर्थितं यथा %% चक्षुःसन्निर्कर्षे तथात्ववारणाय द्रव्यत्वे सतीति वाच्यम् . चक्षुषोऽधिष्ठातृदेवः सूर्यः . %% शाश् तिश् उक्तेः . 2 तेजसि च . सूर्यश्चक्षुषे ताण्डश् ब्राश् . चक्षुषे तेजसे भाश् . ## स्त्री चक्षुषे हिता यत् . 1 शुभगायां स्त्रियां 2 कुलत्थिकायां मेदिश् . 3 अजशृङ्ग्याम् 4 वनकुलत्थिकायाञ्च राजनिश् . ## पुश् चक्षुषोरागः रक्तता . 1 नेत्रारुणतायां चक्षुषः तदाकर्षकः रागः अनुरागः . 2 नेत्राकर्षके अनुरागे %% कादश् . ## पुश् 6 तश् . नेत्ररोगे नेत्रावयवविभागः सुश्रुतोकः अक्षिशब्दे 45 पृश् दर्शितः . तत्र निदानादि सुश्रुते उक्तं %% . %% %% शुक्लभागरोगभेदास्तु 11 अर्मन शब्दे 379 पृश् सुश्रुतोक्ता दर्शिताः तत्रत्यं ततः शेषन्तु यथा %% कृष्णभागतरोगास्तु तत्रोक्ताः 4 कृष्णगतशब्दे 2213 पृश् दर्शिताः . सर्वगतरोगास्तु15 तत्रोक्ता यथा %% .. ## धातने स्वादिश् परश् सकश् सेट् . चघ्नोति अचघीत् अचाघीत् चचाघ . ## पुश् सौश् स्वकि--भ्रान्तौ कर्तृकरणादौ--उरच् . 1 रथ 2 वृक्षे च मेदिश् . 3 यानमात्रे नश् त्रिकाश् . ## नश् क्रम + यङ् ल्युट् यञोलुक् . 1 अतिवेगेन गमने 2 पुनः पुनर्भ्नमणे च . तस्य गुणमाह सुश्रुतः %% . %<श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्>% %% इति च सुश्रुतः . रोगभेदे तन्निषेधः सुश्रुते दर्शितो यथा अन्तर्वृद्ध्युपक्रमे %% . %% . %% . ## त्रिश् चीयते चीश् बाश् ड चमङ्गं यस्य शकश् . (चाङ्गा) ख्याते 1 सुस्थे 2 शोभने 3 दक्षे च मेदिश् . ## त्रिश् चर--अच् बाश् द्वित्वम् . चरणशीले %% ऋश् 10 . 106 . 8 . चचरा संचन्तौ भाश् औस्थाने आच् . ## स्त्री चम् उपचीयमानं प्रकारे द्वित्वम् उपचीयमान प्रकारण अण्डमिव फलमस्य पृषोश् . (टिचिडा) क्याते वृहत्फले पटोल सदृशे लतामेदे वैद्यश् . ## पुश् चन्च--अच् . पञ्चाङ्गुले मानभेदे शब्दार्थचिश् . ## पुश् %% संगीतदाश् उक्ते तालभेदे . ## पुंस्त्रीश् चर--यञोलुक् बाश् उत्त्वामावः णिनि . भ्रमरे . %% उद्भटः स्त्रियां ङीप् . ## पुंस्त्रीश् चर--फर्फरीकादिश् ईकन् निश् द्वित्वम् . भ्रमरे त्रिकाश् . ## स्त्री यमौ रौ विख्याता चञ्चरीकावली गः वृश् रश् टीश् उक्ते त्रयोदशाक्षरपादके वर्णवृत्तभेदे . @<[Page 2847a]>@ ## puø canca--alac चञ्चं गतिं लाति ला--क वा . 1 कामुके, 2 वायौ शब्दार्थश् . 3 चपले, 4 अस्थिरे च त्रिश् अमरः . 5 विद्युति, 6 लक्ष्म्याञ्च स्त्री मेदिश् . पिप्पल्यां शब्दचश् . %% . (कृष्णम्) छन्दोमश् . %% भाश् कश् 77 अश् . ## स्त्री चन्च--अच् . नलनिर्मिते कटभेदे (चांच) मेदिश् . चञ्चेवेति इवार्थे कन् %% इति तस्य लुप् . तृणमयपुरुषे लुपिव्यक्तिवचनत्वात् स्त्री ## पुश् चन्च--उन् . 1 एरण्डवृक्षे मेदिश् 2 मृगे शब्दरश् . 3 रक्तैरण्डे 4 क्षुद्रचञ्चुवृक्षे राजनिश् . 5 नाडीचशाके शब्दार्थचिश् (चेचुनाडी) ख्याते 6 पत्रशाकभेदे स्त्री भावप्रश् . %% . 7 पक्षिणामोष्ठे स्त्री वा ऊङ् . %% चातकाश् . %% %% इति च नैषश् . स्वार्थे क . पक्षिणामोष्ठे स्त्री . ## पुश् चञ्चुरिव पत्रमस्य . चञ्चुशाके राजनिश् . ## पुंस्त्रीश् चञ्चुं बिभर्ति भृ--क्विप् . पक्षिणि त्रिका0 ## पुंस्त्री चञ्चुरस्त्यस्य मतुप् . पक्षिणि हाराश् स्त्रियां ङीप् . ## पुश् चन्च--उरच् . 1 पत्रशाकभेदे चञ्चुनामके शाके राजनिश् . 3 दक्षे त्रिश् %% bhàø àø 9047 aø . %% kà÷ãø 10 aø . ## puø विश्वामित्रपुत्र दे . विश्वामित्रस्य च सुता इत्युपक्रमे %% हरिश् 27 अश् . ## नश् चञ्चुनामकं चञ्चुसदृश वा शाकमस्य . शाकभेदे . ## पुंस्त्रीश् चञ्चुः सूचिरिव यस्य . कारण्डवपक्षिणि स्त्रीत्वपक्षे वा ङीप् . धा कप् . अत्रैव . ## भेदे भ्वाश् परश् सकश् सेट् . चटति अचटीत्--अचाटीत् . चचाट . चटुः चाटुः . ## बधे भेदे च चुश् उभश् सकश् सेट् . चाटयति ते अचीचटत् त उद् + नेदने बधे उत्त्रासने स्थानान्तरायने च . %% नैषश् . उच्चाटनम् . @<[Page 2847b]>@ ## पुंस्त्रीश् चटति भिनत्ति धान्यादिकम् चट--क्वुन् . 1 कलविङ्के (चडुइ) अमरः जातित्वेऽपि स्त्रियामजादित्वात् टाप् न तु ङीप् . स्वार्थे क . चटककोऽप्यत्र . स्त्रियां जातित्वेऽपि टापि क्षिपकाश् नित्यं न अत इत्त्वम् . तन्मांसगुणादि भावप्रश् उक्तं यथा %% . 2 पिप्पली मूले नश् अमरटीका . 3 श्यामाखगे स्त्री राजनिश् . चटका + स्वार्थे क . अतो वेत्त्वम् चटकका चटकिका सिश् कौश् . चटकस्य चटकाया वा अपत्यं पुमान् अण् ऐरक् . चाटकैर चटकापत्ये पुंसि . स्त्रियान्तु अणो लुक् . चटका चटकयोः स्त्र्यपत्ये स्त्री . ## नश् चटकाया मुखमिव मुखमस्य . अस्त्रभेदे %% भाश् कश् 40 अश् . ## पुश् चटकायाः शिर इव . पिप्पलीमूले . हेमचश् . ## चट--भेदने अच् प्रकारे द्वित्वम् . चटचटम् चटचटेत्यव्यक्तं शब्दं वा करोति भृशाश् च्व्यर्थे वा क्यङ् नामधातुः आत्मश् अकश् सेट् . चटचटायते अचटचटायिष्ट . %% सुश्रुश् . %% दशकुश् . क्विप् यङ्लोपाल्लोपौ . चटचटा तादृशशब्दकरणे %% . ## स्त्री चट--बाश् इकन् . 1 पिप्पलीमूले 2 चटकायां हलाश् . ## नश् चटिकायाः शिर इव . पिप्पलीमूले अमरः . %% इत्युक्तेः पृषोश् चटिकाशिरोऽप्यत्र भरतः . ## पुश् चट--डन् . 1 प्रियवाक्ये, 2 ब्रतिनामासनभेदे, 3 उदरे च मेदिश् . प्रियवाक्ये नश् संक्षिश् . %% माघः . ## त्रिश् चट--उलच् . 1 चञ्चले, चपले हेमचश् . 2 विद्युति स्त्री जटाधरः . %% %<आयस्तमैक्षत जनश्चटुलाग्रपादम्>% चञ्चूग्रदष्टचटुलाहिपताकयाऽन्ये भाघः . %% रघुः . ## त्रिश् चटौ उल्लोलः . 1 चाटुकारलोके 2 चञ्चले त्रिकाश् 3 सुन्दरे उणादिकोश् सुचञ्चले hàràø . @<[Page 2848a]>@ ## kope भ्वाश् आत्मश् अकश् सेट् इदित् . चण्डते अचण्डिष्ट . चचण्डे . चण्डः चण्डी ## कोपे चुराश् उभश् अकश् सेट् इदित् . चण्डयति ते अचचण्डत् त . ## शब्दे भ्वाश् परश् सकश् सेट् . चणति अचाणीत्--अचणीत् चचाण चेणतुः . ## गतौ हिंसे च भ्वाश् परश् सकश् सेट् वा घटाश् मित् . चणति अचाणीत्--अचणीत् . चचाण चेणतुः चणयति ते--चाणयति ते . ## दाने भ्वाश् परश् अकश् सेट् घटाश् . चणति अचणीतचाणीत् . चणयति . चचाण चेणतुः . चणकः . ## अव्यश् चण्--क्विप् . चेदर्थे अस्य णित्त्वम् . समुच्चयादौ तु अननुबन्धं एव चशब्द इति मनोरमा ## पुश् चण--अच् . चणके शस्यभेदे (छोला) राजनिश् . ## पुश् चण--दाने क्वुन् . 1 शस्यभेदे (वुट्) (छोला) अमरः 2 मुनिभेदे च तस्य गोत्रापत्यं गर्गाश् यञ् चाणक्यः . %% . हरितार्द्रचणकरन्धनन्तु . %% शब्दार्थश् चिश् धृतवेद्यकम् . तस्य शाकगुणपाकादि तत्रैव दर्शित यथा %% ## स्त्री चणकचूर्णनिर्मिता रोटिका . %% शब्दार्थचिश् धृतवैद्यकोक्ते चणकरोटिकारूपे भक्ष्यभेदे @<[Page 2848b]>@ ## puø 6 तश् . चाणक्ये वात्स्यायने मुनौ हेमच0 ## नश् चणकजातमम्लम् . चणकक्षारे तच्छाकपाकेन निष्पादिते क्षारभेदे %% भावप्रश् . ## नश् 6 तश् . क्षेत्रस्थचणकपत्रशिशिरजले शब्दार्थचिश् . ## पुश् वणश्चणकैव द्रुमः . क्षुद्रगोक्षुरे राजनिश् . ## स्त्री चणस्य चणकस्य पत्रमिव पत्रमस्याः ङीप् . रुदन्तीवृक्षे राजनि0 ## स्त्री चणति रसं चण--दाने बाश् क्वुन् चण इव इवार्थे कन् वा . गोदुग्धायाम् तृणभेदे राजनि0 ## नश् चडि--कोपे अच् चण--दाने चमु--अदने बाश् ड तस्य नेत्त्वम् . 1 तीक्ष्णे शब्दरश् . 2 तिन्तिडीवृक्षे यमकिङ्करे 3 दैत्यभेदे च पुश् मेदिश् . . %% देवीमाश् . 4 अत्यन्तकोपने त्रिश् अमरः 5 तीव्रतायुक्ते त्रिश् शब्दरश् . %% रघुः . %% bhàø àø 177 aø . बह्वाश् पाठात् स्त्रियां वा ङीष् . चण्डी चण्डा . तस्य भावः तल् चण्डता स्त्री त्व चण्डत्व नश् इमनिच् चण्डिमन् पुश् तीव्रत्वे . %% वीरचश् . ततः शिबाश् अपत्ये अण् चाण्ड तदपत्ये पुंस्त्री स्त्रियां ङीप् ## पुश् 1ऋषिभेदे %% भाश् सश् 16 अश् . चण्ड कौशिको वर्ण्यत्वेन 'स्त्यत्र अच् . 2 स्वनामख्याते नाटकभेदे नश् . ## पुश् चरुडात्मजभेदे %% भाश् उश् 100 अश् गरुडात्मजोक्तौ ## स्त्री दर्गानायिकाभेदे . एवं चण्डवती चण्डोग्रा अपि दुर्गानायिकाभेदे . ## पुश् वानरंभेदे %% भाश् वश् 286 अश् . ## पुश् च्यवनवंश्ये ऋषिभेदे . %% bhàø àø 53 aø . sarpasatre होत्राद्युक्तौ ## स्त्री चण्डश्च मुण्डश्च ग्राह्यत्वेनास्त्यस्याः अच् . चामुण्डायां हेमचश् . चामुण्डाशब्दे दृश्यम् . ## स्त्री स्थानभेदे %% तन्त्रश् . @<[Page 2849a]>@ ## स्त्री चण्डोरुद्रोवेद्यत्वेनास्त्यस्याः ठन् . विद्याभेदे शब्दरत्नाश् . ## पुश् %% वृश् रश् उक्ते दण्डकभेदे . ## पुश् चण्डा शक्तिरस्य . वलिसैन्यस्थदैत्यभेदे . %<शुश्रूषुश्चण्डशक्तिश्च कुशनेत्रः शशिध्वजः>% हरिश् 24 a0 ## स्त्री चडि--अच् चन--चमु वा ड तस्य नेत्त्वं वा टाप् . 1 दुर्गानायिकाभेदे . उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका . चण्डा चण्डवती चण्डनायिकाप्यति चण्डिका देवीपुश् . जिनानां 2 शासनदेवताभेदे हेमश् . 3 चोरनामगन्धद्रव्ये अमरः 4 शङ्खपुष्पीद्रुमे मेदिश् . 5 लिङ्गिनीलतायां 6 कपिकच्छ्वाम् 7 आखुपर्ण्यां 8 श्वेतदूर्वायां च राजनिश् . 9 नदीभेदे शब्दरश् . एतासांचण्डवीर्यत्वात् तथात्वम् . 10 कोपनायां स्त्रियां च स्त्री ## पुश् चण्डास्तीव्रा अंशवो यस्य . सूर्ये अमरः . चण्डदीधितिचण्डभानुप्रभृतयोऽप्यत्र . ## पुश् चण्डमतति अत--अण् . करवीरे अमरः . ## पुश् नश् चण्डां कोपनामतति अत--ण्वुल् . वरस्त्रीणामर्धोरुपर्यन्ते वस्त्रे अमरः अस्य पुंस्त्वमप्येके ## पुश् चडि--आलच् . 1 स्वनामख्याते जातिभेदे, शूद्रेण ब्राह्मण्यामुत्पादिते सङ्कीर्णवर्णे %<शूद्रादायोगवः क्षत्ता चण्डालश्चाधमोमतः>% मनुना वैश्यक्षत्रविप्राङ्गनासु शूद्राज्जातानां क्रमेण आयोगवादिसंज्ञा कृता . ततः जातित्वात् स्त्रियां ङीषि प्राप्ते शार्ङ्गरवाश् ङीन् स्वरे भेदः . %% स्मृतिः . चण्डालस्पृष्टजलस्य अपेयशब्दे 254 पृश् तदन्नभक्षणस्य अभक्ष्यशब्दे 274 पृश् तत्स्पर्शस्य अस्पर्श्यशब्दे 570 पृश् तद्द्रव्यग्रहणस्य च निषेधः अग्राह्यशब्दे 67 पृश् उक्तः . %% तस्य स्वरूपादिकं रामाश् उक्तम् . तत्कर्मादि मनुनोक्तं यथा %% 2 क्रूरकर्मणि त्रिश् . %% ग्रहणमुक्तिस्नानमन्त्रम् ## पुश् चण्डालप्रियः कन्दः शाकश् . कन्दभेदे राजनि ## स्त्री 6 तश् . वीणाभेदे कण्डोले अमरः . ## स्त्री चण्डालःभक्षकत्वेन वादकत्वेनवास्त्यस्याः ठन् . 1 चण्डालवीणायां 2 ओषधिभेदे च . चण्डमलति अल--ण्वुल् . 3 उमायां स्त्री मेदिश् . ## स्त्री चडि--कोपे इन् . दुर्गायां भरतः ## पुश् चण्डस्तीक्ष्णस्वनोऽस्त्यस्याः ठन् चण्डिका तीक्ष्णस्वना घण्टा यस्य . शिवे . %% माश् शाश् 286 अश् शिवस्तुतौ ## स्त्री चण्डी स्वार्थे क चडि कोपे ण्वुल् वा . दुर्गायाम् अमरः . ## पुश् चडि--कोपे इलच् चण्ड + अस्त्यर्थे इलच् वा . 1 नापिते 2 वास्तुकशाके हेमश् नापितस्य तीक्ष्णास्त्रवत्त्वात् वास्तुकस्य तीक्ष्णवीर्यवत्त्वाच्च तथात्वम् . 3 नदीभेदे स्त्री उणादिको0 ## स्त्री चण्ड--बह्वाश् वा ङीष् . 1 दुर्गायां सप्तशती व्याख्यायां गुप्तवत्यां तु तन्नामनिरुक्त्यदिमुक्तं यथा %% इत्यादिना महाभयजनकत्वेनैव कोपस्य साफल्योक्तेस्तादृश एव कोपे चडिधातोर्मुख्यवृत्त्या प्रवृत्तेस्तद्वशादेव %% इत्यादिना प्रथमं मन्यव एव नमस्कार दर्शनात् %% इत्यादिश्रुत्या वाय्वादि भयजनककोपस्यापि परब्रह्मलिङ्गत्वमक्षतमेव अतएव महद्भयं वज्रमुद्यतमिति श्रुतौ वज्रपदेन ब्रह्मैवोच्यते नायुध विशेषो भयजनकत्वलिङ्गादित्युक्तमुत्तरमीमांसायाम् . कम्पनादित्यधिकरण . तस्माच्छब्दात्पुंयोगलक्षणे ङीषि चण्डीति पदनिष्पत्तिः . तत्स्वरूपं चोक्तं रत्नत्रयपरीक्षायाम् दीक्षितैः %% वृहद्वासिष्ठे उत्पत्तिप्रकरणे द्वादशे स्वर्गे सृष्ट्यारम्भकालिकं ब्रक्षसत्तामात्रं प्रक्रम्य %% . तट्टीकायामपि सन्मात्रस्य ब्रह्मणः %% इति श्रुतिसिद्धमीक्षणभावं दर्शयति तदिति त्रिभिः . अगृहीतात्मकम् अहङ्काराध्यासरहितम् . अतएव संविन्मात्रेणाहन्ताविमर्शः . सर्वस्मिन्नपि सृज्यविषये भाविनामरूपानुसन्धानांशेऽपि किञ्चिदेव संपृक्तमिव . अतएवाकाशादप्यण्वेव न तु घनम् . अतएव च शुद्धमेव घनमालिन्याभावाद्ब्रह्मैव . चेत्यतां गच्छन्तीव सती सचेतश्चेतना ईक्षणवृत्त्यभिव्यक्तचैतन्यं तदुन्मुखी तत्प्रधाना सती किञ्चिल्लभ्यतया याक्प्रवृत्ति विषय धर्म लाभेन तदा चिन्नामयोग्या भवतीत्यर्थः . पश्चात्तु सैव वृत्तिश्चिरावृत्त्या घनीभूता सम्यगेवात्तकलना मूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती परं पदमपरिच्छिन्नभूमानन्दात्मभावं यदा विस्मरति तदाहिरण्यमर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह . धनेति . ईदृशेक्षणाद्यात्मिका चण्डी चिदादि नामकसमष्टिवृत्तिरूपधर्मात्मकशुद्धब्रह्माभिन्नानां ज्ञानेच्छाक्रियाणां तिसृणां व्यष्टीनां महासरस्वतीमहाकालीमहालक्ष्मीरितिप्रवृत्तिनिमित्तवैलक्षण्येन नामरूपान्तराणि तादृशनामरूपविशिष्टदेवतात्रयसमष्टित्वं प्रवृत्तिनिमित्तीकृत्य धर्मे चण्डिकेति व्यवहारः . एवं व्यष्टीनां वामाज्येष्ठारौद्रीति पश्यन्तीमध्य मम् यैखरीति ब्रह्मा विष्णुः रुद्र इति रूपभेदेन समष्टेरपि अम्बिका शान्ता परेत्यादि संज्ञा अनन्ताः तन्त्रान्तरादवगन्तव्याः द्वितीयसमष्टित्वादेवैषा तुरीयेति शक्ति निर्दिश्यते आचार्यभगबत्पादैरप्युक्तं %% . 2 हिंस्रायां 3 कोपनायाञ्च मेदिनी . %% साश् दश् %% वृत्तश् रश् उक्ते 4 छन्दोभेदे उपचारात् दुर्गामाहात्म्यावेदके मार्कण्डेयपुराणान्तर्गते सप्तशतीमालामन्त्रात्मके 5 स्तवभेदे . तत्पाठप्रकारादि यथा वाराहीतश् %% तिथितश् मत्स्यसूश् . %% तत्रैव भविष्यपुश् . %% वाचकान्नरकं व्रजेत् . देवार्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः . ग्रन्थिञ्च शिथिलं कुर्याद्वाचकः कुरुनन्दन! . पुनर्बध्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित् . विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदन्तथा . कलस्वरसमायुक्तं रसभावसमन्वितम् . बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप! . ब्रह्मणादिषु सर्वेषु ग्रन्थार्थञ्चार्पयन्निव . य एबं वाचयेद्व्रह्मन्! स विप्रो व्यास उच्यते . सप्तस्वरसमायुक्त काले काले विशाम्पते! . प्रदर्शयन् रसान् सर्वात् वाचयेद्वाचको नृप! . तस्य फलं यथा %% तिथितश् मत्स्यसूक्तादि %% इत्याद्युक्तेः कामना भेदेन नबार्ण (ऐं ह्रीं क्लीं चामुण्डायै विच्चे) मन्त्रादिभिरस्या संपुटता, अनया वा नवार्णस्य संपुटता कार्येति मतद्वयं तत्र गुप्तवत्यां सप्तशतीस्तोत्रेण नवार्णस्य संपुटतोक्ता यथाह डामरतन्त्रे %% . पुटितमिति पाठक्रियाविशेषणम् . पुटितत्वं संपुटाकारता . तथा च स्तवोयथा मूलमन्त्रजपस्य संपुटाकारोभवति तथा पठनान्मूलजपस्य यद्वाञ्छितम्फलन्तत्सिध्यतीत्यर्थः . ततस्तवीयर्प्यादिन्यासपूर्बकञ्चरित्रत्रयम्पठित्वा मध्ये स्वसङ्कल्पितसंख्यानुसारेण सहस्रादिसंख्याकं नवार्णञ्जपित्वा पुनश्चण्डीस्तवं पूर्षवत्पठेत् . परंत्वेतदन्ते पुनर्मूलमष्टोत्तरशतमात्रं जप्त्वाऽऽत्मनिवेदनादिकं कुर्यात् . अयं च जपोऽङ्गभूतोन प्रधानसंख्यायाभुपयुज्यते इति विशेषः . तदप्युक्तं तत्रैव चरित्रत्रयस्य ऋष्यादीनुक्त्वा %% . केचित्तु मूल मन्त्रजपेन पुटितं चण्डीस्तवं पठन्निति प्रथम श्लोकं योज यन्तश्चरमश्लोके पुनर्विधानं संख्यामात्रपरमिति मन्यमानाः सप्तशतीस्तोत्रस्यैव मूलेन संपुटीकारोविधीयतैत्यङ्गाङ्गीभाववैपरीत्यमिच्छन्ति . तदयुक्तं बहुषु तन्त्रेषु नवार्णं प्रकृत्य तत्प्रकरणे सप्तशतीपाठविधानेन नवार्णजपस्य प्राकरणिकत्वेनान्याङ्गत्वायोगात् . तत्रविद्यमानाया अपि स्तोत्रे फलश्रुतेः प्रयाजफलश्रुतेः %% इत्यस्याइवाविवक्षितार्थकत्वात् . मरीचिकल्पे %% इत्यनेन वैदिकमूक्तद्वयेन संपुटिततायाः सप्तशत्यां विधानाच्च . सच स्तवः मार्कण्डेयपुराणस्थत्रिसप्तत्यध्यायोत्तरं षडशीतितमाध्यायान्तमभिव्याप्तः . %% इत्यारभ्य साबर्णिर्भविता मनुरित्यन्तस्त्रयोदशभिरध्यायैः परिच्छिन्नः श्लोकसमूहात्मको मालामन्त्रत्वेन प्रसिद्धः . अस्य सप्तशतीत्वव्यवहारस्तु न श्लोकसंख्यया तेषां षट्शतीतोऽपि न्यूनत्वात् . नापि कवचादित्रयरहस्यत्रययोर्मेलनेन, संख्याधिक्यापत्तेः . %% इत्यनेन कवचख सप्तशत्याः पृथङ्निर्देशाच्च . तस्माप्जपे एकमन्त्रात्मकस्यापि मालामन्त्रस्य होमाङ्गत्वेन संपुटार्थत्वेन च सप्तशतधा विभजनात् शतरुद्रियस्येवैकातेकमन्त्रात्मकत्वे विरोधाभावात्तथा व्यवहारोपपत्तिः . एतस्योत्तमत्वन्तु तन्त्रान्तरे %% . तत्रापि कलावतिप्रशस्तः %% वचनात् . वाराहीतन्त्रे सर्वेषां स्तोत्राणां परशुरामशापमुक्त्वा तद्विरहितानि कतिचिद्वर्णितानि %% इत्यादिना %% इत्यन्तेन . यद्यपि तन्त्रान्तरेऽस्यापिं स्तोत्रस्य शिवशापः कीलनं चेति सिद्भिनिरोधकावुक्तौ तथापि तत्रैव शापोद्धारोत्कीलनयोः कर्मविशेषयोस्तदङ्गत्वेन सकृत्करणविधानात्तदकरणे सिद्धिविरहोक्त्या तदावश्यकत्वपरौ तावर्थवादौ . तत्र शापोद्धारोयथा त्रयोदशप्रथमौ, द्वादशद्वितीयौ, एकादशवृतीयौ, दशमचतुर्थौ, नवमपञ्चमौ, अष्टमषष्ठौ, अध्यायौ पठित्वा सप्तममध्यायं द्विः पठेदित्याकारकः प्रयोगः . उत्कीलनं यथा . आदौ मध्यमचरित्रं पठित्वा ततः प्रथमचरित्रन्ततस्तृतीयचरित्रंपठेदित्याकारकः . %% . अङ्कोनवमः इषुः पञ्चमः इभोऽष्टमः . %% इति विहितं दानप्रतिग्रहनामकमहोत्की लनं तु कीलकाध्यायव्याख्यावसरे विशदीकरिष्यते . एवं सम्प्रदायज्ञस्य निर्दोषमुत्तमङ्कलौ शीघ्रसिद्धिदमिद मिति सिद्धम् . एतद्वाचनक्रमो वाराहोतन्त्रे %% . तल्लेखनेऽपि तत्र विशेषः %% . यत्तु %<आधारे स्थापयित्वा तु पुस्तकं वाचयेत्ततः . हस्त संस्थापनादेव भवेदर्धफलं ध्रुवमिति>% . तस्य व्यवस्थापि तत्रैव %% . सहस्रान्त्यून मन्त्रस्य कण्ठे पाठसत्त्वे पुस्तकं विनैव वाचनं, तदभावे आधारे पुस्तकस्थापतेनैव वाचनं सहस्राधिकस्य तु pàñhasattva'pyàdhàrasthàpitapustakoparyeva वाचनमिति वचनार्थः . प्रकृतस्तोत्रस्य सहस्रान्न्यूनत्वात् %% वैकृतिकरहस्ये विधाद्धाच्च कण्ठपाठाभावे पुस्तकस्याधारे स्थापनेवैव वाचनम्ं . कण्ठपाठीकृत्य पुस्तकं विनैव तु कृताञ्जलितया पठनमुत्तम मिति द्रष्टव्यम् . अत्रंसहस्रशब्देन द्वात्रिंशत्स्वरात्मकस्यैकैकानुष्टुप्त्वकल्पनेन तादृशानुष्टुप्छन्दः सहस्रं ज्ञेयमिति स्पष्टम् शक्तिसङ्गमतन्त्रराजे %% इत्यादिना . तेन गद्यात्मकमालामन्त्रेष्वप्यस्य नियमस्य प्रसरो ज्ञेयः . स्तोत्रपूर्बोत्तरभागपाठाभावे नैष्फल्यादिवचनानि शक्तिसङ्गमएव द्रष्टव्यानि . %<ऋषिच्छन्दोदेवतादि पठेत् स्तोत्रे समाहितः . यत्र स्तोत्रे न दृश्येत प्रणवन्यासमाचरेत्>% . डामरे सप्तशत्याश्चरित्रे तु प्रथमे पद्मभूर्मुनिः . छन्दो गायत्रमुदितं महाकाली तु देवता . वाग्बीजं पावकस्तत्त्वं धर्मार्थे विनियोजनम् . मध्यमस्य चरित्रस्य मुनिर्विष्णुरुदाहृतः . उष्णिक्छन्दो महालक्ष्मीर्देवता बीजमद्रिजा . वायुस्तत्त्वं भवेत्तत्र मोक्षार्थे विनियोजनम् . उत्तरस्य चरित्रस्य ऋषिः शङ्कर ईरितः . त्रिष्टुप् छन्दो देवतास्य महापूर्वा सरस्वती . कामोवीजं रविस्तत्त्वं कामार्थे विनियोजनम् . ह्रीं चण्डिकायै व्यस्तेन समस्तेन षडङ्गकौ . वागैंअद्रिजा ह्रीं कामः क्लीं इति नवार्णप्रथम वीजत्रयम् ध्यानादिकं नवार्णवत् . अस्य पुरश्चरणस्वरूपं मरीचिकल्पे %% इति . पूर्वाभ्यां पूर्वोक्ताभ्यां रात्रिसूक्तदेवीसूक्ताभ्यां संपुटितम् . प्रतिल्लोकेनेति मन्त्रविभागोपलक्षणम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधिं प्रति वाक्यशेषत्वेन तेनैव वेद्यपदार्थनिर्णयावश्यम्भावात् यन्न दुःखेनेत्यादेः स्थलान्तरस्थस्याप्यग्निहोत्रादिविधिशेषत्वेन स्वीकारेण स्वर्गपदार्थनिर्णयस्य वैदिकसंमतत्वात् . होम संख्या तु स्तोत्रस्य त्रिरावृत्तिरूपेति वृद्धाः . रात्रि सूक्तदेवीसूक्ते च ऋग्वेदशाकलसंहितायां प्रसिद्धे तथेत्यनेन जपे कॢप्तक्रमः संपुटाकारो निर्दिश्यते . तच्छब्दस्य पूर्वपरामर्शितत्वात् . तस्य श्लोकपूरणमात्रार्थत्वे तु द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानुसारेण होमः . %% इति स्तवोरात्रिसूक्तम् . %% इति स्तवो देवीसूक्तमिति कश्चित् . तन्न . प्रतिश्लोकेन प्रतिऋधमिति प्रतिनियतनिर्देशविरोधात् . ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव रूढ्या प्रसिद्धेः . मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवल यौगिकत्वेनोपपत्तेः . तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम् . समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते क्लप्ताया एव शक्तर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैव सिद्धेः . यदि त्वेवमालोच्यते %% विशकलितवेषेण पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणामपौरुषेयसिद्धान्तत्वाच्च सूक्तर्चव्यवहारो युज्यत एवेति, तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रात्मकरात्रिदेवतात्वान्मरीचितन्त्रे रात्रिसूक्तपदेन निर्देश इति समाधेयम् . परन्तु तत्तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकाङ्गहोमदशायां न होतव्यम् . स्तोत्रान्तिम श्लोकस्य द्वधा विभागोऽपि न कार्यः . देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न विधेयः प्रधानविघिशेषस्याङ्गविधावन्वयेन प्रतिऋचमिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम् . क्रीडतन्त्रे %% . काम्ये तु प्रयोगे विशेषः . कात्यायनी तन्त्रे %% . बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्तः कालिकापुराणे विशेषः द्रष्टव्यः . तत्राशक्तानामपि तत्रैव %% . छागसमाः पञ्चविंशतिवर्षावधितृप्तिजनकाः %% तत्रैवोक्तेः . वस्तुतस्तु %% निषेघस्य संकोचमन्तरेणैव छागसमानतृप्तिसम्भवे छागबलिर्ब्राह्मणैर्न कार्यएव . एवं मद्यासवे अपि न देये . %% %% इति च वृहत्सङ्गमतन्त्ववचनात् . अतएव तत्प्रतिनिधिरपि कालिकापुराणे स्मर्यते %% . कात्यायनी तन्त्रे %% इत्यादिना फलभेदेन संख्याभेदाननेकानुक्त्वोपसंहृतम् %% इति . इतोऽप्यधिकाः सहस्रसख्यादयोऽत्र द्रष्टव्याः . हरगौरीतन्त्रे %<श्रीकामः पुत्रका मोवा सृष्टिमार्गक्रमेण तु . जपेच्छक्रादिमारभ्य शुम्भदैत्यबधावधि . आदिमारभ्य प्रजपेत्पश्चाच्छेषं समापयेत् . शान्त्यादिकामः सर्वत्र स्थितिमार्गक्रमेण तु . सावर्णिः सूर्यतनयः सावर्णिर्भविता मनुः . सङ्कटे चान्त्यमारभ्य पश्चादादि समापयेत्>% . इत्यादिकस्य कामनाभेदेन पाठवैचित्र्यस्य कतिपयश्लोकमात्रपाठेन तत्तत्प्रयोगवैचित्र्यस्य च विस्तरो डामरादितन्त्रस्थोग्रन्थान्तरेभ्य एवावगन्तव्यः . केरलास्तु एकैकस्मिन्दिवसे एकैकमेव चरित्नं पठेदिति दिनत्रयेणैकावृत्तिरित्येकः पक्षः . %% इति प्रसिद्धपरिभाषया पकारयकारककारा एकस्मिन् ठप्ररेफा द्वयो र्द्विशब्दश्चतुर्षु संकेतित इति . तत्रमूलतन्त्राणि त एव जानन्ति . santya'pi तानि तन्त्रवचनानि एकदिनेनैकावृत्त्यशक्तपराणि . अस्ति हि तादृशोऽप्यस्य प्रयोगः कात्यायनीतन्त्रे मन्त्रविभजनान्ते होमे स्वाहान्तिमा एते पूजायां तु नमोऽन्तिमाः . तर्पणे तर्पयाम्यन्ता ऊहनीयाबुधैर्मताः इति वचनात् सप्तशतब्राह्मणभोजने प्रतिव्यक्त्येकैकमन्त्रेण काण्डानुसमयेन षोडशोपचाराणां पदार्थनुसमयेन वा पञ्चोपचाराणां वा कर्तुमशक्यतया स्वेच्छयाऽध्यायभेदेन वाऽनेक दिनसाध्यैकप्रयोगप्रसक्तौ उक्तवचनैर्विभजननियमोविधीयत इति . अत्र स्वयं पठितुमसमर्थस्य वा प्रभोर्वा ब्राह्मणद्वाराऽपि प्रयोग इष्टः . तत्पक्षे दक्षिणा नियमस्तन्त्रेषु %% इति गुप्तवती . पाठे इतिबधशब्दौ न पाट्यौ अध्यायान्ते विधानपारिजाते स्थितम् . नन्दादिशक्तिभेदाम्रामर्यादिवीजभेदाश्च अन्यत्रोक्ता द्रष्टव्याः . चण्ड्याः होमाङ्गत्वेन संपुटार्थत्वेन च सप्तशतमन्त्रविभागः कात्यायनीतन्त्रे दर्शितः गुप्तवत्यां च तद्वाक्यव्याख्यानपूर्वकं मन्त्रविभागे विशेषं युक्त्या निर्णीय संग्रहश्लौकैर्यथा निर्णीतं तथात्र प्रदर्श्यते . तत्र एकाध्यायात्मक् प्रथम चरितस्य मन्त्रविभागसूचकास्तत्रत्याः श्लोका यथा %% . अध्यायत्रयात्मकस्य द्वितीयचरितस्य मन्त्रविभागसूचका स्त्रत्रत्याः संग्रहश्लोका यथा %<ऋषिवागष्टषष्टिः स्युः प्लोकादेवासुरादयः . एवं द्वितीयकेऽध्याये मन्त्रा एकोन सप्ततिः 69 . ऋषिर्निहन्यमानाद्याः पञ्चत्रिंशत्तु मन्त्रकाः . देव्युक्तिर्गर्ज गर्जेति श्लोक एक ऋषेर्वचः . पञ्च श्लोका इति चतुश्चत्वारिंशत् 44 तृतीयके . ऋषिः शक्रादयः श्लोकाः षड्विंशति रथर्षिवाक् . श्लोकद्वयमथो देवी श्लोकार्धं व्रियतामिति . देवा उचुस्त्रयः श्लोका भगवत्या कृतादिकाः . वृद्व्रयेऽस्मत् प्रपन्ना त्वमित्यर्धश्लोककोमनुः . ऋषेर्वचश्चतुःश्लोकीत्यध्याये तु चतुर्थके . मन्त्राद्विचत्वारिंशत् 42 स्युरध्याय त्रितयात्मनः . मध्यमस्य चरित्रस्य पञ्चपञ्चाशदुत्तराः . शतं 155 मन्त्रा स्तेषु देव्या वचसीद्वे ऋषेस्तु षट् . देवनामेकमर्धे द्वे अन्ये श्लोका इति स्थितिः>% . नवाध्यायात्मकस्य तृतीयचरित्रस्य मन्त्रविभागसूचकाः तत्रत्याः संग्रह श्लोका यथा %% गुप्तवती नागोजीभट्टकृतविभागस्त्वन्यादृशः विस्तरभयान्नोक्तः उभयोश्च युक्तायुक्तत्वमुभयग्रन्थदर्शनेन सुधीभिर्विचिन्त्यम् . तदयं संक्षेपः . अध्यायः श्लोकः श्लोकात्मा अर्धश्लोकात्मा त्रिपाद् उवाचाङ्कितःमन्त्रः 1 चश् 1 78 66 24 0 14 104 2 68 68 0 0 1 69 3 41 41 0 0 3 44 4 36 35 2 0 5 42 2 चश् 3 145 144 2 0 9 155 5 76 54 0 66 9 129 6 20 20 0 0 4 24 7 25 25 0 0 2 27 8 61 .. 61 1 0 1 63 अध्यायः श्लोकः श्लोकात्मा अर्धश्लोकात्मा त्रिपाद् उवाचाङ्कितः मन्त्रः 9 39 39 0 0 2 41 10 27 .. 27 1 0 4 32 11 50 .. 50 1 0 4 55 12 38 37 2 0 2 41 13 17 .. 14 7 0 6 पुनरुक्त 229 3 चश् 9 355 327 12 66 34 पुनरुक्त 2441 समष्टिः 13 578 537 38 66 57 पुनरुक्त 2700 अस्या रहस्यमुक्तं मार्कण्डेय पुश् प्राधानिकादिरहस्ये राजोवाच . भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः . एतेषां प्रकृतिम्ब्रह्मन्! प्रधानं वक्तुमर्हसि . आराध्यं यन्मया देव्याः स्वरूपं येन च द्विज! . विधिना! ब्रूहि सकलं यथावत् प्रणतस्य मे . ऋषिरुश् %% 14 अश् . %<ऋषिरुवाच . त्रिगुणा तामसी देवी सात्विकी या त्रिधोदिता . सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यंते . योगनिद्रा हरेरुक्ता महाकाली तमोगुणा . मधुकैटभनाशार्थं यान्तुष्टावाम्बुजासनः . दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा . विशालया राजमाना त्रिंशल्लोचनमालया . स्पुरद्दशनदंष्ट्राढ्या भीम रूपापि भूमिष! . रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् . खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् . परिथं कार्मुकं शीर्षं निश्चोतद्रुधिरे दधौ . एषा सा वैष्णवी माया महाकाली दुरत्यया . आराधिता वशीकुर्यात्पूजाकर्तुश्चराचरम् . सर्वदेवशरीरेभ्यो या'' विर्भूताऽसितप्रभा . त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी . श्वेतानना नीलभुजा सुश्वेतेस्तनमण्डला . रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा . सुचित्र जघना चित्रमाल्याम्बरबिभूषणा . चित्रानुलेपना कान्ति रूपसौगाग्यशालिनी . अष्टादशभुजा पूज्या सा सहस्र भुजा सती . आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् . अक्षमाला च कमलं वाणोऽसिः कुलिशङ्गदा . चक्रं त्रिशूलं परशुः शङ्खोघण्टा च पाशकः . शक्तिर्दण्डश्चर्मचापं पानपात्रं कमण्डलुः . अलङ्कृत भुजामेभिरायुधैः कमलासनाम् . सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप! . पूजयेत्सर्वदेवानां स्वर्लोकानां प्रभुर्भवेत् . गौरीदेहात्समुद्भूता या सत्वैकगुणाश्रया . साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी . दधौ चाष्टभुजा वाणमुषले शूलचक्रभृत् . शङ्खं घण्टां लाङ्गलञ्च कार्मुकं वमुधाधिप! . एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति . निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी . इत्युक्तानि स्वरूपाणि मूर्तीनान्तव पार्थिव! स्वरूपाणि जगन्मातुः, पृथगर्चां निशामय . महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती . दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रथम् . विरिञ्चिः स्वरया मध्ये रुद्वोगौर्या च दक्षिणे . वामे लक्ष्म्या हृषीकेश इत्येवन्देवतात्रयम् . अष्टादशभुजा मध्ये वामे चास्या दशानना . दक्षिणेऽष्टभुजा लक्ष्मीर्महती तां समर्चयेत्! अष्टादशभुजाचैषा यदा पूज्या नराधिप! . दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा . कालमृत्यू च संपूज्यौ सर्वारिष्ट प्रशान्तये . यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी . नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ . नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् . अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः . अष्टादशभुजा चैषा पूज्या महिषमर्दिनी . महालक्ष्मीर्महाकाली महती च सरस्वती . ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी . महिषान्तकरी येन पूजितासौ जगत्प्रभुः . पूजयेज्जगतां घात्रीं चण्डिकाम्भक्तवत्सलाम् . अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथोत्तमैः . धूपैर्दीपैः सनैवेद्यैः नानाभक्ष्य समन्वितैः . रुधिराक्तेन बलिना मांसेन सुरया नृप! ! सुरभिणा स्नानीयेन चन्दनेन सुगन्धिना . सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः . वामभागेऽग्रतो देव्याः छिन्नशीर्षं महासुरम् . पूजयेन्महिषं येन गतं सायुज्यमोशया . दक्षिणे पुरतः सिंहमत्युग्रं धर्ममीश्वरम् . ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैस्त्रिभिः . एकेन वा मध्यमेन नैकेनेतरयोरिह . चरितार्धञ्च न जपेज्जपन् छिद्रमवाप्नुयात् . स्तोत्रमन्त्रैस्तुवीतेमां यदि वा जगदम्बिकाम् . प्रदक्षिणनमस्कारं कृत्वा मूर्घ्नि कृताञ्जलिः . क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः . प्रतिश्लोकञ्च जुहुयात्पायसं तिलसर्पिषा . जुहुयात्स्तोत्र मन्त्रैर्वा चण्डिकायै शुभं हबिः . न मोनमः पदैर्देवीं पूजयेत् सुसमाहितः . प्रयतः प्राञ्जलिः प्रह्वः प्राणाना रोप्य चात्मनि . सुचिरम्भावयेदीशां चण्डिकान्तन्मयो भवेत् . एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् . भुक्त्वा भोगान्यथाकामं देवीसायुज्यमाप्नुयात् . योन पूजयते नित्यं चण्डिकां भक्तवत्सलाम् . भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी . तस्मात्पूजय भूपाल! सर्वलोकमहेश्वरीम् . यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि>% 15 अश् . ऋषिरुवाच . नन्दा 1 भगवती नाम या मविष्यति नन्दजा . संस्तुता पूजिता ध्याता वशीकुर्याज्जगत्रयम् . कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा . देवी कनकदामाढ्या कनकोत्तमभूषणा . कमलाङ्गुशपाशाब्जैरलङ्कृतचतुर्भुजा . इन्द्रिरा कमला लक्ष्मीः साश्रीरुक्माम्बुजासना 1 . या रक्तदन्तिका 2 नाम देवी प्रोक्ता मयानघा . तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम् . रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा . रक्तायुधा रक्तनेत्रा रक्तकेशाऽतिभीषणा . रक्ततीक्ष्ण नखा रक्तदशना रक्त दंष्ट्रिका . पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् . वसुधाभनितम्बा सा सुमेरुयुगल स्तनी . दीर्धौ लम्बावतिस्थूलौ तावतीव मनोहरौ . कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी . भक्तान् सम्पाययेद्देवी सर्वकामदुघौ स्तनौ . खड्गपात्रं च मुसलं लाङ्गलञ्च बिभर्ति सा . आख्याता रक्तचामुण्डा देवी योगेश्वरीतिसा . अनया व्याप्तमखिलं जगत्स्था वरजङ्गमम् . इमां यः पूजयेद्भक्त्या स व्याप्तोति चराचरम् . अधीते य इमं नित्यं रक्तदन्तीवपुस्तबम् . तं सा परिचरेद्देवी पतिम्प्रियमिवाङ्गना 2 . शाकम्भरी 3 नीलवर्णा नीलोत्पलविभूषणा . गम्भीरनाभिस्त्रिवली बिभूषिततनूदरी . सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी . मुष्टौ शिलीमुखैः पूर्णं कमलं कमलालया . पुष्पपल्लवमूलादिफलादिशाकसञ्चयान् . काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम् . कार्मुकञ्च स्फुरत्कान्तिर्बिभर्ति परमेश्वरी . शाकम्भरी शताक्षी स्यात्सैव दुर्गा 4 प्रकीर्तिता . शाकम्भरीं स्तुवन्ध्यायन् जपनसंपूजयन्नमन् . अक्षय्यमश्नुते शीथ्रमन्नपानादि सर्वशः . भीमाऽपि 3 नीलवर्णा सा दंष्ट्रादशनभासुरा . विशाललोचना नारी वृत्तपीनघनस्तनी . चन्द्रहासं च डमरुं शरं पात्रञ्च बिभ्रती . एकवीरा कालरात्रिः सैवोक्ता कासदा स्तुता 5 . तेजोमण्डलदुर्धर्षाभ्रामरी 6 चित्रकान्तिभृत् . चित्रभ्रमरपाणिः सा महामारीति गीयते 6 . इत्येतामूर्तयोदेव्या व्याख्याता वसुधाधिप! . जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः . इदं रहस्यं परमं न वाच्यं कस्यचित्वया . व्याख्यानं दिव्यमूर्तीनामधीप्वावहितः स्वयम् . देव्याध्यानं मया प्रोक्तं गुह्यात्गुह्यतरम्महत् . तस्मात्सर्वप्रयत्नेन सर्वकाम फलप्रदम् . 16 अश् . शतचण्डीविधानं मन्त्रमहोदधौ 18 तरङ्गे नवार्ण प्रयोगानन्तरं प्रतिपादितं यथा %<शतचण्डीविधानन्तु प्रवक्ष्ये प्रीतये नृणाम् . नृपोपद्रवआपन्ने दुर्भिक्षे भूमिकम्पने . अतिवृष्टावनावृष्टौ परचक्रभये क्षये . सर्वे विघ्ना विनश्यन्ति शतचण्डीविधौ कृते . रोगाणां वैरिणां नाशो धनपुत्र समृद्धयः . शङ्करस्य भवान्या वा प्रासादनिकटे शुभम् . मण्डपं द्वारवेद्याढ्यं कुर्यात् सध्वजतोरणम् . तत्र कुण्डं प्रकुर्वीत प्रतीच्यां मध्यतोऽपि वा . स्नात्वा नित्य कृतिं कृत्वा वृणुयाद्दश बाडवान् . जितेन्द्रियान् सदाचारान् कुलीनान् सत्यवादिनः . व्युत्पन्नांश्चण्डिकापाठरताल्लंज्जादयावतः . मधुपर्कविधानेन वस्त्रस्वर्णादिदानतः . जपार्थमासनं मालां दद्यात्तेभ्योऽपि भोजनम् . ते हविष्यान्नमश्नन्तो मन्त्रार्थगतमानसाः . भूमौ शयानाः प्रत्येकं जपेयुश्चण्डिकास्तवम् . मार्कण्डेयपुराणोक्तं दशकृत्वः सचेतसः . नवार्णं चण्डिकामन्त्रं जपेयुश्चाऽयुतं पृथक् . यजमानः पूजयेच्च कन्यानां नवकं शुभम् . द्विवर्षाद्यादशाव्दान्ताः कुमारीः परिपूजयेत् . नाधिकाङ्गां न हीनाङ्गीं कुष्ठिनीञ्च व्रणाङ्किताम् . अन्धां काणां केकराञ्च कुरूपां रोमयुक्तनुम् . दासीजातां रोगयुक्तां दुष्टां कन्यां न पूजयेत् . विप्रां सर्वेष्टसंसिद्ध्यै यशसे क्षत्रियोद्भवाम् . वैश्यजां धनलाभाय पुत्राप्तौ शूद्रजां यजेत् . द्विवर्षा सा कुमार्युक्ता त्रिमूर्तिर्हायनत्रिका . चतुरव्दा तु कल्याणी पञ्चवर्षातु रोहिणी . षडव्दा कालिका प्रोक्ता चाण्डका सप्तहायनी . अष्टवर्षा शाम्भवी स्याद्दुर्गा च नवहायनी . सुभद्रा दशवर्षोक्ता ता मन्त्रैः परिपूजयेत् . एकाव्दायाः प्रीत्यभावो रुद्रावदा तु विवर्जिता . तासामावाहने मन्त्रः प्रोच्यते शङ्करोदितः . मन्त्राक्षरमयीं लक्ष्मीं मातृणां रूपधारिणीम् . नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् . कुमारिकादि कन्यानां पूजामन्त्रान् ब्रुवेऽधुना . जगत्पूज्ये! जगद्वन्द्ये! सर्वदेवस्वरूपिणि . पूजां गृहाण कौमारि! 1 जगन्मातर्नमोऽस्तु ते . त्रिपुरां 2 त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् . त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् . कालात्मिकां कलातीतां कारुण्यहृदयां शिवाम् . कल्याणजननीं देवीं कल्याणीं 3 पूजयाम्य हम् . अणिमादिगुणाधारामकाराद्यक्षरात्मिकाम् . अनन्तशक्तिकां लक्ष्मीं रोहिणीं 4 पूजयाम्यहम् . कामचारां शुभां कान्तां कालचक्रस्वरूपिणीम् . कामदां करुणोदारां कालिकां 5 पूजयाम्यहम् . चण्डवीरां चण्डमायां चण्डमुण्डप्रमञ्जिनीम् . पूजयामि महादेवीं चण्डिकां 6 चण्डविक्रमाम् . सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् . सर्वभूतात्मिकां देवीं शाम्भर्वी 7 पूजयाम्यहम् . दुर्गमे दुस्तरे कार्ये भवार्णवविनाशिनीम् . पूजयामि सदा भक्त्या दुर्गां 8 दुर्गार्तिनाशिनीम् . सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् . सुभद्रजननीं देवीं सुभद्रां 9 पूजयाम्यहम् . एतैर्मन्त्रैः पुराणोक्तैस्तां तां कन्यां प्रपूजयेत् . गन्धैः पुष्पैर्भक्ष्यभोज्यैर्वस्त्रैराभरणैरपि . वेद्यां विरचिते रम्ये सर्वतो भद्रमण्डले . घटं संस्थाप्य विधिवत्तत्रावाह्यार्चयोच्छिवाम् . तदग्रे कन्यकाश्चापि पूजयेद्ब्राह्मणानपि . उपचारैस्तु विविधैः पूर्वोक्तावरणान्यपि . एवं चतुर्दिनं कृत्वा पञ्चमे होममाचरेत् . पायसान्नैस्त्रिमध्वक्तैर्द्राक्षारम्भाफलैरपि . मातुलाङ्गैरिक्षुखण्डैर्नारिकेलैः पुरैस्तिलैः . जातिफलैराम्रफलैरन्यैर्मधुरवस्तुभिः . सप्तशत्या दशावृत्त्या प्रतिश्लोकं हुतञ्चरेत् . अयुतञ्च नवार्णेन स्थापितेऽग्नौ विधानतः . कृत्वाऽऽवरणदेवानां होमं तन्नाममन्त्रतः . कृत्वा पूर्णाहुतिं सम्यग्देवमग्निं विसृज्य च . अभिषिञ्चेच्च यष्टारं विप्रौघः कलसोदकैः . निष्कं सुवर्णमथ वा प्रत्येकं दक्षिणां दिशेत् . भोजयेच्च शतं विप्रान् भक्ष्यभोज्यैः पृथग्विधैः . तेभ्योऽपि दक्षिणान्दत्त्वा गृह्णीयादाशिषस्ततः . एवं कृते जगद्वश्यं सर्वेनश्यन्त्युपद्रवाः . राज्यं धनं यशः पुत्रान्निष्टमन्यं लभेत सः>% . सहस्रचण्डीविधानं तत्रैव 18 तरङ्गे %% . चण्डीनवाक्षरविधानं तत्रैव 18 तरङ्गे %% . निर्णयसिश् 2 परिश् शतचण्डीविधौ विशेष उक्तो यथा रुद्रयामले %<शतचण्डीविधानञ्च प्रोच्यमानं शृणुष्व तत् सर्वोपद्रव्यनाशार्थं शतचण्डीं समारभेत् . षोडशस्तम्भ संयुक्तं मण्डपं पल्लवोज्ज्वलम् . वसुकोणयुतां वेदीं मध्ये कुर्यात्त्रिभागतः . पक्वेष्टकचितां रम्यामुच्छ्राये हस्तसष्मिताम् . पञ्चवर्णरजोभिश्च कुर्यान्मण्डलकं शुभम् . पञ्चवर्णवितानञ्च किङ्किणीजालमण्डितम् . आच र्केण समं विप्रान् वरयेद्दश सुव्रतान् . ऐशान्यां स्थापयेत्कुम्भं पूर्वोक्तविधिनाचरेत् . वारुण्याञ्च प्रकर्तव्यं कुण्डं लक्षणलक्षितम् . मूर्तिं देव्याः प्रकुर्वीत सुवर्णस्य पलेन वै . तदर्धेन तदर्धेन तदर्धेन महामते! . अष्टादशभुजान्देवीं कुर्याद्वाष्टकरामपि . पट्टकूलयुगच्छन्नान्देवीं मध्ये निधापयेत् . देवीं संपूज्य विधिवज्जपं कुर्युर्दश द्विजाः . शतमादौ शतञ्चान्ते जपेन्मन्त्रं नवार्णकम् . चण्डीं सप्तशतीम्मध्ये संपुटोऽयमुदाहृतः . एकं द्वे त्रीणि चत्वारि जपेद्दिनचतुष्टयम् . रूपाणि क्रमशस्तद्वत् पूजनादिकमाचरेत् . पञ्चमे दिवसे प्रातर्होमं कुर्याद्विधानतः . गुडुचीम्पायसन्दूर्वान्तिलान् शुक्लान् यवानपि . चण्डीपाठस्य होमन्तु प्रतिश्लोकन्दशांशतः . होमं कुर्याद्ग्रहादिभ्यः समिदाज्यचरून् क्रमात् . हुत्वा पूर्णाहुतिन्दद्यात्विप्रेभ्यो दक्षिणां क्रमात् . कपिलाङ्गां नीलमणिं श्वेताश्वं छत्रचामरे . अभिषेकन्ततः कुर्युर्यजमानस्य ऋत्विजः . एवङ्कृतेऽमरेशान! सर्वसिद्धिः प्रजायते>% . %% . एतद्द्वयं यद्यपि महानिबन्धेषु नास्ति तथापि प्रचरद्रूप त्वादुक्तमिति दिक् . वाराहीतन्त्रे %% . 2 काल्या भैरवभेदे पुश् . %% तन्त्रसाश् . श्यामावरणाष्टभैरवोक्तौ . संज्ञायां कन् . चण्डिका सप्तवर्षायां कुमार्याम् अत्रैव शब्दे मन्त्रमहोदधिवाक्यम् दृश्यम् . ## पुश् चण्डीप्रियं कुसुसं यस्य . रक्तकरवीरदृक्षे . राजनिश् . ## पुश् रुद्रगणभेदे %% भागश् 4 . 5 . 16 . 6 तश् . 2 शिवे पुश् चण्डीश्वरोऽप्यत्र त्रिभुवनगुरोर्धाम चण्डीश्वरस्य मेघ0 ## पुश् चडि--un . undure måùike ÷abdacaø . @<[Page 2861b]>@ ## puø चण्डईश्वरः . रक्ततनौ शिवमूर्तिभेदे %% तन्त्रसारः . ## पुश् शिवमूर्तिभेदे . %% तन्त्रसारे तन्मन्त्रः उक्तः . ## याचने भ्वाश् उभश् द्विश् सेट् . चतति ते एदित् अचतीत् . अचतिष्ट . चचात चेते . निरुक्तौ अयं गत्यर्थतयोक्तः . %% ऋश् 10 . 46 . 2 . %% निरुश् भाश् . अस्य वैदिकेऽनिट्त्वम् चत्तः . %% çø 10 . 155 . 2 . %% çø 1 . 132 . 6 . याचनस्य हिंसायां वृत्तेरस्य हिंसार्थत्वमपि . %% çø 6 . 19 . 4 . %% bhàø . bàø ini . ## स्त्री श्रीविद्यामन्त्रभेदे तन्त्रसारे तत्स्वरूपं दृश्यम् %% तन्त्रसाश् . ## त्रिश् चत्वारः पञ्च वा वार्थे बहुश् डच् . चतुःसंख्यके पञ्चसंख्यके वा . %% भागश् 1 . 15 . 23 . वा रस्य षत्वे चतुष्पञ्चेत्यप्यत्र . ## त्रिश् चतुरधिका पञ्चाशत् . (चउयान्न) 1 चतुरधिकपञ्चाशत्संख्यायां 2 तत्संख्यान्विते च %% शतश् व्राश् 6 . 2 . 2 . 37 . ततः पूरणार्थे डट् . चतुःपञ्चाश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . वा रस्य षत्वे चतुष्पञ्चाश इत्यप्यत्र . ## स्त्री चत्वारि चत्वारि पत्राण्यस्याः . क्षुद्रपाषाणभेदे राजनिश् . वा रस्य षत्वे चतुष्पत्रीत्यप्यत्र ## स्त्री चत्वारि चत्वारि प्रतिपर्णं पर्णान्यस्याः . क्षुद्राम्लिकायाम् (आमरुल्) . राजनिश् . वा रस्य षत्वे चतुष्पर्णीत्यप्यत्र . ## पुश् चत्वारि पुण्डाणीवास्य . भिण्डावृक्षे राजनिश् . वा रस्य षत्वे चतुष्पुण्ड्र इत्यप्यत्र . ## स्त्री चतुर्धा विभक्तं फलमस्याः . नागबलायाम् राजनिश् . वा रस्य षत्वे चतुष्फलाप्यत्र . ## नश् चतसृणां शालानां समाहारः . अन्योन्याभिमुखशालाचतुष्टये एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे . पतिना नीयमानायाः पुरः शुक्रो न दुष्यति ज्योश् तश् . वा रस्य विसर्गषत्वे चतुश्शातेत्यप्यत्र . ह्रखे वा ङीप् चतुः(÷)शालीत्यप्यत्र स्त्री . @<[Page 2862a]>@ ## स्त्री चतुरधिका षष्टिः . (चौषष्टि) 1 चतुरधिकषष्टिसंख्यायां 2 तत्संख्यान्विते च . वा रस्य विसर्गषत्वे . ततः पूरणे डट् . चतुःषष्ट तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## स्त्री चतुःषष्टिमिता कला . उपविद्याभेदे ताश्च कलाशब्दे श्रीधरधृतवाक्ये दर्शिताः . खिलशुक्रनीतिशास्त्रे तु 2 अश् अन्यविधा उक्ता यथा %% . %% गायत्रीकवचम् . वा रस्य विसर्गषत्वे चतुष्षष्टिकलाप्यत्र ## स्त्री चतुरधिका सप्ततिः . (चौहत्तर) 1 चतुरधिकसप्ततिसंख्यायां 2 तत्संख्यान्विते च ततः पूरणे डट् . चतुःसप्त त तत्पूरणे त्रिश् स्त्रियां ङीप् . वा रस्य विसर्गसत्वम् . ## नश् चत्वारि समानि यत्र . %% वैद्यकोक्ते लवङ्गादिचतुर्द्रव्यात्यके औषधभेदे, शब्दार्थचिश् वैद्यके तद्गुणा उक्ता यथा %% . %% इत्युक्तेषु 2 मिलितेषु तत्तत्परिमाणान्वितकस्तूरीचन्दनकुङ्गुमकर्पूरेषु च . वा रस्य विसर्गसत्वे चतुस्मममप्य भयत्र . ## त्रिश् बश् वश् चत--उरन् . 1 चतुःसंख्यायाम्, 2 चतुःसंख्यान्विते च . %% वेणीश् . स्त्रियां गौणे मुख्ये च चतस्रादेशः . %% मनुः . प्रियचतसा अतिचतसा . नञा सुना विना च समासे बहुश् अच् समाश् . अचतुरः सुचतुरः विचतुरः . अव्यंयीभावे टच् समाश् उपचतुरम् . अयववे तयप् चतुष्टय . चतुःसंख्यायां तदन्वित च त्रिश् स्त्रियां ङीप् %% कुमाश् . ततोवारे सुच् %% पाश् सलीपे . चतुर् 2 चतुर्वारे अव्यश् . तत्रार्थे चतुस् इति शब्दकल्पनं प्रामादिकम् . चतुरवत्तः कात्याश् श्रौश् . %% अथश् 11 . 2 . 9 . %% तैश् सश् 2 . 6 . 7 . 3 . चतुष्टयार्थे च %% इति चाणक्यः . ## पुश् चत--उरच् . 1 वक्रगतौ 2 हस्तिशालायाञ्च हेमचश् . 3 कार्यदक्षे 4 आलस्यहीने 5 निपुणे च त्रिश् . 6 नायकभेदे पुश् तल्लक्षणं रसमञ्जर्याम् वाक्चेष्टाव्यङ्ग्यसमागमश्चतुरः . तत्र वचनव्यङ्गसमागमो यथा %% . चेष्टा व्यङ्ग्यसमागमो यथा %% . तां बीक्ष्य लीलाचतुरामनङ्गः %% कुमाश् . %% . %% रघुः . चतुर् + अर्शश् अच् . 6 चतुर्विशिष्टे त्रिश् . ## स्त्री वर्णवृत्तभेदे %% छन्दोग्रश् . ## पुश् %% इति संगीश् दाश् उक्ते रूपकभेदे . ## नश् चत्वारि अङ्गानि यस्य . 1 हस्त्यश्वरथपदातिरूपाङ्गचतुष्टययुते सैन्ये . %% भाश् वश् 20 अश् . रक्तहरितपीतश्यामलरूपाणि चत्वारि बलस्वरूपाणि क्रीडासधनान्यङ्गान्यस्य . (चतूराजी) 2 क्रीडाभेदे . तत्क्रीडाप्रकारः तिश् तश् व्यासयुधिष्ठिरसंवादे %% . नौकायाश्चत्वारि पदानि अश्वस्याष्टौ पदानि इत्याधिक्यमश्वस्य . %% . द्विगुणं पणं दातव्यत्वेन प्रापयेत् . %% . अत्रेदं वीजम् उभयथा जयेऽपि परसिंहासनाधिकारात् परराजबधे शौर्या धिक्यनिष्कण्टकत्वदर्शनात् क्रीडायामपि तथा कल्प्यते . %% . पदं राजपदं कोणपदञ्च . %% . इति चतुरङ्गक्रीडनम् . ## त्रिश् चत्वारि अङ्गानि हस्त्यश्वरथपदातयः भूम्ना सन्त्यस्य इनि . बाहुल्येन हस्त्यश्वादिसेनाङ्ग चतुष्टययुक्ते . %% bhàø àø 94 aø . स्त्रियां ङीप् . %% 73 अश् . ## स्त्री चतस्रोऽङ्गुलयः प्रमाणमस्य पर्वणः अच्समाश् . 1 आरग्बधे (सोन्दाल) . अमरः . 2 चतुरङ्गुलमिते त्रिश् . %% शतश् ब्राश् 10 . 2 . 2 . 1 . %% श्राश् तश् छन्दोपश् . ## नश् चतुर्णामम्लवृक्षाणां समाहारः पात्राश् न स्त्रीत्वम् . %% भावप्रश् उक्ते अम्लवेतसादिचतुष्के . ## स्त्री चतुरधिका अशीतिः . (चौराशी) 1 चतुरधिकाशीतिसंख्यायां 2 तत्संख्यान्विते च . पूरणे उट् . चतुरशीत तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## त्रिश् चतस्रोऽश्रयः कोणा अस्य निश् अच् . 1 चतुष्कोणे पाश् तालव्यमध्यस्यैव निपातनम् . दन्तमध्यत्वे चतुरस्रिरित्येव स्यात् . अस्य दन्त्यमध्यत्वं शब्दकल्पद्रुमोक्तं चिन्त्यम् सुप्रातसुश्वेति पाश् 5 . 4 . 1 सूश् तालमध्यस्यैव ग्रहणात् %% वौधाश् . 2 ब्रह्मसन्ताने ketubhede puø %% vçø saüø 11 aø . केतुशब्दे दृश्यम् . 3 अन्यूनानतिरिक्ते त्रिश् . %% कुमाश् . %% मल्लिश् . ## पुश् चतुरं निपुणम् आत्मा मनोऽस्य चत्वारोबुद्ध्यादय आत्मानोयस्य, चतस्रोविभूतय आत्मानोऽस्य वा . परमेश्वरे विष्णौ . %% %% इति च विष्णुसश् . रागद्वेषादिरहितत्वाच्चतुरं मनोऽस्येति मनोबुद्धिरहङ्कारश्चित्तं चतुष्टयमात्मा अस्येति वा चतुरात्मा . %% विष्णुपुश् . उभयविधव्युतपत्त्या द्विधानामकत्वात् विष्णुसश् द्विरुक्तिः ## पुश् चत्वारि आननान्यस्य . चतुर्मुखे वेधसि अमरः . %% भागश् 3 . 8 . 18 . उक्तेस्तस्य तथात्वम् . %% उद्भटः ## नश् चतुर्णामाश्रमाणां समाहारः . %% वसिष्ठोक्तेषु ब्रह्मचार्यादिषु . तेषां विशेषधर्मास्तत्तच्छब्दे दृश्याः . तेषां साषारणधर्मा मनुनोक्ता यथा %% . तस्य भावः ष्यञ्, स्वार्थे वा ष्यञ् . चातुराश्रन्य तद्धर्मे चतुर्ष्वाश्रमेषु च नश् . %% भाश् शाश् 65 अश् . ## नश् चतुर्णामूषणानां समाहारः . पिप्पलीमूल सहिते शुण्ठीपिप्पलीमरिचरूपे त्रिकटौ . %% भावप्रश् . ## स्त्री चतुर्णां वर्णाश्रमाणां यथोक्तकारिणां गतिः . 1 परमेश्वरे . %% विष्णुसंश् . चतुर्भिर्गतिरस्य . 2 कच्छपे पुश् स्त्री हेमचश् . ## नश् चतुर्णां जातकानां सुरन्दराणां सुरमीणां समाहारः . त्वगेलापत्रकनागकेशरेषु तदुपक्रम्य %% भावप्रश् . %% सुश्रुतः . ## स्त्री चतुर्भिरविका नवतिः पूर्बपदाद् वा णत्वम् . (चौरानव्वुइ) 1 चतुरधिकनवतिसंख्यायां 2 तत्संख्येये च . चतुर्ण(न)वत्यधिकानि त्रीणि शतानि कात्याश् श्रौश् 16 . 8 . 23 . पूरणे डट् . चतुर्ण(न)वत तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## त्रिश् चतुर्णां पूरणः डट् थुक् च . चतुःसंख्या पूरणे स्त्रियां ङीप् सा च चन्द्रस्य 2 चतुर्थकलायाः ह्रासवृद्धिरूपायां तिथौ चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन तिश् तश् पुराश् . 3 व्याकरणपरिभाषिते ङे भ्याम्भ्यस्रूपे विभक्तिभेदे %% पाश् %% छन्दोगपश् . चतुर्थीमिति शेषः शुक्लकृष्णपक्षयोश्चतुर्थ्या उभयदिनप्राप्तौ कस्या ग्राह्यता तन्निर्णयः कालमाश् चतुर्थीप्रश् यथा अथ चतुर्थी निर्णीयते . सा च युग्मवाक्यात् परविद्धा पूज्या . न च शुक्लपक्षे तथात्वेऽपि कृष्णपक्षे पूर्वैव स्यादिति शङ्कनीयम् युग्मवाक्यस्य पक्षद्वयसाधारणत्वात् . चतुर्दश्या च पूर्णिमेत्येतच्छुक्लपक्षविषयत्वे लिङ्गमिति चेत् तस्यैकस्य युग्मस्य शुक्लपक्षविषयत्वेऽपि %% इत्यनेन पक्षद्वयस्पर्शिना युग्मेन साहचर्यादितरेषामपि पक्षद्वयस्पर्शित्वं किं न स्यात् . एवं तर्हि साहचर्ययोर्द्वयोरपि परस्परकलहादनिर्णय इति चेत् न कारणान्तरेण निर्णेतव्यत्वात् . तर्हि चतुर्दशीपूर्णिमायुग्ममेकपक्षवर्तितिथिद्वयात्मकत्वात् द्वितीयादियुग्मैः सदृशं प्रतिपदाभावास्यायुग्मन्तु भिन्नपक्षद्वयवर्तितिथिद्वयरूपत्वाद्विलक्षणम् . अतः पूर्णिमायुग्मसाहचर्येणैव निर्णय इति चेन्मैवम् श्रुत्या साहचर्यस्य बाध्यमानत्वात् . द्वितीयादिशब्दो मुख्यया वृत्त्या पक्षद्वयवर्तिनस्तिथीन् ब्रूते . सोऽयं श्रुति लिङ्गादिषु षट्सु प्रथमं प्रमाणं साहचर्यन्तु सन्निधिः . स च स्थानावान्तरभेदत्वात्पञ्चमं प्रमाणम् . तच्च प्रथमादत्यन्तदुर्बलं सोऽयमर्थः पूर्वमीमांसायां तृतीयाध्याये श्रुतिलिङ्गादिसूत्रे महता प्रबन्धेन प्रपञ्चितः जैश् सूत्रञ्चैतत् %<श्रुतिलिङ्गबाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति>% . इममेव च श्रुतिसन्निध्योर्विरोधमुद्दिश्योत्तरमीमांसायां गुणोपसंहारे विचारितम् . तथा हि ताण्डिशाखायां श्रूयते %% . अस्यायमर्थः . पञ्चभक्तियुक्तस्य साम्न उद्गीथाख्या भक्तिः कश्चिदवयवः तञ्चावयवमुद्गाता यागकाले गायति . गीयमानं तमुद्गीथं सएवोद्गाता ताण्डिशाखागतोपनिंषद्विहितैरनेकैर्गुणैरुपासीतेति ते च गुणास्ताण्डिशाखायामेव विहिताः . उद्गीथभक्तिस्तु ताण्डिशार्दूलजइभिनीयतलवकारादिषु सर्वासु सामशाखासु पठिता . तत्र यदिदन्ताण्डिशाखोक्तगुणानामुपासनं तत्किन्ताण्डिशाखागत एवोद्गीथविशेषे अवतिष्ठते किं वा सर्वशाखागत उद्गीथसामान्ये सञ्चरतीति संशयः . तत्र सन्निधिवशादुद्गीयविशेषेऽवतिष्ठत इति पूर्वः पक्षः . उद्गीथशब्दो मुख्यया वृत्त्योद्गीथसामान्यं व्रूते . न च सन्निधिना पञ्चमप्रमाणेन प्रथमप्रमाणस्य श्रुतेः सङ्कोचोयुक्तः . तस्मादुपासनमुद्गीथसामान्ये संचरतीति राद्धान्तः . अनेन न्यायेन प्रकृतेऽपि साहचर्याख्येन सन्निधिना द्वितीयादिश्रुतेः सङ्कीचायोगाद्युग्मादि शास्त्रं पक्षद्वयविषयं द्रष्टव्यम् . यदि चतुर्दशीपूर्णिमयोः कृष्णपक्षविषयत्वं न सम्भाव्यते तर्हि तत्रैकत्र शुक्लपक्षविषयत्वमस्तु . तथा प्रतिपद्युग्ममपि गत्यन्तराभावात्पक्षद्वयसम्बन्धिविषयम् एवं व्यवस्थितौ सत्यां युग्मशास्त्रेण पक्षद्वयेऽपि चतुर्थी परविद्धैव प्राप्नोति . ननु वचनान्तरेण चतुर्थीद्वयस्य व्यवस्था प्रतीयते . तथा च मार्कण्डेयपुराणे %<शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः . कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविरिति>% . अत्र च वक्तव्यं किमिदं शुक्लादिवाक्यं युग्मादिशास्त्रनियमद्वारा एकवाक्यतया तिथीनां व्यवस्थापकमुत स्वातन्त्र्येण . यदि नियमद्वारा तर्हि युग्माग्नीत्यादियुग्मे पूर्वतिथीनामुत्तरविद्धानाम्पूज्यत्वेन %<शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः>% इत्येतत्पूर्वार्धमविरोधि उत्तरार्धन्तु विरोधि . तथा तेष्वेव युग्मेषु चरमतिथीनां पूर्वविद्धानां पूज्यत्वेन %% इत्युत्तरार्धमविरोधि . पूर्वार्धन्तु विरोधि . तथा दर्शप्रतिपद्युग्मे कृष्णपक्षगतस्य दर्शस्योदये पूज्यत्वं शुक्लपक्षगतायाः प्रतिपदोऽस्तमये पूज्यत्वं तथा सति तत्रोभयत्र विरोधः स्पुटतरः . तस्मान्न युग्मादिशास्त्रमनेन नियन्तुं शक्यम् . नापि स्वातन्त्र्येण तिथीनां व्यवस्थापकम् तत्र युग्मादिशास्त्रविरोधस्यापरिहार्यत्वात् . अविरोधेन तु शुक्लादिवाक्यस्य दशम्यादिविषयत्वम्प्रतिषत्प्रकरणे प्रसङ्गादुदाहृतम् . तस्माच्छुक्लकृष्णयोरपि पक्षयोर्युग्मादिशास्त्राच्चतुर्थी परविद्धा ग्राह्या . वृहद्वसिष्ठोऽपि %% इति . ननु परविद्धोपवासुः क्वचित् प्रतिपिध्यते . %% इति . अयमर्थः . पञ्चमी वेधेन पूर्वाञ्चतुर्थीन्तिथिमुत्तराञ्च षष्ठीं तियिमुपवासविषये हन्तिं अतः पञ्चमीविद्धायां चतुर्थ्यान्नोपवास इति . नैषदोषः व्रतभेदेन व्यवस्थोपपत्तेः सन्ति हि चतुर्थ्याम्भिन्नदेवता विषयाणि बहूनि व्रतानि . तत्र विष्णुधर्मोत्तरप्रोक्ते चतुर्मूर्तिव्रते मूर्तिचतुष्टयोपेतो विष्णुर्देवता . स्कन्दपुराणोक्ते अङ्गारकचतुर्थीव्रते भौमो देवता कूर्मपुराणोक्ते यमब्रते यमोदेवता . सौरपुराणादिप्रोक्तेषु दूर्वागणपत्यादिव्रतेषु विनायको देवता कूर्मपुराण प्रोक्ते नागचतुर्थीव्रते शेषशङ्खपालादवः सर्पादेवतास्तत्र विनायकनागव्यतिरिक्तानां व्रते परेद्युरुपवासः प्राप्त्नोति तादृशे विषये पञ्चमीवेधनिषेधो व्यवस्थापनीयः! तथा पूर्वविद्धाप्रशंसा च तस्मिन्नेव विषये द्रष्टव्या . अतएव व्रह्मवैवर्ते पूर्वोत्तरविद्धयोर्विधि निषेधौ स्मर्येते %% . तथा तत्रैव पूर्वविद्धा प्रशश्यते %% . तस्याश्च विनायकव्रतविप यत्वं तत्रैव सूचितम् %% स्कन्दपुराणेऽपि %% . विनायकव्रतानुष्ठाने चतुर्या मध्याह्न व्यापित्वं मुख्यं प्रयोजकम् . तदाह बृहस्पतिः %% . (विनायकस्य माता दुर्गातत्तिथिस्तृतीया तया विद्धा) यदा पूर्वेद्युर्मध्याह्नव्यापिनी भवति तदा मुख्यप्रयोजकस्य विद्यमानत्वान्मातृविद्धत्वगुणसद्भावाच्च सा ग्राह्या तादृशे विषये परेद्युः सत्या अपि मध्याह्नव्यापिन्यास्त्याज्यता . अत एव प्रशस्यत इत्युक्तम् . परेद्युरेव यदा मध्याह्रव्यापिनी तदा मातृविद्धत्वगुणाभावेऽपि प्रधानप्रयोजकानुसारेण परथिद्धैव ग्राह्या . तथा च स्मृत्यन्तरम् %% इति . ननु बहुषु वचनेषु पूर्वविद्धाया गणनाथसन्तोषकत्वमुक्तम् . अतः पूर्वविद्धत्वस्यैव मुख्यप्रयोजकता युक्ता . मैवम् . मध्याह्न प्यापित्वस्यैवं वैयर्थ्यप्रसङ्गात् . अवश्यं हि तदामध्याह्नव्यापित्वं प्रसङ्गाद्भवति . अतस्तद्विधानं व्यर्थं व्यावर्त्याभावात् . अथोच्येत पक्षान्तरेऽप्यनेकवचन विहितस्य पूर्वविद्धत्वस्य वैयर्थ्यन्तदवस्थम् मध्याह्न व्यापित्वेनैव तन्निर्णयादिति तन्न यदा तिथिक्षय वशादुभयत्र मध्याह्नव्याप्तिर्नास्ति यदा चोभयत्र कृत्स्नमध्याह्नव्यापित्वं तदेकदेशव्यापित्वं वा समानन्तत्र सर्वत्र मध्याह्नव्याप्त्या निर्णयाभावे सति पूर्वविद्धत्वेनैव निर्णेतव्यत्वात् . एवं तर्हि सावकाशनिरवकाशयो र्निरवकाशभ्बलीय इति न्यायेन मध्याह्नव्यापित्वस्य निरवकाशतया प्राबल्यमित्येव वक्तव्यन्नतु मुख्यतयेति चेत् . मुख्यत्वस्यापि सम्भवात् तिथिनिर्णये कर्मकालव्याप्तिशास्त्रस्य मुख्यत्वञ्चास्य प्रकरणस्य प्रारम्भे दर्शितम् . कर्मकालश्च विनायकव्रतस्य मध्याह्नः . %% तत्कल्पे विधानात् . अतोमुख्यत्वादपि मध्याह्नव्यापित्वं प्रवलमिति . ननु कस्याञ्चित्स्मृतौ पूर्वविद्धत्वेन भध्याह्न व्यापित्वबाध उपलभ्यते . %% स्मरणात् . मैवम् . अस्य वचनस्य दिनद्वये मध्याह्न स्पर्शाभावविषयत्वेनाप्युपपत्तेः . तथाहि पूर्वदिने विनायकव्रतप्रयोजके मध्याह्ने जया सम्पूर्णा, परेद्युर्मुहूर्तत्रयक्षयवशान्मध्याह्नादर्वागेव चतुर्थी समाप्तातदा दिनद्वये कर्मकाले ग्राह्यतिथेश्चतुर्थ्या अभावा द्विनायकव्रते किन्दिनमुपादेयमिति वीक्षायां पूर्वदिनं विधातुं परदिनं प्रतिषेधति . अथोच्येत . %% इत्यनेन कर्मकालरूपमध्याह्नसमाप्तिपर्यन्तत्वन्न विवक्षितम् किन्तर्ह्यस्तमयपर्यन्तत्वमिति . एवं तर्हि पूर्वविद्धतैव नास्ति वेधिकायाः पूर्वतिथेः सम्पूर्णत्वे सति वेध्यायाश्चतुर्थ्या अनवकाशत्वात् . अथ मा भूत्पूर्वविद्धत्वं तथापि मध्याह्नव्यापिन्यां जयायां विहितायं परेद्युर्मध्याह्नव्यापित्वं बाध्यत इति चेत् . मैवम् . न खलूत्तरदिनहेयत्वे मध्याह्नव्यापित्वं कारणतयोपन्यस्यते किन्तु नागविद्धत्वम् . अतो नागविद्धत्वनिन्दायां वचनस्य तात्पर्यम् न चतुर्थीरहितजयाविधाने . अन्यथा चतुर्थीनिन्दायामपि तात्पर्यं प्रसज्येत . नच तद्युक्तम् . नहि वरधाताय कन्यामुद्वाहयन्ति . वचनच्छाया तु कैमुतिकन्यायेनाभिलक्ष्यते यदिशब्दप्रयोगात् . यद्यपि जया सम्पूर्णा तथापि नागविद्धा हेया . किमुत जया युक्तायाञ्चतुर्थ्यां सम्भवन्त्यामितिहि वचनव्यक्तिः . मध्याह्नव्याप्तावियती भक्तिः कुतस्तवेति चेत् . चतुर्थीरहितायां शुद्धतृतीयायान्तवापि कुतो भक्तिरिति समानः पर्यनुयोगः . वचनबलादित्युत्तरमस्माकमपि . वचनयोः परस्परकलहे पूर्वोक्ताभ्यां मुख्यत्वनिरवकाशत्वाभ्याम्मध्याह्नवचनमेवातिप्रबलं सिद्धिविनायकव्रते तस्य प्रतिपदोक्तत्वादपि प्रबलत्वम् . जयाबचनन्तु गौर्यादिव्रते चरितार्थम् . तच्च व्रतं भविष्यत्पुराणेऽभिहितम् %% इत्यभिधायानन्तरमिदं पठ्यते %% . लिङ्गपुराणेऽपि %% . नारदीयपुराणेऽपि %% . अतो यथोक्तरीत्या विनायकव्रते मध्याह्नव्यापित्वेनैव निर्णयः . गौरीब्रते तु जयावचनन्द्रष्टव्यम् . तत्र यदा दिनद्वयेऽप्येतद्वैषम्ये मध्याह्नैकदेशव्यापिनी तदा पूर्वदिने तन्महत्त्वञ्चेति तदेवोपादेयम् . उत्तरदिने तन्महत्त्वे किम्महत्त्वगुणेन तदुपादेयं? किं वा मातृविद्धत्वगुणेन पूर्वमुपादेयमिति? संशये पूर्वमिति ब्रूमः . परस्य नागविद्धत्वदोषोपेतत्वात् पूर्वस्य च तदभावात् . एतदेवाभिप्रेत्य स्कन्दपुराणे पट्यते %% . विनायकव्रतवन्नागव्रतेऽपि चतुर्थी मध्याह्नव्यापिनी ग्राह्या . नागव्रतञ्च कूर्मपुराणे दर्शितम् . %% इति . युगाह्वया चतुर्थी . मध्याह्नव्यापित्वञ्च देवलेनोक्तम् %% इति विनायकचतुर्थीनागचतुर्थ्योरियान्विशेषः . एकभक्तन्यायेन मध्याह्रव्याप्तेः षोढाभेदे सति यदा परेद्युरेव मध्याह्नव्याप्तिस्तदा विनायक चतुर्थी परा . इतरेषु तु पञ्चसु भेदेषु जयायोगस्य प्रशस्तत्वात् पूर्वेद्युरेव सा भवति . यदा तु पूर्वेद्युरेव मध्याह्नव्यापिनी तदा नागचतुर्थी पूर्वा . इतरेषु तु पञ्चसु भेदेषु पञ्चमीयोगस्य प्रशस्तत्वात् उत्तराभवति . तत्प्राशस्त्यञ्च पूजयेदिति वचनादवसीयते . ## पुश् चतुर्थेऽह्नि भवोरोगः कन् . %% इति वैद्यकोक्ते विषमज्वरभेदे . ## पुश् चतुर्थः कालःभोजनकालः . %% छन्दोपरिशिष्टेन दिने भोजनद्वयस्य विधानेन तृतीयभोजनकालोत्तरे सार्धदिनात्मके भोजनकाले . %% मनुः . ## नश् चतुर्थे चतुर्थकाले भक्तं यत्र . सार्धदिनात्मके भक्तकाले . %% भाश् आनुश् 106 अश् . ## पुश् चतुर्थमंशं धान्यादेः भजते कररूपेण भजण्वि . आपदि चतुर्थभागरूपकरग्राहिणि नृपे! %% मनुः . %% भाश् सश् 16 अश् . ## पुश् कर्मश् . 1 चतुर्भागैकभागे %% हरिवंशे 170 अश् . चतुर्थोऽंशोऽस्य . 2 चतुर्थांशस्वामिनि त्रिश् . %% मनुः दक्षिणार्थगोशतविभागोक्तौ . तुरीयांशादयोऽप्यत्र . %% कात्याश् स्मृश् . ## स्त्री . पलपरिमाणे वैद्यकषरिभाषा तस्य चतुःकर्षात्मकत्वात्तथात्वम् . ## पुश् विवाहादनन्तरं चतुर्थ्यां तिथौ कर्तव्ये कर्मभेदे . %% गोभिलः %% संश् तश् रघुनन्दनः . ## पुश् चतस्रोदंष्ट्रा यस्य . स्कन्दस्य सैनिकभेदे . %% भाश् शश् 460 अश् स्कन्दसैनिकोक्तौ . 2 बलिसैन्यभेदे . %% हरिवश् 240 अश् वलिसैन्योक्तौ . 3 परंमेश्वरे च . %% विष्णुसश् . चतस्रोदंष्ट्रा अस्य चतुर्दंष्ट्रोनृसिंहविग्रहः सादृश्याद्वा शृङ्गं दंष्ट्रा इत्युच्यते चतस्रोदंष्ट्राः शृङ्गाणि अस्य %% इत्यादिश्रुतेः भाश् . ## पुश् चत्वारो दन्ता अस्य . ऐरावते इन्द्रगजे हेमचश् . चतुर्दन्तगजारूढोवज्री कुलिशभृत्करः विष्णुधश् इन्द्रध्यानम् . चत्वारोदन्ता अस्य गवादेः संख्यापूर्बकत्वात् वयसि दत्रादेशः . चतुर्दत् चतुर्दन्तोपलक्षितवयोविशिष्टे गवादौ स्त्रियां ङीप् . ## पुश् बश् वश् . चतुरधिकादश . (चउद्दा) 1 चतुरधिकदशसंख्यायां 2 तत्संख्येये च . ततः पूरणे डट् . चतुर्दश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . सा च चन्द्रस्य चतुर्दशकलाया ह्रासवृद्धिरूपक्रियारूपायां तिथौ . %% तिश् तश् पुश् . उभयपक्षयोस्तस्या उभयदिनसत्त्वे कर्मभेदे कस्या ग्राह्यता तन्निर्णयः कालमाश् चतुर्दशीप्रकश् यथा अथ चतुर्दशी निर्णीयते . अत्रापि शुक्लकृष्णपक्षभेदेन व्यवस्था भवति . तत्र युग्मशास्त्रेण शुक्लचतुर्दशी परविद्धा ग्राह्या . तथा व्यासोऽपि %<शुक्ला चतुर्दशी ग्राह्या परविद्धा सदा व्रते>% इति . पूर्वविद्धाप्रतिषेध उत्तरविद्धा विधिश्चेत्युभयम्भविष्यत्पुराणे पठ्यते %% . नारदीयेऽपि %% . यत्तु भाद्रशुक्लचतुर्दश्यामनन्त व्रतम्भविष्योत्तरेऽभिहितम् तत्र पूर्वविद्धा परविद्धा वा मध्याह्नव्यापिनी ग्राह्येति केचिदाहुः . लिङ्गञ्च तत्र प्रमाणत्वेनोदाहरन्ति . %% . अत्र मध्याह्ने भोज्यवेलायामित्यनेन मध्याह्नस्य कर्मकालत्वं प्रतीयते . अतस्तद्व्यापिनी तिथिर्ग्राह्या . नैतत्सारम् . यथा विनायकव्रते मध्याह्ने पूजयेन्नृपेति सध्याह्नः कर्मकालत्वेन विहितः . नात्र तथा विधिरस्ति . उदाहृतं तुं लिङ्गमर्थवादगतत्वान्न स्वातन्त्र्येण कम्यचि दर्थस्य प्रमापकं किन्तु सति प्रमाणान्तरे तस्योपोद्बलकं भवति नचात्र प्रमाणान्तरम्पस्यामः . अढोन मध्याह्नः कर्मकालः . तथा सति ह्यौदयिकी ग्राह्येति वचनेन युग्मशास्त्रादिभिश्चोदयव्यापिनी ग्राह्या . सा च तिथ्यन्तरवत्त्रिमूहूर्तेति मुख्यः कल्पः द्विमुहुर्तेत्यनुकल्पः एवं सति शिष्टाचारोप्यनुगृहीतो भवति . चैत्रश्रावण चतुर्दश्यौ शुक्लपक्षे अपि रात्रियोगिन्यौ ग्राह्येति . तथा च बौधायनः %% . परा मासान्तर्वर्तिनी शुक्लचतुर्दशी . कृष्णा चतुदशी तु पूवविद्धैव ग्राह्या . तथा चापस्तम्बः %% . अपराह्णव्यापित्वे तु शुक्लचतुर्दश्यपि पूर्वविद्धा ग्राह्या तथा च स्कन्दपुराणे %% . अत्र मम भक्तैरितीश्वरोक्तिलिङ्गाच्छिबचतुर्दशीविषयत्वं द्रष्टव्यम् . तदेवं व्रतान्तरेषु चतुर्दशी निर्णीता . अथ शिवरात्रिव्रतं निर्णीयते . तत्रेदञ्चिन्त्यते . किमयं शिवरात्रिशब्दः रूढः? . किं वा यौगिकः? . उत लाक्षणिकः? . अथ वा योगरूढ? इति . किन्तावत्प्राप्तम् . रूढइति . तिथिविशेषे शिवरात्रिशब्दस्य संज्ञारूपेण स्मरणात् . तथा च स्कश् नागरखण्डे %% . कामिके %% . यद्यप्यत्र शिवस्य रात्रिः शिवरात्रिरित्यवयवार्थः प्रतीयते तथापि योगात् रूढेर्बलवत्त्वाद्योगोऽत्र न ग्राह्यः . प्राबल्यञ्चाश्वकर्णादिशब्देष्ववगम्यते . अश्वस्य कर्ण इत्यवयवार्थप्रतीतावपि तमुपेक्ष्य रूढ्या वृक्षविशेषवाचित्वस्वीकारात् . ननु kàkadantaparãkùàsamànã'yaü विचारः . यद्ययं शिवरात्रिंशब्दोरूढः यदि वा यौगिकः उभयथाप्यनुष्ठाने विशेषाभावात् . मैवम् . अस्त्रेव महान्विशेषः . यौगिकत्वे शिवसम्बन्धिब्रतजातं सर्वं यस्यां रात्रावनुष्ठीयते सा सर्वाशवरात्रिः स्यात् . माघमासादिपदञ्च तदानीमुपलक्षणं भवेत् . रूढि पक्षे तु माघमासादेर्षिशेषणत्वात् तद्विशिष्टाया एकस्याएव तिथेः शिवरात्रित्वम् . अतः कर्तव्यएव विचारः . तत्राहीनन्यायेन रूढिमेवाद्रियामहे . तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ भवतः %% . अयमर्थः ज्योतिष्टोमे श्रूयते %% . अह्ना सह वर्तत इति साह्नः . एकदिननिष्पाद्योज्योतिष्टोमः . तस्य प्राचीनेषु त्रिषु दिनेष्वङ्गत्वेनानुष्ठेया होमा उपसच्छब्दवाच्याः . तास्तिस्र उपसदो विधाय पुनरहीनशब्दवाच्यस्य कर्मणो द्वादशोपसदो विधीयन्ते . तत्र संशयः . किमिदं द्वादशोपसत्त्वं द्विरात्राद्यहीनप्रकृति भूते साह्नशब्दवाच्ये प्रकृते ज्योतिष्टोमे निविशते? आहोस्विदहीनशब्दवाच्ये विकृतिरूपे द्विरात्रादावुत्कृष्यते? इति . तदर्थमिदञ्चिन्त्यते . अहीनशब्दो यौगिको रूढोवेति . तत्र न हीन इति व्युत्पत्तेर्विस्पष्टं प्रतिभासाद्यौगिकएवायम् . तदर्थश्च प्रकृतावुपपन्नः . साङ्गप्रधानस्य सर्बस्य साक्षाद्वाचकशब्दैरेवोपदिष्टत्वेन हीनत्वाभावाद्बिकृतौ तु विशेषएव वाचकशब्दैरुपदिश्यते . इतरत्सर्वमतिदेशात् प्राप्यते . अत उक्तिसङ्कोचात् विकृतेर्हीनत्वम् . एवञ्च सत्यहीनशब्दस्य ज्योतिष्टोमेप्रवृत्तिसम्भवात्प्रकराणानुग्रहणाच्च तत्रैव द्वादशत्वं निविशते . न च पूर्ववाक्यविहितेन त्रित्वेन बाधः शङ्कनीयः वाक्ययोः समानबलत्वेन व्रीहियववद्विकल्पोपपत्तेः . तस्माद्ज्योतिष्टोमएव द्वादशत्वविधिरिति प्राप्ते ब्रूमः . विकृतिरूपे द्विरात्रादाविदं द्वादशत्वं विपीयते . कुतः अहीनशब्दस्य श्रौतप्रयोगबाहुल्येन तत्रैव रूढत्वात् . रूढिश्च शीघ्रबुद्धिहेतुत्वेन योगाद्बलीयसी, योगे त्वबयवार्थं प्रथमतो निश्चित्य पश्चात्समुदायार्थो निश्चेतव्य इति विलम्बः . न चात्रे प्रकरणबिरोधः शङ्कनीयः बलीयसा वावयेन प्रकरणस्य बाधितत्वात् . तस्मादिदं द्वादशत्वं प्रकृतज्योतिष्टोमादुत्कृष्य विकृतिषु तिरात्रादिषु निवेशनीयमिति . अत्र यथा रूढोऽहीनशब्दस्तथा शिवरात्रिशब्दोऽपि रूढ इति प्रथमः पक्षः . अपर आह . यौगिकएवायं शिवरात्रिशब्दः . कुतः शिवसम्बन्धमुपजीव्य तच्छब्दस्य प्रवृत्तत्वात् . तथा च स्कन्दपुराणे %% . %% . शिवरहस्ये %% इति स्कश् अवन्तिखण्डे %% . तस्माच्छिवसम्बन्धिनी रात्रिः शिवरात्रिरिति यौगिकोऽर्थः प्रोक्षणीन्यायेन ग्रहीतव्यः . तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ %% अयमर्थः . दर्शपूर्ण मासाङ्गतया श्रूयते %% . तत्र संशयः . किमयं प्रोक्षणीशब्दोऽभिमन्त्रणासादनाद्युदकसंस्कारं ब्रूते? . किं वा जलावान्तरजाति विशेषम्? आहोस्वित् प्रोक्ष्यन्ते पात्राण्याभिरिति योगम्? . तत्र संस्कारं ब्रूत इति तावत्प्राप्तङ्कुतः? सार्व भौमत्वात् . सर्वेषु हि संस्कारविधिवाक्यादिप्रदेशेषु प्रोक्षणीशब्दः श्रूयते . %% प्रैषवाक्यप्रयोगः . %% विधिवाक्ये . एवमभिमन्त्रणादिवाक्यान्यप्युदाहरणी यानि तस्मात्संस्कारं ब्रूतैत्येकः पक्षः . जातिं ब्रूत इति पक्षान्तरम् . लोके हि जलक्रीडासु प्रोक्षणी भिरुद्वेजिताः स्म इत्युदकजातौ प्रयोगो दृश्यते . तत्र न तावत्संस्कारं ब्रूत इत्याद्यः पक्ष उपपद्यते . कुतः? अन्योन्याश्रयत्वात् . नापि जातिं ब्रूत इति द्वितीयः पक्षोयुक्तः उदकजातौ प्रोक्षणीशब्दशक्तेर्व्यवहारे पूर्वमकॢप्तत्वेनातः परं शक्तेः कल्पनीयत्वप्रसङ्गात् . नच योगेऽपि शक्तिः कल्पनीया व्याकरणेनैव कॢप्तत्वात् व्याकरणे हि उक्ष सेचन इत्यस्माद्धातोः करणे ल्युट्प्रत्ययेन शब्दो व्युत्पादितः . तथा सति प्रकर्षेणोक्ष्यते अनेनेति योगेन सेचनसाधनमुदकादिकं सर्वं प्रोक्षणशब्द वाच्यं सम्पद्यते . प्रकृते तु स्त्रीशब्दवाच्यानामपां सेचनसाधनत्वात् तद्वचनस्य प्रोक्षणशब्दस्य ङीप्प्रत्ययान्तत्वेन प्रोक्षणीरितिद्वितीयाबहुवचनान्तः शब्दोनिष्पद्यते . नन्वहीनाधिकरणे रूढेः पाबल्यमुक्तम् . प्रोक्षण्यधिकरणेच योगस्य प्राबल्यमुच्यते . अतः परस्परविरोधः . मैवम् लब्धात्मिका हि रूढि र्योगमपहरतीति . नच प्रोक्षणीशब्दे रूढिर्लभ्यते . वृद्धव्यवहारेण जातावव्युत्पादितत्वात् . अहीनशब्दोऽपि द्विरात्रादिषु न वृद्धैर्व्युत्पादित इतिचेत् न . व्याकरणे व्युत्पादितत्वात् . %% इत्यनेन घाररुचेन वार्तिकेनाहन्शब्दात् स्वप्रत्ययमुत्पाद्य तस्येनादेशं कृत्वा क्रतुविषयतया व्युत्पादितो अहीनशब्दः . नन्वेवं सति घट्टकुटीप्रभातन्यायस्तव प्रसज्येत यतोऽहीनशब्दे योगम्परिहर्तुकामेन भवता व्याकरणमुपजीव्य योगे पर्यवसानं कृतम् . नायन्दोषः . पूर्बपक्षिणोऽभिमते समास लक्षणे योगे पर्यवसानस्यानभिधानात् . नच नञ्स मासोऽपि व्याकरणेषु व्युत्पादित इति शङ्कनीयम् . नञ्समासस्वीकारे सति %% इत्यादाविवाऽहीनशब्दस्याद्युदात्तत्वप्रसङ्गात् मध्योदात्तोह्ययं शब्द आम्नायते . तस्मात्पक्षद्वये योगसाम्येऽपि समासरूप योगम्पूर्वपक्षाभिमतं निराकृत्य श्रौतरूढिः सिद्धान्तिना समाश्रिता . तामेव रूढिं प्रकटयितुं वररुचिना वार्तिकं कृतम् अतः सत्यपि प्रकृतिप्रत्ययविभागे यौगिकत्वं न शङ्कितुं शक्यते . तथा गोत्वजातौ रूढस्यापि गो शब्दस्यउणादिकसूत्रेषु %% इति प्रकृतिप्रत्ययविभागङ्कृत्वा गच्छतीति गौरिति व्युत्पत्तिः प्रदर्शिता . तद्वदत्राप्यवगन्तव्यम् . प्रोक्षणीशब्दे तु न रूढिज्ञापनाय किञ्चित्सूत्रं स्वतन्त्रं विहितमस्ति . किन्तर्हि सर्वधातुसाधारणेनावयवार्थव्युत्पादकेन ल्युट्प्रत्ययेन व्युत्पादितत्वात् . यौगिक एवायं प्रोक्षणीशब्दः . तस्मात्प्रोक्षणीशब्दावच्छिवरात्रिशब्दो यौगिक इति द्वितीयः पक्षः . अन्ये तु पुनर्मन्यन्ते . लाक्षणिकोऽयं शिवरात्रिशब्दः . तिथिवाचकेन शब्देन तत्तिथौ क्रियमाणस्य व्रतविशेषस्य लक्ष्यमाणत्वात् . अतएवेशानसंहितायामुक्तम् %<शिवरात्रिव्रतन्नाम सर्वपाप प्रणाशनम् . आचाण्डालमनुष्याणां भुक्तिमुक्ति प्रदायकम् . अर्धरात्रादधश्चोर्ध्वं युक्ता यत्र चतुर्दशी . तत्तिथावेव कुर्वीत शिवरात्रिव्रतं व्रती . शिवरात्रि व्रतङ्कायं भूतान्वितमहानिशि . शिवरात्रिव्रतन्देव करिष्ये शिवसन्निधौ . निर्विघ्नं कुरु मे देव . भक्तग्राह्य! महेश्वरेति>% . नारदीयसंहितायाम् %% . पद्मपुराणेऽपि %% स्कन्दपुराणे %<शिवरात्रिव्रतन्देव! कथयस्व महेश्वरेति>% . नच कालवाचकस्य शब्दस्य लक्षकत्वमदृष्टचरमिति शङ्कनीयम् . कालवाचकाभ्याममावास्यापौर्णमासीशब्दाभ्यां यागत्रयरूपयोरिष्ट्योस्तत्कालसम्बन्धिन्योरुपलक्षितत्वात् . अतएव श्रूयते %% इति . स्मृतिष्वपि सर्वत्र तिथिवाचकैः शब्दैस्तत्सम्बन्धिनो व्रतविशेषा लक्ष्यन्ते . स्कन्दपुराणे %% . ऋष्यशृङ्गोऽपि %% एवमन्यत्राप्युदाहार्यम् . तस्माल्लाक्षणिकोऽयं शिवरात्रिशब्द इति तृतीयः पक्षः . अथ सिद्धान्तं ब्रूमः . योगरूढएवायं शिवरात्रिशब्दः . योगोद्वितीयपक्षोपन्यासेन दर्शितः . रूढिश्च प्रथमोपन्यासेन . तत्रेकस्य स्वीकारे सत्यन्यविषयं शास्त्रन्तदनुग्राहकौदाहृतो न्यायश्च वाध्येत . नच यौगिकत्वे सति शिवव्रतोपेतेषु त्रयोदश्यादितिथ्यन्तरेषु शिवरात्रित्वं प्रसज्येतेतिवाच्यम् . तस्यातिप्रसङ्गस्य रूढ्या निवारणात् . यथा पङ्कजशब्दे पङ्काज्जायत इति योगं स्वीकृत्य भेकादिष्वति पसङ्गो रूढिस्वीकारेण निवार्यते . तद्वदत्रापि योग रूढतायां न कोऽप्यतिप्रसङ्गः . नच मुख्य सम्भवति लक्षणाश्रयणमुचितम् . अथोच्येत . लक्षणाया अभावे ब्रतविषयत्वन्न स्यादिति . तन्न . बहुब्रीहि स्वीकारे योगेनैव तत्सिद्धेः . शिवस्य प्रिया रात्रिर्यस्मिन्व्रतेऽङ्गत्वेन विहिता तद्व्रतं शिवरात्र्याख्यं तस्मान्नि र्मन्थ्यन्यायेनात्र योगरूढः शिवरात्रिशब्दः . तस्यात्र न्यायस्य संग्राहकः श्लोकः %% . अस्यायमर्थः . इष्टकाचयने श्रूयते %% . तत्र संशयः . किमयं निर्मन्थ्यशब्दो यौगिकः? किं वा योगरूढः? इति . निःशेषेण मथ्यत इति योगस्य प्रतीयमानत्वात्प्रोक्षणीन्यायेन योग इति पूर्वःपक्षः . अत्र द्वावग्नी विद्येते चिरमिर्मथितोऽचिरनिर्मथितश्च . चयनम्प्रक्रम्योस्यां निर्माय तस्या मुखायाङ्कञ्चित्कालन्धारणाय योऽग्निर्निर्मथ्यते सोऽचिर निर्मथितः . तेनेष्टकाः पच्यन्ते तस्यैव पत्यासन्नत्वात् . तथा च मन्थनस्याग्निद्वितयसाधारण्येऽप्यचिरनिर्मथित मग्निं नियन्तुं रूढिराश्रयणीया . यथा वा नावनीतङ्घृत मित्यत्र नवनीतजन्यत्वयोगस्य चिराचिरयोरुभयोः साधारण्येऽपि नूतनएव वृते नावनीतशब्दो लोके प्रसिद्धेर्नियम्यते तद्वदत्राप्यवगन्तव्यम् . तथा च सति प्रतीयमानयोगस्यापरिहृंतत्वान्नियत्यै रूढिस्वीकाराच्च योगरूढोऽयं निर्मन्थ्य इति राद्धान्तः . अनेनैव न्यायेन शिवरात्रिशब्देऽपि योगरूढिराश्रीयते . तत्र शिवस्य रात्रिः शिवरात्रिरिति तत्पुरुषसमासेन योगेन प्रवत्तमानः शब्दोरूढ्या माघकृष्णचतुर्दशीरूपे कालविशेषेनियम्यते . शिवस्य रात्रिर्यस्मिन् व्रते इति वहुब्रीहि समासेन योगेन प्रवृत्तः शब्दोरूढ्याव्रतविशेषे नियम्यते . तच्च शिवरात्रिव्रतमेकदाशीजयन्तीव्रतवत्संयोगपृथक्त्व न्यायेन नित्यङ्काम्यञ्चेत्युभयविधम् . तत्र नित्यत्वमकरणे प्रत्यवायवीप्सानित्यनिश्चलशब्दैरवगन्तव्यम् . तत्राकरणे प्रत्यवायः स्कन्दपुराणे पठ्यते %% . बीप्सापि तत्र पठिता %% . नित्यनिश्चलशब्दौ च तत्रैव %% . %% . काम्यत्वञ्च फलश्रवणादवगन्तव्यम् . तच्च स्कन्दपुराणे %<शिवञ्च पूजयित्वा योजागर्ति च चतुर्दशीम् . मातुः पयोधररसन्न पिबेत्स कदाचन . यदीच्छेद्वाञ्छितान् भोगान् दिवि देवमनोरमान् . आगमोक्तविधिं कृत्वा प्राप्नोति परमम्पदम् . मम भक्तस्ततो देवि . शिवरात्रिमुपोषकः . गणत्वमक्षयन्दिव्यमक्षयं शिवशासनम् . सर्वान्भुक्त्वा महाभोगान्मृतो भूयोन जायते>% इति . काम्यव्रतस्येशानसंहितायां वर्षसंख्यापढ्यते %% इति . नित्यकामरूपस्यास्य व्रतस्य सर्वाधिकारित्वमीशानसंहितायामुक्तम् %<शिवरात्रिव्रतन्नाम सर्वपापप्रणाशनम् . आचाण्डाल मनुष्याणां भुक्तिमुक्तिप्रदायकमिति>% . अधिकारिणि यमाः स्कन्दपुराणे दर्शिताः %% . उक्ताधिकारिणा नुष्ठेयं व्रतस्वरूपं त्रिविधम् उपवासो जागरणंपूजा च . तदुक्तं नागरखण्डे %% . स्कश् सह्यखण्डे %% . अत्रेदञ्चिन्त्यते किमेता उपवासजागर पूजा व्रतस्य स्वरूपे स्वेच्छया विकल्प्यन्ते? . उत समुच्चिताएवेति? . तत्र विकल्प्यन्ते इति तावत्प्राप्तम् . कुतः . एकैकस्येतरनिरपेक्षतया विधानात् . तथाहि स्कन्दपुराणे केवलोपबासविधिः पट्यते %% . तथा केवलजागरणं पठ्यते %% . तथा केवलपूजा पठ्यते %% . तस्मादुपवासादयस्त्रयोऽपि विकल्प्यन्ते . यदि नागरस्वण्डसह्यखण्डयोः समुच्चयविधिरस्तीत्युच्यते . तर्हिप्रत्येकं वा समुदायोवा यथेष्टमनुष्ठीयतामिति प्राप्तेब्रूमः . वैश्वानरविद्योपासनन्यायेन समुदाय एवात्रा नुष्टेयः . तस्य च न्यायस्य संग्राहकावेतौ श्लोकौ %% इति . अयमर्थः . छन्दोगैराम्नायते बैश्वानरमुपास्ते इति . द्युलोकादित्यवाय्वाकाशोदक पृथिवीरूपैः षड्भिरवयवैरुपेतोऽवयवी सर्वात्मको विराट् पुरुषो वैश्वानरशब्दवाच्यः . तत्र संशयः . किं द्युलोकाद्यवयवा अवयवी च प्रत्येकं विकल्पेनोपास्याः? उतावयव्येव नियमेनोपास्यः? इति . विकल्प इति तावत् प्राप्तम् कुतः द्विविधस्य विधेः श्रूयमाणत्वात् . प्राचीनशालसत्ययज्ञेन्द्रद्युंम्नजनवुडिडोद्दालक नामभिः षद्भिर्महर्षिभिः क्रमेण द्युलोकादयः षडवयवाः प्रत्येकमुपासिताः . तद्वृत्तान्तकथनपरेषु वाक्येषु षण्णामवयवानां प्रत्येकमुपस्तिविधये नियमाश्च फलसहिता उपलभ्यन्ते . पुनश्चान्ते षड्भ्यस्तेभ्यो महर्षिभ्योऽश्वपती राजा समुदायोपास्तिमवोचत . अतोद्विविधविधिबलेन यथेच्छं विकल्प इति प्राप्ते ब्रूमः . समुदायएवात्र नियमेनीपासितव्यः कुतः प्रस्तुतत्वात् . अवयवोपास्तिवाक्यान्यवयुत्यानुवादरूपत्वेनाप्युपपद्यन्ते . तस्मात्समुदाय उपास्य इति राद्धान्तः . अनेन न्यायेन प्रकृतेऽप्युपवासादीनान्त्रयाणां समुदायस्यैव व्रतरूपत्वम् . नमु क्वचिदुपवासादित्रसं विधाय पुनः पक्षान्तररूपेणोपवासव्यतिरिक्तं द्वयं पठ्यते . %% . नायन्दाषः . अथ वेत्यनुकल्पोपक्रमेणाशक्तविषयत्वोपपक्षे . अत्र व्रते विहितान्त्रयाणां परस्परमङ्गाङ्गिभावबोधकप्रमाणाभावादाग्नेयादिषड्यागवत्प्रत्येककालसम्बन्धविधानात्फलविधानाच्च समं प्राधान्यन्द्रष्टव्यम् . अस्यैवोपोद्वलकं लिङ्गमभिधीयते . लुब्धकस्य भद्राश्वजन्म प्राप्तवतो दुर्वाससा सह संवादे पठ्यते %% इत्युपक्रम्य %% इति . एतस्मिन् यथोक्ततिथिन्निर्णेतुम् इदं विचार्यते . किंव्रतान्तरेष्विवात्राप्युदयास्त मयवेध आदर्तव्यः? किं वा प्रदोषवेधः? आहोस्विन्निशीथ वेध? इति . तत्र पूर्वेद्युरुदये त्रयोदशीवेधः परेद्युरस्त मये दशवेध इत्युदयास्तमये वेधोयुक्तः तस्य व्रतान्तरेषु कॢप्तत्वात् कॢप्तस्य च कल्प्याद्बलीयस्त्वात् . मैवम् . समान्याद्विशेषस्य बलीयस्त्वात् . समान्यरूपोह्यु दयास्तमयवेधः सर्वतिथिसु समानत्वात् विशेषरूपौ प्रदोषनिशीथवेधौ कृष्णचतुर्दशीलक्षणे तिथिविशेषे शिवरात्र्याख्यं व्रतविशेषमुपजीव्य प्रवृत्तत्वात् . एतदेवाभिप्रेत्य ईशानसंहितायामुक्तम् . %% . अस्मिंस्तु व्रते प्रदोष घेधोवायुपुराणे दर्शितः %% . स्मृत्यन्तरेऽपि %% . कामिके %<आदित्यास्तमये काले अस्तिचेद्या चतुर्दशी . तद्रात्रिः शिवरात्रिः स्यात्सम्भवे दुत्तमीत्तमेति>% . निशीथवेधो नारदीयसंहितायां दरितः . %% . स्मृत्यन्तरेऽपि %% . ईशानसंहितायाम् %% . %% . एवं सति पूर्वेद्युरेव यत्र प्रदोषनिशीथोभयव्याप्तिस्तत्र व्रतमाचरणीयम् . पूर्वेद्युरेवोमयव्याप्तौ स्कन्दपुराणे पठ्यते . त्रयोदशी यदा देवि! दिनभुक्तिप्रमाणतः . जागरे शिवरात्रिःस्यान्निशि पूर्णा चतुर्दशी . दिनभुक्तिरस्तमयः . परेद्युरेवोभयव्याप्तौ कामिके पठ्यते %% . दिनद्वयेऽप्युभयव्याप्तिस्तु न सम्भव्यते यामद्वयवृद्धेरभावात् . दिनद्वयेऽप्युभयव्याप्त्यभाबोऽपि न सम्भाव्यते यामद्वयक्षयस्याभावात् . एकैकस्मिन् दिनएकैकव्याप्तौ तु कथमिति चेत् . सा ह्येवं प्रसज्यते . पूर्वेद्युर्निशीथव्याप्तिः परेद्युः प्रदोषव्याप्तिरिति . तत्रैकव्याप्तेर्दिनद्वये समानत्वेऽपि जयायोगस्य प्रशखत्वाद्दर्शयोगस्य निन्दितत्वाच्च पूर्वेद्युरेवोपवासः . जयायोगप्राशस्त्यञ्चानेकवचनैरादृतत्वादवगस्यते . तथा च स्कन्दपुराणे पठ्यते %% . %% . %<श्रावणी दूर्गनवमी तथा दुर्वाष्टमी च या . पूर्वविद्धा तु कर्तव्या शिवरात्रिर्बलेर्दिनमिति>% . %% इति . नागरखण्डे %% पद्मपुराणे %% . व्रह्मवैवर्ते %% . दर्शयोगनिन्दा च स्कन्दपुराणे दर्शिता %% . अन्यान्य पि यानि कानिचिद्दर्शयोगनिन्दावचनानि तत्र तत्र स्मर्यन्ते . तानि सर्वाण्यस्मिन्विषये योजनीयानि . यदा पूर्वेद्युर्निशीथादूर्ध्वं पवृत्ताचतुर्दशी, परेद्युः क्षयवशात्निशीथादर्वागेव समाप्ता तदा पूर्वेद्युः प्रदोष निशीथव्याप्त्योरुभयोरप्यसम्भवात्परेद्युः प्रदोषव्याप्तेरेकस्याः सद्भावाच्च परविद्धैव ग्राह्या . एतदेवाभिप्रेत्यस्तर्यते %% . यदा पूर्वेद्युः प्रदोषादूर्ध्व प्रवृत्ता चतुर्दशी, परेद्युः क्षयवशात्प्रदोषादर्वागेव समाप्ता तदा परेद्ध्युर्व्याप्तिद्वयाभावात्पूर्वेदुर्निशीथव्याप्तेः सद्भावाज्जयायोगाच्च पूर्वेद्युरेवोपवासः . अत्रायं विवेकः सम्पन्नः . दिनद्वये निशीथव्याप्तौ तदव्याप्तौ च प्रदोषव्याप्तिर्नियामिका . तथा दिनद्वयेऽपि प्रदोषव्याप्तौ तदव्याप्तौ च निशीथव्याप्तिर्निर्यामिका एकैकस्मिन् दिन एकैकव्याप्तौ जयायोगो नियामक इति . अस्य शिवरात्रिव्रतस्याहोरात्रसाध्यत्वेनाहनि रात्रौ च सम्बन्धे साधारणे सति अहर्वेधमुपेक्ष्य प्रदोषनिशीथयोरेव कुतः शास्त्राणां पक्षपात इति चेत् . रात्रेरत्र प्रधानत्वादिति ब्रूमः . तत्प्राधान्येन चोपपत्तिः स्कन्दपुराणे पट्यते %% . तस्यान्त्रयोदश्यामिति व्यधिकरणे सप्रम्पौ . तथा चायमर्थः सम्पद्यते . त्रयोदशीनिशीथे तस्यां चतुर्दश्यां विद्यमानायां शिवपूजनम्भवेदिति . नागरखण्डेऽपि %% . सा च शिवरात्रिचतुर्दशी त्रिधा भवति . एकतिथ्यत्मिका तिथिद्वयात्मिका तिथित्रयात्मिका चेति . तत्र सूर्योदयमारभ्य प्रवृत्ता परदिनोदयपर्यन्तैकतिथ्यात्मिका . सा वेधदोषाभावात्प्रशस्ता . तिथिद्वयात्मकत्वं च द्वेधा भवति . जयायोगेन दर्शयोगे न च . तत्र योगद्वयमेकैकस्मिन्विषये प्रशस्तम् . स च विषयविशेषः पूर्वमेवोदाहृतः . तिथित्रयात्मकत्वन्त्वतिप्रशस्तम् . एतदेवाभिप्रेत्य पुराणे पठ्यते %% . यथा त्रिस्पृशी प्रशस्ता तथा वारविशेषेण योगविशेषेण च प्रशस्ता भवति . तथा च स्कन्दपुराणे पठ्यते %% . ननु यदा पूर्वविद्धायामुपवासस्तदा परेद्युः किं तिथ्यन्ते पारणम्भवति किं वा तिथिमध्ये . शास्त्रन्तु पक्षद्वयेऽपि समानम् . तत्र तिथ्यन्तपारणघचनानि पूर्वमुदाहृतानि तिथि मध्यपारणवचनन्तु स्क न्दपुराणे पठ्यते %% . %% . बाढम् . अस्ति हि द्विविधं शास्त्रं तस्य च द्विविधस्य शास्त्रस्य प्रतिपत्प्रकरणोक्तन्यायेन व्यवस्था द्रष्टव्या . यदा यापत्रयादर्वागेव चतुर्दशी परिसमाप्यते . तदा तिथ्यन्ते पारणम् . यदा तु चतुर्दशी यामत्रयमतिक्रामति तदा चतुर्दशीमध्ये पूर्वाह्णे पारणङ्कर्यात् . तिश् तश् अन्यथोक्तं गौडमात्रग्राह्यत्वान्नोक्तम् . चतस्रोदशा अस्य . 2 चतुर्दशायुक्ते त्रिश् . %% नैषश् . प्रकारे धाच् . चतुर्दशधा चतुर्दश प्रकारे अव्यश् . नान्तत्वात् पूरणे डटि प्राप्ते असंख्यादे रिति पर्युदासेऽपि क्वचिदार्षे मट् . चतुर्दशम चतुर्दश पूरणे त्रिश् . %% भागश् 8 . 13 . 15 . ## नश् समाश् द्विगुः पात्रादि न ङीप् स्त्रीत्वे . भूलोकादिषु चतुर्दशसु लोकेषु . %% सिश् शिश् भुवनकोषे भूलोकादि सप्तकमुक्तम् %% भागश् 5 . 24 . 11 श्लोके अतलादिसप्तकमुक्तम् तद्विवरणं तत्राध्याये दृश्यम् . भूलोकादिविवरणं काशीखश् 23 अश् . %% . योगिनां तनुमध्ये ध्येयानि स्थानभेदे चतुर्दश भुवनादीनि योगस्वरोदये उक्तानि यथा . %% . ## स्त्री बश् वश् संज्ञात्वात् कम्मश् . वेदादिषु चतुर्दशसु विद्यासु . ताश्च %% नन्दि पुश् . %% याश् स्मृतौ विद्यास्थानत्वोक्तेस्तासां तथात्वम् . ## नश् चतुर्दश अङ्गान्यस्य . %% चक्रदत्तोक्ते पाचनभेदे . ## नश् चतसृणां दिशानां समाहारः असंज्ञात्वात् द्विगुः . चतसृषु दिक्षु . दिक्शब्देन समासे चतुर्दिश् इत्येव . संज्ञात्वे तु कर्मधाश् . प्राच्यादिषु चतसृषु दिक्षु बश् वश् . %<शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्विताम्>% कालीध्यानम् . ## पुं नश् (चण्डोल) इति (चन्दोल) इति ख्याते %% उक्ते चतुर्भिर्बाह्ये यानविशेषे . प्रसङ्गाच्चतुर्दोलाष्टदोललक्षणभेदादिकं भोजदेवोक्तं pradar÷yaate . %% . मणिनियमस्तु दण्डवत् . %% . मानं पूर्ववत् . %% . भोजस्तु . %% . %% . यानं वह्वनुयोज्यं बहुगुणमेतज्जगाद वै व्यासः . भविष्योत्तरेऽपि %% . ## नश् चत्वारि द्वाराण्यस्य . 1 चतुर्मुखे गृहभेदे . समाहारद्विगुः . 2 चतुर्षु द्वारेषु नश् . %% हेमाद्रौ तुलादानप्रकरणे . ## अव्यश् चतुःप्रकारम् धाच् . चतुःप्रकारे . %% bhàø àø 192 aø . %% पञ्चदशी ## पुश् चत्वारोबाहवोऽस्य . 1 विष्णौ %% भागश् 8 . 17 . 2 . 2 चतुर्भुजयुक्तमात्रे त्रिश् . 3 चतुष्कोणे क्षेत्रे च नश् . ## नश् चचुर्णां धर्मार्थकाममोक्षाख्यानां भद्राणां श्रेयसां समाहारः . 1 धर्मार्थकाममोक्षेषु अमरः . चत्वारि भद्राण्यस्य . 2 तद्युक्तं त्रिश् . %% भाश् भाश् द्रोश् अभिमन्युबश् पश् षोडशराजिके बहुकृत्वः prayuktam . @<[Page 2877a]>@ ## puø चतुर्णां भावः उत्पत्त्यपादानम् . विष्णौ परमेश्वरे %% विष्णुसश् . %% भाश् . ## पुश् चत्वारो भुजा यस्य . 1 विष्णौ %% विष्णुसश् . 2 तदवतारे वासुदेवे नन्दनन्दने च %% गोवा . %% भागश् 10 . 6 . 9 . श्लोश् 3 चतुर्बाहुयुक्ते त्रिश् . %% श्यामाध्यानम् . %% (शिशुपालः) माधः . 4 चतुष्कोणे क्षेत्रे नश् . भुनक्ति भुज--क चतुर्णीं धर्मार्थकामानां भुजः . 5 धर्मार्थकामगोक्षभाजने त्रिश् . ## पुश् चत्वारि मुखान्यस्य . 1 चतुरानने वेधसि चतुराननशब्दे दृश्यम् . %% मनुः . 2 चतुर्द्वारे गृहे नश् . चतुर्णां मुखानां समाहारः ङीप् . 3 चतुर्षु मुखेषु स्त्री . चतुर्मुखसमीरिताः कुमाश् . चतुर्भिर्मुखैः समीरिताः वाक्ये उत्तरपदद्विगुः . समाहारे चतुर्मुखी स्यात् . 4 औषधभेदे पुश् तल्लक्षणं वैद्यके यथा %% . चतुर्मुखप्रकाशितत्वाटस्य चतुर्मखत्वम् . ## पुश् चतस्रोमूर्तयोऽस्य . 1 परमेश्वरे तस्य विराट्मूत्रात्माव्याकृततुरीयमूर्तिकत्वात् तथात्वम् . %% विष्णुसश् . चतस्रो मूर्तयः विराट्सूत्रात्माव्याकृततुरीयात्मानोऽस्य शाङ्करभाष्यम् . ## नश् चतुर्णां युगानां समाहारः पात्रादिश् न ङीप्स्त्रीत्वे . सत्यत्रेताद्वापरकलिरूपेषु चतुर्षु युगेषु %% såø siø . ## puø चत्वारि वक्त्राण्यस्य . चतुरानने चतुर्वदना दयोऽप्यत्र . ## पुश् चत्वारोवयाः शाखा अवयवा अस्य . चमसभेदे . %% ऋश् 4 . 36 . 4 . वयाः शाखाः चतुःशाखं चतुरवयवम् भाश् . ## पुश् 6 तश् . धर्मार्थकाममोक्षसमुदाये %% मनुः . ## पुश् हेमाद्रिकृते स्मृतिनिबन्धभेदे यः पूर्वं चारुचिन्तामणिममितगुणं मन्दराद्रिः समुद्रम् निर्मथ्य प्रायशोऽयं वितरति बहुशः प्रार्थनादर्थमेब . सम्प्रत्यालोच्य सर्वस्मृतिनिगमपुराणेतिहासाम्बुराशीन् हेमाद्रिः स्पर्धयैव प्रकटयति चतुर्वर्गचिन्तामणिं सः . %% हेमाद्रि व्रश् खश् . %% मुक्ताफलम् . ## पुश् बश् वश् चत्वारोवर्णाः संज्ञात्वात् न समाश् द्विश् कर्मश् . ब्राह्मणक्षत्रियवैश्यशूद्रेषु चतुर्षु वर्णेषु . %% मनुः . स्वार्थे भावे वा ष्यञ् चातुवर्ण्य चतुर्षु वर्णेषु तद्भावे च नश् . %% गीता0 ## पुश् स्वार्थे ष्यञ्प्रत्ययनिमित्ते काश् वार्तिकाक्ते शब्दगणे . %% काश् वार्तिश् . स च गणः %% चतुर्वर्णादिः . ## स्त्री चतुर्भिरधिका विंशतिः . (चव्विश) 1 चतुरधिकविंशतिसंख्यायां 2 तत्संख्येये च . पूरणे डट् . चतुर्विंश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## त्रिश् चतुरधिका विंशति र्यत्र कप् . 1 चतुर्विंशतिसंख्यायुक्ते . 2 सांख्योक्ते प्राकृतिके गणे पुश् %% भाग03 . 36 . 14 . तादृशगणश्च %% साश् काश् उक्तः . ## स्त्री कर्मश् . विष्णोर्हस्तभेदेनचक्रादि विन्यासभेदेन चतुर्विंशतिसंख्यके मूर्तिभेदे तन्मूर्ति लक्षणं तद्भेदेन विष्णोर्नामभेदाश्च अग्निपुश् उक्ताः यथा %% . चतुर्विंशतिमूर्तीनां दक्षहस्तोर्ध्वादिष्वस्तन्यासभेदेन नामभेदविवृतिः . मूर्तिनाम दक्षोर्धे दक्षाधः वामोर्ध्वे वामाधः . 1 केशवस्य 1 पद्मम् 1 शङ्खः 1 चक्रम् 1 गदा 2 नारायणस्य 1 शङ्खः 1 पद्मम् 1 गदा 1 चक्रम् 3 माधवस्य 1 गदा 1 चक्रम् 1 शङ्खः 1 पद्मम् 4 गोविन्दस्य 1 चक्रम् 1 गदा 1 पद्मम् 1 शङ्खः 5 विष्णोः 2 गदा 2 पद्मम् 2 शङ्खः 2 चक्रम् 6 मधुसूदनस्य 2 चक्रम् 2 शङ्खः 2 पद्मम् 2 गदा 7 त्रिविक्रमस्य 2 पद्मम् 2 गदा 3 शङ्खः 3 चक्रम् 8 वामनस्य 2 शङ्खः 2 चक्रम् 2 गदा पद्मम् 9 श्रीधरस्य 3 पद्मम् 3 चक्रम् 3 गदा 2 शङ्खः 10 हृषीकेशस्य 3 गदा 4 चक्रम् 3 प्रद्यम् 3 शङ्खः 11 पद्मनाभस्य 3 शङ्खः 3 पद्मम् 2 चक्रम् 3 गदा 12 दामोदरस्य 4 पद्मम् 3 शङ्खः 4 गदा 4 चक्रम् 13 वासुदेवस्य 4 गदा 4 शङ्खः 3 चक्रम् 3 पद्मम् 14 सङ्कर्षणस्य 5 गदा 5 शङ्खः 4 पद्मम् 5 चक्रम् 15 प्रद्युम्रस्य 3 चक्रम् 6 शङ्खः 5 गदा 4 पद्मम् 16 अनिरुद्धस्य 4 चक्रम् 3 गदा 4 शङ्खः 5 पद्मम् 17 पुरुषोत्तमस्य 5 चक्रम् 4 पद्मम् 5 शङ्खः 4 गदा 18 अधोक्षजस्य 5 पद्मम् 4 गदा 4 चक्रम् 4 शङ्खः 19 नृसिंहस्य 6 चक्रम् 5 पद्मम् 6 गदा 5 शङ्खः 20 अच्युतस्य 6 गदा 6 पद्मम् 5 चक्रम् 6 शङ्खः 21 उपेन्द्रस्य 4 शङ्खः 5 गदा 6 चक्रम् 6 पद्मम् 22 जनार्हनस्य 6 पद्मम् 5 चक्रम् 6 शङ्खः 5 गदा 23 हरेः 5 शङ्खः 6 चक्रम् 6 पद्मम् 6 गदा 24 कृष्णस्य 6 शङ्कः 6 गदा 6 पद्मम् 6 चक्रम् हेमाद्रिव्रश् खश् मुद्रितपुस्तके 114 पृश् चतुर्विंशतिमूर्तीनां ध्यानवाक्यत्वेन यन्मुद्रितं तत्र केशवमूर्तिं विहाय वयोर्विंशतिमूर्तीनां ध्यानानि सन्ति तत्र चरमे विष्णुर्बिभर्ति यः इत्यत्र %% इत्येव भवितुमुचितम् विष्णोः पूर्वमुक्तत्वात् कृष्णस्यानुक्तत्वात् . तथा वासुदेवादीनां त्रयोविंशतिमूर्तीनामेव मूर्तिज्ञापकाः सार्धैकादशश्लोकाः सन्ति केशवमूर्तिज्ञापकमर्धपद्यं पतितम् . तच्च संस्कर्तुः प्रमादवशात् एवं मूर्तिभेदलक्षणैक्यमपि इति सुधीभिश्चित्यम् . चतुर्षु हस्तेषु चतुरस्त्रविन्यासभेदाच्चतुर्विंशतिसंख्यकाएव मूर्तिभेदा भवन्ति . %% लीलाश् उक्तदिशा 1 . 2 . 3 . 4 . 24 संख्या इति तद्वृत्तौ उक्तम् . ## स्त्री चतस्रः विद्या संज्ञात्वात् कर्मश् . 1 ऋग्यजुः सामाथर्वाख्यासु विद्यासु . चतस्रोवेदरूपा विद्याअस्य . 2 चतुर्वेदाभिज्ञे . ततः स्वार्थे चतुर्वर्णाश् ष्यञ् अनुशतिकाश् उभयपदवृद्धिः . चातुर्वेद्य चतुर्वेदाभिज्ञे ## त्रिश् चतसो विधा अस्य . चतुःप्रकारे %% . %% इति च मनुः . चतुर्विधशरीराणि (जरायुजाण्डजस्वेदजोद्भिज्जाख्यानि) धृत्वा मुक्त्वा सहस्रशः . सुकृतान्मानवोभूत्वा ज्ञानी चेन्माक्षभाप्रुयात् शब्दार्थचिश् धृतवाक्यम् . ## नश् समाहारद्विगुः . %% भावप्रश् उक्ते वीजचतुष्टये . %% भावप्रश् तद्गुणा उक्ताः . ## पुश् चत्वारोवेदाः प्रतिपादका अस्य, चतुरो बेदान् वेत्ति अधीते वा विद--अण् उपश् सश् वा . 1 परमेश्वरे %% हरिवश् 238 अश् . 2 चतुर्वेदाभिज्ञे च . ततः स्वार्थे ष्यञ् . चतुर्वेदस्योभय पदवृद्धिः . चातुर्वैद्य तदर्थे पुश् . ## पुश् चतुरो वेदान् वेत्ति विद--क्विप् 6 तश् . 1 विष्णौ %% विष्णु सश् . 2 चतुर्वेदाभिज्ञमात्रे च . ## पुश् चत्वारो व्यूहा अस्य . 1 विष्णौ %% विष्णुसश् . %<शरीरपुरुषः, छन्दः पुरुषोवेद पुरुषो महापुरुषः इयि वह्वृचोपनिषदुक्ताश्चत्वारोव्यूहा अस्येति चतुर्ष्यूहः>% भाश् . %% विष्णुसश् . %% भाष्यम् . उभयविधव्युत्पत्तियोगात्तु द्विनामतया द्विधा प्रयोगः . तथा . %% इति विष्णुपुः . मार्कण्डेयपुराणे च मूलकारणं वासुदेवाख्यं व्यूहमुक्त्रोक्तम् %% . पाङ्ख्ये 2 मोक्षशास्त्रे . तत्र हि हेयं हानं हेयहेतुः हानापायश्चेति चत्वारोव्यूहाः प्रतिपाद्याःसन्ति . तत्र त्रिविधै दुःखं हेयम् . तदत्यन्तनिवृत्तिर्हानम् . प्रकृतिपुरषसंयोगद्वारा चाविवेको हेयहेतुः . विवेकख्यातिस्तु हानोपाय इति . 3 चिकित्साशास्त्रे च नश् . तत्र च रोग आरोग्यं रोगनिदानं भैषज्यमिति च त्वारोय्यूहा उक्ताः इति तस्य तथात्वम् . ## त्रिश् चत्वारोहायना अस्य . चतुर्वर्षोद्भवे जन्तौ वयोवाचित्वे स्त्रियां ङीप् णत्वञ्च . वयो' न्यत्र न ङीप् णत्वं वा . चतुर्हायना शाला . ## पुश् कर्मश् . चतुर्वेदोक्तहोमचतुष्टयकारिषु होतृषु %% अथश् 11 . 7 . 19 . चतुर्होतॄणां कर्म अण् . चातुर्होत्र तत्कृतकर्मणि . %% हारवश् 379 अश् . ## पुश् चत्वारि होत्राणि होमा प्रीत्यर्था अस्य . 1 विष्णौ परमेश्वरे . चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातना हरिवंश् 238 अश् . ## नश् चत्वारि होत्राणि यत्र कर्मणि कप् . चतुर्होत्रविधायके चतुर्वेदे %% भागश् 7 . 3 . 28 . ## त्रिश् चत--उलच् . स्थापयितरि संक्षिप्तसाश् . ## नश् रुद्रयामलोक्ते दीक्षाङ्गेमन्त्रशुद्धिज्ञापके चक्रभेदे यथा %% . ## स्त्री चतुरधिका चत्वारिंशत् . (चोयाल्लिश) 1 चतुरधिकचत्वारिंशत्संख्यायां 2 तत्संख्यान्विते च . परणे डट् . चतुश्चत्वारिंश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## पुश् चत्वारि शृङ्गाण्यस्य . 1 कुशद्वीपस्थ वर्षपत्रेते %% भाग05 20 . 11 श्लोश् . 2 परमेश्वरे च . %% इत्यादि श्रुतौ तस्य चत्रश्शृङ्गत्वोक्तेस्तथात्यम् . 3 शब्दशास्त्रे च तस्य नामाख्यातनिपातोपसगरूपचतुर्विधार्थबोधकत्वात् तथात्वम् . @<[Page 2880b]>@ ## नश् चतुरवयव चत्वाराऽवेयबायस्य वा कन् . 1 चतुःसंख्यायां 2 तदन्विते च %% पञ्चकं तथा . तामार्था इति सर्वेऽमी पक्षाः शास्त्रे व्यवस्थिताः हरिः . %% द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम् इति च मनुः . 3 चतुस्तम्भे मण्डपभेदे %% %% इति च कुमाश् . %% रघुः . 4 मशकार्यां (मशारि) 5 पुष्करिणीभेदे च स्त्री ङीप् मेदिश् . 6 यष्टिभेदे नश् शब्दार्थश् . ## स्त्री चत्वारः कर्णा अस्या ङीष् . 1 कुमारानुचर मातृभेदे %% भाश् शश् 47 अश् कुमारानुचरमातृगणोक्तौ . चत्वार 1 कर्णाः श्रवणसाधनं यत्र . 2 द्वाभ्यां क्रियसाणे मन्त्रे पुप %<षट्कर्णोभिद्यते मन्त्रश्चतुष्कर्णः स्थिरोभवेत्>% पञ्चतश् . ## पुश् चतस्रः कलाः मात्रायत्र . आर्यादिषु चतुर्मात्रायुते गणभेदे %% वृश् र ## त्रिश् चत्वारः कोणा अत्र . 1 चतुरश्रे तदाकारं 2 क्षेत्रभेदे नश् . ## त्रिश् चत्वारो' वयवा विधा अस्य तयप् . 1 चतुर्विध भागवति चतुष्के . स्त्रियां ङीप् %% कुमारः . %% मनुः . %% चतुर्णामबयवः तयप् . 2 चतुःसख्यायाम् %% कुमाश् . %% नीलश् ताश् उक्तेषु 3 लग्नचतुर्थसप्तमदशमस्थानेषु नश् . ## पुश् चतुरुत्तरः स्तोमः त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहः मध्यपदलोपी सश् . चतुरुत्तरस्तोमे %% यजुश् 14 . 33 . चतुर्दिक्षु स्तूयमानत्वात् 3 वायौ च . %% शतश् ब्राश् 8 . 4 . 1 . 26 . 3 स्तोमभेदे . %% यजुश् 14 . 25 . %% वेददी0 @<[Page 2881a]>@ ## स्त्री चतुरधिका पञ्चाशत् . (चउयान्न) 1 चतु रुत्तरपञ्चाशत्संख्यायां 2 तत्संख्येये च . ततः पूरणे डट् . चतुष्पञ्चाश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## स्त्री चत्वारि चत्वारि पत्राण्यस्याः जातित्वात् ङीष् . 1 सुनिषणके (सुसुनि) शाकभेदे %% शब्दार्थचिश् . 2 क्षुद्रपाषाणभेदिनि च राजनिश् . ## पुश् चत्वारः पन्थानः ब्रह्मचर्यादयः आश्रमा यस्य अच् समाश् . 1 ब्राह्मणे अमरः ब्राह्मणानां हि %% मनुना चातुराश्रम्यस्य उक्तत्वात् तथात्वम् . चतुर्णां पथां समाहारः अच् . 2 चतुर्मुखे (चउमाथा) पथि . ## स्त्री चतुष्पथे निकेतोऽस्याः . कुमारानुचर मातृभेदे %% भाश् शश् 47 वश् कुमारानुचरमातृगणोक्तौ . ## स्त्री 7 तश् . कुमारानुचरमातृभेदे . %% भाश् शश् 47 अश् . ## पुंस्त्री चत्वारि पदानि चरणा अस्य . 1 चतुश्चरणे गवादौ जन्तौ स्त्रियां जातित्वात् ङीष् . 2 तिय्यर्धरूपे ध्रुवकरणभोदे नश् . करणशब्दे 1690 pçø såø siø वाक्ये दृश्यम् . अस्य शब्दकश् पुंस्त्वोक्तिः सौरागमविरुद्धा . %% ज्योश् तश् उक्तेषु 3 मकराद्यार्धधनुरन्त्यार्धमेषवृषसिंहराशिषु पुश् . स्त्रीणां 4 करणभेदे नश् हेमचश् . ## नश् 6 तश् . वृश् सश् उक्ते चतुष्पदजन्तुप्रसवादिविकारे यथा %% 46 अश् . ## स्त्री चत्वारः पादा अस्याः अन्त्यलोपः समाश् वा ङीष् पादः पद्भावः . 1 पद्ये %% छन्दोमश् . 2 प्राकृतभाषादिप्रसिद्धे (चउपाया) छन्दोमेदे 3 चतुश्चरण स्त्रीपशौ च अन्यलिङ्गे चतुष्पादित्येव . ## स्त्री चत्वारि चत्वारि पत्रे पत्रे पर्णान्यस्याः ङीष् . (सुसुनी) शाकभेदे . राजनिश् . ## स्त्री चतस्रोदिशः पाठयति पाटि--अण् उपश् सश् . नद्यां शब्दमाला ## स्त्री चतुर्णां वेदानां पाठोऽत्र गौराश् ङीष् . छात्राणामध्ययनमण्डपे (चउपाडी) गृहे . ## पुश् चत्वारः पाणयोऽस्य . 1 विष्णौ हाराश् 2 चतुर्बाहुयुक्तमात्रे त्रिश् . ## त्रिश् चत्वारः पादा अस्य अन्त्यलोपः समाश् . चतुरश्चणयुक्ते गवादौ स्त्रियां ङीष् पादः पद्भावः चतुष्पदीत्येव . समासान्त्यविधेरनित्यत्वात् अन्त्यलोपाभावे चतुष्पादोऽपि तत्रार्थे %% छन्दोमश् . ## स्त्री चत्वारः स्तना अस्याः वा न ङीष् . सुरभौ गवि . %% शतश् व्राश् 6 . 5 . 2 . 18 . 2 . महिष्यादौ च षक्षे ङीषि चतुस्तनीत्यपि . ## स्त्री चतुरधिका त्रिंशत् . (चउतिश) 1 चतुरधिकत्रिंशत्संख्यायां 2 तत्संख्येये च . पूरणे डट् . चतुस्त्रिंश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## पुश् बुद्धभेदे हेमचश् . ## पुश् बश् वश् चतुर्णां धर्मार्थकाममोक्षाणां सनः दाता सन--दाने अच् 6 तश् चत्वारः सनेतिशब्दा नाम्नि येषां वा . 1 सनकसनत्कुमारसनन्दसनातनेतिनामकेषु चतुर्षु ब्रह्मपुत्रेषु ऋषिषु तन्नाम्नां सनादित्वेन तथात्वम् . 2 तदवतारधारिणि चतुर्वगदातरि वा 2 विष्णौ पुश् %% भागश् 2 . 7 . 6 . ## पुश् चतस्रः स्रक्तयः कोणादिग्रूपा अस्य . चतुर्दिगवच्छिन्ने . %% यजुश् 38 . 20 . %% वेददीश् . %% शतश् व्राश् 6 . 3 . 3 . 26 . ## स्त्री चतुर्णां राज्ञां समाहारः टच् समश् . चतुरङ्ग क्रीडायां क्रीडाभेदे चतुरङ्गशब्दे 2863 पृश् दृश्यम् . ## नश् चतुसृणां रात्रीणां समाहारः चतुसृभिः रात्रिभिर्निर्वृत्तः अण् तस्य लुक् वा अच् सुमाश् %% पाश् क्लीवत्वम् . 1 चतुसृषु रात्रिषु 2 तत्साध्ये क्रतुभेदे च . %% कात्याश् श्रौश् 19 . 1 . 14 . %% कर्कः . चतूरात्रादिष्वधिकम् कात्याश्रौश् 23 . 1 . 7 . %% कर्कः . ## नश् चत--ष्वरच् . 1 स्थण्डिले होमाथ कृतसंस्कृत भूभागे 2 गृहाद्बहिरङ्गने (उठान) (चाताल) इति च ख्याते 3 स्थाने अमरः %% हरिश् 116 अश् . 4 नानाजनस्थानानां वासस्थाने %% मृच्छश् . %% भाश् उश् 36 अश् . (चोतारा) 5 ख्याते स्थाने %% हरिवंश् 116 अश् . 6 चतृसृणां रथ्यानां सङ्गमे शब्दार्थचिश् . %% भाश् वश् 15 अश् . ## स्त्री चत्वरे वस्तुं शीलमस्याः वस--णिनि ङीप् . कुमारानुचरमातृभेदे . %<ऋक्षाम्बिका निम्बुटिका रामा चत्वरवासिनी>% भाश् 47 अश् . ## स्त्री चतस्रोदशतयः परिमाणमस्याः . %% इत्यादि पाश् निश् . (चाल्लिश) 1 संख्यायां 2 तत्संख्येये च . ततः पूरणे तमप् . चत्वारिंशत्तम तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## पुश् चत--वालञ् संज्ञापूर्वकत्वेन वृद्धेरनित्यत्वात् न वृद्धिः . चात्वाले 1 होमकुण्डे 3 दर्भे च मेदिश् . ## याचने भ्वाश् द्विकश् उभश् सेट् . चदति ते एदित् अचदीत् अचदिष्टाम् . चचाद चेदतुः चेदे . ## आह्लादे दीप्तौ च भ्वाश् अकश् पश् सेट् इदित् . चन्दति अचन्दीत् चचन्द चचन्दतुः . चन्द्रः . ## पुंस्त्री चद--किरच् . 1 हस्तिनि 2 भुजगे च स्त्रियां जातित्वात् ङीष् . 3 चन्द्रे 4 कर्पूरे च पुश् संक्षिप्तसाश् . ## हिंमे भ्वाश् पश् सकश् सेट् . चनति अचनीत्--अचानीत् चचान चेनतुः . मित् णिचि चनयति ते . ## शब्दे तुश् प्रश् अकश् सेट् . चनति अचा (च) नीत् चचान चेनतुः . णिचि चानयति . ## अव्यश् चन--शब्दे अच् . असाकल्ये %% इत्यमरः . समुच्चायार्थकचशब्देन नञः समास इत्यन्ये %% ऋश् 2 . 24 . 12 . चनेत्येतत्पदद्वयसमुदायः . ऐकपद्यं त्वध्यापक भाम्प्रदायिकम् . 2 netyarthe %% çø 7 . 32 . 13 . %% bhàø . 3 apyarthe %% çø 7 . 86 . 6 . %% bhàø . %% çø 10 . 56 . 4 . पितरश्चन पितरोऽपि यत्तु मुग्धवोश् %% विभक्त्यन्तात् किमः चिच्चनप्रत्ययौ विहितौ तच्चिन्त्यम् अप्यर्थकेन असाकल्यार्थेन वा चनशब्देन गतार्थत्वात् कदाचन कथञ्चनेत्यादौ कदापि कथप्रपीत्यर्थलाभात् न प्रत्ययान्तरकल्पनम् . प्रागुक्तप्रयोगे किमोऽभावेऽपि प्रयोगदर्शनात् किम इत्यस्य प्रार्यिकत्वकल्पनेऽपि चनप्रत्यये परे पूर्बसुपः लोपापत्तेश्च . तन्मते चित्त्वेन प्रत्ययस्याव्ययसज्ञकत्वात् तयोश्चित्त्वाभावेनानव्ययत्वापत्तेः स्वरबैलक्षण्यानुपपत्तेश्च ## नश् चाय् पूजादौ %% उणाश् असुन् चात् नुट् . 1 भक्ते उज्ज्वश् . %% ऋश् 1 . 2 . 6 . 10 . %% निरुक्तधृतश्रुतिः . ## नश् च न शब्दे अच् चनः सित अवसानमस्य . ब्राह्मणस्याप्रत्यक्षनामभेदे . %% कर्कधृतमनुवाक्यम् . %% नामधेयान्तेषु दधाति चनसितेति व्राह्मणं, विचक्षणेति राजन्यवैश्यौ %% कात्याश् श्रौश् 7 . 5 . 7 . %% कर्कः . ## चनोऽन्नमिच्छति क्यच् नामधातुः अन्नेच्छायां परश् अकश् सेट् चनस्यति अचनस्यीत् . %% ऋश् 1 . 3 . 1 . ## त्रिश् चनोन्नम् उपचारात् तद्वान् ततः अतिशये इष्ठन् डिद्वद्भावे टिलोपः . annavattame %% çø 7 . 57 . 4 . %% bhàø . ## puø cadi अह्लादने ण्यन्तात् अच् . 1 चन्द्रे 2 कर्षूरे च शब्दार्थरश् . ## पुश् चन्द(न्द्र)इव कायति शुभ्रत्वात् कै--क . (चांदा) मत्स्यभेदे %% राजवल्लभः . ## पुश् नश् चदि--ण्यन्तात् ल्यु . स्वतामख्याते मलयाचलजे वृक्षविशेषे तद्भेदगुणादिकं भावप्रश् उक्ते यथा श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः . गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः . स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् . ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते . चन्दनं शोतलं रूक्षं तिक्तमाह्लादनं लघु . श्रमशोषविषश्लेष्मवृष्णापित्तास्रदाहनुत् . अथ पीतचन्दनम् (कलम्यक) . %% . अथ रक्तचन्दनम् रक्तचन्दन माख्यातं रक्ताङ्गं क्षुद्रचन्दनम् . तिलपूर्णं रक्तसारं तत्प्रवालफलं स्मृतम् . रक्तं शीतं गुरु स्वादु छर्दितृष्णा म्लपित्तहृत् . तिक्तं नेत्रहितं वृष्यं ज्वरव्रणविषापहम् . तत्र पुंसि %% शकुश् . क्लीवे %% पञ्चतश् . %% भाश् सश् 57 अश् . %% साश् दश् तस्य शृङ्गारोद्दीपकत्वमुक्तम् . 2 रक्तचन्दने नश् मेदिश् 3 वानरभेदे पुश् हेमश् . 4 शारिवोषधौ स्त्री राजनिश् . (मधुखाली) नगरीसमीपस्थे 5 नदीभेदे च स्त्री . ## पुश् चन्दनस्योत्पत्तिस्थानं गिरिः . मलयाचले ## स्त्री चन्दनमपि गोपायति गुप--अण् . शारिवाभेदे राजनिश् . ## स्त्री पतिपुत्रवत्या मृताया नार्या उद्देशेन पुत्रदातव्यायां चन्द्रनाङ्कितधेनौ . तद्विधिमाह रत्नाकरे देवलः %% . तथा कर्मोपदेशिन्यां ब्राह्मणसर्वस्ने चाहलायुधधृतानि वचनानि स्मृतिः पतिपुत्रबती नारी म्रियते भर्तुरग्रतः . चन्दनेनाङ्कितां %% . तथा जातूकर्णः घेनुं चन्दनमालिप्य यो दद्यान्मातृहेतवे . यदि पापणतैर्युक्ता तथापि स्वर्गमाप्नुयात् . तथा वशिष्ठः %% . %% . %% . एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूत् सर्गविध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थाने प्रधानतया चन्दनधेनूत्सर्गः प्रतीयते अतोऽस्य वृषोत्सर्गकार्यकारित्वात् तत्कलहेतुत्वं लभ्यते . %% इति श्राद्धविवेकधृतोशनोवचने त्रिदण्डसन्न्यासिनाम् एकोद्दिष्टनिषेधपार्वण विध्योर्युगपदुपसंहारात् एकोद्दिष्टस्थाने पार्वणमिव . यद्वा पतिपुत्रवतीरूपप्रेतविशेषाधिकृतवृषं न चोत् सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यां प्रेत मात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफलभावनाकरणीभूतवृषकर्मकत्यागमनूद्य तत्कर्मीभूतवृषमपहाय तत्स्थाने धेनुमात्रगुणविधिर्लाथयादवगम्यते . पशुयागे सामान्यविध्यवगतापःप्रणयणीयाधिकरणचमसस्थाने %% विशेषविधिना गोदोहगुण विधिवत् . %% इत्यत्र एकादशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधिवच्च . अन्यथा धेनूत्सर्गस्य पृथक्कर्मत्वे फलभावनातत् करणनियोज्यानां पृथक्कल्पने गोरवं स्यात् . उक्तविधिनिषेधयोरुपसंहारवैयर्थ्यञ्च स्यात् . ततश्च कारणैक्यात् फलैक्यमिति . चन्दनधेनूत्सर्गेऽपि प्रेन्तत्व विमुक्तिपूर्वकस्वर्गप्राप्तिः फलम् . एवं किपिलोक्तमन्त्रस्थ पापव्यपगमस्वर्गप्रार्थनायाअपि तथैव तात्पर्यम् . तथा जातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्पर्यं वोध्यम् . भूतार्थानां विधिशेषिणामेव जैमिन्युक्त प्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघवात् %% कात्यायनवचनस्य पापपदस्य प्रेतत्व एव तात्पर्यदर्शगाच्च . अत्र यद्यपि पतिपुत्रवतीत्यत्र पतिपुत्रवत्त्वस्य विशेष्यीभूतकर्त्रन्वयि मरणानन्वयित्वेन न विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्च काकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्कतद्वत्तामादायापि पतिपुत्रवतीति प्रयोग उपपद्यते . तथापि %% %% इत्याभ्यां मरणकालिकी पति पुत्रसत्ताऽवगम्यते गवां गोष्ठे इतिवत् . अथ वा परार्धान्वयेन धेनूत्सर्गकालिकीति . नच %% इति कपिलवचने अपुष्पितायाः पुत्रकर्तृकधेनूत्सर्गनिषेघस्याप्रसक्ततया सपत्नीपुत्रकर्तृकधेनूत्सर्गनिषेधप्राप्तौ तद्दृष्ट्या पतिपुत्रवतीत्यस्य सपत्नीपुत्रवतीपरत्वम् अवश्यं वाच्यम् . तदेकवाक्यतया पुत्रिणीत्यादावपि तथात्व मिति वाच्यम् . अपुष्पितेति कपिलार्धस्य प्रसक्ति पर्वकतार्थं पतिपत्रवद्निवृत्त रजस्काया धेनूत्सर्ग निषेधार्थत्वात् गत्यां सत्यां लक्षणाया वीजाभावात् . पतिवोगिवत् ध्वंसप्रागभावयोरपि अत्थन्ताभावविरोवित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतु तथात्वेऽपि %% अप्रसक्तार्थाप्रि अपुष्पिता धेनुदाननिन्दा स्तुतिपरा . यथा हरेरुत्थाने %% इत्यप्रसक्तापि निन्दा एकादश्यादिपौर्णमास्यन्तपञ्चके रेवत्यन्तपादयोनविधि स्तुतिपरा यथा वा वेदगाने %% इत्यप्रसक्तनिन्दा ऐरं कृत्वा अवगिरेदिति विधेः स्तुतिपरा . अतएव उक्तंशावरमाष्ये %% . स्तुतौ हि अप्रसिद्ध गुणदोषारोपो न दोषाय . नचात्र काम्यस्यैव कार्ति वचादिवृषोत्सर्गस्य स्थाने धेनुदानं विधीयते इति वाच्यम् . तन्मात्रपरत्वे मानामावात् . प्रत्युत म्रियत इति वर्तमानार्थकविभक्त्या वर्तमानसामीप्येनाचिरप्रमीतोपस्थितेश्च . ये तु %% मनुना पुत्रववीत्वामियावादेव पतिपुत्रवतीत्यत्र सपत्नीपुत्रवती प्रतीयते इति ब्रुवते तेऽतीव भ्रान्ताः . पुत्रवतीतिषदस्याखण्डतया मतुपा पतिपदस्यान्वये तटस्थत्वापत्तेः . गनु वृषतुल्यवयो वर्णोवृषः स्याद्दक्षिणा द्विजाः . वृषोत्सर्भे तता पुंसां स्त्रीणां स्त्रीगोर्विशिष्यते इति भविष्यसंवादाद्धेनुदानमिदं पतिपुत्रवत्या वृषोत्सर्गे दक्षिणादा नस्य विशेषरूपम्, न तुप्रधानकर्मान्तरं गौरवात् . न च दक्षिणाया अङ्गत्वेन फलासङ्गतिः . %% वत्तदुपपत्तेरिति चेत् न वृषोत्सर्गदक्षिणातश्चन्दनाङ्कित धेनुदानस्य प्रकरणान्तराम्नायन प्रकरणान्तरन्यायतः प्रधानत्वसिद्धेः वृषोत्सर्गस्थानीयत्वेनानुवर्तमान शिष्टाचारात् . धेनुदानयुगनद्धवृषोत्सर्गनिषेधानामसङ्गतेः कपिलपञ्चरात्रे चन्दनधेनुदानस्यापीति कर्तव्यतायां वृषरूपदक्षिणादागविधानाच्च . यथा कपिल उवाच %% . तथाजीवद्भत्रीतु या नारी पुत्रिणी त्रियते यदि . सवत्सामङ्कितां धेनुमाचार्याय निवेदयेत् . साध्वी पतिव्रता नारी म्रियते याग्रतस्तयोः . वृषं नैवोत्सृजेत् पुत्रः पिता यावत् तु जीवाति . मृतपुत्रा च या नारी संगृहीता तु या भवेत् . तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते . %% . %% . पुस्तकान्तरे पाठाधिक्यं यथा %% तथा वराहपुराणम् %% . नर्नु आद्यश्राद्धे त्रिपक्षे बा इत्यादिना आद्यश्राद्धकर्तव्यनित्यवृषोत्सर्ग कालस्य परपरकालो गौणः . न वा सर्वे मुख्याः कालाःस्युः . तत्र नाद्यः त्रिपक्षादौ शिष्टाचारविरोधात् . नापि द्वितोयः त्रिपक्षादौ नित्यत्वबोधकाभावात् . वस्तुतः आद्यश्राद्धे वृषोत्सर्गस्व नित्यत्वं त्रिपक्षादौ काम्यत्वम् . आद्यश्राद्धपदम् अशौचान्तद्वितीयदिनपरम् अशौचान्तात् द्वितीयेऽह्नीत्याद्येकवाक्यत्वात् . अत्र च आद्य श्राद्धस्य विघ्नपतितत्वेन एकादश्यादौ क्रियमाणत्वे वृषोत्सर्गमपि न कुर्यात् . आद्यश्राद्धदिने वृषोत्सर्गाकरणे त्रिपक्षाद्यान्यतमकालेऽपि वृषोत्सर्गस्यावश्यप्रेतत्य करीहारकत्वेन तस्य पुनः संवत्सरसाध्यसकृत्कृतस्य नित्यत्वं कल्प्यम् . एवं धेनुदानस्यापि . अतएव पूर्ण संवत्सरे मलमासपातेऽपि प्रागकृतश्चेत् कार्यएव इति नवीनाजगुः . एककर्तृकानेकवृषोत्सर्गोऽपि शिष्टाचारादेकदिनेऽपि . तथा हि स्वर्गलोकगमनफलश्रुतेः काम्यत्वेन %% इति न्यायादविरोधः . ननु नैमित्तिकत्वात् कथमावृत्तिः %% इति न्यायात् नचैकत्र क्रियाद्वयमिति वचनाच्च . अत्रायं विशेषः काम्यनैमित्तिकं फलविशेषार्थं भूयः कार्यं, नैमित्तिकमात्रं तु सकृदेव . किञ्च . संक्रान्त्यादिनिमित्तकश्राद्धमपि पुनः पुनः स्यात् . मैवं तत्र पितृतृप्तिरूपप्रधानफलस्य सत्त्वेन चरितार्थत्वात् . अत्रोक्तानि सर्वाण्येतानि वचनानि निर्यगधिकरणन्यायमूकानि तथा हि तिर्यगधिकरणे तिर्यक्पङ्गुत्र्यार्षेयदेवतानामनघिकार इति यागमात्रे उक्तम् . तत्र हेतवः तिरश्चां विशिष्टान्तःकरणविरहात् त्र्यार्षेयाणाम् अन्धवधिरमूकानामवेक्षणश्रवणोच्चारणविरहात् साङ्गयागासामर्थ्ये तेषां यथा यागानधिकारस्तद्वदत्र स्वपितुः पितृकृत्येषु %% इति छन्दोगपरिशिष्टे अग्निष्वात्ताद्यन्तर्गणानुक्त्वा %% इति कात्यायनसूत्रे च जीवत्पितृकस्य पितृतर्पण निषेधात् वृषोत्सर्गे तदङ्गभूततद्पुच्छगलितोदक तर्पणविरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गेऽनघिकारः . अतएव द्वैतनिर्णयेऽपि स्त्रियाः किरणीभूतऋग्वाधेन यागवद्वृषोत् सर्गस्य वाघ उक्तो वाचस्पतिमिश्रेण . धेनुदानाङ्गतर्पणे तु प्रधानापिकार श्रुतेः जीवत्पितृकाधिकृतविशेषविघानाच्चाधिकार एवाभ्युदयिकश्राद्धवत् जन्ममास्यु पनयनाङ्गमशिखवपनवच्च . अयन्तु सामान्यशास्त्रोपजीवित्वेन निपेधः पर्युदास एव . स यदि पतिपुत्रवतोभिन्नाया वृषोत्मर्गं कुर्यात् इत्येवंमात्रस्तदा पूर्वभागवैयर्थ्यं स्यात् . यदि पतिपुत्रवत्या जीवत्पितृकपुत्रभिन्नो वृषोत्सर्गं कुर्यादिति विशिष्टरूपस्तथापि पतिपुत्रवत्यास्तदुभयरहितायाश्च जीवत्पिवृकपौत्रादिना वृषोत्सर्गः स्यात् . चायुक्तएव प्रागुक्तवचनन्यायविरोधात् . तस्मात् ममुदायवचनसार्थक्याय पतिपुत्रवतीभिन्नाया वृषोत्सर्गं कुर्यात् . तथा जीवतपिवृकमिन्नो वृषोत्सर्गं कुर्यात् इति वचनन्याय संवादाद्वाक्यद्वयमेवं सिद्ध्यति प्रमाणद्वौरवस्य मर्वैरङ्गीकृतत्वात् दर्शपौर्णमासयोः षट्प्राधानापूर्ववत् . अय वोक्तदेवलादिवचने %% इत्यन्तकापिलादिसकलवचनपर्यालोचनया कनिष्ठपुत्रवतीभिन्नपतिपुत्रवतीतरजनस्य कापिलपति प्रसूतकनिष्ठपुत्रभिन्नजोवत्पितृकादन्यो जनो वृषोत्मग कुर्यात् इति सामान्यत एव वृषोत्सर्गविधिः . तथा पतिपुत्रवत्या ज्येष्ठपुत्रएव चन्दनाङ्गितघेनुमुत्सृजेदिति विधिश्च सिद्ध्यति . ततश्च पतिपुत्रवत्याः कनिष्ठपुत्रसत्त्वएव तदन्यमृतपितृकेण वा वृषोत्सर्गः कार्यः . कनिष्ठत्राभावे तु न केनापि . एवं पत्यादिना न चन्दनधेनु दानामिति . प्रतिप्रसूतकनिष्ठान्यजोवत्पितकेण न कस्यापि वृषोत्सर्गः कार्य इत्यपि च पर्यवस्तितम् . वस्तुतस्तु पतिपुत्रवत्या वृषोत्सर्गनिषेधे तत्पुत्रस्य जीवत्पितकत्वेनानधिकार एव हेतुः न तु स्त्रियाः पतिसत्त्वं पुत्रसत्त्वं वा मृतपुत्रेत्यादिपागुक्तकापिलवचने पतिसत्त्वे कनिष्ठपुत्रसत्त्व च वृषोत्सर्गावगतेः तत्पुत्रस्य पितुः सत्त्व एवानघिकारोक्त्या तन्मरणे वृषोत् सर्गावगमाच्च . न वा तदुभयसुत्त्व भिलितम् उक्तन्यायावगतस्य तत्पुत्रस्य जीवत्पितृकत्वहेतोरेव तादृश निषेधप्राप्तेः पतिपुत्रसत्त्वयोर्निर्वीजहेतुत्वकल्पना नौचित्यात् तयोर्वाचनिकहेतुत्वे तु अदृष्टकल्पनाया अनाय्यत्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतया पतिपुत्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पने गौरवाच्च . यस्तु जीवत्पितृकवर्षोत्सर्गनिषेधे पतिपुत्रवत्याः पृथमुपसंहारः सोऽपि तस्याः पुत्रानधिकारमात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभागित्वानुवादः पूर्ववाक्यावगतधेनुदानस्य वृषोत्सर्गस्थानीयत्वज्ञापनार्थ एवेति प्रागपि निरूपितम् . ततश्चोक्तवचने तिर्यगधिकरणन्यायप्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्तृत्वाभावमन्द्य सपतिकाया वृषोत्सर्गस्थाने चन्दनाङ्कितधेनूत्सर्ग एव विधीयते एतेन वृषोत्सर्गकर्तरि कपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्कनिष्ठपुत्रान्यजीवत्पितृकेतरत्वविशेषणं सपतिकाया वृषोत्सर्गस्थाने ज्येष्ठपुत्रस्यैव चन्दनाङ्कितधेनूत्सर्गमात्रश्च लभ्यते . अतोजीवत्पितृकेण काम्यवृषोत्सर्गः पतिते प्रव्रजिते वा पितरि जीवति पितामहादिवृषोत्सर्गश्च न क्तार्यः . एवं सपतिकाया अपि पुत्रस्य कर्मायोग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्सर्गः कार्य एवेति स्थितम् . इदन्तु रत्नाकरहलायुधा चार्यचूडामणिविद्याभूषणशुभङ्करमहादेवभट्टाचार्य प्रभृतीनामपि सम्मतं तेषां पृथक् पृथक् पद्धतिरपि प्रसिद्धास्ति . कृचिद्देशे स्मार्तभट्टाचार्यस्यापि समूल पद्धतिर्दृश्यते . अत एवात्र विशेषादर्शिनामनाचारोऽनाचार एव . अत्र भविष्योक्तप्रकारस्तु वैकल्पिकएव %% जैमिन्युक्तेः . तत्रत्यपूजाहोमाद्यङ्गेषु विशेषमन्त्रोक्तेः . कपिलकल्पेन वृषोत्सर्गधर्मातिदेशेन विशेषोक्तनिरासाच्च नव्यवाचस्पतिमतम् . रघुनन्दनमते तु चन्दनधेनोः काम्यत्वमात्रत्वात् वृषोत्सर्गं व्रिहाय केबल चन्दनधेनुदानं न शास्त्रसिद्धं काम्येन नित्यबाधायोगात् सति सामर्थ्ये उभयकर्तव्यतार्थं वृषोत्सर्गनिन्दा चन्दनधेनु दानस्तुतिपरा . रघुनन्दनकृततत्पद्धतिसत्त्वेऽपि तस्य काम्यस्यैव विधानार्थत्वम् इति साम्प्रदायिकाः ## नश् चन्दननिव सुगन्धि पुष्पमस्य . लवङ्गे राजनि0 ## त्रिश् चन्दनात्मकः मयद . चन्दनवृक्षनिर्मिते पर्यङ्कादौ %% इत्युपक्रमे चन्दनमयोरिपुघ्नो धर्मयशोदीर्घ जीवितकृत् वृश् सश् 79 अश् तन्मयपर्यङ्कस्य फलमुक्तम् . ## स्त्री चन्दनैव सुगन्धिः शारिवा . शारिवा भेदे राजनिश् . ## पुश् चन्दस्येव सारोऽस्य . 1 वज्रक्षारे राजनिश् 6 तश् . 2 घृष्टचन्दनसारे च . ## पुश् चन्दनस्याकरोऽचलः . मलयाचले राजनिश् . चन्दनाद्रिप्रभृतयोऽप्यत्र . ## पुश् %% इति वैदाकोक्ते पित्तोपशमने द्रव्यसप्तके . ## नश् %% चक्रदत्तोक्ते तैलभेदे . ## स्त्री चन्द्यतेऽनया बाश् करणे अनीयर् . गोरोचनयाम् राजनिश् . ## पुंस्त्रीश् चदि--किरच् . 1 गजे स्त्रियां ङीष् . 2 चन्द्रे पुश् मेदिश् . ## पुश् चदि--आह्लादे णिच्--रक् . व्योमस्थे जलमये मण्डलाकारे (चांद) ख्याते पदार्थे . तन्मण्डलमानादि इन्दुशब्दे 955 . 56 पृश् उक्तम् . स च ग्रहभेदः तदधिष्ठावृदेवादि ग्रहयज्ञशब्दे 2757 पृश् दर्शितम् . अधिकमिन्दुशब्दे 930 पृष्ठादौ दृश्यम् . तस्योत्पत्तिः अत्रिजशब्दे 111 पृश् उक्तम् . तद्वंशादि हरिवंशे भागवते च दृश्यम् . चन्द्रस्य दिग्वलवर्णादिज्ञानाय सर्वग्रहाणां दिग्बलाद्युच्यते तत्र ज्योश् तश् %% . %% . %% . %% . %% सत्वरजस्तमांसि . %% . %% . %<ऋग्वेदाधिपतिर्जीवोयजुर्येदाधिपः सितः . सामवेदाधिपोभौमः शशिजोऽथर्ववेदराट्>% . %% मित्राणि सूर्यच्छिशिभौमजीवाः सूर्येन्दुजौ सूर्यशशाङ्कजीवाः . आदित्यशुक्रौ रविचन्द्रभौमा बुधार्कजौ चन्द्रजभार्गवौ च . %% . तच्चारफलादिकम् वृश् सश् उक्तम् तच्च इन्दुशब्दे 931 . 32 पृश् दृश्यम् %% समयामृतम् . अद्रिजातसोमस्य चन्द्रलोकप्राप्तिकथा काशीखश् 14 अश् . %% . %% . तस्य मासमध्ये दक्षशापात् क्षयवृद्धी पाद्मे स्वर्गखण्डे उक्ते यथा %% . ज्योतिषोक्ततत्कारणन्तु इन्दुशब्दे 933 पृश् दर्शितम् . 2 आह्लादजनकद्रव्यमात्रे त्रिकाश् . 3 कर्पूरे 4 स्वर्णे 5 जले 6 काम्पिल्ले पुश् मेदिश् . 7 द्वीप्रभेदे शब्दमाश् . 8 विसर्गवर्णे तन्त्रसंकेतः चदि--दीप्तौ रक् . 9 कमनीये त्रिश् 10 मयूर पिच्छे मेचके हेमचश् . 11 शोणमुक्ताफले व्याडिः . अन्त्यपदलोपे 12 चन्द्रगुप्ते नृपे च . %% मुद्राराश् . %% कुमाश् . %% नाघः . %% साश् दश् तस्य शृङ्गाररसोद्दीपकत्वमुक्तम् . स्वर्णे चन्द्ररथः %% ऋश् 1 . 141 . 12 . 13 हीरके . चन्द्राघिष्ठातृके 14 मृगशिरोनक्षत्रे 15 एकाङ्के च . ## पुश् चन्द्र इव काथति कै--क . मयूरपुच्छस्थे चन्द्राकारे 1 पदार्थे अमरः . 2 नखे शब्दचश् 3 मत्स्यमेदे (चांटा) राजनिश् . %% राजनिश् तद्गुणाउक्ताः . स्वार्थे क . 4 चन्द्रशब्दाथ जले पतितस्नेहांशस्य चन्द्राकारे 5 मण्डले च %% माघः . 6 सितमरिचे नश् राजनिश् 7 शिग्रुवीजे नश् शब्दार्थचिश् चन्द्रकोजातोऽप्य तारकाश् इतच् . चन्द्रकित जातचन्द्रके त्रिश् . ## स्त्री 6 तश् . चन्द्रमण्डलस्य षोडशभागैकभागे तासां नामानि कलाशब्दे 1784 पृश् दर्शितानि तिथिभेदे स्त्रीणां देहांशभेदे स्थितानां तासां नामभेदाश्च काम शान्त्रे उक्ता यथा %% . ## पुंस्त्री चन्दकोऽस्त्यस्य मतुप् मस्य वः . मयूरे %% माघः . त्रियां ङीप् . @<[Page 2888b]>@ ## puø pravarabhede हेमाश् व्रश् खश् मूलं वृश्यम् . ## पुश् चन्द्रः कान्तोऽभीष्टो यस्य . स्वनामख्याते 1 मणिभेदे तद्दर्शने हि तस्य जलस्रावात् तत्कान्तत्वम् . 2 कैरवे, 3 श्रीखण्डचन्दने च नश् . 4 रात्रौ, 5 ज्योत्स्नायां, स्त्री मेदिश् 6 चन्द्रघोषायां, चन्द्रपत्न्थाञ्च स्त्री हेमचश् . %% मुश्रुश् . %% %% amaru÷aø . %% vçø raø ñãø ukte पञ्चदशाक्षरपादके 7 छन्दोभेदे स्त्री . 8 लक्ष्मणात्मज चन्द्रकेतुराजधान्यां स्त्री चन्द्रकेतुशब्दे दृश्यम् . ## नश् चन्द्रस्येव कान्तिरस्य शुभ्रत्वात् . 1 रजते रूप्ये, 6 तश् . तद्गुणादि भावप्रश् उक्तं यथा %% . चन्द्रस्य 2 दीप्तौ ## पुश् स्त्री चन्द्रकोऽस्त्यस्य इनि . मवूरे त्रिकाश् स्त्रियां ङीप् . ## पुंनश् 6 तश् . कामरूपस्थे चन्द्रकृते कुण्डभेदे चन्द्रकूटशब्दे दृश्यम् . ## पुश् कामरूपस्थे पर्वतभेदे तत्वाघा कालिकाश् 81 अश् %% . ## पुश् चन्द्रकृतः कूप काशीस्थे कूपभेदे . %% काशीखश् 10 अश् . ## पुश् भारतप्रशिद्धे 1 सौबलानुचरे सैन्यभेदे %<शत्रञ्जयं चन्द्रकेतु>% महामेघ सुवर्चसम् . सूर्यभासञ्च पञ्चैतान् हत्वा विव्याध सौबलम् भाश् द्रोश् 48 अश् . 2 लक्ष्मणात्मजभेदे . तस्व देशभेदे राज्याभिषेककथा ràgàø uø 103 saø %% . ## puø क्षीयतेऽस्मिन् क्षि--आधारे अच् . 6 तश् . अमावास्यायाम् मेदिश् . ## पुश् चन्द्रकूटाख्ये पर्व्यतभेदे ## पुश् मौर्यवंश्ये राजभेदे तद्राज्याभिषेककथा वृहत्कथायां विस्तरतो दृश्या . %% भागश् 12 . 1 . 7 . श्लोश् . %% श्रीधरश् %% स्कन्दपुराणेकवाक्यत्वात् तत्रार्थता . ## नश् 6 तश् . कर्कराशौ . चन्द्रमन्दिरादयोऽप्यत्र ## पुश् चन्द्रएव गोलः . गोलाकारे चन्द्रमण्डले ## पुश् बश् वश् . चन्द्रगोले तिष्ठन्ति स्था--क . चन्द्रलोकस्थेषु स्वधाभोजिषु पितृलोकेषु त्रिकाश् . %% सूश् सिश् उक्ते स्तेषां तथात्वम् . ## स्त्री चन्द्रगोलः साधनत्वेनास्त्यस्य ठन् . ज्योत्स्नायां हेमश् . ## पुश् चन्द्र इव चञ्चलः . (खलिसा) 1 मत्स्यभेदे जटा . (चांदा) 2 मत्स्ये स्त्री शब्दरश् . ## पुश् चन्द्रस्य चारः गतिभेदः . चन्द्रमण्डलस्य राशिविशेषे गतौ तत्फलम् इन्दुशब्दे 931 पृश् उक्तम् ## पुश् चन्द्रः चूडास्याम् यस्य . चन्द्रशेखरे शिवे . ## पुश् चन्द्राज्जायते जन--ड . बुघे चन्द्रजातादयोऽप्वत्र . इन्दुजशब्दे 934 पृश् दृश्यम् . %% वृश् सश् 7 . 3 . ## पुश् दानवभेदे . %<श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा . चन्द्रतापनः>% हरिवंश् 240 अश् दानवोक्तौ ## पुश् बश् वश् 6 तश् . अश्विन्यादिषु 1 दक्षकन्यासु चन्द्रकलत्रेषु 2 तन्नामनक्षत्रेषु च . ## पुश् भारतप्रसिद्धे कुरुदलस्थे नृपभेदे %% %% %<शत्रुञ्जयञ्च विंशत्या चन्द्रदेव तथाष्टमिः>% इति च भाश् कश् 27 अश् . ## पुश् चन्द्रस्य द्युतिरिव द्युतिरस्य . चन्दने मावप्रश् चन्दनशब्दे दृश्यम् 6 तश् . 2 चन्द्रस्य प्रकाशे स्त्री ## पुश् चन्द्रोनाभौ यस्य संज्ञायाम् अच् . भारतप्रसिद्धे दानवभेदे . %% हरिवंश् 324 अश् दानवोक्तौ . ## पुश् चन्द्रस्य नामान्येव नामान्यस्य . कर्पूरे शब्दार्थचिश् . चन्द्रसंज्ञचन्द्राह्वयादयोऽप्यत्र ## पुश् 6 तश् . चन्द्रकिरणे . %% कुमाश् . चन्द्रचरणादयोऽप्यत्र . ## पुश् 6 तश् . बुधे चन्द्रनन्दनादयोऽप्यत्र . ## स्त्री चन्द्र इव श्वेतं पुष्पमस्याः . श्वेतकण्टकार्याम् राजनिश् . ## पुश् चन्द्रस्य प्रभेव प्रभाऽस्य . 1 जैनभेदे हेमश् . %% मुखबोधोक्ते गुटिकाभेदे स्त्री चक्रदत्तोक्ते 3 वर्तिर्भेदे स्त्री तत्प्रकारो यथा %% ## स्त्री चन्द्रस्य कर्पूरस्य बालेव तुल्यगन्घित्वात् . 1 स्थूलैलायाम् राजनिश् . अन्त्यस्थबमध्य इत्यन्ये . 2 औषधभेदे 6 तश् . 3 ज्योत्स्नायां 4 चन्द्रपत्न्थाञ्च . ## नश् चन्द्र इव शुभ्रं भस्म . कर्पूरे शब्दार्थचिश् . ## पुश् चन्द्रस्य भागोऽत्र . 1 पर्वतभेदे तत्र जातायां 2 नद्यां स्त्री . तयोः कथा कालिश् पुश् 20 . 22 अश् यथा ऋषय ऊचुः . %% कालिश् पुश् 20 . 22 अश् . मार्कण्डेय उवाच . %% . ## नश् चन्द्रस्येव भूतिः कान्तिरस्य . रजते राजनिश् तस्य चन्द्रतुल्यकान्तिमत्त्वात् तथा त्वम् . ## पुश् चन्द्रप्रियोमणिः शाकश् तश् . चन्द्रकान्तमणौ हेमचश् . ## नश् 6 तश् . गोलाकारे विम्बे चन्द्रस्य तन्मानादि इन्दुशब्दे 932 पृश् दृस्यम् . ## स्त्री चन्द्र इव मल्ली . अष्टापद्यां शब्दचिश् . ## पुश् चन्द्रमाह्लादं मिमीते मि--असुन् मादेशः चन्द्रं कर्पूरं माति तुलयति मा--असुन् वा . 1 चन्द्रे 2 कर्पूरे च अमरः . %% ज्योश् तश् . %% श्रुतिः . %% मुद्राराश् . तस्येदमित्यण् चान्द्रमस तत्सम्बन्धिनि %% सूश् सिश् . स्त्रियां ङीप् . %% कुमाश् . ## स्त्री चन्द्रेण मीयते मा--घञर्थे क . नदीभेदे . %% भाश् भीश् 9 अश् भारतवर्ष नदीकथने . ## पुश् चन्द्रो मौलावस्य . महादेवे इन्दुमौलि शब्दे 936 पृश् दृश्यम् . %% विष्णुधर्मोश् . ## स्त्री चन्द्र इवाह्लादको रसोऽस्याः . भारतवर्षस्थे नदीभेदे . %% भागश् 5 . 18 . 18 . नद्युक्तौ %% भागश् 4 . 2 . 31 . ## स्त्री 6 तश् . चन्द्रस्य मण्डलसूचकरेखाभेदे 2 अपसरोभेदे च %% काशीखश् 8 अश् . 3 वाकुचोलतायाम् राजनिश् . 4 चन्द्रशेखरसहजायां चन्द्रशेखरशब्दे दृश्यम् . %% वृश् रश् टीश् उक्ते 5 छन्दोभेदे च ## पुश् चन्द्रआह्लादकोरेणुरत्र . काव्यचौरे त्रिकाश् . ## स्त्री कर्णाटदेशख्याते 1 देवीभेदे 2 तत्स्थाने च शब्दार्थचि ## स्त्री चन्द्रं तत्कान्तिं लिखति लिख--अण् उपश् सश् . (हाकुच्) ख्याते 1 लताभेदे राजनिश् . 6 तश् . 2 चन्द्ररेखायाम् . %% छन्दोमश् उक्ते पञ्चदशाक्षरपादके 3 छन्दोभेदे च . ## चन्द्र इव शुभ्रं लोहकं धातुद्रव्यम् . रजतधातौ राजनिश् . ## पुश् 6 तश् . चन्दस्य सन्तानादिपरम्परायां स च हरिवं 25 अध्यायादौ उक्तः . तत्र भवः यत् . चन्द्रवंश्य तद्वंशोद्भवे त्रिश् . ## नश् चन्द्रवर्त्म निदगदन्ति वनभसैः वृश् रश् उक्ते द्वादशाक्षरपादके छन्दोभेदे . ## स्त्री 6 तश् . सोमलतायाम् भरतः . ## स्त्री चन्द्र इव वल्ली सुधातुल्यमधुस्रावित्वात् . 1 माधवीलतायाम् राजनिश् . 2 सोमलतायां च . ## पुश् चन्द्रः अर्धचन्द्रयुक्तोविन्दः . अर्धचन्द्राकारोपरिगतविन्दुरूपसन्निवेशरूपे वर्णभेदे . ## पुंस्त्री चन्द्र इव अर्धाङ्गे शुभ्रः विहङ्गमः . (शङ्खचिल) शङ्खिनि खगे त्रिकाश् . स्त्रियां जातित्वात् ङीष् ## नश् चन्द्रस्य चन्द्रलोकप्राप्तये व्रतम् नियमः . चान्द्रायणसंज्ञके व्रते . चान्द्रायणशब्दे दृश्यम् . ## स्त्री चन्द्रः शालेवाधारो यस्याः . 1 ज्योत्स्नायाम् त्रिकाश् . चन्द्र इव शाला उच्चस्थितत्वात् . 2 प्रासादोपरिस्थे गृहे (चिलेघर) हाराश् . %% रघुः . %% %% वृश् सश् 56 अश् . ततः स्वार्थे क . चन्द्रशालिका 1 वटभ्यां त्रिकाश् . ## स्त्री चन्द्रप्रिया शिला शाकश् मध्यपदश् सश् . चन्द्रकान्ते प्रस्तरभेदे . %% भट्टिः . ## पुश् चन्द्रे तज्जेश्लैष्मिके रोगे शू(सू)र इव . चादसूर) (हालौ) इति च ख्याते वृक्षभेदे तत्फले नश् भावप्रश् . %% . तद्गुणा उक्ताः @<[Page 2892a]>@ ## puø चन्द्रः चन्द्रकला शेखरेऽस्य . 1 महादेवे इन्दुभृच्छब्दे 935 पृश् दृश्यम् . %% कुमाश् . चन्द्रयुक्तः शेखरोऽस्य . 2 पर्वतभेदे . 3 पौष्यनृपपुत्रे करवीरपुराधीशे नृपभेदे कालिका पुश् 46 अश् तत्कथा यथा %% इत्युपक्रमे %% इत्युपक्रमे %% . %<ऊनविंशतिवर्णाङ्घ्रिः सिद्धिदश्चन्द्रशेखरः . कथितः केन्दुके ताले भवेत् शृङ्गारवीरयोः>% संगीश् दाश् उक्ते 4 ध्रुवकभेदे . 5 चट्टलदेशस्थमहापीठे 6 तत्रस्थे भैरवभेदे %% . %% तन्त्रचूडामणिः . ## पुश् चन्द्रः सम्भवोऽस्य . 1 बुधे . 2 क्षुद्रैलायाम् स्त्री शब्दचश् . ## पुश् चन्द्रा आह्लादिका सेनाऽस्य . भारतप्रसिद्धे समुद्रमेनपुत्रे राजभेदे %% bhàø àø 186 aø . %% bhàø droø 156 aø . %% bhàø saø 29 aø . भीमप्राचीविजये . ## पुश् चन्द्रं हतवान् हन--क्विफ् . 1 दानवभेदे राहौ %% हरिवंश् 42 अश् . श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः 240 अश् . ## पुश् चन्द्र इव हनुरस्य . दानवभेदे चन्द्रहन् शब्दे उदाश् . ## पुश् चन्द्रं हन्ति हन--तृच् 6 तश् . असुरभेदे भारतयुद्धकाले सएव शुनकनृपरूपेण प्रादुर्भूतः . यथाह bhàø àø sambhaø 67 aø . %% %% harivaüø 42 aø . दानवकथने ## पुश् चन्द्रस्येव हासः प्रभाऽस्य, चन्द्रंहसति सितत्वात् हस--अण् वा . 1 खड्ग 2 रावणखडगे च मेदिश् . 3 रौप्ये नश् राजनिश् . 4 गुडूच्यां स्त्री राजनिश् . ## स्त्री चदि--आह्लादे रक् . 1 एलायां 2 विताने चन्द्रातपे च शब्दरत्नाश् 3 गुडूच्यां शब्दार्थचि0 ## पुश् चन्द्रस्यांशुरिवाह्लादकोऽंशुरस्य . 1 विष्णौ परमेश्वरे %<ऋद्धः स्पष्टाक्षरोमन्त्रश्चन्द्रांशुर्भास्करद्युतिः>% विष्णु सश् . %% भाश् . 6 तश् . 2 चन्द्रस्य कि रणे च . ## पुश् चन्द्रस्य आतो गमनं ततः पाति पा--क . (चादींया) 1 विताने चन्द्रस्य आतप इव किरणः . 2 ज्योत्स्नायाम् हेमश् . %% कादश् . ## पुश् 6 तश् . बुधे इन्दुजशब्दे दृश्यम् . चन्द्रतनयादयोऽप्यत्र . ## पुश् चन्द्र इवाननमस्य . कार्तिकेये %% भाश् वश् 231 अश् . कार्तिकेयनामोक्तौ . 2 चन्द्रतुल्यवदने त्रिश् . ## पुश् 6 तश् . चन्द्रस्य कलारूपे भागे तुल्यभागार्ध परत्वे अर्धचन्द्र इत्येव स्यात् . %% हरिवंश् 87 अश् 87 अश् . %% श्यामास्तवः . ## पुश् पीयूषवर्षकविकृते अलङ्कारप्रबन्धभेदे . %% इति इति तदारम्भपद्यम् . ## स्त्री वृन्दावनस्थे मोपीभेदे . %% उज्ज्वलमणिः . ## स्त्री चन्द्र आस्पदं यस्याः . कर्कटशृङ्ग्याम् . राजनिश् . ## स्त्री चन्द्रोऽस्त्यस्याः आश्रयत्वेन ठन् चदि--दीप्तौ रक् ततः स्वार्थे क वा . 1 ज्योत्स्नायाम् अमरः . 2 स्थूलैलायां (चांदा) . 3 मत्स्यभेदे 4 चन्द्रभागानद्याञ्च शब्दरश् . 5 कर्णस्कोटालतायां 6 मल्लिकायाश् . 7 श्वेतकण्टकार्यां 8 मेथिकायां 9 स्थूलैलायां राजनिश् . 10 चन्द्रसूरे भावप्रश् . %% रघुः . %% माघः . %% साश् दश् . चन्द्रि चन्द्रयुक्तं कं शिरोऽस्य 11 शिवे पुश् . %% 12 ज्योत्स्नाया इव आह्लादिकायां स्त्रियां स्त्री स्मृतिचन्द्रिका अलङ्कारचन्द्रिका इत्यादि . ## पुश् चन्द्रिकया द्रावोनिष्यन्दो यस्य . चन्द्रकान्तमणौ राजनिश् . ## पुंस्त्री चन्द्रिकां पिबति पा--णिनि . चकोरपक्षिणि शब्दार्थचिश् स्त्रियां ङीप् . @<[Page 2893b]>@ ## नश् चन्द्रिकेव शुभ्रमम्बुजम् . सितोत्पले राजनिश् . ## त्रिश् चन्द्रोऽस्त्यस्य इनि . 1 चन्द्रयुक्ते %% 2 सुवर्णयुक्ते च %% यजुश् 20 . 37 . %% सुवर्णमयः वेददीपः . ## पुश् चन्द्र + वाश् अस्त्यर्थे इलच् . 1 शिवे . 2 नापिते 3 वास्तूके च मेदिश् . ## स्त्री चदि--रक् गौराश् ङीष् . वाकुच्याम् राजनिश् . ## पुश् चन्द्रसेविते काशीस्थे शिवमूर्तिभेदे चन्द्रशब्दे दृश्यम् . चन्द्रेशोऽप्यत्र लिङ्गपरत्वे na0 ## स्त्री चन्द्र इष्टोयस्याः निष्ठायाः वा परनिपातः . उत्पलिन्याम् राजनिश् . ## पुश् चन्द्रकृतमुदकं यत्र वा उदादेशः कर्मश् . काशीस्थे कुण्डरूपे तीर्थभेदे %% काशीखश् 14 अश् . ## पुश् चन्द्रस्योदयः . विधोः प्राथमिकदर्शनयोग्यस्थानेषु 1 प्रकाशे दिनेषु तिथिखण्डभेदस्थित्या तन्निरूपणं हरिभक्तिविलासे 16 विश् यथा प्रतिपद्यापराह्णिकत्रिमुहूर्तव्यापिन्यां द्वितीयायां चन्द्र दर्शनं सम्भाव्यते . तदुक्तमग्न्याधानविषये वृद्धशातातपेन . %% सुखबोधोक्ते 2 औषधभेदे तत्पाकप्रकारो यथा सुखबोधे %% . 3 चक्रदत्तोक्ते वर्तिभेदे स्त्री तत्प्रकारो यथा %% . ## पुश् चन्द्रप्रियः उपलः . चन्द्रकान्तमणौ हेमचश् इन्द्रकिरणसंपर्कात् तस्य क्षरणात् तत्प्रियत्वम् . ## पुश् 6 तश् . 1 बुधे %% वृश् रश् टीकोक्ते चतुर्दशाक्षरपादके 2 वर्णवृत्तभेदे च ## चूर्णीकरणे चुश् उभश् सकश् सेट् घटाश् . चपययि--ते अचीचपत्--त . चिधातोरेव स्वार्थे णिचि तद्रूपमित्यन्ये . ## सान्त्वने भ्वाश् परश् सकश् सेट् . चपति अचापीत--अचपीत् . णिचि चापयति . ## गतौ पुश् उभश् सकश् सेट् . इदित् . अम्पयति ते अचचम्पत् त ## पुश् चपेट + पृषोश् (चड) चपेटे अमरटीका . ## नश् चुप--मन्दायां गतौ कल उपधोकारस्याकारः . 1 शीघ्रे मेदिश् 2 क्षणिके त्रिश् हेमचश् . 3 पारदे 4 मत्स्ये 5 चातके 6 प्रस्तरभेदे च पुश् मेदिश् . 7 क्षये पुश् राजनिश् . 8 तरले चञ्चले च त्रिश् मेदिश् . 9 दोषमनिश्चित्य कर्मकारिणि त्रिश् अमश् . 10 विकले त्रिश् शब्दरश् . 11 लक्ष्म्यां स्त्री %% माघः . 12 विद्युति 13 पुंश्चल्यां 14 पिप्पल्याञ्च स्त्री मेदिश् . 15 जिह्वायां स्त्री शब्दचश् . 16 विजयायां 17 मादरायां स्त्री राजनिश् . %% माघः %<शैशवाच्चपलमप्यशोभत>% रघुः . %% मनुः . शौण्डाश् 7 तश् . नेत्रचपलः . पादचपलः . चेण्याश् कृतादिभिः अभूततद्भावार्थे समासः . चपलकृतःचपलभूतः . विस्पष्टाश् गुणवचनशब्दे परे तत्पुरुषे अस्य प्रकृतिस्वरत्वात् अन्तोदात्तता . चपलकटुकम् . प्रियादिश् तस्मिन् परे पूर्वस्य न पुंवत् . प्रकाशमाना चपला विद्युत् यत्र प्रकाशमानाचपल इत्यादि . चपलस्य भावः अण् चापल नश् ष्यञ् चापल्य नश् त्व चपलत्व नश् अनवस्थितत्वे %% माघः . %% कुमाश् . %% वृश् रश् उक्ते आर्याविशेषे 18 मात्रावृत्तभेदे स्त्री . स्वार्थेक . चञ्चले त्रिश् . भृशाश् अभूततद्भावार्थे क्यङ् . चपलायते अचपलायिष्ट ## स्त्री चपल--तल् . चाञ्चल्ये साश् दश् उक्ते 2 व्यभिचारिगुणभेदे . %% व्यभिचारिण उद्दिश्य %% इति लक्षित्वा %% साश् दश् उदाहृतम् . ## पुश् चपलमङ्गमस्य . शिशुमारे जलजन्तुभेदे . हाराश् . ## नश् %% वृश् रश् उक्ते छन्दोभेदे . ## पुश् चप--वञर्थे क चपाय सान्त्वनाय एटति गच्छति इट--क . विस्तृताङ्गुलिके हस्ते (चापड) स्त्रीत्वमीष्यते %% भाष्यप्रयोगात् . स्वार्थे क . अत्रैवार्थे अमरः . ## स्त्री भाद्रशुक्लषष्ठ्याम् . %% स्कन्दश् pu0 ## त्रिश् चप--पवर्गान्तत्वात् कर्मणि यत् . अदनीये . %% शतश् व्राश् 127 . 2 . 13 . %% यजुश् 19 . 88 . ## अदने भ्वाश् पश् सकश् सेट् . चमति आचामति . विचमति . आचमीत् चचाम चेमतुः . उदित् चमित्वा चान्त्वा . आचान्तः . आचमनम् आचमनीयम् . %<आचान्तः पुनराचामेत्>% स्मृतिः . %% प्रवोधचश् . %% भट्टिः . णिचि चामयति . %% नैषश् . ## भक्षे स्वादिश् वैदिकः पश् सकश् सेट् . चम्नोति उदित् चमित्वा चान्त्वा . कविकल्पद्रुमे %% इति वाक्ये %% इति तत्रोक्तेः सर्वेषामुदित्त्वं तेन शब्दकल्पद्रुमे स्वादिगणीयस्य उदित्त्वानुक्तिः प्रामादिकी ## पुश् चमदित्यव्यक्तं क्रियते कृ--भावे घञ् . लोकातीतंवस्तु दृष्ट्या चित्तस्य आनन्दहेतौ 1 प्रकाशे विस्मये, %% . %% साश् दश् . %% तद्धृतधर्मदत्तवाक्यम् . चमत्कारश्च लोकातीतार्थाकलनेन किमेतदितिज्ञान धाराजननेन चित्तवृत्तेः दीर्घविस्तारः . दृष्टहेतुभ्यो' सम्भावितत्वज्ञानेन हेत्वन्तरानुसन्धानाय मनसोव्यापारभेद एव चित्तविस्तार इत्यन्ये . सुखविशेष एव चमत्कार इत्यपरे . चमत्कारत्वञ्च आह्लादगतो जातिविशेषः यथाह रसगङ्गाधरे %% इति . %% इति च . कर्तरि अण् . 2 अपामार्गे त्रिकाश् . ## पुंस्त्री चम--अरच् . 1 महिषाकृतौ मृगभेदे, यस्य पुच्छेन चामराख्यं व्यजनं भवति, स्त्रियां जातित्वात् ङीष् . %% %% कुमाश् . %% माघः . 2 दैत्यभेदे पुश् . 3 चमरबालजाते चामरे नश् . ## पुंस्त्री चमरस्य पुच्छमिव पुच्छमस्य . (केकडे) बिलेशये 1 पशुभेदे . राजनिश् . 6 तश् . 2 चामरे na0 ## पुश् चमरमिव केशरोऽस्त्यस्य ठन् . कोविदारवृक्षे रक्तकाञ्चनारे वृक्षे अमरः ## स्त्री चमरजातिस्त्री ङीष् चमरमिवाकारोऽस्त्यस्या अच् गौराश् ङीष् वा . 1 चमरजातिस्त्रियां चमरशब्दे उदाश् . 2 मञ्जर्यां mediø . @<[Page 2895b]>@ ## पुंनश् अर्धर्चादिश् चमत्यस्मिन् चम--असच् . 1 पलाशादिकाष्ठजाते यज्ञियपात्रभेदे तल्लक्षणभेदादिकं यज्ञपार्श्वे उक्तं यथा %% कात्याश् श्रौश् 1 . 3 . 36 . सूत्रभाष्ये कर्कः %% kàtyàø ÷rauø 2 . 3 . 1 . %% ÷àrãø såø . %% iti तद्भाष्यधृतश्रुतिः . स्त्रीत्वमपि मेदिश् . 2 सोमपानपात्रभेदे च . कर्मणि अच् . 3 पर्पटे पिष्टकभेदे 4 लड्डुके च पुश् %% भावप्रश् उक्ते (धूमसी) ख्याते 5 माषचूर्णे च स्त्री गौराश् ङीष् . ## पुश् चमस + अस्त्यर्थे इनि . चमसयुक्ते स्त्रियां ङीप् ततः नडाश् अपत्ये फक् . चामसायन तदपत्ये पुंस्त्री0 ## पुश् भारतप्रसिद्धे प्रभासान्तिकस्थे तीर्थभेदे . %% भाश् शल्यश् 36 अश् . %% भाश् वश् 130 अश् . चमसोदनमप्यत्र नश् %<आश्रमान् सरितश्चैव सरांसि च नराधिप! . चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत>% 88 अश् . %% 82 अश् . ## पुश् कृतस्वराभिधे स्वर्णस्योत्पत्तिस्थाने शब्दार्थचिश् यद्योगात् स्वर्णं चामीकरमित्युच्यते . ## स्त्री चम--å . सेनामात्रे (गजाः 729, रथाः 729 अश्वाः 2187, पदातयः 3645), एतत्संख्याभेदान्विते सैन्यभेदे च अमरः . अक्षौहिणीशब्दे 46 पृश् दृश्यम् . %% मेघश् . आधारे ऊ . 3 चमसे स्त्री %% çø 1 . 14 . 4 . %% bhàø . 4 द्यावापृथिव्योः द्विश् वश् निघ0 ## पुश् चमुषु चरति चर--ट . 2 सैनिके शब्दार्थचिश् . ## पुश् 6 तश् . सैन्याध्यक्षे %% वृश् संश् 16 अश् . चमूपत्यादयोऽप्यत्र . ## पुंस्त्री चम--खर्जूराश् ऊर पृषोश् अत ऊत्त्वम् . मृगभेदे . %% माघः . %% प्रसन्नराश् . ## पुश् चमुं दैत्यसैन्यं हरति हृ--अच् . महादेवे %% भाश् आनुश् 91 अश् शिवनामोक्तौ . ## पुश् तुश् चपि--अच् . 1 कोविदारवृक्षे शब्दमाला 2 तत्पुष्पादौ नश् . ## पुश् चपि--ण्वुल् . (चांपा) प्रसिद्धपुष्पप्रधाने 1 वृक्षभेदे अमरः . %% भावप्रश् तद्गुणा उक्ताः . 2 तत्पुष्पादौ नश् %% नैषश् . %% माषा . 3 पनसफलैकभागभेदे (चांपी) ख्याते पदार्थे (चांपाकला) प्रसिद्धे 4 कदलीभेदे पुश् तत्फले नश् राजनिश् . %% भावप्रश् तद्गुणा उक्ताः . 5 साङ्ख्यमतसिद्धे सिद्धिभेदे %% सांख्यशास्त्रम् . ## स्त्री ज्यैष्ठशुक्लचतुर्दश्याम् ज्यैष्ठमासे इत्युपक्रमे %% मत्स्यसूश् 45 pa0 ## स्त्री चम्पकपुष्पनिर्मिता माला 6 तश् . 1 चम्पक पुष्पमालायाम् . 2 चम्पकपुष्पाकारे स्त्रीणां कण्ठाभरणभेदे . (चापकलि) शब्दार्थश् . %% वृश् रश् उक्ते दशाक्षरपादके 3 वर्णवृत्तभेदे चम्पक मालेत्यत्र %% इत्यपि पाठः . ## स्त्री चम्पकोपपदा रम्भा शाश् तश् . (चांपाकला) कदलीभेदे राजनिश् . ## नश् चम्पकप्रधानमरण्यम् . भारतप्रसिद्धे तीर्थभेदे %% भाश् वश् 84 अश् . ## पुश् चम्पकेन पनसावयवभेदेन alati alauõ . panase (kàüñàla) शब्दार्थचि0 ## पुश् चम्पक + अस्त्यर्थे मतुप् मस्यवः संज्ञायां दीर्घः . चम्प्रापुर्यां कर्णराजधान्याम् (भागलपुर) ख्याते पुरीभेदे शब्दरत्नाश् . ## पुश् चम्पैव कुन्दते कुदि--अच् . (चांदकुंडा) मत्स्यभेदे राजनिश् . ## पुश् चम्पकैरुष्यते अत्र वस--घञर्थे आधारे क 6 तश् . पनस त्रिकाश् . ## स्त्री चम्प--अच् . कर्णपुर्यासङ्गदेशस्थे 1 पुरीभेदे . (चांपाइ) ख्याते तन्निटस्थे 2 नदीभेदे 3 पनसावयवभेदे . (चांपि) शब्दार्थचि0 ## पुश् 6 तश् . कर्णे तस्य तद्राज्यकथा अङ्गाघिपशब्दे 78 पृश् दृश्यम् . ## स्त्री चम्पानामिका पुरी . अङ्कदेशस्थे कर्णराज धान्याम . चम्पानगर्यादयोऽप्यत्र . ## पुश् चम्पया अलति अल--उण् . पनसे शब्दरत्नाश् . ## स्त्री चम्पा अङ्गदेशस्थः नदीभेदः अस्त्यस्याः मतुप् मस्य वः . चम्पापुर्यां शब्दरत्नाश् . ## स्त्री चपि--å . %% इत्युक्ते काव्यभेदे जटाश् . ## पुश् 6 तश् . कणे त्रिकाश् . ## पुश् 3 तश् . 1 अङ्गदेशे हेमचश् 2 तद्देशवासिषु ba0va0 ## गतौ भ्वाश् परश् सकश् सेट् . चम्बति अचम्बोत् . चचम्ब ## त्रिश् चमूषु चमसेषु इष्यति गच्छति इष--क्विप् वेदे निश् वस्य रः . camasasthe . %% çø 1 . 56 . 1 . %% bhàø pçùoø दीर्घः चम्राष इत्यप्यत्रार्थे . %% ऋश् 1 . 100 . 12 . ## गतौ भ्वाश् आश् सकश् सेट् . चयते अचयिष्ट चेये . ## पुश् चि--भावकर्मादौ अच् . 1 समूहे . 2 वप्रे 3 प्राकार मूलबन्धने . यदुपरि प्राकारो निरूप्यते प्राकारमूलस्थित वैदिकेति यावत् . तथा चार्थशास्त्रम् . %% पगार इति गौडभाषा . 4 परिखोद्धृतमृत्स्तूपे . तत्रसमूहे %% . %% %% इति च माघः . वप्रे %% भाश् वश् 16 0 अश् . 5 अग्न्यादेश्चयने संस्कारभेदे . %% हरिवंश् 41 अश् . 6 पुष्पादेः समाहरणे 7 पीठे मेदिश् . चये कुशलः आकर्षाश् कन् . चयक चयनकुशले त्रिश् . ## नश् चि--भावे ल्युट् . 1 पुष्पादेः समाहरणे 2 अग्न्यादेः संस्कारभेदे च . चयनप्रकारः कातीयादौ दृश्यः %% शतश् व्राश् 9 . 5 . 2 . 11 . चीयतेऽनेन करणे ल्युट् . थंस्कारसाधने 3 यूपादौ च . %% भाश् द्रोश् 51 अश् . ## गतौ भ्वाश् परश् सकश् सेट् . चरति अचारीत् . चचार चेरतुः . %% मनुः . %% भट्टिः %% नैषश् . चरः चारः चरणम् चरितं चरित्रम् . चरन् चंचूर्यते %% भट्टिः . यङ्लुकि चंचुरीति चंचूर्ति . अति + अतिक्रंम्य गमने %% भागश् 3 . 17 . 14 . %% harivaüø 236 aø . %% bhàø ÷àø 8387 श्लोश् . अतिचारशब्दोक्तेऽर्थे अतिचारशब्दे 99 पृश् दृश्यम् . वि + अति व्यतिक्रमे %% रामाश् लश् 101 . अधि + आधिक्येन चरणे . %% शतश् 1 . 9 . 1 . 8 . अनु + अनुगमने पश्चाद्गमने सादृश्यकरणे . अनुचरः . अप + अपकारे अनिष्टसम्पादने . %% भाश् शाश् 9586 . %% मार्कश् पुश् . अभि + आभिमुख्येन चरणे अतिक्रमे व्यभिचारे च %% मनुः %% भाश् विश् 457 अश् . अनिष्ट सम्पादने %<श्येनेनाभिचरन् यजेत>% श्रुतिः . अभिचारश्च मारणोच्चाटनादीनि षट्कर्माणि %% अथश् 2 . 11 . 3 . अभिचारशब्दे दृश्यम् . वि + अभि + विशेषेण अतिक्रमे . यस्य यथात्वमुचितं तस्य तदतिक्रमे . %% किराश् . %% नैषश् . हेतोः साध्याभाववद्वृत्तित्वं, साध्यस्य च हेतुसमानाधिकरणाभाब प्रतियोगित्वं व्यभिचारः . %% अनुमानचिन्ताश् . स्त्रीणाञ्च पतिमतिक्रम अन्यपुंसि गमनं व्यभिचारः . अव + समन्तात् चरणे . %% . %% %% %% इति च सुश्रुश् . आ + अनुष्ठने . %% रघुः . %% गीता . प्रतिपाल्यत्वादिना सदृशीकरणे च %% चाणश् . अधि + आ + आधिक्येनाचरणे %<शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्>% मनुः . अनु + आ + अनुगमने तुल्यरूपानुष्ठाने %% भागश् 4 . 5 . 7 . सम्--उद् + आ सम्यगाचरणे . %% bhàø ÷àø 33 aø . upa + à + upàsane . %% bhàø saø 10 aø . sam + à + सम्यगाचारे . %% भाश् कश् 31 अश् . उपधातैत्त्वम् . %% मनुः . उद् + उल्लङ्घ्य गतौ सकश् आत्मश् . धर्ममुच्चरते %% सिश् कौश् . उपरिष्टाद्गतौ अकश् पश् . वाष्प उच्चरति %% सिश् कौश् . %% भाश् वश् 113 कश् . %% भट्टिः %% रघुः . कण्ठताल्वाद्यभिघातेन उत्पादने सकृतच्चरितः शब्दः सकृदर्थं गमयतीति न्यायः . %% रघुः . वि + उद् + विशेषेण उत्थितौ . %% शतश् व्राश् 4 . 5 . 1 . 23 . सम् + उद् + सम्यगुत्थितौ . %% निरुश् 6 . 11 उप + उपासने %% कुमाश् . अन्यथास्थितस्य वस्तुनोऽन्यथात्वप्रतिपादनरूपे शब्दादिव्यापारभेदे उपचारश्च लक्षणा छलं và . %% sàø daø . %% . %% vçø saø 5 . 15 . dus + दुष्टाचरणे . %% रामाश् आरश् 2 . 25 . निस् + निर्गमने %% हरिवश् 22 अश् . %% गीता . परि + परितोगमने %% रामाश् लश् 16 . 11 . परितः सेवने %% रामाश् बाश् 46 अश् 11 . %<आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः>% राश् अयोश् 35 . 14 . परिचर्या परिचारकः . प्र + प्रकाशेन गतौ . %% भाश् आश्व023 अश् . प्रकर्षेण चरणे च . %% मनुः . प्रचारः . सम् + प्र + सम्यग् प्रकाशके . %% भाश् आनुश् 96 अश् . वि + विशेषण गतौ %% रामाश् आरश् 22 . 7 . %% भाश् विश् 59 अश् . %% %% मनुः . वि + चुश् चर पर्यालोचनया निर्णये . %<आयतिं सर्वकार्याणां तदात्वञ्च विचारयेत्>% मनुः . %% भाश् पाश् 3826 . %% %% नैषश् . सम् + सम्यग्गतौ %% हरिवश् 10758 . %<आमेखलं सञ्चरतां घनानाम्>% कुमाश् %% रतिमञ्जरी करणविभक्तिसहकारे आत्मश् . %% सिश् कौश् . %% नैषश् . ## संशये असंशये च चुराश् उभश् सकश् सेट् . चारयतिते अचीचरत् त विचारयति विचारणा विचारितः ## पुश् चर--अच् . स्वपरराष्ट्रवृत्तान्तज्ञानार्थं राजनियोगेन इतस्ततो भ्रमणकर्तरि चारे 1 प्रणिधौ, अमरः 2 कपर्दके, राजनिश् . ज्योतिषोक्तेषु 3 मेषकर्कटतुलामकरराशिषु 4 स्वातिपुनर्वसुश्रवणादित्रिकरूपे नक्षत्रभेदे 5 भौमवारे 6 अक्षद्यूतभेदे . 7 चले अनवस्थिते त्रिश् मेदिश् . 8 खञ्जनखगे पुंस्त्री शब्दमाश् . चरलक्षणादिकमुक्तं युक्तिकल्पतरौ %% . %<शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये . ते गुह्यचाराः कर्तव्याः यथार्थश्रुतबोधकाः>% शुक्रखिलनीतिशाश् . %% ज्योश् तश् . %% ज्योश् तश् 15 . 13 . 22 . 23 . 24 संख्यकनक्षत्राणि चराणि . %% सिश् शिश् %% प्रमिश् उक्ते याम्योत्तरादौ देशान्तरे . चरानयनप्रकारादि सूश् सिश् र नारथाभ्यां दर्शितं यथा . %% रश् nàø %% såø %% raø nàø . %% såø . %% raø nàø . %% såø . %% raø nàø %% såø . %% . tatra प्रणिधौ . %% माघः . %% मनुः . चले तस्य सर्वाणि भूतानि स्थावराणि चराणि च %% मनुः . सुपि कर्मण्युप्रपदे %% पाश् ट चरणकर्तरि त्रिश् . भूचरः खचरः . %<शठोमिथ्याविनीतश्च वकव्रतचरोद्विजः>% मनुः . मेषादौ %% तिश् तश् . स्वार्थे अण् . चार प्रणिधौ ## पुश् चरएव स्वार्थे क संज्ञायां कन् वा . 1 चरे दूतभेदे . 2 आयुर्वेदकारकमुनिभेदे पुश् . %% नैषश् . मन्त्रियैद्योयोरेकरूपोक्तौ . चरकनामनिरुक्तिः आयुर्वेदशब्दे 780 पृश् दुर्शिता . 3 तत्कृते ग्रन्थे च भाबप्रकाश् तत्र च ग्रन्थे सूत्रस्थानं निदानस्थानं विमानस्थानं शारीरस्थानम् इन्द्रियस्थानं चिकित्सितस्थानं कल्पस्थान सिद्धिस्थानम् इत्यष्टौ स्थानानि . 4 पर्पटे राजनिश् . 5 चक्रकरे 6 भिक्षौ शब्दार्थचिश् . ## पुश् %% सिश् शिश् . %<आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयोह्यस्तमयोऽन्यथातः . ऋणं ग्रहोऽणादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले . याम्ये विलोमं खलु तत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्वात् . नात्याह्वयादुत्तरयाम्यभागौ गोलस्य तावुत्तरयाम्यगोलौ>% सिश् शिश् उक्ते दिनमानज्ञानोपाये कालभेदे . ## नश् चररूपं गृहम् . मेषकर्कतुलामकररूपेषु राशिषु . चरगेहादयोऽप्यत्र . ## पुंस्त्री चर--बाश् अटच् . खञ्जनखगे शब्दमाश् स्त्रियां जातित्वात् ङीष् . ## पुश् चर--करणे ल्युट् . 1 देहावयवभेदे पादे %% माघः %% मनुः . 2 वेदैकदेशे शाखापरपर्याये %% महाभाष्यकाश् . चरणव्यूहः . 3 अर्कादेः किरणे . 4 श्लोकानां चतुर्थभागे पादे च . %% छन्दोमश् . 5 चतुर्थभागमात्रे . %% ज्योतिश् . 6 एक देशमात्रे %% शा सूश् . भावे ल्युट् . 7 अनुष्ठाने %% %% मनुः . %% श्रुतिः चरणशब्दस्य आचारार्थकत्वेऽपि कर्ममात्रपरत्वमुक्तं ÷àø såø bhàø तच्चानुशयशब्दे 186 पृश् उक्तम् चरण + चतुरर्थ्यां तृणास . चरणस तन्निर्वृत्तादौ tri0 ## पुश् 6 तश् . गुल्फे हेमचश् . ## नश् 6 तश् . गुल्फे त्रिकाश् . ## पुश् चरणानां वेदशाखानां व्यूहोऽत्र . वेदशाखाविभाजके ग्रन्थभेदे . ## पुंस्त्रीश् चरण आयुधं यस्य . कुक्कुटे अमरः %<आकर्ण्य सम्प्रति रुतं चरणायुधानाम्>% साश् दश् . स्त्रियां जातित्वात् ङीष् . ## पुश् चर--अनि . मनुष्ये %% ç08 24 23 . %% màø . @<[Page 2901a]>@ ## त्रिश् चरणेन निर्वृत्तादि काशादिश् चतुरर्थ्याम् इल . चरणनिर्वृत्तादौ ## स्त्री चिरण्टि + पृषोश् . चिरिण्ट्यां सुवासिन्यां हेमचश् . ## पुश् चरण इब शाखाश् यत् . चरणतुल्ये पाश् . ## चरण--गतौ कण्ड्वाश् सकश् परश् सेट् . चरण्यति अचरण्यीत् . वरणगतौ इति पाठान्तरम् ## त्रिश् कश् चरण्य--उण् चरणशीले %% çø 10 . 95 . 6 %% bhàø . ## त्रिश् चर--गतौ अथ . जङ्गमे . %% çø 1 . 68 . 1 . %% bhàø . ## नश् कर्मश् . मेषकर्कट तुलामकरराशिषु चरराशिषु चरलग्नादयोऽप्यत्र . ## त्रिश् चर--अमच् . 1 अन्त्ये 2 पश्चिमे 3 शेषभवे %% भाश् विश् 24 अश् . चरमक्ष्माभृत् . जसि सर्वनामत्वात् वा जसः शीभावः चरमे चरमाः . 4 अन्ते नश् . %% मनुः . ## पुश् कर्मश् . अस्ताचले पश्चिमस्थे अचले . अमरः चरमाचलचरमगिर्यादयोऽप्यत्र . ## त्रिश् चरवे हितः उदन्तत्वात् यत् . चरुहिते तण्डुलादौ सिश् कौश् . ## त्रिश् चर--अच् निश् . 1 जङ्गमे . 2 आकाशे धरणिः . चरश्चाचरश्च समाहारद्वश् . 3 स्थावरजङ्गमरूपे जगति नश् मेदिश् . %% देवीमाश् . %% मनुः . इतरेतरद्वश् . 4 चरे अचरे च त्रिश् . %% ràmàø kiø 43 . 44 ÷lo0 ## puø cara in . पशौ उणादिकोषः . ## त्रिश् चर--कर्मणि क्त . 1 अनुष्ठिते . भावे क्त . 2 च रित्रे 3 स्वभावे . %% हितोश् %% . उत्तररामचश् . वीरचरितम् . चण्डीशब्दे प्रथमादिचरितादि बहुकृत्वः उदाश् . %% गीत्तगोश् कर्मणि क्त . 4 गते 5 प्राप्ते 6 ज्ञाते च . ## त्रिश् चरितः कृतः प्राप्तोऽर्थः प्रयोजनं येन . 1 कृतार्थे कृतप्रयोजने 2 प्राप्तफले सफले . %% %% इति च रघुः %% %<आश्वासयत् सुचरितार्थपदैर्वचोमिः>% इति च कुमाश् %% भाषाश् . ## नश् चर--इत्र . 1 अनुष्ठाने 2 व्रतकर्माद्यनुष्ठाने 3 स्वभावे 4 चेष्टिते 5 लीलादौ च शब्दरत्नाश् . 6 तिन्तिडीवृक्षे स्त्री शब्दरश् . %% %% मनुः . %% याज्ञश् . स्वार्थे अण् . चारितं तत्रार्थे नश् पृषोश् दीर्घः चरीत्रमप्यत्र नश् शब्दरत्नाश् . ## त्रिश् चर--इष्णुच् . चरणशीले %% मनुः . ## पुश् चरति होमादिकमस्मात् भीमाश् अपादाने चरौन् . हव्यान्ने होमार्थं पाच्यान्ने अनवस्रावितानन्तरूष्मपाकओदनश्चरुरिति याज्ञिकाः . चरन्त्यापोऽत्र आधारे उन् . 2 मेधे निघश् . 3 चरुपाकपात्रे भाण्डे विश्वः चरुलक्षणमुक्तं कर्मप्रदीपे %% चरुपाकश् प्रकारः कातीये 4 . 1 . 5 . सूत्रभाष्ययोर्दर्शितो यथा %% 5 सूश् . %% कर्कः %% 6 सूश् लोके तस्य पुनःपुनः क्रियमाणत्रात् सकृदित्युच्यते, कर्कः %% 7 सूश् %% कर्कः . शाखान्तरे चरुपाकप्रकारो भवदेवपद्धत्यादौ ज्ञेयः . %% श्रुतिः . %<श्यामकगावेधुकनैवारयवमयः>% तैश् सश् %% शतश् व्राश् 4 . 4 . 2 . 1 . %% 1 . 7 . 4 . 7 . %% छन्दोश् . %% %% %% इति च रघुः . ## चरुश्चेलमिवास्त्यस्य इनि . महादेवे . %% भाश् शश् 286 अश् शिवनामोक्तौ ## पुश् चरोर्व्रण इव . चित्रापूपे (चिताइपिटा) त्रिकाश् . ## स्त्री 6 तश् . चरुपाकार्थस्थाल्यां %% कर्मप्रदीपे तल्लक्षणमुक्तम् . ## अध्ययने चुराश् उभश् सकश् सेट् . चर्चयति--ते अचचर्चत्--t . चर्चितः चर्चा . ## उक्तौ भर्त्सने च तुश् परश् सकश् सेट् . चर्चति अचर्चीत् . उक्तिरत्र विचारार्थपरिभाषणम् . ## स्त्री चर्च--बाश् अरन् गौराश् ङीष् . 1 गीतिभेदे . 2 अनृजुकेशे 3 करध्वनौ च . %% रुद्रः . 4 हर्षक्रीडायां सुभूतिः . 5 कार्पटिकानां सादरवचने 6 तौर्यत्रिके 7 वसन्तसमयक्रीडायाम् 8 चर्मट्याम् . 9 साटोपवाक्ये शब्दार्थचिश् 10 वर्णवृत्तविशेषे . यथा हारयुक्तसुवर्णकङ्कणपाणिशङ्खविराजिता पादनूपूरसङ्गता सुपयोधरद्वयभूषिता . शोभिता वलयेन पिङ्गलपन्नगाधिपवर्णिता चर्चरी तरुणीव चेतसि चाकशीति सुसङ्गता %% %% अनन्तरे चर्चरी %% इति च विक्रमोर्वश् . स्वार्थे क अत इत्त्वम् . चर्चरिकाप्यत्रार्थे ## पुश् चर्च--ईकन् फर्फरीश् निश् . 1 महाकालभैरवे 2 केशविन्यासे 3 शाके च मेदिश् . ## पुश् चर्च--असुन् . 1 निधिभेदे त्रिकाश् निधिशब्दे दृश्यम् ## स्त्री चर्च--अच् . 1 दुर्गायाम् . चुश् चर्च--भावे अङ् . 2 विचारणायां 3 चिन्तायां 4 चार्चिक्ये चन्दनादिना देहलेपने च मेदिश् . स्वार्थे क . चर्चिका तेष्वर्थेषु चर्चां वेत्ति तत्परं ग्रन्थं वाऽधीते उक्थाश् ठक् . चार्चिक विचारणाभिज्ञे तत्परग्रन्थाध्योतरि च tri0 ## स्त्री चर्च--भावे इन् . विचारणायाम् %% तैश् व्राश् 1222 . ## नश् चार्चिक्य पृषोश् ह्रस्वः . चार्चिक्ये हेम0 ## त्रिश् चर्च--कर्मणि क्त . 1 चन्दनादिना कृतलेपे देहादौ . %% ऋतुसश् . %% भाश् सश् 2373 श्लोश् . भावे क्त 2 तथालेपने नश् . ## त्रिश् चृत--कर्मणि यत् . हननीये . ## पुश् सौश् चृप--दीप्तौ अटन् . 1 स्फारे 2 विपुले 3 चपेटे 4 पर्पटे च मेदिश् . 5 भाद्रशुक्लषष्ठ्यां चपेट्याम् स्त्री शब्दार्थचिश् . 6 पिष्टकभेदे पौल्यां स्त्री गौराश् ङीष् . त्रिकाश् . ## गतौ भक्षणे च भ्वाश् परश् सकश् सेट् . चर्बति अचर्बीत् . चचर्ब . ## पुश् चर--क्विप् भट--अच् कर्मधाश् . 1 इर्वारौ कर्कट्यां हलाश् गौराश् ङीष् 2 हर्षक्रीडायां 3 साटोपवाक्ये 4 चर्चायाञ्च हेमश् . ## नश् चर्म साधनतया अस्त्यस्य अच् टिलोपः . चर्मनिर्मिते फलके(ढाल) भरतः . ## स्त्री चर्म कष(स)ति कष--अच् . पश्चिमदेशप्रसिद्धे गन्धद्रव्यभेदे(चामरकषा) 2 सप्तलालतायां चर्मकसाप्यत्र भरतः ## त्रिश् चर्म तन्निर्मितं पादुकादि करोति कृ--अण् उपश् सश् . 1 पादुकादिकारके %% पराशरोक्ते, 2 सङ्कीर्णजातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष् . %% . मनुना तु वैदेह्यां निषादाज्जातस्य कारावराख्यचर्मकारसंज्ञोक्ता यथा %% उत्तरत्र वैदेह्यामेवेत्युक्तेः अत्रापि तस्यामेवेत्यन्वयः . उशनसा तु %% इत्युक्तम् . एवञ्च मुनित्रयप्रामाण्यात् त्रिविधैव चर्मकारजातिः . %% मनुना तेषां वृत्तिरुक्ता . चर्मकरोति क्विप् चर्मकृदप्यत्र . ण्वुल् चर्मकारक तत्रार्थे ## स्त्री चर्म किरति कॄ--अण् . 1 चर्मकषायामोषधौ मेदिश् 2 चर्मकारजातिस्त्रियां च ## पुश् चर्मणि कील इव . गुह्यजाते रोगभेदे (हारिश) ख्याते रोगे %% माघवकश् तन्निदानाद्युक्तम् . %% भावप्रश् . ## स्त्री चर्मणा चटकेव . (चामचिका) अजिन पत्रायां हेमच0 ## स्त्री चर्म चटति भिनत्ति चट--भेदे अच् गौराश् ङीष् . (चामचिका) अजिनपत्रायां शब्दरत्नाश् . स्वार्थे क . चर्मचटिकाप्यत्र . ## नश् चर्म चित्रयति चित्र--ण्वुल् . श्वेतकुष्ठरोगे राजनिश् . ## नश् चर्मणि जायते जन--ड . 1 रोमणि . 2 रुधिरे च राजनिश् . ## त्रिश् चर्मणि भवः शरीरावयवत्वात् यत् . चर्मभवे . %<श्लेष्मणा चर्मण्यं वान्यद्वा विश्लिष्टं संश्लेषयेत्>% ऐतश् व्राश् 5 . 32 . ## स्त्री चर्मन् + अस्त्यर्थे मतुप् मस्य वः संज्ञायां आसन्दीवदित्यादिना निश् . नदीभेदे . सा च रन्ति देवस्य यज्ञोपकल्पितगोराशिचर्मत उत्पन्ना यथाह %% bhàø ÷àø 29 aø . %% bhàø anuø 66 aø नर्मदाफलं दक्षिणसिन्धुफलञ्चोक्त्वा भाश् वश् 82 अश् तन्माहात्म्यं यथा %% . अतस्तस्या दक्षिणदेशस्थत्वम् . असंज्ञायां तु चर्मवत् इत्येव . चर्मयुक्ते त्रिश् स्त्रियां ङीप् . ## पुश् चर्मणि तरङ्ग इव . जरया पलिते बलौ . राजनिश् . ## त्रिश् चर्मणि तिला अस्य . चर्मोपरिजात कृष्णतिलके(तिल) युक्तदेहादौ ## पुश् चर्मणा कृतोदण्डः . कषायाम् (कोडा) हेमश् . ## नश् चर्मदलयति दल--अण् . स्वल्पकुष्ठभेदे . %% सुश्रुतः . %% सुश्रुतः . ## स्वी चर्म दूषति दूषि--ण्वुल् . कोठरोगे राजनिश् . ## पुश् चर्म चर्माकारवल्कलं तत्प्रधानोद्रुमः . मूर्जवृक्षे राजनिश् . तस्य चर्माकारवल्कलत्वात् तथात्वम् . ## नश् चर--मनिन् . 1 देहावरिकायां त्वचि, 2 इन्द्रियभेदे येन स्पर्श उपलभ्यते तस्मिन् 3 फलके (ढाल) च . त्वगिन्द्रियन्तु वायवीयं यथाह %% भाषाश् . तस्य तथात्वं सिश् मुश् समर्थितं यथा %<शरीर व्यापकं स्पर्शग्राहकमिन्द्रियं तच्च वायवीयं रूपादिषु मव्ये स्पर्शस्यैव व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्यव्यञ्जक व्यजनवातवत्>% . मनसा त्वग्योगोज्ञानसामान्ये कारणं यथाह तत्रैव %% %% . चर्मत्वचोर्भेद इति तु रहस्यम् . त्वचश्च सप्तविधा यथाह सुश्रुतः %% यदेतत्प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु न ललाटसूक्ष्माङ्गाङ्घ्रादिषु . यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठो दरप्रमाणमवगाढं विध्येदिति . फलकविवृत्तियु क्तिकल्पतरौ यथा %<शरीरावरकं शस्त्रं चर्म इत्यभिधीयते . तत्पुनर्द्विविधं काष्ठचर्मसम्भवभेदतः . शरीरावरकत्वञ्च लघुता दृढता तथा . दुर्भेद्यतेति कथितश्चर्मणां गुणसंग्रहः . सितोरक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः . ब्रह्मादिजातिभेदेन चर्मणां वर्ण निर्णयः . चित्रवर्णस्तु सर्वेषां सर्वदैवोपपद्यते>% इति भोजदेवः . ## स्त्री चर्मनिर्मिता नालिकेव . कषायां ताडन्यां (कोडा) शब्दार्थचिश् . ## स्त्री चर्मनिर्मिता पट्टिका . (चामाटी) चर्ममयपट्टिकायाम् शब्दार्थचिश् . ## स्त्री चर्मेव पत्रं पक्षोऽस्याः . (चामचिका) अजिनपत्रायां jañàø . @<[Page 2904b]>@ ## स्त्री चर्ममयी पादुका . चर्मकृतपात्राणे . %% भवदेवः . ## पुश् चर्ममयं पुटमत्र वा कप् . दृतिसंज्ञके चर्ममयपात्रभेदे(कुपा) मेदिश् . ## स्त्री चर्म प्रभिनत्ति प्र + भिद--ण्वुल् टापि अत इत्त्वम् 6 तश् . चर्मवेधनेऽस्त्रभेदे अमरः ## स्त्री चर्मणा प्रसीव्यते प्र + सिव--वाश् कर्मणिवुन् टापि अत इत्त्वम् . भस्त्रायाम् अग्निसन्दीपनार्थे चर्ममये यन्त्रभेदे अमरः . ## पुश् बश् वश् . देशभेदे %% भाश् भीश् 9 अश् देशोक्तौ . ## त्रिश् चर्मणोविकारः मयट् . चर्मनिर्मिते पात्रादौ स्त्रियां ङीप् . %% भाश् भीश् 46 अश् . %% मनुः . ## स्त्री चामुण्डा + पृषोश् . दुर्गायां हेमचश् . ## स्त्री %% तन्त्रसारोक्ते देवपूजाङ्गे मुद्राभेदे . ## त्रिश् चर्ममये कवचादौ मनति अभ्यस्यति म्ना--क . चर्ममयकवचादौ कृताभ्यासे . %% çø 8 . 5 . 38 . %% yajaø 30 . 15 . पुरुषमेधे देवभेदोद्देनालभ्यपुरुषभेदोक्तौ . ## स्त्री चर्ममयी यष्टिरिव . अश्वादेस्ताडन्यां (कोडा) . शब्दार्थचिश् . ## स्त्री चर्भणे रङ्गोऽस्याः . 1 आवर्तकीलतायां विभाण्ड्याम् राजनिश् . 2 देशभेदे पुश् स चदेशः वृश् सश् कूर्मविभागे 14 अश् पश्चिमोत्तरदिशि उक्तः . %% इत्युपक्रमे %% . ## स्त्री चर्म--राति रा--क गौरांश् ङीष् . स्थावरविषान्तर्गते फलविषे लताभेदे . %% सुश्रुश् . ## पुश् चर्म--राति रा--वाश् कु . चर्मकारे त्रिकाश् . ## त्रिश् चर्मन् + अस्त्यर्थे मतुप् मस्य वः असंज्ञात्वात् न निश् . 1 चर्मयुक्ते स्त्रियां ङीप् . %% भाश् वश् 15 अश् . 2 सुबलात्मजभेदे पुश् . %% इत्युक्तक्रमे %% भाश् भीश् 91 अश् इत्युक्तम् . ## पुश् चर्म गजासुरचर्म वसनमस्य . कृत्तिवाससि शिवे कृत्तिवासस्शब्दे 2188 पृश् दृश्यम् . ## पुश् चर्मप्रधानः चर्मतुल्यवल्कप्रधानोवृक्षः . भूर्जवृक्षे . %% हरिवंश् . 31 अश् . ## स्त्री चर्मणि त्वचि सम्भवति सम् + भू--अच् . स्थूलैलायां हाराश् . तत्फलस्य त्वङ्मध्ये सम्भवात्तस्यास्तथात्वम् . ## पुश् चर्मणः सारः . रसं राजनिश् . भुक्तान्नादेः रसस्य त्वग्सध्ये जायमानत्वात् तस्य तथात्वम् . ## पुश् चर्मणोऽम्भः . चर्मान्तरस्थे रसे राजनिश् . भुक्तान्नादिरसस्य चर्माभ्यन्तरस्थत्वात्तस्य तथात्वम् . ## पुश् चर्म शिल्पसाधनतया ऋच्छति ç--अण् . उपश् सश् . चर्मकारे जटाश् . ## पुश् चर्म अवकृन्तन्ति स्वशिल्पनिर्वाहाय अव + कृती च्छेदे णिनि . चर्मकारे . तदन्नभक्षणं मनुना निषिद्धं यथा %<आयुः सुवर्णकाराणां यशश्चर्माकवर्तिनाम्>% . ## त्रिश् चर्मं चर्ममयं फलकं (ढाल) . युद्धसाधनतयाऽस्त्यस्य व्रीह्याश् वा ठन् . चर्ममयफलकेन योद्धरि(ढाली) तस्य भावः कर्म वा पुरोहिताश् यक् . चार्मिक्य तद्भावे नश् . ## त्रिश् चर्म देहावरकं(ढाल)फलकं वा अस्त्यस्य वा इनि टिलोपः . चर्मयुक्ते (ढालि) ख्याते चर्मिके . %% भाश् भीश् 20 अश् . चर्माणि बल्कलान्यस्यां सन्ति वा इनि . 2 भूर्जवृक्षे अमरः . 3 कदल्यां 4 भृङ्गरीटे च पुश् शब्दरश् . ## स्त्री चर--%% पाश् परीत्यस्याविवक्षातः भावे क्यप् . 1 आचारमात्रे %% रामाश् अश् 29 15 . 2 गतौ %% भाश् आश् 637 श्लोश् . 2 ईर्यापथस्थितौ परित्राजकादीनां व्रतानुष्ठाने नियमा परित्यामे . %% पाश् कर्मणि यत् . 4 अनुष्ठेये आचरणीये त्रिश् %<षट्त्रिंशदाब्दिकं चर्यं गुरौ यवादिकं व्रतम्>% मनुः भावे यत् . 5 अवश्यचरणे नश् . @<[Page 2905b]>@ ## भक्षणे दन्तैश्चूर्णने (चिवान) या चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . चर्वयति--ते चर्वति अचचर्वत्--त अचर्वीत् चर्वयां बभूव आस चक्रे चचर्व . चर्वणं चर्वणा चर्वितः . रसास्वादव्यापारे चर्वणशब्दे दृश्यम् . ## नश् चर्व--भावे ल्युट् . 1 दन्तैश्चूर्णने (चिवान) 2 रसास्वादव्यापारभेदे च साश् दश् . युच् चर्वणाप्यत्र स्त्री . %% चर्वणाऽऽस्वादनम् . तच्च स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः . %% %% इति च साश् दश् . ## स्त्री चर्व--अङ् . 1 चर्वणे 2 तलप्रहारे शब्दार्थचिश् . ## त्रिश् चर्व--कर्मणि क्त . 1 भक्षिते दन्तैश्चूर्णीकृते 2 आस्वादिते च . ## नश् 6 तश् . चर्वितस्य ताम्बूलादेस्त्यानार्थम् पात्रम् (पिकदानी) ख्याते पतद्ग्रहे . %% पद्मपुश् पाश् खश् . ## त्रिश् चर्व--कर्मणि ण्यत् यत् वा . दन्तैश्चूर्णनीये भक्ष्यभेदे आहारशब्दे 899 पृश् भावप्रकाश् वाक्यम् यथा %% . %<षट्कोटिं ब्राह्मणानाञ्च भोजयामास नित्यशः . च्यूष्यपेयलेह्यचर्व्यैरतितृप्तिं दिने दिने>% व्रश् यैश् पुश् . ## पुश् कृष--अनि %<आदेश्च चः>% उणाश् . मनुष्ये निधश् . %% ऋश् 1 . 7 . 9 %% भागश् 6 . 6 . 31 श्लोकः, तद्व्याख्यायां चर्षणयः कृताकृतज्ञानवन्तः श्रीधरः . विचर्षणि विश्वचर्षणीत्यादिना निघण्टौ चर्षतेः पश्यतिकर्मसूक्तत्वेन तथार्थत्वम् . अस्यायमभिप्रायः %% उणाश् 2 . 103 . सूत्रे उज्ज्वलदत्तेन %<आदेश्च घः>% इति प्रठित्वा धर्षणिः बधकीत्युदाहृतम् . अतश्चर्षणिनिष्पत्तिर्निघण्टुप्रोक्तचर्षधातोरेव . सिश् कौश् तु %<आदेश्च चः>% इति प्राठात् कृषधातोरेव तच्छब्दनिष्पत्तिरिति भेदः . तयोर्युक्तायुक्तत्वे सुधीभिर्भाव्ये . कृदिकारान्तत्वात् स्त्रियां वा ङीप् . 2 पुंश्चल्यां स्त्री %% भागश् 10 . 29 . 3 . वाक्यस्य चर्षणीनां पुंश्चलीनाम् इत्यर्थपरत्वं युक्तम् . मनुष्यजातिपरत्वे स्त्रिया वा ङीप् . %% ऋश् 8 . 90 . 5 . चर्षण्णीधृताऽसुरहननद्वारेण मनुष्यजातिधारकवज्रेण bhà0 ## गतौ भ्वाश् परश् सकश् सेट् . चलति अचालीत् . चचाल . चेलतुः . चलन् चलितः ज्वलादिश् चालः पचाश् चलः . %% भाश् साश् 44 अश् . %% चाणश् . %% पञ्चतश् . आर्षे आत्मश् . %% भाश् सश् 78 अश् . णिचि . चलयति चालयति . %% bhàø àø 94 aø kampane अकश् मिच्च . चलयति ते . अचीचलत् %% रघुः %% भट्टिः . %% çø saø gatyarthasya na mittvam %% iti kavikalpadrume कम्पार्थएव तस्य मित्त्वोक्तेः %<आचालयेयुः शैलांस्ते क्रुद्धाभिन्द्युर्महीतले>% हरिवश् 54 अश् . पर्वतानाञ्च शिखराण्याचालयति वेगवान् भाश् शाश् 154 अश् . उद् + ऊर्ध्वगमने उत्कम्य गतौ %% रघुः उत्थाय गतौ च . %% रघुः . वि + विशेषेण चलने . %% भट्टिः . ## विलासे तुश् पश् अश् सेट् . चलति अचालीत् चचाल . ## मृतौ पोषणे चुश् सकश् उभश् सेट् . चालयति ते अचिचलत् . ## त्रिश् चल वा पचाश् अच् . 1 तरले, चञ्चले, 2 कम्बयुक्ते अमरः . 3 परमेश्वरे पुश् . %% विष्णु सश् . %% स्मृतेः . वायुरूपेण चलतीति चलः भाश् . कम्पार्थकचलतेः स्वार्थे णिचि भावे अच् . 4 कम्पने मेदिश् . %% कविकल्पश् . चलनं च रजसः कार्यं यथाह साश् काश् %% . %% . साश् तश् कौश् . %% वृश् रश् उक्ते अष्टादशाक्षरपादके 5 वर्णवृत्तभेदे नश् %% रघुः . %% भागश् 7 . 1 . 23 . %% %% कुमा0 ## पुश् कर्मश् . केतुभेदे स च %% वृश् सश् 11 अश् . उक्तः ## पुंस्त्री चला चञ्चुरस्य . चकोरखगे हेमश् . ## स्त्री चलन्ती पूर्णिमा तदुपलक्षितः चन्द्र इव . (चांदा) चन्द्रकमीने त्रिकाश् . ## पुंस्त्री चलन्ति अङ्गान्यस्य . (चेङ्चा) मत्स्यभेदे राजनिश् . वा कप् . चलदङ्गक तत्रार्थे जटाश् . ## पुश् चलानि चञ्चलानि दलान्यस्य . अश्वत्थवृक्षे अमरः . चलपत्रादयोऽप्यत्र . %% नैषश् . तस्य कम्पयुक्तपत्रता वर्णिता . ## नश् चल--भावे ल्युट् . 1 कम्पे 2 गतौ च . कर्तरि ल्यु . 3 कम्पयुक्ते त्रिश् मेदिश् . 4 हरिणे पुंस्त्री जटाश् जाति त्वात् स्त्रियां ङीष् . करणे ल्युट् . 5 चरणे हेमचश् . ## नश् चलन + संज्ञायां कन् . चण्डातके हेमचश् . ## स्त्री चलत्यत्र चल--आधारे ल्युट् ङीप् . 1 गजबन्धन्यां वार्याम् 2 घर्घव्याञ्च (घाघरा) वस्त्रभेदे हेमचश् . ## स्त्री कर्मश् . अयनांशचलनभेदात् तत्तद्राशिविशेषांशे रव्यादेः प्रभामुञ्जसञ्चारे अयन संक्रान्तिशब्दे 328 पृश् विवृतिः . ## स्त्री चल--अच् . 1 लक्ष्म्यां मेदिश् 2 सिह्लके गन्धद्रव्यभेदे च रत्नमाश् . ## त्रिश् चल--अच् निश् . 1 चञ्चले अमरः 2 काके पुंस्त्री राजनिश् स्त्रियां जातित्वात् ङीष् . %% माघः . %% किराश् . ## पुश् चलस्य चलगस्यातङ्गोभयमस्मात् . वातामय भेदे राजनिश् . @<[Page 2907a]>@ ## त्रिश् चल--कर्तरि क्त . 1 कम्पिते अमरः . 2 गते %% %% माघः . 2 प्राप्ते 3 ज्ञाते च त्रिश् . भावे क्त . 4 चलने 5 गतौ च नश् . ## puø cala--un . गण्डूषे हेमचश् . ## पुश् चलुना मीयते कन् . 1 प्रसृतौ 2 भाण्डभेदे च मेदिश् . ## पुश् चलो लक्ष्यमप्राप्त इषुर्यस्य . लक्ष्यमप्राप्तवाणके मन्दधानुष्के . अत्र %% पाश् इषु शब्देपरे क्षेपे पूर्वपूर्वपदस्यान्तोदात्तताविघानात् पूर्वपद्रमन्तोदात्तम् . ## पुश् च + प्रातिशाख्योक्तः वर्गप्रत्ययः 6 तश् वा . तालुस्थानोच्चरितानां स्पर्शवर्णानां वर्गे (च छ ज झ ञ) वर्णेषु . ततः %% पाश् छ . चवर्गीय तद्वर्गभवे त्रिश् . ## पुश् चर्व--बाश् अलच् पृषोश् . राजमाषे कलायभेदे शब्दार्थचिश् . ## स्त्री चर्व--इन् पृषोश् . चव्ये(चै)शब्दरश् . वा ङीप् . तत्रार्थे शबर0 ## स्त्री चवि + स्वार्थे क . चव्ये अस्य क्लीवत्वमाह रुद्रः %% राजनिश् . %% इत्यधिकं राजबल्लेभेनोक्तम् . ## नश् चर्व--कर्मणि ण्यत् पृषोश् . 1 चविकायाम् तस्य स्त्रीत्वमप्याह भरतः . स्वार्थे क चव्यिका तत्रार्थे राजनिश् . सा च 2 वचायां मेदिश् . ## स्त्री चव्यमिव जायते जन--ड . गजपिप्पल्याम् राजनिश् . ## नश् चव्यमिव फलति फल--अच् . गजपिप्पल्याम् राजनिश् . ## नश् %% चक्रदत्तोक्ते घृतभेदे . ## भक्षे भ्वाश् उभश् सकश् सेट् . चषति ते अचषीत् अचाषीत् अचषिष्ट चचाष चेषतुः चेषे . ## बधे भ्वाश् पश् सकश् सेट् . चषति अच--(चा)षीत् . ## पुश् नश् चष--करणे क्वुन् अर्धर्चादि . 1 मद्यपानपात्रे अमरः . तल्लक्षणादिकं युक्तिकल्यतरावुक्तम् यथा %% %<आननैः परिहृतं चषकान्तः>% माघः . कर्मणि क्वुन् . 2 मधुनि, 3 मद्यभेदे च नश् मेदि0 ## पुश् चष--भक्षे बधे वा भावे अति . 1 भक्षे 2 बधे च सिश् कौश् . ## पुश् नश् चष--आलच् अर्धर्चादि . यूपकटके यज्ञियपशुबन्धनार्थे यूपमध्येदेये बलयाकारे काष्ठमये लौहमये वा पदार्थे अमरः . तल्लक्षणादिकमुक्तं काश् श्रौश् 6 . 1 . 28 . सूत्रादौ %% 28 सूश् यूप परिवासनानन्तरं यदवशिष्टं पृथक्कृतमग्रम् ततश्चषालं कर्तव्यम् प्रसारिताङ्गुलिः पाणिरामणिवन्धनान् पृथक् इत्युच्यते चषालमिति संज्ञा सं व्यवहारार्था %<à चषालेक्षणात्>% इत्यादौ . अष्टाश्रि अष्टकोणम् तदपि तक्षणेनाष्टकोणं कुर्यात् तक्षैव . उलूखलवन्मध्ये संकुचितम् कर्कः . %<ऊर्धमग्रे प्रतिमुञ्चति>% 29 सूश् तच्चषालं यूपस्याग्रे ऊर्ध्वं प्रतिमुञ्चति अतएवोर्धप्रतिमोकविधानाच्चषालस्य तथा बेधः कार्यः . प्रतिमुञ्चतीति वचनाच्च चूडाग्रो यूपः चषालं च ससुषिरमिति गम्यत इति हरिस्वामिनः तथा चाहापस्तम्बः %% कर्कश् %% 30 सूश् %% कर्कः %% माघः ## कल्के (प्रतारणे) भ्वाश् परश् सकश् सेट् . चहति अचहीत् . चचाह चेहतुः . ## कल्के (प्रतारणे) अदश् चुराश् उभश् सकश् शेट् . चहयति--ते अचुचहत् त . चहयां, बभूव आस--चकार cakre . @<[Page 2908a]>@ ## kalke प्रतारणे चुराश् उभश् सकश् सेट् घटाश् चहयति ते अचीचहत्--त . ## नश् चक--अच् चकः प्रकारे द्वित्वं चकचकस्तस्य भावः ष्यञ् . उज्ज्वलतायाम् . %% %% इति च वेदान्तश् पश् . पृषोश् . चाकचिक्यमप्यत्र शब्दार्थचिश् . ## स्त्री चक--घञ् चाकं दीप्तिं चिनोति चिक्विप् तथासती चीयते चि--बाश् ड . श्वेतबुह्नायां रत्नमाश् . ## त्रिश् चक्रेण निर्वृत्तम् अण् . चक्रनिर्वृत्ते %% हरिवंश् 100 अश् . ## पुश् चक्रवर्मणोऽपत्यम् अण् न टिलोपः . चक्रवर्मणोऽपत्ये व्याकरणाचार्यभेदे . %% uõàø 3 . 1 . 3 såø . %% pàø 6 . 1 . 3 såø . ## त्रिश् चक्रवाकस्यादूरदेशादि चतुरर्थ्यां सख्याश् ढञ् . चक्रवाकसमीपादौ . ## पुश् चक्रस्यर्षेर्गोत्रापत्यम् अश्वादिश् फञ् . चक्रस्यर्षे गोत्रापत्ये उषस्तौ %% छाश् उश् . ## त्रिश् चक्रेण समूहेन यन्त्रभेदेन चक्रयुक्तशकटेन वा चरति ठक् . संधीभूय मिलित्वा स्तुतिपाठके 1 वाण्टिके अमरः %% याज्ञश् . %% हरिवश् 159 अश् . 2 तैलकारे हेमचश् 3 शाकटिके (गाडओयान) ख्याते च शब्दार्थचिश् %% भाश् शाश् 69 अश् . ## त्रिश् चक्रेण निर्वृत्तादि चक्र + सख्याश् चतुरर्थ्यां ढञ् . चक्रनिर्वृत्तादौ . ## नश् चक्षुषा गृह्यते चक्षुस् + शैषिकोऽण् . चक्षुर्ग्राह्ये 1 रूपादौ 2 तद्वति त्रिश् . तद्ग्राह्यविषयाश्च चक्षुर्विषयशब्दे 2842 पृश् दृश्याः . चक्षुषा निर्वृत्तः अण् . 3 प्रत्यक्षे नश् . तज्ज्ञाने चक्षुषः करणत्वेऽपि विषयभेदेन तस्य व्यापारभेदा भाषाश् उक्ता यथा %% . द्रव्यचाक्षुषं प्रति चक्षुःसंयोगोव्यापारः . द्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसमवायः . द्रव्यसमवेतसमवेतचाक्षषं प्रति चक्षुःसंयुक्तसमवेतसमवायः . चक्षुषोऽपत्यम् . चक्षुर्नामकस्य रिपुञ्जयनृपस्य पुत्रे षष्ठे मनुभेदे तत्कथा यथा %% मत्स्यपुश् 4 अश् . %<षष्ठं ते सम्प्र वक्ष्यामि तन्निवोध नराधिप! . भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा . अतिनामा सहिष्णुश्च सप्तैते तु महर्षयः . चाक्षुषस्यान्तरे तात! मनोर्देवा निमान् शृणु . आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः . लेखा नाम महाराज! पञ्च देवगणाःस्मृताः . ऋषेरङ्गिरसः पुत्रा महात्मानो महौजसः . नाड्वलेया महाराज! दश पुत्रास्तु विश्रुताः . ऊरुप्रभृतयो राजन्! षष्ठं मन्वन्तरं स्मृतम्>% हरिश् 7 a0 ## त्रिश् चक्ष--बाश् म पृषोश् . द्रष्ट्ररि %% çø 2 . 24 . 9 . %% bhàø . ## puø चीयते चि--ड चमङ्गमस्य . 1 चाङ्गेर्यां रायमुश् . चमङ्गं तदवयवो दन्तोऽस्मात् . दन्तपटुत्वे शब्दार्थचिश् . ## स्त्री चाङ्गं दन्तपटुत्वमीरयति ईर--अण् उपसश् गौराश् ङीष् . अम्ललोणिकायाम् (अमरुल) अमरः . %% भावप्रश् . ## नश् चक्रदत्तोक्ते चाङ्गेरीपक्वे घृतभेदे तत्पाकविधिर्यथा %% चक्रदत्तः @<[Page 2909a]>@ ## puø चुश् चट--भेदे अच् . आदौ विश्वासमुत्पाद्य पश्चात् धनापहर्तरि चौरे %% स्मृतिः . %% याज्ञश् . %% मिताक्षरा ## पुश् %% सङ्गीतदामीदरोक्ते तालभेदे . ## पुश् नश् चट--ञुण् . 1 प्रियवाक्ये 2 मिथ्याप्रियवाक्ये (खोसामुदेरकथा) च . %% हरिवंश् 20 . %% साश् दश् . स्वार्थे क . अत्रैवार्थे %% साश् da0 ## त्रिश् चाटुं करोति . हेत्वादौ प्राप्तस्य टस्यापवादेन %% पाश् अण् . सतत चाटुवाक्यकर्तरि . %% साश् दश् . ## पुश् 7 तश् . भण्डे (भांड) हाराश् . ## त्रिश् चाटुषु लोलः (उल्लोलः) . (खोसामुदे) चाटुकारे हाराश् . ## पुश् 7 तश् . विदूषके क्रीडासहचरे भण्डे . ## स्त्री 6 तश् . प्रियकथने . चाटुवाक्यस्योक्तिर्यत्र . 2 सेवायाम् हाराश् . ## पुंस्त्री चाणक्यस्य छात्रः अण् यलोपः . चाणक्यछात्रे . ## नश् चणकस्य भवनं क्षेत्रं ख . चणकोत्पत्ति योग्यक्षेत्रे . ## पुश् चणकस्य मुनेर्गोत्रापत्यम् गर्गाश् यञ् . 1 वात्स्यायने चन्द्रगुप्तमन्त्रिणि कौटिल्ये %% विष्णु पुश् . चन्द्रगुप्तशब्दे दृश्यम् सहि नन्दवंशोत्खातेन मौर्यं चन्द्रगुप्तं राज्येऽभिषिक्तवान् . वृहत् कथायां तद्विवृतिः . चाणक्येन प्रोक्तम् अण् . तत्कृतग्रन्थे 2 नीतिशास्त्रभेदे च . %% चाणक्यम् . चणक + स्वार्थे ष्यञ् . 3 चणकशब्दार्थे . ## नश् चणक एव चाणक्यम् तदिव मूलमस्य . (चणकमूली) ख्याते मूलकभेदे . शब्दार्थचि0 ## पुश् कंसानुचरे मल्लयुद्धाभिज्ञेऽसुरभेदे . %% हरिवश् 42 अश् . %% हरिवं 055 अश् . अस्य दन्त्यनकामध्यतेति केचित् . ## पुश् चाणू(नू)रं सूदयति सूदि--ल्यु . वासुदेवे कृष्णे तद्बधकथा हरिवंश् 87 अश् . %% इत्युपक्रमे %% . चाणू(नू)रुमर्दनादयोऽप्यत्र . ## पुंस्त्री चण्डस्यापत्यं शिवाश् अण् . 1 चण्डस्यापत्ये . चण्डस्य भावो युवाश् अण् . 2 चण्डतायाम् नश् . ## पुंस्त्री चण्डाल एव स्वार्थे अण् . चण्डाल शब्दार्थे अमरः . स्त्रियां जातित्वात् ङीष् . ## पुश् स्त्री चाण्डलस्यापत्यम् इञ् %% पाश् अकङ् . चण्डालापत्ये . ## स्त्री चण्डालेन निर्वृत्ता ठक् . वीणाभेदे अमरः . चण्डालेन कृता कुलाश् अण् . 2 चण्डालकृतवस्तुमात्रे tri0 ## नश् भारतप्रसिद्धे तीर्थभेदे %% भाश् आनुश् 25 अश् . ## स्त्री चाण्डमालाति आ + ला--क गौराश् ङीष् . 1 लिङ्गिनीलतायां राजनिश् जातौ ङीष् . 2 चाण्डालजाति स्त्रियाञ्च . ## पुंस्त्री चत--याचने कर्तरि ण्वुल् . सारङ्गे स्वनाम ख्याते खगभेदे स्त्रियां जातित्वात् ङीष् . अयञ्च पक्षी त्र्याहणेषु सुश्रुते पठितः . त्र्याहणा विकिराश्चेत्युक्त्वा %% सामान्यतस्तद्गुणास्तत्रोक्ताः . %% माघः . %% उद्भटः . ## पुश् चातकमानन्दयति आ + नन्द--णिच्--ल्यु . 1 वर्षाकाले राजनिश् . 2 मेघे . वृष्टिजलपानस्य चातक ब्रतत्वेन मेघस्य तथात्वम् . ## नश् काव्यभेदे काव्यसंग्रहे दृश्यम् . ## नश् चत--णिच् ल्युट् . 1 अर्दने 2 पीडने ca . @<[Page 2910a]>@ ## त्रिश् चतुर एव स्वार्थे अण् . 1 चतुरे 2 नियन्तरि 3 नेत्रगोचरे मेदिश् . चतुर्भिरुह्यते शैषकोऽण् . चतुश्चक्रयुक्ते 2 शकटे नश् सिश् kau0 ## नश् चतुर्भिरक्षैर्निष्पाद्यते अण् . 1 क्रीडाभेदे 2 उपधानभेदे (गालवालिश) पुश् मेदिश् . ## पुश् चतुर्षु अर्थेषु विहितः ठक् . %% 04 . 2 . 67 . %% 68 . %% 69 . %% 70 पाश् सूत्रचतुष्कोक्तार्थेषु विहिते प्रत्ययभेदे . %% पाश् . जनपदे वाच्ये चातुरर्थिकस्य लुप् स्यात् सिश् कौश् . ## त्रिश् चतुर्षु आश्रमेषु विहितः ठक् . ब्रह्मचर्याद्याश्रमविहिते dharme . %% bhàø àø 35 aø . ## नश् चत्वार आश्रमाः संज्ञात्वात् कर्मश् ततः व्राह्मणाश् स्वार्थे ष्यञ् . ब्रह्मचारिगृहस्थवानप्रस्थभिक्षुकरूपेषु आश्रमेषु %% bhàø ÷àø 46 aø . ## puø चातुरीं वेत्ति ठक् . सारथौ जटाधरः . ## स्त्री चतुरस्य भावः ष्यञ् षित्त्वात् ङीष्यलोपौ . चतुरतायां %% नैष0 ## नश् चतुर्जातकएव स्वार्थेऽण् . गुडत्वगेला नागकेशररूपे गन्धचतुष्टये राजनिश् . ## नश् चतुर्दश्यां दृश्यते शैषिकोऽण् . 1 रक्षसि सिश् कौश् . चतुर्दश्यां भवः सन्धिवेलाश् अण् . 2 चतुर्दशीभवे tri0 ## पुश् चतुर्दश्याम् अनध्यायेऽधीते ठक् . चतुर्दश्यामध्येतरि . %<शिष्यं हन्ति चतुर्दशी>% मनुना तस्या अनध्यायतोक्तेस्तथात्वम् . ## नश् चतुर्भद्रमेव स्वार्थे अण् . नागरातिविषामुस्तागुडूचीरूपे द्रव्यचतुष्टये राजनिश् . ## पुश् चतुर्थे चत्वर्थेऽह्नि भवः ठक् वुञ् वा . चतुर्थचतुर्थदिनजाते ज्वरभेदे %% गारुडे 187 अश् . ## नश् चत्वारो वर्णाएव चतुर्वर्णाश् स्वार्थे ष्यञ् . ब्राह्मणादिषु चतुर्षु वर्णेषु चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः गीता . ## पुश् चतुर्भिर्भद्रैर्निर्वृत्तः अण् कर्मश् . कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह . कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत् चक्रदत्तोक्ते अवलेहभेदे . ## त्रिश् चतुर्भिः पृथिव्यप्तेजोवायुभिर्निर्वृत्तः ठक् अनुशश् द्विपदवृद्धिः . चतुर्भिर्भूतै र्निष्पादिते देहादौ नैयायिकादिमते आकाशस्यारम्भकत्वाभावात् चार्वाकमते आकाशस्याभावात् भौतिकानां चतुर्भूतारब्धता . वेदान्त्यादिमते देहस्य पाञ्चभौतिकत्वमिति भेदः . यद्यपि मनुष्यदेहस्य पार्थिवत्वं नैयायिकैरङ्गीकृतं तथापि अन्यभूतानां तत्रोपष्टम्भकत्वात् चातुर्भौतिकत्वम् इति विवेकः . ## पुश् चत्वारो महाराजिकाः स्वाकार त्वेनास्त्यस्य प्रज्ञाश् अण् . परमेश्वरे %% भाश् शाश् 340 अश् नारदकृतविष्णुस्तुतौ . महाराजिकानां च चतुःसंख्यकगणदेवतात्वात् तस्य तदात्मकत्वेन तथात्वम् . ## त्रिश् चतुर्षु मासेषु भवः असंज्ञायाम् अण् . चतुर्षु मासेषु भवे . 2 इष्टौ 3 पौर्णमास्यां च स्त्री ङीप् . संज्ञायान्तु यज्ञे ण्यः . चातुर्मास्य इत्येव तच्छब्दे दृश्यम् ## त्रिश् चतुरोमासान् व्याप्य ब्रह्मचर्यमस्य ठक् . चतुर्मासव्यापकब्रह्मचर्ययुक्ते कर्मणि . यज्ञे तु %% वार्तिश् ण्य चातुर्मास्य इत्येव . ## त्रिश् चतुर्षु मासेषु भवोयज्ञः %% वार्तिश् ण्य . चतुर्माससाध्ये यज्ञभेदे . चातुर्मास्ये च चत्वारि पर्वाणि वैश्वदेववरुणप्रघासशाक मेषसुनाशीरीयसंज्ञानि . तत्कर्तव्यप्रयोगादि काश् श्रौश् 5 अध्यायादौ दृश्यम् . तदारम्भकालश्च फाल्गुनीपूर्णिमोत्तरं प्रतिपदि तत्रोक्तः . 2 वार्षिकचातुर्मासकर्तव्ये व्रते च यथाह वराहपुश् %<आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा . चातुर्मास्यव्रतारम्भं कुर्यात् कर्कटसंक्रमे . अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती . कार्तिके शुक्ल द्वादश्यां विधिवत् तत् समापयेत् . चतुर्धापि हि तच्चीर्ण चातुर्मास्यं व्रतं नरः . कार्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत्>% . मात्स्ये चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि . मधुस्वरोभवेन्नित्यं नरो गुड विवर्जनात् . तैलस्य वर्जनादेव सुन्दराङ्गः प्रजायते . कटुतैलपरित्यागात् शत्रुनाशः प्रजायते . लभते सन्ततिं दीघां स्थालीपाकमभक्षयन् . सदा मुनिः सदायोगी मधुमांसस्य वर्जनात् . निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते . एकान्तरोपवासेन विष्णु लोकमवाप्तुयात् . धारणान्नखलोम्नाञ्च गङ्कास्नानं दिने दिने . ताम्बूलवर्जनाद्भोगी रक्तकण्ठश्च जायते . घृत त्यागात् सुलावण्यं सर्वस्निग्धवपुर्भवेत् . फलत्यागेन मतिमान् वहुपुत्रश्च जायते . नमोनारायणायेति नत्वाऽन शनजं फलम् . पादाभिवन्दनाद्विष्णोर्लमेद्गोदानजं फलम् . एवमादिव्रतैः पार्थ! तुष्टिमायाति केशवः . अत्रैव यतिमधिकृत्य काठकगृह्यम् . %% . एतदशक्तविषयम् . %<ऊर्धं वार्षिकाभ्यां मासाभ्यां नैकस्थानबासी>% इति शङ्खोक्तेः . %% तिश् तश् अनध्यायोक्तौ ## स्त्री %<आषाढे फाल्गुनोर्जेषे या द्वितीया विधुक्षये . चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः>% इति स्मृत्युक्ते आषाढादिद्बितीयाचतुष्के ## नश् चतुरस्य भावः ष्यञ् . चतुरतायां दक्षतायाम् %% साश् दश् %% भाश् आश् 3905 . ## नश् चत्वारो व्राह्मणादयोवर्णा एव स्वार्थे ष्यञ् . ब्राह्मणादिषु चतुर्षु 1 वर्णेषु %% गीता . भावे--ष्यञ् . 2 चतुर्वर्णधर्मे . वर्णभेदेन धर्मभेदाः शङ्खेन दर्शिताः यथा . %% . %% विष्णुसश् . ## पुश् चतुर्होतृप्रतिपादकग्रन्थस्य व्याख्यानः ऋदत्वात् ठक् . चतुर्होतृप्रतिपादकग्रन्थव्याख्याने . चतुर्होतृणां कर्म अण् . चातुर्होत्र चतुर्णां होतॄणां कर्मणि . चतुर्होतृशब्दे उदाश् . ## पुश् चतुष्टयं कलापसूत्रवृत्तिं वेत्ति अधीते वा अण् . %% पाश् कोपधात् प्रत्ययस्य लुकोविधानात् अस्य च कोपधत्वाभावात् न लुक् . चतुष्टय वृत्त्यभिज्ञे ## नश् चतुर्भिरध्वर्युब्रह्मादिभिरृत्विम्भिः प्राश्यम् ततः स्वार्थेऽण् . चतुर्णामृत्विजां भोजनपर्याप्ते ओदने . %% शतश् व्राश् 2 . 1 . 4 . 4 . %% काश् श्रौश् 4 . 6 . 10 . ## नश् चाय--करणे ष्ट्रन् . अग्निमन्थनयन्त्रावयवभेदे . अग्न्युद्धारशब्दे 63 पृष्ठे दृश्यम् . तत्र च पृष्ठे चत्रमिति पाठः प्राचीनमुद्रितग्रन्थपाठानुसारेण प्रमादात् मुद्रितः सर्वत्र चात्रमित्येव पाठः साधुः काश् श्रौश् 4 . 8 . 26 सूत्रभाष्ये तत्स्वरूपादिकम् कर्क आह . %% . चात्रं च खादिरं द्वादशाङ्गुलदीर्घं वर्तुलम् अग्रेलोहकीलयुक्तम् वुध्ने प्रमन्थाग्रप्रवयनार्थगर्तयुक्तम् मूलेऽखे च लोह पट्टिकया संयुक्तं कार्यम् . %% ## पुश् चत--वालञ् . 1 यज्ञकुण्डे 2 दर्भे 3 उत्ताने 4 उत्कटे च विश्वः 4 उत्तरवेद्यङ्गे मृत्स्तूपे 5 तत्कृतावटे च %% काश् श्रौश् 1 . 3: 42 . %% कर्कः . %% शतश् ब्राश् 3 . 5 . 1 . 26 . %% भाश् . %% आश्वश् श्रौश् 1 . 1 . 6 . %% नाश् राश् उक्तेः उत्तरावेद्यर्थमृदाहरणजातावटएव चात्वाल इति गम्यते . ## नश् चनराटस्येदम् अण् . चनराटनृपस्याख्याने तस्मिन्शब्दे परे दिक्शब्दा अन्तोदान्ताः . %% सिश् कौश् . ## त्रिश् चन्दनेन सम्पद्यते ठक् . चन्दनेन कृतशोभे %% भट्टिः . ## त्रिश् चन्द्रस्येदम् अण् . 1 चन्द्रसम्बन्धिनि दिनमासादौ 2 तन्माने च . %% सूश् सिश् सूर्यात् समागमं त्यक्त्वा विनिसृतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् यत्मङ्ख्यामितं प्राचीं पूर्वां दिशं गच्छति तत् प्रतिदिनं चान्द्रमानं तत्तु गत्यन्तरांशमितम् . ननु सौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह . अंशैरिति . भागैस्तुकारात् सूर्यचन्द्रान्तरोत्पन्नैस्तस्य तद्रूपत्वात् . द्वादशभिर्द्वादशसङ्ख्याकैस्तिथिर्ज्ञेया . एकं चान्द्रदिनं ज्ञेयमित्यर्थः . एतदुक्तं भवति सूर्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रो मासस्त्रिंशच्चान्द्रदिनात्मकः . अतस्त्रिंशद्दिनैर्यदिभगणांशान्तरं तदैकेन किमिति . द्वादशभागैरेकं चान्द्रदिनम् . %% इत्यभिधानाद्दर्शावधिकमासस्य त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति . अथ चान्द्रव्यवहारमाह रश् नश् %% såø siø . %% raø nàø . %% såø siø %% siø शिश् %% . प्रमिताश् . अधिकं गौणचान्द्रशब्दे 2735 पृश् दृश्यम् . आपस्तम्बः %% विष्णु सश् . 2 चान्द्रायणव्रते नश् . %% प्राश् तश् . %% रघुश् . 3 चन्द्रकान्तमणौ पुश् हेमचश् . 4 चन्द्रसम्बन्धिमात्रे त्रिश् स्त्रियां ङीप् %% माघः . सा च 5 श्वेतकण्टकार्यां राजनिश् . 6 आर्द्रके नश् राजनिश् . 7 मृगशीर्षनक्षत्रे नश् तस्य तद्देवताकत्वञ्चाश्लेषाशब्दे 497 पृश् उक्तम् ## नश् चान्द्रमार्द्रकमिव कायति कै--क . शुण्ठ्याम् राजनिश् . ## पुश् 1 पूर्वदेशस्थे देशभेदे 1 तद्देशवासिषु बश् वश् . स च देशः %% इत्युपक्रमे %% वृश् सश् 14 अश् कूर्मविभागे उक्तः . ## स्त्री चान्द्रो भागोऽंशोऽस्याम् . चन्द्रभागानद्याम् चन्द्रभागाशब्दे दृश्यम् . ## त्रिश् चन्द्रमसैदम् अण् . 1 चन्द्रसम्बन्धिनि दिनमासादौ . %% तिश् तश् सूर्यसिद्धान्तीयवाक्यत्वेन पठितम् . 2 मृगशिरोनक्षत्रे नश् तस्य तद्देवकत्वात्तथात्वम् . 3 चन्द्रसम्बन्धिमात्रे त्रिश् स्त्रियां ङीप् %% . %% कुमाश् . %% रघुः . ## पुश् चन्द्रमसोऽपत्यम् तिकाश् फिञ् . बुधग्रहे हलाश् . पृषोश् . चान्द्रमसायनोऽप्यत्र . ## पुश् कर्मश् . चन्द्रसम्बन्धिमासे चान्द्रशब्दे दृश्यम् ## पुश् चान्द्रतुल्यं चान्द्रायणं वा व्रतमस्त्यस्य ठन् . 1 चन्द्रतुल्यव्रताचारिणि नृपे . %% मनुः . 2 चान्द्रायणव्रताचारिणि च ## नश् चन्द्रस्यायनमिवायनमत्र पूर्वपदात् संज्ञायां णत्वम् . संज्ञायां दीर्घः स्वार्थेऽण् वा . व्रतभेदे तद्भेदादिकं मिताश् उक्तं यथा . %% याश् . चान्द्रायणाख्यङ्कर्म कुर्वन्मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथि वद्वृद्ध्या चरेद्भक्षयेत् यथा प्रतिपत्प्रभृतिषु तिथिषु चन्द्रकलानामेकैकशोवृद्धिरर्धमासे . तद्वत्पिण्डान् प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशोवर्धयन् भक्षयेद् यावत्पौर्णमासी ततः पञ्चदश्यां पञ्चदश ग्रासान् भुक्त्वा ततः कृष्णपक्षे प्रतिपदि, चतुर्दश द्वितीयायां त्रयोदशेत्येबमेकैकशो ग्रासात् ह्रासयन्नश्रीयाद्यावच्चतुर्दशी . ततश्चतुर्दश्यामेर्क ग्रासं ग्रसित्वेन्दुक्षयेऽर्थादुपवसेत् . तथा च वसिष्ठः . %% . चन्द्रस्यायनमिवायनं चरणं यस्मिन् कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् संज्ञायान्दीर्घः (णत्वञ्च) इदञ्च यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते . एतदेव व्रतं यदा कृष्णपक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकामध्यमिव ह्रसिष्ठम्भवतीति पिपीलिकातनुमध्यमिति कथ्यते तथाहि . पूर्बोक्तक्रमेण कृष्णप्रति पदि चतुर्दश ग्रासान्भुक्त्वैकैकग्रासापचयेन चतुर्दशीं यावद्भुञ्जीत ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वामावास्या यामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासम्प्राश्नीयात्तत एकैकीपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्याम्पञ्चदशग्रासाः सम्पद्यन्त इति युक्तैव पिपीलिकामध्यता . तथाच वशिष्ठः . %% यदा त्वेकस्मिन् पक्षे तिथिवृद्धिह्रासवशात् षीडश दिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ तिथि वृद्ध्या पिण्डांश्चरेदिति नियमात् . गौतमेन त्वत्र विशेषो दर्शितः %% (çø 1 . 11 . 16 .) %% (çø 10 . 85 . 19 .) iti चैताभिस्तर्पणमाज्यहोमो हविषश्चानुमन्त्रणमुपस्थानञ्चन्द्रमसः . %% इति चतसृभिराज्यं जुहुयात् . देवकृतस्येति चान्ते समिद्भिस्तिसृभिः . ओं भूर्भुवःस्वः महः जनः तपः सत्यं यशः श्रीः ऊर्क् इट् ओजः तेजः पुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणम् . प्रतिमन्त्रं मनसा नमःस्वाहेति वा सर्वान् एतैरेव ग्रासाननुभुञ्जीत ग्रासप्रमाणमास्याविकारेण चरुभैक्ष्यसक्तुकणयावकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरप्रशस्तानि पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकैकापचयेनापरपक्षमश्नीयात् . अमावास्यायामुपोष्यैकेकोपचयेन पूर्वपक्षं विषरीतमेकेषाम् एष चान्द्रायणो मासः इति . अत्र ग्रासप्रमाणमास्याविकारेणेति यदुक्तन्तद्बालाभिप्रायम् तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजनाशक्तेः . क्षीरादिद्रवहविषां शिख्यण्डपरिमितत्वन्तु पर्णपुटिकादिना सम्पादनीयम् . तथा कुक्कुटाण्डार्द्रामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरीक्तानि शक्तविषयाणि शिख्यण्डपरिमाणाल्लघुत्वात्तेषां, यत्पुनरत्र %<श्वोभूताम्पौर्णमासी मुपवसेदिति>% चतुर्दश्यामुपवासमभिधाय पौर्णमास्याम्पञ्चदश ग्रासान् भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तम् तत्पक्षान्तरप्रदशनार्थम् न सार्वत्रिकम् . योगीश्वरादिवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् . यद्येत्सार्वत्रिकं स्यात्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् चन्द्रगत्यनुवर्तनानुपपत्तिश्च . चान्द्रायणान्तरमाह मिताश् . %% याश् . पिण्डानाञ्चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत यथाकथञ्चित्प्रतिदिनं मध्याह्णेऽष्टौ ग्रासान् तथा नक्तन्दिवसयोश्चतुरश्चतुरो वा . अथवैकस्मिंश्चतुरोऽपरस्मिन् द्वादश वा तथैकरात्रमुपोष्यापरस्मिन् षोडश वेत्यादि प्रकाराणामन्यतमेन शक्त्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्ताच्चान्द्रायणद्वयादपरं चान्द्रायणम् . अतस्तयोर्नायं ग्राससंख्यानियमः . किन्तु तत्र पञ्चविंशत्यधिकशतद्वयसंख्यैव . मनुना चैते प्रकारा दर्शिताः अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिनेस्थिते . नियतात्मा हविष्यस्य यतिचान्द्रायणञ्चरन् . चतुरः प्रातरश्नीयात्पिण्डान्विप्रःसमाहितः . चतुरोऽस्तमिते सूर्येशिशुचान्द्रायणञ्चरन् . यथाकथञ्चित्पिण्डानान्तिस्रोऽशीतीः समाहितः . मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकतामिति . तथा चत्वारिंशच्छतद्वयान्नूनसंख्यकग्राससम्पाद्यस्यापि संग्रहार्थमपर ग्रहणम् . यथाह यमः %% . एषु च यतिचान्द्रायणप्रभृतिषुन चन्द्र गत्यनुसरणमपेक्षितमतस्त्रिंशद्दिनात्मकसावनमासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथञ्चित्तिथिवृद्धिह्रासवशेन पञ्चम्यादिष्वारम्भोभवति तथापि न दोषः . यदपि सो मायनाख्यं मासव्रतं मार्कण्डेयेनोक्तम् %% . तदपि चान्द्रायणधर्मकमेव . हारीतेनापि %% एवं सोमायनमित्यतिदेशस्याभिधानात् . यत्पुन स्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशीपर्यन्तं सोमायन मुक्तम् %% . चतुर्विंशतिदिनात्मकसोमायनमभिहितन्तदशक्तविषयम् मिताश् . प्रायश्चित्तविवेकेऽत्र विशेषोऽभिहितो यथा तत्र मनुः . %% एतत्पञ्चविधं चान्द्रायणं पिपीलिकातनुमध्यं यवमध्यं यतिचान्द्रायणं सर्वतोमुखं शिशुसाह्वञ्च . तथाच जावालः . पिपीलिकं यवमध्यं यतिचान्द्रायणन्तथा . चान्द्रायणं तथा ज्ञेयं चतुर्थं सर्वतोमुखम् . पञ्चमं शिशुसाह्वञ्च तुल्यं पुण्यफलोदयम्! कृष्णप्रतिपदमारभ्य मासमेकं यदा क्रियते तदा पिपीलिकमध्यं भवति . शुक्लप्रतिपदारम्भे यवमध्यम् . उभयत्रामावास्यायामभोजनम् . कृष्णप्रतिपदि चतुर्दशग्रासमोजनारम्भो ह्रासक्रमेण चतुर्दश्यामेकोग्रासः अमावास्यायामभोजनमेव प्राप्नोति . तथाच वशिष्ठः %% . नन्वेवं क्रमेण पञ्चविंशत्युत्तरं ग्रासशतद्वयं स्यात् . न चत्वारिंशद्ग्रासाधिकशतद्वयं तच्च याज्ञवल्केनोक्तम् %% . इति %% इति मनुनाप्युक्तम् . उच्यते . संयमदिवसे पौर्णमास्याममावास्यायां वा पञ्चदशग्रासभोजनेन संख्यापूरणसम्भवात् . अथ वा पञ्चदश्यादिकमेवेदं व्रतं न प्रतिपदादिकं चतुर्ढश्यामेव व्रतसङ्कल्पः यथाह गौतमः %% . शङ्खंलिखितौ %% . उपायनमारम्भः . युक्तञ्चेदम् अमावास्यामुपोषण पञ्चदशकलात्मकख चन्द्रमसः सूर्यप्रविष्टत्वात् अत एकैककलानिर्गमस्य प्रतिपदादिषु वृद्धिशब्द वाच्यत्वात् . जावालः %% . अत्र कल्पतरुव्याख्यानम् %% . ऋषिचान्द्रायणभाह यमः %% . अत्र चत्वारिंशच्छतद्वयंसंख्या नास्ति . ग्रासपरिमाणमाह पराशरः . %% . सकलचान्द्रायण एव चतुर्दश्यामुपवासं कृत्वा अपरदिने पञ्चदश्यां संयमः कार्यः तत्फलमाह . वौधायनः . %<शुक्लाञ्चैव चतुर्दशीमुपवसेत् कृष्णां चतुर्दशीं वा केशश्मश्रुनखरोमाणि वापयित्वा>% इत्यभिधाय तिथिनक्षत्रादिहोमं प्रत्यहमुक्तवान् विस्तर भयान्न लिलितम् . %% गौतमः . एवञ्च सर्वविधचान्द्रायणे चान्द्रस्य चन्द्रसम्बन्धिनो लोकस्याथनं यस्मादिति व्युत्पत्तिरित्यवधेयम् . अस्य पुंस्त्वमपि %% प्रापुक्तस्मृतेः अत्र तस्येदमित्यर्थेऽणि तत्र चान्द्रायण शब्दस्य ततसम्बन्धिवाचकत्वात् पुंस्त्वमित्यन्ये . चान्द्रायणव्रताशक्तौ तत्प्रत्याम्नायधेनुमूल्याद्युक्तं प्राश् विश् आप्रस्तम्बः %% तथा रजकाद्यन्त्यजाधिकारे यमः %% . ज्ञानतः कृच्छ्राव्दं त्रिंशद्धेनुदानसमानं विधायाज्ञाने तदर्धं चान्द्रायणद्वयं विदवाति . तेन चान्द्रायणद्वये पञ्चदश धेनवः अर्थादेकस्मिंश्चान्द्रायणे सार्धसप्तधेनवः . यत्रैकमेव चान्द्रायणं तत्रार्धधेनोरसम्भवाद्धेन्वष्टकं देयम् . शिशुचान्द्रायणे तु पादोन धेनुचतुष्टयम् . यतोऽत्र प्रात्यहिकाष्टग्रासपरिमाणेन मासैकेन चत्वारिंशदुत्तरग्रासशतद्वयेन द्वात्रिंशद्गृहस्थ स्येति व्यवस्थया सार्धसप्तदिनभोजनं पर्यवस्यति सार्धद्वाविंशतिश्चोपवासाःपर्यवस्यन्ति . अतः सङ्कलनया पादोनप्राजापत्यचतुष्टयं स्यात् . यद्यपि यवमध्य पिपीलिकतनुमध्यचान्द्रायणयोरप्येतावन्त एव ग्रासास्तथा पि वचनात् त्र्युटिवृद्ध्युपवासैः क्लेशातिशयाच्च सार्धसप्त घेनवः . अत्र तु तदभावान्न्यायाच्च पादोनधेनुचतुष्टयमेव . एवं यतिचान्द्रायणसर्वतोमुखचान्द्रायणर्षिचान्द्रायणेषु बोध्यम् प्राश् विश् . मिताक्षरायां विशेष उक्तो यथा चान्द्रायणविषयभूतेषु पुनणपपातकेषु प्राजापत्यत्रयं तदशक्तस्य प्रत्याम्नायस्ताबानेव . यत्पुनश्चतुर्विंशति मतेऽभिहितम् %% तदतिधनिनः पिपीलिकामध्यादिचान्द्रा यणप्रत्याम्नायविषयम् . मासातिकृच्छ्रविषयभूते पुनरुपपातके सार्धसप्तप्राजापत्याः प्रत्याम्नायाश्च धेन्वादयस्तावन्त एव . यच्च चान्द्रायणस्यापि तत्रैव प्रत्याम्नानमुक्तम् . %% इति . तदपि चान्द्रायणाशक्तस्य . यत्तु कृच्छम्मासत्रयन्तथेति कृच्छाष्टकम्प्रत्याम्नातम् . तदतिजठरमूर्खविषयम् . %% ऐन्दवादयो ऽप्यत्र . ## . त्रिश् चान्द्रायणमावर्तयति टञ् . चान्द्रायणव्रतानुष्ठायिनि राजनिश् . @<[Page 2916a]>@ ## स्त्री चन्द्रस्येयम् अण् . 1 चन्द्रपत्न्यां 2 ज्योत्स्नायाञ्च . तत्तुल्यशुभ्रत्वात् 3 श्वेतकण्टकार्याञ्च राजनिश् . 4 चन्द्रसम्बन्धिन्यां स्त्रियां चान्द्रशब्दे उदाश् . ## पुश् चपस्य वंशभेदस्य विकारः अण् . 1 धनुषि, अमरः मेषावधिके 2 नवमे राशौ च %% मनुः . %% रघुः . %% भाश् विश् 42 अश् . 3 वृत्तक्षेत्रार्धे %% सिश् शिश् . ज्याभेदेन चापभेदा नयनं च लोलाश् दर्शितश् तच्च वाक्यं क्षेत्रशब्दे 2404 दर्शितम् . ## पुश् चापश्चापावयवैव पटः पत्रमस्य . पियालवृक्षे शब्दार्थ चिश् . ## नश् चपलस्य भावः कर्म वा अण् . अविमृष्यकारितारूपे प्रयोजनं विनाऽपि पाण्यादेश्चालनरूपे वा 1 चपलकर्मणि चपलशब्दे उदा %% साश् दश् 2 उक्तलक्षणे नवस्थाने च . ष्यञ् . चापल्यमप्यत्र . ## पुश् चापोऽस्त्यस्य इनि . 1 धनुर्धारिणि योधभेदे . 2 शिवे puø . %% bhàø ÷àø 286 aø . दक्षकृतशिवस्तुतौ 3 धनूराशौ च . %% ज्योश् ta0 ## पुंस्त्री चफट्टर्षेरपत्यम् इञ् . चफट्टर्षेरपत्ये स्त्रियां ङीप् . यूनि--तौल्वलाश् फक् तस्य न लुक् . चाफट्टायनि यूनि तदपत्ये स्त्रियां ङीप् . ## पुंनश् चमर्याः विकारः तत्पुच्छनिर्मितत्वात् . चमरीपुच्छकृतव्यजने अमरः . चामरलक्षणादिकमुक्तं युक्तिकल्पतरौ यथा अथ चामरोद्देशः . %% . अथ चामरपरीक्षा . %% . इति स्थलजम् . अथ जलजम् . %% . %% कुमाश् . %% माघः . %<शशिप्रभं छत्रमुभे च चामरे>% रघुः . अस्य स्त्रीत्वमपि वा ङीप् . तत्रार्थे भरतः . ## त्रिश् चामरं गृह्णाति ग्रह--अण् उपश् सश् . चामरेण वीजनकर्तरि स्त्रियां टाप् मुग्धबोधमते षण् ङीप् इति मेदः . ततः रेवत्याश् अपत्ये ठक् . चामरग्राहिक तदपत्ये पुंस्त्री . णिनि चामरग्राहिन् तत्रार्थे त्रिश् स्त्रियां ङीप् . ## पुश् चामरमिव पुष्पमस्य . 1 क्रमुके, 2 काशे, 3 केतके 4 आम्ने च मेदिश् एषां चामरतुल्यगुच्छव त्त्वात् तथात्वम् . वा कप् . तत्रार्थे जटाश् . ## पुंस्त्री चामरमिव केशरोऽस्त्यस्य इनि . 1 घोटके जटाधश् . 2 चामरयुक्तमात्रे त्रिश् स्त्रियां ङीप् . ## नश् चमीकरे स्वर्णाकरभेदे भवम् अण् . 1 स्वर्णे 2 धूस्तूरे च अमरः . %% माघः . तस्य विकारः अण् . 3 स्वर्णमये त्रिश् %% कुमाश् . अस्योत्पत्त्यादिकं कनकशब्दे 1644 पृश् उक्तम् . ## स्त्री %% देवोमाश् निरुक्तनामके देवीभेदे . 2 परव्रह्मणः समष्टिरूपशक्तिभेदे 3 ब्रह्मविद्यायाञ्च गुप्तवती . तत्र (ऐं ह्रीं क्लीं चानुण्डायै विच्चे) इति चण्डिकानर्वार्णार्थनिर्णये उक्तं यथा . %% . अत्र प्रथमश्लोके संबुद्धित्रयं ततश्चतुर्थ्यन्तन्ततः पुनः संबुद्धित्रयमिति सप्तभिः पदैः क्रमेण मन्त्रे सप्तधा परिच्छेदः . पदानां तत्तद्वि भक्त्यन्तता तत्तदर्थाश्चेति कथितं तदुत्तरपद्यार्धेनाकाङ्क्षित पदानामध्याहार उक्तः . इतरत्स्पष्टम् . सच्चिदानन्दा त्मकपरब्रह्मधर्मत्वाद्देवशक्तेरपि त्रिरूपत्वम् . तत्र चिद्रूपा महासरस्वती वाग्वीजे न (ऐं) सम्बोध्यते . ज्ञानेनैवाज्ञाननाशात् निर्धूतनिखिलध्यान्तपदेन तद्विवरणम् युक्तमेव . नित्यत्वं त्रिकालाबाध्यत्वम् . अतएव मुक्तत्वं कल्पितवियदादिप्रपञ्चनिरासाधिष्ठानत्वम् . एतेव सद्रूपात्मकलक्ष्मीरूपस्य हृल्लेखया (ह्रीं) सम्बोधनमिति व्याख्यातम् . पर उत्कृष्टः सर्वानुभवसंवेद्य आनन्द एव तस्यैव पुरुषार्थत्वात् . %<आत्मनः कामाय सर्वं प्रिये भवतीति>% श्रुत्या तदितरेषामपि तदर्थत्वेनानन्दस्यैव सर्व शेषितया परत्वात् . स च मानुषानन्दमारभ्योत्तरोत्तरं शतगुणाधिक्येन श्रुतौ बहुशोवर्णितः %% इति परमावधित्वेनाम्ना तएव परात्परः %% इति पुराणं च तेन आनन्दप्रधानभहाकालीस्वरूपस्य कामवीजेन (क्लीं) सम्बोधनमुक्तम् . चामुण्डाशब्दो हि मोक्षकारणीभूतनिर्विकल्पकवृत्तिविशेषपरः तादर्थ्ये चतुर्थी चमूं सेनां वियदादिसमूहरूपाण्डाति लडयो रैक्याल्लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयतीतिव्युत्पत्तेः . पृषोदरादित्वात्सर्वंसाधु इत्याहुः . %% इति पद्ये द्विवचनयोः स्वारस्येन तूलमूलभेदेनाज्ञानद्वयपरत्वम् %% पद्येऽपि तूलमूलाविद्यापरताऽवसेया इति रहस्यम् . विच्चे इति . वित् च, i, इति पदत्रयात्मकं वीजक्रमेणोक्तानाञ्चित्सदानन्दानां वाचकं सम्बुध्यन्तं अस्य स्त्री ई इत्यस्य ह्रस्वे इ इति हे आनन्दमयब्रह्ममहिषि इत्यर्थः . चित्पदं ज्ञानपरम्प्रसिद्धमेव चकारोऽपि नपुंसकः सन सत्यपर इति योज्यम् अनुसन्दध्महैत्यादिः शेषः . इत्थञ्च महासरखत्यादिरूपेण चिदादिरूपे! चण्डिके त्वाम्ब्रह्मविद्याप्राप्त्यर्थं वयं सर्वदा ध्यायेम इतिमन्त्रार्थः फलितः . तस्याय सङ्ग्रहः %% इति . यद्यपि श्रीत्येव वीजम्महालक्ष्म्याःप्रसिद्धम् . न हृल्लेखा (ह्रीं) . तथापि हकारशकारयोरूष्मवर्णत्वेन साजात्यान्नातीव भेदः . अतएव %<श्रीश्च ते लक्ष्मीश्च ते पत्न्याविति>% श्रुतौ शाखान्तरे श्रीपदस्थाने ह्रीपदपाठः . एवं कामवीज एव लकारस्य स्थाने रेफयोजनेन कालीबीजता रलयोश्चान्त्यस्थत्वेनैक्यान्नात्यन्तंभदः . तन्त्रान्तरेषु तु कालीसरस्वत्योर्वास्तविकभेदमभिप्रेत्य बीजयोर्वैपरीत्यव्यवहारोऽपि दृश्यत इति द्रष्टव्यम् . अयं चार्थः प्राचीतैर्वर्णितप्राय एव सम्यक्परिष्कृष्योक्तः . वस्तुतस्तु लक्षणविरोधस्य छान्दसत्वेन पृषोदरादिपाठकल्पनया च समाधानस्याविवादादन्योऽपि प्रकारः सुवचः . चसु अदने इति धातोः उण् चामुरदनीयः पदार्थः स च ब्रह्मातिरिक्तः सर्वोऽपि %% इत्यधिकरणे तथा निर्णयात् तण्डापयति उड्डापयति न विषयीकुरुते ब्रह्ममात्रविषयिणीति यावत् . अथवा वकार एकाक्षरनिथण्टुरीत्या चन्द्रवाचक आह्लाद प्रकाशगुणयोगादिह ज्ञानपर आनन्दपरो वा सन् ब्रह्मैव वक्ति . तत् आसमन्तान्मुण्डयतीति चामुण्डा मुण्डनं नामाधारापेक्षथा न्यूनसत्ताकवस्तुनिरासः शिरश्चर्मापेक्षया न्यूनसत्तावतासेव केशानां वपने प्रयोगात् . गौडपादीयभाष्ये तु शरीरराहित्यलक्षणम् मुण्डनं मुण्डकोपनिषदि प्रोक्तं अथवा . चानाम्बुद्धानां सुखानां वा मुण्डमिव शीर्षमिव स्थिता सर्वोत्तमा चरमवृत्तिरूपा ब्रह्मविद्येति यावत् . अथ चण्डिकारूपदेवतापरएव चामु ण्डाशब्दः . अत एव मन्त्रान्ते बह्निजाया योजनेन होमे चामुण्डाया इदमित्येव त्यागो विधिशब्दस्य मन्त्रत्वे इत्यधिकरणन्यायसिद्धो युज्यते . चतुर्थी वलाच्च नमःशब्दस्यैवाष्याहारः . वीजत्रयमप्यव्यय रूपं चतुर्थ्यन्तमेव व्यष्टिदेवतात्रयवाचकमभेदद्योतकं तद्विशेषणम् विच्चे इत्यप्यखण्डमव्ययं स्वरादेराकृतिगणत्वात् . मन्त्रस्य पदखण्डशो न्यासप्रकरणेऽस्य युगलस्य विभजनं विनैव न्यासविधानात् . भगभालिनी नित्यामन्त्रादिषु बहुषु तस्य प्रयोगसत्त्वेन तत्रोक्तार्थ रीत्या निर्वाहाभावाच्च ततश्च हे अम्ब बन्धनकरणीभूतामिमां रज्जुं ग्रन्थिविसर्जनादिना मोचयेति . स्त्री सम्बोध्यकमोक्षप्रार्थनारूपो विशिष्टस्तदर्थः . यदापि दक्षिणामूर्तिसंहितायां भगमालिनीमन्त्रस्थ देवतागणनावसरे %% पाठाद्विच्चानामिका काचिद्देवतैवेत्यालोच्यते तदापि परि करालङ्कारेण साभिप्रायं चामुण्डाविशेषणम् . ## स्त्री चपि--भावे अङ् चम्पैव चाम्पा ततः अस्त्यर्थे इलच् . चम्पानद्याम् त्रिकाश् . ## नश् चम्पायां नद्यां जम्बुनद्यां भवं ठक् . 1 स्वर्णे 2 धुस्तूरे च अमरः . 3 चम्पके 4 नागकेशरे च पुश् किञ्जल्के नश् स्वार्थे क तत्रार्थे राजनिश् . तत्र स्वर्णे मणिमाणिक्यचाम्पेयदुकूलेभाश्वगोधनम् काशीश् खश् 24 अश् . 5 चम्पायां भवे त्रिश् . 6 विश्वामित्रात्मजभेदे puø %% bhàø àø 4 aø . विश्वामित्रात्मजोक्तौ . ## निशाने (चाक्षुषज्ञाने) पूजने च सकश् उभश् वट् . चायति ते आचायीत् अचासीत् अचायिष्ट अचास्तऋदित् . अचचायत् त . %% माघः . %% कठोपश् . यङि चेकीयते . चायश्चिभावः . अपचितिः अपचित . ## त्रिश् चयस्य विकारः तालाश् अण् . चयमये स्त्रियां ङीप् . ## त्रिश् चाय--कर्मणि अनीयर् . पूजनीये %% इत्यस्यामृचि चित्रशब्दनिरुक्तौ चित्रं चायनीयं महनीयमिति निरुक्तकारः 12 . 6 . ## पुश् चयमानस्य राज्ञोऽपत्यम् शिवाश् अण् . 1 चयमाननृपापत्ये . %% çø 6 . 28 . 8 . %% bhàø . चाय--शानच् . 2 पूजयति 3 पश्यति ca tri0 @<[Page 2919a]>@ ## triø càya--uõ . påjake . %% çø 3 . 24 . 4 . %% bhàø . ## puø caraeva aõ . 1 प्रणिधौ गुप्तचरे %% %% उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च--इति च मनुः . 2 प्रियालवृक्षे (पिवासाल) मेदिश् 3 कारागारे हेमश् चर--भावे घञ् 4 गतौ गोप्रचारः ग्रहचारः %% vçø saø 6 aø %% 5 aø . कार्यभेदे दूततियोगादिकं कालिकापुश् 85 अश् उक्तं यथा . %% . चरेण चरणेन निर्वृत्तम् अण् . 5 कृत्रिमविषे--नश् हेमचश् . ## त्रिश् चारयति चर--णिच्--ण्वुल् . गवादीनां तृणादिषु गमयितरि 1 पशुपालके मेदिश् चार--स्वार्थे क . 2 बन्धे 3 गतौ च . 4 प्रियालवृक्षे राजनिश् . 5 कारागारे . हेमश् . %% दशकुश् . ## त्रिश् चरकाय हितम् खञ् . चरकहिते . ## पुश् चारश्चक्षुरस्य . नृपे . %% रामाश् 3 . 37 . %% मनुः %% नीतिसाश् . %% नीतिवाक्यामृतम् . ## स्त्री चर--णिच् शकादिश् अट् संज्ञायां कर अतैत्त्वम् . नलीनामगन्धद्रव्ये राजनिश् . ## स्त्री चर--णिच्--शकादिश् अटन् गोराश् ङीष् 1 पद्मचारिणीवृक्षे अमरः . 2 भूम्यालक्यां राजनिश् . ## पुश् चारयति कीर्तिं चर--णिच्--ल्यु . कीर्तिसञ्चारके नदे अमरः . %% स्मृतिः! %% पद्मश् पुश् स्वश् खश् . ## पुश् चारार्थः बहुजनगत्यर्थः पन्था अच् समाश् . राजपथे हेमश् . ## पुश् चारे बुद्धिसञ्चारे भटः . धीपे हेमश् . ## त्रिश् चरममधीते वसन्ताश् ठक् . ग्रन्थसमाप्तिपर्यन्ताध्यायिनि . ## पुश् चारेण रवेरुदग्गतिभेदेन कृतोवायुः . निदाघजे वायौ त्रिकाश् . ## पुंस्त्री चरस्य गोत्रापत्यम् नडाश् फक् . चरगोत्रापत्ये . तेषां छात्रः अण् %% पाश् छ . चारायणीय तच्छात्रे . चारायणेभ्य आगतः वुञ् . चारायणक तत आगते त्रिश् . ## स्त्री चर--णिनि ङीप् . करुणीवृक्षे राजनिश् . ## नश् चर--%% उणाश् णित्रन् चरित्रमेव स्वार्थे अण् वा . 1 चरित्रे 2 स्वभावे हेमश् . 3 कुलक्रमागताचारे शब्दार्थचिश् . %% हरिवश् 170 . 4 तिन्तिडीवृक्षे स्त्री शब्दरत्नाश् 5 मरुत्वन्तनृपपुत्रमेदे पुश् %% इत्युपक्रमे %% हरिवश् 204 अश् . ## नश् चरित्रमेव स्वार्थे ष्यञ् . चरित्रशब्दार्थे . ## त्निश् चर--णिनि . सञ्चारकारिणि गन्तरि %% रघुः %% गीता स्त्रियां ङीप् स्वैरचारिणी . ## स्त्री चारो गतिभेदोऽस्त्यस्या अच् गौराश् ङीष् . गतिभेदयुक्तनृत्यक्रीडायां सङ्गीश् दाश् तद्भेदलक्षणादिकमुक्तं यथा %% प्रवर्तते . शृङ्गारादिरसानान्तु भावोद्दीपनकारिकाम् . माघुर्योद्वर्तना नृत्ये चारी चारुगतिर्मता . अन्येतु %% . अन्ये तु . सम पादस्थिता विद्धा शकटस्यार्धिकापि च . विय्याघा ताडिताऽऽबद्धा एकैका क्रीडिता तथा . ऊरुवृत्ता छन्दिता च जनिता स्पन्दिता तथा . स्पन्दितावत् समतन्वी समोत्सारितघट्टिता . उच्छन्दिता च विज्ञेया श्चार्यः षोढश भूमिगाः . इति भूमिचारी . आकाश चारी यथा चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरी तथा . अङ्घिताडिता भ्रमरी पुरःक्षेपा च सूचिका . अपक्षेपा जङ्घावर्ता विद्धा च हरिणप्लुता %<ऊकजङ्घान्दोलिता च जङ्घाजङ्घालिका तथा . विद्युत्क्रान्ता भ्रमरिका दण्डपार्श्वेति षोडश>% . अन्थे तु . %% . एताष्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति . तिर्यक्चारी ऊर्ध्वचारी अधश्चारी ति ता ऊहनीयाः . %% सश् दामोश् . ## पुश् चरति चित्ते--उण् . 1 वृहस्पतौ 2 मनोहरे त्रिश् मेदिश् चकाशतं चारुचसूरुचर्मणा %<ऊर्धप्रसारित सुराधिपचापचारु>% माघः . गुणवचनत्वेन स्त्रियां वा ङीष् चार्वी चारुः . 3 कुसुमे नश् शब्दार्थचिश् . 4 रुक्मिणीतनयभेदे पुश् चारुगर्भशब्दे दृश्यम् . ## पुश् चारु + संज्ञायां कन् . शरवीजरूपे क्षुद्रघान्यभेदे भावप्रश् तद्गुणा उक्ता यथा %% . ## स्त्री चारूणि केशराण्यस्याः . नागरभुस्तायाम् राजनिश् . ## पुश् श्रीकृष्णस्य रुक्मिणीगर्भजाते तनयभेदे यथा %% हरिवश् 118 अश् . चारुगुप्तादयोऽप्यत्रोक्ताः तत्पुत्रमेदे . ## पुश् धृतराष्ट्रपुत्रभेदे %% bhàø àø 117 aø . ## स्त्री चारुं चारुतां धारयति धारि--अण् चार्वी धाराऽस्या वा . इन्द्रपत्न्यां शच्याम् त्रिकाश् . ## त्रिश् चारु मनोहर नेत्रमस्य . 1 सुलोचने 2 हरिणे पुंस्त्री त्रिकाश् . 3 अप्सरोभेदे स्त्री %% काशीखश् 10 अश् . ## स्त्रीश् चारूणि पर्णान्यस्याः ङीप् . (गन्धाभादाल) प्रसारिण्याम् राजनिश् . ## पुश् चारु--पुटमत्र . तालभेदे संगीतदाश् . ## स्त्री चारु फलमस्याः . द्राक्षायाम् राजनिश् . ## पुश् श्रीकृष्णषुत्रभेदे %% भाश् अनुश् 14 अश् . चारुगर्भशब्दानुक्ताः अत्रोक्ताश्च चारुश्रवस् इत्यादयोऽपि तत्पुत्रभेदे . ## त्रिश् चारु लोचनमस्य . 1 सुन्दरनेत्रयुक्ते 2 हरिणे पुश् स्त्रीश् स्त्रियां जातित्वात् ङीष् शब्दार्थचिश् . ## त्रिश् चारु वक्त्वमस्य . 1 सुमुखे 2 कुमारानुचरभेदे पुश् %<श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः>% भाश् शश् 46 अश् कुमारानुचरोक्तौ ## स्त्री चारुं चारुतां वर्धयति वृध--णिच्--ल्यु . 1 नार्यां राजनिश् . 2 मनोहरतावर्ध्वकमात्रे त्रिश् . ## स्त्री चारु व्रतमस्याः . 1 मासोपवासिन्यां स्त्रियां त्रिकाश् 2 तादृशव्रतयुक्ते पुरुषे पुश् . ## स्त्री नित्यकर्मश् . 1 मणिमात्रे त्रिकाश् . कर्मधाश् . 2 मनोहरशिलामात्रे स्त्री %% भट्टिः . ## त्रिश् चारु शीर्षमस्य . 1 मनोज्ञमस्तके 2 शक्रसखे आलम्बायने पुश् . %% भाश् अनुश् 18 अश् . स च आलम्बर्षेरपत्यम् . ## त्रिश् चारु हसति हस--णिनि . 1 मनोहर रासिनि स्त्रियां ङीप् . सा च %% वृश् रश् उक्ते 3 वतालीयभेदे छन्दसि . ## नश् चर्च--धात्वर्णे ण्वुल् चर्चिकैव स्वार्थे ष्यञ् . चन्दनादिना गात्रलेपने अमरः . ## पुश् चर्मणा परिवृतो रथः अण् . चर्मणा सर्वतो वेष्टिते रथे . ## नश् चर्मणां समूहः अण . चर्मसमुदाये . ## त्रिश् चर्मणा निर्वृत्तः ठक् . चर्मनिर्मिते भाण्डादौ . %% मनुः . ततः पुरोहिताश् भावे यक् . चार्मिक्य तद्भावे नश् . ## पुंस्त्री चर्मिणोऽप्यत्यम् वाकिनाश् फिञ् कुक् नलोपश्च . चर्मिणो (ढाली) नामकयोधस्यापत्ये . ## नश् चर्मिणां समूहः अण् . चर्मिणां समूहे . ## पुश् चारुः लोकसम्मतोवाकोवाक्यं यस्य पृषोश् . वृहस्पतिशिष्ये लोकायते नास्तिकभेदे तन्मतसिद्धपदार्थादि सर्वदश् सश् दर्शितं यथा . अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते वृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकेण दूरोत्सारितत्वात् . दुरुच्छेदं हि चार्वाकस्य चेष्टितम् . प्रायेण सर्वप्राणिनस्तावत् %% इति लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थमपह्नुवानाश्चार्वाकमतमनुवर्तमाना एवानुभूयन्ते . अत एक तस्य चार्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम् . तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि तेभ्य एक देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवत् चैतन्यमुप जायते, तेषु विनष्टेषु सत्सु स्वयं विनश्यति . %% . तत्र चैतन्यविशिष्टदेह एवात्मा देहातिरिक्त आत्मनि प्रमाणाभावात् प्रत्यक्षैकप्रमाणबादितया अनुमानादेरनङ्गीकारेण प्रामाण्याभावात् . अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः . न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात् . तद्यथा मत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स यावदादेयं तावदादाय निवर्तते . यथा वा धान्यार्थी सपलालानि धान्यान्याहरति यावदादेयं तावदादाय निवर्तते . तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तुमुचितम् . न हि मृगाः सन्तीति शालयो नोप्यन्ते . न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्नीयन्ते . यदि कश्चिद् भीरुर्दृष्टं सुखं त्यजेत् तर्हि स पशुवन्मूर्खो भवेत् . तदुक्तम् %% . ननु पारलौकिक सुखाभावे बहुवित्तव्ययशरीरायाससाध्ये अग्निहोत्रादौ विद्यावृद्धाः कथं प्रवर्तिष्यन्ते इति चेत् तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे अनृतव्याघातपुनरुक्तदोषैर्दूषिततया वैदिकम्मन्यैरेव धूर्तवकैः परस्परं कर्मकाण्डप्रामा ण्यवादिभिर्ज्ञानकाण्डस्य, ज्ञानकाण्डप्रामाण्यवादिभिश्च कर्मकाण्डस्य प्रतिक्षिप्तत्वेन त्रय्या धूर्तप्रलापमात्रत्वेन अग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात् तथा चाभाणकः %% .. अत एव कण्टकादिजन्यं दुःखमेव नरकं लोकसिद्धो राजा परमेश्वरः देहोच्छेदो मोक्षः . देहात्मवादे च कृशोऽहं कृष्णोऽहमित्यादिसासानाधिकरण्योपपत्तिः . मम शरोर मिति व्यवहारो राहोः शिर इत्यादिवदौपचारिकः . तदेतत् सर्वं समग्राहि . %% .. खादेतत् स्यादेष मनो रथा यद्यनुमानादेः प्रामाण्यं न स्यात् अस्ति च प्रामाण्यं कथमन्यथा धमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतां प्रवृत्तिरुपपद्येत . नद्यास्तीरे फलानि सन्तीति वचन श्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति . तदेतन्मनोराज्यविजृम्भणम् . व्याप्तिपक्षधर्मताशालि हि लिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः व्याप्ति श्चोभयविधोपाधिविधुरः सम्बन्धः स च सत्तया चक्षुरादि वन्नाङ्गभावं भजते किन्तु ज्ञाततया . कः खलु ज्ञानोपायो भवेत् . न तावत् प्रत्यक्षं तच्च बाह्यमान्तरं वाऽभिमतम् . न प्रथमः तस्य सम्प्रयुक्तविषयज्ञानजनकत्वेन भवति (वर्तमाने) प्रसरसम्भवेऽपि भूतभविष्यतोस्तदसम्मवेन सर्वोपसंहारवत्या व्याप्तेर्दुर्ज्ञानत्वात् . न च व्याप्तिज्ञाः सामान्यगोचरमिति मन्तव्यं व्यक्त्योरविनाभावाभावप्रसङ्गात् . नापि चरमः अन्तःकरणस्य बहिरिन्द्रिय तन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येण प्रवृत्त्यनुपपत्तेः . तदुक्तम् चक्षराद्युक्तविषयं परतन्त्रं बहिर्मनः इति . नाप्यनुमानं व्याप्तिज्ञानोपायः तत्र तत्राप्येवमिति अनवस्थादौस्थ्य प्रसङ्गात् . नापि शब्दस्तदुपायः काणादमतानुसारेणा नुमानएवान्तर्भावात् अनन्तर्भावे वा वृद्धव्यवहाररूपलि ङ्गावगतिसापेक्षतया प्रागुक्तदूषणजङ्घालत्वात् घमधमध्वजयोरविनाभावोऽस्ताति वचनमात्रे मन्वादिवद् विश्वासाभावाच्च . अनुपदिष्टाविनाभावस्य पुरुषस्यार्थान्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथाशेषत्वप्रसङ्गाच्च . उपमानादिकन्तु दूरापास्तं तेषां संज्ञासंज्ञिसम्बन्धादिवोधकत्वेनानौपाधिकसम्बन्धबोधकत्वा सम्भवात् . किञ्च उपाध्यभावोऽपि दुरवगमः उपाधीनां प्रत्यक्षत्वनियमासम्भवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽपि अप्रत्यक्षाणामभावस्याप्रत्यक्षतया अनुमानाद्यपेक्षायामुक्त दूषणानतिवृत्तेः . अपि च साधनाव्यापकत्वे सति साध्यसमव्याप्तिरिति तल्लक्षणं कक्षीकर्तव्यम् . तदुक्तम् %% शब्देऽनित्यत्वे साध्ये सकर्तृकत्वं घटत्वमश्रावणतां च व्यावर्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि . तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्यैश्चेति . तत्र विध्यध्यवसायपूर्वकत्वान्निषेधाध्यवसायुस्योपाधिज्ञाने जाते तदभावविशिष्टसम्बन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषोबज्र लेपायते . तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यवकाशः . धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते . क्वचित् फलप्रति लम्भस्तु मनिमन्त्रौषधादिवत् यादृच्छिकः . अतस्तत्साध्यमदृष्टादिकमपि नास्ति . नन्वदृष्टानिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेत् न तद्भद्रं स्वभावादेव तदुपपत्तेः . तदुक्तम् %% . तदे तत् सर्वं वृहस्पतिनाप्युक्तम् . %% . तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्बाकम तमाश्रयणीयमिति रमणीयम् . नैषधे च तन्मतं मङ्घ्या वर्णितं यथा %% 2 दुर्योधनसखे राक्षसभेदे चार्वाकबषपर्वशब्दे विवृतिः ## नश् माश् शान्तिपर्वान्तर्भते अवान्तरपर्बभेदे तद्वधकथा च तत्र 38 अश् यथा . %% . मुद्रितपुस्तके शान्तिपर्वणि एतत्पर्व दृश्यते किन्तु भाश् आदिपर्वणि उपक्रमणिकाध्याये स्त्रीपर्वान्तर्गतपर्वोक्तौ %% . इत्यगेन गृहविभामपर्व्यन्तस्य स्त्रीपर्वत्वेन तत्रोक्तिः . तच्च पर्व मुद्रितपुस्तके शान्तिपर्वणि 44 अध्यायपर्यन्तम् . अतस्तत्पर्वस्तमेव स्त्रीपर्वेत्यनुनीयते अन्यथा प्रतिज्ञाविरोधःस्यात् यदि च स्त्रीपर्वक्षि सप्तविंशतिरध्यायाएव व्यासनोपक्रमणिकाध्याये प्रतिज्ञाताः प्रतिज्ञाताश्च शान्तिपर्वणि 339 अध्यायाः सुद्रितपुस्तके च स्त्रीपर्वणि 27 अध्यायाएव दृश्यन्ते सुद्रितपुस्तके शान्तिपर्वणि च 44 अव्याये गृहविभागो दृश्यते इत्यध्यायाधिक्यं तथापि शान्तिपर्वणि 339 अध्यायानामेव वक्तव्यत्वेन प्रतिज्ञातत्वात् मुदितपुस्तके च 367 अध्यायानां दर्शनात् अध्यायायिक्यस्य लिपिकरप्रनादकृतत्वस्येव स्त्रीपर्वण्यपि सप्तविंशतिसंख्याधिक्यस्य लिपिकरप्रमादकृतत्वस्यापि वक्तुं शक्यत्वात् . वस्तुतस्तु उपक्रमणिकाध्याये चार्वाकस्य बधः पर्व इत्यतः पूर्वमेव शान्तिपर्व ततः प्रोक्तम् इत्यादि पद्यं मूलग्रन्थे स्थितम् . लिपिकरप्रमादात उत्तरत्र सुद्रितमित्ये व कल्पयितुसुचितम अतस्तस्य शान्तिपर्वान्तर्गतत्वे ऽपि न विरोधः . अध्यायन्थूनाधिक्यस्य तु लिपिकरप्रमादकृत कल्पनमेव ज्यायः . अतएव उपक्रमणिकायां स्त्रीपर्वप्रतिपाद्यविपतकथने %% इत्यन्तेन स्त्रीपर्ववृत्तान्तोक्तिः सङ्गच्छत . ## पुश् चारु आहन्ति आ + हन्--%% वार्तिश् अण् वा टान्यादशः . सुन्दराघातके खगभेदे ## पुश् नञः परतः अन्तोदात्ततानिमित्ते पाश् गश् सत्रोक्ते शब्दगणे सच गणः %% . %% पाश् अचारुः . ## स्त्री चारु + गुणवचनत्वात् स्त्रियां ङीष् . 1 चारुत्व युक्तायां स्त्रियां 2 ज्योत्स्नायाम् 3 वुद्धौ 4 कुवेरपत्न्याम् च मेदिश् 5 दीप्तौ शब्दरश् . ## पुश् चल--ण . छदिसि 1 पटले खनामख्याते गृहाच्छादने तृणादौ त्रिकाश् भावे घञ् . 2 चलने पुश् चल--णिच् भावे अच् . 3 चालने पुश् . ## त्रिश् चल + ण्वुल् . 1 स्थामास्तरप्रापके 2 अङ्कुशदुर्दमगजे पुश् त्रिकाश् . ## नश् चल--णिच्--भावे ल्युट् . 1 स्थानान्तरनयने 2 कम्पने च . %<शोषणं मागरस्नाहो पर्वतख च चालनम्>% भाश् सौश् 8 अश् . करणे ल्युट् 3 चालन्यां नश् . %% इति कर्मप्रदीपः . ## स्त्री चल--णिच् करणे ल्युट् . तण्डुलादे . क्षुद्रांशापसारणार्थे वंशखण्डादिनिर्मिते पात्रभेदे तितऔ (चालुनी) अमरः . ## पुंस्त्री चष--भक्षणे स्वार्थे णिच्--अच् . 1 नीलकण्ठे खगे अमरः स्त्रियां जातित्वात् ङीष् . %% कादश् . %% इति पठन्ति . %% मनुना तद्बघ शूद्रहत्याव्रतमुक्तम् यात्रायां तस्य पूर्वदिगादिभेदेन स्थित्या शुभाशुभम् वृश् सश् 86 अश् उक्त यथा . %% . %% . %% .. तस्य केतुस्थितौ युवराजभयमुक्तं तत्रैव 43 अश् यथा %% . %% 48 अश् . ## पुश् चष--हिंसायाम् णिच्--अच् पृषोश् . 1 इक्षुप्रभेदे 2 चाषखगे पुंस्त्री मेदिश् स्थियां जातित्वात् ङीप् . ## आकर्षणेनादाने विमागपूर्वकादाने च उभश् द्विकश् खाश् अनिट् . चिनोति चिनुते . चिनोतु चिनु . अचैषीत् अचेष्ट . चिकाय चिचाय चिक्ये चिच्ये . कर्मणि चीयते अचायि . चिकीषति ते चिचीषति ते . चयनीयम् चेतष्यम् चेयम् . चिन्वन् चिन्वानः . चितः चितिः . काथः चायः चयनम् . अग्निचित् चित्वा आचित्य णिचि चाययति चापयति . ## चयने विमागपूर्वकादाने भ्वाश् उभश् अनिट् . चयति ते स्वादिवत् ## चयने विमागपूर्वकादाने वाश् चुश् उभश् पक्षे भ्वाश् द्विकश् अनिट् वा घटादि . चाययतिते चापयतिते चपयति इत्येके अचीचयत् त अचीचपत् . %% भाष्योक्तेरस्य द्विकर्मकत्वम् %% भट्टिः . %% भट्टिः %% श्रुतिः . %% काघ्यप्रश् . अधि + आधिक्येन चयने . %% शतश् व्राश् 10 . 4 . अमु + पश्चाच्चयने %<à मूलात् शास्त्रामिरनुचितः>% ऐतरेश् vrà0 अप + हीनतासम्पादने सकश् . %% भाश् वश् 1378 . कर्मकर्तरि प्रयोगः . अव + अधःस्थित्वा चयने . %% मुग्धश् . अव + आ सम्यगाचयने %% माश् वश् 1315 आ + सम्यक् चयने . %% भागश् 4 . 29 . 78 . %<आचिक्याते च भूयोऽपि राघवौ तेन पन्नगेः>% भाश् वश् 12 व्याप्तौ च %% किरा0 अतु + आ अन्वाचये अन्वाचयशब्दे दृश्यम् सम् + आ + समाह्यरे %% भाश् सश् 2304 . उद् ऊर्धतश्चयमे उत्तोल्यादाने %% भट्टिः . अभि + उद् + समुच्चये अभ्युच्चयशब्दे दृश्यम् सम् + उद् + समुच्चये समाहारे सकश् एकमातीयक्रियाम्बयादौ %% सुग्धश् %% काव्यप्रश् . उप + वृद्धौ अकश् वर्धने सकश् . आनि घर्मे कपालान्यु पचिन्वन्ति वेथसः तैश् त्तिश् 1 . 1 . 7 . 2 . %% कुमाश् . नि + निशेषेण चयने समुच्चये च %% भाश् 7 . 14 . %% सुश्रुतः %% मनुः परि + परिचये पुनः पुनरनुशीलने . %% भागश् 5 . 7 . 1 . %% मेघः . %% माघः . प्र + प्रकर्षेण चयने समाहारे च सकश् %% भाश् आश् 77 वि + विशेषेण चयने . %% भाश् उश् 1111 ÷lo0 सम् + सम्यक् चयने समाहारे %% हरिवश् 5236 ## त्रिश् जुश् चि--ज्ञाने कर्मणि क्त %% पाश् निष्ठायाः सावधातुकसंज्ञायां शप् जुहोत्यादित्वात् तस्व श्लुः द्वित्वम्, कित--ज्ञाने यङ् लुक् पचाद्यच् . संज्ञापूर्बकत्वात् अभ्यासगुणाभावः इति माघवः . 1 ज्ञाते 2 अतिशयज्ञातरिच %% ऋश् 1 . 91 . 1 . अस्य भाष्ये उक्ता व्युत्पत्तिर्दृश्या . 2 ऋषिभेदे . तस्यापत्यम् इञ् इञलत्वात् यूनि फक् . चैकितायन तस्य यून्यपत्ये पुंस्त्री . %% छाश् उश् . ## त्रिश् कित--ज्ञाने कानच् . 1 अभिज्ञे %% ऋश् 3 . 18 . 2 . %% माश् . 3 ऋषिभेदे पुश् . तस्यापत्यमण् ततः यूनि वाश् ढक् . चैकितानेय तस्य यून्यपत्ये . %% वृश् उश् . ## त्रिश् कित--ज्ञाने उन् वेदे द्वित्वम् . अभिज्ञे %% ऋश् 8 . 56 . 5 . ## त्रिश् कित--ज्ञाने ङ्बनिप् वेदे निश् द्वित्वम् . ज्ञातरि . %% ऋश् 8 . 60 . 18 . ## त्रिश् कित--ज्ञाने बाश् क्विति वेदे निश् द्वित्वम् . अभिज्ञे %% çø 4 . 52 . 4 . %% çø 5 . 22 . 3 . @<[Page 2926b]>@ ## puø kita--रोगापनयने स्वार्थे सन्--ण्वुल् . रोगापनयनकर्तरि वैद्ये अमरः . %% मनुः . तल्लक्षणादि चिकित्साशब्दे दृश्यम् ## स्त्री कित--स्वार्थे सन्--भावे अ . रोगप्रती कारे रोगनिवारणोपाये अमरः . अस्य लक्षणभेदाङ्गादिकम् भावप्रश् उक्तं यथा %% . क्रियात्र कर्म व्याधिर्हन्यतेऽनयेति व्याधिहरणी %% पाश् सूत्रेण करणार्थे ल्युट् तथाच . %% . %% . क्रियात्र चिकित्सा . तथा चामरसिंहः आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् . उपायः कर्म चेष्टा च चिकित्सा च नवक्रिया इति . अथ चिकित्साविध्युपदेशः . %% . अयमर्थः भिषक् आदौ रोगं परीक्षेत विचारयेत् . ततः पश्चाद्रोगौषघविचारानन्तरं ज्ञानपूर्वं सावधानो न त्ववज्ञाय कर्म चिकित्सामौषधदानादिरूपां समाचरेदित्यर्थः . रोगाज्ञानेन चिकित्साकरणे दोषमाह %% . स्वैरितया सिद्धिर्भवति नापि भवतीत्यर्थः . अन्यच्च %% . रोगज्ञाने भेषजाज्ञाने दोषमाह . %% . नाविकं कर्णधारं विना यथा नौः सङ्कटे पतति तथा स रोगीत्यर्थः . अन्यच्च %% . रोगौषधयोर्ज्ञाने गुणमाह . %% . चिकित्सितमित्यत्र भावे क्तः . %% . न जिह्रीयात् न लज्जेत . ध्रुवा नियता . %% . रोगज्ञानोपाया अग्रे वक्ष्यन्ते . %<शीते शीत प्रतीकारमुष्णे तूष्णनिवारणम् . कृत्वा कुर्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत् . अप्राप्ते वा क्रियाकाले प्राप्ते वा न क्रिया कृता . क्रिया हीनातिरिक्ता च साध्येष्वपि न सिद्ध्यति>% . अयमर्थः . काले चिकित्साऽवसरे अप्राप्तेऽनागते . या क्रिया चिकित्सा . यथा ज्वरे जीर्णतामप्राप्ते तरुणएव कषायदानक्रिया न सिद्ध्यति . या च क्रिया चिकित्सावसरे प्राप्ते न कृता अर्थात् पश्चात् कृता . यथा दाहे कथञ्चिच्छान्ते पश्चाच्छीतलानुलेपनादिक्रिया . तथा हीनातिरिक्ता च क्रिया साध्येष्वपि न सिद्ध्यति . अतिरिक्तां हीनां च क्रियां वर्जयन्नाह . %% . भिन्नरूपाभिस्तु क्रियाभिः साङ्कर्यमपि न दोषाय . यतआह %% . अतएवोक्तम् %% . ज्वर इति शेषः . %% . यतआह %% . विवर्जितं कर्म कर्तव्यं भवतीत्यर्थः . अथ चिकित्सायां फलमाह . %% . अथ चिकित्साया अङ्गानि . %% . तत्र रोगिणो लक्षणमाह . %% . तत्र चिकि त्स्यः . %% . सत्वं व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन युक्तः . चक्षुषा चक्षुरुपलक्षितेन . ततोऽन्येनापीन्द्रियेण चिकित्स्यः रोगान्मोचयितव्यः . अन्थच्च %<आयुष्मान् सत्ववान् साध्यो द्रव्यवान् मित्रवानपि . चिकित्स्यो भिषजा रोगी वैद्यवाक्यकृदास्तिकः>% . आयुर्बेदोऽस्तीति मति र्यस्य आस्तिकः . अथाचिकित्स्यः %% चण्डोऽत्यन्त क्रोधशीलः . कृतघ्नो बैद्यकृतोपकारलोपकः . व्यग्रो व्याकुलः . विहीनः करणैश्च यः निजेन्द्रियशक्तिरहितः . वैरी न चिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात् . वैद्यविदग्धो वैद्यधूर्तः . तथा च सुश्रुतः . %% . शङ्कितो वैद्यविश्वासरहितः . भिषजामविधेयाः वैद्यवचनाविधायिनः . भिषग्विधाः वैद्यतुल्याः एते नोपक्रम्याः न चिकित्स्याः . अथ दूतस्य लक्षणम् . %% . सजातयः रोगिसमानजातयः . %% . अथ दूतस्य यात्रायां शकुनविचारः . %% . प्रदीप्तोऽग्निः . दूतो रोगी च रिक्तहस्तो वैद्यं न पश्येत् . तथाच %% . अथ वैद्यस्य लक्षणम् . %% . दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः स्वयङ्कृती स्वयं चिचिन्साकुशलः . लघुहस्तः सिद्धि मद्धस्तः . अथ निषिद्धो वैद्यः . कुचेलः कर्कशस्तब्धो ग्रामीणः स्वयमागतः . पञ्च वद्या न पूज्यन्ते धन्वन्तरिसमा यदि . कर्कशः अप्रियवादी स्तब्धः सामिमानः . ग्रामीणः व्यवहाराचतुरः . अथ वैद्यस्य कर्माह . %% . अस्यायमर्थः व्याधेः सम्यक्परिचयो व्यथाशान्तिकरणं वैद्यस्य कर्म नतु वैद्य आयुषः प्रभुरित्यर्थः . अपरे त्वेवं व्याचक्षते व्याधेस्तत्त्वतः परिचयो वेदनाया शान्तिकरश्च . एतदेव वैद्यस्य वैद्यत्वं किन्तु वैद्य आयुषः प्रभुः आगन्तु मृत्युशतहरणात् . तथा च सुश्रुते धन्वन्तरिः %% . अयमर्थः अथर्वाणः अथर्वतत्वज्ञत्वेनाथर्वतुल्याः मृत्युमेकोत्तरं शतं प्रचक्षते . तत्रैको मृत्युः कालसंयुक्तः . काल आयुषो ऽन्ते शरीरिणामवश्यं संहर्ता . सर्वैरुपायैर्निवारयितुमशक्यः . स ब्रह्मादीनायुषोऽन्ते संहरति . यत आह लिङ्गपुराणे कार्तिकेयं प्रति महादेवः %% . तेन कालेन संयुक्तः . संहाराय नियुक्तः सोऽवश्यं भावी शेषाः शतं मृत्यवः आगन्तवः आगन्तुरूपहेतुजन्मानः कार्यकारणयोरभेदोपचारात् . आगन्तवो हेतवः यथा . विषमक्षणमजीर्णोऽत्यन्तभोजनञ्च दुर्देशजलपानम् . तथाऽतिबलवैरिव्याघ्रवनमहिषमत्तमातङ्गादिभिर्युद्धम् . दन्द्वशूकेन क्रीडनमत्युच्चवृक्षाग्रारोहणम् बाहुभ्याम् महातरङ्गिणीतरणमेकाकिनो रात्रौ दुर्गे मार्गे गमनम् इत्यादि . आगन्तुहेतुजा गृत्यवो दुर्निमित्ता भाविभावनबलवत्त्वादायुषि सत्यपि मारयन्वि . यथा तैलवर्तिवह्निषु विद्यमानेषु वात्या दीपं नाशयति . तथाच %% . किन्तु आगन्तुनिमित्तानि निवारयितुञ्च शक्यन्ते . यत आह सुश्रुते चन्वन्तरिः %% . वैद्यमन्त्रिणौ नृपतिं नित्यं यत्राद्रक्षेताम् . कुतः दोषागन्तुनिमित्तेम्यः दोषा निषिद्धाहारविहार दूषिता वातपित्तकफरोगोत्पादकाः . आगन्तवः निषिद्धा विहारा अतिवलवैरिविग्रहादयः ते निमित्तानि येषान्तेभ्यः शतमृत्युभ्यः . वैद्यपुरोहितौ कथं मृत्यु शतं निवारयितुंशक्तौ तत्राह . यतस्तौ रसमन्त्रविशारदौ प्रथमं वैद्यन दिनचर्यारात्रिचर्यतु चर्योक्ताहा रविहाराभ्यां वातपित्तकफधातुमलान् समानेव रक्षति ततो रसज्ञत्वाद्सैर्मृत्युञ्जयादिमिर्निषिद्धाहारविहारदूषितदोषजनितान् विकारान्मृत्युहेतूनपहरति . मन्त्री च सद्वुद्धिदानेन मृत्युहेतुभ्यो निषिद्धविहारेभ्यो नृपतिं निचारयति . तव आगन्तु मृत्यवो निवारयितुं शक्या नत्ववश्यम्भाविनः . अथायुर्विचारः . %% . सा च त्रिधा %<आसुरी मानुषी दैवी चिकित्सा सा त्रिधा मता . सूत(पारद)प्रधाना देवी स्यात् छेदभेदात्मिकाऽऽसुरी . मानुषी षड्रसा ज्ञेया जपहोमादिसत्कृता . कलौ चाल्पबले लोके मातुषी तत्र पजिता>% वद्यकम् . ## त्रिश् कित--स्वार्थे सन् कर्मणि क्त . 1 कृतरीगप्रतीकारे . भावे क्त . 2 चिकित्सायां नश् अमरः . %% मनुना अम्बष्ठानां चिकिसितवृत्तिरुक्ता . चिकित्सा जाताऽस्य तारकाश् इतच् . 3 जातचिकित्से त्रिश् . 4 ऋषिभेदे पुश् तस्यापत्यं गर्गाश् यञ् . चैकित्सित्य तदपत्ये पुंस्त्री स्त्रियां ङीप् यलोपश्च चैकित्सिती . ## त्रिश् कित--स्वार्थे सन् कर्मणि थत् . प्रतीकार्ये चिकित्साशब्दे उदाश् . %% पाश् . भेषजैः स चिकित्स्यः खात् य उन्मार्गेण gacchati bhàø ÷àø 14 aø . %% yàø . @<[Page 2929a]>@ ## त्रिश् निनता नासिका इनच् %% वार्तिश् इगच् प्रकृतेश्च चिक्यादेशः . निनतनासिके (खांदा) ## पुश् चि--वाश् इलच् कुक् च . पङ्के हेमश् . ## त्रिश् कृ--सन--ण्वुल् . कर्तुमिच्छौ अत्र ण्वुलोलित्त्वात् %% पाश् प्रत्ययात् पूर्बस्योदात्तता . अत्र %% पाश् . करोतेः सनन्ताव् ण्वुल् अतोलोपः स च लितीति स्वरे कर्तव्ये न स्थानिवत् . इति मनोरमोक्तेः स्वरे कर्तव्ये अल्लोपस्य न स्थानिबत्त्वम् . ## त्रिश् कर्तुमेष्यम् कृ--सन् कर्मणि यत् . कर्तुमेष्ये अत्र यतस्तित्त्वात् %% पाश् स्वरितस्वरः ## पुश् चि इत्यव्यकं शब्दं कुरति कुर--क . 1 केशे, अमरः %% नैषश् 3 वृक्षभेदे, 3 पर्वते, 4 सरीसृपे च . 5 चपले, तरले, 6 चञ्चले च त्रिश् मेदिनी . चपलश्च दोषमनिश्चित्य बधबन्धनादिकारी . अत्र सर्पः सर्पभेदः सुमुखपिता यथाह माश् उश् 102 अश् %% . कचार्थकात् अस्मात् समूहार्थे पक्ष पाश हस्त प्रत्ययाः . चिकुरपक्ष चिकुरपाश चिकुरहस्त केशसमूहे पुश् . चिकुर + कृतौ णिच् कर्मणि क्त . चिकुरित चञ्चलीकृते त्रिश् . %<आरक्तचिकुरितेक्षणाम्>% कादश् . ## पुश् चिकुर + पृषोश् . केशे शब्दभेदप्रकाशः . ## पीडने चुश् उमश् सकश् सेट् . चिक्कयति ते अचिचिक्कत् त . ## पुश् चिक् इत्यव्यक्तेन शब्देन कायति कै--क . छु छुन्दर्याम् . (छुं छो) त्रिका0 ## पुश् चिक्क--क्विप् चिक् तं कणति कण--शब्दे अच् . 1 गुवाकवृक्षे . 2 तत्फले नश् राजनिश् . 3 मसृणे स्निग्धे (चिकण) त्रिश् . शब्दमाश् 4 चिक्वणगुणवत्याम् उत्तमायां गवि स्त्री . अमरः %% भाश् शाश् 184 अश् . गौराश् ङीष् . पूगवृक्षे हरीतक्याश् तत्फले च स्त्री राजनिश् . अस्य कन्थान्त तत्पुरुषं क्लीवता चिहणाश् आद्युदात्तता च चिक्कणकन्थम् . ## पुश् चिक्क--असच् . यवचूर्णे हेमचश् . ## स्त्री चिक्क--अच् . 1 पूगवृक्षे राजनिश् . 2 तत्फलेऽपि स्त्री ## पुश् चिक्क--बा इरच् . मूषिकभेदे . लन्दुरशब्दे 1188 पृश् दृश्यम् . %% सुश्रुतश् . ## त्रिश् क्लिद--यङ् लुक् अच् निश् . अतिशयक्लेदयुक्ते . ## पुश् चिङ्गड + पृषोश् . मत्स्यभेदे हाराश् . %% राजवल्लश् . अल्पार्थे ङीप् . (घुषाचिङ्डी) क्षुद्रचिङ्गटे %% राजवश् . ## पुश् चिमित्यव्यक्तशब्देन गल्यते भक्ष्यते गल भक्षेकर्मणि घञर्थे संज्ञायाम् क लस्य डः . (ciïóã) matsyabhede शब्दमाला ## पुश् चि--बाश् इण्डच् चुक् च . फलप्रधाने वृक्षे भावप्रश् . %% तद्गुणा उक्ताः . ## पुश् चीयते चि--कर्मणि क्विप् चिदग्निः तत्र चिटिं प्रेषणं गच्छति गम--ड पृषोश् मुम् . कीटभेदे कीटशब्दे 2058 पृश् सुश्रुतवाक्यं दृश्यम् . ## चिदेव शक्तिः . चैतन्ये संक्षेपशारीरकम् %% . %% देवीभागवतम् . %% भागश् 1 . 7 . 24 . ## स्त्री चिति वृद्ध्यादेः, बुद्ध्यादौ वा चितेः छाया प्रतिविम्बः तस्या आपत्तिः . सांख्यमते 1 चितौ बुद्ध्यादेः प्रतिविम्बप्राप्तौ वेदान्तिमते 2 बुद्ध्यादौ चितः प्रतिविम्बनप्राप्तौ च . चित्प्रतिविम्बस्वीकारश्च सोपपत्तिकः %% सांश् सूश् भाष्ये समर्थितस्तच्च वाक्यं 195 . 96 पृश् उक्तम् ततः शेषन्तु ननु प्रतिबिम्बहेतुतया संयोगविशेषावश्यकत्वे प्रतिविम्बकल्पना व्यर्था प्रतिविम्बकार्यस्यार्थज्ञानादेः संयोगविशेषादेव सम्भवादिति . मैवम् . बुद्धौ चैतन्यप्रतिबिम्बश्चैतन्यदर्शनार्थं कल्प्यते दर्पणे मुखप्रतिविम्बवत् . अन्यथा कर्मकर्तृविरोधेन स्वस्य साक्षात् स्वदर्शनानुपपत्तेः . अयमेव च चित्प्रतिविम्बो बुद्धौ चिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इति चोच्यते . यश्च चैतन्ये बुद्धेः प्रतिविम्बः स चारूढविषयैः सह बुद्धेर्भानार्थमिष्यते . अर्थाकारतयैवार्थग्रहणस्य बुद्धेरन्यत्र स्थले दृष्टत्वेन तां विना संरोगविशेषमात्रेणार्थभानस्य पुरुषेऽप्यनौचित्यात् अर्थाकारस्यैवार्थग्रहणशब्दार्थत्वाच्चेति . स चार्थाकारः पुरुषे परिणामो न सम्भवतीत्यर्थात् प्रतिविम्बरूप एव पर्यवस्यतीति दिक् . स चायमन्योऽन्यप्रतिबिम्बो योगभाष्ये व्यासदेवैः सिद्धान्तितः . %% इत्यादिना . अन्तःकरणस्यैकत्वेऽपि वृत्तिभेदाद्भेदः साश् प्रश् भाष्ये समर्थितस्तद्वाक्यञ्च अन्तःकरणशब्दे 195 पृश् उक्तम् ## पुश् 1 देशभेदे 2 तद्वासिषु बश् वश् . मेलकैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः भाश् भीश् 88 अश् . ## स्त्री चिमित्यव्यक्तं शब्दं चिनोति चि--ड . 1 तिन्तिडीवृक्षे अमरः . तत्फले अण् हरितक्याश् लुपि व्यक्तिवचनत्वात् स्त्री . स्वार्थे क . 2 गुञ्जायां चिञ्चिकाप्यत्र गौराश् ङीष् . चिञ्चीत्यप्यत्र केचित् ## पुश् चिमित्यव्यक्तशब्देन चिडति चिड--वासे . चिञ्चिण्डवृक्षे भावप्रश् . चिञ्चिण्ड इत्यत्र चिच्चिड इति पाठः गुणास्तु चिच्चिण्डशब्दोक्ताः ## पुश् चिञ्चेवाटति अट--ण्वुल् . (चेंचको) तृणु भेदे रत्नमाश् . चिञ्चोटक इत्यपि पाठः तत्रार्थे पृषो0 ## नश् चिञ्चेवाम्लम् . अम्लशाके! (आमरुल) राजनिश् . ## पुश् चिञ्चाया इव सारोऽस्य . अम्लशाके (आमरुल) राजनिश् . ## प्रेषणे भ्वाश् परश् सकश् सेट् . चेटति अचेटीत् . चिचेट--चेटः चेटी . ## प्रेषणे चुश् उभश् सकश् सेट् . चेटयति ते अचीचिटत् त ## स्त्री चिट--क गौराश् ङीष् . चण्डालवेशघारिण्यां योगिन्याम् तन्मन्त्रप्रयोगः तन्त्रसारे उक्तो यथा . %% . विधि माह . %% . ## ज्ञाने भ्वाश् परश् सकश् सेट् . चेतति अचेतीत् . चिचेत ईदित् चित्तः . %% çø 8 . 12 . 1 . %% bhaññiþ . %% çø 9 . 47 . 2 . aø vede पदव्यत्ययः . चेतः चेतनः चित् . क्लमरहितमचेतन्नीरजीकारितक्ष्माम् भट्टिः . ## ज्ञाने चुश् आत्मश् सकश् सेट् . चेतयति ते अचीचितत् त चेतना चेतितः . %% भाश् शाश् 9890 %% भाश् स्वर्गाश् 2 अश् %% भट्टिः . अस्य अदन्तत्वमपि . तस्य चितयतीत्यादिरूपम् %% ऋश् 1 . 131 . 2 ## स्मृतौ चुश् उभश् सकश् सेट् इदित् . चिन्तयति ते अचिचिन्तत् त चिन्तितः चिन्तनम् चिन्तनाचिन्ता . %% भाश् वश् 63 अश् %% मनुः . ## स्त्री चित--संम्पदाश् मावे क्विप् . 1 ज्ञाने चेतनायाम् अमरः . 2 चैतन्ये . %% वेश् साश् 3 चित्तवृत्तिभेदे . %% यजुश् 4 . 19 . %% वेददीश् 4 निर्विशेषस्फुरणमात्रे चेतने स्वतएव प्रकाशमाने ब्रह्मणि %% व्याख्यातारः %% वेदान्तप्रश् . चिद्रसः चिद्घयः %% . %% योगवासिष्ठः चिनोति चि--कर्तरि क्विप् . 5 चयनककर्तरि त्रिश् अग्निचित् . कर्मणि क्विप् . 6 अग्नौ . 7 असाकल्ये अव्यश् अमरः . कच्चित् कथञ्चित् जातुचित् . 8 अव्यक्तानुकरणे च अव्यश् चित्कारः %% वाचस्पतिमिश्रः . मुग्धबोधे विभक्त्यन्तात् किमः चिच्चनौ प्रत्ययौ विहितौ इतिभेदः . तच्चिन्त्यं चनशब्दे तद्धेतुरुक्तः जातुचित् इत्यादिप्रयोगासिद्धिश्च तस्य किमः प्रकृतिकत्वाभावात् . ## त्रिश् चि--कर्म क्त . 2 छन्ने मेदिश् 2 कृतचयने %% कुमाश् . 3 सञ्चिते 4 सम्पादिते च %% श्रुतिः 5 शवदाहाधारचूल्लीभेदे स्त्री अमरः . %% कुमाश् %% रघुः %% हास्यार्णवः . %% भाश् वश् 214 अश् . %% शुश् तश् . अधिकं चितिशब्दे दृश्यम् . मन्त्रसाधनाङ्गचिता लक्षणं तन्त्रसारे उक्तं यथा %% . चितासाधनप्रकारः वीरतन्त्रे %% . तत्र पूजाद्रव्यम् %% . ## नश् चितैव चूडकं चूलकम् लस्य डः . चिताया त्रिकाश् . ## स्त्री चि + आधारे क्तिन् . 1 चितायाम् तत्करणदेशादिः काश् श्रौश् 25 . 7 . 15 . सूत्रोक्तो यथा %% 15 सूश् वितानसाधनमग्नीनां यथादेशस्थापनं कृत्वा समे तृणबहुले देशेऽन्तराग्नौ काष्ठैः चितिं चिनोति कर्कः %% 16 सूश् %% देवश् %% कर्कः . %% 17 सूश् %% देवश् %% कर्कः %% कात्याश् श्रौश् 21 . 3 . 21 %% कर्कः . भावे क्तिन् . 2 समूहे मेदिश् . अग्न्यादेः 3 चयने संस्कारभेदे . अग्निचयनप्रकारः शतश् ब्राश् 7 . 1 . 1 . 1 . %% विस्तरेणोक्तः . चीयतेऽस्याम् आधारे क्तिन् अग्निचयनाधारे 4 इष्टकाभेदे तासामुपधानादि संस्काराः शतश् व्राश् 8 . 1 . 1 . 1 . %% %% . %% कात्याश् श्रौश् 17 . 7 . 29 . %% कर्कः प्रथमापञ्चम्योः अतिरिक्ता या महत्य इष्टकास्ताः पादमात्रीरुपदधाति सश् व्याश् . 5 कुड्यस्थ्येष्टकादीनां समूहविशेषे . इष्टकामानेन चितिमानज्ञानोपयोगिव्यवहारः चितिव्यवहारः . स च लीलाश् दर्शितो यथा चितौ करणसूत्रं सार्धवृत्तम् . उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भवफलं घनं भवेत् . इष्टिकाघनहृते घने चितेरिष्टिकापरिमितिश्च लभ्यते . इष्टिकोच्छ्रयहृदुच्छ्रितिश्चितेः स्युः स्तराश्च दृषदां चितेरपि . उदाहरणम् . अष्टादशाङ्गुलं दैर्घ्यं विस्तारो द्वादशाङ्गुलः . उच्छ्रितिस्यङ्गुला यासामिष्टिकास्ताश्चितौ किल . यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यं च यस्यां त्रिकरोच्छ्रितिश्च . तस्यां चितौ किं फलमिष्टिकानां सङ्ख्या च का ब्रूहि कति स्तराश्च . न्यासः . [picture] इष्टिकायाः घनहस्तमानं 3/64 चितेः क्षेत्रफलम् 40 . उच्छ्रयेण गुणितं चितेर्घनफलम् 120 . लब्धा इष्टिका सङ्ख्या 2560 . स्तरसङ्ख्या 24 . एवं पाषाणचयेऽपि . %% पाश् कपि परे दीर्घः एकचितीकः %% इत्यादौ छन्दसि न दीर्घः . चाय--दीप्तौ क्तिन् चिभावः . 6 चैतन्ये स्वयंप्रकाशे चिच्छब्दार्थे स्त्री %<आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला>% संक्षे पशारीश् . 7 दुर्गायाम् . %% देवीभागश् पुश् 45 अश् . ## स्त्रीश् चितिरिव कायति कै--क . 1 कटिशृङ्खलायाम् हाराश् . चिति + स्वार्थे क . 2 चितिशब्दार्थे चिता + स्वार्थे क अतैत्त्वम् . 3 चितायाम् . ## पुश् त्रिश् चिदित्यव्यक्तशब्दं कणति कण--अच् . चित्शब्दकारके . क्लीवकन्थशब्दे परे तत्पुरुषे चिह णादिश् आद्युदात्तता . चित्कणकन्थम् . ## पुश् चित् + कृ--भावे घञ् पृषोश् वा टीर्घः . चिदित्यव्यक्तशब्दकरणे . %% वाचस्पति मिश्रः . %% हितोश् . ## नश् चिती--ज्ञाने बाश् करणे क्त . 1 अन्तःकरणभेदे %% वेदाश् पश् . तस्य च स्मरणम् अनुसन्धानात्मक वृत्तिभेदः . चिच्छब्दे दृश्यम् . 2 अन्तःकरणमात्रे अमरः %% पातश् सूश् . %% नैषश् . %% वेश् साश् उक्तेः अस्थाधिष्ठाता अच्युतः . कर्मणि कर्तरि वा क्त . 3 ज्ञाते 4 ज्ञातरि च . चित्तं च सांख्यमते त्रिगुणप्रकृतिकार्यम् . तदेतत्योगसूत्रभाष्यादौ दर्शितम् . %% पातश् 1 . 1 . सूश् %% इति भाश् . %% विवरणम् . तदवस्थे चेतसि विषयाभायात् बुद्धिबोधात्मा पुरुष . किंस्वभावः? इति--भाश् %% 2 सूश् . %% भाश् . संप्रत्युत्तरसूत्तमवतारयंश्चोदयति . तदवस्थे चेतसीति किमाक्षेपे तत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः सदानुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधस्वभावः सवितुरिव प्रकाशः . नच संस्कारशेषे चेतसि सोऽस्ति, न च स्वभावमपहाय भावो वर्तितुमर्हति इति भावः . स्यादेतत् संस्कारशेषामपि बुद्धिं कस्मात् पुरुषो न बुध्यते? इत्यत आह विषयाभावादिति . न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः . विवेकख्यातिविषयभोगौ च पुरुषार्थौ तौ च निरुद्ध्वाबस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः . सूत्रेण परिहरति %% सूश् . %% विवरणम् . %%--भाश् %% 3 सूश् व्युत्थाने याः चित्तवृत्तयः तद्विशिष्टवृत्तिः पुरुषः . तथा च सूत्रं %% %% %% भाष्यम् . सूत्रान्तरमवतारयितुं पृच्छति कथन्तर्हि इति . यदि भवति न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः . हेतुपदमध्याहृत्य सूत्रं पठति . दर्शित विषयत्वात् . वृत्तिसारूप्यमितरत्र . इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एव विशिष्टा अभिन्नावृत्तयो यस्य पुरुषस्य स तथोक्तः सारूप्यमित्यत्र सशब्द एकपर्यायः . एतदुक्तं भवति जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः सन्निधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारीप्य शान्तोऽस्मि दुःखितोऽन्मिमूढोऽस्मीति अध्यवस्यति . यथा मलिने दर्पणतले प्रतिविम्बितं मुखं मलिनतामारोप्य शोचत्यात्मानं मलिनोऽस्मीति . यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवत् बुद्धिवृत्तिः यद्यपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमापादयन पुरुषवृत्तिरिवानुभव इवावभासते . तथाचायमविपर्ययोऽप्यात्मा विपर्ययवानिवाऽभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इवाविवेकख्यातेः प्रकाशते . एतच्च चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनमित्यत्र सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोग इत्यत्र चोपपादयिष्यते . एतच्च मतान्तरेऽपि सिद्धमित्याह तथा चेति . पञ्चशिखाचार्यस्य सूत्रम् %% . ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया बिवेकविषया च वृत्तिः प्राकृततया जडत्वे नानुभाव्या, दर्शनं ततोऽन्यत् पुरुषस्य, चैतन्यमनुभवौ दर्शनमित्यत आह %% उदयव्ययधर्मिणीं वृत्तिं ख्यातिं लौकिकीमभिप्रेत्यैतदुक्तमेवेति चैकमव चैतन्यन्तु पुरुषस्य स्वभावो न ख्यातिः . तत्तुन लोकप्रत्यक्षगोचरोऽपि त्वागमानुमानगोचर इत्यर्थः . तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकसंयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तमुपपादयन्नाह . चित्तं स्वं भवति . पुरुषस्य स्वामिन इति सम्बन्धः . ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता न चास्य तज्जनितोपकारसम्भवस्तदसम्बन्धादनुपकार्यत्वात् तत्संयोगतदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह अयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेनेति . न पुरुषसंयुक्तं चित्तमपितु तत्सन्निहितं सन्निधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगात् किन्तु योग्यतालक्षणोऽस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः . तदुक्तम् दृश्य त्वेनेति . शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः . भोगश्च यद्यपि शब्दाद्याकारवृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्ययोरभेदसमारोपाद्वृत्तिसारूप्यात् पुरुषस्येत्युक्तम् . तस्माच्चितेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्यापरिणामिता चेति सिद्धम् . ननु स्वस्वामिसम्बन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किन्निमित्ता न खलु निर्निमित्तं कार्यमुत्पद्यते . यथाहुः %% इति शङ्कामुपसंहारव्याजेनोद्धरति . तस्मात् चित्तवृत्तिबोधे शान्तघोरमूढाकारचितवृत्त्युपभोगे अनाद्यविद्यानिमित्तत्वादनादिसंयोगः हेतुः अविद्यावासनयोश्च सन्तानो वीजाङ्कुरसन्तानवदनादिरिति भावः विवरणम् . अन्तःकरणशब्दे 195 पृश् अधिकमुक्तम् . कैवल्यपादे च ज्ञानज्ञेययोर्भेदव्यवस्थापनेन तद्विशेष उक्तो यथा %% भाश् %% सूश् . %% भाश् तदेवमुत्मूत्रां भाव्यकृद्विज्ञानातिरिक्तस्थापने युक्तिमुक्त्वा सौत्रीं युक्तिमवतारयति कुतश्चैतदिति . वस्तुसाम्ये इति यन्नानात्वे यस्यैकत्वं तत्ततोऽत्यन्तं भिद्यते यथा चैत्रस्य ज्ञानमेकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते ज्ञाननानात्वेऽपि चार्थो न भिद्यते इति भवति विज्ञानेभ्योऽन्यः अभेदश्चार्थस्य ज्ञानभेदेऽपि प्रमातॄणां परम्परप्रतिसन्धानादवसीयते . अस्ति हि रक्तद्विष्टविमूढमध्यस्थानामेकस्यां योषिति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयापीति . तस्माद्वस्तुसाम्ये चित्तभेदात् ज्ञानभेदात्तयोरर्थज्ञानयोर्विभक्तः पन्थाः स्वरूपमेदोपायः सुखज्ञानं कान्तायाः कान्तस्य सपत्नीनां दुःखज्ञानं तामविन्दतो विषादः . स्यादेतत् यत्रैकस्य चित्तेन परिकल्पित कामिनीलक्षणोऽर्थः तैनेवान्येषामपि चित्तमुपरज्यते इति साधारणमुपपद्यते इत्यत आह नचान्येति तथा सत्येकस्मिन्नीलज्ञानवति सर्व एव नीलज्ञानवन्तः स्युरिति नन्वर्थवादिनामप्येकोऽर्थः कथं सुखादिभेदाद्भिन्नविज्ञानहेतुर्न ह्यविलक्षणात् कारणात् कार्यमेदोयुक्त इत्यत आह साङ्ख्यपक्ष इति एकस्यैव बाह्यस्य वस्तुनस्त्रैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् . एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह धर्मादिनिमित्तापेक्षं रजःसहितं सत्वं धर्मापेक्षं सुखज्ञानं जनयति . एवमधर्मापेक्षं रजो दुःखं, तमस्तु तथाभूतं मूढज्ञानम् . सत्वमेव तु विगतरजस्कं विद्यापेक्षं माध्यस्थज्ञानमिति ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति . किन्तु कश्चित् क्वचिदिति अभ्युपपन्ना व्यवस्थेति . अत्र केचिदाहुः प्रवादुकाः ज्ञानसहभूरेवार्थो भोग्यत्वात् सुखादिवदिति एतदुक्तं भवति भवत्यर्थोज्ञानात् व्यतिरिक्तः तथाप्यसौ जडत्वात् न ज्ञानमन्तरेण शक्यः प्रतिपत्तुंज्ञानेन तु भासनीयःतथाच ज्ञानसमयएवास्ति नान्यदा प्रमाणाभावादिति तदेतन्मतं तावत् दूषयति भाष्यकारः तत्र तया द्वारेति वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः तच्चेद्विज्ञानेन सह भवेत् नूनमेवंविधमेव चेदिदमंशस्योपरि कोऽयमनुरोघः येन सोऽपि नापह्नूयेतेत्यर्थः विवश् . %% सूश् . %% भाश् . %% विवरणम् . %% såø . %% bhàø . %% vivaø . %% bhàø . %% såø . %% bhàø . तदेवं चित्तव्यतिरेकेणार्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तमात्मानमादर्शयितुं तद्वैधर्म्यमपरिणामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति %% . क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तमानिरोधात् सर्वदा पुरुषेणानुभूयते वृत्तिमत् तत् कस्य हेतोः? यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत् . ज्ञातविषय एव त्वयं तस्मादपरिणापी ततश्च परिणामिभ्योऽतिरिच्यते इति तदेतदाह यदि चित्तवदिति . सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत् तस्य प्रभीः पुरुषस्यापरिणामित्वमनुमापयति तथाचापरिणामिनस्तस्य परिणामिनश्चित्तात् पुरुषस्य भेद इति भावः विवश् . %% भाश् . %% सूश् . %% भाश् . %% विवरणम् . %% . सूश् . %% . भाश् . स्वाभासं विषयाभासं चित्तमिति व्रुवाणो न तावत् येनैव व्यापरेणात्मानमवधारयति तेनैव विषयमपीति वक्तुमर्हति नह्यविलक्षणो व्यापारः कार्यभेदाय पर्याप्तः, तस्माद्वापारभेदोऽङ्गीकर्तव्यः न च वैनाशिकानामुत्पत्तिभेदातिरिक्तः अस्ति व्यापारः न चैकस्याएवोत्पत्तेरविलक्षणायाः कार्यवैलक्षण्यसम्भवः तस्याकस्मिकत्वप्रसङ्गात् . न चैकस्योत्पत्तिद्वयसम्भवः तस्मादर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन् समये इति तदेतद्भाव्ये णोच्यते न चैकस्मिन् क्षणे इति तथाचोक्तं वेनाशिकैः %% इति तस्माद्दृश्यत्वमेतच्चित्तस्य सदातनं स्वाभासत्वमुपनयत् द्रष्टारञ्च द्रष्टुरपरिणामित्वं च दर्शयतीति सिद्धम् विवरणम् . %% सूश् . %% इति . अथ चित्तं चेच्चित्तान्तरेण गृह्येत बुद्धिः केन गृह्यते साप्यन्यया साप्यन्ययेत्यतिप्रसङ्गः स्मृतिसङ्करश्च यावन्तोबुद्धिवृत्तीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति तत्सङ्कराच्चेकस्मृत्यनवधारणञ्च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिः वैनाशिकैः सर्वमेवाकुलीकृतं, ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते . केचित् सत्वमात्रमपि परिकल्प्यास्ति स सत्वो य एतान् स्कन्धान् निक्षिप्यान्यांश्च प्रतिसन्दधातीत्युक्त्वा ततएव पुनस्त्रस्यन्ति तथा स्कन्धानां पुनन्निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्वस्य पुनः सत्त्वमेवापह्नवते %% भाश् . %% विवरणम् . %% भाश् %% सूश् . अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यप्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिराख्यायते तथाचोक्तं %% भाश् . %% विवश् . %% भाश् . %% सूश् . मनोहि मन्तव्येनार्थेनोपरक्तं तत् स्वयञ्च विषयत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसम्बद्धं तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते . तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः अपरे चित्तमात्रमेवेदं सर्वं, नास्ति खल्वयं गवादिघटादिश्च सकारणो लोक इति, अनुकम्पनीयास्ते कस्मात्? अस्ति हि तेषां भ्रान्तिवीजं सर्वरूपाकारनिर्भासं चित्तमिति समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः स चेदर्थश्चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत तस्मात् प्रतिविम्बीभूतोऽर्थः प्रज्ञायां येनाबधार्यते स पुरुष इति एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात्त्रयमप्येतत्तज्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः वेदव्यासभाष्यम् %% इति तस्मात् ज्ञेयवत् ज्ञातापि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो विम्बं नत्वेतावता तदप्रत्यक्षं न चास्य जलगतत्वे तदप्रमाणमिति चन्द्ररूपेण प्रमाणं भवितु मर्हति तस्माच्चिते प्रतिविम्बिततया चैतन्यगोचरापि चित्तवृत्तिर्न चैतन्यागोचरेति तदिदं सर्वार्थत्वं चित्तस्येति तदेतदाह मनोहीति न केवलः तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनः अपितु स्वयं चेति चकारो भिन्नक्रमः पुरुषेणेत्यस्यानन्तरं द्रष्टव्यः तच्छायापत्तिः पुरुषस्य वृचिः इयञ्च चैतन्यच्छायपत्तिश्चित्तस्य वैनाशिकै रभ्युपेतव्या कथमन्यथा चित्ते चैतन्यमेते आरोपयाभ्वभूबु रित्याह तदनेनेति केचिद्वैनाशिका बाह्यार्थवादिनः . अपरे विज्ञानमात्रवादिनः . ननु यदि चित्तमेव द्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्तादभिन्नायेव स्त द्रष्टृदृश्यौ यथाहुः . %% इति तत्कथमेतेऽनुकम्पनीया इत्यत आह . समाधिप्रज्ञायामिति ते खलूक्ताभिरुपपत्तिभिश्चित्ताति रिक्तं पुरुषमभ्युपगमय्याप्याष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायामात्मगोचरायामवतार्य बोधयितव्याः . तद्यथा समाधिप्रज्ञायां प्रज्ञेयोऽर्थः आत्मप्रतिविम्बीभूतोऽन्थः कस्मात्? तस्यात्मनः आलम्बनीभूतत्वात् अथ चित्तादभिन्नमेव कस्मान्नालम्बनं भवतीति यदि युक्तिर्बोधितापि वैजात्याद्वदेत् तत्र हेतुमाह स चेदात्मरूपोऽर्थः चित्तमात्रं स्यात् न तु ततो व्यतिरिक्तः ततः कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत स्वात्मनि वृत्तिविरोधात् . उपसंहरति तस्मादिति . समीचीनोपदेशेनानुकम्पिता भवन्तीति आह . एवमेतदिति जातितः स्वमावतः इत्यर्थः विश् . %% såø . %% bhàø . %% vivaø . %% såø . %% bhàø . %% विवरणम् . चित्तस्य च वाह्येन्द्रियव्यापारं विना बाह्यार्थेष्वसामर्थ्यं, गुणभेदेन विकारभेदाश्च पञ्चदश्यामुक्ता यथा %% . पातञ्जलमते तस्य वृत्तयः पञ्चविधास्तासां स्वरूपादिकं समाधिपादे सूत्रभाष्य विवरणादौ दर्शितं तच्च क्लिष्टाशब्दे 2344 पृश् दर्शित्म ## पुश् चित्ते जायते जन--ड . भनोभवे कामदेवे चित्तजन्मन्चित्तयोनिप्रभृतयोऽप्यत्र %% रघुः . @<[Page 2940a]>@ ## त्रिश् चित्तं चित्तवृत्तिं जानाति ज्ञा--क . आशयाभिज्ञे . %% साश् da0 ## पुश् 6 तश् . चित्तस्य विषयाग्रहणासामर्थ्यरूपेशून्यत्वे दोषे . ## स्त्री चित्तवृत्तिरूपा नदी . पुण्यपापरूपोभय स्रोतोवाहिन्थाम् चित्तवृत्तौ तत्र %% इति भेदः . ## नश् 6 तश् . पातञ्जलोक्ते चित्तप्रसादनाख्ये मैत्र्यादिमावनाभेदे चित्तप्रसादनशब्दे दृश्यम् ## स्त्री 6 तश् . हर्षे हेमश् . ## नश् चित्तस्य प्रसादनं प्रसन्नताकरणम् . पातञ्जलोक्ते चित्तप्रसन्नतासम्पादके मैत्र्यादिभाबनाजन्ये चित्रसंस्कारभेदे मैत्र्यादिमावनानां च तथात्वं पातश् सूत्रभाष्यादावुक्तं यथा यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दि श्यते, तत्कथं?--भाश् %% सूश् . %% भाश् . %% विवश् . करणे ल्युट् ङीप् . चित्रप्रसादनी मैत्र्यदिभावनायाम् . %% वीरचश् . ## पुश् चित्ते भवति भू--क्विप 7 तश् . कामे चित्तभवादयोऽप्यत्र . ## स्त्री चित्तस्य भूमिरवस्था . पातञ्जलप्रसिद्धे 1 चितस्यावस्थाभेदे तद्भूमयश्च नानाविधाः तत्र चित्तशब्दे दर्शिता क्षिप्तमूढविक्षिप्तैकाग्रताः चतसः उक्ताः . मधुमत ज्योतिष्मती विशोका ऋतम्मरा च समाधिभूमयश्चान्यास्ताश्चचित्तपिक्षेपशब्दे तत्तच्छब्दे च दृश्याः . साधनपादे च सूत्रभाष्यादौ सप्ताम्या अप्युक्ताः यथा %% सूश् . %% भाश् . पिवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्येत्यादि . व्याचष्टे तस्येति प्रत्युदितख्यातेर्वर्तमानख्यातेर्योभि नः प्रत्याम्नायः परामर्शः अशुद्धिरेवावरणं चित्तसुत्वस्य तदेव मलं तस्यापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठामापन्नस्य सप्तप्रकारेव प्रज्ञा विवेकिनो भवति विपयभेद्रात् प्रज्ञाभेदः . प्रकष्टोऽन्तो यासां मूमीनामवस्थानां तास्तथोक्ता यतः परं नास्ति संप्रकर्षः प्रान्ता भूमयः यस्याप्रज्ञाया विवेकख्यातेः सा तथोक्ता ता एव सप्त प्रकाराः प्रज्ञाभूमीरुदाहरति तद्यथेति . तत्र पुरुपप्रयत्न निष्पाद्यासु चतसृषु भूमिषु प्रथमामुदाहरति परिज्ञातं हेयं यावत् किल प्राधानिकं तत्सर्वं परिणामतापसंस्कारैर्गुणवृत्तिविरोधात् दुःखमेवेति, हेयं तत्परिज्ञातम् . प्रान्ततां दर्शयति नास्य पुनः किञ्चिदपरिज्ञेयमस्ति . द्वितीयामाह क्षीणा इति . प्रान्ततामाह न पुनरिति . तृतीयामाह साक्षातकृतं प्रत्यक्षेण निश्चितं यथा संप्रज्ञातावरवायामेव निरोधसमाधि साध्यं हानं व पुनरस्मात् परं निश्चेतव्यमस्तीति शेषः . चतुर्थीमाह भावितो निष्पादितः विवेकख्यातिरूपोहानोपायः, नास्याः परं भावनीयमस्ति इति शेषः . एषा चतुष्टयी कार्याविमुक्तिः समाप्तिकार्यतता प्रयत्रनिष्पाद्या दर्शिता . क्वचित् पाठः कार्यविमुक्तिरिति कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः . प्रयत्ननिष्पाद्यामुक्त्वा तद्रनिष्पादनीयामप्रयत्नसाध्यां चित्तविमुक्तिमाह चित्तविमुक्तिस्तु त्रयी इति . प्रथमामाह चरिताधिकारा बुद्धिकृतमोगापवर्गकार्येव्यर्थः . द्वितीयामाह गुणाइति प्राव्यतामाह न चैषामिति . तृतीयामाह एतस्यामतस्यायामिति एतस्यामवस्थायां जीवन्नेव पुरुषः कुशलोमुक्त इत्युच्यते चरमदेहत्वादित्याह एतमिति . अनौपचारिकं मुक्तमाह प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येष भवति गुणातीतत्वादिति विवरणम् . चित्तमेव भूमिः क्षेत्रम् . 2 चित्ररूपक्षेत्रे तस्मिंश्च मैत्रीकरुणामुदितोपेक्षारूपैः संस्कारैः संस्कृते समाधिलाभः इति योगाशास्त्रे प्रसिद्ध्वम् ## पुश् 6 तश् . पातश् सूत्रभाष्याद्युक्तेषु योगान्तरायभूतेषु व्याध्यादिषु नयसु . ते च यथा %% सूश् . %% महर्षिवेदव्यास भाप्यम . %% विवरणम् . ## पुश् चित्तमात्मत्वेन वेत्ति विद--क्विप् . बौद्ध्वभेदे आशयाभिज्ञे tri0 ## पुश् चित्तस्य विप्लवोऽनवस्थानं यस्मात् 5 बश् . उन्मादरोगे हेसचश् . ## पुश् चित्तस्य विभ्रमो विशेषेण भ्रमणमनवस्थानं यस्मात् 5 बश् . उन्मादरोगे अमरः . %% भाश् स्वर्गाश् 2 a0 ## पुंस्त्री चित्तं लाति मनोहरत्वात् ला--क . मृगभेदे . %% शब्दार्थचिश् धृतवाक्यम् . ## स्त्री 6 तश् . चित्तस्य विषयाकारपरिणामभेदे %% पाश् . तद्भेदाश्च पञ्चधा क्लिष्टाशब्दे 1344 पृश् उक्ताः . ## स्त्री सम् + उद् नम--क्तिन् 6 तश् . 1 चित्तस्य सम्यगुन्नमने तद्धेतौ 2 गर्वे अमरः . @<[Page 2942a]>@ ## त्रिश् चित्तं हरति हृ--णिनि . मनोहरे स्त्रियां ङीप् अण् . चित्तहार ण्वुल् . चित्तहारक तत्रार्थे ताच्छील्ये ट . चित्तहर मनोहरणशीले त्रिश् स्त्रियां ङीप् . ## पुश् सम्यग् भोग आभोग एकविषयता 6 तश् . एकविषये स्थिरचित्ततायाम् अमरः . ## स्त्री चित--ज्ञाने भावे क्तिन् . 1 प्रज्ञायाम् %% यजुश् 123 . 2 चिन्तने च %% 17 . 78 . %% वेददीश् . 3 कर्मणि . सा चित्तिभिर्निचकार, इति ऋचमधिकृत्य %% निरुश् उक्तम् कर्तरि क्तिच् . 4 ज्ञापयितरि 5 प्रापके च त्रिश् %% çø 1 . 67 . 5 . %% bhàø . भावे क्तिय् . 6 ख्यातौ स्त्री . %% ऋश् 2 . 21 . 6 . चित्तिं ख्यातिम् भाश् . ## स्त्री 6 तश् . 1 चित्तस्योन्नतौ तद्धेतुत्वात् 2 गर्वे हेमचश् . ## पुश् 6 तश् . चितःज्ञानस्य पतिः . मनोभिमानिनि जीवे . अस्य %% पाश् न पूर्वपद प्रकृतिस्वरः . %% यजुश् 4 . 4 . ## नश् चि--क्यप् . 1 चितायां शवदाहचूल्याम् त्रिकाश् स्त्रीत्वं तत्रार्थे अमरः . 2 चयनीये त्रिश् . मावे क्यप् . 3 चयने स्त्री ## क्षणिके--लेख्ये अद्भुते च अदश् चुश् उभश् सकश् सेट् . चित्रयति ते अचिचित्रत् त . चित्रितः चित्रः . ## नश् चित्र--भावे अच् चि--ष्ट्रन् वा . 1 तिलके . 2 आलेख्ये 3 अद्भुते 4 कर्वूरवर्णे 5 तद्युक्ते त्रिश् मेदिश् . 6 आकाशे 7 कुष्ठभेदे हेमश् . 8 यमभेदे पुश् %% यमतर्पणमन्त्रः . 9 एरण्डंवृक्षे 10 अशोकवृक्षे 11 चित्रकवृक्षे राजनिश् 12 चित्रगुप्ते चित्रगुप्तशब्दे दृश्यम् 13 शब्दालङ्कारभेदे नश् अलङ्कारशब्दे 390 पृश् दृश्यम् . %% वृश् रश् उक्ते 15 षोडशाक्षरपादके छन्दोभेदे . %% %% %% इति च माघः . ## नश् चित्रमिव कायति कै--क चित्र--स्वार्थे क वा . 1 तिलके मेदिश् चित्रेण कायति कै--क . 2 व्याघ्रे 3 व्याघ्रभेदे (चितावाघ) . पुंस्त्री हेमचश् स्त्रियां जातित्वात् ïàù . (चिराता) ख्यात 4 ओषधिभेदे पुश् %% भावप्रश् तद्गुणादि . चित्र--क्वुन् . 5 चित्रकरे त्रिश् 6 शूरे 7 भृगान्तके शब्दार्थाचश् 8 एरण्डवृक्षे पुश् अमरः . ## पुश् चित्रः कण्ठोऽस्य . 1 पारावते 2 तद्भेदे वनकपोते च (घुघु) . जटाधरः . स्त्रियां जातित्वात् ङीष् . ## स्त्री चक्रदत्तोक्ते गुटिकाभेदे यथा %% . ## नश् %% इति चक्रदत्तोक्ते घृतभेदे . ## नश् %% चक्रदत्तोक्ते तैलभैदे ## पुश् कर्मश् . कम्बलभेदे . (गालिचा) ## त्रिश् चित्रं लेख्यभेदम् आश्चर्यं वा करोति ताच्छील्यादौ ट . लेख्यादौ 1 चित्रशिल्पकरे . विश्वकर्मणः शूद्रागर्भजाते वर्णसंङ्करभेदे 2 रङ्गाजीवे पुंस्त्री अमरः . ## त्रिश् चित्रं कर्मस्य . 1 चित्रकरे 2 आश्वर्यकारके च 3 तिनिशवृक्षे पुश् शब्दचश् . 6 तश् . 4 चित्रलेखक्रियारूपे शिल्पे नश् . ## स्त्री चित्रकपक्वा हरीतकी . चक्रदत्तोक्ते औषधभेदे %% . ## पुश् चित्रः कायोस्य . 1 व्याघ्रे हमचश् (चितावाथ) 2 व्याघ्रमेदे राजनिश् . @<[Page 2943a]>@ ## त्रिश् चित्रंकरोति कृ--अण् उपश् सश् . 1 चित्रकर्मकारके . %% पराशरोक्ते 2 सङ्कीर्णजातिभेदे पुश् स्त्रीश् . ## पुश् धृतराष्ट्रपुत्रभेदे . %% bhàø àø 117 aø . चित्रवाण, चित्रवर्मन् चित्रमण्डन चित्राङ्ग तत्पुत्रभेदे . तत्राध्याये दृश्यम् . ## पुश् चित्रं कुटं शृङ्गमस्य . पर्वतभेदे स च पर्वतः प्रयागक्षेत्रनिकटस्थमरद्वाजाश्रमात् अर्धतृतीययोजनाद्दक्षिणतस्तिष्ठति यथा रामाश् अयोध्याकाण्डे 92 अश् भरतं प्रति भरद्वाजवाक्यम् %%! %% bhàø vaø 276 aø . %% 85 aø . %% vçø saø 16 aø . %% . %% iti ca रघुः . ## त्रिश् चित्रं करोति कृ--क्विप् . 1 चित्रलेख्यकारके 2 आश्चर्यकारके च . 3 चित्रकरे पुश् हलाश् 4 तिनिशवृक्षे पुश् अमरः . तस्य भावः त्व . चित्रकृत्त्व चित्रकारित्वे अद्भ तत्वे च हेमचश् . ## पुश् 1 गरुडपुत्रभेदे . %% भाश् उद्योश् 99 अश् . गरुडपुत्रोक्तौ . 2 लक्ष्मणपुत्रभेदे %% भागश् 9 . 11 . 7 . वसिष्ठस्य ऊर्जायां जाते 3 पुत्र भेदे %<ऊर्जायां जज्ञिरे पुत्रा वशिष्ठस्य परन्तप! . चित्रकेतुप्रधानास्ते सप्त सप्तर्षयोऽमलाः . चित्रकेतुः सुरोचिश्च विरजा मित्र एव च . उल्वणो वसुभृत्यानोद्युमान् शक्त्यादयोऽपरे>% भागश् 4 . 1 . 33 . 34 . %% भागश् 11 . 24 . 3 . उक्ते 4 यदुवंश्ये देवभागपुत्रभेदे . 5 शूरसेननृपभेदे %<आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप! . चित्रकेतुरिति ख्यातोयस्यासीत् कामधुङ्मही>% भागश् 6 . 14 . 6 . तस्मै च पुत्रशोकतप्ताय नारदः तत्त्वज्ञानार्थं वामुदेवमन्त्रादिकमुपदिष्टवान् तत्कथा ततः परेऽध्यायत्रये दृश्या . 6 चित्र पताके त्रिश् . ## पुश् चित्रःकोणोऽस्य . 1 अञ्जनिकायाम् (अञ्जनी) ख्याते कीटभेदे 2 ज्येष्ठ्यां शब्दरश् . ## नश् चित्रो गन्धोऽस्य . 1 हरिताले राजनिश् . 2 आश्चर्यगन्धयुक्ते त्रिश् . ## त्रिश् चित्रे गतः . 1 लेख्यलिखिते चित्रार्पिते %<शुशुभाते रणेऽतीव पटे citragate iva>% bhàø bhãø 44 aø . ## puø yamabhede %% यमतर्पणमन्त्रः . कायस्थशब्दे 1933 पृश् तदुत्पत्त्यादिकं दृश्यम् . यमनियुक्तस्यैव तस्य यातनाधिकारित्वं ÷àø såø bhàø vyavasthàpitaü yathà %% bhàø . %% ÷àø såø %% . tasya ca संयमन्यां पापिनां प्रवोधनप्रकारः पुराणसमुच्चये शिवधर्मोत्तरे उक्तो यथा %% . अस्य यमलेखकत्वकथा स्कश् पुश् प्रभाश् यथा %% . ## स्त्री चित्रा घण्टाऽस्याः . काशीस्थे देवीभेदे %% kà÷ãø 5 aø . ## स्त्री काशीस्थे देवीभेदे . %% काशीखश् 33 अश् . ## पुश् धृतराष्ट्रपुत्रभेदे %% bhàø àø 67 aø . ## puø उज्वलमण्युक्ते वाक्यभेदे तल्लक्षणभेदादिकं तत्रोक्तं यथा प्रेष्ठस्य सुहृदा लोके गूढरोषाभिजृम्भितः . भूरिभावमयोजल्पो यस्तीव्रोत्कण्ठतान्वितः . चित्रजल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् . विजल्पो ज्जल्पसंजल्पाववजल्पोऽभिजल्पितम् . आजल्पः प्रतिजल्पश्च सुजल्पश्चेति कीर्तिताः . एष भ्रमरगीताख्योदशमे प्रकटीकृतः . असंङ्ख्यभाववैचित्रीचमत्कृतिसुदुस्तरः . अपि चेच्चित्रजल्पोऽयं मनाक् तदपि कथ्यते . तत्र प्रजल्पः 1 . असूयेर्ष्यामदयुजा यो ऽवधीरणमुद्रया . प्रेयस्या कौशलोद्गारः प्रजल्पः स तु कीर्त्यते 1 . यथा मघुप! कितवबन्धो! मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुम श्मश्रुभिर्नः . वहतु मघुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् . 1 . अथ परिजलपितम् 2 . प्रभोर्निर्दयताशाठ्यचापलाद्युपसादनात् . स्वविचक्षणताव्यक्तिर्भङ्ख्या स्यात् परिजल्पितम् 2 . यथा . सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इक सद्यो दुस्त्यजेऽस्मान् भवादृक् . परिचरति कथं तत् पाद पद्मं नु पद्मा अपि वत हृतचेता ह्युत्तमश्लोकजल्पैः 2 . अथ विजल्पः 3 . %% 10 . ## नश् चित्रस्तण्डुलोऽस्य . विडङ्के रत्नमाला . तत्रार्थे स्त्री अमरः . ## पुश् चित्रा त्वक् यस्य . भूर्जत्वचे . राजनिश् . ## पुश् चित्रोदण्डःकाण्डो यस्य कप् . (ओल) शूरणे रत्नमाला . ## पुश् पञ्चदशीप्रकरणान्तर्गते दीपभेदे %% इत्युपक्रमे . %% पञ्चदशी . ## स्त्री चित्रं दीव्यति दिव--अच् गौराश् ङीष् . 1 महेन्द्रवारुण्यां राजनिश् . 2 कुमारानुचरभेदे पुश् %% भाश् शल्यश् 46 अश् . कुमारानुचरोक्तौ ## पुश् भारतप्रसिद्धे नृपभेदे %% bhàø àø 67 aø . ## स्त्री चित्रं नेत्रं यस्याः . शारिकायां हाराश् . ## पुंस्त्री चित्रौ पक्षावस्य . तित्तिरिखगे जटा धरः . स्त्रियां ङीष् . %% भावप्रश् तन्मांसगुणा उक्ताः . ## पुश् कर्मश् . (छिट) प्रभृतौ 1 वस्त्रे शब्दार्थचिश् . 2 चित्राधारपटे पुश् चित्रदीपशब्दे उदाश् %% हरिवंश् 217 अश् . ## पुश् चित्रं पत्त्रं पक्षोऽस्य . चित्रपक्षे खगमात्रे %% कादश् . ## स्त्री चित्रं पत्त्रं पर्णं यस्याः कप् कापि अतैत्त्वम् . 1 चित्रपर्णीवृक्षे रत्नमाला 2 द्रोणपुष्प्यां राजनिश् कबभावे गौराश् ङीष् . चित्रपत्री जलपिप्पल्यां स्त्री राजनिश् . ## स्त्री प्रभासतीर्थस्थचित्रानद्याम् तत्कथा स्कश् पुश् प्रभाश् यथा %% . ## स्त्री चित्रं पदं स्वाधिष्ठानस्थानं यस्याः . 1 गोधालतायां शब्दमाश् अष्टाक्षरपादके 2 छन्दोभेदे च . तल्लक्षणं %% छन्दोमश् . आश्चर्यं पदं शब्दभेदोऽत्र . 3 चित्रपदयुक्ते वाक्यादौ त्रिश् . %% भाश् वश् 31 अश् . %% वृत्तरत्रोक्ते 3 छन्दोभेदे च ## स्त्री चित्राणि पर्णान्यस्याः! (चाकलिया) ख्याते पृश्निपर्ण्याम् अमरः . 2 जलपिपल्यां 3 द्रोणपुष्प्यां च राजनिश् . 4 मञ्जिष्ठायां रत्नमाला . स्वार्थे क . चित्रपर्णिका चित्रपर्णीभेदे रत्नमाला . ## स्त्री चित्रौ पादौ यस्याः . शारिकायां हाराश् . ## पुंस्त्री चित्रं पिच्छमस्य . मयूरे राजनिश् स्त्रियां ङीष् . ## पुश् चित्रः पुङ्खोऽस्य . शरभेदे राजनिश् . ## स्त्री चित्राणि पुष्पाण्यस्याः ङीप् . अम्बष्ठालतायाम् राजनिश् . ## पुंस्त्रीश् चित्रं पृष्ठमस्य . कलविङ्कपक्षिणि . हारावली स्त्रियां ङीष् . ## पुश् चित्रं फलं फलकमिवाकरोऽस्त्यस्य अच् . (चितल) नत्स्ये राजनिश् . स्थार्थे क . चित्रफलक तत्रार्थे . ## स्त्री चित्रं फलं यस्याः अजाश् टाप् . 1 चिर्भष्ट्यां 2 मृगेर्वारौ 3 लिङ्गिन्यां 4 महेन्द्रवारुण्याम् 5 वार्ताक्यां 6 कण्ठकार्याञ्च राजनिश् . एतासां चित्रफलत्रात्तथात्वम् . ## पुंस्त्री चित्रा वर्हा यस्य . 1 मयूरे स्त्रियां जातित्वात् ङीप् . %% भाश् सश् 60 अश् . 2 गरुडात्मजभेदे . %% भाश् उश् 100 अश् . गरुडात्मजोक्तौ . ## पुश् धृतराष्ट्रपुत्रभेदे . चित्रबाहुश्चित्रवर्मा आश् 67 अश् . तत्पुत्त्रोक्तौ . ## पुश् चित्राभानवो यस्य . 1 अग्नौ 2 सूर्ये, 3 चित्रकवृक्षे, 4 अर्कवृक्षे च मेदिनिः . 5 भैरवे शब्दरत्नाश् . तत्राग्नौ %% bhàø àø 52 aø sarpasatre . %% bhàø ÷àø 226 aø . 6 अश्विनीकुमारयोः द्विश् वश् . तयोश्चित्रभानुसूर्यजातत्वात् तथात्वम् %% bhàø àø 60 aø अश्विनोःस्तुतौ . प्रभवादिषष्टिवर्षेसु 7 षोडशे वर्षे %% . %<श्रेष्ठं चतुर्थस्य (हौताशस्य) युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम्>% वृश् सश् 8 अश् . ## स्त्री चित्रमाश्चर्यं भेपजं यस्याः 5 वश् . काकोडुम्बरिकायाम् राजनिश् . ## पुंस्त्रीश् चित्रं मण्डलमस्य . मण्डलिनि सर्पभेदे सुश्रुतः अहिशब्दे 581 पृश् दृश्यम् . ## पुश् चित्रवर्णोमृगः . पृषते मृगभेदे शब्दार्थचिन्ताश् . %<षण्भासांश्छागमांसेन पार्षतेन च सप्त वै>% मनुव्याश् %% कुल्लूश् . ## पुंस्त्री चित्रा मेखलास्य . मयूरे त्रिकाश् . ## त्रिश् चित्रं युध्यति युध--णिनि . 1 आश्चर्य युद्धकारके स्त्रियां ङीप् . %% bhàø àø 1 aø . %% bhàø àø 67 aø . 2 arjune तन्नामनामके 3 अर्जुनवृक्षे पुश् राजनिश् . ## पुश् चित्रोरथोऽस्य . 1 सूर्ये 2 गन्धर्वभेदे च मेदिश् . स च गन्धर्वः कश्यपात् मुनिनाम्न्यां दक्षकग्यायां बभूव यथाह bhomograsenau cetyupakrame %% ityupakrame %% bhàø àø 65 aø . ityuktam sa ca अङ्गारपर्णनामा अर्जुनेन च तस्य दग्धरथत्वात् दग्धरथनामा बभूव यथाह bhàø àø 170 aø . gandharva उवाच, %% . %% गीता . %% हरिवश् 4 अश् . तस्य गन्धर्वाधिपत्य मुक्तम् . 2 नदीभेदे स्त्री 3 उषद्गोः पुत्रे पुश् चैत्ररथिशब्दे दृश्यम् . चित्ररथमधिकृत्य कृतो ग्रन्थः अण् . चैत्ररथ भारतस्यादिपर्वान्तर्गतेऽवान्तरपर्वणि . तच्च पर्व आदिपर्वणि 165 अवधि 183 अध्यायपर्यन्तम् . ## त्रिश् चित्रारश्मयोऽस्य . 1 नानावर्णरश्मियुक्ते 2 मरुद्गणभेदे पुं हरिवश् 204 अश् %% . ## पुश् शाकद्वीपाधिपस्य प्रइयव्रतस्य मेधातिथेः 1 पुत्रभेदे तन्नामके तत्रत्ये 2 वर्षभेदे च . शाकद्वीपोपक्रमे %% भागश् 5 . 12 . 19 . ## पुश् चित्रमाश्चर्यं लाति ला--क . 1 कर्वूरवर्णे 2 तद्वति त्रिश् शब्दरत्नाश् . 3 गोरक्षीवृक्षे स्त्री राजनिश् . ## स्त्रीश् नित्यकर्मश् . मञ्जिष्ठायां राजनिश् . ## स्त्री चित्रं लिख्यतेऽनया लिख ल्युट् करणे ङीप् . (तुली) कूच्याम् . उज्ज्वलदश् . ## स्त्री चित्रं लेखयति लिख--अण् उपश् सश् . 1 वाणासुरमन्त्रिणः कुम्भाण्डस्य कन्यायाम् 2 अप्सरोभेदे च . तस्याश्च चित्रलेखनदक्षता हरिवश् 176 अश् वर्णिता यथा %<ऊषायावचनं श्रुत्वा रामा वाक्यमिदं पुनः . उवाच रुदतीञ्चैव कुम्भाण्डतनया सखी . कुशला ते विशालाक्षि! सर्वथा सन्धिविग्रहे . अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्वतां सखि! . अस्याः सर्वमशेषं वै त्रै लोक्यं विदितं सदा . एवमुक्ता तदैवोषा हर्षेणागतविस्मया . तामप्रसमानाय्य चित्रलेखां सखीं प्रियाम् . कृताञ्जलिपुटा दीना ऊषा वचनमव्रवीत् . परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भाविनि! . भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् . कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम् . त्यक्ष्याम्यहं प्रियान् प्राणांस्ततः कमललोचने! . चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षवती शनैः . नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भाविनि! सुव्रते! . न कुलेन न वर्णेन न शीलेन न रूपतः . न देशतश्च विज्ञातः सहि चोरो मया सखि! . किन्तु शक्यं यथा कर्तुं बुद्धिपूर्वं मया सखि! . प्राप्तुञ्च शृणु मे वाक्यं यथाकाममवाप्स्यसि . देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् . ये विशिष्टाः प्रभावेण रूपेणाभिजनेन च . यथाप्रधानतः सर्वानालिखिष्याम्यहं सखि! . मनुष्पलोके ये चापि प्रवरा लोकविश्रुताः . सप्तरात्रेण ते भीरु . दर्शयिष्यामि तानहम् . ततो विज्ञाय पट्टस्थं भर्तारं प्रतिलप्स्यसे . सा चित्रलेखया प्रोक्ता ऊषा हितचिकीर्षया . क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम् . ततः कुशलहस्तत्वाद्यथालेख्यं समन्ततः . इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान् . चित्रपट्टगतान् मुख्यानानयामास शोभना . ततः प्रस्तीर्य पट्टं सा चित्रलेखा स्वयंकृतम् . ऊषायै दर्शयामास सखीनाञ्च विशेषतः>% . %% तत्राध्यायादौ . भागश् 10 . 62 अश् . कुम्भाण्डकन्यया चित्रलेखयैव तथा चित्रं लिखितमित्युक्तं यथा %% इत्युपक्रमे . %% %% छन्दोमश् उक्ते 3 अष्टादशाक्षरपादके %% वृश् रश् टीश् उक्ते च 4 छन्दोभेदे . %% वृश् रश् टीश् उक्ते 5 छन्दोभेदे . 6 व्रजाङ्गनामेदे . %<शङ्केऽमुष्मिन् जगति मृगदृशां साररूपं यदासोदाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि . नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्यां नयनयुगमभूत् चित्रलेखाद्भुतायाम्>% उज्ज्वलमणिः कर्मश् . 7 चित्रायां रेखायाम् स्त्री रलयौरेक्यात् 6 तश् . 7 चित्रस्य लेखने पुश् . ऊषाऽनिरुद्धसमागममिव, चित्रलेखादर्शितविचित्रसकलभुवनाकारम् . (राजकुलम्) कादश् . ## स्त्री चित्रं लोचनमस्याः . शारिकाखगे जटाधरः . ## पुश् चित्रवद् आ समन्तात् अलति आ + alaac . पाठीनमतस्ये (वोयाइल) जटाघरः . ## पुश् 1 धृतराष्टपुत्रभेदे %% माश् आश् 67 अश् . चित्रं वर्मास्य . 2 चित्रकवचयुक्ते त्रिश् . ## पुश् वल्लीव कायति कै--क पृषोश् ह्रस्वः कर्मश् . पाठीनमत्स्ये हेमच0 ## स्त्रीश् नित्यकर्मश् . 1 मृगेर्वारौ 3 महेन्द्रवारुण्याञ्च राजनिश् कर्मश् . 3 चित्रायां लतायाम् . ## स्त्री चित्रं वहति वह--अच् . भारतप्रसिद्धे नदीभेदे %% भाश् भीश् 9 अश् . नानानद्युक्तौ %<ऋषिकूल्या तथा मेध्या नदी चित्रवहा तथा>% भाश् ànu0165 अश् तीर्थोक्तौ . ## पुश् 1 धृतराष्ट्रपुत्रभेदे %% bhàø àø 110 aø . 2 चित्रशरयुक्ते ti0 ## पुश् मणिपूरेश्वरे नागभेदे . %% bhàø àø 215 aø . ## puø चित्रमाश्चर्यं वीर्यमस्य . रक्तैरण्डे . राजनिश् . ## पुश् चित्रवेगोऽस्त्यस्य ठन् . नागभेदे %% bhàø àø 57 aø . नागोक्तौ . ## स्त्री चित्रलेखननिर्माणार्था शाला . चित्रलेखननिर्माणार्थायाम् शालायाम्, जालिन्याम् हेमश् . ## पुश् चित्रशिखण्डिनोऽङ्गिरसो जायते जन--ड . वृहस्पतौ अमरः . चित्रशिखण्डिप्रसूतादयोऽप्यत्र . ## पुश् चित्रः शिखण्डः अस्त्यस्य इनि . %% इत्युक्तेषु सप्तसु मुनिषु अमरः . %% . %% bhàø ÷àø 337 aø . ## puø चित्रं शिरोऽस्य . 1 गन्धर्वभेदे %% हरिवंश् 261 अश् गन्धर्वभेदोक्तौ . 2 मूत्रपुरीषविषे सत्वभेदे सुश्रुश् %% मुश्रुतः . ## पुश् चित्रं शीर्षमस्य कप् . कीटभेदे सुश्रुतः . कीटशब्दे 2058 पृश् दृश्यम् . ## पुश् नित्यकर्मश् . मालुधानसर्पे शब्दरश् . ## पुश् धृतराष्ट्रपुत्रभेदे %% bhàø àø 95 aø . 2 gandharvabhede . चित्रसेनश्च शीतोष्णस्तथा चित्ररथोऽपि च . एते चान्ये च गन्धर्वा धनेश्वरमुपासते भाश् सश् 10 अश् . ततस्तं खेचराः सर्वे चित्रसेने न्यवेदयत् . गन्धर्वराजस्तान् सर्वानव्रवीत् कौरवान् प्रति भाश् वश् 240 अश् . अर्जुनेन तत्पराजयकथा तत्रैव दृश्यम् . %% भाश् विश् 49 अश् . चित्रगुप्तादित्रितयान्तर्गते मर्त्यलोकविवेचके व्रह्मपादजक्षत्रियभेदे कायस्थशब्दे 1933 पृश् दृश्यम् . 5 नदीभेदे स्त्री चित्रवहाशब्दे दृश्यम् . ## पुश् चित्र आश्चर्योहस्तः हस्तक्रिया यत्र . मल्ल युद्धाङ्गहस्तक्रियाभेदे %% माश् सश् 22 श्रश् . भीमजरासन्धयोर्मल युद्धवर्णने . ## स्त्री चित्र--अच् . 1 मूषिकपर्ण्यां 2 गोडुम्बायां 3 सुभद्रायां 4 दन्तिकायां 5 मायायां 6 सर्पभेदे 7 नदीभेदे च मेदिश् . 8 चित्रगुप्तस्य भगिन्यां सा च नदी भूत्वा चित्र पथा नदी जाता सैव चित्रा नदी . चित्रपथाशब्दे दृश्यम् 9 अप्सरोभेदे हेमचश् . 10 व्रजाङ्गनाभेदे उज्ज्वलमणिः . %% %% वृश् टीश् उक्ते पञ्चदशाक्षरपादके वर्णवृत्तभेदे . राशिचक्रस्थे 12 नक्षत्रभेदे . सा त राशिचक्रस्य 173 . 20 अवधि 186 . 40 पर्यन्तं 13 . 20 अंशाद्यात्मिका तत्स्वरूपादिकम् अश्लेषाशब्दे 497 पृश् उक्तम् . %% रघुः . चित्रानामके चन्द्रकलत्रे 13 दक्षकन्याभेदे च . 14 मृगेर्वारौ 15 श्वेतदूर्वायां 16 मञ्जिष्ठायां राजनिश् . चित्रायां जाता अण् %% वार्तिश् जातार्थाणो लुक् . 17 चित्राजातायां स्त्रियां स्त्रीभिन्ने तु न लुक् चैत्रः इत्येव . ## त्रिश् चित्रमक्षि यस्य षच् समाश् . चित्रनेत्रयुक्ते स्त्रियां षित्त्वात् ङीष् . सा च 2 शारिकाखगे त्रिकाश् 3 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 67 aø . ## puø नित्यकश् पृषोश् द्रोणपुष्प्याम् शब्दार्थ चिश् . ## पुश् 1 धृतराष्ट्रपुत्रभेदे . %% भाश् 117 अश् तत्पुत्रोक्तौ . 2 चित्राङ्गयुक्तमात्रे त्रिश् . 3 रक्तचित्रके 4 सर्पभेदे 5 चित्रके (चिते) राजनिश् . चित्रमङ्गं यस्मात् . 6 हरिताले 7 मञ्जिष्ठायां 8 हिङ्गुले च नश् राजनिश् . ## पुश् शान्तनोः सत्यवत्यां जाते putrabhede . %% bhàø àø 95 aø . ब्रह्मपादजचित्रगुप्तादित्रितयान्तर्गते अधोलोकविचारके 2 क्षत्रभेदे च . कायस्थभेदं चित्राङ्गदमुपक्रम्य %% इति प्रति तं ब्राह्मणशापमुक्त्वा . %% इत्युक्तम् आचार निर्णयतन्त्रे . 4 गन्धर्वभेदे . हरिवंश् 108 अश् दृश्यम् . 5 अप्सरोभेद स्त्री . %% भाश् आनुश् 190 . मणिपूरेश्वरचित्रवाहनस्य कन्यायाम् 3 अर्जुनकलत्रभेदे च स्त्री %% bhàø àø 125 aø %% bhàø à÷vaø 81 a0 ## så स्त्री चित्राङ्गदं सूते सू--क्विप् 6 तश् . सत्यवत्यां शान्तनुनृपकलत्रभेदे राजनिश् . ## पुश् चित्रां नक्षत्रमटति चित्रं वा अटति अटवाश् ईरच् . 1 चन्द्रे 2 घण्टाकर्णे शिवानुचरभेदे 3 बलिछागरक्ताङ्कितभाले च मेदिश् . ## पुश् चित्रस्य चित्रगुप्तस्य आदित्यः तत्पूजितत्वात् . प्रभासतीर्थस्थे चित्रगुप्तस्थापिते आदित्यमूर्तिभेदे चित्रपथाशब्दे दृश्यम् . ## नश् नित्यकर्मश् . चित्रौदने %% याज्ञश् तल्लक्षणन्तु %% दीपिकोक्तम् . ## पुश् नित्यकर्मश् . पिष्टकभेदे त्रिकाश् . ## स्त्री ऊषसि निघण्टुः . ## नश् कर्मश् अच्समाश् . तीक्ष्णलौहे (इस्पात) . राजनिश् . ## त्रिश् चित्राण्यायुधान्यस्य . 1 आश्चर्यायुधयुक्ते 2 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 117 àø . %% bhàø droø 23 aø . कर्मश् . आश्चर्यायुधे नश् चित्रायुधसुरक्षितम् भाश् सश् 16 अश् . ## पुश् आरभ्यते आ + रभ कर्मणि घञ् 7 तश् . चित्रलिखितपुत्तलिकादौ . ## त्रिश् चितेऽर्पित आरम्भोऽस्य . चित्रलिखिते %% कुमाश् . ## पुश् चित्राणि विविधानि चन्द्रार्कर्क्षाणि वसन्ति यस्यां वस u--पृश् दीर्घः . रात्रौ %% शतश् व्राश् 2 . 3 . 4 . 12 . %% भाश् . %% यजुश् 3 . 18 . ## पुश् चैत्रिक + पृषोश् . चैत्रमासे शब्दरत्नाश् चित्रा स्वार्थे क . चित्राशब्दे स्त्री . ## त्रिश् चित्र--णिनि चित्र + अस्त्यर्थे इनि वा . 1 आश्चर्यकारके 2 चित्रयुक्ते च . स्त्रियां ङीप् . %% çø 4 . 32 . 2 . %% bhàø . 3 नायिकाभेदे स्त्री रतिमञ्जरी . %% . ## पुश् 6 तश् . 1 चन्द्रे शब्दचश् . 2 चित्रेश्वरशिवलिङ्गे na0 ## नश् प्रभासक्षेत्रस्थे चित्रगुप्तस्थापिते शिवलिङ्गभेदे यथा %% . ## स्त्री चित्रा आश्चर्यकरी उक्तिः . आकाशबाण्यां त्रिकाश् . 2 चित्रकथने च . ## स्त्री 6 तश् . चित्र उपलोयस्याम् . 1 नदीभेदे . %% भाश् स्त्रीपश् 9 अश् . नदीकथने . इयं चित्रोत्पलेति पुरुषोत्तमतत्त्वे उक्ता . %% %% रघुनन्दनः . ## पुश् नित्यकर्मश् . केतुवलिरूपे चित्रान्ने चित्रान्नशब्दे लक्षणमुक्तम् . %% संस्काश् तश् . ## त्रिश् चित्र--कर्मणि यत् . पूज्ये %% ç05 . 63 . 7 . %% भाश् . ## अव्यश् . चित् + पृषोश् . 1 असाकल्ये चिच्छब्दार्थे . तस्य असाकल्यार्थत्वेऽपि %% निरुक्तोक्तेः अव्ययाना मनेकार्मत्वात् वा 2 उपमायाम् . %% निरुश् . 3 निन्दायाम् %% निरुश् . %% पाश् षट्मु परेषु तिङन्तं नानुदात्तम् . देवः पचति चित् सिश् कौश् %% पाश् . %% . %% सिश् कौश् . ## पुश् नश् . चिद् आकाशमिव निर्लेपत्वात् सर्वाधारत्वाच्च . आकाशवन्निर्लेपे शुद्धे ब्रह्मणि . ## पुश् चित् चैतन्यमात्मा स्वरूपमस्य . चैतन्यस्वरूपे परात्मनि प्रत्यगात्मनि परपुरुषे . %% भागश् 1 . 3 . 35 . श्लोकः ## पुश् चित आभासः प्रतिविम्बः . बुद्धावात्म प्रतिविम्बे जीवे बुद्धिवृत्तिचिदाभासाविति वेदान्तकाश् . चित्रदोपशब्दे दृश्यम् . ## पुश् चिदेव रूपमस्य . 1 आत्मनि, 2 स्फूर्तिमति च . 3 हृदयालौ हेमचश् . ## नश् चिति--भावे ल्युट् . अनुध्याने %% मनुः . युच् . चिन्तनाप्यत्र स्त्री . ## स्त्री चिति--भावे अ . 1 अनुध्याने साश् दश् उक्ते 2 व्यभिचारिगुणभेदे च तत्र %% व्यभिचारिणो विभज्य %% साश् दश् लक्षि तम् . %% चाणक्यम् . %% गीता . %% मनुः . 3 दर्शनसंभोगभावनाभेदे रसमञ्जश् . ## पुश् चिन्तायां सर्वकामदोमणिः शाश् तश् . चिन्तितार्थप्रदे मणिभेदे . %% हरिवंश् 152 अश् . %% भट्टिः . 2 सर्वकामदे परमेश्वरे च %<आयुरारोग्यमर्थञ्च भोगांश्चैवानुषङ्गिकान् . ददाति ध्यायतां नित्यम् सर्वकामप्रदोहरिः>% इत्युक्तेस्तस्य तथात्वम् . 3 मन्त्रविशेषे %% ज्योश् उक्ते 4 यात्रायोगभेदे 5 बुद्धवेदे त्रिकाश् . 6 स्पर्शमणौ %% . पद्मोत्तश् खश् कपिलगृहप्रादुर्भूते तदीयचिन्तामणिहारकगणदैत्यनाशके 7 गणेशभेदे तत्कथा %%! . %% स्कश् पुश् गणपतिकल्पे ## पुश् काशीस्थे गणपतिमूर्तिभेदे %% इत्युपक्रमे %% काशी 50 अश् . ## नश् 6 तश् . यन्त्रणागृहे . ## पुश् चिति--इन् . देशभेदे तस्य सुराष्ट्रेण सह द्वन्द्वे कार्तकौजपाश् पूर्वपदप्रकृतिस्वरः चिन्तिसराष्ट्राः . ## स्त्री तिन्तिडी + पृषोश् . तिन्तिडीवृक्षे द्विरूकोश् . ## त्रिश् चिति--कर्मणि क्त . चिन्ताकर्मणि %% किराश् . कर्तरि क्त . 2 चिन्तायुक्ते 3 तन्नामिकायां स्त्रियां स्त्री . भावे क्त . 4 चिन्तायाम् नश् . ## स्त्रीश् चिति--क्तिन् बाश् इट्णिलोपश्च . चिन्तायाम् शब्दरत्नाश् . ## स्त्रीश् चिन्ता + स्वार्थे बाश् घ . चिन्तायां त्रिकाश् . ## त्रिश् चिति--कर्मणि यत् . चिन्तनीये %% गीता . %% भाश् आनुश् 44 अश् . ## पुश् चिन्त्यःसन् द्योतते द्युत--अच् . देवभेदे . %% भाश् अनुश् 18 अश् . ## पुश् चि--पिटच् किच्च . (चिडा) ख्याते पृथुके हेमचश् . तत्करणप्रकारादि भावप्रश् उक्तं यथा %<शालयः सतुषा आर्द्रा भृष्टा अस्फुटितास्ततः . कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि . शालयो यवनालाद्याश्चिपिटा पुष्टिवर्धनाः>% . अस्य भक्ष्याभक्ष्यत्वं यथा %% ब्रह्मवैश् पुश् . %% पाश् वार्तिश् पिटच् प्रकृतेश्चिः . 2 नतनासिकायां (खांदा) 3 तद्दति त्रिश् (चेपटा) 4 ख्याते पदार्थे %% कादश् . %% इति काशीश् खश् 37 . प्रान्ते अङ्गुल्यानिपीडनेन 5 नेत्रस्याकुलतायाम् . %% नैषश् . %% मलिश् . अङ्गुल्या हि नेत्रप्रान्तनिपीडने एकपदार्थस्य द्विधा भानं लोकप्रसिद्धम् . 6 गुण्डाशिनीतृणे स्त्री राजनिश् . पृषोश् चिपटोऽपि पृथुके हेमचश् . स्वार्थे क . चिपिटक पृथुके अमरः . ## पुश् चिपिटा नासिका यत्र . 1 देशभेदे स च देशः %% इत्युपक्रमे %% वृश् सश् 140 अश् कूर्मविभागे उत्तरस्यामुक्तः . सोऽभिजनोऽस्य अणः तद्राजाणो वा बहुत्वे लुक् . 2 तद्देशवासिषु 3 तन्नृपेषु च बश् वश् . ## पुश् चिपिट + पृषोश् . पृथुके रुद्रः . ## पुश् %% भावश् उक्ते नखरोगभेदे . (आङ्गुल हाडा) ## पुश् रात्रिचरजन्तुभेदे %% वृश् सश् 88 अश् . %% तस्य दिवाचारेऽनिष्टफलमुक्तम् %% vçø saø 88 aø . ## puø स्वश्रुतोक्ते कृमिभेदे कृमिशब्दे दृश्यम् . ## पुश् चि--बाश् मिक् . 1 शुकखगे शब्दरत्नाश् . 2 पट्टकवृक्षे (पाटशाक) शब्दमाला . स्यार्थे क तत्रार्थे . ## नश् चि--रक् . 1 दीर्घकाले . 2 तद्वर्तिनि पदार्थे तिश् . लघ्वादौ (.') त्रिकले गणे शब्दार्थचिश् %% अमरः . चिरजीवी चिरकारी चिरकालादि . ## त्रिश् चिरेण करोति कृ--णिनि . 1 चिरेण कर्म कर्तरि दीर्घसूत्रे . 2 gautamasya putrabhede puø . %% bhàø ÷àø 267 aø . tasya चिरकारिताफलं तत्राध्याये वर्णितम् . स्वार्थे क, चिरःकारः क्रियाऽस्त्यस्य ठन् वा . चिरकारिकोऽप्यत्र ततैवोदा0 ## पुश् कर्मश् . दीर्घकाले . ## त्रिश् चिरा क्रिया यस्य . दीर्घसूत्रे विलम्बेन क्रियाकारके अमरः . ## त्रिश् चिरं दीर्घकालं जातः . दीर्घकालजाते . इन्दद्यम्नशब्दे 945 पृश् उक्ते भाश् वश् वाक्ये udà0 ## पुश् चिरं जीवति जीव--ण्वुल् . 1 जीवकवृक्षे . जटांधरः . 2 चिरजीवनयुते tri0 ## स्त्री कर्मश् . दीर्घकालवृत्तौ वृणीष्व विचं चिरजीविकाञ्च कठश् u0 ## त्रिश् चिरं जीवति जीव--णिनि . 1 दीर्घकालजीवनयुक्ते 2 विष्णौ 3 काके च पुश् मेदिश् 4 जीवकवृक्षे 5 शालमलिवृक्षे पुश् राजनिश् . 6 मार्कण्डेये %% तिश् तश् उक्तेषु 7 अश्वत्थामादिषु %% तिश् तश् . मार्कण्डेयपूजामन्त्रः . अथ राज्ञोबभूवैव वृद्धस्य चिरजीविनः (दशरमस्य) रामाश् अयोश् 1 . 36 . श्लोकः . ## पुश् चिरं जीवति जीव--णिनि . चिरजीविपदार्थे . ## स्त्री चिरेण अटति पितृगृहात् भर्तृगेहम् अट--अच् पृषोश् . 1 यौवनवत्यां पितृगेहस्थायां स्त्रियाम् . अमरः 2 युवत्यां रुद्रः . ## पुश् चिरस्तिक्तो रसो यत्र . (चिराता) भूनिम्बे शब्दरत्नाश् . ## त्रिश् चिरे भवः चिर + त्न . चिरन्तने पुरातने जटाश् . ## त्रिश् चिरम् + भवार्थे ट्युल् तुट् च . पुरातने अमरः . %% माघः . स्त्रियां ङीप् . ## पुश् चिरेण पाकोऽस्त्यस्य दुर्जरत्वात् इनि . कपित्थो राजनिश् . ## पुश् चिराणि पुष्पाण्यस्य . बकुलवृक्षे राजनिश् . ## अव्यश् चि--बाश् रमुक . बहुकालार्थे हेमश् . %% नैषश् . %% . %% रघुः . एषु क्रियाविशेषणत्वात् चिरशब्दात् द्वितीयेत्यपि भवितुमर्हति . चिरन्तनः चिरञ्जीवन इत्याद्येवात्र udà0 ## पुश् चिरेण मेहति मिह--णिनि . दीर्घकालेन प्रस्रावकारिणि गर्दभे हेमचश् . ## पुंस्त्रीश् चिरं भणति भण--अच् . चिल्ले त्रिकाश् . तस्य दीर्घकालरावात्तथात्वम् . ## नश् चिरा रात्रिः योगविभागात् अच् समाश् . दीर्घकाले %% bhàø àø 168 aø . %% bhàø uø 63 aø . ## अव्यश् चिररात्रमयते अय--अण् उपश् सश् . दीर्घकाले . %% मनुः %<शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्>% भाश् वश् 131 अश् . ## पुश् चिर चिरकालस्थायी लोकोयेषाम् . प्राप्तपितृलोकेषु पितृषु %% तैत्तिश् उश् . %% भाश् . ## पुश् चिरं विलति विल--भेदने व . करञ्जवृक्षे अमरः . चिरविल्वयुतं पुण्यं पनसार्जुनसंकुलम् . भाश् शश् 55 अश् . ## स्त्री चिरं सूता . बहुकालप्रसववत्यां गवादौ . अमरः . स्वार्थे क अत्रार्थे ## त्रिश् चिरं तिष्ठति स्था--क . 1 चिरस्थायिनि 2 नायके पुश् त्रिकाश् . स्था--णिनि . चिरस्थायिन् दीर्घकालस्थायिनि त्रिश् स्त्रियां ङीप् . ## अव्यश् चिरमस्यते अस--यत् शकश् . दीर्घकाले . अमरः . %% कुमाश् . ## स्त्री चिरमटति अट--ण्वुल् कापि अतैत्त्वम् . श्रेतपुनर्णवायां रत्नमाश् . 2 चटिकालतायाञ्च (पाताडो) वैद्यकम् . %% वैद्यकम् . ## अव्यश् चिरमतति अत--क्विप् . 1 दीर्घकाले, %% रामाश् 4 . 27 . 17 . %% हितोश् . 2 गरुडे पुश् त्रिकाश् . 3 चिरतिक्ते (चिराता) शब्दरश् . ## अव्यश् चिरमयते अर्थ--अण् . चिरकाले दीर्घकाले . %% भाश् शाश् 267 अश् . %% . %% माघः . ## पुश् चिरमाबुर्यस्य . 1 देवे . 2 चिरजीविनि त्रिश् त्रिकाश् %% सुश्रुतः . ## हिंसे स्वादिश् परश् सकश् सेट् . चिरिणोति अचिरायीत् . वैदिकोऽयम् . ## पुश् चि--बाश् रिक् . शुकखगे त्रिकाश् . स्वार्थे क . तत्रार्थे हेमच0 ## स्त्री चिरण्टी + पृषोश् . स्ववासिन्यां पितृगेहस्थायां कन्यायाम् अमरे रिमध्यपाठान्तरम् . ## पुश् चिरविल्व + पृषोश् . करञ्जकवृक्षे भावप्रश् . ## नश् चीयते चि--बाश् रुक् . बाहुसन्धौ शब्दचश् . ## अव्यश् चिरमेति i--विच् . दीर्धकाले . %% अमरटीकायाम् आद्यशब्देन चिरे चिरेण चिरात् इति गृह्यन्ते भानुजदीक्षितः . ## अव्यश् चिर + वाश् एनप् . दीर्घकाले %% रघुः . %% भाश् शाश् 267 अश् . ## स्त्री चिरेण भटति भट--अच् गौश् ङीष् पृषोश् . कर्कट्याम् हेमश् . ## पुश् चिर्भटी + पृषोश् . 1 कर्कटीभेदे गोरक्षकर्कट्याम् (गोमुख) राजनिश् . फले नश् %% भावप्रश् तत्फलगुणाक्तिः . ## वासे आच्छादने तुश् परश् अकश् सेट् . चिलति अचेलीत् . चिचेल . ## स्त्री चिरं मिलति मीलति वा ण्वुल् . रम्यलः 1 कण्ठीभेदे 2 khadyote 3 vidyuti ca mediø . ## puø cila--in cili वास चिनोति चि--मक् . (वेलेगुडगुडिया) मत्स्यभेदे अमरः . अस्य पृषोश् चिलिचीम चिलीचिम चिलीचिमि चिलीचीम चे लिचीम चेलिम स्मिल्लिम चिलीचीमि इति रूपान्तराणि . (चेङ्ग) ख्याते मत्स्यं भरतः . ## पुश् चिल--क कर्मश् सज्ञायां कन् . (चेङ्गो) मत्स्ये भरतः . ## शैथिल्ये भावकृतौ च भ्वाश् परश् अकश् सेट् . चिल्लति अचिल्लोत् . चिचिल्ल . ## पुश् चिल्ल--अच . 1 पक्षिभेदे (चिल) अमरः . क्लिन्न + पृषोश् . 2 क्लिन्ने त्रिश् मेदिश् . ## पुंस्त्री चिल्ल इव कायति शब्दायते कै--क . झिल्लिकायां शब्दरत्नाश् चिल्ल + स्वार्थे क चिल्लशब्दार्थे पुश् %% माश् द्रोश् अश् . ## स्त्री 6 तश् . हट्टविलासिन्यां शब्दचश् . ## पुश् चिल्ल इव प्रसह्यहारित्वादाभाति आ + भा--ka . granthibhedake caure trikàø . ## puø cilla--in . भ्रूमध्ये शब्दार्थचिश् . स्यार्थे क तत्रार्थे . %% काद0 ## स्त्री चिल्ल--बाश् ई . क्षुद्रवास्तुकशाके राजनिश् . %% सुश्रुश् . 2 झिल्लिकायां शब्दरश् . स्यार्थे क . चिल्लिकाप्यत्र . ## स्त्री चीव--इण् पृषोश् . चिवुके जटाधरः . ## पुश् चिपिट + पृषोश् . चिपिटे त्रिकाश् . ## स्त्री रक्तदलायां क्षुद्रक्षुपभेदे राजनिश् . ## नश् चीव--संवरणे उ पृषोश् ह्रस्वः . ओष्ठाघोभाश् गे अमरः . %% याज्ञश् . स्वार्थे क ततैवार्थे . 2 सुचकुन्दवृक्षे पुश् राजनिश् . ## अव्यश् इषुषिशब्दविशेषानुकरणे . %% ऋश् 6 . 75 . 5 . चिश्च्येति शब्दानुक रणे इषुषूद्ध्रियमाणेष्विषुधिश्चिश्च्याशब्द करोति भाश् . ## त्रिश् चिक्कण + पृषोश् . चिक्कणे %<आदिश्चिहणादी नाम्>% पाश् अस्य क्लीवकन्थशब्दे परे आद्युदात्तता चिहणकन्थम् सिश् कौश् . ## पुश् क्लीवकन्थशब्दे परे आद्युदात्ततानिमित्ते शब्दगणे स च गणः पाश् गश् सूत्रे उक्तो यथा चिहण मडर मद्रुमर वैतुल पटत्क वैडालिकर्णव वैडालिकर्णि कुक्कुट चिक्कण चित्कण चिहणादिः . ## पुश् चिकुर + पृषोश् . चिकुर शब्दार्थचिन्तामाणः . ## लक्षणे अश् चुश् उभश् सकश् सट् . चिह्नयति ते अचिचिह्नत् त . सौत्रोऽयमिति वृद्धाः . ## नश् चिह्न--अच्, चह--न उपघाया इत्त्वम् वा . लघ्वादिके (.') 1 त्रिकले गणे शब्दार्थचिश् . 2 लक्षणे च चक्रे प्रजाः स्वाः सनिमेषचिह्नाः %% रघुः . ## त्रिश् चिह्न करोति कृ--णिनि . 1 चिह्नकर्तरि 2 घोरदर्शने विश्वः स्त्रियां ङीप् . ## त्रिश् चिह्नं धारयति धारि--णिनि . 1 चिह्नयुक्ते स्त्रियां ङीप् सा च 2 श्यामालतायां शब्दचश् . ## त्रिश् चिह्न--कर्मणि क्त . 1 अङ्किते 2 लाञ्छिते . %% मनुः . ## पुश् चिह्न + पृषोश् (गान्धारी) पर्वतप्रसिद्धे वृक्षभेदे शब्दार्थचिश् . स्वार्थे क . तत्रार्थे %% भावप्रश् . ## मर्षणे वा चुश् उभश् पक्ष भ्वाश् परश् सकश् सेट् . चीकयति ते चीकति अचीचिकत् त अचीकीत् . ## अव्यश् शारिकादिशब्दानुकरणे %% भाश् मौश् 2 अश् . %% हरिवश् 20 अश् . ## स्त्री चिड--पृषोश् . स्वनामख्याते गन्धद्रव्ये . राजनिश् . ## पुश् चि--नक् पृषोश् दीर्घः . %% शक्ति सङ्गमतन्त्रोक्ते 1 देशभेदे . सोऽभिजनोऽस्य अणः तद्राजाणो वा बहुत्वे लुक् . 2 तद्देशवासिषु तन्नृपेषु च बश् वश् . %% भाश् उश् 27 अश् . अयञ्च देशः वृश् संश् 14 अश् कूर्मविभागे ऐशान्यामुक्तः . ऐशान्यामित्युपक्रमे %% %% भाश् भीश् 9 अश् जनपदोक्तौ . तद्देश नृपाश्च क्रियालोपात् शनैर्वृषलत्वं गताः यथाह मनुः %<शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः . वृषलत्वं गता लोके ब्राह्मणादर्शने न च . पौण्ड्रकाश्चोड्रद्रविडाः काम्बोजाः यवनाः शकाः . पारद पह्रवाश्चीनाः किरातादरदाःखसाः>% . 4 तद्देशजे वस्यप्रेदे च %% उद्भटः . 5 व्रीहिभेदे अष्टादशधान्यशब्दे 524 पृश् दृश्यम् . %% भावप्रश् . 6 सूत्रे 7 मृगभेदे च मेदिश् . 8 पताकायां नश् त्रिकाश् . 9 सीसके नश् रत्नमाला तन्त्रोक्ते 10 तद्देशवासिजनानामाचारभेदे पुश् . पृषोश् अस्य णत्वमपि वदन्ति . 11 चीनकर्पुरे राजनिश् . ## पुश् चीनोपपदः कर्पूरः . कर्पूरभेदे राजनिश् . ## नश् चीने तद्देशे जायते जन--ड . 1 तीक्ष्णलौहे राजनिश् . 2 चीनजातमात्रे tri0 ## नश् चीनस्य सीसकस्य पिष्टं चूर्णं 6 तश् . (चीनेर सिन्दुर) 1 सिन्दूरभेदे हेमचश् . चीनं पिष्टमिव . 2 सीसके राजनिश् . ## नश् चीनभवं वङ्गम् . सीसके राजनिश् . ## नश् कर्मश् . चीनाख्ये पट्टवस्त्रभेदे %% कुमाश् . %% उद्भटः . ## पुश् चीनं तदाकार म कति अक--अण् . (चीनिया) कर्पूरभेदे . %% भावप्रश् . ## स्त्री चीनमिव स्वादुः कर्कटी पृषोश् दीर्घः . 1 राजकर्कट्यां चित्रकूटप्रसिद्धकर्कटीभेदे राजनिश् . ## प्रशंसायां भ्वाश् आत्मश् सकश् सेट् . चीभते अचीभिष्ट . चिचीभे ऋदित् अचिचीभत् त . ## नश् चि--क्रन् दीर्घश्च . 1 वस्त्रखण्डेः मेदिश् . (कानि) %% शान्तिशश् . 2 वृक्षत्वचि मुभूतिः . 3 गोस्तने 4 वस्त्रभेदे 5 रेखा लक्षणभेदे मेदिश् . 6 वस्त्रमात्रे 7 चूडाया 8 सीसके हेमचश् . 9 लिखनभेदे 10 वलकले च शब्दार्थचिश् %% भाश् वश् 187 अश् . %% कुमाश् . ## नश् चीर + संज्ञायाम् कन् . विकारलेखने विश्वः . स्वार्थे क . चीरशब्दार्थे ## स्त्री चीरमिव पत्रपस्याः कप् अत इत्त्वम् . चञ्चुशाके राजनिश् . ## पुश् चीरमिव पर्णमस्य . शालवृक्षे राजनिश् . ## पुश् चीरं निवसनं वस्त्रं यत्र . ऐशान्यामित्युपक्रमे %% वृश् saü014 उक्ते 1 देशभेदे 2 तद्देशवासिषु 3 तन्नृपेषु बश् वश् . 4 चीरधारिणि tri0 ## पुश् . पक्षिभेदे %% सुश्रुतः . ## स्त्री चि--बाश् क्रि दीर्घश्च . 1 नेत्रांशुके शब्दरत्नाश् . 2 झिल्लिकायां 3 कच्छटिकायां शब्दार्थचि0 @<[Page 2955a]>@ ## स्त्री चीरीति कायति कै--क . झिल्लिकायां हेमचश् . ## स्त्री वैवस्वतमनोस्तपस्यास्थानसमीपस्थे वदरीक्षेत्रस्थे नदीभेदे . ऊर्ध्वबाहुर्विशालायां वदर्यां स (वैवस्वतः) नराधिपः . इत्युपक्रमे %% भाश् वश् 187 अश् . ## स्त्री चीरवदाचरितः छदो दर्ल यस्याः . पालङ्क्यशाके भावप्रश् . ## पुश् चीरीतिशब्दोवाकः वाचकोऽस्य . कीटभेदे %% मनुना नवणहरणकर्म विपाके तद्योनिरुक्ता %<श्वित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः>% याज्ञश् ऐकवाक्यात् अस्य चीरीसमानर्थकताऽवसेया . ## स्त्री चीति--रोति--रुशब्दे बाश् क . 1 झिल्लिकायां शब्दार्थचिश् . सा सादृश्येनास्त्यस्य अच् . 2 फलप्रधानवृक्षभेदे नश् . ## त्रिश् चर नक् पृषोश् अत इत्त्वम् . 1 कृते 3 शीलिते, 3 सम्पादिते %% याज्ञश् . 4 विदारिते च . ## त्रिश् चीर्णं विदारितं पर्णमस्य . 1 खर्जूरवृक्षे 2 निम्बवृक्षे च मेदिश् . ## स्त्री चीति शब्दं लाति ला--क टापि अत्र इत्त्वम् चीरिका + रस्य लोवा . झिल्लिकायां शब्दरत्नाश् . ## पुश् चीदिति शब्दं लक्कति लक्क--अच् पृषोश् . झिल्लिकायां शब्दरश् . ## ग्रहणे संवृतौ च भ्वाश् उभश् सकश् सेट् . चीवति ते अचीवीत् अचीविष्ट . चिचीव चिचीये ऋदित् . अचिचीवत् त . ## दीप्तौ चुराश् उभश् सकश् सेट् . चीवयति ते अचीचिवत् त ## नश् चि--वरच् निश् दीर्घः चीव--अच् वा . भिक्षु प्रावरणे उज्ज्वलदश् %% bhàø àø 91 aø . %% रघुः . %% पाश् चीवरादर्जने परिधाने च वार्तिश् चीवराणि अर्जयति परिधत्ते वा संचीवरयते भिक्षुः सिश् कौश् . ## पुश् चीवरमस्त्यस्य इनि . 1 भिक्षुके बुद्धभिक्षुके त्रिकाश् . ## पीडने चुश् उभश् सकश् सेट् . चुक्कयति ते अचुचुक्कत् त . ## पुश् चुक्क--भावे--अच् चुक्कं पीडनमाराति सम्यक्ददाति आ + रा--क . सिंहनाद त्रिकाश् . @<[Page 2955b]>@ ## नश् चक--रक् अत उत्त्वञ्च . 1 अम्लरसे 2 अम्लवेतस पुश् विश्वः 2 शाकभेदे, (चुकापालङ्ग) 3 शुक्तभेदे च शब्दार्थचिश् . %% भावप्रश् . 5 काञ्चिकप्रभेदे . 6 रसाम्ले 7 सन्धानविशेषे शब्दार्थचिश् %% वैद्यकपरिभाषा . ततः दृढा भावे इमनिच् . चुक्रिमन् अम्लत्वे पुश् . स्वार्थे क संज्ञायां वा कन् . चुक्रक तत्रार्थे . (चुकपालङ्) शाके नश् . ## नश् चुक्रं फलति फल--अच् . वृक्षाम्ले राजनिश् . ## नश् चुक्रं वास्तुकमिय . (चुकपालङ्) शाकभेदे राजनिश् . ## नश् चुक्रमिव विध्यति विध--ण्वुल् . काञ्जिकभेदे राजनि0 ## स्त्री चक--रक् अत उत्त्वम् . 1 चाङ्गेर्याम् (आमरुल) मेदिश् . 2 तिन्तिड्यां शब्दरश् . स्वार्थे क चुक्रिका . अम्ल लोणिकायाम् (आमरुल्) अमरः . ## नश् चुक्रमिवाम्लम् . 1 वृक्षाम्ले (चुकापालङ्) 2 शाके 3 अम्ललोणिकायां (आमरुल्) स्त्री राजनिश् . ## स्त्री चुक्र + गौराश् ङीष् . चाङ्गेर्याम् %% भावप्रश् . ## स्त्री चष बधे बाश् स पृषोश् . 1 हिंसार्या चुक्षा शीलमस्य छत्त्राश् ण . चौक्ष हिंसाशीले त्रिश् . %<शिलाकीर्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् . लतावितानसंछन्नं चौक्ष(ण्ड)ण्डमित्यभिधीयते . अश्मादिभिरबद्धं यत् चु(ण्डे)क्षेति च परे जगुः . तत्रत्यमुदकं चौ(ण्डम्)क्ष मुनिभिःसमुदाहृतम्>% भावप्रश् उक्ते जलाधारभेदे . सुश्रुतेन तज्जलस्य चउण्टसंज्ञोक्ता अचौ क्षसलिलक्षालित योनिम् इति सुश्रुते निदानस्थाने चौक्षेति पाठास्तु लिपिकरप्रमादकृतः भावप्रश् बहुषु पुस्तकेषु चउण्डमिति पाठः युक्तएव त्रिकाण्डे चुण्ठाः शब्दस्य उपकूलजलाशयार्थकत्वात् तत्रत्यजलस्यैव चौण्डसंज्ञौचित्यात् ## पुश् नश् चुचु इत्यव्यक्तशब्दं कायनि पीयमानं कै--क . 1 कुचस्याग्रे अमरः तत्र चूचूकगिति . दीर्घदृष्यमिति भरतः पृषोश् . 2 दक्षिणदेशभेदे 3 तद्देशवासिषु %% bhàø ÷àø 207 aø . ## puø cuø cyå bàø u pçùoø . सुनिषण्णके शाकभेदे (सुषुणि) त्रिकाश् . ## पुश् 1 देशभेदे 2 तद्देशवासिषु बश् वश् . अन्ध्रस्तालचराश्चैव चुचुपा रेणुपास्तथा माश् उश् 139 अश् . ## पुश् चुचुक + पृषोश् . कुचाग्रे चुचूको ना कुचस्या ग्रमिति रत्नकोषात् पुंस्त्वम् . ## पुश् शाकभेदे . चुच्चूपूतिका तरुणीजीवन्ती विम्बीतिकानन्दीभल्लातकच्छगलान्त्री स वृक्षादनीफञ्जीशाल्मलीशेलु वनस्पतिप्रसवशणकर्वुदारकोविदार प्रभृतीमि . कषायस्वादुतिक्तानि रक्तपित्तहराणि च . कफध्नान्यनिलं कुर्युः संग्राहीणि लघूनि च . लघुः पाके च जन्तुघ्नः पिच्छिलोव्रणिनां हितः . कषाय मधुरो ग्राही चु(च्यू)च्चूस्तेषां त्रिदोषहा . %% सुश्रुश् . %% सुश्रुते तस्यानुपानमुक्तम् . ## स्नाने मन्थने पीडने सुरादिसन्धाने च भ्वाश् परश् सकश् चुच्यति अचुच्यीत् ईदित् चुक्तः . ## पुश् 1 छुछुन्दर्यां हाराश् . चुञ्चुर्मद्गुश्च वैदेह वन्दिस्त्रियोर्ब्राह्मणेन जातौ वौधायनोक्ते 2 सङ्कीर्णजातिभेदे . %% मनुना तद्वृत्तिरुक्ता . ## स्त्री तिन्तिडीवीजद्यूते त्रिकाश् . वा रस्य लः तत्रार्थे हाराश् . ## पुश् गीत्रप्रवर्तके विश्वामित्रपुत्रभेदे %% हरिवश् 27 अश् . ## अल्पीभावे भ्वाश् परश् अकश् सेट् . चोटति अचोटीत् चुचोट . ## अल्पीभावे भ्वाश् परश् अकश् सेट् इदित् . चुण्टति अचुण्टीत् . चुचुण्ट . ## छेदने चुराश् उभश् सकश् सेट् इदित् . चुण्टयति--ते अचुचुण्टत् त ## छेदने वा चुश् उभश् पक्षे तुदाश् कुटाश् परश् सकश् मेट् . चोटयति--ते अचूचुटत्--त पक्षे चुटति अचुटीत् चुचोट . ## अल्पीभावे चुराश् उभश् अकश् सेट् . चुट्टयति--ते अचुचुट्टत्--त . ## छेदने चुराश् उमश् सकश् सेट् सदित् . चुण्डयति--ते अचुचुण्डत्--ta . @<[Page 2956b]>@ ## अल्पीभावे भ्वाश् परश् अकश् सेट् इदित् . चुण्डति अचुण्डीत् . ## कृतौ हावे च भ्वाश् परश् सकश् सेट् . चुड्डति अचुड्डीत् . क्विपि दोपधस्य चुद् डोपधस्य चुड् ## छेदने तुश् कुश् परश् सकश् सेट् . चुणति अचुणीत् चुचोण . ## स्त्री चुडि--अच् . कूपे त्रिकाश् . गौराश् ङीष् . उपर्कूपस्थजलाशये . तत्र भवः अण् . चउण्ड तत्रत्यजले सुश्रुतः . चुक्षाशब्दे दृश्यम् . ## क्षरणे भ्वाश् पश् अकश् सेट् . चोतति इरित् अचुतत् अचोतीत् चुचोत ## पुश् चोतति शोणितमस्मात् वाश् घञर्थे क . गुदद्वारे शब्दरत्नाश् . ## नोदने चुश् उश् सकश् सेट् . चोदयति--ते अचूचूदत्--त चोदितः चोदना . %% %% जैमिश् . ## स्त्री चुद--बाश् की . कुट्टिन्यां हेमचश् . ## मन्दगतौ भ्वाश् परश् सकश् सेट् . चोपति अचोपीत् . चुचोप . %% भाश् वश् 133 अश् अष्टावक्रं प्रति प्रश्नः . ## स्त्री चुप--बाश् उनङ् ततः स्वार्थे ईकक् . अग्निचयनार्थे इष्टकाभेदे %% तैत्तिश् 4 . 4 . 5 . 1 . ## त्रिश् चुप--क्यप् . 1 शनैर्गन्तरि गोत्रप्रवर्तके 2 ऋषिभेदे पुश् तस्य गोत्राप्यत्यम् अश्वाश् फञ् . चउप्पाय न तद्गोत्रापत्ये पुंस्त्रीश् . ## चुम्बने मुखसंयोगभेदे वा चुश् उभश् पक्षे भ्वाश् परसकश् सेट् इदित् . चुम्बयति ते चुम्बति अचुचुम्बत् त अचुम्बीत् चुचुम्ब . %% साश् दश् %% कुमाश् . %% दशकुमाश् . ## चिबुक + पृषोश् चुबि उकक् पृषोश् नलोपो वा . चिबुकार्थे %% आपस्तम्बसूत्रम् . ## पुश् चु ऊ निश् . मुखे उज्जलदत्तः . ## पुश् ऋग्वेदप्रसिद्धे asurabhede %% çø 6 . 20 . 13 . %% bhàø . ## puø cubi--भावे घञ् अच् वा . 1 चुम्बने भावे अ . 2 चुम्बने स्त्री %% %% वृश् सश् 78 अश् . ## पु चुम्बति लौहम् चुवि--ण्वुल् . स्वनामख्याते अयस्कान्ते मणिभेदे %% भावप्रश् . 2 धटस्योपर्यावलम्बने 3 वहुग्रन्थैकदेशे . 4 चुम्बनकर्तरि 5 कामुके 6 चुम्बनपरे 7 धूर्ते च त्रिश् शब्दार्थचिश् . ## नश् चुबि--भावे ल्युट् . सुखसंयोगविशेषे . %% साश् दश् . चुम्बनस्थानमाह कामशास्त्रे %% . चुश् चबि--भावे मुच् . चुम्बनाप्यत्र स्त्री ## स्तेये (परद्रव्यापहरणे) वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . चोरयति--ते चोरति अचूचुरत्--त अचोरीत् %% याज्ञश् . %% माघः . ## त्रिश् चुर--क . चीर्यकर्तरि ## चौर्ये कण्डाश् परश् सकश् सेट् .. चुरण्यति अचुरण्यीत् . ## स्त्री चुर--बाश् भावे अ . चौर्ये शब्दरत्नाश् . चुराशीलमस्य छत्त्राश् ण . चौर चुराशीले त्रिश् . ## स्त्री चुर बाश् किं वा ङीप् . उपकूपे कूपसमीपस्थे जलाधारे हेमश् . ## पुश् त्रिश् चुर--कु चुर--क कर्मश् . पिशुने अस्य कर्णे उपपदे पात्रसमिश् सश् . कर्णेचुरुचुर कर्णेपिशुने युक्तारो आद्युदात्तताऽस्य . ## समुच्छ्रये वाचुराश् उभश् सकश् सेट् . चोलयति--ते अचूचुलत् त pà0 ## त्रिश् चुर--क रस्य लः . चोरे ततः चतुरर्यां बलाश् य च . चुल्य तन्निर्वृत्तादौ त्रिश् . ## स्त्री नदीभेदे %% भाश् भीश् 9 अश् . नद्युक्तौ ## पुश् चुल--उकक् . 1 प्रसृतौ 2 निविडपङ्के, 3 भाण्डभेदे च त्रिकाश् 4 माषमात्रमज्जनयोग्ये जले नश् हेमचश् . %% kà÷ãø 39 aø . 6 gotrapravartake ऋषिभेदे पुश् ततः गर्गाश् गोत्रे यञ् . चौलक्य चुलुकगोत्रापत्ये पुंस्त्रीश् . स्त्रियां ङीप् यलोपश्च चौलुकी . @<[Page 2957b]>@ ## puø culuka + astyarthe ini . शिशुमाराकारे मत्स्यभेदे शब्दरत्नाश् . चुलकशालिनि त्रिश् स्त्रियां ङीप् . ## लौल्ये भ्वाश् परश् अकश् सेट् . culumpati aculumpãt %% mahàvãø . asya nopadhatve kvipi culun mopadhatve culum . ## puø culumpa--भावे घञ् . 1 बाललालने जटाश् . 2 छाग्यां स्त्री त्रिकाश् . ## पुश् चुलुम्प--णिनि . शिशुमाराकृतिमत्स्ये शब्दरश् . ## भाव कृतौ भ्वाश् परश् अकश् सेट् . चुल्लति अचुल्लीत् चुचुल्ल . ## नश् क्लिन्नस्य चुलादेशः लच्प्रत्ययः . 1 क्लिन्ननेत्रे 2 तद्युक्ते जने त्रिश् मेदिश् . ## स्त्रीश् चुल्ल--ण्वुल् गौराश् ङीष् . शिशुमारे कुम्भीरभेदे मेदिश् . ## स्त्री चुल्ल--इन् वा ङीप् . चुल--वाश् लिक् वा . पाकार्थमग्निस्थापनस्थाने (चुला) अमरः . %% उद्भटः . %% मनुः . अच् . चुल्लाप्यत्र . दीर्घान्तः चितायां मेदि ## पुंनश् चु--क्त वाश् सुट् . 1 वुस्ते मांसपिण्डभेदे 2 स्थालीभ्रष्टमांसे च शब्दार्थचिश् . पनसफलान्तर्गते (भुति) इति ख्याते पदार्थे भरतः . ## नश् चूष्यते चूष--बाश् ऊकः पृषोश् षस्य च . कुचाग्रे भरतः 2 चूषणशक्तिरहिते त्रिश् %% भाश् आश्वश् 36 अश् . ## पुश् चूडास्त्यस्य बाश् कन् . कूपे त्रिकाश् . ## स्त्री चुल--अङ्चुल--समुच्छ्रये अङ् डस्य लः निश् दीर्थः . 1 मयूरशिखायां 2 शिरोमध्यस्थशिखामात्रे, जुटिकायाम अमरः . 3 वडभ्यां 4 बाहुभूषणे, मेदिश् . 5 अग्रे हेमचश् . 6 कूपे त्रिकाश् . 7 संस्कारभेदे तद्विहि तनक्षत्रादि मुहूश् पीश् धाश् उक्तं यथा . %% (5) . मुहूर्तचिन्तामणिः चूडा वर्षादिति . तृतीयाद्वर्षादिति ल्यब्लोपे पञ्चमी . तेन गर्भाधानकालाज्जन्मकालाद्वा तृतीये विषमे वर्षे पञ्चमे सप्तमे वा चूडाकरणं प्रभवति कृतं मच्छुभोदर्कं भवतीत्यर्यः . यदाह वसिष्ठः %% . स्वकुलाचारत इत्यनेन येषां कुले पार्थक्येन चूडाकरणं तत्र मुहूर्तविचारः . येषामुपनीत्या सहेष्यत इति पक्षस्तेषामुपनयनमुहूर्तेन सिद्धित्वान्न पृथक् मुहूर्तविचारानुन्मेषः . अतएवोक्तं याज्ञवल्क्येन %% . मनुना प्रथमवर्षे उक्तम् . %% एवं बहुकालोक्तौ यथागृह्यं व्यवस्था द्रष्टव्या . स्वगृह्ये विशेषकालानुक्तौ तु समबलत्वात्सर्वेषां विकल्पः . विशेषमाह गुरुः तृतीयेऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः . पञ्चमे सप्तमे वापि स्त्रियाः पुं सोऽथवा सममिति . अष्टेति अष्टाष्टमी अर्काः द्वादशी रिक्ताः प्रसिद्धाः आद्या प्रतिपत् षष्ठी प्रसिद्धा पर्वाणि अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रान्तयः . एतैरूने रहितेऽहनि . अत्र तत्पुरुषसमासे %% पाश् टच् %% इति टिलोपः . अष्टम्यादितिथीस्त्यक्त्वा शेषासु तिथिषु चूडा स्यादित्यर्थः . यदाह गुरुः %% कश्यपः %% . अतएवाह वशिष्ठः %% इति . चकाराद्द्वितीयाऽपि . ननुं सप्तमी त्रयोदश्योर्गलग्रहत्वात्कथं तयोर्ग्रहणम्, यदाह गुरुः %% चेत् उच्यते वैदिकं मुण्डनञ्चउलमित्युच्यते तद्विषयको विधिः . अवैदिक मुण्डनं सुखार्थं यत् क्षौरमुच्यते क्षरम्यकर्म क्षौरमिति सामान्यव्युत्पत्तेरतस्तद्विषयको निषेध इति वयं ब्रूमः . अन्ये देशाचारतो व्यवस्थामाहुस्तदयुक्त विरोधाभावात् . विचैत्रेति . चैत्ररहिते उत्तरायणे चूडा स्यात् . शुभाशुभप्रकरणाभिहितो जन्ममासनिषेधोऽत्रापि ध्येयः . तदाह राजमार्तण्डः %% . तथा ज्ञेन्दुशुक्रेज्यकानां वारे लग्नांशयोश्चेति सौम्यग्रहवारे सौम्यग्रहाणां लग्ने कर्कमिथुनवृषकन्यातुलाधनुर्मीनानामन्यतमे लग्ने तेषामेव च नवांशे चूडा स्यात् . %% काश्यपीक्तेः . विशेषमाह पराशरः %% . प्रयोगपारिजाते पापवाराणामप्यपवादः पठितः %% इति . तथा अस्वभनिधनतनौ भं लग्नं राशिश्च स्वस्य भे स्वभे स्वाभ्यां निधनमष्टमलग्नं तन्न विद्यते यस्मिन् तनौ स्वजन्मजन्मलग्नराशिभ्यामष्टमलग्नरहिते लग्ने चूडा स्यादित्यर्थः . तथा naidhana'ùñamasthàne शुद्धि युक्ते शुद्धिः शुक्रव्यतिरिक्तसर्वग्रहराहित्यं तद्युक्ते सति चूडा स्यात् . उक्तञ्च कश्यपेन %% इति . पराशरः %% . शाक्रोपेतैरिति . शाक्रोपेतैज्येष्टायुक्तैर्विमैत्रैरनुराधारहितैर्मृदुचरलघुभिर्द्वादशभिर्नक्षत्रैरुपलक्षिते काले चूडा स्यात् . यदाह वशिष्ठः %% . कश्यपोऽपि %% अविहितनक्षत्रेषु जन्मनक्षत्रम्प्रशस्तमित्याह कश्यपः %% नारदादिवाक्यान्यन्नप्राशनेऽभिहितानि अत्र केचित् जन्मनक्षत्रपदन्तारापरं ज्ञेयमित्याहुः तथाचोक्तं लल्लेन %% इति . तन्न अर्वेदिकक्षुरविषयकत्वात् %% इति गुरुवचनमपि तद्विषयमेव वैदिक क्षुरपरञ्चैतत्कश्यपादिवाक्यमिति समञ्जसम् . अथ लग्नबलमाह . आयेति . एकादशषष्ठतृतीयस्थानस्थितैः पापग्रहैश्चोपलक्षिते काले चूडा स्यात् . %% इति काश्यपोक्तेः . (1) क्षीणेति . तथा क्षीणचन्द्रः . कुजो मङ्गलः सौरिः शनिः भास्करः सूर्यः एतैः केन्द्रस्थैः क्रमेण यथासङ्ख्यं मृत्युः मरणं, शस्त्रमृतिः शस्त्रान्मृतिः, पङ्गुता खञ्जता ज्वरः प्रसिद्धः एतानि फलानि स्युर्भवेयुः . बुधजीव भार्गवैस्तु केन्द्रस्थैः शुभङ्कल्याणकारि फलं चूडाकर्तुः स्यात् तदुक्तं रत्नमालायां %% . केन्द्रव्यतिरिक्तस्थानफलमपि तत्रैव %% मृतौ तु शुक्र एव शस्तो नान्ये शुभग्रहाः प्रागुक्तपराशरवाक्यस्वरसात् . क्षुरक्रिया चौलम् इष्टतारयेति च पुनरिष्टतारया गोचरप्रकरणोक्तया शुभफलदतारया चूडा स्यात् . उक्तञ्च राजमार्तण्डेन %% . ज्योतिर्निबन्धे %% . चौलप्रयोजनमाह वसिष्ठः %% व्यवहारनिबन्धे चौलारम्भे विशेषमाह श्रीपतिः %% . यत्तुकैश्चिदुक्तम् %% इति तत्सामान्यक्षौरविषयम् (2) . पीयूषधारा अथ सगर्भायां स्वमातरि सत्यां शिशोश्चउलार्थङ्काल मनुष्टुभाह . पञ्चेति चौलाधिकारिणः शिशोर्मातुर्गर्भे पञ्चमासेभ्योऽधिके सति चौलं न सत् शुभ फलदातृ नैव स्यात् . अतः पञ्चमासेभ्यः पूर्वञ्चउलङ्कृतं सच्छुभफलमित्यर्थः तदुक्तं गृह्यपरिशिष्टे %% इति . वसिष्ठः %% इति . अस्यापवादमाह . पञ्चेति पञ्चवर्षाधि कस्योल्लङ्घितपञ्चमवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां पञ्चमासादध ऊर्ध्वं विहितकाले चौलमिष्टङ्कल्याणकारि भवेत् . अतो बालो यावत्पञ्चवर्षो न भवति तावत्प र्यन्तं निषेध इत्यर्थः . तदाह नारदः %% . यदा तूपनयनेन सह चौलञ्चिकीर्षितं तदा विशेषमाह ज्योतिर्नारदः %% इति . अत्र तु पञ्चवर्षाणां न्यूनाधिकभावो नापेक्षितः सर्वापवादकत्वादस्य . एवं पार्थक्येन मौञ्ज्यपि सगर्भायां संस्कार्यमातरि सत्यां न भवति . तदुक्तम् सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेत् . गते तु पञ्चमे मासे गर्भादीनां मृतिर्भवेत् (3) . अथ चौले ताराबलमावश्यकमित्युक्तं तत्र दुष्टायां तारायां सत्यामपवादं शालिन्याह तारादौष्ट्ये इति ताराणां दुष्टत्वं गोचरप्रकरणेऽभिहितं तत्तत एवाव धार्यम् . तस्मात्तारादौष्ठ्ये सत्यपि क्षौरञ्चौलं सच्छोभनं स्यात् . कस्मिन् सति? अब्जे चन्द्रे त्रिकोणगे नवपञ्चमस्थानस्थिते, अथ वोच्चगे वृषराषिस्थे . अथ वा सौम्यानां बुधगुरुशुक्राणां वर्गे षड्वर्गे अथ वा स्वस्यैव षड्वर्गे सति . उक्तञ्च ज्योतिस्तत्त्वे %% . आदिशब्देन यात्रा . %% इत्यादयोऽपि तारादौष्ट्यापवादा प्रागुक्तास्तेऽप्यत्रोह्याः . अथ शुभतारायाङ्गुणमाह सौम्ये भे विहिते नक्षत्रे सति अब्जे शोभने चन्द्रे गोचरोक्ताष्टस्थानस्थे सति दुष्टताराऽसमीचीनतारापि चेत् स्यात्तदा क्षौरयात्रादि मङ्गलकृत्येषु शस्ताऽतिप्रशस्ता निखिलदीषापवादिका स्यादित्यर्थः . तदप्युक्तं ज्योतिस्तत्त्वे ऋक्षन्दग्धन्तिथी रिक्ता चन्द्रश्चाष्टमगस्तथा . तत्सर्वं नाशयेत्तारा षट्पञ्च नवमी तथा . जन्माख्यद्व्यष्टमी तारा न शुभा नापि निन्दितेति . (4) पीश् धाश् अथ चौलादिकृत्ये कालविशेषनिषेधमाह ऋतु मत्या इति . ऋतुः स्त्रीधर्मः स यस्या अस्तीति ऋतुमती तस्यास्तथा सूतिकाया जातापत्यायाः सूनोः पुत्रस्योपलक्षणत्वात्कन्याया वा चौलोपनयनविवाहाद्युक्तवक्ष्यमाणकृत्यं नाचरेत् न कारयेत् . उक्तं च प्रचेतसा %% . पाणिपीडने वैधव्यमन्यत्र मृत्युरित्यर्था . सूतिकाया अपि कर्मानर्हकाल उक्तोविष्णुस्मृतौ . %% . अतएव सूतिकाया उक्तकालपर्यन्तं कर्मानर्हत्वात्तदपत्यस्यापि मङ्गलकृत्ये निषेधः . ज्येष्ठेति ज्येष्ठापत्यस्याद्यगर्भस्य पुत्रस्य कन्याया वा व्रतवन्धविवाहादि शुभकृत्यं ज्यैष्ठमासे न भवति उक्तञ्च रत्नमालायाम् %<आद्यगर्भदुहितुः सुतस्य वा ज्यैष्ठमासि न च जातु मङ्गलमिति>% कैश्चिदिति . मार्गेऽपि मार्गशीर्षमासेऽपि केश्चिदाचार्यैराद्यगर्भसुतकन्ययोर्मङ्गलकृत्यं नेष्यते तदाह वात्स्यः %% . भरद्वाजोऽपि %% . अस्मादेव ज्ञापकात् द्वितीयादिगर्भपुत्रदुहित्रोर्ज्यैष्ठे मार्गशीर्षे च न मङ्गलकृत्यानां निषेधः किं तु विधिरिति प्रतिमाति पीश् धाश् . ## पुश् चूडास्थितोमणिः शाश् तश् . 1 शिरःस्थेरत्ने अमरः . %% सिश् मुश् . %% रघुः . चूडायां मणिरिवास्य . 2 काकमाचिकाफले मेदिश् . 3 ग्रहणविशेषे यथा गारुडे . %% ## नश् चूडायामग्रेऽम्लम् . वृक्षाम्ले राजनिश् . ## त्रिश् चूडामृच्छति ç--अण् . चूडागते ततः . प्रगद्याश् चतुरर्थ्यां ञ्य . चौडार्य तन्निर्वृत्तादौ त्रिश् . ## त्रिश् चूडामृच्छति ç--ण्वुल्, चूडा + वाश् आरक वा . 1 चूडायुक्ते 2 ऋषिभेदे पुश् तस्य गोत्रापत्यम् इञ् . चौडारकि तद्गोत्रापत्र्ये पुंस्त्री . बहुत्वे तु द्वन्द्वे अद्वन्द्वे च इञो लुक् . चूडारकाः तद्गोत्रापत्येषु बश् वश् . ## नश् चूडाया रत्नम् . चूडामणौ हेमचश् . ## त्रिश् चूडा अस्त्यस्य प्राणिस्थत्वात् ल . चूडायुक्ते %% भाश् सौश् 7 अश् . 2 मस्तके नश् शब्दरत्नाश् . 3 उच्चटातृणे स्त्री अमरः 4 श्वेतगुञ्जायां 5 नागरमुस्तायां च राजनिश् . ## त्रिश् चूडा अस्त्यर्थे पक्षे बलाश् मतुप् मस्य वः . चूडाविशिष्टे पक्षे इनि . चूडिन् तत्रार्थे पुरोहितादिगणे चूडिक इति निर्देशात् पक्षेठनपि . चूडिक उक्तार्थे . ततः पुरोहिताश् भावादौ यक् . चौडिक्य चूडाविशिष्टत्वे नश् . ## सङ्कोचे चुराश् उभश् सकश् सेट् . चूणयति ते अचुचूणत् त . ## पुश् चूष--क्त चोतति रसम् चुत--अच् वा पृषोश् . 1 आम्रे, अमरः %% %% . %% कुमारः . च्यू--क्त पृषोश् . 2 गुदद्वारे नश् . स्वार्थे क . चूतक आम्रे कूपके च . ## दाहे दिवाश् आत्मश् सकश् सेट् . चूर्यते अचूरिष्ट . चुचूरे ईदित् चूर्णः . ## पुश् चूर--उण् . कृमिभेदे सुश्रुश् कृमिशब्दे 2194 पृश् दृश्यम् . ## पेषे चुश् उभश् सकश् सेट् . चूर्णयति--ते अचु चूर्णत् त . चूर्णः चूर्णितः ## नश् चूर्ण--कर्मणि अच् . 1 पेषणजाते क्षोदे (मयदा) प्रभृतौ राजनिश् %% वैद्यश् . तल्लक्षणमुक्तं भावप्रश् %% (आवीर) 2 ख्याते . क्षोदे %% रघुः . 4 धूलौ तम्बूलोपकरणे 5 क्षारे (चूण) मेदिश् . %% उद्भटः . भावे अच् 6 पेषणे pu0 @<[Page 2961a]>@ ## नश् चूर्ण + स्वार्थे क . 1 चूर्णने 2 चूर्णशब्दार्थे 3 पद्यभेदे नश् तल्लक्षणादिकं छन्दोश् उक्तं यथा %% %% 3 सक्तौ (छातु) पुश् त्रिकाश् . ## त्रिश् चूर्णं करोति कृ--अण् उपश् सश् . पेषणकारके . (चूण) इति पदार्थनिष्पादके (चूनारी) इति ख्याते 2 सङ्कीर्णजातिभेदे पुंस्त्रीश् . सच नटकन्यायां पुण्ड्रकाज्जात इत्याह पराशरः . ## पुश् चुर्ण्यते इति चूर्णः कर्मश् . शिरःस्थे क्षुद्रकेशे अलके अमरः . ## नश् चूर्णस्य तदर्थं खण्डम् . (कांकरघूटिङ्) ख्याते कर्करे हाराश् . ## पुश् चूर्णं पारदस्य एकदेशिसश् . पारदहेतुभूते चूर्णरूपे हिङ्गुले राजनिश् . ## पुश् चूर्ण इव शाकः अङ्को यस्य . गौरसुवर्णशाके राजनिश् . ## नश् अप्राणिषष्ठ्यन्तात् परस्थस्य आद्युदात्ततानि मित्ते शब्दगणे स च पाश् गश् सूश् उक्तो यथा चूर्ण करिव करिप शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चक्कन चौल . %% पाश् . मुद्गचूर्णम् . ## स्त्री अशेषविदुषां तर्कं चूर्णयति चूर्ण--इन् . पतञ्जलिकृते महाभाष्ये %% व्याश् काश् . 2 कपर्दकशते सिश् कौश् 3 कार्षापणे पुराण परिमितकर्पदके %% प्राश् विश् . भावे इन् . 4 चूर्णने स्त्री वा ङीप् . ## स्त्री चूर्णौ चूर्णने नियुक्ता दासी शाश् तश् . पेषणनियुक्तायां दास्यां शब्दार्थचिश् . ## स्त्री चूर्णश्चूर्णनमस्त्यस्याः ठन् . सक्तुषु शब्दार्थचि0 ## पुश् चूर्णिं महाभाष्यं करोति कृ--क्विप् . महाभाष्यकारके पतञ्जलिमुनौ ## त्रिश् चूर्णैः संसृष्टः इनि . चूर्णसंसृष्टे अपूपादौ सिश् कौश् . ## स्त्री चर--भावे क्तिन् अत उत्त्वम् . चरणे ## पुश् चुल--क पृषोश् दीर्घः . केशे अमरः . %% लिङ्गपुश् . %<शिखिनं चूलिनञ्चैव तप्तकुण्डलभूषणम्>% harivaüø 45 aø . %% matsyasåø . @<[Page 2961b]>@ ## स्त्री चूला + डस्य लः . गृहोपरिगृहे चन्द्रशालायां (चिलेधर) शब्दार्थचिश् 2 चूडायाञ्च . तस्या इदम् अण् . चौल चूडासम्बन्धिनि संस्कारभेदे चूडाशब्दे दृश्यम् . ## नश् घृतभ्रष्टसमितायाम् (लुचि) शवदार्थश् . ## स्त्री चुल--समुच्चये ण्वुल् पृषोश् दीर्घः . 1 हस्तिकर्णमूले, 2 नाटकाङ्गभेदे च %% साश् दश् . अर्थोपकक्षेप नाटकाङ्गानि विभज्य %% इति लक्षितम् . यथा वीरचरिते चतुर्थाङ्कस्यादौ %% रामेण परशुरामोजितः इति नेपथ्ये पात्रैः सूचितम् . %% कादश् . ## पाने (चोषा) भ्वाश् परश् सकश् सेट् . चूषति . अचूषीत् . चुचूष . चूष्यम् ## स्त्वी चूष्यते पीयते पृष्ठमांसेनाऽदृश्यातां नीयते चूषघञर्थे क . 1 हस्तिमध्यवन्धनरज्वाम् कक्षायाम् अमरः भावे अङ् . 2 चूषणे स्त्री ## त्रिश् चूष--कर्मणि ण्यत् . जिह्वोष्ठाभ्यां, संयोगभेदेन पेये आहारशब्दे चर्व्यशब्दे च दृश्यम् . %% भाश् शश् 191 अश् . ## हिंसे ग्रन्थने च तुदाश् सकश् सेट् . चृतति अचर्तीत् चचर्त . चर्तिष्यति चर्त्स्याति . ## संदीपने वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . चर्त(र्प)यति--ते . अचीचृत(प)t--त अचचर्त(र्प)t त . पक्षे चर्त(र्प)ति अचर्ती(र्पी)t . ## त्रिश् कित--यङ् लुकि अच् . 1 अतिशयवासज्ञानाभ्यां युक्ते . 2 ऋषिभेदे पुं तस्य गोत्रापत्यं गर्गाश् यञ् . चैकित्य तद्गोत्रापत्ये पुंस्त्रीश् . ## त्रिश् कित--यङ्लुकि ताच्छील्ये चानश् . 1 अत्यन्तज्ञानयुक्ते 2 महादेवे पुश् %% भाश् द्रोश् 201 अश् . 3 नृपभेदे . %% गीता . ## पुश् चिट--परप्रैष्ये अच् वा टस्य डः . 1 दासे हेमचश् स्त्रियाम् उभयत्र ङीप् . 2 दास्याम् . ण्वुल् चेटक 1 दासे अमरः . उपपतिनायके 2 सन्धानदक्षे रसमश् . स्त्रियां चेटि(डि)का . %<शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः>% . %% साश् da0þ . %% साश् दश् . ## अव्यश् चित--विच् . 1 यद्यर्थे 2 पक्षान्तरे, अमरः 3 असन्देहेऽपि सन्दिग्धतया कथने च शब्दार्थचिश् . %% तन्त्रम् . %% नीलश् वाश् . अधिकं (चेद्) शब्दे दृश्यम् ## स्त्री चेतयति उन्मीलयति बुद्धिबलेन्द्रियाणि चित--णिच् ण्वुल् गौराश् ङीप् . 1 हरीतक्याम् अमरः . तस्वा उत्पत्तिभेदादिकं भावप्रश् उक्तं यथा %% . तस्याः फलम् अण् हरीतक्याश् तस्य लुप् लुपि व्यक्तिवचनत्वम् . 2 तत्फलेऽपि स्त्री . 3 जातिपुष्पे राजनिश् . ## पुश् चित--ल्यु . 1 आत्मनि जीवे 2 परमेश्वरे हेमचश् . 3 मनुष्ये राजनिश् . 4 प्राणिमात्रे अमरः . 5 प्राणयुक्ते त्रिश् मेदिश् . %% च साश् दश् . %% हरिवंश् 67 अश् . तस्य भावः ष्यञ् चैतन्य नश् . त्व चेतनत्व नश् तल् चेतनता स्त्री चेतनायाम् %<शरीरस्य न चैतन्यम्>% भाषाश् %% श्रुतिः . @<[Page 2963a]>@ ## puø चेतनं करोति कृ--ड गौश् ङीष् . हरीतक्याम् राजनिश् . ## स्त्री चुश् चित--युच् . 1 बुद्धौ 2 ज्ञाने 3 चैतन्ये चिति खरूपज्ञानव्यञ्जिकायां प्रमाणासाधारणकारणिकायां 4 चित्तवृत्तौ %% शब्दार्थचिश् धृतवाक्ये केशादिव्यतिरिक्तस्यैव देहस्य चेतनाव्यञ्जकत्वमुक्तम् . गर्भस्थस्य सप्तमे मासि चैतन्ययोगः यथाह याज्ञश् %% असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तः मिताश् . %% याज्ञश् %<षष्ठस्तु चेतना धातुर्मन इत्यभिधीयते>% भाश् वश् 209 अश् . ## स्त्री चेतनायै हिता छ . 1 ऋद्धिनामौषधे राजनिश् . 2 ज्ञेये त्रिश् . ## नश् चित--करणे असुन् . 1 चित्ते अमरः %% %% नैषश् %% शकुश् . 2 चित्तवृत्तौ निघश् . चित्तवृत्तेः सांख्यमते पौरुषेयबोधकरणत्वात् तथात्वम् . 3 कर्तरि असुन् . 3 ज्ञातरि त्रिश् . भावेऽसुन् . 4 चैतन्ये 5 प्रज्ञायाम् नश् . ## त्रिश् अतिशयेन चेतयिता इष्टन् तृणोलोपे तन्निमित्तकेटो निवृत्तिः णिलोपश्च . अतिशयचेतयितरि %% çø 1 . 65 . 5 . %% bhàø . %% yajuø 27 . 15 . ## puø चेतसश्चैतन्यस्यांशुरिव जीवे रवेरिव चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्यगादिदेहभेदेषु विभाव्यमाना इति वेदान्तप्रकरणोक्तेस्तस्य तथात्वम् ## पुश् चेतसि जन्मास्य . मनोभवे कन्दर्पे %% नैषश् . चेतोभवादयोऽप्यत्र . ## त्रिश् चेतस् + अस्त्यर्थे मतुप् बाश् न मस्य वः . 1 चेतोयुक्ते 2 चैतन्ययुक्ते . %% भाश् वश् . ## पुश् चेतोमुखं द्वारं यस्य . चैतन्यदीप्तेऽज्ञानवृत्ति प्रधाने प्राज्ञे %<आनन्दभुक् चोतोमुखः प्राज्ञः>% इति श्रुतिः . चेतसो मुखत्वञ्च चेतःकारणाज्ञानवृत्तिमुखत्वात् . ## त्रिश् चित--अन्तर्भूतण्यर्थे ताच्छील्ये तृन् वेदे निश् इडभावः . ज्ञापयितरि . %% çø 1 . 32 . 5 . %% bhàø प्रक्रिया उक्तरूपैव ## त्रिश् चित--कर्मणि ण्यत् . ज्ञेये . %% çø 6 . 1 . 5 . %% bhàgaø 3 . 26 . 5 aø . ## puø देशभेदे सोऽभिजनोऽस्य अणः तद्राजाणश्च बहुत्वे लुक् . 2 तद्देशवासिषु 3 तन्नृपेषु च बश् वश् . %% भाश् भीश् 9 अश् जनपदोक्तौ . स च देशः शुक्तिमतीनदीतीरस्थः उपरिचरशब्दे 1320 पृश् . दृश्यम् . चेदि + स्वार्थे क . चेदिदेशे वृश् सश् 14 अश् कूर्मविभागे अथ पूर्वस्यामित्युपक्रमे %<शौलिकविदर्भवत्सान्ध्र चेदिकाश्चोर्ध्वकण्ठाश्च>% . ## पुश् 6 तश् . 1 उपरिचरनामके वसुभेदे उपरिचरशब्दे 1319 पृश् दृश्यम् . 2 दमघोषसुते शिशुपाले ca . %% bhàø àø 187 aø . चेदिपादयोऽप्यत्र %% भाश् अश् 106 अश् . ## पुश् चेदिषु राजते राज--क्विप् . चेदिपतौ 1 उपरिचरवसौ 2 शिशुपाले च त्रिकाश् . %% माघः . ## पुश् चेदोनां राजा टच् समाश् . उपरिचरराख्यं वसौ . तस्य भूमिविवरगतिकथादि भाश् शाश् 339 अश् . %% . ## स्त्री रागिणीभेदे हलाश् . ## त्रिश् चि--कर्मणि यत् . 1 चेतव्ये चयनीये 2 आधानाङ्ग संस्कारसंस्कार्ये वह्नौ च %% माश् शाश् 293 अश् . 3 चेतुं योग्ये . हस्तचेयम अङ्कुशचेयं पुष्पम् . ## पुश् चि--बाश् रु . चयनशीले %% ऋश् 8 . 61 . 7 . ## लौल्ये अकश् गतौ सकश् भ्वाश् पश् सेट् . चेलति अचेलीत् चिचेल ऋदित् अचिचेत्यत् त . ## नश् चिल--आच्छादने कर्मणि घञ् . 1 वस्त्रे . चेल--लौ ल्ये अच् . 2 अधमे नश् अमरः . %% मनुना तस्य हरणे त्रिरात्रोपवासोविहितः %% भट्टिः ज्ञातिचेलमित्यत्र %% पाश् समासे परनिपातः . %% पाश् निन्दायां चेलादीनाम् आद्युदात्तता . पुत्रश्चेलमिवचेलसादृश्येन पुत्रस्य निन्दा गम्यते सिश् कौश् %% सिश् कौश् तेषु परेषु ङ्यन्तस्य ह्रस्वः धचादिषु दित्करणसामर्थ्यात् ङीप् %% सिश् कौश् . %% पाश् अस्मिन् उपपदे क्नोपेर्णमुल् चेलक्नोपम् . ## स्त्री चेलमिव गङ्गा . गोकर्णसमीपस्थे नदीभेदे . %% हरिवश् 149 अश् . %% 136 a0 ## पुश् चेल--बाश् आनच् . फलप्रधाने लताभेदे (फेलन) रत्नमाश् . ## पुश् चेलमिवालति अल--अच् . लतापनसे त्रिकाश् . ## पुश् चेलं तत्स्थयूकामश्राति अश--ण्वुल् . प्रेतभेदे . %% मनुः . %% गोविन्दराजः . %% इति कुल्लूकभट्टः . ## स्त्री चेल--ण्वुल् . पट्टवसने (चेलिर कापड) %% पद्मपुश् . ## पुश् चेल--उक . बुद्धभिक्षुशिष्ये त्रिकाश् . ## चालने गतौ च भ्वाश् परश् सकश् सेट् . चेल्लति अचेल्लीत् चिचेल्ल ऋदित् अचिचेल्लत् त . ## ईहायां भ्वाश् आश् सकश् सेट् . चेष्टते अचेष्टिष्ट . चिचेष्टे . अचचेष्टत्त अचिचेष्टत् न . चेष्टितः चेष्टा चेष्टमानः . %% मत्स्यपुश् . %% भट्टिः %% रघुः . %<आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति>% भागश् 5 . 26 . %% मनुः . %% मनुः . %% भाश् शाश् 33 अश् . ## त्रिश् चेष्ट--ण्वुल् . 1 चेष्टान्विते . 2 रतिबन्धभेदे पुश् . %% स्मरदीपिका . ## स्त्री चेष्ट--अङ् . %<आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः . कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया>% इत्युक्ते कृतिजन्ये क्रियासाधने कायिके व्यापारे . %% सिश् मुश् . %% मनुः %% कुल्लूश् . %% याज्ञश् . %% याज्ञवल्क्येन तस्य वायुकार्यत्वमुक्तम् . ## पुश् चेष्टायानाशोऽत्र . प्रलयकाले राजनिश् . ## नश् ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जाश् उक्तं यथा %% वृश् जाश् . अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादि राशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयनमिति . उदगयने उत्तरायणे रविशीतमयूखौ सूर्यचन्द्रमसौ बलिनौ भवतः . परिशेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेण संयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो भौमादीनां परस्परं युद्धम् . उक्तञ्चाचार्यविष्णुचन्द्रेण %% विपुलकराइति विपुलाः करा येषां ते विपुलकराः विस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीयततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन एक . कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भाग संसितो जयी स च वलवान् उत्तरसंस्थत्वमत्रोपलक्षणार्ग्रम् . वस्तेजस्वी स एव बलवान् . तत्रैतज्जय लक्षणम् %% इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः %% इति एतच्चेष्टाबलम् . एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तो भवति भट्टोत्पलः . ## त्रिश् चेष्ट--कर्तरि क्त . 1 चेष्टायुक्त . भावे क्त 2 गतौ 3 कायादिव्यायारे च नश् मेदिश् चेष्टाशब्दे उदाश् . ## पुंस्त्री चेकितस्य गोत्रापत्यम् . गर्गाश् यङ् . चैकितर्षेर्गोत्रापत्ये तस्य छात्त्रः kaõvàø aõ यलोपः . चैकित तच्छात्त्रे . ## पुंस्त्री चिकित्सितर्षेरपत्यम् गर्गाश् यञ् . चिकित्सितर्षेरपत्ये ततः कण्वाश् छात्त्रे अण् . चैकित्सित . तच्छात्त्रे . ## त्रिश् चिकीर्षित एव प्रज्ञाश् अण् . चिकीर्षिते स्त्रियां अणन्तत्वात् ङीप् . ## त्रिश् चेट इव यतते यत--अच् ततः स्वार्थे अण् . चेटतुल्ययत्नशीले तस्यापत्यं त्रिकाश् फिञ् . चैटय तायनि तदपत्ये पुंस्त्री . स्त्रियां क्रोड्याश् ष्यङ् चैटयत्या . चैटयतानां विषयः भौरिक्याश् विधल् चैटयतविघ तद्विषये नश् . ## नश् चेतन एव, चेतनस्य भावो वा ष्यञ् . वेदा न्तिमते चित्स्वरूपे 1 परमात्मनि न्यायादिमते 2 आत्मधर्मे चेतनायाम् . %% श्रुतिः वेदान्तिमते राहोः शिर इतिवद् अभेदे षष्ठी, अन्यमते भेदे . %<शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः>% भाषाश् 3 प्रकृतौ mediø . %% ÷àø såø caitanyasya जगत्प्रकृतित्वाऽङ्गीकारेण तथात्वम् . %% वेदा न्तकाश् . चेतन एव स्वार्थे ष्यञ् . 3 शचीगर्भजाते कलौ कृष्णावतारभेदे अनन्तसंहिता . तस्या न प्रामाणिकत्वमिति स्मार्तानुयायिनः . वैष्णवास्तु तन्मूलतयैव चैतन्यदेवस्य कृष्णावतारत्वमिच्छन्ति . वयं तु तस्याः प्रामाणिकत्वे संवादिमूलग्रन्थान्तरस्यादर्शनात् उदासीना इत्यतः न किञ्चित् ब्रूमहे . यदि चासौ अवतारः यदि वा न, तथापि तस्य वैष्णवसम्प्रदायगुरुत्वात् पूज्यत्वं मन्यामहे चैतन्यचन्द्रोदयः चैतन्यचरितामृतं चैतन्यभागवतम् इत्यादयो ग्रन्थाः तन्माहात्म्यावेदका वैष्णसम्प्रदायप्रसिद्धाः सन्ति . ## स्त्री तन्त्रसारोक्ते भैरवीभेदे तत्र तन्मन्त्रादिकं दृश्यम् . ## नश् चित्तस्येदम् अण् . चित्तसम्बन्धिनि 1 स्मरणादौ . %% वेदान्तसाश् . 3 चित्ताभिमानिके क्षेत्रज्ञे %% भागश् . 3 . 26 . 59 . बौद्धमते विज्ञावनस्कन्धातिरिक्ते 4 स्कन्धमात्रे . तैस्तु चित्तं चैत्तमिति द्विविधस्यैव पदार्थस्याङ्गीकारेण विज्ञानातिरिक्तस्य चैत्तत्वात् . बुद्धशब्दे तद्भेदो दृश्यः . ## नश् चित्यया इदमण् . 1 आयतने अमरः . 2 मुखरहिते सचित्ये अचित्ये वा यज्ञायतने भरतः . 3 देवायतनमात्रे 4 देवकुले (देउल) च . 5 बुद्धे 6 विम्बे 7 उद्देश्यवृक्षे मेदिश् . 8 ग्रामादिप्रसिद्धमहावृक्षे . 9 देवावासे 10 jinatarau puø mediø . %% yàj¤aø . %% vçø saø 53 aø . %% bhàø anuø 166 aø . caitye भवः अण् चैत्यस्थे देवभेदे चैत्यमखभेदे शब्दे दृश्यम् . ## पुश् चैत्य इव कायति कै क . अश्वत्थवृक्षे त्रिकाश् . गिरिव्रजपुरवेष्टकपञ्चगिरिमध्ये 2 पर्वतभेदे %% . %% %% . %% . %% भाश् सश् 20 अश् . ## नश् चैत्यस्य समीपे गृहम् . चतुष्पथस्थे चैत्यसन्निहिते गृहे शब्दार्थचिश् . ## पुश् कर्मश् . ग्रामादौ 1 प्रसिद्धवृक्षे 2 अश्वत्थवृक्षे रत्नमाला . चैत्यवृक्षादयोऽप्यत्र . %% वृश् सश् 33 अश् . %% मनुः . ## पुश् चैत्यस्य देवकुस्येव मुखमस्य . कमण्डलौ त्रिकाश् . ## पुश् आश्वश् गृह्योक्ते यज्ञभेदे तस्य विधानादि यथा %% सूश् . चैत्ये भवाश्चैत्याः . शङ्करः पशुपतिः आर्या ज्येष्ठा इत्येवमादयः . यदि कस्यैचिद्देवतायै प्रति शृणोति यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्त्वा महमाज्येन स्थालीपाकेन पशुना वा यक्ष्यामीति ततोलब्धे वस्तुनि तस्य तेन यागं कुर्यात् स चैत्ययज्ञः . तत्र स्विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारान्तेन नामधेयेन पुनश्चैत्यस्य ग्रहणं प्रत्यक्षहरणार्थम् . तेन चैत्यायतने एवोपलेपनादि कुर्यात् नाश् वृश् . %% सूश् . यदि विदेशस्थं चैत्यं यजेत् तदा पलाशदूतेन बलिं हरेत् . पलाशेन दूतं वीवधञ्च कुर्यात् . यत्र वेच्छेत्यृचा द्वौ पिण्डौ कृत्वा वीवधेऽभ्याधाय दूताय प्रयच्छेत् . तयोरेकं पिण्डं निर्दिश्य दूतं वदति इमं तस्मै बलिं हरेति . अपरं दूताय प्रयच्छति अयं तुभ्यमिति . एतयर्चेति वचनम् अन्यत्र पादग्रहणेऽपि क्वचित् सूक्तं भवतीत्थेव मर्थम् . तेन %<आत्वाहार्षमन्तरेधीति ऋषभं मा समानानामिति>% च सूक्तं सिद्धम् . अन्ये पुनरभ्यासार्थं मन्यन्ते पिण्डकरणे वीवधाभ्याधाने दूताय प्रदाने iti nàø vçø . %% såø . %% nàø vçø . %% såø . %% nàø vçø . %% såø . %% . nàø vçø . ## puø caityasyeva विहारोऽत्र . जिनगृहे हेमश् . ## नश् चि--ष्ट्रण् चित्रमेव स्वार्थे अण् वा . 1 देवकुले (देउल) 2 मृते मेदिश् 3 पुद्धभिक्षुके पुश् 4 वर्षाचलभेदे पुश् त्रिकाश् कुलपर्बतशब्दे 2123 पृश् दर्शिते विष्णु पुश् वाक्ये गोमेदश्चैव चन्द्रश्चेत्यत्र चैत्र इति पाठान्तरदर्शनात् त्रिकाण्डोक्तिः समञ्जसा . चित्रायां भवः अण् . बुधस्य कलत्रभेदचित्रायागर्भजे 5 बुधपुत्रभेदे पुश् ब्रह्मवैश् पाश् खश् . चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् चैत्रीसास्मिन् मासे पुनरण् . चित्रानक्षत्रयुक्तपौर्णमासी युक्तेतदुपलक्षिते वा 6 चान्द्रे मासि वार्हस्पत्ये 7 वर्षभेदे 8 तथाभूते अर्धमासे मीनस्थरविके 9 सौरचैत्रे च कार्तिकशवदे 1948 पृश् दृश्यम् . चित्रायां भवः अण् . 10 चित्रानक्षत्रजाते त्रिश् स्त्रियान्तु तस्याणो लुक् . चित्रा चित्राजातायां स्त्रियां स्त्री चित्राशब्दे दृश्यम् . स्वार्थे क तत्रार्थे शब्रत्नाश् . %% मनुः . %% व्यासः %% उद्वाश् तश् . ## नश् चित्ररथेन गन्धर्वेण निर्वृत्तम् अण् . 1 कुवेरस्योद्यान अमरः . %% हरिवश् 324 अश् . %% रघुः 2 मुनिभेदे पुश् %<आविक्षितमभिष्यन्तं तथा चैत्ररथं munim>% bhàø àø 94 aø . चैत्ररथेः शशविन्दोरपत्यम् स्त्री अण् ङीप् . 11 शशविन्दोःसुतायां स्त्री %% हरिवश् 12 अश् . चित्ररथं गन्धर्वमधिकृत्य कृतोग्रन्थः अण् . 13 भारतपर्वान्तर्गतेऽवान्तरपर्वभेदे नश् चित्ररथशब्दे दृश्यम् . %% bhàø àø 10 aø अवा न्तरपर्वोक्तौ . ## पुश् चित्ररथस्य उषद्गुपुत्रस्यापत्यम् अण् . उषद्गुपुत्र चित्ररथस्यापत्ये शशविन्दौ नृपे %% हरिवश् 37 अश् . ## नश् चैत्ररथमेव स्वार्थे ष्यञ् . चैत्ररथबने %% भागश् 3 . 13 . 38 अश् . ## पुश् चैत्रे कर्तव्यो मख इव महोत्सवः . चैत्रमासे मदनत्रयोदश्यादिकर्तव्ये वसन्तोत्सवे हेमचश् . ## पुंस्त्री चित्रस्य गोत्रापत्यम् नडाश् फक् . 1 चित्रस्य गोत्रापत्ये . चित्रेण निर्वृत्तादि पक्षाश् फक् . 2 चित्रनिर्वृत्तादौ त्रिश् . ## स्त्री चैत्रे आबलिः सम्यक् बलिरत्र ङीप् . चैत्रपौर्णमास्यां त्रिकाश् . %% तिश् तश् . चैत्राबलो मदनत्रयोदशीत्यपरे तस्यामेव मदनपूजाविधानात्तस्यास्तथात्वम् . ## पुश् चित्रानक्षत्रयुक्ता पौर्णमासी साऽस्मिन् मासे पक्षे ठक् . चैत्रमासे अमरः . ## पुश् चैत्री विद्यतेऽस्मिन् व्रीह्याश् इनि . चैत्रमासे राजनिश् . तत्र चैत्रिरित्यपि तत्र बाश् इञ् . ## स्त्री चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् . चित्रानक्षत्रयुक्तायां पौर्णमास्यां सा हि चैत्रमासे एव भवति योग्यत्वात् कार्तिकशब्दे 1948 पृश् दृश्यम् %% bhàø à÷vaø 72 aø . %% bhàø ÷àø 100 aø . ## पुं त्रिश् चेदिदेशे भवः काश्याश् ठञ् ञिठ् वा इदित् . चेदिदेशभवे स्त्रियां तु ठञि ङीप् ञिठि--टाप् . ## पुश् चेदीनां जनपदानां राजा ष्यञ् . 1 शिशुपाले . %% %% माघः . ## पुंस्त्रीश् चिन्तितायाः तन्नामिकायाः स्त्रिया अपत्यम् %% पाश् अण् . चिन्तितानामिकायाः स्त्रिया अपत्ये . चिन्तायुक्तायाः स्त्रिया अपत्ये तु ढक् . चैन्तितेय इत्येव . ## त्रिश् चेलस्येदम् अण् 1 वस्त्रसम्बन्धिनि स्वार्थे अण . 2 चेले वस्त्रे चे(चै)लाशकशब्दे दृश्यम् . %% bhàø àø 128 aø . %% bhàø ÷aø 289 aø . ## puø चेलकस्यर्षेरपत्यम् इञ् . जीवलनामर्षौ तद्व होवाच जीवलश्चेलकिः शतश् ब्राश् 2 . 3 . 1 . 34 . चेलकर्षिश्च %% इति शतश् व्नाश् 10 . 4 . 5 . 30 . शाण्डिल्यगोत्रे उक्तः . ## त्रिश् चैलं वस्त्रं धावति मार्ष्टि धाव--मृजि अण् उपश् सश् . वस्त्रक्षालके रजके (धीपा) %% याज्ञश् तदन्नभोजनं निषिद्धम् . ## पुश् गोत्रप्रवरभेदे हेमाश् प्रवराश् . ## पुश् 1 स्वभावसिद्धशुचिषु वनप्रदेशेषु . %% अनुव्याश् कुल्लूश् . तत्र भवं यत् . चौक्ष्य तत्रभवे उदके %% सुश्रुतः . %<शुचौ दक्षे च चोक्षःस्यात्>% त्रिकाश् उक्ते 2 दक्षे . %<श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः>% भाश् अनुश् 144 अश् . ## नश् चु--बाश् च . 1 वल्कले 2 चर्मणि धरणिः . प्रशस्तं चोचमस्यास्ति अच् . 3 त्वक्पत्रे पुश् अमरः 4 गुडत्वचि शब्दार्थश् . स्वार्थे क . तत्रार्थे %% सुश्रुश् . ## पुश् चुल--समुच्छ्राये अच् लस्य डः . 1 प्रावरणे 2 देशभेदे बश् वश् मेदिश् . चोलशब्दे दृश्यम् . ## स्त्री चुल--अच् गौराश् ङीष् लस्य डः . शाट्यां हेमचश् . ## पुश् चोदयति चुद--अच् . अश्वादेः प्रेरके 1 कशादौ . %% çø 4 . 61 . 3 . %% 2 prerakamàtre triø %% çø 1 . 143 . 7 . %% bhàø . ## puø cuda--ण्वुल् . 1 प्रवर्तके विधिवाक्ये %% कात्याश् श्रौश् 1 . 10 . 1 %% पाश् . लोटो मध्यमपुरुषवचनानि चैतानि विहर म्पृणीहि आसादयेत्यादीनि तस्मादपि कर्मचोदका एते कर्कः 2 प्रेरकमात्रे tri0 @<[Page 2968b]>@ ## नश् चुद--भावे ल्युट् . 1 प्रवर्तने चोदनाशब्दार्थे . %% मनुः . 2 प्रेरणमात्रे च %% भाश् अनुश् 1 अश् . कर्तरि ल्यु . 3 चोदके त्रिश् . %% यजुश् 29 . 7 . %% वेददीश् . ## स्त्री चुश् चुद--युच् . %% इति भट्टोक्ते प्रवर्तनावाक्ये चोदनालक्षणोऽर्थो घर्मः इति मीमांसासूत्रम् . 2 प्रेरणायां, 3 प्रवर्तनायाञ्च . चोद्यतेऽनया करणे बाश् युच् 4 प्रवृत्तिहेतौ च %% गीता . %% श्रीधरः . 5 अज्ञातार्थज्ञापके शब्दमात्रे--%% %% ÷àø såø शाङ्करभाष्यम् . अज्ञातज्ञापकः शब्दः चोदना तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्य भेद इत्यर्थः . संग्रहवाक्यं विवृणोति या हीति लक्षणं प्रमाणं %% इत्यादि वाक्यं हि स्वविषये धर्मे यागादिके स्वर्गभावनारूपे फलहेतुयागादि गोचरनियोगे वा हितसाधने यागादौ वा, पुरुषं प्रवर्तयदेवावबोधयति %% इत्यादि वाक्यं तु पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्तयति विषयाभावात् नन्ववबोध एव विषयोऽस्तु तत्राह न पुरुष इति ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्यते इत्यत्र हेतुं पूर्ववाक्येनाह अवबोधस्येति . स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह यथेति मानादेव बोधस्य जातत्वात् जाते च तस्मिन् विध्ययोगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः . तथाच प्रवर्तकमानमेयो धर्मः, उदासीनमामेयं ब्रह्मेति रत्नप्रमा . लोगाक्षिमास्करेणापि %% इति धर्मलक्षणमुक्त्वा %% जैश् सूत्रस्थचोदनापदस्य वेदमात्रपरत्व मुररीकृतम् . तल्लक्षणे चार्थपदस्य इष्यमाणपरत्वेन सिद्धे इच्छाभावात् ब्रह्मणः सद्धत्वेन इष्यमाणत्वाभावात् वेदप्रतिपाद्यत्वेऽपि नातिव्याप्तिरिति बोध्यम् . 5 चोदनाविषये यागादिप्रयत्ने च . %% जैश् सूश् . कर्स्मैक्यप्रतिपादका संयोगरूपचोदनासंज्ञारूपाः पदार्थास्तेषामपिशेषादैक्यम् . %% रत्नप्रभा . ## पुश् चोदनया नोदनया मुर्यते गुर--क रस्य डः . कन्दुके त्रिकाश् . ## नश् चुद--ण्यत् . 1 प्रश्ने 2 पूर्वपक्षे च अमरः ताभ्यां हि उत्तरदानाय प्रवर्तनात् तयोस्तथात्वम् . %% वेदन्तकाश् . 3 आक्षेप्ये च %% माघः . %% मल्लिश् %% भाश् उश् 42 अश् . 4 अद्भुते 5 प्रेरणार्हे त्रिश् . %% भाश् अनुश् 103 अश् . ## नश् चुप--ल्युट् . 1 मन्दगमने, 2 तूष्णीम्भवने, 3 मौने च . ## पुश् चुर--अच् . 1 स्तेयकर्तरि परद्रव्यापहारके शब्दरश् . 2 गन्धद्रव्यभेदे, हेमचश् 3 कृष्णशठ्याञ्च हड्डचन्द्रः . ब्राह्मणाश् कर्मणि ष्यञ् . चौर्य तत्कर्मणि परद्रव्यापहरणे . %% उद्गटः . चोरस्य भावः मनोज्ञाश् वुञ् . चौरिका चोरभावे स्त्री . 4 कविभेदे पुश् कविरमरुः कविरमरः कवी चोरमयूरकौ उद्भटः . तत्कृतग्रन्थश्च चोरपञ्चाशिका . तत्र चौर्यपदार्थो निर्णीय प्रदर्श्यते . परमात्रस्वत्ववद्द्रव्य हरणमेव चौर्यं तेन साधारणधनापहारे न चौर्यम् . यथाह दायभागे %% . परद्रव्यहरणं स्तेयमिति परशब्दात् आत्मीयत्वव्यवच्छेदेनैवपरकीयत्वस्यावगमात् साधारणासाधारणयोश्चासाधारणस्यैव शीघ्रप्रतीतेः . चोरचौर्यभेदलक्षणदण्डभेदादिकं च वीरमित्रोदये दर्शितं यथा . %% अस्यायमर्थः . अन्वयवद्द्रव्यरक्षकराजाद्यध्यक्षादिसमक्षं बलवष्टम्भेन यत्परधनापहरणादिकं क्रियते तत् साह सम् . स्तेयं पुनर्निरत्वयं स्वाम्याद्यसमक्षं यद्वञ्चयित्वा परधनाद्यपहरणं तदुच्यते . यच्च राजाद्यध्यक्षादि समक्षमपहृत्य न मयेदं कृतमिति भयान्निह्नूयते तदपि स्तेयमिति . अतएव नारदः %% इति .. एषा मित्येतत् क्षुद्रादिनिर्देशान्तस्तान्याह स एव %% . बलात्कारकृतमपहरणं साहसान्तर्गतं स्तेयमित्याह स एव %% इति . तस्यैव साहसस्यैव . आधिः पीडा धनापहरणादिद्वारा आक्रम्य प्रसह्य परस्य क्रियमाणः क्लेशः साहसरूर्प स्तेयम् . छलेन क्रियमाण आधिः केवलस्तेयमित्यर्थः . तस्करज्ञानोपायमाह याज्ञवल्क्यः %% इति! ग्राहकैराजपुरुषैर्लोप्त्रेणापहृत भाजनादिना, अशुद्धवासः अप्रज्ञातस्थानवासी . जातिनिह्नवो नाहं शूद्रैत्येवंरूपः . नामनिह्नवो नाहं डित्थ इत्येवं रूपः . आदिग्रहणात् स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः . द्यूतपण्याङ्गनामद्यपानादिष्वतिप्रसक्ताः तथा कुतोऽसि त्वमिति चोरग्राहिभिः पृष्टो यदि शुष्कमुखोभिन्नस्वरो वा भवति . बहुवचनात् स्विन्नललाटादीनां ग्रहणम् . तथा ये निष्कारणङ्कियदस्य द्रव्यं किं वास्य गृहमित्येबं पृच्छन्ति ये चाकारणेनात्मानङ्गूढयित्वा चरन्ति . ये चायाभावेऽपि वहुव्ययकारिणः . ये च विनष्टद्रव्याणाञ्जीर्णवस्त्रभिन्नभाजनादीनामनिर्ज्ञातस्वामिकानां विक्रयकारिणः, ते सर्वेऽपि चौर्यसम्भावनया ग्राह्या इत्यर्थः . एवंविधलिङ्गयुक्तान् पुरुषान् गृहीत्वैते चौरा भवन्ति नवेति सम्यक् परीक्षत न तावन्मात्रेण निश्चिनुयात् अचौरस्यापि लिङ्गसम्बन्धसम्भवात् . अतएव नारदः %% . स्तेयस्य त्रैविध्यमाह स एव %% . चौरस्य द्वैविध्यमाह वृहस्पतिः %% . प्रकाशतस्करानाह स एप . %% इति प्रतिरूपकाः प्रतिरूपकराः . अतएव नारदः %% . नैगमादिव्याजेन ये परद्रव्यापहारकास्ते नैगमाद्याः . अप्रकाशतस्करस्वरूपभेदानाह व्यासः %% इति . रात्राविति प्रायिकम् अरण्यादौ दिवापि सम्भवात् . उत्क्षेपकः धनिनामनवधानतां निश्चित्य तत्समीपस्थं धनमुत्कृत्य ग्राहकः . सन्धिभेत्ता गृहयोः सन्धौ स्थित्वा तत्रत्यभित्तिभेत्ता . पान्थमुट् कान्तारादौ पथिकानान्धनप्रत्यपहारकः . ग्रन्थिभेदकः परिधानीयादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिमोचक इति . प्रकाशतस्कराणां दण्डमाह स एव %% . दोषानुरूपतो दण्ड्या नतु धनानुरूपत इत्यभिप्रायः . केषाञ्चित् प्रकाशतस्कराणां दण्डमाह वृहस्पतिः %% . राजलभ्यः करविशेषः . मनुरपि %% विष्णुरपि %% इति . अप्रकाशतस्कराणां दण्डमाह सएव %% . सदंशोऽत्र करः तथा च याज्ञवल्क्यः %% . अङ्गुष्ठतर्जग्योर्ग्रन्थिमोचने साधकतमत्वेनात्र सन्दंशशब्देन तयोर्ग्रहणम् . प्रथमापराधे तौ क्रमेण पाणि सन्दंशाभाववन्तौ कर्तव्यौ, द्वितीयापराधे उभावप्येकपाणिपादाभावाबेतौ कर्तव्यावित्यर्थः . सन्धिभेत्तॄणां दण्डमाह मनुः %% . तानिति शेषः . वृहस्पतिरपि %% . आग्राहयेत् आरोपयेदित्यर्थः . पान्थमुषि दण्डमाह स एव %% . पान्थमुषं पथिलुण्ठकम् . ग्रन्थिभेदकस्य दण्डमाह मनुः %% . अङ्गुली तर्जन्यङ्गुष्ठौ . द्वितीये हस्तस्य चरणस्य च छेदः तृतीये बध इत्यर्थः . अतएव नारद आह %% इति . स्त्रीहर्तुर्दण्डमाह व्यासः %% . पुंहर्तुर्दण्डमाह स एव %% इति . गोहर्तुर्दण्डमाह वृहस्पतिः %% . नारदः %% . सर्वस्वमित्यनुषङ्गः . पशुहर्तुर्दण्डमाह व्यासः %% . पशुहर्ता पश्वनुसारेण दण्डनीय इत्याह नारदः महापशून् स्तेनयतो दण्डमुत्तमसाहसम् . मध्यमपशून् पूर्वन्तु क्षुद्रपशून् तथा हृतः इति . हृत इति पष्ठी . वन्दीग्रहादीनां दण्डमाह याज्ञवल्क्यः %% इति . अङ्गच्छेदादयः उत्तमसाहसत्वाद् ब्राह्मण व्यतिरिक्तेषूत्तमद्रव्यापहारविषयाः %% नारदेनोत्तमसाहसस्योचमद्रव्यविषयत्वेन व्यवस्थापनात्तेन क्षुद्रमध्यमद्रव्याक्षेपकादीनां तदनुरूपो न करच्छेदादिः . तस्करस्यापहृतं धनन्तत्स्वामिने दापयित्वा दण्डः कर्तव्य इत्याह याज्ञवल्क्यः %% धान्याद्यपहरणे दण्डमाह मनुः %% . कुम्भो विंशतिप्रस्थाः शेषे दशकुम्भाधिकान्न्यूने, तस्य धान्यस्वामिनः . रत्नहरणे दण्डमाह स एव %% . स एव . %% इति . अत्र सुवर्णादीनां संख्या कर्षमितेत्याहुः वृद्धाः इति मदनरत्ने . अत्राङ्गच्छेदादिदण्डो ब्राह्मणव्यतिरिक्तविषयः %% याज्ञवल्क्यस्मरणात् . चिह्नं ललाटे श्वपदाकाराङ्कनम् . तथा च मनुः %% . एतच्च प्रायश्चित्तमकुर्वतां दण्डोत्तरकालं न तु प्रायश्चित्तं चिकीर्षताम् . %% मनुस्मरणात् . जात्यादिभेदेन च दण्डतारतम्यमाह स एव %% इति . यस्मिन्नपराधे यो दण्ड उक्तः स शूद्रकर्तृके तस्मिन्नष्टगुणः दापनीयः वैश्यकर्तृके षोडशगुणः, क्षत्रियकर्तृके द्वात्रिंशद्गुणः . ब्राह्मणकर्तृके चतुःषष्ठिगुणः शतगुणो वा अष्टाविंशत्युत्तरशतगुणोवेत्यर्थः . माषान्यूनमूल्यानां क्षुद्राणां मूल्यात् पञ्चगुणीदम इत्याह नारदः %% इति . यत्पुनः क्षुद्रद्रव्यविषये द्विगुणदण्डप्रतिपादकं मनुवचनम् %% इति . तदल्पप्रयोजनविषयम् . पान्थादीनामल्पप्रयोजनद्रव्यापहरणे न दण्डः यथाह स एव %% इति . न केवलं चौरस्यैव दण्डः किन्त्वचौरस्यापि चौरोपकारिणः इत्याह याज्ञवल्क्यः %% इति . भक्तम् अशनम् . अवकाशोनिवासस्थानम् . अग्निश्चौरस्य शीतापनोदनाद्यर्थः . उदकन्तृषितस्य . मन्त्रः चौर्यप्रकारोपदेशः, उपकरणं चौर्यसाधनम् . व्ययः अपहारार्थन्देशान्तरङ्गच्छतः पाथेयम् . एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसोदण्ड इत्यर्थः . कात्यायनोऽपि %% . चीरोपेक्षाकारिणं प्रत्याह नारदः %<शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः . उत्क्रोशताञ्जनानान्तध्रियमाणे धवे तथा . श्रुत्वा ये नामिधावन्ति तेऽपि तद्दोषभागिनः>% इति . द्रव्यभेदेन चौर्यप्रायश्चित्तं प्रायश्चित्तशब्दे दृश्यम् . तत्कर्मविपाकश्च कर्मविपाकशब्दे 1742 पृश् दृश्यः . ## पुश् चोरः स्वनामख्यातवृक्षैव कायति कै--क . 1 ग्रन्थिपर्णवृक्षे रत्नमाला . स च %<शैलेयकमांसीतगरकुष्ठरससैन्धवानि वल्लीजम् . मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य>% वृश् सश् 16 अश् जीवभक्तौ उक्तः ## पुश् चोरं हन्ति हन--अण . राज्ञां हस्तिभेदे शब्दार्थश् . ## स्त्री चोर इव पुष्पमस्याः रात्रिविकाशित्वात् . शङ्खिन्याम् . स्वार्थे क अत इत्त्वम् . चोरपुष्पिकाप्यत्र अमरः . ## पुश् चोरस्य गन्धद्रव्यभेदस्य स्नायुरिव . काकनासायाम् शब्दार्थचिश् . ## स्त्री चोरतुल्यं रात्रिविकाशित्वेन पुष्पमस्त्यस्याः अर्शश् अच् . शङ्खपुष्पिकायाम् शब्दार्थचिश् . ## स्त्री चोरस्य भावः मनोज्ञाश् वुञ् ठन् वा . चौर्ये रायमुकुटः . ## पुश् चुल समुच्छ्राये कर्मणि घञ् . 1 स्त्रीणां कञ्चुके 2 आप्रपदीने वस्त्रे 3 कूर्पासके . (चोला) इति ख्याते पुंसां वस्त्रभेदे . %% इत्युक्ते 4 देशे %% इत्युपक्रमे %% भाश् भीश् 9 अश् . जनपदोक्तौ . सन्थ देशः अधुना (ताञ्जोर) इति ख्यातः . स च वृश् सश् 14 अश् कूर्मविभागे दक्षिणस्यामुक्तो यथा अथ दक्षिणेन इत्युपक्रमे %% . तस्य राजाऽण्, सोऽभिजनो' स्य वा अण् . चौल तन्नृपे तद्देशवासिनि च . बहत्वे तस्य लुक् . चोलाः 5 तद्देशवासिषु 6 तन्नृपेषु च ब--वश् . तन्नृपाश्च क्षत्रिया अपि म्लेच्छतामाप्ताः काम्बोजशब्दे 190 6 पृश् दृश्यम् . 7 चीनदेशस्थह्रदभेदे शब्दार्थचिश् . ## पुश् चोल इव कायति कै--क . 1 वाणवारे कवचे 2 वल्कले च शब्दरश् . ## पुश् चोलकमिवास्त्यस्य इनि . 1 करीरे (वांशेरकोंड) . 2 नागरङ्गे मेदिश् 3 किष्कुपर्वणि हाराश् . ## पुश् कर्मश् . करच्छिद्रवतां जापिनां जपफल हारके तन्त्रोक्ते गणेशभेदे . ## पुश् चीलस्याण्डुक इव शकश् . शिरोवेष्टे त्रिका0 ## नश् चोलैवाचरति क्विप् ततः कर्तरि ल्यु . 1 नागरङ्गे 2 करीरे 3 किष्कुपर्वणि च शब्दार्थचिश् . ## सश् चुल--घञ् गौराश् ङीष् . स्त्रीणां 1 कञ्चुकाख्ये आप्रपदीने वस्त्रे (चोला) इतिख्याते पुंसां 2 वस्त्रभेदे च शब्दार्थचि0 ## पुश् चोलौण्डक इव . शिरोवेष्टे उष्णीषेशब्दाथचिश् . ## पुश् चीयते चः स चासावुषोदाहश्चेति . पार्श्वस्थेनाग्निनेव जनिते सन्तापभेदे . %% %% भावप्रश् . ## नश् चूष--ण्यत् पृषोश् गुणः . चूष्ये चूषणीये . %% गीताव्याख्यायां %% श्रीधरः . अत्र क्वचित्पुस्तके चूष्यमित्यत्र चोष्यमितिपाठदर्शनात् चोष्यशब्दकल्पना केषाञ्चित् प्रामादिकी अनार्षवाक्ये पृषोश् कल्पनाया अयुक्तत्वात् . kintu %% bhàø àø 175 aø . अत्रार्षत्वात् पृषोश् कल्पना युक्तैव . एवं %% हरिवश् 145 अश् . ## पुश् 1 हयोत्तमे शब्दार्थचिश् . 2 सिन्धुवारे (सोंदाल) वृक्षे च त्रिकाश् . ## नश् चूडा प्रयोजनमस्य चूडाश् णः वा डस्य लः . चूडाकर्मणि चूडाशद्दे 2957 पृश् दृश्यम् %% मनुः . चूडैव स्वार्थे अण् . चूडायाम् %% भाश् वश् 17 अश् . ## पुंस्त्री चूडाया इदम् बाह्वाश् इञ् . चूडासम्बन्धिनि स्त्रियां वाश् ङीप् . ## नश् जलभेदे चुक्षाशब्दे पृश् 2955 दृश्यम् . ## पुश् गोत्रप्रवर्तके प्रवराध्यायप्रसिद्धे ऋषिभेदे ## पुश् चुप--अच् चोपः सन् यतते यत--अच् ततः स्वार्थे अण् . ऋषिभेदे तस्यापत्यम् तिकाश् फिञ् . चौपयतायनि तदपत्ये स्त्रियां तु क्रौड्याश् ष्यङ् . चौपयत्या . चोपयतानां विषयः भौरिश् विधल् . चौपयतविध तद्विषये नश् . गोत्रापत्ये अश्वाश् फक् चौपयतायन तद्गोत्रापत्ये पुंस्त्री ## स्त्री मात्रावृत्तमेदे तल्लक्षणं यथा %% . ## पुश् चुरा शीलमस्य चूडाश् णः चोरएव अण् वा . प्रच्छन्नपरद्रव्याहारके अमरः . %% मनुः 2 कविभेदे कवी चौरमयूरकौ उद्भटः तत्कृतग्रन्थश्चौरपाञ्चाशिका . ## स्त्री चौरपुष्यिकानामोधधौ मेदिश् . ## पुश् काकमेदे %% भाश् अनुश् 111 अश् . ## पुश् चौलस्यापत्यम् इञ् . प्रवराध्यायप्रसिद्धे ऋषिभेदे . ## पुंस्त्री चुलुकस्य गात्रापत्यं गर्गाश् यञ् . चुलुकर्षिगोत्रापत्ये तस्य छात्त्रः kaõvàø aõ यलोपः . चौलुक चौलुक्यच्छात्त्रे . ## पुश् च्यु--ल्यु . भार्गवे ऋषिभेदे तस्य नामनिरुक्तिः bhàø àø 6 aø दर्शिता यथा . %% . 5 अश् इत्युपक्रमे %% 6 अश् . 2 क्षरणयुक्ते त्रिश् %% भाश् वश् 218 अश् . भावे ल्युट् . 3 क्षरणे नश् दुश्छ्यवनः . ## पुश् च्यवनेन प्राश्यते प्र + अशश् कर्मणि घञ् . चक्रदत्तोक्ते औषधभेदे यथा %% ## पुश् च्यवन + पृषोश् दीर्घः . च्यवनर्षौ %% çø 1 . 116130 . %% bhàø %% çø 1 . 117 . 13 . %% bhàø %% iti निरुश् 4 . 19 ## त्रिश् च्यु--णिच्--ल्यु . च्युतिकारके %% भाश् कर्णश् 34 अश् . भावे ल्युट् . 2 च्युतिसम्पादने %% हरिवंश् 28 अश् . ## गतौ भ्वाश् आत्सश् सकश् अनिट् . च्यवते अच्योष्ट . चुच्युवे . च्युतः . च्युतिः %% भाश् वश् 218 अश् . %% राश् अयोश् 72 . 5 . %% भाश् वश् 286 अश् . %% %% भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योतार्थयुक्तगतौ . ## सहने सकश् हसने अकश् चुश् उभश् सेट् . च्यावयति अचि(चु)च्यवत् त . चु(चि)च्यावयिषति ## क्षरणे भ्वाश् परश् अकश् सेट् . च्योतात इरित् अच्युत अच्योतीत् . चुच्योत . च्युतः . %% इदं कवचमच्योतीत् इति च भट्टिः . ## त्रिश् च्यु--क्त च्युत--क वा . 1 गते 2 क्षरिते च . अच्युतः . च्युतोपलः . ## स्त्री च्यु--भावे ktin . 1 gatau %% bhàø àø 103 aø . %% kumàø . cyu भावे क्तिन् . 3 क्षरणे . मदच्युतिः . च्योतति शोणितमस्मात् अपादाने कि . 4 गुदद्वारे शब्दार्थचिश् . @<[Page 2974b]>@ ## puø cyavante भाषन्तेऽनेन धातूनामनेकार्थत्वात् च्यु--भाषणे प किच्च . वक्त्रे उज्वश् . पान्तादुपधत्वात् पुंस्त्वम् . ## हानौ हसने चुश् उभश् अकश् सेट् . च्योसयति ते अचुच्युसत् त . ## पुश् चूत + पृषोश् . आम्रवृक्षे शब्दरश् पाठान्तरम् . ## नश् च्यु--गतौ करणे त्नण् . 1 बले निघश् . कर्तरि त्नण् . 2 गन्तरि 2 अण्डजे--2 क्षीणपुण्यजने सिश् कौश् . इति वाचस्पत्ये चकारादिशब्दार्थनिरूपणम् . 2897 पृश् चयशब्दपरिशिष्टम . भावप्रश् उक्ते 8 दोषवृद्ध्यादौ %% . 2972 पृश् चोरगणेशशब्दपरिशिष्टम् . चोरगणेशमन्त्रादिकमुक्तं गणेशविमर्षिण्याम् चक्षुर्द्वयं तथा कर्णद्वयं नासापुटद्वयम् . मुखं नाभिं लिङ्गमूलं गुदस्थानं तथैव च . मनोद्वारं भ्रुवोर्मध्ये दशैव द्वारसंज्ञिताः . अङ्कुशं प्रथमं वीजं हृदये दशधा जपेत् . प्रजपान्ते ततो मातः! कवाटं निःक्षिपेत्ततः . कर्णयोश्च तथा कूर्चं कालीं नासापुटे ततः . मुखे स्त्रीं द्विविधं वीजं नाभौ वाणीं ततो जपेत् . हसौ वीजं लिङ्गमूलेवं गुदे परिकीर्तितम् . ओंकारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैवच . एतदेकादशं वीजं प्रतिद्वारे कपाटवत् . चोरगणेशमन्त्र जप्त्वा कर्ममात्रं न कुर्यात् . यदि कुर्यात्तदादोष उक्तो वर्णविलासतन्त्रे . %% . जपकालोऽपि तत्रैव . %<शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम् . प्रातःकाले च शय्यायां मुक्तस्वापः स्वदेहके . पूर्बवन्मातृकान्यासं विन्यसेन्मातृकास्थले . तथा एकादशद्वारे चौरमन्त्राणि विन्यसेत् . दशधा चौरमन्त्रञ्च एकधा वापि संजपेत् . चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदा भवेत् . यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये! . सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम् . तत्तेजो हरणे शक्तिर्गणेशस्त्र नचैव हि>% चोरगणेशोऽप्यत्र . अयञ्चशब्द उक्तपृष्ठे चारकशब्दात् परं बोध्यः तत्र च कर छिद्रेत्यत्र करणच्छिद्रेति शुद्धम् करणं च नेत्रादि . छिद्रं द्वारानावरणम् . ## ## छकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं तालु आभ्यम्नरप्रयत्नः जिह्वामध्येन तालुस्मर्शः . बाह्यप्रयत्नाः विवारश्वासाऽथोषा महाप्राणश्च . मातृकान्यासेऽस्य वामकूर्परे न्यासः . तन्त्रमते अस्य वाचकशब्दाः . %% वर्णाभिधानम् . मातृका वर्णात्मिकायास्तस्या ध्यानमुक्तं वर्णोद्धारतन्त्रे %% . काव्येऽस्य प्रथमनिर्देशफलं वृश् रश् टीश् उक्तं यथा %% . ## पुश् 1 छकारवर्णे . छो--घञर्थे भावे क . 2 छेदने स्त्री कर्मणि घञर्थे क . 3 निर्मले त्रिश् मेदिश् . 4 गृहे नश् शब्दार्थचिश् . छद--बाश् भावे ड . 5 छादने . ## पुंस्त्री छं रोमभिश्छादनं गच्छति गम--ड . अजे छागे हेमचश् . स्त्रियां जातित्वात् ङीष् . ## पुंनश् . छाय वह्नेश्छादनाय गण्यते गण--कर्मणि अच् . करीषे हेमच0 ## पुंस्त्री छो--कलच् गुक् हस्वश्च . 1 छागे स्त्रियां जातित्वात् ङीष् . 2 नीलवस्त्रे नश् . 3 वृद्धदारकवृक्षे पुश् हेमचश् . 4 छगलप्रधानदेशे पुश् सोऽभिजनोऽस्य तक्षशिलाश् अञ् . 5 तद्देशवासिनि त्रिश् . 6 मुनिपत्नीभेदे स्त्री छागली 7 ऋषिभेदे पुश् . ततो बाह्वाश् अपत्ये इञ् . छागलि तदपत्ये पुंस्त्री . आत्रेये तु अण् . छागल आत्रेये छागलापत्ये . तद्भिन्ने छागल्या अपत्ये च ढक् . छागलेय ऋषिभेदे सच स्मृतिकर्ता . ## पुंस्त्री छगल + स्वार्थे क . छागे अमरः . ## पुश् दक्षिणदेशे समुद्रसन्निधौ प्रचण्डादेव्याःस्थाने शब्दार्थचिश् . ## स्त्री छगलस्येवान्त्रम् अङ्घ्रिर्मूलं वा यस्याः अदन्तात् गौराश् ङीष् . 1 वृद्धदारकौषधे अमरः 2 वृके शब्दरश् . स्वार्थे क . अत्रैवार्थे . ## पुश् ऋषिभेदे . स च कलाप्यन्तेवासी . हरिद्रुश्छगली तुम्बुरुरुलपश्चत्वारः कलाप्यत्नेवासिनः मनोश् तत्र कलाप्यन्तेवासित्वात् अणि प्राप्ते विशेषविधिना तेन प्रोक्तमधीयते इत्यर्थे ढिनुक् . छागलेयिन् तदुक्ताध्ये तृषु बश् वश् . ## स्त्री %% इत्युक्ते तक्रभेदे . भावप्रश् . सरहीनं दधीति शषः . ## स्त्री छो--अटन् किच्च . 1 दीप्तौ, 2 परम्परायाञ्च शब्दार्थचिश् %% %<शठच्छटाभिन्नघनेन बिभ्रता>% माघः . %% काव्यप्रश् . %% साश् दश् . ## पुश् छटेव परम्परान्वितं फलं यस्य . गुवाके . त्रिकाश् . ## स्त्री छटया दीप्त्या भाति bhà0--ka . vidyuti hàràø . @<[Page 2976b]>@ ## puø chada--णिच् ष्ट्रन् ह्रस्वः अर्धर्चाश् . छत्राकारपत्रे (छातारिया) 1 क्षुपभेदे रत्नमाला . 2 आतपत्रे नश् . मेदिश् . 3 अतिच्छत्रायां (सुल्पा) वृक्षे स्त्री . 4 भूतृणे राजनिश् . तत्र आतपत्रशब्दे 639 पृश् उष्णवारणशब्दे 1380 पृष्ठे च विवृतिः . %% . %% मनुः . शशिप्रभं छत्त्रमुभे च चामरे रघुः . 5 आवरणमात्रे च . छत्त्रं गुरो र्वैगु ण्याच्छादनं शीलं यस्य छत्त्राश् ण . छात्त्रा शिष्ये . ## पुश् छत्रमिव कायति कैक . (राङ्गाकुलेखाडा) 1 वृक्षे, 2 मत्स्यरङ्गे पक्षिणि च रत्नमालाः स्वार्थे क 3 छत्रे नश् . 4 ईश्वरगृहभेदे शब्दार्थचिश् . ## पुश् छत्त्रमिव गुच्छोऽस्य . गुण्डतृणे राजनिश् . ## पुश् छत्त्रं धरति धारयति वा अच् अण् वा . छायाकरणाय नियुक्ते दामभेदे तत्र अणन्तस्य %% पाश् पूर्वपदमाद्युदात्तम् . ## पुश् छत्त्रमिव पत्रमस्य . 1 स्थलपद्मे, रत्नमाला 2 भूर्जपत्रवृक्षे च त्रिकाश् . ## पुश् छत्त्रमिव पुष्पमस्य वा कप् . तिलकवृक्षे शब्दार्थचिश् . ## पुश् छत्रस्य भङ्गो यत्र . 1 नृपनाशे 2 वैधव्ये 3 अस्वातन्त्र्ये च मेदिश् . ## स्त्री छद--त्रण् टाप . (मौरि) वृक्षे मेदिश् 2 अतिच्छत्रे (सुल्पा) 3 कुस्तुम्बुरौ (धनिया) 4 शिलीन्ध्रे च मेदिश् . 5 मञ्जिष्ठायां राजनिश् . ## नश् छत्त्रा अतिच्छत्त्रेव कायात कै--क . 1 शिलीन्ध्रे %% मनुः . %% याज्ञश् . 2 जालवर्वुरकक्षे पुश् राजनिश् गौराश् ङीष् . 3 रास्नायां स्त्री अमरः . ## पुश् च्छत्त्रमतिक्रम्य छत्रमावरणमस्त्यस्य अच् . छत्त्राकारे जलोद्भवे सुगन्धितृणभेदे शब्दरत्नाश् . ## पुश् %% पाश् शीलार्थे णप्रत्ययनिमित्ते पाश् गश् सूश् उक्ते गणभेदे स च गणो यथा छत्त्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उप स्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोड श विक्षा चुक्षा मन्त्र छात्रः चौर इत्यादि ## नश् छत्त्रा धान्यमिव . कुस्तुम्बुरौ धन्याके राजनिश् . @<[Page 2977a]>@ ## स्त्री छत्त्रं तदाकारं पुष्पं वाऽस्त्यस्य ठन् . 1 शिलीन्ध्रे स्वेदजे शाकभेदे हाराश् तस्या उत्पत्तिस्थानादिकं भावप्रश् उक्तं यथा %% . 2 छत्त्रविशिष्टे त्रिश् ततः पुरोहिताश् भावे यक् . छात्त्रिक्य छत्त्रयुक्तत्वे na0 ## त्रिश् छत्त्रमस्त्यस्य . 1 आतपत्रयुक्ते . %% साश् दश् . %% भावप्रश् %% (वामनः) हरिबंश् 262 अश् . 2 नापिते पुश् शब्दरत्ना0 ## पुश् छद--ष्वरच् निश् दस्य तः . 1 गृहे 2 कुञ्जे च सिश् kau0 ## संवृतौ अदश् चुश् उभश् सकश् सेट् . छदयति ते अचिच्छदत् त ## संवृतौ वा चुश् पक्षे भ्वाश् उभश् सकश् सेट् . छादयति ते छदति ते अचिच्छदत् त अच्छादीत्--अच्छदीत् अच्छदिष्ट . ऊर्जने बलाधाने जीवने चायं मित् . छदयति ते इति भेदः . छन्नः--छादितः . घे ह्रस्वः छदः . %% अथश् 9, 3, 14, %% kàtyàø ÷rauø 4, 6, 5, %% bhàø àø 1383 aø . उपसर्गपूर्बकस्य तत्तदुपसर्गद्योत्यार्थयुक्तसंवरणे %<आच्छाद्य चार्चयित्वा च>% मनुः . ## संवृतौ चुश् उभश् सकश् सेट् इदित् पाणिश् . छन्दयति ते अचिच्छन्दत् त . छन्दः . ## पुश् छद--पुंसि संज्ञायां घः ह्रस्वः . 1 वृक्षादिपत्त्रे 2 खगपक्षे अमरः 3 ग्रन्थिपर्णवृक्षे 4 तमालवृक्षे च मेदिश् %% (नलिनीम्) भाश् सश् 49 अश् . %% भाश् वश् 89 a0 ## नश् छद--ल्युट् . 1 पत्रे, 2 पक्षे मेदिनिः (तेजपात) 3 त्वचे राजनिश् . भावे ल्युट् . 4 पिधाने नश् . %% harivaüø 239 aø . %% bhàø vaø 158 aø . ## puø छदर्थं पत्रमस्य . भूर्जपत्रे रत्नमाला . @<[Page 2977b]>@ ## स्त्री छद--कि . छदिषि पटले (चाल) अमरः %% पाश् उक्तेरिदन्ततास्य . ## नश् छद--इसि . पटले सान्तं क्लीवं रायमुकुटः . %% यजुश् 4 . 28 . 2 गृहे निघण्टुः ## पुश् छद्मना, छलेन तापसः . लोकप्रतारणार्थं तापसताख्यापनाय तापसलिङ्गधारिणि तत्कर्माननुष्ठायिनि वैडालव्रतिके शब्दार्थचि0 ## नश् छाद्यते स्वरूपमनेन छद--मनिन् . 1 कषटे 2 छले . 3 स्वरूपाच्छादने मेदिश् . %% माघः . %% मनुः %<शकांश्च यवनांश्चैव अजयच्छद्मपूर्वकम्>% भाश् सश् 29 a0 ## स्त्री छद्म अस्त्यस्याः व्रीह्याश् इनि सज्ञायां कन् . गुडूच्यां राजनिश् . ## त्रिश् छद्म अस्त्यर्थे व्रीह्याश् इनि . छद्मयुक्ते %% भाश् वश् 299 अश् . %% 77 अश् . स्त्रियां ङीप् . ## पुश् छदि--संवरणे धातोरनेकार्थत्वात् इह इच्छायाम् अच् . 1 अभिलाषे, 2 वशतायाम्, %% काव्यप्रश् . 3 विषभेदे च अमरः 4 विषे शब्दचश् . 5 रहसि त्रिश् अमरटीका . %% माघः . %% भा शाश् 50 अश् . ## त्रिश् छन्दयति संवृणोति रक्षति छदि--ण्वुल् . 1 रक्षके 2 वासुदेवे puø . %% . màø ÷àø 340 aø नारदकृतनारायणस्तवे . ## पुश् छन्दांसि वेदविहितकर्माणि पर्णानीव यस्य . मायामये संसारे . %% गीता छन्दांसि छादनात् तत्त्ववस्तुप्रावरणात् संसारवन्धनादीनि कर्माणि ऋग्यजुःसामवेदविहितानि पर्णानीव यस्य यथा वृक्षस्य छादनार्थानि रक्षणार्थानि च पर्णानि एवं धर्माधर्मोपार्जनेन कर्मभिः संसार वृक्षोरक्ष्यते इति तस्य तथात्वम् . ## स्त्री 6 तश् छन्दसां समूहे . तत्र छन्दोभेदे एकादिगुरुज्ञानाय करणसूत्रं लीलाश् उक्तं यथा छन्दश्चित्यादौ करणसूत्रं श्लोकत्रयम् एकाद्येकोत्तराअङ्का व्यस्ता भाज्याः क्रमस्थितैः . परः पूर्वेण सङ्गुण्यस्तत्परस्तत्परेण च .. एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम् . छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्य तद्विदाम् .. मूषावहनभेदादौ खण्डमेरौ च शिल्पके . वैद्यके रसभेदीये तन्नोक्तं विस्तृतेर्भयात् . तत्र छन्दश्चित्युत्तरे किञ्चिदुदाहरणम् . %% . अधिकं प्रस्तावशब्दे मर्कटीजालशब्दे मेरुशब्दे पताकाशब्दे च दृश्यम् . ## नश् छन्दयति असुन् . 1 वेदे भावे असुन् . 2 स्वैराचारे 3 अभिलाषे च मेदिश् . 4 कपटे . नियताक्षरबर्णमात्रादिसन्निवेशवशात् 5 चतुश्चरणादौ पद्ये . लौकिक तत्संज्ञाभेदाश्च वृत्तरत्नाकरादौ सलक्षणा उक्तास्ते तु तत्तच्छब्दे उक्ता वक्तव्याश्च . वैदिकच्छन्दांसि तु सर्वानुक्रमिकायां कात्यायनेन दर्शितानि यथा %% तत् प्रतिपादकग्रन्थस्य वेदाङ्गत्वं यथोक्तं शिक्षाग्रन्थे 31 . 7 . %% इति . छन्दोग्रन्थस्य वेदोपयोगिता ऋग्वेदभाष्ये दर्शिता यथा छन्दोग्रन्थोऽप्युपयुज्यते छन्दोविशेषाणां तत्र तत्र विहितत्वात् . %% इति ह्याम्नातम् . गायत्र्युष्णिगनुष्टुव् वृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि . चतुर्विंशत्यक्षरा गायत्री . ततोऽपि चतुर्भिरक्षरैरधिकाष्टाविंशत्यक्षरोष्णिक् . एवमुत्तरोत्तराधिका अनुष्टुवादयोऽवगन्तव्याः . तथान्यत्रापि श्रूयते . %% . तत्र मगणयगणादिसाध्यो गायत्र्यादि विवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः . किञ्च %% श्रूयते . तस्मात्तादद्वेदनाय छन्दोग्रत्थ उपयुज्यते . 6 सामभेदे %% श्रुतिः छन्दोगः . छन्दोऽधीते %<श्रोत्रियंश्छन्दोऽधीते>% पाश् अण् वा श्रोत्रियन्नादेशः . श्रोत्रिय छन्दोऽध्येतरि पुक्षे अण्मात्रम् . छान्दस तत्रार्थे %<श्रोत्रियच्छान्दमौ समौ>% अमरः . छन्दसा इच्छया निर्मितम् यत् . छन्दस्य इच्छया निर्मिते त्रिश् . छन्दसो व्याख्यानो ग्रन्थः यत् अण् वा . छन्दस्य छान्दस वेदव्याख्यानग्रन्थे . तत्र गायत्र्यादौ छन्दसि %% भाश् वश् 134 अश् . %% गीता . %% छाश् उश् . वेदे %% पाश् . %% मनुः %% हरिवंश् 226 अश् . %<आसीन्महीक्षितागाद्यः प्रणवश्छन्दसामिव>% रघुः . इच्छायां छन्दस्वः . छन्दस इदम् अण् . छान्दस वेदसम्बन्धिनि त्रिश् सर्वच्छन्दसि समार्धसमविषमभेदादिज्ञानाय लीलाश् उक्तं यथा समादिवृत्तज्ञानाय करणसूत्रं सार्धार्या . पादाक्षरमितगच्छे गुणवर्गफलञ्चये द्विगुणे .. समवृत्तानां सङ्ख्या तद्वर्गोवर्गवर्गश्च . स्वस्वपदोनौ स्यातार्मसमानाञ्च विषमाणाम् .. उदाहरणम् . समानामर्धतुल्यानां विषमाणां पृथक् पृथक् . वृत्तानां वद मे सङ्ख्यामनुष्टुप्छन्दसि द्रुतम् .. न्यासः . उत्तरगुणः . 2 . गच्छः . 8 . लब्धाः समवृत्तानां सङ्ख्याः . 256 . तथार्धसमानाम् . 65280 . विषमाणाञ्च . 4294901760 . %% .. ## पुश् छन्दसा पक्षेण स्तुम्नाति सूर्यम् स्तुभ--क्विप् . गरुडाग्रजेऽरुणे तस्य तत्कथा %% bhàø àø 24 aø . ## triø chadi--uõ . upacchandayitari . %% çø 1854, 4 . %% bhàø . ## puø छन्दः सामवेदं गायति गइ--क . सामवेदज्ञे %% मनुः . %% गीता . छन्दोगपरिशिष्टम् . ## पुश् ब्राह्मण्यां नापितेन जाते मतङ्गनामके चण्डालभेदे तपस्यया इन्द्रदत्तवरेण छन्दोदेवनामतां प्राप्ते स्त्रीणां पूज्ये देवभेदे तत्कथा भाश् आनुश् 27 अश् . %% 27 अश् इत्युपक्रमे तेन निर्विद्य तपश्चरातं त प्रति इन्द्रस्य वरदानादि %% भाश् अनुश् 29 अश् . ## स्त्री छन्दसा भाषा . 1 छन्दसा कथन ततोभवे तद्व्याख्याने ग्रन्थेऽर्थे ऋगयनादिश् अण् . छान्दोमाष तत्रभवे तद्व्याख्याने ग्रन्थेच . 2 उपाङ्गशास्त्रभेदे %% इत्युपक्रमे %% हेमाश् दाश् खश् देवीपुश् . ## पुश् त्रिसूत्ये अहीने यागभेदे %% कात्याश् श्रौश् 23 . 2 . 8! त्र्यहास्त्विसुत्याः पञ्च अहीनाः %% 9 . 10 . सूश् . %% कर्कः . ## पुश् दशाहसाध्ये यागभेदे %% कात्याश् श्रौश् . 23 . 5 . 28 . छन्दोमदशाह इति संज्ञा स पशुकामस्य भवति कर्कः तत्राहान्याह . %% 29 सूश् . %% सश् व्याश् . ## नश् 6 तश् . छन्दसां माने ततो भवे व्याख्यानेच ऋगयनादिश् अण् . छान्दोमान तत्र भवे तद्व्या ख्याने च . ## स्त्री 6 तश् . छन्दमां गायत्र्यादीनां 1 समुदाये . छन्दंसां विचितिर्विचयोयत्र . छन्दःशास्त्रे च . %% ततः ऋगयनाश् भवे व्याख्याने चार्थे अण . छान्दोविचित तद्भवे तद्व्याख्याने च! ## त्रिश् चुश् छद--क्त निश् . 1 आच्छादिते . 2 निर्जने 3 रहसि नश् %% माघः . पक्षेछादित तत्रार्थे त्रिश् . ## गतौ वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् इदित् . छम्पयति ते छम्पति अचच्छम्पत् त अच्छम्पीत् . चच्छम्प . ## भक्षणे भ्वाश् परश् सकश् सेट् . छमति अच्छमीत् . उदित् छमित्वा--छान्त्वा छान्तः . छमण्डः ## पुश् छम--अण्डच् . मातापितृविहोने (छोंड) उणादिकोषः ## वमने चराश् उभश् सकश् सेट् . छर्दयति ते अचच्छर्दत् त . छर्दितः . छर्दिः . ## नश् छर्द--भावे अच् . वमने हेमश् . क्लीवत्वमभिधानात् . ## नश् छर्द--भावे ल्युट् . 1 वमने . हेमचश् . %% सुश्रुश् . कर्तरि ल्यु . 2 वमनकर्तरि त्रिश् . 3 अलम्बुषराक्षसे पुश् . हेतौ णिच्--ल्यु . 4 निम्बवृक्षे पुश् हेमचश् 5 मदनवृक्षे भावप्रश् . ## स्त्री छर्दं वमनमापयति आपि--ल्यु स्वार्थे क अत इत्त्वम् . कर्कट्याम् राजनिश् . ## स्त्री छर्दयति छर्द--हेतौ णिच--इन् . वमनरोगे तन्निरुक्तिनिदानादि च सुश्रुते उक्तं यथा . %% . %% इति माधवकरः . वा ङीप् . तत्रार्थे %<आमाशयोत्क्लेशभवा हि सर्वाच्छर्दोमता लङ्घनमेव तस्मात्>% सुत्रुतः . ## स्त्री छर्द--णिच् ण्वुल् . 1 उत्कासिकायां, 2 विष्णुक्रान्तायाञ्च . धात्वर्थे ण्वुल् . 3 वमने . राजनिश् . स्वार्थे क प्तषोश् . छर्दीकाप्यत्र . ## स्त्री पुश् 6 तश् . 1 क्षुद्रैलायाम् . 2 छर्दिनाशके च शब्दचश् . ## पुश् छर्दिं हान्त--हन--टक् . 1 निम्बभेदे . 2 छर्दिनाशके त्रिश् रत्नागाला स्त्रियां ङीप् . ## स्त्री छर्द--भावे इसि . 1 वममेश् 2 कर्तरि इसि . 2 बमिरोगे 3 उद्गारे च . छर्द--कर्मणि इसि . 4 गृहे निघश् . %% çø 8 . 9 . 11 . %% bhàø . %% yajuø 13 . 19 . %% vedadãø . छृद--दीप्तौ इसि . 4 तेजसि %% यजुश् 14 . 12 . %% वेददीश् . ## नश् छल--अच् . 1 स्वरूपाच्छादने 2 व्याजे 3 यथार्थगूहने 4 कटयुद्धादिना तन्मर्यादायाश्चलने 5 शाठ्ये 6 कापट्यें न्यायमतसिद्धे कार्यान्तरेण प्रयुक्तस्य वाद्युक्तशब्दस्यार्थान्तर कल्पनया प्रतिवादिना दत्ते 7 दूषणभेदे तल्लक्षणभेदादिकं गौश् सृश् वृत्तौ दर्शितम् . यथा विघातोऽर्थविकल्पोपपत्त्या छलम् . 1 . तत् त्रिविधं वाक्छलं साश् मान्यच्छलमुपचारच्छलञ्चेति . 2 . अविशेषाभिहितेऽर्थे वक्तुरभप्रायादर्थान्तरकल्पना वाक्छलम् . 3 . सम्भवतोऽर्थस्यातिसामान्ययोगादसम्मतार्थकल्पना सामान्य च्छलम् . 4 . धर्मविकल्पनिर्देशोऽर्थसम्भावप्रतिषेध उपचारच्छलम् . 5 . वाकछलमेवोपचारच्छलं तदविशेषात् . 6 . न तदर्थान्तरभावात् . 7 . अपिशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः . 8 . गौश् सूश् %% .. 8 वृत्तिः %<आक्षिप्तकेतुकुथसैन्यगजच्छलेन>% माधः . %% मनुः . %% भट्टिः %% रघुः . %% याज्ञश् . %% नारदोक्ते 8 प्रमादाभिहिते च 9 छलकारिणि त्रिश् . स्वार्थे क . तत्रार्थे %<आवाभ्यां (मधुकैटभाभ्याम्) छाद्यते विश्वं रजसा तमसा तथा . रजस्तमोमयावावां यतीनां दुःखलक्षणौ . छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम्>% हरिवं 203 अश् . 10 नाटकप्रभेदव्यीथ्यङ्कभेदे नश् %% इत्युपक्रमे अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः . उद्थात्यकावलगितेत्यादिना विभज्य साश् दश् लक्षितं यथा प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलना छलम् %% %% . ## नामधातुः छल + कृतौ--णिच् सकश् सेट् . छलयति %% गीतगोश् %% गीता . ## नश् छल + कृतौ णिच्--भावे ल्युट् . 1 प्रतारणे %% भाश् भीश् 1 अश् . युच् . 2 वञ्चनायां स्त्री शब्दार्थचिश् . %% साश् दश् . ## नश् नाटकभेदे अलङ्कारशब्दे 392 पृश् उक्ते दृश्य काव्यभेदे दृश्यम् . %% मालविकाश् . ## छल + नामधाश् कर्मणि क्त . 1 प्रतारिते छलितरामं नाटकम् . भावे क्त . 2 प्रतारणे नश् . ## स्त्री छद--क्विष् तां लाति ला--क गौराश् ङीष् . 1 वल्कले (छाल) शब्दरत्नाश् 2 लतायाम् 3 सन्ततौ च . मेदिश् ला--बाश् कि . छल्लिरपि तत्रार्थे . ## स्त्री छ्यति असारं छिनत्ति तमो वा छो--विकिच्च वा ङीप् . 1 शोभायां 2 कान्तौ च अमरः . %<आपाण्डुरमुखच्छविः>% रघुः . आपाण्डरीभूतमुखच्छवीनाम् कुमाश् . ## बधे भ्वाश् उभश् सकश् सेट् . छषति ते अच्छा(च्छ)षीत् अच्छषिष्ट . चच्छाष चच्छषे . ## पुश् छो--क्विप् . 1 पारदे एकाक्षरकोश् 2 छेदनकर्तरि त्रिश् . ## पुंस्त्री छो--गन् स्वनामख्याते पशुभेदे अमरः . जातित्वात् स्त्रियां ङीष् . 2 पुरोडाशे नश् शब्दार्थचिश् . छाग्या दुग्धम् अण् . 2 छाग्या दुग्धे नश् छागस्येदमण् . 4 छागसम्बन्धिनि त्रिश् स्त्रियां ङीप् . छागस्य लक्षणादिकं वृश् संश् दर्शितं यथा %% . बलौ तस्य शुभाशुभत्व युक्तिकल्पतरौ दर्शितं यथा %% . तन्मासगुणा भावप्रश् उक्ता यथा %% तद्दुग्धादिगुणास्तत्रोक्ता यथा छाग कषायं मधुरं शीतं ग्राहि पयो लघु . रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम् . अजानां लघुकायत्वान्नानाद्रव्यनिषेवणात् . नात्यम्बुपानाद् व्यायामात् सर्वव्याधि हर पयः . आजं दध्युत्तम ग्राहि लघु दोष त्रयापहम् . शस्यते श्वासकासार्शःक्षयकासेषु दीपनम् . तद् घृतगुणा घृतशब्द 2798 पृश् दृश्याः . तन्मूत्रगुणाः %% %% तिश् तश् %% याज्ञश् . %<षण्मा सांश्छागमांसेन>% मनुः अनादेशे यज्ञे स एव पशुशब्दवाच्यः यथाह कात्याश् श्रौश् 6 . 3 . 20 . %% सूश् . अजं पशुमुपाकरोति होता यक्ष्यदश्विनौ छागस्येत्यादिषु भन्त्रेषु छागस्याम्नानात् तथा %% यदि च छागी यागसाधनं भवति तदा अयं मन्त्रः संगताथो भवति नान्यथा . puna kãvç÷am . %% såø . %% . %% såø . विगतमङ्गं चक्षुःकर्णादिकं यस्यासौ व्यङ्गः अन्यूनाङ्गगम् शाखान्तरात् कर्कः %% श्रुता छाग एवालभ्यः %% जैश् सूश् तथा निर्णयात् . ## पुश् छया छादनेन गण्यते गण--कर्मणि अच् . छगण + स्वार्थे अण्--बा . करीषाग्नौ त्रिकाश् . ## पुश् छागं भुङ्क्ते भुज--णिनि . 1 वृके राजनिश् . 2 छागमासभक्षके त्रिश् स्त्रियां ङीप् . ## नश् छाग + मयट् . स्कन्दस्य षष्ठे वक्त्रे षष्ठ छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् . षटाशरोभ्यन्तरं राजन् . नित्यं मातृगणार्चितम . %<षण्णान्तु प्रवरं तस्य शीर्षाणामिह शब्द्यते . शक्तिं येनासृजद्दिव्याम भद्रशाख इति स्म ह>% भाश् वश् 227 a0 ## पुश् छागस्य मुखमिव मुखमस्य . 1 कुमारानुचरभेदे 2 कुमारे कार्तिकेये च तस्य षष्ठशिरसच्छागतुल्याकारत्वात् तथात्वम् %% भाश् वश् 227 अश् . ## पुश् छागस्य मित्रम् . देशभेदे तत्र भवः काश्याश् ठक् ञिठ् वा इदित् . छागमित्रक तद्भवे त्रिश् स्त्रियां ढञि ङीप् जिठि टाप् . ## पुश् छागोरथोऽस्य . छागवाहने वह्नौ हेमच0 ## पुंस्त्री छगल एव प्रज्ञाश् अण् . 1 छागे पशुभेदे . छगलस्यार्षेर्गोत्रापत्यम् अण् . 2 आत्रेये ऋषिभेदे आत्रेयभिन्ने तु छागलिरित्येव छगलशब्दे दृश्यम् . स्वार्थे क . तत्रार्थे संज्ञायां कन् . %<श्वेतं सुपाक समदीर्घवृत्तं निःशल्कलं छागलकं वदन्ति . गले द्विकण्टः किल तस्य पृष्ठे कण्टः मुपथ्यो रुचिदोबलप्रदः>% राजनिश् उक्ते 4 मत्स्यभेदे ## नश् चक्रदत्तोक्ते छागमांसपक्वे घृतभेदे यथा %% . %% . भैषज्यरत्नाबल्यां विशेषो यथा %<आजं चर्मविनिर्गुक्तंत्यक्तशृङ्गनखादिकम् . पञ्चमूलीद्वयञ्चैव जलद्रोणे विपाचयेत् . तेन पादावशेषेण घृतप्रस्थं विपाचयेत् . जीवनीयैः सयष्ट्याह्वैः क्षीरञ्चैव शतावरी . छागलाद्यमिदं नाम्ना सर्ववातविकारनुत् . अर्दिते कर्णशूले च बाधिर्ये मूकमिन्मिने . जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः . अपतानेऽपतन्त्रे च सर्पिरेतत् प्रशस्यते . पृथगूर्धं तुलां पञ्चमृलद्वन्द्वाजमां सर्याः . निःक्वाथ्य सलिलद्रोणे क्वाथे पादावशेषिते>% . %% . ## पुश् छागोवाहनमस्य . वह्नौ त्रिकाश् . ## त्रिश् छो--क्त . 1 छिन्ने 2 दुर्बले अमरः . %% ## पुश् छत्त्रं गुरोर्वैगुण्यावरणं शीलमस्य छत्त्राश् ण . 1 अन्तेवासिनि शिष्ये 2 मधुभेदे न %% भावप्रश् . ## पुश् छात्त्री गण्ड इव . पद्यस्य पादमात्रवेत्तरि अल्पज्ञे मन्दे शिष्ये हाराश् . ## नश् छात्त्रं मधुभेद इव दृश्यते दृश--कर्मणि ल्युट् . 1 मधुतुल्यास्वादे हैयङ्गवीने शब्दचश् . 6 तश् 2 शिष्यस्य दर्शने च . ## पुश् छात्रो व्यंसकः मयूश् परनिश् . मन्दशिष्ये ## स्त्री चुश् छद--क्तिन् . छादने . कर्तरि क्तिच् . 2 छाद्के अस्य शालाशब्दे परे %% पाश् . आद्युदात्तता . छात्त्रिशाला यदापि शालान्त स्तत्पुरुषे नपुंसकलिङ्गोभवति तदापि %% पाश् इत्येतस्मान् पूर्वविप्रतिषेधेनायमेव खरः छात्त्रिशालम् सिश् kau0 ## पुश् %% पाश् शालान्त तत्पुरुषे आद्युदात्ततानिमित्ते शब्दगणे स च गण छात्त्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि छात्त्रिशाला छात्त्रिशालम् . ## नश् छादयात् चुश् छद--अच् . पटले (छात्) चाल . इतिख्याते पदार्थे जटाधरः . ## पुश् cu0--छद--ल्यु . 1 नीलाम्लानवृक्षे . भावे ल्युट् . 2 छादने . %% हरिवंश् 66 अश् . करणे ल्युट् . 3 पत्रे नश् राजनिश् . %% अमरनिर्देशात् कर्तारि ल्यु . 4 छादके त्रिश् . %% माघः . ## त्रिश् छद--क्त वादान्तत्यादिना पक्षे णिलोभावः . आच्छादिते छन्ने . ## नश् छदिषे हितम् %% पाश् . ढक् . तृणे . ## त्रिश् छद्मना चरति व्यवहरति ठक् . 1 कापटिके कपटव्यवहारिणि %% मनुः . ## पुश् ऋषिभेदे ## पुश् छन्दोऽधीते वेत्ति वा पक्षे अण् . वेदाध्येतरि 1 श्रोत्रिय अभरः . छन्दसो व्याख्यानो ग्रन्थः तत्रभवो वा अण् . 2 वेदव्याख्याने ग्रन्थे 3 वेदभवे च त्रिश् . तस्येदम् अण . 4 वेदमम्बन्धिनि त्रिश् स्त्रियां सर्वत्र ङीप् . %% हरिवंश् 223 अश् . छान्दसः प्रयोगः . ततो मनोज्ञाश् भावे वुञ् . छान्दसिका छान्दसभावे स्त्री . ## नश् छन्दोगानां धर्म आम्नायः समूहो वा %% पाश् ञ्य . छन्दोगानामाम्नायभेदे उपनिषद्रूपे . उपनिषच्छवदे 1222 पृश् दृश्यम् . तेषां 2 धर्मे 3 समूहे ca . @<[Page 2985b]>@ ## त्रिश् छन्दोमस्येदम् ठक् . यज्ञभेदसम्बन्धिनि 1 सूक्ते 2 अहनि च %% निरुश् 7 . 21 . %% 22 . 6 . 33 कात्याश् श्रौश् कर्कः ## स्त्री छो--ण . 1 आतपाभावे 2 प्रतिविम्बे 3 सूर्यपत्नी भेदे संज्ञाप्रतिकृतौश् 4 कान्तौ च अमरः 5 पालने 6 उत्कोचे 7 पङ्क्तौ मेदिश् . 8 कात्यायन्यां शब्दरत्नाश् . 9 तमसि हेमचश् . तत्र अनातपे %% कुमाश् . %% माघः %% नैषश् . %% माघः . %% श्रुतिः संज्ञाप्रतिकृतिछायाकथा हरि वंश् 9 अश् . %% . छाया च तमोरूपद्रव्यान्तरमिति मीमांसकाः . तेन %% शकुश् . छायागतिरुक्ता सङ्गच्छते नैयायिकास्तु तेजःसामान्या भाव एव तमश्छायादिकमङ्गीचक्तुः तत्र गत्यादिकमौपचारिकम् %% इति बोधः %% पाश् . छायान्तस्तत्पुरुषो नपुंसकं स्यात् पूर्वपदार्थबाहुल्ये इक्षूणां छाया इक्षुच्छायम् सिश् कौश् . कस्य बाहुल्यमित्यप्रेक्षायां छायायानिमि त्तभूतावरकद्रव्याणामेव बाहुल्यमर्थाक्षिप्तं तच्च षष्ठी तत्पुरुषे पूर्वपदार्थगतमित्याशयेन पूर्वपदार्थेत्युक्तम् . %% इत्यत्र आङ्प्रश्नेषः सिश् कौश् . आवरकद्रव्यस्यैकत्वे तु %% पाश् वा क्लीवत्वम् कुड्यछाया कुद्ध्यच्छायम् . आतपाभावश्च तेजःसामान्यप्रभासञ्चाराभावः तेन प्रदीप प्रभावरकपदार्थस्य प्रभानिरोधसम्बन्धित्वात् शङ्कुच्छाया नरच्छाया इत्यादि . दीपादिच्छायामानज्ञानार्थो व्यवहारःछायाव्यवहारः तत्र करणसूत्रं लीलाश् उक्तं यथा . अथ छायाव्यवहारे करणसूत्रं वृत्तम् . छाययोः कर्णयीरन्तरे यै तयोर्वर्गविश्लेषभक्तारसाद्रीषवः . सैकलब्धेः पदघ्नन्तु कर्णान्तरं भान्तरेणोनयुक्तं दलेस्तः प्रभे . उदाहरणम् . नन्दचन्द्रैर्मितं छाययोरन्तरं कर्णयोरन्तरं विश्वतुल्यं ययोः . ते प्रभे वक्ति योयुक्तिमान् वेत्त्यसौ व्यक्तमव्यक्तयुक्तं हि मन्येऽखिलम् . न्यासः [picture] छायान्तरं . 19 . कर्णान्तरम् . 13 . अनयोर्वर्गान्तरेण . 192 . भक्ता रसाद्रीषवः . 576 . लब्धं 3 . सैक स्यास्य . 4 . मूलम् . 2 . अनेन कर्णान्तरं . 13 . गुणितं . 26 . द्विस्थं . 26 . भान्तरेण . 19 . ऊनयुतं . 7 . 45 . तदर्धे लब्धे छाये 7/2 . 45/2 तत्कृत्योर्योगपदमित्यादिना जातौ कर्णौ 25/2 . 51/2 . छायान्तरे करणसूत्रं वृत्तार्धम् . शङ्गुः पदीपतलशङ्कुतलान्तर घ्नश्छाया भवेद्विनरदीपशिखउच्च्यभक्तः . उदाहरणम् . शङ्कुप्रदीपान्तरभूस्त्रिहस्ता दीपोच्छ्रितिः सार्धकरत्रया चेत् . शङ्कोस्तदा काङ्गुलसम्मितस्य तत्र प्रभा स्यात्कियती वदाशु . न्यासः [picture] शङ्कुः 1/2 प्रदीपशङ्कुतलान्तरं 3 अनयोघातः 3/2 विनरदीपशिखउच्च्येन . 3 . भक्तोलब्धानि छायाङ्गुलानि . 12 . अथ दीपोच्छ्रित्यानयनाय करणसूत्रं वृत्तार्धम् . छायाहृते तु नरदीपतलान्तरघ्ने शङ्कौ भवेन्नरयुते खलु दीपकौच्च्यम् . उदाहरणम् . प्रदीपशङ्क्वग्तरभूस्त्रिहखा छायाङ्गुलैः षोडशभिः सना चेत् . दीपोच्छ्रितिः स्यात्कियती वदाशु प्रदीपशङ्क्वन्तरमुच्यतां मे . न्यासः [picture] शङ्कुः . 12 . छायाङ्गुलानि . 16 . शङ्कुप्रदीपान्तर हस्ताः . 3 . लब्धं दीपकौच्च्यं हस्ताः 11/4 . प्रदीप शङ्क्वन्तरभूमानानयनाय करणसूत्रं वृत्तार्धम् . विशङ्कु दीपोच्छ्रयसङ्गुणा भा शङ्कूद्धृता दीपनरान्तरं स्यात् . उदाहरणम् . पूर्वोक्तएव दीपोच्छ्रायः 11/4 शङ्क्व ङ्गुलानि . 12 . छाया . 17 . लब्धाः शङ्कुप्रदीपा न्तरहस्ताः . 3 . छायाप्रदीपान्तरदीपउच्च्यानयनाय करणसूत्रं सार्धं वृत्तम् . छायाग्रयोरन्तरसङ्कुणा भा छायाप्रमाणान्तर हृद्भवेद्भूः . भूशङ्कुघातः प्रभया विभक्तः प्रजायते दीपशिखउच्च्यभेवम् . त्रैराशिकेनैव यदेतदुक्तं व्याप्तं स्वभेदैर्हरिणेव विश्वम् . उदाहरणम् . शङ्कोर्भार्कमिताङ्गुलस्य सुमते! दृष्टा किलाष्टाङ्गुला छायाग्राभिमुखे करद्वयमिते न्यस्तस्य देशे पुनः . तस्यैवार्कमिताङ्गुला यदि तदा छाया प्रदीपान्तरं दीपउच्च्यञ्च कियद्वद व्यवहृतिं छायाभिधां वेत्सि चेत् . न्यासः [picture] atra छायाग्रयोरन्तरमङ्गुलात्मकं . 52 . छाये च . 8 . 12 . अनयोराद्या . 8 . इयमनेन . 52 . गुणिता . 416 . छायाप्रमाणान्तरेण . 4 . भक्ता लब्धं भूमानम् . 104 . इदं प्रथमच्छायाग्रदीपतलयोरन्तरमित्यर्थः . एवं द्वितीयच्छायाग्रमानं . 156 . भूशङ्कुघातः प्रभया विभक्तैति जातमुभयतोऽपि दीपउच्च्यं सममेव हस्ताः 6/1/2 एवमित्यत्र छायाव्यवहारे त्रैराशिककल्पनया'' नयनं वर्तते तद्यथा . प्रथमच्छायातोद्वितीयच्छाया . . 12 . यावताधिका तावता छायावयवेन यदि छायाग्रान्तरतुल्या भूर्लभ्यते तदा छायया किमिति एवं पृथक् पृथक् छायाप्रदीपतलान्तरप्रमाणं लभ्यते . ततोद्वितीयं त्रैराशिकं यदि छायातुख्ये भुजेशङ्कुः केटिस्तदा भूतुल्ये भुजेकिमिति लब्धं दीपकीच्च्यमुभयतोऽपि तुल्यमेव . एवं पञ्चराशिकादिकमखिलं त्रैराशिककल्यनयैव सिद्वम् . %% इत्युक्ते ऊनविंशत्यक्षरपादके 1 छन्दोभेदे च . शङ्कुछाया हि दिग्देशकालज्ञानोपायः यथोक्तं त्रिप्रश्नाधिकारे सूर्यसिद्धान्तरङ्गनाथाभ्याम् . तत्र चं त्रयाणां दिग्देशकालानां प्रश्नाः त्रिप्रश्नाः तेषामधिकार इति त्रिपश्नशब्दार्थः . तत्रादौ दिग्ज्ञानमाह . %<शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपिवा समे . तत्र शड्क्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् . तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्वादशाङ्गुलम् . तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः . तत्र विन्दू विधायोभौ वृत्ते पूर्वापराभिधौ . तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा . याम्योत्तरादिशोर्मध्ये तिमिना पूर्वपश्चिमा . दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि>% . सूश् सिश् तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत्समीकृते शिलाप्रदेशे . अपि वाथ वा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कस्थाङ्गुलविभागमानगृहीतैरभीष्टसङ्ख्याकाङ्गुलैर्व्यासार्धरूपैवृत्तमवक्रमालिखेत् . सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या यथा स्यात् तथेत्यर्थः . ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसङ्ख्याकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागाङ्कितमित्यर्थः .. शङ्कुं समतलमस्तकपरिधिकाष्ठदण्डं स्थापयेत् . ततः पूर्वापरार्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्काश्छायान्तप्रदेशो मण्डलपारधौ यस्मिन् विमागे स्पृशेत् . दिनस्य प्रथमविभागेऽनुलणं छायाह्रासाद्वृत्ते यत्र प्रविशति, दिनस्यापरार्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्गच्छतीत्यर्थः . तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्बापरसञ्ज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वा तन्मध्ये पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा कार्या सा दक्षिणोत्तररेखा भवति . मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यामार्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य हलद्वयसयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति . तत्रैकः संयोगो मुखं बाह्यवृत्तभागसम्मार्जगेन, अपरसंयोगखु पुच्छमितरवृत्तभागद्वयसम्मर्जनेन . मुखपुच्छानध्यृज्वी रेखा दक्षिणोत्तररेखा . तत्र पूर्वविन्दोः सव्यं रेखाग्रं दक्षिणा दिक् . पश्चिमविन्दोः सव्यं रेखाग्रसुतरा दिक . अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः . शङ्कुरपि तत्स्थानान्निष्कास्यः इति केवला दक्षिणोत्तररेखा स्थितेति तात्पर्यमु . दक्षिणोत्तरदिशोर्मध्यस्थाने तिमिना दक्षिणोत्तररेखामितेन व्यासार्धेन दक्षिणोत्तरस्थानाभ्यां पूर्बवत् प्रत्येकं वृत्तं विधाय पूर्बवत् सिद्धेन मत्स्येनेत्यर्थः . पूर्वपश्चिमा रेखा कार्या . तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा, पश्चिमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जनेन केवला पूर्वापररेखापि सिद्धा . अथ रेखासंयोगस्थानाद्दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं वृत्ते सिद्धम् . तद्वत् यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारणेत्यर्थः . एवकारोऽन्यप्रकारनिरासार्थकः . हि निश्चयेन . विदिशः कोणदिशो दिशां पर्वादिसिद्धदिशां ये मध्यमत्स्या अव्यवहितदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः . रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः . अत्रोपपत्तिः . क्षितिजपूर्वापरवृत्त संयोगौ पूर्वापरविभागस्यौ पूर्वापरदिशे तत्र पूर्वापरविभागज्ञानं सूर्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं कत्र लग्नमिति ज्ञानं तु विषुवद्वृत्तक्रान्तिवृत्तसम्पातस्थसूर्यस्योदयास्तस्थलज्ञानेन विषुवद्वृत्तस्य पूर्वापरक्षितिजवृत्तसम्पातयोः सम्बद्वत्वात् . अघान्यस्मिन् दिने सूर्यस्योदयास्तावग्रागान्तररेण याम्योत्तरे भवत इति सूर्योदयास्तस्थानाभ्यामग्राशान्तरेणोत्तरयाम्ये पूर्वापरस्थानं भवतीति क्षितिजस्य महत्त्वाद्दूरत्वाच्च तद्दानेन पूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वामीष्टप्रदेशे तज्ज्ञानार्थमभीष्टसमस्थले क्षितिजानुकारं वृत्तं कृतम् . तत्रापि सूर्योदयास्तसमसूत्रण स्थलद्ञानस्य दुःशकत्वात् छायार्थं शङ्गुः स्थाप्यः . तथापि सूर्योदये छायानन्त्याद्वृत्तपरिधौ तदग्रस्पर्शाभावः . परन्तु यथा यथा सूर्य ऊर्द्घ भवति तथा तथा छायाह्रासाद्यत्र छाया वृत्तपरिधौ यदा प्रविशति तत्स्थानात् तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्धज्याकारेण देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कुस्यानस्य पश्चिमा . छायाग्रस्य पूर्वा परसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्यापरदिशि छायापतनाच्च . एवं दिनापरार्धे सूर्यो यथा यथाधः सञ्चरति तथा तथा छायावृद्धः शङ्कुच्छायावृत्तपरिधौ यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्धज्याकारेण तत्स्थाने देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कुस्थानस्य पूर्वा . तत्सूत्रं पूर्वापरसूत्रम् . इदं शङ्कोरुपलक्षणत्वेन ज्ञानं तथा छायोपलक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम् . तथा हि . यत्र छायाग्रं विशति तत्रापरा, छायाग्रं यतो निर्गच्छति तत्र पूर्वा . तत्रापि प्रवेशनिर्गमयोरेककालत्वासम्भवाद्यत्कालिकः प्रवेशस्तत्काले छायायाः पाश्चमत्वं तत्र वस्तभूतं तत्काले निर्गमनस्य पूर्वत्वासम्भवः . एवं निर्गमकाले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्य पश्चिमत्वासम्भवः . एककालिकसिद्ध्यर्थमुमयोरेकतर चिह्नं चाल्यं तात्कालिकभुजयोरन्तरेण तत्र पूर्वचिह्नं भुजान्तराङ्गुलैरयनदिशि चाल्यम् . पश्चिमचिह्नं वा त्यस्तायनदिशि चाल्यम् . तत्सूत्रं सूत्रमध्यदेशस्य पूर्वापरसूत्रम् . एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गमचिह्नाभ्यां यथोक्तरीत्या मुजदानेन सिद्धपूर्वापरसूत्रेणाभिन्नत्वात् . तदुक्तं सिद्धान्तशिरोमणौ %% इति . तदेतद्भगवता लोकानुकम्पया खल्पान्तरत्वादेकतरवि न्दुचालनं नोक्तं सुखार्थं किञ्चित्स्थूलावेव निर्गभप्रवेशविन्दू पूर्वापराभिधावुक्तौ . एवञ्चाभीष्टस्थानं प्रवेशनिर्गमसूत्रमध्ये यथा भवति तथानेन प्रकारेण मण्डलकेन्द्रशङ्कुस्थापनादिनाऽभीष्टप्रदेशे पूर्वापरदिशे साध्ये इति . तन्मध्ये दक्षिणोत्तररेखाविन्दुद्वयोत्पन्नमध्यमत्स्यरेखैवेति . याम्योत्तरमध्ये पूर्वापरा रेखा तद्दि ङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम् ननु पूर्वापरविन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा तदग्राभ्यां मत्स्येन रेखा पूर्वापरविन्दुस्पृष्टैवेति पूर्वं तस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुनं साधनं व्यर्थमन्यथा दक्षिणोत्तररेखाया अप्यसङ्गतत्वापत्तेरिति चेत् सत्यम् . दक्षिणोत्तररेखाशुद्ध्यर्थमेव पूर्वापरविन्दुस्पृष्टरेखायाः पुनः साधनमिति केचित् . वस्तुतस्तु दक्षिणोत्तरपूर्वापरसूत्रसगातरूपाभीष्टस्थानात् केन्द्रात् प्रागुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेनावश्यकत्वात् तस्य च पूर्वापरविन्द्वन्तरख्यत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखा मूला ग्रयोर्बर्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति . तस्या विन्दोरुपर्यधश्च वक्रत्वं कदाचित् स्यादतः प्रथममेव पूर्णरेखासिद्ध्यर्थ विन्द्वन्तरसिद्धमत्स्यमुखपुच्छगतरेखाया विन्द्वतराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्याः सुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमिति तत्त्वम् . एवमेवाव्यवहितदिग्द्वयान्तरोत्पन्नलघुमत्स्यैश्चतुर्मिः सूत्रैर्वृत्ते कोणदिशः . तदिदमभीष्टस्थानकेन्द्रकमण्डले दिगष्टकं सिद्धम् .. अथ दिक्सूत्रसम्पातरूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह रश् nàø %% såø miø . %% raø nàø . %% såø siø . %% raø nàø . %% såø siø . %% atha प्रसङ्गाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिं चाह रश् नाश् . %<शङ्कुच्छायाकृतियुतेर्मलं कर्णोऽस्य वर्गतः . प्रोज्झ्य शङ्कु कृतिं मूलं छाया शङ्कुर्विपर्ययात्>% सूश् सिश् हादशाङ्गुलशङ्कुच्छाययोर्वर्गयोगात पदं छायाकर्णः स्यात् . अथास्य शुद्धिरूपं छायासाधनमाह . अस्येति . छायाकर्णस्य वर्गात् शङ्कु वर्णं चतुश्चत्वारिंशुदधिकं शतं विशीध्य मूल छाया . प्रकारान्तरेण छायाकर्णशुद्धिमाह . शङ्कुरिति . विपर्ययाच्छायासाधनवैपरीत्यावछायाकर्णवर्गाच्छायावर्गं विशोध्य मूलमित्यर्थः . शङ्कुर्द्वादशाङ्गुलमितः स्यात् . अत्रोपपत्तिः . द्वादशाङ्गुलशङ्कुः कोटिरक्षभा भुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः कर्ण इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम् . ननु दिक्साधनोत्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेन किमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात् . न च विना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम् . वक्ष्यमाणभुजज्ञानस्याग्रोपजीव्यत्वेन तस्याश्च भुजीपजीव्यत्वेनान्योत्याश्रयात् गणितज्ञाताग्रायाः पुनः साधनस्य व्यर्थत्वाच्च . न च भुजसूत्राङ्गुलैर्दत्तैरित्यनेनेष्टच्छायाग्रं ज्ञातमिति न, किन्त्वेतदुक्त्या दिक्सूत्रसम्पातस्थशङ्कोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे भुजसद्भावाद्विना गणितं भुजोऽपि ज्ञात इति नान्योन्याश्रय इति वाच्यम् . तथापि भगवतः सर्वज्ञस्य निष्प्रयोजनत्वोक्तेरनुचितत्वात् . विना प्रयोजनं मन्दोक्तेरष्वभावाच्च . न हि दिक्साधनेऽग्राभुजादिकमावश्यर्क येन तदुक्तिर्युक्ता . किञ्च कर्णसाधनस्य गणितोक्त्या वक्ष्यमाणकर्णसाधनतुल्यत्वेनात्र कथनमनुचितम् . न हि दिक्साधनार्थं %% सिद्धान्तशिरोमण्युक्तिवदत्र छायाकर्ण उपयुक्तो येन तदुक्तिर्युक्तेति चतुरश्रमित्यादिश्लोकचतुष्टयमन्येन मन्दबुद्धिना क्षिप्तं न भगवतोक्तामति चेन्मैवम् . भुजसाधनोपजीव्याग्राया एतदुक्तप्रकारेण सिद्धौ दिशः सम्यक् सिद्धा इति दिक्साधनशुद्ध्व्ययमग्रासाधनम् . प्रकारान्तरेणापि वक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानयागतया केव्यनुपातेन साधितकर्णसंवादेन शुद्ध्यवगमार्थं कर्णसाधनं चोक्तम् . अनयाग्रया कर्णस्तदा त्रिज्यावृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्यातयनार्थं वा कर्णसाधनमिति केचित् . वस्तुतस्तु मण्डले छायाप्रवेशनिर्गसस्थानस्थितपूर्वापरविन्द्वोः प्रत्येकं रेखेति रेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं तेनान्तरेणान्यतरो विन्दुबाल्यस्तो पूर्वापरविन्यू तद्रेखामध्यस्थानस्य पूर्वापररेखेति . तत्रोभयविन्दुरेखयोरन्तराङ्गुलमानं स्वल्पत्वाद्गणयितुमशक्यमतः प्रत्येकरेखे प्राच्यपररेखे प्रकल्प्य तन्मध्यकेन्द्रात् पूर्ववृत्तं प्रत्यकमिति वृत्तद्वयं कुर्यात् . तत्र स्वस्वेवृत्त खखपाच्यपररेखास्पृष्टा कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रे छायाग्ररेखे स्वस्ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रत् स्वस्ववृत्ते उत्तरभागेऽक्षभाङ्गुलान्तरेण रेखे कार्ये ततः स्वस्ववृत्ते स्वस्वतद्रेखयोरन्तरं स्वस्ववृत्ते उभयकालिककर्णवृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्याम्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेनानीतं भुजान्तरस्य विन्द्वन्तरत्वात् तस्य चाग्रान्तरत्वेन फलितत्वात् . विषुवद्दिने गोलमेदे तु भुजान्तरमग्रायोग इति विन्द्वोर्याम्योत्तरमग्रायोग इति . तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रं पूर्वापरसूत्रं स्फुटमित्याशयेन मगवताग्रा निरूपिता तस्याः शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम् रश् नाश् . अतः परं %% ग्रन्थः . स चं अयनशब्दे 336 . 337 पृश् दर्शितः . सोऽत्रानुसन्धेयः . %% सूश् सिश् . %% रश् नाश् . एवं विषुवती छाया स्वदेशे या दिनार्धजा . %% सूश् सिश् . %% रश् नाश् . %<शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते . लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा>% såø siø . %% raø nà0 %% såø siø . %% raø nàø . %% såø siø . %% raø nàø . %% såø siø . स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्यनतांशयोर्भागाना बहुत्वाद्बहुवचनम् . एकदिक्त्वेऽन्तरमन्यदिक्त्वेऽन्यथा योगः कार्यः . शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात् . तस्यापक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्यया प्रागुक्तया भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादिराशित्रितयान्तर्गतोऽर्कः स्यात् . कर्कादित्रयेऽर्के चक्रार्धात षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फुटोऽर्कः स्यात् . तुलादित्रितये षड्भयुतादागतार्कात् स्फुटोऽर्कोज्ञेयः . आगतोऽर्कः षड्मयुतः स्फुटोऽर्कः स्यादित्यर्थः . मकरादित्रयेऽर्के द्वादशराशिभ्य आगतार्कं त्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात् . करणागतज्ञानार्थं व्यस्तायनांशसंस्कृत इत्यर्थसिद्धम् . पूर्वं तत्संस्कृतग्रहात् क्रान्तिः साध्येत्यर्थस्योक्तेः . अत्रोपपत्तिः . एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनं क्रान्तिर्दक्षिणा . भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षिणमनेनाक्षो हीनः क्रान्तिरुत्तरा . अक्षोनक्रान्तिर्नतं तूत्तरमतोऽक्षयुतं क्रान्तिरुत्तरा . अस्या ज्या क्रान्तिरर्कज्या . यदि परमक्रान्तिज्यया त्रिज्याभुजः स्यात् तदानया केतीष्टा सायनार्कभुजज्या वद्धनुः सायनार्कभुज . भुजस्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्यस्यैव भुजत्वाद्भुज एव सूर्यः . कर्कादित्रये द्वितीयपदे षडभादूनस्यार्कस्य भुजत्वाद्भुजोनषड्भमर्कः . एवं तृतीयपदे तलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड्युतो भुजोऽर्कः . चतुर्थपदे मकरादित्रये सूर्योनभगणस्य भुजत्वात् सर्योनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगमतरम् . अथागतस्फुटसूर्यस्य करणागतस्फुटतुल्यत्वज्ञान मागतस्फुटसूर्यान्मध्यमस्य करणागतमध्यमार्कतुल्यत्वेन विशेषं वक्तुं श्लोकार्धेनाह रश् nàø . %% . såø siø . %% raø nàø . %% såø siø . %% atha छायाकर्णयोरानयनमाह . रश् नाश् . %<शङ्कुमानाङुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् . कोटिज्यया विभज्याप्ते छायाकर्णावहर्दले>% सूश् सिश् . %% रश् नाश् . अथ भुजमाधनं विवक्षुः प्रथममग्रा कर्णाग्रे आनयति . %% सूश् सिश् . सूर्यक्रान्तिज्या अक्षकर्णगुणिता शङ्कुजीवया शङ्कुर्द्वादशाङ्गुलस्तद्रूपा ज्या तयेत्यर्थः . द्वादशभिरिति फलितम् . भक्ता फलं सूर्यस्याग्रा . उपलक्षणाद्ग्रहस्यापि . इयमग्रा स्वाभिमतकालिकच्छायाकर्णेन गुणिता मध्यकर्णोद्धृता कर्णस्य व्यासस्य मध्यमर्धमिति मध्यकर्णोव्यासार्धं त्रिज्या तयेत्यर्थः . भक्ता फलं स्वका स्वकर्णाग्रा स्यात् . अत्रोपपत्तिः . क्रान्तिज्योन्मण्डले कोटिरग्रा क्षितिजे कर्णः कुज्या भुज इत्यक्षक्षेत्रे द्वादशकोटावक्ष कर्णः कर्णस्तदा क्रान्तिज्याकोटौ क कर्ण इत्यनुपातेनाग्रा . त्रिज्यावृत्ते इयं कर्णवृत्ते केत्यनुपातेन कर्णवृत्ताग्रेत्युपपन्नम् . अथ भुजानयनं श्लोकाभ्यामाह रश् nàø . %% såø siø . %% raø nàø . %% såø siø . लम्बज्याक्षज्ये क्रमेणाक्षभाद्वादशभ्यां गुणिते उभयत्र क्रान्तिज्यया भक्ते तुकारात् फले, समवृतस्थेऽर्के तौ दृग्योग्यच्छायासम्बद्धौ कर्णौ भवत उभयत्र छायाकर्णः स्यात् . अत्रोपपत्तिः . स्वमस्तकोपरि पूर्वापरानुकारेण यद्वृत्तं तत्सममण्डलसञ्ज्ञम् . तत्रस्थस्य छायाकर्णानयनम् . पलमाभुजेऽक्षकर्णः कर्णस्तदा क्रान्तिज्याभुजे कः कर्ण इति, समशङ्कुः क्रान्तिज्याभुजे समशङ्कु कुजपोनतद्धृत्योः क्रमेण कर्णकोटित्वात् . अस्माच्छङ्गु मानाङ्गुलाम्यस्ते इत्यादिना त्रिज्या द्वादशगुणितानेन भक्ता तत्र . %% इत्युक्तेः . पलभयापि गुण्या क्रान्तिज्याक्षकर्णाभ्यां भक्ता . तत्र त्रिज्या द्वादशगुणिता अक्षकर्णभक्ता लम्बज्यैव सिद्धातो लम्बज्या पलभागुणिता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्णः . अथात्रैव पलभाभुजे द्वादशकोटिरक्षज्याभुजे का कोटिरिति लम्ब ज्याग्रहणे पलभयोस्तल्यत्वान्नाशादक्षज्या द्वादशगुण क्रान्तिज्या भक्ता छायाकणः सममण्डलगतः . क्रान्तिज्यायाः सदायं कर्णः सिद्ध्येन्न हि सर्वदा समवृहगतो ग्रह इति समवृत्तगतग्रहस्यैव कर्णः साध्यो नान्यदेति सूचनार्थं सममण्डलगे रवावित्युक्तम् . तनु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातादवलम्बरूपसमशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थात्वाभावेऽपि छायाकर्णः साध्यः . सममण्डलगे रवावित्युक्तिस्तु स्वाधिष्ठिताहोरात्रवृत्तपरा न त्वन्यदा न साध्योऽन्यथालक्ष्यत्वेन प्रकारस्यातिप्रसङ्गापत्तेः . न हि प्रकारे तद्व्यावर्तकं विशेषणं प्रसिद्धं येन नातिप्रसङ्गः . परन्तु यदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्रवृत्तानामसम्बन्धस्तदा गोले समशङ्कोरदर्शनात् तत्र कथं तत्साधनमनिवारितमित्यतः सममण्डलगे रवावित्यस्य पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रकारान्तरकथनच्छलेनाह रश् नाश् . %% सूश् si0 यदोत्तरा क्रान्तिरक्षादल्पा स्यात् तदा द्युदलश्रवः समवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्णः . न तु मध्याह्नकालिकः . अक्षमया गुणितो मध्याग्रया गृहीतमध्याह्नकर्णाग्रया भक्तः फलं सममण्डलगतग्रहविम्बस्य छायाकर्णः स्यात् . अत्र सौम्येत्यनेन दक्षिणक्रान्तौ तदसाधनं सममण्डलगतग्रहविम्बस्यादर्शनादिति स्फुटमुक्तम् अन्यथाक्षाल्पक्रान्तौ दक्षिणगोले समशङ्कोः प्रत्यक्षत्वात् तन्निवारणानुपपत्तेः . अत्रोपपत्तिः . सममण्डलप्रवेशकालिकमध्याह्नच्छायाकर्णादवस्तुभूतात् कर्णेन द्वादशाङ्गुलशङ्कुस्तदा त्रिज्याकर्णेन क इति मध्यशङ्कुस्तात्कालिकः . द्वादशकोटावक्षभा भुजस्तदा महाशङ्कुकोटौ क इति शङ्कुतलम् . द्वादशनाशात् पलभात्रिज्याघातो मध्यकर्णभक्त इति . अनेन भुजेन मध्यशङ्कुस्तदाऽग्राभुजेन क इति समशङ्कुर्द्वादशाग्रामध्यकर्णघाती मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजे समशङ्कुतद्धृत्योः कोटिकर्णत्वात् . अस्मात् पूर्वप्रकारेण छायाकर्णानयने द्वादशनाशान्मध्यकर्णपलभात्रिज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोर्मध्यकर्णमितगुणहरयोर्नाशाकरणेन सिद्धम् स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वात् . तत्रापि भाज्यहरौ त्रिज्ययाऽपवर्त्य हरस्थाने मध्यकर्णगुणिताग्रा त्रिज्याभक्तेति भध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम् . भाजास्थाने तु मध्यकर्णपलभाधात इति दक्षिणगोले ग्रहादर्शनान्न साधितः . उत्तरगोलेऽपि क्रान्तिरक्षाधिका तदा सममण्डलप्रवेशासम्भवान्न साधितः सममण्डलावध्यक्षांशत्वात् . अल्पक्रान्तौ तत्सम्मवात् साधितः . नह्यसिद्धं गोले गणितसाध्यं मानाभावा दित्युपपन्नं सौम्येत्यादि . भास्कराचार्यैस्तु %% इत्यनेन तत्रापि साधितः . अथ स्वाभिमतकर्णेन स्वस्वकाकाले भुजार्थं कर्णवृत्ताग्रा साध्येति सूचनार्थं कर्णाग्रामुक्तप्रकारेण पुनरपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणार्थं चाह रश् नाश् . %% सूश् सिश् स्वाभिमतकालिकक्रान्तिज्या त्रिज्यया गुणिता लम्बज्यया भक्ता फलमग्रा ज्यारूपा . लम्बज्याकोटौ त्रिज्या कर्णः क्रान्तिज्याकोटौ कः कर्ण इत्यग्रेत्युपपत्तिः . उत्तरार्धं पुनरुक्तं व्याख्यातप्रायम् . यदि तु पूर्वोक्तकर्णवृत्ताग्रानयनश्लोके शङ्कुजीवयेत्यस्य शङ्कोः कोटिरूपत्वात् पूर्वसाधितनतांशभुजकोटिज्ययेत्यर्थो मध्यकर्ण इत्यस्य च तात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्तम् . परन्त्वर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थः स्वकेत्यस्य च स्वाभीष्टकालिककर्णाग्रार्थो बोध्यः . एतदुपपत्तिस्तु द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्तिज्याकोटौ कः कर्ण इति स्वकालिकाग्रा . त्रिज्यावृत्ते इयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतांशकोटिज्याभक्तद्वादशत्रिज्याधातात्मकेन केति द्वादशत्रिज्याघातयोर्गुणहरत्वेन तुल्ययोर्नाशादक्षकर्णगुणितक्रान्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तेति . तात्कालिकमध्याह्नच्छायाकर्णेनेयं कर्णाग्रा तदा स्वाभीष्टकालिकच्छायाकर्णेन केति स्वकालिकी कर्णाग्रेत्यु पपन्ना . सूर्याधिष्ठिताहोरात्रवृत्तयाम्योत्तरवृत्तोर्ध्वसम्पातस्तात्कालिकुमध्याह्न परानुपातार्थं बोध्यम् . अथ कोणच्छायाकर्णसाधनार्थं कोणशङ्कुदृग्ज्ये श्लोक पञ्चकेनाह रश् नाश् . %% सूश् सिश् . %% रश् नाश् . अथैतच्छायाच्छायाकर्णयोरानयनमाह . %% सूश् सिश् . %% . अथ दिक्प्रदेशसम्बन्धेन च्छायाकर्णावुक्त्वा कालसम्बर्न्धन सार्धश्लोकाभ्यामाह रश् nàø . %% . måø siø %% raø nàø . %% . såø siø अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छायायाश्छायाकर्णेन भक्ता फलं दृग्ज्या दृग्ज्याया वर्गेण हीनात् त्रिज्यावर्गाद्यत्सङ्ख्यामितं मूलम् . चकारोयत्तदोर्नित्यसम्बन्धात् तच्छब्दपरः . अभीष्टशङ्कुः . स इष्टशङ्कुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तः फल छेदः . स छेदस्त्रिज्यया गुणितो द्युज्यया भक्त उन्नतकालस्य ज्या विलक्षणा . यद्धनुरुन्नतकालो न भवति . तयानीतयोन्नतज्यया हीना स्वान्त्या स्वद्युज्यासम्बद्ध रज्यायावगतान्त्या . अवशेषस्योत् क्रमज्याभिः %% इत्याद्युक्तोत्कमज्यापिण्ड्रैर्धनुः . अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं तस्य क्रमज्यापिण्डैर्धनुश्चतुःपञ्चाशद्युक्तमुत्क्रमधनुर्भवति . एव प्रकारेण सिद्ध्वाङ्का दिनस्य पूर्वार्घापरार्धयोर्नतकालासवो भवन्ति . अत्रोपपत्तिः . पूर्वोक्तव्यत्यासात् सुगमा . तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या ज्यात्वासम्भवः . अवध्युदयास्तसूत्रस्याहोरात्रवृत्तव्याससूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शनादुन्नतज्येत्युक्तम् . अत एव भास्कराचार्यैः %% इत्याद्युक्तम् . तद्धनुरमूनामुन्नतकालत्वापत्त्या तया होनेत्यादिभागस्य व्यर्थत्वापत्तेरिति दिक् रश् गाश् . %% सश् सिश् . %% रश् नाश् . एवं शङ्कुच्छायया देशभेदेन सूक्ष्मं कालसाधने स्थिते वक्ष्यमाणछायापादेन कालज्ञानं स्थूलं किञ्चिद्देशविषय ञ्चेत्यवधयम् छायाकर्णादिकं प्रसङ्गादत्रोक्तम् . तत्तदर्थे अतस्तद् विशिष्य नोक्तम् . ## त्रिश् छायां करोति छत्त्रेण कृ--ट 6 तश् . छत्त्रधरे हेमचश् . ## पुश् छाया सूर्यप्रतिविम्बः अङ्कोऽस्य . चन्द्रे हेमचश् . तस्य सूर्यकिरणप्रतिबिम्बेनैव प्रकाशः इन्दुशब्दे 931 पृश् वृश् सश् उक्तदिशा दर्शितः छाया मृगाङ्क छायाभृदादयोऽपि चन्द्रे . ## पुश् 6 तश् . शनैश्चरे हलाश् . छायाशब्दे तस्य तत् पुत्रकथा दृश्या . छायासुतादयोऽप्यत्र . %% शनिप्रणाममन्त्रः . ## पुश् छायाप्रधानस्तरुः शाश् तश् . %% इत्युक्ते छायाप्रधाने वृक्षे . %% मेघः . छायावृक्षोऽप्यत्र स च नमेरुवृक्षे शब्दार्थचिश् . ## छायायुक्तः पन्थाः . आकाशस्थे ज्योतिश्चक्रमध्य वर्तिनि दक्षिणोत्तरायते तिरश्रीने आकाशस्थानभेदे %% रघुः . ## पुश् छायायाः शङ्कुच्छायाया पाद इव द्वादशाङ्कलशङ्कोच्छायापादमाने . मासभेदे मध्याह्ने त संख्याभेदः तेन च दिनमानज्ञानं चाह ज्योश् तश् %% . प्रकारान्तरन्तु, %% . इदञ्च देशभेदविषयं स्थूलं च सूक्ष्मन्तु सूश् सिश् उक्त तच्च छायाशब्दे दृश्यम् . ## पुश् छायायां दृश्यः पुरुषः पुरुषाकृतिः . आकाशे द्रष्टव्ये निजच्छायानुरूपे पुरुषाकृतियुक्ते पदार्थे . तद्दर्शनोपायमाह योगप्रदीपिकायाम् 5 पटले %<शिव उवाच . निरभ्रं गगनं देवि! यदा भवति निर्मलम् . तदा छायामुखो भूत्वा निश्चलः प्रयतो धिया . स्वच्छायाकल्पमालोक्य स्वगुरूक्तक्रमेण वै . सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः . शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते . न दृश्यत यदा तत्र पुनस्तद्वत् परीक्षयेत् . बहुधा दर्शनेनैव साक्षात्कारो भवेत् ध्रुवम् . कस्यचित् भाग्यतो दृश्यो यदि विम्बोऽक्षिगोचरः . भवत्येव न सन्देहो गुरुविश्वासतः शिवे! . गरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः . तथा षण्मासपर्यन्तं मृत्युस्तस्य न विद्यते . शिरोहीनं यद्रा पश्येत् षण्मासाभ्यन्तरे मृतिः . यदा पादौ न दृश्येते भार्याहानिर्न संशयः . न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः . एतज् ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समाश्रयेत् . योगाभ्यासेन सततं प्राणायामेन संस्कृतः . यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् . योह्य भुक्तो हविष्याशी यतवाग्यतमानसः . मृत्युञ्जयेन्न सन्देहो अन्यथा मृत्युमृच्छति . यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा . तस्य शान्तिं प्रकुर्वीत शिवसेवां समाहितः . रक्तवर्णं यदा पश्येदैश्वर्थ्यं भवति ध्रुवम् . मध्यच्छिद्रं यदा पश्येत शत्रुघातो भवेत्तदा . एवं सन्दशनं दवि! ज्ञानवान् भवति ध्रुवम . नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम . तत्प्रसादान्महायोगी भूत्वा लोकांश्चरत्यसौ . स्वच्छायादर्शन देवि . कलौ पुरुषलक्षणम् . दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्मलम्>% . ## नश् छायया कालज्ञानसाधकं यन्त्रम् . कालज्ञानसाधकेषु शङ्कुयष्टिचक्रप्रभृतिषु यन्त्रभेदे . %<शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा . गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः>% såø siø . ## puø छायया सूर्यप्रतिविम्बेन मीयते मा--कर्मणि ल्युट् . 1 चन्द्रे हेमचश् 6 तश् . 2 छायायाः प्रमाणे नश् . ## नश् छायाया मित्रमिव . आतपत्रे शब्दरत्नश् . ## पुश् छायारूपं मृगं धरति धृ--अच् . चन्देत्रिकाश् . छायाशशधरादयोऽप्यत्र . ## स्त्री छायानां देहकान्तीना तत्प्रभृतीनां विप्रतिपत्तिर्विरुद्धा प्रतिपत्तिः . सुश्रुतोक्ते नॄणां मरणसूचके देहकान्त्यादीनामन्यथाभावे यथाह सुश्रुतः . %% . ## पुश् नश् छाश् वाश् अलच् अर्धार्चाश् . वल्कल . ## पुश् छलिके रूपकभेदे भवः ष्यञ् . गानभेदे . तच्च गानं देवलोके स्थितं वासुदेवेन तत आनीय नरलोके प्रचारितं यथाह हरिवंश् 148 अश् . %% . ## स्त्री छो--वाश् कि . गहायाम एकाक्षरकोषः . ## स्त्री छिक् इत्यव्यक्तं नासिकाशब्द कनात शब्दा यते कन--अच् गौराश् ङीष् . (नाक्छिकनी, वृक्षमः %% भावप्रश् तद्गुणीक्तिः . ## पुश् छिक् इत्यव्यक्तं शब्दं करोति कृ--ट . वृश् सश् 86 अश् उक्ते छिक्कारे मृगभेदे %% %% %% . ## स्त्री छिक् इत्यव्यक्तं शब्दं करोति कृ--ड . क्षुते . शन्दरत्नाश् . ## पुश् छिगित्यव्यक्तं शब्दं करोति कृ--अण् . मृगभेदे . %% वृश् सश् 86 अश् . ## स्त्री छिक्का क्षुतं साध्यत्वेनास्त्यस्याः बाश् ठन् . छिक्कन्यां (नाकछिकनी) भावप्रश् . छात तत्रार्थे . ## त्रिश् छा--क्त वा इत् . छिन्ने अमरः इडभावपक्षे ## स्त्री छिद--क्तिन् . 1 छेदने कर्तरि क्तिच् . 2 करञ्जवृक्षे शब्दरश् . ## त्रिश् छिद--ष्वरप् पृश् दस्य तः . 1 वैरिणि, 2 धूर्ते 3 छेदके च उणादिको . षित्त्वात् स्त्रियां ङीष् . ## द्वैधीकरणे रुधाश् उभश् सकश् अनिट् . छिनत्ति छिन्ते इरित् . अच्छिदत्, अच्छेत्सीत् अच्छित्त . %% %% मनुः %% भाश् वश् 12 . 63 अश् . भिदादित्वात् अङ् छिदा . %% इत्युक्तेः ततः कर्मकर्तरि प्रत्ययः छिद्यते कटःस्वयमेव . छिदुरः स्वयंछिन्नः . अप + अपकृष्य छेदने %% शतश् व्राश् 5 . 3 . 4 . 9 . अव + विभागमेदे . स च दैशिकः कालिकश्च अवच्छेदशब्दे 420 पृश् दृश्यम् . वि + अव + व्यावर्तने निरासने व्यवच्छेदः . आ + आकृष्य हरणे . (काडियालओया) अपहरणे %<आछिन्द्युरितरासु च>% नारदः . %% कुमाश् . सम्यक्छेदे च . %<आच्छेत्स्याम्यहमेतस्य धनुर्ज्यामपि चाहवे>% भाश् वश् 196 श्लोश् . उद् + समूलनाशने . %% रधुः %% शकुश् . परि + इयत्तया विभागे परिच्छेदः . %% रघुश् . %% कुमाश् . वि + विभागे भेदे च %% हरिवंश् 8530 श्लोश् . %% शकुश् . ## त्रिश् छिद--क्विप् . छेदनकर्तरि . %% रामाश् सुश् 37 . 10 ## नश् छिद--क्वुन् . वज्रे उणादिकोश् . ## स्त्री छिद--भावे भिदाश् अङ . छेदने . ## स्त्री छिद्--इन् किच्च . 1 परशौ 2 वज्रे उज्वलश् . 3 छेत्तयि त्रिश् . ## पुश् छिद--किरच् . 1 कुठारे 2 पावके, 3 रज्जुभेदे, 4 करवाले च मेदिश् 5 असौ उज्वलश् . ## त्रिश् छिद--कुरच् . 1 वैरिणि, 2 धूर्ते 3 छेदके, 4 छेदनद्रव्ये च मेदिश् . कर्मकर्तरि कुरच् . 5 स्वयंछिन्ने त्रिश् . %% रघुः . ## भेदने अदश् चुराश् उभश् सलश् सेट् . छिद्रयति ते अचिच्छिद्रत् त . छिद्रितः छिद्रम् . ## नश् छिद--रक् छिद्र--अच् वा . 1 दूषणे, 2 गर्ते, 3 अवकाशे 4 ज्योतिषोक्ते लग्नतोऽष्टमस्थाने . %% ज्योश् तश् . %% मनुः . %% शकुश् %% मनुः . देहे छिद्रसंख्यामाह याज्ञश् मिताक्षरयोः %% याज्ञश् . %% मिताश् . एता सूक्ष्मच्छिद्रसंख्याः स्थूलच्छिद्रसंख्या तु नब मुखनेत्रवर्णना साद्वयपायूपस्थ स्थानभेदात् तत्संख्याः तुल्यत्वेन 5 नव संख्यायां च ## त्रिश् छिद्रयुक्तः कर्णोऽस्य . दुर्लक्षणरूपच्छिद्रयुक्त कर्णविशिष्टे छिन्नकर्णशब्दे दृश्यम् . ## त्रिश् छिद्रं पश्यति दृश--णिनि . 1 रन्ध्रान्वेषिणि रिपौ . कण्डरीकशब्द 1631 पृश् दर्शिते योगभ्रष्टे बाभ्रव्यपुत्रे 2 विप्रभेदे च %% हरिवंश् 23 अश् . ## स्त्री छिद्रप्रधाना वैदेही . गजपिप्पल्याम् राजनि0 ## पुश् छिद्रमन्तर्मध्ये यस्य . नले . राजनिश् . @<[Page 3000a]>@ ## नश् छिद्रं दूषणमाफलति आ + फल--अच् . कपटहेतौ मायारूपे फले राजनिश् . ## त्रिश् छिद्र--कर्मणि क्त . 1 कृतवेधे विद्धे हेमचश् . छिद्र + तारकाश् इतच् . 2 जातच्छिद्रे . ## त्रिश् छिद--ष्वरच् वा दस्य न तः . छित्वरशब्दार्थे विश्वः . ## त्रिश् छिद--क्त . 1 कृतच्छेदने लूने अमरः . %% देवीमाश् . 2 विभक्ते च %% गीता . 3 मन्त्रभेदे कुमारशब्दे 2160 पृश् दृश्यम् . ततः %% पाश् कन् . छिन्नक ईषच्छिन्ने . %% सिश् कौश् . आगन्तुषु षट्सु व्रणेषु 3 वृणभेदे . %% . ## त्रिश् छिन्नः कर्णोऽस्य %% पाश् पूर्वस्य दीर्घे प्राप्ते विष्टादित्वात् न दीर्घः . छिन्नकर्णरूप दुर्लक्षणयुक्ते . छिन्नकर्णकर्मविपाकस्तु भृगुमारते 9 अश् दृश्यः . ## छिन्ना ग्रन्थिनी संज्ञायां कन् . त्रिपर्णिकालतायाम् . राजनिश् . ## त्रिश् छिन्नं द्वधं संशयोऽस्य . वेदान्तदिश्रवण परिपाकेण निवृत्तमंशये . छिन्नसंशयादयोऽप्यत्र ## त्रिश् छिन्ना नासाऽस्य . द्विधा भूतनासिके तस्य रोगस्य कर्मविपाको भृपुभारते 8 अश् दृश्यः . ## स्त्री छिन्नं पत्रं यस्याः ङीष् . अम्बष्ठायाम् . (आकनादी) राजनिश् . ## स्त्री छिन्नं मस्तं यस्याः . दशमहाविद्यान्तर्गते देवीभेदे . %% तन्त्रसारः . ## पुश् छिन्नः सन् रोहति रुह--क . 1 तिलकवृक्षे राजनिश् 2 गुडूच्याम् स्त्री अमरः 3 स्वर्णकेतक्यां 4 शल्लक्याञ्च स्त्री राजनिश् . ## स्त्री छिन्नो वेशो यस्याः संज्ञायां कन्--टापि अतैत्त्वम् . पाठायाम् (आकनादी) शब्दचश् . ## पुश् कर्मश् . क्षुद्रश्वासशब्दे 2383 पृष्ठे दर्शित सुश्वतवाक्योक्ते श्वासभेदे . @<[Page 3000b]>@ ## स्त्री छिद--क्त . 1 गुडूच्यां 2 पुंश्चल्याञ्च विश्वः . ## स्त्री छिन्नाप्युद्भभवति उद् + भू--अच् . प्रडूज्या राजनिश् . ## पुश् पातालगरुडवृक्षे छिलिहिण्डः परो वृष्यः कफघ्नः पवनापहः भावप्रश् तद्गुणोक्तिः ## स्त्री छुछु इत्यव्यक्तशब्दं कायति कै--क पृषोश् छुछुन्दर्याम् (छुंछो) शब्दार्थचि0 ## पुंस्त्री छछु इत्यव्यक्तः शब्दोर्दार्यतेऽस्मात् द्वृपादाने अप् पृषोश् . (छुंछो) इति ख्याते मूषिकरं उन्दुरशब्दे 1188 पृश् सुश्रुतवाक्ये दृश्यम् . %% सुश्रुश् . स्त्रियां जातित्वात् ङीष् . पृषोश् छुछुन्दरिरप्यत्र %% सुश्रुतः . %% मनुः . %% याज्ञश् . ## स्त्री छुछुकायाम् %<शिवा श्यामा रला छुच्छु पिङ्गला गृहगोधिका शूकरा परपुष्टा च पुन्नामानश्च वामतः>% वृश् सश् 86 अश् यात्रायां तस्या वामतः शुभदत्वमुक्तम् . ## छेदने वा चुराश् उभश् पक्षे तुश् कुटाश् परश् सकश् सेट् . छोटयति ते छुटति . अचुच्छुतत् त अच्छुटीत् . ## छादने तुश् कुश् परश् सकश् सेट् . छुडति अच्छुडीत् चुच्छोड ## पिधाने भ्वाश् पश् सकश् सेट् . छोडति अच्छोडीत् चु च्छोड . ## नश् छद--रक् पृषोश् . 1 प्रतीकारे 2 रश्मौ च उणादिकोश् . ## स्पर्शे तुश् परश् सकश् अनिट् . छुपति अच्छापसीत् चुच्छोप . ## पुश् छुप--कर्तरि क, घञर्थे क वा . क्षुपे ह्रस्वशास्वे वृक्षे 2 स्पर्शने मेदिश् . 3 चपले त्रिश् आधारे क . 4 युद्धे पुश् विश्वः . ## नश् चुबुक + पृषोश् . चुबुके ओष्ठाधरप्रदेशे . %% ऋश् 10 . 163 . 1 . %% शतश् व्राश् 10 . 6 . 1 . 11 . ## छेदे भ्वाश् परश् सकश् मेट् . छोरति अच्छोरीत् . चुच्छोर ## लेपने तुश् कुश् परश् सकश् सेट् . छरति अच्छुरीत् . चुच्छोर छुरितः . %% vçø saø 240 aø . %% da÷akuø . %% kamà0 @<[Page 3001a]>@ ## स्त्री छुर--क . सौधलेपनद्रव्ये सुधायां चर्णे (कलि चुन्) हाराश् . ## स्त्री छुर--छेदे क स्वाथं क टापि अत इत्त्वम् छुर--बाश् क्वुन् वा . स्वनामख्याते अस्त्रभेदे . ## स्त्री छुरिकेव पत्रमम्याः ङीष . श्रेतालतायाम् राजनिश् . ## त्रिश् छुर--क्त . 2 खचिते जटाधरः . 2 लिप्ते 3 छिन्ने च त्रिश् %% माघः . ## स्त्री छुर--क गौराश् ङीष् . छुरिकायाम अमिधेनौ भरतः . ## स्त्री छुरिका + पृषोश् . 1 छुरिकार्थ 2 बन्धघ्रायां गवि %% छूरिकाया बन्ध्याया गोर्वाहनार्थं नासाभ दने कुल्लू0 ## स्त्री छुरी--पृषोश् . छुरिकायां हेमश् . ## सन्दीपने वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . छर्दयति ते छर्दति अचिच्छृदत्--त अचच्छर्दत् त अच्छदीत् . ## देवने दौप्तौ च अकश् वसने सकश् रुधाश् उभश् सेट् . छणत्ति छृन्ते इरित् . अच्छृदत् अच्छर्दीत् . अच्छर्दिष्ट छर्दिष्यति--छर्त्स्यति उदित् छर्दित्वा छृत्त्वा छृन्नः ## याचने द्विकश् शब्दे अकश् वा चुराश् उभश् पक्षे भ्वाश् परश् सेट् . छर्पयति ते छर्पति . अचिच्छृपत् त--अच च्छर्पत् त . अच्छर्पीत् ## पुश् छो--वाश् डेकन . 1 गृहासक्ते मृगपक्ष्यादौ 2 नागरे विदग्धे त्रिश् मेदिश् . विदग्धप्रिये शब्दालङ्काररूपे 3 अनुप्रासभेदे अनुप्रासशब्दे 178 पृश् दृश्यम् . 4 मत्तायां स्त्रियां स्त्री शब्दार्थचिश् . ## स्त्री अर्थालङ्कारभेदे . अलङ्कारशब्दे पृश् 398 दृश्यम् ## छेदने अदश् चुश् उभश् सकश् सेट् . छेदयति ते अचिच्छेदत् त ## पुश् छिद--भावे घञ् अच वा . 2 छेदने %% कुमाश् . कर्तरि अच् . 2 छेदके, भाजके %% लीलावती . कर्मणि घञ् . 3 खण्डे, त्रिश् %% कुमाश् . %% मेघः . खण्डार्थस्य तु त्रिलिङ्गत्वेन स्त्रियां गौराश् ङीष् . ततोनित्यमर्हति ठञ् . छैदिक नित्यच्छेदार्हे वेतसा @<[Page 3001b]>@ ## नश् छिद--भावे ल्युट् . 1 द्विधाकरणे %% याज्ञश् . करणे ल्युट् . 2 छेदनसाधने %% भाश् सश् 54 अश् . कर्तरि ल्यु . 3 छेदके tri0 ## पुश् छेदनाय जलकालुष्यभेदनाय हित--छ . 1 कतकवृक्षे राजनिश् . छिद--कर्मणि अनीयर् . 2 छेद्ये tri0 ## पुश् नित्यमर्हतीत्यर्थे ठञ्प्रत्ययनिमित्ते शब्दगणे स च गणः %% पाश् गश् सूश् . छैदिकः ## पुश् छिद--इन् . 1 वज्रे उज्ज्वश् . 2 छेत्तरि त्रिश् . 3 वर्धकौ पुश् धरणिः . ## त्रिश् छेदो जातोऽस्य तारकाश् इतच् . द्विधाकृते हेमचश् . ## त्रिश् छेत्तुं योग्यः कर्मणि योग्यार्थे ण्यत् . भेत्तुं योग्ये %<शीर्षच्छेद्यमतोऽहं त्वाम्>% भट्टिः . छेद्याक्षिरोगप्रतिषेधोपायाः सुश्रुतोक्ता यथा %% . ## पुश् छमण्ड + पृषोश् अत एत्त्वम् . मातृपितृहीने बालके (छोंड) उज्ज्वलदत्तः . ## पुंस्त्री छो--कर्मणि बाश् डेलकन् . 1 छागे 2 छाग्यां स्त्री टाप् . नावप्रश् छागशब्दे दृश्यम् . ## पुश् छो--बाश् डेलु . सोमराज्याम् शब्दच0 ## त्रिश् छेदं नित्यमर्हति ठञ् . नित्यछेदार्हे vetase pu0 @<[Page 3002b]>@ ## chedane दिश् परश् सकश् अनिट् . छ्यति अच्छात् अच्छासीत् . चच्छौ . छातः--छितः . ## स्त्री छुट--ण्वुल् . तर्जन्यङ्ग ष्ठध्वनौ (तुडी देओया) ## पुश् छुट--णिनि . कैवर्ते त्रिकाश् . ## नश् छुर--भावे ल्युट् . 1 परित्यागे त्रिकाश् . ## पुश् छुर--वाश् अङ्गच् रस्य लः . मातुलुङ्गे (टावालेवु) शब्दरत्नाश् . ## स्त्री द्वीपान्तरखर्जूरिकायाम् . %% भावप्रश् खर्जूरशब्दे 2468 पृ तद्गुणा दृश्याः . ## गतौ भ्वाश् आत्मश् सकश् अनिट् . छ्यवते अच्छ्योष्ट णेश्चङि अचि(चु)च्छ्यवत् त . णेः सनि चु(चि) च्छ्यावयिषति ते . इति वाचस्पत्ये छकारादिशब्दार्थनिरूपणम् . ## ## जकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानं तालु, आभ्यन्तरप्रयत्नः जिह्वामव्यभागेन तालुस्पर्शः वाह्यप्रयत्नाश्च घोषसंवारनादाः अल्पप्राणश्च . मातृकान्यासेऽस्य वाममणिबन्धे न्यासः . तन्त्रोक्ता अस्य वाचकशब्दा यथा %% वर्णोद्धारतन्त्रम् . अस्य ध्येयरूपं यथा %% कामधेनुतन्त्रम् . काव्येऽस्य प्रथमविन्यासफलं वृत्तश् रश् टीश् उक्तं %% . ## पुश् जि--जन--जु--वा ड . 1 मृत्युञ्जये 2 जन्मनि 3 पितरि 4 जनार्दने त्रिश् मेदिश् 5 विषे 6 भुक्तौ 7 तेजसि 8 पिशाचे च . शब्दरत्नाश् . 9 वेगे एकाक्षरकोषः %% इत्युक्ते गुरुमध्ये प्रान्तयोर्लघुद्वययुक्ते छन्दःशास्त्रप्रसिद्धे (.'.) त्रिवर्णे 10 गणे तस्य काव्यप्रथमविन्यासे . %% इत्युक्तेः रोगःफलम् सर्पोऽस्य देवः 11 जाते त्रिश् %% पाश् अलुक् सश् . प्रावृषिजः शरदिजः कालेजः दिविजः . %% पाश् . वर्षेज वर्षज इत्यादि . %% पाश् . मनसिजः मनोजः सरसिजं सरोजमित्यादि . जरायजः अण्डजः स्वेदजः उद्भिज्जः . 12 वेगिते 13 जेतरि त्रिश् शब्दरत्नाश् . ## पुश् जं जातं कुटति कुट--क . 1 मलयाचले 2 वार्ताकृपुष्पे नश् मेदि0! ## भक्षे मकश् हासे अकश् जक्षाश् स्वपादिश् पश् सेट् . स्वपादिश्च रुदाद्यन्तर्गणस्तेन झलादेः सार्वधातुकस्य इट् . जक्षिति जक्षितः अभ्यस्तसंज्ञः तेन जक्षति . अजक्षीत् %% शतश् व्राश् 14 . 7 . 1 . 14 . %% भागश् 4 . 25 . 57 . %% जक्षिमोऽनपराधेऽपि भट्टिः . अस्यान्तःस्थादितां केचित् मन्यन्ते . %% विष्णुपुश् यक्षनामनिरुक्तौ तथादर्शनात् . ## दाने भ्वाश् इदित् आश् सकश् सेट् . इदित्करणसामथ्यास अनुपधस्यापि नुम् . जङ्क्षते अजङ्क्षिष्ट . मित् . अजङ्क्षि अजाङ्क्षि (जा) जङ्क्षम् . इदित्करणात् जङ्क्षयते . ## नश् जक्ष--भावे ल्यट . भक्षणे हेमचश् . ## पुश् जगतां चक्षुरिव प्रकाशकत्वात् . सूर्ये हेमच0 ## पुश् %% इत्युक्ते अभ्यस्तसंज्ञे धातुपञ्चके %% पा जक्षत् जाग्रत् इत्यादि . ## पुश् गम--क्विप् निश् द्वित्वम् तुक् च . 1 वायौ 2 जङ्गमे त्रिश् मेदिश् . 3 विश्वे नश् अमरः . 4 लोके सचराचरे प्रपञ्चभूते भोगोपयोगिपरिकरसहिते मायामये संसारचक्रे यथोक्तमभियुक्तैः %% . %% कुमाश् . %% रघुः . %% मनुः . लोके %% %% माघः . जङ्गमे %% सन्ध्यामन्त्रः . क्विबन्तत्वात् जगत् जगतौ इत्यादिरूपम् %% पाश् निपातनपक्षे जगत् जगन्तौ इत्यादिरूपमिति केचिदाहुस्तच्चिन्त्यम् तस्य शतृतुल्यत्वेऽपि %% पाश् निषेधात् न नुम् . शतृतुल्यत्वप्रयोजनं तु स्त्रियां ङीप् जगती ## पुश् 6 तश् . 1 ईश्वरे तदभेदात् 2 चतुर्मुखादौ हेमचश् . ## पुश् जगती च्छन्दोऽस्य वेदे निश् बुंवद्भावः . जगत्या छन्दसा स्तुत्ये . %% ताश् व्राश् 1 . 5 . 15 . ## पुश् 6 तश् . 1 परमेश्वरे तद्भेदात् 2 हरिहरादौ %% कुमाश् जगदीशादयोऽप्यत्र . %% कुमा0 @<[Page 3004a]>@ ## puø jagat प्राणित्यस्मात् प्र + अन्--अपादाने घञ् 6 तश् . वायौ अमरः %% साश् दश् . ## पुश् 6 तश् . 1ईश्वरे 2 सूर्ये च हेमचश् . ## पुश् जगतः सेतुरिव सर्वमर्यादाकारकत्वात् . परमेश्वरे जगतां सन्तारणहेतुत्वादसंभेदकरत्वाच्च वर्णाश्रमादीनां, %% श्रुतेस्तस्य तथात्वम् . अलुक् समाश् . जगतः सेतुरप्यत्र %% विष्णुसश् . ## स्त्री गम--क्विप् %% पाश् शतृतुल्यत्वात् ङीप् . 1 भुवने . 2 पृथिव्यां आर्यभट्टमते भमेश्चलत्वात् गतिमत्त्वेन तथात्वम् . अन्यमते जगदाघारत्वात् तस्यास्तयात्वमिति भेदः . 3 द्वादशाक्षरपादके छन्दोभेदे छन्दःशब्दे दृश्यम् . 4 जम्बुक्षेत्रे हेमचश् . ततोभवादौ उत्साश् अञ् . जागत जगतीभवादौ . स्त्रियां टाप् . छन्दःशब्दे उदाश् . ## स्त्री 6 तश् . दुर्गायां स्वार्थे क . जगदम्बिकाप्यत्र . %% देवीगीता . जगद्धात्रीशब्दे udà0 ## पुश् 6 तश् . 1 परमेश्वरे . 2 तदभेदाच्चतुराननादौ %% कुमा0 ## पुश् हिरण्यगर्मरूपेण जगतामादौ जायते जन--ड . परमेश्वरे . %% विष्णुसश् . ## पुश् 6 तश् . 1 वायौ शब्दचश् . 2 जगदाश्रये काले च %% तिश् तश् . जगदाश्चयादयोऽप्यत्र %% भाषाश् . ## पुश् जगतामायुःसाधनत्वात् आयुः पृषोश् वा सलोपः . वायौ . %% bhàø vaø 147 aø . %% bhàø ÷àø 340 aø . ## puø 6 तश् . 1 परमेश्वरे . %% पातश् सूश् तस्य सर्वगुरुत्वमुक्तम् तदभेदात् 2 शिवादौ %% (शिवम्) कुमाश् . %% रघुः . 3 जगतामुपदेष्टरि नारदादौ . %% नैषश् जगद्भ्योगुरुः पञ्चमीतश् . 4 जगद्भ्यो गुरुद्रव्येच . ## स्त्री जगत्सु मध्ये गौरी . ममसादेव्यां शब्दरश् . ## पुश् जगतोदीपैव प्रकाशकत्वात् . परमेश्वरे %% श्रुतिः तदभेदात् 2 शिवादौ %% भाश् द्रोश् 203 शिवस्तवः . ## पुश् 6 तश् . 1 परमेश्वरे . दुर्गामूर्तिभेदे स्त्री ङीप् . तस्याः पूजाकालव्यवस्था . निगमकल्पसारे ज्ञानसारस्वते ग्रन्थे च दुर्गाकल्पे %<श्रीशिव उवाच . प्रसीद जगतां मातर्जगन्निस्तारकारिणि! . अतएव महेशानि! तवाहं शरणागतः . त्वया यत् कथितं पूर्वं तत्सर्वञ्च श्रुतं मया . जगद्धात्री महादुर्गा चतुर्वर्गफलप्रदा . तम्याः पूजाविधिदिनं कालस्तन्न प्रकाशितम् . तदेव कथयेशानि . श्रेतुमिच्छामि साम्प्रतम् . श्रीदेव्युवाच . कथयामि महेशान! सावधानावधारय . तस्याः पूजाविधिदिनं समयं भावभेदतः . कार्तिके शुक्लपक्षे च या दुर्गानवमी तिथिः . सा प्रशस्ता महादेव! महादुर्गाप्रपूजने . प्रातश्च सात्विकी पूजा मध्याह्ने राजसी मता . सायाह्ने तामसी पूजा त्रिविधा परिकीर्तिता . जपयज्ञादिभिर्देव! इति त्रैकालिकी मता . अथान्यत मंप्रवक्ष्यामि शृणुष्व परमेश्वर! . सप्तम्यादि नवम्यान्तं पूजाकाल इतीरितः . त्रिदिने त्रिविधा पूजा दशम्याञ्च विसर्जयेत् . पूजा परेऽह्नि देवेश! तत्राप्यत्र विसर्जनम् . वेधितायाः प्रकारेण तत्र पूजा प्रकीर्तिता . शिव उवाच, त्रिसन्ध्याऽव्यापिनी सा तु यदि स्यान्नवसी तिथिः . त्रिकाले त्रिविधा पूजा कथं देव्या जगन्मयि! . कथयस्व महेशानि! इति मे संशयोहृदि . श्रीदेव्युवाच . सा प्रात र्व्यापिनी यत्र वासरे नवमी तिथिः . त्रिसन्ध्यं पूजयेत्तत्र वासरे जरदम्बिकाम् . मुहूर्तव्यापिनी चापि तत्र ग्राह्या महेश्वर! . एककाले त्रिधा पूजां साधकोनैव कारयेत्>% . तत्पूजायां दशम्या बलिदाननिषेधः तन्त्रान्तरे श्री पार्वत्युवाच . दशम्यां वलिदानन्तु निषिद्धं जगदीश्वर! . कथं त्रिकालं पूजा सा सम्भवत् परमेश्वर! . शिव उवाच %% . ज्ञानामृतसारे पूर्वं प्रकारमुक्त्वा %% . कात्यायनीतन्त्रे 7 पदले . %% . शक्तिसङ्गमतन्त्रे %% . तन्त्रान्तरे . %% तन्त्रान्तरे . %% . योगिनीरन्त्रे %% आगम तत्त्वसारे %% . उत्तरकामाख्यातन्त्रे %% . कुब्जिकातन्त्रे कार्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् . दुर्गां प्रपूजयेद्भक्त्या धर्मकामार्थसिद्धये . दुर्गाकल्पे विद्योत्पत्तौ %% . व्रतकालविवेकधृतवचनम् %% . स्मृतिः . %% . कृत्यतत्त्वार्णवे %% . कृत्यतत्त्वार्णवे भविष्यपुराणम् %% . स्मृतिसागरे %% . ततश्च उक्तवचनेषु तत्तिथेर्युगादित्वेन कीर्तनात् तत्पूजायाश्च युगाद्यदिनकर्तव्यत्वेन विधानात् पूर्वापरदिनयोस्तस्याः सम्बन्धे परदिन एव कर्तुव्यता न तु युग्मशास्त्रेण अष्टमी विद्धाया ग्राह्यता युगाद्या वर्षवृद्धिश्चेत्यादि वचनात् यत्तु %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशिनी . पूर्बविद्धैव कर्तव्येत्यादि>% वचनं तत् एतद्भिन्न नवमीकर्तव्यदुगन्नितपरम् तच्च व्रतं व्रतशब्दे वक्ष्यमाणं दृश्यम् . जगद्धात्रीविद्योत्पत्तिमाह कात्यापनीतन्त्रे 76 पृश् . पार्वत्युवाच . भगवन्! प्राणनाथेश! सर्व तत्त्वविशारद! . श्रुता कात्यायनीविद्यासमुत्पत्तिस्त्रिलोचन! . महादुर्गाजगद्धात्रीविद्योत्पत्तिर्भवेद्यतः . तत् सर्वं ब्रूहि मगवन्! कृपया परमेश्वर! . इति देवी प्रश्ने %<श्रीशिव उवाच . शृणु पार्वति! वक्ष्यामि रहस्यं परमाद्भुतम् . यत् श्रुत्वा लभते देवि! सौमाग्यसुखमुत्तमम् . पुरा पुरन्दरमुखाः स्वेश्वरत्वाभिमानिनः . पाहुः किमीश्वरोऽस्त्यस्मानतिरिच्य सुरानिति . अप्य दुर्गा जगन्माता नित्या चैतन्यरूपिणो . एतेषां धर्मसेतूनामिन्द्रादीनां नियन्त्रणम् . करिष्यामीति निस्सिव्य ज्योतीरूपं दधावलम् . तेषामाविर भूद्दुर्गा जगद्धात्री जगन्मयी . कोटिसूर्यप्रतीकाशं चन्द्रकोटिसमप्रभाम् . ज्वलन्तं पर्वतमिव सर्वलोक भयङ्करम् . तद्ददृशुः सुराः सर्वे भयमापुर्महौजसः . किमेतन्न विनिश्चेतुं शक्तास्ते ह्यभवन् सुराः . वायु माहुः समाहूय किमेतत् परमाद्भुतम् . विजानीहि मरुद्वीर मातरिश्वन्! दिशां पते! . ततो वायुर्द्रुतं तत्र गत स्तेजोऽन्तिकं ततः . तमन्तिकमुपायातं प्राह तेजो मयी ततः . बलवन्! कस्त्वमायातो वीर्यं किञ्चास्ति वा त्वयि . आदातुं शक्यते सर्वं पृथिवीतलसम्भवम् . इति प्रत्युक्तवान् वायुः क्षणं तत्रैव तिष्ठति . आदत्स्वैतत् तृणमिति निदधौ वायवे तृणम् . वायुः सर्वप्रयत्नेन नादातुं तत्क्षमोऽभवत् . ततो देवाः प्राहुरग्निं भीता उद्दिग्नमानसाः . अग्ने! एतद्विजानीहि किमेतत् कर्म चाद्भुतम् . इत्युक्तो देवतावृन्दैरग्निस्तेजोऽन्तिकं गतः . अमरो जातवेदा वा तेजोवागित्युवाच तम् . स प्रोक्तवानग्निरस्मि सर्वदाहकशक्तिकः . दहैतत् तृणमत्यल्प मिति तस्मै तृणं ददौ . अग्निः सर्वप्रयत्नेन दग्धुं नैततत्क्षमोऽभवत् . ततो निववृते वह्निर्भूत्वा सोऽपत्रपान्वितः . एकत्रस्थाः सुराः सर्वे मन्त्रयामासुरुत्तमम् . इयमेवेश्वरी नूनं स्तोष्यामोनेश्वरावयम् . इति निश्चित्य सुधियस्तुष्टुवुः परमेश्वरीम् . प्राहुर्देवगणाः सर्वे त्वमीशा नेश्वरा वयम् . ईश्वरत्वाभिमानेन यदस्माकं सुदुष्कृतम् . क्षन्तुमर्हसि तत् सर्वं कृपया जगदम्बिके . तवरूपं सुगोप्यं यन्मङ्गल्यं सर्वमङ्गलम् . तद्द्रष्टुं वयमिच्छामो देहि दर्शनमुत्तमम् . इत्युक्तानां सुबुद्धीनामाविरासीच्छिवाम्बरे . तेजस्यन्तर्हिते तस्मिन् चमत्कारि कलेवरे . मृगेन्द्रोपरि सुस्मेरा सर्वालङ्कारभूषिता . चतुर्भुजा महादेवी रक्ताम्बरधरा शुभा . वालार्क सदृशी देहे नागयज्ञोपवीतिनी . त्रिनेत्रा कोटिचन्द्राभा देवर्षिगणसेविता . दर्शयामास देवानामेबं रूपं जगन्मयी . ततस्तां तुष्टुवुर्देवा जगद्धात्रीं महेश्वरीम् . वरं प्रापुः सुरगणायथेष्टं त्रिदशालये . तत्रैवान्तर्हिता देवी महादुर्गा जगन्मयी>% . इयमेव कथा प्रायशः केनोपनिषदि स्थिता तद्वाक्यञ्च इन्द्रशब्दे 942 पृश् दर्शितम् . इयांस्तु विशेषः तत्र इन्द्रादिप्रबोधनाय प्रादुर्भूतया ब्रह्मशक्त्या हैमवत्या ब्रह्महात्म्येनैव इन्द्रादीनामसुरजयशक्तिरुक्ता अत्र तु शक्तिशक्तिमतोरभेदेन जगद्धात्रीरूपेणाविर्भूताया देव्या माहात्म्योक्तिरिति . ## पुश् जगतां बलमस्मात् . वायौ त्रिकाश् . तस्यैव व्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्या छान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा %% . बलस्य च सर्वक्रिया हेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा %% . सर्वक्रियाणां वायुकार्यत्वं च सुश्रुते दर्शितं यथा %% तेन सर्ववष्टान्तां वायुकार्यत्वोक्त्या बलस्य च तत्र हेतुत्वोक्त्या च वायोरेव बलहेतुत्वमवसीयते . ## स्त्री जगता योर्वारिवोत्पत्तिस्थानत्वात् . 1 परमेश्वरे तस्य जन्मादिहेतत्वात् तथात्वम् . 2 शिवे 3 विष्णौ 4 चतुर्मुखे तु नद्वभेदोपचारात् %% कुमाश् ब्रह्मस्तवे . %% भाश् भीश् 20 अश् शिवस्तवे . %% हरिवश् 107 अश् . विष्णुस्तवे . 5 पृथिव्यां शब्दचश् तस्याः भूतचतुष्टयोत्पत्तिस्थानत्वात् तथात्वम् . ## स्त्री जगन्ति वहति धारयति वह--अच् . सर्वधरायां मेदिन्याम् त्रिकाश् . ## पुश् जगतोऽखिलकर्मवतो विनाशोऽत्र . कल्पान्ते प्रलयकाले . प्रलये च सर्वक्रियाशून्यत्वं यथाह मनुः . %% . ## पुश् जगता नम्यते नम--बाश् कर्मणि डुवा पृषोश् तनोपः . 1 जन्तौ वैश्वानरे 2 वह्नौ च मेदिश् . विश्वे जगन्नु रिति पाठस्तत्रार्थे . तत्र जन्तोश्चेतनत्वेन जगतां नम्यमानत्वात् वह्नेस्तु सर्वैर्नम्यमानत्वात् तथात्वम् ## पुश् 6 तश् . 1 परमेश्वरे %% इत्यादिश्रुतेस्तस्य सर्वेश्वरत्वात् तथात्वम् . तदभेदात् 2 विष्णौ . अर्शश् अच् . 3 तदीयक्षबभेदे नश् तत्क्षेत्रस्य तन्नामताकारणं स्कन्दपुश् उत्कलखण्डे यथा %% . तत्स्थानसीमातीर्थभेदादि पुरुषोत्तमतत्त्वे उक्त यथा ब्रह्मपुराण %% . तीर्थकाण्डकल्पतरौ वामनपुराणम् %% . उपोष्य स्थित्वा . तथा %<आदौ यद्दारु प्लवते सिन्धोः प्रारे अपूरुषम् . तदालभस्वदुर्दूनो! तेन याहि परं स्थलम्>% तैत्तिश् श्रुतिः . अस्य व्याख्या सांख्यायनभाष्ये आदौ विप्रकृष्टे देशे वर्तमानं यद्दारु दारुमयं पुरुषोत्तमाख्यदेवताशरीरं प्लवते जलस्योपरि वर्तते अपूरुषं निर्मातृरहितत्वेन अपूरुषं तत् आलभस्व दुर्दूनो! हे! होतः, तेन दारुमयेन देवेन उपास्यमानेन परं स्थलं वैष्णवं लोकं गच्छेत्यर्थः . अथर्ववेदेऽपि %<आदौ यद्दारु प्लवते सिन्धोर्मध्ये अपूरुषम् . तदा लभस्व दुर्दूनो तेन याहि परं स्थलम्>% . अत्रापि तथैवार्थः मध्ये तीरे . स्कन्दपुराणम् %% . ब्रह्मपुराणे %% . वैतरणी मधिकृत्य महाभारते %<आयातभागं सर्वेभ्योभागेभ्यो भागमुत्तमम् . देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतीम् . इमां गाथां समुद्धृत्य मम लोकं स गच्छति . देवायनं तस्य पन्थाः शक्रस्यैव विराजते>% . ब्रह्मपुराणे %<आस्ते स्वयम्भूस्तत्रैव क्रोडरूपी हरिः स्वयम् . दृष्ट्वा प्रणम्य तं भक्त्या मरोविष्णुपुरं व्रजेत्>% . तथा %% . चित्रोत्पला महानदी . तथा %% . पुरुषोत्तमक्षेत्रदर्शनसागरमरणब्रह्मविद्याजपानां प्रत्येकं गर्मवासाजनकत्वम् . कूर्मपुराणे %% . श्राद्धकल्पतरौ वायुपुराणे %% . व्रह्मपुराणे %% . तथा %% . %% . %% . एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् . कैलाशशिखराकारं चन्द्रात् कान्ततराननम् . नीलवस्त्रधरं देवं फणाविकलमस्तकम् . महावलं हलधरं कुण्डलैकविभूषणम्! रौहिणेयं नरोभक्त्या लभेताभिमतं फलम् . सर्वपापविनिर्मुक्तोविष्णुलोकं स गच्छति . आहूतसंप्लवं यावत् भुक्त्वा तत्र सुखं नरः . पुण्यक्षयादिहागत्य पवरे योगितां कुले . ब्राह्मणप्रवरोभूत्वा सर्वशास्त्रार्थपारगः . ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभान् . एवगभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः . द्वादशाक्षरमन्त्रेण पूजयेत् सुममाहितः . आहूतसंप्लवं यावत् भूतसंप्लवं यावत् आप्रलय कालम् इति यावत् छान्दसोभकारस्य हकारः . द्वादशाक्षरमन्त्रेण ओं नमोभगवते वासुदेवाय इत्यनेन . %% एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् . सर्वपणहरं देवं सर्वकामफलप्रदम् . ज्ञानदं द्विभुजं देवं पद्मपत्रायतेक्षणम् . महोरसं महाबाहुं पीतवस्त्रं शुभाननम् . शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् . सर्वलक्षणसंयुक्तं वनमालाविभूषितम् . दृष्ट्वा नरोऽञ्जलिं बद्ध्वा दण्डवत् प्रणिपत्य च . अश्वमेधसहस्राणां फलं प्राप्नोति भोद्विजाः! . यत् फलं सर्वतीर्थेषु स्नानदाने प्रकीर्तितम् . नरस्तत् फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च . अत्र यद्यपि दृष्ट्वा प्रणम्योति श्रवणात् समुच्चितएव फलान्वयोऽन्यथा वाक्यभेदः स्यात् तथापि शेषे दर्शनमात्र एव फलोपसंहारात् प्रत्येकं फलान्वयैति वदन्ति . ब्रह्मपुराणे %% . स्वमन्त्रेण प्रणवादिनमोन्तेन नाम्ना . यथा गारुडे %% . %% . नरकेशरिं नरकेशरिणम् . तथा %% . तथा %<श्वेतगङ्गां नरः स्नात्वा यः पश्येत् श्वेतमाधवम्>% . तथा %% . तथा %<श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् . एकार्णवजले मग्नं रोहितं रूपमास्थितम् . वेदानां तारणार्थाय रसातलतले स्थितम्>% . तथा %<आद्यावतारणं रूपं माधवं मत्स्यरूपिणम् . प्रणम्य प्रयतोभूत्वा सर्वदुःखाद्विमुच्यते>% . तथा %% . धनुश्चतुर्हस्त्वम् . तथा %% . %% तस्यापेयत्वस्य तैत्तिरीयश्रुतावुक्तत्वात् . %% इति मनुनाभिहितत्वाच्च तस्यास्मृश्यत्वेऽपि विधिभेदेनैव तस्य स्पृश्यता यथाह ब्रह्मपुराणम् %% . वनपर्वणि %% (अन्यान् ऋषीत्) ब्रह्मपुश् . %% . अव्दैवतैः %<आपोहिष्ठा>% इत्यादिभिः . अघमर्षणम ऋतञ्च सत्यञ्चेत्यादि . %% इत्यष्टाक्षरमन्त्रः . ब्रह्मपुराणे %% . तथा %% . %% . तथा %% . %% . तीर्थभेदेन स्नानान्तरावृत्तिमाह निगमः . %% . ब्रह्मपुश् %% . मार्कण्डेयावटोमार्कण्डेयह्रदः . कष्णोऽक्षयवटः %% पूर्वोक्तात् . वराहपुराणे यस्तिष्ठेदेकपादेन कुरुक्षेत्रे नराधिप! . वर्षाणामयुतं सप्त वायुभक्षोजितेन्द्रियः . ज्यैष्ठे मासि सिते पक्षे द्वादश्यान्तु विशेषतः . पुरुषोत्तममासाद्य ततोऽधिकफलं लभेत् . अग्निपुराणे %% . तथा %% . तथा %<आषाढम्य सिते पक्षे द्वितीया पुष्यसंयुता . तस्यां रथे समारोप्य रामं मां भद्रया सह . यात्रोत्सवं प्रवर्त्याथ प्रीणयेच्च द्विजान् बहून्>% . तथा %% . स्कन्दपुराणे %% . ब्रह्मपुराणे %% . तथा मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते . पौर्णमास्यां तथा स्नानं सर्वकालं हरेर्द्विजाः . तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् . बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् . तथा %% . तथा, सम्बत्सरमुपोषित्वा मासत्रयमथापि वा . तेन जप्तं हुतं तेन तेन तप्तं तपोमहत् . स याति परमं स्थानं यत्र योगेश्वरोहरिः . तथा %% . तथा %% . मत्स्यपुराणे कोटिजन्मकृतं पापं पुरुषोत्तमसन्निधौ . कृत्वा सूर्यग्रहे स्नानं विमुञ्चति महोदधौ . ब्रह्मपुराणे %% . तत्रैव %% . तथा सर्वपापविनिर्मुक्तोरूपयोवनगर्वितः . कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति . पश्येद्देवं विरूपाक्षं देवीञ्च शारदां शिवाम् . गणचण्डं कार्तिकेयं गणेशं वृषमं तथा . कल्पद्रुमञ्च सावित्रीं शिवलोकं स गच्छति . एतन्मया मुनिश्रेष्ठाः . क्षेत्रं प्रोक्तं सुदुर्लभम् . कोलार्कस्योदधेस्तीरं भक्तिमुक्ति फलप्रदम् . स्नात्वैव सागरे दत्त्वा सूर्यायार्घं प्रणम्य च . नरोवा यदि वा नारी सर्वकामफलं लभेत् . ततः सूर्यालयं गच्छेत् पुष्पमादाय वाग्यतः . प्रविश्य पूजयद्भानुं कुर्यात्त त्रिःप्रदक्षिणम् . दशानामश्वमेधानां फलं प्राप्नोति भानवः स्कन्दपुश् उत्कलखण्डे . %% . ब्रह्माणं प्रति विष्णुवाक्यम् . %% %% . यमं प्रति लक्ष्मी वाक्यम् . %% . तन्नैवेद्यान्नस्य चण्डालादिस्पर्शे स्थानभेदे भोज्यता . कैश्चिदपि निबन्धृभिः तन्नैवेद्यान्नस्य चण्डालादिना स्पर्शे भोज्यताया अनुक्तेः तन्मूलीभूतवचनानाम मूलकत्वं निबन्धृभिरधृतत्वात् समूलकत्वे तत्क्षेत्रमध्ये एव भक्ष्यता तथाहि %% ब्रह्मवैवर्तपुराणवचनस्य समूलत्वे तत्क्षत्रप्रवेशमात्रेण सर्वेषाम् विष्णुमूर्तित्वनिर्देशेन तत्क्षेत्रस्थे एवान्त्यजादिस्पर्शे न दुष्टत्वं नान्यत्री . %% इति उत्कलखण्डीयवाक्यस्य समूलत्वे विष्ण्वालयगतमिति विशेषणात् तत्रैव तस्य स्पर्शदोषराहित्यं नेतरत्र . यत्तु %% तत्रत्यवाक्यान्तरम् तत्र नीतं वाऽदूरदेशत इत्यकार प्रश्नेषः वोध्यः वा एवार्थे अदूरत एव निकटेस्थितमेव नीतं केनापि दुष्टतामिति व्याख्येयम् पूर्वोक्तवचनद्वयैकवाक्यत्वात् . वैष्णवास्तु तन्न मन्यन्ते . ते हि सर्वत्र तदन्नस्योपयोगं कुर्वन्ति . वङ्गदेशीयानां स्मार्तानां तु अन्यस्थानगतस्य पावनत्वेऽपि न भक्षणाचरणम् . %<शाल्ग्रामो हरेर्मूर्तिर्जगन्नाथस्य भारत! . कलेर्दशसहस्रान्ते त्यक्त्वा यायात् हरेः पदम्>% ब्रह्मवैश् पुश् . %% इति च पठन्ति . %% इति तन्त्रोक्ते तत्क्षेत्रस्थे पीठरक्षके 3 भैरवभेदे पुश् . भामिनीविलासरसगङ्गाधरादिग्रन्थकारके 4 विद्वद्भेदे . %% तत्कृतगङ्गालहरी ## पुश् 6 तश् . 1 परमेश्वरे तदभेदात् 2 विष्णौ च %% माघः . ईश्वरस्य प्रलये सर्वभूताधारत्वात् तथात्वम् . ## नश् जगतां मङ्गलं यस्मात् . कालीकवचभेदे %<श्रीजग न्मङ्गलं नाम कवचं पूर्वसूचितम्>% भैरवीतश् . ## स्त्वी जगन्ति मोहयति मुह--णिच्--णिनि 6 तश् . 1 महामायायां 2 तदभिमानिन्यां दुर्गायां ca . @<[Page 3011b]>@ ## puø जागर्तियुद्धे ऽनेन जागृ--अच् पृषोश् . कवचे हेमश् . ## पुश् जन--ड गल--अच् कर्मधाश् . 1 सुराकल्के (मेओया) अमरः 2 मदनवृक्षे 3 पिष्टमद्ये 4 धूर्ते त्रिश् मेदिश् कवचे नश् हेमश् . गोमये नश् रत्नमाला . तत्र सुराकल्कगुणाः भावप्रश् उक्ता यथा %% . ## त्रिश् अद--कर्मणि क्त . 1 भुक्ते अमरः मावे क्त . 2 भोजने नश् . ## स्त्री अद--क्तिन् . 1 भोजने, 2 सहभोजने च अमरः . %% स्मृतिः . ## पुश् गम--किन् द्वित्वम् 1 वायौ तस्य सततगतित्वात् तथात्वम् . 2 गन्तरित्रिश् स्त्रियां वा ङीप् . ## त्रिश् गॄ--निगरणे किन् द्वित्वं वेदे उत्त्वम् . उद्गूर्णे . %% ऋश् 10 . 108 . 1 . 2 जङ्गमे च %% 11 . 25 . निरुक्ते उक्तेस्तथात्वम् ## नश् वक्रं हन्ति हन--यङ् अच् पृषोश् . स्त्रीणां 1 श्रीणिपुरोभागे, 2 श्रोणौ च . %% उद्भटः . %% भट्टिः . %% भाश् वश् 85 अश् . ## पुश् द्विश् बश् जघनस्य कूप इव कायतः कै--क . कुकुन्दरयोः हलाश् . ## स्त्री %% वृश् रश् उक्ते मात्रावृत्तभेदे . ## स्त्रीश् जघने इव मध्यभागे फलमस्याः अलुक्सश् . काकोडुम्वरिकायाम् अमरः . ## त्रिश् जघनमिव शाखाश् यत् जघने भवः दिगाश् यत् वा . 1 चरमे 2 गर्हिते %% 3 लक्षणयुक्ते नरे 4 अल्पे 5 शूद्रे च शब्दरश् . %% मनुः वर्ग्यादिश् अकर्मधारये तत्पुरुषे अस्मात् उत्तरपदस्याद्युदात्तता . 6 राजानुचरभेदे तल्लक्षणादि वृश् सश् 69 अश् उक्तं यथा %% इत्यादिना . विभज्य %% . %% गीता . ## पुश् जघन्ये चरमे जायते जन--ड . 1 शूद्रे, 2 कनिष्ठे त्रिश् mediø . %% harivaø 9 aø . %% bhàø àø 3 aø जघन्यप्रभवादयोऽप्यत्र . %% मनुः . ## नश् कर्मश् . %<आर्द्राश्लेषा तथा स्वातिर्ज्येष्ठा च भरणी तथा . शततारा जघन्यानि तारासु कथितानि वै>% ज्योश् उक्तेषु षट्सु नक्षत्रेषु . ## पुश् हन--किन् द्वित्वञ्च . हननसाधनास्त्रादौ . ## त्रिश् हन--कु द्वित्वञ्च . घातके उणाश् . ## त्रिश् घ्रा--किन् द्वित्वम् . घ्राणकर्तरि %% ऋश् 1 . 162 15 . ## त्रिश् गम--यड्--अच् . सततगतियुते . %<शरीरिणां स्थावरजङ्गमानाम>% कुमाश् %% मनुः ## त्री जङ्गमा कुटीव . छत्त्रे त्रिकाश् . ## पुश् कर्मश् . रक्षके पदातिसमूहे %% मनुः . ## नश् सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा %% . ## नश् गल--यङ्--अच् पृषोश् . 1 यने, 2 रहसि शब्दार्थचिश् 3 मांसे स्त्री मेदिश् 4 निर्वारिदेशे शब्दरश् . ## पुश् गम--यङ् लुक् बाश् ड जङ्गं कुटिलगतिम् अलति वारयति अल--अण् . जलगतिवारणार्थे सेतौ (जाङ्गाल) जटाधरः . ## पुश् राक्षसादिभयनिवारके मणिभेदे . %% %% %% अथश् 2 . 4 . 1 . 3 . 4 . ## नश् गम--यङ् लुक् वाश् डुल . विषे त्रिकाश् . ## स्त्री जंघन्यते कुटिलं गच्छति गत्यर्थकस्य हन्तेः कौटिल्ये यङ् लुकि अच् पृषोश् . गुल्फजान्वोरन्तराले अवयवे अमरः . %% %% सुश्रुश् . %% याज्ञश् . ## त्रिश् जङ्घां तत्साध्यगतिं करोति कृ--%% पाटश् . जङ्घाकरिके धावके जङ्घाकर + स्वार्थे क . तत्रार्थे ## त्रिश् कॄ--अप् करः विक्षेपः 6 तश् ततः अस्त्यर्थे ठन् . जङ्घाचालनेनाजीविनि धावके (धाउडे) अमरः . ## नश् त्रायतेऽनेन त्रै--करणे ल्युट् 6 तश् . जङ्घासन्नाहे त्रिकाश् . ## त्रिश् जङ्घा तद्गतिः प्रहतास्य निष्ठान्तत्वात् परनि जङ्घागतिशून्ये मन्दगतिके . ततः अक्षद्यूताश् निर्वृत्तेऽर्थे ठञ् . जाङ्घाप्रहतिक तन्निर्वृत्ते त्रिश् . @<[Page 3013a]>@ ## त्रिश् जङ्घा प्रहृताऽस्य . प्रहृतजङ्घाव्यापारे . ततः अक्षद्यूताश् निर्वृत्तेऽर्थे . जाङ्घाप्रहृतिक तन्निर्वृत्ते त्रिश् . ## पुश् ऋषिभेदे . %% भाश् सश् 4 अश् . ## पुश् जङ्घा रथ इव यस्य . ऋषिभेदे . तस्य गोत्रापत्यम् इञ् . जाङ्घारथि तद्गोत्रापत्ये बहुत्वे तु यस्काश् गोत्रप्रत्ययस्य लुक् . जङ्घारथास्तद्गोत्रापत्येषु ## पुश् विश्वामित्रभेदे . %% भाश् आनुश् 4 अश् . विश्वामित्रपुत्रोक्तौ . ## त्रिश् जङ्घा वेगवती अस्त्यस्य लच् . धावके जङ्घाजी विनि . %% भावप्रश् उक्तेषु मृगेषु पुश् स्त्री . जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृताः . किञ्चिद्वातकराश्चापि लघवो बलवर्धनाः भावप्रश् तन्मांसगुणोक्तिः . ## नश् जङ्घायाः शूलमिव . जङ्घायां व्यथाकारके शूलरोगभेदे . %% गरुडपुश् . ## त्रिश् अतिशयवेगवती जङ्घास्त्यस्य पिच्छाश् इलच् . वेगवज्जङ्घाविशिष्टे धावके . ## युद्धे भ्वाश् परश् अकश् सेट् . जजति अजाजीत्--अजजीत् जजाज जेजतुः ## युद्धे भ्वाश् पश् अक सेट् इदित् . जञ्जति अजञ्जीत् जजञ्ज %% ऋश् 1 . 168 . 7 . कर्मणि जञ्ज्यते ## शब्दकरणे भ्वाश् अकश् सेट् निरुश् . जज्झति अजज्झीत् %% ऋश् 5 . 52 . 6 . जज्झतीः शब्दकारिण्यः %% निरुश् 6 . 16 . ## त्रिश् ज्ञा--जन--वा किन् द्वित्वञ्च . ज्ञातरि 2 जाते च . ## त्रिश् जजि--अच् . 1 योद्धरि भावे घञ् . 2 योधने . उञ्छादिश् घञन्तत्वेन अन्तोदात्तता . ## त्रिश् जन--घङ् लुक्--अच् . पृषोश् पुनः 1 पुनर्जन्मवति ततोऽभूततद्भावे च्वि भूवोऽनुप्रयोग पृषोश् शत्वदी जञ्जणा भूतद्भाबे %% ऋश् 8 . 43 . 8 . 2 ज्वलति निरुश् . ## त्रिश् जप + यड्--ऊक . अतिशय जपशीले . ## त्रिश् जभ--यङ्--शानच् . गात्रविनामेन विदारितमुखे पूर्बमीमांसा . @<[Page 3013b]>@ ## संहतौ भ्वाश् परश् अकश् सेट् . जटति अजाटीतजटीत् . जजाट जटतुः जटा . ## स्त्री जट--अच् जन--उणाश् टन् अन्त्यलोपश्च . 1 केश विकारे अन्योन्यसंलग्नकेशे 2 व्रतिनः 3 शिखायां 4 शठायाम् अमरः . 5 मूले 6 शाखायां मेदिश् . 7 कपिकच्छ्वम् राजनिश् . 8 जटामांस्यां 9 रुद्रजटायां 10 शतावर्यां रत्नमालाश् 11 वेदपाठवेदे ऋग्वेदशब्दे 1411 . 12 पृश् दृश्यम् ## पुश् जटासहितं चीरं वसनमस्य . शिवे त्रिकाश् . ## पुश् जटानां जूटोबन्धः . जटासमूहे . (झुंटि) %% दुर्गाध्यानम् %<शम्भोर्जटाजूटतटादिवापः>% माघः . ## पुश् जटेव ज्वालाम्य . प्रदीपे हाराश् . ## पुश् जटा टङ्कैवास्य . शिवे महादेवे त्रिकाश् . ## पुश् जटामटति अट--ईरन् . महादेवे त्रिका0 ## पुश् 6 तश् . शिवे 1 महादेवे शब्दरश् . 2 बुद्धभेदे त्रिकाश् . 3 दाक्षिणात्ये देशभेदे स च देशः %% वृश् सश् 14 अश् दक्षिणस्या मुक्तः 4 कोषकारभेदे च 5 जटाधारके त्रिश् . ## स्त्री जटां मन्यते मन--स दीर्घश्च . स्वनामख्याते गन्धद्रव्यभेदे . %% भावप्रश् . ## पुश् जटां याति या--कु जटा + ऊर्णाश् युच् वा जट--संहतौ अच् जटं संहतमायुरस्य वा . 1 स्वनामख्याते खगभेदे, 2 गुग्गुलौ च मेदिश् द्वौ पुत्रौ विनतयास्तु गरुडोऽरुण एव च . तस्मात् जातोऽहमरुणात् संपातिश्च ममाग्रजः . जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम! . सोऽहं राम . सहायस्त भविष्यामि यदीच्छसि . सीतां च तात रक्षिष्ये त्वयि यात सलक्ष्मणे %% रामाश् आरश् 14 अश् %% भाश् वश् 278 अश् तत्कथा दृश्या . ## पुश् जटा--अस्त्यर्थे सिध्माश् लच . 1 वटवृक्षे 2 कच्चुरे 3नुष्कके 4 गुग्गुलौ च राजनिश् 5 जटायुक्ते त्रिश् %% हरिवंश् 183 अश् . 6 जटामांस्यां स्त्री राजनिश् . ## त्रिश् जटा--अस्त्यर्थे मतुप् मस्य वः . 1 जटायुक्ते स्त्रियां ङीप् सा च 2 जटामांस्यां राजनिश् . ## स्त्री जटेव वल्ली . रुद्रजटायाम् राजनिश् . ## पुश् जटायुक्तोऽसुरः . 1 असुरभेदे . स च ब्राह्मणरूपञ्चद्मना वनगतयुधिष्ठिरावासे स्थित्वा भीमे वनान्तरंगते युधिष्ठिरादित्रय सहितां द्रौपदीं जहार ततोयदृच्छा प्राप्तेन भीमेन हतः . तत्कथा वनपर्वणि जटासुरबध पर्वणि दृश्या . 2 तदधिष्ठाने देशभेदे स च देशः वृश् सश् 14 अश् कूर्मविभागे ऐशान्यामुक्तः . %% . ## पुश् जटासुरस्य बधमधिकृत्य कृतो ग्रन्थः अण् आख्यायिकायां लुप् लपि व्यक्तिवचनत्वात् पुंस्त्वम् . भारततनपर्वात्तर्गतेऽवान्तरपर्वभेदे . %% bhàø àø aø वनपर्वणि अवान्तरपर्वोक्तौ . ## पुश् जट--इन् . 1 वटवृक्षे, शब्दरत्नाश् 2 जटायां 3 समूहे उणादिकोश् 4 जटामांस्यां स्त्री वा ङीप् अमरः . ङीबत्तः 5 पर्कटीवृक्षे शब्दरश् . ## गुश् जटा अस्त्यस्य इनि . 1 प्लक्षे (पाकुड) अश्वत्यतुल्यपत्रयुक्ते वृक्षभेदे . 2 जटावति त्रिश् . %% मनुः . ## पुं स्त्री जटा--अस्त्यर्थे पिच्छाश् इलच् . 1 सिंहे शब्दचश् स्त्रियां जातित्वात् ङीष् . 2 जटायुक्ते त्रिश् . %% कुमाश् %% मनुः . 3 ब्रह्मचारिणि च . %% मनुः . स्त्रियां टाप् 4 जटावत्यां स्त्रियां . 5 जटामांस्यां अमरः 6 पिप्पल्यां मेदिश् . 7 वचायाम् 8 उच्चटायां रत्नमाला 9 दमनकवृक्षे राजनिश् . ## पुश् जट--उलच् पृषोश् टस्य डो वा . देहस्थे कृष्णचिह्नभेदे पिप्लौ (जडुल) अमरः . ## पुंनश् जायते जन्तुर्गर्भो वास्मिन् जन--अर--ठान्तादेशः . 1 कुक्षौ . 2 बद्धे, 3 कठिने च त्रिश् मेदिश् . 4 देशभेदे %% इत्युपक्रमे %% भाश् भीश् 9 अश् . %<आस्तेऽस्याः जठरे वीर्यमविषह्यम् सुरद्विषाम्>% भागश् 7 . 7 . 9 . %% रासाश् अयोश् 107 . 13 . %% सुश्रुश् . जठरयन्त्रणा जठरव्यथा जठरामयः . ## पुश् जठरं नुदति रेचनाय नुद--क्विप् 6 तश् आरग्बधे (सांदाल) शब्दचश् तस्य सेवने हि उदरभङ्गातस्य तथात्वम् . ## पुश् जठरस्थितोऽग्निः . कौक्षेये अन्नादिपाचके वह्नौ %% मिताक्षरा जठरानलादयोऽप्यत्र जठराग्निर्हि वायुना संधुक्ष्यमाणोऽन्नं पचति तत्पकारो योगार्णवे उक्तो यथा %<आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा . संप्रविश्यान्नमध्यं तु पृथक् किट्टं पृथक् मलम् . अग्नेरूर्धं जलं स्थाप्य तदन्नञ्च जलोपरि . जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः . वायुनाध्मायमानोऽग्निरत्युष्णं कुरुते जलम् . अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः . द्विधा भवति तत् पक्कं पृथक किट्टं पृथग् रसम् . रसेन तेन ता नाड्यः संपूर्यन्ते क्रनण च . प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः>% . ## पुश् 6 तश् . उदररोगे राजनिश् अतिसारशब्दे 106 पृश् दृश्यम् . जठरगदादयोऽव्यत्र . %% वृश् सश् 104 a0 ## नश् जठरं सादृश्येनास्त्यस्य अर्शश् अच् रस्य लः . जठरवदुदकाधारे %% ऋश् 1 . 182 . 6 . जठलस्य जठरवदुदकाधारस्य भाश् . ## त्रिश् जलति घनीभवति जल--अच् डस्य लः . इष्टं वानिष्टं वा न वेत्ति योमोहात् . परवशग भवेदिह नाम्ना जडसंज्ञकः पुरुषः क्तलक्षणे 1 मन्दबुद्धौ 2 मूर्खे 3 वेदग्रहणासमर्थे %% मनुः %% इति दायभागः 4 हिमग्रस्ते हिमेन मन्दक्रिये 5 मूके 6 अपज्ञे च मेदिश् . 7 जले नश् रायमुकुटः . 8 सीसके नश् राजनिश् . 9 चेतनभिन्ने अज्ञानादि समूहे वेदान्तः . तन्मते हि पदार्थोद्विधा जडोऽजडश्च तत्र jaóã'j¤ànatatkàryasaüthaþ . अजडश्चेतनः इति भेदः . %% वेदान्तसाश् %% कालीस्तवः %% मनुः . तस्य भावः ष्यञ जाड्य नश् तल् जडता स्त्री त्व ## नश् इमनिच् जडिमन् पुश् जडभावे . ## त्रिश् जडस्य हिमक्लिष्टस्येव क्रियास्य . चिरक्रिये . हलायुधः ## स्त्री जड + भावे तल् . अपाटवे शीतलत्वे %% साश् दश् %% रघुः . %% साश् दश् उक्ते व्यभिचारिगणभेदे . ष्यञ् जाड्य त्व जडत्व तत्रार्थे नश् . ## पुश् जडोमूक इव भरतः . आङ्गिरसप्रवरसुते योगिभेदे सहि पूर्वतरजन्मनि भरतनामा नृपतिरासीत् स च वानप्रस्थाश्रमे हरिणशिशुपालनेन तत्स्नेहवशात् मृत्युकाले तमनुस्मरन् मृगत्वमाप्त्वा कर्मक्षयात् तद्देहं त्यक्त्वा पुनः आङ्गिरसपवरस्य पुत्रतामासाद्य स्नेहदोषेण पुनस्तिर्यग्योनिप्राप्तिशङ्कया ज्ञानवानपि जडत्वमिव व्यञ्जयन्नासीत् . तत्कथा च भागश् 5 स्कश् स्थिता दिङमात्रमत्र प्रदर्श्यते . %% . 9 अश् %% 10 अश् . ततः तेन रहूगणनृपाय योगमुक्त्वा प्रारब्धावमाने मुक्तो बभूवेति कथा तदुत्तराध्यायादौ स्थिता . ## स्त्री जडं करोति जड + णिच्--अच्--टाप् . 1 शूक शिम्ब्याम् अमरः 2 भूम्यामलक्याम् रत्नमाश् . ## पुश् जडस्य भावः दृढा इमनिच . जाड्ये . %% %% इत्युज्ज्वलभण्युक्ते अवस्थाभेदे . ## त्रिश् जतुना निर्वृत्तादि काशाश् इल . जतुद्रव्य निर्वृत्तादौ 1 कल्कद्रव्ये 2 वह्नेरुद्दीपने द्रव्यभेदे . ## नश् जन--ड तोऽन्तादेशः . 1 अलक्ते, 2 लाक्षायाञ्च . स्वार्थे क . तत्रार्थे मेदिश् . %<शणं तैलं घृतञ्चैव जतुदारूनि caiva hi>% bhàø àø 144 aø . %% bhàø ÷àø 300 aø . 3 चर्मचटिकायां स्त्री %% यजुश् 24 . 25 . %% मेदिश् . तस्य विकारः %% पाश् अण् सुक् च . जातुष तद्विकारे (कड चुडि) प्रभृतौ आभरणे . ## नश् जतु इव कायति कै--क . 1 हिङ्गौ मेदिश् . 2 जनीनाम गन्धद्रव्ये स्त्री भरतः . 3 चर्मचटिकायां स्त्री (चामचिका) शब्दरत्नाश् . 4 पर्पट्यां मालवदेशप्रसिद्धलतायां स्त्रीभावप्रश् %% भावप्रश् तद्गुणोक्तिः . ## स्त्री जतुकवत् संश्लेषमृच्छति ऋ + अण् उपश् सश् गौराश् ङीष् . जतुकालतायां राजनिश् . ## स्त्री जतुवत्संश्लेषं करीति कृ--क्विप् 6 तश् . जतुकालतायाम् अमरः . ## स्त्री जत्विव कृष्णा . जतुकालतायाम् भावप्रश् . ## स्त्रीश् जतु संश्लेषेण तद्रूपं नयति स्वसंश्लिष्टद्रव्यम् नी--क्विप् 6 तश् . चर्मचटिकायां त्रिकाश् तस्य संश्लेषात् द्रव्यस्य जतुवद्रूपापत्तिर्लोकसिद्धा . ## पुश् जतुनिर्मितः पुत्र इवा (पुत्तली) . पाशकगुटीयां तस्य जतुनिर्मितत्वेन तथात्वम् . काष्ठादि रचितस्य तु उपचारात् तन्नामता . ## पुश् %% इति माधवकरोक्ते रोगभेदे . ## पुश् जतुनेव संश्लिष्टं मुखमस्य शाश् तश् . व्रीहिभेदे %% सुश्रुश् . ## पुश् 6 तश् . अलक्तके राजनिश् . ## स्त्री जतुः चर्मचटिका प्राणिजातित्वेऽपि वेदे निश् ऊड् . पक्षिभेदस्त्रियाम् %<ऋक्षो जतूः मुषीलका ते त्रय इतरजनानाम्>% यजुश् 24 . 36 . जतूः मुषीलका एतौ पक्षिविशेषौ वेददीश् . ## पुश् ऋपिभेदे . तस्य गोत्रापत्यम् गर्गाश् यञ् . जातूकर्ण्य तद्गोत्रापत्ये तस्य छात्त्रः kaõvàø aõ यलोपश्च . जातूकर्ण तच्छात्रे . जातूकर्ण्यश्च उपस्मृतिकर्ता यथाह हेमाश् दाश् अङ्गिराः %% . जातुकर्ण्य इत्यत्र जातूकर्ण इति पाठः लिपिकरपमादात् तच्छात्त्रस्य उपस्मृति कर्तृत्वमभिप्रेत्य वा तथा पाठ इत्यन्ये . ## स्त्री जन--उलूकाश् निश् . 1 चर्मचटिकायां अमरः . 2 जनीनामगन्धद्रव्ये शब्दरश् . ## नश् जन--रु तोऽन्तादेशः . स्कन्धवक्ष सन्धौ %% याज्ञश् वक्षोऽंसयोः सन्धिः जत्रुः मिताश् %<ऊर्धजत्रुगतान् करोति च विशेषतः>% सुश्रुश् %% भाश् वश् 17 अश् . स्वार्थे--क तत्रार्थे शब्दरत्नाश् . ## नश् जतुरूपमश्मकम् . शिलाजतुनि राजनिश् . ## जनने जुहोश् परश् अकश् सेट् घटाश् . जजन्ति . अजनीत् अजानीत् घटाश् . जनयति जनितः वि--अति परस्परजनने आत्मश् . व्यतिजजन्ते . सार्वधातुकसधोरिट् व्यतिजज्ञिपे व्यतिजज्ञिध्वे ## जनने दिश् आश् अकश् सेट् जायते अजनि अजनिष्ट . जजान जज्ञतुः ईदित् . जातः . घटाश् . जनयति . उभयोरपि उपसर्गात् परयोस्तत्तदुपसर्गद्योत्यार्थयुक्तजनने तत्र . अति--अतिक्रम्य जनने सकश् . अधि + आधिक्येन जनने . आधिपत्येन जनने च तेजस एव तदध्यापोजायन्ते . %% मनुः . अनु + पश्चाज्जनने अकश् . %% मनुः . पश्चादुत्पत्त्या सादृश्य करणे सकश् . %% रघुश् . सम् + अनु + सम्यगनुजनमे सकश् %% रामाश् अयोश् 35 . 26 . अभि + अभिलक्ष्यीकृत्य जनने सकश् %% . %% गीता . सम्यग्जनने आभिमुख्येन जनने अकश् %<शुचीनां श्रीमतां गेहे योगभ्रष्टोऽसि जायते>% %% गीता . प्रति + प्रतिरूपजनने अकश् . प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे प्रश्नोश् . वि + विशेषेण जनने विरुद्धजनने विकारे च %% रामाश् आदिश् 70 अश् . गर्भमोचने सकश् %% ऋश् 9 . 68 . 5 . %% शतश् ब्राश् 7 . 4 . 1 . 1 . %% तैश् सश् 3 . 5 . 1 . 5 %% रामाश् बाश् 1 . 70 . %% बा 27 . 8 . ## पुश् जन--अच् . 1 लोके %% मावः 2 महर्लोकादूर्धलोके 3 असुरभेदे च जनार्दनः . तल्लोकप्राप्तिहेतुकथनं भूमेरुच्चतोक्तिश्च %% काशीश् खश् . ## पुश् जन--णिच्--ण्वुल् . 1 पितरि अमरः %<शुध्येत्तुजनकस्त्रिभिः>% शुश् तश् . 2 उत्पादके त्रिश् जन्यानां जनकः कालो जगतामाश्रयोमत्र भाषाश् 3 उपस्मृतिकारके 3ऋषिभेदे जतूकर्णशब्दे दृश्यम् निमिवंशजाते 4 विदेहनृपभेदे . इक्ष्वाकुवंश्यनिमिवसिष्ठयोरन्योन्यशापात् विदेहताप्राप्तौ वसिष्ठस्य देहप्राप्तिमुक्त्वा रामाश् उत्तश् 56 अश् . निमेर्जनकोत्पत्तिकथोक्ता यथा %% . 5 शम्बरासुरपुत्रभेदे . %% हरिवश् 163 अश् . %% शतश् व्राश् 11 . 3 . 1 . 2 . %% 14 . 5 . 1 . 1 . ## स्त्री जनकस्य तनयेव तत्पाल्यत्वात् . रामकलत्रे जनकयज्ञे वेद्यां हलाकर्षणजातायां सीतायां सा हि सत्ययुगे वृहस्पतिसुतकुशध्वजकन्या वेदवती नामासीत् त्रेतायां सीताजातत्वात् सीतानामा बभूव रामाश् उत्तश् 17 अश् तत्कथा यथा . %% ततस्तां कामयमानेन रावणेन सा धर्षिता तस्मै शापं दत्त्वा ममार तत्कथा %% . कालिकापुश् 37 अश् तस्याः पृथिव्या उत्पत्तिरुक्ता . कल्पभेदादविरोधः . जनकात्मजाजनकतनयादयोऽप्यत्र . ## पुश् तीर्थभेदे . ## पुश् सप्तभिः रात्रिभिःसाध्यः अण् तस्य लुक् अच् समाश् जनकेन दृष्टः सप्तरात्रः . जनकदृष्टे सप्तरात्रसाध्ये यागभेदे . %% आश्वश् श्रौश् 10 . 3 . 14 . %% नाराश् %% . कात्याश् श्रौश् 23 . 5 . 9 %% . ## पुश् जनैः कीय्य ते कॄ--बाश् कर्मणि णिनि . अलक्तके राजनिश् . ## पुश् जनकेन स्थापितः ईश्वरः . जनकस्थापिते शिवलिङ्गरूपे तीर्थभेदे शिवपुश् . ## पुंस्त्री जनेभ्योगच्छति वहिः गम--खच् मुम् च . चण्डाले स्त्रियां जातित्वात् ङीष् . %% माघः . ## नश् जनस्य चक्षुरिव . लोकचक्षुर्वत्प्रकाशके सूर्ये %% हरिवं 143 . लोकश्चक्षुःप्रभृतयोऽप्यत्र . %% आदित्यहृयम् . @<[Page 3020a]>@ ## puø janasya janimato janmana आदिः . पर मेश्वरे . %% विष्णुसश् . ## पुश् जन--भावे अति . जनने जनद्वच्छब्दे दृश्यम् . ## स्त्री जनानां समूहः तल् . जनसमूहे अमरः . %<आगामिनीं गृहिरे जनतास्तरूणाम्>% . %% माथः . ## स्त्री जनान् त्रायते त्रै--क . जङ्गमकुट्याम् हाराश् . ## पुश् जनोदेव इव उपमितसश् . नरदेवे नरश्रेष्ठे राजनि %% bhàø ÷àø 218 aø . ## puø janat jananamastyasya matup masya वः . जनन गुणयोगिनि वह्नौ %% ऐतश् व्राश् 7 . 8 . ## पुश् जनं दधाति धा--क्विप् . जनपोषके वह्नौ स हि जनानां जठरस्थित्यान्नादेः पाचनेन रसवीर्यसम्पादनद्वारा पोषकः इति तस्य तथात्वम् तैत्तिश् व्राश् 41 . 1 . 1 . 1 . 1 . उदाश् . ## नश् जन--भावे ल्युट् . 1 उद्भवे 2 जन्मनि (स्वादृष्टो पनिबद्धशरीरग्रहणे) 3 आविर्भावे च %% कुमारश् . दीक्षितस्य यज्ञादिषु 4 दीक्षादिसंस्कारभेदे दीक्षितस्य दीक्षारूपजन्मवत्त्वात् तथात्वम् %% श्रुतेः . %% मनुः . आधारे ल्युट् . 5 वंशे . जन--णिच्--भावे ल्युट् . 6 उतपादने . %% कुमारश् . कर्तरि ल्यु . 7 उत्पादके त्रिश् %% ऋश् 2 . 4 . 1 . 8 परमेश्वरे पुश् %% विष्णुसश् . ## नश् जनननिभित्तमशौचम् . प्रसवनिमित्ताशौचे अशौचशब्दे 486 पृश् दृश्यम् . ## स्त्री--जन अनि . जनीनामगन्धद्रव्ये शब्दरत्नाश् . ## स्त्री जनयति जन--णिच्--अनि जन--अपादाने अनि वा, ङीप् . 1 मातरि %% मनुः . 2 दयायां भेदिश् 3 जनीनामगन्धद्रव्ये 4 चर्मचटिकायां शब्दरश् 5 बूथिकायां शब्दचश् 6 कटुकायां 7 मञ्जिष्ठायाम् 8 अलक्तके च राजनिश् . 9 उत्पादकस्त्रीमात्रे %% कालीस्तवः %% रघुः . %% विष्णुसूश् . 10 जटामांस्यां राजनिश् . ## पुश् जनाः पद्यन्ते गच्छन्ति यत्र पद--आधारे घ . देशे . अमरः . %% याज्ञवश् . जनपदभेदाश्च भाश् भीश् 9 अश् दर्शिता यथा %% . कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः . गोमन्ता मल्लकाः पाण्ड्याः विदर्भानूपवाहिकाः . अश्वकाः पांशुराष्ट्राश्च गोपराष्ट्राः करीतयः . अधिराज्यं कुशट्टाश्च मल्लराष्ट्रञ्च केरलाः . वारवाश्यापवाहाश्च वक्रा वक्रातयः शकाः . विदेहा मगधाः कक्ष्या मलया विजयास्तथा . अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च . मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशकास्तथा . वाह्लीका वाटधानाश्च आभीराः कालतोयकाः . अपरान्ताः परान्ताश्च पक्वणाश्चर्मचण्डकाः . अटवीशिखराश्चैव मेरुभूताश्च मारिष! . उपावृत्तानुपावृत्ताश्च सुराष्टाः केकयास्तथा . कुट्टाः परान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः . अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च . बहिर्गिर्याङ्गमलदा मागधा मालवाझटाः . मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप! . पुण्ड्रा भागाः किराताश्च सुदेष्णा यामुनास्तथा . शका निषादनिषधास्तथैवानर्तनैरृताः . दुर्गलाः पूतिमत्स्याश्च कुन्तलाः कुशलास्तथा . तीरग्रहाः शूरसेना ईजिकाः कन्यकागणाः . तिलभारा मसीराश्च मधुमत्ताः सुकन्दुकाः . काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा . अभीसारा उलूताश्च शैवाला वाह्लिकास्तथा . दर्वीचरा नवादर्बा वातजामरथोरगाः . बहुवट्टाण कौरव्य! सदामानः सुमल्लिकाः . उद्ध्रा करीषकाश्चापि कुलिन्दोपत्यकास्तथा . वानायवो दशाः पार्श्वा रोमाणः कुशविन्दवः . कच्छा गोपालकच्छाश्च जाङ्ग लाः कुरुवर्णकाः . किराता वर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः . ओड्रा म्लेच्छाः ससैरिन्ध्राः पार्वतीयाश्च मारिष! . अथापरे जनपदा दक्षिणा भरतर्षभ! . द्रविडाः केरलाः प्राच्या मूषिका वनवासिकाः . कर्णाटका माहिषका विकल्पा मूषकास्तथा . झिल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः . कोकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः . समङ्गाः कनकाश्चैव कुकुराङ्गारमारिषाः . ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः . व्यूढकाः कोरकाः प्रोष्ठा समवेगवशास्तथा . तथैव विन्ध्यपुलिकाः पुलिन्दा वल्कलैः सह . मालवा वल्लवाश्चैव तथैवापरवर्तकाः . कुलिन्दाः कालदाश्चैव दण्डकाः करटास्तथा . मूषकास्तनबालाश्च मनीमा घटसृञ्जयाः . अलिदायाः शिवाटाश्च स्तनपाः सुनयास्तथा . ऋषिका विदर्भाः काकास्तङ्गनाः परतङ्गनाः . उत्तराश्चापरे म्लेच्छा जना भरतसत्तम! . यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः . सकृद्वहाः कुलत्थाश्च हूणाः पारसिकैः सह . तथैव रम णाश्चीनास्तथा च दशमालिकाः . क्षत्रियोपनिवेशश्च वैश्यशूद्रकुलानि च . शूद्राभीराश्च दरदाः कश्मीराः पशुभिः सह . खाशीकाश्चान्तचाराश्च पह्नवा गिरिगह्वराः . आत्रेयाः सभरद्वाजास्तथैव स्तनपोषकाः . द्रोषकाश्च कलिङ्गाश्च किरातानाञ्च जातयः . तोमरा हन्यमानाश्च तथैव करभञ्जकाः . एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च . वृश् सश् 14 अश् कूर्मविभागे तु तेषां मध्ये केषाञ्चित् दिग्भेदेन स्थितिर्दर्शिता ते च कूर्मविभागशब्दे पृश् उक्ता देशानां सीमादि तत्तच्छब्दे उक्तं वक्ष्यमाणञ्च केचिद्भेदास्तु पुश् मध्यादिदेशभेदेन उक्ता यथा %% . शक्तिसङ्गमतन्त्रे देशभेदसीभाद्युक्त यथा %% . तत्र भवः उत्साश् अञ् . जनप्रदादागत अण् तस्येदम् अण्वा . जानपद तत्र भवे तत आगते तत्सम्बन्धिनि च . नीवारपाकादिकडङ्गरीयैरामृष्यते जानपदैर्नकच्चित् . %% याज्ञश् स्त्रियां तु वृत्तौ जानपदेत्यादि पाश् ङीष् . वृत्तावेव ङीषो नियमात् अन्यत्र जानपदा अञन्तस्य ङीपि जानपदी तत्रभवस्त्रियां पित्त्वात् आद्युदात्तता . %% नीतिसारः . ## त्रिश् जनपदाः सन्त्यस्य स्वत्वेन इति . जनपदस्वामिनि . %% पाश् %% सिश् कौश् . स्त्रियां ङीप् . ## पुश् जनेषु प्रवादः 7 तश् . जनापवादे वचनीय तायां हेमचश् . ## पुश् 6 तश् . 1 शोभाङ्कनवृक्षे 2 धन्याके च राजनिश् . 3 लोकप्रियमात्रे त्रिश् . ## पुश् जनानां भक्षः भज--बाश् कर्मणि स . 2 यजमानानां कामदानेन भजनीये . %% ऋश् 2 . 2 . 1 . 3 . 2 जनानां भक्षणे च . ## पुश् जनमेजयति एज--णिच्--खश् . 1 परीक्षितो नृपतेः पुत्रे 2 कुरुनामभूपपुत्रभेदे ca . %% bhàø àø 94 aø . 3 पुरुनृपपुत्रे च %% हरिवश् 31 अश् . तत्र परीक्षितःपुत्रो जनमेजयः सर्पसत्त्रे भारत श्रुतवान् तत्कथा bhàø àø 50 aø . %% . %% 59 aø . %<श्रुत्वा ते सर्पसत्राय दीक्षितं जनमेजयम् . अभ्यागच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा>% . ityupakrame %% . 60 a0 %% . 61 aø . %% bhàø àø 3 aø . %% . %% . %<ऋक्षस्य च द्वितीयस्य भीमसेनोऽभवत् सुतः .>% %% माश् आश् 32 अश् . 4 पुरञ्जयनृपपुत्रे %% हरिवश् 31 अश् . ## स्त्री जन--णिच्--वाश् भावे अति वेदे निश् णिश् लोपामावः . उत्पादने %% अक्षुश् . 1 . 22 . @<[Page 3024b]>@ ## puø jana--णिच्--तृच् . 1 पितरि 2 उत्पादके त्रिश् 3मातरि स्त्री ङीप् . ## पुश् 6 तश् . लोकापवादे . %% उद्भटः . ## पुश् जनेषु राजते राज--क्विप् 7 तश् . जनाधप %% यजुश् 5 . 24 . जनराजादयोऽप्यत्र . ## पुश् 6 तश् . 1 श्वेतरोहितवृक्षे राजनिश् 2 लोकप्रिये त्रिश् . ## पुश् 7 तश् . लोकापवादे . %% मनुः . तत्र साघु कथाश् ठक् . जानवादिक जनप्रवादसाधौ त्रिश् . अलुक्सश् . जने वादोऽप्यत्र ततः साध्वर्थे कथादिश् ठक् . जानेबादिक तत्साधौ त्रिश् . ## त्रिश् जने श्रुतः विख्यातः . 1 लोकविख्याते 2 राजभेदे पुश् तस्यापत्यम् इञ् . जानश्रुति तदपत्ये पौत्रायणे %% छाश् उश् . ## स्त्री जनेभ्यः श्रूयते श्रु--क्तिन् . सत्यासत्यसाधारणलोकप्रसिद्धायां किंवदन्त्याम् अमरश् . ## स्त्री हिश् वश् . जनयतः जन--णिच्--असुन् . सर्वभूतजनयित्र्योःद्यावापृथिव्योः . %% ऋश् 2 . 2 . 4 . 2 2 जनलोके नश् जनस्तपःसत्यनिवासिनो जनाः भागश् 3 . 13 . 25 . ## नश् 1 दण्डकारण्ये जटाधरः . 2 तत्रत्यस्थानभेदे तच्च स्थानं पूर्वम् इक्ष्वाकुराजपुत्रदण्डस्य राजधानी आसीत् दण्डेन च शुक्राचार्यकम्या बलात्कारेणाक्राम्याघर्षिता तेन कुपितेन वसिष्ठेन शप्तोदण्डस्तत्कथा रामाश् . उत्तश् यथा %% %% %% रघुः . जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः . bhàø ÷aø 40 aø %% bhàø àø 276 aø . 3 जनानां स्थाने च %% साश् दश् . ## स्त्री जन--वाश् अङ् . उत्पत्तौ . ## त्रि जनमतीत्य गच्छति अति + गम--ड . लोकातीते . ## पुश् 6 तश् . लोकाधिपे राजनिश् . %% माघः जनाधिपादयोऽप्यत्र ## पुश् 6 तश् . 1 जनसमीपे 2 जनमर्यादायाञ्च . (जेला) ख्याते 3 सीमाभेदान्विते देशभेदे धनञ्जयः . ## नश् %% साश् दश् उक्ते 1 अप्रकाशकथने नाटकेऽस्य भूरिप्रयोगः . 6 तश् . 2 जनसमीपे च . ## पुश् जनैरर्द्यते याच्यते पुरुषार्थलाभाय अर्दयाचने कर्मणि ल्युट् . जनं जननमर्दति हिनस्ति ताडयति जनान् समुद्रवासिनोऽसुरभेदान् अर्दयति वा कर्तरि ल्यु . 1 विष्णौ परमेश्वरे %% विष्णु सश् 2 जनपीडके त्रिश् . %% मैषश् गयातीर्थस्थे 3 विष्णुमूर्तिभेदे तद्धस्ते जीवत्पुरुषेण स्वपिण्डस्य दानविधिः वायु पुश् गयामाहात्म्ये यथा %% . 4 शालग्रामभेदे शालग्रामशब्दे दृश्यम् . तन्नाम्ना भोजनकालै हरेः स्मरणीयता %% इत्युक्तेः %<आसत्तिमासाद्य जनार्दनस्य>% माघः ## पुश् जनानश्नाति अश--भोजने ल्यु . 1 वृके राजनिश् . 2लोकभोजिनि त्रिश् . भावे ल्युट् 6 तश् . 3 लोकभक्षणे नश् . @<[Page 3025b]>@ ## puø जनानां लोकानामाश्रयः . मण्डपे अमरः . ## पुश् जनान् सहते सह--ण्वि पूर्वदीर्घः . लोकसहिष्णौ %% çø 1 . 54 . 11 . %% pàø atra षत्वम् . ## स्त्री जनं--भावे इन् वा ङीप् . 1 उत्पत्तौ %% पाश् 2 अभूतप्रादुर्भावे . जायते स्वयं गर्भो वाऽस्याम्, आधारे इ . 2 नार्याम् . 3 मातरि 4 स्नुषायां च अमरः 5 जायायाम् . जायते आरोग्यमनया . 6 ओषधिभेदे 7 जतुकायाञ्च शब्दरत्नाश् . 8 जनीनामगन्धद्रव्ये रायमुकुटः . %% नैषश् . ## स्त्री जनि(नी) + स्वार्थे क . 1 जनिशब्दार्थे . जनयति जन--णिच्--ण्वुल् कापि अत इत्त्वम् . 2 उत्पादिकायां स्त्रियां स्त्री . ## त्रिश् जन--णिच्--क्त . उत्पादिते %% नैषश् . %% माघः . ## पुश् जन--अन्तर्भूतण्यर्थे तृच् . 1 पितरि शब्दरत्नाश् . 2 मातरि स्त्री ङीप् शब्दचश् . ## पुश् जन--णिच्--इत्वन् . 1 पितरि 2 मातरि स्त्री उज्जलश् . जन--भविष्यति इत्वन् . 3 जनिष्यमाणे %% यजुश् 25 . 23 . %% वेददीश् . ## नश् जन--भावे वाश् itvana . janame . %% çø 8 . 2 . 42 . %% bhàø . ## स्त्री जन्या नीलिका . 1 महानीलीवृक्षे राजरि ## त्रिश् जनिर्जन्मास्त्यस्य मतुप् . जन्मयुक्ते स्त्रियां ङीप् वेदे मस्य वः . जायायुक्ते %% ऋश् 5 . 31 . 2 जनिवतोजायावतः भाश् . ## पुश् जन--मावे मनिन् . जन्मनि उज्वश् . ## त्रिश् जन--बाश् भविष्यति--स्य . जनिष्यमाणे %% màø ÷àø 199 aø . %% ràmàø àraø 66 . 14 . ## puø 6 तश् . 1 मुद्गरवृक्षे राजनिश् 2 जतुकायां 3 वृद्धिनामौषधौ 4 हरिद्रायां 5 जातीपुष्पवृक्षे स्त्री राजनिश् 6 जनाभिमते त्रिश् . ## सश् जनैरुदाह्रियते उद् + आ + हृ--कर्मणि ल्युट् . यशसि धनञ्जयः . @<[Page 3026a]>@ ## त्रिश् जनानवति अव--क्विप् ऊठि वृद्धिः . जनरक्षके . ## पुश् जन--तुन् . 1 जननशीले प्राणिनि अमरः अविद्यादोषात् देहात्माभिमानिनि 2 जीवे . %% मनुः . %% देवीमाश् %% भाश् आश्वश् 1136 श्लोश् . सोमकस्य नृपस्य भार्याशते जायमाने पुत्रभेदे %% इत्युपक्रमे %% इत्युक्त्वा %% निघण्टुः . ## पुश् जन्तु + स्वार्थे क . जन्तुशब्दार्थे जन्तुनृपस्य गोत्रापत्यम् इञ् . जान्तुकि तद्गोत्रापत्ये उपकाश् बहुत्वे तस्य इञो लुक्द्वन्द्वे अद्वन्द्वे च . जन्तुक 2 तद्गोत्रापत्येषु बश् वश् . ## पुश् जन्तुरूपः कम्बु . कृमिशङ्खे राजनिश् . ## स्त्री जन्तुभिः कायति प्रकाशते कै--क . 1 लाक्षायां, तस्याहि कीटैः प्रकाशः . 2 नाभीहिङ्गुनि च राजनिश् . ## पुश् जन्तून् कृमीन् हन्ति हन--क . 1 वीजपूरे . राजनिश् 2 प्राणिघातके त्रिश् . 3 विडङ्गे, 4 हिङ्गुनि च नश् . शब्दमाश् 5 विडङ्गे स्त्री ङीप् राजनिश् . ## नश् जन्तून् नाशयति नश--णिच्--ल्यु . हिङ्गुनि राजनिश् . ## पुश् जन्तुप्रधानः पादपः . कोषाम्रवृक्षे राजनिश् . ## पुश् जन्तवः फलेऽस्य . उदुम्बरे अमरः . ## स्त्री जन्तवः सन्त्यस्यां वाहुल्येन मतुप् ङीप् . क्षितौ . ## स्त्री जन्तून् कृमीन् मारयति मृ--णिच्--अण् उपश् गौश् ङीष् . निम्बूके (निमकी) . राजनिश् . ## स्त्री जन्तून् कीटान् लाति ला--क . काशतृणे त्रिकाश् . ## स्त्री जन्तून् हन्ति हन--तृच् ङीप् . 1 विडङ्गे राजनिश् 2 जन्तुनाशके त्रिश् . ## त्रिश् जन--कृत्यार्थे tvan . janitavye %% çø 8 . 89 . 6 . %% bhà0 ## naø jana--bàø man . janmani भरतः . ## नश् जन्मनः कील इव रौधकत्वात् . विष्णौ त्रिका0 ## पुश् स्त्री जन्मनस्तिथिः . जन्मकालिकतिथिसजातीयतिथौ स्त्रीत्वे वा ङीप् तत्र कृत्यानां गौणचान्द्रेणैव कर्तव्यता . तद्विधानादि तिश् तश् दर्शितं यथा तच्च मलमासे न कर्तव्यं चान्द्रमासीयत्वेन सावकाशत्वात् . नच तस्य सौरमासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नचेष्टापत्तिः प्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणं गर्गश्च %% . स्नातैस्तिलस्नातैः तथाच तत्तिथिमधिकृत्य %% प्रजापतिर्ब्रह्मा . मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुतया गोरोचनादिकमपि मङ्गलं तेन गुग्गुल्यादिपाणिभिरित्यर्थः . तथाच कृत्यचिन्तामणौ %% पाद्यानन्तरमर्घ्यमाह नरसिंहपुराणम् . %% तृतीयया पुरुषसूक्तीयतृतीयया ऋचा उभयक्रमदर्शनादिच्छाविकल्पः इति श्रीदत्तः . श्रीपतिव्यवहारनिर्णये %% तथा %% रामोऽत्र परशुरामः चिरजीवि साहचर्यात् द्रौणिरश्वत्थामा . तथा %% . एकैकां देवतां राम! समुद्दिश्य यथाविधि . चतु र्थ्यन्तेन घर्मज्ञ! नाम्ना च प्रणवादिना . होमद्रव्यमथैकैव शतसंख्यन्तु होमयेत्>% इति विष्णुधर्मोतरदर्शनात् . एवं होमे स्वाहान्तता च मन्त्रस्य %% इति स्मृतेः . अशक्तौ तु देवीपुराणम् %% . स्कान्दे %% . अध्वानम् अघ्वगमनं कलहमित्यत्र सङ्गरमिति क्वचित् पाठः सङ्गरं युद्धम् . वर्षवृद्धौ जन्मदिने . वृद्धमनुः %% . जन्मनि पुत्रजन्मनि . ज्योतिषे %% . दीपिकायाम् %% . कृतान्तकुजयोः शनिमङ्गलयोः . %% .. सौरारयोः शनिभौमयोः . रजनीद्वयं हरिद्रादारुहरिद्रे . एषां पत्रादीनामपि ग्रहणम् . कषायावयवग्रहणमाह मत्स्यपुराणम् एषां पत्राणि साराणि मूलानि कुसुमानि च . एवमादीनि चान्यानि कषायाख्योगणः स्मृतः . तत्र क्रमः . तिलोद्वर्तनं तिलयुक्तजलेन स्नानं नववस्त्रपरिधानं गुग्गुलुनिम्बश्वेतसर्षपदूर्वागोरोचनात्मकजन्मग्रन्थिं दक्षिणपाणौ बध्नीयात् . गुरुदेवाग्निविप्राः पूजनीयाः स्वनक्षत्रमपि पूजनीयम् . अत्र च %% इत्यनेन लिङ्गनिर्णयः . जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्मोत्तरे %% . धनसारं धनश्रेष्ठं मलं छिद्रम् . पितरौ प्रजापतिः सूर्यो गणपतिर्मार्कण्डेयच्च पूजनीयः . सतिलं गुडसंयुक्तमञ्जल्यर्धमितं पयः . मार्कण्डेयवरं लब्धा पिबाम्यायुष्यहेतवे इति गुडतिलदुग्धपानमन्त्रः . ततः प्रार्थनामन्त्रौ . चिरजीवी यथा त्वं भो भविष्यामि तथा मुने! . रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्वदा . मार्कण्डेय! महामाग! सप्तकल्पान्त जीवन! . आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदोभव . ततीव्यासपरशुरामाश्वत्थामकृपवलिप्रह्लादहनूमद्विभीषणाः पूजनीयाः . षष्ठ्यपि . %% . इति मत्स्यपुराणीयं पठेत् . पितृमातृपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः यथा %% . एवञ्च %% इति मनुवचने सहस्रं पितॄनपेक्ष्य यद्गौरवमुक्तं तत्पोषणरक्षार्थम् . अतएव मनुः %% . वाच्योगर्हणीयः . अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः %% इति छन्दोगाह्निकाचारचिन्तामणिधृतस्मृतौ वेदेति विशेषणात् . एवञ्च पुराणमधिकृत्य %% इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम् . पञ्चयज्ञस्नानश्राद्धेषु पौराणिकमन्त्रोऽपि निषिद्धः . शूद्रमधिकृत्य %% इति याज्ञवल्क्येन %% इति योगियाज्ञवल्क्येन श्राद्धमधिकृत्य %% इति वराहपुराणेन च नमस्कारेणेति तुष्णीमिति मन्त्रवर्जित इति चाभिधानादेतत्परं वैदिकपरञ्च शूद्राधिकारे गौतमवचन %% इति . अनुपनीतस्यापि शूद्रसमत्वेन श्राद्धातिरिक्तवेदपाठनिषेधमाह मनुः %% . स्त्रीणामपि वैदिकमन्त्रनिषेधमाह नृसिंहतापनीयम् %% इति मेच्छन्तीतिपर्यन्तं पराशरभाष्येऽपि लिंखतम् . जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमास्यन्तमासादरः . गृह्यपरिशिष्टम् %% . अत्राष्टकासाहचर्याज्जन्माष्टम्यां तथा दर्शनाच्च प्रसवाहो जन्मदिनम् . %% इति श्रुत्या वर्षे मासवृद्धिरूपा मानवृद्धिरुक्ता सैबात्र ग्राह्या न तु सौरे मासि तिथिद्वयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या तिथिद्वयलाभस्य मानवृद्धित्वे प्रमाणाभावात् . मानवृद्धावित्यत्र मासवृद्धाविति हेमाद्रिणा धृतम् . पैतृकं मपिण्डीकरणं मलमासमृतस्य प्रत्याव्दिकञ्च तयोर्मलमासेऽपि विधानात् . ज्योतिः पराशरोऽपि %% . जन्मतिथेरुभयदिनलाभे तु देवीपुराणम् %% . भं नक्षत्रं परवचनं वृहद्राजमार्तण्डेऽपि . पूर्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते %% इति वृहस्पविवचनात् . खण्डिते खण्डद्वययुक्ते येन नक्षत्रखण्डेन विहितकालः प्राप्तः . नक्षत्रद्वैघे तु बौधायनमार्कण्डेयौ %% . पूर्वार्धमहोरात्रसाध्योपवासन क्तैकभक्तेषु %% इति स्कन्दपुराणात् निशीथादधैत्यनेन अर्धरात्रपूर्वकालत्वेन सूर्यास्तमयकालस्यापि लाभात् . %% इति विष्णुधर्मोत्तराच्च . उपवासवन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभोजनद्वथस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात् . यस्मिन्नुदेतीति तु दिवसकर्तव्यस्नानदानादाविति बोध्यम् . पितृकार्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः %% . हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे, वर्धमानस्य चन्द्रस्य वर्धमानत्वेन शुक्लपक्षस्य . कालमाधवीयोऽप्येवम् . भोजराजः %% . एतद्विषयभेदस्तु राजमार्तण्डे %% . सापेक्षनिरपेक्षाणि समर्थासमर्थविषयकाणि . क्षुरेति क्षुरिकर्म . राजमार्तण्डे %% . एवञ्च चूड इति चूडाकरणे अधिकदोषाय . नार्यास्तु जन्ममासे विवाहमाह श्रीपतिव्यवहारसमुच्चये %% . एवं %% इति व्यासवचनेन जन्ममासे उपनयनविधानात्तदङ्गसशिखवषनेऽपि न दोषः . उदये लग्ने भे राशौ नवहुश्रुतोऽपि स्वल्पविद्योऽपि . अत्र जन्ममासकृत्याकृत्ये सौरादरो यात्रादिसाहचर्यात् व्यवहारोऽपि तथा . प्रतिमासे जन्मनक्षत्रकृत्यमाह विष्णुधर्मोत्तरम् %% . ## पुश् जन्म ददाति दा--क . पितरि शब्दचश् . ## नश् जन्मनोदिनम् . जन्मदिवसे तच्च तिथिरूपं जन्मतिथिशब्दे उदाश् . ## नश् जन--भावे मनिन् . 1 उत्पथौ 2 आद्यक्षणसम्बन्धे, 3 गर्भवासतोयोनिद्वारानिःसरणे 4 न्यायाद्युक्ते अपूर्वदेहग्रहणे, अपूर्वदेहादिभिरात्मनः सम्यन्धे ज्योतिषोक्ते 5 जन्मनक्षत्रे, तदवधिके 6 दशमे 7 जनविंशे च नक्षत्रे . तत्र मनुष्याणां जन्मप्रकारस्तु गर्मशब्दे 2548 पृश् उक्तप्रायोऽपि अत्र विशेषः कश्चित् प्रदर्श्यते . %<ऋतौ विकाशा भवति योनिः कमलवत् सदा . गर्भाशय स्ततः शुक्रं धत्ते रक्तसमन्वितम् . अन्यत्र काले मुकुला योनिर्भवति योषिताम् . सृष्टं शुक्रमतो योनौ नैति गर्भाशयं शनैः . ऋतावपि तु योनिश्चेद्वातपित्तकफावृता . भवेत्तदा विकाशत्वं नैव तस्यां प्रजायते . ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् . तदा ततायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् . निषेकं मानवं स्त्रीणां वीजं प्राप्तं रजस्यथ . युक्तमात्रोऽपि नरकात् स्वर्गाद्वापि प्रपद्यते . विसर्गकाले शुक्रस्य जीवः कारणसंवृतः . धृत्या प्रविशते योनिं कर्मभिः स्वैर्नियोजितः . तच्छुक्ररक्तमेकस्थमेकाहात् पललं भवेत् . पञ्चरात्रेण कललं बुद्बुदाकारतां व्रजेत् . बुद्बुदः सप्तरात्रेण मांसपेषी भवेत्ततः . द्विसप्ताहाद्भवेत् पेषी रक्तमांसाचिता दृढा . वीजस्यैवाङ्कुराः पेष्यः पञ्चविंशतिरात्रतः . भवन्ति मासमात्रेण पञ्चधा जायते पुनः . ग्रीवा शिरश्च कण्ठश्च पृष्ठवंश स्तथोदरम्! पाणिपादं तथा पार्श्वं कटिमात्रं तथैव च . मासद्वयेन सर्वाणि क्रमशः सम्भवन्ति हि . त्रिभिर्मासैः प्रजायन्ते सर्वाङ्गाङ्कुरसन्मयः . मासैश्चतुर्भिरङ्गुल्यः प्रजायन्ते यथाक्रमम् . स्थैर्यं चतुर्थे चाङ्गानां पञ्चमे शोणितोद्भवः . षष्ठे बलस्य वर्णस्य नखलोम्नाञ्चसम्भवः . दन्तपङ्क्तिस्तथा गुह्यं जायन्ते च नखाः पुनः . कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरेण च . पायुर्मेढ्रमुपस्थञ्च नाभिश्चैवोपजायते . सन्धयो ये च गात्रेषु जायन्ते मासि सप्तमे . मनस्तु चेतनायुक्त्वं नाभीस्नायुसिरास्ततः . सप्तमे चाष्टमे चैव त्वङ्मांस स्मृतिमानपि . अङ्गप्रत्यङ्गसम्पूर्णः शिरःकेशसमन्वितः . विभक्तावयवः स्पष्टः पुनमांसाष्टमेन च . नवमे दशमे मासि प्रबलैः सूतिमारुतैः . निःसार्यते वाणैव जन्तुश्छिद्रेण सज्वरः . मनसश्चञ्चलत्वेन यदा गर्भस्थिति र्भवेत् . तदा विकृतिरूपेण पापात्मा हि प्रजायते . पुटद्वयं समासाद्य यदा वहनि मारुतः . तदा प्रसूते पापिष्ठान् षण्डान् कर्मबहिष्कृतान् . मातृरक्तोत्तरा नारी पितुः शुक्रोत्तरो नरः . उभयोर्वीजसामान्ये जायते वै नपुंसकम् . विषमायां तिथौ क्षिप्तं कुर्याद् वीजन्तु कन्यकाम् . समायां पुरुषं नूनं केचिदाहुर्मनीषिणः . वामाङ्गेन भवेन्नारी दक्षिणेन पुमान् भवेत् . रक्ताधिक्ये मातृरूपं शुक्राधक्ये तु पैतृकम् . शुक्रशोणितसंघाते वायुना च द्विधा कृते . यमौ स्यातां त्रिधा चेति चतुर्धा बहुधापि वा . ततो हीनाधिकव्यङ्गकुब्जवामनकादयः . जायन्ते सर्पकुण्डाण्डा विकृतान्याश्च योनयः>% . %% परित्यज्य नेन्द्रस्थानमपीच्छति . तस्मात् कीटोऽपि जन्तूनां सुमूढो जायते भृशम् . न चात्मानं विजानाति न परं न च दैवतम् . न शृणोति परं श्रेयः सति चक्षुषि नेक्षते . बुद्धौ सत्यां न जानाति बोध्यमानो बुधैरपि . संसारे क्लिश्यते तेन रागलोभवशानुगः सुखबोधः . जन्म च %% यास्कोक्तेषु षटषु भावविकारेषु आद्यो भावविकारः . %% गीता . %% ज्योश् तश् . %<शाकं दद्यात् त्रिजन्मनि>% . %% ज्योश् तश् . कर्तरि मनिन् 8 जने निरुश् . आधारे मनिन् . 9 जन्मलग्ने 10 जनमराशौ ca %% %% nãø kaø tàø . @<[Page 3030a]>@ ## puø janma जन्मलग्नं पाति पा--क . 1 जन्मलग्नपतौ 2 जन्मराशिपतौ च जन्मपत्यादयोऽप्यत्र . %% नीश् ताश् . ## नश् 6 तश् . 1 जन्मनक्षत्रे 2 जन्मलग्ने 3 जन्मराशौ च 4 जन्मनक्षत्रादिसजातीये नक्षत्रादौ जन्मर्क्षादयोऽप्यत्र . %% ज्योश् तश् . ## स्त्री 6 तश् . जन्मस्थाने . %% उद्भटः . %% हरिवंश् 103 अश् . ## पुश् 6 तश् . 1 जन्माधारमासे 2 तत्सजातीये मासे च %% ज्योश् तश् %% चण्डेश्वरः . जन्ममासश्च यस्मिन् चान्द्रे मासे जन्म स मासः इत्येके जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममास इति पक्षान्तरं यथाह मुश् चिश् व्याख्यायां पीश् धाश् %% मुश् चिश् . जन्मर्क्षमास तिथिप्रभृतयः पदार्थाः सर्वेषु कर्मसु वर्ज्या इति द्वितीय श्लोकेनान्वयः तान् पदार्थानाह जन्मर्क्षेति यस्मिन्नक्षत्रे जन्म भवेत् तज्जन्मर्क्षं यस्मिन् मासे जन्म भवेत् स जन्ममासः यस्यां तिथौ जन्म भवेत् स . जन्मतिथिः एते वर्ज्याः यदाह वसिष्ठः %% . अयं च जन्मनक्षत्रमासतिथिनिषेधः आद्यगर्भस्यैव यदाह नारदः %% इति अनेनाद्यगर्भव्यतिरिक्तकन्यायास्तादृशवरस्य जन्र्क्षमासतिथिषु शुभफलत्वमुक्तं भवति अतएवाह च्यवनः %% . अथ जन्ममासलक्षणं जगन्मोहने वृद्धगर्गः %<आरभ्य जनमदिवसं यावत्त्रिंशद्दिनं भवेत् . स जन्ममासो विज्ञेयो गर्हितः सर्वकर्मसु>% इति अस्यापि विशेषस्तत्रैव %% . घस्तुतस्तु यस्मिं श्चान्द्रमासे चैत्रादौ जन्माभूत् स चान्द्रमासो उत्ममासतया त्याज्य इति युक्तमुत्पश्यामः %% हारीतवचनात् %% इति कश्यपोक्तेश्च . अत्र चान्द्रमासस्यैव चूडादौ निषेध इति स्थितम् . जन्ममासस्य जन्मतिथिकृत्ये चान्द्रपरता क्षौरादि निषेधे सौरपरतेति मश् तश् रघुश् . %% इति तद्धृतवचनात् . आचारभेदात् देशभेदाच्च व्यवस्था . उपयमशब्दे 1244 पृश् अधिकं दृश्यम् . ## पुश् 6 तश् . जन्मकालिकराशिसजातीये राशौ . ## नश् 6 तश् . योनौ त्रिकाश् . %% ÷àø såø तस्याः शरीरोत्पत्तिस्थानत्वकीर्तनात् तथात्वम् . ## स्त्री जन्मनिमित्तं शय्या . प्रसवार्थशय्यायाम् . %% bhàø bhãø 125 aø . ## naø anyat anma mayåø saø . भवान्तरे परलोके . ततः गहाश् भवार्थे छ . जन्मान्तरीय परजनमभवे त्रिश् . %% शुश् तश् रघु0 ## स्त्री कृष्णस्य जन्माधारोऽष्टमो . कृष्णजन्पाष्टम्याम् कृष्णाष्टमी शब्दे 2220 पृश् विवृतिः . हरिभक्तिविलासमते तु तत्रत्यव्रतकालव्यवस्था यथा %% . ## त्रिश् जन्मास्त्यस्य व्रीह्यादिश् इनि . प्राणिनि जीवे अमरः . ## पुश् जनमेजय + पृषोश् . जन्मेजयनृपे हाराश् . ## त्रिश् जन- %% पाश् कर्तरि यत् . 1 जायमाने . जन--णिच्--कर्मणि यत् . 2 उत्पाद्ये %% भाषाश् . कर्तरि यत् . 3 जनके च मेदिश् . जनीं वधूं वहति नयति वा यत् . 4 नवोढाज्ञातिमित्रभृत्यस्निग्धेषु त्रिश् मेदिश् . 5 हट्टे, 6 परीवादे, 7 युद्धे च नश् मेदिश् %% रघुः 8 देहे पुश् शब्दचिश् . भावं यत् . 9 जनने भश् . 10 भातृवयस्यायां स्त्री मेदिश् . जनाय हि तं यत् . 11 जनहिते त्रिश् . %% भागश् 1 . 9 . 3 जन्यशब्दात् उत्कराश् चतुरर्थ्यां छ . जन्थीय तन्निर्वृत्ते त्रिश् . %% रघुः . 12 प्रीतौ स्त्री हेमश् . जनस्य जल्पः जन + जल्पे ऽर्थे यत् . 13 जनस्य जल्पे पुश् . ## पुश् जन--युच् bà0--न अनादेशः . 1 धातरि 2 वह्नौ 3 प्राणिनि च मेदिश् . भावे युच् . जनने पुश् %% हरितंश् 125 अश् . ## उच्चारणे वाचि च भ्वाश् परश् सकश् सेट् . जपति अजापीत्--अजपीत् . जजाप जेपतुः . जप्त्वा . %% मनुः . %% गोमिश् %% चण्डीशब्दे दृश्यम् . अभि + आभिमुख्येन जपे %% रामाश् अयोश् 25 . 30 . सम्यक्कथने च उप + भेदने . (काणफुसलनि देओया) %% भाश् विश् 2216 %% मनुः %% माघः . ## त्रिश् जप--कर्तरि अच् . 1 जपकारके . %% मट्टिः . ततस्तु %% भाश् आनुश् 28 अश् . काण्डपृष्ठशब्दे 1860 पृश् दृश्यम् . भावे अप् . 2 मन्त्रादेरावृत्तौ चण्डीशब्दे दर्शित सप्तशत्याः 3 पाठे च . तत्प्रकारो यथा तन्त्रसाश् %% . तत्र वर्ज्यानि %% . देवताभेदे करमालाविशेषनियमो यथा %% . एतद्वचनन्तु अष्टोत्तरशतादिबिषयम् . शक्तिविषये पुनः . %% . श्रीविद्याविषये तु . अनामामध्यमयोश्च मूलाग्रञ्च द्वयं द्वयम् . कनिष्ठायाञ्च तर्जन्यास्त्रयं पर्व सुरेश्वरि! . अनामामध्यमयोश्च मेरुः स्यात द्वितय शुभम् . प्रदक्षिणक्रमाद्देवि! जपेत् त्रिपुरसुन्दरीम् . कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च . तर्जनीमूलपर्यन्तमष्टपर्वसु संजपेत् . इदमपि अष्टोत्तरशतादिविषयम् . %% . जपसंख्यासाघने द्रव्यभेदनिषेधो यथा . %% . तत्र विहितद्रव्याणि लाक्षा कुषीदसिन्दूरं गोमयञ्च करीषकम् . एभिर्नि र्माय वटिकां जपसंख्यान्तु कारयेत् . वर्णमाला जपनियमो यथा . %% . जपफलञ्च %% तन्त्रसाश् . %% अग्निपुश् . जपाङ्गमन्त्रचैतन्यादिकज्ञानमावश्यकं तत्र मन्त्रचैतन्यं यथा कुब्जिकातन्त्रे पञ्चकपटले . %<श्रीपार्वत्युवाच . भगवन्! सर्वदेवेश! लोकानां हितकारक . चतुर्वर्गप्रदं देव! चैतन्यं मे प्रकाशय . शङ्कर उवाच . शृणु देवि! प्रवक्ष्यामि चैतन्यं परमाद्भुतम् . रहस्यं परमं पुण्यं गोपनीयं त्वया पुनः . चिच्छक्त्याध्वनितं देवि! परिणामक्रमेण तु . वर्णभावं समासज्य निर्मलं विमलात्मकम् . षट्चक्रञ्च तथा भित्त्वा शब्दरूपं सनातनम् . नादविन्दुसमायुक्तं चैतन्यं परिकीर्तितम् . अथ वान्यप्रकारेण श्रूयतां पद्मलोचने! . विना येन न सिध्येत्तु जपपूजादिकिञ्चन . अनाहतस्य मध्ये तु ग्रथितं वर्णमुत्तमम् . सुषुम्णावर्त्मना देवि! कण्ठदेशाद्विनिर्गतम् . चैतन्यञ्च महेशानि! योगिनां योगरूपकम् . सहस्रारे वर्णरूपं परिणाम क्रमेण तु . कर्णिकामध्यसंस्थे तु नादविन्दुसमन्वितम् . एवं संचिन्तयेद्देवीं चैतन्यञ्च पुनः पुनः . मन्त्राक्षराणि चिच्छक्तौ ग्रथितानि महेश्वरि! . तानि सञ्चिन्तयेद्देवि! सहस्रारदले तथा . चैतन्यमन्त्ररूपा च चैतन्यानन्ददायिनी . चैतन्यनादशक्तिश्च चैतन्यवर्णरूपकम् . मणिपूरे सदा चिन्त्यं मन्त्राणां प्राणरूपकम् . अथवान्यप्रकारेण श्रूयतां वरवर्णिनि! . कामवीजं (क्लीं) रमावीजं (श्रीं) शक्तिवीजं (ह्रीं) सुरेश्वरि! . एतानि पूर्वमुच्चार्य मातृकां तदनन्तरम् . पुटितं मूलमन्त्रञ्च शतमष्टोत्तरं जपेत् . कोटिकोटिगुणञ्चैव लभते नात्र संशयः . अथवान्य प्रकारेण चैतन्यं शृणु पार्वति! . येन विज्ञातमात्रेण परमं पश्यति ध्रुवम् . सूर्यमण्डलमध्यस्थं चिन्तयेन्मूलमन्त्रकम् . अष्टोत्तरशतं जप्यं मूलविद्यास्वरूपकम् . गुरुं सञ्चिन्तयेत्तत्र शिवरूपं सनातनम् . शक्तिञ्च चिन्तयेत्तत्र ब्रह्मरूपां सनातनीम् . एवं सञ्चिन्तयेद्यस्तु जपेद्वा सुरसुन्दरि! . नासाध्यं तस्य लोकेऽस्मिन्मुक्तिर्देवि! करे स्थिता>% . तथा प्रथमपटले %% . सरस्वतीतन्त्रे %% . वरदातन्त्रे षष्ठपटले शिव उवाच . मन्त्रार्थं कथयाम्यद्य शृणुष्व परमेश्वरि! . विना येन न सिध्येत्तु साधनैः कोटिभिः शिवे! . आदौ प्रसादवीजस्य मन्त्रार्थं शृणु पार्वति! . शिववाची हकारस्तु औकारः स्यात् सदाशिवः . शून्यं दुःखहरन्तु स्यात् तस्मात्तेन शिवं यजेत् . हौं . दं दुर्गावाचकं देवि! ऊकारश्चापि रक्षणे . विश्वमाता नादरूपा . सर्वार्थो विन्दुरूपकः . तस्मात्तेनैव वीजेन दुर्गामाराधयेत् शिवे! . दूं . %% ह्रीम् . महालक्ष्म्यर्थकः शः स्याद्धनार्थो रेफ उच्यते . ई तुष्ट्यर्थोऽपरो नादो विन्दुर्दुःखहरार्थकः . लक्ष्मीदेव्या वीजमेतत्तेन देवीं प्रपजयेत् . श्रीं . सरस्वत्यर्थ ऐशब्दो विन्दुर्दुःखहरार्थकः . सरस्वत्यावीजमेतत्तेन वाणीं प्रपूजयेत् . ऐं . कः कामदेव उद्दिष्टोऽप्यथवा कृष्ण उच्यते . लैन्द्रई तुष्टिवाची सुखदुःखप्रदञ्च अम् . कामवीजार्थ उक्तस्ते तव स्नेहान् महेश्वरि . क्लीं . हः शिवः कथितो देवि! ऊर्भेरव इहोच्यते . परार्थो नादशब्दस्तु विन्दुर्दुःखहरार्थकः . वर्मवीजमयोह्यत्र कथितस्तव यत्नतः . हूं . गणेशार्थे गौक्तस्ते विन्दुर्दुःखहरार्थकः . गंवीजार्थस्तु कथितस्तव स्नेहान् महेश्वरि! . गं . ग गणेशो व्यापकार्थो लकारस्ते ज और्मतः . दुःखहरार्थकोविन्दु र्गणेशं तेन पूजयेत् . ग्लौं . क्षौंनृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औः . दुःख हरार्थको विन्दुर्नृसिंहं तेन पूजयेत् . क्ष्रौं . नामादिवर्णः सर्वेषां नामौक्तं स्वयम्भुवा . तेनैवार्थन्तुजानीयादर्थलभ्यन्तु चिन्तयेत् . यथायथं विभक्त्यन्तं मन्त्रार्थो चिन्तयेच्छिवे! . तत्तद्वर्णादियोगेन संक्षेपात् कथितं त्वयि . दुर्गोत्तारणबाचीस्तारकार्थस्तकारकः . मुक्त्यर्थोरेफौक्तोऽत्र महामायार्थकश्च ई . विश्वमातार्थकोनादो विन्दुर्दुःखहरार्थकः . बधूवीजार्थ उक्तोऽत्र तव स्नेहान् महेश्वरि! . स्त्रीं . यत्र विन्दुद्वयं मन्त्रे एकं दुःखहरार्थकम् . अन्यत् सुखप्रदं देवि! ज्ञात्वा चार्थं विचिन्तयेत् . यत्र विन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् . स्वाहामात्रार्थका देवी परार्था वा प्रकीर्तिता . शक्रमाता वषट्प्रोक्ता हरिप्रियार्थका गिरा . सुरार्था फठयग्रीवे विव्रिं वीजं विनिर्दिशेत् . यंवीजं वायुवाचि स्यात् लमैन्द्रं परिकीर्तितम् . अनेकाक्षरवीजे च स्वस्ववीजं स्वनामकम् . एवं ज्ञात्वा महेशानि! मन्त्रार्थं परिचिन्तयेत् . एकवीजद्वयं यत्र पृथगर्थं प्रकल्पयेत् . वीप्सार्थं वा महेशानि ज्ञात्वा मन्त्रं जपेद्धिया . इति ते कथितो देवि मन्त्रार्थः परमेश्वरि! ईंवीजेनैव पुटितं मूलमन्त्रं जपेद्यदि . तदेव मन्त्रचैतन्यं भवत्येव सुनिश्चितम् . सरस्वतीतन्त्रे प्रथमपटले %<ईश्वर उवाच . मन्त्रार्थं प्ररमेशानि! सावधानावधारय . मूलाधारे मूलविद्यां भावयेदिष्ट देवताम् . शुद्धस्फटिकसङ्काशां भावयेत् परमेश्वरीम् . भावयेदक्षरश्रेणीमिष्टविद्यां सनातनीम् . मुहूर्तार्धं विभाव्यैतां पश्चाद्ध्यानपरो भवेत् . ध्यानं कृत्वा महेशानि! मूहूर्तार्धं ततः परम् . ततोजीवो महेशानि! भनसा कमलेक्षणे! . स्वाधिष्ठानं ततोगत्वा भावयेदिष्ट देवताम् . वन्धूकारुणसङ्काशां जवासिन्दूरसन्निभाम् . विभाव्य अक्षरश्रीणीं पद्ममध्यगतां पराम् . ततो जीवः प्रसन्नात्मा पक्षिणा सह सुन्दरि! . मणिपूरं ततो गत्वा भावयेदिष्टदेवताम् . विभाव्य अक्षरश्रेणीं पद्ममध्यगतां पराम् . शुद्ध्वस्फटिकसङ्काशां शिरापद्मोपरिस्थिताम् . ततोजीवो महेशानि! पक्षिणा सह पार्वति! . हृत्पद्मं प्रययौ शीघ्रं नीरजायतलोचने! . इष्टविद्यां महेशानि! . मावयेत् कमलोपरि . विभाव्य अक्षरश्रेणीं महामरकतप्रभाम् . ततोजीवो वरारोहे! विशुद्धं प्रययौ प्रिये! . तत्पद्मगहनं गत्वा पक्षिणा सह पार्वति! . इष्टविद्यां महेशानि! आज्ञांशे परिचिन्तयेत् . पक्षिणा सह देवेशि! खञ्जनाक्षि! शुचिस्मिते! . इष्टविद्यां महेशानि! साक्षाद्ब्रह्मस्वरूपिणीम् . विभाव्य अक्षरश्रेणीं हरिद्वर्णां वरानने! . आज्ञाचक्रे महेशानि! षट्चक्रे ध्यानमाचरेत् . षट्चक्रे परमेशानि! ध्यानं कृत्वा शुचिस्मिते! . ध्यानेन परमेशानि! यद्रूपं समुपस्थितम् . तदेव परमेशानि! मन्त्रार्थं विद्धि पार्वति>% अथ कुल्लुकादि . सरस्वतीतन्त्रे तृतीयपटले %% . तथा %% . षथ मुखशोधनम् . पञ्चमपटले %<ईश्वर उवाच . अपरैकं प्रवक्ष्यामि मुखशोधनमुत्तमम् . यन्न कृत्वा महादेवि! जपपूजा वृथा मवेत् . अशुद्धजिह्वया देवि! योजपेत्स तु पापकृत् . तस्मात्सर्वप्रयत्नेन जिह्वाशोघनमाचरेत् . महात्रिपुरसुन्दर्या मुखस्य शोधनं शुभे! . श्रीवीजं प्रणवो लक्ष्मीस्तारः श्रीः प्रणवस्तथा . इमं षडक्षरं मन्त्रं सुन्दर्या दशधा जपेत् . शृणु सुन्दरि! श्यामाया मुख शोधनमुत्तमम् . निजवीजत्रयं देवि! प्रणवत्रितयं पुनः . कामत्रयं वह्निविन्दुरतिचन्द्रयुतं पृथक् . एषा नवाक्षरी विद्या मुखशोधनकारिणी . तारायाः शृणुचार्वङ्गि! अपूर्वमुखशोधनम् . जीवनं मध्यमं लज्जां मुवनेशीं ततः प्रिये! . त्र्यक्षरीयं महाविद्या विज्ञेयाऽमृतवर्षिणी . दुर्गायां शृणु चार्वङ्गि! मुखशोधनमुत्तमम् . द्वादशस्वरमुद्धृत्य विन्दुयुक्तं त्रयं तथा . अपरैकं प्रवक्ष्यामि वगलामुखशोधनम् . वाग्भवं भुवनेशीञ्च वाग्वीजसुरवन्दिते! . मातङ्ग्याः शोधनं देवि! अङ्कुशं वाग्भवन्तथा . वीजञ्चाङ्कुशमेतद्धि विज्ञेयं त्र्यक्षरीयकम् . लक्ष्म्याश्च शोधनं देवि! श्रीवीजं कमलानने! . दुर्गायाः शोधनं माया वाग् वीजपुटिता भवेत् . दुर्गेस्वाहा पुनर्माया वाग्वीजञ्च पुनश्च वाक् . प्रणवं दान्तमुद्धृत्य वामकर्णविभूषितम् . पुनः प्रणवमुद्धृत्य धनदामुखशोधनम् . एवंमन्त्रं महेशानि! धूमावत्याभवेदपि . प्रणवो विन्दुमान् देवि! पञ्चान्तकोगणेशितुः . वेदादिगगनं विह्निमनुयुन्मन्तु चन्द्रवत् . द्व्यक्षरः परमेशानि! . विष्णोश्च मुखशोधनम् . अन्यासां प्रणवं देवि! वालादीनां प्रकीर्तितम् . स्त्रीणाञ्च शूद्रतुल्यं हि मुखशीधनमीरितम् . मुखशोधनमात्रेण जिह्वाऽमृतमयो भवेत् . अन्यथा मुखविड्युक्ता जिह्वा भवति सर्वदा . भक्षणैर्दूषिता जिह्वा मिथ्यावाक्येन दूषिता . कलहैर्दूषिता जिह्वा तत्कथं प्रजपेन्मनुम् . तच्छोधनमनाचर्य न जपेत् पामरः क्वचित् . शैवशाक्तवैष्णवादेः सर्वस्यावश्यमेव वा . अन्यथा प्रजपेन्मन्त्रं मोहेन यदि भाविनि! . सर्वं तस्य वृथा देवि! मन्त्रसिद्धिर्न जायते . अन्ते नरकगामी च भवेत् सोऽपि न चान्यथा . देवो यदि जपेन् मन्त्रं अकृत्वा मुखशोधनम् . तपनं तस्य देवेशि! किं पुनर्मर्त्यवासिनाम्>% . षष्ठपटले %<ईश्वर उवाच . अथ वक्ष्यामि देवेशि! प्राणयोगं शृणुष्व मे . विना प्राणं यथा देहः सर्वकर्मसु न क्षमः . विना प्राणं तथा मन्त्रः पुरश्चर्याशतैरपि . मायया पुटितोमन्त्रः सप्तधा जपतः पुनः . सप्राणो जायते देवि! सर्वत्रायं विधिःस्मृतः . तथैव दीपनीं वक्ष्ये सर्वमन्त्रे च भाविनि! . अन्धकारे गृहे यद्वन्न किञ्चित् प्रतिभामते . दीपनीरहितो मन्त्र स्तथैव परिकीर्तितः . वेदादिपुटितं मन्त्रं सप्तवारं जपेत्पुनः . दीपनीयं समाख्याता सर्वत्र परमेश्वरि! . वेदादिपुटितं कृत्वा प्रयत्नेन सुरेश्वरि! . दशधा प्रजपेन्मन्त्रं सूतकद्वयमुक्तये . अथोच्यते जपस्यात्र क्रमश्च परमाद्भतः . यं कृत्वा सिद्धिसंघानामधिपोजावते मरः . नतिर्गुर्वादिनामादौ नमो मन्त्रशिखां भजेत् . ततोऽपि मन्त्रचैतन्यं मन्त्रार्थभावना ततः . गुरुध्यानं शिरःपद्मे हृदीष्टध्यानमाचरेत् . कुल्लुकाञ्च ततः सेतुं महासेतुमनन्तरम . निर्वाणञ्च ततो देवि! योनिमुद्राविभायना . अङ्गन्यासं प्राणायामं जिह्वाशोधनमेव च . प्राणयोगं दीपनीञ्च अशौचभङ्गमेव च . म्रूमध्ये वा नसोरग्रे दृष्टौ सेतुं जपेत् पुनः . सेतुमशौच भङ्गञ्च प्राणायाममिति क्रमः>% . चतुर्थपटले . %% . ## नश् जप--भावे ल्युट् . jape . %% bhàø ÷àø 1016 aø . ## strãø japasya जपार्था माला . जपसाधने मालायां तद्विधानादि अक्षमालाशब्दे 43 पृश् उक्तप्रायमधिकमत्र प्रदर्श्यते . नित्यातन्त्रे नवमपटले %<ईश्वर उवाच . अक्षमालां समाश्रित्य मातृकावर्णरूपिणीम् . अथ मुक्ताफलमयी भोगमोक्षप्रदायिनी . राजवश्यकरी सर्वसिद्धिदा नात्र संशयः . यथा मुक्ताफलमयी तथा स्फटिक निर्मिता . रुद्राक्षमाला गिरिजे! मोक्षदा च समृद्धिदा . प्रवालघटिता माला वश्यदा कर्मसाधिनी . माणिक्यरचिता माला साम्राज्यफलदायिनी . पुत्रजीवकमाला तु विद्यालक्ष्मीप्रदायिनी . पद्मवीजाक्षमाला तु महालक्ष्मीप्रदायिनी . रक्तचन्दनवीजाक्षमालावश्यफलप्रदा>% . मुण्डमालातन्त्रे द्वितीयपटले %% . तथा . %% . समायाचारतन्त्रे द्वितीयपटले %% मुण्डमालातन्त्रे %% . मेरुलङ्घनदोषस्तु तत्रैव %% . मालयाजपविशेषस्तु नित्यातन्त्रे %% . समयाचारतन्त्रे %% . योगिनीतन्त्रे पूर्वखण्डे द्वितीय पटले %<ईश्वर उवाच . वर्णमाला शुभा प्रोक्ता सर्वमन्त्रप्रदीपनी . तस्याः प्रतिनिधिर्देवि! महाशङ्खमयी शुभा . महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः . तदभावे वीरवन्द्ये! स्फाटिकी सर्वसिद्धिदा>% . मणिभेदेन फलभेदमाह मुण्डमालातन्त्रे %% . योगिनी तन्त्रे %% . उत्पत्तितन्त्रे प्रथमपटले %% . योगिनीतन्त्रे %% . उत्पत्तितन्त्रे षाष्टपटले %% . अधिकं जपशब्दे दृश्यम् तदग्रथनप्रकारादि तन्त्रसारे दर्शितं यथा सनत्कुमारीये कार्पाससम्भवं सूत्रं धर्मकामार्थं मोक्षदम् . तच्च विप्रेन्द्रकन्याभिर्निर्मितञ्च सुशीभनम् . शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा . शान्तिवश्याभिचारेषु मोक्षैश्वर्य जयेषु च . शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् . सर्वेषामेक वर्णानां रक्तं सर्वेप्सितप्रदम् . त्रिगुणं त्रिगुणीकृत्य ग्रथयेत् शिल्पशास्त्रतः . एकैकं मावृकावर्ण सतारं प्रजपन्सुधीः . मणिमादाय सूत्रेण ग्रथयेन्मध्यभा गतः . ब्रह्मग्रन्थि विधायेत्थं मेरुञ्च ग्रन्विसंयुतम् . ग्रथयित्वा पुरोमालां तत्संस्कारं समाचरेत् . कस्वचिचिन्मते मूलविद्यया ग्रथयेत् तथा च एकवीराकल्पे %% . सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः . ब्रह्मग्रन्थिं ततो दद्यात् नागपाशमथापि वा . कवचेनावबध्नीयान्मालां ध्यानपरायणः . सर्वशेषे ततोमेरुं सूत्रद्वयसमन्वितम् . ग्रथयेत्तारयोगेन बध्नीयात् साधकोत्तमः . एवं निष्पाद्य देवेशि! प्रतिष्ठाञ्च समाचरेत् . गौतमीये %% . मुखपुच्छनियमस्तु स्वच्छन्दमाहेश्वरे %% . ग्रन्थिनियमस्तु स्वच्छन्दमाहेश्वरे %% . अथ वा %% . इत्यताभ्यामिच्छाविकल्पः . तथा %% . इत्यादि . मालासंस्कारस्य नित्यतामाह रुद्रयामले %% . खच्छन्दमाहेश्वरे मध्यमायां न्यसेत् मालां ज्येष्ठेनावर्तयेत सुधीः . भुक्तिमुक्तिप्रदा सेयं किञ्चाथ मातृकाक्रमात् . कामनाभेदे अङ्गुलीनियमो यथा %% . %% . छिन्नेऽप्यष्टोत्तरशतजपः कार्यः करभ्रष्टच्छिन्नयोस्तुल्यत्वात् तन्त्रसारः . ## पुश् जपएव यज्ञः . जपरूपे यज्ञे तद्भेदादिकं हारीतेनोक्तं यथा %% . %% . %% मनुः %% याज्ञश् %% गीता . @<[Page 3037b]>@ ## नश् 6 तश् . नानातन्त्रोक्ते जपसाधनस्थानभेदे . तानि च नामातन्त्रोक्तानि प्रदर्श्यन्ते . सारदायां द्वितीयपले पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् . तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं सरः . उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः . देवाद्यायतनं कूलं समुद्रस्य निजं गृहम् . साधनेष् प्रशस्यन्ते स्थानान्येतानि मन्त्रिणाम् . नदीतीरं पुण्यनदीतीरं सामान्यनदीतीरस्य निषिद्धत्वात् . विविक्तानि विज नानि . राघवभट्टधृतम् %% . गोष्ठ इत्यनेनैव गीस्थाने लब्धे गवामिति यदुक्तं तत्तात्कालिकगोसम्बन्धज्ञापनाय तेन गोसमीपे जपादिकर्मप्रशस्तमतएव गवां समीप इत्युक्तम् . वायवीयसंहितायाम् %% . मुण्डमालातन्त्रे तृतीयपटले च %% वृहन्नीलतन्त्रे द्वितीयपटले %% %% इति श्यामारहस्यधृतेनैकलिङ्गं ज्ञातव्यम् . तथा %% इत्यपि श्यमारहस्ये . नित्यातन्त्रे प्रथमपटले च %% . पातालभवने भूमिमध्ये . समयाचारतन्त्रे द्वितीयपटलेऽपि %% पुरश्चरणरसोल्लासतन्त्रे चतुर्थपटले %% फलविशेषस्तु राघवभट्टेनोक्तो यथा . %% तत्र सिद्धपीठानि कुब्जिकातन्त्रे 7म पटले . %<शिव उवाच . श्रूयतां सावधानेन सिद्धपीठं पतिव्रते! . यस्मिन् साधनमात्रेण सर्वसिद्धीश्वरो भवेत् . मायावती मधुपुरी काशी गोरक्षकारिणी . हिङ्गुला च महापीठं तथा जालन्धरं पुनः . ज्वालामुखीमहापीठं पीठं नगरसम्भवम् . रामगिरिर्महापीठं तथा गोदावरी प्रिये! . नेपालं कर्णसूत्रञ्च महाकर्णं तथा प्रिये! . अयोध्याञ्च कुरुक्षेत्रं सिंहनादं मनोरमम् . मणिपूरं हृषीकेशं प्रयागञ्च तपोवनम् . वदरीञ्च महापीठं अम्बिकामर्धनालकम् . त्रिवेणीं च महापीठं गङ्गासागरसङ्गमम् . नारिकेलञ्च विरजा उड्डीयानं महेश्वरि! . कमला विमला चैव तथा माहेष्मती पुरी . वाराही त्रिपुरा चैव वाङ्मती नीलवाहिनी . गोवर्धनं विन्ध्यगिरिः कामरूपं कलौ युगे . घण्टाकर्णोऽक्षयग्रीवो माधवश्च सुरेश्वरि! . क्षीरग्रामं वैद्यनाथं जानीयाद्वामलोचने! . कामरूपं महापीठं सर्वकामफलप्रदम् . कलौ शीघ्रफलो देवि! कामरूपे जपः स्मृतः>% अन्यत्र जपेऽपि कामाख्यावस्त्रयोगेन फलमुक्तं तत्रैव %% तन्त्रचूडामणौ महापीठान्युक्तानि यथा . %<ईश्वर उवाच . मातः! परात्परे! देवि! सर्वज्ञानमयीश्वरि! . कथ्यतां मे सर्वपीठं शक्तीर्मैरवदेवताः>% देव्युवाच . %<शृणु वत्स! प्रवक्ष्यामि दयालो! भक्तवत्सल! . यानिर्विना न सिद्ध्यन्ति जपसाधनतत्क्रियाः . एकपञ्चाशतं पीठं शक्तीर्भैरवदेवताः . अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च . ममास्य वपुषो देव! हिताय त्वयि कथ्यते . व्रह्मरन्ध्रं 1 हिङ्गुलायां भैरवो भीमलोचनः . कोट्टरीशा महादेव! त्रिगुणा सा दिगम्बरी . 2 करवीरे त्रिनेत्रं मे देवी महिषमर्दिनी . क्रोधीशो भैरवस्तत्र 3 सुगन्धायाञ्च नासिका देवस्त्र्यम्बकनामा च सुनन्दा तत्र देवता . 4 काश्मीरे कण्टदेशश्च त्रिसन्ध्येश्वरभैरवः . महामाया भगवती गुणातीता वरप्रदा . 5 ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः . अम्बिका सिन्निदानाम्नी स्त्रनं 6 जालान्धरे मम . भीषणो भैरवस्तत्व देवी त्रिपुरमालिनी . हृद्यपीठं 7 वैद्यनाथे वैद्यनाथस्तु भैरवः . देवता जयदुर्गाख्या . 8 नेपाले जानु मे शिव . कपाली मैरवः श्रीमान् महामाया च देवता . 9 मालवे दक्षहस्तं मे देवी दाक्षायणी हर! . अमरो भैरवस्तत्र सर्वसिद्धि प्रदायकः . 10 उत्कले नाभिदेशन्तु विरजाक्षेत्रमुच्यते . विमला सा महादेवी जगन्नाथस्तु भैरवः . 11 गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः . तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः . 12 बहुलायां वामबाहुर्बहुलाख्या च देवता . भीरुको भैरवस्तत्र सर्वसिद्धिप्रदायक . 13 उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः . भैरवः सिद्धिदःसाक्षाद्देवी मङ्गलचण्डिका . 14 चट्टले दक्षवाहुर्मे भैरबश्चन्द्रशेखरः . व्यक्तरूपा भगवती भवानी तत्र देवता . विशेषतः कलियुगे वसामि चन्द्रशेखरे . 15 त्रिपुरायां दक्षपादी देवी त्रिपुरसुन्दरी . भैरवस्त्रिपुरेशश्च सर्वाभीष्टप्रदायकः . 16 तिस्रोतायां वामपादो भ्रामरी भैरवेश्वरः . योनिपीठं कामगिरौ 17 कामाख्या तत्र देवता . यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी . यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः . सर्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः . तत्र श्रीभैरवी देवी तत्र च क्षेत्रदेवता . प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुरात्मिका . वगला कमला तत्र भुवनेशी सधूमिनी . एतानि नव पीठानि शंसन्ति बरभैरवाः . अङ्गुलीवृन्दं हस्तस्य 18 प्रयागे ललिता भवः . 19 जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः . सर्वत्र बिरला चाहं कामरूपे गृहे गृहे . 20 गौरीशिखरमारुह पुनर्जन्म न विद्यते . भूतधात्री महामाया भैरवः क्षीरकण्ठकः . युगाद्या सा महामाया दक्षाङ्गुष्ठपदो मम . नकुलीशः कालीपीठे दक्षपादाङ्गुली मम . करतोयां समारभ्य यावद्दिक्करवासिनी . शतयोजनविस्तारं त्रिकोणं सर्वसिद्धिदम् . देवा मरणमिच्छन्ति किं पुनर्मानवादयः . भुवनेशी सिद्धिरूपा किरीटस्था 21 किरीटतः . देवता विमलानाम्नी संवर्तो मैरवस्तथा . 22 वाराणस्यां विशालाक्षी देवता कालभैरवः . मणिकर्णीति विख्याता कुण्डलञ्च मम श्रुतेः . 23 काल्याश्रमे च पृष्ठं मेऽनिमेषो भैरवस्तथा . सर्वाणि देवता तत्र, 24 कुरुक्षेत्रे च पुल्फतः . स्थाणुनाम्नी च सावित्री अश्वमाथस्तु प्रैरवः . 25 मणिबन्धे च गायत्री सर्वानन्दस्तु भैरवः . 26 श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता . भैरवः शम्बरानन्दो देशे देशे व्यवस्थितः . 27 काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः . देवता देवगर्भाख्या नितम्बः 28 कालमाधवे . भैरवश्रासिताङ्गश्च देवी काली सुसिद्धिदा . दृष्ट्वा दृष्ट्वा नमस्कृत्य मन्त्रसिद्धिमवाप्नुयात् . 29 शोणाख्ये भद्रमेनस्तु नर्मदाख्या नितम्बके . 30 रामगिरौ तथा नासा शिवानी चण्डभैरवः . 31 वृन्दावने केशजालमुमानाम्नी च देवता . भूतेशो भैरवस्तत्र सर्वसिद्ध्विप्रदायकः . संहाराख्य ऊर्ध्वदन्ते देवी नारायणी 32 शुचौ . अधोदन्ते महारुद्रो वाराही 33 पञ्चसागरे . 34 करतोयातटे तल्पं वामे वामनभैरवः . अपर्णा देवता तत्र व्रह्मरूपाकरोद्भवा . 35 श्रीपर्वते दक्षगुल्फं तत्र श्रीसुन्दरी परा . सर्वसिद्धीश्वरी सर्वा सुनन्दा 'ऽनन्दभैरवः . 36 कपालिनी भीमरूपा वामगुल्फविभागके . भैरवश्च महादेवः सर्वानन्दशुभप्रदः . उदरञ्च 37 प्रभासे मे चन्द्रभागा यशस्विनी . वक्रतुण्डो भैरवश्चोर्धौष्ठे मैरवपर्वते . 38 अवन्त्याञ्च महादेवी लम्बकर्णस्तु भैरवः . 39 चित्रके भ्रामरी देवी किकुभाख्यजले स्थले . भैरवः सर्वसिद्धीशस्तत्र सिद्धिरनुत्तमा . 40 गण्डो गोदावरीतीरे विश्वेशी बिश्वमातृका . दण्डपाणिर्भैरवस्तु 41 वामे गण्डे तु राकिणी . भैरवोवत्सनाभस्तु तत्र सिद्धिर्न संशयः . 42 रत्नावल्यां दक्षस्कन्धे कुमारी भैरवः शिवः . 43 मिथिलायां महादेवी वामस्कन्धे महोदरः . 44 नलाहाट्यां नलापातो योगीशो भैरवस्तथा . तत्र सा कालिका देवी सर्वसिद्धिप्रदायिका . 45 कालीघट्टे मुण्डपातः क्रोधीशो भैरवस्तथा . देवता जयदुर्गाख्या नानाभोगप्रदायिनी . 46 वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः . नदी पापहरा तत्र देवी महिषमर्दिनी . 47 यशोरे पाणिपद्मञ्च देवता यशोरेश्वरी . चण्डश्च भैरवस्तत्र यत्र सिद्धिमवाप्नुयात् . 48 अट्टहासे चौष्ठपातो देवी सा फुल्लरा स्मृता . विश्वेशो मैरवस्तत्र सर्वाभीष्टप्रदायकः . हारपातो 49 नन्दिपुरे भैरवो नन्दिकेश्वरः . नन्दिनी सा महादेवी तत्र सिद्धिर्न सशयः . 50लङ्कायां कर्परञ्चैव भैरवो राक्षसेश्वरः . इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा . 51 विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् . भैरवश्चामृताख्यश्च देवी तत्राम्बिका स्मृता . एतास्ताः कथिताः पुत्त्र! पीठनाथाधिदेवताः . क्षेत्राधीश विना देव! पूजयेच्चान्यदेवताम् . भैरवैर्ह्रियते सर्वं जपपूजादिसाधनम् . अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर! . प्राणनाथ! न सिध्येत्तु कल्पकोटिजपादिभिः . न देयं परशिष्येभ्यो निन्दकाय दुरात्मने . शठाय क्रूरकार्याय दत्त्वा मृत्युमवाप्नुयात् . दद्यात् शान्ताय शिष्याय मन्त्री मन्त्रार्थसिद्धये>% . महानीलतन्त्रे पञ्चमपटले %% . ## स्त्री जप--अच् टाप् . जवावृक्षे हेमचश् . तत्पुष्पेऽपि स्त्री . %% भावप्रश् तद्गुणोक्तिः . %% मेघ0 ## त्रिश् जप--कर्मणि यत् . 1 जपनीय अघमर्षणादौ . %% मनुः . भावे यत् . 2 जपे . %% मनुः . ## पुश् सिद्धस्थानभेदे . %% तन्त्रवाक्यम् . जपस्थानशब्दे दृश्यम् . ## नश् जवमान् (जरमाण)--रोहिन् + पृषोश् . 1 जबमानरोहिणि2 जरमाणरोहिणि ca . %% çø 4, 5, 7 . %% bhàø . %% निरुश् . 6 . 17 . ## स्त्री सत्यकामस्यर्षेः मातरि . जबालायां भवः अण् . जाबाल सत्यकामाख्ये ऋषो तत्कथा यथा %% इति . ## मैथुने भ्वाश् परश् सकश् सेट् . जभति अजम्भीत् . जजम्भ जजम्भतुः जजभतुः . जभितः . मैथुनञ्च मैथुनेन घर्षणम् . ता इमा जभितुं पापा उपक्रामन्ति मां प्रभो! भागश् 3 . 20 . 27 . %% श्रीधरः . ## मैथुने भ्वाश् परश् अकश् सेट् इदित् . जम्भति धातूनामनेकार्थत्वात् भक्षणेऽपि %<श्वा न्वस्य जम्भिषदपि>% çø 10 . 86 . 4 . %% bhàø . ## जृम्भे चुराश् उभश् सकश् इदित् . जम्भयति ते अजजम्भत् त . %% ऋश् 1 . 182 . 4 %% अथश् 19 . 47 . 9 . ## जृम्भे आश् भ्वाश् आत्मश् सेट् . जभते अजम्भिष्ट जजम्भे जेभे . ## भक्षे भ्वाश् परश् परश् सकश् सेट् . जमति अजमीत् उदित् जमित्वा जान्त्वा . अयञ्च धातुः नैगमे 2 . 14 गत्यर्थकत्वेन . 1 . 17 जमदिति ज्वलत्यर्थत्वेन चोक्तः . जामिशब्दनिरुक्तौ च 3 . 6 जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति जमदग्निशब्दनिरुक्तौ च 1 . 24 . %% इत्युक्तम् . ## त्रिश् द्विश् वश् यमज + पृषोश् . यमजातयोः द्विरूपकोश् . ## पुश् जमन् प्रज्वलितोऽग्निरिव . भृगुवंश्ये ऋषिभेदे . तन्निरुक्तिः जमधातौ दर्शिता . भाश् आश् 93 अनुश् अन्या निरुक्तिर्दर्शिता यथा %% . तदुत्पत्तिकथा %% bhàø àø 66 aø अस्योत्पत्तिकथा ऋचीकशब्दे 1414 पृश् दर्शिता . स च एतन्मन्वन्तरे सप्तर्षिमध्यगतः यथा हरिवंश् 7 अश् %% . अयञ्च गोत्रकारकः तद्विवृतिः गोत्रशब्दे 2796 पृश् दृश्या . जमदग्नेरपत्यम् गर्गाश् यञ् . जामदग्न्य तदपत्ये पुश् स्त्री . बहुत्वे अस्त्रियाम् यञो लुक् . जमदन्तयः तदपत्येषु स्त्रियां तु न लुक् . जामदग्न्यःस्त्रियः . ## नश् जम--भावे ल्युट् . भक्षणे अमरकोषे %% इत्यत्र जमनमिति पाठान्तरम् . ## पुश् द्विश् वश् . जाया च पतिश्च द्वश् जायाया जम् . दम्पत्योः स्त्रीपुरुषयोः अमरः . पक्षे जायापती तत्रार्थे . ## पुश् जम्ब--घञ् जम्बमालाति आदत्ते आ + ला--क . 1 पङ्के, अमरः . 2 शैवाले, मेदिश् . 3 केतक्यां शब्दचश् . %% उद्भटः %% काशीश् खश् 19 अश् . ## स्त्री जम्बाल + अस्त्यर्थे इनि . नद्याम् हेमचश् . ## पुश् जम--गम्भीराश् निश् ईरन् बुक् च . (जामीर नेवु) ख्याते वृक्षभेदे . %% भावप्रश् . 2 मरुवके, 3 अर्जके, 4 सितार्जके, राजनिश् पृषोश् ह्रस्वः जम्बिर तत्रार्थे पुश् शब्दरश् . ## स्त्री जम--अदने कू निश् बुक् पृषोश् वा ह्रस्वः . (जाम) 1 वृक्षे अमरः तत्र ह्रस्वान्ते . %% विक्रमादित्यः . परिणतजम्बूफलोपभोगहृष्टाः किराश् . दीर्घान्ते . तस्याः जम्ब्वाः फलरसी नदी भूत्वा जलाधिपः भाश् भीश् 7 अश् 2 जम्बुनामके द्वीपे च जम्बुद्वीपशब्दे दृश्यम् . जम्ब्वाः फलम् अण् पक्षे अञ् . जाम्बव तत्फले नश् . तस्या वा लुक् लुप् वा लुपि व्यक्तिवचनत्वात् . जम्बु नश् जम्बू स्त्री . ## पुश् जम्बु इव कायति वैक . (गोलावजाम) इति ख्याते 1 वृक्षे . 2 नीचे त्रिश् 3 श्योनाके राजनिश् . स्वार्थे क . 4 जम्बुशब्दार्थे . 5 शृगाले पुंस्त्रीश् . %% भाश् द्रोश् 97 अश् . स्त्रियां जातित्वात् ङीष् . %% उद्भटः . 5 कुमारानुचरभेदे . %<शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः>% इत्युपक्रमे %% भाश् शश् 49 अश् . दीर्घमध्येऽपि तदनुचरे तत्रैवाध्याये चासवक्त्रश्च जम्बूकः शाकवक्त्रश्च कञ्जलः . @<[Page 3043b]>@ ## puø तीर्थभेदे शिवपुश् . ## पुश् जम्बुद्वीपे %% भाश् भीश् 7 अश् . ## नश् जम्बुखण्डस्य विनिर्माणं निरूपणं यत्र . भाश् भीष्मपर्वान्तर्गते अवान्तरपर्वभेदे . %% bhàø àø 1 aø अवान्तरपर्वोक्तौ . ## पुंनश् जम्बु(म्बू)वृक्षयुक्तो द्वीपः भूमेः सप्तद्वीपान्तर्गते द्वीपभेदे . तत्सीमाविभागादि विष्णु पुश् उक्तं यथा . %% . %% . भागश् 5 . 16 अश् तद्वर्णनमन्यथोक्तम् यथा यो वा अयं द्वीपः कुवलयकमलाभ्यन्तरकोषोनियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् .. 6 .. यस्मिन्नव वर्षाणि नवयोजनसहस्रायामानि अष्टभिर्मर्यादागिरिभिः सुविभक्तानि .. 7 .. %% .. 25 .. 6 a0 तत्र चतुर्धा विभज्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दती नदनदीपतिमेवाभिनिविशति . सीताऽलकनन्दाव ङ्क्षर्भद्रेति .. 7 .. सीता तु ब्रह्मसदनात् केशराचलादिशिखरेभ्योऽधोधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति .. 8 .. एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा केतुमालमभि वङ्क्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति .. 9 .. भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि लवणार्णवं प्रविशति .. 10 .. तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यतिरभसतररंहसा लुठन्ती भारतमभि वर्षं दक्षिणस्यां दिशि लवणजलधिमभिप्रविशति .. 11 .. अन्ये च नदानद्यश्च वर्षे वर्षे सन्ति वहुशोमेर्वादिगिरिदुहितरः शतशः . %% .. 13 .. 17 a0 %% .. 20 .. 19 a0 %% 20 अश् . अत्रत्य जनपदाश्च जनपदशब्दे उक्ता . भाश् भीश् 9 अश् . जम्बुद्वीपस्थ नदीभेदा उक्ता यथा . %<आर्या म्लेच्छाश्च कौरव्य! तैर्मिश्राः पुरुषा विभो! . नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् . गोदावरीं नर्मदाञ्च बाहुदां च महानदीम् . शतद्रूं चन्द्रभानाञ्च यमुनाञ्च महानदीम् . दृषद्वतीं विपाशाञ्च विपापां स्थूलबालुकाम् . नदीं वेत्रवतीञ्चैव कृष्णवेन्नाञ्च निम्नगाम् . इरावतीं वितस्ताञ्च पयोष्णीं देविकामपि . वेदस्मृतां वेदवतीं त्रिदिवामिक्षुमालवीम् . करीषिणीं चित्रवहां चित्रसेनाञ्च निम्नगाम् . गोमतीं धूतपापाञ्च गण्डकीञ्च महानदीम् . कौशिकीं निश्चितां कृत्यां निचितां लोहतारिणीम् . सरयूञ्च रहस्यां च शतकुम्भां तथैव च . चर्मण्वतीं चन्द्रभागां हस्तिसोमां दिशं तथा . शरावतीं पयोष्णीञ्च परां भीमरथीमपि . कावेरीं चुलकाञ्चापि वेणां शलबलामपि . नीवारां महिताञ्चापि सुप्रयोगां जनाधिप! . पवित्रां कुण्डलां सिन्धुं राजनीं पुरमालिनीम् . पूर्बाभिरामां वीराञ्च भीमामोघवतीं तथा . पलाशिनीं पापहरां महेन्द्रां पाटलावतीम् . करीषिणीमसिक्नीञ्च कुशचीरां महानदीम् . मकरीं प्रवरां मेनां हेमां घृतवतीं तथा . पुरावतीमनुष्णाञ्च शैव्यां तापीञ्च भारत! . सदानीरामघृष्याञ्च कुशधारां महानदीम् . सदाकान्तां शिवाञ्चैव तथा वीरवतीमपि . वास्तुं सुवास्तुं गौरीञ्च कम्पनां सहिरण्वतीम् . वरां वीरङ्कराञ्चापि पञ्चमीञ्च महानदीम् . रथचित्रां ज्योतिरपां विश्वामित्रां कपिञ्जलाम् . उपेन्द्रां बहुलाञ्चैव कुचीरां मधुवाहिनीम् . विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् . विदिशां कृष्णवेणाञ्च ताम्राञ्च कपिलामपि . शेलुं सुवामां वेदाश्वां हरिदश्वां महोपमाम् . शीघ्राञ्च पिच्छलाञ्चैव भारद्वाजीञ्च निम्नगाम् . कौशिकीं निम्नगां शोणां बाहुदामथ चन्द्रमाम् . दुर्गामन्त्रशिलाञ्चैव ब्रह्मबोध्यां वृहद्वतीम् . यवक्षामथ रोहीञ्च तथा जाम्बूनदीमपि . मनसां तमसां दासीं वसाञ्च वरणामसीम् . नालां धृतिमतीञ्चैव पूर्णाशाञ्च महानदीम् . तामसीं वृषाभाञ्चैव ब्रह्ममेध्यां वृहद्वतीम् . एताश्चान्याश्च बहुधा महानद्यो जनाधिप! . सदानिरामयां कृष्णां मन्दगां सन्दवाहिनीम् . ब्रह्माणीञ्च महागौरीं दुर्गामपि च भारत! . चित्रोपलां चित्ररथां मञ्जुलां वाहिनीं तथा . मन्दाकिनीं वैतरणीं कोशां चापि महानदीम् . शुक्तिमतीं सलिङ्गाञ्च पुष्परेणूत्पलावतीम् . लोहित्यां करतोयाञ्च तथैव वृषकाह्वयाम् . कुमारीमृषिकुल्याञ्च मारिषाञ्च सरस्वतीम् . मन्दाकिनीन्तु पुण्याञ्च सर्वसङ्गाञ्च भारत! . विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः . तथा नद्यस्त्वप्रकाशाः ÷ata÷ã'tha सहस्रशः . इत्येताः सरितो राजन्! समाख्याता यथास्मृति>% . अन्याः काश्चित् नद्यः कालिकापुराणोक्तास्तच्छब्दे 2013 पृश् दर्शिताः . जम्बुद्वीपस्था जनपदाश्च भाश् भीश् 7 अश् उक्ताः जनपदशब्दे 3020पृश् दर्शिताः . कूर्मविभागशब्दे च तत्स्थानञ्चोक्तम् . 2 जम्बु(म्बू)द्वीपाकारसंनिवेशयुक्ते दातव्यद्रव्यभेदे तद्विधानादि हेमाश् दाश् खश् ब्रह्माण्डपु0 %<शृणु देवि! महादानं जम्बु(म्बू)द्वीपाह्वयन्तु तत् . यथाह भगवानद्य पद्मयोनिर्जनार्दनः . पुण्येऽह्नि पुण्यनक्षत्रे पुण्यकाले तु सर्वतः . विषुवत्ययनादौ च ग्रहणे चन्द्रसूर्ययोः . व्यतीपातेऽथ वा कुर्याज्जन्मर्क्षे वा विशेषतः . अष्टम्यां पञ्चदश्यां वा नित्यं वा दानमाचरेत् . पुण्यदेशेषु सर्वेषु नदीदेवालयादिषु . दानं गृहे वा दातव्यं श्रद्धा वा यत्र जायते . विप्रन्तु वेदविद्वासं गुरु सम्पूज्य यत्नतः . भूलेपनादि यत्कार्यं सर्वं विप्रेण कारयेत् . विलेपयेत्सर्वभूमिं गोमयेन सवारिणा . तत्र विंशतिहस्तन्तु लेपयेत्परिमण्डलम् . लवणेनोदधिं तत्र परितः परिकल्पयेत् . प्रादेशमात्रं विस्तारादष्टद्रोणेन पार्वति! . तत्राक्षतान्निर्विकिरेत् श्वेतपुष्पैः समन्ततः . तन्मध्ये कारयेन्मेरुं धान्यभारत्रयेण वै . मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णकल्पद्रुमसंयुतः स्यात् . पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः . पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः . श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः स्यात् . शुक्लाम्बराण्यम्बु धरावली स्यात् पूर्वेण पीतानि च दक्षिणे तु . वासांसि पश्चादथ कर्वुराणि रक्तानि चैवोत्तरतोघनाली . व्रह्मा तु मध्ये कमलासनस्थश्चतुर्मुखः काञ्चननिर्मिताङ्गः . चतुर्भुजश्चात्र निवेशनीयो दधत् स्रुचं चात्र कमण्डलुञ्च . तथाक्षसूत्रं जपसाधनञ्च कृष्णाजिनं चोपवीतं च बिभ्रत् . गङ्गां चतुर्धा पतितां निधाय चतुर्दिशं चोदकपूर्णरूपाम् . रौप्यान्महेन्द्रप्रभृतीनथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण . नानाद्विजौघानि च राजतानि मृगाश्च सर्वत्र निषेशनीयाः . पूर्वेण मन्दरगिरिर्यवतण्डुलाभ्याम् शुक्लाम्बरेण परितः परिवेष्टितान्तः . प्लक्षेण काञ्चनमयेन वृषेण तद्वद्रौप्येण वृक्षमृगपक्षियुतो विधेयः . याम्येन गन्धमदनोऽत्र गिरिस्तु कार्यो मुद्गैश्च जम्बुतरुणा च हिरण्मयेन . हैमेन यक्षपतिना च विराजमानः पीताम्बरेण परितः परिवेष्टितश्च . पश्चात्तिलाचलमथोपरि कर्बुराभम् वासः सपिप्पलहिरण्मयहंसयुक्तम् . आकारयेद्विपुलमत्रसुगन्धपुष्पम् रौप्येण शक्तिघटितेन विराजमानम् . संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वभपि माषमयं सुवस्त्रम् . न्यग्रोधवृक्षमपि हेममयं सधेनुम् रौप्यैश्च शक्तिघटितैश्च शुभं विधायं . मेरोश्च पुष्पाभरणञ्च कार्यम् घृतोदकं प्रस्रवणञ्च दिक्षु . क्षीराज्यदध्ना मधुना सरांसि प्रागादि तेषां च यथाक्रमेण . हेमादिकूटनिषधौ क्रमशश्च याम्ये सौम्ये च नीलसितशृङ्गयुतौ क्रमेण . प्रादेशमात्रं परिनिःसृतास्ते प्रागायता ह्युपरि वस्त्रयुताश्च सर्वे . प्रत्येकमत्र वसनच्छदपर्वतानाम् भारेण धान्यपरिमाणमुशन्ति सन्तः . शक्त्या च रौप्यकृतपक्षियुताश्च सर्वे सौगन्धिपुष्पफलवस्त्रयुगा विधेयाः . आनीलनिषधायामौ माल्यवद्गन्धमादनौ . तेषां मध्यगतो मेरुस्तौ च धान्यविनिर्मित . निषधः पारिपात्रश्च मर्यादापर्वताविमौ . मेरोः पञ्चमभागेन यथा तौ गन्धमादनौ . गन्धमादनशैलोऽसौ पूर्वपश्चाद्यथाविधौ . श्वेततण्डुलनिर्माणौ दक्षिणोत्तरतः स्थितौ . सितान्तःप्रमुखाः सर्वे दक्षिणे ककुभादयः . शङ्खकूटादयश्चैव उत्तरे परिकीर्तिताः . तांस्त्रीन् केशरशैलाश्च कृत्वा धान्यमयान् शुभान् . वस्त्रैरावेष्ट्य शैलेन्द्रं मेरुमन्यांश्च वेष्टयेत् . दक्षिणं भारतं वर्षं तत् किंपुरुषसंवृतम् . हरिबर्षं ततः प्रोक्तं मेरोर्दक्षिणतस्ततः . इलावृतं वृतं मेरोश्चतुर्थं वृषभं तथा . रम्यं हिरण्मयं तस्मात् कुरवश्चेति चोत्तराः! भद्राश्वः केतुमालश्च पूर्वपश्चिमतः स्थितौ . प्रोक्तानि नव वर्षाणि जम्बुद्वीपे तु नामतः . हिमाद्रिमध्ये देवेशं श्रियञ्च विनिवेशयेत् . प्रसादाभिमुखावेतौ काञ्चनेन विनिर्मितौ . शङ्ख--चक्र--गदापाणिं पीतवाससमच्युतम् . किरीट--केयूर--धरं श्रीवत्साङ्कितवक्षसम् . पद्मासने समासीनां पद्महस्तां सुलोचनाम् . प्रसन्नवदनां देवीं तस्य दक्षिणतोन्यसेत् . कैलासमध्यतो माञ्च त्वां चैव विनिवेशयेत् . मां च शङ्करनामानं त्वां च गौरीं वरानने! . चनुर्मुजं वृषस्थञ्च जटिलं चन्द्रमौलिनम् . खट्वाङ्गशूल--वरदाभय--हस्तञ्च मां न्यसेत् . मदुत्सङ्गगतां त्वां च दर्पणेन्दीवरान्विताम् . भद्रासने भगवन्तं हयरूपमुखं हरिम् . सौवर्णं स्थापयेद्देव भारते कूर्मरूपिणम् . वाराहं केतुमाले वै मत्स्यं कुरुषु चोत्तरे . सौवर्णानथ वा रौप्यान् स्थापयेत्तु यथाक्रमम् . एवं जम्ब्वाह्वयं द्वीपं कृत्वा चैव यथाविधि . अर्घपाद्यासनं स्नानं यथावत् स्थापनं क्रमात् . ब्रह्मादयस्तथा देवाः शैलाः कल्पद्रुमास्तथा . स्वनाममन्त्रैः पुजार्हा नमस्कारान्तदीपितैः . गन्धपुष्प--नमस्कार--धूप दीप--फलै--स्तथा . तथोपहरणाद्यैश्च पूजयित्वा प्रयत्नतः . भद्राश्ववर्षे होमन्तु सर्पिषा च समाचरेत् . स्वनाम मन्त्रैर्होतव्यं स्वाहाकारसमायुतैः . दशोत्तरशतं हुत्वा ब्रह्मणे मेरवे तथा . इतरेषाञ्च सर्वेषामष्टोत्तरशताहुतीः . स्नानार्थं यजमानस्य पुरतः कलशन्न्यसेत् . आढकोदरपूर्णन्तु स्वकूर्चं वस्त्रवेष्टितम् . गन्धाः सुमनसस्तस्य कुशाग्रान्विनिवेशयेत् . याश्च श्रेयो विधास्यन्ति ताश्चात्रावाहयेत्ततः . गङ्गाद्याः सरितः सर्वा समुद्राश्च सरांसि च . आयान्तु यजमानस्य दुरितक्षयकारकाः . इत्यावाह्य ततस्तस्य कलशं विमलोदकम् . अभ्यर्च्य गन्धपुष्पाद्यैः स्थापयेत् प्रीतिपूर्वकम् . स्नापयेत् प्राङ्मुखं तत्र दातारं कलशोदकैः . ऋग्भिर्वरुणदेवीभिः पाबमानीभिरेव च . दानकाले च सम्प्राप्ते दाता नारी नरोऽथवा . स्नापितो गुरुणा तेन सार्धं दानं समाचरेत् . त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः . प्रत्येकं पर्वतान् सर्वान् प्रणिपातपुरःसरम् . मध्यभं गुरवे दद्यादिमं मन्त्रमुदीरयेत् . अन्यस्मै वा प्रदातव्यं तस्यानुज्ञामवाप्य च . यथा च भूरादिसमस्तलोकास्त्वयि स्थिता भूधरराज! नित्यम् . अमी सुरा असुरा लोकनाथा ब्रह्मादयो देवगणाश्च नित्यम् . त्वत्सम्प्रदानादहमप्यशेषैः पापैर्विमुक्तस्तु यथा भवेयम् . श्रेयस्तथा पर्वतराज! मह्यं कुरु प्रभो! देववरैश्च सार्धम् . इतीदमुक्त्वा प्रददेत्तु मेरुं सकाञ्चनं राजतवस्त्रयुग्मम् . प्रत्येकमेकं द्विजपुङ्गवानाम् प्रागादि दद्यादितरान् क्रमेण . सुरासुराणाममृतार्थकृत्यैः त्वया कृतं मन्दरशैल! सत्य! . तथा च मां रक्ष च सर्वतस्त्वं तव प्रसादाद्विरजा यथाहम् . गन्धाद्रिमादन इतीरितभूधरेन्द्र! वेदोदितस्य गरुडाय नमोऽस्तु तुभ्यम् . त्वत्सम्प्रदानहतपापसमस्तदीषं छायाषिशैलवर रक्ष च मामजस्रम् . देवालयाय विपुलाय नमोऽचलाय हंसाय वेदपुरुषाय नमोऽच्युताय . युष्मत्प्रदाननिहताखिलपापराशिं हंसेन सार्धममराचल! पाहि मां त्वम् . वन्दे सुपार्श्वममराचलमप्रमेयन्धेनुञ्च देवसुरभिं प्रणतोऽस्मि नित्यम् . त्वद्दानभक्तियुतसत्क्रिययाहमद्य त्वामेव यामि शरणार्थमवेहि मां त्वम् . श्रीवत्सवक्षस--मनादिमजं समस्तलोकाधिपं सकलकारणनच्युतञ्च . नारायणं शरणमेमि धराधरेन्द्रैः सार्धं श्रिया हिमवतः स्थितिमादिमीडे . देवाय देवगणपूजितपादपद्मयुग्माय भक्तजनदुःखविनाशनाय . कैलासशैलनिलयाय भवाय नित्यं गौरीप्रियाय वरदाय नमः शिवाय . चक्रं त्वनादिनिधनः शरणागतं माम् भद्राश्वनामनि गतो हरिरच्युतोऽसौ . आस्ते घनाघनवपुः सनकादियोगिपूगैरभिष्टुतपुरातनकीर्तियुक्तः . मध्ये महार्णवहिमाचलयोर्निषण्णं कूर्माकृतिं शरणमेमि भवाभवाय . पारावरं मथितमत्र सदा दधाति यस्त्वं नमामि सुरपूजितमप्रमेयम् . वाराहरूपिणमनन्तमनन्तकेतुम् लोकखणपिणमनेकशिरोक्षिपादम् . वन्दे महीधरममेयमपारकीर्तिं यज्ञेशमेति शरणं हरमीशितारम् . देवस्तथोत्तरकुरुष्वपि नित्यमास्ते मत्स्यः सुरेन्द्रगणपूजितपादपद्मः . रक्षत्वशेषजगतां पतिरच्युतोऽसौ संसारदुःखचलितं शरणागतं माम् . उक्त्वैवमात्रमघनाशनदानमन्त्रं प्रत्येक--मेकं द्विजपुङ्गवानाम् . भुक्त्वा शुभानि मनसेच्छति यानि वासौ गच्छेच्च यत्र न निवर्तयतीह मर्त्यः . गुरवे दक्षिणां दद्यात् सुवर्णञ्चैव वाससी . यागोपकरणं सर्वं गुरवे विनिवेदयेत् . इत्याह भगवान् प्रीतः पार्वत्याः परमेश्वरः . अहमप्यव्रवं सर्वं युष्माकं मुनिसत्तमाः! .>% ## स्त्री जम्बूफलरसजाता नदी . 1 जम्बूफलरसजाते नदीभेदे जम्बूद्वीपशब्दे 3043 पृश् विवृतिः . 2 व्रह्मलोकात् प्रवर्तमानासु सप्तसु नदीषु मध्ये नदीभेदे च %% भाश् भीश् 6 अश् . ## नश् पुष्करस्थे तीर्थभेदे पुष्करोपक्रमे %% bhàø vaø 82 aø . %% bhàø anuø 25 aø . %% harivaø 141 aø . ## puø जम्बूं तन्नामफलं लाति ला--क . 1 जम्बूवृक्षे 2 केतकवृक्षे च मेदिश् . %% हरिवंश् 97 अश् . 3 वरकन्यापक्षयोः परिहासवचने नश् नीलकण्ठः . ## स्त्री 6 तश् . 1 वरकन्यापक्षयोः परिहासवचनसमूहे . %<आशीभिर्बर्धयित्वा च देवर्षिः कृष्णमब्रवीत् . अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो! . जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते . ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात्>% हरिवश् 188 अश् . %% हारावल्युक्तार्थकतया उद्वाश् तश् व्याख्यानात् 2 तत्रार्थे च . ## नश् जम्बुवन इव जायते जन--ड 7 तश् . श्वेतजवापुष्पे . %% वामन pu0 ## पुश् कर्मश् . जम्बूनामके (जामगाछ) वृक्षे स च वृहत्क्षुद्रभेदेन द्विक्धः यथाह भावश् pra0 %% . ## पुश् जम--अच्--नुम् . 1 दैत्यभेदे . करणे घञ् . 2 दन्ते कर्मणि घञ् . 3 जम्बीरे . भावे घञ् . 4 सक्षणे मेदिश् . कर्मणि घञ् . 5 अंशे . करणे घञ् . तूणे 6 हनौ च हेमचश् . जम्भदैत्यश्च महिषासुरपिता . स च इन्द्रात् पराजयमासाद्य महादेवं प्रसाद्य त्रैलोक्यविजयिपुत्ररूपवरप्राप्तौ गृहे गमनात् प्रागेव नारदोपदेशात् इन्द्रेण युद्धायाहूतः स्नानच्छलेन सरोऽवगाहकाले महिषीं दृष्ट्वा तस्यां गर्भमाधाय इन्द्रेण युद्धं कृतवान् तेन निपातितश्च तत्कथा मार्कश् पुश् दृश्या . कालिकापुश् 61 अश् तस्य रम्भेतिनामेति भेदः . अन्योऽपि तन्नामाऽसुरो विष्णुनाहतो यथोक्तं माश् वश् 102 अश् . %% हरिं प्रति देवानामुक्तिः . 7 रावणानुचरभेदे %% भाश् वश् 284 अश् . 8 भक्ष्ये सिश् कौश् . तत्र भक्षणे %% bhàø uø 63 aø . dante %% çø 8 . 91 . 2 . %% bhàø सुजम्भाहरितजम्भा . जभि--जृम्भायां भावे घञ् . 9 जृम्भयाञ्च . %% पाश् बहुव्रीहौ अनिच् समाश् . सुजम्भा हरितजम्भा तृणं जम्भो भक्ष्यं यस्य तृणजम्भा सोमजम्भा . स्वार्थे क . जम्भक तत्रार्थे जभ--ण्वुल् . जम्भक भक्षके त्रिश् . ## स्त्री जम्भैव स्वार्थे क . जृम्भायां राजनिश् . पक्षे जम्भिकाप्यत्र . ## पुश् जम्भाय भक्षणाय गच्छति गम--ड . राक्षसभेदे . %% तर्पणमन्त्रः . ## पुश् जम्भमसुरं द्वेष्टि द्विष--क्विप् . इन्द्रे हेमचश् . ## पुश् जम्भमसुरं भिनत्ति भिद--णिनि 6 तश् . इन्द्रे अमरः जम्भरिपुप्रभृतयोऽप्यत्र . मार्कश् पुश् तन्मूलं दृश्यम् . ## पुश् जम्भं भक्षणरुचिं राति ददाति रा--क . 1 जम्बीरे शब्दचश् . वा रस्य नः . जम्बल 1 तत्रार्थे 2 बुद्धभेदे च मेदिश् . 3 राक्षसीभेदे स्त्री . %% ज्योश् तश् . ## स्त्री जभि--जृम्भायां भावे अ . जृम्भायां राजनिश् . ## पुश् जम्भस्य भक्ष्यस्य असुरभेदस्य वा अरिः . 1 वह्नौ 2 वज्रे च विश्वः 3 इन्द्रे च . %% नैष0 ## पुश् जभ--णिनि नुम् . 1 जम्बीरे शब्दचश् तत्रार्थे नश् हेमचश् . 2 ज्रम्भाषुक्त्रे त्रिश् . ## पुश् जभ--गम्भीराश् ईरन् नुम् च . 1 जम्बीरे अमरः 2 मरुवके भरतः . ## पुश् जम्भ एव स्वार्थे यत् जभ--कर्मणि ण्यत् वा दन्ते . %% शतश् ब्राश् 11 . 4 . 1 . 5 . %% यजुश् 11 . 78 %% 2 वेददीपोक्तर्थे च . ## पुश् जि--भावे अच् . परापेक्षया 1 उत्कर्षलाभे (जित हओया) 2 वशिकरणे इन्द्रियजयः . %% भागश् 32 8 . 6 . 3 शत्रुपराङ्मुखीकरणे 4 संग्रामादिजये . %% मनुना तस्य धर्म्यस्वत्वहेतुत्वमुक्तं तच्च क्षत्रियस्यैव %% गौतमस्मृतेः . %% रघुः . %% गीता . जि--कर्तरि अच् . 5 परमेश्वरे पुश् तस्य सर्वभूतजयित्वात् तथात्वं %% विष्णूसश् . 6 जयन्ते इन्द्रपुत्रे असुरजयात्तस्य तथात्वम् 7 युधिष्ठिरे क्रोधजयात् गुह्यतन्नामकत्वाद्वा तस्य तथात्वम् . विराटनगरे छद्मवेशेन स्थायिनः युधिष्ठिरस्य यथा गुह्यं तन्नाम तथोक्त %% भाश् विश् 5 अश् . 8 अग्निमन्थवृक्षे रोगजयात्तस्य तथात्वम् . 9 दानवभेदे %% हरिवंश् 242 अश् . 10 विश्वामित्रसुतभेदे . %% 27 अश् . 11 सोमवंश्ये सृञ्जयनृपपुत्रभेदे %% इत्युपक्रमे %<आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः . स्वर्भानुतनयायाञ्च प्रभायां जज्ञिरे नृप! . नहुषः प्रथमं यज्ञे वृद्धधर्मा ततः परम् . रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुतः>% इति आयुपुत्रभेदानुक्त्वा %% हरिवंश् 29 अश् . ऐलस्योर्वशीगर्भजाते 12 सुतभेदे . %% भागश् 9 . 15 . 1 . दशमे ब्रह्मसावर्णिमन्वत्तरे 13 द्विजभदे %% भागश् 8 . 13 . 10 . 14 जनकवंश्ये मैथिले नृपभेदे . %% इत्युपक्रमे %<श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः>% भागश् 9 . 13 . 16 . सोमवंश्ये 15 सृञ्जयसुते 16 सङ्कृति नृपसुते च . %% भागश् 9 . 17 . 10 . अत्र जयस्य द्विधा कीर्तनात् तद्वंशे द्वौ जयौ . 17 इक्ष्वाकुवंश्ये विजननन्दननूपभेदे हेमश् . 18 विष्णुदौवारिकभेदे . जयविजयौ हि विष्णुद्वारपौ भगवद्दिदृक्षया वैकुण्ठगतान् नग्नान् समकादीन् भगवदभ्यन्तरे गमनाय निवार्य वेत्रेण ताडयन्तौ तैरभिशप्तौ हिरण्याक्षाद्यसुरभावेन जातौ तत्कथा भागश् 3 . 16 अश् . %% इत्युपक्रमे . %% . ततः कुमरैः मगवन्तं दृष्ट्वा कृतां तत्स्तुतिमुपवर्ण्योक्तम् . %% . ततः कथाशेषो यथा %<श्रीभगवानुवाच . एतौ सुरेतरगतिं प्रतिपद्य सद्यः संरम्भसम्भृतसमाध्यनुबद्धयोगौ . भूयः सकाशमुपयास्यत आशु योवः शापो मयैव निमितस्तदवैत विप्राः! . श्रीब्रह्मोवाच . अथ ते मुनयोदृष्ट्वा नयनानन्दभाजनम् . वैकुण्ठं तदधिष्ठानं विकुण्ठञ्च स्वयंप्रभम् . भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च . प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् . भगवाननुगावाह यातं मा भैष्टमस्तुताम् . ब्रह्मतेजःसमर्थोऽपि हन्तुं नेच्छे मतन्तु मे . मयि सरम्भयोगेन निस्तीर्य ब्रह्महेलनम् . प्रत्येष्यतं निकामं मे कालेनाल्पीयसा पुनः . द्वाःस्थावादिश्य मगवान् विमान श्रेणिभूषणम् . सर्वातिशयगं लक्ष्म्या जुष्टं स्वन्धिष्ण्यमाविशत् . तौ तु गीर्वाणवृषभौ दुस्तराद्धरिलोकतः . हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ . तदा विकुण्ठधिषणात्तयोर्निपतमानयोः . हाहाकारो महानाबी द्विमानाग्रेषु पुत्रकाः! . तावेव ह्यधुना प्राप्तौ पार्पदप्रवरौ हरेः . दितेर्जठरनिर्विष्टं काश्यपं तेज उस्वणम् . तयोरसुरयोरद्य तेजसा यमयोर्हि वः . आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति>% . भागश् 3 . 12 a0--16 अश् . जयति संसारमनेन . जि करणे अच् . 19 भारतादौ ग्रन्थभेदे . व्रह्मचारिकाण्डं भविष्यपुराणम् %% इति %% सर्वपुराणारम्भे पाठ्यश्लोकः . 20 दक्षणद्वारे गृहे शब्दार्थचिश् . षष्टिवर्षमध्ये अष्टाविंशतितमे 21 वतसरे . तत्फलं यथा %% ज्योश् तश् . जये कुशलः आकर्षाश् कन् . जयक जयकुशने त्रिश् . 22 कुमारानुचरनागभेदे . %% माश् शश् 46 अश् . 23 द्रुपदराजपुत्रभेदे %% bhàø droø 156 aø . 24 arjune %% bhàø à÷vaø 80 aø . मातरं प्रति बभ्रुवाहनोक्तिः . %% 81 अश् . 25 धृतराष्ट्रपुत्रभेदे . %% bhàø àø 63 aø . ## puø jayasya कोलाहलो यस्मिन् . 1 पाशक क्रीडाभेदे शब्दचश् . 6 तश् . 2 जयध्वनौ . ## स्त्री जयसूचिका ढक्का . वाद्यभेदे . ## नश् तीर्थभेदे शिवपुश् . ## पुश् 1 विराटनगरे छद्मवेशिनि नकुले पाण्डवे . जयशब्दे दृश्यम् . जयन्ती सेनाऽस्य . 2 विक्रान्तसैन्यके नृपे . 3मागधनृपभेदे . %% bhàø àø 67 aø . 4 puruvaü÷ye sàrvabhaumàkhyançpaputre . %% bhàø àø 95 aø . 5 सोमवंश्ये अहीननृपपुत्रे च . जयशब्दे मूलं दृश्यम् . ## पुश् इन्द्रपुत्रे जयन्ते हेमचश् . ## स्त्री दुर्गामूर्तिभेदे तन्मूर्तिलक्षणं तन्त्रसारे %% . अस्याः मन्त्रप्रयोगादिकं तत्रैव दृश्यम् . ## पुश् गीतगोविन्दकाव्यकारके केन्दुविल्वग्रामवासिनि कविभेदे %% गीतगो0 ## पुश् विराटावासे छद्मवेशिनि पाण्डवे सहदेवे जयशब्दे दृश्यम् . ## पुश् 1 पौरवे वृहन्मनसो नृपस्य यशोदेव्यां जाते पुत्रभेदे . तदुत्पत्तिकथा %% हरिवंश् 31 अश् . सिन्धुदेशाधिपवृद्धक्षत्रसुते 2 राजभेदे . स च घृतराष्ट्रकन्यां दुःशलामुपयेमे . स च सौवीरदेशाधिपः %% भाश् वश् 264 स च द्रीपदीं हृत्वा पलायमानो विजित्य भीमेन गृहीतो युधिष्ठिराज्ञया मुक्तश्च . ततो निर्वेदमासाद्य तपसा तोषितात् रुद्रतो वरं लेभे तत्कथा यथा %% . %% . स च भारतयुद्धकाले द्रोणरचितचक्रव्यू हद्वारे स्थित्वाऽर्जुनमृते युधिष्ठिरादीन् चतुरो भ्रातॄन् जिगाय . अभिमन्युञ्च जघान . तद्बधकुपितेनार्जुनेन श्वः सूर्यास्तमयात् प्रागेव त्वां हन्ता तथा त्वामहत्वा स्वयं वा मर्तेति प्रतिज्ञाय स निहतः तच्छिरश्च अन्यत्र तपस्यतस्तत्पितुर्हस्तेऽलक्षितं शरपरम्परया पातितं तेन च तस्य शिरसो भूमौ पातनेन स्वशिरः शतधाभूतं तत्कथा यथा भाश् द्रोश् 144 अश् . %% . %% %% उद्भटः . ## पुश् जयद्रथस्य बधमधिकृत्य कृतो ग्रन्थः अण् तस्य आख्यायिकायां लुपि व्यक्तिवचनत्वात् पुंस्त्वम् . भारतद्रोणपर्वान्तगते अवान्तरपर्वभेदे तच्च द्रोणपर्वणि 85 अध्यायावधि 15 3 अध्यायपर्यन्तम् %% bhàø àø 1 aø . अवान्तरपर्वोक्तौ . ## नश् जयद्रथस्य विमोक्षणमधिकृत्य कृतो ग्रन्थः अण् तस्य आख्यायिकायां लुपि व्यक्तिवचनत्वात् क्लीवता . भारतवनपर्वान्तर्गते अवान्तरपर्वभेदे तच्च पर्वं वनपर्वणि 27 अध्यायात्मकम् . %% bhàø àø 1 aø अवान्तरपर्वोक्तौ . ## पुश् कुरुसेनानीभेदे . %% भाश् द्रोश् 156 अश् . ## पुश् कार्तवीर्यार्जुनस्य तनये आवन्त्र्ये नृपभेदे %<शूरसेनश्च शूरश्च धृष्णोक्तः कृष्ण एव च . जयध्वजश्च नाम्नासीदावन्त्यो नृपतिर्महान् . कार्तवीर्यस्य तनया वीर्यवन्ती महावलाः . जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः>% हरिवंश् 34 अश् . ## नश् जि--करणे ल्युट् . 1 हयादिसन्नाहे %% माघः . भावे ल्युट् . 2 जये मेदिश् . ## स्त्री इन्द्रकन्यायाम् त्रिकाश् . ## पुश् जि--झ . 1 इन्द्रपुत्रे अमरः 2 शिवे 3 चन्द्रे च त्रिकाश् . विराटावासे छद्मवेशिनि 4 भीमे तस्य तथागुह्यनामता जयशब्दे दृश्या . 5 विष्णौ %% विष्णुसश् . 6 रुद्रभेदे %% भाश् शाश् 208 अश् . रुद्रीक्तौ %% विष्णुधश् %% %% इति च रघुः . 7 तालभेदे %<आदिताले जयन्तः स्यात् शृङ्गाररससंयुतः . रुद्रसंख्या क्षरपद आयुर्वृद्धिकरः परः>% सङ्गीतदामोदरः . ## स्त्री जि--झ गौराश् ङीष् . 1 दुर्गाशक्तिभेदे %% कालिपुश् . 2 जयन्तभगिन्यां शक्रपुत्र्यां 3 पताकायां च मेदिश् . 4 स्वनामख्याते वृक्षभेदे सा च नवपत्रिकान्तर्गता %% दुर्गार्चापद्धत्युक्तेः . तदधिष्ठात्री देवता च कार्तिकी मूलं तत्रैव दृश्यम् . %% राजनिश् . %% राजवश् %% तिश् तश् स्कान्दोक्ते 5 श्रावणकृष्णाष्टमी रोहिणीयोगे कृष्णाष्टमीशब्दे 2221 पृश् विवृतिः . %% हरिवंश् 60 अश् %% ज्योतिषोक्ते 6 यात्रायोगविशेषे पुश् . %% माघः . स्वार्थे क . जयन्तिका तत्रार्थे संज्ञायां कन् . हरिद्रायां राजनिश् . दुर्गासखीभेदे च . तद्भेदाश्च kà÷ãø 47 aø दर्शिता यथा . %% . ## नश् जयसूचकं पत्रम् . राज्ञा दत्ते जयसूचके पत्ररूपे राजकीयलेख्यभेदे . राजलेख्य पत्रं च चतुर्विधं यथाह वशिष्ठः %% . जयपत्रलक्षणभेदादिकं वीरमिश् दर्शितं तत्राह व्यासः %% . प्रमाणस्य पृथग्ग्रहणात् क्रियापादेन प्रत्याकलितमत्र गृह्यते . परिज्ञानाय प्राङ्ग्यायस्य बोधनाय . भागेऽभिशापे वा सन्दिग्धे . विवादपदमत्रोपलक्षणम् . तेन विवादविषयो यो यत्र विवादे स तत्र लेखनीयः . जयपत्रं राजमुद्राङ्कितं कार्यमित्याह वृद्धवशिष्ठः %% . अत्र च राज्ञः सभ्यानाञ्च स्वहस्तोऽप्यपेक्षितः इत्याह कात्यायनः %% . क्वचित्पश्चात्काराख्योऽपि जयपत्रभेद उक्तस्तेनैव %% ## पुश् जयं पालयति पालि--अण् उपश् सश् . 1 विधौ 2 विष्णौ 3 भूपाले च शब्दचश् (जमाल्गाटा) 4 स्वनामख्याते वृक्षभेदे . %% राजनिश् . @<[Page 3056a]>@ ## puø putra iva पुत्रकः जयसूचकः पुत्रकः . पाशकभेदे शब्दरश् . ## पुश् विराटनृपभ्रातृभेदे . %% भाश् द्रोश् 158 अश् . 2 कुमारानुचरमातृभेदे स्त्री %<ऋक्षाऽम्बिका निष्कुष्टिका वामा चत्वरवासिनी . सुमङ्गला स्वस्तिमती बुद्धिकामा जयप्रिया>% भाश् शल्यश् 47 अश् . ## पुश् जयेन मङ्गलमस्मात् . 1 राजबाह्ये हस्तिभेदे शब्दरत्नाश् %% सङ्गीतदाश् उक्ते 2 ध्रुवकभेदे च . ## पुश् जयेन रोगजयेन मङ्गलं यस्मात् तादृशो रसः . वैद्यकोक्ते सर्वज्वरनाशके औषधभेदे . %% भैषज्यरत्नाबली . अत्र द्विगुणं स्वर्णभस्मकमित्यत्र सर्वेषां समस्तानां यन्मानं ततो द्विगुणं स्वर्णमिति मुख्यः कल्पः . प्रत्येकापेक्षया द्विगुणमिति कनिष्ठः कल्पः . ## पुश् कलिङ्गराजसुतभेदे . कलिङ्गसुतयुद्धोपक्रमे %% भाश् द्रोश् 155 अश् . ## नश् तीर्थभेदे शिवपुश् . ## स्त्री जयस्य जयन्तस्य बाहिनी . 1 शच्याम् 2 इन्द्राण्याम् हेमचश् . %% पाठान्तरम् . कम्मश् . 2 ज य युक्तसैन्य स्त्री शब्दार्थचिश् . ## पुश् जयसूचकः शब्दः शाकश् तश् . 1 जयध्वनौ . %% वृहश् 10 अश् . ## पुश् जयपुराधीश्वरे जयसिंहकल्पद्रुमाख्यस्मृतिनिबन्धकारके नृपभेदे . ## पुश् जययुक्ता सेनाऽस्य . 1 मागधे नृपभेदे %<श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः>% भाश् सश् 4 अश् . आयुनृपवंश्ये 2 अहीनसुते नृपभेदे . %% भागश् 9 . 17 . 10 . ## पुश् जयसूचकः स्तम्भः . देशान्तरजयानन्तरं स्वकीर्तिख्यापनाथ राज्ञा खाते जयसूचके स्तम्भे . %% %% रघुः . ## पुश् कात्यायनकल्पसूत्रव्याख्यातृभेदे . %% कात्याश् श्रौश् 10 . 6 . 2 सूत्रभाव्ये कर्कः . ## स्त्री जि--अच् . 1 जयन्तीवृक्षे अमरः . रोगजयात् तस्यास्तथात्वम् . 2 दुर्गासहचरीभेदे . जयन्तिकाशब्दे दृश्यम् . %% ज्योश् उक्ते उभयपक्षीयतृतीयाष्टमीत्रयोदशीरूपे 3 तिथिभेदे 4 हरीतक्यां मेदिश् . 5 विजयायां (भाङ्ग) 6 नीलदूर्वायाम् . 7 अग्निमन्थवृक्षे राजनिश् . 8 पताका भेदे युक्तिकल्पतरुः . %% ब्रह्मवैश् उक्तनिरुक्तियुक्तायां 9 दुर्गायाम् . %% भाश् विश् 6 अश् दुर्गास्तुतिः . सा च गौर्यादिषु षोडशसु मातृषु अन्यतमा . यथाह गृह्यपरिशिष्टम् %% . ## पुश् व्याकरणग्रन्थकारके विद्वद्भेदे . ## पुश् 1 द्रुपदपुत्रभेदे जयशब्दे दृश्यम् . 2 विराटभ्रातृभेदे जयप्रियशब्दे दृश्यम् . ## स्त्री जय--अस्त्यर्थे मतुप् मस्य वः संज्ञायां दीर्घः ङीप् . कुमारानुचरमातृभेदे . %% भाश् शश् 47 अश् . कुमारानुचरमातृगणोक्तौ . ## स्त्री जयं रोगजयमाबहति आ + वह--अच् . भद्रदन्तीवृक्षे राजनिश् . ## स्त्री जयमाश्रयति आ + श्रि--अच् . जरडीतृणे राजनिश् . ## पुश् विराटभ्रातरि जयप्रियशब्दे दृश्यम् . ## स्त्री जयस्याह्वा आह्वा यस्याः . भद्रदन्तीवृक्षे राजनि0 ## त्रिश् जि--शीलार्थे इनि . जयशीले . %% काव्यप्रश् %% साश् दश् . %% रघुः स्त्रियां ङीप् . ## त्रिश् जि--बाश् इष्णुच् . 1 जयशीले . %<आरुग्णाश्च यथा वीरा दुरावाराजयिष्णवः>% भाश् द्रोश् 33 अश् . ## त्रिश् जि--उसि . जयशीले . %% ऋश् 6 . 62 . 7 %% 1 . 117 . 16 %% माश् . ## त्रिश् जेतुं शक्यः जि--यत् %% तदर्थे पाश् निश् . जेतुं शक्ये अमरः . %% शतश् ब्राश् 14 . 43 . 24 . ## पुश् जॄ--भावे अप् . 1 जरायां वयोहानौ %% ऋश् 1 . 164 . 11 . 2 विनाशने ca . %% çø 2 . 34 . 10 . %% bhàø . ## triø jé--bàø अठ . 1 कर्कशे कठिने 2 पाण्डुनृपे पुश् मेदिश् . 3 जीर्णे त्रिश् हेमश् 4 जरायां विश्वः . %% साश् दश् . %% माघः . 5 परिणते च . %% माघः . ## स्त्री जृ--बा अड गौराश् ङीष् . गर्मोटिकायां तृणभेदे राजनिश् . %% राजनिश् . ## त्रिश् जॄ--ल्यु . 1 जीर्णे 2 जीरके 3 कृष्णजीरके 4 सौवर्चलवणे च पुश् शब्दरश् . 5 हिङ्गुनि 6 कुष्ठौषधौ नश् . 7 कासमर्दे पुश् राजनिश् . 8 कृष्णजीरके स्त्री राजनिश् . %% ऋश् 10 . 37 . 6 . 9 जरायां स्त्री %% 10 . 39 . 8 %% 10 . 40 . 3 . stutyarthaka--jarateyuc . 10 stutau %% çø 1 . 141 . 7 . %% bhàø . ## puø nityakaø . a÷vakarõavçkùe . ## triø jé--ani . stotari . %% çø 10 . 10 . 12 . %% ## स्त्री जरणमर्हति %% पाश् यत् . जरायाम् . %% çø 1 . 119 7 . %% bhàø tatra uktaiva व्युत्पत्तिर्दर्शिता . जरण्ययेति शब्दकल्पनं प्रामादिकमेव . ## त्रिश् जरणं स्तुतिमिच्छति क्यच्--उन् . आत्मनः स्तवनेच्छौ %% ऋश् 10 . 61 23 जरण्युः स्तुतिमिच्छन् भाश् . ## त्रिश् जॄ--अतृ . 1 जीर्णे 2 वृद्धे जरन्नैयायिकः जरन्मीमांसकः जरद्गवः . स्त्रियां ङीप् जरती अर्धजरती . ## पुश् ऋषिभेदे %% çø 10 . 80 . 3 . %% bhàø . ## puø 1 munibhede तत्पत्न्यां 2 मनसादेव्यामास्तीकमातरि च . तत्कथा %% . bhàø àø 46 aø इतः परमास्तीकशब्दे 892 पृश् दृश्यम् . %% तत्रैव . ## स्त्री 6 तश् . मनसादेव्यामास्तीकमातरि शब्दरश् . ## जॄ--अतच् जरतः ततः अस्त्यर्थे इनि . जरायुक्ते ततःशुभ्राश् अपत्ये ढक् . जारतिनेय तदपत्ये पु स्त्रीश् . ## पुश् कर्मश् टच् समाश् . 1 वृद्धवृषे अमरः जरन् गौरिव टच्समाश् . 2 गृध्रविशेषे %% हितोश् . जरन् क्षीयमाणो गौर्धर्मवृषः . शास्त्रप्रतिपादिते क्षीयमाणे 3 धर्मरूपवृषे . %% भाश् अनुश् 13 अश् . %<शास्त्रं तत्प्रतिपादितः जरन् क्षीयमाणो धर्मः>% नीलकश् . आकाशस्थे 4 बीथिभेदे स्त्री ङीप् . %% इत्युपक्रमे %% वृश् सश् 9 अश् . ## त्रिश् जरतो वृक्षान् वेवेष्टि विप--क 6 तश् . जरत् विषं जलं यस्माद्वा . 1 जीर्णगुष्कवृक्षव्यापके 2 जीर्णोदकके vahnau . %% çø 5 . 8 . 2 %% bhàø . ## पुंस्त्री जॄ--झच् 1 महिषे स्त्रियां ङीष् . 2 वृद्धे त्रिश् त्रिकाश् . ## पुश् ऋषिभेदे ततो गर्गाश् गोत्रे यञ् . जारमान्य तद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप् यलोपः . जारमानी . ## पुश् जृ--असानच् . पुरुषे उज्ज्वलदत्तः . ## स्त्री जॄ--अङ् गुणः . 1 वयःकृतश्लथमांसाद्यवस्था विशेषे %% उद्भटः %% नैषश् 2 जराहेतौ %% 3 जराधिष्ठातृदेवताभेदे . सा तु कालकन्या . यथा %% भागवतम् . जरातिक्रमोपायाश्च दर्शिता यथा मृत्यू रोगाः सुताश्चैव जरा तस्य च कन्यका . जरा च भ्रातृभिः सार्धं शश्वद्भ्रमति भूतलम् . एते चीपायवेत्तारं न गच्छन्ति च साम्प्रतम् . पलायन्तेच तं दृष्ट्वा वैनतेयमिवोरगाः . चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम् . कर्णे तैलं मूर्ध्नितैलं जराव्याधिविनाशनम् . वसन्ते भ्रमणं वह्निसेवा 'स्वप्नंकरोति यः . बालाञ्च सेवते काले जरा तं नोपगच्छति . स्वातशीतोदकस्नायी सेवते चन्दनद्रवम् . नोपयाति जरा तञ्च निदाघेऽनिलसेविनम् . प्रावृडुष्णोदकस्नायी घनतोयं न सेवते . समये च समाहारी जरा तं नोपगच्छति . शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् . खातस्नायी समाहारी जरा तं नोपतिष्ठते . खातस्नायी च हेमन्ते काले वह्निं निषेयते . भुङ्क्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति . शिशिरेऽंशुकवह्निं च नवोष्णान्नञ्च सेवते . य एवेष्णोदकस्नायी जरा तं नोपगच्छति . सद्योमांसं नवान्नञ्च वालस्त्रीं क्षीरभोजनम् . घृतञ्च सेबते योहि जरा तं नोपगच्छति . भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम् . नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति . दधि हैयङ्गवीनञ्च नवनीतं तथाशुभम् . नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति . शुष्कमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि . तं सेवन्तं जरा याति पहृष्टा भ्रातृभिः सह . रात्रौ ये दधिसेवन्ते पुंश्चलीञ्च रजस्वलाम् . तमुपैति जरा हृष्टा भ्रावृभिः सह सुन्दरि! इतिब्रह्मबैपुश् व्रह्मखश् . 4 राक्षसीभेदे जरासन्धशब्दे दृश्यम् . 5 क्षीरिणीवृक्षे शब्दचश् . 6 स्तुतौ निरुश् . %% ऋश् 1 . 27 . 10 इत्यस्यामृचि निरुक्ते 4 . 9 . 3 . %% इत्युक्तम् . अजादौ प्रत्यये परे मुख्ये गौणे च वा जराया जरस् . जरसी जरे जरया जरसा . %% निरुश् 11 . 38 धृता ऋक् %% %% रघुः गौणे %% किराश् निर्जरसम् निर्जरम् . %% भाश् अनुश् 123 अश् . अव्ययीभावसमासे नित्यम् अच् जरस् च माश् जरायाः अभावः अजरसम् . सह जरया सजरसम् . 7निषादभेदे . %% हरिवंश् 162 अश् . जरेति नाम येषां तेषां निषादानाम् इत्यर्थः . तत्र स्तुतौ %% . ऋश् þ . 140 . 8 %% . 1 . 38 . 13 . ## त्रिश् 3 तश् . 1 जीर्णे 2 जराग्रस्ते शब्दरश् %% नैषश् . ## पुश् 3 तश् . जरासन्धे नृपे शब्दरश् . ## पुश् जरया स्तुत्या बुध्यति बुध--अच् . स्तुत्यावोधमानाग्नौ %% çø 1 . 27 . 5 . %% bhàø tatra जराबोधेत्यस्यामृचि भवः छ . जराबोधीय जराबोधेत्यस्यामृचि गीयमाने सामभेदे %% ताण्ड्यश् 4 . 2 . 15 . ## पुश् जरातो भीरुः 5 तश् . 1 कामदेवे हेमचश् . तस्य जीर्णवयसि हीयमानत्वात् तथात्वम् . 2 जराती भयशीले त्रिश् . ## पुश् जराया राक्षस्या अपत्यं तया पाल्यत्वात् बाश् फि . जरासन्धे मागधे नृपे शब्दरश् . ## पुश् जरामेति i--ञुण् . 1 गर्भावरणचर्मणि 2 गर्भा शये, %% सुश्रुश् . %% देवीभागश् . 3 जटायौ पक्षिणि च मेदिश् . 4 अग्निजारवृक्षे राजनिश् . 5 कुमारानुचरमातृभेदे . %% भाश् शश् 47 अश् . ## त्रिश् जरायौ जायते जन--ड 7 तश् . जरायुमध्यजाते मनुष्यादौ अमरः . जरायुजभेदाश्च मनुन दर्शिता यथा %% %% कुल्लूश् %% इत्युपक्रमे %% भाश् आनुश् 42 अश् . संक्षेपेणोक्ताः . %% इति देवीभागश् . ## पुश् जरया राक्षस्या सन्धा देहयोजनमस्य . वृहद्रथभूपसुते मागधे नृपे तस्योत्पत्तिकथा यथा . %% इत्युपक्रमे . %% राक्षस्युवाच . जरा नामास्मि भद्रन्ते राक्षसी कामरूपिणी . तव वेश्मनि राजेन्द्र! पूजिता न्यवसं सुखम् . गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी . गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयम्भुवा . दानवानां विनाशाय स्थापिता दिव्यरूपिणी . यो मां भक्त्या लिखेत् कुड्ये सपुत्रां यौवनान्विताम् . गृहे तत्र भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् . त्वद्गृहे तिष्ठमाना तु पूजिताहं सदा विभो! . लिखिता चैव कुड्येषु पुत्रैर्वहुभिरावृता . गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता . साहं प्रत्युपकारार्थं चिन्तया म्यनिशं तव . तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक! . संश्लेषिते मया दैवात् कुमारः समपद्यत . तव भाग्यान्महाराज! हेतुमात्रमहं त्विह . मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् . गृहे सम्पूजनात् तुष्ठ्या मया प्रत्यर्पितस्तव . कृष्ण उवाच . एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत . स संगृह्य कुमारं तं प्रविवेश गृहं नृपः . तस्य बालस्य यत् कृत्यं तच्चकार नृपस्तदा . आज्ञापयच्च राक्षस्या मगधेषु महोत्सवः . तस्य नामाकरोच्चैव पितामहसमः पिता . जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् . सोऽवर्धत महातेजा मगधाधिपतेः सुतः . प्रमाणबलसम्पन्नो हुताहुतिरिवानलः . मातापित्रोर्नन्दिकरः शुक्लपक्षे यथा शशी भाश् सश् 17 . 18 अश् . ## पुश् जरासन्धस्य बधमधिकृत्य कृतो ग्रन्थः अण् आख्यायिकायां तस्य लुपि व्यक्तिवचनत्वात् पुंस्त्वम् . भारतसभापर्वान्तगते अवान्तरपर्वभेदे तच्च पर्व सभापर्वणि 19 अध्यायावधि 27 अध्यायपर्यन्तम् . %% bhàø àø 1 a0 ## puø जरासन्धं जितवान् जि--क्विप् 6 तश् . भीमे पाण्डवे तज्जयकथा भाश् सश् 23 a0 %% ## त्रिश् जरा जाताऽस्य तारकाश् इतच् . 1 जातजरे वृद्धे मन्दपालर्षिकलत्रे 2 पक्षिणीभेदे तत्कथा %% %% bhàø àø 129 aø . ## triø jé--तृच् . स्तोतरि निघण्टुः %% ऋश् 1 . 165 . 14 %% 4 . 31 . 2 जीर्णे च स्त्रियां ङीप् . ## पुश् 1 जरितायां जाते मन्दपालर्षेः ज्येष्ठपुत्रे %% bhàø àø 26 . @<[Page 3061b]>@ ## त्रिश् जराऽस्त्यस्य इनि . 1 वृद्धे जरायुक्ते हेमचश् स्त्रियां ङीप् . ## पुश् जॄ--भावे इमनिच् . जरायाम् . %% çø 1 . 71 . 10 . %% 1 . 116 . 25 . ## puø jé--ऊथन् . 1 मांसे त्रिकाश् . 2 जरणीये च . गॄ बाश् ऊथन् पृषोश् . 3 परुषभाषिणि . %% çø 7 . 9 . 6 . %% bhàø . इगामृचमधिकृत्य निरुश् 6 . 17 . उक्तं %% . %% ऋश् 7 . 1 . 7 %% bhà0 ## उक्तौ तुश् पश् सकश् सेट् . जर्च (र्छ)ति अजर्ची(र्छी)t! जजर्च(र्छ) . ## उक्तौ भर्त्सने च तुश् पश् सकश् सेट् . जर्जति अजर्जीत् जजर्ज जर्जरः . ## पुश् जर्ज--बाश् अर . 1 शैलजे 2 शक्रध्वजे 3 जीर्णे त्रिश् mediø . %% bhàø ÷àø 56 aø . %% vçø 8 aø . 3 खण्डिते च %% माघः . ## स्त्री कुमारानुचरमातृभेदे . %% भाश् शश् 47 अश् . ## त्रिश् जर्जरं करोति जर्ज + णिच्--कर्मणि क्त . 1 जीर्णीकृते 2 शकलीकृते . %% हरिश् 86 अश् . %% भाश् वश् 123 अश् . ## त्रिश् जर्ज--ईक फर्फरीकाश् निश् . 1 बहुच्छिद्रद्रव्ये 2 जरातुरे च मेदिश् . ## उक्तौ भर्त्सने च तुश् परश् सकश् सेट् . जर्झति अजर्झीत् जजर्झ . ## पुश् जॄ--नन् . 1 चन्द्रे 2 वृक्षे च मेदिश् . 3 जीर्णे त्रिश् हेमच0 ## जॄ--बाश् तिक . 1 वाहीकदेशे . सोऽभिजनोऽस्य अण् वहषु जनपदे लुप् . 2 तद्देशवासिषु baø baø . %% bhàø kaø 44 aø . ## puø jé--vic नित्यकश् . 1 आरण्यतिले %% शब्दार्थचिश् . %% शतश् ब्राश् 9 . 1 . 1 . 3 . %% भाश् %% कात्याश् श्रौश् 18 . 1 . 1 . कर्केण तदर्थकतया व्याख्यातम् . ## पुश् जन--%% उणाश् 5 . 46 सूश् तु रश्चान्तादेशः . 1 योनौ तस्यां देहस्य जायमानत्वात् तथात्वम् . 2 हस्तिनि च उणादिकोषः अत्र शब्दकल्पद्रुमे जर्तेति अकारान्तशब्दकल्पनं प्रामादिकमेव . संक्षिप्तसारे च लिपिकरप्रमादकृतमेवाकारान्तत्वम् . ## भर्त्सने उक्तौ रक्षणे च भ्वाश् परश् सकश् सेट् . जर्त्सति अजर्त्सीत् . जजर्त्स . ## त्रिश् जृभ--गात्रविनाये अरि, भृ--यङ्लुक् इः पृषोश् वस्य जः . 1 गात्रविनामकर्तरि 2 भर्तरि च . स्त्रियां वा ङीप् . %% ऋश् 10 . 106 . 6 . भाष्ये तथैव व्युत्पादितम् निरुश् परिश् 1 . 5 इमामृचमधिकृत्य %% 1 . इमा मृचमधिकृत्य चार्वाकैरुपहसितम् %% सर्वदश् चार्वाकदर्शने . स्त्रियां वा ङीप् . ## पुश् जर्तिल + पृषोश् . जर्तिले आरण्यतिले राजनिश् . ## आच्छादादने चुराश् उभश् सकश् सेट् . जालयति ते अजीजलत् त . ## तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अकश् भ्वाश् परश् सेट् . जलति अजालीत् जजाल जेलतुः . ज्वलादि जलः जालः . ## त्रिश् जल--अच् डस्य लोवा . 1 जडे . 2 उदके, 3 ह्रीवेरे गन्धद्रव्ये, ज्योतिषोक्ते लग्नावधिके 4 चतुर्थस्थाने, 5 पूर्वाषाडानक्षत्रे च नश् शब्दार्थचिश् . जलञ्च पञ्चभूतान्तर्गतभूतभेदः तद्भेदगुणादिकं सुश्रुतोक्तं अम्बुशब्दे 32930 पृष्ठे दर्शितम् घनशब्दे 2786 पृष्ठे च तस्य विवृतिः . %% भाश् आश्वश् अश् . %% %% रघुः . %% भट्टिः तृषिताय रोनिणेऽपि जलं देयं तथा च %% राजवल्लभः . %% इति कर्मलोचनः तस्य दानमाहात्म्यं यथा . %% bhàø ÷àø dàø aø हेमाद्रौ दाश् खण्डे विशेषो दृश्यः %% जलदानमन्त्रः जलवर्षणज्ञानाय वर्षाद्यधिपराजाद्यानयनं तत्फलञ्च कृशिसंग्रहे दर्शितं यथा %% अथ नृपादिफलम् . %% अथ मेघानयनम् . %<शाकं वह्निसमायुक्तं वेदेन भागमाहरेत् . शेषं मेघं विजानीयादावर्तादि यथाक्रमम् . आवर्तश्चैव संवर्तः पुष्करो द्रोण एव च . चत्वारो जलदाः प्रोक्ता आवर्ताद्या मनीषिभिः . एकदेशेन चावर्ते संवर्ते सर्वतो जलम् . पुष्करे दुष्करं बारि द्रोणे बहुजला मही .>% अथ जलाढकनिर्णयः . %<शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रितम् . आढकस्य भवेन्मानं मुनिभिः परिकीर्तितम् . युग्माऽजगोमीनगते शशाङ्के रविर्यदा कर्कटकं प्रयाति . शताढकं कं हरिकार्मुकेऽर्धं वदन्ति कन्यामृगयोरशीतिम् . कुलीरकुम्भालितुलाभिधाने जलाढकं षण्णवतिं वदन्ति . अनेन मानेन तु वत्सरस्य निरूप्य नीरं कृषिकर्म कार्यम्>% . एतत्सर्वं विंशत्या हरणीयम् . समुद्रे दश भागांश्च षड्भागानपि पर्बते . पृथिव्यां चतुरोभागान् सदा वर्षति वासवः . अथ पौषादिमासीयवृष्टिलक्षणम् . सार्धं दिनद्वयं मानं कृत्वा पौषादिना बुधः . गणयेन्मासिकीं वृष्टिमवृष्टिं वानिलक्रमात् . सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्वयाम्ययोः . निर्वाते वृष्टिहानिः स्यात् सङ्कुले सङ्कुलं जलम् . एकैकं पञ्चदण्डेन मासस्य दिवसो मतः . पूर्वार्धे वासरी वृष्टिरुत्तरार्धे च नैशिकी . दत्त्वा दण्डे पताकान्तु वातस्यानुक्रमेण च . विज्ञेया मासिकी वृष्टिर्दृष्ट्वा वातं दिवानिशम् . धूलीभिरेव शवलीकृतमन्तरीक्षं विद्युच्छटाच्छुरितवारुणदिग्विभागम् . पौषे यदा भवति मासि सिते च पक्षे तोयेन तत्र सकला प्लवते धरित्री . पौषे मासि यदा वृष्टिः कुज्झटिर्वा यदा भवेत् . तदादौ सप्तमे मासि तां तिथिं प्लाव्यते मही . अथ माघादिफलम् . माघस्य सितसप्तम्यां वृष्टिर्वा मेघदर्शनम् . तदा संवत्सरो धन्यः सर्वशस्यफलप्रदः . सप्तम्यां स्वातियोगे यदि पतति जलं माथ kùa'ndhakàre वायुर्वा चण्डवेगः सजलजलधरौ गर्जितो वासरे वा . विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं तावद्वर्षन्ति मेघाः प्लतधरणितले यावदाकार्तिकान्तम् . माघे बहुलसपम्यां तथैव फाल्गुनस्य च . चैत्र शुक्लवृतीयायां वैशाखे प्रथमेऽहनि . एतासु चण्डवातो वा तडिद्वृष्टिरथापि वा . तदा स्यात् शोभना प्रावृट् भवेत् शस्यवती क्षितिः . धनुर्मकरकुम्भेषु यदा वर्षति वासवः . तदादि सप्तमे मासि वारिपूर्णा भवेन्मही . अथ चैत्रलक्षणम् . प्रतिपदि मधुमासे भानुवारः सितायां यदि भवति तदा स्याच्चित्तला वृष्टरवदे . अविरलपृथुधारासान्द्रवृष्टिप्रवाहैर्धरणितलमशेषं प्लाव्यते सोमवारे . अवनितनयवारे नास्ति वृष्टिर्न शस्यं कविगुरुभृगुजानां वासरे शस्यपूर्तिः . जलनिधिरपि शोषं याति वारेण शौरेर्भवति खलु धरित्री धूलिजालैरदृश्या . चैत्राद्यभागे चित्रायां भवेच्चेच्चित्तला क्षितिः . शेषेऽपि चैव चात्यर्थं क्ष्मा मध्ये बहुवर्षिणी अथ वैशाखलक्षणम् . प्रवाहयुक्तनद्यान्तु दण्डं न्यस्य जले निशि . वैशाखशुक्लप्रतिपथिथौ वृष्टिं निरूपयत् . ओं सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम् . अङ्कयित्वा तु तं दण्डमङ्कतुल्ये जले क्षिपेत् . प्रातरुत्थाय सहसा तदङ्कन्तु निरूपयेत् . समं चैवाधिक न्यूनं भविष्यज्जलकाङक्षया . गतवत्सरवद्वारि वन्या चैव समे भवेत् . हीने हीनं भवेद्वारि भवेद्वन्या च तादृशी अङ्काधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते . इदं पराशरेणोक्तं भविष्यद्वृष्टिलक्षणम् . सूर्योदये विषुवतो जगतां विपत्तिर्मध्यं गते दिनकरे बहुशस्यहानिः . अस्तं गते दिनकरे तु तदर्धशस्यमैश्वर्यभोगमतुलं खल चार्धरात्रौ . तदा संवत्सरो धन्यो बहुशस्यफलप्रदः . अथ ज्यैष्ठलक्षणम् . ज्येष्ठादौ च सिते पक्षे आर्द्रादौ दशऋक्षके . सजला निर्जला यान्ति निर्जलाः सजला इव . रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्धयेत् . त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत् . ईशानाति दक्षिणाङ्कान् संलिखेदनलादितः . येन येनाजसंक्रान्ति स्तेन प्रावृट्फलं भवेत् . अतिवृष्टिः समुद्रे स्यादनावृष्टिस्तु पर्वते . कक्षयोश्चित्तला वृष्टिः सुवृष्टिः शैलसन्धिषु . (मतान्तरे . रेखातूर्यकमुल्लिख्य ताडितम् वेद सम्भवैः ईशानदक्षिणे शृङ्गं लिखेदनलभादितः . येन येनाजसंक्रान्तिस्तेन प्रावृट्फलं वदेत् . अश्विन्यादौ समुद्रेषु नक्षत्रञ्च द्वयं द्वयम् . कक्षपर्वततीरेषु एकैकं परिकीर्तितम् .) %% अथ आषाढलक्षणम् . %<आषाणां पौर्णमास्यां सुरपतिककुभं वाति वातः, सुवृष्टिः, शस्यध्वंसं प्रकुर्याद्दहनदिशि गते, मन्दवृष्टिर्यमेन . नैरृत्यां शस्यहानि, र्बरुणदिशि जलं, वायुना वायुकोपः, कौवेर्यां शस्यपूर्णां प्रथयति नियतं मेदिनीं, शस्यमीशे . आषाढस्य सिते पक्षे नवम्यां यदि वर्षति . वर्षत्येव तदा देवस्तत्रावृष्टौ कुतो जलम् . शुक्लाषाढीनवम्यामुदयगिरितटीनिर्मलत्वं प्रयाते स्वीयं कालं विधत्ते खरतरकिरणो मण्डला कारमुख्यम् . जीमूतैर्वेष्टितोऽसौ यदि भवति रविर्गम्यमानेऽस्तशैले तावत् पर्यन्तमेव प्रणदति जलदो यावदस्तं तुलायाः .>% अथ श्रावणलक्षणम् . %% अथ भाद्रलक्षणम् . सिंहे च भौमवारे च पर्वफल्गुनि ऋक्षके . व्यतीपाते च नन्दायां तुलायां वर्षयेद्रविः . अथ सद्यावृष्टिज्ञानम् . जलहस्ती जलस्थो वा विकटे ऽथ जलस्य वा . दृष्ट्वा पृच्छति वृष्ट्यर्थं वृष्टिः संजायते ऽचिरात् . अकस्मादन्नमादाय उचिष्ठति पिपालिका . भेकः शब्दायतेऽकस्मात्तदा वृष्टिर्भवेद्ध्रुवम् . विडाला नकुलाः सर्पा ये चान्ये वा विलेशयाः . धावन्ति शरभा मताः सद्यो वृष्टिर्भवेद्ध्रुवम् . कुर्वन्ति बालका मार्गे धूलीभिः सेतुबन्धनम् . मयूराश्चैव नृत्यन्ति सद्यो वृष्टिः प्रजायते . अवातवातदुष्टानां नृणामङ्गव्यथा यदि . वृक्षाद्यारोहणञ्चाहेः सद्यो वर्षणलक्षणम् . पक्षयोः शोषणं रौद्रे खगानामम्बुचारिणाम् . झिल्लीरवस्तथाकाशे सद्यो वृष्टिः प्रजायते . अथ ग्रहसञ्चारे वृष्टिलक्षणम् . %% अथ अनावृष्टिलक्षणम् . %% ज्योश् तश् कश्चिद्विशेष उक्तो यथा भुजबलभीमे %% . %<आरभ्य शुक्लपतिपत्तिथिं मार्गात्तु चैत्रकं गर्भनीहारैजलदैरिति प्रावृट्परीक्षणम् . यन्नक्षत्रं गतवति विधौ जायते तत्र गर्भः पश्चादस्मान्नवतिशतके 19 चाह्नि तस्य प्रसूतिः>% . गर्भशब्दे च 2551 अम्बुगर्भोवृहत्संहितोक्तो दर्शितः . वर्षणसूचकनिमित्तानि वृश् संश् 24 अश् उक्तानि यथा ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन . शुभमशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः . हस्तविशालं कुण्डकमधिकृत्याम्बुप्रमाणनिर्देशः . पञ्चाशत्पलमाढकमनेन मिनुयाज्जलं पतितम् . येन धरित्रीमुद्रा जनिता वा विन्दवस्तृणाग्रेषु . वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् . केचिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये . गर्गवशिष्ठपराशरमतमेतद्द्वादशान्न परम् . येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः . यदि नाप्या(20)दिषु वृष्टं सर्वेषु तदा त्वनातुष्टिः . हस्ताप्य20 सौम्य5 चित्रापौष्णश् 7 धनिष्ठासु षोडश द्रोणाः . शतभिषगैन्द्र18 स्वातिषु चत्वारः कृत्तिकासु दश . श्रवणे प्रधानुराधाभरणीमूलेषु दश चतुर्युक्ताः . फल्गुन्यां पञ्च कतिः 25 पुनर्वसौ विंशतिर्द्रोणाः . ऐन्द्राग्नाख्य 16 वैश्वे 21 च विंशतिः सार्प9 भे दश त्र्यधिकाः . 25 अहिर्बुध्नार्यम्ण14 प्राजापत्येषु पञ्चकृति 25 . पञ्चदशाजे 4 पुष्ये च कीर्तिता वाजि 1 भ दश द्वौ च . रौद्रं 6 'ष्टादश कथिता द्रोणा निरुपद्रवेष्वेषु रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुताहते च . भवति हि न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवं शिवं च . वर्षाप्रश्ने जलवर्षणनिर्णयः तत्रैव 28 अश् यथा %% . अथ सद्यवृष्टिनिमित्तम् %% कृषौ केदाराज्जलमोचनकाल उक्तो यथा %% . कृषिपराशरः . ## पुश् जले कण्टक इव . 1 शृङ्गाटके 2 कुम्भीरे च हाराश् . ## पुश् जले कपिरिव . शिशुमारे jalajantubhede (sosaka) hàràø . @<[Page 3066a]>@ ## puø जलजातः कपोतः . जलपारावते राजनिश् . ## पुश् जलस्य करङ्क इवाधारः . 1 नारिकेले, 2 मेघे च . जलस्य करङ्क इव . 3 पद्मे च मेदिश् . ## पुश् जलेन कल्क इव . जम्बाले हाराश् . ## पुंस्त्री जले काक इव कृष्णत्वात् . (पानकौडी) पक्षिभेदे . राजनिश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री जलं काङ्क्षति काङ्क्ष--अण् उपश् सश् . 1 हस्तिनि त्रिकाश् स्त्रियां जातित्वात् ङीष् . 2 जलाभिलापिणि त्रिश् . पाश् स्त्रियां टाप् मुग्धबोश् षण् ईप् . ## पुश् जलं काङ्क्षति काङ्क्ष--णिनि . 1 हस्तिनि हाराश् . 2 जलाभिलाषिणि त्रिश् . स्त्रियां ङीप् . ## पुश् जलमेव कान्तारो दुर्गमवर्त्म यस्य . वरुणे हेम चश् . ## पुश् 6 तश् . 1 कुटुम्बिनिवृत्ते राजनिश् . 1 जलाभिलाषुके त्रिश् . ## पुंस्त्री जले किराट इव . ग्राहे (हाङ्गोर) . हाराश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री जले कुक्कुट इव . (गाङ्गचिल) पक्षिभेदे हाराश् . %% भाश् वश् 108 अश् क दम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः . 158 अश् स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री जले कुक्कुभ इव . कोयष्टिखगे (कोडा पाखि) हेमश् स्त्रियां जातित्वात् ङीष् . ## पुश् जलस्य कुन्तलः केश इव . जलकेशे शंवाले . शब्दार्थचिश् . ## पुश् जले कुब्ज इव कायति कै--क . पङ्कारे शब्दार्थचिश् . ## स्त्री जलेन कूपीव . 1 कूपगर्ते 2 पुष्करिण्यां च मेदिश् . ## पुंस्त्री जले कूर्म इव . शिशुमारे त्रिकाश् . स्त्रियां जातित्वात् ङीष् . ## पुश् जलस्य केश इव . शैवाले hàràø . ## puø %% vçø saø 11 aø ukte ketubhede . ## स्त्री जलसाध्या क्रिया . पित्रादीनां तर्पणे %% भागश् 6 . 16 . 14 %% आश् तश् . ## स्त्री 3 तश् . नद्यादौ सखिभिः परस्परं जलसेचनरूपक्रीडायाम् . सहिताः भ्रातरः सर्वे जलक्रीडामवाप्नुमः . %% bhàø àø 128 aø . @<[Page 3066b]>@ ## पुंस्त्रीश् 6 तश् . जलचरबिहगे स्त्रियां जातित्वात् ïãù . %% vçø saø 48 aø . ## puø जलसूचको गर्भः . वृश् संश् उक्ते मेथनिःस्रसजलसूचके निमित्तभेदे गर्भशब्दे 2551 पृश् विवृतिः . ## पुश् जलस्य गुल्म इव . 1 जलावर्ते (घुरणो) 2 कमठे 3 जलचत्वरे च (चातर जल) मेदिश् . ## पुश् जलं गच्छति गम--ड निश् मुम् . महाकाले ओषधिभेदे राजनिश् . ## पुश् जलं गमयति स्पर्शात् गामि--बाश् ख . चण्डाले भरतः . ## नश् जलेन चत्वरस् . (चातरजल) स्वल्पसलिलयुक्ते देशे मेदिश् . ## त्रिश् जले चरति चर--टक् 7 तश् . ग्राहादिषू जलजन्तुषु . %% चाणक्यश् . %% vçø saø 4 aø %% 15 aø . ## puø jale carati cara--णिनि 7 तश् . 1 मत्स्ये 2 जलचरमात्रे त्रिश् स्त्रियां ङीप् . %% जलचारिभिः भाश् वश् 168 अश् . ## नश् जले जायते जल--ड . 1 पद्मे 2 शङ्खे च भाद 3 क्षारमेदे राजनिश् . 4 मत्स्ये पुश् स्त्रीश् शब्दचश् 5 हिज्जलवृक्षे पुश् (जलवेत) 6 वानीरवेते 7 शैव च पुश् राजनिश् . 8 कुपीलौ भावप्रश् 9 जलजौ कर्क मीनौ मकरान्त्यार्धञ्च शिवमते कुम्भः ज्योश् उक्तं 10 कर्कटादिराशिषु . 11 जलजातमात्रे कुम्भीरादौ त्रिश् %% भाश् 3 अश् . %% %% . जलजैः कुसुमैश्चित्राम् जलजैर्हरितोदकाः हरिवंश् 68 अश् तत्र पद्मे %% कुमाश् . शङ्खे %% जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः रघुः . मत्स्यादौ न तथा बलवन्तः स्युर्जलजा वा स्वला हृताः . स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः सुश्रुश् . %% हरिवंश् 243 अश् 11 अब्जे चन्द्रे च तस्य सलिलमयत्वात समुद्रजातत्वाद्ग तथात्वम् . ## पुश् जलजातो जन्तुः . यादसि जलजाते प्राणिनि अमरः @<[Page 3067a]>@ ## स्त्री जलजन्तु + संज्ञायां कन् . जलौकायां भरतः . ## नश् जले जन्म यस्य . पद्मे हेमचश् . %% माघः . ## स्त्री जलजाता जम्बूका . क्षुद्रजाम्ब्वाम् शब्दचि0 ## पुश् जलं जलजमत्स्यबधविक्रयादिकमाजीवति आ + जीव--अण् . जलचरघातके (जेले) शब्दार्थचिश् . ## पुश् जला जडा स्वादे असमर्था जिह्वाऽस्य . नक्रे हाराश् . ## पुश् जलेन तज्जातमत्स्यादिना जीवति जीवणिनि . (जेले) मत्स्योपजीविनि . %% bhàø ÷àø 203 aø . ## puø jale डिम्ब इव . शम्बूके . (शामूक) हारा0 ## पुश् जलजातस्तण्डुलीयः . कञ्चटे शाकभेदे शब्दार्थचिश् . ## पुश् जलतां स्वेदरूपस्नेहजलमयतामाप्नोति पाककाले आप + णिनि . (इलिश) मत्स्यभेदे शब्दरश् . स्वार्थे क . जलतापिक तत्रार्थे . संज्ञायां कन् . काकमाचीवृक्षे च शब्दरश् . ## पुश् जलतायै अलति पर्याप्नोति अल--अच् . (इलिश) मत्स्यभेदे शब्दरश् . ## स्त्री स्वल्पं तिक्ता कन् तिक्तिका जलप्रघाना तिक्तिका . शल्लकीवृक्षे राजनिश् . ## स्त्री जलात् त्रायते त्रै--क . 1 छत्त्रे 2 जङ्गमकुट्याञ्च हाराश् . ## पुश् जलात् तद्दर्शनात् त्रासः, सोऽस्य वा . दंष्ट्रिणा दंशनोत्तरं जलं दृष्ट्वा 1 त्रामे 2 तद्युक्ते त्रिश् . %% सुश्रु0 ## पुश् जलं ददाति दा--क . 1 मेघे, 2 कर्पूरे च 3 जलदातरि त्रिश् मेदिश् . %% . %% माघः %% मेघश् . @<[Page 3067b]>@ ## puø 6 तश् . वर्षाकाले %% माघः . ## पुश् जलदानां क्षयोऽत्र . 1 शरत्काले %% हरिवंश् 73 अश् . ## पुश् जलं दर्दुर इव . जलरूपे दर्दुरवाद्यभेदे (तालिदिया जलवाजान) %% हरिवंश् 148 अश् . ## पुश् जलदानां मेघानामागमो यत्र . वर्षाकाले . ## पुश् जलदैरश्यते अश--भोजने कर्मणि ल्युट् . शालवृक्षे शब्दचश् . तत्पत्राणां मेघैर्भोजनस्य लोकप्रसिद्धेस्तस्य तथात्वम् . ## नश् जलवेष्टितं दुर्गम् . दुर्गभेदे . दुर्गशब्दे विवृतिः . ## पुश् जलं देवः अधिष्ठात्रीदेवता अस्य . 1 पूर्वाषाढानक्षत्रे तस्य जलदैवतत्वम् अश्लेषाशब्दे 497 पृश् दृश्यम् . %% वृश् 11 अश् केतुग्रहाक्रान्तनक्षत्रभेदे फलोक्तौ . %% वृश् सश् 101 अश् वैवाहिकनक्षत्रफलोक्तौ . 7 तश् . 2 जलस्थिते देवे च . जलदेवताप्यत्र %% हरिवंश् 243 अश् . ## स्त्री जले द्राक्षेव . शालिञ्जीशाके शब्दार्थचिश् . ## स्त्री जलस्य जलसेचनार्थं दीणीव . नौकाया जलसेचनपात्रे शब्दार्थचिश् . ## पुश् जलप्रधानो द्वीपः . द्वीपभेदे . %% रामाश् किश् 40 अश् . क्वचित् पुस्तके यवद्वीप इति पाठः . ## पुश् जलं धरति धृ--अच् . 1 मेघे 2 मुस्तके च अमरः 3 समुद्रे हेमचश् . 4 तिनिशवृक्षे राजनिश् . तस्य रसरूपजलाधिक्यात्तथात्वम् 4 जलधारकमात्रे त्रिश् . %% भाश् अश् 134 अश् %% मेघश् . ## नश् 6 तश् . 1 मेघपङक्तौ द्वादशाक्षरपादके 2 छन्दोभेदे च . %% वश् रश् %% छन्दोमश् . ## पुश् जलं धारयति धारि--अण् उपश् सश् . 1 शाकद्वीपस्थे गिरिभेदे . शाकद्वीपोपक्रमे %% भाश् भीश् 11 अश् . 2 जलधारके त्रिश् . 6 तश् . 2 जलसन्ततौ स्त्री . ## पुश् जलं धीयतेऽत्र धा--आधारे कि उपश् सश् . अब्धौ समुद्रे %% आत्मानमेव जलधेः प्रतिबिम्बिताङ्गः माघः . %% लीलावत्युक्ते 2 संख्याभेदे . 4 चतुःसंख्यायां च . ## स्त्री जलधिं गच्छति गम--ड . 1 नदीमात्रे हेमचश् सर्वासां नदीनां साक्षात् परम्परया समुद्रगामित्वात्तथात्वम् अतएवोक्तं %% इति साक्षात् समुद्रगामिन्यां 2 गङ्गादिनद्याञ्च . समुद्रगादयोऽप्यत्र . ## पुश् जलधौ जायते जन--ड . 1 चन्द्रे . 2 लक्ष्म्यां स्त्री त्रिकाश् . 3 समुद्रजातमात्रे त्रिश् . ## स्त्री दानार्थकल्पितायां जलादिनिर्मितायां धेन्वां सा च नानाविधा तद्विधिः हेमाश् दाश् उक्तो यथा %% . जलकुम्भमित्यादि, कुम्भोऽत्र कलसः . सुवर्णरजतयोरनियतपरिमाणतया यथाशक्ति विधानं पञ्चरत्नानि धान्यानि च परिभाषायामुक्तानि अत्र यद्यपि सामान्येनोपदेशः तथापि तत्सामान्यादितरेषु तथात्वमितिन्यायादितरधेनुवदविरुद्धधर्मानुष्ठानं वेदितव्यं ततश्च सुवर्णस्य शृङ्गाकृतित्वं रजतस्य खुराकृतित्वं तिलपात्राणां ताम्रपात्रमयत्वं, दधिपात्रस्य कांस्यपात्रमयत्वं, चानुसन्धेयं तथा धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राणदेशे, पियङ्गुपत्रं श्रवणे, यज्ञोपवीतं शिरःस्थाने स्थापयेत् . वत्मोऽपि चतुर्थांशेन धेनुवत् कार्यः . क्वचित्तु %% इति पाठात् घृतजलयोर्विकल्पोऽवगम्यते, दानवाक्यन्तु पूर्ववत् दक्षिणा चात्र यथाशक्ति सुवर्णमिति . %% . इति विष्णुधर्मोक्तो जलधेनुदानविधिः . %% . जलकुम्भं समानीयेत्यादि विष्णुधर्मतुल्यार्थं, विशेषस्तु %% . इति आदित्यपुराणोक्तो जलधेनदानविधिः . तोयधेनुरप्यत्र . %% . समस्तबीजानि, सर्वधान्यानि . %% इति देवीपुराणोक्तो तीयधेनुदानविधिः . ## पुश् जले नकुल इव . उद्रे (धाडिया) (उद्विडाल) ख्याते जलजन्तुभेदे त्रिकाश् . ## पुश् निधीयतेऽस्मिन् नि + धा + आधारे कि उपश् सश् . समुद्रे अमरः . %% भाश् वश् 271 अश् . 2 चतुःसंख्यायाम् %% सत्कृत्यमुक्ताबली %% vçø saüø 12 aø . ## puø जलानां निर्गमः . 1 नद्यादेर्जलभ्रमणे, अधःस्थितस्य 2 जलस्योर्ध्वगतौ, जलनिःसरणे च अमरभरतौ . ## स्त्री जलं नीलयति नील + कत्करोति णिच्--अण् उपश् सश् गौरा ङीष् . शैवाले अमरः स्वार्थे क . जलनीलिकाप्यत्र . ## पुश् जलं धमति ध्मा--खश् . दानवभेदे %% हरिवंश् 240 अश् . सत्यभामायां कृष्णाज्जाते 2 कन्याभेदे स्त्री %% हरिवं162 a0 ## पुश् जलं धरति बाश् ख मुम् . 1 ऋषिभेदे तस्य गोत्राषत्यं नडाश् फक् . जालन्धरायण तद्गोत्राप्रत्ये पुंस्त्री . 2 असुरभेदे तस्योत्पत्तिकथा पाद्मोत्तरखण्डे दृश्या . 2 योगाङ्गे बन्धभेदे तल्लक्षणादिकं काशीखश् 41 अश् उक्तं यथा %% %% तत्रैवाध्याये . ## पुश् जलस्थितः पक्षी . जलचरखग . ## पुश् 6 तश् . 1 वरुणे . हेमचश् . तस्य जलपतित्वकथा काशीखश् 12 अश् यथा %% 3 समुद्रे जलं पतिरस्य . 3 पूर्वाषाढानक्षत्रे च जलनाथादयोऽप्यत्र . ## पुश् जलमेव पन्थाः अच् समाश् . 1 जलमार्गे %% रधुः . 6 तश् . 2 प्रणाल्यां जलनिर्गममार्गे च . ## पुंस्त्री जले पारावत इव . जलकपोते (पानकौडि) पक्षिभेदे राजनिश् . स्त्रियां ङीष् . ## नश् जलस्य पित्तमिव . 1 अप्पित्ते अग्नौ शब्दरश् तस्य जलहेतुत्वात् तथात्वम् . ## स्त्री जलजाता पिप्पली . (जलपिपुली) पिप्पलीभेदे . %% भावप्रश् . ## नश् जलजातं पुष्पम् . कमलादौ . ## पुश् 6 तश् . जलसमूहे . %% gãtaø . @<[Page 3070a]>@ ## स्त्री जलस्य पृष्ठे उपरि जायते जन--ड 7 तश् . शैवाले शब्दचश् . ## नश् प्रेतादिभ्यः जलस्य प्रदानम् . प्रेताद्युद्देशेन जलदाने तर्पणे . ## नश् जलप्रदानं युद्धहतानां प्रेतानासुद्देशेन जलप्रदानं प्रतिपाद्यतयाऽस्त्यस्य ठन् . भारतस्त्रीपर्वान्तर्गते अबान्तरपर्वणि तच्च स्त्रीपर्वणि प्रथमाबधि 15 अध्यायपर्यन्तं %% bhàø àø 2 aø . ## स्त्री जलस्य जलदानार्थं प्रपा . जलदानार्थं शालायाम् (जलसत्र) . %% मुश् चिश् टीश् धृतवाक्यम् . ## पुश् 6 तश् . जलसमीपस्थाने . ## नश् जलं प्रायं यत्र . जलबहुले देशे अनूपदेशे अमरः . ## पुंस्त्री 6 तश् . 1 चातकखगे शब्दरश् . 2 मत्स्ये शब्दचश् स्त्रियां जातित्वेऽपि योपधत्वात् टाप् . 3 जलप्रियमात्रे त्रिश् . ## पुंस्त्री जले प्लवते प्लु--अच् . (उद्विडाल) जलजन्तुभेदे . स्त्रियां जातित्वात् ङीष् . ## नश् जलजातं फलम् . शृङ्गाटके भावप्रश् . %<शृङ्गाटकं जलफलं त्रिकोणफलमित्यपि . शृङ्गाटकं हिमं स्वादु गुरु वृष्यं कषायकम् . ग्राहिशुक्रानिलश्लेष्मप्रदं पित्तप्रदाहनुत्>% . ## पुश् जलं बध्नाति बन्ध--ण्वुल् . जलस्रोतोनिरोधके दारुशिलामये 1 सेतौ शब्दरश् . भावे घञ् 6 तश् . 2 जलस्य बन्धे च . ## पुश् जलं बन्धुर्यस्य . मत्स्ये शब्दरश् जलं विना तस्य जीवनाभावेन तथात्वम् . ## पुश् जलं बाल इव यस्य कप् . विन्ध्यपर्वते हेमश् . जलस्य बालिकेव . 1 विद्युति स्त्री हेमश् . ## पुंनश् 6 तश् . जलस्य वुद्बुदे मध्यावकाशयुक्ते शिथिलसंयोगेन छत्त्राकारे तोयांशभेदे मेदिश् . %% उद्भटः . ## पुश् जलप्रधानो बिल्वैव . 1 कर्कटे . विलभेदने क्व . 2 जनचत्वरे (चातरजल) 3 स्वल्पजलदेशे हाराश् . ## नश् 6 तश् . जलविम्बे . %% शब्दार्थचिश् धृतवाक्यम् . ## स्त्री जले व्राह्मीव . हिलमोच्यां त्रिकाश् . ## पुश् भवत्यस्मात् भू--अपादाने क्विप् 6 तश् . 1 मेघे 3 तन्नामनामके कर्पूरे च जलं भूरुत्पत्तिस्थानमस्य . 3 कञ्जटे शब्दचश् . 6 तश् . 4 जलाधारभूमौ स्त्री . ## पुश् जलं बिभर्ति भृ--क्विप् 6 तश् . 1 मेघे 2 तन्नामनामके कर्पूरे च 3 तोयधारकमात्रे घटादौ त्रिश् . ## स्त्री जलजाता मक्षिका . तोयजकृमौ त्रिका0 ## नश् जलं मण्डुकमिव . मण्डूकवाद्यतुल्ये करताडनेन तद्वद्ध्यनिकारके जलदर्दुरे %% माघः . %% मल्लिश् . ## पुश् जले मद्गुरिव निरन्तरमज्जनोन्मज्जनकारित्वात् . मत्स्यरङ्कविहगे हाराश् . ## पुश् जलसन्निकृष्टजातो मधूकः . जलान्तिकजाते मधूकभेदे मधूलके भावप्रश् . मधुको गुडपुष्पः स्यात् मधुवृक्षो मधुस्रवः . वानप्रस्थो मधुष्ठीलो जलजोऽत्र मधूलकः . %% . ## त्रिश् जलात्मकः जल + मयट् . 1 जलात्मके चन्द्रादौ %% वृश् सश् तस्य तथात्वमुक्तम् . 2 तल्लोकस्थे कर्मिणामम्मये देहे च . स्त्रियां ङीप् . %% कुमाश् शम्भोः क्षित्याद्यष्टमूर्तिकन्वेन तन्मूर्तेर्जलमयत्वम् . जलस्य ब्रह्मवीजाधारत्वं च मनुनोक्तं यथा %% . ## पुश् जलं स्वस्थितं तोयं मस्यति छिनत्ति सूक्ष्मांशतया भिनत्ति मस--इन् 6 तश् . 1 मेघे हाराश् . 2 तन्नामनामके कर्पूरे च . ## पुश् जलस्य तद्वाहस्य मार्गः . 1 प्रणाल्याम् (पयनाला) हेमश् . जलमेव मार्गः . 2 जलस्थे मार्गे च (जलपथ) . ## पुंस्त्री जलनकुले त्रिकाश् स्त्रियां जातित्वात् ङीष् ## स्त्री जलस्थिता मातृका . जलस्थिते मातृकाभेदे तद्भेदाः सप्त विधानपाश् उक्ता यथा %% . ## पुश् जलानि मुञ्चति मुच--क्विप् . 1 मेघे अमरः तन्नामनामके 2 कर्पूरे च . %<शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालैः>% मेघश् . 3 जलमोचनकर्तरि त्रिश् नात्यम्बुदा जलमुचोऽचलमन्निकाशाः vçø 19 . @<[Page 3071a]>@ ## puø जलं मूर्तिरस्य . शिवे . अष्टमूर्तिशब्दे 520 पृश् दृश्यम् . ## पुश् जलस्य मूर्तिः थनीभावो यत्र कप् . करकायाम् उष्णवातसंयोगजाते थनीभूते जले शब्दचश् . तस्य च तथात्वम् करकशब्दे 1687 पृश् दृश्यम् . ## नश् जलेन जलयोगेन मोदयति सेविनं मुद--णिच् अण् उपश् सश् . उशीरे (वेणारमूल) राजनिश् . ## नश् जलानामुत्क्षेपणार्थं यन्त्रम् . (फोहारा) ख्याते 1 धारायन्त्रे 2 कूपादितस्तोयोत्थापकयन्त्रभेदे %% हरिवंश् 148 अश् . जलेन तदाकर्षणेन यन्त्रं घटीयन्त्रम् . 3 कालज्ञापके षटीयन्त्रभेदे घटीयन्त्रशब्दे 3781 दृश्यम् . स्वार्थे क . तत्रार्थे %% हरिवंश् 148 अश् . ## नश् जलयन्त्रं तन्मध्य इव स्थितम् गृहम् . चतुःपार्श्वे जलयुक्ते जलमध्ये निर्मितगृहे (जलटुङि) जलयन्त्रमन्दिरादयोऽप्यत्र हाराश् . 6 तश् . (फोहाराघर) 2 जलयन्त्रयुक्ते गृहे . ## स्त्री जलस्य तदाहरणार्थं यात्रा . शुभकर्मसम्पादनाय जलाहरणाय यात्रायाम् . तद्विधानादिकमाह विश् पाश् वशिष्ठः %<शान्तिकं पौष्टिकं वापि जलयात्रां विना बुधः . कुरुते यदि वा मोहात् कर्म तस्य च निष्फलम् . तडागादिप्रतिष्ठासु देवतायतनादिषु . लक्षहोमेकोटिहोमेऽयुतहोमे तथैव च . व्रतोत्सर्गमहादाने यज्ञे वा वितते शुभे>% . व्रतोत्सर्गे व्रतोद्यापने इत्यर्थः . %% . विस्तरस्तत्र दृश्यः . @<[Page 3071b]>@ ## नश् जले यायते गम्यतेऽनेन या--करणे ल्युट् 7 तश् . जलेगमनसाधने नौकादौ . %% भागश् 3 . 14 . 16 . ## पुंस्त्री जले रङ्क इव . वकपक्षिणि हेमचश् स्त्रियां जातित्वात् ङीष् . ## पुश् जले रङ्कुरिव . दात्यूहखगे हाराश् . ## पुंस्त्री जले रजति रन्ज--अच् . वकखगे हेमचश् स्त्रियां जतित्वात् ङीष् . ## पुश् जलस्य र(रु)ण्ड इव . 1 जलावर्ते 2 तीयरेणौ 3 भुजङ्गमे पुंस्त्री हेमचश् स्त्रियां जातित्वात् ङीष् उकारयुक्तमध्यः मेदिश् . ## पुश् जलप्रधानो रसोऽस्य जलजातो वा इसः . 1लबणे हाराश् लवणस्य जलविशेषपाकेन जातत्वात् तथात्वम् . अतएव तस्य जलमध्ये निक्षेपे स्वप्रकृतिजलरूपत्वं भवतीति लोकवेदयोः प्रसिद्धम् . 6 तश् . 2 तोयस्य रसे च . ## स्त्री जलस्थिता राक्षसी . सिंहिकानाम्न्यां छायां गृहीत्वाऽऽकर्षिण्यां लवणाम्भसि स्थितायां राक्षस्याम् %<शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्>% भाश् बश् 281 अश् . सा हि हनूमता यथा हता तथा रामाश् सुश् 1 अश् उक्तम् . %% . ## पुश् 6 तश् . 1 जससमूहे जलानां राशिरत्र . 2 समुद्रे च %% माघः . ## नश् जले रोहति रुह--क्विप् 7 तश् . 1 पद्मे हेमचश् . क . जलरुहमप्यत्र हेमचश् %% bhàø àø 128 aø . 2 तोयरोहिमात्रे त्रिश् . ## पुंस्त्री जलस्य रूपमिव रूपमस्य शुभ्रत्वात् . 1 मकरे त्रिश् स्त्रियां जातित्वात् ङीष् . 6 तश् . 2 तोयस्य रूपे नश् . ## स्त्री जलस्य लतेव सन्ततिमत्त्वात् . तरङ्गलेखायां हाराश् . ## पुश् जलप्रधानो वरण्टः . (पानिबसन्त) वसन्तव्रणभेदे . हाराश् . ## पुश् जलानां वल्कल इव . कुम्भिकायाम् . (पाना) हाराश् . ## स्त्री जलजाता वल्ली . शृङ्गाटकलतायां राजनिश् . ## नश् जलं वाद्यमिव . पाणिताडने वाद्यतुल्यध्वनियुक्ते जले %<आकाशगङ्गाजलवाद्यतज्ज्ञाः>% हरिवंश् 248 अश् . ## पुश् जलजातो वानीरः . अम्बुवेतसे शब्दार्थचि0 ## पुंस्त्री जले वायस इव कृष्णत्वात् . (पानिकौडी) मद्गुखगे . स्त्रियां जातित्वात् ङीष् . ## नश् जलेन वास्यते सुरभीक्रियते वासि--कर्मणि अच . 1 उशीरे राजनिश् . तस्य जलसेचनेन सौरभीत्पादात्तथात्वम् . 7 तश् . 2 तोये वासे . %% भाश् शाश् 262 अश् . जलं वासयति सुरभीकरोति वासि अण् उपश् सश् . 3 विष्णुकन्दे राजनिश् . ## पुश् जलं वहति बह--अण् ऊपश् सश् . 1 वारिवाहे मेघे हेमचश् तन्नाममायके 2 कर्पूरे च %% किराश् . 3 जलवाहकमात्रे त्रिश् %% भाश् सश् 7 अश् . ## पुंस्त्री जले विडाल इव . (उद्विडाल) जलनकुले हाराश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री जलविन्दुभ्यो जायते जन--ड . यावनालीशर्कराभेदे राजनिश् . 2 तोयविन्दुजातमात्रे त्रिश् . ## नश् जलप्रधान विषुव(t) . राशिचक्रस्थे तुलाराशिरूपे स्थानभेदे %% सूश् सिश् %% रङ्गश् . 2 विषुवन्तु समाख्यातं तुलामेषभयोस्तथा ज्योश् ऊक्ते 2 तत्र रवेः संक्रमे च . संक्रान्तिश्च चलस्थिरभेदाभ्यां द्विविधा अयनसंक्रान्तिशब्दे 339 दर्शिता . जलविषुवसंक्रान्तिनक्षत्रतः स्थानविशेषे स्वनक्षत्रपाते तत्फलज्ञानार्थं जलविषुवचक्रं ज्योश् उक्तं यथा . %<षड्मूर्ध्नि, वदने पञ्च, चत्वारि, हृदये, तथा . त्रितयं करणादेषु>% पयोविषुवभक्रमात् त्रितयं त्रितयमिति करपादेषु द्वादश इति 27 नक्षत्राणि स्थाप्यानि तत्र स्थानभेदे फलञ्चोक्तं %% ज्योश् . पयोविषुवादयोऽप्यत्र . ## पुश् जले वृश्चिक इव . (चिङ्गडि) मत्स्ये त्रिकाश् . ## पुश् जलजातो वेतसः . अम्बुवेतसे वेतसभेदे राजनि0 ## नश् विकृतस्य भावः अण् 6 तश् . दूर्निमित्तसूचके नद्यादीनां जलविकारभेदे तत्फलादिकमुक्तं वृश् सश् 46 अश् यथा . %% . ## पुश् जलं विध्यति व्यध--अच् . कङ्कत्रोटमत्स्ये त्रिकाश् . ## पुश् जलस्थो व्यालो हिंस्रः . (ढोडा) 1 सर्पभेदे, अमरः . स्त्रियां जातित्वात् ङीष् . क्रूरकर्मणि 2 जन्तौ च . ## पुश् जले शेते शी--अच् 7 तश् . विष्णौ हेमचश् सप्तम्या वा अलुकि . जलेशयोऽप्यत्र . ## पुश् जलं शयनमस्य . विष्णौ हलाश् . ## पुश् जले समुद्रजले शेते शी--णिनि . नारायणे . %% देवीमाश् . ## स्त्री जलस्य शुक्तिरिव . शम्बूके अमरः . ## नश् जलस्य शूकमग्रमिव . शैवाले हेमचश् . %% सुश्रुतः . ## पुश् जलस्य शूकर इव . कुम्भीरे हेमचश् . ## पुश् धृतराष्ट्रभेदे . %% भाश् आश् 670 . तत्पुत्रोक्तौ . ## पुश् जलमयः समुद्रः . लवणादिषु सप्तसु समुद्रेषु शेषसमुद्रे %% इत्युपक्रमे दध्नो घृतस्येक्षुरसस्य तस्मात् मद्यस्य च स्वाद्बजलस्य चान्त्यः सिश् शिश् . ## नश् नित्यसश् सरस् + संज्ञायाम् अच् समाश् . सरोभेदे . ## स्त्री जले सर्पति सृप--णिनि . जलौकायाम् (जोंक) हेमचश् . ## स्त्री जलस्था सूचिरिव . 1 कङ्कत्रोटमत्स्ये 2 शृङ्गाटके 3 शिशुमारे 4 जलौकायां च मेदिश् 5 काके पुंस्त्री हेमचश् . ## नश् जलं स्तभ्यतेऽनेन स्तन्भ--करणे ल्युट् . 1 जलसम्भनसाधने मन्त्रादौ . भावे ल्युट् . जलस्य 2 सम्भने च जलस्तम्भनविद्या च दुर्योधनविदिता तया द्वैपायनह्रदजलं संस्तभ्य स सुष्वाप तत्कथा भाश् शाश् 30 अश् . %% इत्यादिका . ## स्त्री जले तत्समीपे तिष्ठति स्था--क . 1 गण्डदूर्वायां राजनिश् 2 जलस्थितमात्रे त्रिश् . ## नश् जलेन हन्यते--हन--वाश् ड 3 तश् . स्वल्पजलयन्त्रगृहे त्रिकाश् . ## na06 तश् . तोयस्य स्थानान्तरनयने %% इत्युक्तलक्षणे 2 मात्रावृत्तभेदे . ## पुश् जले हस्तीव 7 तश् . जलस्थे हस्तिरूपे जन्तुभेदे . हेमचश् . ## त्रिश् जलं हरति हृ--अण् उपश् सश् . जलहारके जलवाहके (भारि) प्रभृतौ स्त्रियां टाप् पाश् मुग्धबोश् षण् ईप् . %<शिरसा धृतकुम्भाभिर्बद्धैरग्रस्तनाम्यरैः . यमना तीरमार्गेण जलहारीभिरावृतम्>% हरिवंश् 61 अश् . अत्र पाश् गौराश् ङीष् . ## त्रिश् जलं हरति हृ--णिनि . जलवाहके . स्त्रियां ङीप् . %% सुश्रुतः . ## पुश् जलानां हास इव शुभ्रत्वात् . 1 फेने, 2 समुद्रफेने च . त्रिकाश् . ## पुश् जले क्षिप्तः होमः 7 तश् . जले क्षेप्तव्ये वैश्वदेवादिहोमभेदे तद्विधिः संश् तश् दर्शितो यथा %% . ## पुश् जलप्रचुरो ह्रदः शाश् तश् . जलबहुले ह्रदे जलह्रदस्येदं तत्र भवो वा शिबाश् अण् . जालह्रद तत्सम्बन्धिनि तत्र भवे च त्रिश् स्त्रियां ङीप् . ## स्त्री जले आकायति प्रकाशते आ + कै--क . जलौकायां शब्दरश् . ## पुश् जलप्रतिविम्बितः जलावच्छिन्नो वा आकाशः शाश् तश् . जलप्रतिविम्विते 2 जलावच्छिन्ने वा आकाशे %% शब्दार्थचिश् . नीरूपस्याकाशस्य प्रतिविम्बासम्भवेन साभनक्षत्रेति विशेषणम् . एतच्च प्रतिविम्बवादे नीरूरस्य प्रतिविम्बासम्भवमभिप्रेत्य विवरणाचार्यैरवच्छिन्नवादोऽङ्गीकृतः . तन्मते जलावच्छिन्नआकाश एव जलाकाश इति भेदः . अवच्छिन्नवादशन्दे 420 पृश् दृश्यम् . ## स्त्री जलमक्ष्णोति व्याप्नोति कारणतया अक्ष--अण् गौराश् ङीष् . जलपिप्पल्यां शब्दरश् . ## पुश् जले आखुरिव . जलनकुले त्रिकाश् . ## नश् जलमञ्चति अन्च--बाश् अलच् 6 तश् . 1 शैवाले जलस्याञ्चलमिव . 2 स्वतो वारिनिर्गमे (स्वतो निर्गच्छद्वारिणि) मेदिश् . ## पुश् जलपूर्णोऽञ्जलिः . 1 जलपूर्णाञ्जलौ अञ्जलिपूर्णवारिणि उपचारात् 2 तद्दानरूपायां पितॄणां तर्पणक्रियायाम् . %% चाणश् . ## पुंस्त्री जले अटति अट--ल्यु . 1 कङ्कपक्षिणि स्त्रियां जातित्वात् ङीष् . 2 जलौकायां स्त्री मेदिश् तत्र गौराश् ङीष् . ## पुंस्त्री जले अटति अट--ण्वुल् पृषोश् . नक्रराजे हाराश् स्त्रियां जातित्वात् ïãù . @<[Page 3074a]>@ ## नश् जले अण्ड इव कायति कै--क . प्रोताधाने क्षुद्रे मत्स्याण्डसंघाते जले अणुरिव कायति कैः क . जलाणुक इति पाठान्तरम् तत्रार्थे हेमचश् . ## त्रिश् जलमेवात्माऽस्य कप् . 1 जलमये . 2 जलौकायां स्त्री शब्दरत्नाश् कापि अत इत्त्वम् . ## पुश् जलस्यात्ययोः यत्र . 1 शरत्काले 6 तश् . 2 जलानामपगमे च . ## पुश् 6 तश् . जलानामाधारे तडागादौ अमरः . %<आकाशमेकं हि यथा घटादिषु पृथक् भवेत् . तथात्मैकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्>% याज्ञश् . ## पुंनश् 6 तश् . 1 वरुणे हलायुधः लिपिकरप्रमादकृतपाठदर्शनात् पुंस्त्वोक्तिः प्रमादिकी शरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः पाश् तत्पुरुषे परलिङ्गस्यैव विधानेन पुंक्लीवत्वस्यैवौचित्यात् . जलमधिदैवतमस्य . 2 पूर्बाषाढानक्षत्रे नश् . ## पुश् 6 तश् . 1 वरुणे . %% हरिवंश् 252 अश् . जलाधीशादयोऽप्यत्र . वत्सरभेदे 2 जलपतौ रव्यादिग्रहे च जलशब्दे कृषिपराशरवाक्यम् दृश्यम् वत्सरभेदेन जलाधिपतिभेदानयनं तत्फलञ्च ज्योश् तश् उक्तं यथा %% . सप्तहृतशकाङ्के एकशेषे जीवो राजा अर्को मन्त्रीबुधो जलाधिपः शनिः शस्याधिपः . द्व्यवशेषे रव्यादिः . त्र्यवशेषे बुधादिः . चतुरवशेषे मन्दादि . पञ्चावशेषे भौमादि . षडवशेषे काव्यादि . सप्तावशेषे चन्द्रादि . मालान्यायेन पुनः जीवादीनां ग्रहणम् . ## पुश् जलमेवान्तो भूमण्डलस्य सीमा यत्र कप् . सप्तसमुद्रान्तर्गते स्वादूदके समुद्रे तदुत्तरं द्वीपान्तराभावेन तस्य भूमण्डलस्यान्तसीमात्वम् . %% त्रिकाश् . वासुदेवस्य सत्यभामायां पत्न्यां जाते 2 पुत्रभेदे जज्ञिरे सत्यमामायामित्युपक्रमे %% हरिवंश् 163 अश् . ## स्त्री जलस्याम्बिकेव . कूपे हाराश् . ## स्त्री जलमायुरस्याः कप् वृषोश् . जलौकायां (जोंक) शब्दरत्नाश् तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा . %% . ## पुश् जलप्रतिविम्बितोऽर्कः . जलप्रतिविम्वितसूर्ये %% भागश् 3 . 2 . 1 . ## पुश् जलमयः अर्णवः . अन्त्ये स्वादूदके समुद्रे . ## स्त्री जलेनार्द्रा . आर्द्रतालवृन्ते %% वैजश् 2 जलार्द्रवस्त्रे नश् हाराश् 3 जलेनार्द्रे च त्रिश् . %% मेघश् . ## पुश् जलजात आलुः शाश् तश् . (पाणिया आलु) आलुकभेदे राजनिश् . ## गश् जलस्यालुरिव कायति कै--क . पद्मकन्दे शालूके राजनिश् . ## स्त्री जले अलति गच्छति अल--गत्यादौ बाश् उक . जलौकायां शब्दरश् . ## स्त्री जले आलोक्यते आ + लोक--कर्मणि घञ् . जलौकायां भरतः . ## पुश् आ + वृत--णिच्--भावे अच् 6 तश् . जलस्य स्वतो भ्रमणे जटाधरः . ## पुश् जले तत्समीपे आशेते आ + शी--अच् . 1 उशीरे अमरः 2 नामज्जके गन्धद्रव्यभेदे राजनिश् . आ + शीआधारे अच् 6 तश् . 3 समुद्रे हेमचश् . 4 जलाधारे तडागादौ %% माघः . %% %% मनुः . तद्भेदादि जलाशयोत्सर्गशब्दे दृश्यम् . जलमाशय आधारो यस्य . 5 शृङ्गाटके राजनिश् . 6 गुण्डालीवृक्षे स्त्री राजनिश् . ## पुश् 6 तश् . कूपादेर्जलाशयस्य प्रतिष्ठारूपे उत्सर्गे जलाशयोत्सर्गतत्त्वे तस्य भेदलक्षणादिकमुक्तं यथा अथ जलाशयाः . ते च खननसाध्याश्चत्वारः . कूपवापीपुष्करिणीतडागरूपाः . तथाच मत्स्यपुराणम् . %% . कूपोऽद्वार कोगर्तविशेषः वद्धसोपानकोऽयं वापीति द्वैतनिर्णयः . वस्तुतो वापीलक्षणं वक्ष्यते . पुष्करिणीतडागावाह वशिष्ठसंहितायाम् %% . धनुर्हस्तचतुष्टयं चतुरुत्तरश्चतुर्गुणहस्तोयस्तद्धनुः तथाच विष्णुधर्मोत्तरे प्रथमकाण्डम् %% . कापिले %% . शयोहस्तस्तेन खातचतुर्दिक्षु विंशतिहस्तान्यूनतायां चतुःशतहस्तान्यूनान्तरत्वेन पुष्करिणी . चतुर्दिक्षु पञ्चचत्वारिंशद्धस्तान्यूनतायां सहस्रद्वितयहस्तान्यूनान्तरत्वेन तडागः . एतत्तु जलाधारपरं नतूपरितटपरम् . नव्यवर्धमानधृतोवशिष्ठः %<शतेन धनुर्भिः पुष्करिणी त्रिभिः शतैर्दीर्धिका . चतुर्भिर्द्रोणः पञ्चभिस्तडागः . द्रोणाद्दशगुणा वापी>% इति संहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते . तेन चतुर्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरा न्यूनत्वेस दीर्घिका . चतुर्दिक्षु चत्वारिंशद्धस्तान्यूनतायां षोडशशतहस्तान्तरान्यूनत्वे द्रोणः . चतुद्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडशसहस्रहस्तान्तरान्यूनत्वेन वापी . करोऽत्र कफोण्युपक्रममध्यमाङ्गुल्यग्रपर्यन्तः तथाच कल्पतरुरत्नाकरयोः %% . तत्करणफलमाहादित्यपुराणम् %% . सेतुर्जलधारणहेतुर्बन्धः . तीर्थशौचं घट्टकपरिष्क्रारःः तेन सेतुबन्धवट्टपरिष्कारतडागादीनां करणे प्रत्येकं तृड्भयमोचनं फलम् . विष्णुः %% . तत्प्रवृत्ते कूपादुत्थिते . विष्णुधर्मोत्तरे %% . तोयं विना सङ्कुचितप्राणिदेशे तु नन्दिपुराणम् %% . ततश्च वाप्यादिखनने प्रत्येकजलविन्दुसम संख्यशतवर्पावच्छिन्नस्वर्गप्राप्तिः फलम् . एतत्सङ्कल्पानन्तरं वास्तुयागसङ्कल्पः कार्यः . विष्णुः %% . संस्कारविधौ तु %% इति वक्ष्यमाणवचनात् जलशून्यदेशखनन एवप्रतिष्ठा नतु पङ्कोद्धारमात्रे . मत्स्यपुराणे %% इत्युपक्रम्य वाप्यादीनामप्यभिधानात् आदिपदात् कूपादेर्ग्रहणम् . %% इत्यभिधानाच्च, तेन वाप्यादिकरणेऽपि वास्तुयागः . महाकपिलपञ्चरात्रे %% . व्रह्माद्यदितिपर्यन्ता इति कल्पान्तरम् . देवीपुराणोक्तेशादिकल्पोव्यवह्रियते . धर्मधर्मिणोस्तडागादितत्कर्त्रोः . तद्दिने तदकरणे उत्सर्गदिनेऽपि वाप्यादौ तत्करणम् . %% . इति मत्स्यपुराणवचने पुरवेश्मप्रवेशे वास्तुयागप्राप्तेः पूर्वोक्तवचनेन प्रासादधर्मातिदेशादत्रापि प्रासादप्रतिष्ठावत् वाप्यादिप्रतिष्ठादिने वास्तुयागकरणम् . तदारम्भकालो दीपिकायामुक्तो यथा %% . पुष्यानुराधाहस्तोत्तरात्रयाश्विनीशतभिषारोहिणीपूर्वाषाढामघामृगशिरोभिः . मात्स्ये %% . तदुत्सर्गफलम् . %% . जलाशयकरणार्थं भूमिदाने फलमाह चित्रगुप्तः %% . भूमिमिति शेषः . कालमाह मत्स्यपुराणे %<शृणु राजन्! प्रवक्ष्यामि तडागादिषु यो विधिः . चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा . माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् . प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे . पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्>% . अतीते प्रवृत्ते तथा च प्रतिष्ठासमुच्चये %% . पुण्येऽह्नि अष्टमचन्द्रादिशून्ये ब्राह्मणवाचनं पुण्याहस्वस्त्यृद्धिवाचनम् . %% . मात्स्ये आषाढे द्वे तथा मूलमुत्तरात्रयमेव च ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा . हस्ताश्विनी रेवती च पुष्योमृगशिरस्तथा . अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते . बुधो वृहस्पतिः शुक्रस्त्रय एते शुभावहाः . एतन्निरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते . ग्रहतारावलं लब्ध्वा ग्रहपूजां विधाय च . निमित्तं सबलं ज्ञात्वा वर्जयित्वा तथाऽशुभम् . शुभयोगे शुभे लग्ने क्रूरग्रहविवर्जिते . लग्ने ऋक्षे च कुर्वीत प्रतिष्ठादिकमुत्तमम् . अयने विषुवे तद्वत् षडशीतिमुखे तथा . %% . भविव्ये %% . प्रतिष्ठाधिकारे व्यवहारसमुच्चयः %% . दीपिकायां %% . वसवी धनिष्ठा ईश आर्द्रा . %<आर्द्रायाञ्चैव सौभाग्यमिति>% प्रतिष्ठासमुच्चयात् . वापीदानादीनां पूर्तत्वात् स्त्रीशूद्राधिकारे जातूकर्णः %% . वैदिके वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः . एवं स्त्रीणामपि पूर्ताधिकारः . यथा नारीत्यनुवृत्तौ वृह स्पतिः %% एतेन जलाशयोत्सर्गादौ गोरवतारणानुमन्त्रणयोर्यजमानकर्तृकोमन्त्रपाठः . तत्रामन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति त्यागेऽप्यनधिकारः विशेषोपदेशविरहादिति द्वैतनिर्णयोक्तं निरस्तम् . मन्त्रपाठस्तु ब्राह्मणद्वारा %% इति वराहपुराणात् . अमन्त्रस्येति परिभाषया स्त्रीणामप्यधिकारः . अस्य पूर्तत्वाद्वृद्धिश्राद्धमप्यादौ कर्तव्यम् . यथा गोभिलः %% . हयशीर्ष पञ्चरात्रे %% . कन्यसङ्कनीयांसम् . सङ्कल्पविधिस्तु भविष्ये %% . मत्स्यपुराणे %% . कारयेदिति शेषः . तथा %% . समवर्णा वक्ष्यमाणलोकपालवर्णाः %% . तथा %% . स्थापक आचार्य इति रत्नाकरः . तथा %% झषादीन् . कूर्मादीन् . %% . पूजयेदिति शेषः . मत्स्यपुराणम् %% . ततः कर्मशेषस्तत्रैव दृश्यः . जलाशयोत्सर्गस्य सर्वभूतोद्देश्यकत्वेन प्रकृष्टचेतनोद्देश्यकत्ववदप्रकृष्टचेतनोद्देश्यकत्यागत्वमपि ततश्च कीटादेर्ममेदमिति स्वीकारयोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनक त्यागरूपत्वादस्य यागत्वम् . अतएव जलाशयोत्सर्गमुपक्रम्य मत्स्यपुराणेऽपि %% इति यागत्वेनाभिहितं ततश्च तज्जलं स्वस्वत्वदूरीकरणेन नद्यादिवत् साधारणीकृवम् अतएव %% इति मन्त्रलिङ्गेनोपादानं विना कस्यापि स्वत्वमिति . ततश्चान्ययागवदुत्तरप्रतिपत्तेरश्रुतत्वात् साधारणजलस्य परिग्रहमात्रेण गोतमोक्तेन दातुः स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन स्वामित्वात्तत्र स्नानादावदोषः . तथाच गोतमः %% . ## पुश् जलमाश्रयोऽस्य . वृत्तगुण्डावृणे राजनिश् 2 वलाकायां 3 शूलीतृणे स्त्री हारा0 @<[Page 3078a]>@ ## नश् जायते जल--ड जः लाषोऽभिलाषो यत्र . 1 सुखे निघश् अन्येच्छानधीनेच्छाविषयत्वात् तस्य तथात्वम् . अस्त्यर्थे अर्शश् अच् . 2 तद्धेतौ त्रिश् . %% çø 2 . 33 . 7 %% bhàø %% çø 46 . 4 . 3 jale निघश् . ## त्रिश् जलं सहते सह--ण्वि--पूर्वपददीर्घः सुपामादिश् षत्वम् . जलसोढरि . सुषामादिगणे अमन्ततयैव पाठादन्यत्र न षत्वम् . जलासाहौ . स्वादौ झलि तु %% साड्रूपत्वे षत्वम् जलाषाट् जलाषाड्भ्यामित्यादि . ## स्त्री जलेनाष्ठीला . पुष्करिण्याम् हाराश् . ## स्त्री जलमेवासवोऽस्याः कप् . 1 जलौकायाम् अमरः ## पुश् जले आह्वयः शोभमानतया कीर्तनमस्य . उत्पले राजनिश् . ## स्त्री जलमुद्भवस्थानत्वेनास्त्यस्याः ठन् . जलौकायां भरतः . ## स्त्री जल--उक . जलौकायां शब्दरश् . ## स्त्री जलमोको यस्याः पृषोश् . 1 जलौकायाम् हेमचश् %% तैत्तिश् भाश् . ## पुंस्त्री जले चरति चर--ट वा अलुक् सश् . हंसादौ स्त्रियां टित्त्वात् ङीप् . %% भाश् वश् 213 अश् . स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् भाश् आश् 21 a0 ## स्त्री जलमेति i--क्विप् जलेति शेते शी--अच् . जलोपेतस्थानरोहिणि हस्तिशुण्डावृक्षे शब्दरश् . ## नश् जले जायते जन--ड वा अलुक् समाश् . वारिज 1 पद्मे . %% भट्टिः . 2 जले जातमात्रे त्रिश् . ## नश् 7 तश् . 1 पद्मे शब्दरत्नाश् . 2 वारिजातमात्रे त्रिश् . ## पुश् 6 तश् . 1 वरुणे 2 महादेवे जम्भलाख्ये 3 पूर्वयक्षे मेदिश् . ## पुश् जलान्येवेन्धनानि यस्य . 1 वाडवानले बाडवानलशब्दे दृश्यम् . 2 सौरविद्युदादितेजसि शब्दार्थचिश् . ## पु स्त्री जलजात इभः . जलहस्तिनि स्त्रियां जातित्वात् ङीष् . %% वृश् 12 a0 ## पुश् पूरुवंश्ये रौद्राश्वनृपस्याप्सरोजाते putrabhede %% ityupakrame %% bhàø àø 94 aø . ## स्त्री जले रोहति--रुह--क--अलुक् सश् . 1 कुटुम्बिनीवृक्षे राजनिश् . 2 जलरोहिणि पद्मादौ त्रिश् . @<[Page 3078b]>@ ## स्त्री कुमारानुचरमातृभेदे %% भाश् सश् 47 अश् . ## पुश् जले तोयाभ्यन्तरे वाही गतिरस्य . (डुवारि) ख्याते जलमज्जलेन तत्स्थपदार्थोत्तोलके पुरुषभेदे . %% पाद्मे पाश् खश् . ## पुश् 6 तश् . 1 वरुणे 2 समुद्रे च %% भागश् 8 . 7 . 20 विराड्रूपोक्तौ %% हरिवं 252 अश् . जलेश्वरादयोऽप्यत्र . %% नैषश् . %% रघुः . 2 वर्षभेदे जलाधिपे रव्यादौ च . ## पुश् जले शेते शी--अच् अलुक् समाश् . 1 विष्णौ %% रघुः . तस्य तथात्वं जलशायिशब्दे दृश्यम् . 2 जलस्थायिमात्रे त्रिश् %% bhàø àø 29 aø . 3 matsye पुंस्त्री त्रिकाश् . योपधत्वात् स्त्रियां टाप् . ## स्त्री जलमोकोऽस्य पृषोश् . (जोंक) 1 जलस्थे सरीसृपभेदे भरतोऽमुं द्विधा पपाठ . ## पुश् जलान्युच्छ्वसन्त्येभिः उद् + श्वस--घञ् . 1 प्रवृद्ध जलस्य निर्गममार्गे 2 परीवाहे अमरः . भावे घञ् 6 तश् . 3 अधिकजलस्य सर्वतोवहने च . (छयलापि) . ## नश् जलप्रधानमुदरं यस्मात् 5 बश् . उदरामयरोगभेदे . %% माधवकरस्तन्निदानाद्यारम्भ . ## स्त्री %% वृश् रश् उक्ते द्वादशाक्षरपादके 1 छन्दीभेदे . जलेन उद्धता गतिरस्य . 2 जलेनोद्धतभतिके त्रिश् %% छन्दोमश् . ## त्रिश् जले उद्भवोऽस्य . 1 जलजाते 2 गुण्डालाक्षुपे 3 लघुब्राह्मीभेदे स्ती राजनिश् जलमुद्भवत्यस्मात् भू अपादाने अप् . 1 हिमालयस्थे देशभ्दे . %% भाश् सश् 29 अश् . 2 जलजाते त्रिश् %% भाश् वश् 84 अश् . 3 लघुब्राह्म्याम् राजनिश् . ## त्रिश् जले उद्भूतः . 1 जलभवे 2 क्षुपभेदे स्त्री राजनि0 ## स्त्री जले उरगीव दीर्घत्वात् विषवत्त्वाच्च पृषोश् . जलोकायां सारसुन्दरी . ## स्त्री बश् वश् जलमोको वसतिरासाम् . (जोंक) ख्यातायां रक्तपायां अमरः . अस्य बहुवचनत्वं प्रायिकम् . %% संसारावर्तोक्तेः . %% इति सुश्रुतोक्तेश्च . 3 जलस्थानके जन्तुमात्रे त्रिश् %% भाश् अनुश् 50 अश् . ## पुंस्त्री जलमोकः स्थानमस्त्यस्याः--अच् . जलौकायां रायमुकुटः . ## वाग्विशेषे उक्तौ च भ्वाश् परश् सकश् सेट् . जल्पति अजल्पीत् . जजल्प तत्र कथाभेदे %% इति अनुमानशिरोमणिः . कथामात्रे %% bhàø saø 21 aø %% harivaüø 20 aø atra आर्षत्वात् पदव्यत्ययः, भुञ्जते इत्यत्र गणव्यत्ययश्च . अनु + कथनोत्तरकथने पश्चात् कथने तुल्यरूपकथने च %% भागश् 4 . 25 . 58 . अभि + आमिमुख्येन कथने %% रामाश् आरश् 1 अश् . प्रति + प्रत्युत्तरकथने प्रतिरूपकथने च . %% भाश् सश् 70 अश् . वि + अति + अन्योन्यकथने शब्दकर्मकत्वात् व्यतिहारे न तड् . व्यतिजल्पति सिश् कौश् . ## पुश् जल्प--भावे घञ् . 1 कथने . %% भागश् 1 . 7 . 18 . आर्षेऽस्य क्लीवतापि . %% bhàø àø 129 aø %% ràmàø अयोश् 60 अश् . उभयत्र जल्प्यमिति पाठस्तु सम्यक् . परमतनिराकरणपूर्वकस्वमतस्थापनरूपे विजिगीषोः 2 कथाभेदे च . तल्लक्षणं गौतमेनोक्तं यथा %% गौतश् सूश् . व्याख्यातञ्चैतत् विश्वनाथेन . यथोक्तेषु यदुपपन्नं तेनोपपन्न इत्यर्थः . मध्यपदश् लोपी समासः . तथा च प्रमाणतर्कसाधनोपालम्भः पक्षप्रतिपक्षपरिग्रह इत्यस्य योग्यतया परामर्शः अन्यथा जल्पस्य वादविशेषत्वापत्तिः प्रमाणतर्काभ्यां तद्रूपेण ज्ञाताभ्यां न तु ज्ञानेऽनाहार्यत्वं विवक्षितम् आरोपितप्रमाणभावेनाभासेऽपि जल्पनिर्वाहात् . यद्यपि छलादिभिरुपालम्भ एव न तु साधनं तथापि साधनस्य परकीयानुमानस्योपालम्भो यत्रेत्यर्थान्न दोषः . परपक्षदूषणे सति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये . उभय पक्षस्थापनावत्त्वेन च विशेषणीयमतो वितण्डायान्नातित्याप्तिः %% इत्युत्तरसूत्रात् प्रकृते उभयपक्षस्थापनावत्त्वादेव च पञ्चावयवनियमोऽपि लभ्यत इति वदन्ति . अत्र च छलादिभिः सर्वैरुपालम्भो न विशेषेण व्याप्तिरपि तु तद्योग्यतयैव, योग्यतावच्छेदकन्तु वादभिन्नकथात्वमेव तत्र चोक्तवादत्वावच्छिन्नभेदस्तत्तद्वा दनेदो वा विशेषणमिति छलेत्यादिना विजिगीषुकथात्वं बोध्यते विजिगीषुर्हि छलादिकं करोति तथाचोभयपक्षस्थापनावती विजिगीषुकथा जल्प इत्यर्थः इत्यपि वदन्ति . अत्र चायं क्रमः वादिना स्वपक्षसाधनं प्रयुज्यनायं हेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो न्यायसिद्ध इत्यादि विशेषतो वा . प्रतिवादिना स्वस्याज्ञानादिनिरासाय परोक्तसम्भवादेव लाभे उच्यमानग्राह्याणामप्राप्तकालार्थान्तरनिरर्थकानामलाभे उक्तग्राह्याणां प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासंन्यासहेत्वन्तराविज्ञातार्थविज्ञेयमतानुज्ञान्यूनाधिकपुनरुक्तनिरनुयोज्यानुयोगापसिद्धान्तानामलाभे पर्यनुयोज्योपेक्षणस्य मध्यस्थोद्भाव्यत्वा देवानुपन्यासार्हतया यथासम्भवहेत्वाभासेन परोक्तं दूषयित्वा स्वपक्ष उपन्यसनीयः . ततो वादिना तृतीयकक्षाश्रितेन परोक्तमनूद्य स्वपक्षदूषणमुद्धृत्यानुक्तग्राह्योच्यमानग्राह्यहेत्वाभासातिरिक्तोक्तग्राह्याणामलाभे हेत्वाभासेन यथासम्भवं प्रतिपक्षवादिनः स्थापना दूषणीया . अन्यथा क्रमविपर्यासेऽप्राप्तकालं चानवसरे दूषणीयेन च निरनुयोज्यानुयोगः यथा त्यक्ष्यसि चेत् प्रतिज्ञाहानिर्विशेसयसि चेद्धेत्वन्तरमित्यादिप्रतिज्ञाहान्यादिवद्धेत्वाभासानामुक्तग्राह्यत्वाविशेषेऽपि अर्थदोषत्वेनाप्रधानत्वाच्चरमसन्धानमिति . उञ्छादिश् अस्यान्तोदात्तता . ## त्रिश् जल्प--नन्द्याश् ल्यु . 1 कथके . भावे ल्युट् . 2 कथने नश् . अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानिः वृश् संश् 46 अश् . ## त्रिश् जल्प--षाक . 1 वाचाले बहुकुत्सितवादिनि अमरः . 2 कथकमात्रे च स्त्रियां षित्वात् ङीष् . %% भट्टिः . ## त्रिश् जल्प--कर्मणि क्त . 1 कथिते अमरः भावे क्त . 2 कथने नश् . ## पुश् दह--बाश् हु पृषोश् . 1 agnau %% çø 8 . 51 . 11 . %% bhàø . ## puø सौश् जु--भावे अप् . 1 वेगे . %% %% माघः . %% नैषश् . कर्तरि अच् . 2 तद्वति त्रिश् अमरः . ## नश् जु--भावे ल्युट् . 1 वेगे अमरः . %% भाश् विश् 45 अश् . कर्तरि ल्यु . 2 जवयुक्ते त्रिश् %<आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे>% हरिवंश् 117 अश् . ततः दृढाश् भावे इमनिच् . 3 जवनिमन् जवे पुश् . 4 वेगयुक्ते देशभेदे पारस्यदेशे च हेमचश् . सोऽभिजनोऽस्य अण् . 5 जावन तद्देशवासिनि त्रिश् बहुत्वे अणो लुक् . 6 तद्देशबासिषु बश् वश् . 7 स्वीकारीमृगे 8 घोटकमात्रे च पुंस्त्री राजनिश् . 9 म्लेच्छजातिभेदे यवनजातौ पुंस्त्री स्त्रियां जातित्वात् ङीष् . %% उद्भटः . रघुनन्दनमतेऽयं तालव्यादिः . जवनदेशभवत्वादस्य तथात्वम् . ## नश् जवनायालति पर्याप्नोति अल--अच् . (जनार) फलभेदे . %% राजवल्लभः . ## स्त्री सौश् जु--करणे ल्युट् संज्ञायां कन् . (कानात्) (चिक) प्रभृतौ व्यवधायकवस्त्रादौ अमरः . %% हरिवंश् 86 अश् . %% माघः . ## स्त्री जु--करणे ल्युट् ङीप् . (कानात) 1 जवनिकायाम् 2ओषधिभेदे च हेमचश् . 3 जवनजातिस्त्रियाञ्च . ## पुश् सौश् जु--असुन् . 1 वेगे . %<à श्येनस्य जवसा>% çø 118 . 11 . %% bhàø . ## नश् सौश् जु--कर्मणि असच् . घासे शब्दरत्नाश् . @<[Page 3080b]>@ ## स्त्री सौश् जु--अच् . 1 स्वनामख्याते वृक्षे अमरः . %% राजवश् . पाटलाश् पुष्पेऽपि स्त्री अरुणो गरुडभ्राता जवापुष्पसामप्रभः हरिवंश् 227 अश् . %% सूर्यनतिमन्त्रः . पारिजातवनैश्चैव जवाशोकवनैस्तथा भाश् वश् 230 अश् . ## नश् %% इत्युक्तलक्षणे मृगघर्मजाते कृत्रिमे गन्धद्रव्यभेदे राजनिश् . ## पुश् जवेनाधिकः . 1 अधिकजवयुक्तेऽश्वे अमरः . 2 अधिकवेगयुक्ते त्रिश् . ## त्रिश् जव + अस्त्यर्थे इनि . 1 वेगयुक्ते हेमचश् %% याज्ञश् . स्त्रियां ङीप् . %% çø 2 . 15 . 6 . ## puø java--bàø inan . कोकडवृक्षे राजनिश् . ## त्रिश् अतिशयेन जववान् ईयसुम् वतोर्लुक् . अतिशयितवेगयुक्ते %% यजुश् 40 . 4 . स्त्रियां ङीप् . इष्ठन् जविष्ठोऽप्यत्र . %<ऋतस्य न्यमन्ये मनसा जविष्ठा>% ऋश् 4 . 2 . 3 . ## बधे भ्वाश् उमश् सकश् सेट् . जषति ते अजाषीत्--अजषीत् अजषिष्ट . जजाष जेषतुःजेषे . ## मोक्षणे दिवाश् परश् सकश् सेट् . जस्यति इरित् अजसत् अजासीत् अजसीत् जजास जेसतुः अजस्रम् . उदित् जसित्वा जस्त्वा . जस्तः . ## बधे अनादरे च चुराश् उभश् सकश् सेट् . जासयति ते अजीजसत् व . उद् + हिंसने . एतद्योगे कर्मणि षष्ठी . %% माथः . %% भट्टिः . ## गतौ निघण्टुः भ्वाश् परश् सकश् सेट् . जसति अजा(ज)सीत् . जसिस्ताडने उपक्षये च माधवः . जसुरिः . ## रक्षणे चुश् उभश् सकश् सेट् इदित् . जंसयति ते अज जंसत् ta . ## puø jasa--un . àyudhe %% çø 10 . 68 . 6 . %% bhàø . ## puø jasa--urin . 1 vajre ujjvaladattaþ 2 vyàthite triø %% çø 5 . 61 . 7 . %% %% bhàø . 3 upakùayayukte ca . @<[Page 3081a]>@ ## त्रिश् जस--उपक्षये वनिप् . उपक्षयकर्तरि %% çø 6 . 40 . 11 . %% bhàø . ## त्रिश् हा--क्वुन् द्वित्वञ्च . 1 बाले 2 त्यागिनि च उज्ज्वलश् . 3 काले त्रिकाश् 4 निर्मोके संक्षिप्तछाश् तस्य त्याज्यत्वात् तथात्वम् . 5 गात्रसङ्कीचन्यां स्त्री . %% यजुश् 24 . 36 . %% बेददीश् . ## स्त्री जहत् स्वार्थोयाम् . 1 लक्षणाभेदे, यथा आयुर्घृतम् आयुर्घृतमित्यत्र आयुःसाधनस्य बोधनात् स्वार्थस्यायुषस्त्यागात् तथात्वम् . %% हरिकाश् वैयाकरणभूषणे तु जहति पदानि स्वार्थं यस्यामिति विग्रहो दर्शितः . ## स्त्री जहच्च अजहच्च स्वार्थो यां तादृशी लक्षणा . वाच्यार्थैकदेशत्यागेनैकदेशवृत्तौ लक्षणायाम् यथा सोऽयं देवदत्त इत्यत्र तत्कालैतत्कालरूपार्थत्यागेन केवलदेवदत्तमात्रार्थबोधनात् वाच्यार्थैकदेशवृत्तिता . एवं %% छाश् उश् वाक्ये विरुद्ध सर्वज्ञत्वाल्पज्ञत्वार्थत्यागेन चैतन्यमात्रबोधनात् तथात्वम् . ## स्त्री जहत् स्वार्थोयाम् उत्तरपदलोपे कर्मश् . जहत्स्वार्थायां लक्षणायाम् . यथा आयुर्घृतम् . लक्षणाभेदोदाहरणादिकं वेदान्तपरिभाषायां दर्शितं यथा %% . ## स्त्री जहाति हा--बाश् श . मुण्डितिकायां (मुण्डिरी) शब्दचश् . ## पुश् हा--शीलार्थे शानच् संज्ञायां कन् . प्रलये हेमचश् . ## अव्यश् जहि जोड इत्युच्यते यस्या क्रियायाम् मयूरश् सश् . त्यागजोडार्थनियोगक्रियायाम् . ## अव्यश् जहि स्वम्भ इत्युच्यते यस्यां क्रियायाम् मयूश् सश् . त्यागस्तम्भननियोगक्रियायाम् . ## पुश् हा + उन् निश् द्वित्वम् . 1 अपत्ये %% भानश् 5 . 8 . 13 . %% श्रीधरः . 2 कुरुवंश्ये पुष्पवतोऽपत्ये राजभेदे %% भागश् 9 . 22 . 5 . ## पुश् भरतवंश्ये आजबीढनृपपुत्रे 1 नृपभेदे . %% भाश् अनुश् 4 अश् . गङ्गायास्तद्दुहितृत्वकथा रामाश् आदिश् 43 अश् . %% . जह्नोरपत्यमण् ङीप् . जाह्नबी गङ्गायाम् . %% प्राश् तश् . जह्नीरियं अण् वेदे पृषोश् ह्रस्वाकारविपर्वथौ . जह्नावी जह्नुसम्बन्धिन्यां प्रजायाम् . %<à जह्नावीं सुमनसो पराजैः>% çø 1 . 116 . 19 . %% bhàø . 2 विष्णौ च %% विष्णुसश् . %% भाश् तद्व्युत्पत्तिर्दर्शिता पृषोश् साधु . ## स्त्री 6 तश् . 1 गङ्गायाम् . %% मेघश् %% रघुः . जह्नुतनयादयोऽप्यत्र . ## स्त्री वैशाखशुक्लसप्तम्याम् . %% वराहपुश् . ## नश् हा--मनिन् पृषोश् द्वित्वान्त्यलोपौ . उदके निघश् उदकनामसु तत्र जन्मेति पाठान्तरम् . ## स्त्री जन--बाश् ड . 1 मातरि 2 देवरपत्न्याम् एकाक्षरकोश् . 4 जननकर्तरि त्रिश् गवादौ उपपदे जन--विट् ङा . गोजा गविजाते त्रिश् . ## त्रिश् जगती छन्दोऽस्य अण् . जगतीच्छन्दस्के मन्त्रादौ . जगत्यां भवः उत्साश् अञ् . 2 जगतीच्छन्दसि भवे सामभेदे नश् . 3 जगत्यां पृथिव्यां भवे च त्रिश् . ## पुश् जागृ--भावे घञ् गुणः . 1 निद्राक्षये (जागा) अमरः %% भाश् कश् 96 आश् . %% रघुः . 2 अन्तःकरणस्य कृत्स्नवस्तुप्रकाशात्मके 3 वृत्तिभेदे . ## त्रिश् जागृ--ण्वुल् गुणः . निद्रारहिते . ## नश् जागृ--भावे ल्युट् . 1 निद्राराहित्ये . ## नश् जागृ--भावे क्त गुणः . 1 जागरणे निद्राभावे 2 इन्द्रियैरर्थज्ञाने स्वपदर्शनहेतुकर्मक्षये च जागरितमागच्छन् स्वोपाध्यन्तःकरणेन्द्रियसचिवस्तत्तदिन्द्रियविषयाननुमेयांश्च स्थूलान् व्यवहारिकान् सर्वाननुभवति यत्रावस्थायां तत् जागरितमित्युच्यते वेदान्तमतम् ## पुश् जागरितं स्थानमस्य . वेदान्तिमतसिद्धे वैश्वानरे आत्मनि . तत्स्वरूपादिकं मुण्डकोपनिषदि तद्भाष्ये च दर्शितम् . %% मुण्डकोप0 जागरितं स्थानमस्येति जागरितस्थानः . बहिः स्वात्मव्यतिरिक्ते विषये प्रज्ञा यस्य स बहिःप्रज्ञो बहिर्विषयेषु प्रज्ञाऽविद्याकृताऽवभासत इत्यर्थः . तथा सप्ताङ्गान्यस्य %% अग्निहोत्रकल्पनाशेषत्वेनाग्निर्मुखत्वेनाहवनीय उक्त इत्येवं सप्ताङ्गानि यस्य स सप्ताङ्गः . तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियाणि च दश वायवश्च प्राणादयः पञ्च मनो बुद्धिरहङ्कारश्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणीत्यर्थः . स एवं विशिष्टो वैश्वानरो यथोक्तैर्द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् . विश्वेषां नराणामनेकधा नयनाद्विश्वानरः . यद्वा विश्वश्च सौ नरश्चेति विश्वानरः विश्वानर एव वैश्वानरः . सर्वपिण्डात्मानन्यत्वात् स प्रथमः पादः भाश् . ## पुश् जागरितस्यान्तः तत्र विज्ञेयः . जागरितमध्ये तत्र विज्ञेये %% कठोपश् %% भाश् . ## त्रिश् जागृ--शीलार्थे तृच् . जागरणशीले अमरः . ## त्रिश् जागृ--शीलार्थे णिनि गुणः . जागरणशीले हेमचश् स्त्रियां ङीप् . ## त्रिश् जागृ--ऊक . जागरणशीले अमरः %% रघुः . 2 स्वकर्तव्ये सावधाने अप्रमत्ते च %% रघुः . ## स्त्री जागृ--भावे क्तिन् . जागरणे रायमुश् . ## स्त्री जागृ--भावे क्यप् गुणः . जागरणे . अ . जागराप्यत्र स्त्री अमरः . ## पुश् 1 देशभेदे सोऽभिजलोऽस्य अण् . 2 तद्देशवासिनि त्रिश् %% भाश् बश् वश् . तत्र भवः अण् . 3 तद्देशभवे त्रिश् . 4 कुङ्कुमे नश् . %% माघः . ## निद्राभावे अदाश् परश् अकश् सेट् जक्षाश् . जागर्ति जाग्रति अजागरीत् . जागराम्--बभूव आस चकार जजागार . अस्य णपि वृद्धिः तद्भिन्ने ञिति णिति च गुणः विन्भिन्ने सर्वत्र आर्धधातुके गुणः . जागर्यते अजागरि जागरयति कर्मणि अजागरि अजागारि इति भेदः %% उमटः . जागरकः . जागृविः %% उद्भटः . इन्द्रियादिना बोधे प्रबोधे च . %% गीता . %% मल्लिश् . ## पुश् जागृ--क्विन् न गुणः . 1 नृपे उज्ज्वलश् तस्य स्वकार्येऽप्रमतत्वात् तथात्वम् . 2 अग्नौ हेमश् 3 जागरणशीले त्रिश् %% tàõóyaø bràø 1 . 7 . 6 . %% bhàø %% çø 10 . 34 . 1 . %% çø 5 . 11 . 1 . ## त्रिश् जागृ--शवृ . 1 जागरणकर्तरि 2 साबधाने अप्रमत्ते 3 प्रकाशमाने च . %% चन्द्रालोकः . स्त्रिया ङीप् . जीवानां श्रोत्रादिभिः 4 शब्दादिविषय ज्ञानावस्थाभेदे सा च त्रिधा %% शब्दार्थचिश् धृतवाक्यम् . %% मनुः . %% çø 10 . 164 . 5 . %% bhàø . %% प्रबोश् . ## स्त्रीं जागृ--भावे पक्षे शः रिङादेशः . जागरणे रायमुकुटः . ## स्त्री जघनस्य समीपं शौषकोऽण् ङीप् . 1 ऊरौ त्रिकाश् जघनस्यार्धे जघनैकदेशे भवः अण् ङीप् . 2 पुच्छकाण्डे %% शतश् ब्राश् 3 . 85 . 6 . %% भाश् . %% कात्याश् श्रौश् 6 . 7 . 10 तत्र जाघनीशब्दस्य मतभेदेन कर्केण नानार्थतोक्ता यथा जाघनी जघनप्रदेशे भवा पुच्छदण्ड इत्यर्थः जाघनी पशोः पुच्छमिति हरिस्वामिना . जाघनी बालदण्ड इति माधवाचार्याः . %% (मनुः) इत्यत्र श्वजाघनीम् श्वपुच्छमिति स्मृतिचन्द्रिकाकारो व्याख्यातवान् . जाघनी पशोः पुच्छमित्यधिकरणमालायाम् तृतीयेऽध्याये . जाघनी चैकदेशत्वादित्यधिकरणे जाघनी कटी इति पितृभूतिहरिहरौ तदयुक्तम् कटिशब्दस्य श्रोणिपर्यायत्वात् श्रोण्योश्च पागुक्तत्वादिति अतः पुच्छकाण्डमेव जाघनीशब्देनोच्यते इति . विश्वामित्रस्य जाघनीहरणकथा प्रसङ्गादुच्यते . %% इत्युपक्रमे %% . इति निश्चित्य तां हर्तुमुपक्रान्तस्य चण्डालेन सह संवादो यथा %% भाश् शाश् 141 अश् . कथाशेषस्तत्र दृश्यः ## पुश् जङ्गले भवः जङ्गलप्रायो वा अण् . 1 वनप्राये 2 जङ्गलस्थपशुमांसे तत्रत्ये 3 उदके च शब्दार्थचिश् . %% कुल्लूश् धृतवाक्योक्तलक्षणे 4 देशभेदे पुश् . भावप्रश् अन्यथा तल्लक्षणमुक्तं यथा %<आकाशशुभ्र उच्चश्च स्वल्पपानीयपादपः . शमीकरीरविल्वार्कपीलुकर्कन्धुसङ्कुलः . हरिणइणर्ष्यपृषत गोकर्णखरसङ्कुलः . सुखादुफलवान् देशो वातलोजाङ्गलः स्मृतः>% . %% तद्देशगुणास्तत्रोक्ता जाङ्गलानां पशूनां विशेषः तन्मांस गुणाश्च तत्रैवोक्ता यथा %% . %% भाश् भीश् 9 अश् . 5 कपिञ्जलखगे पुश् स्त्री मेदिश् स्त्रियां जातित्वात् ङीष् . ## त्रिश् जङ्गलस्थः पन्थाः अच् समाश् . तेनाहृतं तेन गच्छति वा ठञ् . 1 जङ्गलपथेनाहृते 2 तेन गन्तरि च . ## नश् गम--यङ् लुक् बाश् डुल पृषोश् दीर्घः . 1 विषे तस्य कुटिलगतित्वात् तथात्वं 2 जालिनीफले शब्दरत्नाश् . ## पुश् गम--यङ् लुक् बाश् डुलि . 1 विषवैद्ये शब्दरत्नाश् . %% वैद्यकम् . ## पुश् जाङ्गुली विषविद्या तामधीते वेद वा तया दीव्यति वा ठञ् . विषवैद्ये अमरः . ## स्त्री जाङ्गुलस्य विषस्येयम् अण् . विषविद्यायाम् हेमचश् . ## त्रिश् जङ्घायां भवः तस्या इदं वा वाह्वादेराकृतिश् गणत्वात् इञ् . 1 जङ्घाभवे 2 तत्सम्बन्धिनि च . ## त्रिश् जङ्घाभ्यां जीवति वेतनाश् ठञ् . 1 घावके (धाओडे) 2 उष्ट्रे पुंस्त्रीश् 3 श्रीकारीवृक्षे पुश् राजनिश् . ## पुश् ऋषिभेदे तस्य तपश्चरणकथादिकं भाश् शाश् 262 अ दृश्यम् %% इत्यादि . स च प्रवरप्रवर्तकः हेमाश् व्रश् दृश्यम् . ## त्रिश् जज--योधे--ताच्छील्ये णिनि . योधशीले . %% माघः . ## पुश् ज(झ)ट--संधाते घञ् . त लाति लाबा- डि . वृक्षभेदे अमरः . ## स्त्री कुमारामुचरमातृभेदे %% bhàø ÷àø 47 aø . ## puø जटासुरस्यापत्यम् इञ् . जटासुरापत्ये %% भाश् द्रोश् 175 अश् . ## पुंस्त्री जटिलिकाया अपत्यं शिवाश् अण् . जटिलिकाया अपत्ये स्त्रियां ङीप् . ## पुश् जठरे भवः अण् . जठरस्थिते 1 वह्नौ %% सुश्रुश् . 2 कुमारानुचरभेदे %% भाश् शश् 46 अश् . तस्येदमण् . 3 जष्ठरसम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% भाश् शाश् 270 अश् . ## त्रिश् जठरे भवः बाश् ञ्य . जठरभवे रोगादौ %% सुश्रुश् . ## पुंस्त्री जडस्यापत्यम् वा आरक् . जडस्यापत्ये . ## नश् जडस्य भावः ष्यञ् . 1 जडतायां 2 मौर्ख्ये च हेमचश् %<आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्>% साश् दश् . %% हरिवंश् 309 अश् . ## पुश् 6 तश् . जम्बीरे राजनिश् . ## त्रिश् जन--कर्तरि क्त . 1 उत्पन्ने 2 व्यक्ते च भावे क्त . 4 जन्मनि 5 समूहे च मेदिश् तत्र उत्पन्ने %% शतश् ब्राश् 14 . 4 . 3 . 4 %% मनुः संघे %% रघुः . %% वेदान्तः . %% मनुः . ## त्रिश् जात + स्वार्थे क . 1 उत्पन्ने %% मनुः . जातं जन्म तदधिकृत्य कृतो ग्रन्थः अण् संज्ञायां कन् . 2 होरातन्त्रे . तच्च नानाज्योतिर्विद्भिर्नानाविधं रचितं तत्र वृहज्जातकस्येव अतिप्रामाणिकत्वात् तच्छास्त्रप्रतिपाद्यविषया ग्रन्यकृता 25 अश् वराहमिहिरेणोक्ताः प्रदर्श्यन्ते . %% . राशिप्रभदः प्रथमेऽध्याये . ग्रहयोनिभेदः द्वितीये वियोनिजन्म तृतीये . निषेककालश्चतुर्थे . जन्मविधिः पञ्चमे . सद्योमरणं षष्ठे . आयुर्विभागः सप्तमे . दशाविभागोऽष्टमे . अष्टकवर्गो नवमे . कर्माजीवो दशमे . राजयोगा एकादशे . खयोगाः (नाभसयोगाः) द्वादशे . चान्द्रयोगाः सुनफाद्याश्चन्द्रयोगास्त्रयोदशे द्विग्रहत्रिग्रहयोगाश्चतुर्दशे . प्रव्रज्यायोगा पञ्चदशे . राशिशीलम् षोडशे . दृष्टिफलं सप्तदशे . भावफलमष्टादशे . आश्रय एकोनविंशतितमे . प्रकीर्णफलम् विंशतितमे . अनिष्टयोगा एकविंशे . कामिनीनां (स्त्रीणां) जातकं द्वाविंशे . निर्याणं (मरणं) तन्निरूपणं त्रयोविंशे . नष्टजातकं चतुर्विंशे . द्रेष्काणस्वरूपादि पञ्चविंशे . एवं पञ्चयुक्ताध्यायानांविंशतिर्जन्मनि जातके कथिता एतज्जातके उक्ताः . जन्मफलं पञ्चमे उक्तं यथा %% 9 अश् अष्टवर्गफलमुक्तं तच्चाष्टवर्गशब्दे 520 पृश् दर्शितम् . नाभसादियोगास्तच्छब्दे वक्ष्यन्ते . तत्रोनविंशोरिष्टाध्यायो यथा %% चान्द्रयोगास्तु 13 अश् उक्ता यथा . %% . द्विग्रहादियोगास्तु 13 अश् उक्ता यथा %% . अथ नक्षत्रभेदे जन्मफलम् वृहज्जातके 16 अश् . %% 27 . जन्मराशिफलम् तत्रैव 17 अश् . %% . सूर्यादिप्रहस्थितराशिफनम् तत्रैव 18 अश् उक्तं यथा प्रथितश्चतुरोऽटनोऽल्पवित्तः क्रियगे 1 त्वायुधभृद्वितुङ्गभागे . गबि 2 वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुशलश्च गेयवाद्ये . विद्याज्योतिषवित्तवान् मिथुनगे3 भानौ कुलीर 4 स्थिते तीक्ष्णोऽस्वः परकार्यकृच्छ्रमपरः क्लेशैश्च संयुज्यते . सिंहस्थे 5 वनशैलगोकुलरतिर्वीर्यान्वितोऽज्ञः पुमान्, कन्थास्थे 6 लिनिलेख्यकाव्यगणितज्ञानान्वितः स्त्री वपुः . जातस्तोलिनि 7 शौ ण्डकोऽध्वनिरतो हैरण्यको नीचकृत् क्रूरः साहसिको विषार्जितधनः शस्त्रान्तगोऽलि8 स्थिते . सत्पूज्यो धनवान् धनुर्धरगते9 तीक्ष्णो भिषक्लारुको नीचोऽज्ञः कुबणिग्गृगे 10 'ल्पधनवाल्लुंब्धोऽन्यभाग्ये रतः . नीचो घटे11 तनयभाग्यपरिच्युतोऽस्वस्तोयोत्थपण्यविभवो वनितादृतोन्त्ये 12 . सूश् . नक्षत्रमानवतनुप्रतिमे विभागे लक्ष्मादिशेत्तुहिनरश्मिदिनेशयुक्ते . नरपति सत्कृतोऽटनश्चमूपबणिक्सधनाः क्षततनुश्चोरभूरिविषयांश्च कुजः स्वगृहे 1 . 8 . युवतिजितान् सुहृत्सु विषमान् परदारातान् कुहकसुबेषभीरुपरुषान् सितभे 2 . 7 जनयेत् . बौधे 3 . 6 'सहस्तनयवान् विसुहृत् कृतज्ञो गान्धर्वयुद्धकुशलः कृपणो--'भयोऽर्थी . चान्द्रे4 'थवान् साललयानसमर्जितः स्वः प्राज्ञश्च भूमितनये विकलः खलश्च . %% बुश् . सेनानीर्बहुवित्तदारतनयो दाता सुभृत्यः क्षमी तेजोदारगुणान्वितः सुरगुरौ ख्यातः पुमान् कौजभे 1 . 8 . कल्याङ्गः समुखोऽर्थमित्रतनयस्त्याभी प्रियः शौक्रभे 2 . 7 . बौधे 3 . 6 भूरिपरिच्छदात्मजसुहृत्साचिव्ययुक्तः सुखी . चान्द्रे 4 रत्नसुतस्वदारविभवः प्रज्ञासुखैरन्वितः सिंहे स्याद् बलनायकः सुरगुरौ प्रोक्तञ्च यच्चन्द्रभे . स्वर्क्षे 9 . 12 . माण्डलिको नरेन्द्रसचिवः सेनापतिर्वा धनी कुम्भे 11 कर्कटवत् फलानि मकरे 10 नीचोऽल्पवित्तोऽसुखी . वृश् . परयुवतिरतस्तदर्थवादैर्हृतविभवः कुलपांसनः कुजर्क्षे 1 . 8 . सबलमतिधनो नरेन्द्रपूज्यः स्वजनविभुः प्रथितोऽभयः सिते स्वे 2 . 7 . नृपकृयकरोऽर्थवान् कलाविन्मिथुने 3 षष्ठगते 6 'तिनीचकर्मा . रविजर्क्ष 10 . 11 गतेऽमरारिपूज्ये सुभगः स्त्रीविजितो रतः कुनार्याम् . द्विभार्योऽर्थी भीरुः प्रबलमदशोकश्च शशिभे 4 हरौ योषाप्तार्थः प्रवरयुवतिर्मन्दतनयः . गुणैः पूज्यः सस्वस्तुरग9 सहिते दानवगुरौ झवे 12 विद्वानाढ्यो नृपजनितपूजोऽतिसुभगः . शुश् . मूर्खोऽटनः कपटवान् विसुहृद्यमेऽजे1 कीटे 8 तु बन्धबधभाक् चपलोऽघृणश्च . निर्ह्रीसुखार्थतनयः स्खलितश्चलेख्ये रक्षापमिर्भवति--मुख्यपतिश्च बौधे 3 6 . वर्ज्यस्त्रीष्टोनबहुविभवो भूरिमार्यो वृषस्थे 2 ख्यातः स्वोच्चे7 गणपुरवसग्रामपूज्योऽर्थवांश्च . 4 कर्किण्यस्त्रोऽविकलदशनी màtçhãnã'suto'j¤aþ सिंहे5 'नार्यो विसुखतमयो विष्टिकृत् सूर्यपुत्रे . स्वन्तःप्रत्ययितो नरेन्द्रभवने सत्पुत्रजायाधनो जीवक्षेत्र 9 12 गतेऽर्कजे पुरबलग्रामाग्रनेताऽथ वा . अन्थस्त्रीधनसंवृतः पुरबलग्रामाग्रणीर्मन्ददृक्स्वक्षेत्रे 10 11 . मलिनस्थिराथविभवो भोक्ता च जातः पुमान् . शश् . शिशिरकरसमानमीक्षणानां सदृशफलं प्रवदन्ति लग्नजातम् . फलमधिकमिदं यदत्र तत्तद्भवनभनाथगुणैर्विचिन्तनीयम् . लग्नतदंशयोर्ग्रहदृष्टिफलम् 19 अश् तत्रैवोक्तं यथा %% . जन्मादिद्वादशभावस्थसूर्यादिग्रहफलम् तत्रैव20 अश् उक्तं यथा शूरस्तब्धो विकलनयनो निर्घृणोऽर्के तनुस्थे मेषे सस्वस्तिभिरनयनः हिंह 5 संस्थे निशान्धः . नीचे 7 'न्धोऽस्वः शशिगृह4 गते बुद्बुदाक्षः पतङ्गे भूरिद्रव्यो नृपहृतधनोवक्त्ररोगी द्वितीवे 2 . मतिविक्रमवान् तृतीय3 गेऽर्के विसुखपीडितमांनसश्चतुर्थे4 . असुतो धनवर्जितस्त्रिकोणे5 बलवाञ्छत्रुजितश्च शत्रु6 याते . स्त्रीभिर्गतः परिभवं मदगे 7 पतङ्गे स्वल्पात्मजोनिधनगे 8 विकलेक्षणश्च . धर्मे9 सुखार्थसुखभाक् सुतशौर्यभाक् स्वे 10 लाभे 11 प्रभूतधनवान् पतितस्तु रिप्फे 12 . सूश् . मूकोन्मत्तजडान्धहीनबधिरप्रेष्याः शशाङ्कोदये 1 स्वर्क्षाजोच्चगते धनो बहुसुतः सखः कुटुम्बी धने 2 . हिंस्रो भ्रातृ 3 गते सुखे सतनये 5 तत्प्रोक्तभावान्वितो नैकारिर्मृदुकायवह्निमदनस्तीक्ष्णोऽलसश्चारिगे 6 . ईर्ष्युस्तीव्रमदी मदे 7 बहुमतिर्व्याध्यर्दितश्चाष्टमे 8 सौभाग्यात्मजमित्रबन्ध्धनभाक् धर्म 9 स्थिते शीतगौ . निष्पत्तिं समुपैति धर्मधनधीशौर्यैर्युतः कर्मगे 10 ख्यातो भावगुणान्विते भव 11 गते क्षुद्रोऽङ्गहीनो व्यये 12 . चश् . %% . आश्रयफलं तत्रैव 21 अश् उक्तं यथा . %% प्रकीर्णकफलं तत्रैव 23 अश् उक्तं यथा %% . स्त्रीजन्मनि विशेषस्तत्रैवोक्तः 24 अश् यथा %% . जातकपद्धत्यादौ विस्तरो दृश्यः . 5 सुन्दरे त्रिश् चतुर्जातकम् . ## ज्योश् उक्ते जातस्य शुभाशुभसूचके चक्रभेदे तच्च चक्रं ज्योश् तश् उक्त यथा %% . स्वरोदये . %% . ## नश् जाते कर्म . पुत्रजन्मनिमित्ते पितृकर्तव्ये पुत्रसस्कारभेदे . तच्च आश्वश् गृश् 1 . 15 . 1 दर्शितं यथा . कुमारं जातं पुराऽन्यैरालम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् %% . सूश् . इदं जातकर्म . कुमारग्रहणं कुमारीनिवृत्त्यर्थम . ननु कुमार्या अपि भवत्येव जातकर्म . कुतः . वक्ष्यति %<आवृतैव कुमार्याः>% इति, उच्यते . प्रवासादागतस्य विहितं कर्मावृता भवति न जातकर्म अनन्तरत्वात् . एवमेके अन्ये पुरनरावृतैव कुमार्या इत्येतदुभयार्थमिति वदन्ति . तेन कुमार्या अपि जातकर्म भवति . मनुनाप्युक्तम् %% इति . तहि कुमारग्रहणं किमर्थम्? अधिकारार्थम् . अष्टमे वर्षे ब्राह्मणमुपनयेदित्युपनयनं कुमारस्येव यथा स्यात् न कुमार्या इति . ननु ब्राह्मणमिति पुंलिङ्गनिर्देशादेव न भविष्यति . न जातिनिर्देशे लिङ्गमविवक्षितम् . यथा ब्राह्मणो न हन्तव्य इति ब्राह्मण्यपि न हन्यते एवमत्रापि स्त्रियाः प्रसज्यते तन्निवृत्त्यर्थं कुमारग्रहणमिति . जातग्रहणमप्यधिकारार्थम् . %% इति जन्मतः प्रभृतिषोडशोयथा स्यात् उपनयनप्रभृति मा भूदिति . पुरा पूर्वमित्यर्थः अन्यग्रहणमनधिकृतालम्भनात् प्राक् कर्म कर्तव्यमित्येवमर्थम् . सर्पिर्मधुनी हिरण्येन निकाशयति . ते हिरण्यसंसृष्टे हिरण्येन प्राशयेत् मातुरुपस्थ आसीनं %% मन्त्रेण नाराश् वृश् . कर्णयोरुपनिधाय मेधाजननं जपति . %% . सूश् %% नाराश् %% मनुः . नाभिवर्धनात् नाभिसम्बन्धात् नाडीच्छेदनात् . वैजवापिः %% . एवञ्च, %% इति ज्योतिःशास्त्रोक्ते र्दैवात् कालोत्कर्षे वेदितव्यम् . अनुत्कर्षेऽपि नक्षत्रादिनियमो न, नैमित्तिकस्य निमित्तान्तरभावित्वेन निरवकाशत्वात् ज्योश् तश् . ## त्रिश् जात एव . सद्योजाते . %% पञ्चतश् . ## नश् जातं प्रशस्तं जात + प्राशस्त्ये रूपप् . 1 स्वर्णे 2 धूस्तूरवृक्षे पुश् अमरः . 3 उत्पन्नरूपे त्रिश् . %% नैषश् . %% भाश् सश् 47 अश् . ## स्त्री जाते निष्पन्ने होमादौ विद्या विद्यतेऽनया विद्या प्रायश्चित्तज्ञापिका वाक् . होमादि निष्पत्त्यनन्तरं प्रायश्चित्तबोधके वाक्यभेदे %% çø 10 . 71 . 12 . %% bhàø . ## puø जातं सद्योजातं विन्दति प्राप्नोति विदलाभे असुन् . 1 वह्नौ अमरः तस्य तथात्वञ्च ऋश् 3 . 1 . 20 उक्तं %% %% भाश् . जातमात्रस्य ज ठरानलसम्पर्कात्तस्य तथात्वम् . 2 जातानां वेत्तरि च %<आदाब जातवेदः>% çø 1 . 44 . 1 . he जातवेदः जातानां वेदितः भाश् निरुक्ते 7 . 19 . तस्य बहुधा व्युत्पत्तिर्दर्शिता यथा %% 3 जातप्रज्ञे 4 जातधेने 5 सूर्ये ca %% çø 150 . 1 . %% bhàø %% %% माघः जातवेदस इदं स देवताऽस्य वा अण् . जातवेदस तत्सम्बन्धिनि त्रिश् . %% निरुश् 7 . 20 धृता ऋक् . तद्देवताके सामभेदे मन्त्रे तृचे च तत्रैव निरुक्ते %% इत्युपक्रमे %% भाश् . ## पुंस्त्री जातस्य गोत्रापत्यम् अश्वाश् फञ् . जातस्य गोत्रापत्ये स्त्रियास्तु जातायाः अपत्यम् ढक् . जातेय जाताया अपत्ये पुंस्त्री . ## स्त्री जन--क्तिन् . 1 जन्मनि, 2 अनुगतैकाकारबुद्धिजननसमर्थे, अवयवव्यङ्ग्ये सकृदुपदेशव्यङ्ग्ये च 3 धर्मभेदे, व्याकरणोक्ते पौत्राद्यपत्यात्मके 4 गोत्रे, 5 वदशाखाभेदे च . न्यायोक्ते साधर्म्यवैधर्म्याभ्यां व्याप्तिनिरपेक्षाभ्यां वादिवाक्येषु 6 दूषणदानरूपे वाक्ये, 7 षड्जादिषु सप्तसु स्वरेषु, 8 अलङ्कारभेदे, 9 चूल्ल्याम्, शब्दार्थचिश् . आमलक्यां, 10 जातिफले, 11 मालत्यां, (चामेली) पुष्पप्रधानवृक्षे च मेदिश् 12 काम्पिल्ले विश्वः . तत्र व्याकरणोक्ते जातिलक्षणं यथा %% भाश् . अस्यार्थः . आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम् . गृह्यतेइति ग्रहणं ज्ञानम् . आकृत्या ग्रहणं यस्याः सा आकृतिग्रहणा . जातिराकृतिग्रहणा संस्थानव्यङ्ग्येत्यर्थः . तेन मनुष्यगोमृगहंसादीनां पृथक् पृथक्संस्थानैर्व्यज्यमानत्वात् मनुष्यत्वगोत्वमृगत्वहंसत्वा दिर्जातिः . एवं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां पृथक् संस्थानाभावात् ब्राह्मणत्वादेर्जातित्वं न स्यादिति लक्षणान्तरमाह लिङ्गानाञ्च न सर्वभागिति . या सर्वाणि लिङ्गानि न भजते सा च जाति रित्यर्थः . स्त्रीपुंसयोरपत्यन्ताद्विचतुःषट्पदोरगाः . जातिभेदाः पुमानाख्या इत्यररसिंहेन जातिभेदानां स्त्रीपुंसयोरेवेति नियमेन ब्राह्मणादीनां सर्वलिङ्गभागित्वाभावाज्जातित्वम् . किन्तु अज्ञातहंसस्य जनस्य हसं दृष्टवतोऽपि तस्य संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंसत्वस्यापि जातित्वं न स्यादिति पूर्वलक्षणस्य दोषः . एवं देवदत्तादिसंज्ञाशब्दस्यापि सर्वलिङ्गभागित्वाभावाज्जातित्वापत्तिरिति द्वितीयलक्षणस्य दोषः इति दोषद्वयमपाकर्तुं द्वयोर्लक्षणयोर्विशेषणमाह सकृदाख्यात निर्ग्राह्येति . सकृदेकवारमाख्यातेन उपदेशेन निश्चयेन ग्राह्या ग्रहीतुं शक्या इत्यर्थः . तेन ईदृशो हंसैत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन हंसत्वं व्यञ्जितु शक्यत एवेति पूर्वलक्षणस्य न दोषः . एवं देवदतादि संज्ञाशब्दस्यैकस्मिन्नुपदेशेऽपि अन्यस्मिन् ज्ञानाभावात् जातित्वं न स्यादिति परलक्षणस्यापि न दोषः . गार्ग्यः पुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्वलिङ्गभागित्वात् संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां जातित्वानुपपत्ती तृतीयलक्षणमाह . गोत्रञ्चेति . पुत्रपौत्रप्रभृतिकमपच्यं गोत्रमिति पूर्बात्तार्यपरिभाषितं गोत्रमिह गृह्यते गार्गी वात्सीत्यादि . चतुर्थलक्षणमाह चरणैः सहेति चरणञ्च जातिरित्यर्थः . चरणशब्दा वेदैकदेशवाची कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृत्तत्वात् क्रियावाचक एव न तु जातिबाचकः . तेनास्य जातिसंज्ञार्थं चरणैः सहेत्युक्तम् . मागर्पादीनां यञश्चेति ङीपि सिद्धेऽपि जातिसंज्ञाफलन्तु स्वरार्थम् तथा गार्गी भार्या यस्यासु गार्गीभार्य इत्यादौ %% पुम्वद्भावनिषेधः . गार्गी चासौ भार्या चेति गार्ग्यभार्या इत्यादौ %% पुनः पुंवद्भावः %% इति महाभाष्ये लक्षणान्तरमुक्तम् ईदृशान्यतमार्थकशब्दानां जातिशब्दत्वेन व्याकरणे व्यवह्रियते उदाश् दृश्यते चोपरिष्टात् . अनुगतधर्मरूपजातेर्ब्रह्मरूपत्वम् . हरिणोक्तं यथा %% इति . प्रतिपादिता च तेनैव अनेकव्यक्तीनामनित्यतया जातेरैकरूप्यात् स्फोटात्मशब्दवाच्यता यथा %% इति . अत्र च जातिस्फोटयोः सामाना धिकरण्यनिर्देशात् वाच्यवाचकयोरभेद इति बोध्यम् . वैशेषिकमतसिद्धेषु षट्सु भावेषु मध्ये अनुगतबुद्धिनियामकधर्मभेदरूपभावपदार्थसामान्यलक्षणभेदादिकं kaõàø såø वृत्तौ दर्शितं यथा %% . så0 पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामान्यपदार्थस्य लक्षणमाह सामान्यं द्विविधं परमपरञ्च परं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि तत्र सामान्यस्य तद्विशेषस्य च लक्षणं बुद्धिरेव . अनुवृत्तबुद्धिः सामाम्यस्य, व्यावृत्तबुद्धिर्विशेषस्य इतिना द्वयमवच्छिद्य परामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्देशः . वृत्तिकारस्तु विशेषान्धयमाह परन्तु %% पाश् इत्यनेनैकवद्भावी नपुंसकता चेत्याह . बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्बुद्ध्य पेक्षं तत्र नित्यमनेकव्यक्तिवृत्ति सामान्यं नित्यत्वे सति स्वाश्रपान्येन्याभावसमानाधिकरणं वा परमपि सामान्यमपरमपि तथा . परन्तु सामान्यं विशेषसंज्ञामपि लभते तथा द्रव्यमिदं द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो नेदं कर्मेति विशेषप्रत्ययः . तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् . ननु विधिरूपं सामान्यं नास्त्येव अनुगतमतेरतद्व्यावृत्त्यैवोपपत्तेः भवति हि गौरयमिति--प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जातिवादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युपगमात् नहि वैशिष्ठ्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्तिनिमित्तमप्यगोव्यावृत्त्यादिरेव . किञ्च गोत्व कुत्र वर्तते न तावद्गवि गोत्ववृत्तेः पूर्वं तम्वाभावात् नाप्यगवि, विरोधात् यत्र गोपिण्ड उत्पद्यते तत्र कुत आगत्य गेत्वं वर्तते न तावत्तत्रैवासीत् देशस्यापि तस्य गोत्वापत्तेः नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वाभ्युपगमात् नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगमात् नच एकस्यैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्त्र्यैकदेशविकल्पानुपपत्तेः . नहि कृत्स्नमेकत्रैव वर्तते अन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात् . नाप्येकदेशेन जातेरेकदेशस्याभावात् . तदुक्तं %% इति . सामान्यमस्ति तच्च संस्थानमात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीति सगोत्रकलहः . अत्रोच्यते सामान्यं नित्यं व्यापकञ्च व्यासकत्वमपि स्वरूपतः सर्वदेशसम्बद्धत्वं न देशानां गोव्यवहारापत्तिः समवायेन तद्व्यवहारस्याभ्युपगमात् काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहारवत् न च कालो नास्त्येव पञ्चस्कन्धसज्ञाभेदमात्रमित्यभ्युपगमादिति वाच्यं कालस्य साधयिष्यमाणत्वात् . तथाच यत्र पिण्ड उत्पद्यते तत्रस्थमेव गत्वं तेन सम्बध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् . एतेन कीदृश्याश्रये वर्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्, कुत्र प्रतीयते इत्यत्र यत्र वर्तते इत्युत्तरम् . गत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् . एवञ्च न याति नच तत्रासीत् इत्यादिकं परिदेवनमात्रम्, अतद्व्यावृत्तिरेव गोत्वमित्यम्य गौरयमिति विधिमुखः पत्यय एव बाधकः . नह्यनुभवोऽपि व्याख्यायते तदुक्तं %% इति न हि गौरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते . कात्र्स्न्यैकदेशविकल्पस्तदाभवेत् यद्येकस्य सामानस्य कातर्स्नां भवेदेकदेशो वा कृत्स्नता ह्यनेकाशेषता . सा चैकस्मिन्नोपपन्ना गौरयमित्यनुभव एवासद्विषयो न वस्तुव्यवस्थापनक्षम इत्यत्रोत्तरं वक्ष्यते . प्राभाकरास्तु संस्थानमात्रव्यङ्ग्यं सामान्यमाचक्षते तद्यद्यनुगतप्रतीतिसाक्षिकं तदा किमपराद्धं गुणकर्मगतैः सामान्यैः, भवति हि रूपरसाद्यनुगतधीः सा च जातिव्यवस्थापिकैव बाधकाभात् रूपत्वादिजातिषु न त वद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्, रूपरसादिव्यक्तोनामनेकत्वात् नापि बुद्धित्वज्ञानत्वादिवत् घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकं तच्च न्यूनानतिरिक्तव्यक्तिकत्वं गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्पाद्यपेक्षया चाधिकव्यक्तिकत्वात् स्वतएव न सङ्करः भूतत्वमूर्त . त्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्तरेण सामानाधिकरण्याभावात् नाप्यनवस्था रूपत्वादिगतसामान्यान्तरानभ्युपगमात् नापि रूपहानिर्विशेषत्ववत् यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाः कर्माणि वा स्तुः विभुवृत्तित्वे सति यदि जातिमन्तः स्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथा प्रकृतेऽभावात् नापि समवायत्ववदसम्बन्धः समवाये समवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवायस्यैव सम्बन्धस्याभ्युपगमात् . यद्यपि समवायत्वजातिबाधकोव्यक्त्यभेदएव तथापि यन्मते उत्पादविनाशशीलाः बहवः समवायास्तन्मते द्रष्टव्यम् . अभावत्वादिजात्यभ्युपगमे वा बाधकमेतत्, (व्यक्तेरभेदस्तुलत्वं सङ्करोऽथानवस्थितिः . रूपहानिरसम्बन्धो जातिबाधकसंग्रहः) . विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधितानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ मानमिति वृत्तिकारास्तच्चिन्त्यम् . उपश् वृत्तिः . %% . så0 %% . उपश् वृत्तिः %% . så0 %% . उपश् वृत्तिः 13 ब्रह्मणादिवर्णे वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णा च तत्र शुद्धाजातयः ब्राह्मणादयः . सङ्कीर्णजातयश्च मूर्धावसिक्तादयः नाना तदेतत् मनुना 10 अश् उक्तं यथा %% जातिभेदा वृद्धहारीतेनाप्युक्ता यथा %% . उशन साऽप्युक्ता यथा अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् . अनुलोमविधानञ्च प्रतिलोमविधिं तथा . सान्तरालकसंयुक्तं सर्वं संक्षिप्य चोच्यते . नृपाद् व्राह्मणकन्यायां विवाहेषु समन्वयात् . जातः पुत्रोऽत्र निर्दिष्टः प्रतिलोमबिधिर्द्विजः . वेदानर्हस्तथा चैषां धर्माणामनुबोधकः . सूताद्विप्र प्रसूतायां सूतो वेणुक उच्यते . नृपायामेव तस्यैव जातो यश्चर्मकारकः . ब्राह्मण्यां क्षत्त्रियाच्चौर्याद्रथकारः प्रजायते . वृत्तञ्च शूद्रवृत्तस्य द्विजत्वं प्रतिषिध्यते . यानानां ये च वाढारस्तेषाञ्च परिचारकाः . शूद्रवृत्त्या तु जीवन्ति न क्षात्त्रं धर्ममाचरेत् . ब्राह्मण्यां वैश्यसंसर्गाज्जातोमागध उच्यते . वन्दित्वं व्राह्मणानाञ्च क्षत्त्रियाणां विशेषतः . प्रशंसावृतिको जीवेद्वैश्यप्रेष्यकरस्तथा . ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चाण्डाल उच्यते . सीसमाभरणं तस्य कार्ष्णायसमथापि वा . वधीं कण्ठे समाबध्य झल्लरीं कक्षतोऽपि वा . मल्लापकर्षणं ग्रामे पूर्वाह्णे पपिशुद्धिकम् . नापराह्णे प्रविष्टोऽपि बहिर्ग्रामाच्च नैरृते . पिण्डीभूता भवन्त्यत्र नो चेद् बध्या विशेषतः . चाण्डालाद्वैश्यकन्यायां जातः श्वपच उच्यते . श्वमांसभक्षणं तेषां श्वान एव च तद्वलम् . नृपायां वैश्यसंसर्गादायोगव इति स्मृतः . तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः . शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते . आयोगवेन विप्रायां जातास्ताम्रोपजीविनः . तस्यैव नृपकन्यायां जातः सूनिक उच्यते . सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः . निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः . नृपायां वैश्यतश्चौर्यात् पुलिन्दः परिकीर्तितः . पशुवृत्तिर्भवेत्तस्य हन्युस्तान् दुष्टसत्वकान् . नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते . सुरावृत्तिं समारुह्य मधुविक्रयकर्मणा . कृतकानां सुराणाञ्च विक्रेता पाचको भवेत् . पुक्कशाद्वैश्यकन्यायां जाती रजक उच्यते . नृपायां शूद्रतश्चौर्याज्जातोरञ्जक उच्यते . वैश्यायां रञ्जकाज्जातो नर्तको गायको भवेत् . वैश्यायां शूद्रसंसर्गाज्जाती वैदेहकः स्मृतः . अजानां पालनं कुर्यान्महिषीणां गवामपि . दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत् . वैदेहकात्तु विप्रायां जाताश्चर्मोपजीविनः . नृपायामेव तस्यैव कुचिकः पाचकः स्मृतः . वैश्यायां शूद्रतश्चौर्याज्जातश्चक्री स उच्यते . तैलपिष्टकजीवी तु लवणं भाबयन् पुनः . विधिना ब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम . जातः सुवर्ण इत्युक्तः सानुलोमद्विजः स्मृतः . अथ वर्णक्रियां कुर्वन्नित्यनैमित्तिकीं क्रियाम . अश्र रथं हस्तिनं वा बाहयेद्वा नृपाज्ञया . सैनापत्यञ्च भैषज्यं कुर्याज्जीवेत्तु वृत्तिषु . नृपायां विप्रतश्चौर्यात् संजाती यो भिषक् स्मृतः . अभिषिक्तनृपस्याज्ञां परिपाल्ये स वैद्यकम् . आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्ममाचरेत् . ज्योतिषं गणितं वापि कायिकीं वृत्तिमाचरेत् . नृपाया विधिना विप्राज्जातो नृप इति स्मृतः . नृपायां नृपसंसर्गात् प्रमादाद गूढजातकः . सोऽपि क्षत्रिय एव स्यादभिषेकं च वर्जितः . अभिषेकं विना प्राप्तो गोज इत्यभिधानकम् . सर्वन्तु राजवत्तस्य शस्यते पदवन्दनम् . पुनर्भूकरणे राज्ञां नृपकालीन एव च . वैश्यायां विधिना विप्राज्जातो ह्यम्बष्ट उच्यते . कृष्याजीवो भवेत्तस्य तथैवाग्नेय वृत्तिकः . ध्वजिनी जीविका वापि अम्बष्ठाः शस्त्रजीविनः . वैश्यायां विप्रतश्चौर्यात् कुम्मकारः स उच्यते . कुलालवृत्त्या जीवेत्तु नापिता वा भवन्त्यतः . सूतके प्रेतके वापि दीक्षाकालेऽथ वापनम् . नाभेरूर्धन्तु वपनं तस्मान्नापित उच्यते . कायस्य इति जीवेत्तु विचरेच्च इतस्ततः . काकाल्लौल्यं यमात् क्रौर्यं स्थपतेरथ कृन्तनम् . आद्याक्षराणि संगृह्य कायस्थ इति कीर्तितः . शूद्रायां विधिना विप्राज्जातः पारशवोमतः . भद्रकादीन् समाश्रित्य जीवेयुः पूजकाः स्मृताः . शिवाद्यागमविद्याद्यैस्तथामण्डलवृत्तिभिः . तस्यां वै चौरिका वृत्त्या निषादो जात उच्यते . वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् . नृपाज्जातोऽथ वैश्यायां गृह्याय विधिना सुतः . वैश्यवृत्त्या तु जीवेत्तु क्षात्रधर्मं न चाचरेत् . तस्यां तस्यैव चौरेण मणिकारः प्रजायते . मणीनां रचनां कुर्यान्मुक्तानां वेधनक्रियाम् . प्रवालानाञ्च सूत्रित्वं शाखानां बलयक्रियाम् . सूद्रायां विप्रसंसर्गाज्जात उग्र इति स्मृतः . नृपस्य दण्डधारः स्याद्दण्डं दण्ड्येषु सञ्चरेत् . तस्येव चौरसंवृत्त्या जातः शुण्डिक उच्यते . जातिदुष्टान् समारोप्य शण्डाकर्मणि योजयेत् . शूद्रायां वैश्य संसर्गाद्बिधिना सूचकः स्मृतः . सूचकाद्विप्रकन्यायां जन्तस्तक्षक उच्यते . शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा . नृपायामेव तस्यैव जातो यो मत्स्यबन्धकः . शूद्रायां वैश्यतश्चौर्यात् कटकार इति स्मृतः . यशिष्ठशापात्त्रेतायां केचित् पारशवास्तथा . वैखानसेन केचित्तु केचिद्भागवतेन च . नेदशास्त्राबलम्बास्ते भविष्यन्ति कलौ युगे . कटकारास्ततः पश्चान्नारायणगणाः स्मृताः . शाखा वैखानसेनोक्ता तन्त्रमार्गबिधिक्रियाः . निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूचिकाः . पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मं समाचरेत् . शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः . द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः . सच्छूद्रं नं विजानीयादसच्छूद्रस्ततोऽन्यथा . चौर्यात् काकवचो ज्ञेयश्चाश्वानां तृणवाहकः . एतत् संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः . जात्यन्तराणि दृश्यन्ते संकल्पादित एव तु . पराशरोक्तादासादिजातयस्तत्तच्छब्दे दृश्याः अन्या अपि जातयो ब्रह्मवैश् व्रश् खश् 10 अश् दर्शिता यथा %% . षोडशपदार्थमध्ये जातिरूपपदीर्थभेदश्च गौश् सूश् उक्तो यथा %% सूश् . विवृतञ्चैतत् विश्वनाथेन . %% . तद्भेदाश्चतुर्विंशतिस्ते च गौतमेन दर्शिता यथा %% सूश् %% सूश् . अत्र च साधर्म्यादीनां कार्यान्तानां द्वन्द्वे तैः समा इत्यर्थात् साधर्म्यसमादयश्चतुर्विंशतिर्जातय इत्यर्थः अत्र च जातेर्विशेष्यत्वात् समाशब्दं मन्यन्ते भाष्यवार्तिकादौ समाशब्दः अग्रिमसूत्रेषु तु समशब्दो निर्विवाद एव तत्र जातिशब्दस्य स्त्रीलिङ्गतया यद्यपि नान्वयस्तथापि प्रतिषेधो विशेष्य इति भाष्यादयः . वयन्तु तद्विकल्पादिति सूत्रस्थविकल्पस्यैव विशेष्यत्वं विविधः कल्पः प्रकारो विकल्पः तथा चैते साधर्म्यसमादयोजातिविकल्पा एवमग्रिमसूत्रेष्वपि . इत्थञ्च जातेर्विशेष्यत्वे साधर्म्यसमेत्यपीति व्रूमः समीकरणार्थं प्रयोगः समैति वार्तिकं यद्यपि नैतावता समीकरणं तथापि समीकरणोद्देश्यकत्वमस्त्र्येव अथ वा साधर्म्यमेव ममं यत्र स साधर्म्यसमः एकत्र व्याप्तेराधिक्येऽपि साधर्म्यं सममेवेति भावः वृत्तिः %% 1 . 2 सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% 3 . 4 . 5 . 6 . 7 . 8 सूश् %% वृत्तिः . %% वृश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% 9 . 10 सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% 11 . 12 सूश् . क्रमप्राप्ते प्रसङ्गप्रतिदृष्टान्तसमे जाती लक्षयति . दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभिधानं चानतिपयोजनकं तथा च दृष्टान्तस्य साध्यकत्त्वे प्रमाणाभावात् प्रत्यवस्थानमर्थः यद्यपोद सदुत्तरमेव तथापि दृष्टान्तं प्रभाणं वाच्यं तत्रापि प्रमाणान्तरमित्यनवस्थायाः प्रत्यवस्थाने तात्पर्यं तदुक्तमाचार्यैः %% इति एतन्मते हेतोर्हेत्वन्तरमित्यनवस्थाऽपि प्रसङ्गसमा एव . पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतमिति विशेषः . अनवस्थादेशनाभासा चेयम् . प्रतिदृष्टान्तसमः प्रत्ये तव्यः प्रतिदृष्टान्तेन प्रत्यवस्थानात् प्रतिदृष्टान्तसमः 12 %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% 13 सूश् . %% वृत्तिः . %% सूश् %% वृत्तिः . %% 14 सूश् . %% वृत्तिः . %% गौतमसूत्रस्य पञ्चमाध्याये आह्निकस्थसूत्रम् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . कनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्ति%% सूश् . %% वृत्तिः . %% 18 सूश् . %% वृत्तिः . %% så0 %% वृत्तिः . %% 19 såø . %% vçø . %% såø . अत्रोत्तरमाह . अयं त्वदुक्तप्रतिषेधो न सम्भवतिकुतः मत्पक्षे उपपत्तिकारणस्य मत्पक्षसाधकप्रमाणस्य त्वयाऽभ्यनुज्ञानात् त्वया हि मत्पक्षस्य दृष्टान्तीकरणेन सप्रमाणकत्वमनुज्ञातमतः कथं तत्प्रतिषेधः शक्यते कर्तुम् अनुज्ञातस्यापि प्रतिषेधे स्वपक्ष एव किं न प्रतिषिध्यते वृत्तिः . %% 20 सूश् . %% अस्य विश्वनाथविरचिता वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . %% så0 %% वृत्तिः . %% så0 %% वृत्तिः . %% så0 %% वृत्तिः . %% så0 %% वृत्ति %% सू %% वृत्तिः . %% सूश् . %% वृत्तिः . %% सूश् . %% वृत्तिः . 14 स्वभावे जातिवैरम् जातिसुन्दरम् . जातिश्च प्रकारविशेष्यतया वा शब्दशक्तिज्ञानविषयः . तत्र प्राभाकरमते आकृतिव्यङ्ग्याया एव जातित्वं न गुणत्वादीनां नैयायिकमते तु अनुगतैकबुद्धिनियामकत्वात् नित्यत्वे सति अनेकसमवेतत्वरूपलक्षणयोगाच्च गुणत्वादीनामपि जातित्वमस्त्येव . समानप्रसवात्मिका जाति गोश् सूत्रभाष्ययोस्तथैवोक्तेश्च . जातिशक्तियाढशब्दे च तद्भाष्य दृश्यम् . अतएव %% भाषायामुक्तम् . छन्दोभेदश्च . %% छन्दोमञ्जर्युक्तेः मात्राकृतं छन्दः . %% छन्दो मश् . दृष्टजातिशेषजातिविश्लेषजातिप्रभृतयश्च पाचीनानामिष्टकर्मसंज्ञाभेदा लीलावत्यादौ इष्टकर्मप्रकरणे दृश्याः . %% काव्यप्रश् . %% माघः . व्राह्मणादिजातौ %% वेणीसंश् %% प्राश् तश् . जन्मनि %<आचार्यस्तस्य यां जातिं विधिवद् वेदपारगः . उत्पादयति सावित्र्या सा नित्या साऽजराऽमराः>% मनुः . आकारव्यङ्ग्ये %% याज्ञश् . 15 जातिवाचकशब्दे च %% %% %% (ब्राह्मणाः पूज्याः व्राह्मणः पूज्यः) %% इति च पाश् . ## पुश् नश् जातेः जातीफलस्य कोशमिव . (जायफल) जातीफले भावप्रश् %% भावप्रश् . हेमचन्द्रे अयं मूर्धन्यवान् दीर्घमध्यश्च पठितः . ## स्त्री जातिं जातिफलं कुष्णाति कुष--निकर्षे--अण् उपश् सश् गौराश् ङीष . जातीफले राजनिश् . ## पुश् 6 तश् . ब्राह्मणादीनां धर्मभेदे . स च भाश् शाश् 60 अश् दर्शितो यथा %% सङ्कीर्णजातिधर्मस्तु मन्वाद्युक्तो जातिशब्दे दर्शितः %% गीता . ## स्त्रो जातेः(त्याः)जातीफलस्य पत्री गौराश् ङीष् . (जायत्री) ख्याते गन्धद्रव्यभेदे %% भावप्रश् . ## नश् जातिः (ती) तन्नामकं फलं, 6 तश् वा . (जायफल) गन्धद्रव्यभेदे हेमचश् . ## त्रिश् 6 तश् . जातेर्बाधके प्राचीननैयायिकोक्ते व्यक्तेरभेदादौ स च जातिशब्दे दर्शितः . ## पुश् जात्या जन्मना ब्राह्मणः . तपःस्वाध्यायरहिते ब्राह्मणे . %% शब्दार्थचिश् धृतवाक्यम् . ## नश् पापभेदे . तत्स्वरूपप्रायश्चित्ते मनुवोक्ते प्राश् विश् व्यवस्थापिते च यथा . तत्र मनुः %% . जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया . चरेत् सान्तपनं कृच्छं प्रजापत्यमनिच्छया . रुजः कृत्या पीडाकरणम् . अध्रेयं लशुनादि जैह्म्यं मित्रे कृटिलत्वं पुंसि मैतुनं पुरुषे ग्राम्य धर्मकरणम् . अत्र कामतः सान्तपनं तत्र धेनुद्वयम् . अकामतः प्राजापत्यं तत्र धेनुरेका . एतच्चाभ्यासे बोद्धव्यम् . रुजः कृत्ये त्यत्र विशेषमाह मनुः %% . तथा याज्ञवल्क्यः %% . अत्र दण्डशब्दः शस्त्रमपि लक्षयति . अतिकृच्छ्रे धेनुत्रयं कृच्छ्रातिकृच्छ्रे धेनुपञ्चकम् . यमः %<ःकृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथाचरेत् . दश संख्याश्च गा दद्यादङ्गच्छेदो यदा भवेत्>% . अत्र द्विजाङ्गच्छेदे व्रतद्वयस्य गोदानानाञ्च समुच्चयः . विशेषमाह वृहस्पतिः %% . ## नश् जातिरेव जाति + एवार्थे मात्रच् . स्वाध्यायादिहीने जन्ममात्रे %% हितोश् . %% . %% मनुः . ## जातिविशेषज्ञापके ग्रन्थभेदे . ## नश् जात्या स्वभावेन वैरम् . स्वभाववैरे यथा अहिनकूलयोः उपयमशब्दे योनिकूटप्रकरणे 1250 पृश् दृश्यम् . ## पुश् जातौ शक्तेर्वादः . शब्दानां जातौ शक्तिसमर्थके कथाभेदे स च वादः शब्दशक्तिप्रश् पूर्वपक्ष विधया दर्शितो यथा %% जातिशक्तिवादिप्रभाकरमतं च तत्रैवोक्तं यथा %% नैयायिकास्तु तदेतन्मतं पूर्वपक्षविधया व्यक्त्यादीनां केवलानां शब्दवाचतां निराकृत्य जातिविशिष्टस्यैव शक्यत्वं व्यवस्थापितं यथा गौश् सूत्रे तद्भाष्ये च . %% सूश् %% भाष्यम् . %% såø %% bhàø %% så0 %% bhàø . %% såø %% bhàø %<आकृतिस्तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः>% सूश् %<आकृतिः पदार्थः कस्मात् तदपेक्षत्वात् सत्वव्यवस्थानसिद्धेः . सत्वावयवानां तदवयवानाञ्च नियतोव्यूह आकृतिः तस्यां गृह्यमाणायां सत्वव्यवस्थानं सिध्यति अयं गौरयमश्व इति नागृह्यमाणायाम्, यस्य ग्रहणात् सत्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति सोऽस्थार्थ इति नैतदुपपद्यते तस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते गौरिति . नचावयवव्यू हस्य जात्या योगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्यस्य, तस्मान्नाकृतिः पदार्थः . अस्तु तर्हि जातिः पदार्थः>% bhà0 %% såø %% bhàø %% såø %% bhàø %% såø %% bhàø %% såø %% bhàø %<àkçtirjàtiliïgàkhyà>% såø %% bhaø %% såø %% bhàø शब्दशक्तिप्रकाशिकायामपि तदेतन्मतं समर्थितं यथा %% %% ततःपरं प्राक्दर्शितं भट्टमतं प्रदर्श्य दूषितं यथा विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्मताकत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुभवस्यासम्भवात् स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण दुःशकत्वाच्च . एतेन कर्मत्वादौ गोत्वादेः स्वाश्रयवृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुपपत्तिभ्यां सम्भय तथाविधौपादानिकबोधस्य जननाथोगाच्च . यत्तु गौर्जायते गौर्नश्यति सर्वत्र गोत्वादिजातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र शक्तेरकल्पनात् तात्पर्यानुपपत्तेरपि लक्षणाया वीजत्वात् यदाहुर्मण्डनाचार्याः %% इति तदपि तुच्छं व्यक्तिविनाकृतायां गोत्वादिजातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात् . न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधीप्रकारतायाः समवायावच्छिन्नत्वनियमात्तस्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटः एव द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नानात्वोपगमादिति . ततः परं प्रागुपदर्शितं प्राभाकरमतमुत्थाप्य दूषितं यथा %<शाब्दमतेर्गवादिव्यक्त्यवगाहित्वमवश्यङ्कारणप्रयोज्यं जन्यधीविषयतायास्तत्प्रयोज्यत्वनियमादन्यथा पक्षधर्मिक साध्यावगाहितादेरपि परामर्शादिप्रयोज्यता न स्यादनुमित्यादि सामान्यं प्रत्येव ज्ञानत्वादिना हेतुत्वस्य लाघवेनौचित्यात् पक्षतादिसहकृतपरामर्शाद्युत्तरज्ञानस्य तत् प्रकाशस्यैव वा पक्षे साध्यावगाहित्वनियमादेवानुमित्यादेः प्रतिनियतपक्षाद्यवगाहित्वसिद्धेः . किञ्च गोत्वशक्यत्वं न गोत्वसमर्थत्वं यस्य धीरन्वयधीहेतुरप्रसिद्धत्वात् नापि तद्गोचरमभिधानामकं पदार्थान्तरं तत्र मानाभावात् न वा गोत्वानुभवजनकत्वं पटादिपदस्यापिं गोत्वशक्यत्वापत्तेस्तस्यापि गवादिपदाकाङ्क्षादिसाचिव्येन गोत्वानुभवजनकत्वात् न च गोत्वानुभवसामान्यं प्रति हेतुत्वन्तथा गवादिपदेऽप्यसत्त्वात् नापि गोत्वानुभवजनकत्वप्रकारकनित्यसङ्केतवत्त्वं तादृशसङ्केतवत्त्वमात्रं वा गोत्वशक्तत्वमिति साम्प्रतं, गोपदं गोत्वेन गवानुभवस्य जनकतया न सङ्केतितमित्यादिग्रहेऽपि तस्य ग्रहाद्गोत्वेन गोरन्वयधीप्रसङ्गात् किन्तु गोत्वेन गवानुभवस्य जनकतया सङ्केतितत्वं तथा, तथा च पदधर्मिकतज्ज्ञानत्वेन गोत्वप्रकारकशाब्दं प्रति हेतुतायां गोत्वस्येव तद्विशिष्टस्य गोरपि विषयविधयावच्छेदकत्वादवश्यं गोत्वादिविशिष्टो गवादिर्गवादिपदस्यार्थः>% . ## पुश् जातिवाचकः शब्दः . प्रकारविधया विशेष्यविषया वा जातिवाचके शब्दे हंसमृगादिशब्दादौ . %% हेमचश् . ## नश् 6 तश् . (जायफल) सुगन्धद्रव्यभेदे शब्दार्थचि0 ## पुश् जात्योर्विरुद्धयोः सङ्करः . परस्परविरुद्धयोः (परस्पराभावसमानाधिकरणयोः) 1 जात्योरेकत्र समावेशे स च जादिशब्दे जातिबाधकतया वैशेषिकसूत्रोपस्करे प्रदर्शितः . 2 वर्णसङ्करे विभिन्नजातिकाभ्यां मातापितृभ्यां सङ्कीर्णवर्णे च यथा मूर्धावसक्ताम्बष्ठादि . ## नश् 6 तश् . (जायफल) ख्याते पदार्थे राजनिश् . ## पुश् व्याकरणमतसिद्धे स्फोटभेदे बैयाकरणभूषणसारे हि वर्णस्फोटः पदस्फोटः वाक्यस्फोटः अखण्डपदवाक्यस्फोटौ इति व्यक्तिस्फोटाः पञ्च वर्णपदवाक्यभेदेन जातिस्फोटास्त्रय इत्यष्टौ स्फोटा उक्ताः . तत्र जातिस्फोटत्रयं क्रमेण हरिणा दर्शितं यथा %<शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् . औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्>% अयं भावः . वर्णास्तावदावश्यकाः उक्तरीत्या च सोऽयं गकार इति वद् योऽयं गकारः श्रुतः सोऽयं हंकार इत्यपि स्यात् स्फोटस्यैकत्वात् गकारोऽयं न हकार इत्यनापत्तेश्च . किञ्च स्फोटे गत्वाद्यभुपेयं न वा आद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् . तथा चातिरिक्तस्फोटकल्पन एव गौरवम् . अन्त्ये गकारादिप्रतीतिविरोधः . वायुसंयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेन्न प्रतीतेर्विना बाधकं भ्रमत्वासम्भवात् अस्तु वा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन . तस्मात्सन्त्येव वर्णाः . परन्तु न वाचकाः गौरवात् . आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च . इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया चं जाति विशेषस्यावश्यकल्प्यत्वात् . न च वर्णानुपूर्व्यैब प्रतीत्यवच्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्टमृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः . तस्मात्सा जातिरेव वाचिका तादात्म्येनावच्छेदिका चेति . ननु सरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधो न स्यादित्यत आह औपाधिको वेति! वा त्वर्थे उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः . उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति . ननु जातेः प्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकादर्थबोधः स्यादित्यत आह . %% अनेकामिर्वर्णव्यक्तिभिरभिव्यङ्ग्यैव जातिः स्फोट इति स्मृता योगार्थतया बोधिकेति यावत् . एतेन स्फोटस्य नित्यत्वात्सर्वार्थबोधापत्तिरित्यपास्तम् . अयं भावः यद्यपि वर्णस्फोटपक्षे कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति . कैश्चिद्व्यक्तयोध्वनय एव ध्वनिवर्णयोर्मेदाभावादित्यभ्युपेयन्ते इति शेषार्थः . उक्तं हि काव्यप्रकाशे %% इति . ननु का सा जातिस्तत्राह . %% प्रतिभावम् प्रतिपदार्थम् . सत्यांशो जातिः असत्या व्यक्तयः . तत्तदुव्यक्तिविशिष्टं व्रह्मैव जातिरिति भावः . उक्तञ्च कैयटेन %% . %% च . कथं तर्हि ब्रह्मदर्शने च गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवैदं सर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् अविद्या आविद्यिको धर्मविशेषोवेति पक्षान्तरमादायेति द्रष्टव्यम् . ## पुश् जातिः स्मर्यतेऽत्र स्नानादिना स्मृ--आधारे बाश् अप् . 1 तीर्थभेदे %% भाश् वश् 85 अश् . जातिं पूर्वजन्मवृत्तान्तं स्मारति स्मृ--अच् . 2 पूर्वजन्मवृत्तान्तस्मारके त्रिश् . तत् स्मरणहेतुकर्म च मनुनोक्तं यथा %% . %<शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः . त्रासानुत्पाद्य संविग्नारम्ये कालञ्जरे गिरौ>% हरिवं 21 aø . @<[Page 3111b]>@ ## स्त्री जन--क्तिच् वा ङीप् . मालत्यां पुष्पप्रधानवृक्षे अमरः . पुष्पेऽपि स्त्री %% इत्यमरोक्तेः . %% भावप्रश् . %% राजनिश् . ## त्रिश् जातौ भवः छ . जातिभवे . अस्य किञ्चिदुपदादेव प्रयोगः सजातीयः विजातीयः तुल्यजातीयः . ## अव्यश् जै--क्षये जन--वा बाश् क्तुन् . 1 कदाचिदित्यर्थे अमरः . %% नैषश् . %% माघः . %% मनुः 2 सम्भावनायां 3 गर्हायाञ्च शब्दरश् . गर्हार्थकेन जातुशब्देन योगे अन्यलकारबाधेन सर्वत्र लट् . %% मुग्धश् . %% . ## नश् जातु गर्हितं कं जलमस्मात् . हिङ्गुनि शब्दच0 ## नश् जातु गर्हितं धानमभिधानमस्य . यातुधाने राक्षसे अमरटीकायां रमानाथः . ## त्रिश् जतुनो विकारः अण् सुक् च . जतुनिर्मिते . %% भाः àø 13 aø . ## puø jana--óa जान् तूर्वति हिनस्ति तूर्व--क्विप् पूर्वपददीर्घः . vajre . %% çø 1 . 103 . 2 . %% bhàø . व्युत्पत्तिस्तथैवोक्ता . ## पुश् ऋषिभेदे . स च अष्टाविंशतितमे द्वापरयुगे जातः यथोक्तं हरिवंश् 42 अश् %% स च उपस्मृतिकर्ता यथोक्तं हेमाश् दाश् खश् अङ्गिरसा %% . ततो गर्गाश् अपत्ये यञ् . जातूकर्ण्य तदपत्ये पुंस्त्री . स्त्रियां ङीष् यलोपौ . जातूकर्णी . ## त्रिश् जातु कदाचित् स्थिरः वेदे बाश् षत्वं पृषोश् दीर्घश्च . सर्वदास्थिरे . %% çø 2 . 13 . 11 . %% bhàø . ## स्त्री जाते पुत्रजनने इष्टिः . पुत्रजन्मोत्तरं श्रुतिविहिते वैश्वानराख्ये इष्टिभेदे . ## पुश् जैमिनिप्रदर्शिते पितृकृतेष्ट्या पुत्रगतफलसूचके एकस्य काम्यत्वनैमित्तिकत्वसूचके न्यायभेदे स च न्यायो जैश् प्रथमस्य चतुर्थे पादे यथा . काम्येष्टिकाण्डे श्रूयते . %% . अत्राष्टादिसंख्यासामान्यात् पुरोडाशादीनां गायत्र्यादिरूपताकल्पना कृता द्वादशकपालेषु या संख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात् संख्यां निमित्तीकृत्याग्निहोत्रादिशब्दवत् अष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः . अयमनुपपन्नः तथा हि द्वादशकपालादिशब्दा न संख्यापराः किन्तु पुरडाशद्रव्यपराः द्वादशकपालेषु संस्कृत इति व्युत्पत्तेः एवमष्टाकपालादिशब्दादयोऽपि तथा सति नामधेयस्य निमित्तत्वं नास्तीति चेत् पुरोडाशद्रव्यरूपगुणो विधीयतां न च द्वादशकपालं निर्वपेदित्युत्पत्तिविधिशिष्टद्वादशपुरोडाशविरुद्धत्वादष्टाकपालादेरनवकाश इति वाच्यं व्रह्मवर्चसादिविशेषफलाय तद्विधीनामुपपत्तेरित्यपरः पक्षः . अयमपि पक्षोऽनुपपन्नः अनेकगुणविधौ वाक्यभेदापत्तेः न च भिन्नान्थेव वाक्यानि, द्वादशकपालं निर्वपेदिति विहितयागस्य यस्मिन् जाते एतानित्युपमंहारेण एकवाक्यत्वावगमात् द्वादशकपाल इतीष्टेर्नामधेयमिष्टिरंशी अष्टाकपालादिभिरंशैः स्तूयत इति सिद्धान्तः पक्षः . अत्र च पुत्रजन्मनिश्चयः, पुत्रस्य पूतत्वादिफलकामना चेति संवलिताधिकारः काम्यनैमित्तिक त्वात् अतः केवलपुत्रजन्मरूपनिमित्तनिश्चयवतः केवलपुत्र पतत्वादिकामनावतो वा नाधिकार इति सुधीभिर्विभाव नीयम् तत्त्वबोश् . अनेन न्यायेन अन्यकृतकर्मणा अन्यस्य फलसाधनताऽपि सूचिता यथा पुत्रकृतश्राद्धेन पितुः स्वर्गादि फलं जन्यते एवं पितृकृतेष्ट्या पुत्रगतपूतत्वादिफलसिद्धिः . अतएव हेमाद्रिणा श्राद्धकल्पे अयमेव न्यायः पुत्रकृतश्राद्धेन पितुरुपकारकत्वे दृष्टान्तयोक्तः . ## पुश् जातः प्राप्तदम्यावस्थः उक्षा टच्समाश् . युववृषे इह जातत्वं प्राप्तवलीवर्दभावत्वं प्राप्तदम्यावस्थत्वमिति यावत् ## त्रिश् जातौ भवः यत् . 1 कुलीने, 2 श्रेष्ठे, 3 कान्ते च मेदिश् . 4 सुन्दरे जटाधरः %% माघः . %% रघुः . %% मनुः . ## त्रिश् जातौ जन्मन्येवान्धः . जन्मान्धे %% मनुः . ## नश् %% रुद्रजामलोक्ते आसनभेदे . ## नश् जात्या व्याप्तिविधुरसाधर्म्यवैधर्म्यादिना उत्तरम् . न्यायोक्ते असदुत्तरे तच्च चतुर्विंशतिविधं जातिशब्दे दर्शितम् . ## पुश् जन--भावे घञ् वेदे वृद्धिः . 1 उत्पत्तौ %% 5 . 53 . 1 . %% भाश् . जनस्येदमण् . 2 जनसम्बन्धिनि त्रिश् . %% यजुश् 9 . 40 . स्त्रियां ङीप् . ## त्रिश् जनकस्य पितुः तन्नामनृपस्येदं वा अण् . 1 पितृसम्बन्धिनि 2 जनकनृपसम्बन्धिनि च स्त्रियां ङीप् . सा च 3 रामपत्न्यां सीतायाम् %% माघः . ## पुश् जनकस्यापत्यम् इञ् . भारतप्रसिद्धे नृपभेदे . %% bhàø àø 67 aø . %% bhàø uø 3 aø . ## puø ऋग्वेदिभिस्तर्पणीये ऋषिभेदे . %% इत्युपक्रमे %% आश्वश् गृश् 3 . 4 . 4 . ## पुश् जानेन उत्पत्त्या पद्यते पद--अप् . 1 जने लोकमात्रे %% भाश् शाश् 83 अश् . जनपद एव स्वार्थे अण् . 2 देशे च मेदिश् . जनपदादागतः जनपदे भवो वा अण् . जनपदादागते 3 करादौ %% शतश् ब्राश् 14 . 5 . 1 . 20 . 4 देशभवे च %% याज्ञश् . 5 वृत्तौ स्त्री ङीष् जानपदी अन्यत्र ङीप् . स्वरे भेदः . नियमपक्षे टाप् इति भेदः . वरणाश् बहुत्वे अणी लुक् . जनपदाः . ## पुश् जनश्रुतेः ऋषेरपत्यम् %% पाश् ढक् . जनश्रुतेरपत्ये औपविनामके राजर्षिभेदे %% शत0ब्राश् 5 . 5 . 1 . 1 . 5 . ## पुंस्त्री जनस्य तन्नामकर्षे र्गोत्रापत्यम् अश्वाश् फञ् . जननामकर्षेर्गोत्रापत्ये . ## नश् जन--ञुण् . ऊरुजङ्घयोर्मध्यभागे (आंटु) स्वार्थे क अत्रैवार्थे अमरः . %% माघः . %<ऊरू अरत्नीं जानुनीं विशोमेऽङ्गानि सर्वतः>% यजुश् 278 %% वृश् सश् 58 a0 ## पुश् रविपार्श्वगभेदे शब्दार्थचिश् . ## पुश् नृपभेदे . %% भाश् अनुश् 165 अश् . ## नश् जानुना प्रहृतं प्रहारस्तेन निर्वृत्तम् अक्षद्यूताश् ठक् . जानुप्रहारनिर्वृत्ते मल्लयुद्धभेदे . ## नश् खङ्गयुद्धप्रकारभेदे तत्प्रकाराश्च द्वात्रिंशत् हरिवंश् 316 दर्शिता यथा तत्र तावसिना युद्धं चक्रतुर्युद्धलालसौ . भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बहुनिःसृतम् . आकरं विकरं भिन्नं निर्मर्यादममानुषम् . सङ्कुचितं कुलचितं सव्यं जानुविजानु च . आहितं चित्रकं क्षिप्तं कुद्रवं लवणं घृतम् . सर्वबाहुर्विनिर्बाहुः सव्येतरमथोत्तरम् . त्रिबाहूत्तुङ्गबाहु च सव्योन्नतमुदासि च . पृष्ठतः प्रथितञ्चैव यौधिकं प्रथितं तथा . इति प्रकारान् द्वात्र्ंशच्चक्रतुः खङ्गयोधिनौ . ## त्रिश् जनैः हितं परिकल्पितम् पृषोश् . जनपरिकल्पिते . %% शतश् ब्राश् 2 . 6 . 2 . 7 . %% भाश् . ## पुश् ऋषिभेदे . गार्ग्यः पृथुस्तथैवाग्रे जान्यो वामन एव च हरिवं 26 अश् . ## पुश् जप--घञ् . जपे मन्त्रोच्चारणे कर्मण्युपपदे अण् . मन्द्रजापादयः मन्त्रादिजपकर्तरि त्रिश् . ## नश् . चुश् जप--भावे ल्युट् . 1 निरसने 2 निवर्तने च धरणिः . ## पुश् जबालाया अपत्यम् अण् . सत्यकामे ऋषिभेदे जबालशब्दे उदाश् . तेन दृष्ट साम अण् . 2 सामवेदीये उपनिषद्भेदे च उपनिषच्छब्दे 1222 पृश् दृश्यम् . एतस्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजाबालः . महच्छब्दश्चान्तोदात्तः . तदीयस्वर एव न समासस्वरः . ## पुश् जवालस्यापत्यम् इञ् . ऋषिभेदे स च उपस्मृतिकर्ता . जातूकर्णशब्दे प्रमाणं दृश्यम् . ## पुश् जमदग्नेरपत्यम् गर्गाश् यञ् . जमदग्ने ऋषेरपत्ये परशुरामादौ . %% ràmàø bàø 77 . 12 . kaõvàø ततोऽण् यलोपः . जामदग्न तच्छात्रे . ## पुश् जमदग्नेरपत्यं प्रत्ययविधौ तदन्तग्रहणस्य प्रतिषेधेऽपि आर्षत्वात् %% पाश् ढक् . परशुरामे %% रामाश् बाश् 74 अश् . ## गश् आगमशास्त्रभेदे . तस्य वर्ग्यादित्वमपि रुद्रजामले दृश्यम् . ## स्त्री जम--अदने बाश् अण् स्त्रीत्वम् . दुहितरि . %% भाश् अनुश् 45 अश् . %% इत्यर्थः नीलकश् . ## पुश् जायां माति मिनोति मिमीते वा निपाश् . 1 दुहितृपतौ, अमरः . 2 सूर्यावर्ते, स्वामिनि च मेदिश् उणादिषु निपातनसिद्धत्वेन तृणन्तत्वामावात् सर्वनामस्थाने परे न वृद्धिः . जामातरौ जामातरः इत्यादिः %<ऋत्विक्स्वस्रियजामातृयाज्यश्वशुरमातुलाः>% याज्ञश् . %% . ## स्त्री जम--इन् निश् वृद्धिः . 1 भगिन्यां 2 कुलस्त्रियां, अमरः 3 दुहितरि, 4 स्नुषायां, 5 सन्निहितसपिण्डस्त्रियाम्, शब्दार्थचि, %% %<शोचन्ति जामयो यत्र विनश्यन्त्याशु तत्कुलम् . शोचन्ति तु न यत्रैता बर्धते तद्धि सर्वदेति>% मनुः . %% कुल्लूश् वा ङीप् . तत्रार्थे शब्दरश् . %% भाश् शाश् 243 अश् . स्त्री बश् वश् . 6 उदके 7 अङ्गुलौ निघण्टुः . ## नश् %% ज्योतिषपरिभाषिते लग्नात् सप्तमे स्थाने . %% कुमाश् . उपचारात् तिथेस्तत्साहित्यम् ## पापात् सप्तमस्थानस्थचन्द्ररूपे योगभेदे . उपयमशब्दे दृश्यम् . %% ज्योश् तश् . ## बश् उदके निघण्टुः जामीत्यत्र पाठान्तरम् . ## त्रिश् जाम्या भगिन्या अपत्यम् ढक् . भागिनेये हेमश् . ## नश् जम्ब्वाः फलं अण् तस्य वा न लुप् . जम्ब्वाः फले जाम्बवेन निर्वृत्तम् अरीहणाश् वुञ् . जाम्बवक तन्निर्वृत्ते त्रिश् . ## पुश् रामायणप्रसिद्धे ऋक्षराजभेदे . तस्यापत्यं स्त्री अण् ङीप् . 2 तद्दुहितरि श्रीकृष्णपत्नीभेदे %% हरिवंश् 39 अश् %% भट्टिः . %<ऋक्षराजस्य पुत्रोऽत्र महाप्रज्ञः सुदुर्जयः . पितामहसुतश्चापि जाम्बवानिति दुर्जयः>% रामाश् . जाम्बवं तदाकारोऽस्त्यस्याः मतुप् मस्य वः पृषोश् वलोपः ङीप् . 3 नागदमन्यां स्त्री राजनिश् . ## स्त्री जाम्बवं तदाकारोऽस्त्यस्याः अण् ङीप् . नागदमन्याम् राजनिश् . ## नश् जाम्बवमिव ओष्ठोऽस्य . सुश्रुतोक्ते ब्रणादिदहनोपकरणभेदे अथेमानि दहनोपकरणानि तद्यथा पिप्पल्यजाशकृदुगोदन्तशरशलकाजाम्बवौष्ठेतरलोहा, क्षौद्रगुडस्रेहाश्च . तत्र पिप्पल्यजाशकृद् गोदन्तशरशलाकास्त्वग्गतानाम् . जाम्बवौष्ठेतरलोहानि मांसगतानाम् . जम्ब्वोष्ठमप्यत्र %% %% सुश्रुश् . ## नश् जम्बीरस्य फलं अण् वेदे रस्य वा लः . 1 जम्बीरफले तदाकारे 2 जानुमध्यभागे च . %% यजुश् 25 . 3 . %% वेददीश् . ## पुश् जाम्बवत् + पृषोश् . ऋक्षराजे द्विरूपकोश् . ## नश् जम्बूनद्यां भवम् अण् . 1 स्वर्णे तन्नामनामके 2 कनकाह्वये धूस्तुरे च राजनिश् . जम्बूनद्यां तदुत्पत्तिकथा जम्बूद्वीपशब्दे 3045 पृश् भागश् व दृश्यम् . %% भाश् भीश् 7 अश् . %% माघः %% रामाश् बाश् 38 अश् . ## स्त्री 1 देवीभेदे 2 तदीयस्थाने च शब्दार्थचि0 ## नश् जयति गन्धान्तरं जि--ण्वुल् . पीतवर्णे सुगन्धिकाष्ठरूपे गन्धद्रव्यभेदे अमरः . ## स्त्री जायतेऽस्यां जनेर्यक् आत्वञ्च . 1 पत्न्यां विधिनोढायाम् अमरः . %% मनुः पतिः शुक्ररूपेण भार्यां संप्रविश्य गर्भतामापद्य तस्यां भार्यायां पुत्ररूपेण जायते . तथा च श्रुतिः आत्मा वै पुत्रनामासीति . जायायास्तदेव जायात्वं यतोऽस्यां पतिः पुनर्जायते . तथाच बह्वृच ब्राह्मणम्, %% कुल्लूश् . %% रघु . %% मेघः . 2 ज्योतिषोक्ते लग्नावधिकसप्तमस्थाने . तत्र स्थाने जायायाः शुभाशुभचिन्तनीयत्वात् तथात्वम् . बहुब्रीश् जायाशब्दस्य निङ् . युवती जायास्य युवजानिः %% भट्टिः . पतिशब्देन द्वन्द्वे तस्याः जम् दम वा भवति . जम्पती दम्पती वा पक्षे जायापती . @<[Page 3115a]>@ ## puø जायां हन्ति %% पाश् लक्षणवनि हन--टक् . जायाहननसूचकलक्षणयुक्ते भर्तरि . %% pà0टक् . 2 तिलकालके सिश् कौश् . तस्य जायाहननसूचकत्वात् तथात्वम् . एवं ज्यतिषोक्ते 3 योगभेदे च %% इत्युक्तयोगस्य जायानाशसूचकत्वात् तथात्वम् . ## पुश् जायया तन्नर्तनवृत्त्या जीवति--अच् . नटे अमरः . ## पुश् जायया अनुजीवति अनु + जीव--णिनि . 1 नटे 2 वकखगे च मेदिश् . ## त्रिश् जै--णिनि . 1 जययुक्ते %% भाश् वश् 35 अश् %% सङ्गीतदाश् उक्ते 2 ध्रुवकभेदे पुश् . तत्र जायीति पाठान्तरम् . शीलार्थे तु इनि जयीत्येव . ## पुश् जयति रोगान् जि--उण् . औषधे अमरः . 2 जयशीले त्रिश् . %% 1 . 119 . 3 . %% ç0--1 . 67 . 1 . ## पुश् जि--बाश् ए (à) न्यण् . जयशीले . %% अथश् 19 . 44 . 2 . तैत्तिरीये तु जायेन्य इति पाठः . ## पुश् जीर्यत्यनेन जॄ--करणे घञ् . 1 उपपतौ अमरः . %<शूद्रो यदर्यायै जारी न पोषमनुमन्यते>% यजुश् 23 . 31 . %% याज्ञश् . वाश् कर्तरि घञ् . 2 जारके ca . %% çø 10 . 3 . 3 . %% bhàø . ## पुंस्त्री जारात् उपपतेर्जायते जन--ड . अनियुक्तायां स्त्रियां 1 उपपतिजाते (वेजन्मा) पुत्रे 2 तथाभूतकन्यायां स्त्री %% अमरः . जन--क्त 5 तश् . जारजातादयोऽप्यत्र . %% मनुः . ## पुश् जारजस्य सूचको योगः . ज्योतिषोक्ते योगभेदे . %% . अन्योऽपि योगः वृहज्जातकोक्तः जातकशब्दे 3086 पृश् दृश्यः . @<[Page 3115b]>@ ## puø जारयति जृ--णि--ल्यु . जारके 1 द्रव्यभेदे . जार्यतेऽनेन जॄ--णिच् करणे ल्युट् . 2 जारणसाधने द्रव्यभेदे . कर्तरि ल्यु . 3 जीरके स्मी ङीप् राजनिश् . भावे--ल्युट् . 4 जीर्णतासम्पादने नश् . ## पुश् स्त्री जरत्या अपत्यम् ढक् कल्याण्याश् इनङ् . 1 जरत्या अपत्ये . जरतिनोऽपत्यं शुभ्राश् ढक् . 2 जरतिनोऽपत्ये च . ## पुश् जारं बिभर्ति पोवयति भृ--पचाश् अच् . जारपीषके . ## त्रिश् जॄ--णिच्--क्त . 1 शोधिते 2 मारिते धात्वादौ . ## स्त्री जृ--णिच्--अच् गौराश् ङीष् . (जाडी) ख्याते औषधभेदे mediø . ## puø jç--uõ . 1 जरायौ . %% ऐतश् उश् . %% भाष्यम् . 2 जारके त्रिश् . ## पुश् जारुर्जारको द्रव्यभेदो धीयतेऽस्मुइन् धा--आधारे कि उपश् सश् . सुमेरोः कर्णिकाकेशरभूते पर्वतभेदे . %% भागश् 5 . 16 . 22 . ## स्त्री जरूथेन अमुरविशेषेण निर्वृत्ता अण् ङीप् . नगरीभेदे %% भाश् वश् 22 अश् . %% नीलकश् %% हरिवंश् 16 अश् . ## त्रिश् जरूथं मांसं स्तोत्रं वा तदर्हति ञ्य . 1 मांसदानपुष्टे 2 स्तोत्रार्हे च %% भाश् वश् 19 अश् . %% तच्चिन्त्यं जॄवॄभ्यामूथन्नित्यूणादिसूत्रे ऊथनि जरूथं भांसमिति शाब्दिकाः तथा च मांसमयान् मांसादिदानप्रधानान् पुष्टानित्यर्थः . जरूथोऽसुरबिशेषः इति वेदभाष्यम् . अत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्यादर्था विरोधाच्च जरूथं स्तोत्रमुच्यत इति जारूथ्यान् स्तोत्रार्हानित्यर्थः गीलकश् . जारूत्थशब्दकल्पनं प्रामादिकमेव . ## पुश् नश् जल--घाते ज्वलाश् णु चुश् जल--संवरणे कर्तरि अच् बा . 1 शणसूत्रनिर्मिते स्वनागख्याते पदार्थे अमरः %% माश् अनुश् 50 अश् . 2 गवाक्षे 3 समूहे च अस्फुटफलादौ 4 क्षारके (जालि) . 5 दम्मे मेदिश् गवाक्षो गवाक्षच्छिद्रं तत्र %% भट्टिः सम्हे %% %% माघः %% किराश् 6 इन्द्रजाले हेमश् . 7 कदम्बवृक्षे पुश् मेदिनिः . ## पुश् जालमिव कायति कै--क . 1 गवाक्षे हेमचश् . स्वार्थे क . 2 जालशब्दार्थे . %% सुश्रुश् 3 क्षारके पुश् स्त्री स्त्रियां ङीप् शब्दार्थचिश् . 4 जालतुल्ये मेषलोम्नि च . ## पुश् कृ--ण्वुल् 6 तश् . जालस्य मक्षिकादिपातनाय जालाकारस्य कारके--मकेटे (माकडसा) हेमचश् शाट्येन कृत्रमस्य 2 कर्तरि त्रिश् . शाठ्येन कृतपदार्थस्य स्वरूपाच्छ दकत्वेन जालतुल्यकरणात्तस्य तथा त्वम् . ## पुश् त्रिगर्तषष्ठान्तर्गते आयुधजीविभेदे . %<आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डिकिः . क्रोष्टुकिर्जालमालिश्च ब्रह्मगुप्तोऽथ जालकिः>% . सिश् कौश् ततः स्वार्थे छ . जालकीय तदर्थ . बहुषु लुक् . जालकय इत्येव . ## जालनिव का यति कै--क जालकं देहलोमतदस्त्यस्याः इनि ङीप् . 1 मेष्यां त्रिकाश् 2 मेघे पुश् . ## पुश् जाले पतितः कीटोऽस्य . मर्कटे लूतायां (माकडसा) तदीयजाले मशकादीनां पतनात्तस्य तथात्वम् . जालकीटे भवः पलद्याश् अण् . 2 तद्भवे त्रिश् . ## नश् जाले जालके क्षीरं तत्र साधु यत् . क्षीरविषे वृक्षनेदे . स्थावरविषोपक्रमे %% सुश्रुतः . ## पुश् क्षुदरोगभेदे . क्षुद्ररीगशब्दे 3380 पृश् दृश्यम् . ## जालमिव गोणी यत्र कप् ह्रस्वः . दधिम . न्थनभाण्डे त्रिका0 ## पुश् daityabhede %% kà÷ãø 21 aø ध्रुवं प्रति विष्णोरुक्तिः . 2 त्रिगर्तशे पुश् तद्देशस्य तेन कृतत्वात् तथात्वम् . सोऽभिजनोऽस्य अण् . पित्रादिपरम्परया 3 तद्देशवासिनि . बहुषु तस्यालुक् . 4 ऋषिभेदे पुश् ततः सडाश् गात्रापत्ये फक् . जालन्धारायण तद्गोत्रापत्ये पुंस्त्रीश् . जालन्धरायणस्य विषयो देशः राजन्याश् युञ् . जालन्धरायणक तस्य परिशीलिते देशे पुश् . ## पुश् जालमिव पादोऽस्य हस्त्यादिश् नान्त्यलोपः . 1 हंसे . %% (नरनारायणौ) भाश् शाश् 3145 अश् . %% मनुः %% याज्ञश् तन्मासभक्षणं निषद्धवान् . स्त्रियां कुम्भपद्याश् अन्त्यलोपे ङीप् पादः पच्च . जालपदी हंस्याम् वरणादिगणं जानपदीत्यत्र जालपदीति पाठान्तरे जालपद्या अदूरभवो देशः वरणाश् अण् . जालपद तस्या अदूरभवदेशे त्रिश् . पृषोअन्त्य लोपः . जालपाद् हंसे त्रिकाश् . ## स्त्री जालस्य प्रायो बाहुल्यं यस्याम् . लोहमयाङ्गरक्षिष्ठां (साजोया) हेमचश् . ## पुश् आयुवजीविगेदे . ततः स्वार्थे छ . तदर्थे जालकिशच्दे दृश्यम् . ## पुश् जालाकारो वर्वुरकः . (कांटावावला) वृक्षभेदे . %% राजनिश् . ## नश् नित्यकश् अच् समाश् . सरोवरभेदे . ## त्रिश् जलप्रचुरो ह्रदः तत्र भवः तस्येदं वा शिवाश् अण् . 1 जल चुह्रदभवे 2 तत्सस्वन्धिनि च स्त्रियां ङीप् . ## पुश् जालमिवाक्षिषच् समाश् . गवाक्षे %% भागश् 8 . 1519 . ## नश् भेषजभेदे %% अथश् 6 . 5 . 7 . 2 . ## पुश् जालेन चरति पर्पाश् ष्टन् . जालेन जीवति वेतनाश् ठञ् वा . 1 जालजीविनि जालेन 2 चारिणि वा 3 कैवर्ते त्रिकाश् 4 मर्कटे हेमचश् . 5 जालजीविनि वागुरिके मृगवन्धनार्थं जालपातिनि मृगयुभेद अमरः . ष्ठनि स्त्रियां ङीष् इति भेदः . जालमस्त्यसश् ठत . 6 जालोपजाविनि ग्रामजालिनि च त्रिश् हेमचश् . ## स्त्री जाल + अस्त्यर्थे ठन् . 1 वस्त्रभेदे स्त्रीणां सुखावरणवस्त्रे 2 गिरिसारे 3 जलाकायां 4 विधवायां योधानामश्मरचिताङ्गरक्षण्यां (साजोया) च मेदिश् . (जालि) 5 क्षारके शब्दार्थश् . ## स्त्री जाल + अस्त्यर्थे इनि . 1 चित्रशालायां हेमचश् 2 कोषातकीपृक्षे राजनिश् . षोषातक्यां रत्नमाश् . 4 पमेहरोगिणां पिडकभेदे सुश्रुश् . %% सुश्रुतः . ## स्त्री जालमस्त्यस्याः अच् गोराश् ङीष् . 1 ज्योत्स्न्यां (झिङ्गा) अमरः 2 पटोले राजनिश् . (जालि) 3 क्षारके च . ## त्रिश् चुश् जल--बाश् म . 1 पामरे 2 क्रूरे 3 असमीक्ष्यकारिणि च मेदिश् %% भाघः %% उड्भटः . %% भाश् शाश् 132 अश् स्वार्थे क . तत्रार्थे %% भाश् द्रोश् 196 अश् . ## पुश् जल--ण्यत् . शिवे %% भाश् शाश् 286 अश् शिवस्तुतौ . ## नश् जवनस्य भावः दृढाश् वा ष्यञ् . वेगे . पक्षे इमनिच् जवनिमनु pu0, तल् जवनता स्त्री, त्व जवनत्व नश् तत्रार्थे . ## त्रिश् जव + चतुरर्थां कर्णाश् फिञ् . जवयुक्तदेशादौ . ## नश् जाषक + पृषोश् . जाषके कालीयनामगन्धद्रव्ये अमरटीकायां संसारसुन्दरी . ## पुं स्त्री पक्षिभेदे . %% अथश् 11 . 9 . 1 ## पुश् जायते जन--ड + जायाः दुहितुः पतिः वेदे निश् . जामातरि %% çø 1 . 185 . 8 . %% bhàø . ## नश् जाया च पतिश्च जायापती तयोर्भापः कर्म वा ष्यञ् पृषोश् . जायापत्योः 1 कर्मणि %% çø 5 28, 3 %% bhàø . 2 तद्भावे च . ## पुश् दह--ण्वुल् पृषोश् . (थोङ्घ) इति ख्याते 1 खगे, 2 मार्जारे, 3 खट्टायां 4 कारुण्डिकायां मेदिश् . 5 विलेशये जन्तुभेदे राजनिश् %% vçhatsaüø 85 aø . ## puø ràjabhade %% çø 1 . 11620 . %% bhàø . ## स्त्री जह्न + अण् ङीप् . %% इत्युक्तनिर्वचनायां गङ्गायाम् . जह्नुशब्दे 3081 पृश् दृश्यम् %% तिश् तश् शङ्खः तस्यां तिथिविशेषे स्नानफलं यथा %% इति ब्रह्मवैश् प्रकृतिखश् . %% नाधः . ## जो अभिभवे भ्वाश् परश् सकश् अनिट् . जपति अजेषीत् जिगाय जिग्यतुः जिगयिथ जिगेथ . जेता जीयात् जेप्यति . जापयति--ते अजीजपत् त . जिगीषति . जेता जयी जितः जयः . %% रामाश् बहुकृत्वः प्रयोगः . %% मनुः . %% भाश् सश् 65 अश् . %% भट्टिः %% कुमाश् . %% मुग्धगोश् अस्य तुबन्तुस्थाने तिवन्ती . जयति जयन्ति . %% नाटकेषु वहुस्थाने कञ्चुकाद्युक्तिः . %% काव्यप्रश् . जयश्च सर्वेभ्य उत्कर्षस्तेन स्वापेक्षयाप्युत्कर्षबोधनात् तस्य नमस्कारव्यञ्जकता यथाह काव्यपश् %% . अभिभवपूर्वकग्रहणे अयं द्विकश् . दुह्याच् पज्दण्ड् रुधि प्रच्छि चिब्रू शासु जिमन्ध् मुषाम् . कर्मयुक् स्यादकथितन्तथा स्यान्नीहृकृष्वहाम् इत्युक्तेः . शतं जयति देवदत्तम् सिश् कौश् %% यजुश् 9 . 11 . %% आश्वश् . 9 . 8 . %% भाश् द्रेश् 62 अश् स्वार्थे णिच् . व्यजीजयत् इति षटि पुगभाव आर्षः . %% भागश् 2 . 10 . 25 . %% नैषश् . जेगीयते . कर्मणि अजीयत अजायि . %% रघुः . अति + अतिशयेन जये %% अथश् 14 . 3 . 74 . वि + अति परस्परजये आत्मश् . %% भट्टिः अधि + आधिक्येम जये %% भट्टिः . अनु + अनुरूपजये पश्चाज्जये च . %% भाश् शाश् 3 . 24 अश् . अमि + आभिमुख्यन जये . %% प्रश्नो पुश् 1 अधिगमे च %% भाश् शाश् 8465 . अव + अधरीकृत्य जये . %<शरैर्पिध्वस्य तांश्चौरानवजित्य ca taddhanam>% bhàø àø 776 . %% bhàø viø 33 aø . परा + पराक्रमपूर्वकजये आत्मश् . पराजयते . %% भट्टिः . %% कुमाश् . ग्लानौ अकश् तत्र %% पाश् सहार्थस्यापाद्यनता . अध्ययनात् पराजयते ग्लायतीत्यर्थः सिश् कौश् %% भट्टिः . प्रति + प्रतिरूपजये . %% भाश् द्रोश् 1357 श्लोश् . %% 4376 शोश् . वि + विशेषेण जये आत्मश् बिजयते . %% भाश् विश् 1345 श्लोश् . जगादाद्रिर्विजषीष्ठाः . %% भट्टिः ## त्रिश् ज्या + वाश् कि . 1 क्षयशीले 2 पिशाचे पुश् एकाक्षरकोश् . ## पुश् स्मृतिनियन्धकारके विद्वद्भेदे . ## पुश् गम--क्त्नु सन्वच्च . प्राणवायौ उज्ज्वलदश् . ## पुश् गॄ--बाश् ति द्वित्वञ्च . आच्छादके . %% çø 5 . vç 9 . 4 %% bhàø . ## strã ji--san भावे अ . 1 जयेच्छायां, 2 प्रकर्षे, 3 उद्यमे च मेदिश् . %% रघुः . %% नैषश् . ## पुश् जिघांसु + पृषोश् . जिघांसौ . %% çø 2 . 30 . 9 . %% bhàø . ## स्त्री अत्तुमिच्छा अद--सन् घसादेशः भावे अ . 1 भोजनेच्छायां 2 क्षुधायां हेमचश् . ## त्रिश् अचुमिच्छति अद--सन्--षमादेशे उ . क्षुधितेश्वमरः . ## त्रिश् हन--सन्--u . हननेच्छो %% भाश् 2 रिपौ पुश् हेमचश् . ## स्त्री ग्रह--सन् भावे अ . ग्रहणेच्छायां %% रघुः . ## त्रिश् घ्रा--कर्तरि श जिघ्रादेशः . घ्राणकर्तरि %% साश् दश् %% भट्टिः . ## स्त्री जिगि--गतौ णिनि . (झिङ्गी) लतायां भावप्रश् %% भावप्र0 ## स्त्री जिगि--गतौ अच् गौराश् ङीष् . ma¤jiùñhàyàmçamaraþ . ## स्त्री ज्ञा--भावे अ . 1 ज्ञातुमिच्छायां 2 तदर्थविचारं च . %% जैश् såø . %% ÷àø såø . ubhayatra विचारार्थकताकरे दृश्या %% सांश् काश् . ## त्रिश् ज्ञातुभिच्छुः ज्ञा--सन्--u . 1 ज्ञातुमिच्छौ 2 मुनुक्षौ च चतुर्विधा भजन्तेमाम्--%<आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ!>% गीता . @<[Page 3119a]>@ ## naø asth . जिज्ञासा राजदश् परनिश् सालोपश्च . अस्थिजिज्ञासायाम् . ## त्रिश् जि--क्विप् . जेतरि . %% अमरः %% %% श्रुति . %% मनुः ## त्रिश् जि--कर्मणि क्त . 1 एराजिते 2 पराभूते . भावे क्त . 3 जये नश् . तदस्यास्ति अच् . 4 अर्हदुपासकभेदे पुश् हेमचश् . ## पुश् जितः अभ्यासपटुतया दृढीकृतः काशिः मुष्टिर्येन . दृढमुष्टौ योधभेदे नीलकण्ठः . ## त्रिश् जितेन जयेन काशते प्रकाशते काशणिनि . 1 जिताहवे, जयिनि हेमचश् . %% हरिवंश् 177 अश् . ## त्रिश् जितः क्रोधो येन . 1 क्रोधशून्ये 3 विष्णौ पुश् . %% विष्णुसंश् %% भाष्योक्तेः तस्यास्यासुरहननाय न कोपः किन्तु वेदमर्यादारक्षार्थ एवेति न तस्य कोपशालितेति बोध्यम् . जितमन्युरयुभयत्र . %% विष्णुसश् . ## पुश् जिता नेमिरत्र . आश्वत्थदण्डे हेमच0 ## त्रिश् जितः आयत्तीकृतः कर्मादिद्वारा लोकः स्वर्गादिर्येन . इष्टापूर्तादिकर्मभिः आयत्तीकृतस्वर्गादिलोके धार्मिके स एकः पितॄणां जितलोकानामा- अथ ये शतं पितॄणां जितलोकानामाननन्दः शतश् ब्राश् 14 . 7 . 1 . 33 . %% भाश् . 2 अभिभूतलोके त्रिश् . ## त्रिश् जि + क्तवतु . 1 कृतजये स्त्रियां ङीप् सा च उशीनरनृपस्य 2 कन्यायाम् . %% भाश् आश् 99 a0 ## त्रिश् जितमायत्तीकृतं व्रतं येन . 1 आयत्तीकृतव्रते पृथुवंश्ये 2 हविर्धानपुत्रभेदे puø %% bhàgaø 4 . 23 . 8 . @<[Page 3119b]>@ ## puø जितः शत्रुर्येन . 1 पराजितरिपुके रिपुजयकर्तरि . 2 अर्हतां पितृभेदे पुश् हेमचश् . ## त्रिश् जितानि आयत्तीकृतानि अक्षराणि शीघ्रं तद्वाचनपाटवादि येन . दृष्टिमात्रेण अक्षरवाचनशक्तियुक्ते . ## त्रिश् जितो वशीकृत आत्मा इन्द्रियं मनो वा येन . 1 जितेन्द्रिये . 2 श्राद्धभागार्हे देवभेदे पुश् कीर्तिमच्छब्दे 2061 पृश् दृश्यम् . ## त्रिश् जितः अमित्रो येन . 1 शत्रुपराजयकर्तरि 2 जितकामादिरिपुके च . 3 विष्णौ पुश् शब्दरत्नाश् %% विष्णुसश् %% भाश् . ## पुश् जिता अरयो आभ्यन्तरा रागादयो बाह्याश्च रिपवो येन . 1 बुद्धे त्रिकाश् 2 वृत्तार्हत्पितरि हेमचश् 3 जितशत्रौ शत्रुजयकारिणि 4 कामादिरिपुजयकर्तरि च त्रिश् 5 अविक्षितो नृपस्य putrabhede puø %% bhàø àø 94 àø . ## स्त्री आश्विनकृष्णाष्टम्यां जीमूतवाहनपूजाद्यङ्गभूतायां जीभूताष्टम्यां तत्र कर्तव्यमुक्तं चमत्कारचिश् भविष्योत्तरे %% . विष्णुधर्मोत्तरे %% . तथा च यद्दिने प्रदोषव्यापिनी अष्टमी तत्रैव व्रतम् . उभयदिने चेत् परदिने त्रिसन्ध्यव्यापित्वात् . उभयदिने प्रदोषाव्याप्तौ उदयगामिन्यां तदुक्तं निर्णयामृतसिन्धौ %% इति अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् %<आश्विमम्यासिताष्टम्यां याः स्त्रियोऽन्नं हि भुञ्जते . मृतवत्सा भवेयुस्ता वैधव्यञ्च भवद्ध्रुवम्>% वचनात् . @<[Page 3120a]>@ ## puø जितः शत्रुराहवे येन . जितकाशिनि हेमश् . ## त्रिश् जितानि वशीकृतानीन्द्रैयाणि येन . यथेष्टमिन्द्रियप्रचारप्रतिरोधिनि 1 वशीकृतेन्द्रिये %<श्रुत्वा स्पृष्ट्वाथ दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः . न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः>% मनूक्ते हर्षविषादशून्ये 2 शान्ते जने . इन्द्रियजपश्च शौचकार्यः आत्मदर्शनयोग्यत्वे च हेतुः . यथोक्तं pàtaø såø bhà0 %% pàtaø såø . %% bhàø . 2 कामवृद्धिवृक्षे पुश् शब्दार्थचिश् . ## मिथुनराशौ %% ज्योश् तश् मेषादिसंज्ञोक्तौ . अतिशयेन जित् जित्तम 2 अतिशयजययुक्ते त्रिश् . ## स्त्री जि--क्यप् . वृहद्धले कृष्टभूमिसमीकरणार्थं काष्ठमयपदार्थभेदे ## त्रिश् जि--क्वनिप् . जयशीले . ततः कर्णाश् चतुरर्थ्यां फिञ् . जइत्वनायनि जित्वनोऽदूरदेशादौ . ## त्रिश् जि--क्वरप् . जयशीले %% %<शस्त्राण्युपायपायंसत जित्वराणि>% भट्टिः %% माघः . क्वरपः टिड्ढाण ञित्यादि पाश् सूत्रे पाठात् स्त्रियां ङीप् . मुग्धश् मते क्ष्वरप् षित्त्वात् ईप् इति भेदः . सा च 2 काशीपूर्यां त्रिकाश् . ## पुश् जि--नक् . 1 बुद्धे अमरः 2 अर्हन्नामबौद्धभेदे 3 विष्णौ च हेमचश् . 4 अतिवृद्धे उणाश् . 5 जित्वरे त्रिश् मेदिश् . तस्येदमण् . जैन जिनसम्बन्धिनि त्रिश् %% . तदीयमते च तच्च अर्हच्छब्दे 382 पृश् दर्शितम् . ## नश् 6 तश् . जिनगृहे चैत्ये विहारे हेमचश् . ## पुश् जिनानामिन्द्रः जिन इन्द्र इव वा . 1 वुद्धे हलाश् 2 व्याकरणकारके विद्वद्भेदे च . स्वार्थे अण् . तत्रार्थे %% कविकल्पद्रुमः . ## पुश् 6 तश् . बुद्धे हेमचश् . ## भक्षे भ्वाश् परश् सकश् सेट् . जेमति अजेभात् . उदित् जेमित्वा जान्त्वा जितः . %% अमरः @<[Page 3120b]>@ ## हिंसायां स्वाश् परश् सकश् सेट् . जिरिणोति अजिरायीत् . अयं वैदिकः . ## पुश् दक्षिणस्थे देशभेदे, सोऽभिजनोस्य अण् . तस्य राजा và aõ . jaillika पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु तस्य लुक् . तद्देर्शवासिषु तन्नृपेषु च बश् वश् . %% भाश् सश् 9 अश् . ## प्रीणने भ्वाश् परश् सकश् सेट् इदित् . जिन्वति अजिग्वीत् जिजिन्व इदित्त्वात् नोपधालोपः jinvyate . %% çø 1 . 164 . 51 . %% athaø 9 . 31 . 7 . %% tàõóyaø bràø 1 . 9 . %% çø 8 . 44 . 16 . %% 11 . 4 . 14 . वृद्धौ च अकश् . वेदे अस्य क्वचित् आत्मश् %% çø 3 . 2 . 11 . %% bhàø . vede namadhyasyaiva प्रयोगात् शब्दकल्पद्रुमे अन्त्यस्थवान्तस्थले तस्य निवेशनात् जिम्बतीति प्रयोगदर्शनाच्च अओष्ठ्यत्वभ्रान्त्या मत्कृतशब्दस्तोममहानिधौ जिम्बतीति औष्ठ्यान्ततया रूपप्रदर्शनं प्रामादिकमेब . कविकल्पद्रुमे अन्तःस्थवान्तमध्यं पाठात् धिविधातोरिव न मध्यत्वस्योचितत्वात् . ## पुंस्त्री जीवञ्जीव + पृषोश् . चकोरखगे शब्दरश् जातित्वात् स्त्रियां ङीष् . ## पुश् जॄ--रिक् रस्यवः . 1 समये 2 खगे च सिश् कौश् . ## सेके भ्वाश् परश् सकश् सेट् . जेषति अजेषीत् . उदित् जेषित्वा जिष्ट्वा . जिष्टः . ## पुश् जिष--ग्स्नु . 1 विष्णौ हेमचश् 2 इन्द्रे 2 अर्जुने च 3 जेतरि त्रिश् मेदिश् . तत्रार्जुने जयशीले च . %% %% माघः %% भाश् विश् 44 अश् . इन्द्रे %% अथश् 11 . 9 . 18 . विष्णौ %% भाश् उश् 69 अश् . जिष्णुनामनिरुक्तौ . ## त्रिश् हा--मन् सन्वत् आलोपश्च . 1 कुटिले 2 मन्दे 3 तगरवृक्षे नश् मेदिश् . %% ऋतुसंश् . %% याज्ञश् . %% माघः 4 कपटे नश् . %% किराश् %% मल्लिश् . 5 पिहिते त्रिश् %% çø 8 . 4 . 5 . %% bhàø . 6 adhastàdvartamàne ca . %% çø 1 . 1116 . 11 . %% bhàø . 7 aprasanne ca . %% किराश् %% मल्लिश् . ## पुंस्त्री जिह्मं कुटिलं मन्दं वा गच्छति गम--ड . 1 सर्पे स्त्रियां जातित्वात् ङीष् . 2 मन्दगे त्रिश् मेदिश् स्त्रियां टाप् . %% %% bhàø àø 9 aø . ## पुंस्त्री जिह्मं मन्दं मेहति मिह--ल्यु . भेके शब्दरश् स्त्रियां जातित्वात् ङीष् . ## पुश् जिह्मं कुटिलं शल्यमस्मात् . खदिरवृक्षे जटा0 ## त्रिश् जिह्मं मन्दमश्नाति अश--णिनि . मन्दभोजिनि ततः अपत्ये शुभ्राश् ढक् . जैह्माशिनेय तदपत्ये पश् स्त्री . ## त्रिश् ह्वल--अच् बाश् सन्वच्च जिह्वं जिह्वाव्यापारं लाति ला--क वा . भोजनलोलुपे . %<श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये च जिह्वलाः . एतन्ति नरके घोरे लुप्तपिण्डोदकक्रियाः>% श्राश् तश् . ## स्त्री लेढ्यनया लिह--स्वादे व %<शेवयह्वजिह्वेत्यादिना>% निश् . 1 रसास्वादकरणे इन्द्रियभेदे 2 तदधिष्ठाने गोलके (जिव) ख्याते पदार्थे च . तदिन्द्रियस्य जलीयत्वं मिश् मुश् समर्थितं यथा रसनं जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसव्यञ्जकोदकवत् रसनसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वे सतीति विशेषणीयम् . तस्याधिष्ठातृदेवता च प्रचेताः %% शाश् तिश् उक्तेः . अग्नेर्जिह्वाश्च सप्त तन्नामानि %% मुण्डकोपश् . तस्याः कफादिदोषात् लक्षणादिकं भावश् प्रश् दर्शितं यथा %<शाकपत्रप्रभा रूक्षा स्फुटिता रसनाऽनिलात् . रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् . परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके . सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा>% अस्य क्लीवत्वं भरत आह स्म . जिह्वलः . इन्द्रिय प्ररत्वे तथात्वमिति तु युक्तम् . 3 वाक्ये निघण्टुः ## पुश् जिह्वया जपः . %% तन्त्रसारोक्ते जपभेदे . %% तन्त्रसाश् तत्फलमुक्तम् . ## नश् जिह्वा निर्लिख्यतेऽनेन निर् + लिखकरणे ल्युट् . (जिव आचडान) द्रव्यभेदे तल्लक्षणं यथा %% भावश् प्रश् . ## पुश् स्त्री जिह्वया पिबति पा--क . 1 कुक्वुर 2 व्याघ्रे 3 विडाले 4 भल्लूके च शब्दरत्नावली 5 चित्रकव्याघ्रे विश्वः . स्त्रियां जातित्वात् सर्वत्र ङीष् . ## 6 तश् . जिह्वास्थितमले कुलुके त्रिकाश् . ## नश् 6 तश् . जिह्वाया मूले . तत्र भवः छ . जिह्वामूलीय अयोगवाहान्तर्गतवर्णभेदे . %% सिश् कौश् . स च कखयोः परयोः विसर्गस्थाने जातः . कवर्गे च %% शिक्षायां कवर्गस्य जिह्वामूलस्थानत्वोक्तेस्तथात्वम् . ## पुश् स्त्रीश् जिह्वा रद इव यस्य . पक्षिणि हाराश् तस्य जिह्वाया एव दन्तकार्यकारित्वात्तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## पुश् मुखरोगान्तर्गतजिह्वागतरोगभेदे . तल्लक्षणादि भावप्रश् उक्तं यथा . %% भावप्रश् . %% शातातश् . ## पुश् जिह्वायाः शल्यमिवास्त्यस्य अच् . खदिरवृक्षे राजनिश् . ## पुश् यजुर्वेदीयवंशान्तगतर्षिभेदे . %% इत्युपक्रमे . %% शतश् ब्राश् 14 . 9 . 4 . 33 . 2 जिह्वायुक्ते त्रिश् . स्त्रियां ङीप् . ## पुश् जिह्वया स्वादः . लेहने (चाटा) हेमचश् . ## स्त्री जि--क्तिन् वेदे दीर्घः . jaye %% çø 9 . 96 . 4 . %% bhàø . loke tu ज्या--क्तिन् सम्प्रसारणे %% इति पाश् सम्प्रसारणस्य दीर्घः . 2 हानौ स्त्री . ## त्रिश् ज्या--क्त सम्प्रसाश् दीर्घः . जोर्णे अमरः %% मनुः . ## पुश् जयति नभः, जीयतेऽनिलेन वा . जि--क्त . %% . जीवनस्योदकस्य मूतं बन्धो यस्येति वा जीवनं जलं मूतं बद्धमनेन . मूङ् वन्धने कर्मणि क्तः पृषोदरादित्वात् साधु . ज्यानं जीर्णं ज्या--संश् क्विप्, जिया वयोहान्या मूतो बद्ध इति वा जीवनं मुञ्चति वा पृषोश् . 1 पर्वते 2 मेधे 3 मुस्तायां 4 देवताडवृक्षे च अमरः 5 इन्द्रे 6 भृतिकरे 7 घोषकलतायां च हेमश् . मेघे %% दुन्दुभिपूजामन्त्रः . %% kiràø . %% çø 6 . 75 . 1 %% vçø रश् उक्ते 8 दण्डकभेदे तथा च एकादशभीरगणैः रचितो जीमूताख्यो दण्डकः . स्वार्थे क . जीमूतक तेष्वर्थेषु . ## पुश् जीमूतो मेघः कूटेऽस्ये . पर्वते हाराश् . ## पुश् विद्याधरपतौ राजभेदे जीमूतवाहन पितरि . नागानन्दे दृश्यम् . @<[Page 3122b]>@ ## puø जीमूतस्य मुस्तकस्य मूलामव मूलमस्य . शट्यां शब्दरत्नाश् . ## पुश् जीमूतो मेधो वाहनमस्य . मेधवाहने 1 इन्द्रे शालिबाहनपुत्रे 2 नृपभेदे जिताष्टमीशब्दे दृश्यम् . जीमूतकेतोः विद्याधरस्य 3 पुत्रे च तत्कथा नागानन्दे दृश्या . ## पुश् जीमूतं मेघमुद्दिश्य वहति ऊर्ध्वं गच्छति वह--णिनि . धूमे हेमचश् . मेघानां धूमादेवाविर्भावात् तस्य तथात्वम् . ## पुश् ज्या--रक् संप्रश् दीर्घः . 1 जीरके, 2 खड्गे, 3 अणौ च . मेदिश् जोरी रक् च उणाश् सौश् जु--रप्रत्ययः ईश्चान्तादेशः . 4 जवशीले 5 क्षिप्रे च उज्ज्वलश् जीरदानुः . %% çø 1 . 141 . 12 . %% bhàø . संज्ञायां कन् . (जीर) ख्याते पदार्थे मेदिनिश् . मदनपालनिघण्टौ तस्य क्लीवता तद्भेदा गुणाश्चोक्ता यथा %% मदनपालः . ## पुश् जीरक + पृषोश् . जीरके राजनिश् . ## पुश् जीरं क्षिप्रंश् जवशीलं वा ददाति दा--नु . 1 जवशीलदाने, 2 क्षिप्रदातरि ca %% çø 1 . 166 . 15 %% bhàø %% 5 . 83 . 1 %% bhàø . ## puø जीर्यति जॄ--बाश् रिक् . 1 मनुष्ये %% çø 4 . 51 . 6 %% bhàø jé--अन्तर्भू तण्यर्थे रिक् . 2 जारके 3 अभिभावके च त्रिश् %% çø 2 . 17 . 3 %% bhàø . ## triø jé--kta . 1 जरायुक्ते 2 पुरातने च अमरः %% गीता . %% चाणक्यः . 2 शैलजे नश् राजनिश् . 3 उदराग्निना कृतपाके त्रिश् . %% वैद्यकम् . द्रव्यभेदे जीर्णतासाधनद्रव्यभेदा जीर्णमञ्जर्यामुक्ता यथा %% . ## त्रिश् जीर्णप्रकारः स्थूलाश् कन् . जीर्णप्रकारे . ## पुश् कर्मधाश् . द्वादशाहाधिककालोत्पन्ने ज्वरे तल्लक्षणादिकं भावप्रकाश् उक्तं यथा . %% . जीर्णज्वरस्यैव विशेषं वातवलासकमाह . नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति . स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी . वातबलासकी नर ईदृग्भवेत् . शूनः शोथी . श्लेष्मभूथिष्ठो बहुश्लेष्मकः . जीर्णज्वरी नरः कुर्यान्नोपवासं कदाचन . लङ्घनात् स भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः . पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा . लङ्घयेत् तत्र तत्पश्चात् पूर्वामेवाचरेत् क्रियाम् तथा पूर्ववत् . ## पुश् नित्यकश् . वृद्धदारकवृक्षे (विधारा) राजनि0 ## पुश् जीर्णं पत्रमस्य . पट्टिकालोध्रे शव्दार्थश् . 2 जीर्णपत्रयुक्ते त्रिश् . बहुश् कप् कापि अत इत्त्वम . जीर्णपत्रिका 2 वंशपत्रीतृणे स्त्री राजनिश् . ## पुश् जीर्णानि पर्णान्यस्य . 1 कदम्बे . 2 पुरातनपत्रयुक्ते त्रिश् . कर्मश् . 2 पुरातनपत्रे नश् . 4 पुरातनताम्बूले च . %% वैद्यकम् . ## स्त्री नित्यकश् . वृद्धदारके वृक्षे (विधारा) राजनिश् . ## पुश् जीर्णं बुध्नं मूलमस्य . पट्टिकालोध्रे राजनिश् तदिव कायति कै--क . जीर्णबुध्नक . (केओटा मुथा) ख्याते मुस्तकभेदे . ## नश् जीर्णं पुरातनं वज्रं हीरकमिव . वैक्रान्तमणौ राजनिश् . ## नश् कर्मश् . पुरातनवस्त्रे पटच्चरे अमरः . ## स्त्री जॄ--क्त . स्थू लजीरके राजनिश् . ## स्त्री . कृत्रिममृत्तिकाभेदे . %% शब्दार्यचिन्तामणिः . ## स्त्री जॄ--क्तिन् . जीर्णतायाम् . अमरः . ## पुश् जीर्णस्य पूर्वप्रतिष्ठापितलिङ्गादेरुद्धारः . 1 पूर्वप्रतिष्ठापितलिङ्गादेः भग्नतादौ स्वस्थानादुद्धारे तद्विधानम् अग्निपुश् 67 अश् उक्तं यथा . %% निश् सिश् विशेषो यथा अथ जीर्णोद्धारः स च लिङ्गादौ दग्धे भग्ने चलिते वा कार्यः . अयं चानादिसिद्धप्रतिष्ठितलिङ्गादौ भङ्गादिदुष्टेऽपि न कार्यः . तत्र तु महाभिषेकं कुर्यादिति त्रिविक्रमः . कर्ताऽमुकदेवस्य जीर्णोद्धारं करिष्ये इत्युक्त्वा पुण्याहं वाचयित्वा आचार्यमृत्विजश्च वृत्वा लिङ्गे ओं व्यापकेश्वरहृदयाय नमः ओं व्यापकेश्वरशिरसे स्वाहेत्येवं षडङ्गं कृत्वाऽघोरमन्त्रं शतं जप्त्वाऽग्निं प्रतिष्ठाप्याधोरेण घृतसर्षपैः सहस्रं हुत्वा इन्द्रादिभ्यो नाम्ना वलिं दत्त्वा जीर्णदेवं प्रणवेन संपूज्य ब्रह्मादिमण्डलदेवतानां होमं पूर्वोक्तं कृत्वा देवं प्रार्थयेत . %% . ततः क्षीराज्यमधुदूर्वाभिः समिद्भिश्चाष्टोत्तरसहस्रं शतं वा देवमन्त्रेण हुत्वाऽङ्गानां दशांशेन लिङ्गचालनार्थं सहस्रं शतं वा पायसेन हुत्वा लिङ्गं प्रार्थयेत . %% मन्त्रितजलेनाभिषिच्य विसर्जयेत् . ततोऽस्त्रमन्त्रितेन स्वनित्रेण खात्वा लिङ्गमानीय नद्यादौ वामदेवेन लिङ्गं प्रणवेन मूर्तिं क्षिपेत् . दारुजन्तु मधुनाऽभ्यज्याधोरेण दहेत् . हेमरत्नादिमयन्तु दग्धं चलितं वा पुनस्तत्रैव स्थापयेत . ततः शान्त्यै अघोरेण तिलैः सहस्रं हुत्वा प्रार्थयेत . %% . ततो यजमानः पार्थयेत . %% . मूर्तौ तु विशेषः . %% . ततो नवां मूर्तिं लिङ्गं वा कृत्वोक्तविधिना स्थाषयेत् . भग्नमन्दिरादेः 2 संस्कारे च स च विष्णुधर्मोत्तरे तृतीयकाण्डे उक्तो यथा %% . विष्णुरहस्ये %% अग्निपुराणे %% देवीपुराणे %% . हयशीर्षपञ्चरात्रे %% हरिभक्तिश् 20 विलासः . ## पुश् जृ--क्विन् . कुठारे उज्ज्वलदत्तः . ## प्राणने असुधारणे भ्वाश् अकश् पश् सेट् . जीवति अजीवीत् जिजीव . ऋदित् अजिजीवत् त जीवितं जीवनम् जीवः जीविका . %% हितोश् %% साश् दश् %% छा उश् . %<शतं जीवन्तु शरदः>% ऋश् 10 . 18 . 1 . प्राणधारणञ्च प्राणधारणोयोगोपवृत्ति धारणमपि %% मनुः . करणे सकश् . %% मनुः . जीवेत् कुर्यात् अति + अतिक्रम्य जीवने सकश् . %% रघुः . अनु + पश्चाज्जीवने अनुरूपजीवने च सकश् . %% भाश् उश् 4535 श्लोश् %% भाश् द्रोश् 411 श्लोश् . आ + वृत्तिकरणे उपभोगे च सकश् . %<आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम्>% याज्ञश् . %<आजीवनुपभुञ्जानः>% भिताश् . %% भाश् उश् 132 अश् . उद् + उच्छ्वासने अकश् . %% भट्टिः . प्रति + उद् + प्रतिरूपोज्जीवने . उप + आश्रित्य वर्तने सकश् . %% शतश् ब्राश् 12 . 2 . 3 . 1 . %<शेषास्तमुपजीवेयुर्यथैव पितरं तथा>% मनुः . उपजीवी उपजीव्यः . ## पुश् जीव--कर्तरि क . 1 प्राणिनि 2 जीवन्तीवृक्षे 3 वृहस्पतौ च मेदिश् . 4 कर्णे 5 क्षेत्रज्ञे त्रिकाश् . भावे घञ् . 6 असुधारणे अमरः करणे घञ् . 7 वृत्तौ आजीविकायां मेदिश् . मनुष्यादिकीटपर्यन्ते 8 प्राणिमात्रे 9 कार्यकारणसङ्घाते . अनेकान्तवादिनां जीवास्तिकायसंज्ञया परिभाषिते 10 पदार्थभेदे . त्रिविधश्चासौ अनादिसिद्धमुक्तबद्धभेदात् . अत्रानादिसिद्धोऽर्हन् जीवास्तिकायाख्यः . व्यपेतमोहादिबन्धो मुक्तः . मोहाद्यावृतस्तु बद्ध इति . 11 उपाधिप्रविष्टे वाङ्मनःप्राणकरणग्रामानुप्रविष्टे ब्रह्मणि . घटावच्छिन्नाकाशवत्शरीरत्रितयावच्छिन्ने 12 चैतन्ये . दर्पणस्थमुखप्रतिविम्बवद् बुद्धिस्थे 13 चैतन्यप्रतिविम्बे . 14 साभासाहङ्कारे चित्प्रतिविम्बे . प्राणादिकलापस्य 15 धारयितरि %% इत्यभियुक्तोक्तेः 16 लिंङ्गदेहे . %% इति श्रीभानवतम् . पञ्चविधं पञ्चतन्मात्रात्मकम् . त्रिवृत् त्रिगुणम् . षोडश विकारात्मना विस्तृतमित्यनाद्यभिमानित्वेन इहलोक परलोकगामी व्यवहारिको जीव उच्यते . %% श्रुतिः . %% शङ्खः . जीवो नाम देहादिव्यतिरिक्तस्तत्साक्षी त्वम्पदार्थो योऽयं विज्ञानमयः योऽयं संसरति योऽयं संसारी नतु देहादिर्जीवः तस्य दृश्यस्य द्रष्टृत्वानुपपत्तेः . %% कुलार्णश् . 17 विष्णौ, %% विष्णुश् सहश् . तत्र वृहस्पतौ %% %% ज्योतिश् 18 पुष्यनक्षत्रे च . तस्य जीवाधिष्ठातृकत्वात् तथात्वम् अश्लेषाशब्दे 498 पृश् दृश्यम् . घटसंवृत आकाशे नीयमाने यथा घटे . घटो नीवेत नाकाशं तद्वत् जीवो नभोपमः . आर्हतमतसिद्धजीवभेदाश्च अर्हच्छब्दे 384 पृश् दृश्याः . स च जीवो विभुरिति साङ्ख्यनैयायिकवैशेषिकपातञ्जलवेदान्तिनः . अणुप्ररिमाण इति रामानुजादयः . मध्यमपरिमाणः इति माध्यमिका . आत्मन्शब्दे 672 पृश् दृश्यम् %% छाश् उश् . %% भाषाश् जीव--क 19 जीवनयुक्ते त्रिश् . %% भाश् वश् 207 अश् . अत्र जीवस्य हिंसा देहवियोजनम् . ## पुश् जीवयति जीव + णिच्--ण्वुल् . 1 अष्टवर्गात्वर्गते 1 ओषधिभेदे %% तदभावे विदारीमूलं प्रतिनिधितया देयमिति . %% भावप्रश् 2 पीतसालवृक्षे 3 क्षपणके च पुश् . जीव--ण्वुल् . 4 प्राणधारके त्रिश् मेदिश् . 5 सेवके 6 वृद्ध्याजीविनि त्रिश् 7 अहितुण्डिके पुश् मेदिश् . ## नश् चक्रदत्तोक्ते तैलभेदे . तच्च तैलं द्विविधं लघुवृहद्भेदात् यदाह तत्रैव %% . लघु . %% वृहत् . चक्रदश् . ## पुश् जीब एव घनो मूर्तिरस्य . हिरण्यगर्भे तस्य सर्व जीवसमष्टिरूपत्वात् तथात्वं यथाह प्रश्नोपश् भाश् . ओम् शब्दे 2560 पृश् तद्वाक्यम् दृश्यम् . %% . ## पुंस्त्री जीवञ्जीव + पृषोश् . चकोरखगे शब्दरश् स्त्रियां जातित्वात् ङीष् . स्वार्थे क . तत्रार्थे . %% मनुः . ## पुंस्त्री जीवं जीवयति विषगाशकत्वात् जीव--षाश् खच् . चकोरपक्षिणि अमरः स्त्रियां जातित्वात् ïãù . %% bhàø u0 @<[Page 3127a]>@ ## स्त्री जीवत् तोक यस्याः . जीवत्पुत्रिकायां स्त्रियां . (जेओंत् पोयाती) हेमचश् . ## स्त्री जीवन् पतिर्यस्याः सपूर्वत्वात् वा न ङीपौ . सधवायां स्त्रियाम् . हेमचश् . ## पुश् जीवन् पिता यस्य कप् . विद्यमानपितृके जने . %% तिश् तश् . तत्र जीवत्पितृकस्य श्राद्धविशेषेऽधिकारः निर्णयसिन्धौ व्यवस्थापितो यथा . जीवत्पितृकस्य साग्नेरेव वृद्धिश्राद्धेऽधिकारः न तु निरग्नेः %% इति चन्द्रिकायां सुमन्तूक्तेरित्याहुः प्रयोगपारिजातेऽप्यनाहिताग्निर्न कुर्यादितीदं व्याख्यातम् तन्न %% हारीतोक्तेः सौमन्तवन्तु वृद्धिश्राद्धभिन्नश्राद्धपरमित्युक्तं मदनरत्ने . श्राद्धपदं पिण्डपितृयज्ञपरमिति पृथ्वीचन्द्रोदयः . निर्णयामृते तु हारीतीयेऽनग्निकोनाहिताग्निरभिप्रेतः पूर्ववचने तु साग्निः श्रौताग्निः स्मार्ताग्निश्चोच्यते . तेनोभयाग्निहीनस्य नेत्युक्तं तन्न पूर्वोक्तदिशा गतिसम्भवेनाग्निपदस्य स्मार्ताग्निपरत्वे मानाभावात् वक्ष्यमाणनित्यानित्यसंयोगविरोधात् पितरो जनकस्येज्या यावद्व्रतपनाहितम् . समाहितव्रतः पश्चात् स्वान् यजेत पितामहानिति, पृथ्वीचन्द्रोदये यमवचो विरोधाच्च . अपरार्केऽपि समावर्तने व्रह्मचारी स्वयमेव नान्दीश्राद्धं कुर्यादित्याहुः अतः पूर्वमेव साधु वोपदेवोऽप्येवमाह . यत्तु मतं जीवत्पितृकस्य पुत्रनामकर्मादौ न वृद्धिश्राद्धम् हारीतीये जन्मादावित्यादिशब्देन तत्प्राप्तावपि %% मैत्रपरिशिष्टे उद्वाह एव तस्योपसंहारात् एवं यत्र तु संस्कारादिपदं तदप्युद्वाहादिपरमेवेति तन्न उद्वाहपदस्य स्वविवाहपरत्वस्यापि सम्भवात् पुत्रविवाहपरत्वे मानाभावात् %% इत्यादिभिर्नित्यश्राद्धस्य चौलाद्यङ्गत्वावगतौ नित्यानित्यसंयोगविरोधाच्च अतो जन्मादाविति सर्वसंस्कारसंग्रहः . तथा च कात्यायनः %% . सुतानां चौलादिसंस्कारेषु पिता स्वपितृभ्यः पिण्डान् श्राद्धम् . %% र्दशनात् औद्वहनाद्विवाहपर्यन्तं दद्यात् विवाहश्च प्रथमः %% स्मृतेः तस्य पितुरभावे तत्क्रमात् %% यः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिर्दद्यादिति चन्द्रिकादयः . हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्य मातुलादिः संस्कुर्यात् स तत्क्रमात् संस्कार्यपितृक्रमाद्दद्यान्नतु स्वपितृभ्य इति व्याचख्यौ . समावर्तनस्यापि विवाहप्राचीनसुतसंस्कारत्वात्पितैव नान्दीश्राद्धं कुर्यात् तदभावे ज्येष्ठभ्रात्रादिः तदभावे स्वयमेव कुर्यात् . उपनयनेन कर्माधिकारस्य जातत्वात् एवमाद्यविवाहेऽपीति पृथ्वीचन्द्रोदयन्वन्द्रिकादयः . मदनरत्नेऽप्येवम् . यदा तु पितरि संन्यस्ते प्रोषिते पतिते वा धर्मार्थं तत्पुत्रमन्यः संस्कुर्यात्तदा संस्कार्यपितुः पित्रादिभ्यो दद्यात् %% पृथ्वाचन्द्रोदये यमोक्तेः जीवत्पितृकस्य विशेषमाह कात्यायनः %% इति . तीर्थ इव प्रायश्चिताङ्गश्राद्धेऽपि तस्याधिकारः . %% विष्णुश् सश् %% कात्याश् श्रौश् सूश् पिण्डपितृयज्ञेऽघिक्रियते च . %% कर्कसूश् जोवपितृकस्य जीवेन पित्रादिना अन्तर्हितेऽपि व्यवहितेऽपि पितामहादेः पिण्डदानं भवति सोमादाविव %% इति कर्कस्मृतेः . %% सूश् . %% कर्कः . %% सूश् . जीवपितृकस्य होमान्तकर्म कुर्वतः यतोजातूकर्ण्य आचार्यो न व्यवेते जीवता पित्रा व्यवहिते पितामहादौ पिण्डदानं न भवतोत्याह कुतो न भवतीत्यत्र हेतुः %% शाखान्तरे श्रवणात् अतःप्रधाने पिण्डदाने जीवत्पितृकस्य निषिद्धे अनारम्भ एव घटते न होमान्तता . आपस्तम्बः %% मानवे च %% काठके %% कर्कश् जीवपुत्रोऽप्यत्र . समासान्तविधेरनित्यत्वात् न कप् . जीवपितृ इत्यपि तत्रार्थे . ## पुश् जीव--अथ . 1 कूर्मे 2 प्राणे 3 मयूरे 4 मेधे च 5 चिरायुष्के 6 धार्मिके च 7 जीवनविति त्रिश् . उणादिको0 ## पुश् जीवं जीवनं ददाति द्यति वा दा--दो--वा क . 1 वैद्ये 2 रिपौ 3 ग्रन्थिपर्णवृक्षे च मेदिश् 4 जीवनदातरि त्रिश् . 5 जीवन्तीवृक्षे स्त्री राजनिश् . ## त्रिश् जीवं ददाति दा--तृच् . 1 जीवनदायिनि स्त्रियां ङीप् सा च 2 अद्धिनामोषधौ 3 जीवन्तीवृक्षे च राजनिश् . ## त्रिश् जीवं ददाति दा--बाश् नु . 1 जीवनदातरि %% यजुश् 1 . 28 . ## स्त्री जीवाय जीवनाय दृष्टा . जीवन्तीवृक्षे राजनि0 ## नश् जीव एव धनम् . गवादिजन्तुरूपे धने त्रिका0 ## स्त्री जीवा धीयन्तेऽस्याम् धा + अधि--करणे ल्युट् ङीप् . पृथिव्याम् . %% भागश् 2 . 13 . 2 . %% श्रीघरः . ## नश् जीव--मावे ल्युट् . 1 वृत्तौ 2 प्राणघारणे . करणे ल्युट् . 3 जले मेदिश् . जलं विना प्राणधारणासम्भवात्तस्य जीवनकरणत्वम् अत एव %% छान्दोग्ये प्राणानां जलमयत्वसुक्त्वा तस्य तथात्वं श्चमर्थितं यथा . %<आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः>% %% %<षोडशकलः सौम्य! पुरुषः पञ्चदशाहानि माशीः काममपः पिवापोमयः प्राणो, न पिबतो विच्छेत्स्यते>% इति छाश् उश् . 4 जीवनसाधने त्रिश् %% मुग्धबोश् . 5 हैयङ्गवीने शब्दचश् . सद्योघृतस्यायुर्वृद्धिकरत्वेन जीवनहेतुत्वात् तथात्वम् . 6 मज्जनि राजनिश् 7 वाते 8 जीवकौषधौ च पुश् राजनिश् . 9 क्षुद्रफलवृक्षे पुश् शब्दचश् . 10 प्रत्रे पुश् हेमचश् . जीवयति जिव--णिच्--कर्तरि--ल्यु . 11 परमेश्वरे पुश् %% विष्णु सश् . %% भाश् . %% माषाश् %% उद्भटः . वृत्तौ 12 जीविकायाम् . %% याज्ञश् %% मनुः . 13 जीवदातरि %<शीतस्तत्र ववौ वायुः सुगन्धिं जीवनः शुचिः>% भाश् वश् 168 अश् . ## नश् जीवन + संज्ञायां कन् . अन्ने हेमचश् . कलौ प्राणस्यान्नगतत्वोक्त्या तस्य तथात्वम् . ## स्त्री 6 तश् . न्यायोक्ते देहे प्राणसङ्खाचारकारणे अतीन्द्रिये 1 यत्नभेदे . %% भाषापरिश् . %% सुक्ता0 ## स्त्री जीवयति जीव--णिच्--ल्यु . मेदोषधौ मेदि0 ## नश् जीवनस्याघातो यस्मात् . विषे शब्दचश् . ## पुश् जीवनं जलमावालोऽस्य . वरुणे शब्दचश् . 6 तश् . 2 प्राणायतने देहे च . ## स्त्री जीवत्यनेन जीव--करणे ल्युट् ङीष् . 1 काकोल्यां 2 डोध्यां 3 मेदायां 4 महामेदायां 5 जोषन्त्याञ्च राजनिश् . 6 यूथ्यां शब्दचश् . संज्ञायां कन् . जीवनिका हरितक्याम् राजनिश् . ## नश् जीव--बाश् करणे अनीयर् . 1 जले हेमचश् . 2 जीवन्तीवृक्षे स्त्री अमरः . कर्मणि अनीयर् . 3 उपजीव्ये त्रिश् . भावे अनीयर् . वर्तनीये . 4 विद्याशिल्पमित्यादिमनुव्याख्यायाम् . %% कुल्लूकश् . ## पुश् औषधभेदे %% वैद्यकम् . ## स्त्री जीवं नयति नी--वृच् ङीप् . सइंहल्याम् . राजनि0 ## नश् जीवनस्य जियमाणप्राणस्य रक्षणार्थमौषघम् . जीवातौ म्रियमाणस्य प्राणरक्षके औषघे अमरः . ## पुश् जीव--कर्तरि झ . 1 प्राणे, 2 आयुर्विशिष्टे त्रिश् . जीव--णिच्--क्त . 3 औषधे च उणाश् . ## स्त्री जीव--जीव--णिच्--वा झ--संज्ञायां कन् . 1 वन्दायां वृक्षोपरिजातनुतायां 2 गुडूच्यां 3 जीवाख्यशाके मेदिश् 4 जीयन्त्यां 6 हरीतक्यां च राजनिश् . ## स्त्री जीव--झ गौराश् ङीष् . (जीवै) ख्याते (जियाता) ख्याते 1 वृक्षे . %% भावप्रश् . %% भाश् सश् 4 अश् . (चोडी) ख्याते गुर्जरदेशप्रसिद्धे 2 लताभेदे 3 शयां 4 गुडूच्यां 5 वन्दायां 6 डीद्यां 7 हरितक्याम् राजनिश् . सा च %% इत्युक्तलक्षणा . ## नश् चक्रदत्तोक्ते पक्वघृतभेदे %% . ## त्रिश् जीवन्ने व सुक्तः जीवन्येवात्जज्ञानेन बन्धरहिते %% इति वेदाललाश् . नञ्च जीवन्मुक्तो व्यवहरतिंन वा . आद्ये तस्य बद्धान्न विलक्षणता, द्वितीये देहस्यानुपयोगात् सद्यः पातप्रसङ्ग इत्यत आह . %% वेश् साश् . दृष्टान्ते नोक्तमर्थं स्पष्टयति . %% न पश्यति . उक्तञ्च %% इति वेदन्तासाश् . %% तन्त्रम् . अष्टोत्तरशतमुपनिषदाम् . 2 कौलिके च %% तन्त्रशास्त्रम् %% कुलार्णवे . वेदान्तपरिभाषायां विशेष सुक्तो यथा . निर्गुणब्रह्मसात्कारवतस्तु न लोकान्तरगमनं न तस्य प्राणा उत्क्रामन्तीतिश्रुतेः किन्तु यावत्प्रारब्धकर्मक्षयं सुखदुःखे अनुमूय पश्चादपवृज्यते . ननु %% इत्यादिश्रुत्या %% स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्ननिति चेन्न तस्य %% श्रुत्या %% स्मृत्या च उत्पादितकार्यककर्मव्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानयिनाश्यत्वावगमात् . सञ्चितं द्विविघं सुकृतं दुष्कृतञ्च . तथाच श्रुतिः %% . ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारव्यकर्म ओऽपि निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यत इति चेन्न अपतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारव्वकर्मरूपप्रतिवन्धकदशायामज्ञाननिवृश्वेरनङ्गीकारात् . नन्वेवमपि तत्त्वज्ञानादेकमुक्तौ सर्वमुक्तिः स्यात् अविद्याया एकत्वेनैतन्निवृत्तौ क्वचिदपिसंसारायोगादिति चेन्न इष्टापत्तेरित्येके . अपरे त्वेतद्दोषपरीहारायैव %% वहुवचनश्रुत्यनु गृहीतमविद्यानानात्वप्रङ्गीकर्तव्यमित्याहुः . अन्ये त्वेकैवाविध्या तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः नत्वन्यं प्रति व्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाश इत्यभ्यु पगमान्नैकमुक्तौ सर्वसुक्तिः . अतएव यावदधिकारमवस्थितिराधिकारिकाणाम् इत्यस्मिन्नधिकरणे अधिकारिपुरुषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्य अधिकाराषाटकप्रारब्धकर्म समाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् . तदुक्तमाचार्यवाचस्पतिमिश्रैः %% . एतच्चैकमुक्तौ सर्बमुक्तिरिति पक्षे नोपपद्यते . तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया . ÷àø såø भाष्ययोश्च जाततत्त्वज्ञानानामपि यावत् प्रारब्धकर्मसमाप्तिस्तावद्देहादिसम्बन्धः समर्थितो यथा %% 3 . 3 . 32 सूश् . विदुपो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते . ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति नेयं चिन्तोपपद्यते . न हि पाकसाधनसम्पत्तावोदनो भवेत् न येति चिन्ता सम्भवति, नापि भुञ्जानस्तृप्येत् न वेति चिन्त्यते . उपपन्ना त्वियं चिन्ता, ब्रह्मविदामपि केपाञ्चित् इतिहासपुराणयोर्देहास्तरोत्तिदर्शनात् . तथा ह्यपान्तरतमानाम वेदाचार्थः पुराणर्षिर्विष्णुनियोगात् कलिद्वापरयोः सन्धो कृणद्वैपायतः सम्बभूवेति स्मरणं, वसिष्ठश्च ब्रह्मणो मानसं पुत्त्रः सन्निमिशापादपगतपूर्वदेहः पुनब्रह्मादेशात् मित्रावरुणाभ्यां सम्वभूवेति . भृग्वादीनामपि ब्रह्मण एव मानसानां पुत्त्राणां वरुणे यज्ञे पुनरुत्पत्तिः स्मर्यते . सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्त्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव . एवमेव दक्षनारदप्रभृतीनाभपि भूयसी देहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ श्रुतावपि मन्त्रार्थवादयाः प्रायेणोपलक्ष्यते . ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशादनेकदेहागमन्यायेन, सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते . तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यत उत्तरसुच्यते . न, तेषामपान्तरमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानां अधिकारतन्त्रत्वात् स्थितेः . यथासौ भगवान् सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति, %% इति श्रुतेः . यथा च वर्तमाना ब्रह्मविदः प्रारब्धमोगक्षये कैवल्यमनुभवन्ति %% इति श्रुतेः . एवमपान्तरतगःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्णो यावदधिकारमवदिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम् . सकृत्प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाहयन्तः ख्वातन्त्र्येण गृहादिब गृहान्तरमन्यमन्यं देह्रं सञ्चरन्तः स्वाथिकारनिर्वर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत्क्रमेण वाधितिष्ठन्ति . न चैते जातिस्मरा इत्युच्यते, तएव ते, इति स्मृतिप्रसिद्धेः . यथा %% इति स्मर्यते . यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्धवीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वा शङ्क्येत, न त्वियमाशङ्का युक्ता ज्ञानात् कर्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् . तथा च श्रुतिः-- %% इति स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः . इति चैवमाद्या . स्मृतिरपि %% . इति%% इति--चैवमाद्या . न चाविद्यादिक्लेशदाहे सति क्लेशवीजस्य कर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते, न ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते . प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः %% इति शरोरपातक्षेपकरणात् . तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः, न च ज्ञानफलस्यानैकान्तिकता . तथा च श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्वीणां तथा मनुष्याणाम्ं इति . ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः बरमात्महा ने परिनिष्ठाय कैवल्यं ययुरित्युपपद्यते . %% इति स्मरणात् . प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः . कर्मफले हि स्वर्गादावनुभवानारूढे स्यादपि कदाचिदाशङ्का भवेद्वा न वेति, अनुभवारूढन्तु ज्ञानफलं %% इति श्रुतेः, %% इति च सिद्धवदुपदेशात् . न हि %% इत्यस्य वाक्यस्यार्थः तत्त्वं मृतो भविष्यसि इत्येवं शक्यः परिणेतुम् . %% इति सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति . तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः भाश् . 4 . 1 पादे च . %% 13 सूश् . गतस्तृतीयशेषः, अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रजायते, ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न वा क्षीयत इति संशयः . किं तावत् प्राप्तं फलार्थत्वात् कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः . फलदायिनी ह्यस्य शक्तिः श्रुत्या समधिगता . यदि तदन्तरेणैव फलोपभोगमुपमृद्येत श्रुतिः कदर्थिता स्यात् . स्मरन्ति च %% [मश् bhà0] इति . नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्तोति . नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहदाहेष्ट्यादिषत् . अपि च प्रायश्चित्तानां दोषसंयोगेन विधानात् भवेदपि दोषक्षपणार्थता, नत्वेवं ब्रह्मविद्याया विधानमस्ति . नन्वनभ्यु पगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् . नेत्युच्यते देशकालनिमित्तापेक्षो मोक्षः कर्मफलवद्भविष्यति . तस्मात् न ब्रह्मविद्याधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः तदधिगमे ब्रह्माधिगमे सत्युत्तरपूर्वाघयोरश्लेषविनाशौ भवतः, उत्तरस्याश्लेषः, पूर्वस्य विनाशः . कस्मात्, तद् व्यपदेशात् तथा हि व्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्यामामिनो दुरितस्यानभिसम्बन्धं बिदुषो व्यपदिशति %% इति . तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति %% इति . अयमपरः कर्मक्षयव्यपदेशो भवति . %% इति . यदुक्तमनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रकदर्थनं स्यादिति . नैष दोषः, न हि वयं कर्मणः फलदायिनीं शक्तिमवजांनीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति बदामः . शक्तिमद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्धाप्रतिबन्धयोरपि . न हि कर्म क्षीयत इत्येतदपि स्मरणमौत्सर्गिकं न हि भोगादृते कर्म क्षीयते तदर्थत्वादितिं, इष्यत एव प्रायश्चित्तादिना दुरितस्य क्षयः %% %% . य उचैनमेवं वेद इत्यादि श्रुतिस्मृतिभ्यः . यत्तूक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति . तदसत्, दोषसंयोगेन चोद्यमानानामेषां दोषनिष्कृतिफलसम्भवे फलान्तरकल्पनानुपपत्तेः . यत्पुनरेतदुक्तं न प्रायश्चित्तवद्दोषक्षयोद्देशेन विद्याविधानमस्तीति अत्र ब्रूमः . सगुणासु तावद्विद्यासु विद्यत एव विधानं, तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्तीत्यतः पाप्मप्रहाणपूर्वकैश्वर्य प्राप्तिस्तासां फलमिति निश्चीयते . निर्गुणायान्तु विद्यायां यद्यपि विधानं नास्ति तथाप्यकर्त्रात्मत्वबोधात् कर्मप्रदाहसिद्धिः . अश्लेष इति चागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते व्रह्मविदितिदर्शयति . अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेदे इव तथापि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेस्तान्यपि प्रलीयन्त इत्याह विनाश इति . पूर्वप्रसिद्धकर्तृत्वभोक्तृत्वस्वरूपविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि नेतः पूर्वमपि कर्ता भोक्ता वाऽहमासं नेदानीं नापि भविष्यति काले इति ब्रह्मविदवगच्छति . एवमेव च मोक्ष उपद्यते, अन्यथा ह्यनादिकालप्रवृत्तानां कर्मणां क्षयाभाये मोक्षाभावः स्यात् . न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति, अनित्यत्वप्रसङ्गात् परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य . तस्मात् ब्रह्नाधिगमे दुरितक्षय इति स्थितम् . भाश् %% 4 . 1 . 14 सूश् पूर्वस्मिन्नधिकरणे बन्धहेतोरधस्य स्वाभाविकस्याश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ, धर्मस्य पुनः शास्त्रोयत्वात् शास्त्रीयेण ज्ञानेनाविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियते . इतरस्याऽपि पुण्यस्य कर्मण एवमधवदसंश्लेषो विनाशश्च ज्ञानवतो भवतः . कुतः, तस्याऽपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् . %% इत्यादिश्रुतिषु दुष्कृतवत् सुकृतस्याऽपि प्रणाशव्यपदेशात् अकर्त्रात्मबोधनिमितस्य च कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् %% इति चाविशेषश्रुतेः . यत्रापि केवल एव पाप्मशब्दः पठ्यते तत्रापि तेनैव पुण्यमप्याकलितमिति दष्टव्यं, ज्ञानापेक्षया निकृष्टफलत्वात् . अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्दः %% इत्यत्र सह दुष्कृतेन सकृतमप्यनुक्रम्य %% इत्यविशेषेणैव प्रकृतेषु पाप्मशब्दप्रयोगात् . पाते त्विति . तुशब्दोऽवधारणार्थः . एवं धर्माधर्मयोर्बन्धहेत्वोर्विद्यासामर्थ्यादश्लेषविनाशसिद्धेरवश्यम्भाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति . भाश् %% 4 . 1 . 15 सूश् पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः, स किमविशेषेणारब्धकार्ययोरनारब्धकार्ययोश्च भवत्युत विशेषेणानारब्धकार्ययोरेवेति विचार्यते . तत्र %% इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारब्धकार्ये एव त्विति . अप्रवृत्ते फले एव पूर्वे जन्मान्तरसञ्चिते अस्मिन्नपि च जन्मनि प्राक् ज्ञानोत्पत्तेः सञ्चित सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम् . कुत एतत्, %% इति शरीरपातावधिकरणात् क्षेमप्राप्तेः, इतरषा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरारपातप्रतीक्षां नाचक्षीत . ननु वस्तुबलेनैवायमकर्त्रात्मत्वबोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचिच्चोपेक्षेत, न हि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति . उच्यते, न तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते, आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवगस्या 'न्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्, अकर्त्रात्मत्वबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति, बाधितमपि मिथ्याज्ञानं द्विचन्द्रादिज्ञानवत्ं संस्कारवशात् कञ्चित् कालमनुवर्तत एव . अपि च नैवात्र विवदितव्यं ब्रह्मविदः कञ्चित् काल शरीरं ध्रियते न ध्रियत इति . कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणञ्चापरेण प्रतिक्षेप्तुं शक्येत . श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेनैतदव निरुच्यते तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात् क्षय इति निर्णयः . भाश् %% 4 . 1 . 19 सूश् अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय उक्तः, इतरे त्वारब्धकार्ये पुण्यपापे उपभोगेन क्षप यित्वा ब्रह्म सम्पद्यते %% इति %% इति चेवमादिश्रुतिभ्यः . ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तमेवं पश्चादप्यनुवर्तेत . न, निमित्ताभावात् . उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तं, न च तादृशमत्र किञ्चिदस्ति . नन्वपनः कर्माशयोऽभिनवमुपभोगमारप्स्यते . न, तस्य दग्धवीजत्वात् . मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपाते उपभोगान्तरमारभते, तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धमित्यतः साध्वेतदारब्धकार्यक्षये विदुषः कैवल्यमवश्यम्भावीति . 4 . 1 . भाश् यत्तु सञ्चितं कर्मान्तरं तन्न निमित्त फलम्य दग्धमूलत्वात् . अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् . तदुक्तं योगशास्त्रे %% इति तच्च मूलं ज्ञानाग्निना दग्धमितिकुत पुनः संसारः तस्माद्देहपातेकैवल्यमिति सिद्धम् आश् गिश् सांख्यकारिभायां तत्त्वकौमुद्यामत्रविशेषो उक्तो यथा %% साङ्ख्यकारिका . तत्त्वसाक्षात्कारोदयादेवानादिरप्यनियतविपाककालोऽपि कर्माशयप्रचयोदग्धवीजभावतया न जात्याद्युपपभोगलक्षणाय फलाय कल्पते . क्लेशसलिलापसिक्तायां हि बुद्धिभूमौ कर्मवीजान्यङ्कुरं प्रसुवते तत्त्वज्ञाननिदाघनिपीतसकलकेशसलिलायामूषरायां कुतः कर्मवीजानामङ्कुरप्रसवः . तदिदमुक्तं धर्मादीनामकारणप्राप्ताविति अकारणत्वप्राप्तावित्यर्थः . उत्पन्नतत्त्वज्ञानेऽपि च संस्कारवशात्तिष्ठति . यथोपरतेऽपि कुलालव्यापारे चक्रं वेगाख्यसंस्कारवशाद्भ्रमत्तिष्ठति . कालपरिपाकवशात्तूपरते संस्कारे निष्क्रियं भवति . शरीरस्थितौ च प्रारब्धपरिपाकौ धर्माधर्मौ संस्कारौ . तथाच श्रूयते %% इति %% इति . प्रक्षीयमाणाविद्याबिशषश्च संस्कारस्तद्वशात्तत्सामर्थ्याद्धतशरीरस्तिष्ठति तत्त्वकौश् . साश् सूश् भाष्येऽप्युक्तं यथा %% सूश् . %% भाश् . जीवन्मुक्तश्च såø . %% bhàø . %% såø . %<शास्त्रेषु विवेकविषये गुरुशिष्यभावश्रवणाज्जीवन्मुक्तसिद्धिरित्यर्थः . जीवन्मुक्तस्यैबोपदेष्टृत्वसम्भवादिति>% भाश् . %<श्रुतिश्च>% सूश् . श्रुतिश्च जीवन्मुक्तेऽस्ति %% . %% रिति . नारदीयस्मृतिरपि %% . इति . ननु श्रवणमात्रेणाप्युपदेष्टृत्वं स्यात् तत्राह साङ्खप्रवचनभाष्यम् . %% . såø . %% bhàø %% . såø कुलालकर्मनिवृत्तावपि पूर्वकर्मवेगात् स्वयमेव यथा कियत्कालं चक्रं भ्रमति . एवं ज्ञानोत्तरं कर्मानुत्पत्तावपि प्रारब्धकर्मवेगेन चेष्टमानं शरीरं धृत्वा जीवन्मुक्तस्तिष्ठतीत्यर्थः . ननु ज्ञानहेतुसम्प्रज्ञातयोगेन भोगादिवासनाक्षये कथं शरीरधारणम् . न च योगस्य संस्काराभिभावकत्वे किं मानमिति वाच्यम् . %% इति योगसूत्रतस्तत्सिद्धेः . चिरकालीनस्य विषयान्तरावेशम्य विषयान्तरसस्काराभिभावकतया लोकेऽप्यनुभवाच्चेति तत्राह . भाश् %% सूश् शरीरधारणहेतवो ये विषयसंस्कारास्तेषामल्पावशेषात् तस्य शरीरधारणस्य सिद्धिरित्यर्थः . अत्र चाविद्यासंस्कारलेशस्य सत्ता नापेक्ष्यते अविद्याया जन्मादिरूपकर्मविपाकारम्भमात्रे हेतुत्वात् . योगभाष्ये व्यासैस्तथा व्याख्यातत्वात् . %% न्यायाच्च . न तु प्रारब्धफलककर्मभोगेऽपीति . यत्र च नियमेनाविद्यापेक्ष्यते स प्रयासविशेषरूपो भोगी मूढेष्वेवास्ति जीवन्मुक्तानां तु भोगाभास एवेति प्रागुक्तम् . यत् तु कश्चिदविद्यासंस्कारलेशोऽपि जीवन्मुक्तस्य तिष्ठतीत्याह तन्न धर्माधर्मोत्पत्तिप्रसङ्गात् . अन्धपरम्पराप्रसङ्गात् . अविद्यासंस्कारलेशसत्ताकल्पने प्रयोजनाभावाच्च . एतच्च ब्रह्ममीसांसाभाष्ये प्रपञ्चितमिति भाश् . ## स्त्री जीवतो मुक्तिः . जीवतो बन्धनिवृत्तौ जीवतः पुरुषस्य कर्तृत्वभोक्तृत्वनिबन्धनसुखदुःखविशेषक्लेशादिरूपस्य निवृत्तौ . तस्या उपायास्तु श्रवणमननयोगाभ्यासादयः तन्त्रोक्तकुलाचाराश्च . %% इति तन्त्रोक्तेः . ## त्निश् जीवन्नव मृतः मृततुल्यः . जीवता कर्तव्यकार्यस्याकारणात् मृतसमे आत्मम्भरौ स हि जीवन्नपि वैश्वदेवातिथिभोजनाद्यन्तरेण आत्मनः पोषणेन नित्यकार्याकरणात् मृतसमः . अतएवाह दक्षः %% . ## स्त्री जीवः जीवन् पतिरस्याः सपूर्वत्वात् वा न न ङीपौ जीवद्भर्तृकायां सधवायां %% भागश् 6 . 19 . 20 वा कप् जीवपतिकादयोऽप्यत्र . ## स्त्री जीवः जीवन् पतिर्यस्याः सपूर्वत्वात् नः ङीप् च . जीवत्पतिकायां सधवायाम् %% . %% आश्वश् गृश् 1 . 7 . 21 . 21 . %% संश् तश् गोभिलः . ## नश् जीवस्य जीवपुत्रकस्य पत्राणि प्रचीयन्तेऽस्याम् %% पाश् सश् . क्रीडायां प्र + चि--भावे ण्वुल् . उदीचां क्रीडाभेदे . %% सिश् कौश् . प्राचां क्रीडायां तु पाश् स्त्रे प्राचामिति विशेषणात् न षूर्वपदस्याप्युदात्तता किन्तु तत्पुरुषे प्रकृतिस्वरः . ## पुश् जीवः जीबकः पुत्र इव हर्षहेतुत्वात् . (जियांपोती) 1 वृक्षभेदे . जीवः जीवन् पुत्रो यस्याः . 2 जीवसुतायां स्त्रियां %% हरिवंश् 138 अश् . जीववत्सादयोऽप्यत्र . %% कालीस्तवः . %% भागश् 6 . 19 . 21 . 3 तादृशपुरुषे पुश् %% भागश् उश् 29 . ## पुश् जीवयतीति जीव--क जीबः पुत्र इव हर्षहेतुत्वात् इवार्थे कन् . (जिंआपोती) वृक्षभेदे . शब्दरश् . ## स्त्री जीवयतीति जीव--णिच् अच्--जीवं जीवकं पुष्पं यस्याः . वृहज्जीवन्तीवृक्षे राजनिश् . जीवः जन्तुः पुष्पमिव . 2 जन्तुरूपपुष्पे नश् . %% रामाश् सुश् 43 अश् . ## स्त्री जीवं प्रीणाति प्री--क 6 तश् . 1 हरीतक्याम् . राजनिश् . 6 तश् . 2 जीववल्लभे त्रिश् . ## स्त्री जीवानां भद्रं यस्याः 5 बश् . जीवन्तीलतायां राजनिश् . 6 तश् . जीवकुशले नश् . @<[Page 3134b]>@ ## नश् 6 तश् . शरीरे राजनिश् तस्य जीवभोगायतनत्वात्तथात्वं जीवगृहादयोऽप्यत्र . ## स्त्री 6 तश् . %% विधानपारिजातोक्ते कुमार्यादौ मातृकासप्तके . ## पुश् जीवैः पशुभिर्याजः याजनम् यज--णिच् भावे अच् . पशुभिर्याजने . %% ऋश् 1 . 31 . 15 . अस्य भाष्ये %% यदुक्तं तत् प्रामादिकं याजयतेर्हलन्त्वाभावात् घञोऽप्रसक्तेः एरच् पाश् इवर्णन्तादचः एव प्रसक्ते च . ## स्त्री जीवा जीवनबती योनिः . सजीवजन्तौ %% भागश् 3 . 9 . 20 ## नश् जीवोत्पादकं रक्तम् शाकश् तश् . स्त्रीणामार्तवे शोणिते तस्य गर्भोत्पादकत्वेन तत्रस्थजीवोत्पादकत्वं यथाह सुश्रुतः %<आर्तवं शोणितं त्वाग्नेयमग्नीषोमीयत्वादु गर्भस्य, पाञ्चभौतिकञ्चापि जीवरक्तमाहुराचार्याः विस्रता द्रवता रागः स्यन्दनं लघुता तथा . भूम्यादीनां गुणाह्येते दृश्यन्ते चात्र शोणिते>% . ## स्त्री जीवं जीवनं लाति सेवनात् ला--क . सइंहलीलतायां राजनिश् . ## पुश् जीवानां लोकः भोगसाधनम् . 1 संसारे %% . ममैवांशो जीवलोके जीवभूतः सनातनः गीता . %% श्रीधरः . कर्मश् . 2 जीवरूपे जने च %% भाश् वश् 34 अश् . %<आलोकमर्कादिव जीवलोकः>% रघुः . ## स्त्री जीवयतीति जीव--णिच्--अच कर्मश् . क्षीरकाकोल्याम् राजनिश् . ## स्त्री जीव एव वृत्तिः . पाशुपाल्ये हेमचश् . तत्र जीवरक्षादिना वैश्यादेर्वृत्तिरिति तस्य तथात्वम् . जीवे वृत्तिः स्थितिरस्य . 2 जीवनिष्ठे गुणादौ त्रिश् %% भाषापरिच्छेदकारिका . ## पुश् कर्मश् . मालवदेशप्रसिद्धे शाकभेदे . %% राजनिश् . ## स्त्री जीवतीति जीवा जीवन्त्येव शुक्ला क्षीरकाकोल्याम् राजनिश् . अन्यस्य पक्वतायामेव शुक्लत्वमस्याः पुनर्जीवन्त्या एव तथात्वमिति तन्नामता . ## स्त्री जीवाय जीवनाय श्रेष्ठा . ऋद्धिनामौषधौ राजनिश् . ## पुश् जीव इति संज्ञाऽस्य . दामवृद्धिवृक्षे राजनिश् . ## नश् जिवस्य जीवनस्य साधनम् . धान्ये राजनिश् . ## स्त्री जीवं जीवन्तं सूते सू--क्विप् . जीवत्पुत्रिकायां स्त्रियां हेमचश् . %% bhàø àø 189 aø . ## नश् 6 तश् . मर्मणि हलाश् . ## पुश् %<षडक्षरो जीवहीनः>% विश्वसारतन्त्रोक्ते षडक्षरे मन्त्रे कुमारशब्दे 2106 पृश् दृश्यम् . ## स्त्री जीव--अच् जीवयतेरच् वा टाप् ज्या--क्विप् संप्रसारणे दीर्धः सा अस्त्यस्य वा . 1 धनुषो गुणे ज्यायां 2 जीवन्तिकायानौषधौ, 3 वचायां, 4 शिञ्जिते, 5 भूमौ 6 जीवनोपाये च मेदिश् जीव--भावे अ टाप् . जीवने जटाश् . धनुराकारक्षेत्रस्य वृत्तस्थोभयरेखावृत्तसंलग्ने क्षेत्रभेदे तन्मानानयनादिकं लीलाश् दर्शितं तच्च क्षेत्रशब्दे 2403 पृश् दर्शितम् . ग्रहस्पष्टगत्याद्युपपयोगिली राशिरूपक्षेत्रस्य जीवा तु क्रामज्याशब्दे 2303 पृश् उक्ता अधिकं ज्याशब्दे वक्ष्यते ज्योत्पत्तिप्रकारः सिश् शिश् उक्तो यथा %% षष्टिरन्यास्ततस्ततः . व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः . कोठिजीवा शताभ्यस्ता गोदस्ततिथि (1529) भाजिता . दोर्ज्या स्वाऽद्र्यङ्गवेदांश (467) हीना तद्योगसंमिता . तदग्रज्या तयोश्चापि विवरं पूर्वशिञ्जिनी . तत्त्वदस्रा 225 नगांशोना एवमत्राद्यशिञ्जिनी . ज्यापरम्परयैवं वा चतुर्विंशतिमौर्विकाः . चापयोरिष्टयोर्दोर्ज्ये मिथःकोटिज्यकाहते . त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्य दोर्ज्यका . चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता . अन्यज्यासाधने सम्यगियं ज्याभावनोदिता . समासभावना चैका तथान्यान्तरभावना . आद्यज्याचापभागानां प्रतिभागज्यकाविधिः . या ज्यानुपाततः सेष्टव्यासार्धे परिणाम्यते . आद्यदोःकोटिजीवाभ्यामेर्व कार्या ततो मुहुः . भांवनाः स्युस्तदग्रज्या इष्टे व्यासदले स्फुटाः . स्थूलं ज्यानयनं पाठ्यामिह तन्नोश् दितं मया . उक्ता संक्षेपतः पूर्वं ज्योमत्तिः सुगमा च सा . सविशेषाधुना तत्र विशेषाद्विवृणोम्यतः . तत्र तावदाचार्याणां पदवीमित्यादि श्लोकपञ्चकं सुगभम् . अत्र गणितेन ज्याज्ञानार्थं मूलमूतज्याचतुष्कसिद्धप्रकारमेवाह . तत्प्रकारो हि बीजगणितक्रियया . त्रिज्यार्धं राशिज्येत्यादि . त्रिज्यार्धेन 1719 तुल्या त्रिंशदंशानां ज्या भवति . तस्याः कोटिज्या षष्टिभागानाम् . त्रिज्यावर्गार्धपदं पञ्चचत्त्वारिशदंशानां ज्या भवति . अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चथातस्य मूलेन हीनादष्ट8 हृतात् पदं षट्त्रिंशदंशानां ज्या . अथ वा गज हयगजेषु 5878 निघ्नी त्रिज्याऽयुतेन 10000 भक्ता षट्त्रिंशदंशानां ज्या स्यात् . इति गणितलाघवम् . तत् कोटिज्यार्धाच्चतुष्पञ्चादंशानां ज्या . तथा त्रिज्यावर्गस्य पञ्चगुणस्यमूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशमागानां ज्या भवति . तत्कोटिज्यार्धात् द्विसप्ततिभागानाम् . अतोऽन्यथा साधनमाह . क्रमोत्क्रमज्येत्यादि . कोटिज्योना त्रिज्यामुजस्योत्क्रमज्या स्यात् . भुजज्योना त्रिज्याकोट्युत्क्रमज्या स्यात् . भुजक्रमज्योत्क्रमज्ययोश्च वर्गयोगपददलं भुजांशानामर्धस्य ज्या स्यात् . अथवा त्रिज्योत्क्रमज्याधातदलस्य मूलं तदर्धांशकशिञ्जिनी स्यादिति क्रियालाघवम् . एवमुत्पन्नज्याया अपि कोटिज्या सा तत्कोटिमागानाम् . ततः पुनरेवमन्यास्तदर्धांशकज्याः साध्याः . कोटेश्चैवमन्याः . तद्यथा . यत्र चतुर्विंशतिर्ज्यास्तत्र त्रिज्यार्धमष्टमं ज्यार्धम् . तत्कोटिज्या तु षोडशम् . शरवेदांशज्या द्वादशम् . अथाष्टमात् तदर्धांशप्रकारेण चतुर्थम् . 4 . तत्कोटिज्या विंशम् . 20 . एवं चतुर्थात् द्वितीयं 2 द्वाविशं च . 22 . द्वितीयादाद्यं 2 त्रयोविंशं च 23 . विंशतितमाद्दशमं 10 चतुर्दशं च 14 . दशमात् पञ्चमम् 5 एकोनविंशं च 19 . द्वाविंशादेकादशं 11 त्रयोदशं त्त 13 . चतुर्दशात् सप्तमं 7 सप्तदशं च 17 . अथ द्धादशात् षष्ठ 6 मष्टादशं च 18 . षष्ठात् तृतीयं 3 मेकविशं च 21 . अष्टादशान्नवमं 9 पञ्चदशं च 15 . त्रिज्या चतुर्विंशमिति . एवं किल पूर्वैरन्यज्यासाधनमुक्तम् . इदानीं विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह . त्रिज्याभुजज्याहतीत्यादि . त्रिज्याभुजज्याधातेन त्रिज्याकृतिरेकत्रोनान्यत्र युता . द्वे चार्धिते . तयोर्मूले . आद्यं भुजोनखाङ्कांशानां दलस्य ज्या . द्वितीयं भुजाद्यखाङ्कांशानां दलस्यं . एवमतोऽप्यन्याः . तद्यथा . अष्टमात् षोडशं 16 ज्यार्धम् . षोडशाच्चतुर्थं च विंशं च 30 . चतुर्थाद्दशमं 10 . चतुर्दशं च 14 . एवं सर्वाण्यपि . प्रकारान्तरमाह . यद्दोर्ज्ययोरन्तरनित्यादि . इष्टदोर्ज्ययोर्यदन्तरं कीटिज्ययोश्च यत् तयोर्बर्गैक्यमूलस्य दलं भुजयोरन्तरार्धस्य ज्या भवति . एवमन्ययोरन्यान्याः . यथैका किल चतुर्थीं 4 . अन्याष्टमी 4 दोर्ज्या . ताभ्यां द्वितीया मिध्यति . द्वितीयाचतुर्थीभ्यां प्रथमेत्यादि . तथा दोःकोटिज्ययोरन्तरवगदलस्य मूलं दोःकोटिभागान्तरार्धस्य ज्या स्यात . तथाष्टमी च दीजर्बा . षोडशी 16 कोटिज्या . ताभ्यां चतुर्थी 8 स्यादित्यादि . अथ मूलग्रहणक्रियया विनापि दोःकोटिभागान्तरज्य्तानयनमाह . दोर्ज्याकृतिरित्यादि . दोर्ज्यावर्गस्त्रिज्यार्धेत भक्तः . तस्य त्रिज्यायाश्च विबरं दोःकोथन्तरस्य ज्या स्यात् . कानिचिदेबमत्र ज्यार्धानि साध्यानि . तद्यथा . यत्र किल त्रिंशज्ज्यार्धानि तत्र त्रिज्यार्धं दशमम् . 10 . तत्कोटिज्या विंशतितमम् . शरवेदांशज्या पञ्चदशम् . षट्धिं शज्या द्वादशम् . तत्कोटिज्याष्टादशं ज्यार्धम् . अष्टादशभागानां ज्या षष्टम् . 6 . तत्काटिज्या चतुर्विशमिति . क्रमोत्क्रमज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात् पञ्चमम् . तत्कोटिज्या पञ्चविंशम् . एवं द्वादशात् षष्ठं चतुर्विंशं च . षष्ठात् तृतीयं सप्तविंशं च . अष्टादशान्नवममेकविंशं च . एतान्येवानेन प्रकारेण सिध्यन्ति नान्यानि . अत उक्तं कानिचिदेवमत्रेति . यद्दोर्ज्ययोरन्तरमित्यादिप्रकारेण . अतोऽत्र पञ्चममेका दोर्ज्या . नवममन्या . आम्यां यद्दोर्ज्यायोरन्तरमित्यादिना प्रकारेण भुजयोरन्तरार्धस्य ज्योत्पद्यते . तच्च द्वितीयं ज्यार्धम् . तत्कोटिज्याष्टाविशम् . आभ्यां कमोत्क्रमज्याकृतियोगमूलाद्दलमित्यादिप्रकारेणाद्यं चतुर्दशं च . एवमन्याश्चतुर्दश सिध्यन्ति . अथ ज्याभावना . सा च द्वेधा . एका समासमावना . अन्यान्तरभावना . तदर्थमाह . स्वगोङ्गोषुषडंशेनेत्यादि . यत्र किल वसुत्रिवेदाग्नि 3438 तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते . तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या तत्कोटिज्या च पृथक् स्थाप्या . भूजज्या स्वनवषडिषुरस 6569 विभागेन रहिता कार्या . कोटिज्या तु दशगुणा त्रिसप्तपञ्चभिर्भाज्या . तयोरेक्य तदग्रज्या . अन्तरं पूर्वज्या स्यात् . यथा त्रिज्यार्धं त्रिंशत्संख्याकं 30 ज्यार्धम् . ततः समासभावनयैकत्रिंशत्संख्यकम् . सस्माद्द्वात्रिं शत्संख्यमित्यादि . अन्तरभावनया त्वेकोनत्रिंशनष्टाविंशमित्यादि . पूर्णं दोर्ज्या कोटिज्यां त्रिज्यां च प्रकल्प्य प्रथमं खण्डमेवं षष्टिः 60 स्यात् . अथ यदि सैव त्रिज्या चतुर्विंशतिर्ज्यार्नि तदर्धमाह . कोटिजीवाशताभ्यस्तेत्यादि . अत्रापि त्रिज्यार्धमष्टमं ज्यार्धं सा भुजज्या . षोडशं कोटिज्या सा कोटिज्या अतगुणा नोदस्रतिथि (1529) भाजिता . या तु दोज्यां सा तु निजेन सप्ताङ्गवेदांशेन 467 हीना कार्या . यदि तयोरेक्यं क्रियते तदा नवमं ज्यार्धं भवति . यद्यन्तरं तदा सप्तमं स्यात् . एवं समासभावनया नवमाद्दशमं दशमादेकादशमित्यादि . तथान्तरभावनया सप्तमात् षष्ठं षष्ठात् पञ्चममित्यादि . एवं प्रथमं सप्तांशोनं तत्त्वदस्र 225 मितं मवति . अथवा पूर्णंश् दिर्ज्यां त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव . ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति . अथ वा त्रिज्यां दोर्ज्यां प्रकल्प्य पूर्णं कोटिज्यां च प्रकल्प्य साध्यते तदा व्रयोविंशमुत्पद्यते तस्मादन्तरभावनया द्वाविंशम् 22 . ततोऽप्येकविंशम् 21 . एवम खिलान्यपि निष्पद्यन्ते . अथ भवानामाह . चापयोरिष्टयोरित्यादि . इष्टयोशापयोर्ये दोर्ज्येते कर्णभूमौ व्याप्ये . तयोरधस्तात् कोटिज्ये च . ततः प्रथमकोटिज्या द्वितीयदोर्ज्यया गुण्या . ततो द्वितीयकोटिज्या प्रथमदोर्ज्यया गुण्या . द्वे अपि त्रिज्यया भाज्ये . फलयोः समासश्चापैक्यभुज्यस्य ज्या भवति . अन्तरं चापान्तरस्य ज्या भवति . इयं सिद्धज्यातोऽन्यज्यासाघने भावना . तद्यया . तुल्यभावनया प्रथमज्यार्बस्य प्रथमज्यार्धेन सह समासभावनया द्वितीयं, द्वितीयस्य द्वितीये नैवं चतुर्थमित्यादि . अथातुल्यभावनया द्वितीयतृतीययोःसमासभावनया पञ्चमम् . अन्तरभावनया प्रथमं स्यादित्यादि . अथेष्टव्यासार्धे ज्याज्ञानार्थमाह . आद्यज्याचापमागानामित्यादि . यावद्भिरंशैरेका ज्या लभ्यते ते आद्यज्याचापांशाः . प्रतिमागज्यकाविधिरिति . त्रिसप्तपञ्चभि 573 र्भक्तेत्यादिना प्रागुक्तप्रकारेणैकभागस्य ज्यामानीय तद्भावनातो भागद्वयस्यैवं तेषां भागानां ज्या साध्या साभीष्टत्रिज्यया हृता वस्वनलाब्धिवह्निभि 3438 र्भक्ता प्रथमज्या स्यात् . तस्यास्तयैव सह भाव नया द्वितीयाद्याः सिध्यन्ति प्रमिताक्षरा . ## पुश् जीवयति जीव--णिच् + कर्तरि आतुः जीवत्यनेन जीव--करणे वा आतु . 1 अन्ने 2 जीवनौषधे 3 मृतसञ्जीवनौषधे च भावे आतु . 4 जीवने . मेदिश् %% उत्तरचश् . %<आर्तया पुनर्जीवातवे न मर्तवे>% ताण्ड्यश् ब्राश् 1 . 5 . 18 . जीवितुमिति भाष्योक्तेः तवेप्रत्ययान्तमित्यन्ये तथा च जीव--तुमर्थे तवे वाश् दीर्घः . न मर्तवे इति साहचर्यात् जीवितुमित्यर्थकता तच्च तवेप्रत्ययान्ततयैव सिध्यतीति बोध्यम् . ## पुश् जीवातु + मतुप् . आयुष्कामेष्टी देवताभेदे %<आयुष्कामेष्ट्यां जीवातुमन्तौ>% आश्वश् श्रौश् 2 . 10 . 2 . %% 2 . 19 . 16 . ## पुश् जीवति जीव--अच् कर्म . प्राणसञ्चारयुक्ते आत्मनि प्राणिनि %% योगशाश् . जीवात्मन्! पश्य भद्रं ते मातरं पितरञ्च ते भागश् 6 . 16 . 2 . ## नश् 6 तश् . %% सुश्रुतोक्ते वैद्यनिमित्ते व्यापद्भेदे तच्च वमनविरेचनव्यापद्भेदः यथोक्तं तत्रैव . %% इति . ## पुश् 6 तश् . हृदये हेमचश् . %% छाश् उश् जीवस्य हृदयाधारत्वोक्तेस्तथात्वम् . ## पुश् जीवमन्तयति अन्ति--नामधाश् ण्वुल् . जीवनार्थु प्राणिनाशके शाकुनिके अमरः 2 प्राणिनाशकमात्रे त्रिश् . ## पुश् सूर्यसिश् परिभाषिते चक्रस्थराशिकलानां 180 शतानामष्टमे भागे 326 यथाह सूश् सिश् %% तत्तद्विभक्ते लब्धो नमिश्रितं तद् द्वितीयकम् . आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः . खण्डकाः स्युश्चतुर्विंशज्ज्यार्धपिण्डाः क्रमादमी . %% रङ्गश् . अत्र चक्रार्धस्य धनुराकृतित्वात् तत्रोभयपार्श्वस्थरेखासंलग्नसरलरेखायाः ज्यारूपत्वात् तस्यार्धस्येव लाघवेन शास्त्रकारैर्ग्रहणेन तदीयार्धस्य पिण्डसंज्ञा कृतेति बोध्यम् . ज्यार्धपिण्डोऽप्यत्र . ## स्त्री जीवमालाति आ + ला--क . सइंहल्यां लतायां राजनिश् . ## पुश् अर्हन्मतसिद्धे जिवपदार्थे अर्हच्छब्दे दृश्यम् . जीवशब्दे चोक्तप्रायः . ## स्त्री जीव--a कन् अत इत्त्वम् . 1 जीवनोपाये आजीवते . 2 जीवन्तीवृक्षे मेदिश् . ## नश् जीव--भावे क्त . 1 जीवने प्राणधारणे %% साश् दश् %% जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः मनुः . कर्तरि क्त . 2 जीवनयुक्ते त्रिश् . प्राङ् मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता रघुः . ## पुश् 6 तश् . आयुषि प्राणधारणसमये अमरः . ## स्त्री जीवितस्य जीवनस्य ज्ञा--ज्ञानं यस्या . नाड्याम् . राजनिश् . तस्याश्चलने हि नरस्य जीवनज्ञानात् तथात्वम् . ## पुश् 6 तश् . 1 प्राणनाथे यमे 3 न्द्रे 2 सूर्ये च शब्दरत्नाश् . 4 जीवातौ हेमचश् . 5 जीवितेश्वरे त्रिश् मेदिश् . %% रघुः . चन्द्रसूर्ययोश्च देहमध्यस्थेडापिङ्गलानाद्ध्योः स्थित्या प्राणसञ्चारणहेतुत्वात् तथात्वम् . %% शाश् तिश् 25 पटले उक्तम् . इडाशब्दे 930 पृश् दृश्यम् इडाशब्देऽनुक्तत्वात् प्रसङ्गात् इडापिङ्गलयोः स्वरूपादिकमत्रौच्यते %% शाश् तिश् %% . तथा दक्षिणमुष्कस्था नासयोर्बामरन्ध्रगा पदार्थादर्शधृतवाक्यम् . तन्त्रान्तरेऽपि %% अनयोः स्वरूपमुक्तं योगार्णर्वे %% %% पदार्थादर्शः . ## त्रिश् जीव--णिनि . प्राणधारके प्राणिमात्रे 2 जीवनोपाययुक्ते च . जीविनां दारुणो रोगः कर्मभोगः शुभाशुभः . भक्तो वैद्यस्तं निहन्ति हरिभक्तिरसायनात् ब्रश् वैश् गणेश् खश् . तत्र कालेन जायन्ते मानवा दीर्घजीविनः . %<शक्तःपरजने दाता स्वजने दुःखजीविनः>% मनुः . %% भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनि मनुः स्त्रियां ङीप् %% रघुः . ## स्त्री जीवोद्देशिका इष्टिः . वृहस्पतिसवे शब्दार्थचि0 ## पुश् जीवस्य सङ्कर्षणाभिघस्योत्पत्तिवादः . पाञ्चरात्रवैष्णवसिद्धान्ते जीव्यास्योद्भवसाधने वादे तत्र हि %% . तदेतन्मतं ÷àø såø bhàø निराकृतं यथा %% सूश् . येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणम् ईश्वरोऽभिमतस्तेषां पक्षः प्रत्याख्यातः, येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरोऽभमतस्तेषां पक्षः पत्याख्यायते . श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राक् निर्धारितः प्रकृतिश्चाधिष्ठाता चेति, श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः, तत् कस्थ हेतोरेष पक्षः प्रत्याचिख्यासित इति . उच्यते . यद्यप्येवंजातीयकोऽंशः समानत्वान्नविसंवादगोचरो भवत्यस्ति त्वंशान्तरं विसंवादस्थानमिति, अतस्तत्प्रत्याख्यानायारम्भः . तत्र भागवता मन्यन्ते भगवानेवैको वासुदेवः निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धाऽऽत्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण सङ्कर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेण अनिरुद्धव्यूहरूपेण च वासुदेवो नाम परमात्मोच्यते, सङ्कर्षणो नाम जीव, प्रद्युम्नो नाम मनः, अनिरुद्धो नामाहङ्कारः, तेषां वासुदेवः परा प्रकृतिः, इतरे सङ्कर्षणादयः कार्यं, तमित्थम्भूतं भगवन्तमभिगमनोपाद्रानेज्यास्वाध्याययोनैर्बर्षशतमिष्ट्रा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति . तत्र यत्तावदुच्यते योऽश्चौ नारायणः परोऽव्यक्तात् प्रसिद्धः परमात्म सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, %% इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधा भवस्याधिगतत्वात् . यद्यपि भगवतोऽभिगमनादिलक्षणमाराधनम् अजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् . यत् पुनरिदमुच्यते वासुदेवात् सङ्कर्षण उत्पद्यते सङ्कर्षणाच्च प्रद्युम्नः, प्रद्युम्नाच्चानिरुद्ध इति . अत्र ब्रूमः, न वासुदेवसंज्ञकात् परमात्मनः सङ्कर्षणसंज्ञस्य जीवस्योत्पत्तिः सम्भवति, अनित्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसजेरन, ततश्च नैबास्य भगवत्प्राप्तिमोक्षः स्यात् कारणाप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् . प्रतिषेधिष्यति चाचार्यो जीवम्योग्पतिं %% तस्मादसङ्गतैषा कल्पना भाश् . %% सूश् . इतश्चासङ्गतैषा कल्पना, कस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते . वर्णयन्ति च भागवताः %% इति . न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः . न चैवम्भूतां श्रुतिमुपलमामहे bhàø . %% såø . %% bhàø . %% såø . %% bhàø जीवस्य वास्तविकोत्पत्तिनिराकरणेन तस्य भाक्तोत्पत्तिमत्त्वं तत्रैव 2 अश् . 3 पादे समर्थितं यथा %% så0 स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतो देवदत्त इत्येवं जातीयकाल्लौकिकव्यपदेशाज्जातकर्मादिसंस्कारविधांनाच्चेति स्यात् कस्यचिद्भ्रान्तिः, तामपनुदामः, न जीवस्योत्पत्तिप्रलयौ स्तः शास्त्रफलसम्बन्धोपपत्तेः . शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टाप्राप्तिपरिहारार्थौ विधिप्रतिषेधावक्नर्थकौ स्याताम् . श्रूयते च %% इति . ननु लौकिकजन्ममरणव्यपदेशो जीवस्य दर्शितः सत्यं दर्शितं, भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः, किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति, उच्यते . चराचरव्यपाश्रयः . स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ, स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते तद्भावभावित्वात् . शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः नासतोः . नहि शरीरसम्बन्धादन्यत्र जीवो जातो मृतो वा केनचिदुपलक्ष्यते . %% इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति . जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य . जीवस्य परस्मादात्मनः उत्पत्तिर्वियदादीनामिवास्ति नास्ति येत्येतदुत्तरेण सूत्रेण वक्ष्यति . देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन सूत्रेणावोच्यते भाश् . %% सूश् . %% bhà0 अपि च %% इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा सर्वे एते आत्मानो व्युच्चरन्तीति भोक्तॄणामात्मनां पृथक् सृष्टिं शास्ति . %% इति च जीवात्मनामुत्पत्तिप्रलयाबुच्येते सरूपवचनात् . जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् . न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्यापि अविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसहर्तंव्यत्वात् . प्रवेशश्रतिरम्येवं सति विकारभावापत्त्यैव व्याख्यातव्या %% इत्यादिवत् तस्मादुत्पद्यते जिव इत्येवं प्राप्ते ब्रूमः, नात्मा जीव उत्पद्यत इति कस्मादश्रुतेः, न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयस्सु प्रदेशेषु . ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तं, सत्यमुक्तं उत्पत्तिरेव त्वस्य न सम्भवतीति वदामः . कस्मात् नित्यस्वाच्च ताभ्यः . चशब्दादजत्वादिभ्यश्च . नित्यत्व ह्यस्य श्रतिभ्योऽधिगम्यते, तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थान ब्रह्मात्मता चेति . न चैवंरूपस्यात्पात्तरुपपद्यते, ताः काः श्रुतयः %% %% %<आत्माऽजरोऽमृतोऽभयो ब्रह्म>% %% अजो नित्यः शाश्वतोऽयं पुराणः %% अनेन जीवेनात्मनानुप्रविश्य नामरुपे व्याकरवाणि %% %% %% %% इत्येबमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिवध्मन्ति . ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यते इत्युक्त अत्रोच्यते, नास्य प्रबिभागः स्वतोऽस्ति, %% इति श्रुतेः, बुद्ध्याद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसम्बन्धनिमित्तम् . तथा च शास्त्रम् %% इत्येवमादि ब्रह्मण एवाविकृतस्य सतोऽस्यैकानेकबुद्ध्यादिमयत्वं दर्शयति . तन्मयत्वञ्चास्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवदुद्रष्टव्यम् . यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसम्बन्धान्ने तव्यम्, उपाध्युत्प्रत्तौ चास्योत्पत्तिस्तत्प्रलये च प्रलय इति . तथा च दर्शयति %% इति . तथोपाधिप्रलय एवायं नात्मप्रलय इत्य तदपि, अत्रैव %% इति प्रश्नपुर्वकंप्रतिपादयति, %% इति . प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् . लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव . अत ऊर्ध्वं विमोक्षायैव ब्रूहीति च प्रकृतस्य व विज्ञानमयस्यात्मनः सर्वसं सारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् . यस्मान्नैवोत्पद्यते प्रविलीयते वेति शारीरकसूत्रभाष्ये शङ्कराचार्यः . ## पुश् 6 तश् . 1 स्वप्नसुषुप्तिजाग्रदवस्थासु . त्रयो हि जीवस्योपाधयः . तत्र सुषुप्तौ बुद्ध्यादिसंस्कारवासितमज्ञानमात्रमुपाधिः . स्वप्ने जाग्रद्वासनामयं लिङ्गशरीरमुपाधिः . जाग्रदवस्थायां सूक्ष्मशरीरसंसृष्टं स्थूलशरीरमुपाधिरिति तत्तदुपाध्युपलक्षितसुषुप्त्यादेरप्युपाधित्वम् . %% इत्युक्तेः अज्ञानस्य 2 व्यष्टिशक्तिभेदे च तस्यास्तु समष्ट्यज्ञानकार्यत्वात् तदभिप्रायेणैव %% इत्यादौ मायाविद्ययोरभेदेऽपि भेदनिर्देशः . ## स्त्री 6 तश् . जीवतो मेषादेरामणि %% कात्याश् श्रौश् 9 . 2 . 16 . %% कर्कः . ## स्त्री जीवाय हिता यत् . 1 हरीतक्याम् 2 जीवन्त्यां 3 गोक्षुरदुग्धायाञ्च राजनिश् 4 जीवनोपाये त्रिश् जीव्योपायं तु भगवान् मम किञ्चित् करोतु सः हरिवंश् 263 अश् . ## रंहसि भ्वाश् परश् अकश् अनिट् . जवति . अजौषीत् . जुजाव . जवः जवनः . णिचि जावयति ते अजीजवत् त ततः सनिश् जिजावयिषति . अस्य परस्मैपदित्वं गतिकर्मत्वञ्चनिघण्टूक्तम् %% इत्युपक्रमे इत्येते गतिकर्माण इत्युक्तेः . वेदे गणव्यत्यासः %% ऋश् 5 . 58 . 3 . %% 1 . 186 . 5 . अयं धातुः ऋश् भाष्ये सौत्र इति माधवः . दीर्घान्तोऽपि . %% ऋश् 4 . 17 . 12 . ## गतौ सौश् आत्मश् सकश् अनिट् . जवते . अजोष्ट . जुजुवे . %% तैत्तिश् सश् 6 . 1 . 7 . 2 . ## त्यागे भ्वाश् परश् सकश् सेट् इदित् . जुङ्गति . अजुङ्गीत् जुजुङ्ग . कर्मणि इदित्त्वात् जुङ्ग्यते . ## नश् गुप--निन्दायां स्वार्थे सन्--भावे ल्युट् . 1 निन्दने अमरः . कर्तरि युच् . 2 निन्दाशीले त्रिश् . ## स्त्री गुप--निन्दायां स्वार्थे सन्--भावे अ टाप् . निन्दायाम् अमरः . सा च वीभत्सरसस्य स्थायिभावः शान्तरसव्यभिचारिभावश्च . यथोक्तं साश् दश् अविरुद्धा विरुंद्धा वा यं तिरोधातुमक्षमाः . आस्वादाङ्क्ररकन्दोऽसौ भावः स्थायीति सम्मतः . रतिर्हासश्च शोकश्च क्रोधीत्साहौ भयं तथा . जगुप्सा बिस्मयश्चेत्थमष्टौ प्रोक्ताः शमाऽपि च रसभेदे स्थायिभावभेदानुक्त्वा दोषेक्षणादिभिर्गर्हा जुगुप्सा विप्नयोद्भवा ता लक्षयित्वा %<शृङ्गारवीरयोर्हासोवीरे क्रोधस्तथ मतः . शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः>% देहजुगुप्सा च शौचकार्यं यथोक्तं पातश् सूश् भाश् %<शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः>% सूश् %% भाश् . देहे जुगुप्साया वैराग्यं भवति . तस्य निन्दनीयत्वे हेतुः विवेकचूडामणावुक्तो यथा %% . याज्ञवल्क्येन तु देहसंस्थितिमुपवर्ण्य %% इत्युक्तं व्याख्यातं च मिता0 इतीवृशमस्थिस्नाय्वाद्यारव्धमेतदशुचिनिधानं वर्ष्मास्थिरमिति यस्य वुद्धिरसौ कृती पण्डितो मोक्षाय समर्थो भवति वैराग्यस्य नित्यानित्यविवेकयोर्मोक्षोपायत्वात् अस्थिमूत्रपुरीषादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् अत एव व्यासः %% . तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम् . ## त्रिश् गॄ--स्तुतौ यङ्लुकि क्विपि वेदे निश् वनसंभक्तौ इन्--णत्वम् 6 तश् . स्तोतॄणां संभक्तरि . %% çø 1 . 142 . 8 . ## puø jugi--ac . वृद्धदारकवृक्षे अमरः . ण्वुल् . जुङ्गक तत्रार्थे पुश् . राजनिश् . ## स्त्री जुगि--अच् . वृद्धदारकवृक्षे रमानाथः . ## नश् जट--संहतौ अच् संज्ञायां कन् पृषोश् . जटायां शब्दरश् . ## स्त्री जट--संहतौ बाश् क्वुन् पृषोश् . (झुंटी) ख्याते शिखाभेदे शब्दरश् . ## प्रेरणे चुश् उभश् सकश् सेट् . जीडयति ते अजूजुडत् त . ## बन्धे (जोडादेअओया) . तुदाश् कुटा0परश् सेट् . जुडति अजुडीत् जुजोड . घञि जुडः . ## गतौ तुश् परश् सकश् सेट् . जुडति अतोडीत् . जुजोट . धञि जोडः . ## दीप्तौ भ्वाश् आत्मश् अकश् सेट् . जोतते अजोतिष्ट . जुजुते . ऋदित् अजुजोतत् . ## गतौ तुश् परश् सकश् सेट् . जुनति अजोनात् . जुजोन . ## पुश् वरुणे %% यजुश् 25 . 9 . %% वेददीश् %% शतश् व्राश् 12 . 3 . 6 . 5 . ## पुश् बधे भ्वाश् परश् सशश् सेट् . जुर्वति अजूर्वीत् . जूर्तः जूर्तिः . क्विपि जूः . ## पेषणे चुश् उभश् सकश् सेट् . जोलयति ते अजूजुलत् त ## त्रिश् सोश् जु--बाश् अमुन् किच्च . वेगवति . %<à नः सोमः सहो जुवो रूपम्>% ऋश् 9 . 65 . 18 . ## तृतौ अकश् तर्के सकश् वा चुश् उभ0षक्षे भ्वाश् परश् सेट् . जोषयति ते जोषति अजूजुषत् त अजोषीत् . ## हर्षे अकश् सेवायां सकश् तुदाश् आश् सेट् . जुषते अजोषिष्ट जुजुषे जुषमाणाः . ईदित् . जुष्टः . ञीत् वर्तमाने क्त . जुष्टः . %% भट्टिः %% यजुश् 4 . 1 . %% अथश् 2 . 5 . 1 . %% श्वेताश्वतंरोपश् . %% भाश् वश् 12596 श्लोश् . %% भागश् 8 . 5 . 23 . %% दीधितिः . आर्षे गणव्य त्यसात् अददित्वम् . %% भाश् वश् 1273 . आर्षत्वात् पदव्यत्ययः . %% हरिवंश् 7272 . लेटि जोजिषत् %% çø 2 . 35 . 1 %% bhàø . प्राद्य पसर्गपूर्वकस्य प्रादिद्योत्यतत्तदर्थयुक्ते सेवनादौ . ## पुश् जुष--कक् ततः संज्ञायां कन् . यूषे शब्दचश् . ## नश् जुष--कर्मणि क्त . 1 उच्छिष्टे . 2 सेविते त्रिश् मेदिश् %% दीधितिः . %% भट्टिः . ## त्रिश् जुष--कर्मणि क्यप् . 1 सेव्ये भावे क्यप् . 2 अवश्य सेवने नश् . @<[Page 3142b]>@ ## puø . hurcha--san--आनच सनो लुक् छलोपश्च . 1 चन्द्रे पुश् उज्ज्वलश् . 2 कौटिल्यकारिणि त्रिश् . %% वृश् उश् . %% भाष्यम् . ## पुश् हु--कर्मणि कानच् . 1 अग्नौ 2 वृक्षे च . संक्षिप्तसारे कठिनहृदये इत्युक्तिः रमध्यस्यैव तदर्थता हूर्छेस्तद्रूपसिद्धेस्तदर्थतौचित्यात् अतस्तत्र लिपिकरप्रमादात् जुहुवान इत्यपपाठः जुहुराण इत्येव पाठः समुचितः . ## स्त्री जुहोत्यनया हु--क्विप् निश् द्वित्वं दीर्घश्च . यज्ञिये स्रुगाख्ये पात्रमेदे सा च पलाशघटिता %% कात्याश् श्रौश् 1 . 3 . 34 . %% कर्कः . %% श्रुतिः . %% . एषा चानारभ्याधीताऽपि प्रकृत्यर्था यथोक्तं ताण्ड्यश् ब्राश् . अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेन क्रत्वङ्गत्वावगमात् . स च न्यायस्तृतीयाध्याये षष्ठापादस्य प्रथमाधिकरणे पर्णवाक्यमुदाहृत्याभिहितः . %% . अनारभ्य श्रूयते %% . तत्राव्यभिचरितक्रतुसम्बन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते . या जुहूः सा पर्णमयीति वाक्यञ्च प्रकृतिविकृत्योम्तुल्यमेव प्रवर्तते उभयत्राश्रयभूताया जुह्वाः सत्त्वात् . तस्मात् प्रकृतिविछत्योरुभयोरप्ययं विधिरिति प्राप्ते, ब्रूमः किमयं विधिर्विकृतौ चोदकात् पूर्वन्निविशते पश्चाद्वा . नाद्यः, आश्रयभूताया जुह्वाः चोदकमन्तरेणासम्भवात् . द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते, तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः . जुहोत्यस्यां दिशि--आधारे क्विप् . 2 प्राग्देशे प्राङ्मुखतयैव होमकरणात् तस्यास्तथात्वम् . ## पुश् जुहूं र(व)णति र(वण--अण् . 1 अस्ध्वर्यै . 2 अग्नौ . 3 चन्द्रे विश्वः . ## पुश् जुहूपात्रं होमोद्देश्यतयास्त्यश्य मतुप् वाश् मस्य वः . अग्नौ शब्दरश् . ## स्त्री जु--धात्वर्थनिर्देशे श्तिप् . होमभेदे %% कात्याश् श्रौश् 1 . 2 . 5 . इति प्रश्ने यजतिलक्षणमुक्त्वा %% 1 . 2 . 7 इति लक्षितम् . %% कर्कः अतोऽस्य पुंस्त्वमेव स्त्रीत्वोक्तिः प्रामादिकी . %% मनुः . ## पुश् जुहूरास्यमिवास्थ . होमीयवह्नौ . %% ऋश् 1 . 12 . 6 . ## गतौ सौत्रश् सकश् पश् सेट् . जवति अजावीत् जुजाव . जूतः . ## स्त्री सौश् जू--गतौ यथायथं कर्तृ भावादौ क्विप् . 1 आकाशे 2 सरस्वत्यां 3 पिशाच्यां च 4 जवने शब्दरत्नाश् 5 जबयुक्ते त्रिश् विश्वः . 6 त्वरागमने 7 गमने च स्त्री मेदिश् . ## पुश् जट--संहतौ अच्--पृषोश् . 1 जटासंहतौ बन्धे 2 जटायाम् शब्दार्थचिश् . %% दुर्गाध्यानम् . %% मालतीमाश् . स्वार्थे क तत्रार्थे . ## त्रिश् सौश् जू--क्त . 1 गते 2 आकृष्टे ca . %% çø 3 . 5 . 8 . 8 . %% bhàø . 3 dakùe ca %% çø 1 . 118 . 9 . %% bhàø . ## स्त्री जु--रंहसि भावे क्तिन् सातिहेतीत्यादिना निश् . 1 वेगे अमरः . %% çø 4 . 38 . 9 %% yajuø 2 . 16 . %% vedadãø . atra mano ज्योतिः इति पाठः प्रामादिकः . नेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः ऐश् उश् %% 2 भाष्योक्ताऽर्थेच . ## स्त्री जूत्या कायति कै--क . कर्पूरभेदे राजनिश् . ## वयोहानौ अकश् बधे सकश् दिवाश् आत्मश् सेट् . जूर्यते अजूरिष्ट . ईदित् . जूर्णः . कोपे च %% भट्टिः . ## पुश् जूर--क्त . (उलुखड) तृणभेदे रत्नमालायां जूर्णाख्येति तत्पर्याये निर्देशात् तस्य तथात्वम् . जूर्णेति आख्या यस्य जुर्णाख्योऽप्यत्र . ## पुश् जूर्णमाह्वयते काण्डेन स्पर्धते आ + ह्वे--बाश् श . देवधान्ये (देधान) हेमचश् . @<[Page 3143b]>@ ## स्त्री ज्वर--रोगेनिश् जट् जूर--वेगे वा निश् . 1 स्त्रीरोगे 2 वेगे . 3 आदित्ये 4 देहे 5 ब्रह्मणि च संक्षिश् उणाश् . जूर कोपे निश् . 6 क्रोधे निघण्टुः निरुक्ते 6 . 4 . 3 . अस्यानिरुक्तिरन्या दर्शिता %% तत्र पृषोश् . tena 7 vegayute 8 dravayute 9 tapake ca . %% çø 1 . 129 . 8 . %% bhàø . 10 स्तुतिकुशले च . %<ऋषुणां जूर्णिर्होत्र çùåõàm>% çø 1 . 127 . 10 . %% bhàø . ## स्त्री ज्वर--भावे क्तिन् ऊठ् . ज्वरे . ## त्रिश् जूर--कर्तरि बाश् ण्यत् . 1 जीर्णे %% çø 6 . 2 . 7 . %% bhàø 2 वृद्धे च . ## बधे भ्वाश् उभश् सकश् सेट् . जूषति ते अजूषीत् अजूषिष्ट जूजूष षे . जूषः . ## पुंनश् यूष + पृषोश् . मुद्घादिक्राथे भरतः . ## नश् जूष--ल्यु . वृक्षभेदे (धाइफुल) शब्दचश् . ## न्थक्कारे भ्वाश् परश् सकश् अनिट् . जरति अजार्षीत् . जजार . ## जृम्भे (हाइतोला) गात्रशैथिल्ये च भ्वाश् आत्मश् अकश् सेट् इदित् . जृम्भते अजृम्भिष्ट . जजृम्भे . %<आत्मानमाधाय मधुर्जजृम्भे>% कुमाश् जृम्भा जृम्भः . जृम्भितः . %% साश् दश् . ## जृम्भणे भ्वाश् आश् अकश् सेट् . जृभते अजृभिष्ट जजृभे . ईदित् . जृब्धः . ## पुंनश् जृभि--भावे घञ् अर्धर्चाश् (हाइतोला) 1 गात्रशेथिल्यापादके 2 मुखविकाशकारके च व्यापारभेदे . भावे अ . तत्रार्थे स्त्री . जृम्भा च श्रमगर्भादिजनितजाद्यकार्या यवाह साश् दश् %<आलस्यश्रमगर्भाद्यैर्जाड्यं जृम्भासितादि कृत्>% तत्कारकवायुश्च देवदत्तः . %% पदार्थादर्शे योगार्णवः . %% तिथितश् . 3 विकाशे 4 विस्कारे च पुश् शब्दचश् . %% %% वैद्यकम् . ## त्रिश् जृम्भ--ण्वुल् . 1 जृम्भाकारके 2 रुद्रगणभेदे पुश् %% भाश् वश् 230 अश् . जुम्भयति जृम्भि--ण्वुल् . 3 कृशाश्वमुनितनये 4 तदधिष्ठिते अस्त्रभेदे च कृशाश्वतनयरूपाण्यस्त्राणि विश्वामित्रेण रामाय दत्तानि तत्कथा रामाश् बाश् 28 अश् . %% 28 अश् . स्वार्थे क अत इत्त्वम् . 4 जृम्भायां स्त्री (हाइतोला) सा च इन्द्रवृत्तयोर्युद्धे इन्द्रे वृत्तग्रस्ते देवैः सृष्टा ततः प्रभृति लोकप्राणवायुसंस्था यथाह भाश् उश् 8 अश् %% . ## नश् जृभि--भावे ल्युट् . (हाइतोला) 1 गात्रशैथिल्यापादके 2 मुखविकाशकारके च व्यापारभेदे . मुहुर्मुहुर्जृम्भणतत्पराणि--%% ऋतुसंश् %% भागश् 3 . 20 . 42 . जृमिणिच्--ल्यु . 2 जृम्भणकारिणि 3 जृम्भकास्त्रे च %% हरिवंश् 184 अश् . %% 234 अश् . ## स्त्री जृभि--णिनि . एलापर्ण्याम् शब्दचश् . ## त्रिश् जृभि--क्त . 1 चेष्टिते 2 प्रवृद्धे च भावे क्त . 3 जृम्भायां 4 स्फुटने हेमचश् स्त्रीणां 5 करणभेदे नश् मेदिश् . ## जरायां दिवाश् परश् अकश् सेट् जीर्यति इरित् . अजरत् अजारीत् . जीर्णः षित् . जरा . घटादिश् . जरयति . %% नीतभाश् जीर्यते रतृन् . जरन् . जजार . जरीता जीर्णः . %% बामदेव्यगानमन्त्रः . ## जरायां वा चुराश् उभश् पक्षे क्य्रादिश् प्वादिश् अकश् सेट् . घटाश् . जरयति ते अजीजरत् त . जृणाति . इरत् अजरत्--अजारीत् . ## त्रिश् जि--तृच् . जयशौले . %% ऋश् 1 . 178 . 3 . %% रघुः . स्त्रियां ङीप् . 2 विष्णौ पुश् . %% विष्णुसश् . जयत्यतिशेते सर्वभूतानि इति जेता भाश् . ## त्रिश् जि--कर्मणि तव्य . जेये %% अमरः . ## त्रिश् जि--वनिप् वेदे निश् दीर्घस्यापि tuk . jetavye . %% çø . 47 . 26 . %% bhàø . ## नश् स्वेदसेवनार्थं गृहभेदे (भापरालशोयार घर) तन्निर्मितिप्रकारोऽभिहितश्चरके यथा %% अस्य स्वेदार्थकता शब्दकल्पद्रुमे उक्ता चिन्त्या %% इति आधाररूपगृहादिसाहचर्यात् गृहमेदस्यैवोपक्रमात् . उपसंहारे च इति जेन्ताकस्वेद इति कीर्तनं सप्तमीतत्पुरुषपरम् . इति जेन्ताकः स्वेद इति संविसर्गपाठोऽनाकरः . ## त्रिश् जि--जन + णिच्--वा बाश् डेन्थ . 1 जयशीले %% çø 1 . 128 . 7 . %% bhàø . 2 utpàdye ca %% çø 5 . 1 . 5 . %% bhàø 3 jetavye ca %% çø 7 . 74 . 3 . जेन्यं वसु धनं ययोः . वेदे पूर्वपददीर्घः . %% bhàø . %% çø 8 . 38 . 7 . ## triø ji--manin . 1 jaya÷ãle %% çø 10 . 106 . 6 . जेमना जयशीलौ औस्थाने आच् छान्दसो दीर्घाभावः . लोके तु जेमा जेसानौ इत्येव . जेतुर्भावः इमनिच् तृणो लोपः . 2 जेतुर्भावे जये च 3 जयसामर्थ्ये पुश् . %% यजुश् 18 . 4 . ## नश् जिम--भावे ल्युट् . भक्षणे अमरः . ## त्रिश् जि--कर्मणि यत् . जेतव्यमात्रे अमरः . %% bhàø àø 1 aø %% bhàø à÷raø 6 aø . ## gatau भ्वाश् आत्मश् सकश् सेट् . जेषते अजेषिष्ट ऋदित् अजिजेषत् त . %% ऋश् 1 . 110 . 11 . ## यत्ने भ्वाश् आत्मश् अकश् सेट् . जेहते अजेहिष्ट . ऋदित् ajijehat ta . %% çø 1 . 110 . 5 %% bhàø . nirukte asya गतिकर्मतोक्ता %% ऋश् 10 . 3 . 6 . क्वचित् व्याप्त्यर्थताऽपि %% çø 1 . 163 . 6 . %% bhàø . gatyarthakadhàtoþ pràptyarthakatvàt pràptyarthatàpi . %% çø 10 . 15 . 9 . %% bhàø . ## क्षये भ्वाश् परश् अकश् अनिट् . जयति . अजासीत् . अओदित् जानः . ## पुश् जीगीषोरपत्यं गर्गाः यञ् . योगविदि मुनिभेदे तत्कथा भाश् शश् 51 अध्याये शाश् पर्वणि च 235 अश् दृश्या . %% भाश् शाश् 11 अश् . स्त्रियां लोहिताश् नित्यं ष्फ षित्त्वात् ङीष् . जैगीषव्यायणी . ## त्रिश् जेतैव जेतृ + प्रज्ञादिश् अण् . 1 जयशोले अमरः . 2 पारदे पुश् 3 औषधे नश् राजनिश् . %% किराश् %<शरीरिणा जैत्रशरेण यत्र>% माघः . %% रथुः . ततश्चतुरर्थ्यां कर्णाश् फञ् . जैत्रायणि जैत्रादूरदेशादौ त्रिश् . ## त्रिश् जैत्रो रथोऽस्य . जयशीले हलाश् . ## स्त्री जेत्र्येव जेतृ + स्वार्थे अण् ङीप् . जयन्तीवृक्षे . शब्दरश् . ## पुश् जिन एव, जिनोदेवतास्य वा अण् . 1 अर्हति 2 अर्हदुपासके च . ## पुश् जयपाल + पृषोश् . जयपालवृक्षे द्विरूपकोषः ## पुश् मुनिभेदे स च सामवेदे वेदव्यासशिष्यः यथाह भागश् 13 . 6 . 9 . %% स च दह्र्ममीमांसां प्रणीतवान् . तच्च शास्त्रं द्वादशाध्यायात्मकम् . तत्प्रतिपाद्यविषयाश्चाधिकरणमालायां माधवाचार्येण संगृहीता यथा %% . %% %% %% %% . द्वितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्वबोधकमपूर्वसद्भाव इत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घाती वर्णितः . द्बितीये धातुभेदपुनरुक्त्यादिभिः कर्मभेदः . तृतीये रथन्तरादीनां कर्मभेदप्रामाण्यापवादः . चतुर्थे नित्यकाम्ययोः प्रयोगयोर्भेदः . %<श्रुतिर्लिङ्गं च वाक्यादि विरोधप्र्तिपत्तयः . अनारभ्योक्तिबह्वर्थस्त्राम्यर्था अष्टपादगाः>% . %% . %% . चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामिक्षा दध्यानयनस्य प्रयोजिकेत्यादिप्रधानप्रयोक्तृत्वं विचारितम् . द्वितीये त्वप्रधानं बत्सापाकरणं शाखाच्छेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम् . तृतीये जुहूपर्णमयीत्वादेरपापश्लोकश्रवनादिफलभाबाभाबचिन्ता . चतुर्थे राजसूयगतजथन्याङ्गाक्षद्यूतादिचिन्ता . %<श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्द्यवर्धने . श्रुत्यादेर्बलता चेति पञ्चमाध्यायपादगाः>% . पञ्चमाध्यायस्य प्रथमे पादे श्रुत्यर्थपाठदिभिः क्रमो निरूपितः . द्वितीये बाजपेय गतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादि क्रमविशेषः . तृतीये पञ्चप्रयाजादीनामावर्तनेनैकैकश्यमित्यादिवृद्धिः . अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादि वृद्ध्यभावः . चतुर्थे क्रमनियामकानां श्रुत्यथैपाठा दीनां प्रबलदुर्बलभावः . %% . षष्ठाध्यायस्य प्रथमे पादे कर्माधिकारः कर्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति योऽस्ति स च पत्या सहेत्येवमादिनाधिकारी निरूपितः . द्वितीये सत्त्राधिकारिणां प्रत्येकं कृत्स्नं फलम् . दर्शपूर्णमासयोः कर्त्रैक्यनियमः . काम्यकर्म समापनींयमित्येव मादयोऽधिकारिधर्मा उक्ताः . तृतीये द्रव्यस्य प्रतिनिधिरस्ति . देवादीनामग्न्यादीनामधिकारिणश्च स नास्तीत्यादिना निरूपणम् . चतुर्थे पदार्थलोपनं विचारितम् . अवत्तनाशे सत्याज्येन यजेत . इडाद्यर्थनाशे सति शेषान्नं ग्राह्यमित्यादिकम् . पञ्चमे कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् . ज्योतिष्टोमस्यैकादयो दीक्षाः . द्वादशाहस्य द्वादशदिक्षा इत्यादि निरूपितम् . षष्ठे सत्राधिकारिणस्तुल्य कल्पा एव . सत्त्रं विप्रस्यैवेत्येवमादिकं चिन्तितम् . सप्तमे पुत्रादिकं न देयम् महाभूमिर्न देयेत्येवमादिर्देयविचारः . अष्टमे लौकिकाग्नाविपनयनहोमः, स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः . %% . %% . %% . %% . %<ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रबङ्गता . नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः>% . %% . %% %% . %% . एकादशाध्यायस्य प्रथमे पादे तन्त्रस्योपोद्धातो वर्णितः . द्वितीये तन्त्रावापौ संक्षेपेणोक्तौ . तृतीये तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् . चतुर्थे तथैवावापः प्रपञ्चितः . %% . द्वादशाध्यायस्य प्रथभे पादे पशुधर्माणां पशुपुरोदाशे प्रसङ्गः सौमिकवेदेरुत्तरकालीनकर्भसु प्रसङ्गः इत्यादि विचारः . द्वितीये सचनीयपशोस्तन्त्रित्वम् न तु सवनीयपुरोडाशानाम् . विकृतिस्तन्त्रिणी न प्रकृतिः अन्वारम्भणीया विकृतिष्पपि स्यात् न तु प्रकृतावेवेत्यादिविचारः . तृतीये त्वावाससोः समुच्चयः . अघारगतानृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन यवब्रीदोर्वकल्प इत्यादिकं समुच्चयापवादत्वेनेत्युभयं चिन्तितम् . चतुर्थेचैन्द्रावार्हस्पत्ययाज्यानुवाक्ययुगलयोर्विकल्प इत्यादिकं प्राधान्येन याज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम् . तदेवं द्वादशाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रतिपाद्या अर्थाः संगृहीताः . ननु यथोक्तेभ्यः पादार्थेभ्योऽन्येऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याह . %% %% . जैमिनिश्च भारतान्तरं चकार तस्य जैमिनिभारतेति संज्ञा तन्नामस्मरणे च वज्रपातभयवारणं यथा %% शब्दकल्पद्रुमधृतपुराणवाक्यात् %% इत्युक्तेरपि तत्कीर्तनस्य विद्युदग्निभयनिवारकता . तत इदमर्थे छ . जैमिनीय जैमिनिप्रणीतशास्त्रादौ . %% सांख्यप्रवचनभाष्यधृतपराशरोपपुश् . %% माधवः . ## त्रिश् जीवस्येदम् अण् . 1 आत्मसम्बन्धिनि 2 वृहस्पतिसम्बन्धिनि 3 तत्क्षेत्रे धनूरशौ मीनराशौ तदधिदेवताके 4 पुष्यनक्षत्रे . 5 तदीये पाते च %% सूश् सिश् . ## पुंस्त्री जीवन्तस्य गोत्रापत्यं वा फञ् . जीवन्तर्षेः गोत्रापत्ये . स च यजुर्वेदमचारकवंशान्तर्गतः . यथाह %% शतश् ब्राश् 14 . 7 . 3 . 26 पक्षे इञ् . जैवन्ति तत्रार्थे स्त्रियां ङीप् . ## त्रिश् जोवन्तास्यादूरदेशादि कर्णाश् चतुरर्थ्यां फिञ् . जीवन्तस्यादूरदेशादौ . ## पुश् जीवलस्य राज्ञेऽपत्यम् इञ् . जीवलनृपापत्ये प्रबाहणे %% छाश् उश् . ## पुश् जीवयत्यनेन लोकं जीवनि वा आतृ--कन्वृद्धिश्च . 1 चन्द्रे 2 कर्पूरे अमरः . 3 पुत्रे संक्षिप्तसाश् . 4 औषधे हेमश् 5 दीर्घायुष्के त्रिश् मेदिश् . %% दशकुश् . ## त्रिश् जीवस्यादूरदेशादि सुतङ्गमाश् चतुरर्थ्याम् ञि . जीवस्यादूरदेशादौ . @<[Page 3148b]>@ ## पुंस्त्री जीवस्य गुरोरपत्यं शुभ्राश् ढक् . जीवस्यापत्ये कचनामके मुनौ . जीवाया मौर्व्या इदम् स्त्रीत्वात् ढक् . 2 ज्यासम्बन्धिनि त्रिश् . ## पुश् जिह्माशिनोऽपत्यं शुभ्राश् ढक् दाण्डिनाश् निश् टिलोपः . जिह्माशिनोऽपत्ये . ## नश् जिह्मस्य भावः ष्यञ् . कौटिल्ये . %% मनुः . %% याज्ञश् . ## नश् जुङ्ग्यते वर्ज्यते जुगि--वर्जने कर्मणि अप् पृषोश् . कालीयके गन्धद्रव्यभेदे हाराश् . ## नश् जुगि--ण्वुल् पृषोश् . अगुरुचन्दने अमरः . ## पुश् जुगि--अटन् पृषोश् . गर्भिण्या अभिलाषे दोहदे (साद) hàràø . ## puø juña--in जोटिं गच्छति बाश् ड खिच्च . 1 महादेवे 2 महाव्रतिनि च त्रिकाश् . ## पुश् जुड--बन्धने घञ् . बन्धने . जहिजोडम् सिश् कौश् . ## स्त्री जु--वुच् तस्यान्तमालाति आ + ला--क . देवधान्ये हेमचश् . ## पुश् जुष--भावे घञ् . 1 प्रीतौ 2 सेवने च %% ऋश् 1 . 120 . 1 . 3 सुखे नश् शब्दरश् . ## नश् जुषी--प्रीतिसेवनयोः भावे ल्युट् . 1 प्रीतौ 2 सेवने च . स्वार्थे णिच्--भावे युच् . तत्रार्थे स्त्री %% कात्याश् श्रौश् 5 . 12 . 16 . ## अव्यश् जुष--बाश् अमु . 1 तूष्णीमित्यर्थे %% माघः . 2 सुखे च अमरः . ## स्त्री जोषयति जुष--णिच्--अच् . 1 योषिति शब्दरश् %% उज्ज्वलदत्तः . ## स्त्री जु--स संज्ञायां कन् . 1 जालिकायां शब्दरश् . 2 योषिति च . ## स्त्री जुष %% उणाश् इति . स्त्रीमात्रे शब्दरश् . हलन्तत्वात् वा टाप् . जोषिताऽपि तत्रार्थे शब्दरश् . ## त्रिश् जुप--तृच् वेदे बाश् इडभावः . sevake . %% çø 4 . 41 . 9 . %% bhàø . loke tu जोषितृ इत्येव . ## नश् जुमरेण निवृर्तः अण् . 1 जुमरनन्दिकृते संक्षिप्तसाराख्ये व्याकरणे 2 तदध्येतरि त्रिश् . @<[Page 3149a]>@ ## puø जुलस्यापत्यम् इञ् तत्र इञन्तत्वात् यूनि फञ् . जुलस्य यून्यपत्ये . ततः ऐषुकार्याश् विषयार्थे भक्तल् . जउलायनभक्त तदीयविषये त्रिश् . ## त्रिश् जुह्वामवदाने योग्यम् जुहू--अण् . जुहूपदार्थेऽवदानयोग्येषु हृदयादिषु %% कात्याश् श्रौश् 6 . 7 . 6 . %% कर्कः . ## पुश् ज्ञा--क . 1 बुधग्रहे %% सूश् सिश् . 2 पण्डिते %% प्रश्नोश् . 3 ब्रह्मणि 4 मङ्गलग्रहे च धरणिः . सुपि उपपदे तत्तत्पदार्थज्ञातरि त्रिश् . %<आदेशं देशकालज्ञः>% रघुः %% तिश् तश् . स्वार्थे क . ज्ञक ज्ञातरि त्रिश् स्त्रियां वा अत इत्त्वम् ज्ञका ज्ञिका . ## मारणे, आलोके, निशाने, तोषणे स्तुतौ च चुराश् उभश् सकश् सेट् घटाश् . ज्ञपयति--ते अजिज्ञपत्--त . ज्ञाक्म इत्यतेनैवेष्टसिद्धौ ज्ञपपाठश्चुरादिरुभयपदीति मते फलवत्कर्तरि परस्मैपदार्थः इति धातुप्रदीपः . वस्तुतस्तु ज्ञप्तिपदमनेनैव निष्पादितम् . तेन अनिर्दिष्टार्थतया ज्ञप्तिरिह ज्ञानम् . अतएव प्रच्छौ श ज्ञीप्से इत्यत्र अस्यैव सनन्तस्य निष्पादितेन ज्ञीप्सशब्देन ज्ञातुमिच्छा प्रतिपाद्यते . एवं ज्ञानपर्याये %% इति दुर्गासः . ज्ञप ज्ञाने च इति पाणिनिः . अधिकं ज्ञाधातौ वक्ष्यते . ## त्रिश् ज्ञप--ज्ञाने क्त निश् वा इट् . ज्ञाते अमरः . इडभावे . ज्ञप्तोऽप्यत्र . ## स्त्री ज्ञप--भावे क्तिन् . 1 बुद्धौ अमरः 2 मारणे 3 तोषणे 4 तीक्ष्णीकरणे 5 स्तुतौ च . ## बोधे क्य्राश् प्रश् सकश् अनिट् . जानाति अज्ञासीत् . जज्ञौ . ज्ञाता ज्ञानं ज्ञातिः ज्ञातः जज्ञिवान् . अनु + अनुमतौ अनुमतिश्च स्वथंप्रवृत्तस्य निषेधनाभावेन स्वाभिमतत्वज्ञापनेन प्रवर्तनम् . %% तैत्तिश् ब्राश् . %% भाश् आश् 213 a0 अप + निह्नवे आत्मश् . आत्मानमपजानानः शशमात्रोऽनयद्दिनम् भट्टिः . अगि + सम्यग्ज्ञाने %% गीता . %% कुमाश् अभिज्ञा च आद्यज्ञानम् अनुभवात्मकम् . प्रति + अभि + पूर्वदृष्टस्य वस्तुनः चक्षुरादिसन्निकर्षजे पूर्वसंस्कारोत्पन्ने स्मृतिभिन्ने ज्ञानभेदे यथा सोऽयं देवदत्तः इत्यादि ज्ञानम् . %% हरिवंश् 176 अश् . सम् + अभि + प्रत्यभिज्ञाने %% भाश् वश् 75 अश् . अव + अनादरे हीनत्वेन ज्ञाने च . %% रघुः . %% गीता . %% भट्टिः . आ + सम्यग्ज्ञाने नियोगे च %% शतश् ब्राश् 4 . 6 . 7 . 5 . निथोगश्च निकृष्टस्य भृत्यादेः ष्रवर्तनम् . स्वार्थे णिच तत्रार्थे . %<आज्ञापय ज्ञातविशेष! पुंसाम>% कुमाश् . ज्ञा--प्रेरणे चौरादिकस्येदं रूपमित्यन्ये . उप + आद्यज्ञाने %% शतश् ब्राश् 6 . 2 . 3 . 7 . %% अमरः . निस् + निर् + निश्चयात्मके ज्ञाने . %% ऐतश् ब्राश् . परि + परितो ज्ञाने %% ऋश् 10 . 139 . 6 . %% मनुः . प्र + प्रकृष्टज्ञाने . %% %% गीता . प्रति + प्रतिज्ञायां साध्यत्वेन पक्षनिर्देशे आत्मकर्तव्यत्वेन कथनभेदे च आत्मश् . %% गौतश् सूश् . साध्यवत्त्वेन पक्षनिर्देशः प्रतिज्ञेति तदर्थः . %% भाश् वश् 117 अश् .. %% रामाश् 2 . 109 अश् . %% रघुः . %% माश् सश् 5 अश् आर्षत्वात् परश् . वि + विशेषण ज्ञाने %% çø çø 3 . 39 . 7 . %<आत्मानं चेथिजानीयादयमस्तीति पुरुषः>% शतश् ब्राश् 14 . 7 . 2 . 16 . %% गीता . शिल्पशास्त्रविषयके ज्ञाने च %% अमरः . ज्ञानमात्रे क्षणिकविज्ञानमिति बौद्धाः . सम् + सम्यग् ज्ञाने संज्ञायां चैतन्ये च आत्मश् . संजानानान् परिहरन् रावणानुचरान् बहून् भट्टिः . %% भाश् शा 712767 . प्रतिज्ञायाम् आत्मश् . %% च मुग्धबोधम् . ## ज्ञपधात्वर्थे चुराश् उभश् सकश् सेट् घटाश् . ज्ञपयति ते अजिज्ञपत् त . ## प्रेरणे चुराश् उभश् सकश् सेट् . ज्ञापयति ते अजिज्ञपत् त . अस्यैव रूपम् आज्ञापयतीत्यादि . %<आज्ञापय ज्ञातविशेष! पुंसाम्>% कुमाश् . ## त्रिश् ज्ञा--कर्मणि क्त . विदिते ज्ञाततत्त्वोऽपि %% माघः . %% वायुपुश् . भावे क्त . 2 ज्ञाने नश् . यावाश् स्वार्थे कन् . ज्ञातक विदितार्थे . ## पुश् ज्ञातेन ज्ञानेन नन्दति नन्द--ल्यु 3 तश् . अर्हद्भेदे हेमश् . ## त्रिश् ज्ञातं ज्ञानं लाति ला--क . ज्ञानयुक्ते तस्यापत्यं शुभ्रांशतलेत्यत्र ज्ञातलेति पाठान्तरात् ढक् . ज्ञातलेय तदपत्ये पुंस्त्रीश् . ## पुश् ज्ञातः सिद्धान्तः तत्त्वार्थो येन . सिद्धान्तज्ञे अमरः . ## पुश् जानाति छिद्रं कुलस्थितिं वा संज्ञायां क्तिच् . ज्ञा--कर्तरि करणे वा क्तिच् . 1 पितरि 2 पितृवंश्ये सपिण्डसकुल्यसमानोदकमगोत्रजरूपे एकगोत्रोत्पन्ने पितृव्यादौ अमरः . %% हरिवंश् 129 अश् . ज्ञातिश्च चतुर्विधः सप्तमगुरुषपर्प्यन्तं सपिण्डः . ततस्त्रिपुरुषपर्यन्तं सकुल्यः . ततश्चतुर्थपुरुषपर्यन्तं समानोदकः . जन्मनामस्मृतिपर्यन्तमपि समानोदकः . ततः परं सगोत्रजः . ज्ञातिद्रोहे दोष्रो यथा यानि कानि च पापानि ब्रह्महत्यादिकानि च . ज्ञातिद्रोहस्य पापस्य कलां मार्हन्ति षोडशीम् . %% . %% इति च याज्ञश् . %% मनुः . ततः परस्म पुत्रशबदस्य समासे नाद्युदात्तता . ## त्रिश् ज्ञा--तृन् . 1 ज्ञानशीले 2 वेत्तरि च ज्ञातुर्भावः अण् . ज्ञात्र ज्ञातृत्वे नश् %% yajuø 87 . %% vedadãø . @<[Page 3150b]>@ ## नश् ज्ञातेर्भावः कर्म वा ढक् . 1 ज्ञातित्वे 2 ज्ञातिकर्मणि च . %% भट्टिः ## पुश् विषयान् जानाति ज्ञः अनिति अनः कर्मश् . 1 जीवे . भावे ल्युट् . 2 बोधे नश् . 3 विशेषेण सामान्येन चाववोधे . वेदान्तिमते 4 षदार्थग्राहिकायां मनोवृत्तौ, तच्च ज्ञानं नानाविधं यथा ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम् . सविकल्पन्तु संज्ञादिद्योतकत्वादनेकधा . संकल्पसंशयम्रान्बिस्पृतिसादृश्यनिश्चयाः . ऊहोऽनध्यवसायश्च तथान्येऽनुभवा अपि . इत्यादिभेदेनानेकविधा भवन्तीत्यर्थः . 5 सम्यग्बोधे . न्यायमते 6 बुद्धिमात्रे %% भाषाश् तच्च प्रकारान्तरेण द्विविधं यथा %% इति भाषाश् . 7 बुद्धिवृत्तिनिरोधरूपे योगे %% इति भाश् शाश् मोक्षधर्मः . एकत्वं बुद्धिमात्रेणावस्थानम् बुद्धिवृत्तिनिरोध इति यावत् . 8 देवताध्यानादौ 9 विवेकविज्ञाने शास्त्राचार्योपदेशजे परमात्मविषये साक्षान्मोक्षफले 10 आत्मनिश्चये तत्त्वज्ञाने वेदान्तिमते 11 जीवेश्वरजगद्भे दभ्रमाधिष्ठानभूते नित्यस्वप्रकाशे सच्चिदानन्दरूपाद्वितीये परमार्थसत्ये, चैतन्ये . करणे ल्युट् . 12 आत्मानात्मसर्वपदार्थावबोधने विवेकसामर्थ्ये . 13 अहब्रह्मेत्युपासने . तच्चोपासनम् ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः . नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः . निविकारो निराकारो निरवद्योऽहमव्ययः . नाहं देह इत्यादि . निरामयो निराभासो निर्विकल्पोऽहमाततः . नाहमित्यादि . निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहंमच्युतः . नाहमित्यादि . निर्भलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः . नाहमित्यादि . वेदान्तशास्त्रोक्तं बोध्यम . 14 शब्दयुक्तिभ्यामात्मनिश्चये . %% इति गोताक्तार्थेषु 15 ज्ञानसाधनेषु . तच्च सात्त्विकादिभेदात् त्रिविधम् . यथा %% . (सात्त्विकं सर्वसंसारोच्छित्तिकारणम्) . %% . (राजसं तामसञ्च संसारकारणम्) . आत्मनः श्रवणमननाभ्यां परिनिष्पन्ने प्रमाणजन्यचतोवृत्त्यभिव्यक्तसच्चिद्रूप 16 परमात्मज्ञानसाधनशास्त्रादात्मतत्त्वस्यावगमे आत्मसाक्षात्कारे %% %% इति ब्रह्मसाक्षात्काररूपज्ञानहेतुरुक्तः . 17 साङ्गवेदतदर्थविषयेऽवबोधे . महावाक्यजन्याखण्डाकारायां 18 बुद्धिवृत्तौ 19 स्वस्वरूपस्फुरणे . सांख्यमते गुणपुरुषान्यताख्यातिरूपे 20 अध्यवसाये . ज्ञायतेऽनेन . ज्ञा--करणे ल्युट् . 21 वेदे 22 शास्त्रादौ च . तत्र प्रत्यक्षज्ञानोत्पत्तिप्रकारो मतभेदेन निरूप्यते . तत्र नैयायिकैः %<आत्मा मनसा युज्यते मन इन्द्रियेणैन्द्रियं विषयेण तस्मादध्यक्षम्>% इत्युक्त दिशा प्रत्यक्षं जायते . व्याप्तिज्ञानपरामर्शोत्तरमनुमितिर्जायते . वृत्तिज्ञानसहकृतपदज्ञानजन्यपदाथौपस्थितौ शाब्दबोधो जायते . गवादौ गोसादृश्यज्ञानेन गोसदृशो गवय इत्यादिना अतिदिष्टवाक्यार्थस्य स्मृतौ गवयो गवयवाच्य इत्यादि रीत्या उपमितिज्ञानं जायते इत्यङ्गीकृतम् . केचित् बौद्धमेदाः बाह्यार्थाभावेन बुद्धेरेव तत्तदर्थाकारतयावभास इत्यङ्गीचक्रुः यथोक्तं सर्वदश् sa0 बाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः . अर्थोज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्पन्नस्य स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात् . अथ मन्येथाः अतीत एवार्थोज्ञानग्राह्यः तज्जनकत्वादिति तदपि बालभाषितं वर्तमानतावभासविरोधात् इन्द्रियादेरपि ग्राह्यत्वप्रसङ्गाच्च . किञ्च ग्राह्यः किं परमाणुरूपोऽर्थः अवयविरूपो वा . न चरमः कृत्स्रैकदेशविकल्पादिना तन्निराकरणात् . न प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य बाधकत्वाच्च . यथोक्तम् %<षट्केन युगपद्योगात् परमाणोः षडं शता . तेषामप्येकदेशत्वे पिण्डःस्यादनुमात्रकः>% इति . तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति सिद्धम . तदुक्तम् %% इति . ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यत येन वेदनेन, तत्ततो न भिद्यते यथा ज्ञानेनात्म, वेद्यन्ते तैश्चनीलादयः . भेदे हि सत्यधुना अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्यग्राहकसम्वित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः . अत्रा प्यनादिरविच्छिन्नप्रवाहा भेदवासनैव निमित्तम् . यथोक्तम् %% इति . %% न च रसवीर्यविपाकादिसमानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्ययेदकाकारविधुराया अपि बुद्धेर्व्यवहर्त्परिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्ष्णां केशेन्द्रनाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेः पर्यनुयोगायोगात . यथोक्तम् %% . तस्मादुबुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम् . तदेतन्मतं बौद्धविशेषैर्निराकृतं तदपि तत्रैवोक्तं यथा . %% परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः . ज्ञानस्याभेदिनो भेदपतिभासोऽप्युपप्लव इति %% इति च . तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततया बहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत . भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च . अविसंवादान्नीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च . एवञ्चायमभेदबाधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतोबहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमिति भवदीय एव वाणो भवन्तं प्रहरेत् . ननु ज्ञानाभिन्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुश्रेयतोपपत्तेः अतएव पर्यनुयोगपरिहारौ समग्राहिधाताम् %% . तथा च यथा पुष्ट्या भोजनमनुभीयते यथा च भाषया देशः, यथा वा सम्भ्रमेण स्नेहः, तथा ज्ञानाकारेण ज्ञेतमनुमेयम् . तदुक्तम् %% . न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं धटयेदिति च . तथाच बाह्यार्थसद्भावे प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाः यथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लेखना इति . तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् . यथोक्तम् %% . तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम् . वेदान्तिमते . %% इत्युक्तरीत्या प्रत्यक्षस्थले इन्द्रियादिप्रणाल्या अन्तःकरस्य विषयदेशगत्या तदाकारेण षरिणामरूपवृत्तौ सत्यां विषयगताज्ञाननाशे अन्तःकरणवृत्त्यवच्छिन्नचैतन्येन विषयस्फुरणरूपं पौरुषेयज्ञानं ज्ञायते . वृत्तिरूपज्ञानन्तु मनो धर्म इति भेदः . यथोक्तं वेदाश् पश् 1 परिच्छेदे %% प्रत्यक्षेऽन्तःकरणवृत्तेः फलभेदस्तत्रैव 7 परिश् दर्शितो यथा सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं प्रतम् . तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम् . एवं सति न सर्वदा घटादेर्भानप्रसङ्गः अनाघृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् . तस्य चावरणस्य सदातनत्वे कदाचिदपि चटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भासकस्य तदनिवर्तकत्वात् नापि वृत्त्युपहितचैतन्य परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य तदुपहितचैतन्यस्य वा आवरण भञ्जकत्वमित्यावरणाभिभवार्था वृत्तिरुच्यते . सम्बन्धार्था वृत्तिरित्यप्रं मतम् . तत्राविद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटाटिकमवभासयति घटादिना समं सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात् . ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव समस्तवस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभिधानमसङ्गतम् असङ्गतत्व दृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यादिति चेत् उच्यते न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्धविशेषम् . स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकता लक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः . तथा हि तैजसमन्तःकरणं खच्छद्रव्यत्वात् स्वतएव जीवचैतन्याभिव्यञ्जनसमर्थं, घटादिकन्तु न तथा अस्वच्छद्रव्यत्वात् . खाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति . तदुक्तं विवरणे %% . दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वं यथा कुद्यादेर्जलादिसंयोगदशायां मुखादिप्रतिविम्बग्राहिता . घटादेरभिव्यञ्जकत्वञ्च tatprativimbagçahitvaü चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम् . एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेतदुवृत्तेरपरोक्षस्थले वहिर्निर्गमनाङ्गीकारः . परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयोगाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम् . सांख्यादिमते अर्थाकारेण परिणताया वुद्धिवृत्तेश्चेतने प्रतिविम्बनात् विषयप्र्काशरूपं ज्ञानम् . तत्र पौरुषेयबोधे वृत्तिः करणं, वृत्तिरूपज्ञाने च इन्द्रियादिकरणमिति भेदः . यथोक्तं साश् प्रश् सूश् भाष्ययोः . %% सूश् असन्निकृष्टः प्रभातर्यनारूढोऽनधिगत इति यावत् . एवंभूतस्यार्थस्य वस्तुनः परिच्छित्तिरवधारणं प्रमा सा च द्वयोर्बुद्धिपुरुषयोरुभयोरेव धर्मो भवतु . किं वैकतरमात्रस्योभयथैव तस्याः प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणं तत्प्रमाणं तच्च त्रिविधं वक्ष्यमाणरूपेणेत्यर्थः . स्मृतिव्यावर्तनायानधिगतेति . भ्रमव्यावर्तनाय वस्त्विति . संशयव्यावत्तनाय त्ववध्रणमिति . अत्र यदि प्रमारूपं फलं पुरुषनिष्ठमात्रमुच्यते तदा बुद्धिवृत्तिरेव प्रमाणम् . यदि च बुद्धिनिष्ठमात्रमुच्यते तदा तूक्तेन्द्रियसन्निकर्षादिरेव प्रमाणम् . पुरुषस्तु प्रमासाक्ष्येव न प्रमातेति . यदि च पौरुषेयबोधो बुद्धिवृत्तिश्चोभयमपि प्रमोच्यते तदा तूक्तमुभयमेव प्रमाभेदेन प्रमाणं भवति . चक्षुरादिषु तु प्रमाणव्यवहारः परम्परयैव सर्वथेति भावः . पातञ्जलभास्ये तु व्यासदेवैः पुरुषनिष्ठो बोधः प्रमेत्युक्तः पुरुषार्थमेव करणानां प्रवृत्त्या फलस्य पुरुषनिष्ठताया एवौचित्यात् . अतोऽत्रापि स एव मुख्यः सिद्धान्तः . न च पुरुषबोधस्वरूपस्य नित्यतया कथं फलत्वमिति वाच्यम् केवलस्य नित्यत्वेऽप्यर्थोपरागस्यैव फलत्वादिति . अत्रेयं प्रक्रिया . इन्द्रियप्रणालिकयार्थसन्निर्षेण लिङ्गज्ञानादिना वादौ बुद्धेरर्थाकारा वृत्तिर्जायते तत्र चेन्द्रियसन्निकर्षजा प्रत्यक्षा वृत्तिरिन्द्रियविशिष्टबुद्ध्याश्रिता नयनादिगतपित्तादिदोषैः पित्ताद्याकारवृत्त्युदयादिति विशेषः . सा च वृत्तिरर्थोपरक्ता प्रतिविम्बरूपेण पुरुषारूढा सती भासते पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वासम्भवात् . अर्थाकारताया एव चार्थग्रहणत्वात् अन्यस्य दुर्वचत्वादिति . तदेतद्वक्ष्यति %% जपास्फटिकयोरिव नोपरागः किन्त्वभिमान इति . योगसूत्रं च %% . स्मृतिरपि . %% इति . योगभाष्यञ्च %% इति प्रतिध्वनिवत् प्रतिसंवेदः संवेदनप्रतिविम्बस्तस्याश्रय इत्यर्थः . एतेन पुरुषाणां कूटस्थविभुचिद्रूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गः असङ्गतस्य स्वतोऽर्थाकारत्वाभावात् . अर्थाकारतां विना च संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थले बुद्धावदृष्टत्वादिति . पुरुषे च स्वस्वबुद्धिवृत्तीनामेव प्रतिविम्बार्पणसामर्थ्यमिति फलवलात् कल्प्यते . यथा रूपवतामेव जलादिषु प्रतिविम्बनसामर्थ्यं नेतरस्येति . रूपवत्त्वं च न सामान्यतः प्रतिविम्बप्रयोजकं शब्दस्यापि प्रतिध्वनिरूपप्रतिविम्बदर्शनात् . न च शब्दजन्यं शब्दान्तरमेव प्रतिध्वनिरिति वाच्यं स्फटिकलौहित्यादेरपि जपासन्निकर्षजन्यतापत्त्या प्रतिविम्बमिथ्यात्वसिद्धान्तक्षतेरिति . प्रतिविम्बश्च बद्धेरेव परिणामविशेषो विम्बाकारो जलादिगत इति मन्तव्यम् . केचित् तु वृत्तौ प्रतिविम्बतं सदेव चैतन्यं वृत्तिं प्रकाशयति तथा वृत्तिगतप्रतिविम्ब एव वृत्तौ चैतन्यविषयता न तु चैतन्ये वृत्तिप्रतिविम्बोऽस्तीत्याहुः . तदसत् उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयोजकत्वात् विनिगमनाविरहेण वृत्तिचैतन्ययोरन्योन्यविषयताख्यसम्बन्धरूपतयान्योन्यस्मिन्नन्योन्यप्रतिबिम्बसिद्धेश्च . बाह्यस्थलेऽर्थाकारताया एव विषयतारूपत्वसिद्ध्याऽऽन्तरेऽपि तत्तदर्थाकारताया एव विषयतात्वौचित्याच्चेति . ये तु तार्किका ज्ञानस्य विषयतां नेच्छन्ति तन्मते ज्ञानव्यक्तीनामनुगमकधर्माभावेन घटविषयकं पटविषयकं ज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः . केचित् तु तार्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः . तदप्यसत् अनुभूयमानानामर्थाकारतां विहाय विषयतान्तरकल्पने गौरवादिति . ननु तथापि स्वस्वोपाधिवृत्तिरूपैव वृत्तिचैतन्ययोरन्योन्यविषयतास्तु स्वोपाधिवृत्तित्वेनैवानुगमादलमाकाराख्यप्रतिविम्बद्वयेनेति चेन्न प्रतिविम्बं विना स्वत्वस्यापि दुर्वचत्वात् . स्वत्वं हि स्वभुक्तवृत्तिवासनावत्त्वम् . भोगश्च ज्ञानम् . तथा च विषयतालक्षणम्य विषयसामग्रीधटितत्वेजात्मश्रयः . तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्नन्योन्यप्रतिविम्बः सिद्धः . अधिकन्तु योगवार्तिके द्रष्टव्यमिति दिक् . अत्रायं प्रमात्रादिविभागः . %% %% देवीमाश् . %% वेदाश् . 24 परब्रह्मणि च %% श्रुतिः . 25 विष्णौ %% विष्णु सश् . ## त्रिश् ज्ञानेन कृतम् . बुद्धिपूर्बकृते तत्र पाषस्य बुद्धिपूर्बकृतत्वे विशेषः प्राश् तश् उक्तो यथा %% %% . ## पुश् ज्ञानेनैव गम्यः न कर्मणा न वा ज्ञानकर्मभ्याम् . ज्ञानमात्रगम्ये परमेश्वरे . %% viùõ saø . ## puø ज्ञानं ज्ञानसाधनं वेदादिशास्त्रं चक्षुरिवास्य . शास्त्रावबोधेन सर्वार्थप्रकाशयुक्ते कर्मश् . विदुषि 2 शास्त्ररूपे नेत्रे च %% मनुः . ## पुश् ज्ञाननैव दग्धो देहोऽस्य . चतुर्थाश्रमिणि भिक्षौ तस्य ज्ञानेनैव जीवतोऽपि दग्धदहत्वात् मृतस्य न दाहान्तरं कार्यं यथोक्तं शौनकेन %% . ## पुश् ज्ञानं दर्पण इवास्य . पूर्वजिने मञ्जुधोषे त्रिकाश् . ## त्रिश् ज्ञानं ददाति दा--क . 1 गुरौ 2 उपदेष्टरि च 3 सरस्वत्यां स्त्री . ## त्रिश् ज्ञानस्य दाता . उपदेष्टरि गुरौ %% तन्त्रश् . 2 ज्ञानस्य दायकमात्रे त्रिश् स्त्रियां ङीप् . ## त्रिश् ज्ञाने निष्ठाऽस्य . ज्ञानसाधभयुते तत्त्वविदुषि . ## पुश् 6 तश् . ज्ञानस्योपदेष्टृत्वात् स्वामिनि गुरौ 2 परमेश्वरे च . ततः अश्वपत्याश् अपत्यादौ अण् . ज्ञानपत तदपत्ये पुंस्त्री स्त्रियां ङीप् . ## नश् ज्ञानमिव पावनम् . तीर्थभेदे %% भाश् वश् 84 अश् . ## पुश् ज्ञान + मयट् . 1 परमेश्वरे परब्रह्मणि 2 शिवे च . ## स्त्री %% तन्त्रसारोक्ते रामार्चनाङ्गे मुद्राभेदे . @<[Page 3155a]>@ ## puø ज्ञानं यज्ञ इवास्य . तत्त्वज्ञे . %% इति वाक्येन तत्त्वक्षानस्य यज्ञश् रूपत्वमुक्तम् . अस्यार्थैः . अपरे कर्मयोगिनो विलक्षणा संन्थासिनः ब्रह्म तत्पदार्थः अग्निरिव होमाधारत्वात् तस्मिन् यज्ञं प्रत्यगात्मानं त्वम् पदार्थं यज्ञेनात्मनैव उपजुह्वति त्वंषदार्थाभेदेनेव ततस्वरूपतया पश्यन्तीत्यर्थः . %% शब्दार्थचिश् धृतवाक्यम् . ## पुश् युज्यते ब्रह्मणाऽनेन युज--करणे घञ् ज्ञानमव योगः . ब्रह्मप्राप्तिसाधने ज्ञानार्थनिष्ठाभेदे . %% गीता . ## स्त्री ज्ञानं ज्ञानभेदो लक्षणं स्वरूपं यस्याः . न्यायमते अलौकिकप्रत्यक्षसाधने सन्निकर्षभेदे उपनयशब्दे 1215 पृश् विवृतिः . मथुरानाथेन तु अन्यथैव सामान्यलक्षणाज्ञानलक्षणयोर्भेदो दर्शितः यथा %% . %% मीमांसकवेदान्तिभिस्तु अस्याः प्रत्यासत्तित्वं नाङ्गीकृतम् . यथोक्तं वेदाश् पश् . %% इति . अस्यायमा . शयः वह्निव्याप्यधूमवान् परवत इति परामर्शात्मकज्ञानस्य अनुमितिहेतुतायाः सर्वैः स्वीकारात तजज्ञानस्य च वह्निविषयकत्वेन तदुत्तरं जायमानं वह्निमान् पर्वत इति ज्ञानमलौकिकप्रत्यक्षमेव स्वान्नानुमितिः न च समानविषयस्थले अनुमितिसामग्र्याः अलौकिकप्रत्यक्षसामग्र्याः प्रतिबन्धकत्वेन नालौकिकप्रत्यक्षमपि तु अनुमितिर्भबिष्यतीति चेन्न तादृशप्रतिबध्यप्रतिबन्धकभावकल्पनस्याप्रामाणिकत्वात् . अतएव इदं रजतमिति ज्ञानमनिर्वचनीयरजतविषयकं न देशान्तरस्थानुभूतरजतवि षयकमुपनयमर्यादया ज्ञानमिति स्थितम् . ## स्त्री काशीस्थे वापीरूपे तीर्थभेदे तदाविर्भवादि कथा kà÷ãø 12 aø . %% %% . ## नश् 6 तश् . 1 इन्द्रिये 2 तत्त्वज्ञानसाधने श्रवणसनननिदिध्यासनादौ च . ## पुश् 6 तश् . ज्ञानजसस्कारनाशजे विस्परणे . ## पुश् 6 तश् . 1 ज्ञानसाधनश्रवणाद्यावृत्तौ %% इत्युक्तलक्षणे 2 मननादौ च . बोधाभ्यासादयोऽप्यत्र . %% वेदान्तशा0 ## नश् %% इति रुद्रयामलोक्ते आसनभेदे . ## त्रिश् ज्ञानमस्त्यस्य इनि . 1 ज्ञानयुक्ते ब्रह्मसाक्षात् कारयुक्ते %% . %% गीता 2 बोधयुक्तमात्रे त्रिश् ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् . यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः देवामाश् . ज्ञान + अस्त्यर्थे मतुप् मस्य वः ज्ञानवदप्यत्रार्थे %% गीता . उभयत्र स्त्रियां ङीप् . ## नश् ज्ञायतेऽनेन ज्ञा--करणे ल्युट् ज्ञान साधनमिन्द्रियम् कर्मश् . 1 ज्ञानसाधने इन्द्रिये श्रोत्रादौ %% शाश् तिश् . इन्द्रियशब्दे विवृतिः . एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् 2 क्रमेणीत्पन्नानि यथोक्तं देवीभागवते . %% . क्रमशो दिग्वातार्कप्रचेतोऽश्विनो ज्ञानेन्द्रियाणां देवताः . शब्दस्पर्शरूपरसगन्धाश्च क्रमशो ज्ञानेन्द्रियाणां विषयाः . ## त्रिश् ज्ञा--णिच् ल्यु . बोधके . ## नश् ज्ञा--णिच्--ल्युट् . बोधने . ## स्त्री ज्ञप--सन्--भावे अ . ज्ञातुमिच्छायाम् . ## त्रिश् ज्ञप्र--सन्--कर्मणि शानच् . ज्ञातुमिमिष्यमाणे . %<श्लाथह्रुङस्थाशपां ज्ञीप्स्यमानः>% पाश् . ## त्रिश् ज्ञा--कर्मणियत् . बोद्धव्ये . यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि शाश् भाश् . 2 ज्ञातुं योग्ये ब्रह्मणि च . %% . %% गीता . ## जरायां क्य्राश् प्वाश् परश् अकश् अनिट् . जिनाति अज्यासीत् . जिज्यौ जिज्यतुः . जिनः . ## स्त्री ज्या--अघ्न्याश् यक् निश् . 1 घनुर्गुणे अमरः तस्य निरन्तराकर्षणेन धनुषो जराकरणात्तथात्वम् . 2 वसुधायां तस्याः प्रतिक्षणं क्षीयमानत्वात् तथात्वं 3 मातरि स्वप्रसवेन तस्याः वयोहानेस्तथात्वम् मेदिश् . गोलक्षेत्रान्तर्गते धनुराकारक्षेत्रस्थकेन्द्रस्थानात् उभयपार्श्वसंलग्ने 4 सरलरेखाभेदे . क्रमज्याशब्दे 2303 पृश् जीवाशब्दे 3135 पृश् दृश्यम् . ताश्च चतुर्विं शतिसंख्यिकास्तत्र क्रमज्याशब्दे उक्तावशिष्टा उत्क्रमज्यामानसंख्याङ्काश्च सूश् सिश् उक्ता यथा %% . द्व्यष्टैकारूपषड्दस्राः सागरार्थहुताशनाः . खर्तुवेदानवाद्र्यर्थादिङ्नगास्त्र्यर्थकुञ्जराः . नगाम्बरवियच्चन्द्रारूपधरणिशङ्कराः . शरार्णवहुताशैकाभुजङ्गाक्षि शरेन्दवः . नवरूज्पमहीर्ध्रैकागजैकाङ्कनिशाकराः . गु णाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः . वस्वर्णवार्धयमलास्तुरङ्गर्तुनगाश्विनः . नवाष्टनवनेत्राणि पावकैकयमाग्नयः . गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ## नश् ज्याया आधातं वारयत्यनेन वारिकरणे ल्यु . गोधायां ज्याधातवारणार्थे धन्विनां हस्तनिबद्धे चर्मभेदे अमरः . ## स्त्री ज्या--नि . 1 वयोहानौ 2 तटिन्याम् 3 जीर्णे त्रिश् मेदिश् . ## त्रिश् अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य + वृद्ध + वा ईयसुन् ज्यादेशः ईयसुनि आदेरात्त्वम् . 1 अतिवृद्धे 2 जीर्णे 3 प्रशस्ते च . %% छाश् उश् . स्त्रियां ङीप् . %% गीता ## गतौ न्धाश् आत्मश् सकश् अनिट् . ज्यवते अज्योष्ट जुज्युवे . ## दीप्तौ भ्वाश् परश् सकश् सेट् . ज्योतति इरित् . अज्युतत् अज्योतीत् . जुज्योत . ## दीप्त्तौ भ्वाश् आत्मश् अकश् सेट् . ज्योतते अज्योतिष्ट . जुज्युते . ऋदित् . अजुज्योतत् त . ज्योतिः . ## त्रिश् अतिशयेन वृद्धः प्रशस्यो बा वृद्ध + प्रशस्य + वा इष्ठन् ज्यादेशः . 1 अतिवृद्धे 2 प्रशस्ये 3 अग्रजे भ्रातरि 4 अग्रजभगिन्यां स्त्री . 5 अश्विन्यादिनक्षत्रेषु अष्टादशे नक्षते स्त्री तद्रूपादि अश्लेषाशब्दे 497 पृश् दृश्यम् . ज्येष्ठानक्षत्रयुक्ता पौर्णमासी अण् ज्यैष्ठी सास्मिन् मासे पुनरण् संज्ञात्वात् ह्रस्वः . 6 ज्येष्ठ ज्यैष्ठमासे मेदिश् . गौराश् ङीष् . 7 गृहगोधिकायां स्त्री शब्दरत्नाश् . तस्याः दिग्भेदे रुतफलं तिश् तश् उक्तं यथा %% अधिकं गृहगोधिकाशब्दे 2657 पृश् दृश्यम् . 8 मध्यमाङ्गुलौ स्त्री हेमचश् . 9 गङ्गायां स्त्री राजनिश् तस्याः पार्वत्याः प्रथमं हिमालयाज्जातत्त्वात् तथात्वम् . 0 परिणीते भर्तुरधिकस्नेहभाजने नायिकाभेदे रतिमञ्जरी . लक्ष्म्याः प्रथमोत्पन्नायां ज्येष्ठभगिन्याम् 11 अलक्ष्मीदेव्यां स्त्री . तदुत्पत्त्यादिकथा पद्मपुश् उत्तश् खश् उक्ता यथा %% . 12 नवदजातायां ब्रह्मप्रकृतिभूतायां देव्यां स्त्री %% शाश् तिश् . 13 परमेश्वरे पुश् . %<ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः>% विष्णुसश् . 14 प्राणे %% छाश् उश् . काशीस्थे 15 गौरीभेदे स्त्री ज्योष्ठस्थानशब्दे विवृतिः . ## पुश् तातस्य ज्येष्ठः राजश् पूर्वनिश् . पितुरग्रजे भ्रातरि (जेटा) . ## स्त्री ज्येष्ठं बलं यस्याः . सहदेव्यां लतायां राजनिश् . ## पुश् वर्णानां ज्येष्ठः राजदश् पूर्वनिश् कर्मश् वा . ब्राह्मणे तस्य सर्ववर्णश्रेष्ठत्वात् तंथात्वं . 2 श्रेष्ठे वर्णे च . ## स्त्री काशीस्थज्येष्ठस्थानस्थे वापीभेदे ज्येष्ठस्थानशब्दे विवृतिः . ## स्त्री ज्येष्ठा मान्या श्वश्रूरिव संज्ञात्वात् पुंवद्भावः . पत्न्याः ज्येष्ठभगिन्यां (वडशाली) हेमचश् . ## नश् नित्यक्वर्मश् . सामभेदे . तच्च साम %% सामार्चिश् 1 प्रश् 1 अश् 2 दश् 5 कश् . इत्यस्यां गोयमानम् %% . इति दानपारिजातधृतवाक्यम् . ## नश् . काशोस्थे तीर्थभेदे तत्स्थानमाहात्म्यादि कथा काशीखश् 63 अश् . %% . तत्रत्यं ज्योतिःस्वरूपलिङ्गन्तु ज्येष्ठेश्वराभिधं महादेवस्य नितम्बभूतम् तथोक्तं काशीखश् 32 अश् . %% . ## पुश् ज्येष्ठां मूलं वा नक्षत्रमर्हति पौर्णमास्याम् छ . ज्यैष्ठे मासि तन्मासीयपौर्णमास्यां हि ज्येष्ठामूलयोरन्यतरस्य योगसम्भवात्तस्य तथात्वम् . यथा च तस्य तथात्वं तथा कार्तिकशब्दे 1948 पृश् दर्शितम् . ## नश् निश् कर्मश् . तण्डुलप्रक्षालने जले वैद्यकपश् तस्यातीव श्रेष्ठगुणत्वात्तथात्वम् . ## पुश् ज्येष्ठ आश्रमो यस्य . %% मनूक्ते 1 गार्हस्थ्याश्रमयुक्ते कर्मश् . 2 गृहस्थश्रमे च गृहस्थो ब्रह्मचारी च बानप्रस्थोऽथ भिक्षुकः . चत्वारश्चाश्रमाः प्रोक्ता सर्वे गार्हस्थ्यमूलकाः इत्युक्तेस्तस्य सर्वाश्रमपोषकत्वेन श्रेष्ठत्वात्तथात्वम् . ततः इनि . गृहस्थाश्रमीत्यप्यत्र . ## पुश् ज्यैष्ठी पूर्णिमास्मिन् मासे अण् . ज्येष्ठानक्षत्रयुक्तयोगार्हपौर्णमासीधटिते वृषस्थरव्यारब्धे शुक्लप्रतिपदादिदर्शान्तरूपे 1 चान्द्रे मासे %% तिश् तश् . तथाभूतेऽर्धमासात्मके 2 पक्षे . ज्येष्ठामूलानक्षत्रयोरन्यतरनक्षत्रे पर्वान्तकाले गुरोरुदयास्तोपलक्षिते 3 वार्हस्पत्ये वर्षभेदे च कार्तिकशब्दे 1949 पृश् विवृत्तिः . %% राजमार्तश् . ज्यैष्ठसंवत्सरश्च . %% विष्णुधर्मोत्तरोक्तः ग्राह्यः तिश् तश् . वृषस्थरविके सौरे 4 मासभेदे च . ## स्त्री ज्येष्ठानक्षत्रेण तत्समीपस्थमूलानक्षत्रेण वा युक्ता पौर्णमासी अण् ङीप् . 1 ज्येष्ठामूलानक्षत्रान्यतरनक्षत्रयुक्तपौर्णमास्याम् ज्येष्ठेव स्वार्थे अण् ङीप् . 2 गृहगोधिकायाञ्च . वल्लीशब्दे दृश्यम् . ## पुंस्त्री ज्येष्ठायाः स्त्रियाः अपत्यम् ढक् इनङ् . ज्येष्ठाया अपत्ये . %% ताश् ब्राश् 2 . 1 . 2 . %% भट्टिः . ## नश् ज्येष्ठस्य भावः ष्यञ् . 1 श्रेष्ठत्वे 2 वयसा अग्रजत्वे च . %% मनुः ## नियते उपनये व्रतोपदेशे ब्र भ्वाश् आत्मश् सकश् अनिट् . ज्यवते अज्यास्त . जुज्ये . ## अव्यश् ज्यो--बाश् उकुन् . 1 कालभूयस्थे 2 प्रश्ने 3 शीघ्रार्थे 4 सम्प्रत्यर्थे शब्दार्थचिश् 5 उज्ज्वलत्वे च %% छाश् उश् %% भाश् . ## पुश् ज्योतिरात्माऽस्य . सूर्यादौ %% श्रुतिः . ## पुश् ज्योतिषि सावित्रे मण्डले आदित्यः . परमेश्वरे %<आदित्यो ज्योतिरादित्यः>% विष्णुस0 ## पुश् ज्योतिरिव इङ्गति इगि--गतौ अच् . खद्योते शब्दरत्नाश् युच् . ज्योतिरिङ्गणोऽप्यत्र अमरः . ## पुश् ज्योतिर्गणानामीश्वरुः . 1 परमेश्वरे %% विष्णु संश् . %% इति श्रुत्या तस्यैव सर्वज्योतिर्गणानामवभासनस्य प्रतिपादनात्तथात्वम् . ## पुश् ज्योतिषां ग्रहनक्षत्रादीनां गत्यादिसाधनं ग्रन्थः . ज्योतिःशास्त्रे . ## त्रिश् ज्योतिरात्मकः प्राचुर्ये वा मयट् . 1 ज्योतिरात्मके ज्योतिःस्वरूपे 2 ज्योतिःप्रचुरे च . %<ऋषीन् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः>% कुमाश् %% रघुः . ## पुश् ज्योतिषां सूर्यादीनां गत्यादिकं वेत्ति विद्किप् . ज्योतिःशास्त्राभिज्ञे . %% याज्ञश् . ज्योतिर्विदाभरणम् . ## स्त्री ज्योतिषां सूर्यादीनां गत्थादिज्ञानसाधनं विद्या . ज्योतिःशास्त्रे . @<[Page 3162b]>@ ## नश् ज्योतिषो गगने प्रकाशस्य वीजमिव . 1 स्वद्योते त्रिकाश् . ## पुश् ज्योतिषां लोकः आश्रयः . कालचक्रप्रवर्तकध्रुवलोके 2 तदधिपे परमेश्वरे च तल्लोकस्थितिवर्णनं भागश् 5 . 23 अश् . %% . ## स्त्री %% देवीपुश् 45 अश् उक्तनिरुक्तियुक्तायां दुर्गायाम् . ## नश् ज्योतिभिर्नक्षत्रैर्थटितं चक्रम् . 1 भचक्रे %% तिश् तश् उक्ते अश्विन्यादिभिर्नक्षत्रैर्थटिते मण्डलाकारे राशिचक्रे . स्तिमितवायुगमित्यनेन तस्य नाधःपतनमात्रं विवक्षितं न गत्यभावः प्रवहवायुना तस्या प्रतिदिनं प्रत्यग्गतेः सूर्य सिद्धान्तादावुक्तत्वात् खगोलशब्दे 2416 पृष्टादौ दृश्यम् . ## नश् ज्योतिषां सूर्याद्येनां गत्यादि ज्ञापकं शास्त्रम् वा शत्वम् . सूर्यदिग्रहगत्यादिबोधके कालज्ञाने वेदाङ्गे शास्त्रभेदे . %% . %% पृश् सश् 1 अश् . अस्य भेदादि अङ्गशब्दे 73 पृश् दृश्यम् . ## नश् ज्योतिः सूर्यादिगत्यादिकं प्रतिपाद्यतयाऽस्त्यस्य अच् . 1 ज्योतिःशास्त्रे ज्योतिषं नयनं विदुः शिक्षा . ज्योतिःशास्त्रशब्दे उदाश् . %% वृश् सश् 7 अश् . 2 तारायां स्त्री गौराश् ङीष् . ज्योतिषं ज्ञेयत्वेनास्त्यस्य इनि . ज्योतिषिन् . ज्योतिःशास्त्राभिज्ञे त्रिश् स्त्रियां ङीप् . ## त्रिश् ज्योतिरधीरे उक्थादिश् ठक् संज्ञापूर्वकविधेरनित्वात् न वृद्धिः . ज्योतिःशास्त्रभ्ध्येतरि . ## पुश् ज्योतिरिव कायति कै--क . 1 चित्रकवृक्षे %% सश्रुश् . 2 मेथिकावीजे च राजनिश् . 3 गणकारिकावृक्षे रत्नमाश् . 4 ग्रहतारानक्षत्रादौ बश् वश् %% इत्युक्ते 5 मेरोः शृङ्गभेदे na0! ## पुश् ज्योतीषि त्रिवृदादयः स्तोमायस्य षत्वम् . 1 स्वनामख्याते अग्निष्टोमस्वं स्थारूपे यज्ञभेदे तद्विधानादि ताण्ड्यश् ब्राश् 4 . 1 . 6 . %% मूश् अथ षोडशिकोऽयमतिरात्र इत्युक्तं, कॢप्तो ज्योतिष्टोमोऽतिरात्रः स षोडशिक इति . अथ तद्व्यतिरिक्ताभिस्तिसृभिः संस्थाभिरवयुज्य स्तूयते . षद्यपि सर्वेषामपि ज्योतिष्ठोमत्वमस्ति तथापि उक्थातिरात्रसंस्थयोः पृथग्वक्ष्यमाणत्वात् अग्निष्टोमसंस्थैव ज्योतिष्टोमशब्देनोच्यते . ज्योतीषि त्रिवृदादयः स्तोमा यस्य स ज्योतिष्टोमः . तथा च तैत्तिरीयकं त्रिवृत्पञ्चदश सप्तदश एकविंश एतानि ज्योतींषि यत एतस्य स्तोमा इति . यज्जोतिष्टोमोऽग्निष्टोमो द्वादशस्तोत्रात्मको भवति ज्योतिष्टोमस्य हि अग्निष्टोमसंस्था मुख्या, %% श्रुतेः . तत्तेन यज्ञमुखं यज्ञानां मुखभूतमग्निष्टोमं प्राप्य आध्नुर्वन्ति सत्रिणः समृद्धा भवन्ति तथा तस्मिन्नतिरात्रे उक्थः पञ्चदशस्तुतशस्त्रसाध्यः क्रतरन्तर्भवतीति यत् तत् यज्ञक्रतोः संपूर्णस्य यज्ञस्य अनन्तरयाय अपरित्यागाय भवति उक्थसंस्थायां हि क्रतुः संपूर्णो भवति यथा पूर्वयोः सवनयोः पञ्चदश पञ्चदश स्तात्राणि तथा तृतीयेऽपि स्तोत्रपञ्चकसद्भावात् . अग्निष्टोमस्त्वसंपूर्णः क्रतुः उक्तहेतोरभावात् भाश् . तस्य च अग्निष्टोमसंस्थत्वेन ज्योतिष्टोमनामताहेतुरुक्तो यथा %% शतश् ब्राश् 10 . 1 . 2 . 7 . %% सप्तदशस्तोत्रियात्मकं पृष्ठनामकं होतुः प्रथमं स्तोत्रम् तदुभयं मध्यात्मरूपम् . एकविंशत्यावृत्तिरूपं %% इत्यत्रोत्पन्नं साम पुच्छस्थनीयम् भाश् 2 सोमयागे च %% कात्याश् श्रौश् 12 . 1 . 1 %% कर्कः . ## त्रिश् ज्योतिरस्त्यत्र मतुप् . 1 ज्योतिर्युक्ते 2 प्रकाशयुक्ते 3 लताभेदे स्त्री . सा च (मालकाङ्गनी) इति ख्याता लता . %% राजनिश् 4 रात्रौ राजनिश् . 5 योगशास्त्रोक्ते सत्त्वप्रधाने चित्तवृत्तिभेदे च . %% पातश् सूश् . प्रिवृत्तिरुत्पन्ना चित्तस्य स्थिति--निवन्धिनीति वाक्यशेषः . ज्योतिःशब्देन सात्त्विकः परिश्चाम उच्यते स प्रशस्तो भूयानतिशयश्च विद्यते यस्याम् भोजवृत्तिः %% mahàvãø %% çø 10 . 53 . 6 %% bhàø 6 अग्निपुर्याम् अर्चिष्मत्यां तत्कथा अग्निभोकशब्दे 59 पृश् दृश्यम् . योऽयमस्य यथाऽनेन प्रापि ज्योतिष्मती पुरी काशीश् . 7 सूर्ये प्लक्षद्वीपस्थे 8 पर्वतभेदे च शब्दार्थचिन्तामणिः . ## पुश् द्योतते द्युत्यतेऽनेन वा द्युत--इसुन् आदेर्दस्यजः ज्युतं--दीप्तौ बा इसुन् . 1 सूर्ये 2 अग्नौ, मेदिश् 3 मेथिकावृक्षे राजनिश् च . नेत्रकनीनिकामध्यस्थे 4 दर्शनसाधने, पदार्थे, शब्दार्थचिश् 5 नक्षत्रे, 6 प्रकाशे, शब्दचश् 7 स्वयंप्रकाशे, सर्वावभासके चैतन्थे च नश् . 8 अग्निष्टोमयागस्य संस्थाभेदे यथोक्तं ताण्ड्यश् ब्राश् 4 . 1 . 7 %% मूश् . %% भाश् . 9 विष्णौ %% विष्णुसश् स्वयंद्योतनात् तस्य तथात्वम . %% छाश् उश् . एतासधिकृत्य ज्योतिःशब्दस्य परब्रह्मपरत्वं ÷àø såø bhàø व्यवस्थापितं यथा %% 1 . 11 . 24 सूत्रभाष्यादौ दृश्यम् . %% शाश् भाश् . 10 तेजोद्रव्यमात्रे तस्य प्रकाशवत्वात्तथात्वं तदपितत्रैव भाष्ये दृश्यम् . %% . %% गीता . %% %% कुमाश् . ज्योतिःसारः ज्योति स्त्वत्त्वम् ज्योतिःसिद्धान्तः . ## पु ज्योतिषां सूर्यादीनां रथ इवाधारत्वात् . ध्रुवनक्षत्रे त्रिकाश् तदाधारतयैव ज्योतिश्चक्रस्थ समवस्थानात् तस्य तद्रथत्वम् . ## स्त्री ज्योतिरस्त्यस्याम् न उपधालोपश्च . 1 कौमुद्याम् चन्द्रकिरणे अमरः 2 रेणुकानामगन्धद्रव्ये रत्नमाश् . 3 दुर्गायां %% devãø puø 45 aø . %% devãmàø . ततः मत्वर्थे अण् ज्यौत्स्त तद्युक्ते त्रिश् स्त्रियां ङीप् ज्यौत्स्नी . ## स्त्री सोमस्य कन्यायां वरुणात्मजपुष्करपत्न्याम् %% भाश् उश् 97 a0 ## पुश् मत्वर्थे अण्प्रत्ययप्रकृतिभूते पाश् गश् सूश् पठिते शब्दगणे स च गणः %% . ## पुंस्त्री ज्योत्स्ता प्रियास्य . चकोरे स्त्रियां जातित्वेऽपि योपधत्वात् टाप् . ## पुश् ज्योत्स्ताया दीपप्रकाशस्याधारः वृक्षः . दीपाधारे (पिलसुच) त्रिकाश् . ## स्त्री ज्योत्स्नाऽस्त्यस्य अण् संज्ञापूर्वकवृद्धेरनित्यत्वात् न वृद्धिः ङीप् . 1 ज्योत्स्तायुक्तरात्रौ (झिङ्गा) 2 पटोलिकायाञ्च अमरः . 3 रेणुकानामगन्धद्रव्ये शब्दचश् . स्वार्थे क . ज्योत्स्तिका तत्रार्थे . ## त्रिश् ज्योतिषमधीते वेद वा उक्थादिश् ठक् . 1 ज्योतिषशास्त्राभिज्ञे 2 तदध्येतरि च अमरः . ## त्रिश् ज्योत्स्ता अस्त्यस्य अण् . 1 ज्योत्स्नायुक्ते स्त्रियां ङीप् सा च 2 चन्द्रिकायुक्तरात्रौ रायमुकुटः . ## अभिभवे भ्वाश् परश् सकश् अनिट् . ज्रयति अज्रौषीत् . जिज्राय जिज्रियतु %<à भानुना पार्थिवानि जृयांसि महस्तोदस्य धृषता tatantha>% çø 6 . 66 . %% 6 . 71 . 5 . @<[Page 3165b]>@ ## वयोहानौ वा चुराश् उभश् पक्षे क्य्राश् प्वाश् पश् अकश् अनिट् . ज्राययति ते ज्रिणाति अजिज्रयत् त अज्रैषीत् ## रोगे भ्वाश् परश् अकश् सेट् . ज्वरति अज्वारीत् . मित् . ज्वरयति ते . ## पुश् ज्वर + भावे थ . स्वनामख्याते रोगभेदे . ज्वरस्योद्भव निदानादि भावप्रश् उक्तं यथा . दक्षायमानसंक्रुद्धरुद्रनिःश्वाससम्भवः . ज्वरोऽष्टधा पृथग्द्वश्वसङ्घातागन्तुजः स्मृतः . अस्थायमर्थः . दक्षकर्तृको योऽपमानस्तेन संक्रुद्धो यो रुद्रस्तस्य यो निःश्वासस्तस्मात्सम्भव ऊत्पत्तिर्यस्य स ज्वरः . क्रुद्धरुद्रनिःश्वाससम्भूतत्वेन ज्वरः स्वभावात्पैत्तिक इति बोध्यते . यत उक्तं चरकेण, क्रोधात्पित्तमित्यादि तेन सर्वज्वरेषु पित्तोपशमकारिणो चिकित्सा कर्तव्या अतएव वाग्भटः %% रुद्रसम्भूतत्वेन ज्वरस्य देवतात्मकत्वात् पूजार्हत्वं चोपदर्शितम् अतएव वैदेहः %% . मूर्तिरप्यस्योक्ता सुश्रुतेन %% तस्य ज्वरस्य संख्यारूपां संपाप्तिमाह ज्वरोऽष्टधेति . अष्टत्वं विवृणोति पृथगिति वातिकः पैत्तिकः श्लैष्मिकशैति त्र्यः . द्वन्यजाश्च त्रयः वातपैत्तिकः वातश्लैष्मिकः पित्तश्लैष्मिकश्चेति . सङ्घातजः सन्निपातिक एकः . %% इति चरके त्रयोदश सन्निपाता उक्तास्ते यथा . वातोल्वणः पित्तोल्वणः . कफोल्वणः . वातपित्तोल्वणः . वातश्लेष्मोल्वणः पित्तश्लेष्मोल्वणः . एवं षट् . अधिकवातो मध्यपित्तो हीनकफः . अधिकवातो मध्यकफो हीनपित्तः . अधिककफो मध्यपित्तो हीनवातश्चेति षट् . त्र्युलवण एकः एवं त्रयोदश . अत्र तु त्रिदोषजत्वेन साम्यात्सान्निपातिक एक एव गणितः . आगन्तुज इति . अत्रागन्तुशब्देनाभिधातादयो हेतव उच्यन्ते . कुत्रचिद्व्याधयः कार्थकारणयोरभेदोपचारात् आगन्तुजा अभिधाताद्यनेककारणयोगादनेक भवन्ति . तथाप्यागन्तुजत्वेन साम्यादागन्तुजोऽप्यत्रैक एव गणितः . नन्वागन्तुजेऽपि ज्वरे वातादिलक्षणदर्शनादागन्तुजः कथं दोषजाद्भिन्नः उच्यते, उत्तरकालं दोषोत्पत्तेः . तथा च चरके %<आगन्तुजो हि व्यथापूर्वं जायते पश्चाद्भिन्नैर्दोषैरनुबध्यते>% इति . अथ ज्वरस्य विप्रकृष्टकारणकथनपूर्बिका अम्प्राप्तिमाह %% . मिथ्याहारविहाराभ्यां अनुचिताहारचेष्टाभ्यां हेतुभूताभ्यां दोषाः वातपित्तकफाः आमाशयाश्रयाः आमाशयं गता रसानुगाः रसदूषकाः बहिर्निरस्य कोष्टाग्निं कोष्टगताग्नेरूष्माणम् न तु समस्तवग्निं तदा दोषपाकासम्भवः स्यात् . बहिः प्रक्षिप्य ज्वरदाः स्युर्ज्वरकांरिणो भवेयुरित्यर्थः . अथ ज्वरस्य सामान्यं विशिष्टञ्च पूर्वरूपमाह %<श्रमोऽरतिर्विवरणत्वं वैरस्यं नयनप्लवः . इच्छाद्वेषो मुहुश्चापि शीतवातातपादिषु . जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः . अप्रहर्षश्च शीतञ्च भवन्त्युत्पत्स्यति ज्वरे . सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् . पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनम्!>% श्रमो व्यापार विनैव, अरतिरस्वस्थचित्तत्वम् विवर्णत्वं म्लानगात्रता . वैरस्यं मुख्यस्याऽप्रकृतरसता . नयनप्लवः नयनयोरश्रुपूर्णत्वम् . शीतवातातपादिषु मुहुरिच्छाद्वेषौ . आदिशब्दाज्ज्वलने जले च . यत उक्तं चरकेण %% . शयनादिष्वित्यन्ये . अङ्गमर्दोऽङ्गमोटनम् . गुरुता गात्रस्य . तोमहर्षः रोमाञ्चता . अरुचिर्भोज्ये, तमः तमोमग्नस्येव ज्ञानम् . अप्रहर्षः हर्षाभावः . शीतं लगति चकाराद्वलहानिः उपदेशद्वेषादयोऽपि भवन्ति . तृतीयश्लोकस्थम् सामान्यत इति पूर्वश्लोकाभ्यां सम्बन्धनीयम् . तेन सामान्यतो ज्वर उत्पत्स्थति भविष्यति श्रमादयः पूर्वमेव भवन्तीत्यर्थः . उत्पत्स्थतीत्यात्मनेपदिनोऽपि तङभाव आर्षत्वात् . विशेषात् उच्यते . समीरणात् ज्वरे उत्पत्स्यति अतिशयेन जृम्भा भवति . पित्तज्वरे उत्पत्स्यति अत्यर्थनयोर्दाहो भवति . कफज्वरे उत्पत्स्यति अत्थर्थेन नान्नाभिनन्दनम् अन्नाकाङ्क्षा न भवति . जृम्भादयो भवन्ति यतः सामान्यधर्माक्रान्तो विशिंष्टोधर्मोभवति . द्वन्द्वजपूर्वरूपमाह, रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्दजं विदुः . अन्यतराभ्यां जृम्भानेत्रदाहाभ्याम् . जृम्भान्नारुचिभ्यां नेत्रदाहान्नारुचिभ्यां वा संसृष्टैरूपैः श्रमादिभिः द्वन्द्वजं द्विदोषजं पूर्वरूपं विदुः . त्रिदोषजपूर्वरूपमाह, सर्वलिङ्गसमावायः सर्वदीषप्रकोपजे . सर्वरूपजे सर्वरूपे सर्वलिङ्गसमवायः . अतिशयितजृम्भानेत्रदाहान्नारुचिसहितानां श्रमादीनां समवायो भवति . अथ ज्वरस्य सामान्यलक्षणमाह, स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा . युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते . ताप इति वक्तव्ये सन्तापाभिधानं देहेन्द्रियमनसां सन्तापबोधनार्थम् . यत उक्तं चरकेण ज्वरविशेषणम् . %% . तत्र देहसन्तापो देहेन्द्रियोष्णता . इन्द्रियसन्ताप इन्द्रियवैकृत्यम् . यत उक्तम् %% . सर्वाङ्गग्रहणम् सर्वेषामङ्गानां वेदनया ग्रहणं सर्वाण्यङ्गानि स्तम्भनगृहीतानीव वा भवन्ति . युगपदिति . मिलितमेतल्लक्षणम् . प्रत्येकस्य व्यभिचारात् . यथा स्वेदावरोधः कुष्ठपुर्वरूपे . तथा सन्तापो दाहव्याधौ . तथा सर्वाङ्गग्रहणं सर्वाङ्गरोगाख्यवातव्याधौ . प्रस्वेदानिर्गमनपक्षे कारणमाह . %% . सुश्रुते उत्तरतन्त्रे च तत्र विशेष उक्तो यथा %<ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् . कर्मणा लभते यस्माद्देवत्वं मानुषादपि . पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते . तस्मात्ते देवभागेन सहन्ते मानुषा ज्वरम् . शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः . स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा . विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः . दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च . अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः . दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपनैः . व्याप्य देहमशेषेण ज्वरमापादयन्ति हि . दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा . सहिता रसमागत्य रसस्वेदप्रवाहिणाम् . स्रोतसां मार्यमावृत्त्य मन्दीकृत्य हुताशनम् . गिरस्य वहिरूष्माणम् पक्तिस्थानाच्च केवलम् . शरीरं समाभव्याप्य स्वकालेषु ज्वरागमम् . जनयन्त्यथ वृद्धिश्च स्ववर्णञ्च त्वगादिषु . मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् . विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः . श्रमात् क्षयादजीर्णाच्च विषात् सात्म्यर्तुपर्ययात् . अओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडनात् . अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया . स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः . स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते . तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गकैः . विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः . रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरातुरः . भवत्यत्युष्णगात्रश्च न च स्विद्यति सर्वशः . श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः . इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु . जृम्भाङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः . अप्रहर्षश्च शीतञ्च भवत्युत्पत्स्यति ज्वरे . सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् . पित्तान्नयनयोर्दाहः कफान्नाभिनन्दनम् . सर्वलिङ्गसमावायः सर्वदोषप्रकोपजे . द्वयोर्धयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः . वेपथुर्विषमो वेगः कण्ठोष्ठमुखशोषणम् . निद्रानाशः क्षवः स्तम्भो गात्राणां रौक्ष्यमेव च . शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता . जृम्भाध्मानं तथा शूलं भवत्यनिलजे ज्वरे . वेगस्तीक्ष्णोऽतिसारश्च निन्द्राल्पत्वं तथा वमिः . कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते . प्रलापः कटुता वक्त्रे मूर्छा दाहो मदस्तृषा . पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च . गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता . स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता . नात्युष्णगात्रता च्छर्दिरङ्गसादोऽविपाकता . प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता . निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः . तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदिव्यथा . पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता . रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः . निर्भुग्नकलुषे नेत्रे कर्णौ शब्दरुगन्वितौ . प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः . स्वेदमूत्रपुरोषाणामल्पशः सुचिरात् सृतिः . सर्वजे सर्वलिङ्गानि विशेषञ्चात्र मे शृणु . नात्यु ष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः . खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः . सास्रनिर्भुग्नहृदयो भक्तद्वेषी हतप्रभः . श्वसन् निपतितः शेते प्रलापोपद्रवैर्युतः . तमभिन्यासमित्याहुर्हतौजसमथापरे . सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः . निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम् . संन्यस्तगात्रं संन्यासं विद्यात्सर्बात्मके ज्वरे . ओजोविस्रंसते यस्य पित्तानिलसमुच्छ्रयात् . स गात्रस्तम्भशीताभ्यां शयने स्यादचेतनः . अपि जाग्रत् स्वपतु जन्तुस्तन्द्रालुश्च प्रलापवान् . संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः . ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् . सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा . पुनर्धोरतरो भूत्वा प्रशमं याति हन्ति वा . द्विदोषोच्छ्रायलिङ्गास्तु द्वन्वजास्त्रिविधाः स्मृताः . जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः . तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके . शूलकासकफोत्क्लेशशीतवेपथुपीनसाः . गौरबारुचिविष्टम्भा वातश्लेष्मसहृद्भवे . शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः . कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके . क्षामाणां ज्वरमुक्तानां मिथ्याहारविहारिरिणाम् . दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः . सन्ततान्येद्युषत्र्याख्यचातुर्थान् सप्रलेपकान् . कफस्थानविभागेन यथासङ्घ्यं करोति हि . अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते . ततश्चामाशयं प्राप्य घोरं कुर्याज्ज्वरं नृणाम् . तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः . दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् . कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा . विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् . परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः . आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे . वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकञ्चापि चतुर्थकञ्च . औपात्यके मद्यसमुद्भवे च हेतु ज्वरे पित्तकृतं वदन्ति . प्रलेपकं वातबलासकञ्च कफाधिकत्वेन वदन्ति तज्ज्ञाः . मूर्छानुबन्धाविषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु . त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे . तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च . करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च . तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः . द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ . दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमः स्मृतः . प्रसक्तश्चाभिधातोत्थश्चेतनाप्रभवस्तु यः . रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा . प्रसह्य विषमोऽभ्येति मानवं बहुध ज्वरः . स चापि विषमो देहं न कदादिद्विमुञ्चति . ग्लानिगौरवकाश्र्येभ्यः स यस्मान्न प्रमुच्यते . वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते . धात्वन्तरस्थो लीनत्वान्न सोक्ष्म्यादुपलभ्यते . अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः . दोषोऽल्पोऽनिलसंभूतो ज्वरोत्सृष्टस्य वा पुनः . धातुमन्यतमं प्राप्य करोति विषमज्वरम् . सन्तरं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः . मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः . कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् . केचिद् भूताभिषङ्गोत्थं ब्रुवतेविषमज्वरम् . सप्ताहं वा दशाहं वा द्वादशाहमथापि वा . सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते . अहोरात्रे सन्ततको द्वौ कालाषनुवर्तते . अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते . तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः . वातेनोद्धूयमानस्तु यथा पूर्येत सागरः . वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान् . यथा वेगागमे वेलां छादयित्वा महोदधेः . वेगहानौ तदेवाम्भस्तत्रैवान्तर्निधीयते . दोषवेगोदयं तद्वदुदीर्येत ज्वरोऽस्यवै . तेमहानौ प्रशाम्येत यथाम्भः सागरे तथा . विविधेनाभिधातेन ज्वरो यःसंप्रवर्तते . यथा दोषप्रकोपन्तु तथा मन्ये त तं ज्वरम् . श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः . अभक्तरुक्पिपासा च तोदो मूर्छा बलक्षयः . अओषधौगन्धजे मूर्छा शिरोरुक्क्षवथुस्तथा . कामजे चित्तविभ्रंशस्तन्द्रालस्यमभक्तरुक . हृदये वेदना चाशु गात्रञ्च परिशुष्यति . भयात् प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः . अभिचाराभिशापाभ्यां मोहस्तृष्णाभिजायते . भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम् . श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः . पूरयित्वाखिलं देहं ज्वरमापादयेद्भृशम् . रोगाणां तु समुत्थानाद्विदाहागन्तुतुस्तथा . ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः . दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते . गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया . आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च . हतप्रभेन्द्रियं क्षमं दुरात्मानमुपद्रुतम् . गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् . हीनमध्याधिकैर्दोषैस्त्रिसप्तद्धादशाहिकः . ज्वरवेगो भवेत्तीव्रो यथापूर्बं सुखक्रियः . इति ज्वराः समाख्याता कर्मेदानीं प्रवक्ष्यते>% . ज्वरभेदे क्रियाभेदः सुश्रुश् उश् तश् उक्तो यथा %% . अत्र विशेषो गरुड पुराश् 152 अश् उक्तो यथा . %% . माधवकरनिदाने वातिकादीनां लक्षणभेद उक्तस्तत्र वातिकस्य लक्षणं यथा वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् . निद्रानाशः क्षवःस्तम्भो गात्राणां रौक्ष्यमेब च . शिरोह्वद्गात्ररुग्वक्लवैरस्यं गाढविट्कता . शूलाध्माने जृम्भणञ्च भवत्यनिलजे ज्वरे . पैत्तिकस्य लक्षणं यथा %% . कफनिमित्तजस्य माधवकरनिदानोक्तं लक्षणं यथा %% . वातपैत्तिकस्य लक्षणं यथा तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा . कण्ठास्यशोषो वमथूरोमहर्षोऽरुचिस्तमः . पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः . वातश्लैष्मिकस्य लक्षणं यथा %% . पित्तश्लैष्मिकस्य लक्षणंयथा %% . सान्निपातिकस्य लक्षणं यथा %% . असाध्यस्य सान्निपातिकस्य तस्य लक्षणं यथा दोषे विरुद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः . सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा . सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा . पुनर्घोरतरोभूत्वा प्रशमं याति हन्ति वा . सप्तमी द्विगुणा (चतुर्दशी) चैव नवम्येकादशी तथा . एषा त्र्दोषमर्यादा मोक्षाय च बधाय च . सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः . शोथः संजायते तेन कश्चिदेव प्रमुच्यते . जीर्णस्य लक्षणं यथा %% . आमन्तोर्लक्षणं यथा %% . विषभक्षणजागन्तुकस्य तस्य लक्षणं यथा %<श्यवास्यता विषकृते तथातीसार एव च . भक्तारुचिः पिपासा च तोदश्च सह मूर्छया>% . ओषधीगन्धजस्य कामजस्य च तस्य लक्षणं यथा . %% . भवादिजस्य लक्षणं यथा %% . विषमज्वरस्य संप्राप्तिर्यथा %% . सन्ततादिज्वराणां प्रतिनियतं धातवोदूष्यास्तथा हि %% . वातबलासकलक्षणं %% . प्रलेपकलक्षणं यथा %% . विषमज्वरविशेषाः . %% अत्र मतान्तरम् . %% . शीतपूर्वोज्वरो यथा . %% . दाहपूर्वो ज्वरो यथा . %% . वातादिज्वराणां धातुविशेषदुष्यतया रसादिगतदोषज ज्वराणां लक्षणानि %% 1 . रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ . प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् 2 . पिण्डकोद्वेष्टनं तृष्णा दुष्टमूत्रपुरीषता . ऊष्मान्तर्दाहविक्षेपौ ग्लानिःस्यान्मांसगे ज्वरे 3 . भृशं स्वेद स्तृषा मूर्छा प्रलापश्छर्दिरेव च . दौर्गन्ध्यारोच कौ ग्लानिर्मेदःस्थे चासहिष्णुता 4 . भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्दिरेव च . विक्षेपणञ्च गात्राणा मेतदस्थिगते ज्वरे 5 . तमः प्रवेशनं हिक्का कासः शैत्यं वमिस्तथा . अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे 6 . मरणं प्राप्नुयात् तत्र शुक्रस्थानगते ज्वरे 7 . शेफसः स्तब्धतामोक्षा शुक्रस्थे तु विशेषतः . ऋतुभेदे प्राकृतादिज्वरविशेषो यथा वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् . वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः . वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् . कुर्यात् पित्तञ्च शरदि तस्य चानुबलः कफः . तत् प्रकृत्या विदध्याच्च तत्र नानशनाद्भयम् . कफो वसन्ते तमपि वातपित्तं भवेदनु . काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा . अन्तर्वेगज्वरलक्षणम् . %% . बहिर्वेगज्वरलक्षणम् %% . आमज्वरलक्षणम् लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः . तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता . क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः . आमज्वरस्य लिङ्गानि न दद्यात् तत्र भेषजम् . भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् . पच्यमानज्वरस्य लक्षणं यथा %% . पक्वज्वरस्य लक्षणम् %% . साध्यज्वरस्य लक्षणं यथा %% . असाध्यज्वरलक्षणं यथा . %% . गम्भीरस्य लक्षणं यथा %% . ज्वरस्योपद्रवा रक्षितोक्ताः यथा %<श्वासोमूर्छाऽरुचिश्छर्दिस्तृष्णातीसारविड्ग्रहाः . हिक्काकासोऽङ्गमेदश्च ज्वरस्योपद्रवा दश>% . ज्वरमुक्तिपूर्वरूपम् . %% . ज्वरमुक्तलक्षणं %% . सुश्रुतगारुडाद्युक्ताद् विशेषज्ञापनाय पृथगुपन्यासः . ज्वरितस्य वर्ज्याबर्ज्यानि भावप्रश् उक्तानि यथा सामान्यतो ज्वरी पूर्वं निर्वाते निलये वसेत् . निर्वातमायुषो वृद्धिमारोग्यं कुरुते यतः . व्यजनस्यानिल स्तृष्णास्वेदमूर्छाश्रमापहः . तालवेत्रभबो वातस्त्रिदोषशमनो मतः . वंशव्यजनजः सोष्णो रक्तपित्त प्रकोपनः . चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा . एते दोषजिता वाताः स्तिग्धा हृद्याः सुपूजिताः . नषज्वरी भवेद्यत्नाद्गुरूष्णवसनावृतः . यथर्तुपक्वपानीयं पिवेत् किञ्चिन्निवारयन् . विनापि भेषजैर्व्याधिः पथ्यादेव निवर्तते . न तु पथ्यविहीनस्य भेषजानां शतैरपि . ततो ज्वरे वर्जनीयान्याह सुश्रुतः %% . परिषेकः स्तानादिः, प्रदेहोऽनुलेपनाभ्यङ्गादिः . परिषेकादिसेवने दोषमाह तत्रैव %<शोषं छर्दिं मदं मूर्छां भ्रमं तृष्णामरोचकम् . प्राप्तोत्युपद्रवानेतान् परिषेकादिसेवनात्>% . आदिशब्देन प्रदेहादयो गृह्यन्ते . हारीतेन प्रत्येकं सेवने कलसुक्तञ्च %% . मृतिरिति व्यवायादित्यत्र संवध्यते . स्वप्नात् दिवास्वापात्, ज्वरमुक्तावपि वर्ज्यमाह . %% . ज्वरी लङ्घनं कुर्यादित्याह चरको वाग्भटश्च %<आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् . विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्>% . तथा %% . चक्रदत्तश्च तरुणं तु ज्वर पूर्वं लङ्घनेन क्षयं नयेत् . आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि, . अन्यच्च वातः पचति सप्तहात् पित्तं तु दशमिर्दिनैः . श्लेष्माद्वादशभिर्धस्रैः पच्यते वदतां वर! . %% . आत्रेयेणोक्तम् %% . अत्र लङ्घनशब्देनानशनमुच्यते . यत आह सुश्रुतः %% . आनद्धःस्तिमितैर्दोषैः सम्बन्द्धः . संसर्गं औषधान्नादिप्रसङ्गम् . यत्र आह चरकः चतुःप्रकारा संशुद्धिः पिपासारोधप्तारुतो . पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् . चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम् . निरूहणं च वस्तिश्च शिरोविरेचनं तथा . तत्वनुवासनं कार्यं तस्य वृंहणत्वात् . अत्र लङ्घनं कर्शनमित्यर्थः . तथा च सुश्रुतः %<शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः . तं लङ्घनमिति ज्ञेयं वृंहणं तु पृथग्विधम्>% . लङ्घनात्कर्शनादन्यत् शरीरपोषकमित्यर्थः . ननु आनद्धः स्तिमितैर्दोषैरित्यादि पूर्वोक्तमुश्रुतवचनात्सामान्यतो ज्वरिणा यथाऽनशगरूपं लङ्घनं क्रियते . तथा चतुःप्रकारा संशुद्धिः इत्यादि चरकवचनाद्वमनादिरूपं लङ्घनं सर्वैर्ज्वरिभिः कथं न क्रियते . तत्रोच्यते वमनादिकमंवस्थाविशषषु क्रियते नतु सर्वज्वरेषु तथा च सुश्रुतः %% . अपिच सर्वज्वरिभिः पिपासानिग्रहो न कार्यः . यत आह हारीतः . %% . अतोऽवस्थाविशेष एव पिपासासहनं ज्वरिभिर्मारुतसेवनं न कार्यम् सुश्रुतेन प्रवातसेवनस्य सर्वथा निषिद्धत्वात् . अतो मारुतसेवनमप्यवस्थाविशेष एव युक्तम् . लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते . तदा तु मुखवैरस्यतृष्णारोचकनाशनैः . ज्वरघ्नैः पाचनैर्हृद्यैः कषायैः समुपाचरेत् इत्यत्र लङ्घनपाचनयोः स्फुट एव भेदः . व्यायामोऽपि न कार्यस्तस्यातिनिषिद्धत्वात् अवस्थाविशेषे पुनः पार्श्वपरिवर्तनादिरूपः सोऽपि कर्तव्यः तस्माच्चतुःप्रकारा संशुद्धिरित्यादिश्लोके लङ्घनपदं कर्शनपर्यायमिति निर्णीतम् . अनशनरूपस्य लङ्घनस्य फलमाह %% . लङ्घनेन अनशनेन प्रवृद्धे दोषे क्षयन्नीते . यत आह %<आहारं पचति शिखी दोषानाहारवर्जितः>% . पचतीति सन्धुक्षितेऽनले आच्छादकदोषे क्षीणेऽग्नौ प्रदीप्ते यथोक्तसंप्राप्तिसामग्रीविघटनात् विज्वरत्वं शरीरस्य गौरवाभावेन लघुत्वम् . क्षुत् बुभुक्षा च जायते इत्यर्थः . अन्यच्चाह सुश्रुतः %% . अनवस्थितदोषाग्नेः स्वस्थानादितो गतोदोषोऽग्निश्च यस्य तस्य ज्वरिणः काङ्क्षा अन्नाभिलाषः, रुचिः लङ्घनेनामपाकान्मु खशोषादिनाशे मुखस्य यत्प्रकृतत्वं सैव रुचिः शोभा . %% मेदिनीकारः सम्यक्वृतस्य लङ्घनस्य लक्षणमाह %% . हृदयस्य शुद्धिरनवरोधः उद्गारशुद्धिः सधूमाम्लोद्गाराभावः . कण्ठस्य शुद्धिः कफानवलिप्तत्वम् . आस्यशुद्धिः मुखस्य प्रकृतरसत्वम् . तन्द्राक्लमे तन्द्रा च क्लमश्च तस्मिं स्तन्द्रा निद्रा क्लमोऽत्र ग्लानिः . क्षुत्पिपासासहोदये क्षुत्पिपासयोः सह युगपदुदये, अन्तरात्मनि मनसि . एतानि लक्षनानि मिलितन्येव सम्यक्कृतं लङ्घनं बोधयन्ति नतु प्रत्येकम् . हीनस्य लङ्घनस्य लक्षणमाह %% . उपस्थितवमनत्वमिव कफोत्क्लेशः कफस्य वमनायोपस्थितिः . हृल्लासष्टीवनं हृदयात्कफनिर्गमः . अतिशयितस्य लङ्घनस्य लक्षणमाह %% . कर्णनेत्रयोः दौर्बल्यं स्वविषयग्रहणासामर्थ्यम् . मनसः संभ्रमः भ्रान्तिः . ऊर्धवातः उद्गारबाहुल्यम् . हृदि तमः अन्धकारप्रविष्टस्येवाज्ञानम् . वलरक्षणेन लङ्घनं कारयेदित्याह %% अयमर्थः . एनं रोगिणं वलाविरोधिना अनतिबलक्षयकारिणा लङ्घनेन उपपादयेत् कुत इति चेत्तत्राह . यदर्थमस्मै आरोग्याय अयं क्रियाक्रमः चिकित्सोपक्रमः . तत आरोग्यं बलाधिष्ठानं बलाश्रयमित्यर्थः . केषाञ्चिदनशनस्य निषेधमाह सुश्रुतः %% . तत् अनशनम् उल्वणमारुतयुक्तेन ज्वरिणा न कार्यं सारुतोऽत्र निरामोबोद्धव्यः . सामे मारुते लङ्घनं कार्य मेव यत आह तन्त्रान्तरे %% . तदूर्ध्वं आमपाकादूर्ध्वम् . अतएवोक्तम् %% . आमस्य लक्षणमाह %<आहारस्य रसः सारो यो न पक्वोऽग्निलाघवात् . आमसंज्ञाज्ञ लभते बहुव्याधिसमाश्रयः>% . तन्त्रान्तरे तु %<आममन्नरसं केचित् केचित्तु मलसञ्चयम् . प्रथमं दोषदुष्टिं वा केचिदामं प्रचक्षते . अविपक्वमसंसक्तं दुर्गन्धं बहुपिच्छिलम् . सादनं सर्वगात्राणामाममत्यामशब्दितः . तेनामेन समायुक्ताः दोषा दुष्याश्च तादृशाः . तदुद्भवा आमयाश्च साम इति बुधैः स्मृताः>% . तत्र सामस्य वातस्य लक्षणमाह, %% . विचरेदु युगपत् वायुरामश्चैककालं विचरेत् कुपितः सामो वायुः भृशमतिशयेन गृह्णात्यङ्गानीत्यर्थः . वातस्य तस्यैव निरामस्य लक्षणमाह %% . अथ प्रसङ्गात्सामस्य पित्तस्य लक्षणमाह %% . अम्लिका अम्बिलता (चुकीति) लोक . पित्तस्य तस्य निरामस्य लक्षणमाह . %% . अथ सामकफस्य लक्षणमाह %<आलस्यतन्द्राहृदयाविशुद्धिर्दोषाप्रवृत्त्या विड्मूत्रतामिः . गुरूदरत्वास्नचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति . आमञ्जयेल्लङ्घनकोष्णपेयालध्वन्नसूपौदनतिक्तयूषैः . विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथैव . तद्धि मारुनतृष्णायां लङ्घनं कार्यमेव च>% . तथा मुखशोषभ्रमावपिनिरामयोरेव विवक्षितौ सामयोस्तु तयोर्लङ्घनं कार्यमेव, गुर्विणीबालवृद्धादिभिरपि निरामैरेव नैव लङ्घनं कार्य सामैः पुनस्तैरपि लङ्घनं कार्यमेव . क्षये धातुक्षये राजयक्ष्मणि च वातजे ज्वरे लङ्घनं न कार्यम् . ज्वरी लङ्घनेऽपि जलं पिबेदित्याह सुश्रुतः . %% . हारीतेनोक्तम् %% . अवश्यं पेयमपि जलं ज्वरी किञ्चिद्वारयन् पिवेत् . यत आह सुश्रुत एव . %% . जीवनं जलं क्वचिन्न वारयेदेव तथा च, %% . मुखप्रसेके अल्पं पिवेत् मन्दमाचरेत् पिबेत् . यत आह %% . तच्च जलं नवज्वरी शीतलं न पिबेदित्याह सुश्रुतः %% . अन्यच्च वर्ज्यमाह स एव %% . अत्र शीतं जलं अक्वथितं निषिद्ध्वम् . तथा सति क्वथितमायातम् . तत्र क्वथितस्य विधिर्गुणश्च %% . शनैः क्वथितस्य विधानमाह सुश्रुतः %% . वाग्भटश्च तृष्णायां प्राप्तमुष्नाम्बु पिबेद्वातकफज्वरे . तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत् . उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत् . वातपित्तकफस्वेदशकृण्मूत्राणि सारयेत् . अथोष्णोदकस्य लक्षणं गुणाश्च %% . अथर्तुभेदे जलस्य पाकभेदः . %% . %% ज्वरविषये कश्चिदस्यावर्ज्यादिगेदः चक्रदत्त उक्तो यथा %% . तेन ज्वरो नानाविधः ऐकाहिकादिः नवज्वरः जीर्णज्वरः विषमज्वरादिश्च उक्तवाक्येभ्योज्ञेयः . नक्षत्रभेदे ज्वरोत्पत्तौ मृत्युतद्भोगकालभेदाः महुर्तचिश् पीश् धाश् उक्ता यथा %% मासोऽब्जवैश्वेऽथ यमाहि मूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः . मुश् ci0 %% %% देवचिकित्सको देववैद्यो धन्वन्तरिः . अथान्त्यमैत्रे रेवत्यनुराधयोर्ज्वरोत्पत्तौ रुजो रोगस्य स्थिरता भवेत् बहुकालेन रोगनिवृत्तिः स्यादित्यर्थः . तथा भरण्यादिनक्षत्रचतुष्के शेवा एकादश घस्रादिवसाः रोगस्थैर्यं स्यात्तदनन्तरं रोगमुक्तिरिति सर्वत्र व्याख्येवम् . द्व्यधिपं विशाखा अर्को हस्तः वासबं धनिष्ठा एषु त्रिषु भेषु पक्षः पञ्चदश दिवसा रोगस्थैर्यस्य . मूलाग्निदास्रे मूलकृत्तिकाश्विनीषु त्रिषु नव दिवसाः पित्र्यभे मघायां नखा विंशतिर्दिवसाः नामैकदेशै नामग्रहणमिति न्यायेन बुध्न्योऽहिर्बुध्न्य उत्तराभाद्रपदा अर्यमोत्तराफाल्गुनी . ईज्यादितिधातृमानि प्रसिद्धानि एषु पञ्चसु भेषु नगाः सप्त दिवसाः . अब्जवैश्वे मृगोत्तराषाढयोर्द्वयोर्मासस्त्रिंशद्दिनानि रोगस्थैर्यं ततो रोगनिवृत्तिः यदाह %% प्राणिति जीवतीत्यर्थः . पक्षाद्वसुद्वीशकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात् . तोयेश चित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च . पुष्ये त्वहिर्बुध्न्य पुनर्वसौ च ब्रध्न्यार्यपक्षेषु च सप्तरात्रात् . अत्र शीघ्रं रोगविमिक्तये संक्षिप्ता शान्तिरप्यभिहिता वसिष्ठे न %<ऋक्षिशरूपं कनकेन कृत्वा तल्लिङ्गमन्ध्वैश्च सुगन्धिपुष्पैः . वस्त्राक्षतैर्गुग्गुलुधुपदीपनैवेद्यताम्बूलफलैश्च सम्यक् . पूजां च कृत्वामयनाशनाय द्विजाय दद्यादतुलं शिवाय>% आमयो रोगः . अतुलममरिमितद्रव्यम् प्रत्येकनक्षत्रशान्तिर्विशदा नक्षत्रशान्त्यध्याये वसिष्ठेनोक्ता सा तत एव सम्यबधार्या . भैषज्यरश् अन्यथा तद्भोगकाल उक्तो यथा %% . रोगिणस्ताराशुद्ध्यिशुद्धिभ्यां भोगकालभेदव्यवस्था . तिथिनक्षत्रवारयोगभेदे ज्वरोत्पत्तौ मुश् चिश् मृत्युरुक्तो यथा . %% मुश् चिश् . रौद्रादीनि भानि प्रसिद्धानि पापवाराः सूर्यभौमशनयः रिक्ताः प्रसिद्धाः हरिर्द्वादशी सकन्ददिनं षष्ठी एतास्तिथयः एवंविधे विशिष्टयोगे यस्य रोगोत्पत्तिर्भवेत्तस्य रोगिजनस्य शीघ्रं मृत्युर्भवेत् . उक्तं च दैबज्ञ मनोहरे %% इति चतुर्थीग्रहणं चतुर्दश्युपलक्षकं मत्वा मूले रिक्ताग्रहणं कृतम् अतएवाह वसिष्ठः %% पीश् dhà0! अस्य प्रतिप्रसवः %% . इति दीपिकाटीकाधृतवाक्यम् 2 ज्वराधिष्ठातृदेवभेदे च रौद्रज्वरदेवस्य वैष्णवज्वरदेवेन युद्धादिकथा हरिवंश् 181 अश् %% . तेन बलरामस्याभिभवे ततस्तस्य कृष्णेन सह युद्धे पराजयकथा 182 a0 %% . ज्वराश्च नानादेवसृष्टा यथोक्तं हरिवंश् 168 अश् %% %% माघः . ## पुश् ज्वरस्य कालकेतुरिब कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वर एव कुञ्जरस्तस्य पारीन्द्रः सिंह इव हिंसकत्वात् तादृशो रसः . भैषज्यरश् उक्ते ज्वरनाशके औषधभेदे . तल्लक्षणं तत्रोक्तं यथा %% @<[Page 3179a]>@ ## puø jvarasya तद्रूपगजस्य केशरीव हन्तृत्वात् . %<शुद्धसूतं विषं व्योषं गन्धं त्रिफलमेव च . जयपालसमं कृत्वा भृङ्गतोयेन मर्दयेत् . गुञ्जामात्रा वटी कार्या बालानां सर्षपाकृतिः . सितया च समं पीता पित्तज्वरविनाशिनी . मरिचेन प्रयुक्ता सा सन्निपातज्वरापहा . पिप्पलीजीरकाभ्याञ्च दाहज्वरविनाशिनी . ज्वरकेशरिनामायं रसो ज्वरविनाशनः>% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वरं हन्ति हन--अमनुष्यकर्तरिटक् . 1 गुडूच्याम्, 2 वास्तूके 3 ज्वरनाशके त्रिश् शब्दार्थश् . 4 मञ्जिष्ठायां स्त्री ङीप् . राजनिश् . ## पुश् ज्वरस्य घूमकेतुरग्निरिव दाहकत्वात् कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## नश् ज्वर एव नागः सर्पस्तस्य मयूर इव हिम्सकत्वात् कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे ## पुश् ज्वरशान्त्यै देयो बलिः शाकश् . भैषज्यरश् उक्ते ज्वरनाशके वलिमेदे तत्प्रकारो यथा %% (ओदनेन पुत्तलं निर्माय वीरणचाचिकायां संस्थाप्य हरिद्राभिरवलिप्य चतुःपितपताकाभिरलङ्कृत्य नन्धपुष्पाद्यैरवकीर्य हरिद्रारसपूर्णाश्चतस्रः पुटिकाश्चतुःकोणे संस्थाप्याः) . पुटिका अश्वत्थपत्ररचितठोङ्गा . अन्योऽपि प्रकारो विधानपारिजातादौ दृश्यः . ## नश् ज्वरस्य भैरव इवनाशकत्वात् कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वरे भैरव इव नाशकत्वात् कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . @<[Page 3180a]>@ ## puø jvara eva मातङ्गो गजस्तत्रकेशरीव कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वरो मुर इवासुरभेदस्तस्यारिः कर्मश् . %<शुद्धसूतं शुद्धगन्धं विषञ्च दरदं पृथक् . कर्षप्रमाणं कर्षार्धं लवङ्गं मरिचं पलम् . शुद्धं कनकवीजञ्च पलद्वयमितं तथा . त्रिवृत कर्षमेकञ्च भावयेद्दन्तिकाद्रवैः . सप्तधा च ततः कार्या गुडीगुञ्जामृता शुभा . ज्वरमुरारिनामायं रसोज्वरकुलान्तकः . अत्यन्ताजिर्णपूर्णे च ज्वरे विष्टम्भसंयुते . सर्वाग्रहणीगुल्मे चामवातेऽम्लपित्तके . कासश्वासे यक्ष्मरोगेऽप्युदरे सर्वसम्भवे . गृध्रस्यां सन्धिमज्जस्थे वाते शोथे च दुस्तरे . यकृति प्लीहरोगे च वातरोगे चिरोत्थिते . अष्टादश कुष्ठरोगे सिद्धो गुहविनिर्मितः>% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वरस्य शूलंवेदनां हरति हृ--अच्कर्म0 %% भैषज्यरश् उक्ते औषधभेदे . ## पुश् ज्वरस्य तद्रूपगजस्य सिंह इव हन्तृत्वात् कर्मश् . भैषज्यरत्नावल्युक्ते औषधभेदे . तल्लक्षणं यथा %% . ## त्रिश् ज्वरं हन्ति हन्--तृच् . ज्वरनाशके स्त्रियां ङीप् . सा च 2 मञ्जिष्ठायां राजनिश् . ## पुश् ज्वरः अग्निरिव सन्तापकत्वात् . आधिमन्यौ हाराश् . ## पुश् ज्वरस्य गजरूपस्य अङ्कुश इव प्रतिरोधकत्वात् कर्मश् . भैषज्यरश् उक्ते औषधभेदे स च नानाविधो यथा शुद्धं सूतं विषं गन्धं धूर्तवीजं त्रिभिः समम् . चतुर्णां द्विगुणं ब्योषं चूर्णं गुञ्जाद्वयं हितम् . जम्बीरस्य च मज्जाभिरार्द्रकस्य रसैर्युतम् . ज्वराङ्कुशो रसी नाम्ना ज्वरान् सर्वान् निहन्ति वै . (व्योषं मिलित्वा द्विगुणम् .) (अयं भेदि ज्वराङ्कु शो नाम्ना ख्यातः .) अन्योऽपि तत्रैव उक्तो यथा %% . अत्रानुरूपमात्रां शर्करादीनां निपीय गिलित्वा किञ्चिज्जलं पिवेत् . अन्यविधोऽपि तत्रैवोक्तो यथा %% अन्यविधोऽपि तत्रैव %<शुद्धसूतं तथा गन्धं कर्षमानं नयेद् बुघः . महौषधं टङ्कनञ्च हरितालं तथा विषम् . रसार्धं मर्दयेत् खल्ले भृङ्गराजरसेन तु . त्रिदिनं भावनां दत्त्वा चतुर्थे वटिकां ततः . कुर्याच्चणकमात्राञ्च पिप्पलीमधुसम्युताम् . एष ज्वराङ्कुशो नाम विषमज्वरनाशनः>% महौषधादीनाम् चतुर्णां प्रत्येकं रसार्धम् . अन्यविधोऽपि %% अन्यविधोऽपि %% मीनमायुः मत्स्यपित्तम् . ## स्त्री ज्वरस्तदुबाधनमङ्गमस्याः ङीष् . भद्रदन्तिकायां राजनिश् . ## पुश् . ज्वरयुक्तोऽतिसारः . ज्वरयुक्ते अतिसाररोगे तत्स्वरूपादि भैषज्यरश् उक्तो यथा . %% . %% . ## पुश् ज्वरस्यान्तक इव ज्वरमन्तयति वा अन्तिण्वुल् वा 6 तश् कर्मश् . आरम्बधेनेपालनिम्बे (सोंदाल) राजनिश् . ज्वरान्तकरसः . ## पुश् ज्वरस्यान्तकः कर्मश् . %% भैषज्यरश् उक्ते औषधधेदे . अत्र सर्जोरसः, देवी सौराष्ट्रमृत्तिका, विहङ्गं स्वणेमाक्षिकं, मुष्करं रसाञ्जनं, महेश्वरं सुवर्णम् अन्यत् सुगमम् . ताम्रादीनां समभागचूर्णं भूनिम्बादिक्वार्थन भावयेत् . भूनिम्बाद्यष्टादशद्रव्याणि सर्वद्रव्यतुल्यानि अष्टावशिष्टं क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य मधुना विमर्द्य अनुरूपं लिहेत् ## स्त्रीश् ज्वरमपहन्ति अप + हन--ड 6 तश् . (वेलशुंठ) 1 विल्वशुण्ठ्याम्, 2 विल्वपत्र्याञ्च . 3 ज्वरनाशके त्रिश् . शब्दचश् . ## पुश् ज्वरस्वारिः कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## नश् ज्वरस्यारिः कर्मश् . %% . भैषज्यरश् उक्ते औषधभेदे . सर्वं (सोंदाली) पत्ररसेन दशदिनं भावयित्वा गुञ्जाप्रमाणमार्द्रकरसेन देयम् . ## पुश् ज्वरस्थाशनिरिवनाशकत्वात् कर्मश् . %% भैषज्यरश् उक्ते औषधभेदे . ## त्रिश् ज्वरः संजातोऽस्थ तारकाश् इतच् . 1 क्ज्वरयुक्ते ज्वरशब्दे उदाश् . ## त्रिश् ज्वरोऽस्त्यस्य इनि . ज्वरयुक्ते स्त्रियां ङीप् . ## दीप्तौ चलने च भ्वाश् परश् अकश् सेट् . ज्वलति अज्वालीत् . घटाश् ज्वलयति . ज्वलाश् ज्वलः ज्वालः . %% भट्टिः . %% उद्भटः . उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थ्युक्तदीप्तौ . उज्ज्वलः . ## त्रिश् ज्वल--दीप्तौ वा अच् . दीप्तिविशिष्टे . ## स्त्री ज्वलतीति ज्वल--बाश् वुन् . अग्निशिखायां हेमश् . ## पुश् ज्वल--भावे श्तिप् . ज्वलनक्रियायाम् . %% इत्याद्युपक्रम्य एकादश ज्वलतिकर्माणः निघश् 2 . 6 . उक्तम् . ## त्रिश् ज्वल--ताच्छील्यादौ युच् . 1 दीप्तिशीले, 2 वह्नौ 3 चित्रकवृक्षे च पुश् अमरः . ## पुश् नित्यकर्मश् . सूर्यकान्तमणौ राजनिश् . ## त्रिश् ज्वल--क्त . 1 दग्धे 2 दीप्ते च . ## स्त्री ज्वल--बाश् इनि ङीप् . मूर्वालतायां राजनि0 ## पुंस्त्री ज्वल--ण . 1 अग्निशिखायाम् अमरः . 2 दीप्तियुक्ते त्रिश् . 3 दग्धान्ने स्त्री शब्दचश् . भावे घञ् . 4 दीप्तौ पुश् . ## पुश् ज्वालगर्धभाख्ये रोगे राजनिश् . जालगर्दभशब्दे दृश्यम् ज्वालागर्दभामयोऽप्यत्र राजनिश् . ## पुश् ज्वाला शिखैव जिह्वा यस्यदाह्यवस्तुलेहनसाधनत्वात् . 1 वह्नौ हेमश् तन्नामनामके चित्रके च . ## स्त्री ज्वालानां शिखानां मालाऽस्त्यस्य इनि ङीप् . देवीभेदे . तन्मन्त्रादिकं तन्त्रसारे उक्तं यथा %% . तत्राङ्गन्यासः . ओं नमो हृदयं प्रोक्तं भगवतीति शिरः स्मृतम् . ज्वालामालिनीति च शिखा गृध्नगणपरिवृते ततः . वर्म स्वाहास्त्रमित्युक्तं जातियुक्तं न्यासेत्तनौ . प्रयोगस्तु ओं नमो हृदयाय नम इत्यादि %% . ## स्त्री पीठस्थानभेदे . %% तन्त्रम् . 2 विद्याभेदे %% . गारुडश् पु . 204 a0 ## पुश् ज्वालेन वक्त्रमस्य . शिवे ब्रह्मपुश् . ## पुश् ज्वल--णिनि . 1 शिवे %<शिखी मुण्डी जटी ज्वाली मूर्तिजोमूर्धगो बली>% भाश् अनुश् 17 अश् . 2 शिखायुक्तमात्रे 3 दीप्तियुक्ते च त्रिश् स्त्रियां ङीप् . ## पुश् मत्स्यपुश् उक्ते तीर्थभेदे . इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यनिर्मिते वाचस्पत्ये जकारादिशब्दार्थसङ्कलनम् . ## ## झकारो व्यञ्जनवर्णभेदोऽर्धमात्राकालोचार्यस्तस्योच्चारणस्थानं तालु आभ्यन्तरप्रयत्नः जिह्वामध्येन तालुनः स्पर्शः . बाह्यप्रयत्नाः संवारनादथोषामहाप्राणश्च . मातृकान्यासेऽस्य वामकराङ्गलीमूले न्यस्यता . अस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा %% वर्णोद्धारतन्त्रे तदधिष्ठातृदेवतारूपं यथा %% . तस्य वाचकशब्दाः वर्णाभिधानतन्त्रे उक्ता यथा %% मात्रावृत्ते तस्य प्रथमविन्यासे फलमुक्तं वृश् रश् टोश् %% . ## पुश् झट--संहतौ ड . 1 झञ्झावाते 2 नष्टे 3 जलवर्षणे शब्दरश् 4 झिण्टीशे 5 देवगुरौ 6 दैत्यराजे 7 ध्वनिभेदे 8 उच्चवाते च मेदिश् . ## पुश् झ + स्वार्थे कारप्रत्ययः . झस्वरूपे वर्णे %% कामधेनुतश् . ## त्रिश् झगझग + अभूततद्भावे भृशाश् क्यङ् शानच् . देवीप्यमाने . %% देवीश् पुश् . ## अव्यश् झटिति + पृषोश् . शीघ्रार्थे शब्दार्थचिश् . ## पुश् झमित्यव्यक्तशब्दस्य कारः कृ--थञ् . 1 भ्रमरादिशब्दे . %% अमरुशश् . ततः तारश् इतच् . झङ्कारित तच्छब्दयुक्ते त्रिश् . 2 जलकणवर्षणे च शब्दरश् . ## स्त्री 6 तश् . गङ्गायां झिण्टीशशब्दे उदाश् . ## स्त्री तारादेवतायां %% तारासहस्रनाम . ## स्त्री झम् इत्यव्यक्तशब्दस्य कृतिः कृ--क्तिन् . कांस्यादेर्ध्वनौ शब्दार्थचिश् . ## स्त्री झमिति कृत्वा झटति झट--ड . 1 ध्वनिभेदे, तथाध्वनियुक्ते 2 प्रचण्डानिले च शब्दर0! ## पुश् झञ्झायुक्तोऽनिलः . प्रावृषिजातवाते त्रिकाश् झञ्झामरुदादयोऽप्यत्र झङ्कारशब्दे उदाश् . ## संहतौ भ्वाश् परश् अकश् सेट् . झटति अझाटीत्--अझटीत् . जझाट . ## स्त्री झट--अच् . 1 शूघ्रे . 2 भूभ्याम्जलक्यां शब्दार्थचि0 ## पुश् झट--इन् . क्षुद्रतृणभेदे . (झांटि) शब्दार्थरश् . ## अव्यश् झट क्विप् झट् इण--क्तिन् 6 तश् स्वरादि . 1 शीघ्रे अमरः . %% पदाङ्कदूतम् . %% %% साश् दश् . ## पुंस्त्री अन्त्यजवर्णभेदे %% अत्रिसंश् . ## अव्यश् झणत् डाच् द्विश्च पूर्वपदटिलोपः . 1 अव्यक्तशब्दभेदे 2 तच्छब्दयुक्ते %% भाश् भीश् 19 अश् . 3 झणत्कारशब्दभेदे च . ## पुश् झन(ण)दित्यव्यक्तशब्दस्य कारः कृ--घञ् . कङ्कणादिध्वनौ . %% कालिदासः . %% उद्भटः . ## भक्षे भ्वाश् परश् सकश् सेट् . झमति अझमीत् . जझाम . उदित् झमित्वा--झान्त्वा . झान्तः . ## पुश् लम्फ + पृषोश् . (झांपदिया पडा) लम्फे स्वेच्छाधीने संपातपतने जटाधरः . भावे अ . तत्रार्थे स्त्री %% महावीर0 ## पुंस्त्री झम्पेन आकायति आ + कै + क . 1 वानरे शब्दचश् . स्त्रियां जातित्वात् ङीष् . ## पुश् झम्पेन जले स्वेच्छया पतनेनाश्नाति अशणिनि . मत्स्यरङ्गपक्षिणि जटाधरः स्त्रियां ङीप् . @<[Page 3184a]>@ ## puø jhampa + astyarthe ini . वानरे शब्दरश् . ## पुश् झृ--अच . निर्झरे उत्सान्निर्गते जलप्रवाहे . %% नैषश् . तस्य स्त्रीत्वम् भरत आह ततः टाप् गौराश् ङीष् वा . %% प्रबोधचश् . 2 तारिण्यां स्त्री ङीष् झङ्कृताशब्दे उदाश् . ## उक्तौ भर्त्सने च तुदाश् परश् सकश् सेट् . झर्चति अझर्चीत् . जझर्च . ## उक्तौ भर्त्सनेच तुदाश् प्ररश् सकश् सेट् . झर्छति अझर्छीत् . जझर्छ . ## उक्तौ भर्त्सने च तुदाश् परश् सकश् सेट् . झर्झति अझर्झोत् . जझर्झ . ## पुश् झर्झ--करच् . (झांज) इति ख्याते 1 वाद्यभेदे 2 पटहे, 3 कलियुगे, 4 नदभेदे च . 3 वाद्यभेदे स्त्री ङीप् मेदिश् . 6 वेत्रनिर्मितदण्डभेदे puø %% bhàø bhãø 98 aø . 7 वेश्यायां स्त्री त्रिकाश् टाप् . 8 तारादेव्यां स्त्री झङ्कृताशब्दे उदाश् . 9 वाद्यभेदे स्त्रीशब्दरश् गौराश् ङीष् . 10 पाकसाधने लौहमये (झाझरा) इति ख्याते पदार्थे पुश् रत्नमाश् . झर्झरः तद्वाद्यं शिल्पमस्य वा ठक् . झार्झारिकत्द्वादनशीले त्रिश् पक्षे अण् . झर्झर तत्रार्थे त्रिश् स्वार्थे क . झर्झरिका तारिण्यां झङ्कृताशब्दे उदाश् . ## पुश् झर्झर + संज्ञायां कन् . कलियुगे त्रिकाश् . ## स्त्री झर्झरः शब्दभेदोऽस्त्यस्य मतुप् मस्य वः संज्ञायां पूर्वपददीर्घः . गङ्गायां झिण्टीशशब्दे उदाश् . ## पुश् झर्झरोऽस्त्यस्य इनि . शिवे %% bhàø ÷àø 386 aø . ## puø jharjha--ईकन् फर्फरीकाश् निश् . शरीरे उज्ज्वलदश् . ## स्त्री ज्वलन्तं ज्वलति अच् पृषोश् . हस्तिकर्णास्फालने शब्दार्थचि0 ## स्त्री झरा--पृषोश् . 1 कन्यायाम् 2 आतपोर्मौ च मेदि0 ## पुंस्त्री झर्छ क्विप् तं लाति ला--क रस्थ लः . %% मनूक्ते सवर्णायां ब्रात्यक्षत्रियाज्जाते जातिभेदे . %% . मनुना तस्य शस्त्रवृत्तित्व (नेटाली) muktam %% kullåkaø . %% bhàø saø 4 aø . @<[Page 3184b]>@ ## नश् झर्छ--क्विष् तं लाति ला--क संज्ञायां रस्य लः . वाद्यभेदे कांस्यनिर्मितकरताले %<शिवागारे झल्लकञ्च सूर्यागारे च शङ्खकम् . दुर्गागारे वंशिवाद्यं मधुरीं च न वादयेत्>% तिश् तश् . तत्रार्थे स्त्री शब्दार्थचिश् . गौराश् ङीष् . ## पुश् स्त्री झल्लस्तत्स्वरः इव कण्ठः कण्ठस्वरोऽस्य . पारावते हाराश् स्त्रियां जातित्वात् ङीष् . ## स्त्री झर्झति झर्ज--अरन् पृषोश् . 1 झर्झरवाद्ये वाद्यभेदे 2 हुड्डुक्के 3 बालककेशे मेदिश् 4 शुद्धे, 5 क्लेदे च अजयपालः . गौराश् ङीष् . झल्लरीत्यप्यत्रार्थे . ## स्त्री झर्झ--ण्वुल् पृषोश् 1 उद्वर्तनमले 2 द्योते 3 दीप्तौ च शब्दार्थचिश् . ## नश् हल्लीषक + पृषोश् . नृत्यभेदे %% हरिवंश् 148 अश् . ## पुश् झर्छ--क्विप् तथा सन् लोलः पृषोश् . तर्कुलासके (टेकुयार वांटुल) हाराश् . ## बधे भ्वाश् परश् सकश् सेट् . झषति अझाषीत् अझषीत् . जझाष झषः . ## ग्रहणे पिधाने च भ्वाश् उभश् सकश् सेट् . झषतिते अझाषीत् अझषीत् अझषिष्ट . जझाष जझषे . ## पुश् स्त्री झष--कमणि ध . मत्स्ये, अमरः स्त्रियां जातित्वात् ङीष् %% आनन्दवृन्दावनचम्पूः 2 मकरे जलजन्तुभेदे %% गीता 3 मीनराशौ च %% मुश् चिश् . 4 मकरराशौ %% मलश् तश् . भावे क्त . 5 तापे . कर्तरि अच् . 6 खिले, 7 वने च नश् . 8 नागवलायां स्त्री शब्दर्थचिश् . ## पुश् झषो मीनो मकरो वा केतुर्यस्य . मदने शब्दार्थचिश् झषकेतनादयोऽप्यत्र . ## पुश् झषोऽङ्कोऽस्य . 1 कन्दर्पे उपचारात् 2 तत्पुत्रे अनिरुद्धे च हेमश् . ## पुंस्त्रीश् झषमश्नाति अश--ल्यु . शिशुमारे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## स्त्री झषस्योदरं जन्मस्थानतयास्त्यस्था अच् गौराश् ङीष् . मत्स्यगन्धायां व्यासमातरि सत्यवत्याम् त्रिकाण्डशेषः . सा च उपरिचरनृपस्य शुक्रेण ब्रह्मणः शापेन मत्स्ययोनिमाप्तायामद्रिकायाष्सरोभेदस्य गर्भाज्जाता तत्कथा bhàø àø 63 aø . %% . %% . ## puø झामित्यव्यक्तशब्दः कृतो येन . क्षारभेदे धरणिः . तत्रार्थे झाङ्कित इति पाठः प्रामादिकः . ## पुश् झट--णिच्--अच् . 1 निकुञ्जे, 2 कान्तारे, 3 व्रणादीनां मार्जने च मेदिश् 3 भूम्यामलक्याम् स्त्री अमरः 4 यूथिकायाञ्च शब्दचश् . ## पुश् झट--णिच् अलच् . घण्टापारुलौ अमरः . ## स्त्री झट--अच् न मला अमला कर्मश् . भूम्यामलक्याम् %% इत्यत्र झाटामलेत्येकपदमिति केचित् अतएव %% भैषज्यरश् उक्तम् . ## स्त्री झाटा स्वार्थे क . भूम्यामलक्याम् शब्दचश् . ## नश् झम--कर्मणि ण्वुल् . (झामा) अतिशयपक्वेष्टकायाम् शब्दार्थचि . ## पुश् झम--भावे घञ् तं राति रा--क . तर्कुशाणे . शब्दरश् . ## पुश् %<आम्रमामल्फलं पिष्टं राजिकालवणान्वितम् . भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते . झालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी . मन्दं मन्दं निपीता सा रोचनी वह्निरोधिनी>% भावप्रश् उक्ते पदार्थे ## पुश् झा--इति वाति गच्छति बा--डु . (झाउ) वृक्षभेदे अमरः स्वार्थे क . तत्रार्थे शब्दरश् . ## नश् लिगि--आकन् पृषोश् . (झिज्ङ्गा) फलभेदे . शब्दार्थचि0 ## स्त्री लिगि--णीनि पृषोश् . 1 जिङ्गिनीवृक्षे भावप्रश् 2 उल्कायाञ्च शब्दरश् . ## स्त्री लिगि--अच् गौराश् ङीष् . जिङ्गिनीवृक्षे (झिङ्गा) भावप्र0 ## स्त्रीश् झिञ्झा अस्त्यस्याः अच् गौराश् ङीष् . झिल्ल्याम् (झिंजिपोंका) शब्दार्थचिश् . ## स्त्री झिमिति रटति अच् पृषोश् गौश् ङीष् . (झांटि) पुष्पप्रधानवृक्षे अमरः . ## पुश् शिवे %% काशीपुश् गङ्गास्तवः . ## स्त्री झिरित्यव्यक्तशब्दोऽस्त्यस्याः बाश् इन् . चिल्ल्यां वा ङीप् . तत्रार्थे शब्दरश् . ## स्त्रीश् झिरीति कायति शब्दायते कै--क . झिल्ल्याम् शब्दरश् . ## पुश् झिरितिशब्दं लिशति वाश् डि . वाद्यभेदे %% शब्दार्थचिश् धृतवाक्यम् . ## स्त्रीश् चिल्लति चिल--अच् पृषोश् गौराश् ङीष् . (झिंझिपोंका) कीटभेदे . संज्ञायां क . आतपरुचौ 3 वर्त्याञ्च मेदिश् . 4 तारिण्यां च झङ्कृताशब्दे उदाश् . ## पुश् स्त्री झिल्ली तद्रव इव कण्ठः कण्ठस्वरोऽस्य . गृहकपोते त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## स्त्री झिरित्यव्यक्तं रौति बाश् रु--कक् . झिल्ल्याम् शब्दरत्नाश् . ## पुश् लुण्ट--अच्--पृषोश् . अकाण्डे 1 द्रुमे, 2 स्तम्बे, 3 गुल्मे च शब्दकश् . ## स्त्री रागिणीभेदे प्रायः शृङ्गारबहुला माध्वीक मधुरा मृदुः . एकैव झुमरिर्लोके वर्णादिनियमोज्झिता . अतो लक्षणमेतस्या नोदाहारि विशेषतः . इदं हि शालिगं सूत्रं प्रसिद्धं नृपरञ्जनम् सङ्गीतश् dà0 ## पुश् 1 क्रमुकभेदे 2 दुष्टदैवश्रुतौ च मेदिश् . ## वयोहानौ दिवाश् परश् अकश् सेट् . झीर्यति अझारीत् जझार झरः . ## पुश् गुवाकभेदे भूरिप्रश् . ## गतौ भ्वाश् आत्मश् सकश् अनिट् . झ्यवते अझ्योष्ट . जुझ्युवे . इति वाचस्पत्ये झकारादिशब्दार्थसङ्कलनम् . #<ञ># ञकारोव्यञ्जनवर्णभेदः अर्धमात्राकालेनोच्चार्यः तस्योत्पत्तिस्थानं नासिकानुगततालुस्थानम् तस्योच्चारणे जिह्वामध्येन तालुमध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः . संवारनादघोषा अल्पप्राणश्च बाह्यप्रयत्नाः . मातृकान्यासेऽस्य वामहस्ताङ्गुल्यग्रे न्यास्यता . वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा %<ञकारो बोधनी विश्वाकुण्डली मखदोवियत् . कौमारी नागविज्ञानी सव्याङ्गलनखो वकः . सर्वेशश्चूर्णितोबुद्धिः स्वर्गात्मा घर्षरध्वनिः . धर्मैकपादः सुमुखो विरजा चन्दनेश्वरी . गायनः पुष्पधन्वा च वागात्मा च विरक्षिणी>% . एतदधिष्ठातृदेवीध्येयरूपं यथा %% वर्णोद्धारतन्त्रम् . अस्यस्वरूपं यथा %% कामधेनुतन्त्रम् . तस्य मात्रावृत्ते प्रथमोपन्यासे मरणं फलम् झशब्दे प्रमाणं दृश्यम् . #<ञ># पुश् 1 गायने 2 धर्धरध्वनौ एकाक्षरकोश् . 3 वृषे 4 शुक्रे 5 वाममतौ च मेदिश् . #<ञकार># पुश् ञ + स्वरूपे कारप्रत्ययः . ञस्वरूपे वर्णे %<ञकारो बोधनी विश्वा>% वर्णाभिधानम् . इति वाचस्पत्ये ञकारादिशब्दार्थसङ्कलनम् . इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यविरचिते वाचस्पत्ये चवर्गादिशब्दार्थसङ्कलनं समाप्तम् . #<ट># #<ट># टकारोव्यञ्जनवर्णभेदः अर्धमात्राकालेनोच्चार्यः अस्योच्चारणस्थानं मूर्धा . अस्योच्चारणे मूर्धस्थानेन जिह्वा मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः . विवारश्वासधोषा बाह्यप्रयत्नाः . मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यता वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा %<टकारश्च कपाली च सोमेशः खेचरी ध्वनिः . मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नरः . दक्षस्फिगर्धचन्द्रश्च जवा भूतिः पुनर्भवः . वृहस्पतिर्धनुर्हस्तः प्रमोदा विमला कटिः . राजगिरिर्महाधनुर्ध्राणात्मा सुमुखी मरुत्>% . अस्य स्वरूपं यथा %<टकारं चञ्चलापाङ्गि! स्वयं प रमकुण्डली . कोटिवि द्युल्लताकारं पञ्चदेवमयं सदा . पञ्चप्राणयुतं वर्णं गुणत्रय समन्वितम् . त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं वरं सदा>% कामधेनुतन्त्रम् . एतदधिष्ठातृदेवतारूपं यथा %% वर्णोद्धारतन्त्रम् . मात्रावृत्तेऽस्य प्रथमोपन्यासे खेदःफलम् . झशब्दे प्रमाणं दृश्यम् . #<ट># पुश् टल--ड . 1 वामने 2 पादे 3 निःस्वने च मेदिश् . #<टक># बन्धे चुश् उभश् सकश् सेट् इदित् . टङ्कयति--ते अटटङ्कत्--त . %<टङ्कितेनोऽतिपाटने>% काशीश् गङ्गास्तवः . %% महानाश् . उदु + उल्लेखे . उट्टङ्कितम् . #<टकार># पुश् ट + स्वरूपे कारप्रत्ययः . टस्वरूपे वर्णे टकारश्च कपाली च वर्णाभिधानम् . #<टक्क># पुश् टकि--बाश् कक् पृषोश् उपधालोपश . देशभेदे . #<टक्कदेशीय># पुश् टक्कदेशे भवः छ . 1 वास्तूकशाके त्रिकाश् . 2 तद्दे शभवमात्रे त्रिश् . #<टगण># पुश् मात्रावृत्ते षाण्मात्रिकप्रस्तावे त्रयोदशभेदात्मके गणभेदे तेषामाकाराधिदेवाश्च छन्दोग्रन्थोक्ता यथा (''') 1 शिवः ..'' शशी 2 (.'.' दिनपतिः) 3 ('..' सुरपतिः) 4 (....' शेषः) 5 (.''. अहिः) 6 ('.'. सरोजम्) 7 (...'. धाता) 8 (''..कलिः) 9 (..'.. चन्द्रः) 10 (.'... ध्रुवः) 11 ('.. .. धर्मः) 12 (...... शालिकरः) 13 . #<टगर># पुश् टः टङ्कनो गर इव . टङ्कनक्षारे (सोहागा) 2 हेलाविलासविषये 3 केकराक्षे च त्रिश् मेदिश् . #<टङ्क># पुश् टकि--थञ्--अच् वा . 1 कोक्पे, 2 कोषे, 3 खड्गे 4 पाषाणभेदनेऽस्त्रे च . 5 जङ्घायां मेदिश् . 6 चतुर्माषकरूपे परिमाणे वैद्यश् 7 नीलकपित्थे, 8 खनित्रे, 9 दर्पे च पुश् नश् देमचश् 10 परशौ 11 राजाम्रे च शब्दार्थचिश् %% हरिवंश् 90 अश् . %<टङ्कैर्मनःशिलगुहेव विदार्यमाणा>% मृच्छश् . %% भट्टिः . %% रघुः . #<टङ्कक># पुश् टङ्क्यते घञ् सज्ञायां क . (तङ्का) रजतमुद्रायाम् सारमुन्दरी . #<टङ्ककपति># पुश् 6 तश् . रूपकाध्यक्षे (टांकशालेर अध्यक्ष) सारसुन्दरी . #<टङ्ककशाला># स्त्री 6 तश् . (टांकशाल) ख्याते रूप्यकनिर्माण गृहे सारसुन्दरी . #<टङ्कटीक># पुश् टङ्क इव टीकते टीक--क . शिवे त्रिकाश् . #<टङ्कण(न)># नश् टकि--ल्यु पृषो वा णत्वम् . (सोहोगा) ख्याते स्वर्णद्रावके 1 उपरसभेदे . उपरसभेदाश्च भावश् प्रश् उक्ता यथा %% . %% छाश् उश् भाष्ये %% भाश् . %<टङ्कणं वह्निकृद्रक्षं कफवातिकपित्तहृत्>% भावप्रश् . भावेल्युट् . (टांकादेअओया पानिदिया झाला) 2 धातूनां योजनभेदे . दन्त्यान्तः 3 अश्वभेदे पुश् स्त्री %% कादश् मूर्धन्यान्तः 4 देशभेदे स च देशः वृश् सश् 14 अश् . कूर्मविभागे दक्षिणस्यामुक्तः . %% इत्युपक्रमे %% इत्युक्तेः . #<टङ्कवत्># पुश् टङ्क + अस्त्यर्थे मतुप् मस्य वः . 1 पर्वतभेदे %% रामाश् 3 . 55 a0 #<टङ्का># स्त्री टकि--अच् . 1 जङ्घायां मेदि01 . 2 तारादेव्यां टङ्कारकारिणीशब्दे दृश्यम् . #<टङ्कानक># पुश् टङ्कं कोपमानयति उद्दीपयति अन--णिच् ण्वुल् . 1 ब्रह्मदारुवृक्षे (वामनगाछा) शब्दचश् . #<टङ्कार># पुश् टमित्यव्यक्तशब्दस्य कारः कृ--घञ् . 1 ध्वनिभेदे धनुर्ज्याकर्षणजे शब्दे 2 विस्मयहेतुके शब्दे च . 3 शिञ्जिनीध्वनौ प्रसिद्धे च मेदिश् . कृ--णिनि . टङ्कारिन् 1 टङ्कारयुक्ते त्रिश् स्त्रियां ङीप् सा च 2 तारादेव्यम् टङ्कारकारिणीशब्द दृश्यम् . #<टङ्कारकारिणी># स्त्रीश् कृ--णिनि ङीप् 6 तश् . तारादेव्याम् टङ्कारकारिणी टीका टङ्का टङ्कारिणी तथा तारासहस्रनाम् . #<टङ्कारी># दुश् स्त्री टङ्कमृच्छति ç--अण् गौराश् . (टेकारी) वृक्षभेदे %<टङ्कारी वातश्लेष्मध्नी शोफोदररुजापहा . तिक्ता च दीपनी लघ्वी भिषग्भिः परिकीर्तिता>% राजनिश् . #<टङ्ग># पुश् नश् टङ्क + पृषाश् . 1 खानत्र (टांगि) परशुभेदे च 3 जङ्घायां मेदिश् . (सोहागा) 4टङ्गने शब्दचश् . 5 चतुर्माषकमाने वैद्यश् . #<टङ्गण># पुश् नश् टङ्कण + पृषोश् (सोहागा) टङ्कणे . #<टङ्गिनी># स्त्री टकि--णिनि पृषोश् . (आकनादी) पाठायाम् . शब्दचश् . #<टट्टनी># स्त्री टट्टेति शब्दं नयति नी--ड गौराश् ङीष् . ज्येष्ठ्याम् त्रिकाश् . #<टट्टरी># स्त्री टटेति शब्दं राति रा--क गौराश् ङीष् 0 पटहवाद्ये 2 लम्पावाद्ये 3 मृषावाद च मेदिश् . #<टट्टुर># पुश् भेरीशब्दे हेमचश् . #<टल># विप्लवे (टला) भ्वा0--परश् अकश् सेट् . टलति अटालीत टटाल टेलतुः . ज्वलाश् टलः टालः . #<टवर्ग># पुश् ट + प्तातिशाख्योक्तः वर्गप्रत्ययः . ट ठ ड ढ ण रूपनु वणषु . तता भावथि छ . टवगोय ष्ठादौ वर्णे . #<टा># स्त्री टल--ड . पृथिव्याम् एकाक्षरकोषः . #<टाङ्क># नश् टङ्केन तद्रसेन निर्वृत्तम् . टङ्करूपनीलकपित्थरसेन निर्वृत्ते मद्यभेदे . %% . पुलस्त्वेन तत्पानं निषिडम् . असूयत इति आसवो मद्यानामवस्थाविशषः सदाःकृतसन्धानेन सञ्जातमद्यभावः यमधिकृत्य इदं पुलस्त्योक्त प्रायश्चित्तम् . द्राक्षेक्षुटङ्कखर्जूरपनसादेश्च यो रसः . सद्योजातन्तु पीत्वा तं त्र्यहाच्छुध्येद् द्विजोत्तमः #<टाङ्कर># पश् टाङ्कं तत्तल्यरसं राति रा--कटाङ्क + कुञ्जाश् र वा . नागवीटे वृक्षभेदे त्रिकाश् . #<टार># पुंस्त्रीश् टां पृथवीमृच्छति ç--अण् उपश् सश् . घोटके स्त्रियां जातित्वात् ङीष् . 2 रङ्गे 3 लङ्गे च हेमचश् . #<टिक># गतौ भ्वाश् आश् सकश् सेट् . टेकते अटेकिष्ट टिटिके . ऋदित् अटिटेकत् त . #<टिटिभ># पुंस्त्रीश् टिटीति अव्यक्तशब्दं भणति भण--ड . को यष्टिके (टिटिरि) स्त्रियां ङीष् स्वार्थे क तत्रार्थे अमरः . #<टिट्टिभ># पुंस्त्रीश् टिट्टीत्यव्यक्तं शब्दं भणति भण--ड . (टिटिरि) कोयष्टिके खगे अमरः स्त्रियां ङीष् . %% मनुना तन्मांसभक्षणं निषिद्धम् . %<टिट्टिभं तदुपे ते राज्यध्यानमिवातुरः>% भाश् शाश् 111 अश् . कोयष्टिकशब्दे 2266 पृश् तन्मांसगुणा उक्ताः . टिट्टिभक स्वार्थे क . तत्रार्थे पुंस्त्रीश् . #<टिण्टिनिका># स्त्री अम्बुशिरीषिकायां (जोंक) भावप्रश् . #<टिण्डिश># पुश् रोमशफले (ढांडश) ख्याते वृक्षभेदे राजनिश् . %<टिण्डिशो रुचिकृत् भेदी पित्तश्लेष्माश्मरीप्रणुत् . सुशीता वातला रूक्षा मूत्रला च प्रकीर्तिता>% भावप्रश् . #<टिप># नोदने चुराश् उभश् सकश् सेट् . टेपयति--ते अटीटिपत्--त . #<टिप्पनी># स्त्री टिप--क्विप् टिपा पन्यते स्तूयते पन--धञर्थे क गौराश् ङीष् . टीकायाम् . सा च टीकाव्याख्यारूपतयैव व्यवह्रियते यथा चिन्तामणिटीकाया दीधितिव्याख्यायाः टीका जगदीशकृता गदाधरकृता च . यथा शारीरिकसूत्रभाव्यव्याख्या पञ्चपादिका भामती च . महाभाष्यव्याख्या कैयटकृता इत्यादि . प्रथमव्याख्यायामपि क्वचित् प्रयुज्यते यथा %<श्रीमतङ्गाननं नत्वालीलावत्याः सुटिप्पनी . भवेशेन सुबोधार्थं क्रियते यद्गुरोः श्रुतम्>% %<टिप्पनी दायझागस्य श्रीनाथेन विधीयते>% . #<टीक># गतौ भ्वाश् आत्मश् सकश् सेट् . टीकते अटीकिष्ट . ऋदित् . अटिटीकत् त . #<टीका># स्त्री टीक्यते गम्यते ग्रन्थार्थोऽनया . टीक--करणे घञ् घञर्थे क वा . विषमपदव्याख्यारूपे ग्रन्थभेदे . %% उद्भटः . %% %% श्रीकृष्णतर्काश् . #<टुण्टुक># पुश् स्त्री टुण्टु इत्यव्यक्तं कायति कै--क . (टुण्टुनि) 1 पक्षिभेदे शब्दरश् . स्त्रियां जातित्वात् ङीष् . 2 शोणाकवृक्षे अमरः . 3 कृष्णस्तदिरे शब्दचश् . तयोः तत्खगप्रियत्वात् तथात्वम् . 4 अल्पे त्रिश् मेदिश् . 5 क्रूरे त्रिश् विश्वः . 6टङ्किनीवृक्षे स्त्री शब्दचश् . #<टुनाका># स्त्री तालमूलीवृक्षे शब्दचश् . #<टेरक># त्रिश् केकर + पृषोश् . (टेरा) केकरनेत्रे . शब्दार्थचिश् . #<टोट># त्रिश् त्रोट + पृषोश् . 1 अल्पे 2 हीने च . स्त्रियां गौरादिपाठात् ङीष् . #<टोडलतन्त्र># नश् तन्त्रभेदे . #<ट्वल># विप्लवे भ्वाश् परश् अकश् सेट् . ट्वलति अट्वालीत् ज्वलाश् ट्वलः ट्वालः . इति वाचस्पत्ये टकारादिशब्दार्थसङ्कलनम् . #<ठ># #<ठ># ठकारो व्यञ्जनवर्णभेदः . टवर्गीयः मूर्धन्यः अर्धमात्राकालोच्चार्यः . तस्योच्चारणे जिह्वामध्येन मूर्धस्थानस्य स्पर्शः आभ्यन्तरप्रयत्नः . विवारश्वासाधोषा महाप्राणश्च बाह्यप्रयत्नाः . मातृन्यासेऽस्य दक्षजानुनि न्यस्यता वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा %<ठः शून्यो मञ्जरी जीवः पाशिनी लाङ्गलं क्षमा . वनजो नन्दनो जिह्वा सुनन्दाथूर्णकः सदा . वर्तुलः कुण्डलो वह्निरमृतं चन्द्रमण्डलः . दक्षजानूरूभावश्च देवभक्षो वृहद्ध्वनिः . एकपादो विभूतिश्च ललाटं सर्वमित्रकः . वृषघ्नो नलिनी विष्णुर्महेशो ग्रामणीः शशी>% . एतदधिष्ठातृदेवतारूपं यथा %% वर्णोद्धारतन्त्रम् . अस्य ध्येयरूपं यथा %<ठकारं चञ्चलापाङ्गि, कुण्डली मोक्षरूपीणी . पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् . पञ्च्देवात्मकं वर्णं पञ्चप्राणमयं सदा . त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा>% इति कामधेनुतन्त्रम् . मात्रावृत्तेऽस्य प्रथमोपन्यासे दुःखं फलम् झशब्दे प्रमाणं दृश्यम् . @<[Page 3189a]>@ #<ठ># पुश् ट + पृषोश् . शिवे 2 महाध्वनौ 3 चन्द्रमण्डले एकाक्षरकोषः . 4 मण्डले 5 शून्ये 6 लोकगोचरे च मेदिश् . शून्यञ्चात्र विन्दुरूपवर्णभेदः . %% कर्पूरस्तवः (ठद्वयं स्वाहा) . %% इत्येवं रघुनन्दनादिसम्प्रदायविदः . #<ठकार># पुश् ठ + कार . ठस्वरूपे वर्णे %<ठकारं चञ्चलापाङ्गि!>% कामधेनुतश् . #<ठक्कुर># पुश् 1 देवपतिमायां, 2 द्विजोपाधिभेदे च . यथा गोविन्दठक्कुरः काव्यप्रदीपकर्ता . 3 देवतायाञ्च . %% अनन्तसंहिता . इति वाचस्पत्ये ठकारादिशब्दार्थसङ्कलनम् . #<ड># #<ड># डकारो व्यञ्जनवर्णभेदः मूर्धन्यः अर्धमात्राकालोच्चार्यः टवगीर्यः . तस्योच्चारणे जिह्वामध्येन मुर्धस्थानस्य स्पर्शआभ्यन्तरयत्नः . संवारनादघीषा अल्पप्राणश्च बाह्यप्रयत्नाः . मातृकान्यासेऽस्य दक्षपादगुल्फे न्यस्यता . अस्य वाचकशब्दा यथा %<डः स्मृतिर्दारुका नन्दिरूपिणी योगितीप्रियः . कौमारी शङ्करस्त्रासस्त्रिवक्त्रो व्यापकोध्वनिः . दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती . कोल्लगिरिः क्षमा शान्तिर्नाभिः स्वाती च लोचनम्>% वर्णाभधानम् . तदधिष्ठातृदेवतारूपं यथा %% इति वर्णोद्धारतन्त्रम् . अस्य ध्येयरूपं यथा . %<डकारं चञ्चलापाङ्गि! सदा त्रिगुणसंयुतम् . पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा . त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा . चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुतम् . पीतविद्युल्लताकारं डकारं प्रणमाम्यहम्>% इति कामधेनुतन्त्रम् . तस्य मात्रावृत्ते प्रथमोपन्यासे शोभा फलम् %<डः शोभां ढो विशोभां भ्रमणमथ च णस्तस्तु खं थस्तु युद्धम्>% वृश् रश् टीश् धृतवाक्योक्तेः . #<ड># पुश् डी--ड . 1 शिवे 2 शब्दे 3 त्रासे च एकाश् कोश् . 4 वाडवाग्नौ 5डाकिन्यां स्त्री मेदिश् . #<डकार># पुश् ड + कारप्रत्ययः . डस्वरूपे वर्णे . #<डगण># पुश् छन्दोग्रन्थोक्ते चतुर्मात्रकप्रस्तावे पञ्चभेदभिन्ने गणभेदे तत्स्वरूपादिकं यथा ('' गजः 1) (..' रथः 2) (.'. तुरङ्गमः 3) ('.. पदातिः 4) (.... पत्तिः 5) इति . #<डङ्गरी># स्त्री डं त्रासं गिरति गॄ--अच् पृषोश् गौराश् ङीष् . दीर्घकर्कथाम् (कांकडी) राजनिश् अण् . डङ्गारीत्यप्यत्रार्थे . #<डप># संघाते (राशीकरणे) चुश् आत्म0अकश् सकश् सेट् . डापयते अडीडपत . चुरादित्वेऽपि डित्करणादफलवत्कर्तर्यपि आत्मश् . तेनास्य ञित्करणसामर्थ्यात् पाक्षिकचुरादित्वम् पक्षे भ्वादित्वम् . डपते अडपिष्ट . #<डप># संहतौ उक्तौ डपवत् इदित् . डम्पयते अडिडम्पत . पक्षे भ्वाश् डम्पते अडम्पिष्ट . #<डब># लोकने चुराश् उभश् सकश् सेट् . डम्बयति अडडम्बवत् शब्दस्तोमे अस्य वा चुरादित्वोक्तिः प्रामादिकी . #<डभ># संधे चुराश् इदित् उभश् सेट् . डम्भयति ते अडडम्भत् त . #<डम># पुश् डं त्रासं माति मा--क . चाण्डाल्यां नेटाज्जाते सङ्कीर्णजातिभेदे (डोम) ब्रह्मपुश् . स्त्रियां--जातित्वात् ङीष् . #<डमर># पुश् डमेति शब्दं राति रा--घञर्थे क . भीत्या पलायने हाराश् . #<डमरु># पुश् डमिति शब्दमृच्छति ç--मृगयाश् कुश् निश् . 1 वाद्यभेदे क्षीणमध्ये प्रान्ते दीर्घे, पुटिकाद्वयलम्बिते कापालिकयोगिवाद्ये अमरः . तत्रार्थे हाराश् नश् . %% प्रबोधचश् . (डमत् डमेति शब्दं कुर्वत्) . #<डमरुका># स्त्री %% तन्त्रश् उक्ते मुद्राभेदे . #<डम्बर># पुश् डपि--संहतौ बाश् अरन् . 1 समूहे आडम्बरे 2 आयोजने %% चाणक्यः . 3 धातृदत्ते कुमारानुचरभेदे . %<डम्बराडम्बरी चैव ददौ धाता महात्मने>% भाश् शश् 47 अश् . #<डयन># नश् डी--भावे ल्युट् . खगानां नभोगतौ (ओडा) करणे ल्युट् . 2 कर्णीरथे हेमचश् . #<डल्लक># नश् वंशनिर्भितपात्रभेदे (डाला) %% ब्रह्मवै0 #<डवित्थ># पुश् %<डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः>% . सुपद्मोक्ते काष्ठमये 1 मृगे 2 द्रव्यवाचिसंज्ञाशब्दभेदे च %% साश् दश् . शब्दकल्पद्रुमेऽयं वर्ग्यमध्यतया निटेशितस्तन्मूलं चिन्त्यम् . #<डहु(हू)># पुश् दह उ वा ऊङ् मृगय्वादिश् निश् . नकुचे (मान्दार) %<डहुर्गुरुश्च विष्टम्भी त्रिदोषबुक्रदोषहृत्>% भावप्रश् तद्गुणोक्तिः शब्दरत्नाबल्यामयं दीर्थान्ततया तदर्थे पठितः . #<डाकिनी># स्त्री डस्य त्रासार्थम् अकति अक--वक्रगतौ णिनि ङीप् . देव्या अनुचरीभेदे . %% ब्रह्मपुश् .(डान) इति ख्याते दर्शनमात्रेण 2 उपद्रवकारिस्त्रीजनभेदे . डाकिनी शाकिनी भूतप्रेतवेतालराक्षसाः काशीखश् 30 अश् . #<डाङ्गरी># स्त्री डङ्गरी पृषोश् . दीर्घकर्कट्याम् (कांकडी) राजनि0 #<डामर># पुश् शिवप्रोक्ते तन्त्रशास्त्रविशेषे तच्च ष्यड्विधं तेषां मानादिकं वाराहितन्त्रे उक्तं यथा %<डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः 1 . श्लोकास्तत्र त्रयस्त्रिंशत् तथा पञ्च शतानि ञ्च त्रिविशतिःसहस्राणि श्लोकाश्चैव हि संख्यया . एकादशसहस्राणि सङ्घ्याताः शिवडामरे 2 . श्लोकाः सप्तैव निश्चित्य ईश्वरेणैव भाषिताः . तावच्छ्लोकसहस्राणि पञ्च श्लोकशतानि च . गुणोत्तराणि दुर्गाया डामरे 3 कथितानि च . नव श्लोकसहस्राणि नव श्लोकशतानि च . सारस्वते 4 तथा श्लोकाः पञ्चैव परिकीर्तिताः शरसंख्यसहस्राणि श्लोकानां ब्रह्मडामर 5 . पञ्चोत्तरशतान्यत्र संख्यानि शिवेन तु षष्टिः . श्लोकसहस्राणि गान्धेर्वे 6 डामरोत्तमे . श्लोकाश्च षष्टिसंख्याता ब्रह्मणाऽव्यक्तयोनिनेति>% . #<डालिम># पुश् दाडिम्ब + पृषोश् . स्वनाप्रख्याते फलप्रधाने वृक्षे भरतः . #<डाहन># पुश् त्रिपुरदेशे त्रिकाश् . @<[Page 3190b]>@ #<óàhåka># पुंस्त्रीश् डेति हूयते ह्वे--बाश् डूक पृषोश् . दात्यूहखगे जटाश् स्त्रियां जातित्वात् ङीष् . #<डिङ्गर># पुश् डङ्गर + पृषोश् . 1 डङ्गरशब्दार्थे 2 क्षेपे 3 वने 4 धूर्ते 5 सेवके च शब्दरश् . #<डिडिका># स्त्री यौवनकालजाते पलिततासूचके रोगभेदे . %% सुश्रुश् . #<डिडिमा># पुश् स्त्री सुश्रुतोक्ते प्रतुदे खगर्भेदे स्त्रियां जातित्वात् ङीष् . प्रतुदशब्दे तद्मेदा दृश्याः . #<डिण्डिम># पुश् डिण्डेतिशब्दं माति . 1 वाद्यभेदे (ढेंडरा) अमरः . %<आर्यबालचरितप्रस्तावनाडिण्डिमः>% वीरचश् %% भाश् द्रोश् 196 अश् . 2 कृष्णपाकफले पानीयामलके शब्दचश् . #<डिण्डिमेश्वर># पुश् शिवपुश् उक्ते तीर्थभेदे . #<डिण्डिर># पुश् हिडि--बाश् किरच आदेर्हस्य डः . समुद्रफेने हेमचश् . #<डिण्डिरमोदक># नश् डिण्डिर इव मोदकः मोदयति मोदि--ण्वुल् . गृञ्जने (गांजा) ख्याते मादक द्रव्यभेदे राजनिश् . #<डिण्डिश># पुश् डिण्डिक + पृषोश् . (ढांडश) इति ख्याते रोमशफले वृक्षभेदे . %<डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः . सुशीतो वातलोरूक्षो मूत्रलश्चाश्मरीहरः . निःशेषवीजं स्वतिवृत्तखण्डं सहिङ्गुकम् प्रोज्झितचण्डशब्दम् . स्नेहप्रतप्तं चलदार्वदण्डं रुचिप्रदं डिण्डिशकं सपिण्डम्>% वैद्यकश् . #<डिण्डीर># पुश् हिडि--ईरच् आदेर्हस्य डः . समुद्रफेने हेमचश् . #<डित्थ># पुश् डवित्थशब्दोक्ते काष्ठमये 1 हस्तिनि एकव्यक्तिमात्रबोधके 2 संज्ञाशब्दभेदे तत्प्रतिपाद्ये 3 अर्थभेदे च . #<डिप># संहतौ बा चुराश् उभश् पक्षे भ्वाश् आत्मश् अकश् सेट् . डेपयति--ते डेपते ऋदित् आडिडेपत् त . #<डिप># प्रेरणे वा चुश् उभश् पक्षे तुदाश् परश् सकश् सेट् . डेपयति--ते अडीडिपत्--त कुटाश् डिपति अडिपीत् . दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत् . #<डिप># संहतौ वा चुराश् उभश् पक्षे भ्वाश् आत्मश् अकश् सेट् इदित् . डिम्पयति--ते डिम्पते . अडिडिम्पत्--त अडिम्पष्ट . #<डिब># संघे प्रेरणे च वा चुश् उभश् पक्षे भ्वाश् परश् सकश् सेट् इदित् . डिम्बयति--ते अडिडिम्बत् डिम्बति अडिम्बीत् . #<डिभ># हिंसे संहतौ वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . इदित् . डिम्भयति--ते अडिडिम्भत्--त डिम्भति अडिम्भीत् . #<डिम># हिंसने सौश् परश् सकश् सेट् . डेसति अडेमीत् . @<[Page 3191a]>@ #<डिम># पुश् डिम--क . दृश्यकाव्यरूपनाटकभेदे . %% साश् दश् तल्लक्षणमुक्तम् . #<डिम्ब># पुश् डिबि--घज् अच् वा . 1 भये 2 कलले, 3 फुप्फुसे च हाराश् 4डमरे, अमरः 5 भयध्वनौ 6 अण्डे, 7 प्लीहनि, 8 विप्लवे च मेदिश् . #<डिम्बाहव># नश् डिम्बं भयध्वनियुक्तमाहवम् युद्धम् . युद्धभेदे तस्य नृपतिशून्यतया भययुक्तध्वनिमत्त्वात् तथात्वम् . %<डिम्बाहवहतानां च विहितं पार्थिवेन च>% मनुना तद्युद्धमृतस्य सद्यःशौचमुक्तम् . जटाधरे पुंस्त्वपाठः प्रामादिकः आहवशब्दान्तत्वात् द्वन्द्वतत्पुरुषयोः परवल्लिङताविधानात् क्लीवत्वौचित्यात् . %<डिम्बाहवार्दितानाञ्च असुराणां परायणम्>% bhàø àø 21 aø . #<डिम्बिका># स्त्री डिबि--ण्वुल् . 1 कामुक्यां 2 जलबिम्बे 3 शोणाकवृक्षे च शब्दरत्नाश् . अच् गौराश् ङीष् . डिम्बीत्यप्यत्र . #<डिम्भ># त्रिश् डिभि--अच् . 1 शिशौ अमरः 2 मूर्खे मेदिश् . #<डिम्भक># पुश् डिम्भ + स्वार्थे क . 1 बालके शब्दरश् 2 शाल्वदेशपति ब्रह्मदत्तसुतभेदे . तत्कथा हरिवंश् 295 अध्यायादौ दृश्या %% %% . #<डिम्भचक्र># नश् स्वरोदयोक्ते शुभाशुभसूचके चक्रभेदे चक्रशब्दे 2830 पृश् दृश्यम् . #<डी># नभोगतौ (ओडा) भ्वाश् आश् अकश् सेट् . डयते अडयिष्ट डिड्ये डीनः . प्राद्युपसर्गभेदे खगगतिभेदाः खगगतिशब्दे 2414 पृश् दृश्याः . गतौ दिवाश् आश् सकश् निधण्टुः . डीयते . #<डीतर># त्रिश् डी--क्विप् तत्स्तरप् . नभोगतियुक्ततरे %% शतश् ब्राश् 4 . 5 . 5 . 5 . #<डीन># नश् डी--भावे क्त . पक्षिगतिभेदे जटाश् . खगगतिशब्दे 2414 पृश् दृश्यम् . 2 आगमशास्त्रविशेषे च यथा %<डामरं डमरं डीनं श्रुतं कालीविलासकम् . सप्तकोटिमिता ग्रन्था मम वक्त्रात् विनिर्गताः>% मुण्डश् तश् . #<डीनडीनक># नश् पक्षिगतिभेदे खगगतिशब्दे 2414 पृश् दृश्यम् . #<डीनावडीनक># नश् खगगतिभेदे खगगतिशब्दे 2414 पृश् दृश्यम् . #<डुण्डुभ># पुंस्त्रीश् डण्डुइत्यनुकरणशब्दं भणति तेन भाति वा भण--भा--वा ड . (ढांडा) इति ख्याते सर्पभेदे अमरः) स्त्रियां जातित्वात् ङीष् . %<शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्>% bhàø àø 9 aø . pçùoø antyalope डुण्डुरपि तत्रार्थे पुंस्त्रीश् त्रिकाश् . #<डुण्डुल># पुंस्त्री डुण्डु इति शब्दं लाति ला--क . क्षुद्रपेचके राजनिश् स्त्रियां जातित्वात् ङीष् . #<डुल># पुश् डु इति शब्दं लाति ला--क . पेचकभेदे ततः वरणाश् चतुरर्थ्यां य . डुल्य तत्सन्निकृष्टदेशादौ त्रिश् . #<डुलि># स्त्री दुलि + पृषोश् . कमथाम् दुलौ रायमुकुटः . #<डुलिका># स्त्री डुलिरिव कायति कै--क . खञ्जनाकारे खगभेदे जटाधरः . #<डोडिका># स्त्री (करेरूआ) इति प्रसिद्धे फलशाकविशेषे . %<डीडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः . हन्ति पित्तकफार्शासि कृमिगुल्मविषामयान्>% . %% शब्दार्थचिश् धृतवाक्यम् . #<डोडी># स्त्री डोडिकायां क्षुपभेदे राजनिश् . डोडिकाशब्दे दृश्यम् . #<डोम># पुश् स्त्री स्वतामख्याते सङ्कीर्णजातिभेदे स्त्रीयां ङीष् . तस्यास्पृश्यत्वमुक्तं मुत्स्यसूक्ततन्त्रे 39 पटले %% . #<डोर># नश् दोष् + रा--ड पृषोश् . हस्तबाह्वादौ बन्धनसूत्रे %% भविष्यश् पुश् स्वार्थे क तत्रार्थे नश् . तत्रैव %% . #<डोरडी># स्त्री डोरमिव डयते डी--ड गौराश् ङीष् . वृहत्याम् राजनिश् . #<ड्वल># मिश्नीकरणे चुश् उभश् सकश् सेट् . ड्वालयति ते अडिड्वलत् त . कात्याश् श्रौश् 16 . 320 सूत्रभाष्ये %% कर्कः . %% कात्याश् श्रौश् 10 . 4 . 7 . कर्कः पार्श्वेनाज्यं बसां च मिश्रयत्याड्वालयति 5 . 8 . 18 . कर्कः . इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यविरचिते वाचस्पत्ये डकारादिशब्दार्थसङ्कलनम् . #<ढ># #<ढ># ढकारो व्यञ्जनवर्णभेदोऽर्ध मात्राकालोचार्यः मूर्द्यन्यः टवर्गीयः . तस्योच्चारणे जिह्वामध्यभागेन मूर्ध्नः स्पर्शः आभ्यन्तरप्रयत्नः . सवारनादघोषा महाप्राणश्च बाह्यप्रयत्नाः . मातृकान्यासेऽस्य दक्षपादाङ्गुलिमूले न्यस्यता . वर्णाभिधने अस्य वाचकशब्दा उक्ता यथा %<ढो ढक्का निर्णयः शूरो यक्षेशो धनदेश्वरः . अर्धनारीश्वर्स्तोयमोश्वरस्त्रिशिखोनरः . दक्षपादाङ्गुलीमूलं सिद्धिदण्डो विनायकः . प्रहासस्त्रिपुरा सन्धिर्निर्गुणो निधनो धनी . विघ्नेशः पाशिनी तङ्कधारीणी क्रोडपुच्छकः . एलापुरं च दुर्गात्मा विशाखा भ्रामणोरतिः>% . एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रे उक्तं यथा . %% . अस्य स्वरूपं कामधेनुतन्त्रे उक्तं यथा %<ढकारः परमाराध्यो या स्वयं कुण्डली परा . पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा . सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम् . तक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम्>% . मात्रावृत्तेऽस्य प्रथमोपन्यासे विशोभा फलम् डशब्दे प्रमाणं दृश्यम् . #<ढ># पुश् 1 ढक्कायां 2 शुनि 3 श्वलाङ्गूले च मेदिश् . तस्य तदाकृतित्वात् तथात्वम् . 4 निर्गुणे 5 ध्वनौ च एकाक्षरको0 #<ढकार># पुश् ढ + स्वरूपे कारप्रत्ययः . ढस्वरूपे वर्णे %<ढकारं प्रणमाम्यहम्>% कामधेनुतश् %<ढकारस्य ढकारे परे लोपः>% siø kauø . @<[Page 3192b]>@ #<ढक्का># स्त्री ढगिति कायति कै--क . यशःपटहे (ढाक) ख्याते वाद्यभेदे अमरः . %% नैषधम् . #<ढक्कानादचलज्जला># स्त्री ढक्काया नाद इव चलज्जलं तद्रवो यस्याः . गङ्गायाम् . %<ढक्कानादचलज्जलं>% काशीश् गङ्गास्तवः . #<ढक्कारवा># स्त्री ढक्काया एव इव रवो यस्याः . तारिणोदेव्याम् %<ढक्कारवा च ढक्कारी>% तारसहस्रनाम . #<ढक्कारी># स्त्री ढगिति शब्दं करोति कृ--अण् उपपश् सश् गौराश् ङीष् . तारिणीदेव्याम् %<ढक्कारवा च ढक्कारी ढक्कारवरवाढ्यका>% तारासहस्रनाम . #<ढगण># पुश् मात्रावृत्ते त्रिमात्रिकप्रस्तावभेदे तद्भेदाश्च त्रयः तत्स्वरूपादिकं यथा ('.) 1 ध्वजः . (.') 2 तालः . (...) 3 ताण्डवम् . #<ढण्टी># स्त्री वाक्यभेदे %<ढण्टीवाक्यस्वरूपा च ढकाराक्षररूपिणी>% रुद्रयाश् अन्नपूर्णासहस्रनाम . #<ढामरा># स्त्री हंस्याम् शब्दार्थचिश् . #<ढाल># नश् स्वनामख्याते चर्ममयादौ फलके तद्विद्यतेऽस्य इनि ढालिन् तद्युक्ते त्रिश् . %<ढालिपक्षजयकरी ढकारवर्णरूपिणी>% अन्नपूर्णास्तवः . स्त्रियां ङीप् . #<ढुण्ढ># अन्वेषणे भ्वाश् सकश् परश् सेट् . ढुण्टति अढुण्ढीत् . डुढुण्ढ . ढुण्ढिः . #<ढुण्ढि># पुश् ढुण्ढ--इन् . काशीस्थे गणेशभेदे तग्रामनिरुक्त्यादिकं काशीखश् 57 अश् उक्तं यथा %% तन्माहात्म्यं तत्रैव यथा %<ढुण्ढे प्रणम्य पुरतस्तव पादपद्मं यो मां नमस्यति पुमानिह काशिवासी . तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किञ्चिदत्र न पुनर्भवतास्ति येन . यः प्रयहं नमति ढुण्ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः . नो तस्य जातु जगतीतलवर्तिनस्तु दुष्प्रापमत्र च परत्र च किञ्चनापि . प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतोमनाक् . आढुण्ढ्य सर्वभक्तेभ्यः सर्वार्थान् संप्रयच्छसि>% . तस्य यात्राविधानमुक्तं तत्रैव यथा %% . #<ढोल># पुश् गले दोलायमानतया वादनीये स्वनामख्याते वाद्यभेदे . %<ढक्काढोलप्रिया नित्या ढोलवाद्यप्रमोदिनी . ढोलरूपा ढोलधरा ढोलशब्दस्वरूपिणी>% इति रुद्रजामले अन्नपूर्णासहस्रनामस्तोत्रम् . #<ढक्काढोलप्रिया># स्त्री ढक्काढोलौ तच्छब्दः प्रियोऽस्याः . अन्नपूर्णायाम् ढोलशब्दे दृश्यम् ढोलरूपादयोऽप्यत्र . #<ढौक># प्रेरणे गत्याञ्च भ्वाश् आत्मश् सकश् सेट् . ढौकते अढौकिष्ट डुढोके . %% भट्टिः . %<शकुन्तला वक्त्रं ढौकते>% शकुश् . णिनि ढौकयति ते %% भट्टिः . ऋदित् अडुढौकत् त . इति वाचस्पत्ये ढकारादिशब्दार्थसङ्कलनम् . #<ण># णकारो व्यञ्जनवर्णभेदोऽर्ध मात्राकालोचार्यः मूर्धन्यः टवर्गीयः . अस्योच्चारणे जिह्वामध्येन मूर्ध्नः स्पर्शः नासिकायत्नप्रमेदश्च आभ्यन्तरप्रयत्नः . संवारनादघोषाः अल्पप्राणश्च वाह्यप्रयत्नाः . सातृकान्यासेऽस्य दक्षपादाङ्गुल्यग्रेस्यस्यता . अस्य वाचकशब्दावर्णाभिधाने उक्ता यथा %<णो निर्मुणं रतिर्ज्ञानं जम्भलः पक्षिबाहनः . जया जम्भो नरकजित् निष्कलो योगिनीप्रियः . द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनी मत . त्रिनेत्रो मानुषी व्योम दक्षपादाङ्गुलीमुखम् . माधवः शङ्घिनी वीरो नारायणश्च निर्णयः>% . एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रोक्तं यथा %% . एतत्स्वरूपं कामधेनुतन्त्रोक्तं यथा %<णकारः परमेशानि! या स्वयं परकुण्डली . पीतविद्युल्लताकारः पञ्चदेवमयः सदा . पञ्च प्राणमयं देवि! सदा त्रिगुणसंयुतम् . आत्मादितत्त्वसंयुक्तं . महामोहप्रदायकम्>% . मात्राघृत्तेऽस्य प्रथमोपन्यासे मरणं फलम् मूलं डशब्दे दृश्यम् . #<ण># पुश् णख--गतौ ड पृषोश् णत्वम् . 1 विन्दुदेवे, 2 भूषणे, 3 गुणवर्जिते, 4 पानीयनिलंये मेदिश् . 5 निर्णये, 6 ज्ञाने च नश् एकाक्षरकोश् . #<णख># गतौ भ्वाश् परश् सकश् सेट् . णोपदेशत्वात् सति निमित्ते णत्वम् . नखति प्रणखति . अनखीत्--अनाखीत् . ननाख नेखतुः . एवं णादिधातूनां गणपाठे णादित्वं प्रयोगे नादित्वं सति निमित्ते णत्व्मिति बोध्यम् . #<णट># नृत्ये साभिनये नटकार्ये हिंसायामयं न णोपदेशी भ्वाश् षरश् अकश् सेट् . नटति प्रणटति अनाटीत् अनटीत् . ननाट नेटतुः . हिंसायात् प्रनटति . नटः नाट्यम् . #<णट># नटकृत्ये भ्वाश् परश् अकश् सेट् . नटति प्रणटति अनाटीतनटीत् ननाट नेटतुः घटाश् . नटयति अनीनटत् . %% सिश् kau0 #<णद># अव्यक्तशब्दे भ्वाश् परश् अकश् सेट् . नदति प्रणदति अनादीत् अनदीत् . ननाद नेदतुः नेदतुः . नादः नदन् नदितुम् . सति निमित्ते एतत्पूर्ववर्तिनः न्युपसर्गस्य णत्वम् . प्रणिनदति परिणिनदति . %% harivaüø 183 aø . %% vçø saø 54 aø . %<शब्दं घोरं नदन्ति>% भाश् वश् 267 अश् %<शिवाश्चैवाशिवान्नादान्नदन्ते>% हरिवंश् 193 अश् . आर्षस्तङ् . णिचि नादयति %% ç09 . 97 . 13 . %<à सानुशुष्मैर्नदयन् पृथिव्याः>% ऋश् 7 . 7 . 2 . छान्दसो ह्रस्वः . लोके तु न ह्रस्वः . %% भाश् वश् 2533 श्लोश् . अन्तर्भूतण्यर्थे तु अस्य सकर्मकता %% शब्दे न्दुशेखरधृतवाक्यम् . अनु + नादेनानुकरणे सकश् . %% रामाश् 2 . 111 अश् . अभि + आभिमुख्येन शब्दकरणे . %% भागश् 1 . 2 . 2 . उद् + उच्चैःशब्दकरणे . %% भाश् द्रोश् 6814 प्रति + प्रतिशब्देन अनुकरणे सकश् . %% भाश् भीश् 4518 . #<णद># भाषे चुश् उभश् सक्श् सेट् . नादयति ते प्रणादयति अनीनदत्--त . ननाद नेदतुः . #<णभ># हिंसे भ्वाश् आत्मश् सकश् सेट् . नभते प्रणभते ल्तृदित् अनभत् अनभिष्ट . nebhe . %% çø 10 . 163 . 1 . %% bhàø àrùastaï %% निरुक्तधृता ऋक् . वेदेऽस्य क्वचित् नुम् . %% तैत्तिश् सश् 2 . 4 . 8 . 2 . #<णभ># हिंसे दिवाश् क्य्राश् च परश् सकश् सेट् . नभ्यति प्रणभ्यति नभ्राति . अनाभीत्--अनभीत् . ननाभ नेभतुः . #<णम># शब्दे अकश् नतौ सकश् भ्वाश् परश् अनिट् . नमति प्रणमति अनं सीत् . ननाम नेमतुः नेमिथ नमन्थ . नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः . अस्य अमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात् वा तथात्वम् . नमयति नामयति उपसर्गात्तु उन्नमयतीत्येव . नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरः संयोगादिः स्वापकर्षबोधशालिनः कर्मता . नमति गुरुम् ढुण्ढिशब्दे उदाश् . ण्यग्भावे (नोया) अकर्मश् . ततः कर्मकर्तरि न यक्चिणौ नमते अनंस्त . %% ऋश् 7 . 56 . 17 . %% 10 . 30 . 6 . न्यग्भावे %% भट्टिः . %% मृच्छश् %% उद्भटः %% रामाश् 2 . 96 अश् . %% किराश् . यङि नंनम्यते . %% भट्टिः . अभि + आभिमुख्येन नमने . %% अव + न्यग्भावे अधोभवने (नीचे नोअओया) अकश् . %% मेघश् . णिच् अवनमयति %% सुश्रुश् . %<शिरः सुकृष्णो जग्राह स्वहस्तेनावनाम्य च>% हरिवंश् 69 अश् . केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे भश् आश् 134 अश् . आर्षो न ह्रस्वः आम्बभावश्चार्षः . उद् + ऊर्धगतौ उच्चभवने उत्थाने च अकश् . %% पञ्चतश् . %% रघुः अभि + उद् + आभिमुख्ये नोन्नतौ अकश् . %% कुमाश् . %% शुकुश् . उप + प्राप्तौ सकश् स्वयमुपस्थितौ अकश् . %% . अभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुपच नमेयुः छाश् उश् . %% भागश् 5 . 14 . 14 श्लोश् . %% मेघश् . %% कुमाश् . परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अकश् आत्मश् . यथा दुग्धपरिणामः दधि मृत्परिणामः घटादिः . %% %% वेदाश् पश् . कर्मकर्तरि आत्मनेपदमित्यन्ये %% साश् तश् कौश् . गजानां तिर्यग्धन्तप्रहारे सकश् . %% माघः . पर्यणंसीत् तिर्यक् प्रजहारेत्यर्थः . %% वैजयन्ती . शेषताप्राप्तौ अकश् . %% शकुश् . %% सुश्रुश् . परिपाके च %<आहारस्य सम्यक्परिणतस्य>% सुश्रुश् सम्यक्नमने सकश् . %% भाश् उश् 1107 . प्र + प्रकर्षेण नतौ . %% भागश् 6 . 19 . 9 . %% भागश् 3 . 3 . 28 . %% नृसिह पुश् उक्ते नतिभेदे च . प्रति + प्रतीपनतौ . वि + विशेषेण नतौ . वि + परि + भावस्य विकारभेदे अकश् आत्मश् %% निरुश् 1 . 2 . अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततया परिकल्पने %% पाश् सूश् व्याख्या . %% परिभाषा . sam + samyagnatau . %% bhàø uø 1130 . %% ràmàø àø 3 . 16 aø . #<णय># गतौ रक्षणे च भ्वाश् परश् सकश् सेट् . नयति प्रणयति अनयीत् . ननाय नेयतुः . #<णर्द># शब्दे भ्वाश् परश् अकश् सेट् . नर्दति अनर्दीत . ननर्द प्रणर्दति . नर्दनम् नर्दतः . %% bhàø uø 140 aø . %% 142 aø . %% bhàø bhãø 101 aø . %% ràmàø 2 . 105 aø . #<णल># बन्धे भ्वाश् परश् सकश् सेट् . नलति प्रणलति . अनालीत् . ज्वलाश् नलः नालः . #<णश># अदर्शने ध्वंसे च दिवाश् परश् अकश् सेट् . नश्यति प्रणश्यति अनेशत् पाश् अन्यमते नशत् अशान्तत्वे न णत्वम् प्रनष्टः . %% %% याज्ञश् . %% नैषधश् एतेन लुङुत्तमपुरुष एव नेशादेशोक्तिश्चिन्त्या %% हितोश् %<à पाप! स्वयं नष्टः परानपि नाशयितुमिच्छसि>% प्रबोश् चश् . @<[Page 3195b]>@ #<णस># कौटिल्ये भ्वाश् आत्मश् अकश् सेट् . नसते प्रणमते . अनसिष्ट . नेसे #<णह># बन्धने दिवाश् उभश् सकश् अनिट् . नह्यति--ते प्रणह्यति--ते . अनात्सीत् अनद्ध ननाह नेहे . नद्ध्वा नद्धः नद्ध्री . %% ऋश् 10 . 60 . 8 %% रघुः . %% रामाश् सुन्दश् 24 अश् . अपि + धारणे वा आदेरल्लोपः . पिनह्यति अपिनह्यति . %% भट्टिः . %<आमुच्य कम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले>% भाश् विश् 11 अश् . विशेषेण bandhane nibandhane ca . %% bhàø vaø 68 aø %% bhàø àø 185 aø . ava + समन्ताद्बन्धने . %% मनुः . आ + सम्यग्बन्धने %% ऋश् 10 . 102 . 8 %<आनद्धावरणैः कामैः>% भाश् भीश् 119 अश् . %<आनह्यते यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां>% सुश्रु0 परि + आ + परितो बन्धे सकश् . %% शतश् व्राश् 3 . 3 . 4 . 6 उद् + उत्तोल्य बन्धने . %% %% सुश्रुश् अतिवन्धने च . %% भाश् भीश् 81 अश् . सम् + उद् + समुग्बन्धने . %% सुश्रुश् . पण्डित्याभिमाने गर्वे च %% अमरः . तत्र पाण्डित्यमाने %% bhàø uø 32 aø . garve %% bhàø uø 32 aø . samudnave ca %% भागश् 1 . 15 . 4 उप + उपरिबन्धने . %% सुश्रुश् . उपानद् क्विपि पूर्वस्वरदीर्घः . ni + nivandhane . %% çø 6 . 75 . 5 pari + parito bandhane . %% bhàø àø 29 aø . विस्तारे %% अमरः . %% रघुः . क्विपि घञि परे वा दीर्थः परी(रि) णाहः . सम् + सम्यग्बन्धने kavacàdidhàçaõe च . %<श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेण वलगुना>% भागश् 8 . 12 . 16 . %% भाश् विश् 37 अश् . #<णास># ध्वनौ भ्वाश् आत्मश् अकश् सेट् . नासते प्रणासते अनासिष्ट ननासे . ऋदित् अननासत्--त . #<णिक्ष># चुम्बने भ्वाश् परश् सकश् सेट् . निक्षति प्रणिक्षति . कृत्सु वा णत्वमिति पाणिनिः . सर्वत्र वा णत्वम् मुग्धश् %% अथश् 19 . 29 . 1 आर्षगनपदयोर्वात्यागः . %% अथश् 9 . 8 . 15 %% भट्टिः . %% अथश् 9 . 3 . 25 वि + नाशने %<शिशीते शृङ्गे रक्षमे विनिक्षे>% çø 5 . 2 . 9 %% bhàø àrùastaï . #<णिज># शोधने अदाश् आत्मश् सकश् सेट् इदित् . निङ्क्ते प्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे . शुद्धौ अकश् . %% अथश् . 3 . 5 . 2 . (निजः शुद्धः) %% bhàø saø 54 aø . %% bhàø vaø 30 aø . %% रघुः . निजेन शुद्धेन . #<णिज># शोधने सकश् शुद्धौ अकश् जुश् उभश् अनिट् . नेनेक्ति प्रणेनेक्ति . नेनिजानि नेनिक्ते अनेन्क् अनेनिजम् अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त . %<शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः>% मनुः सूरो निनिक्त रश्मिभिः ऋश् 10 . 132 . 6 अव + समन्तात् जलप्रोक्षणेन शोधने . %% . शतश् ब्राश् 1 . 2 . 5 . 23 . %% शतश् ब्राश् 2 . 4 . 2 . 16 . %% भाश् . पिण्डदानार्थमसृतकुशे जलप्रोक्षणे तत् प्रकारः श्राश् षश् उक्तो यथा %% इत्याभ्युदयिकप्रकरणीयछन्दोगपरिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्र सतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च . %% इति ब्रह्मपुराणवचनात् अपसलवि पितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि %% भट्टभाप्यधृतगृह्यान्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेव वचनात् तथा च मनुः प्राचीनावीतिना सम्यगपसव्यमतन्त्रिणा इत्यादि तत्र तु मण्डलोपरि असाविति सम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम् अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्ववदित्युक्तं आद्यं पितरं पूर्ववत् %% इतिवत् . पितुरवनेजनं मूलदेशे पितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोः द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः इति छन्दोगप्ररिशिष्ठात् मातामहादीनामप्येवम् . %% इति छन्दोगपरिष्ठात् . एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम् . अन्यत्र तु दक्षिणतः कर्तुर्वामोपचारत्वट् . अतएव पार्वणे प्रागुक्तब्रह्मपुराणे %% इति पितृतीर्थेनावनेजयेत् . %% . पिण्डपितॄयज्ञे तत्प्रकारः कात्याश् श्रौश् 4 . 1 . 10 . उक्तो यथा %% सूश् . %% कर्कः . %% कात्याश् श्रौश् 15 . निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति . अवनेज्येति प्रयोग इति बोध्यम् . शोधनम्परत्वे नेनिज्यादिति अवनेजने चन तन्त्रता यथाह छन्दोगपश् %% अवनेजनशब्दे 429 पृश् कृत्य प्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम् अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम् . निर् + निःशेषेण क्षालनेन शोधने %% शतश् ब्राश् 1 . 3 . 1 . 2 %% तैत्तिश् सश् . %% मनुः %% रघुः %% भाश् शाश् 271 अश् . #<णिद># सन्निधाने अकश् निन्दने सकश् भ्वाश् उभश् सेट् . नेदति--ते प्रणेदति--तै . अनेदीत् अनेदिष्ट निनेदनिनिदे . #<णिद># कुत्सने भ्वाश् परश् सकश् सेट् इदित् . निन्दति प्रणिन्दति अनिन्दीत् . कृत्सु वा णत्पमिति पाणिनिः . सर्वत्र वा णत्वम् मुग्धश् %% कुमाश् . %% गीता . %% भाश् वश् 252 अश् . आर्षस्तङ् . %% भीमांसा . #<णिल># दुर्बोधे तुदाश् परश् सकश् सेट् . निलति प्रणिलति . अनेलीत् निनेल . #<णिव># सेके भ्वाश् परश् सकश् सेट् . इदित् . निन्वति . अनिन्वीत् . निनिन्च . #<णिश># समाधौ भ्वाश् परश् सकश् सेट् . नेशति प्रणेशति अनेशित् निनेश . #<णिष># सेके भ्वाश् परश् सकश् सेट् . नेषति प्रणेषति अणेषीत् . निनेष . #<णिस># चुम्बने अदाश् आत्मश् सकश् सेट् इदित् . प्रणिंस्ते अनिंसिष्ट निनिंसे . कृत्सु वा णत्वमिति पापिर्यनः . सर्वत्य वा णत्वम सग्धश् . निंस्ते दन्तच्चब्दं न व भट्टिः . %% çø 1 . 144 . 1 %% 9 . 85 . 3 #<õã># प्रापणे भ्वाश् उभश् द्विकश् अनिट् . नयति प्रणयति अनैषीत् . प्रधाने कर्मणि लादयः . अजा ग्रामं नीयते . अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति ते नेतव्यः . नेयः नीतः नीतिः नीत्वा विनीय . %% bhàø àø 6052 ÷loø %% ràmàø bàø 9 aø . %% ràmàø 5 . 91 . aø . àrùa iñ . %% bhàø viø 20 aø . यापने च %% कुमाश् . सम्मानने आत्मश् %<शास्त्रे नयते शास्त्रस्थं सिद्धान्तं शिष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्>% सिश् कौश् ज्ञाने निश्चये आत्मश् . %% सिश् kau0 अति + अतिक्रम्य नयने . %% छाश् u0 बि + अति अपवाहने सकश् . %% आश्वाश् श्रौश् 12 . 8 . 35 . %% नारा0 अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे सकश् . %% bhàø àø 84 aø . %% bhàø àø 223 aø . आर्ष आमुः . %% रामाश् सुश् 25 अश् . अप + अपहरणे अन्यत्रनयने %% भाश् आश् 530 श्लोश् . अभि + 292 पृश् अभिनयशब्दोक्तार्थे सकश् . %% हरिश् 8448 अश् . %% वेदाश् साश् आभिमुख्येन नयने च . %% भाश् वश् 769 श्लोश् . प्रधाने कर्मणि शानच् . अव + अधोनयने . %% छाश् उश् . %<ऋवोषो अत्रिमवनीतसुन्निन्थथुः>% çø 1 . 116 . 8 . à + dårasthasyàntikapràpaõe . %% çø 7 . 33 . 2 %% bhàø droø 147 aø . %% (पुरीमृष्यशृङ्गः) संयोजने च %% श्रुतिः अभि + आ + आभिमुख्येन नयने %% ऐतश् brà0 परि + आ + परित आनयने . %% bhàø àø 138 aø . prati + à + प्रतिकूलतया आनयने गतस्य पुनराननयने %% कुमा0 उद् + ऊर्धं nayane %% bhàø vaø 173 aø . %% bhàø àø 74 aø . उद्भावने लिङ्गदर्शनेनानुमाने च %% ऋश् 2 . 13 . 12 . उत्सञ्जने उत्क्षेपे आत्मश् . %% सिश् कौश् . उप + उपस्थापने %% हरिवंश् 1421 . %% भाश् वश् 3063 श्लोश् . दिव्जानामसाधारणे संस्कारभेदे आत्मश् . आचार्यः शिष्यमुपनयते . %% %% मनुः . %<आचार्य उपनयमानो ब्रह्मचारिणम्>% अथश् 11 . 5 . 3 %% शतश् ब्राश् 11 . 5 . 3 . 13 . %% छाश् उश् . स च संस्कारः वेदार्हता प्रयोजकः . तस्य परगामिफलकत्वात् परस्मैपदे प्राप्ते सम्मानोत्सञ्जनाचार्यकरणेत्यादिना पाश् तङ् विहितः . न हि उपनयनमात्रेणाचार्यत्वं किन्तु तत्पुर्वकाध्यापनेन %% इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उप नेतरि आचार्यतं क्रियते इति सिश् कौश् उक्तम् . %% आपस्तम्बः भृतिदानेन समीपप्रापणे आत्मश् . %% सिश् kau0 नि + उत्सर्जने . %% मनुः . %% कुल्लूश् . %% तैचिश् 2 . 4 . 923 . नितरा नयने च %% तैत्तिश् 1 . 7 . 5 . 3 %% %% याज्ञश् . निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत् प्रकारके ज्ञानभेदे . %% नैषश् %% हितोश् . परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे %% अथश् 5 . 14 . 4 . परि + परितो नयने %% मनुः . प्रदक्षिणीकरणे %% कुमाश् . %% रामाश् अयोश् 42 अश् . विवाहरूप संस्कारभेदे च %% भाश् आश् 6134 श्लोश् . %% स्मृतिः %% कुमाश् . वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च %% मेदिश् . तत्र क्षेपे %% भाश् भीश् 87 अश् . विधाने %% नैषश् . %% सुग्धश् स एव %% रघुः %% मनुः . अग्निसंस्कारभेदे . %% स्मृतिः . अग्न्याधेय शब्देदृश्यम् %% भट्टिः . उपसम्पत्तिः स्नेहभेदः . प्रणयः . प्रणयिजनः . %% भाश् वश् 2160 श्लोश् . सञ्चये च विनाशान्ते मरणान्ते च जीविते . %% भाश् शाश् 3891 श्लोश् %% उद्धश् då0 प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने . %% रामाश् 2 . 90 अश् . %% अश् 8 . 8 . 10 %% पञ्चतश् . वि + अपसरणे %% भाश् उश् 3475 श्लोश् . भारमेनं विनेष्यामि पाण्डवानां महात्मनाम् भाश् भीश् 50 अश् . शिक्षाविशेषे %% %% मनुः . %% (तपोवने) %% रघुः . %% याज्ञश् आनुकूल्यार्थमनुनये विनयः . ऋणादेर्निर्यातने आत्मश् . करं विनयते राज्ञे देयं भागं परिशोधयतीत्यर्थः सिश् कौश् . व्यये विनियोगे आत्मश् . शतं विनयते धर्मार्थं विनियुङ्क्ते इत्यर्थः सिश् कौश् . अपनयने कर्तृशरीरभिन्ने कर्मणि कर्तृस्थे क्रियाफले आत्मश् . क्रोधं विनयते अपगमयति क्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात् %% इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डं विनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपि न तङ् . कर्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव . सम् + संयोजने . %% भागश् 6 . 10 . 1 %% तैत्तिश् व्राश् 2 . 5 . 3 . 3 स्थापने च %% वृहश् उश् 6 . 4 . 24 मिश्रणे %% वृहश् उश् वैदिकहविः . संस्कारभेदे सांनाय्यं हविः %% तैत्तिश् सश् 2 . 5 . 5 . 1 . #<णील># नीलताकरणे भ्वाश् परश् सकश् सेट् . नीलति प्रणीलति अनीलीत् . निनील #<णीव># स्थौल्ये भ्वाश् परश् सकश् सेट् . नीवति प्रणीवति अनीवीत् निनीव . #<णु># स्तुतौ अदाश् परश् सकश् वेट् . नौति प्रणौति अनावीतनौषीत् नुनाव नुनुविथ नुनुविव . नोता नविता नविष्यति नोष्यति नोतव्यं नवितव्यं नुतः . नुतिः नुत्वा प्रणुत्य . %% çø 6 . 17 . 10 . %% kumàø . %% skaø puø . %% भट्टिः . णिच् नावयति णिच् सन् . नुनावयिषति san nuõõåùate yaï nonåyate . à + samyagstavane आत्मश् . %% भट्टिः . प्र + प्रकर्षेण स्तवभे %% छाश् उश् . #<णु># गतौ भ्वाश् आत्मश् सकश् अमोट् निघण्टुः . गवते नवते इत्यादि गतिकर्मसु मिरुक्तोक्तेः navate . %% çø 9 . 10 . 1 . %% bhàø . %% çø 9 . 86727 %% bhàø . %% 10 . 95 . 6 #<णुद># प्रेरणे तुदाश् उभश् सकश् अनिट् . नुदति--ते प्रणुदति अनौस्मीत् अनुत्त . नुनोद नुनुदे नोत्ता नोत्स्यति ते नोदनम् नोत्तुम् . नुन्नः नुत्तः . %% मेघश् . खण्डने अपसारणे च नुनुदे तनुकण्डु पण्डितः नैषश् . अदस्त्वया नुन्नमनुचमं तमः माघः . %% हरिवं 131 अश् . %% भाश् वश् 1 अश् . अनुदात्तेत्त्वेऽपि इट् आर्षः . नोदं करोतीति णिच् . नोदयति नोदितः नोद्यमानः . %% भाश् वश् 71 अश् . %% भोश् 19 अश् . धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि पुनस्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदार्थः सिश् कौश् . अप + अपसारने %% साङ्ख्याश् गृश् %<आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्>% bhàø à÷vaø 62 aø . %% bhàø vaø 115 aø . %% bhàø droø 190 aø . परा + अपसारणे %% भागश् 3 . 7 . 7 श्लोश् . प्र + प्रकर्षेण नोदने चालने च . %% भाश् विश् 64 अश् . अपसारणे %% भाश् वश् 33 अश् . वि + विशेषणे नोदने . %% भाश् भीश् 4846 श्लोश् . णिजन्तस्य दुःखाद्यपसारणे %% रघः मल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह . %% रघुः . %% मालविकाग्निश् . %% . साश् दश् . #<णू># स्तुतौ तुश् कुश् सकश् पश् सेट् . नुवति प्रणुवति अनुवीत् नुनाव %% çø 1 . 29 . 5 %% çø 1 . 6 . 6 %% çø 1 . 1901 नवमानास्तुवानाः भाश् वेदे आत्मश् गणव्यात्यासश्च . #<णेद># सन्निधाने उभ सकश् सेट् . नेदति--ते प्रनेदति--ते . अनेदीत् अनेदिष्ट निनेद निनेदे . #<णेष># गतौ भ्वाश् आत्मश् सेट् . नेषते प्रणेषते . अनेषिष्ट ऋदित् अनिनेषत्--त . एते घातवः नादिका अपि सति हेतौ णत्वार्थं गणे णोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एव पुनः प्रादियोगे णत्वमुपयान्ति . नन्दनाथनाधनक्क नृनाटिधात यस्तु णोपदेशत्वाभावात् निमित्तेऽपि न णत्वमुपयान्तीति भेदः #<ण्य># पुश् ब्रह्मलोकस्थे सरोवरभेदे %% छाश् उश् . %% शाङ्करभाश् . इति वाचस्पत्ये णकारादिशब्दार्थसंकलनम् . ## ## तकारो व्यञ्जनवर्णभेदः . दन्त्यः अर्धमात्राकालेनोच्चार्यः अस्योच्चारणे दन्त्मूलेन जिह्वाग्रस्य स्पर्श आभ्यन्तरप्रयत्नः . बिवारश्वासाधोषा बाह्यप्रयत्नाः . मातृकान्यासेऽस्य वामस्फिचि न्यस्यता . अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा %% . तदधिष्ठातृदेवताध्यानं वर्ष्णोद्धारतन्त्रोक्तं यथा %% . कामधेनुतन्त्रे अस्य स्वरूपमुक्तं यथा %% %% इति वृश् रश् टीश् तस्य व्योमदेवत्वं मात्रावृत्ते प्रथमोपन्यासे धनापहारः फलञ्चोक्तम् . ## पुश् तक--हसने सहने वा ड . 1 चौरे 2 अमृते 3 पुच्छे 4 क्रीडे 5 म्लेच्छे च मेदिश् . 6 गर्भे 7 शठे शब्दचश् 8 रत्ने 9 सुगते देवे 10 गौरविवर्जिते 11 क्रोष्टोष्टुपुच्छे च एकाश् कोश् . 21 तरुणे 14 पुण्ये क्लीश् स्त्रीश् मेदिश् . त्रिवर्णप्रस्तावे आद्यगुरुद्वयके अन्त्यलघुके (''.) 12 गणभेदे %% छन्दोमश् . ## पुश् तसि--उन् . पौरवे गतिनारसुते नृपभेदे %% . bhàø àø 84 aø . sa ca सरस्वतीपुत्रः यथा तत्रै वोक्तम् 84 अश् . %% . ## हासे अकश् सहने सकश् भ्वाश् परश् सेट् . तकति अताकीत्--अतकीत् . तताक तेकेतुः . निरुक्ते अयं गतिकर्मसु पठितः . कर्मणि भावे च . यत् न ण्यत् . तक्यं सहनीयम् . ## दौस्थ्ये कृच्छ्रजीवने पाश् इदित् पश् भ्वाश् सेट् . तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का . ## त्रिश् तं गौरववर्जितं यथा तथा कायति kai--ka . 1 nindite . %% çø 1 . 1 91 . 15 . %% bhàø . taka--ac . 2 सहनशीले च . %% कात्याश् श्रौश् 13 . 3 . 21 सूश् . 3 स्खलिते च . %<श्रुतं गायत्रं तकनानस्य>% çø 1 . 130 . 3 . %% karkaþ . @<[Page 3201a]>@ ## avyaø taka--bàø ati . atyalpe . 2 tatsute manàyati takatsute manàyati çø 1 . 133 . 4 . %% bhàø . tad--टेर कच् . 2 तच्छब्दार्थे त्रिश् सकः तकौ तके इत्यादि रूपम् ## स्त्री तं कुत्सितं करोति कृ--ट ङीप् . कुत्सितकारिण्यां स्त्रियां %% तैत्तिश् सश् 3 . 3 . 10 . 1 ## पुश् त + कार . तस्वरूपे वर्णे %% कामधेनुतश् . ## पुश् तकि--कृच्छ्रजीवने उणादिश् इलच् नलोपश्च 1 धूर्ते 2 औषधे च 3 ओषधौ स्त्री उज्ज्वश् . ## त्रिश् तक--गतौ निरुश् un . gàmuke %% çø 9 . 57 . 5 %% bhàø . ## naø taka--kanin na kit . apatye निघण्ठुः . ## नश् तन्च--रक् न्यङ्क्वाश् कुत्वम् . चतुर्थांशजलयोगेन दधिमन्थनजाते दधिविकारभेदे (घोल) अमरः . तद्भेदादिकं भावप्रकाश् उक्तं यथा %% . मथितं (महुया) इति लोके . छच्छिका (छाच्छ) इति लोके . वातपित्तहरं ह्लादि मथितं कफपित्तनुत् . तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु . वीर्योणं दीपनं वृष्यं प्रीणनं वातनाशनम् . ग्रहण्यादिमतां पथ्यं भवेत्सङ्ग्राहि लाघवात् . किञ्च स्वादुविपाकित्वान्नच पित्तप्रकोपणम् . कषायं दीपनं वृष्यं प्रीणनं वातनाशनम् . कषायोष्णविपाकित्वाद्रौक्ष्याच्चापि कफापहम् . न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाः प्रभवन्ति रोगाः . यथा सुराणाममृतं सुखाय तथा नराणां भुवि तक्रमाहुः . उदश्चित्कफकृद्बल्यमामघ्नं परमं मतम् . छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी . बातनुत् कफकृत्त्सा तु दीपनी लवणान्विता . अथोद्धृतघृतस्तोकोद्धृतानुद्धृतघृतानां तक्राणां गुणाः %% य दोषविशेषे व्याधिविशेषे तक्रविशेषाः . वातेऽम्ले शस्यते तक्रं शुण्ठीसैन्धवसंयुतम् . पित्ते स्वादुसितायुक्तं सव्योषमधिके कफे . हिङ्गुजीरयुतं घोलं सैन्धवेन च संयुतम् . भवेदतीव वातघ्नमर्शोऽतीसारहृत्परम् . रुचिदं पुष्टिदं बल्यं वस्तिशूलविनाशनम् . मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम् . अथामपक्कतक्रगुणाः %% . अथ तक्रसेवननिमित्तानि . %<शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च . अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम् . तत्तु हन्ति गरच्छर्दिप्रसेकविषमज्वरान् . पाण्डुमेदोग्रहण्यर्शो मूत्रग्रहभगन्दरान् . मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः . श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्>% . तक्रस्याविषयाः %% . अथ गव्यादीनां विशिष्टाः गुणाः %% . भावप्रश् . अधिकं कृतान्नशब्दे 2185 पृश् दृश्यम् . %% सुश्रुश् . %% मनुः . %% हरिवंश् 61 अश् . ## स्त्री 2167 पृश् कूर्चिकाशब्दोक्ते तक्रजाते पदार्थे . ## पुश् %% इत्युक्ते (छाना) ख्याते पदार्थे . ## नश् कृतान्नशब्दे 2183 पृश् उक्ते तक्रेण पाकविशेषयुक्ते मांसभेदे . ## पुश् तक्रं वामयति अत्यम्लत्वात् वाम + णिच्--ल्यु 6 तश् . नागरङ्गे शब्दार्थचिन्ताश् . ## पुश् तक्रार्थं तक्रोत्पादनार्थमटति अट--अच् . मन्थानदण्डे हाराश् . ## पुश् %% चक्रश् उक्ते औषधभेदे . ## त्रिश् तक--गतौ बाश् व . गमनशीले . %% çø 8 . 69 . 13 %% màø . @<[Page 3202a]>@ ## त्रिश् तक--गतौ वनिप् . 1 गतिशीले %% çø 1 . 66 . 1 taka--sahane vanip . 2 caure ca . %% çø 1 . 151 . 5 %% màø . ## त्रिश् तक्कानां चौराणाम् वीः . चोराणां gatau . %% çø 1 . 134 . 5 . %% bhàø छान्दस इयङ् दीर्घश्च . ## कार्श्ये तनूकरणे (चांचा छोला) व्यापारे वा भ्वाश् पक्षे स्वाश् पश् सकश् वेट् . तक्षति तक्ष्णोति तक्षन्ति तक्ष्णुवन्ति अतक्षीत् अताक्षीत् ततक्ष . तक्षिष्यति तक्ष्यति . तष्टा तक्षणम् तष्टः तक्ष्य तष्ट्वा प्रकाष्ठतट् . %% मनुः %% ऋश् . 1 . 162 . 6 %% शतश् ब्राश् 3 . 7 . 1 . 8 . ## त्वचो ग्रहणे संवरणे भ्वाश् पश् सकश् सेट् . तक्षति कायं वर्मणा योधा . अतक्षीत् ततक्ष . ## पुश् रामानुजस्य भरतस्य 1 पुत्रभेदे . %% भागश् 9 . 11 . 7 . %% रघुः . 2 तन्नामके राजधानीभेदे च . तक्ष भावे घञ् . 3 तनूकरणे कवचादिं संवरणे . %% भाश् सश् 22 a0 ## पुश् तक्ष--ण्वुल् . 1 विश्वकर्मणि शब्दरश् . 2 द्रुमभेदे हेमचश् . सूचकात् विप्रकन्यायां जातस्तक्षक उच्यते . उशनसोक्ते सङ्कीर्णजातिभेदे (छुतार) 3 सूत्रधारे कद्रुगर्भे कश्यपात् जाते अष्टनागान्तर्गते 4 नागभेदे %% तिश् तश् . %% harivaüø 3 aø . %% bhàø àø 41 . tena ca parãkùitodaü÷anakathà bhàø àø 43 aø दृश्या यथा %% अधिकं कश्यपशब्दे उक्तम् %% तिश् तश् . तक्षकनागश्चैन्द्रस्य सखा खाण्डववनवासी अर्जुनेन खाण्डववनस्य दाहकाले न न्तम्य दाहः तत्कथा %% bhàø àø 228 aø . 5 kàùñhàditakùaõakartçmàtre triø . @<[Page 3203a]>@ ## त्रिश् तक्षा अस्त्यत्र नडाश् छ--कुक् च . तक्षविशिष्टे तस्मिन् भवः अण् विल्वकाश् छमात्रस्य लुक् न कुको लुक् . ताक्षक तत्र भवे त्रिश् . ## नश् तक्ष भावे--ल्युट् . (चांचा) (छोला) व्यापारे %% याश् %% मनुः . ## स्त्री तक्ष्यतेऽनया तक्ष--करणे ल्युट् ङीप् . वाश्याम् (वाइस) काष्ठतक्षणसाधने अस्त्रभेदे शब्दरश् . ## पुश् तक्ष--कनिन् . 1 तष्टरि, वर्धकौ, %<आप्तेन तक्ष्णा भिषजेव तक्षणम्>% माघः . %% ÷àø såø . 2 विश्वकर्मणि, च अमरः . 3 चित्रानक्षत्रे तस्य त्वष्टृदेवताकत्वात् तथात्वम् 4 तक्षणकर्तृमात्रे त्रिश् स्त्रियां ङीप् उपधालोपे तक्ष्णी . ततः शिवाश् अपत्ये अण् बलन्तत्वादुपधालोपः . ताक्ष्ण तक्ष्णोऽपत्ये पुंस्त्रीश् . ## स्त्री भरतपुत्रतक्षनृपस्य राजधान्यां तक्षशिलानगरी अभिजनोऽस्य तक्षशिश् अञ् . ताक्षशिल पित्रादिक्रमेण तन्नगरवासिनि त्रिश् तक्षशिलाया अदूरभवादिः वरणाश् चतुरर्थ्याश् अञो लुक् . तक्षशिला तन्नगर्या अदूरभवादौ बश् वश् . अनद्यान्तु चतुरर्थ्याश् मध्वाश् मतुप् मस्य वः . तक्षशिलावत् तत्पुरस्यादूरभवादौ नदीभिन्ने देशादौ त्रिश् स्त्रियां ङीप् . ## पुश् सोऽस्याभिजन इत्यर्थे विहित्ठप्रत्ययनिमित्ते पाश् गश् सूश् उक्ते शब्दगणे स च गणः %% . ## स्खलने कम्पे च अकश् गतौ सकश् भ्वाश् सकश् सेट् इदित् . तङ्गति अतङ्गीत् ततङ्ग तङ्गनम् तङ्गा तङ्गितः . ## पुश् छन्दोग्रन्थप्रसिद्धे अन्तलघुके आदिगुरुद्वयके त्रिवर्णात्मके गणभेदे . %% छन्दोमश् . ## पुश् तस्य क्रोडस्य गरः गॄ--अच् . (टगर) इति 1 वृक्षे शब्दरश् . 2 मदनवृक्षे राजनिश् . कोङ्गणप्रसिद्धे (पिण्डतगर) ख्याते, 3 वृक्षे नश् रत्नमाश् . 4 तगरमूलजाते गन्धद्रव्ये नश् . %% भावप्रश् %% bhàø anuø 104 aø . %% vçø saø 77 aø . तगरं पण्यमस्य कृसराश् ठन् . तगरिक तद्गन्धद्रव्यविक्रेतरि त्रिश् . 4 आहुल्यकवृक्षे राजनिश् . ## नश् तगरस्य पादो मूलमस्त्यत्र गन्धद्रव्ये ठन् . नन्द्यावर्ते गन्धद्रव्यभेदे शब्दार्थचिश् . ## स्त्री तगरं गन्धद्रव्यभेदः पादेऽमूलेऽस्याः जातित्वात् ङीष् . तगरवृक्षे शब्दार्थचिश् . ## पुश् तकि--भावे अच् . 1 कृच्छ्रेण जीवने 2 प्रियचिह्ने 3 तापे 4 भये भरतः! . कर्मणि--घञ् . 5 परिधानवसने रमानाथः . ## नश् तकि--भावे ल्युट् . कृच्छ्रेण जीवने . ## त्रिश् तत् शीलं यस्य . स्वभावतः फलनिरपेक्षतया प्रवर्तमाने तत्स्वभावे जने . तदर्थे विहितः ठञ् . ताच्छीलिक तच्छीलार्थे पाश् विहितप्रत्यये . %<à क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु>% पाश् . ## त्रिश् ततो जायते जन--ड . तस्मात् जाते . ## त्रिश् ततो जायते जन--ड तस्मिन् लीयते ली--ड तेनानिति अन--विच् द्वन्द्वात् पूर्वं श्रुतस्य तच्छव्दस्य प्रत्येकसम्बन्धेन यथायथं विभक्त्यन्ततयान्वयः . तस्माज्जाते तस्मिन् लीने तेन स्थिते पदार्थे च . %% छाश् उश् . तज्जलान्, तज्जत्वात् तल्लत्वात् तदनत्वाच्चेति शाङ्करभाश् . ## स्त्री तं निन्दितं जवते जु--क्विप् गौराश् ङीष् . हिङ्गुपत्र्यां राजनिश् . ## उच्छ्राये भ्वाश् परश् सकश् सेट् . तटति अताटीत्--अतटीत् . तताट तेटतुः . तटम् . ## आहतौ चुश् उभश् सकश् सेट् . ताटयति--ते अतीतटत् त . ## त्रिश् तट--अच् . 1 कूले नद्यादेस्तीरे अमरः . तीरभूमेश्च नद्याःप्रवाहात् उच्छ्रितत्वात् तथात्वम् . %% कुमाश् . स्त्रियां ङीप् . %% साश् दश् . 2 उच्चक्षेत्रे नश् मेदिश् . %% साश् दश् . स्तमः तटमिव उपश् सश् . 3 शिवे पुश् तस्य सर्वोच्छितत्वात् तथात्वम् %% भाश् शाश् 285 अश् . 4 उच्छ्रिते त्रिश् . ## पुश् तडाग + पृषोश् तडागे द्विरूपकोश् . ## त्रिश् तटे समीपे तिष्ठति स्था--क . 1 समीपस्थे 2 वादिप्रतिवादिभावानापन्ने उदासीने च %% जागदीश्यादौ भूरिप्रयोगः . 3 लक्षणविशेषे यावल्लक्ष्यकालमनवस्थितत्वे सति इतरव्यावर्तके विशेषणे यथा पृथिव्या गन्धवत्त्वं तटस्थलक्षणम् उत्पत्तिकाले प्रलये च लक्ष्यस्थितावपि तत्काले गन्धस्यानवस्थानात् तथात्वम् . यथा वां व्रह्मणो जगत्कर्वृत्वादिकम् तस्य प्रलयादौ लक्ष्यकाले अनवस्थानात् तथात्वम् . %% वेदान्तकाश् . वेदाश् पश् अस्य विवृतिर्यथा तत्र लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षणञ्चेति . तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् यथा सत्यं ज्ञानमनन्तं ब्रह्मणः स्वरूपलक्षणम् . ननु स्वस्य स्ववृत्तित्वाभावेन कथं लक्षणत्वमिति चेन्न स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात् . तदुक्तं विवरणे %<आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते इति>% . तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम् . महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् . प्रकृते च जगज्जन्मादिकारणत्वम् . अत्र जगत्पदेन कार्यजातं विवक्षितम् . कारणत्वञ्च कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः . कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् . ईश्वरस्य ताबदुपादानगोचरापरोक्षज्ञानसद्भावे च %% इत्यादिश्रुतिर्मानम् . तादृशचिकीर्षासद्भावे च %% श्रुतिर्मानम् . तादृशकृतौ च %% वाक्यम् . ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणत्वापत्तेः . अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षर्ण प्रवेशः . एवञ्च लक्षणानि नव सम्पद्यन्ते . ब्रह्मणो जगज्जन्मादिकारणत्वे च %% श्रुतिर्मानम् . यद्वा निखिलजगदुपादानत्वं व्रह्मणो लक्षणम् . उपादानत्वञ्च जगदध्यासाधिष्ठानत्वं जगदाकारेण परिणममानमायाधिष्ठानत्वं वा . एतादृशमेवोपादानत्वमभिप्रेत्य %% तटस्थिते त्रिश् . ## पुश् तट--बाश् आकन् . तडागे पद्मादियुक्तसरसि शब्दरश् . @<[Page 3204b]>@ ## puø तटे आघातः . वृषादिभिः शृङ्गादिभिर्भूभागोत्खननरूपवप्रक्रीडायाम् शब्दार्णवः . %% कुमाश् . %% कादश् . ## स्त्री तटमस्त्यस्या इनि ङीप् . नद्याम् अमरः . ## पुश् तटमुच्छ्रायमर्हति यत् . शिवे %% भाश् शाश् 286 अश् शिवसहस्रनाम . ## दीप्तौ अकश् आहतौ सकश् चुश् उभश् सेट् . ताडयति ते अतितडत् त . %% चाणक्यः %<शिष्ट्यर्थं ताडयेत्ततः>% मनुः ताडना . ताडनम् ताडितः . %<श्रोतुर्वितन्त्रीरिव ताड्यमाना>% कुमाश् . %% वेणीसंश् . ## आहतौ भ्वाश् आत्मश् सकश् सेट् इदित् . तण्डते अतण्डिष्ट . ततण्डे . ## पुश् तड--आहतौ पिनाकादयश्च उणाश् आक . 1 तडागे . तड--दीप्तौ आक . 2 दीप्तौ स्त्री उज्ज्वलदश् . ## पुश् जलैराहन्यते तड--आघाते %% उणाश् निश् आग 1 यन्त्रकूटके शब्दार्थचिश् 2 जलाधारभेदे पद्माकरे अमरः . अर्धर्चाश् %% शब्दार्थचिश् . 3 पञ्चशतधनुःपरिमिते जलाशये च यथा %% नव्यवर्धमानधृतो वशिष्ठः . तदुत्सर्गविधिः मत्स्यपुश् 58 अश् उक्तो यथा %% . जलाशयखननारम्भनक्षत्रादि मुश् चिश् पीश् उक्तं यथा %% मुश् चिश् . मित्रोऽनुराधा अर्को हस्तः ध्रुवं रोहिण्युत्तरात्रयं वासवं धनिष्ठा अम्बुपः शततारका तोयं पूर्वाषाढा अन्त्यं रेवती पुष्यः इन्दुर्मृगः एतैर्नक्षत्रैस्त्रयोदशभिः सर्वेषां जलाशयानां वापीकूपतडागनाम्नां तोयाधाराणां खननं शुभमुक्तम् उक्तञ्च व्यवहारतत्त्वे %<आप्याम्बुपान्त्य पितृमित्रवसूत्तरार्ककेन्द्वीज्यभेषु खननं सलिलाश्रयाणामिति>% . कः ब्रह्मा तद्देवताकत्वेनाभेदात् रोहिणी . अथ जलाशयखनने लग्नविचारः पापैः पापखगैर्बलरहितैः सद्भिः, तनौ लग्ने सुरगुरौ वृहस्पतौ ज्ञे बुधे स्थिते सतीत्यर्थः लग्नात् खे दशमस्थाने भृगौ शुक्रे, आप्ये जलचरराशौ विधौ सति जलाशयखेननं हितं उक्तञ्च रत्नमालायाम् %% . कश्यपेनाप्युक्तम् %% इति . दीपिकायान्तु विशेषः पुष्ये मित्रकरोत्तरस्ववरुणब्रह्माम्बुपित्र्येन्दुभिःशस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्येषु च . पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदये प्रारम्भः सलिलाशयस्य शुभदोजीवेन्दुपुत्रोदये . स्वं धनिष्ठा . अन्ये तु वापीकूपतडागानामाकृतिभेदात्प्रत्येकं भिन्नानि नक्षत्राण्युक्तानि . तत्र वापीखननमाह ऋक्षोच्चयः %% . कूपारम्भमाह श्रीपतिः %% . तडागारम्भमाह वसिष्ठः %% . अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तडागारम्भार्थमिदं वचनमवसीयते बहुवचनमाश्रयाभिप्रायेण सर्वशब्दोपादानं छन्दःपरिपूरणार्थं तत्र कूपतडागनक्षत्रेषु सदृशनक्षत्रत्यागावशिष्टानां मेलने त्रयोदश नक्षत्राणि भवन्ति तत्र संक्षेप्तुकामेन व्यवहारतत्वकर्त्रा सर्वजलाशयानामारम्भे सामान्यतो जलाशयत्वसाधर्म्यादेतानि त्रयोदश भान्युक्तानि तान्येव च ग्रन्थकर्त्रोक्तानि . तत्र वापीकूपतडागानां भेदो लोकप्रसिद्ध एव यत्तु पुनर्वसिष्ठेनोक्तं %<शशाङ्कतोयेशकरार्यमित्रध्रुवाम्बुपित्र्ये वसु रेवतीषु . उद्यानवाप्यादितडागकूपकार्याणि सिद्ध्यन्ति जलं ध्रुवं स्यात्>% . तज्जीर्णोद्धारविषयं प्रागुक्तवाक्ये प्रारम्भणपदोपादानान्न नूतनखननविषयमिति पुनरुक्ति परिहारः . पीश् धाश् . अधिकं जलाशयोत्सर्गशब्दे 3075 पृष्ठादावुक्तम् . अत्र राहुसाम्मुख्यनिषेधः मुश् चिश् पीश् उक्तो यथा %% . मुश् चिश् . देवालये इति . अत्र यथासङ्ख्यं सम्बन्धः . देवालयप्रारम्भे राहोर्मुखं मीनार्कतस्त्रिराश्यवस्थिते सूर्ये ऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषु राहोर्मुखं स्यात् यथा मीनमेषवृषराश्यवस्थिते सूर्ये राहोर्मुखम् ऐशान्याम् . मिथुनकर्कटसिंहराश्यवस्थिते सूर्ये वायव्यां राहुमुखम् . कन्यातुलावृश्चिकस्थे सूर्ये नैरृत्यां राहुमुखम् . धनुर्मकरकुम्भराश्यवस्थे सूर्ये आग्नेय्यां राहोर्मुखम् इत्यर्थः . एवं गृहारम्भेऽपि सिंहार्कतस्त्रिराश्यवस्थितेऽर्के विलोमतः ऐशान्यां राहुमुखम् . वृश्चिकादित्रये वायव्यां कुम्भादित्रये नैरृत्याम् . वृषादित्रये आग्नेय्यां राहुमुखं स्यात् . जलाशयारम्भेऽपि मकरार्कतस्त्रिराश्यवस्थेऽर्के विलोमतः ऐशान्यां राहुमुखं स्यात् . मेषादितः त्रिभिर्वायव्याम् . कर्कादितस्त्रिभिर्नैऋत्याम् . तुलादितस्त्रिभिः आग्नेय्यां राहुमुखं स्यादित्यर्थः . फलमाह खात इति . देवालयादिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखाक्रान्तदिशः सकाशात् पृष्ठवर्तिनी दिक् शुभा भवेत् यथा देवालयविषये मीनादित्रिराशिस्थितसूर्यत्वेन ऐशान्यां राहुमुखम् . तत्पृष्ठविदिक् आग्नेयी तस्यां प्रथमखातप्रारम्भः शुभद इत्यर्थः . मिथुनादिराशित्रयस्थे सूर्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां खातारम्भः शुभः . एवं सर्वत्र . तथैव गृहविधौ अपि राहुमुखं कस्यां दिश्यस्ति इत्यवधार्य तत्पृष्ठविदिशि खातः शुभफल इत्यर्थः . यतः . सर्पेण विदिक् व्याप्ता . यथा . ऐशान्यां मुखम् . वायव्यामुदरम् . नैरृत्यां पुच्छम् आग्नेस्यां पृष्ठम् . अतः खाते आग्नेयी सम्यक् . एवमन्यत्राप्यूहनीयम् यदाह विश्वकर्मा %<ईशानतः सर्पति कालसर्पो विहाय सृष्टिं गणयेद्विदिक्षु . शेषस्य वास्तोर्मुखमध्यपुच्छं त्रयं परित्यज्य खनेच्चतुर्थम्>% इति . ज्योतिश्चिन्तामणौ %% . तदारम्भतदुत्सर्गौ च समयाशुद्धौ न कार्यौ कालाशुद्धिशब्दे तत्प्रमाणं दृश्यम् %% नैषश् . ## पुश् %% इत्युक्ते तटाघाते वप्रक्रीडायाम् शब्दकल्पद्रुमः . तच्चिन्त्यं तत्र वाक्ये तटाघातमित्येव पाठः तडेति पाठः लिपिकरप्रमादकृतः . ## पुश् तड--आघाते भावादौ इन् . 1 आघाते 2 तत्कर्तरि त्रिश् . ## स्त्री ताडयत्यभ्रम् चुराश् तड--इति निश् ह्रस्वः . 1 विद्युति अमरः . %% %% माघः . %% रघुः . तडित्सम्भवादिस्तु %% . %% सिश् शिश् टीका . 2 अन्तिके निघण्टुः 3 हिंसायां निघण्टुः तडित् आखण्डनेत्युषक्रमे %% इति तदुक्तेः @<[Page 3207b]>@ ## स्त्री तडितः प्रभेव प्रभा यस्याः . कुमारानुचमातृभेदे . %% भाश् शल्यश् 47 अश् कुमारानुचरमातृगणोक्तौ . 2 तडित्तुल्यदीप्तियुते त्रिश् . ## पुश् तडित् विद्यतेऽस्य मतुप् मस्य वः तान्तत्वेन अपदान्तत्वात् न तस्य दः . 1 medhe %% vçø saø 32 aø 2 mustake ca अमरः . 3 तडिद्विशिष्टे त्रिश् स्त्रियां ङीप् %% किराश् . ## पुश् तडितो गर्भेऽस्य . मेघे %% श्वेताश्वश् उपश् 4 अश् . ## त्रि तडिदात्मकः तडित् + मयट् . तडित्स्वरूपे %% कुमाश् . ## पुश् तडि--अच् . 1 ऋषिभेदे तस्य गोत्रापत्यम् गर्गाश् यङ् . ताण्ड्य तद्गोत्रापत्ये पुंस्त्रीश् . यूनि फक् . ताण्ड्यायन तदीये यून्यपत्ये पुंस्त्रीश् . तण्डशब्दस्य वतण्डशब्देन समं द्वन्द्वे कीर्तकौजपाश् पूर्वपदप्रकृतिस्वरः . भावे अ . 2 आहतौ स्त्री . ## पुंस्त्रीश् तडि--ण्वुल् . 1 खञ्जने, स्त्रियां ङीष् . 2 फेने, 3 समासप्राये वाक्ये, 4 गृहदारुणि, 5 तरुस्कन्धे च नश् मेदिश् 6 मायाबहुले, उपघातके त्रिश् परिष्कारे पुंनश् शब्दार्थचिश् . ## पुश् कृतयुगोत्पन्ने ऋषिभेदे तत्कथा भाश् आनुश् 15 अश् . %<ऋषिरासीत् कृते तात! तण्डिरित्येव विश्रुतः दश वर्षसहस्राणि तेन देवः समाधिना . आराधितोभूद्भक्तेन तस्योदर्कं निशामय>% इत्यादिका . महादेववराच्च तत्सुतस्य यजुर्वेदीयताण्डिनशाखाभेदे कल्पसूत्रकर्तृतेति तत्रैव 16 अश् उक्तं यथा %% %% नीलकण्टः . ## पुश् शिवद्वारपालभेदे नन्दिकेश्वरे %% मल्लिनाथधृतकोषः . ## पुश् तण्डा + अस्त्यर्थे उरच् तत्र भवः ख . 1 कीटमात्रे 2 वर्वरे त्रिश् तण्डुले भवः ख रस्य लः . 3 तण्डुलोदके नश् mediø . @<[Page 3208a]>@ ## पुंनश् तडि--उलच् . निस्तुषधान्ये . %<शस्यंक्षेत्रगतं प्रोक्तं सतुषं घान्यमुच्यते . निस्तुषस्तण्डुलः प्रोक्तः स्विन्नमन्नमुदाहृतम्>% आश् तश् . %<शालितण्डुलप्रस्थस्य कुर्यादन्नं सुसंस्कृतम् . सूर्याय चरुकं दत्त्वा सप्तम्याञ्च विशेषतः . यावन्तस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया . तावद्वर्षसहस्राणि सूर्यलोके महीयते>% तिश् तश् . %% . वैद्यश् %% राजवश् . तस्य किण्वशब्देन समाश् राजदश् पूर्वनिश् . हीरकस्य 2 मानभेदे %% वृश् सश् 80 अश् . ## स्त्री तण्डुलेन परीक्षा . दिव्यभेदे तद्विधानं वीरमिश् उक्तं यथा पितामहः %% इति . चौर्यग्रहणमर्थविवादप्रदर्शनार्थम् %% इति घनविवादे कात्यायनेनोक्तत्वात् . पूर्वेद्युर्यत्कर्तव्यं तत् सएवाह %% इति . शुचिः प्राड्विपाकः सूर्यस्थाने धर्माबाहनादिहोमान्तं सर्वदिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुक्लान् शालितण्डुलानाप्लाव्य रात्रावेवं कृत्वा तथैव प्रातःकालपर्यन्तं स्थापयेदित्यर्थः . स्नानोदकं देवताया इत्याह कात्यायनः %% इति . प्रातः कर्तव्यमपि स एवाह %% . कारिणे शोध्याय . देयाः तण्डुला इत्यनुषङ्गः . भक्षणञ्च सोपवासेन सूर्यालयमध्य एव कर्तव्यमित्याह वृहस्पतिः %% . शोध्यानुष्ठेयमनुवादव्याजेन दर्शयति पितामहः %% इति . भक्षयित्वा भक्षणं कारयित्वा हेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः . पत्रे विशेषं स एवाह %% . शुद्ध्यशुद्यवधारणोपायं स एवाह %<शोणितं दृश्यते यस्य हनुस्तालु च शीर्यते . गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्दिशेत्>% इति . वृहस्पतिरपि %<शुद्धः स्याच्छुक्लनिष्ठीवी रक्तमिश्रे तु दोषभागिति>% . कात्यायनोऽपि %<शुक्लनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथेति>% . %% इति पितामहस्मृतिः . %% इति मिताक्षराधृतस्मृतिः . ## स्त्री ताडि--उलच् निश् नुट् हस्वश्च . 2 महासमङ्गायाम् 2 विडङ्गे च राजनिश् . 3 तण्डुलीयशाके यवतिक्तायां स्त्री 4 शशाण्डुल्याम् स्त्री राजनिश् गौराश् ङीष् . ## नश् तण्डुलक्षालितमम्बु--शाश् तश् . तण्डुलक्षालनोदके (चेलुनि) तण्डुलोदकादयोऽप्यत्र . %% वैद्यकपरिभाषा . ## पुश् नश् तीर्थभेदे जम्बूमार्गादपावृत्य गच्छेत्तण्डुलिकाश्रमम् . न दुर्गतिमवाप्नोति ब्रह्मलोकं च गच्छति भाश् वश् 82 अश् . नण्डूलिकाश्रममिति दीर्घपाठः क्वाचित् कः, स च लिप्तिकरप्रमादकृत इत्यन्ये . ## पुश् तण्डुलीयक + पृषोश् यलीपः . तण्डुलीयक शाके शब्दरत्नाश् . ## पुश् तण्डुलाय तद्भक्षणाय हितं छ . (क्षुद्रनटे) (चांपानटे) 1 शाकभेदे 2 विडङ्गे च . स्वार्थे क . तण्डुलीयक उक्तशाके अमरः . %% . तद्भेदः जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम् . पानीयतण्डुलीयो यस्तत्कञ्चटमुदाहृतम् . कञ्चटं तिक्तकं रक्तपित्ता निलहरं लघु भावप्रश् स्वार्थे के कापि अत इत्त्वम् . तण्डुलीयिका विडङ्गे स्त्री राजनिश् . तण्डुलीवीजोऽप्युक्तशाके पुश् भावप्रश् . ## पुश् तण्डुल + पृषोश् . विडङ्गे शब्दरश् . ## पुश् तण्डुल + स्वार्थे बाश् ढ्र . तण्डुलीयकशाके हेमचश् . ## तण्डुलात् तत्क्षालनादुत्तिष्ठति उद् + स्था--क . (चेलुनि) तण्डुलाम्बुनि राजनिश् . तण्डुलाम्बुशब्दे दृश्यम् . @<[Page 3209a]>@ ## puø तण्डुलानामोघ इव . (वेडबांस) 1 वेष्टवंशे शब्दचश् 6 तश् . 2 तण्डुलसमुदाये च . ## त्रिश् तन + क्विप् अन्त्यलोपे तुक् . विस्तारवे अमरः . परीतत् मुग्धश् . ## नश् तन--क्त . 1 वीणादिवादो अमरः 2 विस्तारिते 3 व्याप्ते च त्रिश् . 4 वायौ पुश् मेदिश् . भावे क्त . 5 विस्तारे 6 सन्ताने च नश् . तन्यते अन्वयोऽस्मात् तननाम्नि अपादाने कर्मणि và kta tak và . 8 pitari 9 putre ca puø . %% çø 9 . 112 . 3 tata iti सन्ताननाम तन्यतेऽस्मात् ततः पिता तन्यतेऽसौ ततः पुत्रो वा भाश् इमामृचमधिकृत्य . तत इति सन्तानस्य नाम पितुर्वा पुत्रस्य वा निरुश् . %% माघः . %% मल्लिश् . %% कटोश् . %% भाश् %% माघवः . ततं विस्तारितं व्याप्तं वेत्यर्थः . ## पुश् ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान् वा नुद--डु वश--क्तिच् कर्मश् शकश् . 1 धर्मसन्ततिनोदकधर्मसन्ततिकामुके . %% ऋश् 534 . 3 ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान् ततनुष्टिः भाश् निरुक्ते अन्यथा निरुक्तं यथा शक्रस्तितनिषुं धर्मसन्तानादपेतमलङ्करिष्णुम् 6 . 19 . तेन 2 तदर्थे च . ## स्त्री ततं पत्रं यस्याः जातित्वात् ङीष् . कदल्याम् शब्दचश् . ## त्रिश् तेषां मध्ये एकस्य निर्धारणे तद् + डमच् . तेषां मध्ये निर्ध्हारिते एकस्मिन् %% ऐतश् उश् . ## त्रिश् तयोर्मध्ये एकस्य निर्धारणे तद् + डतरच् . तयोर्मध्ये निर्धारिते एकस्मिन् . ## अव्यश् तद् + सार्वविभक्तिस्तसिल् . तस्मादित्याद्यर्थे %% माघः . प्रथमार्थे ततो भवान् . द्वितीयार्थे तत्रभवन्तम् . सप्तम्यर्थे ततस्त्या तृतीयार्थे %% शकुश् . हेतुभूतयो र्द्वयोर्मध्ये एकस्यातिशये आमु तरप् च . ततस्तराम् विग्रहोक्तार्थे हेतुभूतानां बहूनां मध्ये एकस्यातिशये आमु तमप्च ततस्तमाम् विग्रहोक्तार्थे अव्यश् . ## त्रिश् ततस्तत्र भवः त्यप् . तत्र भवे %% माघः . ## पुश् ततस्य पितुः पिता %% इत्यत्र पितृशब्दस्यार्थपरत्वं न स्वरूपपरत्वम् . पितामहे %% भागश् 6 . 9 . 39 क्वचित् पुस्तके ततामहेत्यत्र तततत इत्येव पाठः . सोऽपि तदर्थे एव . ## स्त्री तन--क्तिन् . 1 श्रेणौ हेमचश् . 2 समूहे च . %% शकुश् . %% माघः . %% दशकुमाश् तत् परिमाणं येषां डति . 2 तत्परिमाणे त्रिश् बश् वश् अयञ्च षट्संज्ञकत्वात् त्रिषु समः . %<ष्णान्ताः षट्>% %<डति च>% पाश् तस्य षट्संज्ञा विहिता %<षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययाः>% अमरः . %% पाश् अस्य संख्याकार्यातिदेशः . ततः जसः शसश्च लुक् तति पुरुषाः सन्ति तति पुरुषान् पश्य . ततः प्रकारे धाच् . ततिधा ततिप्रकारे अव्यश् %% अथश् 12 . 2 . 3 . 2 . ## स्त्री तावतीनां पूरणी तावत् + डट् तिथुडागमः ङीप् वेदे अवशब्दलोपः . तावतीनां पूरणीभूतस्त्रियाम् %% शतश् व्राश् 1 . 8 . 1 . 5 . यावतिथीं तावतिथीमिति प्राप्ते छान्दसोऽवशब्दलोपः भाश् . ## त्रिश् तुर्व--हिंसायाम् कि द्वित्वं पृषोश् . 1 हिंसके %% ऋश् 6 . 68 . 7 . ततुरि र्हिंसकः . तॄ--कि द्वित्वं पृषोश् . 2 तारके च %% 4 . 39 . 2 . %% bhà0 ## त्रिश् तत् करोति तद् + अहेत्वादावपि कृञः ढः . तत्पदार्थकारके . ## पुश् कमघाश् . वर्तमानकाले 1 तदात्वे अमरः . 2 तस्मिन् काले च . स कालो यस्य . 3 तत्कालवृत्तौ त्रिश् . %<शुचिस्तत्कालजीवी कर्म कुर्यात्>% स्मृतिनिवन्धेषु कल्प्या श्रुतिः . %% कात्याश् श्रौश् 1 . 4 . 15 . स कालो यस्यासौ तत्कालः भावप्रधानो निर्देशः प्रतिनिधेस्तत्कालत्वादित्यर्थः . यतः प्रतिनिधेः स एव कालो यो मुख्यद्रव्यस्याभावः कर्कः . %% कात्याश् श्रौश् 1 . 1 . 22 . ## त्रिश् तस्मिन् उचिते काले धीर्बुद्धिर्यस्य . अनिष्टादि निवारणाय झटिति प्रत्युत्पन्नबुद्धौ जने हेमचश् . ## त्रिश् वेतनं विना स्वभावतः सा क्रिया कर्म यस्य . कर्मकरणशीले, वेतनं विना स्वभावतः कर्मकरे अमरः . ## पुश् स चासौ क्षणः कालः . सद्योऽर्थे हेमचश् . %% %<आप्तेन तक्ष्णा भिषजेव तत्क्षणम्>% माघः %% रघुः . ## नश् तस्य भावः, तन--क्विप् तुक् ततो भावो वा त्व वा तलोपः . 1 याथार्थ्ये, 2 स्वरूपे, 3 ब्रह्मणि च अमरः 4 अनारोपितस्वरूपे, परमात्मनि, तदिति सर्वनाम सर्वं च ब्रह्म तस्य नाम सर्वनाम तस्य भावः . सर्वस्मिन् दृश्ये बाध्यमानेऽपि तद्बाधाधिष्ठानत्वेन स्वयमबाध्यमानमनारोपितं स्वरूपं तत्त्वमिति विवरणकाराः . 5 विलम्बिते नृत्यवाद्यादौ, 6 चेतसि, 7 वस्तुनि, 8 साङ्ख्योक्तेषु प्रकृत्यादिषु पञ्चविंशतौ पदार्थेषु त्रिकाश् . %% . 9 सत्त्वरजस्तमःसु . तत्र याथार्थ्ये इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः रघुश् . श्रीतत्त्वचिन्तामणिः तत्त्वविवेकः . तत्त्वचूडामणिः तत्त्वदीपिका . प्रमाणप्रमेयेत्याद्युपक्रमे %% गौश् सूश् %% मनुः . %% इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति . असच्च %% इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति>% . वात्स्याश् प्रस्तावना . प्रकृत्यादिपदार्थे . %% सांश् कौश् . %% पातश् सूश् . 10 स्वभावे निस्तत्त्वाः निःस्वभावा इत्यर्थः प्रकृत्यादी पुंनश् केचित् . %% हरिवंश् 276 अश् . ब्रह्मणि %% भागश् 1 . 3 . 11 अनारोपितं तत्त्वमिति वेदान्तिनो वदन्ति . पदार्थे . %<शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य>% साश् सूश् . मतभेदे पदार्थभेदा यथा सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव तत्त्वमिति शून्यवादिनो बौद्धाः . पृथिव्यादीनि चत्वारि भूतानि तत्त्वानीति चार्वाका आहुः . जीवा जीवाख्ये द्वे तत्त्वे इत्यार्हताः . जीवाकाशधर्माधर्म पुद्गलास्तिकायाः पञ्चतत्त्वानीत्यार्हतैकदेशिनः . जीवा जीवास्रवबन्धसंवरनिर्जरमोक्षाः सप्त तत्त्वानीत्यपरे आर्हतैकदेशिनः . स्वतन्त्रास्वतन्त्रभेदेन द्विविधं तत्त्वमिति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्याः . चिदचिदीश्वरभेदेन त्रिविधं तत्त्वमिति रामानुजीयाः पतिपशु पाशभेदेन त्रिबिधं तत्त्वमिति पाशुपतशास्त्रकोविदाः नकुलीशाचार्याः शैवाश्च . महदादीनि पञ्चविंशतिस्तत्त्वानीति सांख्याः . ईश्वराधिकानि तानि चेति, षड्विंशतिस्तत्वानीति पातञ्जलाः . ब्रह्मैकमेव परमार्थतत्त्वं तद्भिन्नाः मायाकल्पिता इति मायावादिनो वेदान्तिनः . ## नश् 6 तश् . 1 याथार्थ्यज्ञाने, 2 ब्रह्मज्ञाने च . %% इति गौश् सूश् . 3 अनारोपितवस्तुप्रत्यये . इदं सर्वं द्वेतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वात् मृषैव आत्मैर्वैकः परमार्थसत्यः सचिदानन्दाद्वयोऽहमस्मीति 4 परिज्ञाने . 5 यथार्थ्यज्ञाने . यथा सति घटादिवस्तुनि सदिति ज्ञानम् असति च शशशृङ्गादावसदिति ज्ञानम् . %% . यथा आत्मा शरीरादिभ्यो भिन्न इत्याकारं ज्ञानमिति . नैयायिकाः . इतरनिवृत्तिपूर्बको व्रह्मात्मावगम इति मायावादिनो वदन्ति . भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिवेदान्तिन आहुः ## नश् . तत्त्वज्ञानस्याहंब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसाधनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्यात्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्च मोक्षः तस्य दर्शनम् आलोचनम् . तत्त्वज्ञानार्थे आलोचने तत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात् इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम् . ## पुश् तन्त्रोक्ते विष्णुपूजाङ्गे न्यासभेदे तत्प्रकारस्तन्त्रसारे यथा %% इति गौतमीय वचनात् सर्वत्र तत्त्वपदपयोगः . यथा मं नमः पराय जीवतत्त्वात्मने नमः . भं नमः पराय प्राणतत्वात्मने नमः . एतदुभयं सर्वगात्रे . तथा च गौतमीये %% . वं नमः पराय मतितत्वात्मने नमः . फं नमः परायाहङ्कारतत्वात्मने नमः . पं नमः पराय मनस्तत्वात्मने नमः . इति त्रयं हृदि . नं नमः पराय शब्दतत्वात्मने नमः मस्तके . धं नमः पराय स्पर्शतत्वात्मने, नमः मुखे . दं नमः पराय रूपतत्वात्मने नमः हृदि . थं नमः पराय रसतत्वात्मने नमः गुह्ये, तं नमः पराय गन्धतत्वात्मने नमः पादयोः . णं नमः पराय श्रोत्रतत्वात्मने नमः कर्णयोः . ढं नमः पराय त्वक्तत्वात्मने नमः त्वचि . डं नमः पराय नेत्रतत्वात्मने नमः नेत्रयोः . ठं नमः पराय जिह्वातत्वात्मने नमः जिह्वायाम् . टं नमः पराय घ्राणतत्वात्मने नमः घ्राणयोः . जं नमः पराय वाक्तत्वात्मने नमः वाचि . झं नमः पराय पाणितत्वात्मने नमः पाण्योः . जं नमः पराय पादतत्वात्मने नमः पादयोः . छं नमः पराय पायुतत्वात्मने नमः गुह्ये . चं नमः पराय उपस्थतत्वात्मने नमः लिङ्गे . ङं नमः पराय आकाशतत्वात्मने नमः मूर्ध्नि . घं नमः पराय वायुतत्वा त्मने नमः मुखे . गं नमः पराय तेजस्तत्वात्मने नमः हृदि . खं नमः पराय जलतत्वात्मने नमः लिङ्गे . कं नमः पराय पृथिवीतत्वात्मने नमः पादयोः . तथा न्थासोऽभिहितः क्रमदीपिकायाम् . इत्युच्युतीकृततनुर्विदघीत तत्वन्यासं मपूर्वकपराक्षरनत्युपेतम् . भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्वमनून् क्रमेण . सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कार तत्त्वं मनश्च . कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपूर्वगुणगणमथ कर्णादिस्थितम् श्रीत्रपूर्वम् . वागादीन्द्रियवर्गमात्मनि नमेदाकाशपूर्वं गणं मूर्धास्ये हृदये शिवे (लिङ्गे) चरणयोः हृत्पुण्डरीके हृदि . शं नमः पराय हृत्पुण्डरीकतत्वात्मने नमः हृदि . हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डलतत्वात्मने नमः हृदि . सं नमः पराय षोडशकलाव्याप्तसोममण्डलतत्वात्मने नमः हृदि . रं नमः पराय दशकलाव्याप्तवह्निमण्डलतत्वात्मने नमः हृदि . षं नमः पराय परमेष्ठितत्वात्मने वासुदेवाय नमो मस्तके . यं नमः पराय पुरुषतत्वात्मने सङ्कर्षणाय नमो मुखे . लं नमः पराय विश्वतत्वात्मने प्रद्युम्नाय नमो हृदि . वं नमः पराय निवृत्तितत्वात्मनेऽनिरुद्धाय नमो लिङ्गे . लं नमः पराय सर्वतत्वात्मने नारायणाय नमः पादयोः . क्षं नमः पराय कोपतत्वात्मने नृसिंहाय नमः सर्वगात्रे . हृत्पुण्डरीकतत्वादीनां न्यास प्रमाणमाह तथा विम्बानि द्विषडष्टकयुग्युग्दशकलाव्याप्तानीति, . गौतमीये %<शं वीजं हृत्पुण्डरीके च तत्वं हृदि प्रविन्यसेत् . हं वीजं सूर्यमण्डलतत्वं हृदि प्रविन्यसेत् . सं वीजं चन्द्रमण्डलतत्वं तत्र प्रविन्यमेत् . रं वीजं वह्निमण्डलतत्वं तत्र प्रविन्यसेत् . षं वीजं परमेष्ठितत्वं वासुदेवञ्च मूर्धनि . यं वीजमथ पुंस्तत्वं सङ्कर्षणमथोमुखे . लं वीजं विश्वतत्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् . वं वीज निवृत्तितत्वञ्च अनिरुद्धमुपन्यसेत् . लं वीजं सर्वतत्वञ्च पादे नारायणं न्यसेत् . क्षं वीजं कोपतत्वञ्च नृसिंहं सर्वगात्रके . एवं तत्वानि विन्यस्य प्राणायामं समाचरेत्>% अन्येऽपि तत्त्वन्यासाः श्रीविद्याताराकालीनामपि पूजाङ्गं तन्त्रसारोक्ता दृश्या ## पुश् तन्त्रोक्ते (स्त्रीं) वधूवीजे %% इत्यस्य व्याख्यायां %% तन्त्रसा0 ## त्रिश् तत्त्वं वेत्ति विद्--क्विप् . पदार्थानां याथार्थ्य ज्ञातरि %% गोता . 2 परमेश्वरे पुश् %% विष्णुसश् . %% भाश् . ## स्त्री तन--क्विप् तत् पत्रमस्याः ङीष् . हिङ्गुपत्र्यां शब्दार्थचिश् . ## नश् तदिति पदम् . तच्छब्दे %% श्रुतिस्थञ्च तत्पदं ग्राह्यम् . ## पुश् तत्पदस्य लक्ष्योऽर्थः अज्ञानादिसमष्ट्युपाध्युपहिताधारभूतेऽनुपहितचैतन्ये चिदेकरस रूपिणि . ## त्रिश् 6 तश् . तत्त्वमस्यादिवाक्यस्थतत्पदार्थे तत् पदाभिधेये . ## पुश् 6 तश् . तत्त्वमस्यादि वाक्यस्थ तत्पदस्य वाच्यार्थे अज्ञानादिसमष्टिः एतदुपहितसर्वज्ञत्वादिविशिष्टचैतन्यम् एतदनुपहितचैतन्यञ्चैतत् त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवतीति व्युत्पादितेऽर्थे . ## पुश् तत्त्वमस्यादिवाक्यस्थस्य तत्पदस्यार्थः . जगत् कारणे परमात्मनि . %% . एवं तत्पदार्थो निरूपितः इदानीं त्वंपदार्थो निरूप्यते वेदान्तसाश् . तत्पदत्वंपदवाच्ययोर्विरोधेनाभेदाभावेऽपि लक्ष्यार्थयोर्यथाऽभेदस्तथा विवेकचूश् न्यरूपि यथा %% . ## त्रिश् तत्त्वमस्यादिवाक्यस्थतत्पदस्याभिवा यत्र . तत्पदवाच्ये . %% . वेदान्तकारिका . ## त्रिश् तत्परमुत्तमं यस्य . 1 तद्गते, 2 तदासक्ते च अमरः . 5 तश् . तस्मात् परे 3 वस्तुनि च . परता च कालिकी दैशिकी च . तत्र कालिकी %% अमरः दैशिकी . %% अमरः . %% लीलाश् . %% सिश् शिश् निमेषस्य त्रिंशद्भागात्मके 4 सूक्ष्मकालभेदे पुश् . ## त्रिश् तदेव परमयनं यस्य णत्वम् . तदासक्ते . @<[Page 3212b]>@ ## %% इत्यधिकृत्य पाश् विहिते 1 समासमेदे उत्तरपदार्थप्रधानस्तत्पुरुष इति तस्य लक्षणं प्रायिकम् अर्धपिप्पल्यादि तत्पुरुषे उत्तरपदार्थप्राधान्याभावात् अव्याप्तिः पूर्वपदप्राधान्याच्चाव्ययीभावत्वापत्तेरतिव्याप्तिश्च यथोक्तं वाक्यपदीये %% अयमर्थः समासः अव्ययीभावतत्पुरुषद्वन्द्वबहुघ्रीहि भेदात् चतुर्धा . तत्र पूर्वपदार्थप्रधानोऽव्ययीभावः . उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानो द्वन्द्वः . अन्यपदार्थप्रधानो बहुब्रीहिः इत्यादि लक्षणमपि प्रायिकम् . उन्मत्तगङ्गं सूपप्रति अर्धपिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचारात् . तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याद्बहुब्रीहिल क्षणातिव्याप्तिश्च %% (अव्य0) समासात् . सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च . %% इति (अव्य0) समासात् . अर्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च %% (तत्पु0) समासात् . एवं पूर्वकाय इत्यादावपि द्रष्टव्यम् द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वातिव्याप्तिबहुव्रीह्यव्याप्तिश्च . कुशपलाशमित्यादिद्वन्द्वे समाहारान्थपदार्थप्राधान्याद्बहुब्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति मावः . सिद्धान्ते त्वव्ययीभावाधिकारपठितत्वमव्ययीभावत्वमित्यादि लक्षणं द्रष्टव्यम् वैश् भूश् साश् . शब्दशक्तिप्रकाशिकायान्तु अन्यथा तल्लक्षणमुक्त्वा तत्र पदार्थयोरन्वयबोधप्रकारो दर्शितो यथा %% . यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोम्यः स तदर्थस्य तदर्थे तत्पुरुषः . न तु यन्नामोत्तरं यन्नाम यदर्थगतसुवर्थावच्छिन्नस्य यत्स्वार्थस्य बोधकं तदुत्तरं तन्नामैव तदर्थयोस्तत्पुरुषः पूर्बकायोऽर्धपिप्पलीत्यादावव्याप्तेः . स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारय एव महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृतेऽप्येकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोधकतया तथात्वसम्भवात् . स्तोकं पक्तेत्यादौ अमस्तादात्म्यवाचित्वे तु तत्पुरुषः सम्भवत्येव क्रियाविशेषणैः समास एवाव्युत्पन्न इति तु न देश्यं स्तोकनम्रा स्तनाभ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्वात् द्विगौ कर्मधारये च शाब्दिकानां तत्पुरुषत्वव्यपदेशः पदसंस्कारार्थो गौणः . विभजते . %% ग्रामगतः चैत्रनीतः ब्राह्मणदत्तः वृक्षपतितः चैत्रधनं मैत्रगतिः गृहस्थित इत्यादौ द्वितीयादिसुबर्थस्य कर्मत्व कर्तृत्वादेर्बोधभेदादेतस्य द्वितीयातृतीयादितत्पुरुषत्वेन षड्भेदाः स्वघटकैकपदार्थनिष्ठद्वितीयार्थावच्छिन्नापरपदार्थबोधकसमासत्वादेर्धर्मषट्कस्य सुवचत्वात् . इयांस्तु विशेषो यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो घटकः पीठं परितः पुण्येन सुखं शमाय विद्या दण्डाद्वटः गवां कृष्णा सम्पन्नक्षीरा तिलेषु तैलमित्यादिविग्रहे तत्पुरुषस्यासाधुत्वात् वर्षसुखी गिरिकाणः कुण्डलहिरण्यं घटान्यः कुवेरवलिः कर्मकुशल इत्यादौ तु तत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः . ननु ग्रामगत इत्यत्र गतौ ग्रामकर्मकत्वस्य राजपुरुष इत्यत्र च पुरुषे राजसम्बन्धस्यावगमो न ग्रामादिपदेभ्यो लुप्तसुपः स्मरणात्, तल्लोपमजानतोऽप्यन्वयवोधात् समृद्धं ग्रामगत इत्यादितः समृद्धग्रामयोरभेदान्वयधीप्रसङ्गाच्च सम्पन्नं दधि पश्येत्याद्राविव तत्रापि नामार्थयोरभेदान्वयबोधोपयुक्तस्य नाम्नोः समानविभक्तिप्रतिसन्धानस्याविशिष्टत्वात् . नापि ग्रामादिपदस्य ग्रामकर्मकत्वादिलक्षकत्वात् अभेदान्यसम्बन्धेन नामार्थस्यान्वयवोधं प्रत्यनुकूलस्य नामोत्तरविभक्त्युपस्थाप्यत्वस्य तादृशप्रत्ययोपस्थाप्यत्वस्य वा गत्यादावसत्त्वात् . नच ग्रामादिपदलक्षितस्य ग्रामकर्मकादेरेव तत्र गत्यादौ तादात्म्येनान्वय इति साम्प्रदायिकानाम्मतमेव साम्प्रतं तत्पुरुषस्यापि समस्यमानपदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः ग्रामं गतः राज्ञः पुरुष इत्यादिविग्रहस्य समासतुल्यार्थकत्वहान्यापत्तेश्चेति चेन्न प्रत्ययान्ततत्तन्नामार्थस्यैव भेदेनान्वयवोधं प्रति तत्तन्नामोत्तरप्रत्ययोपस्थाप्यतायास्तन्त्रत्वेन ग्रामगत इत्यादौ ग्रामादिपदलक्षितग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वये बाधकाभावात् . नचैवं गतो ग्रामेत्यत्रापि ग्रामदपलक्षितस्य ग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वयबोधप्रसङ्गः प्रत्ययान्तान्यतत्तन्नामोपस्थाप्यार्थस्यान्वयबोधसामान्यं प्रत्येवोत्सर्गतस्तादृशतत्तन्नामोत्तरनामोपस्थाप्यत्वस्य हेतुत्वेन तदसम्भवात् . अतएवार्धपिप्पलीच्छेद इत्यादौ पूर्वपदप्रधानत्वेनामुशिष्टस्य तत्पुरुषादेरन्त्यपदार्थानां पिप्पलीप्रभृतीनाम् अर्धाद्यर्थे घटपटमठानामित्यादौ च सर्वपदप्रधानत्वेन द्बन्द्वस्यानन्त्यपदार्थानां घटादीनां सुबर्थे अन्वयः तथा बहुगुडो द्राक्षेत्यादौ गुडादीनामपि बहुजर्थे प्रकृत्यर्थस्येषदसमाप्तौ नाम्नः प्राग्बहुचि विधानादिति . ननु यदि नामार्थयोरपि भेदेनान्वयो व्युत्पन्नस्तर्हि ग्रामगत इत्यादौ कर्मत्वादिसंसर्गेण ग्रामादेरेव गत्यादावन्वयोऽस्तु कृतं ग्रामादिशब्द्स्य ग्रामकर्मकत्वादिलक्षणयेति चेत् सत्यं विग्रहवाक्यानां समाससमानार्थकत्वरक्षणाय तत्र लक्षणास्वीकारात् . माऽस्तु वा ग्रामादिपदस्य तत्कर्मकत्वादौ लक्षणा कर्मत्वादिसंसर्गेणैव ग्रामादेर्गत्यादावन्वयसम्भवात्तथापि न क्षतिः ग्रामं गत इत्यादिविग्रहस्यापि कर्मत्वार्थकद्वितीयाद्युपसन्धानवशादेव कर्मत्वादिसंसर्गेण गत्यादौ ग्रामाद्यन्वयबोधकतया समाससमानार्थकत्वसम्भवात् ग्राममित्यादौ कर्मत्वादिधर्मिकान्वयबोधानुरोधेन द्वितीयादेः कर्मत्वाद्यर्थकत्वात् . अतएवाघटः पट इत्यादावन्यस्य असुरो दैत्य इत्यादौ विरोधिनः, अनिक्षुः शर इत्यादौ सदृशस्य, अव्राह्मणी वार्धुषिक इत्यादावपकृष्टस्य, अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य, बाचकेन नञ्निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनुभावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः . पटस्याभाव इत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणन्ते नापटं वर्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपदलिङ्गकत्वनियमात् इति वृद्धाः . प्रसज्यनञाप्यपट इत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधेस्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकः किरणावल्यादौ पुंसि प्रयोग इति तु पक्षध्ररमिश्राः . युज्यते चोत्तरः कल्पो नचेदेवं %% इत्यादौ राजसम्बन्धादे राजादिपदलक्ष्यत्वे तदेकदेशस्य राजादेस्तदा परामर्शो न स्यात् विशेष्यविधया वृत्त्या पूर्वोपस्थापितस्यैवार्थस्य परामर्शकत्वात् तदादिशब्दानाम् %% . नन्वेवम् %% श्रुतौ निषादानां स्थपतिरिति व्युत्पत्त्या न तत्पुरुषः परन्तु निषादः स्थपतिरित्यर्थे कर्मधारय एवेति सिद्धान्तो व्याहन्येत तत्पुरुषे भक्तिभिया हि तत्र कर्मधारयस्वीकारस्तन्मूलके निषादस्याधानेऽपूर्वविद्याप्रयुक्तिश्च कल्प्यते कल्प्यते च निषादीयतत्तदध्ययने निषेधविधिबाधात् %% श्रुतौ तत्तदध्ययनेतराव्ययनपरत्वं धातोः, शूद्रपदस्य त्रैवर्णिकान्योपलक्षकत्वात् . यदि च कर्मधारय इव तत्पुरुषेऽपि न लक्षणा तदा तत्पुरुष एव तत्रोचितस्त्रैवर्णिकस्यैव निषादीय स्थपतित्वेन प्राप्तावपूर्वविद्याप्रयुक्तेस्तन्मूलकनिषेधविधिसङ्कोचस्य चाकल्प्यत्वादिति चेत् तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एव तत्राभ्युपेयते न तु तत्पुरुषः निषादानां स्थपतिरिति व्युत्पत्त्या निषादस्थेपतिपदान्निषादसम्बन्धवत्त्वेन स्थपत्यनुभवसहस्रस्य सर्वसिद्धत्वेन नदनुरोधाल्लक्षणायाः कॢप्तत्वेन तत्कल्पनाभयस्यासम्भवात् न हि निषादस्थपत्यादिपदं निषादादिसम्बन्धवत्तया स्थपत्यादिबोधने निराकाङ्क्षं तथा सति निराकाङ्क्षत्वादेव तत्पुरुषत्वासम्भवेन लक्षणापत्तेस्तद्वाधकतयोपन्यासानौचित्यात् . अथ बाधकं विना मुख्यार्थ एव श्रुतीनां प्रामाण्यं नतु प्रमाणान्तरविषयेऽपि लक्ष्यार्थे मुख्ये शब्दस्वरस इत्यादिमीमांसया तथैव सम्प्रतिपत्तेरिति चेत्तर्हि बाधकासत्त्वे कर्मधारयविधयैव वेद्रानां प्रामाण्यं न तु प्रमाणान्तरविषयेऽपि तत्पुरुषविधया कर्मधारयात् समासान्तरस्य दौर्बल्यमित्यादिमीमांसया तथैव प्रतिपत्तेरित्यपि किन्न रोचयेः . तत्पुरुषाद्बहुब्रीहेर्जघन्यत्वमित्यत्राप्युक्तैव रीतिरनुसर्तव्या न हि बहुव्रीहौ समस्तपदानां लाक्षणिकत्वादेव ततो दुर्बलत्वम् . एकपदमात्रलक्षणयापि बहुब्रीहेर्व्यवस्थाप्यत्वादित्यास्तां विस्तरः . स च तत्पुरुषस्त्रिविधः व्यधिकरणपदघटित समानाधिकरणपदघटित संज्ञानवबोधकसंख्यावाचकपदघटितभेदात् . तत्र संज्ञानबोधकसंख्यापूर्वकसमानाधिकरणपदघटितस्तत्पुरुषो द्विगुः दिक्संख्ये संज्ञायामिति सूत्रेण विहितपञ्चाम्रादिकर्मधारयादिष्वतिप्रसङ्गवारणाय संज्ञानबोधकेति संख्यापूर्बोद्विगुरिति सूत्राच्च संख्यापूर्वकेति . द्विमूर्धाद्यन्यपदार्थे तथात्ववारणाय तत्पुरुषेति . द्विगुविषयपरिहारेण समानाधिकरणपदघटिततत्पुरुषः कर्मधारयः %% इति सूत्रात् . इति तद्भिन्नोव्यधिकरणपदघटितस्तत्पुरुषः यथा राजपुरुष इतित्यादि . %% उद्भटः स प्रसिद्धः पुरुषः . 2 रुद्रभेदे धरणिः तस्य पुरुषः . 3 तदधिष्ठातृदेवे च . %% इति गायत्री ## पुश् तनोति क्विप् तत् विस्तीर्णं फलति विकाशते अच् . पुष्पमात्रविकाशिनि 1 कुवलये, 2 कृष्णौषधौ 3 चोरणामौषधौ च शब्दार्थश् . ## धारणे चुश् आत्मश् सकश् सेट् इदित् . तन्त्रयते अतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम् . ## कुटुम्बधारणे भ्वाश् पश् अकश् सेट् चान्द्राः . तन्त्रति अतन्त्रीत् ततन्त्र . %% पाश् इत्युक्तेः प्रथमाद्यर्थे त्रल् . तत्र भवान् तत्र भवन्तमित्यादि . ## अव्यश् तस्मिन् त्रल् . तस्मिन्नित्यर्थे %% नैषश् . %% मनुः . ## त्रिश् तत्र भवः अव्ययात् त्यप् . तत्र भवे त्रिश् . %% भागश् 1 . 31 ## त्रिश् पूज्यार्थे नित्यश् सश् . पूज्ये तत्रशब्दे उदाश् %% रामाश् अयोश् 113 अश् . ## तत्साधु यथा तथा करोति कृ--णिनि सहसुपेति समासः . तस्य साघुकारिणि %<आक्वेस्तच्छील तद्धर्मतत्साधुकारिषु>% पाश् . ## अव्यश् तेन प्रकारेण तद् + प्रकारे थाल् विभक्तित्वात् . 1 तेन प्रकारेणेत्यर्थे 2 साम्ये च अमरः . 3 अभ्युपगमे 4 पूर्वप्रतिवचने 5 समुच्चये, 6 निश्चये च मेदिश् . तत्र साम्ये %% मनुः . समुच्चये . %% %% मनुः . तेन प्रकारेणेत्यर्थे %% भाश् वश् 11 नलोपाख्यानम् . %% छाश् उपश् . %% शतश् व्राश् 14 . 7 . 2 . 7 . 7 सत्ये च . ## अव्यश् तथा + कृ--निन्दितप्रतिवचने णमुल् . कथञ्चित् उक्तप्रकारेण कृत्वेत्यर्थे . %% siø kauø . @<[Page 3215a]>@ ## puø तथा सत्यं गतं ज्ञानं यस्य यथा न पुनरावृत्तिर्भवति तथा तेन प्रकारेण गत इति वा तथा गतः सहसुपेति समासः . 1 बुद्धमुनौ सुगते अमरः . %% सर्वदश् वौद्धागमः . 2 पूर्वोक्तप्रकारेण गते त्रिश् . %% भाश् वश् 77 अश् . %<श्रियं तथागतां दृष्ट्वा ज्वलन्तीमिव पाण्डवे>% भाश् सश् 16 अश् . ## अव्यश् तथा च च च द्वन्द्वः . उक्तस्य दृढीकरणार्थे %% मनुः . %% हितोश् . ## नश् तथा + भावे त्व . तथाभूतत्वे . %% भाषापश् . %% सांख्यश् सूश् . ## अव्यश् तथा च अपि च द्वन्द्वः . यद्यपीत्यनेनाक्षिप्तस्य समाधानार्थे %% उद्भटः . %% उद्भटः . %% काव्यप्रश् . ## त्रिश् तेन प्रकारेण भूतः भू--कर्तरि क्त . तादृशेन रूपेण भूते . %% veõãø . %% kumàø . ## puø tatheti राजते राज--अच् . बुद्धदेवे शब्दार्थचि0 ## त्रिश् तथा विधा यस्य . तथाप्रकारे %% कुमाश् %% . %<श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः>% . %% इति च रघुः %% मनुः ## अव्यश् तथा च हि च द्वश् . 1 निदर्शने 2 प्रसिद्धमेवेत्यर्थे शब्दार्थचिश् . 3 उक्ताथे दृढीकरणे . ## अव्यश् तथा + सादृश्ये समुच्चये वा तस्यावधारणम् . तद्वदेवेत्यर्थे तत्समुच्चयावधारणे च शब्दार्थचिश् %% चाणक्यः . %% मनुः . ## नश् तथा + साधु यत् . 1 यद्वस्तु यथाभूतं तथारूपावस्याने सत्ये 2 तद्युते त्रिश् अमरः . %% मनुः . %% कुमाश् . %% भाश् द्रोश् 55 अश् . %% भाश् द्रोश् 159 अश् . ## त्रिश् तन--अदि डिच्च . 1 पूर्वोक्ते बुद्धिस्थे, 2 परामर्शयोग्ये 3 विप्रकृष्टविषये . 4 ब्रह्मणि नश् . %% इति गीता . %% इत्युक्तेरस्य परोक्षवाचित्वम् . बुद्धिस्थत्वोपलक्षितधर्मावस्मिन्नेऽस्य शक्तिः . बुद्धिस्थत्वं च पूर्वानुभूतसंस्कारवत्तया, तेन स्मृतिविषयत्वेन तथात्वं बोध्यम् . तदर्थ एवास्य सर्वनामता शब्दपरत्वे न तथात्वम् . अतएव %% पाश् न सर्वनामकार्यमन्यथा एतत्तयोरिति स्यात् . सर्वनामकार्यञ्च त्यदादीनामः जसादौ शीभावादि वृत्तिमात्रे पुंवद्भावादिश्च . स तौ ते तस्मै तस्मात् तेषां तस्मिन् इत्यादि . तस्य च टेरकच् सकः तकौ इत्यादि च . %% किराश् . %% रघुः . %% %% कुमाश् . %% कुमाश् . %% कुमाश् . तस्मात्तान्यत्र वापयेत् स्मृतिः . वृद्धसंज्ञत्वात् छ %% माघः . ततः तत्र तर्हि तदा इत्यादि . 5 हेतौ अव्यश् स्वरादेराकृतिगणत्वात् स्वरादि . %% मेघश् . %% रघुः . अहेतावपि 6 सर्वनामसमानार्थे नश् . %% %% काश् सूश् %% उपश् वृत्तिः . 8 तदेत्यर्थे च ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन! तत् कर्मणि घोरे माम् . गीता 9 प्रसिद्धे त्रिश् सर्वनामकार्यञ्च . %% कुमाश् . तत्र ब्रह्मणि %% गीता . तदिति ब्रह्माभिधानमुच्यार्य अनभिसन्धाय च कर्मणः फलमित्यर्थः %% छाश् उश् . तत्पदवाच्यार्थश्च तत्पदवाच्यार्थशब्दे उक्तः शरदाश् अव्ययीश् अच समासान्तः . तस्य समीपम् उपतदम् . ## त्रिश् स अर्थोयस्य, तस्मै इदं वा %% वार्तिश् समासो वा . 1 तत्प्रयोजनके 2 तदुद्देश्यके %% दायश् तश् आपस्तम्बः . 3 तस्याभिधेये 4 तत्प्रयोजने च ततो भावे ष्यञ् . तादर्थ्य तत्प्रयोजनकत्वे . %% मुग्ध वोश् . ## नश् तयोरनन्यत्वम् . तयोर्भेदाभावे %% ÷àø såø . ## puø तदन्यः बाधितार्थस्य प्रसङ्गः . प्रमाणबाधितार्थस्य प्रसङ्गरूपे प्रमाणबाधितार्थप्रसङ्गापरपर्याये तर्कभेदे . तत्स्वरूपादि %% विभज्य आत्माश्रयादीन् लक्षयित्वा जगदीशेनोक्तं यथा उक्तचतुष्कान्यः प्रसङ्गः प्रमाणबाधितार्थप्रसङ्गः . सोऽपि द्विविधो व्याप्तिग्राहको विषयपरिशोधकश्च तत्राद्यो यथा धूमो यदि वह्निव्यभिचारी स्यात्तदा जन्यो न स्यादिति . द्वितीयस्तु पर्वतो यदि निर्वह्निः स्यान्निर्धूमः स्यादित्यादि . विषयस्य व्यभिचारशङ्कानिवृत्तिद्वारा निश्चायकत्वेन परिशोधकत्वम् . ## नश् तस्य स्वस्मिन् निक्षिप्तस्यार्पणं प्रत्यर्पणम् . निक्षिप्तद्रव्यस्य निक्षेप्तुरर्पणे . 6 तश् . तस्यार्पणे च . ## अव्यश् तस्मिन् काले तद् + दाच् विभक्तित्वात् अ . तस्मिन् काले इत्यर्थे . %% नैषश् . ## पुश् स आत्मा यस्य . 1 तत्स्वरूपे 2 तदभिन्ने च . तस्य भावः ष्यञ् . तादात्म्य अभेदे %% शब्दश् प्रश् . %% व्युत्पश् गदाश् %% वेदाश् पश् %% . श्रीहर्षखण्डने अन्योन्याभावखण्डने उक्तम् . ## नश् तदेत्यस्य भावः तदा + त्व . तत्काले अमरः . तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः . तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् %<आयत्यश् गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः>% इति च मनुः . ## पुश् न्यायभेदे अन्तभूतस्य कर्तव्यत्वे शास्त्रतः प्राप्ते आदिभूतस्योत्कर्षेण विधानबोधके न्यायभेदे . स च न्यायः जैमिश् पञ्चमस्य प्रथमे पादे दर्शितो यथा . अग्नीषोमीयपशौ श्रूयते %% . अत्र प्रकृतौ पशुमारणानन्तरं हविष्यासादिते पश्चात् प्रयाजादय इज्यन्ते इति विकृताविहापि पशुमारणानन्तरं हविष्यासादिते प्रयाजाः प्राप्ताः ते च तिष्ठन्तमिति वचनात् जीवत्येव पशौ अपकृष्यन्ते . तथा सवनीयपशौ अनुयाजानामुत्कर्षः श्रूयते यथा अग्निलाभादूर्ध्वमनुयाजेश्चरन्तीति . अत्र संशयः . प्रयाजमात्रस्योत्कर्षः प्रयाजाद्यङ्गकलापस्यापकर्षः अनुयाजाद्यङ्गकलापस्योत्कर्षो वा इति . श्रुतयोरेव प्रयाजानुयाजयोरपकर्षोत्कर्षौ नतु तदाद्यन्तकलापयोस्तदङ्गप्रयाजा पूर्वभाविनामाघारसामधेन्यादीनां तदाद्यपकर्षेऽत्यन्तव्यवहितत्वेन प्रधानकालीनत्वं न स्यात् प्रयाजमात्रापकर्षे तु भासते . तादृशश्च धर्मस्तद्व्यक्तित्वादिरूप एव . अपूर्वव्यक्तिनिष्ठ तादृशधर्मस्य विशेष्य ज्ञातुमशक्यत्वेऽपि एकमात्रवृत्तिमत्वं स्यात् एवमनुयाजमात्रोत्कर्षे तदूर्ध्वभाविनां सूक्तवाकसम्प्रवाकादीनामुत्कर्षात् प्रधानसन्निधिर्न विलुप्यते तस्मात् प्रयाजमात्रस्योत्कर्षः तथा च सूत्रम् %% . अङ्गानां मुख्यकालकर्तव्यत्वानुरोधात् यथोक्तस्यानुयाजमात्रस्योत्कर्ष इति प्राप्ते ब्रूमः . प्रकृतियागे सक्रमपदार्थानुष्ठानस्य कॢप्तत्वात् विकृतावपि सक्रमाणां पदार्थानामतिदेशात् क्रमरूपाङ्गवाधस्यान्याय्यत्वात् उत्तरकालकर्तव्यकर्मपदार्थस्यानुपस्थित्यानुष्ठानविलोपापत्तेः तदुक्तम् पूर्वेणीपस्थितं कार्यमुत्तरं कर्मचोदनात् . प्राप्तं तदन्यथा भावे क्रमलोपाद्विलुप्यते . तस्मात् प्रयाजापकर्षे तदङ्ग कलापस्यापकर्षः, अनुयाजोत्कर्षे तदाद्यङ्गकलापस्योत्कर्ष, इति तत्त्वबौश् . अनया दिशा मासिकानां सक्रमाणां करणे उत्कर्षापकर्षौ कल्पनीयौ . ## अव्यश् तस्मिन् काले--तद् + दानीम् विभक्तित्वात् अ . तदेत्यर्थे . %% भागश् 5 . 8 . 31 . तत्र भवः ट्युल् तुट् च . तदानीन्तन तत्र भवे त्रिश् स्त्रियां ङीप् . ## त्रिश् तदा तत्कालः प्रभृतिरादिर्यस्य तदाशब्दस्य सप्तम्यर्थवृत्तेरपि कथञ्चित् प्रथमार्थवृत्तिता . तत् कालादिके %% कुमाश् . ## त्रिश् तदा मुखं यस्य . प्रारब्धे . ## त्रिश् तदेति इण--क्विप् तुक् . तद्विषयके stotre . %% çø 8 . 2 . 16 यद्विषयकं स्तोत्रं तदित् तदेवार्थः प्रयोजनं येषाम् भाश् . ## त्रिश् तत् गतः . 1 तत्परे 2 तदासक्ते च . तद्गतेनैव मनसा रामाश् वाश् 2 अश् . %<शुचिस्तद्गतमानसः>% गीता ## त्रिश् तस्य गुण इव गुणोऽस्य . 1 तत्तुल्यगुणके 2 अर्थालङ्कारभेदे पुश् 399 पृश् लक्षणादि दृश्यम् . 6 तश् . 1 तस्य गुणे puø . %% ÷àø såø . tatra प्रधाने गुणः विशेषणम् . 4 प्रधानविशेषणे तद्गुणसंविज्ञानः . ## पुश् तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य विशेषणस्य संविज्ञानं विशेष्यपारतन्त्र्येण बोधनं यत्र . व्याकरणोक्ते बहुब्रीहिसमासभेदे . भवति च लम्बकर्णमानयेत्यादौ गुणीभूतस्य कर्णस्याप्यानयने पारतन्त्र्येणान्वयवोधः . शब्दश् प्रश् स्वमते तल्लक्षणादिकमुक्त्वा प्राचीनमतसिद्धमप्युक्तं यथा %% . तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च बहुव्रीहेर्द्वौ भेदौ . तत्र विग्रहवाक्यस्य विशेष्यविधया प्रत्याय्योयोऽर्थस्तद्विशेष्यकबोधकृद्बहुब्रीहिः तयोरादिमस्तद्गुणसंविज्ञानस्तस्य स्वार्थगुणीभूतस्य सम्यग्विविशेष्यविधया विज्ञानं यस्मादिति व्युत्पत्त्या सान्वयसंज्ञकत्वात् . तद्भिन्नश्चातद्गुणसंविज्ञानश्चरमः इत्यर्थाद्गम्यते . घटस्वरूपः पदार्थः इत्यादितोहि घटः स्वरूपं यस्येति विग्रहस्थले स्वस्वरूपाभिन्नघटसम्बन्धित्वेन घटाभिन्नस्वस्वरूपसम्बन्धित्वेन वा विग्रहविशेष्यं कलसमेव विशेष्यविधया बोध्यते घटस्य स्वरूपं यस्मादिति विग्रहे च विग्रहस्य यद्विशेष्यं ततोऽन्यदेव स्वजन्यस्वरूपाभिन्नघटसम्बन्धित्वेन . कुटादिर्गण इत्यादिरपि कुट आदिर्यस्येति व्युत्पत्त्या कुटाभिन्नस्य स्वधर्मिकव्यवस्थाधर्मिणः सम्बन्धित्वेन धात्वन्तरमिव कुटमपि बोधयंस्तद्गुणसंविज्ञान एव बहुव्रीहिः . प्राचां मतेन तद्गुणसंविज्ञानबहुब्रीहिमन्यथा निर्वक्ति . %% . यो बहुब्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधने समर्थः स तयोस्तदतद्गुणसंविज्ञानयोरादिमः . लम्बकर्णमानय हारग्रीवं पश्येत्यादौ हि बहुव्रीहिर्लम्बस्वकर्णसम्बन्धिनः स्वग्रीवावृत्तिहारसम्बन्धिनश्च स्वार्थस्यान्वयिनि कर्मत्वादौ स्वार्थघटकीभूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येणान्वयबोधगे समर्थ इत्येवंविध एव तद्गुणसंविज्ञानस्तद्भिन्न एव चार्थादतद्गुणसंविज्ञानः . यथा दृष्टसागरमानय इत्यादाविति ## नश् कर्मश् . %% मलश् तश् . 1 दिनमध्ये 2 प्रतिदिने च मान्तम् अव्यश् शब्दार्थ चिश् . ## त्रिश् तदेव धनं यस्य . 1 कृपणे हेमचश् स हि सर्वमेव धनमपर्याप्ततयावधार्य आत्मनि तद्धनत्वमेवाभिमन्यते कर्मश् . 2 तस्मिन् धने नश् . ## त्रिश् स धर्म यस्य अनिच् समाश् . तथाभूतधर्मयुक्ते . %<आक्वेस्तच्छीलतद्धर्म तत्साधुकारिषु>% pà0 @<[Page 3218a]>@ ## त्रिश् तस्मै हितम् . 1 तस्मै हिते . 2 व्याकरणोक्ते प्रत्ययभेदे पुंनश् . तद्धिताः 4 . 1 . 76 पाश् सूत्रेणाधिकृत्य %% इत्यादिना पञ्चमाध्यायसमाप्तिं यावद्ये प्रत्यया विहितास्ते तद्धितसंज्ञकाः . शब्दश् प्रकाश् तल्लक्षणादिकमुक्तं यथा %% . %% . विभजते . %% तेनास्य क्लीवत्वमपि %% . %% पाश् . %% हरिकारिका . स च तद्धितो द्विविधः प्रकृत्यर्थभिन्नार्थकः स्वार्थिकश्चेति भेदात् . ## पुश् तस्मिन् बलं यस्मात् . 1 वाणभेदे %% हेमश् . अस्य स्त्रीत्वोक्तिः प्रामादिकी %% इत्यधिकारे %% पाश् %% अमश् च पुंस्त्वोक्तेः ## पुश् तस्य भावः असाधारणधर्मः प्राप्तिर्वा . 1 तस्यासाधारणे धर्मे यथा वटे घटत्वम् . गोर्गोत्वम् . 2 तद्रूपप्राप्तौ च %% %% कात्याश् श्रौश् 4 . 3 . 23 सूश् . 7 तश् तस्मिन् भावः तद्विषयकचिन्तने %% गीता . ## पुश् तस्य राजा टच् . 1 तस्य नृपतौ 2 तदर्थविहिते तद्धितप्रत्ययभेदे च . %% पाश् ते अञादयस्तद्राजसंज्ञकाः स्युः %<ञ्यादयस्तद्राजाः>% पाश् %% सिश् कौश् . तद्राजस्य बहुषु अस्त्रियाम् लुक् . ## अवसादे मोहे च सौश् परश् अकश् सेट् इदित् . तन्द्रति अतन्द्रीत् . तन्द्रा ## त्रिश् तदञ्चति गच्छति पूजयति वा--अन्च्--गतौ पूजायां वा क्विप् टेरद्र्यादेशः पूजार्थत्वे न नलोपः . 1 तद्गामिनि 2 तत्पूजके च . ## अव्यश् तेन तुल्यं या तुल्या सा चेत् क्रियेत्यर्थे वति . 1 तत्सदृशक्रियावति . तस्येव तत्रेव वा इत्यर्थे वति . 2 तत्तुल्येऽर्थे यथा तद्वत् शिवस्य विभुता, तद्वत् शिवे भक्तिरित्यादि . %% स्वाङ्गलक्षणम् . %% %% साश् काश् . %% मनुः . तद् अस्त्यर्थे मतुप् मस्य वः . 3 तद्विशिष्टे त्रिश् %% काव्यश् प्रश् %% . %% भाषापश् स्त्रियां ङीप् . तस्य भावःतल् . तद्वत्ता तद्विशिष्टत्वे स्त्री %% भाषाश् . ## त्रिश् सा विधा प्रकारो यस्य . तत्प्रकारे %% मनुः . %% कुमाश् . ## विस्तृतौ तनाश् उभश् सकश् सेट् . तनोति तनुते अतानीत् अतनीत् अतत--अतनिष्ट ततान तेनतुः तेने . उदित् तनित्वा तान्त्वा . ततः वितानः . %% नैषश् . %<आचार्यस्तनुते विवृतिमिमां दायभागस्य>% . दायभागटीका %% रघुः . %% उद्भटः . %% माघः %% माघः %% माघः . अति + अतिशयविस्तारे . अतितत् . %% माघः . वि + अति + व्यतितहारेण विस्तारे आत्मश् %% भट्टिः . अधि + आरोप्य विस्तारे . %% शतश् ब्राश् 5 . 3 . 5 . 7 अश् . अनु + सन्ततविस्तारे पश्चाद्विस्तारे च %% भाश् शाश् 133 अश् . अप + अधोविस्तारे . अपतानकः . अव + सन्ततविस्तारे %% हरिवंश् 88 अश् . आ + दीर्घतया विस्तारे . आतानः (टाना देओया) सम्यग्विस्तारे च %% रघुः . यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुत भागश् 5 . 24 . 22 %% प्रवोधश् चश् . वि + आ + विशेषेण विस्तारे . %% किरणावली . उद् + ऊर्ध्वतो विस्तारे उत्तानः . प्र + प्रकर्षेण विस्तारे . %% भाश् शाश् 9613 श्लोश् . %% माघः . पक्षे प्रतन्यते . वि + विशेषेण विस्तारे वितानः (पडान देओया) %% वेदान्तप्रश् . सम् + सम्यग्विस्तारे सन्तानः सन्ततिः सन्ततम् %% रामाश् सश् 14 अश् . ## उपकारे श्रद्धायां आघाते च वाश् चुराश् उभश् पक्षे भ्वाश् सकश् शब्दे अकश् सेट् . तानयति ते तनति अतीतनत् त अतानीत् अतनीत् . व्युपसर्गात् दैर्घ्ये अकश् दीर्घीकरणे सकश् . वितानयति दीर्घो भवति दीर्घं करोति वा . %% कविरहस्यम् अयं वेदे गणव्यात्यसात् divàø %% çø 6 . 38 . 2 . %% bhàø . चौरादिकस्य अदन्तत्वमिति तनयित्नुशब्दार्थे माधवः तनयित्नुशब्दे दृश्यम् . ## पुंस्त्रीश् तनोति कुलम् तन--कयन् . 1 पुत्रे . 2 दुहितरि, 3 चक्रकुल्यायां, (चाकुलिया) लतायां, 4 घृतकुमार्याञ्च स्त्री टाप् . %% कुमाश् . तनयाशब्दस्य प्रियादिषु पाठात् पूर्वपदस्य न पुंवत् . तनया जाता अस्य तनयाजातः इत्यादिः . 5 लग्नावधिकपञ्चमस्थाने puø . %% vçø saø . ## puø चुश् स्तन--शब्दे इत्नु पृषोश् सलोपः अदन्तचुराश् तन--शब्दे इत्नु माधवः . 1 अशनौ %% çø 4 . 3 . 1 %% bhàø 2 meghe ca %% çø 10 . 66 . 11 . %% bhàø . ## puø tanoti वंशम् तन--असुन् . पौत्रादौ %% ऋश् 5 . 70 . 4 . %% bhà0 ## स्त्री तन--अच् टाप् . धने निघण्टुः . ## पुश् पाश् धातुपाठोक्ते धातुगणे . स च धातुपाठे वोपदेवेन तत्सूचकं द इत्यनुबन्धयुक्ततया पठितः %% . %% पाश् . तनादौ गणे पठितः ठक् . तानादिक तद्गुणपरिते धातौ . ## स्त्री तन्यते धातूनामनेकार्थत्वात् बध्यते अनया करणे इन् संज्ञायां कन् कापि अतैत्त्वम् . बन्धनरज्वौ शब्दार्थचिश् . ## पुश् तनोर्भावः तनु + इमनिच् . 1 तनुत्वे, 2 कार्श्ये च . %% कादश् . तनयति तनुं करोति तनु + णिच् इमनिच् डिद्वद्भावे टिलोपः . 3 यकृति . %% शतश् ब्राश् 3 . 8 . 3 . 17 . %% भाश् तस्य तनूकरणात् तथात्वम् . ## त्रिश् अयमनयोरतिशयेन तनुः तनु + इष्ठन् डिद्वद्भावः . द्वयोर्मध्ये एकस्मिन् अतिशयेन तनौ . वेदे बहुभ्यो निर्धारणेऽपि इष्ठन् . 2 बहूनां मध्येएकस्मिन्, अतिशयेन तनौ च %% शतश् ब्राश् 7 . 1 . 2 . 20 . लोके तु तत्रार्थे ईयसुन् तनीयानित्येव . ## त्रिश् बहूनां मध्येऽयमतिशयेन तनुः ईयसुन् डिद्वत् . बहूनां मध्ये एकस्मिन् अतिशयेन तनौ %% शतश् ब्राश् 8 . 7 . 2 . 1 स्त्रियां ङीप् . ## स्त्री तनोति कर्म कार्श्यं वा तन--उन् . शरीरे अमरः 2 त्वचि राजनिश् . %% शकुश् . %% %% माघः . वा ऊङ् . तनूः इत्यपि तत्रार्थे तनूजः . 3 कृशे 4 अल्पे 5 विरले च त्रिश् मेदिश् . %% मनुः . स्त्रियां वा ङीप् तन्वी . %% उद्भटः . सा च 6 कृष्णभार्याभेदे %<शैव्यस्य च सुतां तन्वीं रूपेणाप्सरसां समाम्>% हरिवंश् 118 अश् . %% वृश् रश् उक्ते चतुर्विंशत्यक्षरपादके 7 छन्दोभेदे च तनोर्भावः तल् तनुता कार्श्ये स्त्री %% कुमाश् %% हरिवंश् 3825 . त्व तनुत्व तत्रार्थे नश् . योगशास्त्रोक्तेषु दग्धवीजभावेषु अप्ररोहापन्नेषु 8 अस्मितादिषु %% पातश् सूश् . %% भाश् . तेन प्रतिपक्षभावनया अस्मितादिक्लेशानां तनुत्वात् तनुसंज्ञेति तदर्थः . ज्योतिषोक्ते स्त्री 9 लग्नस्थाने स्त्रीश् . %% जातकालश् . स्वार्थे क . तनुक तनुशब्दार्थे . ## पुश् तनु अल्पं क्षीरं निर्यासोऽस्य . आम्रातके राजनि0 ## पुश् तनुं देहं छादयति छादेर्घः ह्रस्वश्च . 1 कवचे वर्मणि . %% %% रघुः . ## पुश् तन्वी स्वल्पाछाया यस्य . 1 वर्वुरकवृक्षे राजनिश् . 6 तश् 2 देहच्छायायां स्त्री . तन्वी अल्पा च्छाया यस्य . 3 अल्पछायायुक्ते त्रिश् . तन्वी छाया कर्मश् . 4 अल्पच्छायायां स्त्री . ## पुंस्त्रीश् तनोर्देहात जायते जन--ड 5 तश् . पुत्रे हलायुधः 2 कन्यायां स्त्री 3 लग्नावधिकपञ्चमस्थाने jyo0 ## नश् तनुं त्रायते त्रै--क . वर्मणि %% भट्टिः . %% माघः . ## नश् तनुस्त्रायतेऽनेन त्रै--करणे ल्युट् . बर्मणि हारा0 ## स्त्री तन्वी त्वम् वल्कलं यस्याः . क्षुद्राग्निमन्थे राजनिश् . 2 सूक्ष्मत्वग्युक्ते त्रिश् . ## पुश् तनूनि कृशानि पत्राणि यस्य . 1 इङ्गुदीवृक्षे राजनिश् . 2 स्वल्पपत्रयुक्तवृक्षमात्रे त्रिश् . ## पुश् तनोर्भवति भू--अच् 5 तश् . 1 पुत्रे %% वृश् संश् 17 अश् . 2 दुहितरि स्त्री ## स्त्री तनोर्देहस्य भस्त्रेव . 1 नासिकायाम् शब्दरत्नाश् . कर्मश् . क्षुद्रभस्त्रायाम् . ## त्रिश् तनुं बिभर्ति भृ--क्विप् 6 तश् . देहधारिणि %% वृश् सश् 68 अश् . ## स्त्री तनु कृशं मध्यं यस्याः . 1 कृशमध्यायां स्त्रियां 2 षडक्षरपादके छन्दोभेदे च . %% . %% छन्दोमश् . 3 अल्पमध्यके त्रिश् . ## पुश् तनो रस इव . घर्मे हाराश् . ## नश् तनौ तन्वां वा रोहति रुह--क्विप् 7 तश् . लोमनि शब्दरश् . ## नश् तनौ तन्वां वा रोहति रुह--क 7 तश् . लोमनि शब्दरश् . ## त्रिश् तन--उलच् . विस्तृते संक्षिप्तसाश् . @<[Page 3220b]>@ ## puø tanuralpo वातोऽत्र . 1 नरकभेदे हेमचश् . 2 अल्पवातस्थाने त्रिश् . ## नश् तनुं देहं वृणोति वृ--अण् उपसश् . कवचे सन्नाहे शब्दार्थचिश् . ## पुश् तनूनि कृशानि वीजानि यस्य . 1 वीजवदरे . राजनिश् 2 स्वल्पवीजयुक्ते त्रिश् . ## पुश् तनुरल्पो व्रणो यतः . बल्मीकरोगे शब्दरश् . ## नश् तन--उसि . देहे उणादिकोश् . ## स्त्री तनु अल्पं सञ्चरति सम् + चर--णिनि ङीप् . 1 वालिकायां शब्दार्थचिश् . 2 अल्पसञ्चारयुक्ते त्रिश् . ## पुश् तनोः सरति सृ--अच् 5 तश् . स्वेदे घर्मे शब्दार्थचिश् . ## पुश् तनो र्ह्रद इव . पायौ त्रिकाश् . ## पुश् तनोति कुलं tana--å . 1 putre . %% çø 8 . 86 . 1 .. %% bhàø tanoti karma un åï . 2 शरीरे अमरः . 3 प्रजापतौ 4 गवि 5 अप्सु च तनूनपाच्छब्दे दृश्यम् . ## अतनुं तनुं करोति तनु + अभूततद्भावे च्वि कृञोऽनुप्रयोगः अल्पीकरणे तनूकरोति %% रघुः . %% pàtaø såø . %% çø 1 . 31 . 9 ## triø tanåkç--कर्मणि क्त . 1 तष्टे 2 अल्पीकृते च अमरः . ## पुश् तन्वाः देहात् जायते जन--ड 5 तश् . 1 पुत्रे 2 कन्यायां स्त्री . %% कुमाश् तनूजनि तनूजात तनूजन्मादयोऽप्यत्रार्थे यथायथं पुंस्त्री ## पुश् तनोरुद्भवति उद् + भू--अच् 5 तश् . 1 पुत्रे 2 दुहितरि स्त्री . %% हरिवंश् 20 अश् . ## नश् तन्वा ऊनं कृशं पाति--पा--क . घृते शब्दचश् तनूनपात् . ## पुश् तनूं न पातयति पत--णिच्--क्विप् नभ्राङित्यादिना नञोन नलोपः . तनूनं पाति रक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपं घृतं तदत्ति अद--क्विप् वा . अग्न्रौ, जठरस्थित्या भुक्तान्नादिपाचनादस्य देहापातकत्वम् . शतृपक्षे तनूनपान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः . 2 घृते नश् 6 तश् . 3 प्रजापतिपौत्रे . %% यजुश् 20 . 37 तनूनपात् तनोति विस्तारयति सृष्टिं तनूः प्रजापति र्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति तनूनपात् अग्निः यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयसआज्यमिति घृतं तनूनपाद्वा वेददीश् निरुक्ते अस्य निरुक्तिर्दर्शिता यथा तनूनपादाज्यं भवति नपादित्यननन्तरायाः प्रजाया नामघेयं भवति गौरत्र तनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयस आज्यं जायते . अग्निरिति शाकपूणिरापोऽत्र तन्व उच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जायन्त ओषधिवनस्पतिभ्य एष जायते . तस्यैषा भवति . %% निरुश् 8 . 6 . अग्न्युद्देश्यके 4 प्रयाजभेदे च . तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानां पयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इति भेदः यथोक्तं आश्वश् श्रौश् 1 . 5 . 6 %% %% पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायणस्यापि पञ्चैव भवन्ति न षडेत्येवमर्थम् . एत इति वचनम् अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्च भवन्ति नापठितेन सहेत्येवमर्थम् नाराश् . ये यजामहे इत्युपक्रमे समिधः अग्न आज्यस्य व्यन्तु 3 vau3षडिति वषट्कारः 15 såø . %% 16 såø . %% nàràø %% . 21 såø . %% 22 . såø %% nàràø %% . 23 såø . %% nàràø %% 24 såø इत्यादि . वसिष्ठादिभिन्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वाहाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम् . वसिष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः . अतएव श्रुतौ समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताः वसिष्ठादिभिन्नषरतया व्यवस्याप्याः . %% माघः . %% मल्लिश् . ## न पातयति नप्ता 6 तश् . वायौ तनोति तनूः परमात्मा आकाशस्तस्य पुत्रो वायुस्तस्य नप्ता पौत्रः वायुहि आत्मजाताकाशजातत्वात् ब्रह्मपौत्रः %% इति श्रुतेस्तस्य तथात्वम् . %% शतश् वाश् 3 . 4 . 2 . 5 %% . bhà0 ## पुश् तनूं पाति पा--क्विप् . 6 तश् . जठराग्नौ जठरानले %% यजुश् 3 . 17 जठरानलेन भुक्तान्ने जीर्णे रसवीर्यादिपाके सति देहपालनं भवतीति तस्य तथात्वम् . तन्वमिति छान्दसः प्रयोगः . 2 देहपालकमात्रे च %% ऋश् 4 . 16 . 20 %% bhà0 ## नश् तनौ रोहति रुह क . 1 लोमनि 2 पक्षिणां पक्षे च मेदिश् . %% नैषधम् . 3 पुत्रे 4 गरुति 5 लोमनि च पुश् हेमचश् . %% vçø saø 63 aø . %% bhàø àø 100 aø . %% harivaüø 43 aø . ## puø manubhedottamaputre नृपभेदे . %% हरिवं07 अश् . ## नश् वैद्रिकेषु तनूरूपेषु हविःषु . %% कात्याश् श्रौश् 4 . 10 . 7 . %% कर्कः तानि च %% 8 सूश् %% 9 सूश् %% 10 . इत्युक्तानि ## गतौ भ्वाश् परश् सकश् सेट् . तञ्चति अतञ्चीत् . ततञ्च ततचतुः तक्तः . तच्यते . उदित् . तञ्चित्वा तक्त्वा . ## सङ्कोचे रुधाश् परश् सकश् सेट् . पाणिनीयगणे अन्ज साहचर्यादयं वेडेव वोपदेवगणे उदित्करणं प्रामादिकम् किन्तु ऊदिदेव . तनक्ति अतञ्चीत् अताङ्क्षीत् . ततञ्च . %% भट्टिः . आ + आतञ्चनशब्दोक्तार्थेषु (दम्बलदेओया) %% यजुश् 1 . 4 . %% कात्याश् श्रौश् 4 . 2 . 23 %% कर्कः . 1 भयहेतुकसङ्कोचे च न्यङ्क्वाश् कुत्वम् आतङ्कः . आतङ्क्यम् . ## सङ्कोचे रुधाश् परश् सकश् . पाणिनीयगणे (तन्चू) इत्यत्र तन्ज् इति पाठान्तरम् अयमूदित्त्वात् वेडेव . तनक्ति अतञ्जीत् अताङ्क्षीत् . ततञ्ज . ## दुःखे कण्ड्वाश् अकश् परश् सेट् . तन्तस्यति अतन्तस्यीत् अतन्तसीत् . ## स्त्री तन--कर्मणि क्तिच् वेदे दीर्घनलोपाभावौ . 1 दीर्घप्रसारितायां रज्वाम् . %%! çø 6 . 24 . 4 . %% bhàø loke tu ततिः तातिरित्येव क्वचिदार्षेऽपि तथा . %% भागश् 7 . 2 . 52 . 2 गवां मातरि च तन्तिपालः . वा ङीप् तन्ती गवां मातरि तन्तीं प्रसार्यमाणां वद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवां मातेति गोपथब्राश् 3 . 6 . 7 ## पुश् तन्तिं गोमातरं पालयति पालि--अण् उपश् सश् . 2 गोमातृपालके . अस्य %% पाश् आद्युदत्तता . 2 सहदेवे च %% भाश् विश् 10 अश् . अत्र तन्त्रिपालेति पाठान्तरं तदभिप्रायेण तन्त्रिं वशीभूततां पालयतीति विग्रहेण तन्त्रिपालं वचनकरमिति नीलकण्ठेनोक्तम् %% भाश् विश् 39 अश् इत्यत्र तथैव पाठः . ## पुश् तन--तुन् . 1 सूत्रे अमरः तन्तुवायः . तन्तुदामनपर्वणोः नरसिंश् पुश् %% भागश् 9 . 9 . 7 . %% रघुः . 2 ग्राहे हेमश् . 3 सन्ताने %% मनुः . %% bhàø ÷àø 331 aø . ## puø tantuneva कायति कै--क . 1 सर्षपे 2 नाड्यां स्त्री गौराश् ङीष् . ## नश् तन्तुयुक्तं काष्ठम् . (तांतेर काटि) तन्तुवायोपकरणे तन्त्रकाष्ठभेदे शब्दरश् . ## पुश् तन्तोः तन्त्वर्थं कीटः . (गुटीपोका) कीटभेदे जटाधरः . ## पुश् तन--बाश् तुनन् . 1 ग्राहे (हाङोर) ख्याते jalajantubhede hemaø . @<[Page 3222b]>@ ## puø तन्तुर्नाग इव . वृहद्ग्राहे त्रिकाश् . ## पुश् तन्तुर्नाभावस्य अच् समाश् . (माकडसा) ल्तायाम् ## पुश् तन्तुरिव निर्यासो यस्य . तालवृक्षे . शब्दरश् . ## नश् तन्तोः यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र . चान्द्रश्रावणपौर्णमास्याम् तद्दिने हि वामनाय यज्ञोपवीतदानोत्सवः स्मृतौ विहितः . राघवभट्टधृतनारसिंह वचनम् . %<शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने . सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः . मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोघयेत्>% . तन्तुपर्व परमेश्वरोपवीतदानतिथिः श्रावणी पूर्णिमा रघुनन्दनः . इयं तिथिः रक्षासूत्रबन्धरूपोत्सवदिनत्वात्तथेत्यपि तथा च तस्यां रक्षासूत्रबन्धनप्रकारः निर्णयसिश् दर्शितो यथा अत्रैव रक्षाबन्धनमुक्तं हेमाद्रौ भविष्ये %% अत्रोपाकर्मानन्तर्यस्य पूर्णमासीतिथौ वार्षिकस्यानुवादो न तु विधिः गौरवात् प्रयोगविधिभेदे च क्रमायोगा च्छूद्रादौ तदयोगाच्च . तेन परेद्युरुपाकरणे पूर्वेद्युरपराह्णे तत्करणं सिद्धम् . इदं भद्रायां न कार्यम् %% संग्रहोक्तेः तत्सत्त्वे तु रात्रावपि तदन्ते कुर्यादिति निर्णयामृते . इदं प्रतिपद्युतायां न कार्यम् %% इति मदनरत्ने ब्रह्मवैवर्तात् भविष्ये %% . इदं रक्षाबन्धनं नियतकालत्वात् भद्रावर्जं ग्रहणदिनेऽपि कार्यं होलिकावत् . ग्रहसंक्रान्त्यादौ रक्षानिषेधाभावात् %% इति तत्कालीनकर्मपरमेव न त्वन्यत्र . अन्यथा होलिकायां का गतिः . अतएव %% इति नियतकालीने तदभाव इति दिक् . उपाकर्मणीति तद्दिनभिन्नपरं तत्रतन्निषेधादित्युक्तं प्राक . मन्त्रस्तु %% . %% इति . ## पुश् तन्तुना सन्तत्या भाति भा--क . 1 सर्षपे 2 वत्से च जटाधरः . %% कालिश् पुश् . %% रघुनन्दन . ## त्रिश् तन्तुं सन्तानं संसारं वा वर्धयति छिनत्ति वा वृध--वृद्धौ णिच् ल्यु वर्धि छेदने ल्यु वा . 1 तन्तुबर्धके 2 तन्तुच्छेदके च . 3 परमेश्वरे पुश् . %<शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः>% विष्णु सश् . %% भाश् . ## नश् तन्तुर्विद्यतेऽस्य र--लच् वा . मृणाले . हेमच0 ## त्रिश् तन्तून् वपति वप--अण् उपश् सश् . (तांति) तन्तुवाये जटाधरः . ## त्रिश् तन्तून् वयति वे--अण् उपश् सश् . 1 तन्तुवयनकर्तरि (तांति) 2 लूतायां कीटभेदे च अमरः . 3 सङ्कीर्णजातिभेदे पुंस्त्री . स्त्रियां जातित्वात् ङीष् . सा च जातिस्तद्वृत्तिश्च मानवोक्ता यथा %% %% मनुः . ## पुश् तन्तोर्वायस्य दण्डः 6 तश् वायते अनेन करणे--घञ वा कर्मश् . वेमनि तन्तुवायसाधने दण्डे . (नराज) ## स्त्री तन्तवो विग्रहे यस्याः . कदल्याम् त्रिकाश् . तत्त्वचि हि बहुसूत्राणि प्रादुर्भवन्ति . ## स्त्री तन्तूनां वयनाय शालां . (तांतघर) तन्तुवयनगृहे हेमश् . ## त्रिश् तन्तुभिः सन्ततं व्याप्तम् . स्यूतवस्त्रे . (सिंओयान) अमरः . ## पुश् तन्तव इव सारो मज्जास्य . गुवाकवृक्षे . त्रिका0 ## नश् तन्यते तनोति वा कर्त्रादौ यथायथं ष्टुन् तन्त्रिकुटम्बभरणे घञ् वा . 1 कटुम्बभरणादिकृत्ये 2 सिद्धान्ते 3 औषधे 4 प्रधाने 5 परिच्छदे 6 वेदशाखाभेदे 7 हेतौ 8 उभयार्थैकप्रयोगे . 9 इतिकर्तव्यतायाञ्च मेदिश् . 10 तन्तुवाये शब्दमाला 11 राष्ट्रे 12 परच्छन्दानुगमने 13 स्वराष्ट्रचिन्तायाम हेमचश् . 14 प्रवन्धे शब्दरत्नाश् 15 शपथे, धरणिः 16 धने 17 गृहे 18 वयनसाधने (तांत) 19 कुले च नानार्थमञ्जरी . 20 शिवाद्युक्तशास्त्रभेदे तल्लक्षणभेदादिकं यथा %% . तस्य प्रशंसा . %% . तस्य श्लोक संख्या यथा %% . वराहोतश् उपतन्त्राणि यथा %% . वाराहीतश् . शिवोक्तं चतुःषष्टिसङ्ख्यकं तन्त्रं यथा %% इति महासिद्धिसारतन्त्रम् . %% विश्वसारतन्त्रम् . अन्यत्र च %% तत्र स्वराष्ट्रचिन्तायां औषधे च %% माघः . शास्त्रे %% सुश्रुतः अनेकोद्देन सकृत्प्रयोगे %% याज्ञश् . %% मिताश् . 21 विध्यन्ते अङ्गसमुदाये %% आश्वश् श्वौश् 1 . 1 . 3 . तन्त्रमङ्गसंहतिः विध्यन्त इत्यर्थः स चावस्थानादिसंस्थाजपान्तः प्रधानस्य तन्त्रणात् तन्त्रमित्युच्यते कर्कः . तन्त्रलक्षणादिकं कात्यांश् श्रौश् उक्तं यथा %% कात्याश् श्रौश् 1 . 7 . 1 %% कर्कः . %<शक्यपुरुषार्थकृतत्वैकार्थसमवाय श्रुतिभ्यः>% 2 सूश् . प्रधानकर्मणां सह प्रयोगे सति तदङ्गानां सकृदनुष्ठानमुक्तम् . तत् कुतः शक्यत्वात् सकृदप्यनुष्ठितैरारादुपकारकैरङ्गैर्बहूनामपि प्राधानानामुपकारस्य कर्तुं शक्यत्वात् शक्नुवन्ति ह्यारादुपकारकाणि बहूनामुपकर्तुम्, अगृह्यमाणविशेषत्वात् प्रदीपवत् यथा एक एव प्रदीपो बहूनां मध्ये कृतः सन् सर्वेषामुपकरोति एवमेतान्यपीति . यद्यप्यङ्गानां प्रत्येकमेव विनियोगस्तथापि विधिना तावदनुष्ठानं सकृदेवोपकारकं भवति यथैव हि षट्सु भावनासु लिङ्पदेनैव कथम्भावमपेक्षमाणास्वपि सकृदाम्नाता एवाङ्गविधयः षण्णामपि प्रत्येकमङ्कानि समर्पयन्ति सत्यपि च कस्यचित् प्रधानोत्पत्तिविधिसन्निधौ प्रकरणवशेन संनिधिर्बाध्यते तथैव संहतानां प्रधानानां फलसाधनत्वात् कर्तृदेशकालैक्याच्च युगपत् सर्वेष्वनुष्ठातुं प्रारब्धेषु सकृत्कृतमेवाङ्गं सर्वचिकीर्षया कृतत्वात् सन्तमपि केनचित् संनिधिं बाधित्वा प्रकरणवशेन सर्वार्थं भवति . किं च पौर्णमास्यां यजेतेति त्रयाणां युगपदनुष्ठानमवगतं पृथक् पृथक् साङ्गेष्वनुष्ठीयमानेषु बाध्यते तस्मात् सकृदेवाङ्गानामनुष्ठानम् . तथा पुरुषार्थकृतत्वाच्च यतः सकृदनुष्ठितैरप्यङ्गैः पुरुषार्थः कृत एव भवति पुरुषार्थः पुरुषस्याभीष्टं फलम् तद्धि आग्नेयादिभिरङ्गोपकृतैः क्रियते आरादुपकारकाणि चाङ्गान्यनेकघटादिप्रकाशकप्रदीपवत् सर्वेषां सहैवोपकुर्वन्ति सकृत्कृतैरपि पुरुषार्थः कृतएव भवति . तथा एकार्थसमवायश्रुतेश्चाङ्गानां तन्त्रं भवति एकोऽर्थो यस्य एकार्थ एकफलो यः प्रधानानां समवायः समूहः स एकार्थसमवायः तत्र एकार्थे समवाये एकफले प्रधानसमूहे अङ्गानां तन्त्रश्रुतेः अङ्गानां सकृदनुष्ठानं श्रूयते यतः . तथाहि %% कर्कः . %% 3 सूश् . यत्रैकेन वाक्येन बहूनि प्रधानकर्माणि एकफलसाधनत्वेन विधीयन्ते तत्र तेषामितरेतरापेक्षाणां साधनत्वेन विधानात् सहप्रयोगः तद्यथा मित्राविन्दाश्रीराष्ट्रमित्रायुष्कामस्येति वैश्वदेवेन प्रजाकामं याजयेदिति अत्र मित्रविन्दाशब्देन समुदायवचनेन दशानां हविषां सहप्रयोगः वैश्वदेवशब्देन च समुदायवचनेनाष्टानां हविषाम् . सूत्रार्थस्तु सामान्य शब्दः प्रत्येकं सम्बध्यते फलसामान्ये कर्मसांमान्ये देशसामान्ये कालसामान्ये द्रव्यसामान्ये देवतागुणयोः सामान्य इति एकवाक्येनैकफलसाघनत्वेन विधानेऽपि फलादिसामान्ये सत्येव प्रधानानां सहप्रयोगो भवति फलं स्वर्गादि कर्म पञ्चप्रयाजता त्र्यनुयाजतेत्यादि . देशः समप्राचीनप्रवणादिः . कालः पूर्वाह्णापराह्णादिः . द्रव्यं दक्षिणाद्रव्यम् न तु हविर्द्रव्यम् अनेकेषु प्रधानकर्मसु तद्भेदस्यावश्यम्मावात् देवता प्रजापतीन्द्रादिः . तद्गुण उपांशुत्वाश्राव्यत्वादिः तस्मिन् सति प्रधानमपि सहैव भवति न पृथक् कर्कः %% 4 सूश् . तेषां फलादीनां भेदस्तद्भेदः तद्भेदे तेषां फलादीनां सह प्रयोगकारणानां भेदे सति प्रधानानां प्रयोगभेदो भवति तत्र प्रयोगवचनभेदान्मित्रविन्दाप्रीतिकामाग्नेययोर्न सहप्रयोगः फलभेदाच्च श्रीकामराष्ट्रकाममित्रकामायुष्काममित्रविन्दानां पृथक् प्रयोगः . कर्मभेदेऽपि प्रयोगभेदो भवति तद्यथा कस्यचित् पञ्चप्रयाजता कस्यचिन्नवप्रयाजता यथा च क्रैडिनीया महाहविषोस्तन्त्रसहत्वे इतरेतरस्य विगुणत्वं भवति . देशभेदेऽपि तन्त्रभेदो भवति यथा वरुणप्रयासेषु मारुत्याः क्रैडिनीमहाहविषोश्च क्रैडिन्याः समदेशः महाहविषस्तु प्राचीनप्रवणः . कालभेदेऽपि सहप्रयोगो न भवति यथा दर्शस्य पौर्णमासस्य च %% कर्कः . तल्लक्षणविषयादिकं जैमिनिना एकदशाध्याये न्यरूपि तत एवागन्तव्यं संक्षेपतश्च जैमिनिशब्दे माधवेनोक्तं 3141 पृश् दर्शितम् . तत्र शास्त्रे %<आसुरिरपि पञ्चशिखाय तेन बहुधा कृतं तन्त्रम्>% %% साश् काश् . 22 नीत्यवयवे . %% पञ्चतश् . तदवयपाश्च मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धाप्रणाशपरीक्षितकारकाख्याः . तन्त्रं वेत्ति ठक् . तान्त्रिक तन्त्रवेत्तरि त्रिश् . तन्त्र विहितः ठक् . तान्त्रिक तन्त्रविहिते त्रिश् स्त्रियां ङीप् %% तन्त्रसाश् तान्त्रिकी दीक्षा 23 वशे च स्वतन्त्रः परतन्त्रः . ## त्रिश् तन्त्रात् अचिराहृतम् कन् . अभिनवे वस्त्रे अमरः पटे पुश् शाट्यां स्त्री इति भेदः . %% भट्टिः . ## नश् तन्त्रस्थं काष्ठम् . तन्त्रस्थे काष्ठभेदे (तांतेर काटि) प्रभृतौ त्रिकाश् . ## स्त्री तन्त्रस्य भावः तल् . अनेकोद्देशेन सकृत्प्रवृत्तौ यथा तर्पणपूजनाद्यनेककर्मोद्देशेन सकृत्स्नाने कृते सर्वकर्माङ्गस्नानसिद्धिः . तद्विषयोदाहरणं प्राश् तश् उक्तं यथा %<आग्नेयाष्टकपालैन्द्रदध्यैन्द्रपयोयागानां त्रयाणामाग्नेयाष्टकपालोपांशुयागाग्नीषोमीयैकादशकपालयागानां त्रयाणां सकृत् सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकारः सिद्ध्यति तथा मानाब्रह्मबधसत्त्वे सर्वोद्देशेन सकृत् प्रायश्चित्ते कृते सर्वब्रह्मवधजन्यपापनाशः . तन्त्रतायाहेतुश्च अदृष्टार्थैकजातीयकर्मणः कालदेश कर्त्रादीनां प्रयोगानुबन्धिवैधहेतुभूतानामभेदे उद्देश्य विशेषाग्रहः>% इति . एवञ्च %% इति विष्णूक्तम् %% दक्षोक्तञ्च, क्रियाङ्गस्नानं कर्तृसंस्कारद्वारैव तद्दिनकर्तव्याशेषकर्मार्थमेकमेव न तु प्रतिकर्म कर्तंव्यम् इति रघुनन्दनः अधिकं तन्त्रशब्दे दृश्यम् . ## पुश् तन्त्रं कर्मज्ञापकपद्धतिग्रन्थं धारयति धारि--ण्वुल् 6 तश् . %% गृह्यपरिष्टोक्ते कर्मस्वरूपज्ञापकपुस्तकवाचके . %% सश् तश् रघुनन्दनः . @<[Page 3227b]>@ ## स्त्री तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः . सुश्रुतोक्ते द्वात्रिंशद्भेदके युक्तिभेदे . ताश्च यथा %% . सिद्धं पिवेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थानामपि पदानामेकीकरणं योगः . योऽर्थोभिहितः सूत्रे पदे वा स पदार्थः 3 . अपरिमिताश्च पदार्थाः . यथा स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्बापरयोगसिद्धोभवति स ग्रहीतव्यो यथा . वेदोत्पत्तिं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः . कतमस्य वेदस्यायमुत्पत्तिं पिवक्षुरिति . ऋग्वेदादयस्त्रयोवेदास्तत्र पूर्वापरयोगमुपलभ्य विद--विचारणे विन्दत्येतयोश्च धात्वोरनेकार्थयोः प्रयोग इति पश्वात्प्रतिप्रत्तिर्भवति . आर्युवेदोत्पत्तिमयं विवक्षुरित्येवं पदार्थः . यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः 4 . यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते यथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति . समासकथनमुद्देशः 5 . यथा शल्यमिति . विस्तरवचनं निर्देशः 6 . यथा . शारीरमागन्तुकं चेति . एवमित्युपदेशः 7 . यथा %% अनेन कारणेनेत्युपदेशः . यथोपदिश्यते मधुरेण श्लेष्माभिवर्धत इति . प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः 8 . यथा देवदत्तस्यानेन शव्यमुद्धृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति . प्रकृतस्यानागतेन साधनमतिदेशः 9 . यथानेनास्य वायुरूर्धमुपतिष्ठते तेनोदावर्तः स्यादिति . अभिव्याप्यापकर्षणमपवर्गः 10 . यथा स्वेद्या विषापसूष्टा अन्यत्र कीटविषादिति . येन पदेनानुक्तेन वाक्यं समाप्यते स वाक्यशेषः 11 . यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति . यदकीर्तितमर्थादापद्यते सार्थापत्तिः 12 . यथौदनं भक्ष्ये इत्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति . यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः 13 . यथा कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति . प्रकरणान्तरेण समापनं प्रसङ्गः 14 . यथा प्रकारणान्तरितोयमर्थोऽसकृदुक्तः समाप्यते स प्रसङ्गः महाभूतशरीरसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरसमवायः पुरुष इति स खल्वेवं कर्मपुरुषश्चिकित्सायामधिकृतः सुर्वत्र . यदवधारेणोच्यते स एकान्तः 15 . यथा तृवृद्विरेचयति मदनफलं वामयतीति . क्वचित्तथा क्कचिदन्यथेति यः सोऽनेकान्तः 16 . यथा केचिदाचार्या ब्रुवते द्रव्यं प्रधानं केचिद्रसं केचिद्वीर्यं केचिद्विपाकमिति . आक्षेपपूर्बकः प्रश्नः पूर्बपक्षः 17 यथा कफवातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति . तस्योत्तरं निर्णयः 18 . यथा शरीरं प्रपीड्य पश्चादधोगत्वा वसामेदोमज्जानुविद्धं मूत्रं प्रसृजति वात एवमसाध्या वातजा इति . तथाचोक्तम् %% . परमतमप्रतिषिद्धमनुमतम् 19 . यथान्यो ब्रूयात्सप्त रसा इति . प्रकरणानुपूर्व्याभिहितं विधानम् 20 . यथा सक्थिमर्माण्येकादशप्रकरणानुपूर्व्याभिहितानि . एवं वक्ष्यतीत्यनागतावेक्षणम् 21 . यथा श्लोकस्थाने ब्रूयाच्चिकित्सितेषु वक्ष्यामीति . यत्पूर्बमुक्तं तदतिक्रान्तावेक्षणम् 22 . यथा चिकित्सितेषु ब्रूयात् श्लोक स्थाने यदीरितसिति . उभयहेतुदर्शनं संशयः 23 . यथा तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनं प्राणहरमिति . तत्रातिशयोपवर्णनं व्याख्यानम् 24 . यथेह पञ्चविंशतिकः पुरुषोऽत्र व्याख्यायते . अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता . अन्यशास्त्रासामान्या स्वसंज्ञा 25 . यथा मिथुनमिति मधुसर्पिषोर्ग्रहणम् . लोके प्रथितमुदाहरणम् 26 . यथोष्णभयाच्छीतमनुधावति . निश्चितं वचनं निर्वचनम् 27 . यथायुर्विद्यतेऽस्मिन्ननेन वायुर्विन्दतीत्यायुर्वेदः . दृष्टान्तैनार्थः प्रसाध्यते यत्र तन्निदर्शनम् 28 . यथाग्निर्वायुना सहितः कोष्ठे वृद्धिं गच्छति तथा वातपित्तकफजोदुष्टव्रण इति . इदमेब कर्तव्यमिति नियोगः 29 . यथा पथ्यमेव भोक्तव्यमिति . इदं वेति विकल्पः 30 . यथा रसौदनः सवृता यवागूर्वा इदञ्चेदञ्चेति समुच्चयः 31 . यथा मांसवर्गे ऐणहरिणलावतित्तिरिशारङ्गाः प्रधानमिति . यदनिर्दिष्टं बुद्धिमता तदूह्यम् 32 . यथाभिहितमन्नपानविधौ चतुर्विधञ्चान्नमुपदिश्यते . भक्ष्यं भोज्यं लेह्यं पेयमेवञ्चतुर्विधे वक्तव्ये द्विविधमतिहितमत्रोह्यमिति . अन्नपाने विशिष्य द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवति किञ्चान्यत् . अन्नेन भक्ष्यमवरुद्धं त्वन्नसाधर्म्यात् . पेयेन लेह्यं द्रवसाधर्म्यात् . चतुर्विधश्चाहारः प्रायेण द्विविधः प्रसिद्ध इति . द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे . गया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः . योह्येता विधिवद्वेत्ति दीपोभूतास्तु बुद्धिमान् . स पूजार्हो भिषक् श्रेष्ठ इति धन्वन्तरेर्मतम् . ## पुश् तन्यते तन--कर्मणि ष्ट्रन् तन्त्रं सूत्रं वयति वपति वा वे--वप--वा अण् उपश् सश् . (तांति) ख्याते 1 सङ्कीर्णजातिभेदे स्त्रियां जातित्वात् ङीष् योपधस्य तु टाप् इति भेदः . तदुत्पुत्तिः पराशरपद्धतावुक्ता यथा %% . मनूक्तस्त्वस्माद्भिन्नः . आधारे घञ् 6 तश् . 2 तन्त्रे (तांत) पुंनश् शब्दरत्नाश् . ## पुश् तन्त्रेण होमः . परिसमूहनवर्हिरास्तरण युक्ते होमे क्षिप्रहोगशब्दे दृश्यम् . तन्त्रमप्यत्र . %% छन्दोगप0 ## स्त्री तत्रि--भावे अ . ईषन्निद्रायां तन्द्रायां द्विरूपकोश् . ## पुश् तन्त्रे कालचक्रे एतिर्गच्छति णिनि 7 तश् . कालचक्रगामिनि सूर्यादौ . %% यजुश् 38 . 12 तन्यतेऽनेन तन्त्रं पटरचनाय शलाकायुक्तं यन्त्रभेदः तद्वत् नभञ्चि कालचक्रमपि tantramucyate vedadãø . @<[Page 3229a]>@ ## स्त्री तन्त्रयते तत्रि ई ततः स्वार्थे क पूर्वाणो ह्रस्वः . गुडूच्याम् . अमरः . ## स्त्री तत्रि--i . 1 तन्त्र्याम् 2 तन्द्रायां च %% भाश् आनुश् 1 . 42 अश् . ## त्रिश् तन्त्रा तन्द्रा जाताऽस्य तारश् इतच् . आलस्ययुक्ते %% bhàø ÷àø 12713 . %% bhàø ànuø 162 aø . %% kumàø . ## puø sahadeve तन्तिपालशब्दे दृश्यम् . ## पुश् जयद्रथराजे शब्दमश् . ## स्त्री तत्रि--ã . 1 वीणागुणे 2 गुडूच्यां 4 देहसिरायां मेदिश् . %% भाश् शाश् 14 अश् . 4 नदीभेदे 5 नाड्यां 6 युवतीभेदे शब्दरश् . अस्य ङीवन्तत्वाभावेन बहुव्रीहौ स्वाङ्गे नाडीतन्त्रयोः पाश् न कप् तदभावेऽपि न ह्रस्वः . बहुतन्त्रीर्ग्रीवा बहुतन्त्रीर्धमनी सिश् कौश् . स्वाङ्ग इत्युक्तेः बहुतन्त्रीका वीणेतादो कप् . %% भाश् वश् 134 अश् . अस्वाङ्गत्वेऽपि आर्षत्वात् न कप् . 7 रज्जौ %% मनुः %% भागश् 3 . 15 . 8 . 8 वीणायाञ्च %% हरिवंश् 57 अश् . ## नश् 6 तश् . तन्तूनामग्रे ततोगहाश् छ . तन्त्वग्रीय तद्भवादौ त्रिश् . ## अव्यश् तन--बा थी . उर्म्यादिगणे तस्थीत्यत्र पाठान्तरम् पृषोश् . स्वीकारे अभ्युपगमे . गतिसंज्ञकत्वात् समासे तन्थी(स्थी)कृत्य . ## स्त्री तद्रि--भावे अ . 1 ईषन्निद्रायाम् 2 आलस्ये च हेमचश् %% इति वैद्यकम् तल्लक्षणञ्च %% माधवः %<शुचिर्गुरुवचोदक्षस्तन्द्रानिद्राविवर्जितः>% %% याज्ञश् . निद्रायां प्रबुद्धस्य क्लमाभावः . तन्द्रायां तु प्रबुद्धस्यापि क्लम इत्यनयोर्भेदः . तन्द्रा च सुखस्य मार्या निद्रायाः कन्या प्रीतेर्भगिनी यथाह %% शब्दार्थचिश् धृतवाक्यम् 3 पङ्क्क्तिछन्दसि नश् . %% यजुश् 15 . 5 . तद्रि सादे मोहे च तन्द्रति सीदति स्थानसंकोचेनेति तन्द्रं श्रेणी %% इति श्रुतेः वेददी0 ## त्रिश् तन्द्रामालस्यं याति या--कु पृषोश् . आलस्ययुक्ते %% çø 8 . 92 . 30 %% bhà0 ## puø तन्त्रवाप + पृषोश् . तन्द्रवाये शब्दार्थचिश् . ## त्रिश् सौश् तद्रि--आलुच् . 1 ईषन्निद्रायुक्ते 2 आलस्ययुक्ते च जटाधरः . ## स्त्री सौश् तदि--क्रिन् . 1 ईषन्निद्रायाम् 2 आलस्ये च उणादिकोश् %% किराश् . तद्रि--ã तन्द्रीत्यपि तत्रार्थे अयं न ङीबन्तस्तेन न सुलोपः . तन्द्रीश्च अत्यन्तश्रमादिना सर्वाङ्गेन्द्रियाप्रभुत्वम् . सर्वाङ्गेन्द्रियनिमीलनापादकत्वात् तथात्वम् . %% रामाश् अयोश् 80 अश् . %% 288 अश् . जिततन्द्रीः गततन्द्रीः इत्थादौ ङीबन्तत्वाभावान्न ह्रस्वः न वा कप् . ## पुश् यदुवंश्ये कनवकनृपपुत्रभेदे %% हरिवं 35 अश् . ## त्रिश् तन्द्रा जाताऽस्य तारश् इतच् . जातालस्ये %% %% कुमाश् . अतन्त्रितेति पाठान्तरम् . ## पुश् यदुवंश्ये कनवकनृपपुत्रभेदे तन्द्रिजशब्दे दृश्यम् ## स्त्री तन्नयति नी--बाश् डि . (चाकुल्या) चक्रकुल्यायां रत्नमाला . तन्विरित्यपि पाठः . पृषोश् . ## स्त्री तनुः कृशा स्त्री गुणवचनोदन्तत्वात् वा ङीष् . 1 कृशाङ्ग्यां स्त्रियां तनुशब्दे उदाश् %% माघः . 2 शालपर्ण्यां (शालपान) राजनि0 ## त्रिश् तदात्मकम् तद् + मयट् . तदात्मके %% हरिवं 169 अश् . ## नश् तदेव एवार्थे मात्रच् सा मात्रा यस्य वा . सांख्यादिसिद्धेषु शब्दादिषु नत्वेषां शान्तादिर्विशेषोऽस्ति . यथोक्तं विष्णुपुराणे %% iti . %% sàø kàø . @<[Page 3230a]>@ ## puø tanoti शब्दं तमो वा तन--यतुच् . 1 वायौ 2 रात्रौ च उज्वलश् . स्तन--शब्दे बाश् यतुच् सलोपश्च . 3 गर्जिते 4 अशनौ च माधवः . %% ऋश् 1 . 80 . 12 भाष्ये उक्तैव व्युत्पत्तिः . तन्यता गर्जितेन छान्दस उत आच् . %<आविष्कृणोमि तन्यतुर्वृष्टिम्>% वृश् उश् . %% भाश् . ## त्रिश् तन + बाश् ल्यु न अनादेशः . विस्तृते %% çø 5 . 63 . 5 . ## puø तामसमनोरपत्यभेदे . %% हरिवंश् 7 अश् . ## उपतापे सकश् ऐश्वर्ये अकश् दिश् आश् अनिट् . तप्यते अतप्त . तेपे तप्ता तप्स्यते तप्तः तप्तिः . अव--अधस्तासे . अवतप्तेनकुलस्थितम् सिश् कौश् . आ + सम्यक्तापे . आतप्तजाम्बूनदभूषिताङ्गः हरिवं 9 a0 अनु + सन्तततापे अनुशोचने च . %% भाश् वश् 13720 श्लोश् . %% रामाश् अयोश् 4 अश् . %% भाश् वश् 27 a0 ## दाहे चुश् उभश् सकश् सेट् . तपयति-ते अतीतपत्-त . %% उद्भटः . %% हितोश् %% माघः . अव + अधोभागे तापने %% भाश् उश् 180 अश् . ## दाहे भ्वाश् उभश् सकश् सेट् . ज्वलने निरुश् तपति--ते अतापीत्--अतपीत् अतपिष्ट . तताप तेपे तपिष्यति te %% bhàø anuø 14 aø . %% bhàø àø 232 aø %% गीता %% शकुश् . तपःकर्मकत्वेऽस्य कर्तर्यपि यक् तङ च तप्यते तपस्तापसः . अभि + पर्यालोचने %% ऐतश् व्राश् अभ्यतपत् पर्यालोचितवान् . उद् + दीप्तौ अकश् आत्मश् स्वाङ्गकर्मकत्वे सकश् आत्मश् %% सिश् कौश् . पाणिमुत्तपते . स्वाङ्गेत्युक्तेः पश् मैत्रस्य पाणिमुत्तपति अन्यकर्मणि तु पश् . उत्तपति सुवर्णं विलापयतीत्यर्थः सिश् कौश् . %% भट्टिः . %% माघः . उप + पीडाजन्यतापे %<आहिताग्निश्चेदुपतपेत्>% आश्वश् गृश् 4 . 1 . 1 . उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः . नि + नितरां तापे . %% छाश् उश् . निस् + निःशेषेण तापे पौनः पुन्य न तापे षत्वम् . %% bhàø àø 226 aø . निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णं सुवर्णकारः . %% भाश् आनुश् 226 अश् . षत्वे उभयतका ग्रहणम् . प्र + प्रकर्षेण तापे विक्रमहेतुके तापे च %% गीता %% भाश् विश् 42 श्लोश् %% भाश् वश् 190 अश् %% भाश् वश् 22 अश् . वि + उत्तापवत् सर्वम् . %% भट्टिः दीप्यते इत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णं वितपतीत्यादि . %% अथश् 12 . 2 . 45 सम् + सम्यक्तापे . %% bhàø ÷àø 164 aø . ## puø tapa--ac . 1 ग्रीष्मे ज्यैष्ठाषाढात्मके ऋतौ अमरः . %% माघः . %% नैषश् %% कुमाश् . किञ्चित् कर्मोपपदे तापेः खच् ह्रस्वश्च 2 तत्तापके परन्तपः भावे अप् . 3 तपसि च %% हरिवं 46 अश् . ## त्रिश् तपः करोति अच् वा विसर्गस्य सः . 1 तपःकारके (तपसी) 2 मत्स्यभेदे पुंस्त्री शब्दरत्नाश् . स्त्रियां जातित्वात् ङीष् . ## त्रिश् तपसः क्लेशं सहते सह--अच् . इन्द्रियसंयमादिकारके तपस्विनि अमरः . ## स्त्री 6 तश् . 1 काश्यां त्रिकाश् . 2 तपस्यास्थलमात्रे च ## स्त्री . सूर्यस्य कन्यायां संवरणनृपस्य भार्यायां कुरुराजमातरि . %% màø àø 94 aø . %% 95 aø . 171 aø . tatkathà %% . %% . bhàø àø 171 aø . ## puø tapa--lyu . 1 सूर्त्ये 2 भल्लातकवृक्षे . 3 अग्न्यादौदाह युक्ते नरकभेदे 4 ग्रीष्मे च हेमश् . 5 अर्कवृक्षे 6 क्षुद्राग्निमन्थवृक्षे 7 सूर्यकान्तामणौ च राजनिश् . %% माघः . स्त्रीणां यौवने 8 सत्वजातावङ्कारभेदे नश् साश् दश् . यौवने सत्वजास्तासामष्टाविंशन्तिसख्यकाः . अलङ्काराः इत्युपक्रमे %% इत्यादिना विभज्य %% लक्षितम् . 9 अग्निभेदे पुश् %% हरिवं 180 अश् . 10 शिवे puø . %% bhàø ÷àø 286 aø शिवस्तुतिः भावे ल्युट् . 11 तापेनश् धरणिः . ## पुश् तपनप्रियः छदोऽस्य . दमनकवृक्षे राजनि0 ## पुश् 6 तश् . 1 यमे 2 यमुनायां, 3 शमीवृक्षे च स्त्री राजनिश् . 4 कर्णे 5 सुग्रीवे च पुश् तपनसुतादयोऽप्यत्र . ## पुश् तपनतेजस्को मणिः . सूर्यकान्तमणौ राजनि0 ## स्त्री 6 तश् . 1 गीदावरीनद्यां हेमश् . 2 यमुनायां च . 3 यमे 4 कर्णे 5 सुग्रीवे च पुश् . ## स्त्री तप्यते पापमनया तप--ल्युट् ङीप् . गोदावर्यां नद्यां हेमचश् . ## नश् तप--अनीयर् . 1 स्वर्णे कनकधुस्तूरे च अमरः . %% माघः . %% रघुः . स्वार्थे क . तपनीयक सुवर्णे राजनिश् . ## नश् 6 तश् . ताम्रे धातौ राजनिश् . तद्धातोः सूर्यप्रियत्वात् तथात्वम् . ## नश् तप--असुन् . आलोचनात्मके ईश्वरज्ञानभेदे अन्तर्यामिब्राह्मणभाष्ये दृश्यम् . 2 लग्नावधिकनवमस्थाने ज्योश् 3 स्वाश्रमविहितकर्मणि 4 वैधक्लेशजनके कर्मणि . %% . 5 क्षुत्पिपासाशीतोष्णादिद्वन्द्वसहने . 6 चित्तप्रसादहेतुभूते व्रतनियमोपासनादिकर्मणि . 7 मौनादिव्रते 8 कायेन्द्रियमनसां समाधाने 9 शास्त्रीयमार्गेण कायेन्द्रियमनसां शोषणे . 10 कृच्छ्रचान्द्रायणप्रजापत्यादिरूपे प्रायश्चित्ते . 11 शास्त्रविहिततप्तशिलारोहणादौ . 12 वानप्रस्थस्यासाधरणधर्मे . तपश्च शारीरादिभेदात् त्रिविधम् यथाह %% गीता . तदपि सात्त्विकादि भेदात् त्रिविधम् यथाह %<श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः . अफलाकाङ्क्षिभिर्युक्तं सात्विकं परिचक्षते . सत्कारमानपूजार्थं तपोदम्भेन चैव यत् . क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् . मूढग्राहेणात्मनो यत् पीडया क्रियते तपः . परस्योत्सादनार्थं वा तत् तामसमुदाहृतमिति>% गीता . 13 मनैन्द्रियाणामैकाग्र्ये %% इत्युक्तेः 14 जनोलोकादुर्धस्थे लोकभेदे . %% . 15 माघे मासि %% यजुश् 27 . 24 %% यजुः 7 . 30 . तपसे माघाय . तपति सूर्यो यत्र अमुन् तपाः वेददीश् . तत्र हि उत्तरायणप्रवृत्तौ रवेः प्रखरकरता अतएवाह %% . 16 धर्मे %% माघः 17 नियमे %% निशम्य चैनां तपसे कृतोद्यमाम् %% कुमाश् %% वेदान्तपश् . %% श्रुतिः . %% मनुः तपश्च योगसाधनं क्रियायोगभेदः यथोक्तं पातश् सूश् भाष्यविवरणेषु %% सूश् . %% भाश् . %% विवरणम् . 18 अग्नौ तपोजाः . ## पुश् तप--असच् . 1 सूर्ये 2 चन्द्रे त्रिकाश् . 3 खगे सिश् kau0 ## पुश् चतुर्थमन्वन्तरे आङ्गिरसे सप्तर्षिभेदे तपोधृति शब्दे दृश्यम् . ## पुश् तपस्तक्षति तक्ष--अण् उपश् सश् . इन्द्रे हेमचश् . तस्य इतरतपस्याद्वेषित्वात् तथात्वम् . ## तपः करोति तपस् + कृतौ क्यच् अकश् सेट् . तपस्यति अतपस्यीत् अतपसीत् तपस्या . %% कुमाश् . ## पुश् तपसि साधु यत् . 1 फाल्गुनें मासि अमरः . तपाश्च तपस्यश्च शैशिरावृतूः यजुश् 15 . 57 %% 7 . 30 . 2 अर्जूने तस्य फाल्गुननामकत्वात् तथात्वम् . भावे अ . तपस्या . 3 तपश्चर्यायां स्त्री . तपसि भवः यत् . 4 तपोभवे त्रिश् %% कात्याश् श्रौश् 25 . 11 . 28 . तपस्य--भावे घञ् . 5 तपश्चरणे पुश् . %%! भाश् आनुश् 9 अश् . तामसस्य मनोः 6 पुत्रभेदे पुश् %% हरिवंश् 7 a0 ## पुश् स्त्री (तपसी) . मत्स्यभेदे शब्दरश् . ## त्रिश् तपस् + अस्त्यर्थे विनि . 1 तापसे, 2 चान्द्रायणादिव्रतधारिणि, 3 अनुकम्प्ये, 4 दीने 5 प्रशस्ततपोयुक्ते च . स्त्रियां ङीप् %% साश् दश् . %% नैषश् . %% किराश् . %% रघुः तपस्विभ्योऽधिको योगी गीता 6 नारदे पुश् शब्दरत्नाश् 7 तपस्यामत्स्यभेदे शब्दरश् . 8 घृतकरञ्जवृक्षे पुश् 9 चटके पुंस्त्री राजनिश् स्त्रियां जातित्वात् ङीष् . 10 जटामास्यां 11 कटुरोहिण्यां स्त्री हेमचश् गौश् ङीष् . 12 महाश्रावणिकायाः स्त्री भावप्रश् हरिवंशोक्ते चतुर्थमन्वन्तरे काश्यपे 13 ऋषिभेदे तपोधृतिशब्दे प्रमाणं दृश्यम् . भागवतोक्ते द्वादशमन्वन्तरे 14 सप्तर्षिभेदे तपोमूर्तिशब्दे प्रमाणं दृश्यम् . ## पुश् तपस्विप्रियं पत्रमस्य . दमनकवृक्षे राजनिश् . ## पुश् तपस्य ग्रीष्मस्यात्ययोऽवसानं यत्र काले . 1 वर्षाकाले %% . कुमाश् . %% भाश् वश् 24 अश् . 6 तश् . 2 ग्रीष्मस्यावसाने च . ## पुश् तपस्यान्तो यत्र . 1 वर्षाकाले %% भाश् भीश् 54 अश् . 6 तश् . 2 ग्रीष्मस्यावसाने च . ## त्रिश् भ्वाश् तप--दाहे क्त . तप्ते द्विरूपकोषः . ## स्त्री नदीभेदे शब्दार्थचिश् . ## त्रिश् अतिशयेन तप्ता तप्तृ + इष्ठन् तृणोलोपः . अतिशयेन तापके . %% ऋश् 4 . 5 . 4 . ## त्रिश् तप--बाश् इष्णुच् . तापकर्तरि तपने . %% भाश् शाश् 320 अश् . ## त्रिश् अतिशयेन तप्ता तप्तृ + ईयसुन् तृणोलोपः . 1 भृशं तप्तरि 2 तपस्याकारके %% भागश् 2 . 9 . 9 . ## त्रिश् tapa--un . 1 tàpake %% çø 9 . 83 . 2 %% bhàø . 2 तापयुक्ते 3 तप्ते च . %% ऋश् 7 . 104 . 2 तपुस्तप्तः bhà0 ## त्रिश् तप--उसिन् वेदे नेकारस्य इत् . तापके . %% ऋश् 3 . 30 . 17;6 . 52 . 3 . %% निरुश् 6 . 2 स्त्रियां कृदिकान्तत्वात् वा ङीप् . 2 क्रोधे स्त्री निघण्टुः . क्रोधस्य चित्ततापकत्वात् तथात्वम् . ## पुश् तप--उसि . 1 सूर्ये 2 अग्नौ च उणाश् . 3 तापयुक्ते 4 तापये च त्रिश् . %% çø 1 . 36 . 16 he tapurjambha! तप्यमानरश्मियुक्त! अग्ने! भाश् तपुरग्राभिरृष्टिभिः . 10 . 87 . 23 . %% bhàø %% çø 6 . 52 . 2 ## त्रिश् तपसः तपस्यातः अग्नेर्वा जायते जन--ड . 1 तपस्याजाते 2 अग्निजाते अस्वप्सु स्त्री . %<ऋषींस्तपस्वतो मम तपोजा अपि गच्छतात्>% ऋश् 10 . 154 . 5 %% यजुश् 10 . 6 वाचो बन्धुः वाण्या बन्धुभूताः %% श्रुतेः %<आपोमयी वागिति>% सामश्रुतेश्च . तथा तपोजा तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजाः इति श्रुतेः %% इति शतश् ब्राश् 5 . 3 . 5 . 17 . श्रुत्यन्तरात् वेददी0 ## नश् तप इव दानमत्र . तीर्थभेदे . %% भाश् आनुश् 165 अश् . ## त्रिश् तपोधनं यस्य . तपोमात्रकारके 1 तपस्विनि . %% माघः तत्प्रियत्वात् 2 दमनकवृक्षे पुश् राजनिश् . 3 मुण्डीरीवृक्षे स्त्री मेदिश् . तप एव धनम् . 4 तपोरूपधने नश् . %% . भाश् आनुश् 52 अश् . तपोधनं मूल्यं यस्य . 5 तपसा लभ्ये स्वर्गादौ त्रिश् %% हरिवंश् 128 अश् . ## पुश् तपसि धृतिःसन्तोषो यस्य . 1 तपोरते तपस्विनि चतुर्थमन्वन्तरे 2 भार्गवे सप्तर्षिभेदे %% इत्युपक्रमे %% हरिवंश् 7 अश् . ## पुश् तपो निधीयतेऽस्मिन् नि + धा--आधारे कि उपश् सश् तपोनिधिरिव यस्य वा . तपोधने तपस्विनि %% रघुः . %% माघः . ## त्रिश् तपो बिभर्ति भृ--क्विप् तुक् च 6 तश् . तपोधारके %% हरिवंश् 8 अश् . ## त्रिश् तपःप्रचुरः तपःस्रष्टव्यपदार्थालोचनं तदात्मको वा तपम् + मयट् . 1 तपःप्रचुरे 2 स्रष्टव्यपदार्थालोचनात्मके परमेश्वरे पुश् . %% भागश् 2 . 4 . 19 . स्त्रियां ङीप् . %% harivaüø 264 aø . %% 76 aø . @<[Page 3234a]>@ ## puø तपः आलोचनभेद एव मूर्तिरस्य, तपः प्रधाना मूर्तिरस्य वा . 1 परमेश्वरे 2 तपस्विनि च . रुद्रसावर्णिरूपतामसमन्वन्तरे सप्तर्षिमध्ये 3 ऋषिभेदे च %<ऋषयश्च तपोमूर्तिस्तपस्व्यग्नीध्रकादयः>% भागश् 8 . 13 . 13 ## त्रिश् तपो मूलमस्य . 1 तपोहेतुके स्वर्गादौ तामसस्य मनीः 2 पुत्रभेदे पुश् तपस्यशब्दे दृश्यम् . ## त्रिश् तपसि रतिरस्य . 1 तपःपरायणे तामसमनोः पुत्रभेदे पुश् तपस्यशब्दे दृश्यम् . ## पुश् तपसा रविरिव . 1 सूर्यतुल्यतेजोयुक्ततपस्के चतुर्थमन्वन्तरे पौलहे सप्तर्षिभेदे तपोधृतिशब्दे दृश्यम् . ## पुश् तपोनाम लोकः . ऊर्धस्थेषु सप्तसु लोकेषु भुवनभेदे तपःशब्दे दृश्यम् . स च भूमेस्ततुष्कोटि योजनोपरि वर्तते . %% काशीखश् 23 अश् उक्तेः . स च विराट्पुरुषस्य स्तनद्वयरूपेण कल्पितः यथाह भागश् 2 . 4 . 39 . %% . ## पुश् तपसोऽवट इव . ब्रह्मावर्तदेशे त्रिकाश् . ## नश् 6 तश् . 1 तापससेव्ये वनभेदे, %% तपोवनावृत्तिपथं गताभ्याम् रघुः . 2 तन्नामके तीर्थभेदे च . ## पुश् चतुर्थमन्वन्तरे समर्षिमध्ये पौलस्त्ये 1 ऋषिभेदे तपोधृतिशब्दे दृश्यम् . 2 तामसस्य मनोः पुत्रभेदे तपस्य शब्दे दृश्यम् . ## त्रिश् तप--क्त . 1 दग्धे 2 तापयुक्ते च हेमचश् . %% श्रुतिः . %% माघः . ## नश् कर्मश् . अग्निसंयोगभेदेन विमले काञ्चने . %% दुर्गाध्यानम् . ## पुश् तप्तः कुम्भो यत्र . नरकभेदे तत्स्वरूपं यथा %% मार्कश् पुश् . ## नश् %<षट्पलन्तु पिबेदम्भस्त्रिफलन्तु पयः पिबेत् . पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते>% स्मृत्युक्ते व्रतभेदे, पयोघृतमुदकं वायुं तप्तं प्रतित्र्यहं पिवेत् स तप्तकृच्छ्र इति गौतमोक्तेः पुंस्त्वमपि . %% मनुः . तप्तानिलपानन्तु तप्तक्षीरवाष्पपानम् . एतद्धादशाह साध्यम् . जलादिपरिमाणमुक्तं ब्रह्मपुराणे %% याज्ञवल्क्यः . %% एतच्चतुरहसाध्यं तप्तकृच्छ्रम् प्राश् विश् . ## पुश् नरकभेदे नरकशब्दे दृश्यम् . ## पुश् तप्तं माषमितं सुवर्णादिकं यत्र . दिव्यभेदे . तद्विधिः वीरमित्रोदये दर्शितो यथा तत्र पितामहः %% . कर्षषोडशांशप्रमितं मण्डलं सूर्यमण्डलाकारं वर्तुलमिति यावत् . एतादृशं पात्रं घृततैलाभ्यां पूरयेदित्याह स एव %% इति . सुवर्णमाषकङ्कर्षषोडशांशप्रमाणम् . सुवर्णग्रहणं रूप्यमाषनिवृत्त्वर्थम् . तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डीकृत्य निःक्षिपेत् . अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीमध्यमाभिरित्यर्थः . इदञ्च तप्तमाषोद्धरणम् प्राड्विवा केन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरः पत्रारीपणान्तं सर्वसाधारणं कर्म विधाय %% इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रेणाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन %% मन्त्रेणाभिमन्त्र्य तप्तमाषमुद्धरेत् . अतएव वृहस्पतिः %% . कल्पान्तरमाह स एव %% . ततः प्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणं कर्म कृत्वा घृतमभिमन्त्रयेत् . मन्त्रस्तु तेनैव दर्शितः %% . ततः प्राड्विवाकः शोध्येन त्वमग्ने! सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वा मुद्रिकां ग्राहयेदित्याह स एव %% इति . अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्यं तस्यां परीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्पतिराह %% . कालिकापुराणेऽपि %% . रक्तं रक्तवर्णम् . यस्य कराग्रं विस्फोटाद्यैर्नोद्गतमित्यन्वयः . पितामहोऽपि %% . तण्डुलपरीक्षाशब्दे अधिकं दृश्यम् . ## स्त्री वैष्णवैः शरीरधार्येऽग्नितप्तधातुमयमुद्राकृतभगवदायुधचिह्ने तद्विधिः हरिभक्तिविलासे 15 विलासे . %<आषाढशुक्लद्वादश्यां हरौ शिशयिषौ सति . वैष्णवः पारणं कृत्वा तप्तमुद्राश्च धारयेत् . ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चैकान्तितर्धये . कुर्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत्>% . तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे %% . तप्तमुद्राधारणफलं वायुपुराणे %% . ब्रह्माण्डे %% . नारदीयपञ्चरात्रे द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम् . हरेः सुदर्शनं तप्नं धारयेत्तु विचक्षणः . सौपर्णे च श्रीभगवद्गरुडसंवादे तप्तमुद्राप्रकरणे %% . पाद्मे %% . किञ्च तत्रैवोत्तरखण्डे श्री शिवोमासंवादे %<शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः . हुताग्निनैव सन्तप्य सर्वपापापनुत्तये>% . %% . तदकरणे निन्दा तत्रैव %% . श्रुतयश्च %% . चक्रं बिभर्ति वपुषाभितप्त बलं देवानाममृतस्य विष्णोः . स एति नाकं दुरितं विधूय विशन्ति यद्यतयो बीतरागाः इति . ऋक्परिशिष्टे %% यजुषि ऋग्वेदीयाश्वलायन शाखायाञ्च . %% इति . छन्द ऋक् परिशिष्टे %% इति . शतपथी श्रुतिः अथर्वपरिशिष्टे तप्तचक्रादिप्रकरणे %% . %% . पाद्मे तप्तमुद्राप्रसङ्गे %% . नारदीये तप्तमुद्रा प्रसङ्गे %<श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यः पुरुषोऽथ नारी, . दृष्ट्वा नरस्तं नृपते! सवासाः स्नात्वा समर्चेद्धरिमङ्ग सद्यः>% इति . वह्व्यश्च वेङ्कटाचार्य पादप्रभृतिभिर्बुधैः . श्रुतयः स्मृतयोह्यत्र विख्याता लिखिताः पराः . अतएव तदनादरे दोषाः पाद्मे %% . अग्निपुराणे च दशरथं प्रति हतपुत्रविप्रावलापे . %<शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्मया . किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हि चित् . तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः . येन कर्मविपाकेन पुत्रशोको ममेदृशः>% . अथ तप्तमुद्रा धारणमाहात्म्यं सौपर्णे %% . वाराहे तप्तमुद्राधारणप्रसङ्गे म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति . योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे! . ब्रह्माण्डे %<आयुधैर्वैष्णवैः सर्वैस्तापितैः स्वतनुं यदि . चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम्>% . पाद्मे च %% . किञ्च अप्राकृता महात्मानी विष्णु चक्रेण लाञ्छिताः . विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः . इति अत्र निषेधवचनं निर्मूलं सद्भिरनादृतम् . समूलं यच्चतत् सम्यग्विध्यभावादिना कृततत्परम् . अथ तद्धारणप्रकारः तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः . कृष्णमभ्यर्च्य संपूज्य चक्रशङ्खौ तथा तपेत् . तत्र मन्त्रः %% इति . अथ चक्रादीना मावाहनादिमन्त्रः . ओं नतो भगवते वासुदेवाय निर्णाशितसकलरिपुध्वजाय भगवन्नारायणकराम्भो रुहस्पर्शदुर्ललिताय . %% . तथा च वाराहे . %% %% . किञ्च . %% . अथ चक्रादिप्रतिकृति द्रव्यम् . सवप्रश्वपञ्चरात्रे %% तन्निषेधकवाक्यानि वैष्णवेतरविषयाणीति वैष्णवा मन्यन्ते स्मार्तास्तु श्रुतिस्मृतिविरुद्धत्वात् एतत् नानुतिष्ठन्ति विस्तरभयात् तन्निषेधवाक्यानि नोद्धृतानि . ## पुश् तप्ता वालुका यत्र नरकभेदे नरकशब्दे दृश्यम् . ## नश् कर्मश् अच् समाश् . तप्ते रहःस्थानभेदे . ## नश् नित्यकर्मश् शुद्धरजते राजनिश् . ## पुश् तप्ता शूस्मिः सौहप्रतिना यत्र तादृशः कुण्डी यत्र . नरकभेदे नरकशब्दे दृशृम् . ## पुश् नरकभेदे तत्प्राप्तिहेतुरुक्तः भागश् 5 . 26 . यथा %% 26 तिग्मया तप्तया शूर्म्या प्रतिमया श्रीधरः ## पुश् नरकभेदे 7 तश् . नरकशब्दे दृश्यम् . ## स्त्री तप्तेन अय्यतेऽत्र अय--आधारे ल्युट् ङीप् . भूमिभेदे %% यजुश् 5 . 9 . तप्तं पुरुषमयति प्राप्नोतीति तप्तायनी . यो हि दरिद्रः क्षेत्ररहितोऽहमिति सन्तप्यते तं तापोपशात्त्यर्थं प्राप्नोषि इत्यर्थः . यद्वा तप्तः सन्नरो यस्यामयति सा तप्तायनी नमासि वेददी0 ## त्रिश् तप--यतुत् . तापके सूर्यादौ . %% ऋश् 2 . 24 . 9 . ## खेदे अकश् इच्छायां षकश् दिवाश् शभाश् परश् सेट् . ताम्यति . इरित् अतमत्--अतनीत् . तताम तेमतुः उदित् . तमित्वा तान्त्वा तान्तः . %% सुश्रुश् . %% भाश् शाश् 9030 श्लोश् . %% शतश् ब्राश् 4 . 3 . 3 . 11 . %% ऋश् 2 . 30 . 7 लुङि रूपम् . उद् + उत्कर्षेण खेदे . %% रामाश् अयोश् 65 अश् . नि + अतिशयार्थे अकश् . नितान्तम् . %% %% कुमाश् . परि + भृशं खेदे . %% सुश्रुश् . ## नश् ताम्यत्यनेन तम--करणे घञर्थे संज्ञायां घ . 1 अन्धकारे शब्दरत्नाश् . 2 पादाग्रे शब्दचश् . 3 तमोगुणे राजनिश् 4 राहौ पुश् ज्योश् 5 तमालवृक्षे पुश् शब्दचश् . ## पुश् ताम्यत्यत्र तम बा--वुन् . श्वासरोगभेदे %% सुश्रुतः . %% सुश्रुतः . ## त्रिश् तम--काङ्क्षायाम् अतच् . तृष्णापरे उज्वलश् . ## नश् तम--करणादौ--असुन् . त्रिगुणात्मकप्रधानस्व गुणभेदे %% भागश् 1 . 4 . भाश् आश्वमेधिकपर्वणि तस्य कार्यभेदादिकमुक्तं यथा %% . सांख्ये अधर्माज्ञानावैराग्यानैश्वर्याख्यास्तस्य धर्माउक्तायथा %% साश् काश् %% सांतश् कौश् . अयमंर्थः त्रयोगुणास्त्रैगुण्यं सत्वादीनि परितः स्वकर्मकरणाय चालयत् प्रवर्तयत् रजः गुरुणा गौरवान्वितेन वृण्वता यत्र यत्र कार्यजननाय तस्य प्रवृत्तिस्तत्र तत्र प्रतिबन्धकेन तमसा क्वचिदेव कार्ये प्रवर्त्यते कर्मक्षमं क्रियते इति . तथा च तस्मात् तस्मात् कार्यात् व्यावर्त्य रजसः प्रवृत्तिं रोधयित्वा तमो नियामकमिति . अन्योऽपि विशेषस्तत्रोक्तो यथा %% गुणा इति परार्थाः सत्त्वं लघुः प्रकाशकमित्यत्र च सत्त्वादयः क्रमेण निर्देक्ष्यन्ते . तदनागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां यथासंख्यं वेदितव्यम् . एतदुक्तं भवति प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्रीतिर्दुखं अप्रीत्यात्मको रजोगुणः, विषादो मोहः विषादात्मकस्तमोगुण इति . ये तु मन्यन्ते न प्रीति र्दुःखाभावादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादन्यदिति तान् प्रत्यात्मग्रहणम् . नेतरेतराभावाः सुखादयः अपि तु भावाः आत्मशब्दस्य भाववचनत्वात् प्रीतिरात्मा भावो येषां ते प्रीत्यात्मानः एवमन्यदपि व्याख्येयम् . भावरूपता चैषामनुभवसिद्धा परस्पराभावात्मकत्वे तु परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः . स्वरूपमेषामुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः अत्रापि यथासंख्यमेव . रजः प्रवर्तकत्वात्सर्वत्र लघु सत्वं प्रवर्तयेत् यदि तमसा गुरुणा न नियम्येत . तमोनियतन्तु क्वचिदेव प्रवर्तयति इति भवति तमोनियामकम् . प्रयोजनमुक्त्वा क्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च वृत्तिः क्रिया सा च प्रत्येकमभिसम्बध्यते . अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते . तथाहि सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढामिति . अन्योन्याश्रयवृत्तयः . यद्यप्याधाराधेयभावेन नाश्रयार्थो घटते तथापि यदपेक्षया यस्य क्रिया स तस्याश्रयः तथाहि सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसी प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्तमितरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेत रयोरिति . अन्योन्यजननवृत्तयः अन्यतमोऽन्यतमं जनयति जननञ्च परिणामः स च गुणानां सदृशरूपः अतएव न हेतुमत्त्वं तत्त्वान्तरस्य हेतोरभावात् . नाप्यनित्यत्वं तत्त्वान्तरे लयाभावात् . अन्योन्यमिथुनवृत्तयः अन्योन्यसहचराः अविनाभाववर्तिन इति यावत् चः समुच्चये भवति चात्रागमः %% इति . साश् तश् कौश् %% . %<ऊर्ध्वं सत्वविशालस्तमोविशालश्च मूलतः सर्गः>% . साश् काश् . %% . मनुः . चक्षुर्वृत्तिनिरोधके शार्वरादिके अन्धकारे %% %<आसादितस्य तमसा नियतेर्नियोगात्>% माघः . तच्च स्वपरप्रकाशकतेजः सामान्याभावरूपमिति नैयायिकाः अन्धकारशब्दे 209 दृश्यम् . काणादा अपि तथैवाङ्गीचक्रुस्तच्च औलुक्यशब्दे 1588 पृश् दर्शितम् . वेदान्तिनस्तु भावरूपं प्रतिपेदिरे यथा विवरणोपन्यासे . तमः प्रकाशवद्विरुद्धस्वभावयोरिति शाश् भाष्यव्याख्याने %% . 22 तमोवदावरके अज्ञाने अविद्यायां %% कुमाश् . %<आदित्यवर्णं तमसः परस्तात्>% श्रुतिः . %<आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्>% %% मनुः . सांख्योक्ते अविद्याया 23 अष्टविधे भेदे च . %% सांश् काश् . %% साश् तत्वकौश् . 24 राहौ पुश् नश् . तस्य भूछायारूपत्वात् तथात्वम् . अगुशब्दे दृश्यम् . %% नीलश् ताश् . 25 विशेषदर्शनविरोधिदोषे 26 कार्याकार्याविवेके च नश् शब्दार्थचिश् . समूहार्थकाण्डशब्दे परे कस्काश् विसर्गस्य सः . तमकाण्डः %% माघः . %% पाश् अच् समाश् . अवतमसं सन्तमसम् अन्धतमसम् . तृतीयान्तेनानेन क्तान्तस्य समासे तृतीयाया अलुक् . तमसाकृतः तमसाच्छन्न इत्यादि . तमसाकतस्येदं अण् . तामसाकृत तमःसम्बन्धिनि त्रिश् स्त्रियां ङीप् . ## पुश् तम--असच् . 1 कूपे 2 अन्धकारे च संक्षिप्तसारः 3 अन्धकारे 4 नगरे नश् त्रिकाश् . 5 नदीभेदे स्त्री %% . %% भट्टिः . %% जयमङ्गलः . गङ्गाम्बुसम्पर्केत्युक्तेः सा गङ्गासङ्गता यमुना चास्याः सन्निकृष्टस्था . सेयं वाल्मीकमुनेराश्रमनिकटस्था यथाह रामाश् आदिश् 26 aø %% . %% . %% ràmàø araø 45 aø . %% 46 aø . ## puø 6 तश् . कस्काश् विसर्गस्य सः . तमः समूहे %% माघः . ## स्त्री 6 तश् . अन्धकारसमूहे . ## त्रिश् तमस् + अस्त्यर्थे मतुप् मस्य वः सान्त त्वात् मत्वर्थे न विसर्गः . तमोयुते स्त्रियां ङीप् सा च 2 रात्रौ स्त्री निघण्टुः 3 हरिद्रायाञ्च . ## त्रिश् तमोऽस्तीति विनि सान्तत्वात् मत्वर्थे न विसर्गः . 1 तमोयुक्ते स्त्रियां ङीप् . सा च 2 रात्रौ 2 हरिद्रायाञ्च अमरः . %% . भाश् विश् 22 अश् . ## पुश् तम--कालन् . स्वनामख्याते वृक्षभेदे अमरः . %% राजनिश् . तत्पत्राकृतित्वात् 2 तिलके 3 खड्गभेदे 4 वरुणवृक्षे च मेदिश् . 5 कृष्णखदिरे शब्दचश् 6 वंशत्वचि भरतः . 7 पत्रके (तेजपात) राजनिश् . %% गङ्गास्तवः %% %% माघः . %% साश् दश् . तमालदले तु पर्युषितत्वदोषो नास्ति यथोक्तं आश् तश् योगिनीतन्त्रे %% . स्वार्थे क . तमालक तत्रार्थे वंशत्वचि च तमालवृक्षे पुश् नश् शब्दरत्नाश् . ## नश् तमालपत्रस्येवाकारोऽस्त्यस्य अच् . 1 तिलके अमरः 2 पत्रके (तेजपात) 3 तमालवृक्षे च पुश् मेदिश् . 6 तश् 4 तमालवृक्षपत्रे नश् . %% रघुः . ## स्त्री तम--कालन् संज्ञायां कन् कापि अत इत्त्वम् . 1 ताम्रवल्ल्यां 2 भूम्यामलक्यां च राजनिश् . (तमलुक) 3 देशभेदे त्रिकाश् . ## स्त्री तमालवृक्षाः बहवः सन्त्यत्र पुष्कराश् देशे इनि ङीप् . 1 तमोलिप्तदेशे (तमलुक्) हेमश् . तमालाकृतियुक्तपत्रत्वात् 2 भूम्यामलक्यां राजनिश् . ## स्त्री तम--कालन् गौराश् ङीष् . 1 ताम्रवल्ल्यां (पान) 2 वरुणवृक्षे च राजनिश् . ## त्रिश् तम--इन् वा ङीप् . 2 रात्रौ अमरः . %% माघः . 2 मोहे च तमिषीचिः . ## स्त्री तमिं मोहं सिञ्चति सिच--इन् संज्ञायां षत्वं पृषोश् दीर्घः . 1 अप्सरोभेदे . %% अथश् 2 . 2 . 53 बलवति त्रिश् %% çø 8 . 48 . 11 . %% bhàø . छाब्दसः जसः शस् . ## नश् तमोऽस्त्यत्र ज्योत्स्नेत्यादिश् निश् तमिस्रा रात्रिराश्रयत्वेनास्त्यस्य अच् वा . 1 अन्धकारे 2 क्रोधे च मेदिश् . 3 तमःप्रधानरात्रौ स्त्री अमरः 4 दर्शरात्रौ वाचस्पतिः . 5 अन्घकारततौ स्त्री मेदिश् . %% रघुः . %% कुमाश् %% किराश् . ## पुश् तमिस्रास्त्यस्य अच् तादृशः पक्षः . कृष्णपक्षे %% नैषश् . %% vçø saø 9 aø . %% 24 aø . ## नश् तमुष्टुहि इत्यादिकर्चमधिकृत्य प्रवृत्तः गहाश् छ . सूक्तभेदे . ## त्रिश् ताम्यति तम--एरु . 1 ग्लानियुक्ते %% yajuø . 1 . 23 %% vedadãø . @<[Page 3241a]>@ ## puø तमोऽन्धकार मोहमज्ञानं वा हन्ति हन--टक् . 1 सूर्ये, 2 वह्नौ, 3 चन्द्रे, 4 बोधे, 5 विष्णौ, 6 शिवे च मेदिश् . मनुष्यकर्तृके तु न टक् किन्तु अण् . तमोघात अमनुष्ये तमोनाशके त्रिश् तत्र सूर्ये %<आशुगामी तमीघ्नश्च हरिदश्वश्च कीर्त्यसे>% bhàø vaø 3 aø . %% bhàø droø 146 aø . ## puø tamasi अन्धकारे ज्योतिरस्य . खद्योते कीटे शब्दरत्नाश् . ## पुश् तमोनुदति खण्डयति नुद--क्विप् . 1 सूर्ये 2 चन्द्रे 3 वह्नौ 4 दीपे च शब्दरत्नाश् 5 अन्धकारनाशके त्रिश् %% bhàø àø 156 aø . ## त्रिश् तमोऽज्ञानमन्धकारं वा नुदति नुद--क . 1 अन्धकारनाशके 2 अज्ञाननाशके 3 ईश्वरे पुश् . %% महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः मनुः . ## पुश् तमोऽपहन्ति अप + इन--ड . 1 सूर्ये 2 चन्द्रे 3 वह्नौ 4 बोधे च मेदिश् . 5 तमोनाशकमात्रे प्रदीपादौ त्रिश् %% माघः . %% रघुः . 6 मोहनाशके %<आगमादिव तमोऽपहादितः>% किराश् . बुद्धेरज्ञाननाशकत्वात् तथात्वम् %% वेदान्तकाश् . ## पुश् तमो भिनत्ति भिद--क्विप् . 1 शार्वरतमोभेदके खद्योते शब्दरश् 2 तमोभेदकमात्रे त्रिश् क . तमोभिदोऽप्युक्तार्थे त्रिश् . ## पुश् तमसि मणिरिव . 1 खद्योते त्रिकाश् . 2 गोमेदके मणौ राजनिश् . ## त्रिश् तमआत्मकम् तमःप्रचुरं वा तमस् + मयट् . 1 अन्धकारात्मके 3 अज्ञानात्मके 3 तमःप्रचुरे च . 4 राहौ puø %% vçø saø 5 aø . राहोश्च यथा तमोरूपत्वं तथा अगुशब्दे 48 पृश् उक्तम् . %% भागश् 3 . 20 . 22 . तमोमयमन्धकारप्रचुरं रात्रिरूपं कायमित्यर्थः . ## पुश् 6 तश् . 1 सूर्ये 2 चन्द्रे 3 वह्नौ 4 ज्ञाने च %% सुन्दरसमस्यापूरणम् . तमःशत्रुप्रभृतयोऽप्यत्र . ## स्त्री तमसाऽल्पं लिप्यते स्म करणोपपदे लिप--क्त उपश् सश् ङीप् . देशभेदे . (तमलुक) शब्दरत्नाश् . ## पुश् 6 तश् . तमसो विलारे निद्रासस्यादौ तमःशब्दे दृश्यम् . तमसेव विकारो यत्र . 2 रोगे राजनिश् . 3 तमिस्रारात्रौ शब्दार्थचिश् . ## त्रिश् तमसि शार्वरे, तमसा आवरकेणाज्ञानेन वा बर्धते वृध--क्विप् 7 तश् 3 तश् वा . 1 तमसि रात्रौ वर्धमाने प्रचुरसञ्चारिणि राक्षसादौ . %% ऋश् 7 . 140 . 1 . 2 अज्ञानवृद्धे च . ## त्रिश् तमोहन्ति हन--क्विप् . अज्ञाननाशके %% ऋश् 1 . 140 . 1 . तमोहन्तरि 2 सूर्ये 3 चन्द्रे च %% ज्योश् तश् . ## त्रिश् तमोहरति हृ--अच् 6 तश् . 1 अन्धकारनाशके 2 अज्ञाननाशके च 3 सूर्ये 4 चन्द्रे च पुश् शब्दरश् %% शब्दार्थचिश् धृतवाक्यम् ## तम्ब--अच् पृषोश् वा . सौरभेय्याम् हेमचश् . ## गतौ भ्वाश् परश् सकश् सेट् . तम्बति अतम्बीत् . ततम्ब ## स्त्री तम्ब--ण्वुल् टाप् कापि अत इत्त्वम् . सौरभेय्यां हेमचश् . ## पुश् तम्ब--बाश् ईरन् . %% नीश् ताश् उक्ते योगभेदे . ## त्रिश् ताम्यत्यनेन तम--करणे र . ग्लानिसाधने %% ऋश् 10 . 73 . 5 . ## गतौ रक्षणे च भ्वाश् आश् सकश् सेट् . तयते अतयिष्टतेये . ## पुश् तॄ--भावे अप् . 1 तरणे %% %% मनुः कर्तरि अच् . 2 कृशानौ पुश् मेदिश् . तरत्यनेन करणे अप् . 2 आतरे पणादौ . %% मनुः . ## पुश् तरं गतिं मार्गं वा क्षिणोति मितद्रुश् डु . मृगादने क्षुद्रव्याघ्रे अमरः . %<श्वा कृष्णकर्णो गर्दभस्तरक्षुस्ते रक्षसामिन्द्राय>% यजुश् 24 . 40 . प्रश्वमेधे राक्षसेन्द्रदेवताकपशुकथनम् . %% harivaüø 165 aø . ## puø té--अङ्गच् . (ढेउ) ऊर्मौ वायुना जलस्य सञ्चालनेन तिर्यगूर्धादिप्लवने अमरः . %% रथुः 2 वस्त्रे 3 हयादीनां समुत्फाले उणादिश् . ततः तारकाश् इतच् तरङ्गित जाततरङ्गे त्रिश् . %% भाश् भीश् 88 अश् . पुष्कराश् देशे इनि ङीप् तरङ्गिन् तरङ्गयुक्तदेशे त्रिश् . नद्यां स्त्री ङीप् . ## स्त्री तरङ्ग + पुष्कराश् नदी रूपदेशे इनि ङीप् . नद्याम् अमरः . %% माधः . %% भाश् भीश् 94 अश् . ## त्रिश् तरङ्गः संजातोऽस्य तारश् इतच् . 1 जाततरङ्गे 2 चञ्चले च . तरङ्गशब्दे उदाश् द्वश्यम् . ## पुश् तृ--करणे कर्मणि भावे वा ल्युट् . 1 प्लवे (भेला) 2 स्वर्गे . 3 प्लवने 4 देशान्तरगमने 1 पारगमने च नश् शब्दार्थचिश् %% मोहमुद्गरः . %% कात्याश् श्रौश् 1 . 713 ## पुश् तॄ--अनि . 1 सूर्ये, 2 भेलके, 3 अर्कवृक्षे, च अमरः 4 किरणे हेमचश् 6 ताम्रे च . 7 नौकायां, 8 घृतकुमा र्याम् स्त्री मेदिश् . वा ङीप् नौकायां 9 तारके 10 शीघ्रगन्तरि त्रिश् . %% çø 7 . 67 . 8 . %% bhàø 11 शत्रूनुतीर्य वर्तमाने %% ऋश् 3 . 49 . 3 शत्रूनुत्तीर्यवर्तते इति तरणिः भाश् %% वोपदेवः . ## पुश् तरणेः पोत इव . काष्ठाम्बुवाहिन्यां जटाश् . ## नश् तरणिप्रियं रत्नम् . सूर्यप्रिये 1 माणिक्ये राजनिश् तरणिमणिप्रभृतयोऽप्यत्र ग्रहयज्ञशब्दे 2763 पृश् दृश्यम् ## स्त्री taratya'nayà तॄ--करणे ल्युट् ङीप् . 1 नौकायां शब्दरत्नाश् 2 पद्मचारिणीलतायां शब्दचश् . 3 घृतकुमार्यां राजनिश् . ## पुश् नश् . तॄ--अण्डच् . 1 बडिशीसूत्रबन्धनकाष्ठे, (छिप) 2 प्लवे पुश् . 3 न्त्रैकायां स्त्री मेदिश् स्त्रीत्वपक्षे गौश् ङीष् . 4 कुम्भतुम्बीरम्भादिकृतप्लवे शब्दरत्नाश् 5 देशभेदे पुश् शब्दरश् . ## नश् तरण्ड + संज्ञायां कन् . तीर्थभेदे %% भाश् वश् 83 अश् . 2 वडिशसूत्रमध्यवद्धलधुकाष्ठभेदे (फाता) नश् . %% काशीखश् 33 अश् . 03 नौकायां स्त्री गौराश् ङीप् शब्दरत्नाश् . @<[Page 3242b]>@ ## स्त्री तरण्ड एव पाद इव तरणहेतुत्वात् यस्याः . नोकाभेदे शब्दरत्नाश् . ## तरण गतौ कण्ड्वाश् यक् भ्वाश् पश् सकश् सेट् . तरण्यति अतरणीत् अतरण्यीत् . ## त्रिश् तरत्समेत्यादि ऋचः सन्त्यत्र अच् . पावमानसूक्तानुर्गते सूक्तभेदे तरत्समन्दीयशब्दे दृश्यम् . %<शुद्धवत्योऽथ कुष्माण्ड्यः पावमान्यस्तरत्समाः>% हेमाद्रि श्राद्धकल्पधृतवाक्यम् . ## नश् पावमानसूक्तान्तर्गते सूक्तभेदे . %% मनुः . %% कुल्लूश् . ताश्च ऋचः ऋश् 9 . 58 . 1 प्रभूतयश्चतस्रः . ## त्रिश् तरेति तमेति प्रत्ययार्थो बोध्यतयाऽस्त्यत्र अच् . नूनाधिकभावेन वर्तमाने तरतमौ हि प्रत्ययौ न्यूनाधिकभाववोधकाविति तदर्थकत्वादस्य तथात्वम् . %% सुश्रुश् . तस्य भावः ष्यञ् . तारतम्य न्यूनाधिकभावे नश् %% शाश् भाश् . ## स्त्री तॄ--करणे अदि . 1 प्लवे भेलके . कर्तरि अदि . 2 कारण्डवखगे च मेदिश् . ## स्त्री तरेण तरणेन दीयते खण्ड्यते दो--खण्डने घञर्थेक गौराश् ङीष् . कण्टकयुक्तवृक्षभेदे . राजनिश् . %% राजनिश् . टाप् तरदाप्यत्र तरटीति पाठान्तरम् . ## स्त्री पक्वान्नभेदे %% शब्दार्थचिश् वाक्यम् . ## पुश् तॄ--झच् . 1 समुद्रे, 2 प्लवे, 3 भक्ते, 4 राक्षसे च 5 नौकायां स्त्री गौराश् ङीष् . उणादिकोश् . ## नश् कुरुक्षेत्रस्थानभेदे . %% भाश् वश् 834 अश् . ## नश् तरस्य नद्यादिपारयानस्य पण्यं शुल्कम् . नद्यादेः पारयानार्थे देये शुल्के आतरे (भाडा) अमरः . @<[Page 3243a]>@ ## स्त्री करपालिका + पृषोश् . खड्गभेदे हेमचश् . ## नश् मध्यजलके फलभेदे कालिङ्गशब्दे 297 पृश् तद्गुणादि दृश्यम् . %% . उत्तरकामाख्यातन्त्रम् . ## पुश् तॄ--अलच् . 1 हारमध्यस्थे मणौ, अमरः 2 हारे, . 3 तले मेदिश् . 4 चपले, 5 कामुके, 6 विस्तीर्णे, 7 भास्वरे, 8 मध्यशून्ये--द्रव्ये, 9 द्रवीभूते पदार्थे च त्रिश् हेमचश् . 12 हीरके रत्ने 10 यवाग्वाम्, 11 सुरायाञ्च स्त्री घरणिः तत्र भास्वरे %% किराश् %% कादश् . %% साश् दश् . %% रघुः . %% माघः . हारमध्यमणौ %% भाश् कश् 94 अश् 14 अश् . हारांस्तरलविद्धाश्च सूर्यभासा विभूषिताः हरिवंश् 152 अश् . भृशाश् अभूततद्भावे क्यङ् . तरलायते %% उद्भटः . ## स्त्री तरलं चञ्चलं लोचनं यस्याः . चञ्चलनयनायां स्त्रियां हेमचश् 2 चञ्चलनेत्रयुक्तमात्रे त्रिश् कर्मश् . 3 चञ्चले नेत्रे नश् . ## त्रिश् तरल इवाचरति तरलं करोति तरल + क्विप्--णिच् वा क्त . 1 आन्दो लिते, 2 कम्पिते, 3 धूते, 4 लुलिते च हेमश् . ## पुश् तरं शत्रूणां गतिं वारयति वृ--णिच्--इन् . खड्गभेदे . (तरवार) इति भाषा . हेमचश् असिशब्दे 551 पृश् तल्लक्षणादिकमुक्तं युक्तिकल्पतरावत्र विशेष उक्तो यथा %% . खड्गस्य शताङ्गनामानि लौहार्णवे %% . तस्य चत्वारि रूपाणि . %% . चतस्रो जातयः . %% . त्रिंशन्नेत्राणि . %% . त्रिंशदरिष्टानि %% . द्विविधा भूमिः %% . अष्टधा ध्वनिः . %% . द्विविधं मानम् . %% सूत्राध्यायः . %% . लौहदीपे %% 5 . शार्ङ्गधरीये एका स्थूला सिता रेखा भूमिर्नीला दृढा यदि . स्थूलाङ्गमङ्ग वज्रं तद्विद्याल्लक्ष्मीयशःप्रदम् . एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः . एतं महान्तमपरे वदन्ति स्वड्कोविदाः 6 . घृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् . अङ्गवज्रं भवेत्तस्य द्विधा भूमिः सिताऽसिता 7 . लौहप्रदीपे %% . लौहप्रदीपे %<ऊर्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते . लाङ्गलाङ्गन्तु तद्विद्यात् स्पर्शे तस्याऽहिनाशनम् 22 . अङ्गं मरीचसङ्काशं भवेद्भूमिः सितेतरा . मरिचाङ्गमिदं वज्रं तत्क्षते कटुरक्तता . तत्प्रक्षालनतोयेन नश्यन्ति पीनसादयः 23 . यदा सर्पफणाकारमङ्गं भूमिस्तु निर्मला . भुजङ्गवज्रं तद्विद्यात्तत्क्षते विषबद्रुजा . तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते . एकस्यास्य प्रसादेन कृत्स्नां शास्ति महीं नृपः 24 . यदाऽश्वखुरसङ्काशमङ्गं भूमिस्तु निर्मला . अश्वाङ्गमिति तं विद्यात् खड्गं परमदुर्लभम् . तस्य संयोगमात्रेण vàjãmandã'pi धावति . तस्य क्षालनतोयेन हयानां रोगनाशनम् . एतत्क्षते भृशं मूर्छा दाहश्च भ्रम एव च 25 . मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा . बर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते . सर्पाणामिह सर्वेषामस्य स्पर्शासहिष्णुता . एतदेव नृपतिभिर्भाग्यैः कुत्रापि लभ्यते 26 . भूमिरञ्जनशुङ्काशाधारा चास्य सिता भवेत् . अञ्जनाख्यमिदं प्रायः सर्वदैवोपलभ्यते>% . लौहप्रदीपे %% . शार्ङ्गधरीये %% . %<आसीमकोणिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् . क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः . इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः . अस्य क्षतेषु वलवान् दाहो मदविशेषितः 29 . यदङ्गं मक्षिकाकारं भूमिश्चैव सिताऽसिता . स्नेहं शुष्यति वैवात्र मक्षिकाङ्गं तमादिशेत् 30 . अङ्गं यदा तुषाकारं या च भूमिः सिताऽसिता . तुषबज्रमिदं ख्यातं प्राह नागार्जुनो मुनिः 31 . अङ्गं यवफलाकारं भूमिः कृष्णा सिता तथा . यवाङ्गमिति तं विद्यात्तत्स्पर्शे कण्डुसम्भवः . एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः 32 . अङ्गं व्रीहि प्रसूनाभं भूमिर्ध्रूम्रा क्षते ऽतिरुक् . तद्व्रोहिवज्रं जानीयाच्छत्रूणां भयबर्धनम् 33 . अतसीफलसङ्काशमङ्गं भूमिः सिताऽसिता . अतसीवज्रमाहुस्तं तत्क्षते शिरसोरुजा 34 . यदा सर्षपवीजाभमङ्गं भूमिः सिताऽसिता . खरधारः खरस्पर्शः सर्षपाङ्गः सदुर्लभः 35 . सिंह्याकारं भवेद्यस्य भूमिर्यस्य सिताऽसिता . सिंहीवज्रन्तु तद्विद्यात्तत्क्षते प्रलपेन्नरः . एतद्धावनतोयेन कासरोगापनाशनम् 36 . अङ्गं तण्डुलसङ्काशं भूमिर्ध्रुम्रा सिताऽसिता . तण्डुलाङ्गमिमं विद्याद्यशःश्रीबलवद्धनम् . एतत्पर्युषितं तोयं तण्डुलोदकसन्निभम् . अस्य प्रभावान्मनुजोभ्रष्टां हि लभते श्रियम् 37 . अङ्गञ्चेद्गोक्षुराकारं भूमिराघातनिःसहा . खड्गाधममिदं विद्याद्गोवज्रं नाम नामतः 38 . स्थूला दीर्घाः सिराः कृष्णा भूमिश्चैव सिताऽसिता . सिराङ्गमिति तं ब्रूयादेनं खड्गाधमं बुधाः 39 . शिवलिङ्गाकृतिश्चाङ्गे धाराचैव सिताऽथवा . शिवाङ्गमिति तं ब्रूयाच्छत्रूपक्षनिसूदनम् 40 . यदा व्याघ्रनखाकारमङ्गं भुमिस्तु पिङ्गला . नखवज्रमिदं विद्यात् तत्क्षते श्वयथुर्भवेत् . एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि 41 . ग्राह पुच्छीपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः . ग्राहाङ्गमिति जानीयाच्छत्रुवंशोपनाशनम् . अस्य स्पर्शनमात्रेण जीवन्मत्स्या जहत्यसून् 42 . यदा मनुजनेत्राभमङ्गं भूमिः सिताऽसिता . नेत्राङ्गमिति जानीयात् संग्रामे विजयप्रदम् . एतद्धावनतोयेन नूनमन्धोऽपि पश्यति 43 . अङ्गं केशसमं यस्य भूमिर्धूम्रा सिताऽसिता . केशाङ्गमिति जानीयात् क्लेशदुःखभयापहम् 44 . निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्वुधाः . एतद्धि प्रायशो लोके दृश्यते द्विजसत्तम>%! 45 . पद्मपुराणे %% . लौहार्णवे %% 77 . लौहप्रदीपे %% . अङ्गाध्यायः . खड्गस्य रूपाणि यथा . %% . रूपाध्यायः जातिश्चतुर्विधा प्रोक्ता खड्गानां या पुरा मया . सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते . शुद्धाङ्गः शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः . मृदुस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुणः . खड्गं व्राहणजातिं तं प्राह नागार्जुनो मुनिः . अस्य क्षते भवेच्छोथो थोरः सर्वाङ्गगोचरः . मूर्छा पिपासा दाहश्च ज्वरा मृत्युश्च जायते . अघृष्टं त्रिफलाकलकमर्धरात्रिन्दिवोषितम् . मलिनत्वं न सन्धत्ते निर्मलं कुरुते परम् . तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः . दहेत् सर्वं न तु करं पुरुषस्य हि धारिणः . गायत्र्युच्चारमात्रेण खरतां व्रजति स्फुटम् . एष खड्गवरः सर्वमरिष्टं नाशयेद्ध्रुवम् . अस्य प्रसादात् पुरुषस्त्रिलोकमपि साधयेत् . तस्मादेष मनुष्याणां सुलभो न हि भूतले . दृश्यते प्रायशः स्वर्गे कुशद्वीपे हिमालये 1 . धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम् . सर्वाघातसहं सर्वनेत्रवर्णस्वराकरम् . खड्गं क्षत्त्रियजातिं तं जानीयात् खड्गकोविदः . अस्य क्षते भवेद्दाहस्तृषा दाहो ज्वरो भ्रमः . मृत्युश्च जायते शाणे वमेद्वह्निकणान् बहून् . संस्कारे चाप्यसंस्कारे नैर्मल्यं तस्य लक्ष्यते . शाणेऽप्यशाणे खरता मूर्ध्नि चात्यन्ततीक्ष्णता . रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम् . अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते 2 . नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत् . शाणेन खरता चास्य खाततुल्यं निकृन्तति . वैश्यजातिरयंखड्गः क्षते त्वङ्मात्रदर्शनम् . नात्युत्कृष्टो नातिहीनः सर्वत्रैवोपलभ्यते 3 . सजलाम्भोदसङ्काशः स्थूलधारो मृदुस्वरः . संस्कारे चैव मलिनः शाणे चापि खरेतरः . शूद्रजातिरयं खड्गः क्षते नाल्पाऽपि वेदना . दूरादेषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः . प्रायशः सर्वलोकेषु ह्ययमेवोपदृश्यते 4 . द्वयोर्लक्षणमालोक्य जारजं खड्गमादिशेत् . त्रयाणां लक्षणेनैव त्रिजातिं खड्गमादिशेत् . चतुर्णां लक्षणेनैव जातिसङ्कर उच्यते . अथ त्रिंशन्नेत्राणां लक्षणानि %% . अथ त्रिंशदरिष्टानां लंक्षणानि छिद्रवद्दृश्यते खड्गे स्वभावेन च लक्ष्यते . छिद्रारिष्टमिदं विद्धि भर्तुर्वीर्यबलापहम् 1 . यदा काकपदाकारमरिष्टं दृश्यते क्वचित् . अयं काक पदारिष्टः सर्वाभीष्टविनाशनः 2 . रेखाकारं यदारिष्टमूर्ध्वं वा तिर्यगेव वा . रेखारिष्टमिदं विद्धि भर्तुवीर्यबलापहम् 3 . भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः . भर्तुः कुलं यशो राष्ट्रं नाहत्वा त व्रजेत् स्वयम् 4 . यदा भेकशिरोरूपमरिष्टं दृश्यते क्वचित् . भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् 5 . अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते . अयं खड्गाधमः कुर्यात् पत्युः पातालसङ्गमम् 6 . विडलनयनाकारो विन्दुरेकोऽतिविस्तरः . विडालारिष्टमेतत् स्यात् भर्तुः सर्वार्थनाशनम् 7 . अरिष्टं शर्कराकारं यदा स्पर्शेन बुध्यते . शर्करारिष्टमेतत् स्याद्धनबुद्धिविनाशनम् 8 . यदा नीलीरसाभासमरिष्टं दृश्यते क्वचित् . नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाशनम् 9 . अरिष्टे मशकाकारे मशकारिष्टमुच्यते . भर्तुः कुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत् 10 . भृङ्गम प्रतिमो विन्दुरेकोऽनेकोऽथ वा यदा . भृङ्गमारिष्ट इत्येष धृतिस्मृतिविनाशनः 11 . सूचीरूपमरिष्टञ्चेदूर्धं वा तिर्यगेव वा . सूच्यरिष्टमिदं नाम भर्तुः कुलविनाशनम् 12 . त्रयश्चेद्विन्दवो राजन्! पङ्क्तयो विषमेण वा . उपर्युपरि वाधोऽधस्त्रिविन्द्वाख्यमरिष्टकम् . तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत् 13 . कालिकारिष्टमित्येतद्धि धीधृतिस्मृतिनाशनम् 14 . एकत्र यदि नह्येष प्रयत्नेनापि संवृतः . दारीनाममहारिष्टं सर्वाभीष्टविनाशनम् . अनेकगुणसम्पन्नः खड्गोलोकैर्न गृह्यते 15 . कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम् . भर्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत् 16 . काकाकृति यदा रिष्टं काकारिष्टं तदोच्यते . अनेन भर्तुः संग्रामे भङ्ग एवोपजायते 17 . अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते . भर्तुर्यशो बलं वीर्यं बुद्धिं प्रीतिञ्च नाशयेत् 18 . यदान्यल्लोहशकलं लग्नं स्यादिव लक्ष्यते . शकलीति स वै खड्गः सर्वाभीष्टनिसूदनः 19 . क्रीडीमुखसमाकारं यस्यारिष्टं प्रदृश्यते . क्रोड्यरिष्टमिदं नाम भर्तुः सर्वार्थनाशनम् 20 . कुशपत्रसमाकारं यत्रारिष्टं तु लक्ष्यते . कुशपत्रारिष्टमिदं भर्तुर्दुःखाय कीर्तितम् 21 . यस्मिन्निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् . जलारिष्टमिदं नाम भर्तुः कुलधनापहम् 22 . एकैकरेखा दीर्घाग्रा यदा पल्लविनी भवेत् . स्पर्शे नखे करेणेदं करालारिष्टमुच्यते . अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्न हि . दर्शनादेव नश्यन्ति यशोलक्ष्मी जयादयः 23 . अरिष्टे कङ्कपत्राभे कङ्कारिष्टं तदुच्यते . अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम् 24 . खर्जूरवृक्षप्रतिमं यदाऽरिष्टन्तु लक्ष्यते . खर्जूरारिष्टमेतत् स्याद्भर्तुः कुलधनापहम् 25 . गोशृङ्गाभमरिष्टञ्चेत् शृङ्गारिष्टं तदोच्यते . अनेन भर्तुर्नश्यन्ति लक्ष्मीबलकुलादयः 26 . गोपुच्छाकृति चेत् स्वड्गे अरिष्टं संप्रवीक्ष्यते . पुच्छारिष्टमिदं नाम भर्तुः सर्वार्थनाशनम् 27 . खनित्राभमरिष्टञ्चेत् खनित्रारिष्टमुच्यते . शूराणामपि संग्रामे भङ्गमेतत् प्रयच्छति 28 . अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते . अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा . अयमायुः श्रियं हन्ति विद्यां बलमशेषतः 29 . अरिष्टं वडिशाकारं वडिशारिष्टमुच्यते . करोति कुटिलं सर्वं भर्तुः कुलनिकृन्तनम् 30 . इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः . विचार्येतानि मतिमान् खड्गं कोशे निधापयेत् . दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम् . अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम् . अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम् . अन्योन्यमशुभं हन्याद्विषस्य हि विषं यथा . एकमारभ्य सप्रान्तमरिष्टं प्राह नान्यथा . यथोत्तरं द्विगुणितं फलमाहुर्मनीषिणः . अरिष्टाध्यायः . अथ द्विविधभूमिः . %% . दिव्यलक्षणं यथा %% 1 . अथ भौमलक्षणम् . वृहद्धारीते %% . तद्यथा %% . तथा . %% . अथाष्टधा ध्वनिः . %% . तद्यथा . %% . अथ द्विविधमानम् . %% . नागार्जुनोऽपि %% . भोजस्तु %% युक्तिकल्पतरुः . ## नश् तॄ--करणादौ यथायथम् असुन् . 1 बले 2 वेगे, 3 तीरे, 4 वानरे च . 5 रोगे शब्दार्थचिश् . %% %% %% इति च माघः . %% रघुः . ## नश् तॄ--असच् . मांसे अमरः . %% कात्याश् श्रौश् 24 . 5 . 20 . %% कर्कः . तरस् + अस्त्यर्थे अच् . 2 वेगयुक्ते tri0 ## पुंस्त्रीश् तरस इवाचरति तरस + क्विप् शतृ . मृगभेदे स्त्रियां ङीप् . %% çø 10 . 95 . 8 . %% màø . ## puø taratyanena té--आनच् सुट् च . नौकायां उज्वलद0 ## नश् 6 तश् . आतर (पारेर भाडा) ग्रहणस्थाने जटा0 ## त्रिश् तरोऽस्त्यत्र वा मतुप् मस्य वः मत्वर्थे . सान्तत्वात् 1 वेगयुक्ते भत्वम् 2 रोगिणि च . स्त्रियां ङीप् . 3 चतुर्थमनोः पुत्रभेदे . %% हरिवंश् 7 अश् . ## पुश् तरस् + अस्त्यर्थे विनि सान्तत्वात् भत्वम् . 1 वायौ 2 गरुडे राजनिश् 3 वेगवति, 4 शूरे च त्रिश् अमरः . %% %% रघुः . स्त्रियां ङीप् . %% भागश् 8 . 10 . 23 . ## पुश् तरे तरणे अन्धुरिव गभीरत्वात् . नौकाभेदे वहित्रे त्रिकाश् . ## पुश् तराय तरणाय अलति पर्याप्नोति अल--उन् . नौकाभेदे हाराश् . ## स्त्री तॄ--करणे इ . 1 नौकायाम्, 2 वसनपेटके, इवसनदशायाञ्च हेमचश् . %% उद्भटः . %% भाश् अनुश् 47 अश् . वा ङीप् . %% माघः . ## पुश् तराय तरणाय हितः बाश् ठन् . 1 प्लवे त्रिकाश् 2 नौकायां स्त्री हाराश् . तरे तरणार्थं देयशुल्कग्रहणेऽधिकृतः ठन् . 3 तरणशुल्कग्रहणाधिकारिणि . %% याज्ञश् . %% मिताश् . ## स्त्री तरस्तरणं कार्यतयास्त्यस्याः इनि ङीप् . नौकायाम् हेमचश् . ## तरिण + गतौ कण्ड्वाश् यक् पश् सकश् सेट् . तरिण्यति अतरण्यी(णी)t . ## स्त्री तरो जातोऽस्याः तारकाश् इतच् . 1 तर्जन्यां शब्दचश् . 2 गृञ्जने . (गांजा) तन्त्रम् %% कुलार्णवतन्त्रम् . @<[Page 3252a]>@ ## नश् तरत्यनेन तॄ--ष्ट्रन् . तरणसाधने नौकादौ . %% भाश् उश् 62 अश् . ## पुश् तरेः रथ इव चालकत्वात् . अरित्रे हाराश् . ## स्त्री तरि + ङीप् . 1 तरिशब्दार्थे 2 धूमे च त्रिकाश् 3 द्रोण्यां जटाधरः . 4 वस्त्रदशायां मेदिश् . ## त्रिश् अतिशयेन तरीता ईयमुन् तृणो लोपः . अतिशयेन तारके %% ऋश् 5 . 41 . 12 . स्त्रियां ङीप् इष्ठन् . तरिष्ठोऽप्युक्तार्थे त्रिश् . ## पुंनश् . तॄ--ईषन् . 1 शुष्कगोमये 2 नौकायाञ्च उज्वलदश् 3 शोभनाकारे भेले 4 व्यवसाये उणाश् 5 समुद्रे 6 समर्थे च संक्षिप्तसाश् . 7 स्वर्गे पुश् 8 इन्द्रकन्यायां स्त्री मेदिश् . ## पुश् तॄ--ईषन् छन्दसि नकारस्य नेत्त्वम् . तरणे %% çø 5 . 10 . 6 %% bhàø %% माधवः . ## पुश् तरन्त्यनेन नरकमारोपकाः té--un . 1 वृक्षे अमरः . %% भागश् 1 . 2 . 3 %% रघुः . %% भट्टिः . %% माघः . 2 तारके त्रिश् %% विष्णुसश् भूर्भुवःस्वस्तरुः लोकत्रयतारकः भाश् 3 तरुविकारे च . %% ç05 . 44 . 5 %% . ## पुश् तरौ कूणयति कूणि--इन् 7 तश् . वाग्गुद खगे त्रिकाश् . ## त्रिश् तॄ--वाश् उक्षन् . 1 तारके 2 गवाश्वादीनां पालनाधिकृते ca . %% çø 8 . 46 . 32 . %% bhàø . ## puø तरूणां समूहः तरु + ख(ष)ण्ड . वृक्षसमूहे एवं वृक्षख(ष)ण्डादयोप्यत्र . %% रामाश् किश् 12 अश् . %% पञ्चतश् . कदलीख(ष)ण्डः . भाश् và0 ## नश् जीव्यतेऽनेन जीव--क्ररणे ल्युट् 6 तश् . वृक्षमूले शब्दचश् . ## नश् तृ--उनन् . 1 कुब्जपुष्पे (सेओति) मेदिश् 2 स्थूलजीरके 3 एरण्डवृक्षे पुश् राजानश् . 4 यूनि 5 नवे च त्रिश् मेदिश् %% भाश् विश् 33 अश् . %% छन्दोमश् . %% कुमाश् . %% रसगङ्गाश् . %% सरस्वतीध्यानम् . तरुणस्य भावः इमनिच् . तरुणिमन् तरुणभावे पुश् . %% काव्यप्रश् . त्व तरुणत्व नश् . तल् तरुणता स्त्री ष्यञ् तारुण्य नश् तत्रार्थे . %% साश् दश् . ## पुश् कर्मश् . %<आसप्तरात्रं तरुणं ज्वरमायुर्मनीषिणः>% इति चक्रदश् उक्ते सप्तरात्रमध्यजाते ज्वरे . ## नश् कर्मश् . सद्योजाते दधनिं . %<शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि . प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट्>% चाणक्यम् . ## अतरुणस्तरुणो भवति भृशाश् अभूततद्भावे क्यङ् अतरुणस्य तरुणताप्राप्तौ अकश् आत्मश् सेट् . तरुणायते अतरुणायिष्ट . %% सुश्रुतः . %% हरिवंश् 27 अश् . ## स्त्री तरुण + मध्यमवयोवाचित्वात् ङीष् . 1 युबत्यां स्त्रियां %% . %% माघः . 2 घृतकुमार्यां 3 दन्तीवृक्षे 4 चिडानामगन्धद्रव्ये 5 कुब्जवृक्षे (सेउती) च राजनिश् . ## पुश् तरुणीनां कटाक्षाणां माला यत्र प्रियत्वात् . 1 तिलकवृक्षे राजनिश् . 6 तश् . 2 तरुणीकटाक्षाणां श्रेणौ च स्त्री . ## नश् 6 तश् . 1 वृक्षमूले . %% माघः . 2 तरुस्वरूपे च . ## त्रिश् तॄ--तृच् %% pàø niø uñ åñ và . तारके . %% %% सिरुश् 10 . 8 . %% 1 . 129 . 2 . ## स्त्री तरौ तोलयति दोलयति वा तनुम्, तुल--उन्मितौ दुल--उत्क्षेपे वा ण्वुल् टाप् कापि अतैत्त्वम् पृषोश् . (वादुड) खगभेदे हाराश् . तस्य वृक्षे स्वदेहस्य तो(दो)लनात् तथात्वम् . ## त्रिश् तॄ--बाश् उत्र . तारके . %% çø 4 . 21 . 2 %% bhàø . ## puø tarornakha iva क्षतसाधनत्वात् . कण्टके हारा0 ## पुश् तरुं भुङ्क्ते भुज--क्विप् 6 तश् . (परगाछा) वन्दाके राजनिश् . ## पुश् स्त्री तरौ मृग् इव तत्र धावकत्वात् . वानरे शब्दचश् स्त्रियां जातित्वात् ङीष् . ## नश् तरूणां रागोरक्तता यस्मात् 5 बश् . नवपल्लवे हाराश् . ## पुश् तरूणां राजा उच्चत्वात् टच् समाश् . 1 तालवृक्षे राजनिश् . 2 तरुश्रेष्ठवृक्षमात्रे च . %% हरिवंश् 126 अश् . आर्षे क्वचित् न टच् . %% हरिवंश् 126 अश् . ## स्त्री तरुषु रोहति रुह--क . 1 वन्दाके (परगाछा) राजनिश् . 2 वृक्षरोहिमात्रे त्रिश् . ## स्त्री तरौ रोहति रुह--णिनि ङीप् . 1 वन्दाके 2 वृक्षरोहिमात्रे त्रिश् . स्त्रियां ङीप् . ## स्त्री तरोर्वल्लीव . वन्दाके राजनिश् . ## स्त्री तरोर्विलासिनीव . नवमल्लिकायाम् . शब्दार्थचिश् . ## त्रिश् तरुः अस्त्यत्र लोमाश् श . तरुयुक्ते ## त्रिश् तरौ शेते शी--णिनि . खगमात्रे हाराश् स्त्रियां ङीप् ## त्रिश् तॄ--बाश् उषन् . तारके . %% çø 6 . 15 . 3 . %% bhàø . ## हिंसायां बधकर्मसु %% निघण्टूक्तेः दिवाश् पश् सकश् सेट् . तरुष्यति अतरोषीत् . %% 8 . 99 . 5 . %% भाश् . %% निरुश् 5 . 2 %% निरुक्तधृतश्रुतिः वेदे गणव्यत्ययः . ## नश् तरुष्यति हिनस्त्यत्र तरुष--आधारे kvip . yuddhe %% çø 6 . 25 . 4 %% bhàø . ## triø té--usi . tàrake . %% çø 3 . 2 . 3 %% bhà0 ## puø 6 तश् . 1 कर्पूरे हाराश् . 6 तश् 2 वृक्षसारमात्रे च . %% सुश्रुश् . ## स्त्री तरौ तिष्ठति स्था--क . वन्दाके (परगाछा) राजनिश् . ## पुश् तरोः उट इव . उत्पलकन्दे %% राजबल्लभः . @<[Page 3253b]>@ ## triø té--bàø åùas . 1 तरणकुशले 2 आपदुद्धारके च . %% ऋश् 1 . 129 . 10 %% bhà0 ## दीप्तौ अकश् आकाङ्क्षायाञ्च वितर्के सकश् चुराश् उभश् सेट् . तर्कयति ते अतितर्कत् त %% प्रसन्नराश् . %% मृच्छश् . %% भाश् विश् 61 अश् . वि + उत्प्रेक्षायां %% पञ्चतश् . ## पुश् तर्क--भावे अच् . 1 आकाङ्क्षायां 2 व्यभिचारशङ्कानिवर्तके ऊहभेदे अविज्ञातेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थे ऊहे 3 व्याप्यारोपात् व्यापकप्रसञ्जने . 4 आगमाविरोधिन्याये 5 आगमार्थपरीक्षणे 6 मीमांसारूपविचारे . 7 मानसज्ञानभेदे . 8 स्वबुद्ध्योहमात्रे %% वेदान्तप्रश् . %<आर्षं धर्मोपदेशञ्च धर्मशास्त्राविरोधिना . यस्तर्केणानानुसन्धत्ते स धर्मं वेद नेतरः>% मनुः %% ÷àø såø . करणे घञ् . 8 न्यायशास्त्रे %% दीधितिः %% कुल्लूश् . %% नैषश् . %% प्रसन्नराश् . %% गदाश् 9 मीमांसाशास्त्रे 10 अर्थवादे कर्कः . अक्ताः शर्करा उपदधातीति विधिः श्रूयते . तत्राञ्जनसाधनं घृतं तैलं वा तन्मध्ये केनाक्ता इति संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ता इति निर्णीयते . अतस्तर्कोऽर्थवादः . तर्को मीमांसेति कल्पतरुकारः तर्कलक्षणं गौश् सूश् भाष्ये उक्तं यथा %% गौश् सूश् . %% वात्स्यायनभाष्यम् . विश्वनाथवृत्तौ चान्यथा सूत्रमिदं व्याख्यातं यथा %% . तर्कगन्थे जगदीशोक्तं तर्कविभागलक्षणादिकं यथा . %% धूमादेर्व्यभिचारशङ्कानिवृत्तिद्वारा विषयस्य वह्न्यादेः निश्चायकत्वेन परिशोधकत्वमित्यवधेयम् . सोऽयं तर्क एकादशविध इति प्राचीननैयायिकाः स्वीचक्रुः तदनुसारेण सर्वश् सश् उक्तम् %% इति व्याघातादीनामप्रसञ्जनरूपत्वात् न तर्करूपत्वमिति किन्तु पञ्चविधत्वमिति नव्याः . एतन्मतानुसारेणैव वृत्तौ इतरेषां मुख्यतर्कत्वनिरासेन भाक्तर्कत्वमुक्तम् द्रष्टव्यम् . तर्कस्य च व्यभिचारशङ्कानिवर्तकतयानुमानाङ्गत्वं तच्च खण्डनखण्डखाद्ये निराकृतं यथा नापि विपक्षे वाधकस्तर्को वाच्यः तर्कस्य व्याप्तिमूलत्वाभ्युपगमे अनवस्थाप्रसङ्गात् . तदनभ्युपगमे मूलशैथिल्येन तर्काभासत्वापातात् . अथ ब्रूषे न शक्यमिदं वक्तुं तथा ह्यग्निधूमव्यभिचारशङ्कायां बाधकस्तर्कोऽयमभिधीयते यदि धूमोऽग्निं व्यभिचरेदकारणकः सन्नित्यः स्यात् न स्यादेव वा स चायमनुत्तरस्तर्कः तत्र शङ्कायां व्याघातापत्तेः . तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातादयोदोषा नावतरन्तीति लोकमर्यादा एवं सर्वत्रानुत्तरस्तर्को बाघकोऽभिधेय इति चेत् मैवम् किमित्येवं शङ्कितव्यं तद्धेतुफलभाव एव न भविष्यति . एवं तु शङ्कितव्यम् अग्निं विहायान्यस्मादपि हेतोरयमुदेष्यतीति . न च वाच्यमेवं हि सति धूमस्यैकजातित्वं न स्यादिति क्वचिदिन्द्रियजन्यत्वे क्वचिदनुमानादिजन्यत्वेऽपि ज्ञानैकजात्यवत्तदुपपत्तेः . तत्रेन्द्रियादोनामवान्तरसामान्ये साक्षात्कारित्वादौ प्रयोजकत्वं न ज्ञानतायामिति चेन्न ज्ञानत्वस्याकस्मिकत्वपरिहारार्थं तत्कारणस्यानुगतस्य भवतावश्यं वक्तव्यत्वात् . धूमेऽपि वह्नेर्विशेष एव प्रयोजकत्वस्य तद्वच्छङ्कितुं शक्यत्वात् . न दृश्यते तावदग्निप्रयोज्यो धूमे विशेष इति च न वाच्यम् एवं हि सति तददर्शनस्यापाततो हेत्वन्तरप्रयोज्यावान्तरजात्यदर्शनेनायोग्यतया विकल्प्यत्वा दुपपत्तेः . यदा तु हेत्वन्तरप्रयोज्यो धूमस्य विशेषो द्रक्ष्यते तदासौ विकल्पिष्यत इति सम्भावनायादुर्निवारत्वात् . अस्त्यात्ममनोयोगोऽनुगतं कारणं ज्ञानोत्पत्ताविति चेन्न यद्यात्ममनोयोगादुत्पद्यमानं ज्ञानं स्यादिच्छादयोऽपि ज्ञानं प्रसज्येरन् . यदि त्वदृष्टविशेषो वा शक्तिभेदो वा ज्ञानत्वजातिर्वा ज्ञानप्रागभावो वा तत्रानुगतं कारणमुच्यते तदा तदितरत्रापि वह्निव्यभिचारे धूमस्यैकजात्यप्रयोजकतया शक्यत एव शङ्कितुम् दृष्टे व्यभिचारे युक्तमदृष्टादेरैकजात्यपरिकल्पनमिति चेत् अस्तु दृष्टे तन्निश्चयः अत्रापि व्यभिचारो न द्रक्ष्यत इत्यत्र नियामकाभावात् शङ्किष्यते एवं शङ्कमानस्य भवतो न क्वचिदनुमानं स्यादिति प्रतिवाद्यात्माद्यनुमानादिव्यतिरेकेण कथायामेव प्रवृत्त्यनुपपत्त्या स्वयं स्वीकर्तव्येष्वनुमानेष्वेतादृशशङ्काक्रमणात् सएव व्याघात इति चेन्न धूमवद्वह्नेरपि वह्निकारणविशेषानुमानस्यैव सति सदनुमानत्वप्रसङ्गात् सामग्रीसाम्येन प्रमाऽप्रमावैचित्र्यानुपपत्तेः . साधारणधर्मदर्शनविशेषादर्शनानां सत्यपि शङ्कायाश्चानुदये सामग्र्यां सत्यामपि कार्यानुदयात्परप्रतिपत्त्युत्पादानार्थं वचनादिरूपां प्रतिपत्तिसामग्रीमुत्पादयितुं यतमानस्य भवतोऽपि स्वक्रियाव्याघात स्तुल्यः . व्याघातस्यैव विशेषत्वात् तद्दर्शनेन शङ्कासामग्र्येव नास्ति प्रत्यक्षे कुतो व्याघातसाम्यमिति चेन्न तद्धि न तावत् आहार्यादिकारणाज्जायमानमेष्टव्यं कूटविषयस्य तस्यातिप्रसञ्जकत्वात् . कूटभिन्नः प्रसञ्जकः प्रमितस्यैव स्यादिति चेन्न तस्य तर्कावसरे निरस्यत्वात् . तस्माद्यदैतद्व्याघातरूपस्य विशेषस्य दर्शनं शङ्काप्रतिपक्षभूतमुच्यते तत् किं? प्रमाणात् कुतश्चिदुपजायमानं वक्तव्यम् तर्काद्वा . यदि प्रथमः शङ्कास्तित्वमपि तेनैव प्रमाणेनोपेयं शङ्कायां सत्यां व्याघातात् यदि च शङ्कां विनापि व्याघातः तदा शङ्क्यमानाशङ्क्यमानयोर्व्याघातस्य साम्यं सिद्धमेव . भवतु शङ्कायामपि तत्प्रमाणं किमेतावता प्रथमोपजातशङ्कामवलम्ब्यावस्थितस्य व्याघातरूपस्य विशेषस्य दर्शनात्तु शङ्कान्तरं नोत्पद्यत इति चेन्न व्याघातसत्त्वकाले तदवलम्बिकया शङ्कयैव शङ्क्यमानव्यभिचारता तस्याः शङ्कायाव्युपरमे च तदवलम्बिनो व्याघातरूपस्य निशेषस्याभावात् कः शङ्कान्तरोत्पत्तेर्वारयितेति वक्तव्यम मा नामास्तु तदा व्याघातात्मा विशेषस्तदवगमस्तदाहितो वा संस्कारस्तावदस्ति . विशेषावगमतत्संस्कारौ च शङ्काविरोधिनौ . ननु स्वरूपेण क्वचिदपि विशेषस्यावस्थानं तथेति चेन्न अयावदाश्रयभाविनो विशेषस्य पूर्वस्थितस्य यद्दर्शनं तदाहितो वा संस्कारः तस्य कालान्तरे तत्प्रतिधर्मसंशयविरोधित्वे अवयविपाकपक्षे कुम्भस्य परमाणुपाकपक्षे परम्परया तदारम्भकस्य परमाणोः पूर्वं श्यामतया ज्ञातस्य कालान्तरे सम्भवितया कस्य पाकजन्यरूपविशेषवत्तायां संशयो न स्यात् . यदि च शङ्कायां व्याघातस्तदा शङ्काश्रयस्य विशेषरूपस्य व्याघातस्य दर्शनाच्छङ्कायां शङ्कान्तरं मा भूत् . यदि तु व्यभिचाराश्रयस्तदा व्यभिचारः स्यादेव व्याघाताश्रयस्य व्यभिचारस्यापि प्रमित्यापत्तेः . अनादिसिद्धव्याप्तिकास्ते तर्का इति चेन्न तद्बुद्धेः प्रमितित्वासिद्धेः शरीरे स्वात्मप्रत्ययस्य तादृशस्यात्मप्रमात्वोपगमात् अनादित्वासिद्धेश्चोभयत्राविशेषात् . नापि यद्यत्र व्यभिचारः शङ्क्येत तदा व्याघातः स्यादित्येवं रूपात्तर्काद्व्याधातावगमः व्याघातप्रतिपादकस्य तर्कस्य मूलशथिल्ये तर्काभासत्वापातात् तादृशस्यापि व्याघातोपनायकत्वे व्याघातापत्तेश्च साम्यं शक्यत एव तर्काभासाद्भवतोऽपि व्याघात उपनेतुम् . अथ तर्कस्य व्याप्तिर्मूलभूताभ्युपगम्यते तत्रापि व्यभिचारशङ्कायां पुनरनवस्थैव तत्रापि व्याघातापादने पुनरित्यनवस्थैव . %% अव्यभिचारश्चैकपरित्यागव्यवच्छेदेनापरान्वयः समकालदृष्टे नष्टेऽदृष्टः शङ्क्यत इत्याहुः . तर्कस्य यथा व्याप्तिनिश्चयोपयोगिता तथा अनुश् चिश् पूर्वपक्षीकृत्य न्यरूपि यथा अत्रोच्यते व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम् ज्ञानं च निश्चयः शङ्का च सा च क्वचिदुपाधिसन्देहात् क्वचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनात् तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात् क्वचित् स्वतः सिद्धएव . तर्कस्य व्याप्तिग्रहमूलकत्वेनानवस्थेति चेत् न यावदाशङ्कं तर्कानुसरणात् यत्र च व्याघातेन शङ्कैव नावतरति तत्र तर्कं विनैव व्याप्तिग्रहः तथाहि घूभो यदि वह्न्यसमवहिताजन्यत्वे सति वह्निसमवहिताजन्यः स्यान्नोत्पन्नः स्वादित्यत्र किं घूमोऽवह्नेरेव भविष्यति क्वचिद्वह्निं विनापि भविष्यति अहेतुकएव वोत्पत्स्यत इति शङ्का स्यात् सर्वत्र स्वक्रियाव्याधातः स्यात् यदि हि गृहीतान्वयव्यतिरेकं हेतुं विना कार्योत्पत्तिं शङ्केत तदा स्वयमेव घूमार्थं वह्नेः, तृप्त्यर्थं भोजनस्य, परप्ररिपत्त्यर्थं शब्दस्य चोपादानं नियमतः कथं कुर्यात् तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादानमेव तादृशशङ्काप्रतिबन्धकं, शङ्कायां न नियतोपादानं, नियतोपादाने च न शङ्का तदिदमुक्तं %% नहि सम्भवति स्वयं वह्न्यादिकं धूमादिकार्यार्थं नियमत उपादत्ते तत् कारणं तन्नेत्याशङ्क्यते चेति एतेन व्याधातो विरोधः सच सहानवस्थाननियत इति तत्राप्यनवस्थेति निरस्तं स्वक्रियायाएव शङ्काप्रतिबन्धकत्वात् अतएव %% इति खण्डनकारमतमप्यपास्तम् . नहि व्याघातः शङ्काश्रितः किन्तु स्वक्रियैव शङ्काप्रतिबन्धिकेति न वा विशेषदर्शनात् क्कचित् शङ्कानिवृत्तिरेव स्यात् न चैतादृशतर्कावतारो भूयोदर्शनं विनेति भूयोदर्शनादरः नतु स स्वतएव प्रयोजकः अतएव न तदाहितसंस्कारो न मानान्तरं तर्कस्याप्रमात्वात् तच्च न प्रत्यक्षं व्याप्तिज्ञाने हेतुः तदभावेऽपि शब्दानुमानाभ्यां तद्ग्रहात् . ननु सहचारदर्शनव्यभिचारादर्शनवद्व्यभिचारशङ्काविरहानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधारणमिति न ततोऽपि व्याप्तिनिश्चयः इति चेन्न स्वरूपसतोरेव तयोर्व्याप्तिग्राहकत्वात् सत्तर्काद्व्याप्तिप्रमा तदाभासात्तदप्रमा विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव . अपरे तु यत्र तर्के व्याप्त्यनुभवोमूलं तत्र नर्कान्तरापेक्षा यत्र तु व्याप्तिस्मरणं हेतुः तत्र न तर्कान्तरापेक्षेति नानवस्था अस्ति च जातमात्राणामिष्टानिष्टसाधनतानुमितिहेतुव्याप्तिस्मरणं तदानीं व्याप्त्यनुभावकाभावात् तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति . यत्त्वनादिसिद्धकार्यकारणभावविरोधादिमूलाः केचित्तर्का इति तन्न तत्र प्रमाणानुपयोगेऽनुमान एव पर्यवसानात् . नच व्याप्तिग्रहान्यथानुपपत्त्यैव तर्कस्यानादिसिद्धव्याप्तिकत्वज्ञानमिति वाच्यम् अनुपपत्तेरप्यनुमानत्वात् . अन्ये तु विपक्षवाधकतर्कादनौपाधिकत्वग्रह एव तदधीनो व्याप्तिग्रह इति तदपि न तर्कंस्याप्रमाणत्वात् . व्यभिचारादिशङ्कानिरासद्वारा प्रत्यक्षादिसहकारी स इति चेन्न अनवस्थाभयेन तर्कं विना व्याघातात् यत्र शङ्काविरहस्तत्र व्याप्तिग्रहे तर्कस्य व्यभिचारात् . यत्तु योग्यानामुपाधीनां योग्यानुपलब्ध्याभावग्रहः अयोग्यानान्तु साध्याव्याप्यत्वसाधनव्यापकत्वसाधनादभावग्रह इत्यनौपाधिकत्वं सुग्रहमिति तत्तुच्छम् अनुमानेन तत्साधनेऽनवस्थानात् प्रमाणान्तरस्याभावात् . ये चानुकूलतर्कं विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहं वदन्ति तेषां पक्षेतरत्वस्य साध्यव्यापकत्वग्रहेऽनुमानमात्रमुच्छिद्येत अनुमानमात्रोच्छेदकत्वादेव पक्षेतरोनोपाधिरिति चेत भ्रान्तोऽसि नहि वयमुपाधित्वेन तस्य दोषत्वमाचक्ष्महे साध्यव्यापकत्वेन तद्व्यतिरेकात् पक्षे साध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्य वज्रलेपाच्च . अपि च करवह्निसंयोगः शक्त्यतिरिक्तातीन्द्रियधर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकं तत्र व्याप्तस्य पक्षवर्मत्वे किमप्रयोजकं नाम? तस्माद्विपक्षबाधकतर्काभावान्न तत्र व्याप्तिग्रह इत्यप्रयोजकत्वमिति . तर्कं वेत्त्यषीते वा ठञ् . तार्किक तर्कवेत्तरि तर्कशास्त्राध्येतरि च . %% दीधितिः . ## त्रिश् तर्क--ण्वुल् . 1 तर्ककारके . 2 याचके hemaø . %% bhàø ÷àø 45 a0 ## puø तर्काधिकृतः ग्रन्थः शाकश् तश् कर्मश् वा . तर्कप्रधाने ग्रन्थे %% सुश्रुतः . ## नश् तर्क--भावे ल्युट् . तर्कशब्दार्थोक्ते ऊहभेदे %% साश् da0 ## स्त्री %% इत्युक्ते मुद्राभेदे %% भागश् 4 . 6 . 33 . ## स्त्री 6 तश् . गौतमोक्तानां प्रमाणप्रमेयादीनां षोडशानां पदार्थानां विद्यायां, कणादोक्तषट्पदार्थ्यादिविद्यायाञ्च . %<आन्वीक्षकी तर्कविद्यामनुरक्तो निरर्थिकाम्>% भाश् अनुश् 37 अश् . ## स्त्री तर्कमृच्छति ç--अण् ङीप् . जयन्तीवृक्षे . अमरः . ## तर्क--बाश् इन(ल) वा . चक्रमर्दवृक्षे रत्नमाला ## त्रिश् तर्क--णिनि . तर्ककारके पण्डितभेदे . %% मनुः . ## पुश् कृत--u निश् . (टेको) इति ख्याते यन्त्रभेदे . त्रिकाश् . स्वार्थे क . तर्कुक तत्रार्थे . ## नश् कृत--च्छेदने बाश् भावे उट पृषोश् . 1 (काटनाकाटा) सूत्रकर्तनभेदे त्रिकाश् . करणे उट . 2 तर्कौ स्त्री हाराश् गौराश् ङीष् . ## पुश् 7 तश् . तर्कुस्थितमृत्पिण्डे (टेकोर वांटुल) जटाधरः . ## स्त्री स्वल्पः पीठः ङीप् पीठी 6 तश् . तर्कुपिण्डे हाराश् . ## पुश् तर्कुं लासयति चालयति लस--णिच्--ण्वुल् . तर्कुचालके यन्त्रे (चरका) . हाराश् . ## पुश् 6 तश् . (टेकोरशाण) सामके त्रिकाश् . ## पुश् तरक्षु + पृषोश् . मृगादने व्याघ्रभेदे शब्दरत्नाश् . ## पुश् तृक्ष--यत् बाश् गुणः . यवक्षारे रत्नमाश् . ## भर्त्सने भ्वाश् परश् सकश् सेट् . तर्जति अतर्जीत् ततर्ज . ## भर्त्सने चुराश् आश् सकश् सेट् . तर्जयते अततर्जत . तर्जा तर्जना %% %% . %% भट्टिः . बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्जयेत् सुश्रुतः . आर्षत्वात् पदव्यत्ययः . ## नश् तर्ज--भावे ल्युट् . भर्त्सने %% माघः . चुश् तर्ज--युच् . 2 भर्त्सने स्त्री %% माघः . %% साश् दश् . ## स्त्री तर्ज्यतेऽनया तर्ज--करणे ल्युट् ङीप् . प्रदेशिन्यां वृद्धाङ्गुष्ठसमीपस्थे अङ्गुलिभेदे . %% स्मृतिः . तर्कमुद्राशब्दे उदाश् . मुद्राशब्दे भूरि उदाश् . ## स्त्री %% तन्त्रोक्ते मुद्राभेदे . ## पुश् तर्जस्तर्जनमस्त्यत्र ठन् . देशभेदे हेमचश् . ## पुश् तृण--अच् . वत्से . ण्वुल् . तर्णक वत्से, अमरः %% छन्दोमश् . सद्योजाते 2 शिशौं च हेमश् . ## पुश् तरत्याकाशपद्धतिं तॄ--नि करणे नि वा . 1 सूर्ये 2 प्लवे (भेला) शब्दार्थकल्पतरुः . ## नश् तॄ--करणे ईक फर्फरीकाश् निश् . 2 नौकाभेदे कर्तरि ईक . 2 पारगे त्रिश् mediø . @<[Page 3258a]>@ ## हिंसायां भ्वाश् परश् सकश् सेट् . तर्दति अतर्दीत् . ततर्द . %% . %% भट्टिः . ## स्त्री तर्द--तृद--वा ऊ . काष्ठनिर्मितायाम् दर्व्याम् अमरः . ## पुश् तर्द--तृद वा मनिन् . 1 चषालच्छिद्राग्रवेधे %% कात्याश् श्रौश् 6 . 1 . 30 . %% कर्कः . आधारे मनिन् . 2 तर्दनप्रदेशे च . %% शतश् ब्राश् 3 . 2 . 1 . 2 तर्द्मसमूते इति यथोभयोर्मांसप्रदेशयोः सम्बन्धी भवति यथा च तर्दनप्रदेशेषु पश्चाद्भागे ऊते परस्परं स्यूते भवतः तस्यैकस्योपर्यपरमास्तृणुयात् bhà0 ## नश् तृप--णिच् वा ल्युट् . 1 तृप्तौ 2 प्रीणने च अमरः 3 यज्ञकाष्ठे हेमचश् . स्नातकादिभिःप्रत्यहं कर्तव्ये पञ्चमहायज्ञान्तर्गते 4 महायज्ञभेदे स च पितृयज्ञः . पितॄणां तृप्तिहेतुत्वादस्य तथात्वम् तत्प्रकारः आश् तश् उक्तो यथा तद्द्विविधं प्रधानमङ्गञ्च . तत्राद्यमाह शातातपः %% . विधवामधिकृत्य काशीखण्डम् %% . द्वितीयन्तु ब्रह्माण्डपुराणीयम् %% . तर्पणाकरणे दोषमाह योगियाज्ञवल्क्यः %% . तर्पणमधिकृत्य ब्रह्मपुराणम् %% . शङ्खलिखितौ %% . मार्कण्डेयपुराणम् %% . विष्णुः %% . अत्रापि तीर्थे विशेषमाह मत्स्यपुराणे %% . अत्र जलस्थैरित्यनेन स्थलस्थानामपि जलस्थत्वं नियम्यते . ततश्च %% इति पैठीनसिवचनात् जलस्थैकचरणकृताचमनेनोभयकर्मार्हत्वात् तर्पणकाले तीर्थे जलैकचरणेन भवितव्यम् अन्यत्र त्वनियमः . तद्रूपाणां जले तर्पणमनिषिद्धमिति . स्थलस्थतर्पणे आग्नेयपुराणम् %% . अशुचिदेशे तु विष्णुः %% . वृहस्पतिः %% . एतच्च तर्पणं ब्रह्मयज्ञानन्तरं छन्दोगेतरपरम् . तेषान्तु वैश्रवणाय चोपजाय इत्यन्तसूर्योपस्थानानन्तरं गोभिलेन तर्पणाभिघानात् . %<आप्लवने तु संप्राप्ते तर्पणं तदनन्तरम्>% . %% . आप्लवने तु संप्राप्ते गायत्रीं जपतः पुरा . तर्पणं कुर्वतः पश्चात् स्नानमेव वृथा भवेत् इतिगोभिलीयवचनाभ्याञ्च . दक्षः %% . एवञ्च %% इति यमवचनस्थगोशृङ्गपदं प्रादेशमात्रपरम् . उद्धृतोदके तु हारीतः %% . अत्र यद्धि यदुपक्रम्य श्रुतं यच्च येन समं समभिव्याहृतं तदेव तत्रैवाङ्गं नान्यदिति बोध्यं तदङ्गं इतरत्समभिव्याहारप्रकरणाभ्यामिति गोतमसूत्रात् तेन पद्मपुराणीयस्नाने तदुक्तमेव तर्पणम् . %% . एतेनैकाञ्जलिरिति सर्वेषां मतम् . %% . अत्र केचित् पितृधर्मातिदेशात् दिव्यपितॄणामपि अञ्जलित्रयदानम् . तदसत् %% इति कृन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधानात् . %% . अत्र ब्रह्मादिचतुर्षु तर्पणप्रयोगाकाङ्क्षायां गोभिलयाज्ञवल्क्योक्तप्रयोगविधिर्ग्राह्यः . स च %% . अन्वारब्धेन पश्चाल्लग्नेन अस्मादेव वचनात् तर्पणाभिलापे प्रणवादित्वं तृप्यतामिति च लभ्यते . ततश्च ओं ब्रह्मा तृप्यतामिति प्रयोगः . देवा इत्यादि मयेत्यन्तेन मन्त्रलिङ्गादेकाञ्जलिः . तथा सनक इत्यादि सदा इत्यन्तेनैकाञ्जलिः एवं पुनरपि . %% इति व्यासगोभिलसूत्रवचनात् . नतु द्वौ द्वाविति वीप्साश्रुतेः सनकादिप्रत्येक एव द्व्यञ्जलिरिति वाच्यं प्रत्येकपक्षे द्वौ द्वौ समुदायपक्षे तृप्त्यनुरोधेन तथैव युक्तत्वात् . अत्राञ्जलिपदं प्रागुक्तान्वारब्धेनेति श्रवणात्तथाविधहस्तद्वयपरम् तद्वैकल्पिकाञ्जलिपरं वा देवादिपक्षे . पितृपक्षे तु %% इत्येतत्परं पद्मपुराणीयतर्पणपक्षे तु पितृपक्ष एव हस्ताभ्यामिति श्रुतेस्तथैबाञ्जलिः . अन्यत्र नाञ्जलिरित्यवगम्यते . आचारमाधवीये प्रचेताः %% . इति . पराशरभाष्ये सनकादिदिव्यमनुष्याणां तर्पणादिकं सामगेन प्राङ्मुखेन तदितरेणोदङ्मुखेन कर्तव्यं तथा च परिशिष्टधृतं सामवेदीयषट्त्रिंशद्व्राह्मणं %% . तथाच ज्योतिष्टोमे श्रूयते प्राचीं देवा अभजन्त, दक्षिणां पितरः, प्रतीचीं मनुष्याः उदीचीमसुराः अपरेषामुदीचीं मनुष्याः . यत्तु %% इति शङ्खलिखितसूत्रं देवतर्पणे उदङ्मुखत्वविधायक तच्छ्रुतिविरोधात् शाख्यन्तरीयम् अशक्तविषयकम् . उदकेनेतिश्रवणात् यवादीति फलाधिक्यार्थं व्यवहारोऽपि तथा . यत्तु %% लघुविष्णुनाहन्तप्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येकतर्पणे यथा %% इत्यादौ न तु पद्मपुराणीयमिलिततर्पणे %% अनेन दत्तस्य पुनस्त्यागासम्भवात् . नृतीर्थेन कनिष्ठाङ्गुलिमूलेन %% इति विष्णुपुराणीयैकवाक्यत्वात् . गरीच्यादि ऋषितर्पणन्तु अङ्गुल्यग्रेण %% इति यमवचनात् एवञ्चार्षदेवतीर्थयोरङ्गुल्यग्ररूपैकदेशत्वसाधर्म्येण . मरीच्यादिंतर्पणे तु दिगाद्याकाङ्क्षायां देववदिति . अतएव योगियाज्ञवलक्यवचने सनकानित्यत्र मनुष्यानिति विशेषणं दत्तम् . ब्रह्माद्यानित्यत्र देवानिति विशेषणं दत्तमिति व्यवहारोऽपि तथा . मरीचिः %% . एतच्च समग्राभावे बोव्यं नतु एकस्याभावे शङ्खः . %% . शङ्कुः सुवर्णकीलकः . %% इति छन्दोगपरिशिष्टेनापि पितृपक्षे तिलोदकमात्रविधानात् . पद्मपुराणे चन्दनविधानं फलाधिक्यार्थम् . अपसव्यं प्राचीनावीतित्वम् . उपवीतित्वम् प्राचीनावीतित्वञ्चाह गोभिलः %% इति . प्रतिष्ठापयति यज्ञोपवीतमिति शेषः . तथाचामरसिंहोऽपि %% इति . %% इति ब्रह्मपुराणीय पूजादर्शनात् . गायत्रीमन्त्रेण उपवीतं कर्तव्यमिति प्रतीयते . लौकिकास्तु सावित्रीग्रन्थिरिति वदन्ति प्रवरसंख्यया वेष्टितग्रन्थिरिति लौकिकव्यवहारः . विद्याकरधृतं %% . इत्यादिवाक्यात् उत्तरीयमपि यज्ञोपवीतवत् सव्यापसव्यत्वादिना धार्यं विवृतं शुद्धितत्त्वे . पित्रादीत्यादिना मातामहादि त्रयपरिग्रहः . तथाच विष्णुपुराणे %% . स्मृतिसारे धृतम् %%! जलतर्पणे रोमरहितप्रदेशे वामवाहौ वस्त्राच्छादिते तिलान् संस्थाप्य मुद्रारहितदक्षिणहस्ततर्जन्यङ्गुष्ठयोरन्यतरेण तिलान् गृहीत्वा वामहस्ततलेन स्थापयित्वा तर्पयेदिति मदनपारिजातः . अतएव मरीचिः %% . मुक्तहस्तं प्रसारितहस्तं यथा स्यात् . एवं मुद्रा प्रदेशिन्यङ्गुष्ठयोगे सन्दंशरूपः . मुक्तहस्तञ्च दक्षिणम् इति दक्षिणहस्तं तिलरहितं कुर्यात् इति नैयतकालीनकल्पतरुः . तथाच नारदीये %% . देवलः . %% . वृष्टिजलसम्पर्के तर्पणनिषेधमाह वायुपुराणम् %% . तथा %<शूद्रोदकैर्न कुर्वात तथा मेघादिनिःसृतैः>% . इति मेघादि दर्शनादिति लौमुदी . योगियाज्ञवल्क्यः %% . अत्र शेषार्धं मनदपारिजाते लिखितम् . %% ततस्तर्पणमाचरेदिति . वायुपुराणम् . %% . स्मृतिः %% . मत्स्यपुराणे %% . श्राद्धे आमावास्यातिरिक्तश्राद्धे %% . बौधायनः %% . स्मृतिः %% . प्रतिप्रसवमाह स्मृतिः %% . स्कन्दपुराणम् %% . एतत्तु निषिद्धदिनतर्पणविधायकम् . %% इति मदनपारिजातविद्याकरराजपेयिधृतमरीचिवचनात् . तिलाभावे पितृतीर्थेन प्रतिनिधिना तर्पणम् %% इति याज्ञवल्क्यात् . सुवर्णरजतान्वितं सुवर्णरजतस्पृष्टम् . अतएव %% इति भविष्यपुराणे गङ्गातोयस्य दुर्लभत्वमुक्तम् न च तदभावात्तर्पणाभावः शातातपः %% . गोभिलः %% . कार्ष्णाजिनिः %% . योगियाज्ञवल्क्यः %% . तेन अमुकगीत्रः पिता अमुकदेवशर्मा तृप्यतामेतत्तिलोदकं तस्मै स्वधेति प्रयोगः सिध्यति . एवं मातामहादौ . एष चासम्बुद्धिप्रयोगो वाजसनेयीतरपरः . तेषान्तु सम्बुन्ध्यन्ततामाह ब्राह्मणसर्वस्वे जातूकर्ण्यः %% . अत्र चासाविति नाम गृह्णातीति कात्यायनोक्तस्य नाम्नः ते इति युष्मत्प्रयोगात् सम्बुद्ध्व्यन्तता प्रतीयते तस्य सम्बुद्ध्यमानात्मवाचित्वात् . असम्बुद्धिप्रथमान्तत्वेऽनन्वयापत्तेः . ततश्चामुकगोत्र! पितरमुकदेवशर्मंस्तृप्यस्वैतत्ते तिलोदकं स्वधेति प्रयोगः सिध्यति . एवं मातामहानामपि . ततो मात्रादीनां षण्णां तर्पणानि . द्वादशानां मध्ये यो जीवति तं विहाय वृद्धप्रपितामहादीत् गृहीत्वा पूरयेत् . एवं प्रव्रजतिते पतिते च . ततो विमातृज्येष्ठभ्रातृपितव्यमातुलादींस्तर्पयेत् . शङ्खः %% सुहृदो मित्रादयः . मित्रायाप्यसवर्णाय जलं न देयम् . %% इति याज्ञवल्कीयात् . भीष्मायासवर्णायापि भीष्माष्टम्यां तर्पणं कार्यम् %% इत्यादि वचनात् . मन्त्रस्तु %% %% इत्यादि पठेत् . ततो येऽवान्धवा बान्धवा वा इत्यादिना एकाञ्जलिर्देयः . योगियाज्ञवल्क्यः निष्पीडयति यः पूर्वं स्नानवस्त्रञ्च तर्पणात् . निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः . तथा अन्नप्रकरवत्तस्य अपसव्येन पीडनम् . अन्नप्रकरवत् श्राद्धोच्छिष्टसमीपान्नविकरणवत् तस्याधोवस्त्रस्य %% इति वशिष्ठवचने अधोवस्त्रस्य दुष्टस्यैव शुद्धये मृद्दानं प्रतीयते . योगियाज्ञवल्क्यः %% . अत्र मन्त्रमाह गोभिलः %% . अशक्तौ शङ्खः . %<आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्वितिक्रमात् . अञ्जलित्रितयं दद्यात् एतत्संक्षेपतर्पणम्>% . %<आब्रह्मस्तम्बपय्यन्तं देवर्षिपितृमानवाः . तृप्यन्तु सर्वे पितरो मातृमातामहादयः . अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् . आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम्>% . जन्माष्टम्यां तर्पणस्य फलं यथा %% ब्रह्मश् वैश् श्रीकृष्णजन्म खण्डः . तर्पणञ्च देवर्षिपितृमनुष्यणं जलाञ्जलिदानेन तृप्तिसम्पादनम् . यथा %% गारुडे 215 अश् . तर्पण विशेषस्तु गारुडे 219 अश् वह्निपुराणे नित्या ह्नक स्नानविधाननामाध्याये च द्रष्टव्यः . जीवत्पितृकस्य तर्पणनिषेधो यथा %% कालिकाश् पुश् 89 अश् . कर्तरि ल्यु . 5 तृप्तिकारके त्रिश् . %% अमरः . %% भट्टिः . ## स्त्री तृप--णिच--करणे ल्युट् ङीप् . गुरुस्कन्दवृक्षे शब्दमाश् . ## पुश् तर्पणमिच्छति इष उश् निश् 2 तश् . 1 भीष्मे शब्दरश् . 2 तर्पणेच्छुमात्रे त्रिश् . ## त्रिश् तृप--णिच्--णिनि . 1 तर्पके प्रीणयितरि स्त्रियां ङीप् सा च 2 पद्मचारिणीलतायाम् स्त्री शब्दचश् . ## स्त्री तृप--बाश् इल गौराश् ङीष् . पञ्चचकारिण्याम् . कपिलकाश् रस्य वा लः . तल्पिलीतिरूपान्तरं तत्रार्थे . स्वार्थे क . तर्पिलिका तत्रार्थे . तत्रापि वा रस्य लः . तल्पिलिकापि तत्रार्थे . ## गतौ भ्वाश् परश् सकश् सेट् . तर्बति अतर्बीत् . ततर्ब . ## पुश् तर्बति सततं गच्छति तर्ब--अटन् . 1 वत्सरे 2 चक्रमर्दवृक्षे च राजनिश् . ## नश् तॄ--मनिन् . यूपाग्रभागे अमरः . ## पुश् ऋषिभेदे . %% ऋश् 5 . 44 . 12 %% इति भाष्योक्तेः . ## पुश् तृष--भावे घञ् . 1 अभिलाषे 2 तृष्णायाञ्च अमरः . %% भागश् 1 . 8 तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् . निवर्तते तदा तर्षः पापमन्तर्गतं यदा bhàø ÷àø 204 aø . té--कर्मणि करणे--वा स . 3 समुद्रे 4 भेलके च उज्वलश् . ## नश् तृष--भावे ल्युट् . पिपासायां जटाधरः . ## त्रिश् तषों जातोऽस्य तारश् इतच् . तृषिते पिपासौ त्रिकाश् . ## त्रिश् तृष--बाश् उलच् . तृष्णायुक्ते %% भाश् 213 अश् . ## त्रिश् तृषावत् वेदे पृषोश् . तृष्णायुक्ते . %% 10 . 28 . 10 . %% भाश् . ## अव्यश् तद् + र्हिल् . तस्मिन् काले इत्यर्थे . %% ऐतश् ब्राश् . %% तैश् saø . @<[Page 3262b]>@ ## प्रतिष्ठायां वा चुराश् उभश् पक्षे भ्वाश् परश् अकश् सेट् . तालयति ते तलति . अतीतलत् त अतालीत् . तालयाम् बभूय आस चकार . तताल तेलतुः तलम् . ## पुश् नश् तल--अच् . स्वरूपे %<शैलेयनद्धेषु शिलातलेषु>% कुमाश् . %% माघः . %% %% मल्लिनाश् . 2 ज्याघातवारणे . 3 कानने 4 कार्यवीजे नश् मेदिश् . 5 गर्ते पुश् त्रिकाश् . 6 पादतलस्य मध्ये हेमचश् . %% भाश् विश् 360 अश् . %% रघुः . 7 तालवृक्षे पुश् 8 चपेटे (चड) 9 त्सरौ 10 खड्गमुष्टौ 11 सव्यहस्तेन तन्त्रोवादने पुश् मेदिश् . 12 गोधायां पुश् हेमचश् . ## नश् तल--बाश् वुन् . पुष्करिण्याम् (तलाओ) हाराश् . ## पुश् वृक्षभेदे %% सुश्रुते श्वासचिकित्सायाम् . ## पुश् तलेन करतलेन ताड्यते ताड--कर्मणि घञ् डस्य लः . करतलेन वादनोये वाद्यभेदे %<आक्षेटयन् खेलयंश्च तलतालं च वादयन्>% भाश् वश् 178 अश् . ## नश् तलं करतलं त्रायते त्रै--ल्यु करणे ल्युट् वा . करतलत्राणकारके करतलरक्षके चर्ममये गोधाभेदे %% bhàø droø 119 aø . %% bhàø vaø 67 aø . ## puø talena चपेटेन प्रहारः प्र + हृ--घञ् 3 तश् . (चापडमारा) चपेटाधाते . %% रामाश् लश् 76 अश् . ## पुश् तले जलनिम्ने स्थितो मीनः . (चिङ्गुडि) नलमीने अमरे पाठान्तरम् . ## नश् तलस्य चपेटस्याघातेन युद्धम् . चपेटाघातेन युद्धे (चडाचडि) %% वृश् सश् 47 अश् तलशब्दे इति पाठान्तरम् . ## पुश् तलस्थो निम्नस्थः भूमेस्तलस्थो लोकः . पाताले %% भागश् 2 . 46 . 43 अश् . ## त्रिश् तलं हस्तादितलं वाति निहन्ति ताडयति वागतिहिंसनयोः क . तलवाद्यवादके . %% yajuø 30 . 20 . %% vedadãø . @<[Page 3263a]>@ ## puø सामवेदशाखाभेदे %% साश् सश् भाष्यम् . तस्यैवोपनिषत् . %% . ## नश् तले बाहुतले वारयति ज्याघातम् वारिल्यु . ज्याघातवाणार्थे हस्ततले वद्धे (चामाटी) वर्मभेदे ## नश् तले वक्षःस्थलाधोभागे सारोबलं यस्मात् कप् . अश्वस्य वक्षोऽधोभागे बद्धरज्जुभेदे (तङ्) हेमचश् . ## नश् तलस्य हृदयमिव . पादतलस्य मध्यस्थाने हेम0 ## स्त्री तलं ज्याघातवारणार्थत्वेनास्त्यस्याः अच् . 1 ज्याघातवारणार्थे हस्तबद्धे चर्ममये पदार्थे (चामाटी) अमरे पाठान्तरम् तलाऽस्त्यस्य इनि . 2 गोधायुक्ते त्रिश् . %% भाश् उद्योश् 157 अश् . ## स्त्री तलमञ्चति अन्च्--क्विप् ङीप् अञ्चतेरल्लोपे पूर्वाणो दीर्घः . नलनिर्मितकटे (दडमा) हाराश् . ## नश् सप्तसु अधोभुवनेषु पातालभेदे %% भागश् 5 . 24 . 38 %% भागश् 5 . 24 . 11 . पातालकथने . ## स्त्री तलं वक्षःस्थलतलं बन्धनस्थानत्वेनास्त्यस्य बाश् ठन् . अश्वहृदयस्थरज्जुभेदे(तड्)हेमचश् . ## स्त्री तडित् + डस्य लः . विद्युति शब्दार्थचिश् . ## नश् तल + तारकाश् इतच् . भृष्टमांसभेदे . यथा शुद्धमांसविधानेन मांसं सम्यक् प्रसाधितम् . पुनस्तदाज्ये संभृष्टं तलितं प्रोच्यते बुधैः . अस्य स्तणाः . %% भाश् प्रश् . ## नश् तल--इनन् . 1 शय्यायां हाराश् . 2 विरले 3 स्तोके 4 स्वच्छे त्रिश् मेदिश् 5 दुर्बले त्रिश् हेमश् . ## नश् तल--बाश् इमन् . 1 कुट्टिमे (छात) 2 शय्यायां 3 खड्गे 5 वितानके च मेदिश् . ## पुश् तल--उनन् . 1 वायौ 2 यूनि त्रिश् स्त्रियां ङीष् . ## पुंस्त्री तले ईक्षणमस्य . शूकरं शब्दार्थकल्पश् स्त्रियां जातित्वात् ïãù . @<[Page 3263b]>@ ## स्त्री तलं निम्नमुदरमस्या बह्वच्कत्वेऽपि नासिकोदरेत्यांदिविशेषोक्तेः ङीष् . कृशोदर्यां भार्यायां शब्दार्थकल्पतरुः . ## स्त्री तले उदकं यस्या उदकस्य उदादेशः . नद्यां हाराश् . ## नश् तल--वाश् कन् न कित्त्वम् . वने त्रिकाश् . ## पुंनश् तल--पक् . 1 शय्यायाम्, 2 अट्टालिकायां, 3 दारेषु च अमरः . %% मनुः . %% तैत्तिश् 1 . 2 . 6 . 5 %% रघुः . %% माघः . %% . %% मनुः . %% प्रायश् विश् . %<आचार्याणीं स्वां च सुतां गच्छंस्तु गुरुतल्पगः>% याज्ञश् . %% र्सवर्तः %% %% मनुः . तल्पे भवः यत् तल्प्य रुद्रभेदे पुश् %% यजुश् 16 . 44 . तल्पे साधुः यत् . तल्प्य शय्यासाधौ त्रिश् %<शतं तल्प्या राजपुत्रा आशापालाः>% शत व्राश् 13 . 1 . 6 . 2 . ## पुश् तल्पे खट्टायां जातः कीटः शाश् तश् . (छारपोका) कीटभेदे शब्दार्थचिश् . ## पुश् तल्पे तत्संस्कारेऽधिकृतः बाश् कन् . शय्यारचनायामधिकृते दासभेदे . %% कामन्दकीयनीतौ चरभेदकथने . ## नश् तल्प इवाचरति तल्प + क्विप्--कर्तरि ल्यु . 1 करिपृष्ठे 2 पृष्ठवंशस्य मांसे च हाराश् . ## नश् तल्पं तथाकारं लाति ला--क . करिपृष्ठवंशे %% माघः %% मल्लिश् हारावल्यां तल्पनेत्यत्र तल्पलेति वा पाठः माघे तल्पनेति वा पाठः . अन्थतरपाठः लिपिकरप्रमादकृत इत्यवधेयम . ## त्रिश् तस्मिन् लीयते ली--ड . 1 तस्मिन् लीने तज्जलानिति शान्त उपासीत छान्दोग्योपश् तल्लानित्यस्य भाष्ये तज्जत्वात् तल्लत्वात् तदनत्वाच्चेत्युक्तम् 2 विले त्रिकाश् 3 जलाधारविशेषे (तलाओ हिन्दिभाषा) मेदिश् . ## पुश् तत् प्रसिद्धं यथा तथा लजति लज--कान्तौ अच् . प्रशस्ते अयन्तु उत्तरपदस्थः %% पाश् कृष्णसर्पन्नित्यं समस्तः अजहल्लिङ्गश्च कुमारीतल्लज इत्यादि . ## स्त्री तस्मिन् लीयते ली--ड संज्ञायां कन् कापि अत इत्त्वम् (ताली) कुञ्जिकायां शब्दार्थचिश् . ## स्त्री तत् प्रसिद्धं यथा तथा लसति लस--ड गौराश् ङीष् . 1 तरुण्याम् मेदिश् . ## पुश् सामवेदस्य शाखाभेदे तलवकारशब्दे दृश्यम् . ## नश् तु--अच् नित्यकर्मश् . (तिखुर) ख्याते पदार्थे %% 2 गन्धलतायां स्त्री राजनिश् . ## पुश् तु--अच् तवः पूर्णः सन् राजते राज--अच् . यवामशर्कराभेदे राजनिश् . ## पुश् तवराजादुद्भवति उद् + भू--अच् . यवासशर्कराजाते खण्डभेदे . %% राजनिश् . ## पुश् त + वर्ग . त थ द ध न रूपेषु वर्णेषु . तत्र भवः वर्गान्तत्वात् छ . तवर्गीय तत्र भवे वर्णे . ## नश् तु--असुन् . 1 वृद्धे 2 महति 3 बले च निघण्टुः . %% çø 3 . 30 . 8 %% bhàø . %% çø 2 . 33 . 3 . %% çø 10 . 28 . 7 . tavase बलाय हितं--यत् . तवस्य वलहिते बलसाधने च त्रिश् %% ऋश् 2 . 20 . 8 . तवोऽस्त्यस्य मतुप् मस्य वः सान्तत्वात् मत्वर्थे न विसर्गः . तवस्वत् बलयुक्ते त्रिश् %% ऋश् 9 . 97 . 46 . पक्षे विनि तवस्विन् तत्रार्थे त्रिश् उभयत्र स्त्रियां ङीप् . ## त्रिश् तवसा वलेन गीयते गइ--कर्मणि क्विप् पृषोश् . प्रवृद्धबलयुक्ते %% çø 4 . 18 . 10 %% bhàø . ## स्त्री चतुर्थवर्णात् परं तगणपूर्वके विपुलाछन्दोभेदे %% वृश् रश् . अब्धेश्चतुर्थाक्षरात् परं तगणश्चेत् तपूर्वा तविपुलानाम छन्दः इति तदर्थः . ## पुश् सौश् तव--%% उणाश् टिषच् . 1 स्वर्गे 2 समुद्रे च %% . 3 देवकन्यायां 4 भूमौ 5 नद्याञ्च स्त्री उज्ज्वश् टित्त्वात् ङीप् . 6 वृद्धे 7 महति त्रिश् निघण्टुः . 8 शक्तौ 9 व्यपसाये पुश् सिश् कौश् 10 बलवति च त्रिश् . %% çø 8 . 96 . 18 %% bhàø %% 1 . 165 . 6 मेदिन्यां तवीषेति दीर्घमध्यपाठो लिपिकरप्रमादकृतः ह्रस्वमध्यपाठस्यैव प्रयोगदर्शनात् उणादिसूत्रे तथैव ष्युत्पादितत्वाच्च . ## त्रिश् तक्ष--क्त . 1 तनूकृते 2 द्विधाकृते, च . 3 ताडिते 4 गुणिते च . ## स्त्री तक्ष--क्तिच् . तक्षणे . ## पुश् तक्ष--तृच् . 1 त्वष्टरि (छुतार) 2 जातिभेदे 3 विश्वकर्मणि 4 आदित्यभेदे च रमानाथः . ## अलङ्कारे वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् इदित् . तंसयति ते तंसति अततंसत्--त अतंसीत् . ततंस %% यजुश् 23 . 24 अवतंसः उत्तंसः . भ्वादित्वपक्षे अस्य आत्मनेपदित्वं केचिदिच्छन्ति तंसते अतंसिष्ट . ## उत्क्षेपे दिवाश् परश् सकश् सेट् . तस्यति इरित् अतसत् अतसीत् अतासीत् . ततास तेसतुः . उदित् तसित्वा तस्त्वा . तस्तः %% उद्भटः . ## पुश् तन्--क्सरन् . (गुटिपोकार सुता) सूत्रभेदे uõà0 ## त्रिश् तत् करोति कृ--टच् %% पाश् मुट् दलोपश्च . 1 चौरे 2 पृक्काशाके (पिडिङ्) शाकभेदे पुश् रत्नभाश् . 3 मदनवृक्षे पुश् जटाश् 4 श्रवणे %% रघुः %% रघुटीकाधृतकोषान्तरं मल्लिनाथेन तु अस्य न कर्णार्थकतां स्वीचकार किन्तु तस्य श्लोकस्यार्थान्तरमाह स्म यथा %% . 5 कोपनायां नार्यां स्त्री शब्दार्थकल्पश् टित्त्वात् ङीप् . ## पुश् तस्करस्य पृक्काशाकस्येव स्नायुरिव नाडिका अस्याः . काकनासालतायाम् राजनिश् . ## त्रिश् स्था--क्वसु . स्थितवति %% %% रघुः . ## त्रिश् स्था--बाश् कु द्वित्वञ्च . स्थावरे %% भागश् 7 . 72 . श्लोश् . @<[Page 3265a]>@ ## puø baø vaø स्था--बाश् कुसि द्वित्वञ्च . मानवे निघण्टुः . ## पुंस्त्री तक्ष्णोऽपत्यं कारित्वात् ण्य . तक्ष्णोऽपत्ये . पक्षे %% पाश् अण् षपूर्वत्वादनोऽल्लोपः . ताक्ष्ण तत्रार्थे पुंस्त्रीश् . ## पुश् तच्छीलार्थे विहितः ठञ् . तच्छीलार्थविहिते प्रत्यये . %% पाश् %% व्याश् पश् . ## नश् तत् शीलमस्य तस्य भावः ष्यञ् . नियततत्स्वभावे . ## नश् नीलकण्ठादिप्रणीते वर्षलग्नज्ञानादिनिरूपके ज्योतिषग्रन्थभेदे . %% नीलश् ताश् . ## त्रिश् तन्ज--सङ्कोचे बाश् अदि वृद्धिनलोपौ . शीघ्रे निघण्टुः . ## पुश् ताड्यते ताडः पृषोश् वा डस्य टः तथाभूतोऽङ्कः चिह्नं यस्य शकश् . कर्णभूषणभेदे द्विरूपकोश् . ## नश् तटस्थस्य भावः ष्यञ् . 1 औदासीन्ये 2 नैकट्ये च ## पुश् चुश् तड--भावे अच् . 1 ताडने 2 गुणने च कर्मणि अच् . 3 शब्दे 4 मुष्टिमेयतृणादौ मेदिश् 5 पर्वते हेमचश् . ## स्त्री . राक्षसीभेदे . तस्या उत्पत्तिकथा रामाश् बाश् 25 अश् . %% . %% रघुः . %% भट्टिः . ## नश् तारकेव फलमस्याः रस्य ड . वृहदेलायां रत्नमाश् . ## पुश् 6 तश् . रामचन्द्रे तस्य ताडकाहननकथा . रामाश् अयोश् 26 अश् . %% . ## पुश् ताडकाया अपत्यम् ढक् . मारीचे %% हरिवं 3 अश् . ## पुश् विश्वामित्रपुत्रभेदे . %% भाश् आनुश् 4 अश् . विश्वामित्र पुत्रकथने . ## पुश् तालं हन्ति हन + टक् निश् उपश् सश् . तालवादके शिल्पिभेदे अशिल्पिनि तु अण् . ताडघात इत्येव . ## नश् चुश् तड--भावे ल्युट् . 1 आघाते . %% चाणक्यम् . %% कुमाश् . 2 दीक्षाङ्गे दीक्षणीयमन्त्रसंस्कारभेदे च . %% शारश् तिश् . वायुना यंवीजेन . 3 गुणने च . ## स्त्री ताड्यतेऽनया ताडि--करणे ल्युट् ङीप् . अश्वादेस्ताडनसाधने कशायां (चावुक) अमरः . ## नश् तालस्य पत्रमिव लस्य डः . कर्णभूषणभेदे ताडङ्गे हेमचश् . ## त्रिश् तडागे भवम् अण् . तडागभवे जलादौ अप्सु स्त्री %% सुश्रुतः . ## स्त्री चुश् तड इन् . (ताडियात) 1 पत्रप्रधाने वृक्षे भरतः वङीप् तत्रार्थे स्त्री मेदिश् . 3 आभरणभेदे दुर्गसिंहः . %% कादश् . ## पुश् चुश् तड--उल . ताडके संक्षिप्तसाश् . ## त्रिश् चुश् तड--कर्मणि शानच् . 1 ताडनकर्मणि %<श्रोतुर्वितन्त्रीरिव ताड्यमाना>% कुमाश् . 2 पटहे पुश् त्रिकाश् . ## नश् तण्डिना मुनिना कृतम् अण् . नृत्यशान्ते ताण्डवशब्दे दृश्यम् . ## नश् तण्डिकृतं ताण्डं नृत्यशास्त्रं तत् प्रतिपादकतयास्त्यस्य व, तण्डुना (नन्दिना) प्रोक्तम् अण् इति क्षीरस्वामी . नृत्ये अमरः %% शब्दार्थचिश् धृतवाक्योक्ते 2 पुंनृत्ये च %% मालतीमाश् . 2 उद्धतनृत्ये 3 तृणभेदे च मेदिश् . ## पुश् ताण्डवे तालस्तद्दानं शिल्पमस्य ठञ् . शिवद्वारपालके नन्दीश्वरे त्रिकाश् . ## पुश् ताण्डवं प्रियमस्य . 1 शिवे शब्दमांश् 2 नृत्यप्रियमात्रे त्रिश् . ## त्रिश् ताण्डव + कृतौ ञि कर्मणि क्त . नर्तिते . %% %% प्रबोधचश् . ## पुश् बश् वश् . ताण्ड्येन प्रोक्तमधीयते वैशम्पायनान्तेवासित्वात् इनि--यलोपः . तण्डिमुनिपुत्रताण्ड्य प्रोक्तशाखाध्यायिषु . तस्य छात्रः अण् संयोगपूर्वाकेनो न टिलोपः . ताण्डिन तस्य छात्रे . स च यजुर्वेदस्य कल्पसूत्रकर्ता तण्डिशब्दे 3207 पृश् दृश्यम् . ## पुश् तण्डिमुनेरपत्यम् गर्गाश् यञ् . तण्डिमुनेरपत्ये स्त्रियां ङीष् यलोपः . ताण्डी . ## पुश् तन--क्त दीर्घश्च . पितरि अमरः . %<ईषदीषदनधीतविद्यया तातमातृमुदमाविवर्धयन्>% कुसुमाञ्जलौ हरिदासः %% रघुः . 2 anukampye mediø . %% bhàø àø 179 aø . %% bhàø àø 178 aø %% bhàø àø 232 aø . 3 पूज्ये त्रिश् शब्दरत्नाश् . %% रघुः . पूज्यं वसिष्ठं प्रति दिलीपसम्बोधनम् . ## पुश् तातस्येव गौर्वाचकशब्दो यस्य गवान्तत्वात् गौण्ये ह्वस्वः . पितुर्भ्रातरि पितृष्ये . 2 जनकहिते शब्दार्थचिश् त्रिश् . ## पुश् 3 तश् . पितृसमाने हेमचश् . तातसमादयोऽप्यत्र ## पुंस्त्री तातं प्रशस्तं नृत्यति नृत--ड . खञ्जनखगे त्रिकाण्डशेषः स्त्रियां जातित्वात् ङीष् तातनी . ## पुश् तापं लाति ला--क पृषोश् . 1 रोगे 2 पाके 3 लौहकूटे 4 मनोजवे चश् मेदिश् . 5 तप्तमात्रे त्रिश् अजयपालः . ## पुश् ताय--क्तिच् . 1 पुत्रे जटाधरः . ताय--भावे क्तिन् . 2 वृद्धौ स्त्री %% वीश् चश् . तातिल्प्रत्ययान्तः अरिष्टताति शब्दैत्यन्ये . ## त्रिश् तस्मिन् काले भवः काश्याश् आपदादिपूर्वकात्कालान्तात् ठञ् ञिठ् वा . तत्कालभवे तत्र ठञि स्त्रियां ङीप् ञिठि टाप् इति भेदः %% शुश् तश् शङ्खः . %% ज्योश् . तात्कालिकस्वरचक्रम् चक्रशब्दे दृश्यम् %% सूश् सिश् रङ्गनाश् . ## नश् तत्परस्य भावः ष्यञ् . 1 वक्तुरिच्छायाम्, 2 अभिप्राये 3 तत्परतायाञ्च . तात्पर्यशब्दार्थनिरूपणेन तात्पर्यज्ञानस्य शाब्दवोधजनकत्वमनुमानचिश् समर्थितं यथा %% . %<आकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्>% भाषाश् तात्पर्यं निर्वक्ति वक्तरिच्छेति . यदि तात्पर्यज्ञानं कारणं न स्यात् तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य बोधो न स्यात् . न च तात्पर्यग्राहकप्रकरणादीनामेव शाब्दवोधे कारणत्वमस्त्विति . तात्पर्यज्ञानजनकत्वेन तेषामगुगमे तु तात्पर्यज्ञानमेव लाघवात् कारणमस्तु . इत्यञ्च वेदस्थलेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते . न च तत्राध्यापकतात्पर्यज्ञानं कारणभिति वाच्यम् सर्गादावध्यापकाभावात् न च प्रलय एव नास्तीति कुतः सर्गादिरिति वाच्यम् प्रलयस्यागमप्रतिपाद्यत्वात् . इत्यञ्च शुकवाक्येऽपि ईश्वरीयतात्पर्यज्ञानं कारणम् . विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्व्यस्य ज्ञानं कारणम् . अन्ये तु नानार्थादौ क्वचिदेव तात्पर्यज्ञानं कारणम् . तथा च शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दवोधः . वेदे तु अनादिमीमांसापरिशोधिततर्क्वैरर्थावधारणमित्याहुः . मुक्ताश् %% शब्दश् प्रश् . ## नश् तदर्थ + चतुर्वश् ष्यञ् . तदुद्देश्यकत्वे . ## नश् तदात्मनोभावः ष्यञ् . अभेदे तदात्मशब्दे दृश्यम् . ## अव्यश् तदानीम् + पृषोश् . तदानीमित्यर्थे %<आत्सूर्य जनयन् द्यामुषासं तादीत्ना शत्रुम्>% ऋ 1 . 32 . 4 तादीत्ना तदानीमित्यस्य पृषीदरादित्वाद्वर्णविपर्ययः . ## त्रिश् तस्येव दर्शनमस्य तद् + दृश--क्स सर्वनामटेरत्त्वम् उपश् सश् . तत्तुल्यदर्शने . ## त्रिश् तस्येव दर्शनमस्य तद् + दृश--ट उपश् सश् . तत्तुल्यदर्शने %% कुमाश् %% माघः . स्त्रियां ङीप् . %% उद्भटः . ## त्रिश् तस्येव दशनमस्य तद् + दृश--क्विप् उपश् सश् . तत्तुल्ये %% %% मनुः . ## पुश् तन--घञ् . 1 विस्तारे अवतानः सन्तानः . %% सुश्रुतः . 2 ज्ञानविषये शब्दार्थकल्पश् 3 गानाङ्गभेदे . %% सङ्गीश् दाश् %% कुमाश् . %% मल्लिनाथधृतम् . गायन्ति दिव्यतानैस्ते भाश् सश् 4 अश् . ## नश् तनोर्भावश् पृथ्वाश् पक्षे अण् . तनुत्वे %% उज्वलमणिः %% अमरः . ## पुंस्त्री तनोरपत्यं गर्गाश् यञ् . तनोरपत्ये स्त्रियां लोहिश् ष्फ षित्त्वात् ङीष् . तानव्यायनी . ## नश् तानूनप्ता देवताऽस्य अण् . तनूनप्तृदेवताके पृषदाज्ये %% मानवसूश् . %% कात्याश् श्रौश् 8 . 1 . 24 . %% कर्कः . %% शतश् ब्राश् 3 . 4 . 2 . 8 %% तनूनप्तृशब्दे दृश्यम् . ## पुश् तन--वाश् उष्ण् . पयसां स्वतोभ्रमे आवर्ते त्रिकाश् . ## त्रिश् तम--क्त . 1 म्लाने 2 क्लान्ते च . शब्दार्थकल्पश् . %% %% माघः . %% दशकुमाश् . ## नश् तन्तोर्विकारः अञ् . वस्त्रे %% %% मनुः . ## पुंस्त्री तन्तोः सन्तानस्यापत्यं गर्गाश् यञ् . तन्तोरपत्ये स्त्रियां लोहिताश् ष्फ षित्त्वात् ङीष् . तान्तव्यायनी . ## पुंस्त्री तन्तुवायस्यापत्यं %% पाश् इञ् . तन्तुवायस्यापत्ये . अन्यमते सेनान्तलक्षणकारिभ्यः पाश् ण्य . तान्तवाय्य तदर्थे . ## त्रिश् तन्त्रं सिद्धन्तं वेत्ति शास्त्रमधीते वा उक्थाश् ठक् . 1 ज्ञातसिद्धान्ते 2 शास्त्राभिज्ञे च %% भाषाश् तन्त्रे विहितः ठक् . 3 तन्त्रविहिते त्रिश् स्त्रियां ङीप् %% तन्त्रम् . इदमर्थे ठञ् . 4 शास्त्रसम्बन्धिनि च . अथातो धर्मं व्याख्यास्यामः श्रुतिप्रमाणको धर्मः श्रुतिश्च द्विविधा वैदिकी तान्त्रिकी च हारीतः . ## नश् तन्दुरेण पाकयन्त्रभेदेन निर्वृत्तम् अण् . तन्दूरपक्वे मांसभेदे तत्पाकविधिः शब्दार्थचिश् धृतवाक्ये यथा %% सुस्वादु तान्तुरन्तु . पचेद्गर्तेऽन्तरीक्षस्थं लम्बि सम्भारसम्भृतम् . चतुर्दिङमण्डलाकारं पार्श्वप्रज्वलितानले . विपक्वं सुरभि स्वादु तान्दूरमिति कीर्तितम् . अन्यच्च . %% ## पुश् तन्वाः प्राणाधिष्ठितत्वात् प्राणवत्या अयम् %% पाश् अञ् संज्ञापूर्वकविधेरनित्यत्वात् वेदे न गुणः . तनूजे पुत्रे . %% ऋश् 3 . 31 . 2 . तनुनामकस्य ऋषेरपत्यम् प्राणित्वात् अञ् पूर्ववद्गुणाभावः . 2 ऋषिभेदे . %% ऋश् 10 . 94 . 15 . तान्वो नामर्षिः भाश् . तनु दशापवित्रवस्त्रम् तस्येदम् अण् पूर्ववद्गुणाभावः . 3 दशापवित्रवस्त्रसम्बन्धिनि %% çø 9 . 14 . 4 . %% bhàø . svàrthe aõ . 4 da÷àpavitravastre ca . %% çø 9 . 78 . %% bhàø पूर्ववत् तृतीयास्थाने आच् . ## पुश् तप--घञ् . क्लेशजनके उष्णादिस्पशेजन्ये 1 सन्तापे 2 कृच्छ्रे च मेदिश् . %% कमाश् . %% मनुः . ## त्रिश् तापयति तापि--ण्वुल् . 1 तापकारके 2 ज्वरे पुश् शब्दरश् . 3 रजीगुणे च तप्यं सत्त्वं तापकं रजः साश् शास्त्रे प्रसिद्धम् . %% सवदश् . ## पुंस्त्री तपत्याः सूर्यकत्यायाः अपत्यम् क्षत्रियत्वात् ण्य . कौरवे तपत्यपत्ये तपतीशब्दे दृश्यम् . तपत्या उपाख्यान ष्यञ् . 2 तपत्युपाख्याने नश् . तापत्यमथ वाशिष्ठमौर्वं चाख्यानमुत्तमम् bhàø àø 1 aø . तदाख्यानं च भाश् आश् चैत्ररथपर्वणि 172 अध्याये दृश्यम् . ## नश् 6 तश् . आध्यात्मिकाधिदैविकाधिभौतिकरूपे दुःखत्रये . %<आध्यात्मिकादि मैत्रेय! ज्ञात्वा तापत्रयं बुधः . उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं फलम्>% विष्णुपुश् . ## नश् तापरूपं दुःखम् . पातञ्जलोक्ते दुःखभेदे %% सूश् . %% . %% भाश् . %% विवरणम् . ## नश् तप--णिच्--भावे ल्युट् . (तापान) 1 तापकरणे हेमचश् . तापि--कर्तरि ल्यु . 2 सूर्ये 3 कामवाणभेदे पुश् जटाधश् . 4 सूर्यकान्तमणौ राजनिश् . 5 अर्कनामनामके अर्कवृक्षे च . 6 तापके त्रिश् . %% bhàø àø 19 aø . %% 44 aø . @<[Page 3269b]>@ ## नश् उपनिषद्भेदे . उपनिषच्छब्दे 1222 पृश् दृश्यम् . गोपालतापनीयः नृसिंहतापनीयः . तपनीयस्य स्वर्णस्य विकारः अण् . 2 स्वर्णमये त्रिश् %% हरिवंश् 87 अश् . जातरूपेभ्यः परिमाणे अण् . 3 स्वर्णनिष्कपरिमाणे सुवर्णे नश् . ## नश् तपसि चीयते चि--क्त स्वार्थे अण् . सत्त्रभेदे तद्विधानादि कात्याश् श्रौश् 24 . 5 . 1 . यथा %% सूश् %% इदानीमहान्याह अत्र सुत्या आह कर्कः %% 2 सूश् . गवामयनमेव कर्तव्यमित्यर्थः . %% 3 सूश् %<ईयुः अपूर्वश्चायमग्निष्ठोमः नैकाहिको न द्वादशाहिकः संस्थामात्रोपदेशात् . अग्निष्टोमसंस्थेन ज्योतिष्टोमेन पूरणं कर्तव्यम्>% कर्कः . शतश् ब्राश् 10 . 2 . 5 . 3 तन्निरुक्तिर्दर्शिता यथा %% %% भाश् . ## त्रिश् तपस्तच्चरणं शीलमस्य छत्राश् ण . 1 तपश्चरणशीले स्त्रियां टाप् . तपोऽस्त्यस्य %% पाश् अण् . तपो विशिष्टे त्रिश् . %% मनुः . %% वृश् सश् 19 अश् . स्त्रियां ङीप् %% bhàø àø 74 aø . ## puø तापसहितस्तरुः शाश् तश् . इङ्गुदीवृक्षे अमरः . तापसद्रुमादयोऽप्यत्र . ## स्त्री तापसद्रुमेण तुल्या निभाश् निश् सश् . गर्भदात्रीक्षुपभेदे राजनिश् . ## स्त्री तापसप्रियं पत्रमस्याः जातित्वात् ङीष् . दमनकवृक्षे राजनिश् . ## पुश् तापसानां प्रियः छायाप्रदत्वात् . 1 पियालवृक्षे राजनिश् . 2 तापसप्रियमात्रे त्रिश् . ## स्त्री तापसेन इष्टा . 1 द्राक्षायां राजनिश् 2 तापसाभिलषिते त्रिश् . ## नश् तापसस्य धर्मः ष्यञ् . तापसधर्मे %% मनुः . %% भाश् वश् 276 अश् . ## त्रिश् तापं हरति हृ--ट . तापनाशके . स्त्रियां ङीप् ङीबन्तः . 2 व्यञ्जनभेदे (ताहरी) भावश् pra0 %% . अस्या गुणाः . %% ## त्रिश् तापे तापकाले भवं ठञ् . ग्रीष्मभवे जलादौ नश् . ## पुश् तापिनं छादयति जयति वा छद + जिवा ड पृषोश् . 1 तमालवृक्षे अमरः . %% गीश् गोश् %% माघः . 2 धातुमाक्षिके राजनि0 ## त्रिश् तापयति तापि--णिनि . 1 तापके तप--णिनि . 2 तापयुक्ते त्रिश् स्त्रियां वा ङीप् . 3 बुद्धदेवे पुश् त्रिका0 ## स्त्री तापयति अच् गौराश् ङीष् . विन्ध्याचलस्थे पश्चिमवाहिनदीभेदे राजनिश् . सा च माक्षिकधातूद्भवखनिसन्निकृष्टा . 2 यमुनायां त्रिकाश् . ## पुश् ताप्या नद्याः समीपे आकरभेदे जायते जनड . माक्षिकधातौ %% सुश्रुतः तापीसम्भवताप्यताप्युद्भवादयोऽप्यत्र . ## पुश् तीर्थभेदे हेमश् शिश् पुश् . ## पुश् ताम्यत्यनेन तम--करणे घञ् . 1 भीषणे 2 दोषे च अजयपालः . 3 ग्लानिकारणे त्रिश् भावे घञ् . 4 ग्लानौ pu0 ## नश् तामं ग्लानिं रवते हिनस्ति रुङ्--बधे बाश् ड 1 जले 2 घृते च भरतधृतरुद्रः . ## नश् तामरे जले संस्ति सस--ड . 1 पद्मे, ताम्यतेऽनेन रस्यते इति रसम् कर्मश् . 2 स्वर्णे 3 ताम्रे च मेदिश् . 4 धुस्तूरे, अमरः %% वृश् रश् उक्ते 5 द्वादशाक्षरपादके छन्दोभेदे च . %% %% %% रघुः . %% माघः . 5 पद्मिन्यां स्त्री ङीप् . %% भारते विराटपर्वणि 7 अश् . ## स्त्री तम णिच्--क्विप् तान् कर्मश् . भूम्यामलक्याम् . अमरः . %% सुश्रुतः ## पुश् (तमलुक्) देशभेदे त्रिकाश् . स्वार्थे क . तत्रार्थे . स च देशः घृश् सश् 14 अश् कूर्मविभागे प्राच्यामुक्तः %% इत्युपक्रमे %% . गौराश् ङीष् तत्रार्थे स्त्री . ## त्रिश् तमोऽस्त्यस्य तमः, प्रधानत्वेनास्त्यस्य वा अण् . 1 तमोगुणयुक्ते 2 तमःप्रधानगुणके स्त्रियां ङीप् . 3 सर्पे पुंस्त्रीश् जातित्वात् ङीष् . 4 खले त्रिश् मेदिश् 5 उलूके पुंस्त्री राजनिश् स्त्रियां ङीष् . 6 caturthe manau puø %% harivaüø 7 aø . caturthe उत्तमभ्राता मनुर्नाम्ना च तामसः . पृथुः भातिर्नवः केतुरित्याद्या दश तत्सुताः . सत्यका हरयो घीरा देवास्त्रिशिखईश्वरः . ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे . देवा वैधृतयो नाम विधृतेस्तनया नृप! . नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा . भागश् 8 . 1 . 24 . भागवते अन्यथोक्तं कल्पभेदादविरुद्धम् . तमोऽधिकृत्य प्रवृत्तम् अण् तमसा कृता वा अण् . 7 तमोगुणाधिकारेण प्रवृत्ते शास्त्रे 8 तमसाकृते च स्त्रियां ङीप् . तामसशास्त्राणि च पद्मपुराणे पार्वतीं प्रतीश्वरवाक्येनोक्तानि यथा %<शृणु देवि! प्रवक्ष्यामि तामसानि यथाक्रमम् . येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि . प्रथमं हि मयैवोक्तं शैवं पाशुपताभिधम् . मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततःपरम् . कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् . गौतमेन तथा न्यायं साङ्ख्यन्तु कपिलेन वै . द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः . निरीश्वरेण वादेन कृतं शास्त्र महत्तरम् . धिषणेन च संप्रोक्तं चार्वाकमतिगर्हितम् . दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा . बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् . मायावादमसच्छास्त्रं प्रच्छन्नं वौद्धमेव च . मयैव कथितं देवि! कलौ ब्राह्मणरूपिणा . अपार्थं श्रुतिवाक्यानां दर्शयल्लोकगर्हितम् . कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते . सर्वकर्मपरिभ्रंशान्नैष्क्रर्म्यं तत्र चोच्यते . परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते . ब्रह्मणोऽस्य परं रूपं निर्गुणं दर्शितं मया . सर्वस्य जगतोऽप्यस्य नाशनार्थं कलौ युगे . वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् . मयैव कथितं देवि! जगतां नाशकारणात्>% कूर्मपुराणे केषाञ्चित्तन्त्राणां तामसत्वमुक्तं यथा %% . तामस पुरणानि यथा . %% . सात्त्विक पुराणानि यथा . %% . राजस पुराणानि यथा %% पद्मश् उश् खश् 43 अश् . %% मत्स्य पुश् . तामसमुनयः पद्मपुश् उश् उक्ता यथा . %% . तामसस्मृतयस्तत्रैवोक्ता यथा %% . तामसश्रद्धादिकं गीतायां 17 अश् उक्तं यथा . त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा . सात्त्वि कीराजसी चैव तामसी चेति तां शृणु . यजन्ते सात्विका देवान् यक्षरक्षांसि राजसाः . प्रेतान् भूतागणांश्चान्ये यजन्ते तामसा जनाः . तामसाहारादिकमपि भाश् 17 अश् उक्तं यथा %% %% . %% . %% . किञ्च %% . %% . %% . %% . %% 18 अश् . राजसतामसकर्माणि यथा %% पद्मश् उश् खश् . हारीतः %% . %% इति रत्नाकरः . तमसो राहोरपत्यम् अण् . 9 राहुसुते तामसकीलः . ## पुश् तामसः राहुसुतः कील इव . वृश् सश् 3 अश् उक्ते राहुसुते केतुभेदे . तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा %% . %% . स्वार्थे क तत्रार्थे . त्रिंशत्त्र्यधिकाराहोस्ते तामसकीलका इति ख्याताः वृश् सश् 11 अश् . ## नश् वटुकभैरवस्य ध्येयरूपभेदे . %% इत्युपक्रमे सात्त्विकराजसे उक्त्वा तामसध्यानमुक्तं तन्त्रसारे यथा %% %% तन्त्रसाश् . ## त्रिश् तमसा निर्वृत्तं ठञ् . तमोगुणकार्ष्ये tri0 ## स्त्री तमांसि भूम्ना सन्त्यस्यां प्रज्ञाश् अण् ङीप् . अन्धकारबहुलायां रात्रौ 2 महाकाल्यां मेदिश् . 3 जटामांस्यां राजनिश् . 4 तमोगुणवत्यां स्त्रियाञ्च . ## त्रिश् तामालवृक्षस्यादूरदेशादि सख्याश् ढञ् . तमालवक्षस्या--दूरदेशादौ . @<[Page 3272b]>@ ## puø तमिस्रा तमस्ततिरस्त्यत्र अण् . नरकभेदे . तामिस्रो ह्यन्धतामिस्र इत्युपक्रमे . तन्निदानरूपादि भागश् . 5 . 26 उक्तं यथा %% %% मनुः अत्रोपक्रमे यातीति क्रियासम्बन्धापेक्षतया पन्थानं शाल्मलीं नदीमित्युत्तरत्र स्पष्टं द्वितीयाश्रवणाच्च तामिस्रादिशब्दानां द्वितीयान्ततैव नरकविशेषवाचित्वात्तस्य पुंस्त्वात् . शब्दकल्पद्रुमे क्लीवतोक्तिः मनु वचने द्वितीयान्ततामिस्रशब्दे प्रथमान्तत्वभ्रान्त्यैवेति बोध्यम् . तमिस्रया साध्यमण् . 2 द्वेषे . भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः . %% साश् काश् . %% तत्त्वकौश् द्वेषमूलत्वात् भोगेच्छाप्रतिघातरूपे 3 क्रोधे भागश् टीश् श्रीधरः . ## त्रिश् तम--उण् . स्तोतरि निघण्टुः . ## स्त्री ताम्बूली + पृषोश् . (पान) ताम्बूल्यां %% गोपश् ब्राश् 3 . 10 . 7 . ## नश् तम--ऊलच् वुगागमः दीर्घश्च गौश् ङीष् तस्याः पत्रमण् . (पान) ख्याते 1 नागवल्लीदले . 2 क्रमुके च मेदिश् . %% अपि चाहुः %% भावश् प्रश् . %% राजनिश् . भावप्रश् दिनचर्यायामुक्तं यथा धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः . पूगकर्पूर कस्तूरीलवङ्गसुमनःफलैः . फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः . ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः . धूमेन अगुर्वादिधूमेन . अपोह्य कफं दूरीकृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरीलवङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैः जातीफलैः एलाहरीतक्यादिफलैः . रात्रौ सुप्तोत्यिते स्नाते भुक्ते वान्ते च सङ्गरे . सभायां विदुषां राज्ञां कुर्यात्ताम्बूल चर्वणम् . ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनन्तु परं सरम् . तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु . वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम् . मख वैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् . हनुदन्तमलध्वंसि जिह्वेन्द्रियविशोधनम् . मुखप्रसेकशमनं गलामयविनाशनम् . नवं तदेव मघुरं कषायानुरसं गुरु . वलासजननं प्रायः पत्रशाकगुणं स्मृतम् . वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम् . पाचनं पित्तजनकमुष्णं कफहरं स्मृतम् . पर्णं पुराणमकटु खुल्लकन्तनु पाण्डुरम् . विशेषाद् गुणवद्वेद्यमन्यद्धीनगुणं स्मृतम् . खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत् . संयोगत स्त्रिदोघ्नं सौमनस्यं करोति च . मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् . प्रभाते पूगमधिकं मध्याह्ने खदिरं तथा . निशासु चूर्णमधिकं ताम्बूलं भक्षयेत् सदा . आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता . तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत् . पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः . जीर्णं पर्णं हरत्यायुः सिरा बुद्धिविनाशिनी . आद्यं विषोपमं पीतं द्वितीयं भेदि दर्जरम . तृतीयादनु पातव्य सुधातुल्य रसायनम् . ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः . देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः . शोषः पित्तानिलास्र स्यादतिताम्बूलचर्वणात् . विषमूर्छामदार्तानां क्षयिणां रक्तपित्तिनाम् . %% कर्मलोचनम् . %% इति ब्रह्मवैश् व्रश् खश् . मार्कण्डेयः %% वशिष्ठः %% %% नैषश् %% साश् दश् . 2 पर्णवृक्षे स्त्री गौराश् ङीष् . %% रघुः . ## पुश् 6 तश् . (पानडिपा) ताम्बूलपात्रभेदे हेमचश् . ## त्रिश् ताम्बूलं ददाति दा--क . 1 राज्ञां ताम्बूलदाने अधिकृते दासभेदे 2 विप्रादिभ्यो ताम्बूलदातरि च ण्वुल् . ताम्बूलदायकोऽप्युभयत्र %% कामन्दकीये . ## पुश् ताम्बूलमिव पत्रमस्य . पिण्डालौ राजनिश् . कर्मश् . ताम्बूलीपत्रे नश् . ## स्त्री 6 तश् . ताम्बूलकरङ्के ## पुश् ताम्बूलकृतो रागः शाकश् तश् . (पानेर वोल) 1 ताम्बूलजनिते रागे ताम्बूलस्य राग इव रागो रक्तता यस्य . 2 मसूरे हाराश् . ## स्त्री ताम्बूलाख्या वल्ली . (पान) नागबल्ल्याम् अमरः . स्वार्थे क अत्रैवार्थे . ## त्रिश् ताम्बूलं तद्रचनं शिल्पमस्य . ताम्बूलरचनाधिकृते %<आदिशब्दात् मालाकररजकताम्बूलिकगान्धिकादयः>% साश् दश् . ## त्रिश् ताम्बूलं पण्यतयाऽस्त्यस्य इनि . 1 ताम्बूलविक्रेतरि(तामुलि)ख्याते 2 जातिभेदे पुंस्त्री स्त्रियां ङीप् . ## नश् तम--रक् दीर्घः . 1 धातुभेदे (तांमा) अमरः 2 कुष्ठभेदे कर्मविपाकः . 3 रक्तवर्णे हेमचश् . 4 तद्वति त्रिश् . धातुभेदस्योत्पत्तिकारणगुणादि भावप्रश् उक्तं यथा अथ ताम्रस्य उत्पत्तिर्नामलक्षणगुणाश्च . %<शुक्रं यत् कार्तिकेयस्य पतितं धरणीतले . तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः . ताम्रमौन्दुवरं शुल्वमुदुम्बरमपि स्मृतम् . रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् . जपाकुसुमसङ्काशं स्निग्धं मृदुधनक्षमम् . लोहनागोञ्झितं ताम्रं मारणाय प्रशस्यते . कृष्णं रूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् . लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्तितम् . एको दोषो विषे ताम्रे त्वसभ्यग्मारिते पुनः . दाहः स्वेदो रुचिर्मूर्छा क्लेदो रेको वमिर्भ्रमः>% (रेकः विरेकः) तस्य मारणविधिस्तत्रोक्तो यथा %% . %% मनुः . ताम्रपत्रशब्दे मोजननिषेधः घृतेतरोद्धृतसारगव्यभोजननिषेधश्च वक्ष्यते . रक्तवर्णविशिष्टे %% %% कुमाश् %% रघुः . 5 द्वीपभेदे पुश् . स्वार्थे क . तत्रार्थे अमरः . ## त्रिश् ताम्रौ कर्णौ यस्य . 1 रक्तकर्णयुक्ते स्त्रियां ङीष् . ङीषन्तः 2 पश्चिमदिघस्तिन्याम् अमरः . ## पुंस्त्रीश् ताम्रं ताम्रपात्रादिकं करोति कृ--अण् उपश् सश् . ताम्रोपजीविनि सङ्कीर्णजातिभेदे . %<आयोगवेन विप्रायां जातास्ताम्रोपजोविनः>% कंसकारशब्दे दृश्यम् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्रीश् ताम्रं कुट्टयति कुट्ट--अण् उपश् सश् . ताम्रकारे (कांसारि) संकीर्णजातिभेदे . ण्वुल् . ताम्रकुट्टक तत्रार्थे अमरः . ## नश् कुण--ड किच्च ताम्रमयं कुण्डम् . ताम्रमये देवजलाघारे पात्रभेदे %% %<शाश्वतः उपचारात् ताम्रकुण्डम्>% उज्ज्व0 ## पुंनश् ताम्रस्य कूटमिव . रक्तवर्णनिर्यासके (तामाक) क्षुपभेदे %% च ताम्रकूटं च धुस्तुरम् . अहिफेनं खर्जूरसस्ताडिता तरिता तथा . इत्यष्टौ सिद्धिद्रव्याणि यथा सूर्याष्टकं तथा कुलाश् तश् . ## पुश् कर्मश् . इन्द्रगोपकीटे हाराश् . ## नश् ताम्रं गर्भ इवोत्पत्तिस्थानमस्य . तुत्थे (तुंते) राजनिश् . तस्य ताम्रोद्भवत्वं तुत्थशब्दे दृश्यम् . ## पुंस्त्रीश् ताम्रा रक्ता चूडा यस्य . 1 कुक्कुटे (कुकडा) ख्याते खगे अमरः स्त्रियां ङीष् . तद्रुतविशेषफलं वृश् सश् 88 अश् यथा %% . कुक्कुटश्च द्विविधः नारिकेलाकृतिः प्राच्यवाटः, वलाकाकृतिश्च प्रतीच्यवाटः . तत्र प्राच्यवाटः बलाधिकः . तथैव वर्णितं दशकुमारे ताम्रचूडयुद्धाधिकारे . कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्यवाटः पुरुषैरसमीक्ष्य वलाकाजातिस्ताम्रचूडो बलप्रमाणाधिकस्यैवं प्रति विसृष्ट इति . %% दशकुश् . 2 कुक्कुरद्रुमे (कुकसिमा) राजनिश् . तस्य रक्तशिखत्वात्तथात्वम् . %% भाश् वश् 224 अश् तत्रैव %% . 3 कुमारानुचरमातृगणभेदे स्त्री %% भाश् शश् 47 अश् . मातृगणौक्तौ 4 रक्तशिखायुक्ते त्रिश् ताम्रचूडभैरवः . ## पुश् सत्यभामायां कृष्णाज्जाते पुत्रभेदे . %% हरिवंश् 162 अश् . ## पुश् ताम्रञ्च त्रपु च ताभ्यां जायते जन--ड . कांस्ये भावप्रश् . तस्योभयधातुजन्यत्वात् तथात्वम् . ## स्त्री ताम्रं रक्तं दुग्धं निर्यासोऽस्याः . गोरक्ष दुग्धायां राजनिश् . ## पुंनश् . कर्मश् . दक्षिणदेशस्थे द्वीपभेदे . %% भाश् सश् 30 अश् . सहदेवदक्षिणदिग्विजये . @<[Page 3275a]>@ ## स्त्री सत्यभामासुतायां ताम्रजाक्षशब्दे दृश्यम् . ## नश् ताम्रनिर्मितं पट्टम् . ताम्रमये लेखनपत्रभेदे %% याज्ञश् . ## पुश् ताम्रं रक्तं पत्रमस्य . 1 जीवशाके राजनिश् . 2 रक्तवर्णपत्रके वृक्षमात्रे च . कर्मश् . 3 ताम्रमये लेखन पत्रे . 4 रक्ते दले नवपल्लवे च नश् . ## स्त्री दक्षिणदेशस्थे नदीभेदे . %% भाश् वश् 88 अश् . तस्याः सिन्धु सङ्गमस्थाने मुक्ताजन्म यथोक्तं %% रघुः %% कौवेरपाण्ड्यवाटकहैमा इत्याकरा ह्यष्टौ वृश् सश् 81 अश् मुक्ताकरोक्तौ . 2 शिलाभेदे ca . %% bhàø bhãø 6 aø . ## puø ताम्राणि पल्लवानि यस्य . 1 अशोकवृक्षे राजनिश् . 2 रक्तपल्लवयुक्ते वृक्षमात्रे च . कर्मश् . 3 रक्ते पल्लवे अस्त्री . ## पुश् पच्यते पाकः फलपुष्पादि ताम्रः पाकः अस्त्यस्य इनि . गर्दभाण्डवृक्षे . रत्नमाश् . ## नश् ताम्रस्य विकारः अण् कर्मश् . ताम्रमये पात्रे तत्र तर्पणविधिस्तर्पणशब्दे उक्तः . %% इत्यादि स्मृत्या तस्य संकल्पपात्रतोक्ता तत्र भोजननिषेधो मनुनोक्तो यथा %% . तत्र घृतेतरोद्धृतसारगव्यादिभोजननिषेधमाह स्मृतिसागरे स्मृतिः %% उत्तरार्धानुसारात् %% शारदातिश् वाक्यम् अनुद्धृतसारक्षीरविषयम उद्धृतसारस्यैव तत्र स्थितत्वे निषेधात् पानपात्रं च ताम्रपात्रं प्रशस्तं यथाह सुश्रुतः दद्यात् दाम्रमये पात्रे सुशीतं सुशृतं पयः . %% भावपश् . ## स्त्री ताम्रः रक्तेः पादो मूलमस्याः ङीष् . हसपद्याम् राजनिश् . तस्या हंसस्येव रक्तमूलत्वात्तथात्वम् . ## पुश् ताम्रं पुष्पं यस्य . 1 रक्तकाञ्चने जटाश् 2 भूमिचम्पके शब्दचश् . 3 रक्तपुष्पयुक्तमात्रे त्रिश् . %% हरिवंश् 217 अश् . कर्मश् . 4 रक्ते पुष्पे नश् . ## स्त्री ताम्रं पुष्पं यस्याः कप् कापि अत इत्त्वम् . रक्तत्रिवृति (लालतेउडि) राजनिश् . ## स्त्री ताम्रं रक्तं पुष्पं यस्याः ङीष् . 1 धातकी वृक्षे 2 पाटलावृक्षे च राजनिश् . ## पुश् ताम्रं रक्तं फलमस्य . 1 अक्षोटकवृक्ष . राजनिश् . 2 रक्तफलयुक्ते वृक्षमात्रे त्रिश् . कर्मश् . 3 रक्ते फले नश् . ## स्त्री ताम्रं रक्तं मूलं यस्या अजादेराकृतिगणत्वात् टाप् . 1 दुरालभायां 2 लज्जालौ च राजनिश् . 3 कच्छुरावृक्षे (खिराइ)रत्नमाला . 4 रक्तमूलके वृक्षमात्रे त्रिश् . कर्मश् . 5 रक्ते मूले नश् . ## पुश् चक्रदत्तोक्ते औषधभेदे तद्विधानादि तत्रोक्त यथा %% . ## स्त्री ताम्ररसस्य रक्तनिर्यासस्यायनी . गोरक्षदुग्धायां जटाधरः . ## पुश् देशभेदे . सोऽभिजनोऽस्य तस्य राजा बा अण् . तद्देशवासिनि तन्नृपे च बहुषु अणो लुक् . स च देशः प्राचीस्थः . %% भाश् सश् 29 अश् . भीमप्राचीदिग्विजये . %% भाश् सश् 51 अश् . खार्थे क . तत्रार्थे %% भाश् भीश् 7 अश् . जनपदोक्तौ . ## पुश् ताम्रो रक्तो वर्णोऽस्य . 1 पल्लिवाहवृक्षे तृणभेदे राजनिश् . 2 जटायां स्त्री शब्दचश् . 3 ताम्रवर्णयुतमात्रे त्रिश् . कर्मश् . 4 रक्ते वर्णे पुश् . ## स्त्री कर्मश् . 1 मञ्जिष्ठायाम् शब्दचश् 2 चित्र कूटदेशप्रसिद्धे लताभेदे राजनिश् . 3 रक्तलतामात्रे च . ## पुश् ताम्रं वीजं यस्य . 3 कुलत्थे राजनिश् . 3 रक्तवीजके वृक्षमात्रे त्रिश् . कर्मश् . 3 रक्ते वीजे नश् . 4 कुलत्थिकायां स्त्री शब्दार्थचिश् . ## पुश् कर्मश् . 1 रक्तचन्दनवृक्षे 2 कुलत्थे च रत्नमाश् 3 रक्तवर्णके वृक्षे पुश् . ## पुश् ताम्रं वृन्तमस्य . 1 कुलत्थे, स्त्रीत्वमपि टाप् त्रिकाश् . 2 रक्तवृन्तके वृक्षमात्रे त्रिश् . कर्मश् . 3 रक्ते वृन्ते नश् . ## पुश् ताम्रा रक्ता शिखास्त्यस्य इनि . कुक्कुटे जटाधरः . बश् वश् . ताम्रशिख इत्यपि तत्र . ताम्रशिखायुक्ते च त्रिश् . ## नश् ताम्रं रक्तं सारमस्य . 1 रक्तचन्दनवृक्षे . रत्नमाला . 3 रक्तसारके वृक्षमात्रे त्रिश् . कर्मश् . 3 रक्ते सारे पुंनश् . ## पुश् ताम्रो रक्तः सारोऽस्य कप् . 1 खदिरे राजनिश् . 3 रक्तचन्दनवृक्षे च . 2 तत्काष्ठे नश् शब्दार्थचिश् . ## पुश् ताम्रः सारोऽस्त्यस्य ठन् . 1 रक्तखदिरे, 2 रक्तचन्दने च शब्दाष्टचि0 ## स्त्री ताम्र + टाप् . 1 सइंहिल्यां 2 ताम्रवल्ल्यां शब्दमाश् . ## पुश् उपद्वीपभेदे शब्दमाला . ताम्रद्वीपे . ## पुंस्त्री ताम्रे अक्षिणी यस्य षच् संमाश् . 1 कोकिले त्रिकाश् स्त्रियां षित्त्वात् जातित्वाच्च ङीष् . 2 रक्तेक्षणयुक्ते त्रिश् स्त्रियां षित्त्वात् ङीष् . 3 विशाला यत्र ताम्राक्षैः पूर्णचन्द्रसिभाननैः . वर्षाभूः कीर्यते भाश् कश् 46 अश् . ## नश् ताम्रस्य आभेवाभा यस्य . 1 रक्तचन्दने शब्दचश् . ताम्रा रक्ता आभा यस्य . 2 रक्तवर्णाभायुक्ते त्रिश् %% भाश् द्रोश् 119 अश् . ## नश् तीर्थभेदे %% भाश् वश् 84 अश् . ## पुश् ताम्रस्यार्धोऽशभेद उत्पादकोऽस्यं . कांस्ये त्रिका0 ## स्त्री ताम्रमाधेयत्वेनाऽस्त्यस्य मतुप् मस्य वः संज्ञायां दीर्घः . ताम्राकरं नैदीभेदे %% भाश् वश् 221 अश् . ## पुश् निश् कर्मश् . पद्मरागे %% मार्घः . %% मल्लिनाश् . ## त्रिश् ताम्रं तत्पात्रादिनिर्माणं शिल्पमस्य ताम्रस्येदं वा ठञ् . 1 कांस्यकारे 2 सङ्कीर्णजातिभेदे पुंस्त्रीश् स्त्रियां ङीष् . 3 ताम्रसम्बन्धिनि त्रिश् . %% अमरः . %% मनुः . %% माज्ञश् . 4 गुञ्जायां स्त्री टाप् राजनिश् . 5 वांद्यभेदे शब्दार ## स्त्री ताम्रस्य विकारः अण् ङीप् . वाद्यभेदेश् त्रिकाश् . ## पालने विस्तारे च भ्वाश् आत्मश् सकश् सेट् . तायते अतायि--अतायिष्ट . तताये . ऋदित् . णिच् अततायत्--त . तायितः तातिः %% भट्टिः . %% यजुश् 39 . 5 . घञ् . तायः वृषाश् आंद्युदात्तः . ल्युट्--तायनम् %% पांश् . ## त्रिश् ताये वृद्धौ साधु ठञ् . तर्जिकांभिधदेशे हेमच0 ## पुश् ताय--uõ . caure stene nighaõñuþ %% çø 1 . 50 . 2 . ## puø तारयति स्वजापकान् संसारार्णवात् तॄ--णिच्--अच् तार्यतेऽनेन वा तॄ--णिच् करणे अच् तॄ--णिच्--भावे अच् वा . 1 प्रणवे ओङ्कारे %% काशीखश् 73 अश् . 2 वानरभेदे 3 शुद्धमौक्तिके 4 मुक्ता विशद्धौ मेदिश् 5 देवीप्रणवे कूर्चवीजे (ह्रीं) तन्त्रसाश् 6 तारणे विश्व 7 महादेवे %% शब्दार्थचिश् धृतवाक्यम् 8 रूप्ये नश् राजनिश् . 9 नक्षत्रे नश् स्त्रीश् मेदिश् %% ताराबलादिन्दुरथेन्दुवीर्यात् ज्योतिश् तश् सांश् तश् उक्ते अध्ययनरूपे प्रथमे 10 गौणसिद्धिभेदे . %<ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृतप्राप्तिः . दानञ्च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः>% साश् काश् . %% तश् कौश् 11 विष्णौ पुश् %% भाश् अनुश् 149 अश् सहस्रनामकथने . 12 उच्चशब्दे पुश् . 13 तद्वति त्रिश् मेदिश् . 14 स्फुरितकिरणे 15 निर्मले त्रिश् धरश् . दिक्शब्दात् परम् तीरस्य तारादेशः . 16 तीरे . दक्षिणतारं दक्षिणतीरमित्यर्थः 17 उच्चैस्तरे त्रिश् 18 नेत्रकनीनिकायां नश् स्त्रीश् %% कादश् . %% माघः शुद्धमुक्ताफले . %% भागश् 4 . 6 . 27 . प्रणवे %% . (ओं श्रीं ह्रीं) दीश् तश् %% दी तश् . %% जयदेवः . %% अमरुः . %% साश् दश् . ## त्रिश् तारयति तॄ--णिच्--ण्वृल् . 1 तारयितरि . %% जावालोपश् . स्त्रियां कापि अतं इत्त्वम् . 2 दैत्यभेदे तत्कथा शिवपुराणे दृश्या . 3 कर्णे 4 भेलके च मेदिश् . तारैव स्वार्थे क . %% पाश् अजादिश् टाप् न अत इत्त्वम् . तारका . 5 नेत्रकनीनिकायां स्त्री . 6 चक्षुषि नश् स्त्रीश् मेदिश् . %% कुमाश् . %% माघः %% कादश् . न दण्ड्यानां नेत्रोत्पाटनमिति ध्वन्यर्थः . %% सुश्रुश् %% रघुः . %% %% कादश् . त्र्यधिकदशयतिर्ननौ रौ भवेतां ररौ तारका, वृत्तरत्नाकरोक्ते अष्टादशाक्षरपादके 7 छन्दोभेदे च . ## पुश् तारकं दैत्यं जयति जि--क्विप् . कार्तिकेये तत्कथा शिवपुश् दृश्या . ## पुश् तारकासुरस्य ताराक्षापरपर्याये पुत्रभेदे %% इत्युपक्रमे %% भाश् कश् 6 तश् . 2 कुमारानुचरभेदे %% भाश् गश् 46 अश् . ## नश् कर्मश् . रामस्य (ओं रामाय नमः) षडक्षरे मन्त्रे . %<षडक्षरं महामन्त्रं तारकब्रह्मउच्यते . रामाय नम इत्येतत् प्रणवादि षडक्षरम्>% इति अन्योऽपि मन्त्रः पद्मपुरश् उक्तो यथा . %% . ## संजातार्थे इतच् प्रत्ययनिमित्ते पाश् गण सूश् उक्ते शब्दगणे स च गणो यथा तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण, सूत्र मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार, कुद्मल, कण्टक, मुसल, मुकुल, कुसुम, कुतूहल, स्तवक, किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा, धेनुष्यां, पिपासा श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक, द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि, वर्मन्, व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक, अन्धकार, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय, गर्ध, क्षुध्, सीमन्त, ज्वर गर, रोग, रोमाञ्च, पण्डा, कज्जल, तृष्, कोरक, कल्लोल, स्थपुट, फल, कञ्चुकश् शृङ्गार, अङ र, शैवाल, बकुल, श्वभ्र, आराल, क्वलङ्क, कर्दम, कन्दल, मूर्छा, अङ्गार, हस्तक, प्रतिविम्ब, विघ्न, तन्त्र, प्रत्यय, दीक्षा, गर्ज, (गर्भादप्राणिनि) %% पाश् इतच् तारकित अस्य आकृतिगणत्वात् अन्येऽपि शब्दा यथाप्रयोगमत्रावधेयाः . ## पुश् विश्वामित्रपुत्रभेदे %% हरिवंश् 27 अश् . विश्वामित्रपुत्रकथने . ## पुश् 6 तश् . कार्तिकेये हेमचश् . तारकशत्रुप्रभृतयोऽप्यत्र . ## नश् तारका संजाता अस्य तारश् इतच् . नक्षत्रयुक्ते आकाशे %% नैषश् . ## स्त्री तारकाः सन्त्यत्र इनि ङीप् . 1 नक्षत्रयुक्तायां रात्रौ राजनिश् 2 तारकायुक्ते त्रिश् स्त्रियां ङीप् . ## स्त्री तारयति ज्ञानदानेन तारि--ण्वुल् . तारिका उपनिषत् . उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् . ## पुश् तारा उच्चा क्षितिर्यत्र . देशभेदे स च देशः वृश् सश् 14 अश् प्रतीच्यामुक्तः %% इत्युपक्रमे %% कर्मश् . 2 उच्चभूमौ स्त्री . ## पुश् तारयत्यनेन ल्युट् . 1 भेलके रत्नाश् . कर्तरि ल्यु . 2 तारयितरि त्रिश् 3 विष्णौ पुश् . %% विष्णुसश् . 4 भावे ल्युट् . 5 तारणकरण 6 उद्धारणे च नश् %% भाश् अश् 13 अश् . भावे युच् . तारणा 7 तरणप्रापणे स्त्री %% हरिवंश् 140 अश् . षष्टिवर्षमध्ये अष्टादशे 8 वर्षभेदे . %% ज्योश् तश् . %% वृश् सश् 8 a0 ## स्त्री तार्यतेऽनया तॄ--णिच्--अणि . 1 नौकायां हाराश् वा ङीप् . ङीवन्तः 2 काश्यपपत्नीभेदे याजोपयाजयोरृष्योर्मातरि तस्या अपत्यम् ढक् . तारणेय tadapatye . %% bhàø àø 167 aø . ## puø तारः शुद्धमौक्तिकमिव शुभ्रस्तण्डुलोऽस्य . धवलयवनाले राजनिश् . ## नश् तरतमयोर्भावः ष्यञ् . 1 न्यूनाधिकत्वे %% इत्युद्भटः . %% मृच्छकश् तरतमशब्दे उदाश् . ## नश् तारयतीति तारं तत्प्रकारः प्रकारे द्वित्वम् . सांश् तश् उक्ते गौणतृतीयसिद्धिभेदे तारशब्ददर्शिते %<ऊहः शब्दोऽध्ययनम्>% इत्यादिवाक्ये %<ऊहस्तर्कः आगमाविरोधिन्यायेनागमार्थपरीक्षणम् संशयपूर्वपक्षनिराकरणेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आगमिनः . सा तृतीया सिद्धिस्तारतारमुच्यते>% तश् कौश् . ## स्त्री तरद्येव स्वार्थे अण् ङीप् . तरदीवृक्षे राजनिश् तारटीति पाठान्तरं तत्रार्थे . ## पुश् तारं रजतमिव पुष्पमस्य . कुन्दवृक्षे . राजनिश् . ## नश् तारं रूप्यमिव माक्षिकम् उपधातुभेदः . रजततुल्ये उपधातुभेदे . %% . शोधनन्तु . कर्कोटी मेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम् . भावयेदातपे तीव्रे विमला शुद्ध्यति ध्रुवम् . विमला तारमाक्षिकम् . मारणन्तु %% भावप्रश् . ## पुश् तरल एव अण् . 1 तरले 2 विटे च शब्दार्थचिश् . ## पुश् कर्मश् . अत्युच्चशब्दयुक्ते पवने . ## स्त्री तारोरजतमिव विमला . तारमाक्षिके उपधातुभेदे शब्दार्थचिश् . ## नश् तारस्य रजतस्य शुद्धिं धात्वन्तरयोगात् जातमलशुद्धिङ्करोति कृ--ट . सीसके तत्सम्पर्काद्धि रजतस्य मलशुद्धिर्लोकसिद्धा राजनिश् . ## पुश् उपनिषद्भेदे उपनिच्छब्दे दृश्यम् . ## पुश् तारनिर्मितो हारः . 1 स्थूलमुक्ताहारे %% रघुः . ## स्त्री तारयति संसारर्णवात् भक्तान् तॄ--णिच्--अच् . 1 दशमहाविद्यान्तर्गते द्वितीयमहाविद्याभेदे . 2 नक्षत्रे च तत्र नक्षत्रादीनां लिङ्गभेदा यथा हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि स्यात् . पुंसि पुनर्वसुपुष्यौ मूलं त्वस्त्रो स्त्रियः शेषाः अधिकमृक्षशब्दे 1400 पृश् दृश्यम् . %% इत्यादि तन्त्रसाश् %% तन्त्रसाश् तन्नामनिरुक्तिः . 3 बुद्धदेवताभेदे 4 वृहस्पतिभार्यायाम् मेदिश् . 5 सुषेणवानरकन्यायां वालिभार्यायाञ्च 6 चिडानामगन्धद्रव्ये 7 मुक्तायाञ्च राजनिश् . %% %% harivaüø 25 aø . %% ràmàø kiø 23 aø . sà ca पश्चात् वालिनी मरणानन्तरं सुग्रीवभार्या %% 31 अश् %% तत्र मुक्तायां %% माघः कनीनिकायां %% माघः . ताराश्च अश्विनादयः . ज्योश् तश् ताः तद्विशेषादिकञ्चोक्तं यथा %% . %% विशाखायाः शक्राग्न्योर्मिलितदैवतत्वम् अभिजितोभिन्नत्वेन अष्टाविंशतिरिति तच्च वक्ष्यते इति नक्षत्राधिपाः उग्रः पूर्वमघान्तका ध्रुवगणस्त्रीण्युत्तराणि स्वभूर्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्ता लघुः . चित्रा नित्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहिरुद्रेन्द्रयुक् . मिश्रोऽग्निः सविशाखभः शुभकराः सर्वे स्वकृत्ये गणाः . %<शशाङ्कतारयोः शुद्धिर्विचार्या सर्वकर्मसु . ग्रहाणामपि सर्वेषां तच्छुद्धौ फलदातृता>% . श्रीपतिसमुच्चये %% . %% . जात्यर्क्षन्तु . %% . (देशभं देशनामर्क्षम्) . नाडीनक्षत्राणि . %<ईहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते . कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे . मूर्तिद्रविणबन्धूनां हानिः सांघातिके तथा . संतप्ते सामुदयिके मित्रभृत्यार्थसंक्षयः . वैनाशिके विनाशः स्यात् देहद्रविणसम्पदाम्>% . नाडीनक्षत्रफलम् . जातिभे कुलनाशः स्याद्बन्धनञ्चाभिषेकभे . देशभे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम् . यस्मिन्राजाभिषिक्तोभवति तदाभिषेचनिकभम् अ इ उ ए कृत्तिका ओ ववि वु रोहिणीत्यादिदेशभम् (चक्रशब्दे 1248 पृश् शतपदचक्रे दृश्यम्) . उग्रादिगणादिकार्यभेदः मुश् चिश् उक्तो यथा %% . ## नश् दम्पत्योर्विवाहशुभाशुभज्ञापके कूटभेदे उपयमशब्दे 1248 पृश् दृश्यम् . %% मुहुश् चिश् . ## पुश् तारकाक्षापरपर्यायके तारकासुरस्य पुत्रे दैत्यभेदे तारकाक्ष्यशब्दे दृश्यम् . ## नश् तन्त्रोक्ते दौक्षणोयमन्त्रशुभाशुभज्ञानार्थे चक्रमेद तास्वरूपादि चक्रशब्देश् 809 पृश् नक्षत्रचक्रे दृश्यम् . ## नश् तारायाः पूजाद्यङ्गमाचमनम् शाश् तश् . तारादवीपजाद्यङ्गे आचमनभेदे तच्च भैरवतन्त्रे उक्तं यथा %% . ताराभेदैरिति . उग्रतारैकजटानीलसरस्वतीभेदैः . वैरोचनादयस्तु . बैरोचन, शङ्ख, पाण्डर, पद्मनाभ नामक, मामक, पाण्डव, तारकाऽसिताङ्ग, यमान्तक, विघ्नान्तक, नरान्तकाः, सचतुर्थीप्रणवादिनमोऽन्तकाः कृष्णानन्दतन्त्रसाश् . ## पुश् 6 तश् . 1 चन्द्रे 2 शिवे 3 वृहस्पतौ 4 वालिवानरे 5 सुग्रीवे च . %% कुमाश् . %% ज्योश् तश् . तारापतितारानाथादयोऽप्यत्र . %% माघः . 6 नक्षत्राधिपेषु अश्विनीकुमारादिषु ताराशब्दे दृश्यम् . ## पुश् ताराणां पन्थाः अच् समाश् . आकाशे हला0 ## पुश् ताराणामापीडः भूषणमिव . चन्द्रे त्रिकाश् . ## नश् अश्विन्यादिनक्षत्राणां स्वरूपावेदकसंख्याविशेषे स च वृश् सश् 98 अश् सप्रयोजनमुक्तो यथा %<शिखिगुणरसेन्द्रियानलशशिविषयगुणर्तुपञ्चवसुपक्षाः . विषयैकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः . भूतशतपक्षवसवो द्वात्रिं शच्चेति तारकामानम् . क्रमशोऽश्विन्यादीनां कालस्ताराप्रमाणेन . नक्षत्रजमुद्वाहे फलमव्दैस्तारकामितैः सदसत् . दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः>% . ## स्त्री तारा भूषा यस्याः . रात्रौ राजनिश् . ## पुश् तारो निर्मलः जलशून्यः अभ्रो मेघ इव शुभ्रत्वात् कर्पूरे राजनिश् . ## नश् ताराणां मौक्तिकानां मण्डलं यत्र . ईश्वरमण्डपभेदे शब्दरत्नाश् . 6 तश् . 2 नक्षत्रमण्डले च . ## पुश् तारारूपः मृगः मृगशिरः . मृगशिरोनक्षत्रे %% bhàø vaø 277 aø %% nãlakaø . %% ràmàø araø 43 . 2 . saø . ## puø 6 तश् . विटमाक्षिके उपधातुभेदे हेमचश् . ## स्त्री ककुत्स्थराजभार्यायां मनोन्यथिन्यां जातायां दुर्गावतारभूतायां कन्यायां शिवावतारचन्द्रशेखरपत्न्याम् . तत्कथा कालिकापुश् 47 अश् यथा . %% . %% ## स्त्री 6 तश् . तारापूराङ्गे षोढान्यासभेदे तन्त्रसारे ताराप्रकश् दृश्यम् . %% तन्त्रसाश् . ## स्त्री ताडिका डस्य रः . तालरसजाते मद्यभेदे . ताडिकाशब्दे दृश्यम् . ## त्रिश् तारयति तॄ--णिच्--णिनि . 1 तारके . स्त्रियां ङीप् . सा च दशसु महाविद्यासु 2 द्वितीयविद्यायाम् तद्भेदाः तन्त्रसारे उक्ता यथा %% इत्युपक्रमे तासामभिधानम् . 3 बुद्धदेवताभेदे त्रिकाश् . ## पुश् तरुक्षस्यर्षेरपत्यं गर्गाश् यञ् . तरुक्षर्षेरपत्ये . स्त्रियां लोहिताश् ष्फ . तारुक्ष्यायणी . यूनि तु तारुक्ष्यायण फक् . यूनि तदपत्ये स च गोत्रप्रवरान्तर्गतः . ## पुंस्त्री तरुणस्यापत्यम् उत्साश् अञ् . तरुणस्यापत्ये स्त्रियां ङीप् . ## नश् तरुणस्य भावः ष्यञ् . यौवने अमरः . %% sàø daø . %% bhàø ÷àø 125 aø . ## puø ताराया अपत्यम् ढक् . अङ्गदे 1 बालिपुत्रे . %% रामाश् किश् 22 सर्गः . 2 वृहस्पतिभार्यायास्तारायाश्चन्द्रजे पुत्रे बुधे च . ## त्रिश् तर्कोर्विकारः कोपधत्वात् अण् . तर्कुविकारे सिश् कौश् . ## त्रिश् तर्कं वेत्ति तच्छास्त्रमधीते वा ठञ् . 1 तर्कवेत्तरि 2 तर्कशास्त्राभिज्ञे च . ## पुश् तृक्ष एव स्वार्थे अण् . कश्यपे ऋषौ . %% भागश् . 2 पातालगरुडलतायां स्त्री राजनिश् गौराश् ङीष् . ## पुश् तृक्षस्य गोत्रापत्यं गर्गाश् वृक्षेत्यत्रंतृक्षेति पाठान्तरात् यञ् . 1 वृक्षमुनेर्गोत्रापत्ये स्त्रियां लोहिश् ष्फ . तार्क्ष्यायणी . 2 गरुडाग्रजे अरुणे 3 गरुडे 4 अश्वे 5 सर्पे पुंस्त्रीश् 6 रसाञ्जने च मेदिश् . 7 शालवृक्षे 8 स्वर्णे च शब्दरश् 9 अश्वकर्णवृक्ष 10 स्यन्दने हेमचश् . 11 पर्वतभेदे 12 विहृसमात्रे . %% यजुश् 15 . 18 . %% वेददीश् पृषोश् . तत्र गरुडे %<आरुह्य तार्क्ष्यं नभसीव भूतले>% माघः %% पञ्चतश् . %% रघुः . %% सुश्रुतः . तार्क्ष्यस्येव दर्शनं दूरात् दर्शनमित्यर्थः . सर्पे %% भाश् भीश् 3 अश् . ## नश् तार्क्ष्ये पर्वते जायते जन--ड . रसाञ्जने शब्दार्थचिश् . ## पुश् तार्क्ष्यो dhvajã'sya . गरुडध्वजे विष्णौ हेमचश् तार्क्ष्यकेतनादयोऽप्यत्र . ## पुश् 6 तश् . गरुडे राजनिश् तार्क्ष्यनाथादयोऽप्यत्र ## पुश् तार्क्ष्यः शैलः प्रसवोऽस्य . अश्वकर्णवृक्षे राजनि0 ## नश् तार्क्ष्यशैले भवम् अण् . रसाञ्जने राजनिश् %% . %% सुश्रुतः . ## नश् सामभेदे लाट्याश् 1 . 6 . 19 . ## पुंस्त्रीश् तृक्षस्य ऋषेरपत्यं युवा गर्गाश् वृक्षेत्यत्र तृक्षेति पाठान्तरात् यञ् यूनि फक् अनातीत्युक्तेरापत्यस्य यस्य लोपो न . तृक्षर्षेर्यून्यपत्ये . ## स्त्री तार्क्ष्यस्य खगस्य प्रिया अण् . वनलताभेदे शब्दरत्नाश् . ## त्रिश् तृणस्येदं शिवाश् अण् . 1 तृणसम्बन्धिनि 2 तृणजन्ये वह्नौ पुश् . तार्णातार्णोभयं नास्तीत्यत्र तार्णत्वमतार्णत्वञ्च वह्नित्वव्याप्यो जातिभेदः इति नव्य नैयायिकाः . तृणात् तद्विक्रयात् स्थानादागतः आयस्थानत्वात् शुण्डिकाश् अण् . 3 तृणविक्रयरूपार्थस्थानजे करे त्रिश् . ## त्रिश् तृणानि सन्त्यस्मिन् छण् कुक् च तार्णकीयास्तस्मिन् भवः विल्वकाश् छमात्रस्य लुक् . तृणयुक्तदेशभवे . ## पुंस्त्रीश् तृणकर्णस्यापत्यं शिवाश् अण् . तृणकर्णस्यर्षेरपत्ये . ## पुंस्त्री तृणस्यर्षेर्गोत्रापत्यम् नडाश् फक् . तृणनामकर्षेर्गोत्रापत्ये . ## त्रिश् तृतोय एव स्वार्थे अण् . तृतीये %% आश्वश् श्रौश् 1 . 1 . 4 ## त्रिश् तृतीय एव तृतीय + स्वार्थ ईकक् . तृतीये %% मालतीमाधवम् . @<[Page 3282a]>@ ## triø té--कर्मणि ण्यत् . तरणीये . %% भाश् शाश् 1246 श्लोश् %% अमरः . तरे देयम् ष्यञ् . 2 तरणार्थे देवे शुल्के च . %% मनुः . ## पुश् तल एव अण् . 1 करतले शब्दार्थचिश् . ताड्यते तड--आघाते कर्मणि अच् डस्य लः . 1 हरिताले 2 तालीशपत्रे नश् राजनिश् 3 दुर्गासिंहासने नश् हेमचश् तालस्येदम् अण् तस्य लुक् . 4 तालफले नश् . अङ्गुष्ठमध्यम भ्यां मिते 5 परिमाणे 6 करास्फालने 7 कांस्यनिर्मितवाद्यभेदे (करताल) 8 त्सरौ खडगमुष्टौ च पुश् मेदिश् 9 स्वनामख्याते वृक्षभेदे भावप्रश् . %% भावप्रश् . %% उक्ते 10 मानविशेषे . हस्तेन जानुमण्डलपरिभ्रमणं यावत्याकालमात्रया क्रियते तावतीभिर्द्वादशभिस्तालाख्यः कालांशो ज्ञेयः इत्यर्थः . 11 गीतकालक्रियामाने . अयं स्वर इयत्कालं गेयः इयत्कालं विलम्बित इयत्कालं द्रुतम् इयत्कालं मध्यमिति बोधयितुं ईदृशैर्हस्तैरङ्गुल्याकुञ्चनप्रसारणाक्रियाभिर्नर्तितव्यं गातव्यञ्चेति कालक्रिययोः प्रमाणं तालः . इदमियत्कालं गेयमिति कालेनाङ्गुल्याद्याकुञ्चनादिक्रियामानं ताल इति यावत् . %% इति मधुसूश् . %% इत्यमरटीकायां भरतः . तन्निरुक्तिस्तु गौरीहरयोर्नृत्येन तालो बभूव . तथा हि . हरनृत्यस्य ताण्डवं गौर्यानृत्यस्य लास्यम् इति संज्ञा पुरुषन्यृत्यस्य ताण्डवं नार्यानृत्यस्य लास्यमिति नियमात् . ताण्डवस्याद्याक्षरेण लास्यस्याद्याक्षरेण च मितित्वा ताल इति संज्ञा जाता इति संगीतशास्त्रे तस्य भेदा यथा %% . अथ प्लुतादिमात्राभेदेन तालघातनम् . %% . संगीश् दाश् 3 स्तवकः . %<आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्दशः . दशावतारवन्धादिनृत्यनाट्यं ततः परम् .>% अथष्टतालभेदाः . %<आडः 1 दोजः 2 ज्योतिः 3 चन्द्रशेखर 4 गञ्जनं 5 पञ्चतालः 6 रूपकं 7 समतालः 8 .>% तत्र रुद्रतालस्य भेदाः . बीरविक्रमः 1 . विषमसमुद्रः 2 धरणं 3 वीरदशकः 4 मण्डूकः 5 कन्दर्पः 6 डांशपाहिडः 7 ध्रुवचरणं 8 दशकोषी 9 गजेन्द्रगुरुः 10 छुटका 11 . अथ ब्रह्मतालभेदाः %% अथेन्द्रतालभेदाः . %% अथ चतुर्दशतालभेदाः . %% क्रमेणैषां लक्षणादि तत्रापि अष्ट तालभेदस्य लक्षणानि यथा %% रुद्रतालभेदलक्षणादि %% ब्रह्मतालभेदलक्षणानि . %% इन्द्रतालभेदलक्षणानि %% चतुर्दशतालभेदलक्षणानि %% 14 सङ्गीतदामोदरे 4 स्तवकम् . तालस्येदम् उत्साश् अञ् . %% प्राश् विश् पुलस्त्योक्ते 11 मद्यभेदे na0 ## नश् चुश् तड--घञ् संज्ञायां क डस्य लः . हरिताले राजनिश् 2 द्वारकपाटरोधनयन्त्रे (ताला) हेमचश् . 3 तुवरिकायां (अरहर) शब्दरश् . स्वार्थे क . 4 ताले वृञ्चदौ @<[Page 3285a]>@ ## puø देशभेदे स च देशः वृश् सश् 14 अश् कूर्मविभागे दक्षिणस्यामुक्तः . अथ दक्षिणेनेत्युपक्रमे %% . ## नश् तालस्येव कन्दमस्य . तालमूल्याम् %% प्राश् तश् वायुपुश् . %% रघुश् . ## पुश् तालकस्येवाभा यस्य . 1 हरितवर्णे हेमश् 2 तद्वति त्रिश् . ## स्त्री तालकस्येयम् अण् ङीप् . तालजमद्यभेदे (ताडी) ## पुश् तालस्तालचिह्नितः केतुरस्य . भीष्मे . %% भाश् उश् 149 अश् . ## पुश् तालजातं क्षीरमिव शुभ्रत्वात् . (तालेर चिनि) शर्कराभेदे राजनिश् . स्वार्थे क . तालक्षीरक . तत्रार्थे . ## पुश् 6 तश् . (तालेर मेति) तालमज्जनि . %% vçø saø 50 aø . ## puø ताडङ्ग + डस्य लः . ताडङ्के भूषणे शब्दार्थचिश् . ## पुश् 1 देशभेदे 2 तद्देशवासिषु 3 तन्नृपेषु बश् वश् . अन्ध्रास्तालचराश्चैव चुचुपा रेणुपास्तथा भाश् उश् 139 अश् . ## पुश् ताल इव जङ्घा यत्र . 1 देशभेदे 2 तद्देशवासिषु 3 तन्नृपेषु ca baø vaø . %% bhàø vaø 106 aø . %% bhàø uø 73 aø . %% bhàø anuø 153 aø . 4 grahabhede %% ityupakrame %% हरिवंश् 168 अश् . %% पाश् अस्याद्युदात्तता . ## स्त्री तालस्य जटेव . तालवृक्षस्य जटाकारे पदार्थे तालप्रलम्बे शब्दार्थचिश् . ## पुश् तालः ध्वजोऽस्य . बलदेवे %% भाश् शश् 38 अश् . %% 55 अश् . %% पद्मपुश् क्रियायोगसारीक्ते 2 पुरीभेदे स्त्री . ## स्त्री तालोपहारा नवमी शाश् तश् . भाद्रशुक्लनवस्यां %% . संवत्सरकौश् धृतगरुडपुराणवचनम् इयमेव तालनवमी ख्याता ## नश् तालस्य पत्रमिव . 1 कर्णभूषणभेदे ताडङ्के . अमरः . 6 तश् . 2 तालस्य पत्रे च . %% कादश् . ## स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप् संज्ञायां कन् ह्रस्वः . तालमूलीवृक्षे राजनिश् . ## स्त्री तालस्य पत्रमिव पत्रमस्याः ङीप् . मूषिकपर्ण्याम् राजनिश् . %% सुश्रु0 ## नश् स्त्रीश् ताल इव खड्गमुष्टिरिव पर्णमस्य . 1 मुरानामद्रव्ये शब्दचश् . स्त्रीत्वपक्षे पाककर्णेति ङीप् . सा च 2 मधुरिकायां जटाधरः . ## नश् तालःखड्गमुष्टिरिव पुष्पमस्य कप् . 1 प्रपौण्डरीके शब्दरश् . 6 तश् . 2 तालवृक्षकुसुमे च . ## नश् ताले वृक्षे प्रलम्बते प्र + लम्ब--अच् . तालवृक्षस्य जटायाम् राजनिश् . तथा %% राजनिश् . ## पुश् तालं ध्वजरूपेण बिभर्ति भृ--क्विप् 6 तश् . बलदेवे त्रिकाश् . ## पुश् तालस्य तालार्थं मर्दल इव . 1 वाद्यभेदे हारा0 ## स्त्रीश् तालस्य मूलमिव मूलमस्याः ङीप् . मुषल्याम् . स्वार्थे क . तालमूलिका 2 दीर्घकन्दायायाम् . मुसल्याम् . %% %% सुश्रुश् . ## नश् सुश्रुतोक्ते शल्योद्धारणार्थे यन्त्रभेदे . %% सुश्रुश् . ## पुश् तालेन रेचयति चुश् रिच--ल्यु स्वार्थे क . नटे शब्दरश् . तालवेचनकेति तत्र पाठान्तरम् तत्रार्थे . ## पुश् तालो लक्षणं ध्वजोऽस्य . बलराभे हे 7 ca0 ## नश् 6 तश् . वृन्दावनस्थे तालप्रचुरे वनभेदे %% हरिवं 70 अश् . 2 तालानां वने च . %% भाश् भीश् 117 अश् . ## नश् ताले करतले वृन्तं बन्धनमस्य, तालस्येव वृन्तमस्य वा . व्यजने हेमचश् (पाका) %% उद्भटः . अस्य वायोर्गुणा यथा . %% भावप्रश् %% राजनिश् . %% कुमाश् . स्वार्थे क बश् वश् कप् वा . तालवृन्तक तत्रार्थे अमरः . ## त्रिश् तालुनि भवः देहावयवत्वात् यत् . तालूच्चार्येषु %% इत्युक्तेषु वर्णभेदेषु . ## पुश् दक्षिणस्थे देशभेदे . तालाकटस्य राजा अण् सोऽभिजनोऽस्य वाऽण् . 2 तद्देशवासिजने 3 तन्नृपे च बहुषु अणो लुक् . %% भाश् सश् 30 . सहदेवदक्षिणदिग्विजये . अयमेव देशः तालकटत्वेन वृश् सश् 14 अश् उक्तः तालकटशब्दे दृश्यः . ## स्त्री तालं तत्पत्रमिवाख्यायते आ + ख्या घञर्थे कर्मणि क . मुरानामगन्धद्रव्ये शब्दचश् . ## पुश् तालस्तालचिह्नितः अङ्कः ध्वजोऽस्य . वलदेवे . अमरः . ## पुश् %% पाश् विकारार्थे अण्प्रत्ययनिमित्ते शब्दसमूहे . स च गणः पाश् गणसूश् उक्तो यथा (तालाद्धनुषि) वार्हिण इन्द्रालिश इन्द्रादृश इन्द्रायुध चय, श्यामाक पीयूक्षा . तालं धनुः पक्षे अञ्मयटौ . तालं तालमयं वा मद्यम् . ## पुश् तालेनावचरति अव + चर--अच् . नटे त्रिका0 ## स्त्री तल--प्रतिष्ठायां णिच्--इन् . भूम्यामलक्यां वा ङीप् . तत्रार्थे (ताडियात्) 2 ख्याते वृक्षे भरतः . %% रघुः . ## पुश् तालेन करतलेन निर्वृत्तः ठक् . चपेटे (चापड) (हाततालि) . ताली + स्वार्थे क . 2 तालमूल्याम् स्त्री हेमचश् . 3 लिखितस्य निवन्धने च शब्दरश् . 4 चपेटे स्त्री शब्दरश् . 5 ताम्रवल्यां स्त्री राजनिश् . %% kà÷ãø 5 aø . %% नैषधम् . ## नश् चुराश् तड--क्त डस्य लः . 1 तुलितपटे 2 वाद्यभाण्डे 3 गुणे च अजयपालः . ## पुश् तश् वश् . तलेनर्षिणा प्रीक्तमधीयते शौनकाश् णिनि . तलोक्ताध्येतृषु . तालो वाद्यत्वेनास्त्यस्य इनि . 2 दत्तताले त्रिश् 3 शिवे पुश् %% भाश् अनुश् 17 . शिवनामोक्तौ . @<[Page 3286b]>@ ## नश् चुश् तल--श न शित्त्वम् . पर्वते उणादिकोश् . ## स्त्री तालेन तन्निर्यासेन निर्वृत्ता अण् . (ताडी) 1 तालजातसुरायाम् . तल--ण्यन्तात् अच् गौराश् ङीष् . (ताडियात्) 2 वृक्षभेदे, अमरः . 3 तालमूल्याम्, (भूइआमला) 4 वृक्षभेदे राजनिश् . 5 आढकक्याम्, (अहर) शब्दरत्नाश् . 6 तालीशपत्राख्ये वृक्षे, रत्नमाला . 7 तालकोद्वाटनयन्त्रे (काटि) कुञ्जिकायाञ्च . हेमचश् . 8 ताम्रवल्यां 9 त्र्यक्षरपादके छन्दोभेदे यथा %% यथा %% छन्दोमञ्जर्याम् . अस्य नारीव्यपि संज्ञोक्ता . ## नश् ताल्या इव पत्रमस्य . तालीशपत्रे राजनिश् . ## नश् तालीव रीगान् श्यति शो--ड . स्वनामख्याते वृक्षे राजनिश् %% भावप्रश् 2 भूम्यामलक्यां मेदिश् . ## नश् तालीशं रोगनाशकं पत्रं यस्य . 1 स्वनामख्याते वृक्षे, 2 भूम्यामलक्याञ्च राजनिश् . ## पुश् चक्रदत्तोक्ते मोदकभेदे यथा %% . ## नश् तरन्त्यनेन वर्णाः तॄ--ञुण् रस्य लः . जिह्वेन्द्रियाधिष्ठाने (तेलो) स्थानभेदे . %% भागश् . %% भागश् 3 . 6 . 14 श्लोश् तालुनि चैकमस्थि तच्च कपालाकारं यथोक्तं सुश्रुते अस्थीनीत्युपक्रमे %% अस्थिसंख्यामेदोक्तौ च तत्रैव . तालुनि चैकमित्युक्तम् . %% ऋतुसंश् . स्वार्थे यावाश् कन् . तालुकमप्यत्र अमरः . @<[Page 3287a]>@ ## पुंस्त्रीश् तलुक्षर्षेर्गोत्रापत्यं गर्गाश् यञ् . तलुक्षर्षेरपत्ये स्त्रियां लोहिश् ष्फ षित्त्वात् ङीष् . तालुक्ष्यायणी . ## पुंस्त्री तालु एव जिह्वा यस्य . 1 कुम्भीरे हेमश् . तस्य जिह्वाशून्यत्वेऽपि तालुनैव रसास्वादनात्तथात्वम् . स्त्रियां टाप् . ## पुश् सुश्रुदोक्ते तालुगते रोगभेदे . तालुगतास्तु गलशुण्डिका tundikerya'dhruùo मांसकच्छपोऽर्वुदं मांससङ्घातस्तालुपुष्पुटस्तालुशोषस्तालुपाक इति . %<श्लेष्मासृग्भ्यां तालुमूलात्प्रवृत्तो दीर्घः शोफो ध्मातवस्तिप्रकाशः . तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना . शोफःस्थूलस्तीददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु . शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषोरुग्ज्वराढ्यः . कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्मा रक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात् . पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् . दुष्टं मांसं श्लेष्मणा नीरुजञ्च ताल्वन्तस्थं मांससङ्घातमाहुः . नीरुक् स्थायी कोलमात्रः कफात्स्यान्मेदोयुक्तात्पुष्पुटस्तालुदेशे . शोषोऽत्यर्थं दीर्यते चापि तालु श्वासो वातात्तालुशीषः स पित्तात् . पित्तं कुर्यात्पाकमत्यर्थघीरं तालुन्येनं तालुपाकं वदन्ति>% तेषां लक्षणान्युक्तानि . ## पुश् सुश्रुतोक्ते तालुगतरोगभेदे तालुपाकशब्दे दृश्यम् . ## पुश् सुश्रुतोक्ते तालुरोगभेदे तालुपाकशब्दे दृश्यम् . ## पुश् चुश् तल--बाश् ऊर . आवर्ते हेमचश् . ## नश् तल--बाश् ऊषक . तालुनि . %% याज्ञश् %% मिताश् . ## त्रिश् तवेदम् युष्मद् + अण् एकवचने तवकादेशः . त्वत्सम्बन्धिनि स्त्रियां ङीप् . %% ऋश् 1 . 94 . 114 . %% कुमाश् . ## त्रिश् तवेदम् युष्मद् + खञ् एकवने तवकादेशः . त्वत्सम्बन्धिनि . ## अव्यश् तावत् + संख्यासंज्ञत्वात् वीप्सार्थे + शस् . तावत्तावत्प्रकारे %% तैश् सश् . ## अव्यश् तद् + बाश् डावत् . 1 साकल्ये 2 अवधौ 3 माने 4 अवधारणे अमरः 5 प्रशंसायाम् 6 पक्षान्तरे शब्दरत्नाश् 7 संग्रामे 8 अधिकारे च मेदिश् . 9 तदेत्यर्थे शब्दार्थचिश् . %% रघुः तावत् तदेत्यर्थः . साकल्ये %% अवधौ %% रघुः %% मल्लिश् . मानार्थे %% कुमाश् तावत् इति मानार्थे %% मल्लिश् . अवधारणे %% माघः . %% मल्लिश् . तत्परिमाणमस्य तद् + वतुप् %<à सर्वनाम्नः>% पाश् . आ . 10 तत्परिमाणविशिष्टे त्रिश् . %% गीता %% भागश् 5 . 20 . 2 . क्रियाविशेषणत्वे नश् . %% माघः . स्त्रियां ङीप् %% मनुः . अस्य वत्वन्तत्वात् संख्यावत् कार्यं तावच्छः तावत्कः तावतिकः . ## त्रिश् तावता क्रीतः संख्यात्वात् कन् %% पाश् वा इट् . तत्परिणवता क्रीते . पक्षे इडभावे तावत्क तत्रार्थे . ## त्रिश् तावतां पूरणः डट् . %% पाश् इथुक् . तावतां पूरणे . %% कात्याश् श्रौश् 3 . 1 . 9 . ## पुश् %% उणाश् टिषच् . स्वर्गादौ तविषशब्दार्थे तविषशब्दे दृश्यम् . ## पुश् वृषराशौ कौर्पशब्दे 2278 पृश् दृश्यम् . ## पुश् तस--बाश् उनण् . शणवृक्षे . तस्येदम् अण् . तासुन तत्सम्बन्धिनि स्त्रियां ङीप् . %% ज्योश् तश् गोमिलः . %% . ## अव्यश् इति + वेदे पृषोश् . इतिशब्दार्थे . %% शतश् ब्राश् 11 . 6 . 1 . 3 . का प्रायश्चित्तिस्ति इति प्रश्नः . ## गतौ भ्वाश् आत्मश् सकश् सेट् . तेकते अतेकिष्ट ऋदित् णिच् अतितेकत् त . तितेके . ## आस्कन्दे बधे च भ्वाश् परश् सकश् सेट् . तिक्लोति अतेकीत् . titeka . @<[Page 3288a]>@ ## puø tika--ka . ऋषिभेदे . तस्य गोत्रापत्यम् तिकाश् फिञ् . तैकायनि तद्गोत्रापत्ये पुंस्त्रीश् . तस्य तिककितवादित्वात् द्वन्द्वे गोत्रप्रत्ययस्यं लुक् बहुत्वार्थे . तिककितवाः तिककितवयोर्गोत्रापत्येषु . उत्कर्षाश् चतुरर्थ्यां छ . तिकीय तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् %% पाश् उक्ते द्वन्द्वे बहुत्वे गोत्रप्रत्ययलुग्निमित्ते शब्दगणे . स च गणः पाश् गणसूश् उक्तो यथा %% . ## पुश् गोत्रे फिञ् प्रत्ययनिमित्ते शब्दसमूहे स च गणः पाश् गश् सूश् उक्तो यथा %% . %% पाश् उक्ते तिक इत्येव मादिभ्योऽपत्येऽर्थे फिङ् स्यात् तैकायनिः कैतवायनिः . ## पुश् तेजयति तिज--बाश् कर्तरि क्त . रसभेदे (तेत) अमरः . 2 पर्पटकोषधौ नश् हेमचश् . 3 सुगन्धे मेदिश् . 4 कुटजवृक्षे पुश् शब्दचश् . 5 वरुणवृक्षे शब्दमाला . एतेषां तिक्तरसाधिक्यात्तषात्वम् . 6 तिक्तरसयुक्ते अमरः . %<षड्विधस्तु रसस्तत्र>% भाषोक्तेर्यद्यपि तिक्तस्य पार्थिवगुणत्वं तथापि वायोरुपष्टम्भवशादेव पार्थिवे तिक्तरसस्य सम्भवः तदेतत् सुश्रुते न्यरूपि यथा %<आकाशयवनदहनतोयभूनिषु यथासङ्ख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरगन्धाः तस्मादाप्यो रसः परस्यरसंसर्गात्परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्त्युत्कर्षापककर्षात्तु ग्रहणम् . स खल्वाप्यो रसः शेषभूतसंसर्गाद्विदग्धः षोढा विभज्यते . तद्यषा . मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति . ते च भूयःपरस्परसंसर्गात्त्रिषष्टिधा भिद्यन्ते . तत्र भूम्बम्बुगुणबाहुल्यान्मधुरः . भूम्यग्निगुणबाहुल्यादम्लः . तोयाग्निगुणवाहुल्याल्लवणः . वाय्यम्मिगुणवाहुल्यात्कटुकः वाय्वाकाशगुणबाहुल्यात्तिक्तः . पृथिव्यनिलगुणबाहुल्यात्कषाय इति . तत्र मधुराम्ललवणा वातघ्नाः . मधुरतिक्तकषायाः पित्तघ्नाः . कटुतिक्तकषायाः श्लेष्मघ्नाः . तत्र वायुरात्मनैवात्मा पित्तमाग्नेयं श्लेष्मा सौम्य इति त एव रसाः स्वयोनिवर्धना अन्ययीनिप्रशमनाश्च . केचिदाहुरग्नोषोमीयत्वाज्जगतो रसा द्विविधाः सौम्या आग्नेयाश्च तत्र मधुरतिक्तकषायाः सौम्याः . कट्वम्ललवणा आग्नेयाः . मधुराम्ललवणाः स्निग्धा गुरवश्च . कटुतिक्तकषाया रूक्षा लघवश्च . सौम्याः शीता आग्नेयाश्चीष्णाः>% . %% . तिक्तरसलक्षणं तत्रोक्तं यथा यो गले चोषमुत्पादयति मुखवैशद्यं जनयति भक्तरुचिं चापादयति हर्षञ्च स तिक्तः . %% . रुच्यः अन्येषु वस्तुषु रुचिमुत्पादयति . स्वयमरोचिष्णुः यथा निम्बः स्वयन्न रोचते . अन्येषु रुचिं करोति (अतियुक्तस्य तिक्तस्य गुणाः) सोऽतियुक्तः शिरः शूलमन्यास्तम्भश्रमार्तिकृत् . कम्पमूर्छावृषाकारी बलशुक्रक्षयप्रदः भावप्रश् %% आह्निकतश् . %% नैषश् सुगन्धे . %% रघुः तिक्तं सुरभि %% केशवः मल्लिश् %% मधुरकण्ठ इत्यर्थः . %% मेघश् . %% मल्लिश् . %% मेघश् . ## पुश् तिक्त + संज्ञायां कन् . 1 पटोले अमरः 2 चिरतिक्ते (चिराता) शब्दरश् . 3 कृष्णखदिरे शब्दमाश् . 4 इङ्गुदीवृक्षे भावप्रश् . एतेषां तिक्तरसत्वात्तथात्वम् स्वार्थे क . तिक्तरसे पुश् तद्वति त्रिश् स्त्रियां कापि अत इत्त्वम् तिक्तिका ## स्त्री तिक्तः कन्दोऽस्याः कप् कापि अतैत्त्वम . गन्धपत्रायां राजनिश् . ## स्त्री तिक्तेन रसेन कायति कै--क . कटुतुम्ब्यां शब्दार्थचिश् . ## स्त्री तिक्तो गन्धो लेशोऽपि यस्याः . वराहक्रान्तायाम् अमरः . तस्याः सर्वत्र तिक्तत्वात् तथात्वम् ## स्त्री गुञ्जेव तिक्ता राजदन्ताश् . करञ्जे हारा0 ## नश् सुश्रुतोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा त्रिफलापटोलपिचुमर्दाटरूषककटुरोहिणीदुरालभात्राय माणापर्पटकाश्चैतेषां द्विपलिकान् भागान् जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायामाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेदेतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वर्गुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पपाण्ड्यशमनं चेति . %% सुश्रुश् . तिक्तसर्पिरादयोऽप्यत्र नश् . ## स्त्री तिक्तस्तण्डुलोऽन्तःशस्यं यस्याः . पिप्पल्ल्याम् राजनिश् . ## स्त्री कर्मश् . कटुतुम्बीलतायां राजनिश् . ## स्त्री कर्मश् . कटुतुम्ब्याम् (तितलाउ) रत्रमाश् . ## स्त्री तिक्तं दुग्धं निर्यासो यस्याः . 1 क्षोरिण्याम्, राजनिश् . 2 स्यर्णक्षीर्याम् जटाश् . ## पुश् कर्मश् . पित्ते धातौ राजनिश् . ## पुश् तिक्तं पत्रनस्य . (काकरोल) 1 कर्कोटके . 2 तिक्तपत्रके वृक्षमात्रे त्रिश् कर्मश् . 3 तिक्ते पत्रे नश् . ## स्त्री तिक्तं पर्व ग्रन्थिर्यस्याः . 1 ग्रन्थिदूर्वायाम् जटाश् . 2 हिलभीच्यां 3 गुडूच्यां 4 वष्टिमधुलतायाञ्च मेदिश् . ## स्त्री तिक्तानि पुष्पाण्यस्याः . (आकनादी) 1 पाठायाम् राजनिश् . 2 तिक्तपुष्पके वृक्षमात्रे त्रिश् . कर्मश् . 3 तिक्ते पुष्पे नश् . ## पुश् तिक्तानि फलानि अस्य . 1 कतकवृक्षे (निर्माल्य) राजनिश् . 2 यवतिक्तायां शब्दार्थचिश् 3 तिक्तफलके वृक्षमात्रे त्रिश् . 4 बार्ताक्यां 5 षड्भुजायाञ्च स्त्री टाप् राजनिश् . कर्मश् . 6 तिक्ते फले नश् . ## पुश् भद्रं करोति णिच्--ण्वुल् तिक्तोऽपि भद्रकः कर्मश् . पटोले शब्दचश् . ## पुश् तिक्तः मरिच इव . कतकवृक्षे राजनिश् . ## स्त्री तिक्तः यव इन्द्रयवरसोऽस्त्यत्र अच् . शङ्खिन्थां षारस्करगृह्यम् . ## स्त्री तिक्ता सती रोहति रुह--णिनि कर्मश् . कटुकायाम् (कट्की) स्वार्थे क ह्रस्वः . तिक्तरोहिणिका . तत्रार्थे राजनिश् . @<[Page 3289b]>@ ## स्त्री कर्मश् . 1 मूर्वालतायाम् रत्नमाश् . 2 तिक्ते लतामात्रे च . ## स्त्री तिक्तानि वीजानि बस्याः . 1 कटुतुम्ब्याम् राजनिश् . 2 तिक्तवीजके वृक्षमात्रे त्रिश् . कर्मश् . 3 तिक्ते वीजे नश् . ## पुश् तिक्तः शाकोऽस्य . 1 वरुणद्रुमे, 2 खदिरवृक्षे 3 पत्रसुन्दरवृक्षे च मेदिश् . कर्मश् . 4 तिक्ते शाके नश् . ## पुश् तिक्तः सारो निर्यासोऽस्य . 1 खदिरे रत्नमाश् . 2 दीर्घरोहिषतृणे नश् रत्नमाश् . 3 तिक्तसारके वृक्षभात्रे त्रिश् . कर्मश् . 4 तिक्ते सारे अस्त्री . ## स्त्री तिक्तो रसोऽस्त्यस्य अच् . 1 कटुरोहिण्यां मेदिश् 2 पाठायां रत्नमाश् 3 यवतिक्तालतायां 4 षड्भुजायां राजनिश् 5 छिक्कन्यां भावप्रश् . ## स्त्री तिक्तेति आख्या यस्याः . कटुतुम्ब्यां राजनिश् तिक्ताह्वयेत्यत्र . ## स्त्री तिक्तनङ्गमस्त्यस्य अच् . पातालगरुडीलतायाम् राजनिश् . ## स्त्री तिक्ता स्वार्थे संज्ञायां वाक ह्रस्वेअत इत्त्वम् . कटुतुम्ब्याम् शब्दार्थचिश् . ## हिंसायाम् आस्कन्दे च भ्वाश् परश् सकश् सेट् . तिन्नोति अतेगीत् . titega . %% çø 1 . 143 . 5 . %% bhàø . ## नश् तिज--गक् जस्य गः . 1 तीक्ष्णे स्पर्शे 2 तद्वति त्रिश् . अमरः . 3 vajre nighanõñuþ . %% bhàø àø 30 aø . ## puø तिन्यः करः किरणो राजग्राह्यो वाऽस्य . 2 सूर्ये त्रिकाश् . 3 उग्रराजग्राह्यके नृपे च . कर्मश् . 4 तिन्मे करे पुश् . ## पुश् तिग्मा दीधितिरस्य . तिन्मांशौ सूर्ये . ## त्रिश् तिग्मो मन्युरस्य . 1 उग्रक्रोधके . 2 शिवे पुश् %% भाश् अनुश् 17 अश् . ## पुश् तिग्भारश्मयोऽस्य . 1 सूर्ये . 2 खररश्मिके त्रिश् . कर्मश् . 3 खरे रश्मौ पुश् . ## पुश् तिग्मा अंशवो यस्य . 1 सूर्ये जटाधरः %% जयदेवश् . %% भट्टिः . 2 स्वरकिरणके त्रिश् . कर्मश् . 3 खरे किरणे पुश् . ## घातने भ्वाश् परश् सकश् सेट् . तिघ्नोति अतेधीत् . titegha . @<[Page 3290a]>@ ## तीक्ष्णीकरणे, चुराश् उभश् सकश् सेट् . तेजयति ते अतीतिजत् त . %% रघुः %% रामाश् अरश् 31 सश् . %% हरिवंश् 5208 . %% 9644 श्लोश् . तेजः . ## क्षान्तौ क्षमायां स्वार्थे सन् निशाने न सन् भ्वाश् आत्मश् सकश् सेट् . तितिक्षते तेजते . अतितिक्षिष्ट अतेजिष्ट . %<आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत!>% गीता %% शतश् ब्राश् 3 . 1 . 2 . 14 . %% मनुः %<आपस्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम्>% bhàø ÷àø 8170 aø %% çø 3 . 30 . 1 . ## puø tija--inac kicca . candre उणाश् . ## पुश् तिल्वकवृक्षे लोध्रदुमे . %% कात्याश् श्रौश् सूत्रे %% कर्कः . ## स्त्री त्रिवृति (तेओडो) शब्दचश् . ## पुश् तन--डौ सन्वच्च डौ इति निर्देशात् न सन्धिः . 1 चालन्याम् अमरः . 2 छत्रे नश् उज्ज्वलदत्तः . क्षुद्रच्छिद्रसमोपेतं चालनं तितौ स्मृतमित्युक्तेरस्य क्लीवत्वमपि . %% ऋश् 10 . 71 . 2 . %% निरुश् 4 . 9 . %% अन्यथा निरुक्तिरुक्ता क्लीवत्वञ्चोक्तम् . ## त्रिश् तिज--स्वार्थे सन्--अच् . 1 शीतोष्णादिद्वन्द्वसोढरि 2 ऋषिभेदे पुश् तस्य गोत्रापत्यं गर्गाश् यञ् . तैतिक्ष्य तद्गोत्रापत्ये यून्यपत्ये यूञन्तत्वात् फक् . तैतिक्ष्यायण तद्गोत्रजे यून्यपत्ये पुंस्त्रीश् . ## स्त्री तिज--स्वार्थे सन् भावे अ . 1 क्षमायां शीतोष्णादिद्वन्द्वसहने %% विवेकचूश् . सा संजाताऽस्य तारश् इतच् . तितिक्षित, क्षान्ते सोढरि जटाधरः . ## त्रिश् तिज--स्वार्थे सन्--u . तितिक्षाशीले . %<शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वा आत्मन्यात्मानमवलोकयेत्>% वेदाश् साश् धृता श्रुतिः . %% bhàø àø 87 aø . @<[Page 3290b]>@ ## puø तितीति भणति भण--ड . इन्द्रगोपकीटे खद्योते हेमचश् . ## पुंस्त्रीश् तित्तिरि + पृषोश् . तित्तिरिखगे राजनिश् स्त्रियां जातित्वत् ङीष् . ## नश् तिल--क बाश् द्वित्वञ्च . 1 नन्दके (नान्दा) मृण्मये पात्रभेदे 2 तैतिलकरणे 3 तिलपिच्चटे च अजयपालः ## पुंस्त्री तित्ति इति शब्दं रौति रु--बाश् ड . (तितिर) खगभेदे शब्दरश् . स्त्रियां जातित्वात् ïãù . %% %% bhàø uø 8 aø . ## puø titti iti शब्दं रौति रु--वाश् डि . (तितिर) खगभेदे अमरः . स्त्रियाममनुष्यजातित्वात् %% पाश् ङीप् . तित्तिरिः कृष्णवर्णः स्यात् स तु गौरः कपिञ्जलः . तित्तिरिर्वर्णदो ग्राही हिक्कादोषत्रयापहः . श्वासकासज्वरहरस्तस्माद्गौरोऽधिवो गुणैः भावश् प्रश् . तित्तिरिरूपग्रहणेन याज्ञवल्क्यवान्तयजुर्ग्राहिणि मुनिभेदे तत्कथा वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् . यच्चेरुर्ब्रह्महत्याऽंहक्षपर्ण स्वगुरोर्व्रतम् . याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन! कियत् . चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् . इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया . विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति . देवरातसुतः सोऽपि छर्दित्वा यजूषां गणम् . ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् . यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः . तैत्तिरीया इति यजुःशाखा आसन् सुपेशालाः . भागश् 12 . 658 . तित्तिरिणा प्रोक्तमधीयते छण् . तैत्तिरीय तित्तिरिप्रोक्तच्छन्दोब्राह्मणाध्येतृषु बश् वश् . तित्तिरिणा अधीता अण्, ङीप् . तैत्तिरी कृष्णयजुःशाखायां स्त्री . ## नश् तित्तिरेः पक्षदाहेन जातम् वाश् ईक . तित्तिरिपक्षदाहेन जाते अञ्जनभेदे . %% सुश्रुश् . अत्र तिन्तिडीकमिति पाठान्तरम् . दग्धतिन्तिडीकजातेऽञ्जने इति तदर्थः . ## पुश् तिज--थक् निश् जलोपः . 1 वह्नौ 2 कामे च सिश् कौश् 3 काले त्रिकाश् . 4 प्रावृट्माले संक्षिप्तसाश् . ## पुंस्त्रीश् अत--इथिन् पृषोश् वा ङीप् . 1 प्रञ्चदशसु चन्द्रकलाक्रियारूपासु प्रतिपदादिषु, अमरः 2 पञ्चदशसङ्क्यायाञ्च . अस्य निरुक्त्यादिकं कालमाधवीये उक्तं यथा अथ तिथयोनिर्णीयन्ते . तत्र तिथिशब्दस्तनोतेर्धार्निष्पन्नः . तनोति विस्तारयति वर्धमानां क्षीयमाणां वा चन्द्रकलामेकां यः कालविशेषः सा तिथिः . यद्वा यथोक्तकलया तन्यत इति तिथिः . तदुक्तं सिद्धान्तशिरोमणौ %% इति . एतदेवाभिप्रेत्य स्कान्दे पठ्यते %% इति . अयभर्थः . या महामाया आधाररूपा देहिनां देहधारिणी संस्थिता या सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव . इतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति . श्रुतिस्त्वस्मिन्नेवार्थे पक्षनिर्णय एवोदाहृतः . %% . एवं सत्यत्र सामान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति . तत्र येयममेत्युक्ता क्षयोदयवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथिमासान्यम् . यास्त्ववशिष्टा वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः . तासां पञ्चदशानामेकैकां कलां वह्न्यादयः प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति . तत्र वह्निना कला प्रथमं पीयत इति प्रथमेत्युच्यते . तया युक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभिधीयते . एवं द्वितीयादीनां पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि . ता एताः कृष्णपक्षतिथयो भवन्ति . पुनश्च ताः पीताः कला अनेनैव क्रमेण तत्तत् पातृवह्न्यादिदेवताभ्यो निर्गत्य चन्द्रमण्डलं पूरयन्ति . ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रतिपदाद्यास्तिथयो भवन्ति . वह्न्यादिदेवतानां कलापानं सोमोत्पत्तौ पठ्यते . तथाहि %% . ज्योतिःशास्त्रे तु शिद्धान्तशिरोमणिकारेण तिथिरेवं प्रदर्शिता . %% . अयमर्थः . सूर्यमण्डलस्य अधःप्रदेशवर्ती शीघ्रगामी चन्द्र ऊर्ध्वप्रदेशवर्ती मन्दगामी सूर्यस्तथा सति तयोर्गतिविशेषवशात् दर्शे चन्द्रमण्डलमन्यूनमनतिरिक्तं सूर्यमण्डलस्याधोभागे व्यवस्थितं भवति तदा सूर्यरश्मिभिः साकल्येनाभिभूतत्वाच्चन्द्रमण्डलमीषदपि न दृश्यते . उपरितने शीघ्रगत्या सूर्याद्विनिःसृतः शशी प्राचीं याति . त्रिंशदंशोपेतराशौ द्वादशभिरंशैः सूर्यमुल्लङ्घ्य गच्छति . तथा चन्द्रस्य पञ्चदशसु भागेषु प्रथमभागो दर्शनयोग्यो भवति . सोऽयं भागः प्रथमकलेत्यभिधीयते . तत्कलानिष्पत्तिपरिमितः कालः प्रतिपत्तिथिर्भवति . एवं द्वितीयादितिथिष्ववगन्तव्यमिति . तदेतद्विष्णुधर्मोत्तरे विस्पष्टमभिहितम् %% इति . सेयं द्वादशभिर्भागैः सूर्यमुल्लङ्घितवती प्रथमा चन्द्रकला शृङ्गद्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति . उत्तरोत्तरदिनेषु सूर्यमण्डलविप्रकर्षतारतम्यानुपारेण शोक्ल्यमुपचीयते . अनयैव रोत्या सन्निकर्षतारतम्येन मेचकत्वमुपचीयते . तदेतदुक्तं सिद्धान्तशिरोमणौ %% . सूर्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षौ तयोरवसानं दर्शपूर्णिमयोः सम्पद्यते . तदाह गोभिलः %% नन्वत्र चन्द्रकलानां सूर्यप्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ तु वह्न्यादिदेवतासु . नायं दोषः अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य प्रवृत्तत्वात् . सोमोत्पत्तौ तु वह्न्यादिदेवतानां तत्तत्कलाप्रयुक्ता तृप्तिर्विवक्षिता . यदि सूर्ये प्रवेशनिर्गमौ यदि वा वह्न्यादिदेवतासु, सर्वथापि कलाप्रयुक्ता एव प्रतिपदादितिथयः . ननु सावनदिनेषु सौरदिवसेषु च निर्णयमुपेक्ष्य चान्द्रतिथिष्वेव कुतो निर्णयोद्यम इति चेत् . सन्देहसद्भावादिति व्रूमः . न खलु सौरसावनादिदिवसयोः सन्देहसद्भावोऽस्ति नियतपरिमाणत्वात् . तच्च ब्रह्मसिद्धान्तेऽभिहितम् %% . एकस्मिन् राशौ यावन्तं कालं रविर्वर्तते तावतः कालस्य त्रिंशो योऽयमंशः स सौरो दिवसः तिथिरेका कला तत्सम्भोग इन्दोर्यावता कालेन निष्पद्यते तदैन्दवं दिनम् . न चात्र सौरसावनयोरिव चान्द्रेऽपि दिने सन्देहाभावः शङ्कनीयः ह्रासवृद्धिवशेन सन्देहसद्भावात् . ह्रासवृद्धी च गर्गेण दर्शिते %% . खर्वा समतिथिः . दर्पा वृद्धियुक्ता हिंस्रापक्षययुक्ता . तस्यैतस्य त्रैविध्यस्य विपरिवर्तनविशेषेण तिथिः संपूर्णा खण्डा चेति द्वैविध्यमापद्यते . तत्र संपूर्णा स्कन्दपुराणे दर्शिता %% इति . हरिवासर एकादशी . या तु नोक्तलक्षणा सा स्वण्डतिथिः . तत्र संपूर्णायां विधिनिषेधयोर्नास्ति सन्देहः . स्वण्डतिथौ तु विधिनिषेधव्यवस्थामाह गार्ग्यः . %% इति . एवञ्च सति खण्डतिथौ पूज्यत्वं निर्णेतव्यं भवति . तत्र प्रतिपदमारभ्य पञ्चशश्यन्तास्तिथयः क्रमेण निर्णीयन्ते . कालमाधवीयग्रन्थे विस्तरोद्रष्टव्यः . कारिकाभिश्च माधवेन तत्तत्तिथिभेदेषु खण्डविशेषग्राह्यता प्रसङ्गागतमासादिनिरूपणपूर्वकं दर्शिता यथा %% 5 प्रकरणे नक्षत्रनिर्णयो विस्तरभयान्न दर्शितः . दर्शादिश्राद्धेऽन्यत्र चोक्तं यथा %% . तिथिविशेषकृत्ये खण्डतिथिविशेषग्रहणं तंत्तच्छब्दे उक्तं वक्ष्यते च . तिथितत्त्वादौ दृश्यम् . प्रतिपदातिथिविशेषाणामुभयदिनव्याप्त्यादौ निर्णयः निर्णयसिन्धौ दर्शितो यथा %<शुक्लप्रतिपदपराह्णव्यापित्वे पूर्वा ग्राह्या युग्मवाक्यात् प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकीति>% स्कान्दोक्तेः %<शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतश्चेत् सापराह्णे भवेदिति>% दीपिकोक्तेश्च . अपराह्णश्च पञ्चधा भक्ते दिने चतुर्थो भागः . तदभावे सायाह्नव्यापिनी ग्राह्या %% माधवोक्तेः कृष्णा तु परा %% दीपिकोक्तेः कृष्णापि पूर्वैवेत्यनन्तभट्टाः . द्वितीया तु कृष्णा पूर्वा शुक्लोत्तरा इति हेमाद्रिः, कृष्णा द्वितीयादिमा %% इति दीपिकोक्तेः माधवानन्तभट्टमते तु सर्वापि द्वितीया परा तथा च माधवः %% इति तृतीया तु सर्वमते रम्भाव्यतिरिक्ता परैव तेन युग्मवाक्यं रम्भाव्रतविषयम् रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम! अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यत इति ब्रह्मवैवर्तात् गौरीव्रते तु विशेषमाह माधवः %% . चतुर्थ्यपि सर्वमते गणेशव्रतातिरिक्ता परैव युग्मवाक्यात् %% इति माधवीये वृहद्वसिष्ठोक्तेश्च नागचतुर्थी तु मध्याह्नव्यापिनी पञ्चमीयुता च ग्राह्या इति निर्णयामृते माधवीये चोक्तम् %% इति माधवीये देवलोक्तेः युगं चतुर्थी . पूर्वत्र मध्याह्नव्याप्तौ पूर्वा अन्यपक्षेषु परैव पञ्चम्यां पूजोक्तेः गणेशव्रते तृतीयायुतैव चतुर्थी %% इति हेमाद्रौ व्रह्मवैवर्तात् . माधवोये तु गणेशव्रते %% चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते . मध्याह्नव्यापिनी चेत् स्यात् परतश्चेत् परेऽहनि इति वृहस्पतिवचनात् %% इति तत्कल्पेऽभिधानाच्च तेन परदिने तथान्वे परा अन्यथा पूर्वेत्युक्तम् वस्तुतस्तु यत्र भाद्रशुक्लचतुर्थ्यादौ गणेशव्रतविशेषे मध्याह्नपूजोक्ता तद्विषयाण्येव प्रागुक्तवचनानि न तु सार्वत्रिकाणि . संकष्टचतुर्थ्यादौ बहूनां कर्मकालानां बाधापत्तेः तेन सर्वत्र गणेशव्रते पूर्वैवेति सिद्धम् . संकष्टचतुर्थी तु चन्द्रोदयव्यापिनी ग्राह्या दिनद्वये तथात्वे मातृयोगस्य सत्त्वात् पूर्वेति केचित् . अन्ये तु मुहूर्तत्रयादिरूपस्य तृतीयायोगस्याभावात्परदिने माधवोक्तमध्याह्नव्यापिसत्त्वात् संपूर्णत्वाच्च परेत्याचक्षते . दिनद्वये तदभाते तु परैव . गौरीव्रते तु पूर्वैव . %% इति मदनरत्ने ब्रह्मवैवर्तात् पञ्चमी तु माधवमते सर्वापि पूर्वा %% हारोतोक्तेः हेमाद्रिमते तु कृष्णा पूर्वा सिता परा %% इति दीपिकोक्तेः वस्तुतस्तु हारीतोक्तिरुपवासविषया %% इति व्रह्मवैवर्तात् यत्तु %% इत्यापस्तम्बीयम् तत् स्कन्दव्रतपरम् %% इति वाक्यशेषादिति माधवः तन्नागपूजाविषयमित्यनन्तभट्टनिर्णयामृतादयः . चमत्कारचिन्तामणौ च %% इति तेन नागपूजादौ परैव . यत्तु मदनरत्नदिवोदासीययोः श्रावणपञ्चम्यतिरिक्ता पूर्वेत्युक्तं %<श्रावणे पञ्चमी शुक्ला संप्रोक्ता नागपञ्चमी . तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः>% इति संग्रहोक्तेः, %% इति षट्त्रिंशन्मताच्च श्रावणपञ्चम्यतिरिक्तायाः नागपञ्चम्याश्चतुर्थीयुतत्वमुक्तं तदुपवासादिविषयम् . पत्रे वाहने . षष्ठी सर्वमते स्कन्दव्रतातिरिक्ता परैव युग्मवाक्यात् %% इति स्कान्दाच्च निर्णयामृते %<षष्ठी च सप्तमी चैव वारश्चेदंशुमालिनः . योगोऽयं पद्मको नाम सूर्यकोटिग्रहैः समः>% . सप्तमी पूर्वैव युग्मवाक्यात् %<षष्ठ्या युता सप्तमी च कर्तव्या तात! सर्वदा>% इति स्कान्दाच्च . अष्टमी तु सर्वमते कृष्णा पूर्वा सिता परा %% इति माधवोक्तेः %% इति दोपिकोक्तेश्च शिवशक्त्युत्सवे तु कृष्णाप्युत्तरा %% इति माधवोक्तेः दिवोदासीये भविष्ये %% अन्त्यं पद्यं हेमाद्रौ न धृतम् . नवमी तु सर्वमते पूर्वा युम्मवाक्यात् %% इति स्कान्दाच्च . दशमी पूर्वा परा वेति हेमाद्रिः %% इति माधवः वस्तुतस्तु मुख्या नवमीयुतैव ग्राह्या %% इत्यापस्तम्बोक्तेः यत्तु %% इत्यग्निरसोक्तं तन्नवमीयुक्ताऽलाभे औदयिकी ग्राह्येत्येवं नेयम् . एकादशीनिर्णयस्तु कालमाधवीयानुसारेण एकादशीशब्दे 1488 पृश् उक्तः . महाद्वादश्यादिनिर्णयः निश् सिश् यथा अथाष्टौ महाद्वादश्यः तत्र शुद्धाधिकैकादशीयुक्ता द्वादशी उन्मीलिनी 1 संज्ञा द्वादश्येव शुद्धाधिका वर्धते चेत्सा वञ्जुली 2 वासरत्रयस्पर्शिनी त्रिस्पृशा 3 अग्रे पर्वणः संपूर्णाधिकत्वे पक्षवर्धिनी 4 . पुष्पर्क्षयुता जया 5 श्रवणयुता विजया 6 पुनर्वसुयुता जयन्ती 7 रोहिणीयुता पापनाशिनी 8 एताः पापक्षयमुक्तिकाम उपवसेत् . अत्र मूलं हेमाद्रौ ज्ञेयम् . एकादशीद्वादश्योरेकाहे तन्त्रेणोप्रवासः, पार्थक्ये तु शक्तस्योपवासद्वयम् एकादशीमुपोष्यैव द्वादशीं समुपोषयेदिति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव %% तत्रैवौक्तेः . यदा त्वल्पा द्वादशी तदोक्तं मात्स्ये यदा भवति स्वल्पापि द्वादशी पारणादिने . ऊषःकाले द्वयं कुर्यात्प्रातर्माध्याह्निकं तदा . नारदीयेऽपि %% इति सङ्कटे तु माधवीये देवलः %% . सङ्कटे त्रयोदशीश्राद्धप्रदीषादौ . अत्र केचिदाहुः अपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षायोगादिति . द्वादश्यां च प्रथमपादमतिक्रम्य पारणं कार्यम् %% इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः . अत्र केचित् सङ्गिरन्ते यदा भूयसी द्वादशी तदापि प्रातर्मुहूर्तत्रये पारणं कार्यम् %% वचनादिति . अस्मद्गुरवस्तु बहूनां कर्मकालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्पद्वादश्यामेवापकर्षविघानादपराह्ण एव कार्यम् . प्रातः शब्दस्तु %% वदपराह्णवाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः . प्रमादेन एकादश्युपवासातिक्रमे अपरार्के वाराहे %% कैश्चित्तु वैष्णवं पदमिति पठितम् अत्राविरोधिनो नियमाः सर्वव्रतेषु बोद्धव्याः . अन्ये च नवरात्रे वक्ष्यन्ते इति दिक् . द्वादशी तु पूर्वैव युग्मवाक्यात् द्वादशी तु प्रकर्तव्या एकादश्या युता प्रभो! इति स्कान्दाच्च . त्रयोदशी तु सर्वमते शुक्ला पूर्वा, कृष्णोत्तरा %% दीपिकोक्तेः %<शुक्ला त्रयोदशी पूर्वा परा कृष्णा त्रयोदशीति>% माधवीयाच्च चतुर्दशी सर्वमते कृष्णा पूर्वा, शुक्लोत्तरा, उपवासे तु द्वय्यपि परेति मदनरत्ने . पौर्णमास्यमावास्ये तु सावित्रीव्रतं विना परे ग्राह्ये %% ब्रह्मवैवर्तात् अमायां योगविशेषमाहाऽपरार्के शातातपः %% . %% तत्रैव व्यासः %% . हेमाद्रौ वृहन्मनुः %<श्रवणाश्वि धनिष्ठार्द्रानागदैवतमस्तके . यद्यमा रविवारेण व्यती पातः स उच्यते>% . नागदैवतम् अश्लेषा मस्तको मृगशिरः . प्रथमपाद इत्यन्ये स च सर्वेषाम् . सर्वतिथिषु वर्ज्यान्याह मुहूर्तदीपिकायाम् %% %<शीर्षं नारिकेलम्, कपालम् अलाबु, अन्त्रं पटोलकम्>% भूपालः कुष्माण्डंवृहतीक्षारं मूलकं पनसंफलम् . धात्री शिरः कपालान्त्रं नखचर्मतिलानि च . क्षुरकर्माङ्गनासेवां प्रतिपत्प्रभृति त्यजेत् . नखं शिम्बी चर्म मसूरिका प्रतिपदादितिथिषु कुष्माण्डादिभक्षणफलं चोक्तं तिथितत्त्वे स्मृत्या यथा %% . प्रसङ्गात्तिथिसाधनप्रकारः सिश् शिश् उक्तो दर्श्यते यथा %% måø . %% pramiø . såø siø tithyàdyànayanaprakàra ukto yathà %% såø siø . %% raïganàø . %% såø siø %% raïganàø . %% såø siø . पूर्वार्धव्याख्यानं पूर्वश्लोकपूर्वार्धरीत्या ज्ञेयमुत्तरार्धं स्पष्टम् . अत्रोपपत्तिः . %% रङ्गनाश् . कल्पे तिथिमानमुक्तं सिश् शिश् यथा %% 16029990000000 . अत्रोपपत्तिः, रविवर्षाणि दिनीकृतानीति सुगमम् . चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः . ते तु योगा भगणान्तरतुल्याः स्युः . उभयोरपि प्राग्गमनात् . अतो मगणान्तरतुल्याः शशिमासा भवन्ति . ते त्रिंशद्गुणाः शशिदिवसा भवन्तीत्युपपन्नम् . युगे तिथिसंख्या सूश् सिश् उक्ता यथा . युग इत्युपक्रमे चान्द्रदिनप्रमाणमाह %% सूश् सिश् . %% रङ्गनाश् . तिथिभेदे देवभेदपूजा पीयूश् धाश् धृतवाक्ये नीक्ता यथा तत्र नारदः %% अग्निपुराणेऽपि %% . पञ्चदशसंख्यायां सूश् सिश् उदाश् . स्त्रीत्वे %% कुमाश् . पुंस्त्वे %% नैषश् . ## नश् 7 तश् . तिथिविहिते कार्ये %% मलश् तश् . तिथिविशेषे कृत्यानि च तिथितत्त्वे कालमाधवीयनिर्णयसिन्धुग्रन्थप्रभृतिनिवन्धेषु दृश्यानि . तिथिभेदेषु कृत्याकृत्यानि पीश् धाश् वसिष्ठोक्तानि यथा %% . मासाद्यतिथौ शुक्लपक्षपतिपदि अतए कृष्णपक्षप्रतिपद्येतानि कर्माणि सुखेन भवन्तीत्यर्थः यद्येषोऽभिप्रायोऽसम्मतः स्यात्तदा पक्षाद्यतिथावितिब्रूयात् . %% . रिक्तासु चतुर्थीनवमीचतुर्दशीषु 4 . 9 . 14 . %<शुभानि कार्याणि चरस्थिराणि चोक्तान्यनुक्तान्यपि यानि तानि . सिद्धिं प्रयान्त्याशु ऋणप्रदानं विनाशदं नागतिथौ विधेयम् . अभ्यङ्गयात्रापितूकर्मदन्तकाष्ठं विना पौष्टिकमङ्गलानि . षष्ठ्यां विधेयानि रणीपयोग्यशिल्पानि वस्त्वम्बरभूषणानि . द्वितीयायां तृतीयायां पञ्चम्यां कथितान्यपि . तानि सिघ्यन्ति कार्याणि सप्तम्यां निखिलान्यपि . संग्रामयोग्याखिलवास्तुशिल्पनृपप्रमोदाखिललेखनानि स्त्रीरत्नकार्याखिलभूषणानि कार्याणि कार्याणि महेशतिथ्याम् . द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ . उक्तानि यानि सिध्यन्ति दशम्यां तानि सर्वदा . व्रतोपवासाऽखिलधर्मकृत्यं सुणोत्सवाद्याऽखिलवास्तुकर्म . संग्रामयोग्याखिलवास्तुकर्म विश्वे तिथौ सिध्यति शिल्पकर्म . पृथिव्यां यानि कर्माणि घर्मपुष्टिः शुभानि च . चरस्थिराणि द्वादश्यां यात्रां नवगृहं विना . विधातृगौरीभुजगभान्वन्तकदिनेषु च . उक्तानि तानि सिध्यन्ति त्रयोदश्यां विशेषतः . यज्ञक्रियापौष्टिकमङ्गलानि संग्रामयोग्याखिलवास्तुकर्म . उद्वाहशिल्पाऽखिलभूषणाद्यं कार्यं प्रतिष्ठा खलु पौर्णमास्याम् . सदैव दर्शे पितृकर्ममुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् . मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिराद्भृशं तत्>% पीश् धाश् वसिष्ठवचनम् . ## पुश् तिथीनां तिय्युपलक्षितचन्द्रकलानां क्षयः क्षयारम्भो यस्मिन् . दर्शे अमावास्यायाम् शब्दार्थकल्पश् . 6 तश् . तिथीनां नाशे अवमे अवमशब्दे 431 पृश् दृश्यम् दिनक्षयादयोऽप्यत्र . कौर्मे पाद्मेऽपि %% वशिष्ठः %% . साहस्रिकं फलमिति माङ्गल्येतरवैदिककर्मपरम् . %% इति भीमपराक्रमात् दिनपाते दिनक्षये रघुश् तिथिक्षयानयनञ्च सूश् सिश् उक्तं यथा %% सूश् सिश् . %% रङ्गनाश् . युगे तत्संख्या सूश् सिश् उक्ता यथा युग इत्युपक्रमे %% 15082152 एतन्मिता इत्यर्थः . ## पुश् तिथिविशेषाणां पतयः . तिथीनामधिपतौ स च मुश् चिश् उक्तो यथा %% मुश् चिश् एतन्मूलं पीयूषधारायां धृतवसिष्ठवचनं यथा %% . तिथिपतयश्च वृश् संश् 99 अश् अन्यथोक्ता यथा %% . वसिष्ठवराहवचनाभ्यामुक्तदेवानां तत्तथिषु पुजेति न विरोधः . ## पुश् तिथिं प्रणयति प्र + नी--क्विप् . चन्द्रे त्रिका0 ## नश् तिथ्योस्तिथिविशेपयोर्युग्मम् . द्वितीयादितिथिसप्तकयोगरूपे युग्मे तानि च सप्त युगमानि निगमे उक्तानि यथा %% . युग्मं द्वितीया . अग्निस्तृतीया . युगं चतुर्थी . भूतं पञ्चमी . षड् षष्ठी . मुनिः सप्तमी . वसुरष्टमी . रन्ध्रं नवमी . रुद्र एकादशी . अत्र युग्माग्न्यादिषु सप्तसु युग्मेषु पूर्वतिथिरुत्तरविद्धा ग्राह्या उत्तरा तु पूर्वविद्धेत्युक्तं भवति . वेधश्चात्र त्रिमूर्तयोरेव तदुक्तं कालमाश् अत्र तिथीनां वेधः पैठीनसिना दर्शितः . %% इति पूर्वेद्युरुदयानन्तरममावास्या त्रिमुहूर्ता चैत् सा प्रतिपदं विध्यति . परेद्युरस्तमयात् प्राक् द्वितीया त्रिमुहूर्ता चेत् सापि पूर्वां प्रतिपदं विध्यति त्रिमुहूर्तव्याप्तिः स्कन्दपुराणे दर्शिता . %% . शिवरहस्यसौरपुराणयोरपि %% इति . वृहद्वसिष्ठोऽपि %% . एवं पैठीनस्यादिवाक्ये त्रिमुहूर्तत्वेनैव वेधस्थितेः वङ्गानां योगमात्रेणैव वैधोक्तिः साहसमात्रम् . वेधकतिथेस्त्रिमूहूर्तत्वेऽपि विद्धतिथेर्मुहूर्तादिव्यापित्वेऽपि ग्राह्यता कालमाधवीये निर्णीता यथा . देवलः %% . व्यासोऽपि %% . भविष्योत्तरपुराणेऽपि %% पद्मपुराणेऽपि %% इति स्कन्दपुराणेऽपि %% इति विष्णुधर्मोत्तरेऽपि %% बौधायनोऽपि %<आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् . पूर्णा इत्येव मन्तव्या प्रभूता नोदयं विनेति>% नन्वस्त्वेवं कृत्स्नदिवसाभ्यनुज्ञा तथाप्युत्तरविद्धायास्तिथेर्ग्रहणे कियत्परिमाणमुदये अपेक्षणीयमिति विवेचनीयम् . तत्र बौधायनेनाल्पापीत्यभिधानात् निमेषमात्रं प्रतिभाति तथा व्यासवाक्येऽपि प्रतिभाति उदयन्नेवेत्यभिधानात् . भविष्योत्तरपुराणादिवचनेषु घटिकामात्रं प्रतीयते . वचनान्तरे तु विष्णुधर्मोत्तरबौधायनप्रोक्ते घटिकाचतुष्टयं भासते . तथा च पठ्यते %% . अस्यार्थः . भानावुदिते सत्य्त्तरकालेऽह्नो मुहूर्तद्वयं दैवतम् . तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नो मुहूर्तत्रयं पितृ दैवत्यम् . अतस्तावत्कालव्यापिनी या तिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या . अत्रोच्यते . पौर्वाह्णिकी इति वचनेन दैवे पूर्वाह्णव्याप्त्यभिधानात् . पूर्वाह्णस्य पञ्चधा विभक्तस्य मुख्यत्वादुदिते भानौ त्रिमुहूर्ता तिथिर्ग्रहीतव्या . यत्तु दक्षेणीक्तम् . त्रिमुहूर्ता न कर्तव्या या तिथिः क्षयगामिणी %% . तन्न त्रिमुहूर्तव्याप्तेर्वाधकं प्रत्युतोपोद्वलकमेव . तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्वाहणिकवाक्यात् त्रिमुहूर्तविधायिपठीनसिवाक्याद्वा भवति . तच्च प्रसक्तं त्रिमुहूर्तत्वं समतिथौ वाधकाभावात्तथैव व्यवतिष्ठते . तिथिक्षये त्वधिकव्याप्तिविधित्सया प्रतिषिध्यते . अतस्तत्र चतुर्थमुहूर्तस्पर्शिनी तिथि र्ग्राह्या . तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्तत्रयमेव मुख्यम् . मुहूर्तद्वयं त्वनुकल्पः . अतएवं सूचयितुं द्विमुहूर्तापीत्यपिशब्दः पठ्यते . अत्राप्येक मुहूर्तव्याप्तिर्निकृष्टेत्यर्थसिद्धम् %% व्यासः . अत्र प्रतिसवः . %% . %% तिश् तश् . ## पुश् तिथ्योः सन्धिः . तिथ्योः पूर्वापरयोः सन्धौ तन्मानानयनं सिश् शिश् यथा %<शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एताभिरेव . पृथगथ गतियुत्या नाडिका सन्धिराप्ता तिथिकरणयोगानां फलं तत्र मिश्रम्>% . एवं शशिविम्बकलाभ्यो या घटिका उत्पद्यन्ते ता भतिथिकरणयोगानां सन्धिघटिकाः स्युः . सन्धौ मिश्रफलमित्यर्थः . अत्र सन्धिरुभयतोऽपि विम्बस्य स्थितत्वात् . उपपत्तिरप्यत्र सुगमा . प्रमिता0 ## नश् 6 तश् . करणे . करणशब्दे 1690 पृश् दृश्यम् . ## पुश् तिनिश + पृषोश् . तिनिशवृक्षे शब्दरत्नाश् . ## पुश् अतिशयेन नेशति अति + निश--क पृषोश् अतेरकारलोपः . (सादन) ख्याते वृक्षे अमरः . %% भावप्रश् . ## पुश् तिन्तिडी + पृषोश् . 1 वृक्षाम्ले (तेंतुल) विश्वः 2 दैत्यभेदे पुश् हेमचश् . ## स्त्री तिन्तिडीक + पृषोश् . (तेंतुल) वृक्षभेदे राजनिश् स्वार्थे क . तिन्तिडिका तत्रार्थे शब्दरत्नाश् . %% भावप्रश् . %% भावप्रश् . ## पुश् तिम--ईक अनीकाश् निश् . (तेंतुल) वृक्षभेदे अमरः . @<[Page 3301a]>@ ## नश् तिन्तिद्या तद्वीजेन द्यूतम् . तिन्तिडीवीजेन क्रीडने (कांइवीजेरखेला) त्रिकाश् . ## स्त्री तिन्तिडीः + स्वार्थे क ह्रस्वः वा डस्य लः . (तंतुल) तिन्तिद्याम् शब्दमाश् . काभावे तिन्तिलीत्यप्यत्र . ## पुश् ढिण्डिशवृक्षे (ढांडश) राजनिश् . ## पुश् तिज--कु--मृगय्वादिश् निश् . (तंदु) 1 ख्याते वृक्षे संज्ञायां कन् . तिन्द क (गाव) इति ख्याते 2 वृक्षे पुंस्त्री शब्दरत्नाश् . स्त्रीत्वे गौश् ङीष् . 3 कर्षमाणे वैद्यकशरिभाषा पुंनश् . %% राजनिश् . ## स्त्री तिन्दुकी + पृषोश् ह्रस्वः . तिन्दुके वृक्षे शब्दर0 ## स्त्री तिन्दुकस्तदाकारः फलेऽस्त्यस्या इनि ङीप् . आवर्तक्याम् राजनिश् 828 दृश्यम् . ## पुश् तिन्दुक + पृषोश् कस्य लः . तिन्दुकवृक्षे शब्दर0 ## रक्षणे भ्वाश् आत्मश् सकश् सेट् . तेपते अतेपिष्ट अतिप्त . तितेपे . ऋदित् अतितेपत्--त . ## आर्द्रीमावे भ्वाश् परश् अकश् सेट् . तेमति अतेमीत् . तितेम . ## आर्द्रीकरणे दिवाश् परश् सकश् सेट् . तिम्यति अतेमीत् . तितेम . %% हितोश् %% ràmàø sundaø 1 saø . %% ràmàø araø 54 saø . temanam . ## puø tima--in--tama--in--icca và . 1 samudre त्रिकाश् . तद्भवे 2 मत्स्यभेदे पुंस्त्रीश् स्त्रियां वा ङीप् . %% भरतधृतवाक्यम् . %% शब्दार्थचिश् धृतरामाश् वाक्यम् . %% रघुः . %% भाश् उश् 98 अश् . शब्दकल्पदुमेऽस्य स्त्रीत्वोक्तिः प्रामादिकी अमी तिमय इति नैकरूपिण इति पुंस्येव प्रयोगात् कृदिकारान्तत्वात् वा स्त्रियां ङीप् . 2 तज्जातिस्त्रियां स्त्री भेदः . ## पुश् तिमेः कोष इव . समुद्रे त्रिकाश् . @<[Page 3301b]>@ ## puø girati--gé--मूलविश् क रस्य लः %% पाश् मुम् . महामत्स्यभेदे . तिमिशब्दे उदाश् दृश्यम् . %% भाश् वश् 196 अश् . ## पुश् तिमिङ्गिलं गिलति गॄ--मूलश् क रस्य लः अगिलस्वेति पर्युदासात् न मुम् . अतिवृहन्मत्स्यभेदे तिमिशब्दे उदाश् . ## पुश् तिमिङ्गलो मत्स्यः अश्यते यत्र अशआधारे ल्युट् . दक्षिणस्थे देशभेदे %% वृश् सश् 14 अश् कूर्मविभागे दक्षिणस्थदेशोक्तौ . सोऽभिजनोऽस्य तस्य राजा वा अण् . तस्य वहुषु लुक् . 2 तद्देशवासिषु 3 तन्नृपेषु च बश् वश् . एकवचने तु तैमिङ्गिलाशन इति भेदः . ## नश् तिमितो जायते जन--ड 5 तश् . मुक्ताभेदे %% वृश् सश् 8 1 अश् . मुक्ताभेदकथने . ## त्रिश् तिम--कर्तरि क्त . 1 निश्चले, धरणी . 2 क्लिन्ने (भिजे) अमरः . %% रामाश् अयोश् 81 सश् . ## पुं नश् तिम--किरच् अर्धर्चाश् . 1 अन्धकारे 2 नेत्ररोगभेदे च . %% माधवः अक्षिपटलशब्दे 43 पृश् दृश्यम् . %% . %% माघः . ## पुश् तिमिरं नुदति खण्डयति नुद--क्विप् 6 तश् . सूर्ये %% वृश् सश् 5 अश् . तिमिरभिदादयोऽप्यत्र . 2 अन्धकारनाशके त्रिश् . ## पुश् 6 तश् . 1 सूर्ये हलाश् . तिमिरारिप्रभृतयोऽप्यत्र %% उद्भटः . 2 अन्धकारनाशके त्रिश् . ## पुश् तिमीति शब्दं वाचकत्वेन राति रा--बाश् डि . तिमिमत्स्ये राजनिश् . ## पुश् तिम--इसक् . 1 ग्राम्यकर्कट्याम्, त्रिकाश् 2 नाटाम्ले च शब्दार्थचिश् . ## स्त्री तिर्यक् जातिः स्त्री ङीप् . पशुपक्षिणां स्त्रियाम् . ## त्रिश् निर्यगेव स्वार्थे ख . तिर्यग्भूते . %% माघः %% ऋश् 10 . 129 . 5 . 2 वक्रे च %<ईक्षमाणः पापेन तिरश्चीनेन चक्षुषा>% भागश् 7 . 8 . 4 . ## अव्यश् तॄ--असुन् स्वरादि . 1 अन्तर्धाने 2 तिर्यगर्थे च अमरः . 3 तिरस्कारे क्षीरस्वामी . अस्य कृञि वा उपश् सश् . तिरस्कृत्य तिरः कृत्येति तिरस्कृत्योच्चरेत् काष्ठेत्यादि मनुः %% माघः . तिरस्करोति णिच्--सलोपः . तिरयति आच्छादयतीत्यर्थः . %% जयदेवः . ## त्रिश् तिरःकरोति कृ--ट . आच्छादके . स्त्रियां ङीप् . %% भागश् 1 . 10 . 28 . ## स्त्री तिरः करोति कृ--णिनि संज्ञापूर्बकविधे रनित्यत्वात् वृद्ध्यभावः ङीप् . (परदा) (काणात) . पटमये आच्छादकपदार्थे अमरः . %% कुमाश् . 2 आच्छादकमात्रे त्रिश् %% रामाश् अयोश् 15 सश् . ## पुश् तिरस् + कृ--भावे घञ् . 1 अनादरे हलाश् . कर्तरि अण् . 2 अवज्ञाकारके त्रिश् . %% किराताश् . ## त्रिश् तिरः करोति कृ--णिनि 6 तश् . 1 आच्छादके (कानात) 2 पटभेदे स्त्री ङीप् . 3 अवज्ञाकारके ti0 ## त्रिश् तिरस् + कृ--कर्मणि क्त . 1 अवज्ञाते अनादृते 2 आच्छादिते च अमरः %% काव्यप्रश् . 4 तन्त्रसारोक्ते मन्त्रभेदे पुश् %% . ## स्त्री तिरस् + कृ--भावे श . 1 अनादरे 2 तिरस्कारे अमरः 2 आच्छादने च %% पञ्चतश् . %% मावश् . ## puø tiras + kaõóvàø yak antardhàne sakaø señ . tirasyati atirasa (syã)t . ## puø té--vàø iñak . ikùugranthau ÷abdamàø . ## puø té--vàø imak . शालिभेदे राजनिश् . ## पुश् तॄ--बाश् इषक् . शालिभेदे राजनिश् . ## नश् तॄ--ईटक् . लोध्रवृक्षे उज्जवलदश् . ## पुश् तिरीट + संज्ञायां कन् . लोध्रे अमरः . @<[Page 3302b]>@ ## नश् तिर + धा--भावे ल्युट् . 1 अन्तर्धाने भावे अङ् . तिरोधाप्यत्र स्त्री . ## पुश् तिरस् + भू--भावे घञ् . 1 गुप्तभावे 2 अन्तर्धाने . ## त्रिश् तिरस् + धा--क्त . 1 अन्तर्हिते गुप्ते 2 आच्छादिते च %% तत्त्वकौश् %% ऐतश् ब्राश् %% मनुः ## त्रिश् तिर्यक् पतति पत--णिनि . वक्रप्रसारिते कुटिलवृत्तौ शब्दार्थचिश् . ## नश् कर्मश् . विस्तारप्रमाणे . ## पुश् तिर्यक् स्रोतो आहारसञ्चारो यस्य . पशुपक्ष्यादौ तेषामशितान्नस्य तिर्यक्तया उदरे सञ्चारात् तथात्वम् . तद्भेदाभागश् . 3 . 10 . 21 %% तिर्यक्स्रोतसां सर्गमाह तिरश्चामिति . स चाष्टाविंशतिभेदः . तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः . भूरितमसः आहारादिमात्रनिष्ठाः . घ्राणज्ञाः घ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः . तथा च श्रुतिः %% . अष्टाविंशतिभेदानाह गवादय उष्ट्रान्ताः द्विशफाः द्विखुरा नव गवादयः चमर्यन्ता एकशफाः षट् . श्वादयो गोधान्ताः पञ्चनखाद्वादश . एवमेते भूचराः सप्तविंशतिः, भकरादयो जलचराः कङ्कादयश्च खगाः . अभूचरत्वेनैकीकृत्य गृहीताः . तदेवमष्टाविंशतिभेदान् वदन्ति . तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्यके प्राणिनामेतेष्वेब यथायथमन्तर्भावः . ## स्त्री तिरश्चां योनिः पशुपक्ष्यादिजातौ %% मनुः . %% तिश् तश् . ## गतौ भ्वाश् परश् सकश् सेट् . तेलति अतेलीत् . तितेल . ## स्नेहे तुश् परश् अकश् अनिट् . तिलति अतेलीत् . तितेल . ## स्नेहे चुराश् उभश् अकश् सेट् . तेलयति ते अतीतिलत् त . ## पुश् तिल--क . स्वनामख्याते शस्यभेदे . भावप्रश् तद्गुणाद्युक्तं यथा %% . तिलप्रतिग्रहनिषेधमाह ब्रह्मपुराणम् %% तिलदाने फलमाह विष्णुः . %% . महाभारते %% . शश् तश् स्मृतिः %% . सप्तम्यादिवर्जं तिलैः सदा स्नानं कर्तव्यमाह मार्कण्डेयः %% जन्मतिथौ तिलनिष्पाद्याः षड्व्यापाराः कार्याः यथाह तिश् तश् %% कालविशेषे तिलतर्पणनिषेधः गङ्गादौ च सर्वदा निषिद्धदिनेऽपि तिलतर्पणकार्यता च तर्पणशब्दे 3258 पृश् उक्ता . रात्रौ तिलसंबद्धवस्तुमात्रस्याभक्ष्यता %% kà÷ãø %% kàmandakãø %% पञ्चतश् . 2 तिलतुल्ये स्वल्पप्रमाणे च %% भाश् आश् 7996 श्लोश् . 3 तिलाकारे देहस्थे (तिल) ख्याते तिलकालके च %% कालिदासः . तिलस्य विकारः अण् . तैल तिलनिर्यासे तिलस्नेहे तिलसदृशवस्तुजाते स्नेहे च %% तिथितश् . पर्वणि तन्निषेधमाह %% तिश् तश् एवमन्यदिनेऽपि तैलनिषेधः स्मृतौ दृश्यः . ## नश् तिल--क्कुन् तिल + इवार्थे स्वल्पे वा कन् वा . 1 क्लोमनि 2 कृष्णसौवर्चले अमरः 3 सौवर्चले मेदिश् . 4 तिलवृक्षे, पुश् राजनिश् . 5 अश्वभेदे, पुंस्त्रीश् मेदिश् . 6 रोगभेदे, अमरः . 7 मरुवके च हेमचश् . स्वनामख्याते नासादौ धार्ये 8 चन्दनादिविशेषके पुंनश् . तस्थ धारणप्रकारो यथा %% . %% . इति पद्मोत्तरखण्डम् %% पाद्मे पातालखण्डे %<शिवागमे दीक्षितैस्तु धार्यं तिर्यक् त्रिपुण्ड्रकम् . विष्ण्वागमे दीक्षितस्तु ऊर्ध्वपुण्ड्रं विधारयेत्>% . इति नागोजीभट्टधृतसूतसंहिता . पद्मपुराणे उत्तरखण्डे %% . किञ्च %<ऊर्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् . ललाटादिक्रमेणैव धारणन्तु विधीयते>% इति %% अथ किरीटमन्त्रः %% हरिभक्तिविलामे 4 विलासः . ऊर्ध्वपुण्ड्रशब्दे अधिकं दृश्यम् . 9 ध्रुवकभेदे यथा %% सङ्गीतदाश् . %% कुमाश् . तिलक इव उत्तरपदस्यः 10 श्रेष्ठे %<श्रियं त्रिलोकी तिलकः स एव>% . %% माघः . स्वार्थे क . 11 तिलवृक्षे राजनिश् . %% रघुः . ## नश् तिलस्य रजः कटच् . तिलरजसि . ## पुश् तिलस्य कल्कः . 1 पिण्याके (खलि) अमरः %% %% सुश्रुश् . ## स्त्री तिलं तिलपुष्पमिव कायति कै--क . हारभेदे जटाश् %% उक्तलक्षणके द्वादशाक्षरपादके 2 छन्दोभेदे च . ## पुश् तिल इव कालकः कृष्णः . 1 देहस्थे 2 तिलाकारे चिह्ने, 3 रोगभेदे च अमरः %% सुश्रुश् . ## पुश् 6 तश् . ललाटे शब्दार्थकश् . ## नश् 6 तश् . तिलपिण्याके %% भावप्रश् . ## त्रिश् तिलक + अस्त्यर्थे इनि . तिलकधारिणि%<शिखी तिलकी कर्म कुर्यात्>% स्मृतिनिबन्धे कल्प्यश्रुतिः . ## पुश् तिलस्येव चित्रं पत्रमस्य कप् . तैलकन्दे वृक्षभेदे राजनिश् . ## नश् 6 तश् . चूर्णीकृततिले (तिलकुटा) 1 खाद्यभेदे . 2 तिलकल्के च राजनिश् . ## पुश् तिलस्य तण्डुल इव कायति कै--क . 1 आलिङ्गने शब्दमाश् आलिङ्गनस्य तिलतण्डुलवत् संश्लेषयुक्तत्वात् तथात्वम् . 6 तश् . 2 तिलस्य तण्डुले निस्तुषतिले पुश् (माजातिल) . ## स्त्री तिल इव तेजयति चुराश् तिज--अच् . लताभेदे %% सुश्रु0 ## त्रिश् तिलं तुदति तुद--खश् मुम् . तैलिके तिलपीडके . ## स्त्री तिलभोजनादिनियमयुक्ता द्वादशी . द्वादशीभेदे व्रतशब्दे दृश्यम् . ## स्त्रीश् तिलनिर्मिता धेनुः शाश् तश् . विधानेन दानार्थं तिलकृतायां धेनौ . तद्विधानं यथा . %% पश् पुश् सृश् खश् . ## पुश् तिलस्येव पर्णमस्य . 1 श्रीवेष्टे वृक्षे राजनिश् . 2 चन्दने नश् राजनिश् . 6 तश् . तिलवृक्षस्य 3 पत्रे नश् . @<[Page 3305b]>@ ## स्त्री तिलस्येव पर्ण्यान्यस्याः ङीप् . 1 रक्तचन्दने . अमरः 2 नदीभेदे स्त्री शब्दार्थचिश् . तिलपर्णीनदी आकरत्वेनास्त्यस्या अच् गौराश् ङीष् . 2 सिह्लके गन्धद्रव्यभेदे स्त्री हेमचश् . स्वार्थे क . तिलपर्णिका रक्तचन्दने हेमचश् . ## पुश् पुश् निष्फलस्तिलः तिल + पिञ्ज . निष्फलतिले %% अथश् 2 . 8 . 3 . ## पुश् तिलस्येव पुष्पमस्य कप् . विभीतकवृक्षे पारस्करनैश् . तश् . 6 तश् . 2 तिलस्य पुष्पे च तत्सादृश्यात् 3नासिकायाम् तन्त्रसाश् . पद्मं दृष्ट्वा तथा विग्बं खञ्जनं शिखरन्तथा . चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम् . त्रिशूलं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः . %% . तन्त्रसारः . ## पुश् निष्फलस्तिलः तिल + पेज . निस्फले तिले अमश् . ## पुश् देशभेदे तिलभाराः समीराश्च मधुमत्ताः सुकन्दकाः . भाश् भीश् 93 अश् . ## त्रिश् तिलस्य विकारः तिल + असंज्ञायां मयट् . तिलविकारे संज्ञायां तु अण् . तैलमित्येव . ## पुंस्त्रीश् तिलपुष्पचिह्नितः मयूरः शाश् तश् . (तिलेमयूर) मयूरभेदे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## पुश् 6 तश् . तिलतैले . ## अव्यश् तिलं तिलं तत्परिमितं करोतीति मानार्थत्वात् वीप्सायां कारकार्थे शस् . तिलं तिलं कृत्वेत्येवमाद्यर्थे . %% हरिवंश् 186 अश् . ## पुश् दानार्थे कल्पिते दशसु अचलेषु अचलभेदे . तिलाचलादयोऽप्यत्र . तिलाचलश्च द्विविधः तिलमयप्रधानमेरुः, धान्यशैलस्य पश्चात् कल्पितः तिलमयविष्कम्भगिरिश्च . तत्र मेरुरूपतिलशैलदानविधिर्यथा %% इत्युपक्रमे . %% . इत्यामन्त्र्य च यो दद्यात् तिलाचलमनुत्तमम् . स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् . दीर्घायुष्यं समाप्तोति पुत्रपौत्रैश्च मोदते . पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् मत्स्यपुश् 86 अश् . विष्कुम्भरूपतिलाचलस्तु यथा . %% matø puø 82 aø . ## puø 6 तश् . तैले शब्दार्थकश् . ## पुश् तिलेनाङ्कितं दलमस्य . तैलकन्दे राजनिश् . ## नश् तिलमिं श्रितमन्नं शाश् तश् . तिलमिश्रितेऽन्ने कृशरे हेमश् . ## स्त्री तिलस्ये व क्षुद्रः अपत्यं वीजमस्याः . कृष्णजीरके शब्दार्थचिश् . ## पुश् तेलनं तिलिर्गतिस्तं त्सरति छद्मना गच्छति त्सर--ड . अजगरे सर्पभेदे अमरः स्त्रियां जातित्वात् ङीष् ## स्त्री अप्सरोभेदे %% भाश् अनुश् 141 अश् . तस्यास्तथानामकरणं यथा %% bhàø àø 211 aø . ## नश् तिलमिश्रितमुदकम् शाश् तश् . तिलमिश्रिते उदके %% मनुः %% भाश् अनुश् 126 अश् . %<आवाहयिष्ये तान् सर्वान् दर्भपृष्ठे तिलोदकैः>% वायुपुश् . ## पुंनश् तिलमिश्रितः ओदनः . कृशरे हाराश् . %% शतश् ब्राश् 14 . 9 . 4 . 16 . %% भाश् . ## पुश् तिल + पिञ्ज--वेदे डिच्च . बन्ध्यतिले %% अथश् 12 . 2 . 54 . ## नश् तिलानां भवनं क्षेत्रम् यत् . 1 तिलभवनयोग्ये क्षेत्रे तिलाय हितं यत् . 2 तिलहिते त्रिश् . ## गतौ भ्वाश् परश् सकश् सेट् . तिल्लते अतिल्लीत् . तितिल्ल . ## पुश् तिल--स्नेहे %% उणाश् निश् . 1 लोध्रे अमरः 2 श्वेतलोध्रे सुभूतिः 3 रक्तलोध्रे क्षीरस्वामी स्वार्थे क . तत्रार्थे राजनिश् . %% कात्याश् श्रौश् 21 . 3 . 20 %% कर्कः . ## त्रिश् तिल--स्नेहे वाश् कुतिलुः स्निग्धा इलाभूमिर्यस्मिन् . देवयजने स्थाने %% ç05 . 62 . 7 %% àø gçø 2 . 88 . %% çø 7 . 78 . 5 . %% bhàø . ## अव्यश् तिष्ठन्त्यो गावो यस्मिन् काले तिष्ठद्गुप्रभृतित्वात् निश् अव्ययीभावः . दोहनकाले %<à तिष्ठद्गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम्>% भट्टिः . ## नश् अव्ययीभावे निपातनाङ्गशब्दसमूहे स च गणः पाश् गणसूश् उक्तो यथा %% . ## स्त्री तिष्ठता होमो यत्र . यजतिरूपे यागभेदे %% कात्याश् श्रौश् 1 . 2 . 5 %% कर्कः %% 6 . उच्यन्त इति शेषः . %% कर्कः . ## पुश् तुष्यन्त्यस्मिन् तुष--क्यप् निश् . 1 पुष्यनक्षत्रे . त्विषदीप्तौ यक् अघ्न्यादिश् निश् . 2 कलियुगे नश् . तिष्ये नक्षत्रे जातः अण् तस्य लुक् . 3 पुष्यनक्षत्रजाते त्रिश् . तिष्यं नक्षत्रमस्त्यत्र पौर्णमास्याम् अच् . 4 पौषमासे शब्दरत्नाश् . स्वार्थे क . पौषमासे शब्दाश् . तत्र पुष्यनक्षत्रे . %% . भाश् वश् 13 0 99 श्लोश् कलियुगे %% भाश् शाश् 342 अश् . सत्सम्प्रदायप्रथनाय तिष्ये शिष्यैश्चतुर्भिः सह योऽवतीर्णः . उक्तो वृहत्सङ्गमतन्त्रराजे श्रीशङ्कराचार्यगुरुं तमीडे . %% काशीखश् 35 अश् . 5 . माङ्गल्ये त्रिश् . ## स्त्रीश् तिष्यं माङ्गल्यं पुष्पं यस्याः . आमलक्याम् शब्दरश् . ## स्त्री तिष्यं माङ्गल्यं फलमस्याः . आमलक्याम् अमरः . %% स्मृतेस्तत्फलस्य मङ्गलहेतुत्वात् तथात्वम् . ## स्त्री तिष्यं मङ्गलं हेतुत्वेनास्त्यस्या अच् . आमलक्यांम् शब्दरत्नाश् . ## नश् तिसृभिरिषुभिर्युतं धन्व धनुः वेदे अच् समासान्तः अविभक्तावपि वेदे तिस्रादेशः . तिसृभिरिषुभिर्युक्ते धनुषि %% शतश् व्राश् 11 . 1 . 5 . 10 . %% 14 . 1 . 1 . 7 . ## पुश् तुह--अर्दने कनिन् निश् . 1 व्याधौ 2 व्रीहौ 3 धनुषि 4 सद्भावे च संक्षिसारः . ## गतौ भ्वाश् परश् सकश् सेट् . तीकते अतीकिष्ट तितीके ऋदित् अतितीकत् त . शब्दस्तोमे याचनार्थतोक्तिः प्रामिदिकी पाश् गणपाठे तस्य गत्यर्थतयैवोक्तेः . ## नश् किज--क्स्न दीर्थश्च . 1 खरे स्पर्थे 2 विषे 3 लौहभेदे (इस्पात) 4 युद्धे अमरः 5 मरणे 6 शस्त्रे 7 शीघ्रे इति सारसुश् . 8 सामुद्रलवणे 9 मुष्कके मेदिश् 10 चव्यके राजनिश् . 11 मरके हेमचश् . 12 तीक्ष्णतायुक्ते त्रिश् %% मनुः . %% माघः . %<शक्तिं चोभयतस्तीक्ष्णाम्>% मनुः . %% इति कविकल्पलतायां तीक्ष्णत्वमुक्तम् . 13 यवक्षारे पुश् मेदिश् . 14 श्वेतकुशे 15 कुन्दुरुके राजनिश् . नक्षत्रविशेषगणे नश् यथा %<शक्राहिशिवमूलाश्च मन्दाहस्तीक्ष्णदारुणे>% ज्योतिषम् . 16 आत्मत्यागिनि त्रिश् मेदिश् . 17 निरालस्ये सुबुद्धौ त्रिश् धरणीश् 18 योगिनि पुश् अजयपालः . ## पुश् तीक्ष्ण + संज्ञायां कन् . 1 गौरसर्षपे, 2 मुष्कके च राजनिश् . ## पुश् तीक्ष्णः कण्टकोऽस्य . 1 धुस्तूरे 2 वर्वुरे, 3 इङ्गुदीवृक्षे, 4 वंशे च जटाधश् . 5 कन्थारीवृक्षे स्त्री टाप् . राजनिश् . 6 तीक्ष्णकण्टकयुक्ते त्रिश् . कर्मश् . 7 तीक्ष्ण कण्टके पुंनश् . ## पुश् तीक्ष्णः कन्दो मूलमस्य . पलाण्डौ राजनि0 ## त्रिश् तीक्ष्णं कर्मास्य . 1 तीव्रकार्यकरे आयः शूलिके त्रिकाश् . कर्मश् . 2 तीव्रे कर्मणि नश् . ## पुश् तीक्ष्णः कल्कोऽस्य . तुम्बुरुवृक्षे राजनिश् . ## स्त्री निश् कर्मश् . तारादेव्याम् उग्रतारायाम् . %% . %% कालिश् पुश् 82 अश् . ## पुश् तीक्ष्णः गन्धोऽस्य . 1 शोभाञ्जनवृक्षे जटाश् . वा कप् . अत्रैवार्थे राजनिश् . 2 रक्ततुलस्याम् शब्दाश् कुन्दरुनामशन्धद्रव्ये अमरः . ## स्त्री तीक्ष्णः गन्धोऽस्याः . 1 वचायां, 2 राजिकायाम्, 3 कन्थार्यां, राजनिश् . 5 जीवन्त्याञ्च शब्दचश् . 6 श्वेतवचायां मेदिश् 7 सूक्ष्मैलायाम्, रत्नमाश् . ## स्त्रीश् तीक्ष्णास्तण्डुला यस्याः . पिप्पल्याम् रत्नमाश् . ## नश् तीक्ष्णस्य स्नेहः तैलच् . 1 स्नुहीक्षीरे, 2 सर्जरसे, 3 मद्ये च शब्दरत्नाश् . ## पुं स्त्री तीक्ष्णा दंष्ट्रास्य . 1 व्याघ्रे राजनिश् स्त्रियां ङीष् कर्मश् . तीक्ष्णायां दंष्ट्रायाम् स्त्री . %% vçø saø 67 aø . ## puø तीक्ष्णा धारास्य . 1 खड्गे %% खड्गपूजामन्त्रः . 2 तीक्ष्णधारायुक्तमात्रे त्रिश् . %% भाश् आदिश् 3 अश् . ## पुश् तीक्ष्णानि पत्राण्यस्य . 1 तुम्बुरुवृक्षे राजनिश् . 2 तीव्रपत्रयुक्ते त्रिश् कर्मश् . 3 तीक्षणे पत्रे नश् . ## नश् तीक्ष्णं पुष्पमस्य . 1 लवङ्गे . 2 केतक्यां स्त्री टाप् . राजनिश् . 3 तिग्मपुष्पयुक्ते त्रिश् . कर्मश् . 4 तिग्मेपत्रे नश् . ## पुश् तीक्ष्णं फलमस्य . 1 तुम्बुरुवृक्षे राजनिश् . 2 तिग्मफलयुक्ते त्रिश् कर्मश् . 3 तिग्मे फले नश् . ## पुश् तीक्ष्णं मूलमस्य . 1 शोभाञ्जने 2 कुलञ्जने च राजनिश् . 3 तिग्ममूलके त्रिश् . कर्मश् . 4 तिग्मे मूले नश् . ## पुश् तीक्ष्णा रश्मयोऽस्य . तिग्मांशौ 1 सूर्ये %<शरत्प्रज्वलितं तेजस्तीक्ष् णरश्मिर्विशोधयन्>% हरिवंश् 730 अश् . 2 तिग्मरश्मियुक्ते त्रिश् . कर्मश् . 3 तिग्मे रश्मौ pu0 ## पुश् तीक्ष्णो रसोऽस्य . 1 यवक्षारे रत्नमाश् . 2 तिग्मरसयुक्ते त्रिश् . कर्मश् . 3 तिग्मे रसे पुश् . ## नश् निश् कर्मश् . (इस्पात) लौहभेदे . ## पुश् तीक्ष्णः शूकोऽग्रं यस्य . 1 यवे . 2 खरशूकयुक्ते त्रिश् . कर्मश् . 3 खरे शूके पुश् नश् . ## स्त्री तीक्ष्णः कठिनः सारोऽस्याः . 1 शिंशपायाम् (शिशु) राजनिश् . 2 तिग्मसारयुक्ते त्रिश् कर्मश् . 3 खरे सारे पुं नश् . ## स्त्री तीक्ष्ण + टाप् . 1 वचायां 2 सर्पकङ्कालिकायाम् रत्नमाश् 3 कपिकच्छ्वां 4 महाज्योतिष्मत्याम् 5 अत्यम्लपर्ण्याम् जटाश् . 6 तारादेव्याम् च . उग्रतारोपक्रमे %% . पानेषु मदिरा शस्ता नरो बलिषु पार्थिव! . मोदको नारिकेलञ्च मांसं व्यञ्जनमैक्षवम् . नैवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्तिताः 1 . कालिश् पुश् 82 अश् . ## नश् निश् कर्मश् अच् समाश् . लौहभेदे (इस्पात) राजनिश् . ## क्लेदने दिवाश् परश् अकश् सेट् . तीम्यति अतीमीत् . तितीम . ## पारगतौ कर्मसमाप्तौ च अदश् चुराश् उभश् अकश् सेट् . तीरयति ते अतितीरत् ta . @<[Page 3308b]>@ ## नश् तीर--अच् . नद्यादेः 1 कूले . 2 सोसके पुश् अमरः . 4 वाणे पुश् त्रिकाश् . 5 त्रपुणि पुश् मेदिश् . %% प्राश् तश् उक्ते 6 गङ्गाकूलभेदे नश् %% साश् दश् . %% रघुः . %% मनुः . ## पुश् देशभेदे %% भाश् भीश् 9 अश् जनपदोक्तौ . ## पुश् (त्रिहोत) देशभेदे त्रिकाश् . ## पुश् तॄ--बाश् क्रु . शिवे %% हरिवंश् 278 अश् . शिवस्तुतौ . ## त्रिश् तृ--क्त . 1 उत्तीर्णे, 2 अभिभूते, 3 आप्लुते च . %% श्रुतिः %% . ## स्त्री तरतेः कर्तरि क्तः . तीर्णः पादो मूलमस्याः अन्त्यलोपः कुम्भपद्याश् ङीषि पद्भावः . तालमूल्याम् शब्दच0 ## स्त्री प्रतिष्ठाख्यवृत्तिविशेषे यथा %% अस्याः कन्येत्त्यपि संज्ञा . %% लक्षणात् . ## नश् तॄ--थक् . 1 शास्त्रे 2 यज्ञे 3 क्षेत्रे 4 उपाये 5 नारीरजसि 6 अवतारे 7 ऋषिजुष्टजले 8 पात्रे 9 उपाध्याये 10 मन्त्रिणि च मेदिश् . 11 योनौ 12 दर्शने 13 घट्टे हेमचश् . 14 विप्रे 15 आगमे 16 निदाने 17 वह्नौ च संक्षिप्तसाश् . तीर्थं त्रिविधम् जङ्गमं1 मानसं2 स्थावरं3 च . तथा हि %% तीर्थभेदा ब्रह्मपुराणे उक्ता यथा मुनय ऊचुः . %% . पद्मपुराणे श्राद्धे प्रशस्ततीर्थानि उक्तानि यथा भीष्म उवाच . %% पुराणसर्वस्वे . श्राद्धे तीर्थभेदस्य प्राशस्त्यं विष्णुसंहितायामुक्तं यथा %% तीर्थागमने दोषो यथा %% प्राश् तश् . तीर्थगमने फलं यथा %% ब्रह्मवैश् पुश् . तीर्थसम्यक्फलभागिनो यथा यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् . विद्या तपश्च कीर्तिश्च स तीर्थफलमश्रुते . प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् . अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते . अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः . विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमश्नुते . अकोपनोऽमलमतिः सत्यवादी दृढव्रतः . आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते . अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः . हेतुनिष्ठश्च पञ्चै ते न तीर्थफलभागिनः . इति काशीखण्डम् . प्राश् तश् . तीर्थप्रतिग्रहे दोषोयथा . %% . %% इति ब्रह्मवैश् प्रश् स्वश् . शङ्खः %% . तथा यस्य पादौ च हस्तौ च मनश्चैव सुसंयुतम् . विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते . नॄणां पापकृतां तीर्थे भवेत् पापस्य संक्षयः . यथोक्तफलदं तीर्घं भवेच्छुद्धात्मनां नॄणाम् . हस्तसंयमोऽत्र निन्दितप्रतिग्रहादिनिवृत्तिः . पादसंयमस्तु अगम्यदेशादिगमननिवृत्तिः . मनःसंयमः कामक्रोधादिनिवृत्तिः, विद्या तत्तत्तोर्थफलबोधकसच्छास्त्रवेदाद्यधिगमरूपा . तपः आमिषादिनिवृत्तिः . कीर्तिः धर्मार्थतीर्थगमने धार्मिकत्वादिना प्रसिद्धिः . फलं सम्यगिति शेषः . एतच्च हस्तसंयमनादितीर्थयात्राङ्गं महाभारते तीर्थयात्रामुपक्रम्याभिघानात् तीर्थस्नानादिकर्माङ्गञ्च, शङ्खेन यात्राप्रकरणमन्तरेणैव सतीर्थफलमश्नुते इति सामान्याभिधानात् . इति कल्पतरुः . अतएव पैठीनसिः %<षोडशांशं स लभते यः परार्थेन गच्छति . अर्धं तीर्थ फलं तस्य यः प्रसङ्गेन गच्छति>% . परार्थेन वेतनादिना, प्रसङ्गेन उद्देश्यान्तरप्रसङ्गेन . %% . तीर्थयात्राविधानं यथा %% इति ब्रह्मपुराणम् . एतदधिकारे प्राश् तश् . सुसंयतः पूर्वदिने कृतैकभक्तादिनियमः . तदुत्तरदिने कृतोपवासस्तदुत्तरदिने गणेशं ग्रहानिष्टदेवताञ्च संपूज्य वृद्धिश्राद्धं कृत्वा ब्राह्मणान् भोजयेत् . ततः शुभलग्ने यात्रां कुर्यात् तीर्थयात्रान्तु गच्छेदित्युपक्रमादुपवासदिने मुण्डनमषि . %% इति विष्णुपुराणवचनात् . प्रवेशेऽपि तीर्थयात्रायामिति वक्तव्यम् . %% इति भविष्यपुराणादिति गङ्गावाक्यावली . वस्तुतस्तु तीर्थप्रत्यागमनोत्तरस्वगृहप्रवेशे इत्येव वक्तव्यम् . यात्राप्रत्यागमनोत्तरस्वगृहप्रवेशयोर्भेदात् प्रत्यागमनोत्तरलाभस्तु प्रत्यागतश्चापीति प्रागुक्तत्वात् व्यक्तमाह हलायुधधृतं कूर्मपुराणवचनम् %% . ततश्च प्रवेशे चेति चकारेण श्राद्धमात्रं समुच्चितम् . नतु तस्य यात्रार्थत्वमपीति . एवं देवान् पितॄनित्यभिधानात् तत्पूजनमेव पुनः कार्यं नतूपवासादिकमपि अन्यथा देवानित्यादिकं व्यर्थं स्यात् . मत्स्यपुराणम् %% . अत्र जलस्थैरित्यनेन स्थत्यस्थानामपि जलस्थत्वं नियम्यते . तथा हि %% इति पैठीनस्युक्तेन जलैकचरणकृताचमनेन उभयत्र कर्मार्हत्वात् तर्पणकाले तीर्थे जलैकचरणत्वं प्रतीयते . अन्यत्र त्वनियमः . तद्रूपाणां जले च तर्पणमविरुद्धमिति . गृह इति स्थलोपलक्षणम् . देवीपुराणे . %% . ध्वाङ्क्षोदण्डकाकः . अत्राकाल इति न रात्र्यादाविति पर्युदस्तप्रतिप्रसवः . तथात्वे तद्बाधापत्तेः . किन्तु पर्युदस्तेतराप्रशस्तकालपरम् . %% इत्यनुसारात् . काल इति प्रशस्तापराह्णादिकालपरम् . अत्र शुचेः प्राप्त्युत्तरविहितप्रथमदिन एव श्राद्धं तेन पूर्वदिने राक्षसीवेलादावागमनेऽपि परदिनेश्राद्धमविरुद्धम् . तथा च हलायुधधृतम् %% . पूर्वाह्णे सङ्गवे पूर्वदक्षिणे अग्निकोणे . पिण्डदानमिति श्राद्धासम्भवे केवलपिण्डदानभिति न पौनरुक्त्यम् . तीर्थे पिण्डप्रतिपत्तिमाह मत्स्यपुराणम् %% . वायुपुश् %% इत्युक्तं गयामित्युपलक्षणादन्यत्रापि तथा . अन्यत् मत्कृतगयाश्राद्धादिपद्धतौ दृश्यम् . कूर्प्तपुराणम् %% इति मत्स्यपुराणम् %% इति गङ्गावाक्यावश् . तीर्थप्राप्त्यनन्तरविधानं यथा . %% इति काशीखण्डम् . %% इति स्कान्दम् %% इति स्कान्दम् %% इति प्राश् 30 मार्कश् पुश् . कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा %% . यानादिना गमनदोषो यथा %% इति कर्मलोचनम् . तत्र उपाये घट्टे च %% किराश् शास्त्रे तीर्थकरः . पात्रे . %% विद्यावाक्यम् . 18 चात्वालोत्करयोरन्तराले देशे %% कात्याश् श्रौश् 5 . 5 . 11 . %% %% षड्विंश् व्राश् . कराङ्गुलितलेषु ब्राह्मादितीर्थता यथाह मनुः %% शास्त्रानुज्ञाविषये . %% छाश् उश् तीर्थं शास्त्रानुज्ञाविषयः भाष्यम् . 19मन्त्र्याद्यष्टादशसु . %% भाश् sa05 अश् . तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवति तानि चीकानि नीतिशास्त्रे %% एषां तीर्थशब्दवाच्यत्वे हलायुधः %% . इति परेषामष्टादशसु स्वस्य मन्त्रिपुरोहितयुवराजवजं पञ्चदशसु च तीर्थेषु चारानन्यैः परस्परं चाविज्ञातांस्त्रींस्त्रीन् प्रयुज्य तत्रत्यां वार्तां सर्वचारसंवादे तथ्यां जानीयात् नीश् कश् . 2 जलाशयादरत्निमात्रदेशे आदित्यपुराणे %% . तस्मिन् देशे शौचं न कर्तव्यं यस्मादरत्निमात्रव्यवहितजलात् तत् स्यलमेव तीर्थं जलसमीपत्वात् आश् तश् . %% महानिश् तन्त्रोक्ते 2 सन्यासिनामुपाधि भेदे . तल्लक्षणं तत्रैव %% . अन्यानि च भौमतोर्थानि भारततीर्थयात्रापर्वादौ पुराणान्तरेषु प्रसिद्धानि . %% नीलकण्ठधृतवाक्यम् . ## पुश् तीर्थं शास्त्रं करोति कृ--ट . 1 जिने हेमचश् . 2 शास्त्रकरे त्रिश् . 3 विष्णौ पुश् . %% विष्णु सश् . %% भाषम् . @<[Page 3315b]>@ ## puø तीर्थे काक इव लोलुपत्वात् . तीर्थे काकसदृशव्यवहारिणि लोलुपे . तीर्थध्वाङ्क्षादयोऽप्यत्र . ## पुश् तीर्थं करोति कृ--क्विप् 6 तश् . 1 जिनदेवे हेमचश् . 2 शास्त्रकरे त्रिश् . ## पुश् तीर्थं शास्त्रं करोति कृ--ख मुम् च . जिनदेवे हेमचश् . ## पुश् तीर्थमिव श्रेष्ठः देवः तोर्थे दीव्यति वा divaac वा . शिवे शिवसहस्रनाम . ## पुश् तीर्थरूपो महाह्रदः . स्वनामख्याते तीर्थभेदे %% भाश् अनुश् 165 अश् . नानातीर्थोक्तौ . ## स्त्री तीर्थ मुद्दिश्य यात्रा . 1 तीर्थोद्देशेन यात्रायाम् . तद्विधिः मत्कृतगयाश्राद्धादिपद्धतौ दृश्यः . भारतान्तर्गते 2 वनपर्वाऽवान्तरपर्वभेदे . %% भाश् वश् 1 अश् . तच्च वनपर्वणि 80 अध्यायावधि156 अध्यायान्तम् . ## पुश् तीर्थानां राजा षच्समाश् . प्रयागे तीर्थे . तीर्थराजिशब्दे udà0 ## स्त्री तीर्थानां राजिरत्र . अविमुक्ते काश्यां त्रिकाश् वा ङीप् . निन्दनातत्राष्टषष्टितीर्थानामानयनात्तथात्वम् . यथोक्तं kà÷ãø 69 aø . %% . ## puø तीर्थस्येव वाको वचनमस्य उत्ताङ्गस्थित्या प्रशंसनीयत्वात् . केशे हेमचश् . ## नश् तीर्थस्य घट्टस्य शौचं परिष्कारः . घट्टादिपरिष्कारे . %% . आदित्यपुश् तीर्थशौचं घट्टपरिष्कारः रघुश् . ## स्त्री कुमारानुचरमातृभेदे . %% भाश् शल्यश् 47 अश् . ## पुंस्त्रीश् तीर्थं जलप्रान्ते सेवते मत्स्याहारार्थं सेव--णिनि . 1 वके राजनिश् स्त्रियां ङीप् . 2 तीर्थसेवके त्रिश् . ## पुश् तीर्थे भवः यत् . रुद्रभेदे . %% यजुश् 16 . 42 . समानतीर्थे वसति यत् . सतीर्थ्य एकगुरुके अमरः . ## स्थौल्ये भ्वाश् परश् अकश् सेट् . तीवति अतीवीत् . तितीव . ## पुश् तॄ--ष्वरजन्तः निश् . 1 समुद्रे, 2 व्याधे, 3 वर्णसङ्करजातिभेदे(तेओर)पुं स्त्रीश् जातिशब्दे दृश्यम् . स्त्रियां ङीष् . ## नश् तीव--रक् तिज--वन् दीर्घः जस्य वो वा . 1 अतिशये 2 तद्वति त्रिश् अमरः . 3 तीक्ष्णे 4 लौहभेदे (इस्पातं) 5 तीरे 6 त्रपुणि च उणाश् 7 लौहमात्रे राजनिश् . 8 अत्युष्णे 9 कटौ 10 नितान्ते च त्रिश् उणाश् . 11 शिवे पुश् शब्दरश् . %% रघुः . %% %% माघः . वैराग्यस्य उपायस्य च तीव्रत्वं पातश् सूश् भाष्ये विवरणे च दर्शितं यथा %% भाश् %% पातश् सूश् . %% भाष्यम् ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत् फले स्यातां दृश्यते तु कस्यचित्सिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण सिद्धिः कस्यचित्क्षिप्रमित्यत आह, %% इति . उपायाः श्रद्धादयोमृदुमध्याधिमात्राः प्राम्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः संवेगोवैराग्यं तस्यापि मृदुमध्यतीब्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान् दर्शयति सूत्रेण, %% विवश् . ## पुश् तीब्रः कण्ठो यस्मात् 5 बश् . सेवनेन कण्ठपीडके 1 शूरणे (ओल)रत्नमाश् तस्य सेवने हि कण्ठोद्वेजिता लोकपसिद्धा . ## पुश् तीव्रः कन्दोऽस्य . शूरणे राजनिश् . ## स्त्री तीव्रो गन्धो यस्याः . यवान्यां राजनिश् . 2 तीव्रगन्धयुक्ते त्रिश् . कर्मश् . 3 तीव्रे गन्धे पुश् . ## स्त्री तीव्रं यथा तथा ज्वालयति उद्वेजयति सेविनम् ज्वल--णिच्--अच् . 1 धातक्याम् राजनिश् . तत्स्पर्शने हि गात्रे व्रणजन्म लोकप्रसिद्धमिति तस्यास्तथात्वम् 2 तीव्रज्वालायुक्ते त्रिश् . कर्मश् . 3 तीव्रायां ज्वालायां स्त्री . ## नश् कर्मश् . 1 तीव्रे दारुणि . तस्य विकारः रजताश् अञ् . तैव्रदारव तद्विकारे त्रिश् स्त्रियां ङीप् . ## पुश् तीव्रो वन्धो यस्मात् . तामसगुणे %% गीतायां तामसकार्यासुरसम्पदोवन्धहेतुत्वोक्तेस्तथात्वम् . ## स्त्री कर्मश् . घोरायां यातनायाम् अमरः . ## पुश् कर्मश् . तीव्रवैराग्ये तीव्रशब्दे दृश्यम् . ## स्त्री तीव्र + टाप् . 1 गण्डदूर्वायां 2 कटुरोहिण्यां 3 राजिकायां (राइसरिसा) मेदिश् . 4 नदीभेदे शब्दरश् . 5 महाज्योतिष्मत्यां 6 तरदीवृक्षे 7 तुलस्याञ्च राजनिश् . 8 तीव्रवेगयुक्तस्त्रीमात्रे च . ## तीव्र ànandã'sya . शिवे शिवसहस्रनाम . ## वृत्तौ (वृद्धौ pà0) अकश् हिंसायां पूर्तौ च सकश् अदाश् परश् अनिट् . तौति तवीति . अतौषीत् . अत्र %% 7 . 3 . 87 . सूत्रतः सार्वधातुके इत्यस्यानुवृत्तिसम्भवेऽपि %% 7 . 3 . 95 पाश् सूत्रे %% सिश् कौश् . तेन %% 7 . 3 . 89 पाश् सूत्रात् हलीत्यस्य %% 7 . 3 . 93 पाश् सूत्रात् %<ईटः यङो वा>% सूश् वेत्यस्य चानुवृत्तिः न पितीत्यस्य तेन तुवीतः तुतः तुवीथः तुथः . अचि तु न . तुवन्ति . मुग्धबोधकृत्तुहलोत्यस्यानुवृत्तिवत् पितीत्यस्यानुवृत्तिरिति वभ्राम तेन तन्मते तुत इत्येव इति भेदः . तुताव . वेदे तुजादिश् अभ्यासदीर्घः . %% çø 1 . 94 . 2 %% çø 2 . 20 . 5 . tu वृद्धावित्यस्य लङि बहुलं छन्दसि विकरणस्य श्लुः . अडागमाभावश्च भाश् . ## अव्यश् तुद--मितद्रुश् डु . 1 पादपूरणार्थे निरर्थके . %% चन्द्रालोकः . 2 भेदे 3 अवधारणे अमरः . 4 समुच्चये 5 पक्षान्तरे 6 नियोगे 7 प्रशंसायां8विनिग्रहे शब्दरश् तत्र पक्षान्तरे %<आचारेण तु संयुक्तः संपूर्णफलभाक् भवेत्>% मनुः . समुच्चये %% मनुः . पूजायामेतद्योगे %% पाश् तिङन्तं न निहन्यते आदह सुधाम तु पुनर्गर्भस्तु मेनिरे सिश् कौश् धृता श्रुतिः . ## स्त्री तुगाक्षीरी + पृषोश् . वंशरोचनायाम् हेमश् . ## त्रिश् तुष--बाश् कुस . तोषयुक्ते ततः पक्षाश् चतुरर्थ्यां फक् . तौक्षायण तत्सन्निकृष्टदेशादौ त्रिश् . ## पुश् विन्ध्यपर्वतस्थे जातिभेदे . %% हरिवंश् 5 अश् . ## स्त्री तुज--बाश् घ किच्च . वंशरोचनायां राजनिश् . ## स्त्री तुगैव क्षीरी . वंशरोचनायाम् राजनिश् . ## नश् तुज--रक् न्यङ्क्वाश् जस्य गः . अश्विनीकुमारयोः शिष्ये राजर्षिभेदे . %% ऋश् 1 . 116 . 2 . अत्रेयमाख्यायिद्धा . %% bhàø . %% çø 6 . 62 . 6 . %% bhà0 ## स्त्री तुज--रक् न्यङ्क्वाश् कुः स्वार्थे यत् . 1 जले निघण्टुः . %<आवः शमं वृषभं तुग्र्यासु>% çø 1 . 33 . 15 . %% bhàø . निघण्टौ बुसं तुग्र्यमिति पाठान्तरात् . जले नश् . तदनुसारेण %% 8 . 32 . 20 . बुसं तुग्र्यमित्युदक्रनामसु पाठात् भाश् . वस्तुतस्तु निघण्टौ बुसं तुग्रं तुग्र्यावर्वरमित्येव पाठः मुद्रितपुस्तके तुग्रमिति पतितम् . तुग्रस्य राजर्षेरपत्यं बाश् yat . tugraputre bhujyau puø . %% çø 8 . 3 . 23 %% bhàø . ## त्रिश् तुज--बाश् क्वनिप् न्यङ्क्वाश् जस्य गः . 1 हिंसके . %% çø 8 . 19 . 37 . ## puø tuji--हिंसायां घञ् न्यङ्क्वाश् कुः . 1 पुन्नागवृक्षे 2 पर्वते 3 बुधग्रहे हेमचश् . 4 नारिकेले 5 गण्डके राजनिश् . 6 उच्चे त्रिश् . 7 ग्रहविशेषस्य राशिभेदे पुश् . उच्चशब्दे 158 पृश् दृश्यम् %%! %% . तुङ्गस्थग्र हभेदफलम् %% . रश् . %% . चश् . %% . मश् . %% . बुश् . %% . वृ . %% . शु . %% . श . %% . रा . %% . रा . %% इति कोष्ठीप्रश् . 9 किञ्जल्के नश् शब्दार्थचिश् . 10 उग्रे 11 प्रधाने 12 उन्नते त्रिश् शब्दरश् . %% माघः . 16 शिवे पुश् तुङ्गवीजशब्दे दृश्यम् . ## पुश् तुङ्ग + स्वार्थे क संज्ञायां कन् वा . 1 पुन्नागवृक्षे शब्दरत्नाश् 2 तुङ्गजशब्दार्थे 3 अरण्यरूपे तीर्थभेदे नश् . %% भाश् वश् 85 अश् . तत्कथा दृश्या ## पुश् तुङ्गं कूटमस्य . उच्चशृङ्गे पर्वतभेदे . ## पुश् तुङ्गो नाभिरस्य . कीटभेदे . तुङ्गीनासशब्दे दृश्यम् . ## नश् कर्मश् . सूर्यादीनामुच्चराशौ मेषादौ तुङ्गशब्दे दृश्यम् . तुङ्गराश्यादयोऽप्यत्र . @<[Page 3322a]>@ ## puø तुङ्गोऽपि भद्रः . 1 मदोत्कटकरिणि दक्षिणस्थे 2नदीभेदे स्त्री मेदिश् . %<शर्करावर्ता तुङ्गभद्राकृष्णवेणेत्यादि>% भागश् 5 . 19 . 18 श्लोश् भारतस्थनदीकथने . %% राजनिश् तज्जलगुणा उक्ताः . ## नश् तुङ्गस्य शिवस्य वीजम् . 1 पारदे . %% सूश् सिश् %% रङ्गनाश् . ## स्त्री नदीभेदे %% bhàø vaø 221 aø . %% bhàø bhãø 9 aø . ## puø tuïgaþ ÷reùñho raso'sya . gandhadravyabhede %% bhàø àø 127 aø . ## puø तुङ्गमुच्चशेखरमस्य . 1 पर्वते शब्दमाश् . 2 उच्चशेखरयुक्ते त्रिश् . कर्मश् . 3 उच्चे शेखरे नश् . ## स्त्री तुङ्ग + टाप् . 1 वंशलोचनायां 2 शम्याञ्च राजनिश् . ## त्रिश् तुङ्गं मेषादिकं स्थानमाश्रयत्वेनास्त्यस्य इनि . उच्चस्थिते ग्रहे 3 महाशतावर्यां स्त्री ङीप् राजनिश् . 4 प्रधानस्थानस्थे त्रिश् . ## स्त्री तुङ्ग + गौराश् ङीष् . 1 हरिद्रायां 2 वर्वरायां मेदिश् . 3 रात्रौ शब्दार्थचिश् . ## पुश् तुङ्गी हरिद्रेव पीता नासाऽस्य . 1 कीटभेदे . %% सुश्रुश् . ## पुश् तुङ्ग्याः रात्रेः पतिः . निशापतौ चन्द्रे त्रिका0 ## पुश् कर्मश् . 1 शिवे 2 कृष्णे 3 सूर्ये च शब्दरश् तेषां प्रधानस्थानस्थित्या तथात्वम् . 6 तश् . रात्रीशे 4 चन्द्रे . ## पुश् त्वच--क्विप् बाश् संप्रसाश् तुज--क्विप् वा पृषोश् जस्य चः . 1 अपत्ये निघण्टु . %% çø 8 . 18 . 18 . %% bhàø . %% 8 . 27 . 14 . %% bhàø . pçùoø jasya चः इति भेदः . हेमचन्द्रे तु जान्ततयाऽयं पठितः वेदे तु सर्वत्र चान्तत्वेनैव प्रयोगः . ## नश् तुद--सम्पश् क्विप् तुदा व्यथया छति छो--क . 1 पुलाके (तुष) 2 हीने, उणाश् . 3 शून्ये अमरः 4 अल्पे हेमचश् . 5 शून्ये च त्रिश् . %% भागश् 7 . 7 . 38 . 85 नीलीवृक्षे 6 तुत्थायाञ्च भावप्रश् . 7 मन्दे अलीके च tri0 ## पुश् कर्मश् . एरण्डवृक्षे शब्दचश् . ## नश् कर्मश् . (भुसी) पुलाकु अमरः . ## नश् तुच्छ--वेदे स्वार्थे इवार्थे वा यत् . 1 तुच्छशब्दार्थे 2 तुच्छकल्पे च %% ऋश् 10 . 129 . 3 अयमर्थः . ननूक्तप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म? जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्यावश्यम्भावात् . अथैतद्दोषपरि जिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते कथं तस्य जन्म? अत आह . तमसागूढमग्र अग्रे सृष्टेः, प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसागूढम् . यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत् आत्मतत्त्वस्यावरकत्वान् मायापरसं ज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते . तेन तमसा निगूढं संवृतं कारणभूतेन तेनाच्छादितं भवति . छादकात्तस्मात्तमसो नामरूपाभ्यां यदाऽविर्भवनं तदेव तस्य जन्मेत्युच्यते . एतेन कारणावस्थायामसदेव कार्यमुत्पद्यत इत्यसद्वादिनोऽसत्कार्य वादिनो ये मन्यन्ते ते प्रत्याख्याताः . ननुकारणे तमसि तज्जगदात्मकं कार्यं विद्यते चेत् कथं नासीद्रज इत्यादि निषेधः . तत्राह तभ आसीदिति . तमोभावरूपाज्ञानं मूलकारणं तद्रूपता तदात्मनाम् . यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यत इत्यर्थः . नन्वावरकत्वादावरकं तमः कर्तृ आवार्यत्वाज्जगत् कर्म . कथं तयोः कर्मकर्त्रोस्तादात्म्यम् . तत्राह अप्रकेतमिति . अप्रकेतमप्रज्ञायमानम् . अयमर्थः . यद्यपि जगतस्तमसश्च कर्मकर्तृभावोयौक्तिको न विद्यते तथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम् . अतएव मनुना स्मर्यते %<आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् . अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः>% इति . कुतो वा न प्रज्ञायते तत्राह सलिलम् . सल--गतौ . औणादिक इलच् . इदं दृश्यमानं सर्वं जगत् सलिलं कारणेन संगतमविभागापन्नम् आसीत् . अस्तेर्लङि तिपि बहुलं छन्दसीतीडभावे हल्ङ्याब्भ्य इति तिलोपे तिप्यनस्तेः पाश् इति पर्युदासाद्दकाराभावः . यद्वा सलिलमिति लुप्तोपमम् . सलिलमिव! यथा क्षीरेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभागापन्नंजगन्न शक्यं विज्ञातुमित्यर्थः . ननु विविधविचित्रश् रूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः . तथा तमोऽपि क्षीरवद्वलवदित्येवोच्यते . तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवसम्भव इत्यत आह तुच्छ्येनेति . आसमन्ताद्भवतीत्याभु तुच्छ्येन . छन्दसो यकारोपजनः . तुच्छ्येन तुच्छकल्पेन सदसद्विलक्षणेन भावरूपाज्ञानेनापिहितं छादितमासीत् भाष्यम् . ## दीप्तौ चुराश् उभश् अकश् सेट् इदित् . तुञ्जयति--ते अतुतुञ्जत् . तुञ्ज्यते . ## प्रापणे हिंसायाञ्च भ्वाश् परश् सकश् बले अकश् सेट् इदित् . तुञ्जति अतुञ्जीत् . तुतुञ्ज तुतुञ्जतुः . %% ऋश् 1 . 7 . 7 . इमामृवमधिकृत्य %% इति 6 . 17 निरुक्तोक्तेः . दाने च . ## हिसायां भ्वाश् परश् सकश् सेट् . तोजति अतोजीत् . तुतोज . वेदे तुजादिश् अभ्यासस्य दीर्घः . तूतुजानः . प्रेरणे च %<à वां तोके तनये तूतुजानाः>% çø 7 . 67 . 6 . %% 7 . 84 . 5 . %% bhàø . %% निरुश् 6 . 20 धृता ऋक् . ## पुश् तुजि--बले अच् . वज्रे निघण्टुः . ## कलह तुदश् कुटाश् परश् अकश् सेट् . तुटति अतुटीत् तुतोट . ## पुश् शिवे . %% हरिवंश् 277 अश् . ## पुंस्त्रीश् तुट--वाश् उम . उन्दुरौ त्रिकाश् . ## भेदे तुश् कुटाश् परश् सकश् सेट् . तुडति अतुडीत् तुतोड . ## निष्पीडने भ्वाश् आश् सकश् सेट् इदित् . तुण्डते अतुण्डिष्ट . तुतुण्डे . तुण्ड्यते . ## द्विधाकरणे भ्वाश् परश् सकश् सेट् . तोडति अतोडीत् ऋदित् . अतुतोडत्--त . ## स्त्री तुड--इन् किच्च . तोडने . ## अनादरे भ्वाश् परश् सकश् सेट् . तुड्डति अतुड्डीत् . अयं द्वोपध इत्यन्ये तन्मते क्विपि तुद्--डोपधत्वे तुड् इति भेदः . @<[Page 3323b]>@ ## कुटिलीकरणे तुश् परश् सकश् सेट् . तुणति अतोणीत् . तुतोण . ## पुश् तूण + सङ्कोचे इण् बाश् पृषोश् . 1 कुणिरोगे अमरटीकायां र्क्षीरस्वामी 2 नन्दिवृक्षे राजनिश् . %% भावप्रश् . ## पुश् तुणि--स्वार्थे क . नन्दिवृक्षे राजनिश् . ## नश् तुडि--तोडने अच् . 1 मुखे अमरः . %% harivaüø 245 aø . %% bhàø àø 32 aø . %% bhàø शश् 47 . 2 शिव पुश् तुटितुटशब्दे दृश्यम् . 3 राक्षसभेदे . %% भाश् वश् 284 अश् . ## स्त्री प्रशस्तं तुण्डं(ण्डिः) कन् तद्--ईरयति ईर्ते वा ईर--अण् 1 कार्पास्याम् तस्याः फलमुखविदारे हि विस्तीर्णसूत्रहेतुकार्पासोत्पत्तिः . 2 विम्बिकायाम् (तेलाकुचा) तस्याः फलेन हि मुखाङ्गोष्ठसादृश्यदानात् तथात्वम् . स्वार्थे क ह्रस्वः . तुण्ड(ण्डि)केरिकाष्यत्र अमरः . संज्ञाया कन् . विम्बिकायां राजनिश् . ## पुश् तुण्डरूपो देवः तुण्डेन दीव्यति दिव--अच् वा . नृपभेदे तस्य विषयो देशः ऐषुकाश् भक्तल् . तुण्डदेवभक्त तदीये विषये देशे पुश् . ## पुश् तुण्ड--इन् . 1 मुखे, 2 चञ्चौ च . 3 विम्बिकायां, 4 वन्दायां, उणाश् . 5 नाभौ स्त्री शब्दरत्नाश् वा ङीप् . स्वार्थे कन् उक्तार्थेषु . 6 तुन्दौ माधवः तुण्डिभशब्दे दृश्यम् . ## स्त्री तुण्डम् तदवयवाधरसादृश्यमस्त्यस्याः ठन् . 1 विम्बिकायां तत्फलस्यास्यावयवाधरसादृश्यात्तथात्वम् . स्वार्थे क . नामौ शब्दरत्नाश् . ## स्त्री तुण्डे (ण्डौ) मुखे कायति के--क तुण्डि(ण्ड)कः ओष्ठः तत्र ईष्टे तत्तुल्यशोभाधारणात् ã÷aac गौराश् ङीष् . विम्बिकायाम(तेलाकुचा) . शब्दचश् . ## त्रिश् तुण्डि + भ सिध्माश् लच् वा . 1 तुन्दिले (भुंडि)युक्ते . अमरः . %% पाश् सूश् . भूर्धन्योपधोऽयमिति माधवः . लान्तो 2 मुखरे उणादिश् . ## पुश् गर्भोपद्रावके असुरभेदे . %% अथश् 8 . 6 . 17 . @<[Page 3324a]>@ ## puø सीप्तांसकगेदे . तेन प्रोक्तं ठक् . तोतातिक तत्प्रोक्तमीमांसादर्शने . तन्मतञ्च दिङमात्रम् अर्हच्छब्दे 382 पृश् दर्शितम् . %% साश् दश् . ## पुश् तूर्णोवनिर्भजनमस्य वेदे पृषोश् . 1 तूर्णभजने . %% çø 1 . 16 . 1 . %% bhàø . ## stutau अदश् चुश् उभश् सकश् सेट् . तुत्थयर्ति ते अतुतुत्थत्--त . ## पुश् तुद--थक् . 1 ग्रावणि उणाश् . 2 अग्नौ संक्षिप्तसाश् . (तुर्ते) 3 अञ्जनमेदे नश् . 4 नील्याम्, 5 सूक्ष्मैलायाञ्च स्त्री हेमचश् . स्वार्थे क . तत्रार्थे . रसनाञ्जनस्य गुणादिकं भावप्रश् उक्तं यथा %% भावपश् अस्य शोधनम् %% भावप्रश् %% सुश्रुतः . ## नश् कर्मश् . 1 अञ्जनभेदे (तुंते) . तद्वर्णत्वात् 2 मयूरकण्ठे च राजनिश् . ## पुश् तु--थक् तुद--बधे थक् पृषोश् वा . 1 हननकर्तरि %% ताण्ड्यब्राश् 1 . 4 . 3 . %% माश् . 2 ब्रह्मणि . %% यजुश् 5 . 31 . हे ब्राह्मणाछसिन् त्व तुथो विश्ववेदाश्चासि . व्रह्म वे तुथः इति श्रुतेः . ब्रह्मरूपोऽसि . विश्वं वेत्ति विश्ववेदाः सर्वज्ञः . यद्वा तुथशब्देन देवान् प्रति दक्षिणानां विभागकर्ता पुरुष उच्यते तदाह तित्तिरिः %% . %% शतश् ज्ञाश् 4 . 3 . 4 . 16 . श्रुतेः . 3 दक्षिणाविमाजके ब्रह्मरूपे 3 ऋत्विग्भेदे . %% . %% . यजुश् 7 45 किं च तुथो ब्रह्मरूपः प्रजापति र्वा युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो विभज्य ददातु %% वेददीश् . ## व्यथने तुदाश् उभश् मकश् अनिट् . तुदति ते अतौत्सीत् . अतुत्त तुतोद तुतुदे %% . %% भट्टिः . %% ऋतुश् . %% भाश् सश् 2530 . ## पुश् शप्रत्ययनिमित्ते घातुसमुदाये स च गणः कविकल्पे शानुबन्धेन पटितः . %% पाश् . आ + सम्यग्व्यषने . %% मनुः . %% bhàø àø 1 aø . nis + निष्पीडने . %% . ## त्रिश् तुद--क . व्यथके . तस्यापत्यं शुभ्राश् ढक् . तौदेय तदपत्ये पुंस्त्रीश् . ## नश् तृणु अर्दने अट्दाश् निश् . उदरे अमरः . ## स्त्री ह्रस्वः कूपः कूपी तुन्दस्य कूपीव . 1 नाभौ त्रिकाश् . स्वार्थे क . 2 तुन्दकूपिकाप्यत्र हेमचश् . ## पुश् तुन्दं परिमार्ष्टि परि + मृज--क 6 तश् . 1 अलसे 2 मन्दे . अण् . तुन्दपरिमार्जोऽप्यत्र रमानाथः . ## त्रिश् तुन्दमुदरं मार्ष्टि मृज--क . 1 अलंमे 2 मन्दे च हेमचश् . ## पुश् %% पाश् अस्त्यर्थे इलचप्रत्ययनिमित्ते शब्दमणे स च गणः . पाश् गश् सूश् उक्तो यथा %% . चादिनिठनौ मतुप् च . %% सिश् कौश् . ## त्रिश् तुन्दं विद्यतेऽस्व ठन् . तुन्दि + भ तुन्द + इलच् वा . तुन्दियुक्ते (भुंडि) युक्ते . ## पुश् तुन्दिं करोति कृ--अच् . (भुंडि) युक्ते तुन्दिले त्रिकाश् . ## त्रिश् tundã'styasya इनि . तुन्दयुक्ते (मुंडि) युक्ते स्त्रियां ङीप् . ## स्त्री तुन्दिलं वृहत्फलमस्याः . त्रपुष्याम् (शशा) राजनिश् . ## पुश् तुद--क्त . 1 नन्दिवृक्षे (तुंद) अमरः . 2 व्यथिते 3 छिन्ने च त्रिश् . स्वार्थे क . अत्रैवार्थे . ## पुश् तुन्नं छिन्नं वयति वे--अण् . 1 सौचिके 2 सूच्याजीविनि (दरजी) अमरः . %<शैलूषतुन्नवायान्न कृतघ्नस्यान्नमेव च>% मनुना तदन्नभक्षणं निषिद्धम् . @<[Page 3325a]>@ ## स्त्री तुन्नं छिन्नं सीव्यतेऽनया सिव--करणे ल्युट् ङीप् . सूचीभेदे %% सुश्रुतः . ## बवे भ्वाश् सकश् परश् सेट् . तम्पति अतुम्पीत् . तुतुम्प तुतुम्पतुः तुतुम्पिथ . ## बधे सकश् क्लेशे अकश् तुश् परश् सेट् . तुपति--तुम्पति अत्(पी)म्पीत् . त्तु(प)म्प तुतु(प)म्पतुः त्तुपिथ तुत्म्पिथ ## बधे भ्वाश् परश् सकश् सेट् . तुम्फति अतम्फीत् . तुतुम्फ तुतुफ(म्फ)तुः . तुतुम्फिथ . ## बधे सकश् क्लेशे अकश् तुदाश् परश् सेट् . तुफति तुम्फति अतु(तु)म्फोत् . तुतु(तु)म्फ तुतुफ(म्फ)तुः तुतुफिथ तुत्म्पिथ . ## बधे भ्वाश् परश् सकश् सेट् . तोपति अतोपीत् . तुतोप . ## बधे सकश् क्लेशे अकश् तुदाश् मुचादिश् परश् सेट् . तुम्पति अतोपीत् . तुतोप . पारस्कश् मुट् . प्रस्तुम्पति . ## अर्दने चुराश् उभश् सकश् सेट् इदित् . तुम्पयति ते अतुतुम्पत्--t . तुम्य्यते . ## बधे सकश् क्लेशे अकश् तुश् मुचाश् परश् सेट् . तुम्फति अतोफीत् . तुतोफ . ## बधे भ्वाश् परश् सकश् सेट् . तोफति अतोफीत् . तुतोफ . ## अर्दने वा चुराश् उभश् सकश् पक्षे भ्वाश् परश् सेट् इदित् . तुम्बयति--ते तुम्बति अतुतुम्बत्--त अतुम्बीत् . ## हिंसे भ्वाश् आत्मश् ऌङि उभश् सकश् सेट् . तोभते . ऌदित् . अतुभत् अतोमिष्ट . तुतुभे . ## हिंसायां दिवाश् क्य्राश् च परश् सकश् सेट् . तुभ्यति तुभ्राति अतोभीत् . तुतोभ %% %% भट्टिः . ## प्रेरणे आहनने च तुम्रशब्दे माधवः . सकश् भ्वाश् परश् सेट् . तोमति अतोमीत् तुतोम तुम्रः . तोमरः . ## नश् तुमुल + लस्य रः . तुमुले अमरटीका . ## पुंनश् सौश् तु--मुलन् . 1 परम्परसंघातेन सङ्कुले युद्धे 2 कलिवृक्षे मेदिश् 3 व्याकलयुद्धे नश् त्रिकाश् . %% रघुः 4 सङ्कुलमात्रे त्रिश् . %% रघुः ## पुंस्त्रीश् तुम्बति रुचिं तुवि--अर्दने अच् . 1 अलाव्वाम् भरतः . 2 वृहत्फलायाम्, राजनिश् . 3 आमलक्यां, 4 गबि च स्त्री . रार्थे क तत्रार्थे शब्दरत्नाश् . स्त्रीगव्यां अलाव्वां स्त्री त्रिकाश् . टाप् . ## नश् तुम्बं तदाकारं राति--रा आदाने क . (तानपूरा) 1 वाद्यभेदे tumbaracakram . 2 tumbarugandharve ca . @<[Page 3325b]>@ ## नश् नरपतिजयचर्योक्ते चक्रभेदे चक्रशब्दे 2824 पृश् दृश्यम् . ## पुश् gandharvamede . %% bhàø àø 65 aø . ## नश् देशभेदे स च देशः वृश् संश् दक्षिणस्यामुक्तः अथ दक्षिणेन लङ्केत्युपक्रमे %% 14 अश् . ## स्त्री तुबि--इन् . 1 अलाब्वां (लाउ) शब्दरत्नाश् वा ङीप् तत्रार्थे अमरः . %% तिश् तश् नवम्यां तद्भक्षणनिषेधः . स्वार्थे क . तुम्बिका तत्रार्थे कटुतुम्ब्याञ्च राजनिश् . ## तुबि--णिनि ङीप् . कटुतुम्ब्यां राजनिश् . ## नश् तुम्बेरिव पुष्पमस्याः . लताम्बुजे हाराश् 6 तश् . अलाबूपुष्पे च . ## नश् तुबि उक . अलावूफले हड्डचन्द्रः . ## पुश् विन्ध्यपर्वतस्थे जातिभेदे . %% हरिवं05 अश् . ## स्त्री तुबि + बाश् उर गौराश् ङीष् . 1 शम्यां 2 धन्याके च मेदिश् . ## पुश् 1 गन्धर्वभेदे जटाश् . 2 अर्हदुपासकभेदे hemaø . %% bhàø àø 123 aø . 3 वृक्षभेदे . %% भावप्रश् . ## त्रिश् तुम--प्रेरणे आहनने च रक् . 1 प्रेरके 2 हिंसके ca %% çø 4 . 17 . 8 . %% bhàø %<आगत्या तुम्रो वृषभो मरुत्वान्>% ऋश् 3 . 50 . 1 . तुम्रः आहन्ता तुमिराहननार्थः भाश् . ## त्वरणे जुहोश् परश् अकश् सेट् . तुतोर्ति अतोरीत् . तुतोर . वैदिकोऽयम् धातुः . %% ऋश् 9 . 95 . 3 . ताच्छील्ये चानश् . अभ्यासस्यातोऽत्त्वं च %% ऋश् 6 . 18 . 4 . %% तैसश् 2 . 2 . 12 . 4 . वेदे गणव्यत्ययः पदव्यत्ययश्च . अस्यादन्त चुरादित्वमपि . turayati . %% çø 438 . 7 ## triø tura--ka . vegavati . %% çø 5 . 43 . 9 %% çø 6 . 25 . 5 . घञर्थे भावे क वा . 2 वेगे तुरगः . ## पुंस्त्री तुरेण वेगेन गच्छति गम--ड . घोटके अमरः स्त्रियां जातित्वात् ङीष् . %% . %% माघः 2 चित्ते मेदिनिः . मुग्धबोधे तुरां वेगं गच्छतीति वाक्यम् . ## स्त्री तुरगस्येव गन्धोऽस्याः . अश्वगन्धायां राजनिश् 6 तश् . अश्वस्यगन्धे पुश् . तुरङ्गगन्धादयोऽप्यत्र रत्नमाश् . ## पुश् तुरगाकारो दानवः शाश् तश् . केशिदानवे . %% %% हरिवंश् 81 अश् . ## नश् तुरस्येव ब्रह्मचर्यम् . स्त्रिया अलाभे तत्त्यागरूपे व्रतभेदे त्रिकाश् . ## पुश् %% संगोतदाश् उक्ते तालभेदे . ## त्रिश् तुरेण गातुः गम--वेदे वाश् डातु . 1 त्वरया गमनकारके . 2 तूर्णगमने ca %% çø 1 . 164 . 30 . %% bhàø . ## puø तुरगस्याननमिवाननमस्य . 1 किन्नरभेदे तुरङ्गवदने . देशभेदे स च देशः वृश् सश् 14 अश् उत्तरस्यामुक्तः . %% इत्युपक्रमे %% . ## त्रिश् तुरगो वाहगत्वेनास्त्यस्य इनि . अश्वारोहिणिहे मचश् . तुरङ्गिन् प्रभृतयोऽप्यत्र %% माघः . ## स्त्री तुरगस्तद्गन्धोऽस्त्यस्या अच् गौराश् ङीष् . 1 अश्वगन्धायाम् मेदिश् . तुरग + जातौ ङीष् . 2 तुरगजातिस्त्रियाञ्च . ## पुंस्त्रीश् तुरेण गच्छति गम--ख मुम् वा डिच्च . 1 घोटके स्त्रियां जातित्वात् ङीष् . 2 चित्ते नश् शब्दरत्नाश् . %% रघुः . तुरगशब्दे उदाश् . ## पुश् तुरङ्ग इव कायति कै--क . 1 हस्तिघोषावृक्षे रत्नमालाश् . स्वार्थे क . 2 घोटके . ## स्त्री तुरङ्गोद्विष्यतेऽनया बाश् क्यु--ङीप् . महिष्यां राजनिश् . ## पुश् 6 तश् . यवे राजनिश् . ## पुंस्त्रीश् तरं गच्छति गम--खच् मुम् . 1 घोटके अमरः स्त्रियां जातित्वात ङीष् . %% रघुः . %% रघुः . ## पुश् तुरङ्गस्येव वक्वमम्य . अश्वाकारमुखे किन्नरे जटाधरः तुरङ्गवदनादयोऽप्यत्र अमरहेमचन्द्रौ . ## पुश् 6 तश् सेवनेऽश्वनाशके 1 करवीरे वृक्षेश् जात्या तद्द्वेषिणि 2 महिषे च रत्नमाश् . ## स्त्री तुरङ्गः तदाकारोऽस्त्यस्याः ठन् . देवदालीलतायाम् राजनिश् . ## स्त्री तुरङ्गस्तद्गन्धोऽस्त्यस्याः अच् गौराश् ङीष् . 1 अश्वगन्धायां रत्नमाश् तुरङ्ग + जातौ ङीष् . 2 घोटकजातिस्त्रियाञ्च . ## त्वरायां कण्ड्वाश् परश् अकश् सेट् . तुरण्यति अतुरणी(ण्यी)t . ## नश् जुश् तुर--बाश् भावे क्यु . क्षिप्रगमने %% çø 1 . 121 . 5 . %% bhàø . ## puø तुरण्य--कण्ड्वाश् भावे घञ् . त्वरायाम् . %% çø 4 . 40 . 2 . %% bhà0 ## triø kaõóvàø turaõya--un . त्वरायुक्ते . %% ऋश् 1 . 134 . 5 . %% bhà0 ## अव्यश् अदश् चुश् तुर--वाश् असु . त्वरायाम् . %% çø 4 . 38 . 7 . ## naø adaø curàø tura--amun . त्वरायाम् . %<आयसस्तुरस्पेये>% 10 . 96 . 8 . ## नश् तुर--क तस्यायनं %% पाश् णत्वम् . 1 यज्ञभेदे सिश् कौश् . 2 असङ्गे अमरः त्वरितस्य हि गमनमसङ्गवद्भवतीति तस्य तथात्वम् . 2 सत्रभेदे %% %% कात्याश् 24 . 8 . 1 . 2 . %% कर्कः तद्विधानं तत्रैव उत्तरतो दृश्यम् . अत ऊर्धमिष्ट्ययनानि आश् श्रौश् 2 . 14 . 1 . उपक्रमे . %% 2 सश् . %% नाराश् . तुरायणम् 4 सूश् तद्विहितं इष्टिभिरयनं %% भाश् आनुश् 103 अश् . तुरायणं यज्ञभेदमावर्तयति ठञ् . तौरायणिक तद्यज्ञकारके . ## पुश् तुरं त्वरितं साहयति अभिभवति चुश् साहेः क्विप् पूर्वपददीर्घः . 1 इन्द्रे अमरः अस्य हलादौ मुपि हस्य ढत्वे षत्वम् . तुराषाट्--अजादौ तु न षत्वं तुरासाहमित्यादि %% कुमाश् . %% रघुः %% हरिवंश् 259 aø . indrastutau . @<[Page 3327a]>@ ## strã tura--in %% uõàø kicca và ङीप् . तन्त्रवायस्य काष्ठादिनिर्मिते वयनसाधने (माकु) द्रव्ये %% नैषश् तुरीतन्तुसंयोगः जगदीशः 2 त्वरायुक्तमात्रे . %% çø 10 . 106 . %% bhàø . ## त्रिश् तूर्णमाप्तोति व्याप्तोति तूर्ण + आप--क पृषोश् . तूर्ण व्यापके . %% यजुश् 21 . 20 . तुरीपः तूर्णमाप्नोति तुरीपः वेददीश् . %% 1 . 142 . 1 %% भाश् मुद्रितपुस्तके तुरीयमिति पाठः मुद्रादोषात् भाष्यव्याख्यादर्शनात् तुरीपपाठस्यैवोचितत्वात् . ## गतौ भ्वाश् सकश् सेट् गतिकर्मसु निघण्ठुः . तुरीयति अतुरीयीत् . ## त्रिश् तुरीय--अच् चतुर्णां पूरणः चतुर + छ आद्यलोपश्च . 1 गतियुक्ते 2 चतुर्णां पूरणे च . 3 तारके . %% çø 3 . 4 . 8 . %% bhàø . %% %% çø 1 . 164 . 45 . अस्यार्थः भाष्ये वहुधा मतभेदेन दर्शितः किन्तु वैखरीरूपा वाक् चतुर्थीति निष्कृष्टार्थः तथा हि परा प्रश्यन्ती मध्यमा वैस्वरीति चत्वारि . एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते . नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् . सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते मध्ये हृदयाख्ये उदीयमानत्वान् मध्यमायाः! अथ यदा सैव वक्त्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैस्वरीत्युच्यते एवं चत्वारि बावः पदानि परिमितानि . मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणा वाचोऽस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः पदानि चत्वारि पदानि विदुः . जानन्ति . तेषु मध्ये त्रीणि परादीनि गुहानिहितानि हृदयान्तर्वर्तित्वात् . तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति . 4 सर्वाधारभूतेऽनुपहितचैतन्ये परब्रह्मणि %% वेदान्तसाश् . आधारश्चासौ अनुपहितश्चासौ आकाशश्च स तथा तद्वदिति यावत् . यद्यप्याकाशस्य वनाश्रयत्वं जलाश्रयत्व वा नास्ति तदनारम्भकत्वात् तथाप्याकाशमन्तरेण तयोः स्थित्यनुपपत्तेस्तदाधारत्ववचनमिति द्रष्टव्यम् . अस्य चैतन्यस्य तुरीयत्वं विश्वतैजसप्राज्ञापेक्षया द्रष्टव्यम् . %<शिवमद्वैतं तुरीयं मन्यन्ते>% वेदान्त सारधृता श्रुतिः %% . यजुश् 17 . 57 तुरीयः चतुर्थः आदौ यजुर्जपः ततोहोत्रा ऋचां पठनम् ब्रह्मणोऽप्रतिरथजपः एवं च तुरीयोहोमः तथा च श्रुतिः %% इति वेददीश् . %% मनुः स्वार्थे क . तत्रार्थे . %% याज्ञश् . ## पुश् कर्मश् . शूद्रे हलाश् . ## पुश् तुर--उसिक् स्वार्थे क इसुसोरिति षत्वम् . 1 गन्धद्रव्यभेदे (शिलारस) अमरः . 2 म्लेच्छजातिभेदे मेदिश् 3 पारस्यभाषाभेदे च हेमचश् 4 श्रीवासवृक्षे विश्वः . ## त्रिश् तृफ--हिंसायाम् बाश् अरि . हन्तरि . %% ऋश् 10 . 106 . 6 तृफ तृम्फ हिंसायाम् . अस्मात्तृजन्तस्य तुर्फरीतारावित्यस्य पृषोदरादित्वाद्वर्णविकारः . यद्वास्माद्वाहुलकादौणादिकोऽरीतुप्रत्ययः . उक्तं चात्र निश् 13 . 5 . द्विविघा सृणिर्भवति भर्ता च हन्ता च तथा श्विनौ चापि भर्तारौ जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हन्तारावित्यादि . जर्भरिशब्दे 3062 पृश् दृश्यम् . ## त्रिश् तृफ--वाश् अरीतु पृषोश् . हन्तरि त्र्फरीशब्दे दृश्यम् . ## त्रिश् चतुर + पूरणे यत् च भागस्य लोपः . चतुर्थे . %% भागश् 6 . 5 . 12 . तुर्यशब्दस्य वा एकदेशिसमासः तुर्यं भिक्षायाः तुर्यभिक्षा पक्षे षष्ठोसमासः भिक्षातुर्यम् . ## पुश् सिश् . %% शिश् उक्ते कालज्ञानार्थे यन्त्रभेदे ## पुश् तुर्यं चतुर्थं वर्षं वहति वह--ण्वि . चतुर्वर्षे पशौ . %% यजुश् 14 . 19 %% शतश् व्राश् 8 . 2 . 4 . 15 श्रुतेः vedadãø . @<[Page 3328a]>@ ## हिंसायां भ्वाश् परश् सकश् सेट् . तूर्वति अतूर्वीत् . तुतुर्वतुः %% çø 8 . 99 . 6 . %% çø 8 . 9 . 13 . तूर्वणे . हिंसने भाश् . ## त्रिश् तर्णं वनुते वन् संभक्तौ इन् पृषोश् . तूर्णसंभक्तरि %% ऋश् 1 . 130 . 9 . तुर्वणिस्तूर्णवनिः क्षिप्तं संभक्ता तुर्वणिस्तूर्णवनिरिति निरुक्तम् (6 . 14 .) भाश् . ## पुश् नृपभेदे . %% çø 1 . 54 . 6 . %% bhàø . %% çø 4 . 30 . 17 . ## अव्यश् अन्तिके निकटे निघण्टुः . ## पुश् ययातिनृपपुत्रभेदे . %% bhàø àø 75 aø tasmai ययातिशापकथा यथा . %% 84 अश् . ## पुश् राजर्षिभेदे . %% . ऋश् 1 . 36 . 18 ## उन्माने वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . तोलयति ते तोलति अतूतुलत् त . %% भट्टिः . तुलयतीति तु तुलाशब्दात्णिच् . %% %% मेघश् . %% माघः . %% रघुः . उद् + उत्क्षिप्य tolate . uttolayati @<[Page 3328b]>@ ## puø तुरेण वेगेन भाति भा--ड रस्य लः . आयुधजीवीसंघभेदे . ततः दामन्याश् स्वार्थे छ . तुलभीय तदर्थे . ## स्त्री तुरेण वेगेन सरति सृ--णिनि ङीप् . तृणे शब्दमाश् . ## स्त्री तुलां सादृश्यं स्यति सो--क गौराश् ङीष् शकन्ध्वाश् . स्वनामख्याते वृक्षभेदे . %% शब्दार्थचिश् देवीभागश् उक्तनिरुक्तेस्तस्यास्तथात्वम् . %% भावप्रश् तद्गुणा उक्ताः तुलस्यामाहात्म्यं यथा . %% पाद्मोत्तरखश् . %% पाद्मेक्रियायोगसारः . %% पार्वतीं प्रति शिववाक्यम् . तुलसीचयननिषेधकालो यथा . %% . हरिभश् . तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च दोषोतथा . %% ब्रह्मवैवर्तेप्रकृतिखण्डम् . तुलसीपत्रचयने मन्त्रो यथा . %% . पाद्मेक्रियायोगसारः . तुलसीकाष्ठमालामाहात्म्यं यथा . %% ब्रह्मवैवर्ते प्रकृश् . %% . हरिभक्तस्य तुलसीकुञ्जकाष्ठसमुद्भवा . चिह्नार्थमात्मनो माला पुरा कृष्णेन दर्शिता पाद्मोत्तरखण्डम् %% इति वचनस्य साकरत्वे तुलसीकाष्ठेतरकाष्ठविषयत्वमिति वैष्णवाः . स्मार्तास्तु विप्रेतरपरत्वं पाद्मोत्तरखण्डवाक्यस्य वर्णयन्ति . तन्मूलञ्च %% इति वाक्यमालोच्य तथा व्यवस्थापयन्ति . अन्ये तु विष्णुदीक्षाविहीनविप्रस्य तत्काष्ठमालाधारणनिषेधः . विधिस्तु वैष्णवस्येति वर्णयन्ति . गणेशपूजने तुलसीनिषेधो यथा तुलसीं प्रति गणेशवाक्यम् %% ब्रह्मवैवर्ते गणेशखण्डम् . %% राघवभट्टधृतम् . तुलसीग्रहणविधिः वायुपुराणे . %% . तच्चयने मन्त्रान्तरं स्कान्दे %% . %% . गारुडे च . मोक्षैकहेतो! धरणीप्रशस्ते . विष्णोः समस्तस्य गुरोः प्रियेति . आराधनार्थं वरमञ्जरीकं लुनामि पत्रं तुलसि! क्षमस्व . इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणंपाणिना . पत्राण्येकैकशोन्यस्येत् सत्पात्रे मञ्जरीरपि . तन्माहात्म्यञ्च स्कान्दे . %% . किञ्च %<शालग्रामशिलार्चार्थं प्रत्यहं तुलसीक्षितौ . तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः>% . इति . संक्रान्त्यादौ निषिद्धेऽपि तुलस्यवचयः स्मृतौ . परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते हरिभश् तुलस्यवचयनिषेधकालः . विष्णुधर्मोत्तरे %% . गारुड %% . पाद्मे च श्रीकृष्णसत्यासंवादीयकार्तिकमाहात्म्ये %% . अतएवोक्तम् . %% . %% . हरिभक्तिविलासे 7 विलासे . तुलसीविवाहप्रतिष्ठाविधिः %<श्रीवशिष्ठ उवाच . विवाहं सम्प्रवक्ष्यामि तुलस्यास्तु यथाविधि . यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा>% . %<आदावेव वने वाप्य तुलसीं स्वगृहेऽपि वा . वर्षत्रयेण पूर्णेन ततो यजनमारभेत् . सौम्यायने प्रकर्तव्यं गुरुशुक्रोदये तथा . अथ वा कार्तिके मासि भीष्मपञ्चदिनेषु च . वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः . मण्डपं कारयेत्तत्र कुण्डवेदी तथा पुनः . शान्तिकञ्च प्रकर्तव्यं मातृणां स्थापनं तथा . मातृश्राद्धादिकं सर्वं विवाहवत् समाचरेत् . ब्राह्मणांश्च शुचिः स्नातान् वेदवेदाङ्गपारगान् . ब्रह्मा चादेशकश्चैव चत्वारश्च तथर्त्विजः . वैष्णवेन विधानेन बर्धनीकलसं यजेत् . मण्डपं कारयेत्तत्र लक्ष्मीनारायणं शुभम् . ग्रहयज्ञं पुरः कृत्वा मातॄणां यजनं तथा . कृत्वा नान्दीमुखं श्राद्धं सौवर्णं स्थापयेद्धरिम् . कृत्वारोप्य च तुलसीं लग्ने त्वस्तमिते रवौ . वासःशतेन मन्त्रेण वस्त्रयुग्मेन वेष्टयेत् . यदा बध्नेति मन्त्रेण कङ्कणं पाणिपल्लवे . कोऽदादिति च मन्त्रेण पाणिग्राहो विधीयते . ततः कुण्डे समागत्य आचार्यः सहसा द्विजैः . आचार्यो वेदिकाकुण्डे जुहुयाच्च नवाहुतीः . विबाहकर्मवत् सर्वं वैष्णवं देशिकोत्तमैः . कर्तव्यश्च ततो होमोविशेषाद्विधिपूर्बकम्>% . %% हरिभक्तिविलासे . %% तन्त्रसाश् . ## स्त्री तुलसीं द्वेष्टि तुल्यगन्धत्वात् स्पर्धते द्विष अण् . वर्वर्यां (वावुइ) रत्नमा0 ## स्त्री तुल--भिदाश् अङ् . 1 सादृश्ये 2 माने च गृहाणां 3 दारुबन्धनार्थपीठिकायां 4 पलशतमाने 5 भाण्डे च मेदिश् . राशिचक्रस्य द्वादशधा विमक्तस्य 6 सप्तमे राशौ स च 360 अंशात्मकराशिचक्रस्य 181 अंशावधि 210 पर्यन्तः चित्राशेषार्ध स्वातिविशाखान्तिमपादत्रयात्मकः . अस्याधिष्ठाता तुलाधरः पुरुषः . अस्य योगतारादिकम् अश्लेषाशब्दे उक्तमृक्षशब्दे च विशेष उक्तः . %% जातकपद्धतिः . %% जातकपद्धत्युक्तस्वभावः . वादिप्रतिवादिनोर्लौकिकप्रमाणाभावे दिव्यपरीक्षया अर्थनिर्णये कर्तव्ये धटापरनामके 7 परीक्षाभेदे . सा च परीक्षा दिव्यशब्दोक्तसामान्यविधिपूर्वकं सर्वं कृत्वा कर्तव्या . तद्विधिश्च वीरमित्रोदये दर्शितो यथा पितामहः %% इति . वीजानि यवब्रीह्यादीनि . धटार्थानि काष्ठानि नारद आह खादिरं कारयेत्तत्र निर्व्रणं शुष्कवर्जितम् . शांशपन्तदभावे वा सालं वा कोटरैर्विना . %% इति . माधवीये पाठः . शांशपमिति शिंशपावृक्षसम्बन्धि . %% पाणिनिस्मरणादिकारस्याकारः . एवंविधानीत्यन्यस्याप्योदुम्बरादेर्यज्ञियस्य काष्ठस्य ससारस्य ग्रहणम् . अतएव पितामहः %% . यूपवन्मन्त्रपूर्वकमित्यनेन ओं ओषधे त्रायस्वैनमित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम् . वानस्पत्यः %% मन्त्रः . छेदने कृते इति शेषः . वानस्पत्यच्छेदनानन्तरं प्रयोगे यूपवदित्यतिदेशात्सिद्धेऽपि पुनर्विधानम् औपदेशिकस्य सोमदैवत्येनाति देशिकस्य तस्य बाधनिवृत्त्यर्थम् . अत्र जप्य एव चेति चशब्दस्य वानस्पत्येत्यनेनान्वयात् तस्य च समुच्चयद्योतकत्वात्समुच्चय इति केचित् सौम्यवानस्पत्ययोरेकार्थत्वात् . तुल्यार्थास्तु विकल्पेरन्नित्यनेन %% इत्यपरे . पितामहः %% इति . धटनिर्माणप्रकारन्तत्प्रमाणञ्चाह पितामहः, %% . पादौ तुलाधारकाक्षनामककाष्ठधारणाख्यौ स्तम्भौ तथाविधौ चतुर्हस्तौ . अन्तरं मध्यम् . अध्यर्धं सार्धहस्तद्वयम् . अक्षकाष्ठस्य प्रमाणम्पादस्तम्भमध्यप्रमाणाभिधानेनैव सूचितमिति न पृथगुपन्यस्तम् . अन्तरालप्रमाणपर्यालोचनया ततः किञ्चिदधिकमक्षकाष्ठं कर्तव्यम् . पादस्तम्भयोर्मस्तकप्रदेशाद्यथा बहिर्न निःसरति तथा अक्षकाष्ठङ्कार्यमिति स्मृतिचन्द्रिकायाम् . अत्र निखातभागपरित्यागेन पादस्तम्भयोश्चतुर्हस्तत्वाभिधानं ज्ञेयम् . अतएव पितामहः %% इति मुण्डकौ पादस्तम्भौ . हस्तप्रमाणन्दर्शितं कालिकापुराणे %% . इति स्मृत्यन्तरेऽपि %% . शारदातिलके %% . हस्तो वितस्तिद्वितयं चतुर्विंशत्यङ्गुलो हस्त इत्यर्थः . यवानां यवतण्डुलानामित्यर्थः . %% स्मरणात् . तुलाया विशेषान्तरमाह पितामहः %% इति . कटकानि लोहमयानि वलयानि . त्रिषु स्थानेषु अन्त्ययोर्मध्ये . कटकग्रहणं लोहकीलादीनामुपयुक्तानामुपलक्षणम् . नारदोऽपि %<ऋज्वी धटतुला कार्या खादिरी तैन्दुकी तथा . चतुरस्रा त्रिभिः स्थानैर्धटकर्कटकादिभिरिति>% . धटो धटमध्यम् . कर्कटकौ अन्त्यौ . पादस्तम्भादीनां स्थूलता तु विशेषानभिधानात् यावति स्थैल्ये दाद्यंम्भवति तावत्येव कार्या . शिष्टाचाराद्विशेषो ज्ञेयः . पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वा तुला प्राग्भारा कार्या . %% पितामहस्मरणात् . पूर्वपश्चिमसस्थानौ कृत्वोदग्मारा वा कार्या . %% मारदस्मरणात् . धटाङ्गत्वेन तोरणादिकं कार्यमित्याह पितामहः %% . धटारोहणमाह नारदः %<शिक्यद्वयं समासज्य धटकर्कटयोर्दृढम् . एकशिक्ये तु पुरुषमन्यत्र तोलयेच्छिलाम्>% . %% . इष्टकाभिर्ग्रावभिः पांशुभिर्लोष्टैर्वेत्यर्थः . माषराशिभिरपि पेटकम्पूरयेत् . %% स्मृत्यन्तरवचनात् . पितामहोऽपि %<शिक्यद्वयं समासज्य यार्श्वयोरुभयोरपि . प्रागग्रान् कल्पयेद्दर्भांस्तत्र विप्रः ससाहितः . षश्चिमे तोलयेत्कर्तॄनन्यस्मिन्मृत्तिकां शुभाम् . इष्टकाभस्मपाषाणकपालास्थिविवजितामिति>% . अत्र इष्टकापाषाणयोर्वर्ज्यत्वोक्तिः समुच्चयनिराकरणार्था नतु विकल्पनिराकरणार्था पूर्वोदाहृतनारदवचते तयोरपि विधानात् . एतेन मृत्तिकापाषाणादीनां सम्भूय तोलनकर्तृत्वमिति मतमपास्तम् . मृत्तिकाशिलेष्टकादोनामेकार्थत्वात् %% न्यायेन विकल्प इति मिताक्षरायाम् . विष्णुरपि %% . समतानिरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः . तथा च पितामहः %% . नियुक्ताश्च निरीक्षेरन्नित्याह बारदः . %% . निरीक्षिणं प्रत्याह पितामहः %% इति . अबलम्बसमः तोरणयोर्लम्बमानौ यौ मृत्तोयावबलम्बौ तयोः समः . नारदोऽपि %% . तोलनानन्तरं कर्तव्यम्पितामह आह %% . तत आवाहयेद्देवान्विधिनानेन मन्त्रवित् . बादित्रतूर्यनिर्घोषैर्गन्धमाल्यानुलेपनैः . प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्विवेकस्ततोवदेत् इति . विवादानुरूपं प्रश्नम्पृच्छतोति प्राट् तद्विवेचयतोति विवेकः प्राट् चासौ विवेकश्च प्राड्विवेकः . ततोऽभियुक्तं तोलयित्वाऽवतार्य धर्मावाहनादारभ्याभियुक्तशिरसि पत्रबन्धनान्तं साधारणविधिं कुर्यात् . धटपूजायाङ्गन्धादिविशेषन्नारद आह %% . शिष्टा नवशिष्टानिन्द्रादीन् . पत्रबन्धनानन्तरं मन्त्रयेत् प्राङ्गिवेक इत्याह पितामहः %% . विधिना मन्त्रेण शास्त्रवित्प्राड्विवैकः . मन्त्रश्च तेनैव दर्शितः %% . शोध्यस्याभिमन्त्रणञ्चाह याज्ञवल्क्यः %% . तुलाश्रितः तुलामारूढः . प्रतिमानसमोभूतः प्रतिमानेन मृदादिना समीकृतः . रेखां कृत्वावतारणे साम्यचिह्नं कृत्वा अभिमन्त्रणमेवावतारणानन्तरं कार्यम् अवतारित इति क्तदर्शनात्ततः प्राड्विवेकः तुलाधारकं शपथैर्नियम्य शिरोगतपत्रकं पुनर्धटमारोपयेत् . अतएव नारदः %% . समयैः शपथैः परिगृह्य नियम्य . ते च विष्णुना दर्शिताः . %% पुनरारोहणकायेऽभिमन्त्रणमाह नारदः %% . मन्त्रोच्चारणानन्तरकर्तव्यं पितामह आह %% इति . कानि पुनर्जयपराजयचिह्नानीत्यपेक्षायामाह नारदः %% इति वर्धेत उपरि गच्छेत् . हीयमानः अधो गच्छेत् . यत्पुनरुक्तं पितामहेन %% इति . अल्पत्वं ष्यभिचारे समालिङ्गनादिना चौर्ये तद्देशगमनादिना तत्र एकेषामिति पूजार्थं न तु स्वमते समस्य शुचित्वद्योतनार्थम् अल्पपापिनोऽप्यशुचित्वात् . तेन हीयमानसमयोर्व कश्चिद्विशैषः . दण्डप्रायश्चित्ते पापविशेषस्तयोर्दोषानुसारित्वात् . यत्तु कैश्चिदेकेषां तु समोऽशुचिरिति वचनम् . %% इति वचनं साम्ये संशयपरमेवेत्युक्तन्तत्क्लिष्टकल्पनया वाक्यानार्जवन्तैरुपेक्षणीयम् . यत्तूक्तम्, वृहस्पतिना %% अयमर्थः पुनर्देवतावाहनाद्यसहितं सर्वं कर्म चिघायोत्तोलनीय इति समस्याशुचित्वनिश्चयो न प्रथमतोलनपर्याये कार्यः . किन्तु पुनस्तौल्यमानस्य समतैव यदि भवति तदा अशुद्धिरवधारणीयेत्यर्थः इति स्मृतिचन्द्रिकायाम् . यत्तु कैश्चित्तस्मिन्नैव प्रयोगे तोलनसुक्तं तन्मन्दं प्रधानावृत्तावङ्गावृत्तिरिति न्यायेन तोलनस्य फलसम्बन्धेन प्रधानत्वात् तदावृत्तौ देवतावाहनाद्यङ्गानामप्यावृत्तेरेवोचितत्वात् . शिक्यादिच्छेदेऽपि पुनः समीकृत्य तोलनीय इत्याह कात्यायतः %<शिक्यच्छेदे तुलाभङ्गे तथा चापि गुणस्य वा . शुद्धेस्तु संशये चैनं परीक्षेत पुनर्नरमिति>% शुद्धिसंशयकारीण्याह नारदः %% इति . अयमर्थः . यदा तुलान्तौ तिर्यक्चलितौ यदा च समताज्ञानार्थन्यस्तं चिह्नमपैति यदा च वायुना प्रेरिता तुला ऊर्ध्वमधश्च कम्पते तदा जयं पराजयं च न वदेदिति . व्यासोऽपि %% इति . कक्षं शिक्यतलं कर्कटौ तुलोपान्तस्थौ शिक्याधारावीषद्वक्रौ कर्कटशृङ्गसन्निभौ लौहकीलकौ . अक्षः पादस्तम्भयोरुपरिनिहितस्तुलाधारपट्ट इति मिताक्षरा . दार्ढ्यप्रयोजकः कीलक इति हलायुधः . यत्तु वृहस्पतिवचनम् %% तदाऽऽकस्मिककक्षच्छेदादिविषयम् . कात्यायनवचनन्तु दृश्यमानकारणकशिक्यच्छेदादिविषयमिति विज्ञानेश्वराचार्यादयः वीरमिश् . तुलापुरुपाङ्गतुला तु हेमाद्रौ दाश् खण्डे दृश्या . मत्कृत कृततुलादानादिपद्धतौ च विस्तरेण दृश्या . 8 तोलने मिताश् . तुलाः स्त्रियां पलशतं भारः स्याद्विंशतिस्तुला इत्यमरोक्तेः पलशतमानं तुला . तत्र सादृश्ये %% कुमाश् %% रघुः . तुलोपमाशब्दयोगे षष्ठ्येव साधु न तु तृतीया %% पाश् तृतीयाविधाने तयोः पर्युदासात् तृतीयाप्रयोगस्तु सहार्थशब्दाध्याहारेण तद्योगे इति मल्लिश् . तुलाराशौ . %% स्मृतिः %% तिश् तश् . %% ज्योश् तश् . तोलनदण्डात्मके माने %% भाश् वश् 196 अश् . %% मनुः %% कुल्लूश् आषाढ्यां तुलया वीजतोलने भाविशस्यहानिवृद्धिज्ञापनम् वृश् सश् 26 अश् उक्तं तत्र अधिवासनाङ्गतुलानिर्माणप्रकारस्तत्रैवोक्तो यथा %<आषाढ्यां समतुलिताधिवासितानाम् अन्येद्युर्यदधिकतामुपैति वीजम् . तद्वृद्धिर्भवति न जायते यदूनं मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय . स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती . दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि . येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा . उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च . यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु . यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम् . ब्रह्मणो दुहिता चासि त्वमादित्येति कीर्तिता . काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला . क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्यकवस्त्रमस्याः . सूत्रप्रमाणं च दशाङ्गुलानि षडेय कक्षोभयशिक्यमध्ये . याम्ये शिक्ये काञ्चनं सन्निवेश्यं शेषद्रव्याण्युत्तरेऽम्बूनि चैयम् . तोयैः कौप्यैः स्यन्दिभिः सारसैश्च वृष्टिहीना मध्यमा चोत्तमा च . दन्तैर्नागा गोहयाद्याश्च लोम्ना हेम्ना भूपाः सिक्थकेन द्विजाद्याः . तद्वद्देशा वर्षमाशा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि . हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या . वितः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः . हीनस्य नाशोऽभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम् . एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगे ऽपि नरो विदध्यात्>% . ## नश् 6 तश् . तुलामानस्य कूटे 1 प्रकृतमानापेक्षया न्यूनतापादने . तुलायां कूटं यस्य . 2 तत्कारिणि पुरुषे च %% काशी08 अश् स्वकिङ्करं प्रति यमवाक्यम् . ## स्त्री तुलया तुलां वा कोटयति कुट--परितापे--इन् वा ङीप् . नूपुरे, %% उद्भटः . %% माघः . ## पुश् तुला कोश इव . तुलायां भाविशस्य हानिवृद्धिज्ञापनार्थतुलारूपे मानदण्डभेदे वृश् सश् वाक्यं तुलाशब्दे दृश्यम् . 2 तुलया परीक्षणे च मिताश् . ## नश् तुलया स्वदेहमानेन दानम् . तुलापुरुषसंज्ञके महादाने मत्कृततुलादानादिपद्धतौ तत्प्रयोमो दृश्यः . ## पुश् तुलायै तोलनाय धटः . तुलाधारदण्डे त्रिका0 ## त्रिश् तुलाया मानदण्डस्य धरः धृ--अच् . 1 बाणिजके, 2 तुलाराशौ, 3 तुलादण्डधारके त्रिश् मेदिश् . ## पुश् षोडशसु महादानेषु आद्ये माहादाने तत्प्रकारः मत्स्यपुश् 273 अश् उक्तो यथा %% इत्युपक्रमे . %<आद्यन्तु सर्वदानानां तुलापुरुषसंज्ञकम्>% महादानानि विभज्य उक्तं यथा %% (अग्नेः) . एह्येहिवैवस्वत! धर्मराज! सर्वामरैरर्चितदिव्यमूर्ते! . शुभाशुभानन्दशुचामधीश . शिवाय नः पाहि मखं नमस्ते (यमस्य) . एह्येहि रक्षोगणनायकस्त्वं सर्वैस्तु वेतालपिशाचसङ्घैः . ममाध्वरं पाहि शुभाधिनाथ! लोकेश्वरस्त्वं भगवन्नमस्ते (नैरृतस्य) . एह्येहि यादोगणवारिधीनाङ्ग णेन पर्जन्यमहाप्सरोभिः . विद्याधरेन्द्रामरगीयमान! पाहि त्वमस्मान् भगवन्नमस्ते (वरुणस्य) . एह्ये हि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसङ्घैः . प्राणाधिपः कालकवेः सहायः गृहाण पूजां भगवन्नमस्ते (वायोः) . एह्येहि यज्ञेश्वर! यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्धम् . सर्वौषधीभिःपितृभिः सहैव गृहाण पूजां भगवन्नमस्ते (सोमस्य) . एह्येहि विश्वेश्वर! नस्त्रिशूल कपालखष्ट्वाङ्गधरेणसार्धम् . लोकेश! यज्ञेश्वर! यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते (ईशस्य) . एह्येहि पातालधराधरेन्द्र! नागाङ्गनाकिन्नरगीयमान! . यक्षोरगेन्द्रामरलोकसङ्घैरनन्त! रक्षाध्वरमस्मदीयम् . (अनन्तस्य) एह्येहि विश्वाधिपते! मुनीन्द्र लोकेन सार्धं पितृदेवताभिः . सर्वस्य धातास्यमितप्रभाव! विशाध्वरन्नो भगवन्नमस्ते (ब्रह्मणः) . त्रैलोक्ये यानिमूतानि स्थावराणि चराणि च ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे . देवदानवगन्धर्वा यक्षराक्षसपन्नगाः . ऋषयो मनवोगावो देवमातर एव च . सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः . इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो हेमभूषणम् . कुण्डलानि च हैमानि सूत्राणि कटकानि च . अङ्गुलीयपवित्राणि वासांसि शयनानि च . द्विगुणं गुरवे दद्याद्भूषणाच्छादनानि च . जपेयुः शान्तिकाध्यायं जापकाः सर्वतोदिशम् . तत्तोषितास्तु ते सर्वे कृत्वैवमधिवासनम् . आदावन्ते च मध्ये च कुर्याद्ब्राह्मणवाचनम् . ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः . त्रिःप्रदक्षिणमावर्त्य गृहीतकुसुमाञ्जलिः . शुक्लमाल्याम्बरोभूत्वा तां तुलामभिमन्त्रयेत् . नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता . साक्षिभूता जगद्धात्री निर्भिता विश्वयोनिना . एकतः सर्वसत्यानि तथानृतशतानि च . धर्माधर्मकृतां मध्ये स्थापितासि जगद्धिते! . त्वं तुले! सर्वभूतानां प्रमाणमिह कीर्तिता . मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते . योऽसौतत्त्वाधिपोदेवः पुरुषः पञ्चविंशकः . स एकोऽधिष्ठितोदेवि! त्वयि तस्मान्नमोनमः . नमोनमस्ते गोविन्द! तुलापुरुषसंज्ञक! . त्वं हरे! तारयस्वास्माम्महाससारकर्दमात् . पुण्यकालं समासाद्य कृत्वैवमधिवासनम् . पुनः प्रदक्षिणं कृत्वा तुलामारोहयेद्बुधः . सस्वड्गचर्मकवचः सर्वाभरणभूषितः . धर्मराजमथादाय हैमं सूर्येण संयुतम् . कराभ्यां बद्धममुष्टिभ्यामास्ते पश्यन् हरेर्मुखम् . ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुङ्गवाः . समादभ्यधिकं यावत् काञ्चनं चातिनिर्मलम् . पुष्टिकामस्तु कुर्यीत भूमिसंस्थं नरेश्वरः . क्षणमात्रं ततः स्थित्वा पुनरेवमुदीरयेत् . नमस्ते सर्वभूतानां साक्षिभूते! सनातनि! . पितामहेन देवि! त्वं निर्मिता परमेष्ठिना . त्वया धृतं जगत्सर्वं सहस्थावरजङ्गमम् . सर्वभूतात्मभूतस्थे! नमस्ते विश्वधारिणि! . ततोऽवतीर्य गुरवे पूर्वमर्धं निवेदयेत् . ऋत्विग्भ्योऽपरमर्धन्तु दद्यादुदकपूर्वकम् . गुरवे ग्रामरत्नानि ऋत्विग्भ्यश्च निवेदयेत् . प्राप्य तेषामनुज्ञां तु तथान्येभ्योऽपि दापयेत् . दीनानाथविशिष्टादीन् पूजयेद्ब्राह्मणैः सह . न चिरं धारयेद्गेहे सुवर्णं प्रोक्षितं बुधः . तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम् . शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति मानवः . अनेन विधिना यस्तु तुलापुरुषमाचरेत् . प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत् . विमानेनार्कबर्णेन किङ्किणीजालमालिना . पूज्यमाबोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत् . कल्पकोटिशतं यावत्तस्मिन् लोके महीयते . कर्मक्षयादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्जितपादपीठः . श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्तप्रतापजितसर्बमहीपलोकः . यो दीयमानमपि पश्यति भक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके . यो वा शृणोति पठतीन्द्रसमानरूपः प्राप्तोति धाम सपुरन्दरदेवजुष्टम् . अन्यविधानं हेमाश् दाश् वृश्यम् एतत् प्रयोगस्तु मत्कृततुलादानादिपद्धतौ दृश्यः . 2 व्रतभेदे . तच्चव्रतं पञ्चदशदिमसाध्यमेकविंशतिदिनसाध्यञ्च यथा . %% . विष्णुश् सश् . %% इत्युपक्रमे %% . एषां पिन्याकादीनां पञ्चानां क्रमेनैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः . अत्र पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः . यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः %<आचाममथ पिन्याकं तक्रञ्चोदकसक्तुकान् . त्र्यहं त्र्यहम्भयुञ्जानो वायुभक्षस्त्र्यहद्वयम् . एकविंशतिरात्रन्तु तुलापुरुष उच्यते इति>% . ## पुश् प्र + ग्रह वा घञ् पक्षे अप् 6 तश् . 1 तुलासूत्रे सिश् कौश् . ## नश् तुलार्थं तोलनार्थं मानं मीयतेऽनेन मा--करणे ल्युट् . 1 तुलादण्डे शब्दार्थचिश् . ## स्त्री 6 तश् . 1 तुलादण्डे . %% पञ्चतश् . ## नश् तुलायाः तोलनस्य वीजं मूलम् . 1 गुञ्जायाम् तदारभ्यैव हि मानं शास्त्रे दर्शितं यथा %% लीला0 ## नश् तुलार्थं तोलनार्थं सूत्रम् . तोजनार्थं तुलादण्डस्थितसूत्रे प्रग्रहे अमरः . ## स्त्री तुरि(री) + रस्य लः . तुर्यां शब्दरत्नाश् . ## स्त्री तुल--बाश् क्युन् . खञ्जनिकायां त्रिकाश् . ## त्रिश् तुला + तत्करोति णिच्--कर्मणि क्त . 1 परिमिते %% माघः . 2 सदृशीकृते ## स्त्री तूलं विद्यते फलेऽस्या इनि ङीप् वा पृषोश् ह्रस्वः . 1 शाल्मलिवृक्षे रत्नमाला . ## स्त्री तुलि तूलयुक्तं फलमस्याः वा पूषोश् . 1 शाल्मलीवृक्षे रत्नमाला . ## त्रिश् तुलया सम्मितं यत् . 1 सदृशे अमरः . %% . %% . %% रघुः . ## नश् तुल्येन सजातीयेन सह पानम् . सजातीयैर्बहुभिरेकत्र पाने अमरः . ## स्त्री अर्षालङ्कारभेदे अलङ्कारभेदे अलङ्कारशब्दे 399 पृश् दृश्यम् . ## अव्यश् तुल्य + वीप्सार्थे शम् . तुल्यं तुल्यमित्यर्थे . %% सुश्रुश् . ## पुश् ऋषिभेदे . तौल्वलिशब्दे दृश्यम् . ## पुश् तवति हिनस्ति रोगान् सौश् तु--ष्वरच् निश् गुणाभावः . 1 धान्यभेदे 2 कषायरसे च 3 तद्वति त्रिश् 4 आढक्याम् 5 सौराघ्रमृत्तिकायाञ्च स्त्री षित्त्वात् ङीष् स्वार्थे क तुवरिकाप्यत्रैव . रसभेदे पुंस्त्री तद्वति त्रिश् अमरः . 6 श्मश्रुहीने नरे उणाश् . ## पुश् कर्मश् घान्यभेदे राजनिश् . %% राजनिश् . ## स्त्रीश् तुवरोऽस्त्यस्याः ठन् . 1 सौराष्ट्रमृत्तिकायां (फटकिरि) अमरः . 2 आढक्यां (अरहर) भरतः . ## स्त्री तु + ष्वरच् षित्त्वात् ङीष् . 1 आढक्यां 2 सौराष्ट्नमृत्तिकायाञ्च(फिट्करि) राजनिश् . (तोरी) इति 3 धान्यभेदे भावप्रश् तद्गुणास्तत्रोक्ता यथा . %% . ## पुश् तुवर्या आढक्या इव शिम्बा यस्य . रक्तचक्रमर्दने शब्दचश् . ## स्त्रीश् तुम्बी + पृषोश् . 1 तुम्ब्यां . तु--पूर्तौ इन् किच्च . 2 वहुशब्दार्थे निघण्टुः . %% çø 3 . 30 . 3 . kç--mi vede guõe akàrasthottvam %% çø 6 . 22 . 5 . %% bhàø %% çø 8 . 68 . 2 và ङीप् . %% ऋश् 1 . 29 . 1 . तुवीमघ कथञ्चन %% ऋश् 10 . 99 . 6 . ## नश् तु--वृद्धौ षूर्तौ वा इसि किच्च . 1 वृद्धौ 2 प्रज्ञायां 3 bale ca . %% çø 2 . 12 . 12 . %% bhàø . %% 1 . 55 . 1 . %% bhàø . balena प्रज्ञया च वृद्धेः पूर्तेश्च सम्भवात् बलप्रज्ञयोस्तथात्वम् . ## त्रिश् तुवी मत्वर्थीवोरः ततो मतुप् मस्य वः . बहुस्तोवृयुक्ते . %% çø 10 . 164 . 4 . %% bhàø . ## badhe भ्वाश् आश् सकश् सेट् . तोशते अतोशिष्ट तुतुशे . %% ऋश् 9 . 109 . 22 %% तोशते हन्यते अभिषूयते . नितोशते नितरामभिषूयते . तोशतिर्बधकर्मा भाश् कर्मकर्तरि तङ् . यगभावश्छान्दसः . %% . ç08 . 15 . 11 . तोशसे हिनस्ति भाश् . ## तोषे आनन्दभेदे दिश् षश् ऌदित् अकश् सेट् . तुष्यति अतुषत् . तुतोष . ञीदित् वर्तमाने क्तः तुष्टः . तुष्टिः . तोषः %% भाश् वश् 1109 श्लोश् %% भाश् आनुश् 1276 श्लोश् %% भट्टिः . ## पुश् तुष--क . 1 विभीतकवृक्षे (वयडा) 2 धान्यत्वचि स्वनामख्याते द्रव्ये च अमरः . %% प्रबोश् चश् . %% हितोश् . %% आश् तश् . ## पुश् तुषेण गृह्यते ग्रह--कर्मणि अप् . वह्नौ त्रिका0 ## त्रिश् तुषे जायते जन--ड . तुषजाते वह्न्यादौ . अस्य %% पाश् आद्युदात्तता . ## नश् तुषावृतं धान्यं शाश् तश् . तुषावृते सतुषे धान्ये . %% . %% . vçø saø 15 aø . ## puø तुषं सरति अनुसरति सृ--अण् . वह्नौ शब्दमा0 ## पुश् तुषस्यानलः . तुषजाते अग्नौ . तुषाग्न्यादयोऽप्यत्र . ## नश् तुषोदकशब्दार्थे %% भावप्रश् . @<[Page 3337b]>@ ## puø तोषयति तुष--अन्तर्भूतण्यर्यात् आरन् किच्च . 1 देशभेदे . (त्खार) शब्दे दृश्यम् तत्र तुखारा इत्यत्र तुषारा इति पाठान्तारम् . 2 हिमकणभेदे नीहारे हेमचश् . 3 शीतलस्पर्शे अमरः 4 तष्ट्वति त्रिश् . %% नैषश् %% ऋतुसश् 5 कर्पूरभेदे राजनिश् . %% %% माघः . %<आचचाम सतुषारशीकरः>% रघुः . %% कुमाश् . %% किराश् . ## पुश् तुषारो हिमः करोऽस्य . 1 हिमकरे चन्द्रे तुषारकिरणादयोऽप्यत्र . %% माथः . 2 कर्पूरे च . ## पुश् 6 तश् . 1 हिमालये %% भाश् अनुश् 14 अश् . तुषाराचलादयोऽप्यत्र . ## पुश् तुष--याश् कितच्--तुष--सम्पश् क्विप् ततः तारकाश् इतच् वा . 1 गणदेवताभेदे ते च द्वादश . किन्तु मन्वन्तरभेदे भिन्ननामानः यथा %% हरिवंश् 3 अश् . तथा च आदित्यरूपा द्वादश 13 %% सारसुन्दरोधृतवाक्योक्ता द्वादश12 %% शब्दार्थचिश् धृतवाक्योक्ता द्वादश इति षट्त्रिंशत् . ये च द्वादशेति मन्यन्ते ते एकैकमन्वन्तरापेक्षया द्वादशेति वर्णयन्ति . समष्ट्यमिप्रायेण षट्त्रिं शदिति विवेकः . तदभिप्रायेणैव %<षट्त्रिंशत्तुषिता मताः>% इत्युक्तम् . 2 विष्णौ puø . %% bhàø ÷àø 34 aø . विष्णुस्तुतौ . ## नश् तुषादुत्तिष्ठति उद् + स्था--क 3 तश् . 1 तुषोदके राजनिश् . ## नश् तुषमिश्रितमुदकं शाश् तश् . 1 काञ्चिकभेदे हाराश् . तत्करणप्रकारो भावप्रश् उक्तो यथा %% . तुषान्युशब्दे तद्गुणादि दृश्यम् . @<[Page 3338a]>@ ## त्रिश् तुष--कर्तरि क्त . 1 सन्तोषयुक्ते . %% पुराश् . 2 विष्णौ पुश् %% विष्णुसश् %% भाश् . तस्यानन्दरूपत्वेऽपि आनन्दाश्रयत्वं कल्पितम् अतएव विवरणे %<आनन्दो विषयानुभवो नित्यत्वञ्च सन्ति धर्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते>% इत्युक्तम् . न्यायनये तु दुःखाभावस्यैवानन्दरूपत्वात् तस्य तदाश्रयत्वमस्त्येवेति भेदः . ## स्त्री तुष--भावे क्तिन् . 1 तोषे 2 भोगेष्वेतावतालमिति बुद्धौ 3 अधिगतार्थादन्यत्र तुच्छत्वबुद्धौ %% इत्युक्ते 4 बुद्धिभेदे सा च नवविधा इति सांख्याचार्याः यथोक्तं साश् काश् तश् कौश् च . तुष्टिर्नबधेत्युक्तं ताः परिगणयति . %<आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः . वाह्याविषयोपरमात् पञ्च नव तुष्टयोऽभिमताः>% काश् . प्रकृतिव्यतिरिक्त आत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयो भवन्ति प्रकृतिव्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ता इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः . तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः (विवेकसाक्षात्कारो हि प्रकृतिपरिणामभेदः तञ्च प्रकृतिरेव करोतीति कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवास्स्वेति) . सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भ इत्युच्यते . या च प्रकृत्यविवेकख्यातिर्न सा प्रकृतिमात्राद्भवति मा भूत्सर्वस्य सर्वदा तन्मात्रस्य सर्वान् प्रत्यविशेषात् प्रव्रज्यायास्तु सा भवति तस्मात्प्रव्रज्यामुपाददीथाः कृतं ते ध्यानाभ्यासेनायुष्मन्नित्युपदेशे या तुष्टिः सोपादानाख्या सलिलमुच्यते . या तु प्रव्रज्यापि न सद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते विधास्यति अलमुत्तप्ततया तवेत्युपदेशे या तुष्टिः सा कालाख्या मेघ उच्यते . %% . भाष्यकृता अन्थथा तुष्टिभेदा दर्शिता यथा %% सा सूश् %<आध्यात्मिक्यादिभेदान्नवधा तुष्टिः>% भाश् . %% . तुष--कर्तरि क्तिच् . 5 गौर्यादिषु षोडशसु मातृषु मध्ये मावृभेदे . कुलदेवताशब्दे 2130 पृश् दृश्यम् . 6 अनन्तदेवपत्न्याञ्च . %% देवीभाश् . %% देवीमाहाश् . %<आचारश्चैव साधूनामात्मनस्तुष्टिरेव च>% मनुः . ## त्रिश् तुष्टिरस्त्यस्य मतुप् . तोषयुक्ते . स्त्रियां ङीप् . 2 उग्रसेनात्मजे कंसभ्रातरि पुश् %% भागश् 9 . 24 . 14 . ## पुश् तुष--बाश् तुक् . कर्णस्थमणौ शब्दचश् . ## पुश् तुष--कर्तरि क्यप् . 1 महादेवे तुटितुटशब्दे दृश्यम् ## ध्वनौ भ्वाश् परश् सकश् सेट् . तोसति अतोसीत् . तुतोस . ## पुश् तुष + पृषोश् . तुषे धान्यत्वचि रमानाथः . ## नश् तुस--क्त बाश् इडभावः . 1 रेणौ अमरे वुस्तेत्यत्र तुस्तेति पाठं मत्वा सारसुन्दर्यां व्याख्यातम् . ## अर्दने बधे भ्वाश् परश् सकश् सेट् . तोहति . इरित् अतुहत् अतोहीत् . . तुतोह . ## पुश् तुह--बाश् करन् कारन् वा . कुमारपारिषदभेदे . %% भाश् सश् 46 अश् . कुमारपारिषदोक्तौ . ## नश् तुह्यतेऽनेन तुह--इनन् ह्रस्वश्च . 1 हिमे अमरः 2 चन्द्रतेजसि उज्ज्वलश् %% ऋतुसश् %% प्रबोधचश् . ## पुश् तुहिनं करोऽस्य . 1 चन्द्रे तुहिनांशुप्रभृतयोऽप्यत्र . 2 कर्पूरे च . ## नश् 6 तश् . कर्पूरतैले राजनिश् . ## पुश् 6 तश् . हिमालये tuhinàdriprabhçtayã'pyatra . ## पुश् दनुवंश्ये दानवभेदे . %% bhàø àø 65 aø . 2 धृतराष्ट्रपुत्रभेदे %% 186 अश् . ## अनादरे भ्वाश् परश् सकश् सेट् . तूडयति अतूडीत् . तुतूड . ऋदित् . णिच् अतुतूडत् त . ## सङ्कोचे अदश् चुराश् उभश् सकश् सेट् . तूणयति ते . अतुतूणत् त . ## सङ्कोचे चुश् उभश् सकश् सेट् . तूणयति ते अतूतुणत् त . ## पूरणे चुश् आश् सकश् सेट् . तूणयते, अतूतुणत् त . ## पुश् तूण्यते पूर्यते वाणैः तूण--पूरणे कर्मणि घञ् . इषुधौ वाणाधारे अमरः . ## नश् %% वृश् रश् टीकोक्ते पञ्चादशाक्षरपादके छन्दोभेदे . ## पुश् तूणं धारयति धारि--अण् उपश् सश् . तूणधारिणि धानुष्के . अस्या नियुक्तत्वात् %% पाश् न आद्युदात्तत्वम् . किन्तु तत्पुरुषस्वरः . ## पुश् तूणस्तदाकारोऽस्त्यस्य केशाश् व तूणं तदाकारं वाति वा--क वा . तूणाकारे वाद्यभेदे . %% तैश् सश् 6 . 1 . 4 . 1 . %% यजुश् 30 . 19 . %% वेददीश् . %% यजुश् 30 . 20 . ## त्रिश् तूण + अस्त्यर्थे मतुप् मस्य वः . 1 तूणयुक्ते धानुष्के %% भाश् वश् 9 अश् . ठन् . तूणिक इनि तूणिन् तत्रार्थे त्रिश् इन्यन्तस्य स्त्रियां ङीप् . तूणिन् . नन्दिवृक्षे पुश् राजनिश् . @<[Page 3340a]>@ ## स्त्री तूण्यते पूर्यते शरैः तूण--पूरणे घञ् गौराश् ङीष् . 1 इषुधौ 2 तूणे 3 नील्यां शब्दार्थचिश् . 4 तूणे स्त्री टाप् शब्दार्थचिश् . ## पुश् तूणीव कायति--कै--क . नन्दिवृक्षे राजनिश् . ## पुश् तूण्यते पूर्यरे शरैः तूण--पूरणे बाश् ईरन् . 1 तूणे इषुधौ अमरः . ## नश् तुत्थ + पृषोश् . तुत्थे (तुंतिया) शब्दचश् . ## पुश् तुजि--बले कानच् तुजाश् अभ्यासदीर्थः बाश् नलोपः . 1 क्षिप्रे विघण्टुः . 2 प्रेर्यमाणे च तुजधातौ दृश्यम् . ## स्त्री तुजि--बले दाने वा कि द्वित्वे तुजाश् अभ्यासदीर्घः नलोपः . 1 क्षिप्रे निघण्टुः 2 दातरि ca . %% çø 7 . 28 . 3 . %% bhàø . ## puø tuji--vale कर्मणि शानच् द्वित्वम् अभ्यासदीर्घः बाश् नलोपः तथाभूतः असति दोप्यते असदीप्तौ अच् कर्मश् . क्षिप्रे निघण्टुः . ## त्रिश् तुज--अच् द्वित्वे अभ्यासदीर्थः पृषोश् . 1 तूर्णे माधवः %% çø 10 . 50 . 5 . %% çø 10 . 50 . 6 . %% bhàø . ## puø tuda--घञर्थे कर्मणि क पृषोश् . 1 तूलवृक्षे राजनिश् . अश्वत्थाकारे (पार्श्वपिप्पल) ख्याते वृक्षे भावप्रश् %% . ## स्त्री देशभेदे . तूदी अभिजनोऽस्य ढक् . तौदेय पित्रादिक्रमेण तूदीदेशवासिनि त्रिश् . ## पुश् शृङ्गहीने 1 पशौ . स्त्रियां टाप् . तस्य शृङ्गहीनत्वकारणं यथा %% ताण्ड्यश् घ्राश् 4 . 1 . 2 . तुशब्दी वैलक्षण्यद्योतनार्थः, तासांगवां मध्ये काश्चिदव्रुयन् किमित्युच्यते, यौ द्वादशौ द्वादशसंख्यापूरकावेव शिष्टावेकादशद्वादशौ मासौ इमौ आसामहा एवं अनुष्ठायैबं अनुष्ठायं प्रारब्धं संवत्सरसाध्यं समापयामेति व्यवहिताश्चेति समित्यस्य व्यवहितेन सम्बन्धः, तासां गवां जातानि शृङ्गाणि द्वादशसु माःसु मासेषु पूर्णेषु प्रावर्तन्त प्रापतन् दशभिर्मासैः शृङ्गप्राप्तिलक्षणफले सिद्धेऽपि पुनरश्रद्धया यतो मासद्वयमन्वतिष्ठन् अतो जातानामपि शृङ्गाणां पुनः पतनमित्यभिप्रायः, तथा चैतरेयकम् %% . एतास्तूपरा इति ताः पतितशृङ्गाः गावः सर्वर्तुभवमन्नाद्यमदनीयमन्नं प्राप्तुवन् ता गावस्तूपराः शृङ्गहीनाः दृश्यन्ते तस्मात्ताः सर्वान् द्वादश मासौ मासान् प्रेरते प्रगच्छन्ति ईर गतौ शीतवातातपेषु सर्वदा पुष्टाङ्गा एव यथायथं गच्छन्ति शृङ्गिणो महिषादयस्तु कृशा भवन्ति, तस्मादित्युक्तं कस्मादित्याह हि यस्मात्ता गावः सर्वमन्नाद्यमाप्नुवन् तस्मात् सर्वर्तुषु पुष्टाङ्गा भवन्ति तथा चैतरेयकम् %<ऊर्ध्वत्वमसमन्वत तस्मादु ताः सर्वभूतान्तरमुत्तिष्ठन्तीति>% भाश् . %% कात्याश् श्रौश् 14 . 2 . 13 %% यजुश् . 24 . 1 . ## पुंस्त्रीश् सौश् तु + क्विप् तूः बृ--वृत्यां अच् कर्मश् . तूपर + पृषोश् पस्य बो वो . 1 तूपरे कालेऽजातशृङ्गे पशौ 2 कालेऽजातश्मश्रुके पुरुषे 3 अव्यक्तपुरुषलक्षणे ca %% bhàø droø 133 aø %% bhàø uø 159 aø . 2 कषाये रसे पुश् 3 तद्वति त्रिश् . 4 आढक्यां 5 सौराष्ट्रमृत्तिकायां स्त्री गौराश् ङीष् . ## नश् तीय + पृषोश् . 1 जले निघण्ट्वः . तू--भावे सम्पश् क्विप् तां याति या--क वा . 2 क्षिप्रे नश् %% çø 3 . 43 . 3 %% bhàø . 3 kùipratàyukte triø . %% çø 10 . 28 . 3 . %% bhàø . ## हिंसे, सकश् वेगे अकश् दिवाश् आत्मश् सेट् . तूर्यति अतूरिष्ट . तुतूरे . ## त्रिश् तुर--कर्तरि क्विप् . 1 वेगयुक्ते . भावे सम्पश् क्विप् . 2 वेगे स्त्री %% भाश् 2 . 7 . 38 . %% श्रीधरः . ## नश् तूर्यते ताड्यते मुखमारुतेन तूर--घञर्थे कर्मणि क . 1 वाद्यभेदे (सानाइ) हेमचश् . 3 ताडलाने पटहादौ शब्दार्थचिश् . ## स्त्री तूरं तदाकारोऽस्त्यस्याः अच् गौराश् ङीष् . धूस्तुरे भावप्रश् . @<[Page 3341a]>@ ## नश् त्वर--संभ्रमे भावे क्त पक्षे इडभावः ऊठ् तस्य नः . 1 शीघ्रे कर्तरि क्त . 2 त्वरायुक्ते त्रिश् अमरः . %% माघः . %% . पर्णानि स्वर्णवर्णानि सीदन्त्याकर्णलोचने! उद्भटः . ## नश् तूर्णमश्नुते अश--अच् . 1 उदके . %% ऋश् 8 . 32 . 3 . %% निरुश् भाश् . ## पुश् त्वर--नि निश् ऊठ् . 1 मनसि उज्ज्वलदत्तः शब्दकल्पद्रुमे मलार्थतोक्तिः नकारस्थाने लकारभ्रमात् . भावेनि . 2 त्वरायां हेमचश् . 3 श्लोके संक्षिप्नसारे उणाश् 4 क्षिप्रे निघण्टुः . 5 तद्वति त्रिश् . %% çø 3 . 52 . 5 . %% bhàø %% çø 3 . 3 . 5 . %% bhàø . ## नश् त्वर--क्त ऊठ् बेदे न तस्य नः . 1 क्षिप्रे %% शतश् ब्राश् 6 . 3 . 2 . 2 . ## नश् तुर्यते ताड्यते तूर--यत् . वाद्यभेदे %% मत्पुश् तुलापुरुषदानविधौ %% मनुः . एतत्परस्य मानस्य गिरिनद्याश् न णत्वम् तूर्यमानम् %% कुमाश् . ## पुश् 6 तश् . वाद्यभेदे डगडवाद्ये हाराश् . ## नश् तुर्व अच्--रेफे पूर्वाणो दीर्घः . 1 क्षिप्रे तूर्णे %% çø 10 . 61 . 2 . %% bhàø . %% çø 1 . 174 . 3 . ## naø turva--in दीर्घः . 1 क्षिप्रे %% ऋश् 9 . 42 . 3 . ## पूरणे चुराश् आश् सकश् सेट् . तूलयते अतूतुलत . ## इयत्तापरिच्छेदे निष्काशने भ्वाश् परश् सकश् सेट् . तूलति अत्लीत् . तुतूल . ## नश् तूलयति पूरयति तूल्यते वा तूल--अच् . 1 सर्वव्यापके आकाशे मेदिश् 2 अश्वत्थाकारे तूदे वृक्षे भावप्रश् तूदशब्दे दृश्यम् . कार्पासादिवीजजाते (तूला) . ख्याते पदार्थे . %% प्राश् तश् . अव्ययीभावेऽस्य %% पाश् आद्युदात्तता उपतूलम् . तूलशब्दे परे ईषिकाशब्दस्य षष्ठी तत्पुरुषे ह्रस्वः . ईषिकतूलं मुञ्जेषीकातूलम् . %% kà÷ãø 4 aø . ## नश् तूल--स्वार्थे क . तूले हेमचश् . ## नश् तूलस्य स्फोटनार्थं कार्मुकम् . तूलस्फोटनार्थे धनुषि (धुनखरा) तूलचापादयोऽप्यत्र शब्दचश् . ## स्त्रीश् तूलनिर्मिता नाली . पिञ्जिकायाम् (पाइज) स्वार्थे क . अत्रैवार्थे स्त्री त्रिकाश् . ## पुश् पिच--मर्दने कुन् तूलप्रधानः पिचुः . तूलवृक्षे (तुलारगाछ) भरतः . ## पुश् तूलसाधनं वृक्षः शाकश् तश् . शाल्मलिवृक्षे . राजनि0 ## स्त्री तूलस्य शर्करेव . कार्पासवीजे रत्नाश् . ## नश् 6 तश् . तूलसूत्रकर्तने (काटनाकाटा) शब्दमाश् तूलसेचनेति चमध्यपाठः प्रमादिकः . ## स्त्री तूल--इन् वा ङीप् . चित्रसाधने स्वनामख्याते पदार्थे सिश् कौश् . ## स्त्री तूली स्वार्थे क . 1 नील्यां 2 वर्तौ च शब्दरश् . तूलीशब्दार्थे 3 लेख्यकूर्चिकायां 4 वीरणादिशलाकायाम् . 5 आवर्तितसुवर्णादेर्द्रवाधारपात्रभेदे (मुचि) . तूल अस्त्यस्य ठन् कापि अत इत्त्वम् . 6 (तोषक्) शय्याभेदे तूलशब्दे उदाश् . %% कुमाश् . %% विश्वः . तूलपूरितशय्या च तूलशय्येत्यर्थः . ## स्त्री तूलोऽस्त्यस्या इनि ङीष् . शाल्मलीवृक्षे भावप्रश् . 2 लक्ष्मणाकन्दे राजनिश् . 3 तूलयुक्ते त्रिश् स्त्रियां ङीप् तूलिफला . ## स्त्री तूलि तूलवत् फलं यस्याः . 1 शाल्मलीवृक्षे रत्नमा0 ## पुश् सौश् तु--बाश् वरच् दीर्थश्च . 1 तूपरशब्दार्थे 2 कषाये रसे अमरः . 3 तद्वति त्रिश् अमरः . ## स्त्री सौश् तु--वाश् वरच् दीर्घः संज्ञायां कन् कापि अत इत्त्वम् . 1 आदक्याम् (अहरहर) 2 सौराष्ट्रमृत्तिकायाञ्च भरतः . ## स्त्री तूवर + गौराश् ङीष् . 1 आढक्याम् 2 सौराष्ट्रमृत्तिकायाञ्च (फिट्किरि) भरतः . ## तुष्टौ भ्वाश् परश् सकश् सेट् . तूषति अतूषीत् . तुतूष . ## त्रिश् तूष्णीं शीलं यस्य . 1 मौनावलम्बिनि . ## त्रिश् तूष्णीं शीलं यस्य शीलेऽर्थे कन् मलोप्रश्च . मौनावलम्बिनि अमरः . @<[Page 3342a]>@ ## अव्यश् तुष्णीम् + अकच्प्रकरणे तूष्ण्णीमः काम् वक्तव्यः वार्तिश् काम् मित्त्वादन्त्यादचः परः . तूष्णीं शब्दार्थे . %% सिश् कौश् . ## अव्यश् तूष्णीं गङ्गा यत्र %% पाश् बहुव्रीह्यर्थे अव्ययीश् . 1 देशभेदे . %% भाश् वश् 135 अश् . तूष्णीङ्गङ्गे इत्यत्र सप्तम्या वा न अम . ## अव्यश् तूष बाश् नीम् स्वरादि . 1 मौने (चुपकरा) अमरः . %% मनुः %% भाश् शाश् 103 अश् . तूष्णींशब्दे उपपदे %% क्त्वाणमुलौ तूष्णीं भूय तूष्णीं भावम् . %% भट्टिः . क्त्वा च इति पाश् वा समासाभावेतूष्णीं भूत्वा . ## पुश् तूष्णीम् + भू--घञ् . तूष्णीम्मवने मौनावलम्बने %% sàø daø %% bhàø ÷àø 103 aø . ## नश् तुस--बाश् तन् दीर्घश्च . 1 रेणौ . 2 जटायाञ्च मेदिश् 3 पापे 4 सूक्ष्मे च शब्दचश् . वि + तूस्त--णिच् . तूस्तस्य हनने . वितूस्तयति तूस्तं केश इत्येके जठीभूताः केशा इत्यन्ये पापमित्यपरे सिश् कौश् . ## नश् तृहि--भावे ल्युट् . हिंसने . ## पुश् स्तेने निघण्टुः रिक्वेत्यत्र पाठान्तरम् तृक्वा त्रिक्वेति वा तत्र पाठः तत्रार्थे . ## गतौ भ्वाश् परश् सकश् सेट् . तृक्षति अतृक्षीत् ततृक्ष . ## पुश् तृक्ष--अच् . काश्यपे ऋषौ तस्यापत्यं गर्गाश् यञ् . तार्क्ष्य गरुडे अरुणे विहगमात्रे च तार्क्ष्यशब्दे दृश्यम् ## पुश् तृक्ष--आकन् . ऋषिभेदे ततोऽपत्ये शिवाश् अण् . तार्क्षाक तदपत्ये . ## पुश् तृक्ष--इन् . त्रसदस्योः पुत्रे ऋषिभेदे . %% çø 8 . 22 . 7 . %% bhàø . ## नश् तृष--क पृषोश् . जातीफले . ## नश् तिसॄणामृचां समाहारः तिस्र ऋचो यत्र वा अच्समाश् वा सम्प्रसारणम् . 1 समानदेवताकानां समानच्छन्दस्कानामृचां त्रये 2 तद्युक्ते अनुवाकसूक्तादौ त्रिश् . %% हेमाद्रिश्राद्धकल्पः . %% कात्याश् श्रौश् 17 . 3 . 8 . सूक्रपरत्वे नश् %% निरुश् 12 . 40 . वा संप्रसारणाभावे त्र्यृचमप्यत्र . ## भक्षे तनाश् उभश् सकश् सेट् . तृणोति तर्णोति तृणुतेतर्णुते . अतर्णीत् अतर्णिष्ट . उदित् तर्णित्वा--तृण्ट्वा . ## नश् तृह--नक् हलोपश्च . 1 नडादौ, खटे (खड) . अमरः . %% नैषश् . %% माघः . तृणस्यायं शिवाश् अण् . तार्ण तृणजन्ये वह्नौ पुश् %% जगदीशः . तृणसम्पन्धिमात्रे त्रिश् . घोषादिश् उत्तरपदस्थे तृणशब्दे पूर्वपदमाद्युदात्तम् . ग्रामतृणमित्यादि . समूहार्ये पाशाश् य . तृण्या तृण्समूहे स्त्री तत्र भवः . उत्कराश् मत्वर्थे छ नडाश् कुक् च . तृणकीय तृणभवे त्रिश् . स्वल्पं तृणं कन् . तृणक स्वल्पतृणे %% bhàø àø 93 aø . स्वार्थे क . तत्रार्थे . ## पुश् तृणमिव कर्णोऽस्य . ऋषिभेदे ततः शिवाश् अपत्यादौ अण् . तार्णकर्ण तद्गोत्रापत्ये . यस्काश् बहुषु अणो लुक् . तृणकर्णास्तद्गोत्रापत्येषु बश् वश् . ## नश् तृणानां समूहः दूर्वाश् काण्डच् . तृणसमूहे ## नश् तृणजातं कुङ्कुमम् . सुगन्धद्रव्यभेदे राजनिश् . %% राजनिश् तद्गुणा उक्ताः . ## स्त्री तृणाच्छादिता कुटी शाश् ta0! तृणाच्छादिते गृहे त्रिकाश् . तृणकुटीरादयोऽप्यत्र (कुडेघर) . ## पुश् तृणमयः कूर्मः . तूम्ब्यां शब्दमाश् . ## पुश् तृणेषु केतुरिव श्रेष्ठत्वात् असारत्वाद् बा . 1 वंशवृक्षे, 2 तालवृक्षे, तृणद्रुमतृणध्वजावप्यत्र . राजनिश् . स्वार्थे क . तत्रार्थे . ## पुश् तृणमिव गण्डोऽस्य . उच्चिङ्गटे (उच्चिङडा) कीटभेदे मेदिश् . ## स्त्री तृणमिव गोधा . 1 गोधाकृकलासे मेदिश् 2 तृणजलौकायाञ्च . ## नश् तृणमिव गौरं पीतम् . तृणकुङ्कुमे राजनिश् . ## स्त्री तृणमिव ग्रन्थिरस्य . स्वर्णजीवन्त्याम् राज0 ## पुश् तृणं गृह्लाति ग्रह--णिनि 6 तश् . नीलमणौ राजनिश् . @<[Page 3343a]>@ ## puø तृणेषु चरति चर--अच् . 1 गोमेदमणौ 2 तृणचारिमात्रे त्रिश् . ## त्रिश् तृणं जम्भो भक्ष्यमस्य तृणमिव जम्भोदन्तोऽस्य %% पाश् कृतसमासान्तः निश् . तृणभक्षके तृणतुल्यदन्तयुक्ते च . शब्दकल्पद्रुमे अदन्तोक्तिः प्रामादिकी पाश् सूश् नान्ततयैव निपातनात् . ## स्त्रीश् तृणाकारा तृणजाता वा जलायूका जलौकाभेदे . %% शतश् व्राश् 14 . 72 . 4 . तृणजलूकादयोऽप्यत्र स्त्री %% भागश् 4 . 29 . 76 . ## तृणजलौकायाः यथा अपरदेशसंयोगानन्तरं पूर्धदेशवियोगस्तत्तुल्ये जीवस्यापरदेहसंयोगेन पूर्वदेहपरित्यागरूपे न्याये . स च नैयायिकानां तृणजलयूकाशब्दे दर्शितश्रुत्या कल्पितः . तदेतन्मतं शाश् भाश् आशङ्क्य तन्मूलश्रुतेरन्यार्थत्वं प्रदर्श्यदुषयित्वा छाश् उश् पञ्चाग्निविद्युक्तोश्रुतेः अन्यविध एव संसरणप्रकार उक्तः . यथा %% इत्युपक्रमे %% . %% रत्नप्रश् . ## स्त्री तृणमेव जातिः . उलपादौ (खड) . ## नश् तृणेषु मध्ये ज्योतिः ज्योतिष्मतः . रात्रौ प्रकाशवत्यां ज्योतिष्मत्यां लतायाम् शब्दार्थचिश् . ## स्त्री तृणमिव तायते ताय--क्विप् . 1 धनुषि तृणस्य भावः तल् . 2 तृणत्वे च मेदिश् . ## पुश् तृणमिव द्रुमः असारत्वात् . 1 नारिकेले, 2 ताले, 3 गुवाके, 4 ताल्यां, 5 केतक्यां, 6 खर्जूरे, 7 हिन्ताले, 8 खर्जूर्याञ्च . %% अमरः . ## नश् तृणमिव धान्यं अकृष्टोत्पन्नत्वात् शाकश् तश् . 1 नीवारे, अमरः 2 श्यामाकादौ च . ## पुश् तृणेषु ध्वज इव . 1 तालवृक्षे 2 वंशवृक्षे च अमरः ## पुश् तृणाकारः निम्बः . नेपालनिम्बे किराततिक्ते (चिराता) राजनिश् . ## पुश् तृणं पाति--pà ka . gandharvabhede . %% bhàø àø 123 aø . gandharvoktau . ## नश् तृणरूपाणां पञ्चानां मूलम् . कशेरुशररामवाणकर्कटकात्मके पञ्चमूले वैद्यकम् . ## स्त्री तृणस्येव पत्रमस्त्यस्याः ठन् . इक्षुदर्भायां राजनिश् . ## स्त्री तृणमिव पत्रमस्याः गौराश् ङीष् . गुण्डाशिन्यां राजनिश् . ## स्त्री तृणस्येव पादोऽस्याः अन्त्यलोपः कुम्भपश् ङीषि पद्भावः . तृणतुल्यमूलयुक्तायां लतायाम् . ## नश् तृणस्येव पीडा यत्र . युद्धभेदे %% भाश् सश् 22 अश् . ## नश् तृणजातं पुष्पम् . तृणकुङ्गुमे 1 गन्धद्रव्यभेदे राजनिश् . तृणमिव पुष्पमस्याः ङीप् . 2 सिन्दूरपुष्पीवृक्षे स्त्री राजनिश् . ## स्त्री तृणनिर्मिता पुली . चञ्चायां (चांच) हाराश् स्वार्थे क . तृणपुलिकाऽप्यत्र स्त्री मेदिश् . ## पुश् तृणग्राहको मणिः शाश् तश् . तृणग्राहिणि मणिभेदे हाराश् . ## पुश् प्रतिभुवि (जामिन्) त्रिकाश् . ## त्रिश् तृणस्य विकारः शराश् मयट् . तृणविकारे %% bhàø àø 145 aø . स्त्रियां ङीप् . ## पुश् तृणेषु राजते राज--अच् 6 तश् टच् समाश् वा . तालवृक्षे अमरः . ## स्त्री तृणरूपा वल्वजा . वल्वजायां राजनिश् . ## ऋषिभेदे %% bhàø ÷aø 62 aø . %% bhàø viø 1 3 aø . %% bhàø vaø 263 aø . %% रघुः . ## 6 तश् . तृणविन्दोः ऋषेः सरोरूपे तीर्थे तत्स्थानं भारते उक्तं यथा %% भाश् द 257 अश् . ## नश् 6 तश् . श्यामाके घान्ये रत्नमाश् . ## नश् तृणेषु शीतम् . 1 कत्तृणे गन्धतृणे रत्नमाश् . 2 जलपिप्पल्यां स्त्री राजनिश् . ## नश् 1 तृणमिव शून्यं फलरहितम् . केतकीपुष्पे 2 मल्लिकायाञ्चमेदिश् तयोः फलरहितत्वात्तथात्वम् . तृणेन शून्यम् . 3 तृणरहिते त्रिश् . ## स्त्री तृणं शूलमिव नीक्ष्णाग्रं यस्याः गौराश् ङीष् . लतानेदे . %% (पुष्पाणि) सुश्रुश् . ## पुंस्त्री तृणमपि शोषयति शुष--णिच--अण् उपश् सश् . राजिमत्सर्पभेदे . अहिशब्दे 581 पृष्ठे दृश्यम् ## स्त्री तृणेषु शौण्डिका . लघुकेतकीवृक्षे . पारस्करनिघण्टुः . ## पुश् तृणमिव षट्पदः . (वोलता) वरोले हाराश् . ## स्त्री तृणस्येव सारोऽस्याः . 1 कदल्याम् हाराश् . तस्याः सर्वथाऽसारत्वात्तथात्वम् . ## पुश् तृणे--सिंह इव . कुठारे शब्दार्थकश् . ## पुश् दक्षिणदिक्स्थिते धर्मराजस्य ऋत्विग्भेदे उन्मुचुः प्रमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् . दृढव्य श्चोर्ध्वबाहुश्च तणसोमाङ्गिरास्तथा . मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् . धर्मराजर्त्विजः सप्तदक्षिणां दिशमास्थिताः भाश् अनुश् 150 अश् . ## तृणमिव स्कन्दति स्कन्द--अच् . तृणवच्चलनस्वभावे %% ऋश् 1 . 172 . 3 . ## पुं नश् तृणव्याप्तो हम्यः . तृणव्याप्ते हर्म्ये हारा0 ## पुश् tçõaråpã'ühripaþ . मन्थानतृणे राजनिश् . ## पुश् तृणजातोऽग्निः शाश् तश् . तार्णे वह्नौ त्रिकाश् . %% मनुः . ## पुश् तृणमिवाञ्जनः . कृकलासे त्रिकाश् . ## स्त्री तृणप्रचुराटवी . तृणमये vane hemaø . @<[Page 3344b]>@ ## नश् तृणेषु आढ्यम् . पर्वतजाते तृणे राजनिश् . ## पुश् चतुरर्थ्यां सप्रत्ययनिमित्ते शब्दगण स च गणः पाश् गश् सूश् उक्तो यथा %% . ## नश् तृणेषु अम्लम् . तृणजलवणे राजनिश् . ## पुश् तृणस्यारणेश्च वह्निजनने यथा परस्परनिरपेक्षतया कारणत्वमेवं स्वातन्त्र्येण कारणतासूचके न्यायभेदे . ## पुश् तृणमावर्तयति भ्रमयति आ + वृत--णिच्--अण् . 1 वात्यारूपे वातसमूहे (घूर्णा) 2 तद्वज्जनभ्रामके असुरभेदे pu0 ## नश् तृणेषु असृगिव रक्तत्वात् . तृणकुङ्कुमे राजनि0 ## पुश् तृणमिक्षुरिव मधुररसत्त्वात् . वल्लजायां राजनिश् . ## पुश् तृणमिन्द्र इव . तृणराजे ताले वृक्षे . %% भाश् आनुश् 147 अश् . ## पुश् तृणेषु उत्तमः . उखर्वले तृणे राजनिश् . ## पुश् तृणेषूद्भवति उद् + भू--अच् . 1 नीवारे धान्यभेदे राजनिश् . 2 तृणजाते वह्नौ च 3 तज्जातमात्रे त्रिश् . ## स्त्री तृणजाता उल्का . तृणजायामुल्कायाम् %% हितोश् %% भाश् उश् 34 अश् . ## नश् तृणनिर्मितमोकः . तृणनिर्मिते गृहे (खडेरघर) . हेमचश् . ## नश् तृणात्मकमौषधम् . एलवालुकाख्ये गन्धद्रव्ये शब्दचश् . ## स्त्री तृणानां समूहः पाशाश् य . तृणसमूहे . ## त्रिश् त्रयाणां पूरणः त्रि + तीयत्रेः मंप्रसारणञ्च . त्रयाणां पूरणे . %% %% मनुः . ## पुश् तृतीयेऽह्नि भवः रोगः कन् . तृतीयादनभवे ज्वरभेदे स च %% इत्युक्तलक्षणः . %% सुश्रुतः . ## स्त्री तृतीया प्रकृतिः प्रकारः . स्त्रीपुरुषापेक्षया तृतीये प्रकारे नपु सके अमरः . तत्र तृतीयाप्रकृतिरिति व्यस्तं पदं समस्तत्वे तृतीयप्रकृतिरित्येव स्यात् व्यस्तपाठं दृष्ट्वा शब्दकल्पद्रुमे तृतीयाप्रकृतिशब्दकल्पनं प्रामादिकम् . ## पुश् तृतीयस्य युगस्य द्वापररूपस्य पर्ययः परिवर्तोयत्र काले . द्वापरयुगस्य परिवर्ताधारे कलिसन्धरूपे काले %% भागश् 1 . 4 . 15 श्लोश् . इतः परं किं भविष्यतीति द्वापरे सन्देहे जाते इत्यर्थः तेन न विरोधः . ## नश् सूयते सोमोऽस्मिन् कर्मश् . कालत्रये सवनत्रयोपेताग्निष्टोमादेः तृतीये सवने . तद्विधानादि ताण्ड्यश् ब्राश् 1 . 6 . 17 भाष्ये उक्तं यथा %% %% कात्याश् श्रौश् 9 . 6 . 18 प्रातः सवने यान्युच्चैः कर्माणि प्रैषोच्चारणादीनि तान्यपि प्रथमस्वरेणैव कार्याणि %% शाखान्तरात् . अतश्चाग्नीदग्नीन्विहरेत्यादयः प्रैषा आश्रावणादयश्च प्रथमस्वरेणैव प्रयोज्याः कर्कः . %% 19 सूश् %% कर्कः . %% 20 सूश् %% कर्कः . ## स्त्री तृतीय + टाप् . 1 चन्द्रमण्डलस्य तृतीयकलाक्रियायां 2 तदुपलक्षिते कालभेदे च तत्र व्रतादिकालव्यवस्थादि तिथिशब्दे 3290 पृश् दर्शितम् . जन्मनक्षत्रापेक्षया 3 तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च . ## त्रिश् तृतीय + डाच् + कृ--क्त . 1 त्रिगुणं कृष्टे त्रिवारकृष्टे क्षेत्रादौ . ## पुंनश् कर्मश् . वानप्रस्थाश्रमे . %% संवर्तसश् . ## त्रिश् तृतीय + अस्त्यर्थे इनि . तृतीयभागार्हे . %% मनुः . दक्षिणागोशतविभागे . ## त्रिश् तृद--बाश् सुक् . हिंसके . %% çø 7 . 18 . 7 . %% . bhàø 2 राजर्षिभेदे %% ऋश् 7 . 18 . 13 . तृत्सुं राजर्षिभेदम् भाश् . ## हिंसायां भ्वाश् पश् सकश् सेट् . तर्दति अतर्दीत् ततर्द . प्रतर्दनः . ## अनादरे रुश् उभश् सकश् सेट् . तृणत्ति तृन्ते . इरित् अतर्दीत् अतृदत् अतर्दिष्ट . उदित् तर्दित्वा तृत्त्वा . %% भट्टिः %<ऋतस्य श्लोको वधिरा tatarda>% çø 4 . 23 . 8 %% harivaüø 134 aø . %% %% भट्टिः . ## त्रिश् तृद--बाश् kilac . 1 bhedake 2 bhinne ca . %% çø 10 . 94 . 11 . %% bhàø . ## प्रीणने तुश् परश् सकश् सेट् . तृपति तृम्पति अतृग्मीत् अतृपीत् . ततृम्प ततृप . ## प्रीणने तुश् पश् सकश् सेट् . तृफति तृम्फति अतृम्फीत् अतृफीत् ततृम्फ ततृफ . ## हिंसे तश् पश् सकश् सेट् क्ता वेट् . तृंहति ऌदित् अतृहत् . ततृंह ततृहतुः ततृंहतुः . ## प्रीणने स्वाश् परश् सकश् सेट् . तृप्नोति अतर्पीत् . ततर्प . ## सन्दीपने प्रीणने च वा चुराश् उभश् पक्षे भ्वाश् परश् सकश् सेट् . तर्पयात ते तर्पति अततर्पत्त अतीतृपत् त . अतर्पीत् . ततर्प ततर्पथ . ## प्रीणने दिश् परश् सकश् वेट् इरित् . तृप्यति अतर्पीत् अत्राप्सीत्--अर्ताप्सीत्--अतृपत् . ततर्ष . ## प्रीणने तुश् परश् सकश् सेट् . तृपति अतर्पीत् . %% çø 2 . 11 . 15 . ## puø तृप . चन्द्रे उणादिश् . ## स्त्री तृप--कानच् . 1 लतायाम् 2 उणाश् संक्षिप्तसा0 ## नश् तृप--कलच् . 1 उपले प्रस्तरे . %% ऋश् . 10 . 89 . 5 . तृपलप्रभर्मा ग्रावादिभिः क्षिप्रप्रहारी भाश् . 2 त्रिफलायाञ्च . ## त्रिश् तृप--क्त . 1 तृप्तियुक्ते . %% भाश् va058 अश् . %% पुश् . ## त्रिश् तृप--क्तिन् . भोजनादिना आकाङ्क्षितानिवृत्तौ %% मनुः %% रघुः . ## त्रिश् सुखाश् अस्त्यर्थे इनि तृप्तमनेन इष्टादिश् इनि वा . 1 तृप्तियुक्ते स्त्रियां ङीप् . 2 उदके निघण्टुः . ## त्रिश् तृप--क्नु . तृप्तिशीले . ## पुश् तृप--रक् . 1 पुरोडाशे उज्ज्वलदश् . 2 तर्पके त्रिश् %% çø 8 . 2 . 5 %% bhàø 3 दुःखे नश् ततः असहने आलु . तृप्रालु तदसहने . %% सिश् कौश् . 4 घृते नश् उणादिश् . ## प्रीणने तुदाश् परश् सकश् सेट् . तृफति अतर्फीत् . ततर्फ . तृफतेरपि कलच् इत्युज्ज्वलदत्तः . दुर्गादासस्तु अयं मुचादित्वभ्रान्त्या तृम्फतीत्युदाजहार . तच्चिन्त्यं पाश् मुचादिमध्ये तृफधातोरनुत्कीर्तनात् उज्ज्वलदत्तेन तृफते रिति निर्देशाच्च . मुचादयश्च सिश् कौश् 1562 आदौ दृश्याः . तृम्फादिशब्दे दृश्यः . ## स्त्री तृफ--कलच् . त्रिफलायाम् उज्ज्वलदश् . ## स्त्री तृफ--कू . सर्पजातौ उणादिश् . ## %% पाश् धातुपाठोक्ते धातुगणभेदे . ## तृष्णायां दिवाश् परश् सकश् सेट् . तृष्यति इरित् अतृषत् अतर्षीत् . ततर्ष . %% . %% %% भट्टिः . ## स्त्री तृष--सम्पश् क्विप् वा टाप् . 1 आकाङ्क्षायां 2 पिपासायां 3 कामकन्यायाञ्च शब्दरश् . 4 लाङ्गलीवृक्षे शब्दचश् %% हितोपश् . %% भाश् आश्वश् 55 अश् . %% ऋतुश् . ## स्त्री 6 तश् . तृष्णाधारे क्लोमनि शब्दचश् तृष्णाशब्दे चरकवाक्ये क्लोम्नस्तत्स्थानत्वं दृश्यम् . ## नश् तृषां हन्ति हन--ड . 1 जले 2 मधुरिकायां (मौरी) स्त्री शब्दच0 @<[Page 3346b]>@ ## त्रिश् तृषा जातास्य तारश् इतच् . 1 तृष्णान्विते हेमचश् %% हरिवंश् 92 अश् . ## स्त्री तृषित उत्तरः यस्याः . अशनपर्ण्याम् शब्दचश् . ## नश् तॄ--तुर--वा सुक् पृषोश् . 1 क्षिप्रे निघण्ठुः . 2 तद्वति त्रिश् स्त्रियामुदन्तगुणचलनत्वात् ङीप् . %% çø 4 . 4 . 1 . %% bhàø . %% çø 4 . 7 . 11 . ## त्रिश् तृष--क्त वेदे बाश् इडभावः . 1 दाहजनके %% çø 10 . 85 . 34 . %% bhàø . ## स्त्री तृष्टं दाहममयति गमयति अम णिच्--अच् 1 नद्याम् %% ç010 . 75 . 6 . %% भाश् . ## त्रिश् तृष नजिक् . 1 लुब्धे अमरः . %% çø 1 . 85 . 11 . ## strãø तृष नाकिच्च . 1 पिपासायां, 2 लोभे, 3 अप्राप्ताभिलाषे च अमरः 4 रोगभेदे . तन्निदामादि भावप्रश् उक्तं यथा %% . नराणां चितं स्वस्थान एव सञ्चितं पित्तं सवातं पित्तविवर्धनैः कद्वम्लोष्णादिभिः कुपितम् . भयश्रसाभ्यां बलसङ्क्षयादुपवासादेश्च त्वातः कुपितः . तद्द्वयं ऊर्ध्वं प्रसरत् तालुप्रपन्नं सत् पिपासां जनयेत् . न केवलं तालुन्येव दूषिते तृष्णा भवति किन्तु जलवाहिस्रोतःस्वपि . अत आह . स्रोतः स्वित्यादि . नन्वत्र बहुवचनमयुक्तम् . यतो जलवहे द्वे स्रोतसी सुश्रुतेनोक्ते . उच्यते . तयोरेवानेकप्रतानयोगान्न दोषः . अपांवाहिषु स्रोतःस्विति जिह्वादेरप्युपलक्षणम् . यत आह चरकः . %% . सङ्ख्यामाह तिस्र इत्यादि . तृष्णायाः सामान्यं लक्षणमाह . %% . शङ्खशिरःसु शङ्खयोः शिरसि च . स्रोतो निरोधः . पित्तजामाह %% . विलापः प्रलापः प्रततश्च शोषः अविरतश्च शोषः . शीताभिनन्दः शीतेच्छा . परिधूपनं कण्ठाद्धूमनिर्गम इव . कफजामाह . %% . अग्नौ जठराग्नौ . कफसंवृते स्वकारण कुपितेन कफेनोपरिष्टादाच्छादिते . वास्पावरोधात् अग्नेरुष्मावरोधात् . अवरुद्धानलोष्मणाम्बु वहस्रोतःशोषणात् बलासेन कफेन नरस्य तृष्णा भवेत् . तया तृष्णया अर्दितः पीडितः शुष्यति कृशो भवति . क्षतजामाह . %% . क्षतस्य शस्त्रादिक्षतयुक्तस्य . रुक् पीडा . क्षयजामाह . %% . रसक्षयलक्षणानि सुश्रुतेनोक्तानि %% . व्यवस्येत् जानीयात् . आमजामाह . %% . भुक्तोद्भवामाह . %% . लवणञ्चेति चकारात् कटु च . उपसर्गजामाह %% . शोषिणी धातुशोषिणी . उपसर्गानाह . %% . तद्युक्तायां अरिष्टत्वञ्चाह %% . आदिशब्दादतीसारादीनां ग्रहणम् . अतिप्रसक्ताः निरन्तराः . घोरोपद्रवयुक्ताः अतीव मुखशोषादियुताः . तृष्णाशब्दस्य वरुत्रीशब्देन द्वन्द्वे उभयपदे प्रकृतिखरः . ## पुश् तृष्णायाः क्षयो यत्र . 1 शान्तिगुणे हेमचश् . 6 तश् . 2 पिपासानाशे च . ## पुश् 6 तश् . 1 पर्पटे राजनिश् . 2 तृष्णानाशके च . ## त्रिश् तृष्णा + अस्त्यर्थे आलु . तृष्णायुक्ते . %% सुश्रुश् . ## त्रिश् तृष--ऋदुपधत्वात् क्यप् . 1 लोभ्ये 2 एषणीये . भावे क्यप् . 3 लोभे नश् . तृष्यमस्त्यस्य मतुपि वेदे दीर्घः . तृष्यावत् . तृष्णायुक्ते . %% ऋश् 7 . 103 . 3 . तृष्यावतस्तृष्णावतः भाश् . ## हिंसे तुश् परश् सकश् वेट् . तृहति अतर्हीत् अतृक्षत् . ## हिंसे वा चुश् उश् पक्षे रुधाश् परश् सकश् वेट् . तर्हयति ते तृणेढि अततर्हत् त अतीतृहत् त अतर्हीत् अतृक्षत् . %% भट्टिः . ## तरणे प्लवने अभिभवे च भ्वाश् पश् सकश् सेट् . तरति अतारीत् . ततार . %% तरति शोकमात्मविद् श्रुतिः शतश् ब्राश् 14 . 7 . 1 . 22 %% कुमाश् %% नैषश् . तेरतुः . तरीरिता तरि(री)ष्यति . तीर्यात् . तरीतुं तरितुं तीर्त्वा तीर्यते . तारयति तितीर्षति . %% रघुः . ताञ्च तर्तुं प्रयच्छामीमित्यत्रार्षः इडभावः . अति + अतिक्रम्य गमने . %% हितोश् . %% भाग08 . 5 . 30 . यङ्लुङोरूपम् . वि + अति + विशेषेण अतिक्रमे . %% गीता . अभि + उल्लङ्घने . %% भाश् द्रोश् 280 . अब + अवनमने . %% कुमाश् . अवतारः . %% मालविकाग्निश् . उद् + उत्थाने अकश् . %% रघुः . उल्लङ्घने सकश् . %% %% भट्टिः . निम् + निःशेषेण तरणे . %% भाश् वश् 15566 श्लोश् . वि + दाने . %% %% 1 किराश् . सम् + सम्यक् तरणे (सांतार देओया) . @<[Page 3348a]>@ ## अव्यश् तम--वाश् डे . 1 त्वयेत्यर्थे त्रिकाश् . 2 गौर्यां तेनशब्देदृश्यम् ## स्त्री तिज--पुंसि घ जस्य गः . अप्रसिद्धदेवताभेदे . %<शादं दद्भिरवकां दन्तमूलैर्मृदं वर्स्वैस्तेगां दंष्ट्राभ्याम्>% यजुश् 15 . 1 . %% वेददीपः . ## निशाने पालने च भ्वाश् परश् सकश् सेट् . तेजति अतेजीत् . तितेज . ## नश् तेजसे फलमस्य तेजः फलति--फल अच् वा . (तेजबल) वृक्षभेदे %% भावप्रश् . ## पुश् तेजयति शस्त्रमग्निं वा तिज--णिच्--ल्यु . 1 वंशे 2 मुञ्जे च अमरः संज्ञायां कन् . 3 शराभिधे तृणे, करणे ल्युट् . ङीप् . 4 मूर्वायां, 5 ज्योतिष्मत्याञ्च स्त्री ङीप् . राजनिश् . 6 शस्पे अमरः . ## नश् तेजयति तिज--णिच्--अच् तेजं पत्रमस्य . (तेजपात) ख्याते वृक्षभेदे . %% भावप्रश् . ## पुश् तिज--करणे कलच् . कपिञ्जलपक्षिणि राजनिश् . ## तश् तिज--भावे करणादौ असुन् . 1 दीप्तौ 2 प्रभावे 3 पराक्रमे 4 रेतसि च मेदिश् . 5 देहजकान्तौ 6 नवनीते 7 वह्नौ च हेमचश् . 8 सुवर्णे 9 मज्जनि 10 पित्ते च राजनिश् . साश् दश् उक्ते सात्विके अधिक्षेपापमानादेरसहनरूपे 11 नायकगुणभेदे यथा %<शोभा विलासो माधुर्यङ्गाम्भीर्यं धैर्यतेजसी . ललितौदार्यमित्यष्टौ सत्वजाः पौरुषा गुणाः>% इत्युद्दिश्य %% साश् दश् लक्षितम् . 12 सारे %% सुश्रुश् 13 प्रागल्भ्ये 14 पराभिभवसामर्थ्ये . 15 परैरनभिभाव्यत्वे . 16 अप्रतिहताज्ञत्वे . 17 चैतन्यात्मके ज्योतिषि . 18 स्त्रीबालकादिभिर्मूढैरनभिभाव्यत्वे . 19 सत्वगुणजाते लिङ्गदेहे . 20 हयवेगे . तेजोनाम दर्पापरानामा सत्त्वगुणविकारः प्रकाशकोऽन्तः नारविशेषः . यथाह भोजराजः %% . तच्च द्विविधम् . सततोत्थितं भयोत्थितञ्चेति . यथाह स एव %% . शब्दस्पर्शतन्मात्र सहिताद्रूपतन्मात्रादुत्पन्ने शब्दस्पर्शरूपगुणे 21 तृतीये महाभूते . यथा %% भाश् आश्वश् उष्णस्पर्शवत्तेजः . %% तर्कसंग्रहः %% इति भाषापश् . उपचारात् 22 तेजस्विनि च . %% %% भाश् ànu05017 श्लोश् . स्वपरप्रकाशकं तेजः अन्धकारविरोधि तल्लक्षणञ्च शुक्लभास्वररूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् . तेजसो गुणादिकमग्निशब्दे 48 पृश् दृश्यम् . %% माघः . भुक्ततेजसः कार्यञ्च छाश् उश् दर्शितं तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमं स मज्जा योऽणिष्ठः सा वाक् . %% तेजोभूतञ्च वायुकार्यमपां कारणञ्च . यथोक्तं %% छाश् श्रुतिः 23 रजोगुणे तैजसशब्दे दृश्यम् तेजसा निर्वृत्तः अण् तेजोजन्ये त्रिश् . तेजसं + अस्त्यर्थे विनि . तेजस्विन् मतुप् मस्य वः तेजस्वत् . तेजोविशिष्टे त्रिश् स्त्रियां सर्वत्र ङीप् . तैजसी तेजस्विनी तेजस्वती . 24 वीर्ये च . ## त्रिश् तेजः करोति कृ--हेत्वादौ ट . तेजोहेतौ द्रव्ये स्त्रियां ङीप् . ## त्रिश् तेजसि साधु यत् . तेजःसाधने %% तैश् सश् 2 . 3 . 13 . 1 . ## त्रिश् तेजस + अस्त्यर्थे मतुप् मस्य वः . तेजोयुक्ते %% तैत्तिश् 1 . 7 . 7 . 3 . स्त्रियां ङीप् सा च 2 गजपिप्पल्यां शब्दरत्नाश् 3 चविकायां रत्नमाला 4महाज्योतिष्मत्यां राजनिश् . अत्र संज्ञात्वेन सान्तत्वात् सस्य पदत्वाभावे तेजोवतीत्यपि तत्रार्थे . ## त्रिश् तेजस् + अस्त्यर्थे विनि . तेजोयुक्ते %% माघः . स्त्रियां ङीप् . सा च 2 ज्योतिष्मतीलतायां शब्दरश् . 3 महाज्योतिष्मतीलतायाम् राजनिश् . %% भावप्रश् . ## त्रिश् तिज--णिच्--क्त . शाणिते तीक्ष्णीकृते अमरः ## त्रिश् तेजस्विन् + अतिशये इष्ठन् विनेर्लुकि डिद्भावः . अतिशयेन तेजस्विनि . %% ऋश् 1 . 53 . 8 . ## त्रिश् तेजस्विन् + अतिशये ईसुन् विनेर्लुकि डिद्भावः . अतितेजस्विनि . %% भागश् 10 . 33 . 29 . स्त्रियां ङीप् . ## पुश् रौद्राश्वनृपस्य putrabhede . %% ityupakrame . %% bhàø àø 94 aø . ## तीर्थभेदे शिवपुश् दृश्यम् . ## पुश् तेजो मथ्नाति मन्थ--अण् . गणिकारिकायाम् . रत्नमाश् . ## त्रिश् तेजस् + प्रचुरार्थे विकारे वा मयट् . 1 तेजःप्रचुरे 2 तेजोविकारे 3 ज्योतिर्मये च . स्त्रियां ङीप् . %% इति छाश् उश् श्रुतिः . %% मनुः . ## स्त्री तेजसां सत्त्वगुणानां màtràü'÷aþ . इन्द्रियेषु भूतानां सात्विकांशेभ्य एव तेषामुत्पत्तिः सांख्यसिद्धा . ## पुश् तेजस्तेजस्वती मूर्तिर्यस्य . 1 सूर्ये 2 तेज आत्मके 3 तेजः प्रचुरे च त्रिश् . %% मनुः . ## नश् तेजः मर्वप्रकाशकं चैतन्यं रूपं स्वरूपं यस्य . ज्योतीरूपे प्रकाशात्मके ब्रह्मणि %% ब्रह्मवैश् पुश् . 6 तश् . 2 तेजसो रूपे च अग्निशब्दे तद्रूपं दर्शितम् . ## त्रिश् तेजस् + अस्त्यर्थे मतुप् मस्य वः बाश् न पदत्वम् . तेजोयुक्ते स्त्रियां ङीप् . सा च (तेजस्वत्) शब्दोक्तार्थेषु . %% मत्स्यपुश् . अग्न्यावाहनमन्त्रः ## पुश् उपनिषद्भेदे उपनिषच्छब्दे दृश्यम् . ## पुश् तेजोयुक्तः वृक्षः शाश् तश् . क्षुद्राग्निमन्थवृक्षे राजनिश् . ## नश् तेजसः वीर्यस्यानुरूपं वृत्तम् . वीर्यानुरूपचरिते . %% मनुः . ## स्त्री तेजः ह्वयते स्पर्धते ह्वे--क . तेजस्विन्यां लतायाम् भावप्रश् . %% सुश्रुश् . ## स्त्री देवताभेदे %% यजुश् 25 . 2 . %% वेददीश् . ## अश् तद् + बाश् एन . 1 तद्धेतुनेत्यर्थे भरतः . ते इति न इति शब्दौ यत्र . 2 गानाङ्गभेदे पुश् . %% सङ्गीश् दाश् . ## कम्पे, च्युतौ च भ्वाश् आश् अकश् सेट् . तेपते अतेपिष्ट . तितेपे . ऋदित् . अतितेपत् त . ## पुश् तिम--घञ् . आर्द्रीभावे . अमरः . ## नश् तिम--ल्युट् . 1 आर्द्रीकरणे . कर्मणि ल्युट् . 2 व्यञ्जने . अमरः . आधारे ल्युट् ङीप् . 3 चूल्लीभेदे हेमचश् . ## पुश् नृपभेदे ततः राजन्याश् विषये देशे वुञ् . तैलवक तेलुनृपविषये देशे . ## क्रीडने भ्वाश् आश् अकश् सेट् . तेवते अतेविष्ट . तितेवे . ऋदित् अतितेवत् त . ## नश् तेय--भावे ल्युट् . 1 क्रीडायाम् . आधारे ल्युट् . 2 केलिकानने हेसचश् . ## पुश् तिङां व्याख्यानः ग्रन्यः अञ् . तिङांव्याख्याने ग्रन्थे ## नश् तेजसो विकारः अण् . 1 घृते, 2 धातुद्रव्यमात्रे च . साङ्ख्योक्ते 3 रजोगुणोत्पन्ने त्रिश् . %% पदार्थादर्शधृतवाक्यम् . %% साश् काश् . %% इतितश् कौश् . तिज निशाने इत्यस्मादसुन् तेन तेजसा कृतः तैजसः रजसश्च सत्वतमसोः स्वस्वतेजकार्यसमर्थत्वकरणरूपतैक्ष्ण्यकरणगुणयोगात् तेजःपदाभिधेयता इति तदाशयः %% शाश् तिश् . सत्त्वगुणस्य प्रकाशकत्वात् %% वेदान्तपश् . 4 तीर्थभेदे नश् . %% भाश् शश् 47 अश् एतद्व्यष्ट्यु पहितं चैतन्यं तैजसो भवति . तेजोमयान्तःकरणोपहितत्वात् वेन्दान्तसारोक्ते 5 चैतन्यभेदेपुश् . ## स्त्री तैजसं धातुद्रव्यमावर्त्यतेऽत्र à--वृत णिच्--आधारे ल्युट् ङीप् . मूषायाम् . (मुची) अमरः ## पुश् ऋषिभेदे ततः तिकाश् अपत्ये फिञ् . तैतलायनि तदपत्ये पुंस्त्री . ## त्रिश् तितिक्षा शीलमस्य छत्रादिश् ण . तितिक्षाशीले . ## पुंस्त्रीश् तितिक्षस्य ऋषिभेदस्य गोत्रापत्यं गर्गायञ् . तितिक्षर्षिगोत्रापत्ये तस्य छात्राः कण्वाश् अणि यञो लोपः . तैतिक्षाः तैतिक्ष्यस्य छात्रेषु बश् वश् . ## पुंस्त्रीश् तैत्तिर पृषोश् . (तितिर) खगे राजनिश् . स्त्रियां ङीष् . ## पुश् 1 गण्डकपशौ . 2 ववादितश्चतुर्थे करणे नश् मेदिश् . 3 देवे च . %<शक्तिसदृशेन दानेनावाधितधरणीतलतैतिलगणः>% दशकुश् . तैतिलशब्दस्य कद्रूशब्देन समासे पूर्वपदप्रकृतिस्वरः . ## पुश् गोत्रप्रवर्तकर्षिगणस्थप्रवरभेदे . ## नश् तित्तिरीणां समूह अण् . तित्तिरखगसमूहे . तित्तिर + स्वार्थे अण् . (तितिर) खगभेदे पुंस्त्री राजनिश् . गण्डकपशौ च मेदिश् . ## पुश् कुकुरवंश्यनृपभेदे . कुकुरस्य सुतो धृष्णुर्धृष्णोऽस्तु तनयस्तथा . %% . हरिवश् 38 अश् . 2ऋषिभेदे . आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः भाश् शाश् 338 अश् . 2 कृष्णयजुःप्रवर्तके ऋषिभेदे . ## पुश् बश् वश् तित्तिरिणा प्रोक्तमधीयते छण् . 1 तित्तिरिप्रीक्तशाखाध्येतृषु स्वार्थे क . तैत्तिरीयकास्त्रत्रार्थे . यजुःशाखाभेदे . तन्नामनिरुक्तिः यथा . %% भागश् 12 . ## त्रिश् तिन्तीडिकेन संस्कृतम् कोपधत्वात् अण् . तिन्तिडीकसंस्कृतव्यञ्जनादौ . तस्य विकारः कोपधत्वात् अण् . 2 तिन्तिडीकविकारे च . ## तिमिरमेव अण् . नेत्ररोगभेदे %% सुश्रुश् . तैमिरो रोगोऽस्त्यस्य ठन् तैमिरिकः . तिमिररोगक्ते . %% सुश्रुश् . %% कादश् . ## नश् तीरे भवः अण् . कूलत्थे राजनिश् . ## स्त्री तीरे नमति नम--बाश् ड ततः स्वार्थे अण् गौराश् ङीष् . कुनील्यां रागदे क्षुपभेदे . ## त्रिश् तिरश्चामिदम् तिर्यच् अण् + भत्वात् तिरश्चादेशः . तिर्यग्जातिसम्बन्धिनि ## त्रिश् तीर्थे दीयते कार्यं वा व्युष्टाश् अण् . 1 तीर्थे देये 2 तीर्थकार्ये च तीर्थात् आयस्थानादागतः शुण्डिकाश् अण् . तीर्थरूपायस्थानादागते द्रव्यादौ च . ## त्रिश् तीर्थे देशे भवः धूमाश् वुञ् . तीर्थदेशभवे . ## त्रिश् तीर्थं सिद्धान्तनिश्चयं नित्यमर्हति छेदाश् ठञ् . 1 तीर्थसिद्धान्ताभिज्ञे शास्त्रकरे कपिलकणादादौ तीर्थं वेत्ति ठञ् वा . 2 सिद्धाभिज्ञे . तीर्थे भवः ठञ् . 3 तीर्थभवे . %% भाश् वश् 85 श्लोश् . ## त्रिश् तीर्थ + चतुरर्थ्याश् सङ्काश् ण्य . तीर्थसमीपादौ . ## त्रिश् तिरश्चामयनं सत्रभेदः तदेव ठञ् . सत्रभेदे . %% श्रुतिः . ## त्रिश् तिर्यग्योनेरिदम् + अण् . तिर्यग्योनीनां पश्वादीनां मम्बन्धिनि सर्गभेदे . %% साश् काश् तैर्यग्योनश्च पञ्चधा भवति पशुमृगपक्षिसरीसृपस्थावरात्मकः तश् कौश् . तत्र भवः अण् . तद्योनिभवे . %% मनुः . ## नश् तिलस्व तत्सदृशस्य वा विकारः अञ् . तिलसर्षपादिजनिते स्नेहद्रव्यभेदे . तल्लक्षणादिकं भावप्रश् उक्तं यथा तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् . तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम् . अथ तिलतैलगुणाः %% . ननु वृंहण लेखनयोः कथं सामानाधिकरण्यमित्यत आह . %% . सर्षपतैलगुणाः . %% . राजिकातैलगुणाः %% . राजिकयोः (कृष्णाराई) (आरक्तराई) द्वयोः . तुवरी (तोरी) तैलगुणाः %% . अतसीतैलगुणाः अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत् . कटुपाकमचक्षुष्यं वल्यं वातहरं गुरु . मलकृद्रसतः स्वादु ग्राहि त्वग्दोषनुद्थनम् . वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे . अनुपानविधौ चापि प्रयोज्यं वातशान्तये . वररोः तैलगुणाः कुसुम्भतैलमम्लं स्यादुष्णं गुरुविदाहि च . चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम् . अथ (खाखस) वीजतैलस्य गुणाः . %% . एरण्डतैलगुणाः %% . रालतैलगुणाः %% . सर्वतैलगुणाः %% . %% कर्मलोचनश् . %% तिथ्याश् तश् वारविशेषे तैलग्रहणफलं यथा . %% ज्योश् तश् . %% वैद्यकश् . अल्पे कन् . तैलक स्वल्पतैले नश् . ## पुश् तिलस्यायम् अण् तैलः तिलसम्बन्धी कन्द इव कन्दोऽस्य . तिलचित्तपत्रके वृक्षभेदे %% राजनि0 ## पुश् तैलात् तिलसम्बन्धिनः कल्काज्जायते जनड . तिलकल्कजाते (तैलेर काट) तैलकिट्टे राजनिश् . ## पुश् तैलं करोति कृ--अण् (तेली) (कलु) इति प्रसिद्धे वर्णसङ्करे चाक्रिके तैलिनि . स च कोटकस्त्रीगर्भे कुम्भकाराज्जातः सङ्कीर्णजातिभेदः ब्रह्मवैश् ब्रह्मख0 ## नश् 6 तश् . तैलमले (काट) इति ख्यातेः ## पुश् कीटभेदे राजनिश् . ## नश् तिलकस्य भावादौ पुरोहिश् यक् . तिलकभावे . ## पुश् श्रीशैलं तु समारभ्य चोलेशान्मध्यभागतः . तैलङ्गदेशो देवेशींत्युक्ते 1 देशे . 2 तत्रस्थे जने बश् वश् . शब्दरत्ना0 ## स्त्री तैलं चोरयति चुर--ण्वुल् पृषोश् . तैलपायिकायाम् (तेलापोका) . पृषो0! तैलचौरिकासूत्रे . ## तैलपूर्णा द्रोणी शाश् तश् . %% राजभल्लभः . ## नश् तैलोपयोगि धान्यं सतुषं शस्यम् . तिलोऽतसी च तोरी (डी) च त्रिविधश्चापि सर्षपः . द्विधा राजी खसञ्चैव वीजं कौसुम्भसम्भवम् . एतानि तैलधान्यानीत्युक्तेषु तिलादिषु . ## पुश् तैलं पिवति पा--क स्वार्थे क . तैलपायिकाख्ये पक्षयुक्ते कीटे . तैलहरणे तज्जातिप्राप्तिर्भनुनोक्ता यथा %% ## पुश् तैलाक्तमिव पर्णमस्य कप् . ग्रन्थिपर्णवृक्षे भावप्रश् . ## नश् तैलपर्णो गिरिभेद उत्पत्तिस्थानत्वेनास्त्यस्य ठन् तैलाक्तं पर्णमस्त्यस्य ठन् वा . 1 हरिचन्दने अमरः . तिलपर्णः वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्य ठन् . 2 चन्दनभेदे . ## स्त्री तिलपर्णो गिरिस्तत्र भवः अण् ङीप् . 1 चन्दने 2 श्रीवासे 3 सिह्लके च मेदिश् . स्वार्थे क . तैलपर्णिका तत्रार्थे . %% हरिवंश् 231 अश् . ## स्त्री तैलं पिबति पा--क . (तेलापेका) कीटभेदे . राजनिश् . ## स्त्री पा--ण्वुल् 6 तश् . (तेलापोका) (आरसुला) कीटभे दे अमरः . ## पुश् तैलं पिबति पा--णिनि . तैलपायिकाख्ये पक्षयुक्ते कीटभेदे . %% याज्ञश् . ## स्त्री तैलाक्तेव पिपीलिका . पिपिलीकाभेदे ## त्रिश् पीतं तैलं येन àhi0परनिश् . पीततैलके . ## पुश् तैलं फले यस्य . इङ्गुदीवृक्षे राजनिश् . ## स्त्री तैलं भावयति वासयति भू--णिनि ङीप् . तैलवासके जातीपुष्पवृक्षे राजनिश् . ## स्त्री तैलेन मालः सम्बन्धो यस्याः गौराश् ङीष् . वर्तिकायां दीपदशायां शब्दमाला . ## स्त्री तिलस्य पातोऽत्र ञ निश् मुम् च . 1 स्वधायाम्, 2 तदुपलक्षिते श्राद्धे च अमरः . ## पुश् तैलमर्दनार्थं यन्त्रम् . तिलादिनिष्पीडनार्थे यन्त्रभेदे (कलुरघाणि) %% स्मृतिः %% भागवते 5 . 21 . 19 श्लोकः . ## पुश् तेलुनृपस्य विषयो देशः राजन्याश् वुञ् . तेलुनृपविषये देशे . ## स्त्री तैलाक्तेव वल्ली . लघुशतावर्यां पारस्क रनिघश् . ## नश् तैलं साधयति सुरभीकरोति सिध--णिच साधि--ल्यु . कक्कोले गन्धद्रव्ये श्ब्दचश् . ## पुश् तैलाक्तः स्फटिक इव . तृणमणौ गोमेदे हेमचश् . ## स्त्री तैलमिव स्यन्दति स्यन्द--अच् . 1 श्वेतगोकर्ण्यां 2 काकोल्यां पारस्करनिघण्टुः . ## पुश् तैलाक्तमिवागुरु . दाहागुरौ राजनिश् . ## स्त्री अटति अटं तैलेनाटं विषमस्याः गौराश् ङीष् . वरटायां तैलस्पर्शे तद्विषनाशात् तस्याः तथात्वम् . ## स्त्री तैलमम्बु इव पेयमस्याः . तैलपायिकाख्ये कीटे जटाश् . ## त्रिश् तैलं पण्यं यस्य तैलं शिल्पमस्य वा ठक् . 2 तैलार्थं तिलनिष्पीडने (कलु) %% वृश् सश् 16 अश् . 2 तैलविक्रेतरि च %% मनुः तिलविक्रेतुरपाङ्क्तेयमुक्तम् . ## त्रिश् तैलं निष्पाद्यत्वेनास्त्यस्य इनि . 1 तैलकारे हेमचश् . 2 तैलयुक्ते त्रिश् . स्त्रियां ङीप् ङीबन्तः . 3 तैलकीटे राजनिश् 4 दशायां वर्तौ शब्दमाश् . ## स्त्री 6 तश् . तैलनिष्पीडनार्थे गृहे (घाणिघर) हेमश् . ## तिलानां भवनं क्षेत्रं खञ् . तिलभवनयोग्ये क्षेत्रे अमरः . ## त्रिश् तीव्रदारुणैदम् रजताश् अञ् . तीव्रदारुसम्बन्धिनि स्त्रियां ङीप् . ## पुश् तिष्यनक्षत्रयुक्ता पौर्णमासी अणि यलोपे ङीप् . तौषी साऽस्मित् मासे अण् . 1 पौषे मासि धनुःस्थरव्यारब्धे शुक्लप्रतिपदादिदर्शान्ते चान्द्रे मासि अमरः तदीय पूर्णिमायामेव तद्योगसम्भवः . तिष्यशब्देन तत्समीपनक्षत्रस्यापि ग्रहणात् कदाचित् तत्सम्बन्धाभावेऽपि न क्षतिः . 2 तदीयपौर्णमास्यां स्त्री %% पाश् नक्षत्रयुक्तकालस्य पूर्णिमायामेव तद्योगे साधुत्वेन पौर्णमासीपरत्वमेवेति बोध्यम् . %% आश्वश् श्रौश् 8 . 14 . 22 . ## नश् सौश् तु--क तस्य नेत्त्वम् . 1 अषत्ये पुत्रे, दुहितरि च अमरः . %% 2 . 2 . 11 %% çø 10 . 35 . 12 %% bhàgaø 2 . 7 . 28 . ## puø taka ma pçùoø ata ottvam . हरिद्वर्णे अपक्वयवे अमरः . 2 हरिद्वर्णे हेमचश् . 3 कर्णमले नश् हेमश् . 4 मेघे पुश् अजयपालः . 5 नवप्ररूढे यवे यवाङ्कुरे नश् . %% यजुश् 19 . 13 . %% वेददीश् . पत्रपुष्पफलच्छायाभूलबल्कलदारुभिः . गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते भागश् 10 . 22 . 25 %% श्रीधरः तेन 6 तदर्थेऽपि च . ## नश् तक--मनिन् पृषोश् अत ओत्त्वम् . नवविरूढयवे 2 अपत्ये नश् निघण्टुः . %% यजुश् 21 . 30 . %% यजुश् 21 . 42 . ## नश् द्वादशाक्षरपादके छन्दोभेदे . %% वृश् रश् . ## अनादरे भ्वाश् परश् सकश् सेट् . तोडति अतोडीत् . ऋदित् . णिच् अतुतोडत् त . ## नश् तन्त्रभेदे . ## अव्यश् तु--बाश् तसि . 1 कलत्रे 2 त्वयीत्यर्थे च . %% यजुश् 4 . 22 . तोतः शब्दः कलत्रवाची अव्ययम् . तोतः कलत्रे रायो धमानि पशवी वा पदरूपेण तिष्ठन्तु . यद्वाऽव्ययानामनेकार्थत्वात्तोतः शब्दो युष्मत्पर्यायः . तोतः त्वयि रायः सन्तु वेददीश् . ## नश् तुड--भावे ल्युट् . 1 भेदने 2 दारणे 3 हिंसने च . ## स्त्री तुड--अच् गौराश् ङीष् वा डस्य रः . स्वनामख्याते तैलसाधने धान्यभेदे . ## नश् तुद्यदेऽनेन तुद--करणे ष्ट्रन् . गवादिताडने दण्डे अमरः . ## पुश् तुद--मावे घञ् . व्यथायां रत्नमाला . %% सुश्रुश् . %% सुश्रुश् . कर्तरि अच् . 2 व्यथके त्रिश् . %% çø 4 . 16 . 11 . %% bhàø . ## नश् तुद्यतेऽनेन करणे ल्युट् . 1 तुण्डे मुखे अमरः . भावे ल्युट् . 2 व्यथायाम् मेदिश् . कर्तरि ल्यु . 3 व्यथके त्रिश् . %% सुश्रुश् . 4 क्षीरिवृक्षभेदे पुश् . %% सुश्रुश् . ## स्त्री तोदं तोदकं पर्णमस्याः गौराश् ङीष् . कुत्सिते धान्यभेदे . %% सुश्रुश् . ## पुं नश् तु--विच् तौर्गतो म्रियतेऽनेन मृ--करणे अप् . 1 हस्तक्षेप्ये शल्याग्रे दण्डाकारेऽस्त्रभेदे (रायवांश) अमरः . तोमरलक्षणं हेमाश् पश् लक्षणसमुच्चये उक्तं यथा . औशनसधनुर्वेदे . शुक्रो भगवानुवाच जमदग्निं प्रति वत्स! निबोध यथाप्रश्नमुच्यमानम् तत्र दण्डान्वितं सर्वलौहं वेति तोमरं द्विविधं भवति . तच्च तोमरं सदण्डं लक्ष्यायतं भवेत् तोमरं सर्वायसं तक्त्वार्ये प्रयोजयेत् . तच्च निकृष्टमध्यमोत्तमं भूयस्त्रिविधं प्रमाणतो भवति तत्र चतुर्हस्तप्रमाणं निकृष्टं सार्धचतुर्हस्तं मध्यमं पञ्चहस्तप्रमाणं तूत्तमं भवति . तथा कलनायां चाद्यं द्वितीयं तृतीयं चेति त्रिधा द्व्यङ्गुलमध्ये द्व्यङ्गुलकलितमेकं स्यान्मध्यात्पूर्वं त्र्यङ्गुलकलितं द्वितीयं स्यात् . मध्यात्पूर्वं षडङ्गुलकलितस्थानकलनया तृतीयं स्यात् . सार्धमेकं निकृष्टं, त्रयोमध्यमं षडत्तमं कलनायास्तथा तोमरास्त्रस्य परिणाहः परः षडङ्गुलो भवति सार्धपञ्चाङ्गुलो मध्यमः पञ्चाङ्गुलः कनिष्ठ इति . त्रयाणां देशानां त्रयः छन्दाः . छादनात्तथा आवन्त्योमागधो दाक्षिणात्यश्चेति . तत्रावन्त्यतोमरं तक्षणसंस्थानं भवति मागधं तोमरं योनिसंस्थानं भवति दाक्षिणात्यं तोमरं वृत्तं भवति . तेषां मुखानि तद्देशाच्छन्दतः इति इत्यादि . 2 नवाक्षरपादके छन्दोभेदे %% तल्लक्षणम् . ## पुश् तोमरं गृह्णाति ग्रह--अच् न अण् . तोमरास्त्रग्राहिणि . ## पुश् तोमरमस्त्रं धरति धृ--अच् . वह्नौ शब्दार्थक0 ## स्त्री तोमर + संज्ञायां कन् . आढक्याम् शब्दर0 ## नश् सौश् तु--विच् तवे पूर्त्यै याति या क . 1 जले 2 पूर्वाषाढानक्षत्रे च . %<ऊद्धृत्य मेघैस्ततः एव तोयम्>% माघः . %% मनुः . पूर्वाषाढानक्षत्रस्य जलदैवतत्वात् तथात्वम् . 3 लग्नावधिचतुर्थस्थाने च ज्योश् तश् . तत्र जलस्य चिन्तनीयत्वात् तथात्वम् . @<[Page 3354a]>@ ## नश् तोयेन कर्म . तर्पणे %% bhàø àø 1 aø . ## puø तोयं कामयते कम--अण् . 1 जलवेतसे जटाधरः . 2 जलाभिलाषुके त्रिश् . ## पुश् तोयस्य कुम्भ इव . शैवाले पारस्करनिघण्टुः . ## नश् जलमात्रपानरूपे माससाध्ये व्रतभेदे . यदा तु विल्वानि फलानि प्रत्येकं क्वथितानि मासम्पीयन्ते तदा फलकृच्छ्रादिव्यपदेशं लभते . यथाह मार्कण्डेयः %% इति . %% मिताश् . ## पुश् तोयस्य डिम्भ इव . 1 मेघोपले करकायां हाराश् . ## पुश् तोयं ददाति दा + क . 1 मेघे, 2 मुस्तके च . 3 घृते नश् मेदिश् . 4 विधिना जलदातरि त्रिश् . %% पुराश् . तद्दानमाहात्म्यं भाश् शाश् दानधर्मे यथा %% . ## पुश् तोयं धरति धृ--ac . 1 meghe mediø 2 mustake ca %% ràmàø bàø 93 aø . ## puø तोयानां धारा यत्र . 1 मेघे 2 मुस्तके च . धारि--भावे अच् . तोयस्य धारः वर्षणम् . 3 जलवर्षणे पुश् . %% हरिवंश् 113 अश् . 6 तश् . 4 जलसन्ततौ स्त्री . %<शरान् व्यसृजतां शीघ्रं तोयधारा घना iva>% bhàø viø 32 aø . %% ràmàø àø 35 saø . ## puø तोयानि धीयन्तेऽत्र धा--कि उपश् सश् . 1 समुद्रे जलधिप्रभृतयोऽप्यत्र . 3 चतुःसंख्यायाञ्च . %% सूश् सिश् . ## नश् तोयधिं प्रीणाति प्री--क . 1 लवङ्गे शब्दचश् . ## पुश् तोयं निधीयतेऽस्मिन् नि + धा--कि उपश् सश् . 1 समुद्रे 2 चतुःसंख्यायाच्च . %% कुमाश् . ## स्त्री तीयं समुद्रोदकं नीवीव यस्याः आर्षे न कप् . 1 पृथिव्यां %% भागश् 1 . 15 . 38 . लोके तु कप् तोयनीविका तत्रार्थे . ## स्त्री तोये पिप्पलीव . (कांचडा) शाकभेदे लाङ्गल्याम् अमरः . ## स्त्री तोयेन बहुजलदानेन पुष्पाण्यस्याः . 1 पाटलावृक्षे शब्दमाला . ## पुश् तोयं प्रसादयति फलयोगेन प्र + सद--णिच्ल्यु . 1 कतके (निर्माल्लि) . फलपरत्वे नश् रत्नमाला तोयप्रसादकाम्बुप्रसादकादयोऽप्यत्र %% मनुः . ## स्त्री तोयप्रधानं फलं यस्याः . 1 इर्वारौ कर्कटीभेदे राजनिश् . ## पुश् तोयं मुञ्चति मुच--क्विप् 6 तश् . 1 जलमुचि मेघे 2 मुस्तके च . ## नश् सूश् सिश् उक्ते कालज्ञानार्थे घटीयन्त्रभेदे घटीयन्त्रशब्दे 2781 पृश् दृश्यम् . (फोआरा) इति ख्याते 2 जलयन्त्रभेदे च . ## पुश् तोयेषु राजते राज--क्विप् . 1 समुद्रे %% हरिवंश् 226 अश् . 2 वरुणे च ## पुश् तोयानां राशिरिव . 1 समुद्रे . 6 तश् . 2 जलसमूहे च %% कादश् . ## स्त्री तोयसन्निहितस्थाने वल्ली . 1 कारवेल्ले (उच्छे) रत्नमाश् . स्वार्थे क . तोयवल्लिकाप्यत्र . ## स्त्री तोयजाता शुक्तिका शाश् तश् . जलशुक्तिकायां राजनिश् . ## पुश् तोयस्य शूक इव . शैवाले पारश् निश् . ## पुंस्त्रीश् तोयं तोयवर्षं सूचयति रवेण सूचण्वुल् . 1 भेके शब्दार्थकश् . स्त्रियां जातित्वात् ङीष् . 2 जलवर्षणसूचके योगभेदे त्रिश् . जलशब्दे3065 पृश् दृश्यम् . @<[Page 3355a]>@ ## नश् तीयोत्थितं विम्बम् अर्धडिम्बाकारं वस्तु . जलविम्बे जलोपरिभासमाने अर्धगोलाकारे पदार्थे . अयं शब्दः तोयवल्लीशब्दात् परं पाठ्यः . ## पुश् तोयमात्मा स्वरूपं यस्य तत्प्रकृतित्वात् . 1 परमेश्वरे . %% विष्णुस्तुतिः . ## पुश् 6 तश् . 1 जलाशये . जलाशयोत्सर्गशब्दे 3075 पृश् तद्भेदादि दृश्यम् . %% शकुश् . ## स्त्री तोयं तोयार्द्रं देशमधिवसति अधि + वस--णिनि ङीप् . पाटलावृक्षे रत्नमाला . ## पुश् 6 तश् . 1 वरुणे तदधिदेवताके 2 शतभिषानक्षत्रे च . तोयं जलमधिदेवोऽस्य . 3 पूर्वाषाढानक्षत्रे नश् . ## पुंनश् . तुर--युच आधारे ल्युट् तोलयत्यनेन तुल--उन्माने करणे--ल्युट् लस्य रो वा . बहिः स्थिते 1 द्वारे . %% %% माघः . %% कुमाश् . तच्च द्वाराग्रे निखातस्तम्भोपरिनिबद्धो धनुराकारः (फटक्) इति ख्यातः पदार्थः . यागादौ मण्डपाद्बहिर्द्वाररूपस्य तोरणस्य काष्ठविशेषप्रमाणादिकं मण्डपशब्दे दृश्यं मत्कृततुलादा नादिपद्धतौ विस्तरो दृश्यः . 2 कन्धरायां नश् हाराश् . ## पुश् अङ्गिरोमुनौ . ## पुंनश् . चुश् तुल--कर्मणि अच् . अशीतिरत्तिकामाने 1 कर्षे . %% आगमः . स्वार्थे क . तत्रार्थे %% तिथितश् . ## त्रिश् तुल + उन्माने कर्मणि--ण्यत् . 1 तोलनीये . भाषे ण्यत् . 2 तोलने नश् . %% लीलाश् . ## पुश् तुश--वधे भावे घञ् . 1 हिंसायाम् . कर्तरि अच् . 2 हिंसके %% çø 1 . 169 . 5 . %% bhàø . %% çø 3 . 12 . 4 . %% bhàø . औस्थाने आच् . ## पुश् तुष--भावे घञ् . सन्तोषे . %% bhàø uø 39 aø . @<[Page 3355b]>@ ## नश् तुष--भावे ल्युट् . 1 सन्तोषे . तुष--णिच् भावे ल्युट् . 2 सन्तोषोत्पादने . %% भाश् सश् 16 अश् . कर्तरि ल्यु . 3 सन्तोपजनके त्रिश् %% भाश् उश् 83 अश् . करणे ल्युट् . 4 तोषसाधने स्त्रियां ङीप् तोषणी . ## नश् तोषं लूनाति लू--बाश् ड . अस्त्रभेदे 1 मुषलेऽस्त्रे %% हरिवंश् 87 अश् . ## पुश् धनूराशौ दीपिका कौर्प्यशब्दे 2278 पृश् दृश्यम् . ## नश् तुतातभट्टेन निर्वृत्तम् ठञ् . तुतातभट्टकृतशास्त्रे %% प्रबोधचश् . ## नश् 1 मुक्तायां 2 शुक्तौ च राजनिश् . ## स्त्री विषनाशके अओषधिनेदे घृतकुमार्याम् . %% अथश् 19 . 4 . 42 . ## पुश् बश् वश् . तुम्बुरुणा कलाप्यन्तेवासिना प्रोक्तमधीयते इनि . कलाप्यन्तेवासिना तुम्बुरुणा प्रोक्तशाखाध्येतृषु . ## नश् यागभेदे . %% लाट्याश् श्रौश् 10 . 20 . 1 . %% 10 . 18 . 10 . तत्रैव . ## नश् तूर्णं यानमस्य पृषोश् . तूर्णगमनयुक्ते . %% निरुक्ते 5 . 25 . श्रुतिः तौरयानः तूर्णयानः %% निगमो भवति ## नश् तोरश्रवसाऽङ्गिरसा दृष्टं साम अण् . सामभेदे %% कात्याश् श्रौश् 25 . 14 . 14 . %% कर्कः . ## नश् तूर्ये मुरजादौ वाद्ये भवम् अण् . मुरजादिध्वनौ . ## नश् त्रयः परिमाणभस्य कन् तौर्योपलक्षित त्रिकम् . समुदितेषु नृत्यगीतवाद्येषु अमरः . %% नैषधम् . %% मनुः . ## नश् तुलैव तुला + स्वांर्थे अण् स्वार्थिका अपि प्रत्ययाः क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इत्युक्तेः दैवतादिवत् क्लीवता . मानभेदे 1 तुलायाम् 2 उन्मानदण्डे 3 तुलाराशौ च ज्योश् . ## पुश् तूल्या जीवति तूली + ठक् . चित्रकरे शब्दमाला . ## पुश् तूलिकया जीवति ठक् . चित्रकरे हेमचश् . @<[Page 3356a]>@ ## puø tulaiva तौलं तत् विद्यतेऽस्य इनि . तुलाराशौ %% वृश् संश् 103 अश् . अस्य क्लीवत्वमपि %<शक्रे तौलि हुताशनेऽलिधनुषी याम्ये मृगो नैरृते>% ज्योश् रात्रिलग्ननिर्णयः . ## त्रिश् तुलया परिच्छिन्नम् ष्यञ् . तुलया परिच्छिन्ने त्रिकाश् . तुल्यमेव स्वार्थेऽण् . 2 तुल्ये नश् . ## पुश् तुल्वलस्यापत्यम् इञ् . तुल्वलार्षेरपत्ये %% आश्वश् श्रौश् 2 . 6 . 17 %% 5 . 6 . 24 . ततः इञन्तत्वात् यूनि फक् तौल्वल्यादित्वात् युवप्रत्ययस्य न लुक् . तौल्वतायन--यूनि तदपत्ये . ## पुश् %% पाश् सूत्रोक्ते युवप्रत्ययस्य लुकि पर्युदस्ते शब्दगणे स च गणः पाश् गश् सूश् उक्तो यथा तौल्वलि, धारणि, पारणि, रावंणि, दैलीपि, दैवति, वार्कलि, नैवकि, दैवमति, दैवयज्ञि, चाफट्टकि, वैल्वकि, वैङ्कि, आनुराहति, पौष्करसादि, आनुरोहति, आनुति, प्रादोहनि, नैमिश्रि, प्राडाहति, वान्घकि, वैशीति, आसिनासि, आहिंसि, आसुरि, नैमिषि, आसिवन्धकि, पौष्करेणुपालि, वैकर्णि, वैरकि, वैहति . ## त्रिश् तुवर्या इदम् अण् स्वार्थे क . तुवरीसम्बन्धिनि 1 स्नेहादौ %<ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा>% सुश्रुतः . स्वार्थे अण् . ततः स्वार्थे क . 2 तुवरके . %<आयुष्करं तौवरकं कषायं कटुपाकिकम् . उष्णं कृमिज्वरानाहमेहावर्तविनाशनम्>% सुश्रुतः . ## स्त्री ओषधिभेदे . तउविलिके! 'वेलयावायमैलव ऐलयीत् अथश् 6 . 16 . 3 . ## त्रिश् तुषस्यादूरदेशादि पक्षाश् चतुरर्थ्यां फक् . तुषस्यादूरदेशादौ . ## त्रिश् तुषारस्येदमण् . तुषारसम्बन्धिनि जले राजनिश् %% आन्तरिक्षजलविभागे सुश्रुतः . भावप्रश् तल्लक्षणादि उक्तं यथा %% . नदीमारभ्य समुद्रपर्यन्तं वह्निरास्ते तद्भवा वह्निभवाः धूमावयवनिर्मुक्ताः धूमांशरहिता आपः तौषाराख्या इत्यर्थः . ## पुश् आत्मन् + आलोपः . आत्मनि %% ऋश् 1 . 63 . 8 . त्मनमात्मानम् . %<आङोऽन्यत्रापि छन्दसि दृश्यते>% पाश् इत्यात्मन आकारलोपः संज्ञापूर्वकस्य विधेरनित्यत्वादुपधादीर्घा भावः bhàø . %% çø 1 . 114 . 6 . %% çø 1 . 188 . 10 . %% bhàø . तृतीयास्थाने या . %% यजुश् 29 . 10 . %% 20 . 45 . ## त्रिश् त्यज--कर्मणि क्त . कृतत्यागे उत्सृष्टे समुज्झिते अमरः %% शूलपाणिः त्यजधातौ उदाश् . 2 त्यक्तुमुद्यते च %% गीता इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः, रामाश् किश् 54 अश् . ## हानौ दाने च भ्वाश् सकश् परश् अनिट् . त्यजति अत्याक्षीत् तत्याज . त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वा त्यागी . %% चाणक्यः %% bhàø drãø 95 aø %% ràmàø 2 . 36 aø . %% पञ्चतश् . (शूराः) %% गीता %% मनुः %% मनुः %% गीता %%--मनुः %% वृश् सश् 60 अश् . वेदे तु निश् . णलि तित्याज %% ऋश् 10 . 71 . 6 . त्यागश्च स्वत्वध्वं सानुकूलव्यापारः न ममेदमित्याकारः . स च मूर्तद्रव्याणामेव भवति अमूर्तजीवनादेर्वियोजनरूपः . उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तत्यागे इति भेदः . ## पुश् त्यज--भावेऽसुन् . 1 त्यागे %% çø 1 . 166 . 12 . %% bhàø kartariamun . 2 त्यागकर्तरि त्रिश् . %% ऋश् 10 . 144 . 6 . त्यजो दुःखस्य वर्जयितृ bhàø %% çø 8 . 47 . 7 . करणे असुन् . 3 क्रोधे च क्रोधात् प्रयुज्यमानमायुधं मुच्यते इति तस्य तथात्वम् . ## त्रिश् त्यज--%% उश् अदि डिच्च . 1 प्रसिद्धे . अस्य सर्वनामतया त्यदादिकार्यम्, स्यः त्यौ त्ये त्यस्मै त्यस्मात् त्येषां त्यस्मिन् . स्त्रियां स्था त्ये त्याः . क्लीवे त्यद् त्यें त्यानीति भेदः . 2 सर्वदा परोक्षाभिधानार्हे वस्तुनि . %% वृश् उश् . %% पाश् भाष्यम् %% वेणीश् . अव्ययीभावे शदराश् अच् समासान्तः . उपत्यदम् . ## पुश् पाश् गणसूत्रोक्ते शब्दसमूहे . स च गणः %% %% पाश् अत्र अत्त्वबिधौ द्विपर्यन्तस्यैव ग्रहणमिति भाष्यकारेष्टिः . ## पुश् त्यज--भावे घञ् . उत्सर्गे मूर्तद्रव्यस्य स्वत्वध्वंसानुकूलव्यापारे न ममेदमित्याकारे . %% %% मनुः अमूर्तद्रव्यस्य 2 वियोगमात्रे च . त्यागश्च सात्त्विकादिभेदात् त्रिविधः . यथाह गीता %% . विशेषणाभावात् विशेष्याभावात् उभयाभावाच्च पुनरपि सात्त्विकस्त्यागः त्रिविधः तथा हि फलाभिसन्धिपूर्वककर्मत्यागः सत्यपि कर्मणि फलाभिसन्धित्यागादेकः . स च सात्त्विकत्वादादेयः . सत्यपि फलाभिसन्धौ कर्मत्यागात् द्वितीयः . स च दुःखबुद्ध्या कृतो राजसः विपर्यासेन कृतस्तामसः इति भेदः . द्विविधोऽपि हेयो भवति . फलाभिसन्धेः कर्मणश्च त्यागात् तृतीयः . स च कर्मानधिकारिकर्तृको नैर्गुण्यरूपः . सोऽपि साधनफलभेदेन द्विविधः . तत्र सात्त्विकेन फलाभिसन्धित्यागपूर्वककर्मानुष्ठानरूपेण त्यागेन शुद्धान्तःकरणस्योत्पन्नविविदिषस्य आत्मज्ञानसाधनश्रवणाख्यं वेदान्तविचाराय फलाभिसन्धिरहितस्यान्तःकरणशुद्धौ सत्यां तत्साधनस्य परित्यागः स एकः साधनभूतो विविदिषासन्न्यास उच्यते . जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिन् जन्मनि आदावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसन्धेः कर्मणश्च परित्यागः फलभूतः स विद्वत्सन्न्यास इत्युच्यते . %% शब्दार्थचिश् धृतवाक्यम् . ## त्रिश् त्यज--घिणुन् . 1 दातरि, 2 शूरे, 3 वर्जनशीले, 3 कर्मफलत्यागिनि च %% गीता %<आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया>% मनुः . ## त्रिश् त्यागेन निष्पन्नं त्याग + इमन् . त्यागेन निर्वृत्ते . ## त्रिश् त्यज + ण्यत् कुत्वाभावः . 1 वर्जनीये %% प्राश् तश् . 2 दातुं योग्ये च . %% रघुः . %% व्याससश् . ## गतौ भ्वाश् आत्मश् सकश् सेट् . त्रकते अत्रकिष्ट . तत्रके . ## गतौ भ्वाश् परश् सकश् सेट् धातुपाठः . त्रखति अत्रखोत् अत्राखीत् . तत्राख . ## गतौ भ्वाश् परश् सकश् सेट् इदित् धातुपाठः . त्रङ्खति अत्रङ्खीत् . तत्रङ्ख . ## गतौ भ्वाश् परश् सकश् सेट् इदित् . त्रङ्गति अत्रङ्गीत् . तत्रङ्ग . अयं दिवाश् धातुपाठः . त्रङ्ग्यति . ## पुंस्त्री त्रगि--अच् . पुरभेदे हरिश्चन्द्रपुरे सौभे उद्गङ्गे प्रतिमार्गके त्रिकाश् . ## चेष्टायां भ्वाश् परश् अकश् सेट् इदित् . त्रन्दति अत्रन्दीत् . तत्रन्द . ## लज्जायां भ्वाश् आश् अकश् वेट् . त्रपते अत्रपिष्ट अत्रप्त त्रेपे . णिच् वा घश् . त्रपयति त्रापयति . षित् त्रपा . %% विदग्धमुखश् . %% शान्तिशश् . अप--अन्यतो लज्जायाम् %% भट्टिः . %% अमरः . ## स्त्री त्रप--भावे अङ् . 1 लज्जायाम् अमरः . कर्तरि अच् . 2 सलज्जे त्रिश् . 3 कुलटायां स्त्री मेदिश् . 4 कुले 5 कीर्तौ च शब्दचश् . @<[Page 3358b]>@ ## पुंस्त्रीश् त्रप--आक . म्लेच्छजातिभेदे उणादिश् . ## स्त्री त्रपायां रण्डा . लज्जाहीनायां वेश्यायां जटाश् शब्दकश् बस्तुतः त्रपारण्डेति नामद्वयं मेदिनौ त्रपाशब्दस्य वेश्यार्थकत्वोक्तेः रण्डाशब्दस्य च तदर्थप्रसिद्धेस्तत्समानार्थकत्वौचित्यात् . ## त्रिश् अतिशयेन तृप्रः अतिशायने इष्ठन् प्रियादिश् त्रपादेशः . तृप्रतरे . ## त्रिश् अतिशयेन तृप्रः ईयसुन् त्रपादेशः . तृप्रतमे स्त्रियां ङीप् . ## नश् अग्निं दृष्ट्वा त्रपते लज्जते इव त्रप--उन् . 1 सीसके 2 रङ्गे च मेदिश् तस्य विकारः अण् %% पाश् सुक् च . त्रापुष तद्विकारे त्रिश् . %% मनुः . %% भाश् उश् 38 अश् . ## स्त्री त्रपु इव शुभा कर्कटी . (ससा) इति ख्याते लताभेदे . ## स्त्री त्रप--bà0--उटक् गौराश् ङीष् . सूक्ष्मैलायाम् . रत्नमाला . ## नश् त्रप--बाश् उल . रङ्गे द्विरूपकोषः . ## नश् त्रपुस्याः (ष्याः) फलम् अण् फले तस्य लुप् . त्रपुषी(सी)फले . %% भावप्रश् . ## नश् त्रप--बाश् उस(ष) 1 रङ्गे द्विरूपकोषः . गौराश् ङीष् 2 माहेन्द्रवारुण्यां कर्कटीभेदे (ससा) लताभेदे . सा च षीतपीष्पा काण्ण्डालुः बहुफला तुन्दिलफला कण्टकफला सुधावासा च . ## स्त्री घनीभूतश्लेष्मादौ . %% %% शुश् तश् . ## नश् घनेतरदधनि अमरटीकायां विद्याविनोदः . ## नश् स्त्री त्रयाणामवयवम् अयच् . त्रितये 1 त्रित्वसंख्यायाम् %% मनुः . स्त्रीत्वपक्षे ङीप् . %% माघः त्रयोऽवयवा अस्य अयच् . 2 त्रित्वसंख्यान्विते त्रिश् स्त्रियां ङीप् . %% मनुः ङीषन्तः ऋग्यजुःसामरूपे 3 वेदत्रये त्रित्वसंख्यान्वितेषु ऋगादिवेदेषु अमरः %% %% मनुः . %% मनुः . 4 पुरन्ध्र्यां 5 सुमतौ स्त्र्यी विश्वः 6 सोमराजीवृक्षे स्त्री शब्दचश् . 7 भवान्याम् दुर्गायाम् . यथा %<ऋग्यजुःसामभागेन साङ्गवेदगतापि या . त्रयीति पट्यते लोके दृष्टा दृष्टार्थसाधिनीति>% देवीपुश् . ## स्त्री त्र्यधिका पञ्चाशत् त्रिशब्दस्य त्रय आदेशः . (तिपान्न) 1 त्र्यधिकपञ्चाशत्संख्यायां 2 तत्संख्यान्विते च बहुत्वेऽप्येकत्वम् . एवं त्रयोदशत्रयोविंशतित्रयस्त्रिंशत् त्रयश्चत्वारिंशत् प्रभृतयः त्र्यधिकदशादिसंख्यायां तत्संख्ये ये च . इयांस्तु भैदेः अशीतिभिन्ने चत्वारिंशदादौ वा त्रय आदेशः . तेन पक्षे त्रिचत्वारिंशादित्यादि तत्रार्थे अशीतौ नेति त्र्यशीतिः . ## पुश् त्रयं जन्मत्रयं याति या--बाश् आय्य . जन्मत्रयप्राप्ते %% ऋश् 6 . 2 . 7 . %% तादृशः पुत्र इति भाश् . ## त्रिश् त्रयस्त्रिंशत् + पूरणे डट् . त्र्यधिकत्रिंशत्संख्यापूरणे स्त्रियां ङीप् . ## पुश् त्रयस्त्रिंशतो देवानां पतिः . 1 इन्द्रे हेमचश् . 2 प्रजापतौ च तयोः त्र्यधिकत्रिंशतो देवानां पतित्वात् तथात्वम् . देवानां त्रयस्त्रिंशत्त्वं तु %% शतश् ब्राश् 4 . 5 . 6 . 2 . %% शतश् ब्राश् 11 . 6 . 3 . 5 . तु अन्यथोक्ता अस्मिन् पक्षे निर्धारणसप्तम्यासमासात् इन्द्रप्रजापतिपरत्वम् तयोस्तेषां मध्ये श्रेष्ठत्वेन पतित्वात्तथात्वमिति बोध्यम् . %<आदित्यांश्च वसूंश्चैव रुद्रांश्चैवाश्विनावपि>% रामाश् 3 . 20 . अन्यथा संख्योक्ता . ## पुश् त्रयस्त्रिंशत स्त्रोमा अस्य पृषोश् . यज्ञभेदे . त्रयस्त्रिंशस्तोमेन शोणः सात्रासाहः पाञ्चालो राजा . तदेतद्गाथयाऽभिगीतम् %% शतश् ब्राश् 13 . 5 . 4 . 16 . ## नश् त्रयस्त्रिंशत् ऋचः सन्त्यस्मिन् इनि डिच्च . त्रयस्त्रिंशदृग्भिर्गीयमाने सामभेदे . %% तैत्तिश् 1 . 2 . 2 . 4 ## पुश् त्रयी वेदा एव तनुरस्य . 1 सूर्ये हलाश् . %% भागश् 5 . 20 . 7 . तस्य त्रयीमयत्वोक्तात्तथात्वम् . ## पुश् त्रय्या वेदत्रयेण विधीयमानो धर्भः शाकश् . वैदिके धर्मे ज्योतिष्टोमादौ अमरः . ## पुश् त्रय्यात्मकः मयट् . 1 सूर्ये त्रयीतनुशब्दे उदाश् 2 त्रयीधर्मात्मके त्रिश् . %% भागश् 5 . 21 . 17 . %% इत्युक्ते वाराहे 3 रूपे नश् तद्रूपविवृतिस्तत्रैव %% भागश् 3 . 13 . 40 . 4 परमेश्वरे च पुश् . %% भागश् 2 . 4 . 19 . ## पुश् त्रयी मुखेऽस्य . विप्रे हेमचश् . ## त्रिश् त्रयश्च दश च, त्र्यधिका वा दश शाकश् त्रय आदेशः . 1 त्र्यधिकदशसङ्ख्यायां 2 तत्संख्यान्विते च . %% श्रुतिः मश् तश् . ततः पूरणे डट् . त्रयोदश तत्पूरणे त्रिश् %% ज्योश् स्त्रियां ङीप् . सा च चन्द्रस्य त्रयोदशकलाक्रियात्मके तिथिभेदे सा च स्मरतिथिः तत्रैव तस्योत्पत्तेः . %% मन्वादिकथने %% वारुणीकथने च तिश् तश् . ## पुश् मान्धातृवंश्ये त्रिधर्मणः सुते नृपभेदे %% हरिवंश् 13 अश् . ## गतौ ग्रहे निषेधे च चुराश् उभश् सकश् सेट् . त्रसयति ते अतित्रसत् त . ## भासे बा चुराश् उभश् पक्षे भ्वाश् परश् अकश् सेट् इदित् . त्रिंसयति ते त्रंसति अतत्रंसत् त अत्रंसीत् . ## भये वा दिबाश् पक्षे भ्वाश् परश् अकश् सेट् . त्रसति अत्रासीत् अत्रसीत् त्रत्रास फणाश् त्रेसतुः तत्रसतुः . ईदित् त्रस्तः . तस्य दिवादित्वे सार्वधातुके श्यन् . त्रस्यति . %% माघः %% %% माघः . %% भट्टिः . %% भट्टिः %% भट्टिः . %% भट्टिः . उद् + उत्कटत्रासे . %% हरिवंश् 3277 . ## त्रिश् त्रस--भये आधारे घञर्थे क . 1 वने त्रिकाश् . त्रसगतौ अच् . 2 जङ्गमे त्रिश् अमरः . त्रसरेणुः . ## पुश् मान्धातृपौत्रभेदे . %% हरिवंश् 12 अश् . ## नश् त्रस--भावे ल्युट् . 1 भये 2 उद्वेगे कर्तरि ल्यु . 3 त्रासयुक्ते त्रिश् . ## पुश् त्रस--अरन् . तन्तुवायोपकरणभेदे (तासनी) अमरः ## पुश् चसः चलो रेणुः कर्मश् . %% मनूक्ते गवाक्षान्तर्गतसूर्यकिरणेषु 1 दोधूयमाने रजसि 2 परमाणुषट्कात्मकेद्व्यणुकत्रयात्मके रजसि %% ब्रह्मवैश् . %% इति वैद्यकपरिभाषया 3 त्रिंशत्परमाणुरूपे रजसि च . 4 सूर्यपत्नीभेदे स्त्री त्रिकाश् . ## त्रिश् त्रस--उरच् . भीरौ संक्षिप्तसारः . ## त्रिश् त्रस--क्तं . 1 भीते 2 चकिते . 3 शीघ्रे नश् . %% %% माघः %% रघुः . ## त्रिश् त्रस--क्रु . भीरौ त्रासशीले अमरः . %% भट्टिः %% रघुवंशकाव्यम् . ## पालने अदाश् आश् सकश् अनिट् क्रमदीश्वरः . त्राते अत्रात . %% भाश् अनुश् 73 अश् . आर्षत्वात् पदव्यत्ययः . ## नश् त्रै--पालने भावे ल्युट् भावे क्त तस्यनो वा . 1 रक्षणे . कर्मणि क्त वा तस्य नः . 2 रक्षिते त्रिश् 3 त्रायमाणालतायां नश् मेदिश् तत्रार्थे स्त्री राजनिश् . %% मनुः . ## त्रिश् त्रै--कर्मणि क्त वा तस्य नत्वाभावः . 1 रक्षिते भावे क्त . 2 रक्षणे नश् . ## त्रिश् त्रपुषा निर्वृत्तम् अण् सुक् च . रङ्गमये पात्रादौ . ## त्रिश् त्रै--पालने मनिन् . 1 रक्षके %% ऋश् 1 . 53 . 10 . ## स्त्री त्रै--सम्पश् भावे क्विप् त्राः तामयति गच्छति भ्वाश् इ गतौ शवृ--ङीप् . त्रायमाणालतायाम् अमरः . %% भावप्रश् . %% सुश्रुश् . स्वार्थे क . त्रायन्तिका तत्रार्थे %% सुश्रुश् . ## त्रिश् त्रायते त्रै--कर्मणि शानच् . 1 रक्ष्यमाणायां (बाला)ख्यातायां 2 लतायाम् अमरः . स्वार्थे क . तत्रार्थे स्त्री राजनिश् . ## त्रिश् त्रयोदश्यां भवं सन्धिवेलाश् अण् . त्रयो दशीभवे . ## पुश् त्रस--भावे घञ् . 1 भये %% माघश् . 2 मणिदोषभेदे च मेदिश् . ## नश् त्रस--णिच् भावे ल्युट् . 1 भयोत्पादने कर्तरि ल्यु . 2 भयोत्पादके त्रिश् . ## त्रिश् बश् वश् तॄ--ड्रि . त्रित्यसंख्याविशिष्टे . %% अमरः %% कुमाश् %% मनुः . स्त्रियां गौण्ये मुख्ये च विभक्तौ परतः त्रिस्रादेशः . तिंस्रः अतित्रिसा कैश्चित्तु प्रियत्रिसेत्युदाहृतम् तच्चिन्त्यम् %% कुमाश् . त्रयाणां वेदे तु क्वचित् त्रीणाभिति रूपं %% ऋश् 10 . 185 . 1 . ## त्रिश् त्रिंशत् + पूरणे डट् . त्रिंशत्पूरणे, त्रिंशत्तमे %% सूश् सिश् . ## त्रिश् त्रिंशता क्रीतः वुन् डिच्च . तिंशतसंख्यान्वितद्रव्येण क्रीते वस्तुनि . ## त्रिश् त्रयोदशतः परिमाणमस्य निश् . 1 त्रिदशकसंख्यायां 2 तत्संख्यान्विते च . तत्र संख्येये %% %% मनुः संख्यायां %% सूश् सिश् . ## त्रिश् त्रिंशत्परिमाणमस्य कन् . 1 त्रिंशत्परिमाणे अवयवे कन् . 2 तत्संख्यायाम् %% कामन्दश् . ## स्त्री त्रिं शत् + पृषोश् . 1 त्रिंशत्संख्यायां 2 तत्संख्येये च . %% काम0 ## त्रिश् त्रिंशतः पूरणः तमप् . 1 त्रिंशत्संख्यापूरणे स्त्रियां ङीप् . %% शतश् ब्राश् 10 . 4 . 2 . 23 . ## नश् त्रिंशत्संख्यानि पत्राणि दलानि प्रतिपुष्पमस्य . 1 कुमुदे शब्दमाला . ## पुश् त्रिंशस्त्रिंशत्पूरणोऽंशः . राशेस्त्रिंशत्पूरणे भागे षष्टिकलात्मके भागे षडवर्गान्तर्गतानां राशिभेदे तेषामंशविशेषाणामधिपतयः ज्योश् उक्ता यथा %% . विषमराशौ कुजशनिगुरुबुधशुक्राणां पञ्च पञ्चाष्टसप्तपञ्चमितास्त्रिंशांशकाः क्रमात् ज्ञेयाः . समे राशौ व्युत्क्रमात् तेषां विपर्ययेण त्रिंशांशा ज्ञेयाः . यथा मेषो विषमराशिः तत्र प्रथमावधिपञ्चांशा भौमस्य . षष्ठांशमारभ्य दशमांशपर्यन्तं पञ्चांशाः शनेः . एकादशांशमारभ्याष्टादशांशपर्यन्तमष्टार्वशा गुरोः . ऊनविंशांशमारभ्य पञ्चविंशंशपर्यन्तं सप्तांशा बुधस्य . ततः षड्विंशांशमारभ्य त्रिंशांशपर्यन्तं पञ्चांशाः शुक्रस्य त्रिंशांशाः क्रमात् ज्ञेयाः . मिथुनसिंहतुलाधनुःकुम्भेष्वप्येवम् . समराशौ व्युत्क्रमाद्यथा . वृषे प्रथमांशमारभ्य पञ्चांशा भृगोः . ततो द्वादशांशपर्यन्तं सप्तांशा बुधस्य, ततो विंशांशपर्यन्तमष्टावंशा गुरोः . ततः पञ्चविंशांशपर्यन्तं पञ्चाशाः कुजस्य त्रिंशांशाः . एवं कर्ककन्यावृश्चिकमकरमीनेष्वपि वोध्र्याः . त्रिंशदंशका इत्यत्र वृत्तौ त्रिभागवत् पूरणार्थता @<[Page 3361b]>@ ## त्रिश् त्रिंशत् प्रमाणमस्य इनि डिच्च . त्रिंशत्प्रमाणे स्त्रियां ङीप् . ## नश् त्रयाणां संघः कन् . 1 त्रित्वसङ्ख्यायाम् 2 पृष्ठवंशाधोभागे, 3 कटिभागे, 4 त्रिफलायाम् (हरितक्यामलकीवयस्थाफलत्रये) 5 त्रिकटुनि, (शुण्ठोपिप्पलीमरिचत्रये) . वातादिषु मिलितेषु त्रिषु कायति कै--क . 6 गोक्षुरे पुश् अमरः . 7 त्रिपथसंस्थाने हेमश् . 8 त्रिमदे %% सुखबोधः त्रिकत्रयं त्रिकटुत्रिमदम् त्रिफलम् चेति त्रयमित्यर्थः . %% माघः . %% किराश् . त्रिफला तु फलत्रिकम् %% रघुः . %% हरिकाश् . तृतीयेण रूपेण ग्रहणं यस्य कन् पूरणप्रत्ययस्य वा लुक् . 9 तृतीयके त्रिश् . त्रयः अधिकाः शुल्कं लाभो वृद्धिर्वा यत्र शतादौ 10 त्र्यधिकलाभादियुक्ते शतादौ . %% मनुः . (शतकरा तिनटाका सुद) %% इत्युक्ते 11 सन्धिभेदे नश् . ## पुश् त्रीणि ककुदतुल्यानि शृङ्गाण्यस्य ककुदस्य अन्त्यलोपः समाश् . त्रिकूटाख्ये पर्वतभेदे अमरः . पर्वत एवास्य अन्त्यलोपः नान्यत्र . तत्र त्रिककुद तद्युक्ते त्रिश् . 2 विष्णावपि पुश् वा अन्त्यलोपः . %% भाश् शाश् 344 अश् . 3 दशरात्रसाध्ये यज्ञभेदेऽपि वा अन्त्यलोपः . %% तैश् सश् 7 . 2 . 5 . 2 . %% साश् श्रौश् 19 . 29 . 14 . %% शतश् व्राश् 3 . 1 . 3 . 12 . %% अथश् 4 . 9 . 8 . ## पुश् त्रेधा कं पीतमुदकं स्कुभ्राति स्कुन्म क्विप् छान्दसः सलोपः . 1 उदाने वायौ %% शतश् ब्राश् 8 . 5 . 2 . 4 . 2 नवरात्रसाध्ये यज्ञभेदे . त्रिककुभोऽप्यत्र . त्रिककुबध्यर्धः पृष्ठ्यः . महात्रिककुप् व्यूढो नवरात्रः . समूढत्रिककुप्समूढः आश्वाश् श्रौश् 10 . 3 . 21 नवरात्र इत्यनुवर्तते, नाराश् %% नाराश् . ## पुश् मूर्धाधोमध्याभेदेन त्रिसृणां ककुभां दिशां समाहारः त्रिककुब् तत् धाम आश्रयो यस्य . विष्णौ विष्णुसश् . ## पुश् त्रीन् वातादिदोषान् कटति आवृणोति अच् . गोक्षुरवृक्षे शब्दरश् . ## नश् त्रयाणां कटुरसानां समाहारः . मिलितेषु शुण्ठीपिप्पलीमरिचेषु हेमश् . %% भावप्रश् . ## पुश् त्रयः कण्टाः कण्टका अस्य . 1 गोक्षुरे 2 स्नुहीवृक्षे, च रत्नमाश् . (टेङ्गरा) 3 मत्स्यभेदे शब्दरश् . 4 पत्रगुप्ते शब्दचश् . वृहत्यग्निदमनीदुःस्पर्शात्मके 5 द्रव्ये राजनिश् . ## पुश् स्त्री लघुगर्गमत्स्ये त्रिकाश् समाश् द्विश् . 2 कण्टकत्रये स्त्री . ततः परिमाणे रजताश् अञ् . त्रैकण्टक तत्परिमाणे . त्रयः कण्टका अस्य . 3 गोक्षुरकवृक्षे पुश् हेमचश् . 4 कण्टकत्रयान्विते त्रिश् . ## पुश् ज्योतिर्गौरायुरित्येतन्नामके अभिप्लवाहत्रिके %% आश्वश् श्रौश् 11 . 1 . 11 त्रिकद्रुकेषु पाहि सोममिन्द्र! ऋश् 2 . 11 . 17 त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेषु आभिप्लविकेष्वहः स्युः भाश् %% कात्याश् श्रौश् 24 . 1 . 9 त्रिकद्रुक इति ज्योतिरादीनां समुदितानां संज्ञा संव्यवहारार्था कर्कः %% आश्वश् श्रौश् . 10 . 3 . 19 . ## पुश् त्रीणि कर्माण्यस्य . यजनं याजनञ्चैव तथा दानप्रतिग्रहौ . अध्यापनञ्चाध्ययनं षट् कर्मा धर्मभाग् द्विजः भाश् अनुश् 131 अश् . उक्तेषु षट्सु कर्मसु मध्ये वृत्त्यर्थयाजनप्रतिग्रहाध्यापनभिन्नावृत्त्यर्थदानेज्याध्ययनरूपकर्मकारिणि dvije . %% bhàø anuø 141 aø . @<[Page 3362b]>@ ## नश् त्रिसृणां कशानां तदाघातानां समाहारः . कशाघातत्रये . कशाघातत्रिकञ्च कशशब्दे 1834 पृश् दर्शितम् . ## नश् 6 तश् . वातजन्ये त्रिकस्थे व्यथाभेदे . %% भावप्रश् . ## स्त्री त्रिधा कायति कै--क . कूपसभीपस्थे जलोद्धारके त्रिदारुमये यन्त्रभेदे क्षीरस्वामी . ## पुश् त्रीणि काण्डान्यस्य . स्वर्गवर्गादिकाण्डभूमिवर्गादिकाण्डसामान्यकाण्डरूपात्मके नामलिङ्गानुशासने अमरसिंहकृते 1 कोषभेदे तस्यैव शेषभूतस्त्रिकाण्डशेषः पुरुषोत्तमकृतः यथाह तदुपोद्घाते %% . 2 निरुक्ते तदपि त्रिकाण्डं तच्चानुक्रमणिकाभाष्ये दर्शितम् यथा %<आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा . तृतीयं दैवतं चेति समाम्नायस्त्रिधा मतः>% . त्रयाणां कण्डानां समाहारः ङीप् . त्रिकाण्डी 3 काण्डत्रये स्त्री . त्रीणि काण्डानि प्रमाणमस्य मात्रच् द्विगोस्तस्य लुकि क्षेत्रपरत्वे ङीप् त्रिकाण्डी क्षेत्रभक्तिः . त्रिकाण्डमिते रज्ज्वादौ स्त्री टाप् . ## पुश् त्रयः काया अस्य त्रिकं दुःखत्रिकमेत्यस्मात् इअपादाने अच् वा . बुद्धदेवे हेमचश् . ## नश् कर्षाय हितम् ठक् त्रयाणां वातपित्तकफानां कार्षिकम् . नागरातिविषामुस्तारूपे मिलिते औषधभेदे राजनिश् . ## नश् त्रयाणां कार्यकालभूतभविष्यत्कालानां समाहारः . 1 भूतभविष्यद्वर्तमानकालत्रये 2 प्रातर्मध्याह्नरूपकालत्रये च . %% इति तन्त्रम् . त्रिकालज्ञः . त्रयः काला अस्य . 3 कालत्रयवर्तिनि तिश् . साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् सांश् काश् . करणस्य मनसः त्रिकालबुद्ध्यादिसाधनत्व यथा %% साश् कौश् . ## पुश् त्रिकालवर्तिपदार्थान् जानाति ज्ञा--क . 1 सर्वज्ञे त्रिकालबिदादयोऽप्यत्र . 2 भूतभविष्यद्वर्तमानकालाभिज्ञे त्रिश् . %% वृश् सश् 17 अश् . त्रिकालवेत्ताप्युभयत्र . @<[Page 3363a]>@ ## puø त्रिकालं तद्वर्तिवस्तु पश्यति दृश--णिनि . 1ऋषौ हाराश् . 2 त्रिकालज्ञे त्रिश् %% vçø saø 21 aø . ## puø त्रीणि कूटानि शृङ्गाण्यस्य . लवणसमुद्रमध्यस्थे लङ्कापुराधारे पर्वतभेदे अमरः . %% माघः %% रामाश् सुश् 2 अश् . स आकरत्वेनास्त्यस्य अच् . 2 तद्भवे सामुद्रलवणे नश् . 3 सुमेण्सुते क्षीरोदसमुद्रतीरस्थे पर्वते च तत्कथा वामनपुश् %% इत्युपक्रमे %% . ## नश् त्रिकूटं सामुद्रमिव लवणम् . द्रोणीलवणे राजनिश् . ## पुश् त्रीणि कूटानि सन्त्यस्य मतुप् मस्य वः . 1 त्रिकूटपर्वते . %% भाश् आश्वमेधिकपश् श्रेष्ठपर्वतकथने 43 अश् . ## स्त्री भैरवीभेदे तन्त्रसाश् . ## नश् सुश्रुतोक्ते शस्त्रभेदे अर्धधारशब्दे 375 पृश् दृश्यम् . %% सुश्रुश् . @<[Page 3363b]>@ ## त्रिश् त्रयः कोणा यस्य . त्रिकोटियुक्ते 1 पदार्थे %% तन्त्रे श्रीचक्रोक्तौ . ज्योतिषोक्ते लग्नात् 2 नवमपञ्चमस्थाने नश् . %% दोपिश् . %% ज्योश् तश् . 3 मोक्षे शब्दकल्पतरुः . 4 त्रिभुजे क्षेत्रभेदे नश् . क्षेत्रशब्दे 2391 पृश् समत्रिकोणविषमत्रिकोणादिस्वरूपादिकमुक्तम् . 5 कामरूपपीठभेदे %% कामाख्यातन्त्रम् . त्रिकोणपदार्थाश्च कतिचित् कविकल्पलतायां संक्षिप्य दर्शिताः . %% . ## नश् त्रिकोणं फलमस्य . 1 शृङ्गाटके भावप्रश् . 6 तश् . त्रिभुजक्षेत्रफले %% लीलाश् . ## नश् त्रयाणां क्षाराणां समाहारः . मिलिते सर्जिकाक्षारयवक्षारटङ्कणक्षारेषु . ## पुश् त्रीणि क्षुराणीवाग्राण्यस्य . कोकिलाख्यवृक्षे रत्नाश् . ## नश् त्रिधा खमाकाशोऽवकाशः फलेऽत्र . त्रपुषे शब्दचश् . ## नश् त्रिसृणां खट्वानां समाहारः . खट्वात्रये . ततः वा ङीप् . तत्रार्थे स्त्री अमरः . ## पुश् सामवेदशाखाभेदाध्यायिनि %% ताण्ड्यब्राश् 2 . 9 . 3 . %% भाष्यम् . ## अव्यश् त्रिस्रो गङ्गा नद्यो यत्र बहुव्रीह्यर्थे %% पाश् अव्ययीश् . 1 तीर्थभेदे . %% भाश् अनुश् 25 अश् . ## त्रिश् 6 तश् . 1 त्रिवर्गे अमरटीकायां नीलकण्ठः %% किराश् . ## नश् त्रयाणां गन्धकद्रव्याणां समाहारः . 1 त्रिजातके त्रिश् नैघण्टुपारस्करः . त्रिसुगन्धिकमप्यत्र . त्रिजातकशब्दे दृश्यम् . ## पुश् त्रिभिर्गम्भीरः . स्वरेण सत्त्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः kà÷ãø 11 aø ukte ÷ubhalakùaõayukte %% ityupakrame %% vçø saø 68 aø . @<[Page 3364a]>@ ## puø त्रीणि गर्तानि यत्र . 1 जालन्धरे देशे हेमचश् . स च देशः वृश् सश् 14 अश् कूर्मविभागे उत्तरस्यामुक्तः %% इत्युपक्रमे %<आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः>% सोऽस्याभिजनः, तस्य राजा वा अण् . त्रैगर्त पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च बहुषु अणो लुक् . 2 तत्रार्थे baø vaø . %% vçø saø 9 aø . %% bhàø droø 17 aø . आर्षत्वात् एकत्वेऽपि अणोलुक् . %% हरिवंश् 91 अश् . स्वार्थे क . तत्रार्थे त्रिकाश् . ## पुश् बश् वश् त्रिगर्तः षष्ठो वर्गो यस्य . 1 आयुजीविसंघभेदे स च संघः सिश् कौश् उक्तो यथा %<आहुस्त्रिगर्तषष्ठास्तु कौण्डोपरथदाण्डिकी . क्रौष्टुकिर्जालभालिश्च ब्रह्मगुप्तोऽथ जालकिः>% %% पाश् स्वार्थे तेभ्यः छ . काण्डोपरथीय इत्यादि . ## स्त्री त्रयो योनिस्था गर्ताः अस्याः . कामुक्यङ्गनायां मेदिश् . एकयोनिकाया अपि तस्या मैथुनाचरणे त्रियोनिकतुल्यत्वात्तथात्वम् . ## नश् त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः . समाहृता वा त्रयो गुणाः, त्रयोगुणा अस्य वा . सांख्यमतसिद्धे साम्यावस्थापन्नगुणत्रयात्मके 1 प्रधाने . %% साश् कौश् %% तश् कौश् %<शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम् . त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम्>% विष्णु पुश् %% साश् सूश् सत्त्वादीनि द्रव्याणि न वैशेषिकवद्गुणाः संयोगवत्त्वात्, लघुत्वचलत्वगुरुत्वादिघर्मकत्वाच्च . तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्पुरुषपशुवन्धकत्रिगुणात्मकमहदादिरज्वु निर्मातृत्वाच्च प्रयुज्यते . तेषां सत्त्वादिद्रव्याणां या साम्यावस्था न्यूनानतिरिक्तावस्था न्यूनाधिकभावेनासंहतावस्थेति यावत् . अकार्यावस्थेति निष्कर्षः . अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः . यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात् %% इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च . सत्त्वादीनामनुगमाय सामान्येति . पुरुषव्यावर्तनाय गुणेति . महदादिव्यावर्तनाय चोपलक्षितान्तमिति . महदादयोऽपि हि कार्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्च भवन्तीति . तदत्र प्रकृतेः स्वरूपमेवोक्तम् भाष्यम् 2 सत्त्वादिगुणयुक्ते त्रिश् %% मनुः . त्रिभिर्गुण्यते गुण--घञर्थे क . 3 त्रिभिर्गुणिते त्रिश् %% रघुः %% कुमाश् %% मनुः . त्रयोगुणा अस्याः . 4 मायायां स्त्री 5 तन्नामके (ह्रीं) वीजभेदे च %% तन्त्रसाश् श्रीविद्यामन्त्रभेदोक्तौ 6 त्रिशिखे त्रिशूले %% किराश् . %% मल्लिश् . कर्णशब्दे परेऽस्य लक्षणपरत्वे दीर्थत्वम् त्रिगुणौ कर्णौ अस्य . त्रिगुणाकर्ण तथा लक्षणयुक्ते tri0! %% देवीपुश् 45 अश् उक्तेः 7 दुर्गायां स्त्री . ## त्रिश् त्रिगुणं कृत्वा कृष्टं डाच् कृ--क्त . त्रिधाहलेन कृष्टे क्षेत्रादौ अमरः . ## नश् त्रयो गुणाः तेजोबन्नरूपा आत्मानोऽस्य . अज्ञाने . गुणाश्च लोहितशुक्लकृष्णाः अज्ञानकार्येषु तेजोबन्नेष्ववान्तरप्रकृतिषु श्रुतिप्रसिद्धाः . तथा च कार्यगतत्रिरूपेण कारणमप्यज्ञानमव्यक्त्वात्मकं त्रिगुणात्मकम् . यद्वा रजःसत्त्वतमोलक्षणास्त्रयोगुणास्तद्युक्तमज्ञानं गुणगुणिनोरभेदबिवक्षया त्रिगुणात्मकं भवति . ## त्रिश् त्रिभिर्गुणितः . त्रिरावृत्ते . ## स्त्री त्रयो गुणाः पत्रेऽस्याः गौराश् . विल्ववृक्षे तस्य पत्रस्य त्रिगुणात्मकत्वात्तथात्वम् . %% ज्योश् %% प्रमिताश् . ## पुश् त्रीणि चक्राण्यस्य . अश्विनीकुमारयोः rathe . %% çø 1 . 157 . 3 . @<[Page 3365a]>@ ## puø त्रीणि चक्षुष्यस्य . त्रिनेत्रे शिवे %% भाश् शाश् 43 अश् . ## त्रिश् . त्रयो वा चत्वारो वा विकल्पार्थे बहुश् डच् समाश् . विकल्पेन त्रित्वचतुष्कसंख्यान्विते(तिन वा चार) arthe . %% sàø daø . ## puø tron + अग्नीन् चिनोति स्म चि--भूते क्विप् . अतीताग्नित्रयचयनकर्तरि . ## पुश् त्रिभागोत्मेधाभिरिष्टाकाभिः चितः . गार्हपत्येऽग्निभेदे . %% कात्याश् श्रौश् 17 . 1 . 22 . %% कर्कः . %% शतश् ब्राश् 7 . 1 . 2 . 15 . ## नश् त्रिगुणितं जगत् संज्ञात्वात् कर्मधारयः . स्वर्गमर्त्यपातालरूपे लोकत्रये %% भागश् 8 . 8 . 19 श्लोश् . त्रिजगत्यप्यत्र स्त्री %% भागश् 5 . 26 . 6 श्लोश् . ## स्त्री त्रिस्रो जटा यस्याः . 1 रावणालयस्थे सीतापक्षपातिराक्षसीभेदे %% . %% राभाश् 27 अश् %% 30 अश् . %% रघुः . 2 शिवे पुश् . %% भाश् अनुश् 286 . 3 विस्ववृक्षे पुश् . %<शृणु 1 देवि! प्रवक्ष्यामि रहस्यं त्रिजटोत्तमम् . पत्रं ब्रह्ममयं देवि! अद्भुतं वरवर्णिनि! . श्रीशैलशिखरे जातः श्रीफलः श्रोनिकेतनः . विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा . ब्रह्मविष्णुशिवाः पत्रे वृन्ते च शक्तिरूपिणी . वृन्तमूले तु वज्रं स्यात् पत्रं ब्रह्म त्विदं प्रिये! . एवञ्च त्रिजटापत्रैर्हरं वा हरिमर्चयेत् . कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः>% ज्ञानभैरवीतन्त्रे 6 पश् . ## नश् त्रिगुणितं जातं सुगन्धिद्रव्यरूपं सुन्दरद्रव्यं संज्ञात्वात् कर्मश् . 1 तुल्यभागे त्वगेलापत्ररूपे मिलितेसुगन्धिद्रव्यभेदे . स्वार्थे क . त्रिजातक तत्रार्थे %% राजनिश् . %% %<शीतं त्रिजाताक्तमथो विमृद्य योगानुरूपा गुटिकाः प्रयोज्याः>% %% सुश्रुश् . ## स्त्री त्रिषु राशिषु जीवा . त्रयाणां राशीनां jyà3438 संख्यारूपे ज्यार्धरूपे पदार्थे %% सूश् सिश् . %% रङ्गनाश् . त्रिज्यादयोऽप्यत्र . %% सूश् सिश् %% रङ्गनाश् . ## नश् तृण + पृषोश् . तृणशब्दार्थे शब्दरत्नाश् . तृणशब्दव्युत्पत्तौ रेफेकारसंयुक्तमव्युत्पन्नशब्दान्तरमस्तीति उज्ज्वलदश् . %% वराहः . ## स्त्री त्रिषु स्थानेषु नता संज्ञात्वात् पूर्वपदात् णत्वम् . 1 धनुषि त्रिकाश् . 2 त्रिषु स्थानेषु नते त्रिश् . असंज्ञायां न णत्वमिति भेदः . %% माघः . वेश्यानां मध्यभ्रूषु त्रिषु स्थानेषु नतत्वात् त्रिणतत्वं श्लेषे णनकारयोरभेद इत्यालङ्कारिकाः . त्रिणस्य भावः तल् . 3 तृणभावेतृणत्वे च स्त्री . ## पुश् त्रिरावृत्तानव डच्समाश् संज्ञात्वात् णत्वम् . सप्तविंशावृत्ते सामस्तोमभेदे . %% यजुश् 10 . 14 . त्रिणवस्तोम एव माम्नातः %% नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभि, नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृभिर्वजो वै त्रिणव इति श्रुतिः . %% वेददीश् . %% शतपथब्राह्मणे 13 . 5 . 4 . 20 . अध्यायादि . ## पुश् त्रिःकृत्वश्चितो नाचिकेतोऽग्निर्येन पृषोश् संज्ञात्वात् णत्वम् . अध्यर्युभेदे %% इति श्रुतिः %% मनुः . ## पुश् 1466 . 67 पृश् एकतशब्दोक्ते आप्त्ये 1 देवभेदे ब्रह्मणो मानसपुत्ररूपे 2 ऋषिभेदे च त्रिषु क्षित्यादिस्थानेषु तायमानः ताय--ड . त्रिषु विस्त्रीर्णतमे 3 प्रख्यातकीर्तौ च त्रिश् . %% ऋश् 1 . 187 . 1 . ## नश् स्त्री त्रयाणां तक्ष्णां समाहरः अच् समाश् तक्ष्णां त्रितये . स्त्रीत्वे वा ङीप् . ## नश् स्त्री त्रयाणामवयवः त्रयोऽवयवा येषाम् वा तयप् .. त्रयशब्दार्थे 1 त्रित्वसंख्यायाम् %% याज्ञश् %% माघः . %% नैषश् . स्त्रियां ङीप् . 2 तत्सङ्ख्यान्विते त्रिश् . %% उद्भटः . %% रघुः . %% योश् याज्ञश् . ## नश् त्रयाणां तापानां समाहारः . आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रये . ## नश् त्रयाणां दण्डानां समाहारः . 1 चतुरङ्गुलगोबालवेष्टनादन्योन्यसंबद्धे यतेर्दण्डत्रये . 2 वाङ्मनःकायदण्डत्रये च . तदस्यास्त्रीति अच् . 3 संन्यासाश्रमे पुश् . त्रिदण्डिशब्दे दृश्यम् . %% भाग0 ## पुश् त्रिदण्डमस्त्यस्य इनि . सन्त्यासाश्रमे . %% मनुः . %% लिखिश् संश् तस्यापि पार्वणं श्राद्धं विहितम् . ## स्त्री त्रोणि त्रीणि दलानि प्रतिपत्रं यस्याः . (गोलालिया) 1 गोधापदोलतायाम् जटाश् . 2 विल्ववृक्षे पुश् . ## स्त्री त्रीणि दलानि प्रतिपत्रेऽस्याः कप् कापि अत इत्त्वम् . चर्मकसालतायां शब्दचश् . @<[Page 3366b]>@ ## puø trisro दशा जन्मसत्ताविनाशाख्या न तु वृद्धि परिणामक्षया मर्त्यानामिव यस्य, त्रीन् तापान् दशति वा दश--घञर्थे संज्ञायां कर्तरि को वा . 1 देवे अमरः . अथ वा त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमेषां डच् समाश् शाकश् अधिकावृत्तशब्दलोपः एकस्यैव त्रिशब्दस्य तन्त्रतयोच्चारणात् उभयार्थपरत्वम् . त्रयस्त्रिंशन्मुख्यगणवत्सु 2 देवेषु अयमेव पक्षः श्रुत्यनुगुणःत्री च दश चेति छान्दोग्येऽभिहित्वात् त्र्यधिकावृत्तपरताद्योतनतार्थं त्री चेति द्विवचनान्ततया निर्देशः . ते च देवाः अर्का द्वादश, रुद्रा एकादश, वसवोऽष्टौ, अश्विनौ द्वाविति . अश्विनीकुमारौ विहाय इन्द्रः प्रजापतिश्चेति वा द्वाभ्यां पक्षान्तरे संख्यापूरणं त्रय्स्त्रिंशत्पतिशब्दे मूलं दृश्यम् %% कुमाश् . %% माघः . तिस्रो दशा जाग्रदाद्यवस्था यस्य . 2 जीवे त्रिदशाध्यक्षशब्दे दृश्यम् . ## पुश् 6 तश् . वृहस्पतौ . %% vçø saø 8 aø . ## puø त्रिदशो देवभेद इन्द्रः गोपो रक्षकोऽस्य तस्य वर्षाभवत्वात् . इन्द्रगोपकीटे %<श्रद्दधे त्रिदशगोपमात्रके>% रघुः . ## स्त्री 6 तश् . गङ्गायां हेमचश् . त्रिदशवाप्यादयोऽप्यत्र ## पुश् 6 तश् . इन्द्रे त्रिदशेश्वरादयोऽप्यत्र . ## स्त्री त्रिदशप्रिया मञ्जरी यस्य संज्ञात्वात् न कप . तुलस्याम् राजनिश् . ## स्त्री 6 तश् . अप्सरःसु त्रिदशवनितादयोऽप्यत्र %% मेघश् . ## नश् 6 तश् . नभसि शब्दार्थचिश् . ## पुश् त्रिदशप्रियः सर्षपः . 1 देवसर्षपे सर्षपभेदे नैघश् पारस्करः ## पुश् 6 तश् वजे शब्दार्थचिन्तामणिः . ## पुश् 6 तश् . वृहस्पतौ हलायुश् . ## पुश् 6 तश् . शक्रे . ## पुश् विष्णौ %% विष्णुसश् . अस्य व्युत्पत्तिर्भाष्ये दर्शिता यथा %% . ## पुश् त्रिदशानामयनं यत्र . विष्णौ %% हरिरं 154 अश् . ## नश् 6 तश् . 1 वज्रे त्रिकाण्डश् . 2 इन्द्रधनुषि च . %% रघुः . ## 6 तश् . असुरे शब्दरत्नाश् . ## पुश् 6 तश् . 1 स्वर्गे अमरः . 2 सुमेरुपर्वते हलायु0 ## पुश् 6 तश् . 1 स्वर्गे हलाश् . 2 सुमेरुपर्वते च . ## 6 तश् . अमृते सुधायां हलायुश् . ## पुश् 6 तश् . 1 इन्द्रे 2 दुर्गायां स्त्री ङीप् . %% देवीपुश् 45 अश् . ## पुश् त्रिदिनं स्पृशति स्पृश--क्विन् . 1 त्र्यहस्पर्शे क्षयाहे अवमदिनभेदे यथा %% इति ज्योश् तश् . अयनशब्दे 431 पृश् तदानयनादि दृश्यम् . अस्य क्विन्नन्तत्वात् झलि पदान्ते च कुत्वम् . ## पुश् त्रयो ब्रह्मादयो दीव्यन्त्यत्र घञर्थे आधारे क, त्रिधा सत्त्वादिभेदेन दीव्यन्ति प्रकाशन्तेऽत्र दिव--क वा तृतीया द्यौः वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात् पृषोश् . लोकात् पुंस्त्वम् . 1 स्वर्गे, अमरः 2 आकाशे, हेमचश् . 3 नभसि 4 सुखे नश् शब्दार्थचिश् . 5 नदीभेदे स्त्री मेदिश् . %% . %% . %% रघुः . %% माघः . ## पुश् 6 तश् . 1 इन्द्रे हेमश् 1 देवमात्रे च . त्रिदिवेश्वरादयोऽप्यत्र . ## पुश् 6 तश् . 1 देवे अमरः . ## स्त्री त्रिदिव उभवो यस्याः . 1 स्थूलैलायां राजनिश् . 2 गङ्गायाञ्च . 3 स्वर्गभवमात्रे त्रिश् . ## पुश् त्रिदिव अओको यस्य . 1 देवे अमरः . %% मनुः पृषोश् त्रिदिवौकसोऽपि तत्रार्थे . ## पुश् तिस्रः दृशोऽस्य त्रीणि भूतादीनि पश्यति वा दृश--कर्तरि क्विप् वा . 1 त्रिनयने शिवे हेमचश् . ## नश् त्रयाणां दोषाणां वातपित्तकफजानां समाहारः . 1 वातपित्तकफजदोषत्रये त्रयी दोषाहेतुत्वेन यत्र . 2 त्रिदोषजे रोगभेदे त्रिदोषजशब्दे दृश्यम् . ## त्रिश् त्रिदोषात् जायते जन--ड . दोषत्रयजाते वातादिसन्निपातजे रोगभेदे %% चक्रदश् . अस्य पूर्वरूपं %% भावप्रश् . ज्वरशब्दे दृश्यम् . ## पुश् सुधन्वनः पुत्रभेदे %% हरिवंश् 12 अश् . ## अव्यश् त्रि + प्रकारे धाच् . त्रिप्रकारे . %% कुमाश् . %% गीता . ## पुश् त्रीन् धर्मार्थकामान् दधाति पुष्णाति धा--तुन् . 1 गणेशे त्रिकाश् . समाश् द्विगुः . 2 धातु त्रये नश् . ## पुश् त्रीणि धामानि भूरादीनि स्थानानि, तेजांसि सत्त्वादीनि वा यस्य . 1 शिवे, 2 विष्णौ, 3 अग्नौ च . शब्दार्थकल्पतरुः . समाहारद्विगुः . 4 धामत्रये नश् स्त्री स्त्रीत्वपक्षे वा ङीप् . %% भाश् आनुश् 158 अश् . %% हरिवंश् 271 अश् . 6 तश् . 5 त्रिसंख्यान्विते त्रिश् ताति च कतिचित् संक्षिप्य %% इत्युपक्रमे %% शाश् तिश् उक्तानि . अन्यान्यपि त्रित्वसंख्यान्वितानि एकादिशब्दे दृश्यानि . ## पुश् त्रिधा मूर्तिरस्य . ब्रह्मविष्णुमहेशरूपमूर्तित्रयान्विते परमेश्वरे . ## त्रिश् तिस्रो धारा अग्राणि, त्रिषु स्थानेषु वा धाराः प्रवाहा अस्य अस्या वा . 1 धारात्रयान्विते 2 गङ्गायां स्त्री तस्याः स्वर्गमर्त्य पातालेषु धारासत्त्वात् तथात्वम् 2 स्नुहीवृक्षे च शब्दार्थचिश् . तस्य अग्रत्रयवत्त्वात् तथात्वम् . ## पुश् त्रिस्रो धारा अग्राण्यस्य कप् संज्ञायां कन् वा . गुण्डतृणे राजनिश् . ## स्त्री त्रिषु भागेषु धारा यस्याः कर्मश् . (तेकांटासिजु) स्नुहीभेदे राजनिश् . ## पुश् त्रिधा त्रिप्रकारो विशेषः . सूक्ष्मादित्रयरूपे विशेषे %% सांश् काश् . %% तश् कौश् . ## पुश् त्रिकारः सर्गः . 1 भूतादिसर्गे . %% सांश् काश् . %% साश् तश् कौश् . ## पुश् त्रीणि नयनानि यस्य %% पाश् णत्वे प्राप्ते क्षुभ्राश् पाठात् न णत्वम् . 1 महादेवे %% %<शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्>% माघः . 2 पार्वत्यां स्त्री %% तद्ध्याने तस्या नेत्रत्रयोक्तेः . 3 लोचनत्रययुक्ते त्रिश् %% मातृकासरस्वतीध्यानम् . त्रिनेत्रत्रिलोचनादयोऽप्यत्र . इयांस्तु भेदः त्रिनेत्रशब्दस्य महादेवपरत्वे संज्ञात्वात् पूर्वपदात् णत्वे प्राप्ते गिरिनद्याश् वा नत्वम् . अन्यत्र न णत्वमिति . शिवस्य तृतीयनेत्राविर्भावकथा भाश् अनुश् 10 140 . यथा %% इत्युपक्रमे उमोवाच %% महेश्वर उवाच . %% . दुर्गायाः त्रिनयनाशब्दवाच्यत्वे हेतुर्देवीपुश् 45 अश् उक्तो यथा %% देवीपुश् 45 अश् . %% शिवध्यानम् . %% नैषश् साध्यगणभेदानां त्रिनेत्रत्वं मत्स्यपुश् उक्तं यथा %% . ## स्त्री त्र्यधिका नवतिः शाश् तश् . 1 त्र्यधिकनवतिसंख्यायां 2 तत्संख्येये च . ततः पूरणे डट् . त्रिनवत तत्संख्यापूरणे त्रिश् तमप् वा . त्रिनवतितम तत्संख्यापूरणे त्रिश् स्त्रियामुभयतो ङीप् . पक्षे त्रयआदेशे त्रयोनवत्यादयोऽप्यत्र . तत्रायं भेदः %% पाश् त्रिनवत्यादौ पूर्वपदे प्रकृतिस्वरः . त्रय आदेशोऽन्तोदात्त इति . ## पुश् नास्ति अकं दुःखं यस्मिन् नाकं पुण्यलोकः . तृतीयं नाकं वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वात् . 1 तृतीये नाके 2 उत्तमस्थाने च . %% ऋश् 9 . 113 . 9 . %% भागश् 6 . 13 . 13 श्लोकः . ## पुश् त्रयो लोका नाभौ यस्य अच् समाश् . विष्णौ %% भाश् 8 . 17 . 0 . विष्णुस्तुतौ . ## त्रिश् त्रिभिर्निष्कैः क्रीतम् ठञ् तस्य वा लुक् . त्रिभिर्निष्कैः क्रीते लुगभावे ठञि उत्तरपदस्य वृद्धिः . त्रिनैष्किक तत्रार्थे त्रिश् . ## पुश् 6 तश् . चन्द्रे त्रिकाश् . ## पुश् तृतीयः पक्षः संख्याशब्दस्य वृत्तौ पूरणार्थत्वात् . तृतीये पक्षे %<षष्ठे मासि त्रिपक्षे वा>% श्राश् ta0 ## त्रिश् बश् वश् . त्रिगुणिताः पञ्च . पञ्चदशसंख्यान्विते %% कर्पूरस्तवः . ## पुश् त्रिपञ्च पञ्चादशाङ्कान्यस्य . समाधिभेदे तदङ्गानि च %% शब्दार्थचिश् धृतवाक्योक्तानि . @<[Page 3369a]>@ ## स्त्री त्र्यधिका पञ्चाशत् शाश् तश् . 1 त्र्यधिकपञ्चापत्संख्यायां 2 तत्संख्यान्विते च . ततः पूरणे डट् . 3 त्रिपञ्चाश तत्संख्यापूरणे त्रिश् . पक्षे तमप् . त्रिपञ्चाशत्तम तस्मिन्नर्थे स्त्रियामुभयतो ङीप् . पक्षे त्रय आदेशे . त्रयःपञ्चाशदादयोऽपि उक्तार्थेषु . ## पुश् काचे पारस्करनिघण्टुः . ## नश् तिस्रः पताका इव यस्मिन् . पताकाकारवलित्रयान्विते 1 ललाटे, हाराश् मध्यमानामिकासङ्कोचेनावशिष्टाङ्गुलित्रयोन्नतत्वेन 2 त्रिपताकाकारिते करे पुश् . %% इत्यादि साश् दश् जनान्तिकशब्दनिर्वचने स्थितम् . ## पुश् त्रीणि त्रीणि पत्राणि प्रतिपत्रं यस्य सप्तच्छदवत् संख्याशब्दस्य वृत्तौ वीप्सार्थत्वम् . 1 विल्ववृक्षे . तदीयपत्रेषु ब्रह्मादीनां स्थितिरुक्ता यथा %<ऊर्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् . अहं दक्षिणपत्रं च त्रिपत्रदलमित्युत>% वृहद्धर्म पुश् 11 अश् . 2 पुत्त्रत्रययुक्ते त्रिश् . समाश् द्विगुः . 3 पत्रत्रये नश् . ## पुश् त्रिपत्र + संज्ञायां कन् . 1 पलाशवृक्षे राजनिश् . त्रयाणां पत्राणां समाहारः संज्ञायां कन् . %% देवीपुश् उक्ते 2 तुलस्यादिपत्रत्रये नश् . ## नश् त्रयाणां पथां समाहारः अच् समाश् . %% पाश् क्लीवता . 1 मार्गाणां त्रितये . त्रयः पन्थानो यत्र अच् समाश् . 2 त्रिमार्गयुक्ते (तेमाथा पथ) इति ख्याते स्थाने . %<शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे . विल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि . स भवेत् सर्वसिद्धीशः सर्ववेदविदां वरः>% गुप्तसाधनतन्त्रम् . ## स्त्री त्रयाणां पथां समाहारः अच् समाश् तेन गच्छति गम--ड . गङ्गायाम् . त्रिमार्गगादयोऽप्यत्र %% ràmàø bàø 44 aø %% 45 aø %% amaru÷ataø %% harivaüø 235 aø . %% ityupakrame ràmapra÷ne vi÷vàmitrasyottaram ràmàø àø 36 aø वाक्यं गङ्गाशब्दे दृश्यम् . णिनि ङीप् . त्रिपथ गामिन्यादयोऽप्यत्र . ## स्त्री त्रयः पादा अस्याः अन्त्यलोपः समाश् ङीपि पद्भावः . 1 त्रिपादयुक्तायां स्त्रियां 2 गायत्रीच्छन्दसिच तस्या अष्टाक्षरपादत्वेन चतुर्विंशत्यक्षरायास्त्रिपादत्वात् तथात्वम् . यथा %% ऋश् 1 . 22 . 17 . %% शतश् ब्राश् 14 . 8 . 15 . 10 . 3 हस्तिनां पादबन्धनार्थरज्वुभेदे %% रघुः 4 अर्ध्याधारपात्रभेदे (तेपाइ) तन्त्र साश् 5 गोधापदीलतायां रत्नमाश् . स्वार्थेक त्रिपदिकापि तत्रार्थे . भाषाकवितायां 6 छन्दोभेदे तल्लक्षणं यथा %% इति काव्योदयः . %<ढावृचि>% पाश् टापि भत्वात् पद्भावः . त्रिपद 7 गायत्र्यामृचि ऋग्भेदे स्त्री तच्छ न्दस्के 8ऋङ्मात्रे स्त्री %% मनुः . %% यजुश् 23 . 34 . त्रीणि पदानि पादा अस्याः %% वेददीश् . त्रिविक्रमे 8 परमेश्वरे पुश् त्रीणि पदानि विचक्रमे इति श्रुतेस्तथात्वम् . %% विष्णु सश् . 9 अरत्नेर्दशमभागरूपपदत्रययुक्ते प्रक्रमे पुश् यथा . %% कात्याश् श्रौश् 16 . 8 . 21 %% कर्कः . ## पुश् त्रिषु वृत्त्यर्थं कर्मसु परिक्रान्तः चेष्टमानः . याजनाध्यापनप्रतिग्रहरूपजीविकात्रयनिरते ब्राह्मणे . %% भाश् अनुश् 141 अश् . ## पुश् त्रीणि त्रीणि प्रतिपत्रं पर्णान्यस्याः . 1 किंशुके . 2 वनकार्पास्यां स्त्री राजनिश् टाप् ङीप् वा . 3 शालपर्ण्याम्, लतायां 4 पृश्निपर्णीभेदे च स्त्री ङीप् भावप्रश् . संज्ञायां कन् . त्रिपर्णिका कन्दालौ %% राजनिश् . समाश् द्विगुः . 5 पर्णत्रये स्त्री ङीप् . ## पुश् 6 तश् . त्रयाणा पदक्रमसंहितानां पाठे . ## पुश् त्रीन् पदक्रमसंहितारूपग्रन्थान् पठति पठ--णिनि . वेदानां पदक्रमसंहितारूपग्रन्थाध्यायिनि . ## नश् त्रिःकृत्वः पानं उदकपानं यस्य वृत्तौ सुचो लोपः संज्ञात्वात् णत्वम् . त्रिःकृत्वःपायिते 1 सूत्रभेदे 2 वल्कले च %% कात्याश् श्रौश् 15 . 4 . 7 . तार्प्यशब्दं स्वयमेव व्याकरोति %% 8 . क्षुमा अतसी तस्य विकारः . %% 9 . त्रिःकृत्वः पायितं वा सकृदिति विकल्पः . वयनकाले उदकेन त्रिस्तर्पयित्वा यदूयते सूत्रम् तत्तृप्यम् तस्य विकारस्तार्प्यम् त्रिः पायितैस्तन्तुभिर्व्यूतमित्यर्थः . केचित्त्रपाणं वल्कलभित्याहुः कर्कः . ## पुश् त्रयः षादा अस्य संख्यापूर्वत्वेऽपि समासान्त् विधेरनित्यत्वान्नान्त्यलोपः . 1 परमेश्वरे %% छाश् उश् . भाष्यकारस्तु %% छित्त्वा त्रिपाद् त्रयः पादा अस्य सोऽयं त्रिपादिति हलन्तमाह . %% भागश् 8 . 16 . 26 . भत्वात् पादस्य पद्भावः . 2 ज्वरे च %% हरिवंश् 181 a0 ## पुश् त्रयः पादा अस्य संख्यापूर्वत्वादन्त्यलोपः . 1 त्रिविक्रमे 2 विष्णौ तस्य तथात्वकथा यथा %% वामन उवाच %% वैशम्पायन उवाच %% हरिवंश् 262 अश् %% 263 अश् %% भागश् 8 . 20 . 26 बलिरुवच %% 8 . 22 . 3 . %% ऋश् 1 . 22 . 17 . 3 परमेश्वरे च त्रिपादशब्दे छाश् उश् वाक्यं दृश्यम् . 4 त्रेतायुगधर्मरूपे वृषे %% रघुश् . ## स्त्री त्रयः पदाः मूलान्यस्याः कप् टाप् . हंसपदीलतायां राजनिश् . ## नश् त्रीणि पिण्डानि देयान्यत्र . पित्रादित्रयोद्देशेन कर्तव्ये 1 पार्वणश्राद्धे %% श्राश् तश् मत्स्यपुश् . समाहारद्विगुः ङीप् . 2 पित्राद्युद्देशेन पिण्डत्रये स्त्री . ## पुश् त्रिभिः कर्णाभ्यां जिह्वया च पिबति स्पृशति जलं पा--क . वार्धीनसे लम्बकर्णे छागभेदे यथाह निगमे %% . %% कुल्लूश् . ## नश् मर्त्यपातालापेक्षया तृतीयं पि(वि)ष्टपं भुवनम् वृत्तौ त्रिशब्दस्य त्रिभागवत् पूरणार्थता . 1 स्वर्गे अमरः %% bhàø àø 206 aø . 2 आकाशे शब्दरश् . ## पुश् त्रिपिष्टपे(वे) सीदति सद--क्विप् . देवे हलाश् . ## पुश् स्तेने निघण्ठुः . तृपुरित्यत्र पाठान्तरम् . ## पुश् त्रीणि पुटान्यस्य . (खेसारीं) 1 कलायभेदे 2 शरे, 3 तालकयन्त्रे, 4 हस्तभेदे शब्दरश् . 5 तीरे 6 गोक्षुरवृक्षे रत्नमाश् . 7 मल्लिकायां 8 सूक्ष्मैलायां 9 त्रिवृति (तेओडि) च स्त्री मेदिश् . 10 कर्णस्फोटलतायां 11 स्थूलैलायां 12 रक्तत्रिवृति च स्त्री राजनिश् . 13 देवीभेदे च स्त्री %<ऋषिः सम्मोहनश्छन्दो गायत्री देवता पुनः . त्रिपुटाख्या द्विरुक्तैस्तैर्वीजैरङ्कानि षट् क्रमात्>% तन्त्रसाश् तस्याध्यानादिकं तत्रैव दृश्यम् 14 त्रिवृति एरण्डे वा ङीप् . त्रयाणां पुटानां समाहारः . 15 पुटत्रये स्त्री ङीप् . त्रीणि पुटानि यस्य कप् . 16 ब्रणाकारभेदे %% सुश्रुतः . त्रिपुट + स्वार्थे क संज्ञायां कन् वा . त्रिवृति वैदले %% सुश्रुश् . ## पुश् त्रीणि पुटानि सन्त्यस्य इनि . एरण्डवृक्षे शब्दमा0 ## स्त्री त्रीणि पुटानि सन्त्यस्याः अच् गौराश् ङीष् . त्रिवृति भरतः . ## पुश् त्रिपुटी पुटत्रयं फलेऽस्य . एरण्डवृक्षे हारा0 ## नश् त्रयाणां पुण्ड्राणां इक्षुवदाकाराणां समाहारः . 1ललाटस्थे तिर्यग् रेखात्रयात्मके, %% इत्युक्ते तिलकभेदे %% तिश् तश् ब्रह्माण्डपुराणम् . %<ऊर्धपुण्ड्रं मृदा कुर्यात् त्रिपुण्ड्रं भस्मना सदा . तिलकं वै द्विजः कुर्यात् चन्दनेन यदृच्छया . ऊर्ध्वपुण्डं द्विजः कुर्यात् क्षत्रियश्च त्रिपुण्ड्रकम् . अर्धचन्द्रञ्च वैश्यश्च वर्तुल शूद्रयोनिजः>% आश् तश् . %<शिवागमे द क्षितैस्तु धार्यं तिर्यक् त्रिपुण्ड्रकम् . विष्ण्वागमे दीक्षितस्तु ऊर्ध्वपुण्ड्रं विधारयेत्>% इति नागोजीभट्टधृतसूतसंहिता %% इति महानिर्वाणतन्त्रम् %% देवीभागश् . अपि च तत्रैव नारदं प्रति नारायणवाक्यम् %% . ## स्त्री त्रिगुणिताः पुरः समासान्तविधेरनित्यत्वात् आर्षे न अच् समाश् . पुराणां त्रये त्रिपुरशब्दे च पुरत्रयं दृश्यम् . %% भागश् 7 . 10 . 54 . ## नश् त्रयाणां पुराणां समाहारः . असुराणां 1 पुरत्रये . तत्पुरकथा भाश् कश् पश् 33 अश् . %% . %% कुमाश् . %% रघुः %% किराश् . त्रीणि पुराणि येषाम् . 2 तारकाक्षसुतहर्म्यादिषु असुरभेदे पुश् बश् पश् . त्रीन् धर्मार्थकामान् पिपर्ति पॄ--क . 3 देवीभेदे स्त्री . %% तन्त्रसारः . %<शृणु त्वं त्रिपुरामूर्तेः कामाख्यायास्तु पूजनम्>% का लकापुश् 62 अश् . शतदिनगर्यां त्रिपुराख्यदेशभेदे स्त्री ङीप् हेमचश् . ## पुश् त्रिपुरं हन्ति हन--टक् . 1 महादेवे तस्य त्रिपुरहननकथा भाश् कश् 34 अश् . %% . पितामह उवाच . %% . इत्युपक्रमे %% भाश् कश् 34 अश् . भाश् द्रोश् 200 अश् किञ्चिदन्यथोक्तं यथा %% . त्रिपुरदहनादयोऽप्यत्र . ## स्त्री त्रिपुरा भैरवी कर्मश् . त्रिपुराख्यदेवीभेदे %<आद्यं त्रिषुरभैरव्याः वीजमाद्यं प्रकीर्तितम्>% इति %% इति च तन्त्रसा0 ## स्त्री त्रीणि पुराणीव पूर्याणि यस्याः कर्भश् . त्रिपुरमालिकापुष्पवृक्षभेदे त्रिकाश् . @<[Page 3374a]>@ ## puø त्रिपुरस्यान्तं करोति अन्त--णिच् ण्वुल् . शिवे अमरः . ## पुश् 6 तश् . शिवे %% गङ्गास्त्रवः . ## नश् त्रयाणां पुरुषाणां समाहारः . 1 पित्रादिपुरुषत्रये . %% स्मृतिः . त्रयः पुरुषाः पित्रादयो भोक्तारो यस्य . 2 भोगभेदे पुश् . त्रिपूरुषादयोऽप्यत्र . व्यासः %% व्यवश् तश् . त्रयः पुरुषाः परिमाणमस्याः ठन् तस्य लुक् . 3 पुरुषत्रयपरिमिते त्रिश् %% शत0ब्राश् 10 . 2 . 12 . वा ङीप् . त्रिपुरुषीत्यप्यत्र . ## स्त्री त्रीन् वातादिदोषान् पुष्णाति पुष--क . कृष्णत्रिवृति (कालतेओडि) शब्दचश् . ## नश् त्रयाणां पुष्कराणां समाहारः . 1 पुष्करत्रये ब्रह्मकृततीर्थभेदे 2 ज्येष्ठमध्यमकनिष्ठभेदेषु त्रिषु पुष्कराभिधह्रदेषु . 3 नक्षत्रतिथिवारयोगभेदे पुश् . %% ज्योश् तश् . स्वार्थे न अण् . त्रैपुष्करोऽप्यत्र पुश् %% मुश् चिश् . अथ त्रिपुष्करयोगं सफलं वसन्ततिलकयाह भद्रेति भद्रासंज्ञिका तिथिः द्वितीया सप्तमी द्वादशी तथा शनिभौमसूर्यवारेषु तथाद्वीशं विशाखा अर्घमोत्तराफाल्गुनी अजचरणः पूर्वाभाद्रपदा अदितिः पुनर्वसुः वह्निः कृत्तिका विश्वमुत्तराषाढा एषु षट्सु नक्षत्रेषु उक्ततिथिवारनक्षत्ररूपे विशिष्टयोगे सति त्रिपुष्कर एव त्रैपुष्करः प्रज्ञादिभ्यश्चेति स्वार्थेऽण् . त्रिपुष्करयोगो भवतीत्यर्थः कीदृशः . मृत्युविनाशवृद्धौत्रैगुण्यदः तद्दिने यदि कश्चिन् म्रियेत तदा तदीयास्तत् सहितास्त्रयो म्रियेरन् यदि किञ्चिद्वस्तु विनष्टं तदा तस्य वस्तुत्रयनाशः तथा किञ्चिद्वस्तु लब्धं तदा त्रिगुणतद्वस्तुलामः इत्यर्थः उक्तञ्च वसिष्ठेन . %% . नारदेनापि . %% . अत्र यस्मिन्नक्षत्रे प्रथमपादान्ते तृतीयपादान्ते वा राशिसमाप्तिस्तद्विषमपादमृक्षमुच्यते तदेव स्पष्टं द्वीशार्यमेत्यादिनोपनिबद्धम् अथ वासवोधनिष्ठा तक्षा चित्रा चान्द्रं मृगः एतानि भानि भद्रास्तिथयः रविजभूतनयार्कवाराश्च अत्रापि विशिष्टयोगे सति द्विपुष्करनामायोगो भवति तत्फलं मृत्युविनाशवृद्धौ द्वैगुण्यकृत् मृते नष्टे वृद्धौ द्विगुणतां करोतीत्यर्थः %% इत्युक्तेः यन्नक्षत्रे द्वितीयचरणान्ते राशिसमाप्तिस्तद्यमलाङ्घ्रिभं तच्च मृगचित्राधनिष्ठारूपमेव . अथ दैवात्त्रिपुष्करादिके तिथिवारनक्षत्रात्मके विशिष्टयोगे सति कस्यचिन्मरणसम्भवस्तदा तद्दोषशान्त्यर्थं दानं विधेयं यथाह वसिष्ठं %% . द्वितयं गवामिति शेषः अत्र तिथिवाराभावे केवलं विषसाङ्घ्रिभे यमलाङ्घ्रिभे वा मरणसम्भवे दोषो नास्तीत्यर्थः . अमुमर्थं स्पष्टमाह नारदः %% इति . अत्र त्रिपुष्करयोगे क्वचिद्वृहस्पतिवारोऽप्युक्तः यथाह कश्यपः %% इदमेव दृष्ट्वा श्रीपतिनाप्युक्तम् . %% . अस्य पूर्बोक्तवाक्यस्य चैकवाक्यतां देवाः कर्तुभर्हन्ति . कश्यपवाक्ये मृताविति पदोपादानान्मरण एवायं विचारो न तु नष्टे घृद्धौ च यदुक्तं ब्रह्मपुराणेऽपि %% पीश् धाश् . ## पुश् त्रयः धर्मार्थकामाः पुष्टा अस्य . 1 प्राजापत्ये राजभेदे हेमचश् . ## नश् त्रयाणां लोकानां पृष्ठः समाहारः . त्रिपृष्ठस्थिते सत्यलोके हेमचश् . ## त्रिश् त्रीन् पित्रादीन् पुरुषान् व्याप्नोति अण् उत्तरपदवृद्धिः . पित्रादिक्रमेण पुरुषत्रयव्यापके भोगादौ . त्रिपुरुषशब्दे दृश्यम् . स्त्रियां ङीप् यस्य वेदश्च वेदी च उत्सन्ना त्रिपौरुषी स वै दुर्ब्राह्मणः कात्याश् श्रौश् 8 . 2 . 16 सूत्रे कर्कः . ## पुश् त्रयाणां दिग्देशकालानां प्रश्नः . 1 दिग्देशकालानां प्रश्ने 2 तन्मूलके दिगादिनिरूपणे च . तदधिकारेण सिश् शिश् उक्तं यथा %% . सूश् सिश् %<शिलातलेऽम्बुसंशुद्धे>% इत्यादिनोक्त्वा %% इत्युक्तम् %% रङ्गनाश् . ## पुश् त्रिषु स्थानेषु प्रस्रुतः मेढ्रकपोलनेत्रेषुत्रिषु स्थानेषु क्षरितमदे mattagaje %% bhàø àø 221 aø . %% 151 aø . %% . पालकाव्ये तु मदप्रस्रावस्य सप्तस्थानत्वोक्तेरिह प्राधान्यात् त्रिस्थानत्वं बोध्यम् . ## पुश् देशभेदे तद्देशविवृतिः . %% कात्याश् श्रौश् 24 . 6 . 39 . %% कर्कः . ## स्त्री त्रयाणां फलानां समाहारः अजाश् टाप् . %% इत्युक्ते हरीतक्यादित्रये . तद्गुणा भावप्रश् उक्ता यथा %% . ## नश् त्रिफलानां रसेन युक्तं घृतम् शाश् तश् . चक्रदत्तोक्ते घृतभेदे तच्च नानाविधं तत्रैवोक्तं यथा %% अन्यदपि %% . ## नश् भैषज्यरत्नावल्युक्ते लौहभेदे यथा %% ## नश् चक्रदत्तोक्ते घृतभेदे तदपि लघुमहद्भेदेन द्विविधं तत्र लघु यथा %% महत् यथा %% . ## त्रिश् त्रिः त्रिवारं फलीकृतः वितुषीकृतः . त्रिधा वितुषीकृते तण्डुलादौ . %% गोभिलः %% संश् तश् रघुनन्दनः . ## पुश् हर्यश्वपौत्रे 1 नृपभेदे . %% भागश् . 7 . 4 . त्रीणि बन्धनानि यस्य . 2 जाग्रदाद्यवस्थात्रययुक्ते जीवे puø . @<[Page 3376a]>@ ## स्त्री त्रिगुणिता ब(ली)बलिः . 1 उ दरस्थे बलीत्रये %% दुर्गाध्यानम् . timéõàü बलीनां समाहारः . 2 त्रिबलि तत्रार्थे नश् उज्ज्वलदत्तः . ## नश् तिस्रो बल्यो यत्र कप् . पायौ हेमश् . तस्य बलीत्रयबत्त्वात्तथात्वम् . ## पुश् त्रयो बाहवोऽस्य . 1 रुद्रानुचरभेदे %% हरिवंश् 277 अश् . 2 असियुद्धाकारभेदे . %% हरिवं 616 अश् . खड्गशब्दे 2460 दृश्यम् . ## नश् त्रयाणां भानां राशीनां समाहारः . 1 लग्नादिराशित्रये . %% नीलश् ताश् . 2 राशित्रयमात्रे च . %% सूश् सिश् . त्रीणि भानि नक्षत्राणि यत्र . 3 नक्षत्रत्रययुक्ते %% सूश् सिश् . %% रङ्गनाश् . ## स्त्री %% इत्युक्ते मात्रावृत्ते छन्दोभेदे . ## स्त्री 6 तश् राशित्रयधनुराकारक्षेत्रस्य जीवायाम् त्रिज्यायां त्रिज्याशब्दे दृश्यम् . %<शङ्कुः सत्रिभजीवाघ्नः>% सूश् सिश् . त्रिभज्याप्यत्र . %% सूश् सिश् . ## स्त्री त्रीन् वातादिदोषान् भण्डति भण्ड--परिभाषणे अण् . त्रिवृति (तेओडि) अमरः . ## नश् त्रिषु दन्तक्षतालिङ्गनमर्दनेष्वपि भद्रं यत्र . सुरते त्रिकाश् . ## पूश् तृतीयो भागः वृत्तौ संख्याशब्दस्य पूरणार्थत्वम् . तृतीये भागे %% कुमाश् . %% 1140 ब्रह्मपुश् . ## पुश् तुर्वसुवंश्ये नृपभेदे . %% भागश् 9 . 23 . 4 . ## पुश् त्रिषु कालेषु भावोऽस्य . त्रैकालिके पदार्थे तस्य भावः कर्म वा ब्राह्मणाश् ष्यञ् . त्रैभाव्य तद्भावादौ नश् . ## पुश् त्रिषु भुक्तिरस्य . (तोरहुत) देशभेदे त्रिकाश् . ## नश् त्रयो भुजा यत्र . त्रिबाहुके त्रिकोणे क्षेत्रभेदे क्षेत्रशब्दे दृश्यम् . %% %% लीलाश् . %% अथश् 8 . 9 . अत्र योनिं त्रिभुजमिव कृत्वेत्यर्थः तेन न स्त्रीत्वम् . अतः त्रिभुज् इति शब्दान्तरकल्पनं प्रामादिकम् . ## नश् त्रयाणां भुवनानां लोकानां समाहारः पात्राश् न ङीप् . त्रिलोक्यां मिलितेषु स्वर्गमर्त्यपातालेषु . त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् साश् दश् %% मेघश् . ## पुश् तिस्रो भूमयः ऊर्धाधोमध्यस्था अस्य अच्समाश् . (तेताला) प्रासादभेदे . ## स्त्री लूताभेदे %% %% . %% इति च सुश्रुश् . ## पुश् त्रिगुणितो मदः संज्ञात्वात् कर्मश् . %% 1 इत्युक्ते गर्वत्रये %% भागश् 3 . 1 . 43 . 2 मुस्ताचित्रकविडङ्गेषु च वैद्यकम् . ## नश् त्रिगुणितं मधु संज्ञात्वात् कर्मश् . %% इत्युक्ते 1 दुग्धादित्रये . 2ऋग्वेदैकदेशे पुश् 3 तद्व्रतभेदे तदाचरणेन 4 तद्वेदाध्यायिनि पुश् मिताश् मधुवाता इति त्रयः मधुशब्दा यत्र . मधुवाता इत्यादिके 5ऋक्त्रये पुश् . %% याज्ञश् . %% मनुः . 6 मधुशब्दत्रये च %% इति पारस्करः . 7 आज्यप्रधुसितात्रये नश् %% तन्त्रश् . ## नश् त्रिगुणितं मधुरं संज्ञात्वात् कर्मश् . दुग्धसितामाक्षिकरूपे मधुरत्रये त्रिमधुशब्दे दृश्यम् . त्रिमधुरेणाध्यर्चयेन्नागान् वृहश् 48 अश् . ## त्रिश् त्रयाणां लोकानां माता निर्माता . लोकत्रयनिर्मातरि %% çø 3 . 56 . 5 aø . ## puø तिस्रः मात्रा उच्चारणकालेऽस्य . प्लुतस्वरे %% शिक्षाश् %% संवर्तः . भोजदेवेन तु तस्य सार्धत्रिमात्रकतोक्ता यथा %% पाश् सूश् %% वृत्तिः . युक्तञ्चैतत् ओकारस्य प्लुतत्वेन त्रिमात्रत्वेऽपि तदुत्तरमकारस्य व्यञ्जनत्वादर्धमात्रत्वेन सार्धत्रिमात्रत्वं संवर्तवचने त्रिमात्रपदं सार्धत्रिमात्रे लाक्षणिकमिति बोध्यम् . वस्तुतः मकारान्तत्वे सार्धत्रिमात्रत्वम् अनुस्वरान्तत्वे त्रिमात्रत्वमिति भेदः . तदभिप्रायेणैव तस्य त्रिमात्रतया जपफलं प्रश्लोपनिषद्युक्तं तच्च ओम् शब्दं 1560 पृश् दर्शितम् . ## स्त्री त्रिभिर्मार्गैर्गच्छति गम--ड . 1 गङ्गायां हेमचश् . %% रघुः . %% माघः . गम--णिनि . त्रिमार्गगामिन्यादयोऽप्यत्र . ## स्त्री त्रयो मार्गा अस्याः . 1 गङ्गायां %% कुमाश् . (तेमाता) 2 पथि . त्रयाणां मार्गाणां समाहारः . 3 मार्गत्रये स्त्री ङीप् . ## पुश् त्रीणि मुकुटानीव शृङ्गाणि यस्य . त्रिकूटपर्वते हेमचश् . ## पुश् त्रीणि मुखानि अस्य . 1 शाक्यमुनौ त्रिकाश् . गायत्रीजपाङ्गे चतुर्विंशतिमुद्रान्तर्गते मुद्राभेदे तल्लक्षर्ण विधानपारिजाते उक्तं यथा %% %% तद्व्याख्या . तथा चाङ्गुष्ठतर्जनीनां वैरल्ये त्रिमुखमुद्रा . 2 बुद्धदेवीभेदे मायादेव्यां स्त्री त्रिकाश् . ## नश् त्रयाणां मुनीनां समाहारः . पाणिनिकात्यायनपतञ्जलिरूपे मुनित्रये . त्रयो मुनयो वंश्याः %% पाश् सश् . पाणिन्यादिमुनित्रयप्रणीते व्याकरणे विद्यातद्वतामभेदविवक्षया तस्य तथात्वम् %% इति सिश् कौश् . ## पुश् त्रिस्रो मूर्तयोऽस्य . ब्रह्मविष्णुशिवरूपमूर्तित्रययुक्ते परमेश्वरे . %% कुमाश् . त्रिमूर्तिर्यः सर्गस्थितिविलयकर्माणि तनुते चिन्तामणिः 2 ब्रह्मशक्तिभेदे स्त्री . %% शब्दार्थचिश् धृश् वाक्यम् . 3 बुद्धदेवीभेदे स्त्री त्रिकाश् . ## पुश् त्रयो मूर्धानोऽस्य ष समाश् . मूर्धत्रययुक्ते . %% भट्टिः . ## पुश् त्रौण्यम्बकानि दृष्टयो यस्य . %% पाश् वा इयङ् . त्रिनेत्रे . क्वचिल्लोकेऽपि इयङ् %% कुमाश् तद्व्याख्यायां मल्लिनाथेन महाकविप्रयोग एव तत्र मूलतयोक्तः . ## नश् त्रयो यवाः परिमाणमस्य . कृष्णले %% मनुः . ## स्त्री त्रिषु वातादिषु यष्टिरिव विद्रावकत्वात् . (क्षेतपापडा) 1 क्षुपभेदे रत्नमाश् रत्नमाश् . तिस्रो यष्टयो यस्य . 2 त्रिगुच्छे हारभेदे पुश् . ## नश् त्रिषु कालेषु यमयति अन्तर्भूतण्यर्थे यमण्वुक् . पापे शब्दमाश् . ## स्त्री त्रयो यामा अस्याः आद्यान्त्ययोरर्धयामयोश्चेष्टाकालत्वेन दिनप्रायत्वात् . 1 निशायाम् अमरः %% तिश् तश् . %% मेघश् . %% रघुः . %% कुमाश् 2 हरिद्रायाम् अमरः . कृष्णत्वात् 3 यमुनायां 4 नील्यां 5 कृष्णत्रिवृति च उणादिकोश् . ## पुश् त्रीणि युगानि आविर्भावकालोऽस्य . 1 यज्ञपुरुषे तस्य कृतयुये आविर्भावाभावात् कलौ छन्नत्वात् वा . %% भागश् 7 . 9 . 38 %% श्रीधरस्वामी . 2 वसन्तादिकालत्रये . %% यजुश् 12 . 75 युगशब्दः कालवाची त्रयाणां युगानां समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च . वेददीश् . ## पुंस्त्री कपिलाश्वे हेमचश् स्त्रियां ङीष् . ## नश् त्रिसृणां रात्रीणां समाहारः अच् समाश् . %% इत्यमरोक्तेः संख्यापूर्वत्वात् क्लीवता . 1 रात्रित्रये 2 तदुपलक्षिते दिनत्रये च . %% %% मनुः . त्रिभिः रात्रिभिः निर्वृत्तम् ठञ् तस्य लुक् . तद्धितार्थद्विगुत्वात् अच् समाश् . 3 दिनत्रयोवाससाध्ये व्रतभेदे नश् . %% प्राश् विश् धृतवचनम् . रात्रित्रयसाध्ये 4 गर्गवेदादौ यज्ञभेदे पुश् . %% कात्याश् श्रौश् 13 . 4 . 15 . गर्गत्रिरात्रशब्दे 2545 पृश् दृश्यम् . ## पुश् त्रीणि रूपाण्यस्य . अश्वमेधीये अश्वभेदे अश्वमेधशब्दे दृश्यम् . ## पुश् तिस्रो रेखा यत्र . 1 शङ्खे हेमचश् . समाश् द्विश् . 2 रेखात्रये नश् . ## पुश् त्रयो लाः लघुवर्णा यत्र . लघुवर्णयुक्ते नगणे %% वृश् रश् . ## त्रिश् त्रयो लघवः यत्र . छन्दोग्रन्थप्रसिद्धे नगणे %% छन्दोमश् . त्रिभिर्लघुः . 2 शुभलक्षणभेदान्विते स्थानत्रयह्रस्वे पुरुषे %% इत्युद्देशे %% kà÷ãø 11 aø . vçø saø 68 aø tu caturhrasvasyaiva शुभत्वमुक्तं यथा %% तत्र ह्रस्वे पृष्ठाधिक्यमिति भेदः . ## नश् त्रयाणां लवणानां समाहारः पात्राश् न ङीप् त्रिगुणितं लवणं वा संज्ञात्वात् कर्मश् वा . %% इत्युक्ते लवणत्रये राजनिश् . ## त्रिश् त्रीणि लिङ्गान्यस्य . 1 पुंस्त्वादिलिङ्गत्रययुक्ते शब्दे . समाश् द्विश् ङीप् . 2 लिङ्गत्रये स्त्री %% अमरः . त्रीणि सत्वादीनि लिङ्गानि अनुमापकान्यस्य . 3 अहङ्कारादौ त्रिश् %% भागश् 3 . 20 . 14 . 4 वातादिधातुदोषजे रोगे च त्रिश् सुश्रुतः . ## पुश् त्रयाणां लोकानां धृत् धृतिरस्य, धृ--सम्पश् भावे क्विप् उत्तरपदद्विगुः . लोकत्रयस्यापतनानुकूलप्रयत्नविशेषरूपधारणशालिनि परमेश्वरे %% विष्णुसश् . ## पुश् त्रयाणां लोकानां नाथः उत्तरपदद्विगुघटितस्तत्पुरुषः . त्रयाणां लोकानां नाथे परमेश्वरादौ . %% रघुः . %% कुमाश् . त्रिलोकपत्यादयोऽप्यत्र . ## पुश् त्रयो लोकाः आत्मानः स्वरूपाणि यस्य कार्यकारणयोरभेदात् उत्तरपदद्विगुघटिस्तत्पुरुषो वा . 1 परमेश्वरे %% विष्णुपुश् . ## स्त्री त्रयाणां लोकानां समाहारः ङीप् . स्वर्गमर्त्यपातालरूपे लोकत्रये %% नैषश् . %<श्रियं त्रिलोकीतिलकः स एव>% माघः . ## पुश् त्रयाणां लोकानामीशः उत्तरपदद्विगुघटितस्तत्पुरुषः . 1 परमेश्वरे %% विष्णुश् . 2 सूर्ये शब्दचश् . त्रिलोकेश्वरादयोऽप्यत्र . ## पुश् त्रीणि लोचनानि यस्य . 1 शिवे %% रघुः . %% कुमाश् . 2 काशीस्थे चतुर्दशमहालिङ्गान्तर्गते लिङ्गभेदे नश् . %% 75 अश् . तन्माहात्म्यं च तत्रैव दृश्यम् . 2 लोचनत्रययुक्ते त्रिश् %% माघः . 4 दुर्गायां स्त्री . %% दुर्गाध्यानोक्तेः . ## स्त्री गौणचान्द्रज्यैष्ठकृष्णाष्टम्याम् %% संवत्सरकौमुदीधृतभविष्यपुराणम् . %% उत्तरकामाख्यातन्त्रे 11 पटले . ## त्रिश् त्रीणि लौहानि धातवो यत्र कप्संज्ञायां कन् वा . सुवर्णरजतताम्रमये पात्रादौ . @<[Page 3379a]>@ ## स्त्री त्रीणि लौहानि साधनत्वेनास्त्यस्याः गौराश् ङीष् . सुवर्णरजतताम्रपरिमाणभेदेन निर्मिते मुद्राभेदे %% तन्त्रसाश् . ## पुश् . त्रयो वत्सा वत्सरा वयोयस्य पृषोश् . त्रिवर्ष वयस्के वृषे . स्त्रियां तु टाप् त्रिवत्सा . %% यजुश् 18 . 26 . %% वेददीश् . %% कात्याश् श्रौश् 22 . 3 . 40 . %% कर्कः . ## पुश् त्रयाणां धर्मार्थकामानां वर्गः . 1 धर्मार्थकामरूपेषु पुरुषार्थेषु, अमरः 2 त्रिफलायां, 3 कटुत्रिके, मेदिनिश् साङ्ख्योक्ते 4 सत्त्वरजस्तमोरूपगुणत्रये . %% अमरोक्ते राज्ञामायव्ययवृद्धिरूपेषु 5 पदार्थेषु च . %% भट्टिः . %% . %% मनुः . ## नश् त्रयो वर्णाः पुष्पेष्वस्य कप्श् . 1 गोक्षुरे . 2 त्रिफलायां, 3 त्रिकटौ . समाश् द्विश् पात्राश् स्वार्थे कन् . 4 ब्राह्मणक्षत्त्रियवैश्यरूपे द्विजातिवर्णत्रये नश् मेदिश् . 5 श्यामरक्तपीतात्मके वर्णत्रये ca . @<[Page 3379b]>@ ## नश् त्रिषु षसन्तादिषु ऋतुषु वर्तते वृत--उन् . वसन्तादिके ऋतुत्रये प्रातरादिकाले अतिशयेन वर्तमाने आदित्यतेजसि . %% इति श्रुतेस्तस्य वसन्तादिषु प्रातरादिकालभेदेऽतिशयेन वर्तमानत्वात् तथात्वम् %% ç07 . 101 . 2 %% भाश् . ## पुश् त्रीणि वर्त्मान्यस्य . देवयानपितृयानदक्षिणायानरूपमार्गत्रययुक्ते जीवे %% श्वेताश् 5 . 7 . त्रीणि वर्त्मानि देवयानादयो मार्गभेदा अस्येति त्रिवर्त्मा धर्माधर्मज्ञानमार्गभेदान् अर्हति वा भाश् 2 गङ्गायां स्त्री . त्रिगुणितं वर्त्म . 3 स्वर्गमर्त्यपातालस्थे मार्गे %<ऊर्ध्वावतों महापुण्यां मधुवतीं तिवर्त्मगाम>% . भाश् आनुश् 26 अश् . ## त्रिश् त्रयो वर्षा वयोऽस्य . त्रिवर्षवयस्के 1 प्राणिनि . %% मनुः . 2 त्रिहायण्यां गवि स्त्री %% अमरः . स्वार्थे क . त्रिवर्षिका तत्रार्थे . त्रिगुणितो वर्षः शाश् तश् . 3 वर्षत्रये पुश् नश् %% सुश्रुतः . ## त्रिश् त्रिवर्षे भवः गहाश् छ . त्रिवर्षभवे %% भाश् आनुश् 96 a0 ## त्रिश् त्रयो वारा अस्य . 1 वारत्रययुक्ते . 2 गरुडात्मजभेदे पुश् . %% भाश् उश् 100 अश् गरुडात्मजोक्तौ . ## पुश् त्रयो विक्रमाः पादन्यासा अस्य . 1 विष्णौ अमरः त्रिकमशब्दे दृश्यम् . %<आनन्दो नन्दनानन्दः सत्यधर्मस्त्रिविक्रमः>% विष्णुसश् . त्रयो विक्रमास्त्रिषु लोकेषु विक्रमः क्रान्तं यस्य स त्रिविक्रमः %% श्रुतेः त्रयो लोका विक्रमाः क्रान्ता येनेति वा . %% विष्णुसंश् भाष्यधृतहरिवंश् वाक्ये तन्नाम निरुक्तिर्दर्शिता . 6 तश् . 2लोकत्रयक्रमणे पुश् %% रामाश् लश् 79 अश् . ## पुश् तिस्रो विद्याऽस्य . त्रिवेदज्ञे धिजे . ## त्रिश् तिस्रो विधा अस्थ . त्रिप्रकारे %% सांश् सूश् . त्रिविधदुःखञ्चाध्यात्मिकाधिभौतिकाधिदैविकरूपम् . %% मनुः . परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् . वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् मनुः . नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते दक्षसंश् . सात्विकादिभेदेन श्रद्धादित्रैविध्यं गीतायामुक्तं यथा %% 17 अश् . %% 18 अश् . त्रिविधार्थश्च विष्णूक्तोऽर्थशब्दे 367 पृश् उक्तः . अन्यस्य त्रैविध्यं यथायथं यथास्थाने उक्तं वक्ष्यते च . उत्पातशब्दे उत्पातत्रैविध्यमुक्तम् . तस्य भावः ष्यञ् . त्रैविध्य त्रिप्रकारत्वे %% भाषाश् . %% साश् दश् . ## नश् विशन्त्यस्मिन् सुकृतिनः विश--कपन् तुट्षत्वञ्च . %% उणाश् उज्ज्वलदत्तेन विष्टपेत्यत्र पिष्टषेति पठितस . अन्थे तत्र दन्त्योष्ठ्यादितया पेठुः . यत्र ब्रघ्नस्य विष्टपमित्यादिप्रयोगात् %% अमरग्रन्थे विष्टपेति पाठस्य क्षीरस्वामिप्रभृतिसम्पतत्वाच्च . तृतोयं विष्टपम् वृत्तौ त्रिभागवत् संख्याशब्दस्य पूरणार्थत्वम् . 1 स्वर्गे अमरटीकायां स्वामी . %% रघुः . %% भाश् स्वश् 1 अश् . समाश् द्विश् . 2 त्रिभुवने na0 ## पुश् त्रिविष्टपे स्वर्गे सीदति सद--क्विप् . देवे हलाश् . ## नश् त्रीणि विष्टब्दानि यत्र . त्रिदण्डरूपे अपष्टम्भत्रये %% . %% भाश् शाश् 18 अश् . ## त्रिश् त्रीणि विस्तानि स्वर्णकर्षंऊल्यान्यनर्हति ठक् तस्य वा लुक् . स्वर्णकर्षत्रयमूल्यार्हे . लुगभावे त्रैविस्तिक तत्रार्थे त्रिश् . ## पुश् त्रिभिः विस्तीर्णः . शुभलक्षणभेदान्विते पुरुषे . %% ऊपक्रमे %% kà÷ãø 11 aø . त्रिपृषुशब्दोऽप्यत्र वृश् सश् 68 अश् तु %% विस्तीर्णचतुष्कप्रशस्ततयोक्तमिति भेदः . ## पुश् त्रीणि त्रीणि वीजानि प्रतिफलं यस्य . श्यामाके राजनिश् . ## पुश् त्रीन् अवयवान् वृणोति वृ--क्विप् त्रिभिरवयवैर्वृता वा . 1(तेओडि) औषधिभेदे, अमरः %<श्वेता त्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत् . रूक्षा पित्तज्वरश्लेष्मपित्तशोथोदरापहा . श्वेतकृष्णपभेदेन द्विविधा त्रिवृदुच्यते . श्यामा त्रिवृत्ततो हीनगुणा तीव्रा विरेचिका . मूर्छादाहमदभ्रान्तिकण्ठोत्कर्षणकारिणी>% भावप्रश् . वर्तनं वृत् त्रिः तिस्रः वृतो यत्र . एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते च वृत्तिः तन्त्रोच्चारणात् . 2 त्रिधात्रिगुणिते त्रिश् . %% इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वात्तथार्थता . त्रिर्वर्तते वृत--क्विप् . मिश्रितेषु 3 तेजोजलान्नेषु च . %% छाश् उश् 4 त्रिगुणिते %% मनुः . त्रिभिरृग्यजुःसामभिर्वर्तते वृत--कर्तरि क्विप् . 5 यज्ञे puø . %% bhàø ÷àø 47 aø . %% नीलकश् त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम् . 6 ऋग्विशेषाणां नवके . यथोक्तं सामसंहिताभाष्ये लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः . उभौ विध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः . %% इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धोऽर्थः वाक्यशेषादृक्--त्रयात्मकेषु सूक्तेष्ववस्थितानां बहि ष्पवमानात्मक--स्तोत्र--निष्पादन--क्षमाणाम् %% . ## नश् 6 तश् . तेजो जसान्नानां त्र्यात्मककरणे तत्प्रकारुश्च छाश् उश् भाष्ये दर्शितो यथा ताश्चां त्रिवृतं त्रिवृतमैकैकां करवाणीति सेयं देवतेमास्तिस्रौ देवता अनेनैव जीवेनात्मनानुपविश्य नामरूपे व्याकरोत् . तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा नु खलु सोम्ये मास्तिस्रो देवतास्रिघृत्त्रिवृदेकैका भवति तन्मे विजानहीति . यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां, यक्तृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचा रम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् . यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् . यच्चन्द्रमसो रोहितं रूपं, तेजसस्तद्रूपं यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्व वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् . यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्धिद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् . %% भाष्यम् . क्षित्यादित्रयाणां प्रत्येकं द्वेधा विभागे द्वितीयार्धस्यपुनर्द्वेधा विभागे च एकैकस्मित् स्वस्वेतरद्वितीयांशार्धयोजनरूपं पञ्चीकरणवत् त्रिवृत्करणम् %% इत्युक्तरीत्या कल्प्यम् . ## स्त्री त्रिषु दोषेषु वर्तते नाशनाय त्रिवृत् त्रिदोषघ्न्मम् पर्णमस्याः . (हेलञ्चा) हिलमोचिकायाम् शब्दचश् . ## स्त्री त्रिरावृत्ता . 1 त्रिवृति अमरः . 2 त्रिरावृत्ते त्रिगुणे त्रिश् %% मनुः . ## स्त्री तिस्रः वृत्तयोऽस्याः कप् . 1 त्रिवृति राजनिश् . 2 त्रिधावृत्तियुक्ते त्रिश् . ## पुश् ऋगाद्यात्मना त्रिर्वर्तते त्रिवृत् कर्मश् . 1 त्रय्यां वेदत्रये तदुत्पन्ने 2 प्रणवे च . %<ऋचो यजूंषि चान्यानि सामानि विविधानि च . एष (प्रणवः) ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् . आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता . स गुह्योऽन्यस्त्रिवृद्वेदोयस्तं वेद स वेदवित्>% मनुः . ## स्त्री तिस्रः वेणयः प्रवाहाः विच्छिन्नाः संयुक्ता वा यत्र ततः इदन्तत्वात् वा ङीप् . गङ्गायमुनासरस्वतीनां विच्छिन्नप्रवाहे 1 दक्षिणप्रयागे युक्तप्रवाहे 2 प्रयागे तीर्थभेदे च दक्षिणप्रयागसीमा च यथा %% प्राश् तश् . त्रिवेण्या इदम् शिवाश् अण् . त्रैवेण . तदोये त्रिश् . ## पुश् त्रयो वेणवी यत्र . रथमुखस्थेऽवयवभेदे शब्दार्थचिश् . %% भाश् वश् 241 अश् . ## पुश् त्रीन् वेदान् वेत्ति विद--अण् उपश् सश् त्रयो वेदा अधीतत्वेन सन्त्यस्य अच् वा . 1 वेदत्रयवेत्तरि . %% मनुः ततः स्वार्थे ब्राह्मश् ष्यञ् . त्रैवेद्य तदर्थे %% गीता . त्रिगुणितो वेदः शाश् तश् . 2 वेदत्रये 3 तद्विहितकर्मणि च %% कात्याश् श्रौश् 25 . 14 . 37 . %% कर्कः . ## स्त्री तिस्रो वेला सीमानोऽस्याम् . त्रिवृति (तेओडि) राजनिश् . ## स्त्री त्रिगुणिता शक्तिः . 1 कालीतारात्रिपुरारूपे तन्त्रोक्ते देवीत्रये %% तन्त्रसाश् इच्छाज्ञानक्रियारूपे ऐश्वरे 2 शक्तित्रये प्रभावोत्साहमन्त्रजे राज्ञां 3 शक्तित्रये . बश् ब्रीश् . 4 त्रिगुणात्मके प्रधाने च . ## पुश् त्रिशक्तिं इच्छादिशक्तित्रयं धरति धृ--क्विप् . 1 परमेश्वरे 2 विजिगीषुनृपे च . ## पुश् त्रयः शङ्कव इव यत्र . 1 मार्जारे 2 शलभे मेदिश् . 3 चातकखगे शब्दचश् . 4 खद्योते शब्दमाश् . 5 सूर्यवंश्ये नृपभेदे . तस्य नामनिरुक्तिः हरिवंश् 13 अश् दर्शिता यथा %% . तस्य सशरीरस्वर्गयानकथा रामाश् à05 7 sa0 %% . %% 58 सश् . %% 59 सश् . %% 60 सश् त्रिशङ्कोरपत्यम् अण् . त्रैशङ्कव हरिश्चन्द्रे %% हरिवं013 अश् . ## पुश् त्रिशङ्कोर्जायते जन--ड . हरिश्चन्द्रे नृपे हेमचश् त्रिशङ्कुशब्दे दृश्यम् . ## पुश् त्रिशङ्कुं याजयति यज--णिनि . विश्वाभित्रे हेमचश् त्रिशङ्कुशब्दे दृश्यम् . @<[Page 3386b]>@ ## नश् त्रिगुणितं शतम् शाश् तश् . त्रिगुणिते शते . %% कामन्दकी . %% भाश् अनुश् 101 अश् . समाश् द्विश् ङीप् . 2 शतत्रये स्त्री . ## नश् त्रीणि शरणान्यस्य . बुद्धदेवे त्रिकाश् . ## स्त्री त्रिगुणिता शर्करा शाश् तश् . मिलितगुडोत्पन्नाहिमोत्था मधुरेति मधुरत्रिके राजनिश् . ## स्त्री अर्हन्मातृभेदे हेमचश् . ## त्रिश् तिस्रः शाखा अग्राणि यस्य . शिखाकाराग्रत्रययुते . %% भाश् कर्णश् 85 अश् . ## पुश् त्रिस्रः शाखा अस्य तादृशं पत्रं यस्य . बिल्वे राजनिश् . ## त्रिश् त्रयः शाणाः परिमाणमस्य तैः क्रीतं वा अण् तस्य वा लुक् . 1 त्रिशाणपरिमिते 2 तत्क्रीते च . पक्षे न लुक् . त्रैशाण तत्रार्थे पक्षे यत् त्रिशाण्य तत्रार्थे एवं द्विशाणद्विशाण्य द्वैशाण द्विशाणक्रीते तत्परिमिते tri0 ## नश् तिस्रः शाला यत्र वा कप् . हिरण्यनाभाख्ये वास्तुभेदे तत्फलादिकं वृश् सश् 53 उक्तं यथा %% . ## नश् त्रिस्रः शिखा अस्य . 1 त्रिशूले अस्त्रभेदे 2 किरीटे च हेमचश् . 3 शिखात्रययुक्ते त्रिश् . %% harivaüø 225 aø . %% bhàø àø 163 aø . 4 रावणपुत्रे राक्षसभेदे pu0 ## स्त्री तिस्रः शिखाः सन्त्यत्र इनि तादृशं दलमस्य . मालाकन्दे राजनिश् . ## पुश् त्रीणि शिरांस्यस्य . 1 कुवेरे हेमचश् . 2 रावणपुत्रभेदे 3 खरसेनापतिभेदे च . त्रिशिरस्के 4 ज्वरे च . %% भागश् 10 अश् वाणयुद्धे . अस्य अदन्तत्वमपि %% इत्युक्तेः %% भागश् 9 . 10 . 10 %% हरिवंश् 181 अश् . त्रयो वेदाः शिरांसीव यस्य . 5 जैवे रथे पुश् . %% भाश् आनुश् 198 अश् . नीलकण्ठस्तु %% इति पठित्वा %% व्याचख्यौ . %% कामन्दकी . त्रिशीर्षकादयोऽप्यत्र . तच्च त्रिशूले नश् हेमचश् . ## पुश् तिस्रः शुचो दीप्तयः शोका वाऽस्य . स्वर्गान्तरिक्षपृथिवीस्थदीप्तित्रययुते घर्मे . %% यजुश् 38 . 27 . ताः शुचश्च तत्रैव 18 मन्त्रे उक्ता यथा %% इत्यादि . 2 आध्यात्मिकादिशोकत्रययुक्ते च . ## नश् त्रीणि शूलानीव अग्राणि यस्य . स्वनामख्याते अस्त्रभेदे हेमचश् . %% दुर्गाध्यानम् %% शिवध्यानम् . ## नश् त्रिशूलेन खातम् . तीर्थभेदे %% भाश् भश् 54 अश् . ## स्त्री त्रिशूलमाकारत्वेनास्त्यस्याः कर्मश् . मुद्राभेदे %% तन्त्र, तल्लक्षणमुक्तम् ## पुश् त्रिशूलमस्त्यस्य इनि . शिवे %% स्कन्दपुश् शिवस्तवः . 2 दुर्गायां स्त्री ङीप् . %% हरिवंश् 166 अश् . ## पुश् त्रीणि शृङ्गाण्यस्य . त्रिकूटपर्वते शब्दरत्नाश् . %% हरिवंश् 237 अश् . 2 त्रिकोणे . %% सारसमुच्चयः . ## पुश् त्रीणि शृङ्गाणि सन्त्यस्य इनि . रोहितमत्स्ये शब्दार्थकल्पतरुः . ## पुश् त्रयः आध्यात्मिका दयः शोका अस्य . 1 जीवे 2 कण्वपुत्रे ऋषिभेदे च . %% ऋश् 10 . 29 . 2 . त्रिशोको नामर्षिः bhàø . %% çø 1 . 112 . 12 %% bhàø . @<[Page 3387b]>@ ## त्रिश् त्रिभिर्हविर्भिः संयुक्तं वेति छन्दसीति चानुवृत्तौ %% पाश् वा वेदे षत्वम् . त्रिभिर्हविर्भिः संयुक्ते इष्टिभेदे . %% शतश् ब्राश् 5 . 2 . 5 . 1 . %% कात्याश् श्रौश् 15 . 2 . 11 . %% संग्रश् व्याख्या . 2 त्रिभिः संयुतमात्रे त्रिश् . %% शतश् ब्राश् 12 . 9 . 23 . 121 . लोके तु न षत्वम् . ## नश् त्रयः संवत्र्सराः साधनकाला अस्य वेदे वा षत्वम् . त्रिवर्षसाध्ये सत्त्रभेदे . %% कात्याश् श्रौश् 25 . 53 . 12 %% संश् व्याश् त्रिगुणितः संवत्सरः . 2 त्रिवर्षे च . %% कात्याश् श्रौश् 25 . 5 . 6 . %% कर्कः . लोके तु न षत्वम् . 3 त्रिवर्षसाध्ये वस्तुनि त्रिश् . ## त्रिश् त्रयः सन्धयोऽस्य वेदे वा षत्वम् . 1 त्रिसन्धियुक्ते %% शतश् ब्राश् 11 . 5 . 2 . 7 . %% भाश् . ## त्रिश् ह्रस्वे निघण्टुः मायुषेत्यत्र तथा, तृषमेति च पाठान्तरम् . ## नश् सूयते सोमोऽत्र सु--आधारे ल्युट् %% पाश् वा षत्वम् . त्रिकाले प्रातर्मध्याह्नसायाह्नरूपे काले %% %% याज्ञश् . षत्वाभावे लोके च त्रिसवनमप्यत्र ## स्त्री बहुत्वेऽपि एकवश् त्र्यधिका षष्टिः शाश् तश् . 1 त्र्यधिकषष्टिसंख्यायां 2 तत्संख्येये च . %% शिक्षा . पक्षे त्रय आदेशे त्रयः षष्टिरप्यत्र . त्रयश्च षष्टिश्च इति विग्रहेऽपि तदर्थे . %% पाश् तश् पक्षे पूर्वपदप्रकृतिस्वर इति भेदः . इयांस्तु भेदः त्रय आदेशे अन्तोदात्तः . तिषष्ट्या युतंशतादि ड . त्रिषष्ट त्रिषष्टियुतशतादौ त्रिश् . ततः पूरणे तमप् . त्रिषष्टितम त्रयःषष्टितम तत्संख्यापूरणे त्रिश् . स्त्रियां ङीप् . पूरणे डट् . त्रिषष्ट त्रयःषष्ट तिषष्टि पूरणे त्रिश् . स्त्रियां ङीप् . ## पुश् त्रयः सुपर्णास्तद्वाचकशब्दा यत्र . 1 बह्वृचवेदभागभेदे त्रिसौपर्णशब्दे दृश्यं 2 तद्व्रते च तद्योगात् 3 तद्ब्रतधारिणि पुरुषे %% मनुः . बा कप् . तत्रार्थे %% याज्ञश् . ## स्त्री त्रिषु स्थानेषु स्तुभ्यते स्तुभ्--क्विप् षत्वम् . एकादशाक्षरपादके वर्णवृत्ते छन्दोभेदे %% वृश् रश् . प्रस्तावे तस्याः 2048 भेदाः . %% शतश् ब्राश् 1 . 3 . 5 . 5 . %% इत्युपक्रमे %% शतश् ब्राश् 4 . 3 . 2 . 8 . 2 तच्छन्दोऽभिमानिदेवतायाञ्च . %% यजुश् 9 . 30 . %% वेददीपः . प्रसङ्गात् छन्दोऽभिमानिदेवताः सर्वानुक्तमणिकायां 4 अश् उक्ताः प्रदर्श्यन्ते . %% . शब्दब्रह्मात्मनः मांसात् तस्या उत्पत्तिः भाग03 . 12 . 29 श्लोश् उक्ता यथा %% . @<[Page 3388b]>@ ## puø त्रयः स्तोमा यत्र षत्वम् . क्षत्रधृतियज्ञस्य उभयतः कर्तव्ये यज्ञभेदे . %% kàtyàø ÷rauø 15 . 9 . 24 såø %% 25 såø . %% saüø vyàø . ## puø त्रिषु चक्रेषु तिष्ठति स्था--क अम्बाम्बेत्यादिना षत्वम् . cakratrayasthite rathe . %% çø 1 . 34 . 5 . %% bhàø . ## त्रिश् त्रिषु विद्यादानयज्ञेषु तिष्ठति स्था--वाश् इनि सुषामःश् षत्वम् . विद्यादिशीलयुक्ते . %% यजुश् 3 . 140 . %% वेददीश् . ## अव्यश् त्रि + वारे सुच् . त्रिवारे %% प्रबोधचश् . %% मनुः . %% स्मृतिः . ## स्त्री त्रयः सन्धयोऽन्तरकाला विकाशेऽस्याः . (फागनिया) 1 पुष्पभेदे राजनिश् . सा त्रिविधा मिताऽमिता रक्ता च . समाश् द्विश् . 2 पूर्वापरमध्यसन्धौ नश् . ## नश् समाहारद्विश् . प्राह्णपराह्णमध्याह्नरूपे सश् न्ध्यात्रये . %% भाश् वश् 82 अश् . %% माघः . %% तिश् तश् पराशरः . कुसुमे (फागनिया) राजनिश् . ## स्त्री त्रिसन्ध्यं कुसुमं यस्याः . त्रिसन्धि ## स्त्री एकवश् त्र्यधिका सप्ततिः शाश् तश् त्रयश्च सप्ततिश्च द्वन्द्वसश् वा . 1 त्र्यधिकसप्ततिसंख्यायां 2 तत्संख्येये च पक्षे वा त्रयआदेशे त्रयःसप्तति तत्रार्थे . तत्र तश् पूर्वप्रकृतिस्वरः त्रय आदेशे अन्तोदात्त इति भेदः . ततः पूरणे तमप् . त्रिसप्ततितम त्रयःसप्ततितम तत्पूरणे त्रिश् स्त्रियां ङीप् . पूरणे डट् . त्रिसप्तत तत्रार्थे त्रिश् स्त्रियां ङीप् . %% भाश् गश् 23 अश् . त्रिसप्तत्या युतं शतादि ड . त्रिसप्तत तद्युते शतादौ त्रिश् . ## त्रिश् बश् वश् त्रिगुणिताः सप्त . 1 एकविंशतिसंख्यायाम् 2 तत्संख्येये च . विद्घा चैनं त्रिसप्तभिः bhàø gaø 13 aø . %% harivaüø 304 aø . @<[Page 3389a]>@ ## नश् त्रयः समा यत्र . समहरीतकीनागरगुडरूपे पदार्थे राजनिश् . समाश् द्विश् . 2 वर्षत्रये नश् . ## पुश् कृसर + पृषोश् . कृशरे हेमचश् . ## नश् त्रिवारं सरकम्, त्रयाणां सरकाणां शीधुपानानां समाहारः पात्राश् न ङीप् वा . त्रिवारे मधुपाने %% माघः . ## पुश् त्रयाणां सत्त्वरजस्तमसां सर्गः . सत्त्वरजस्तमसां सर्गे . %% भाश् 1 . 1 . 1 . ## पुश् त्रीणि सामानि स्तुतिसाधनानि यस्य . 1 परमेश्वरे . %% विष्णुसंश् . %% भाश् बेदव्रतसामानि च . %% इत्येवमादीनि त्रीणि सामानि . 2 महेन्द्राद्रेःक्षरन्त्यां नद्याम् स्त्री टाप् शब्दार्थचिश् . %<ऋषिकुल्या त्रिसामा कौशिकी इत्यादि>% भागश् 5 . 19 . 18 . भारतवर्षमहानद्युक्तौ . ## त्रिश् त्रीणि सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः . त्रिभिः सहस्रैः 1 परिमिते . स्त्रियां ङीप् . %% कात्याश् श्रौश् 17 . 723 . %% कर्कः . ## स्त्री त्रिगुणिता सिता शाश् तश् . त्रिशर्कराशब्दार्थे राजनिश् . ## नश् त्रिवारं सीतया समितम् यत् . त्रिःकृत्वः सीतया कृष्टक्षेत्रे अमरः . ## नश् त्रबाणां सुगन्धिद्रव्याणां समाहारः . %% इत्युक्ते तुल्यभागे एलादित्रिके राजनिश् . %% सुश्रुतः . ## पुश् आङ्गिरसे च्यवनरूपे वह्नौ %% भाश् वश् 219 अश् . ## नश् त्रिः सुपर्णेन ऋषिणा कृतमण् वृत्तौ त्रिशब्दस्य सुजर्थता उत्तरपदवृद्धिः . सुपर्णर्षिणा चरिते व्रतभेदे . %% भाश् शाश् 350 अश् . सुपर्णा एव स्वार्थे अण् त्रयः सौपर्णा यत्र . ऋग्वेदे 10 . 114 . 3 . 4 . 5 . मन्त्रत्रिके . ते च सन्त्राः %% . 3 %% . 4 %% . 5 सुपर्णपदघटिते मन्त्रे विदितं अण् उत्तरपदवृद्धिः . 3 परमेश्वरनामभेदे %% भाश् शाश् 286 अश् . %% श्रीधरः . त्रिसौवर्णेति पाठः लिपिकरप्रमादात् . ## नश् त्रयः स्कन्धा इवावयवा अस्य . ज्योतिःशास्वे वृश् सश् 1 अश् तस्य स्कन्धत्रयमुक्तं यथा %% . तेन तन्त्रहोराङ्गनिर्णयाख्यास्तस्य त्रयः स्कन्घाः . ## नश् त्रयःस्तना दोह्यायत्र . त्रहसाध्ये यज्ञे प्रथमायामुपसदि दोह्यत्रिस्तनरूपे 1 व्रतभेदे %% कात्याश् श्रौश् 8 . 2 . 1 त्रयःस्तना अस्या ङीष् . स्तनत्रययुक्ते 2 राक्षसीभेदे स्त्री %% भाश् वश् 279 अश् . ## स्त्री त्रिगुणिता तावती वेदिः . %% पाश् अच् समाश् टिलोपः समासश्च निपात्यते . प्रकृतौ यावती वेदिः ततस्त्रिगुणेऽश्वमेधाद्यङ्गे वेदिभेदे . वेदिभिन्ने तु त्रिस्तावती रज्ज्वुः इत्येव सिश् कौश् . ## स्त्री त्रयाणां गयाकाशीप्रयागरूपस्थलानां समाहारद्विश् . काशीगयाप्रयागरूपस्थलत्रिके . तदधिकृत्यैव त्रिस्थलीसेतुनामा ग्रन्थः अनन्बभट्टेन कृतः . ## त्रिश् त्रीणि स्थानान्यस्य . 1 स्वर्गमर्त्यपातालस्थे परमेश्वरे 2 जाग्रदाद्यवस्थात्रयसाक्षिणि जीवे ca . @<[Page 3390a]>@ ## स्त्री त्रिषु लोकेषु स्रोतो यस्याः . गङ्गायाम् %% कुमाश् . %% रघुः . ## स्त्री त्रीणि स्रोतांसि सन्त्यस्याम् अच् गौराश् ङीष् . स्रोतस्त्रययुक्ते नदीभेदे %% इत्युपक्रमे %% भाश् सश् 9 अश् . वरुणसभास्थतीर्थभूतनद्यादिकथने . ## स्त्री त्रीणि चान्द्रदिनानि एकस्मिन् सावने दिने स्पृशति स्पृश--क . एकादशीभेदे %% रघुश् %% एकाश् तश् धृत वचनम् . %% संवर्तवचनम् . अष्टसु महाद्वादशीषु वासरत्रयस्पर्शिन्यां 3 द्वादश्याञ्च द्वादशीशब्दे दृश्यम् . ## नश् त्रिषु कालेषु स्नानमत्र . त्रिकालस्नानाङ्गे व्रतभेदे . तच्च वानप्रस्थाङ्गं प्रायश्चित्ताङ्गञ्च . तत्राद्यं कामन्दकीनीतिशास्त्रे उक्तं यथा %% द्वितीयन्तु त्रिषवणशब्दे दर्शितम् . ## नश् त्रिः हलेन कृष्टं क्षेत्रम् . त्रिवारं हलेन कृष्टेक्षेत्रे अमरः ## त्रिश् त्रयो हायना वयोऽस्य णत्वम् . त्रिवर्षे गवादौ %% भाश् वश् 221 अश् . स्त्रियान्तु ङीप् . %% अमरः . %% कात्याश् श्रौश् 22 . 9 . 23 . 2 द्रोपद्यां ब्रह्मवैश् %% जन्मखण्डम् . ## त्रिश् त्रय इषवः परिमाणमस्य कन् तस्य लुक् . 1 इषुत्रयमिते स्थाने . त्रयः इषवो यत्र कप् . 2 वाणत्रययुक्ते धनुषि नश् . %% कात्याश् श्रौश् 25 . 4 . 47 . अस्यां त्रिहविष्कायामिष्टौ त्रिभिरिषुभिरुपेतं धनुर्दक्षिणेत्यर्थः संश् व्याख्या . @<[Page 3390b]>@ ## puø त्रिस्तः ऋगादिरूपा इष्टका यस्य . अग्निभेदे %% शतश् ब्राश् 10 . 5 . 2 . 21 . ## छेदने वा दिवाश् पक्षे तुदाश् कुश् परश् अकश् सेट् . त्रुट्यति त्रुटति अत्रु(त्रो) टीत् . तुत्रोट . छेदश्चात्र अबयवद्विधाभाव मात्रम् %% हितोश् %% साश् दश् . %% उत्तरश् . वि + विरुजीकरणे सकश् . %% कात्याश् श्रौश् 23 . 3 . 22 . %% सश् व्याख्या . ## छेदने चुराश् आश् सकश् सेट् . त्रोटयते अतुत्रुटत . ## स्त्री kuñàø truña--in và ङीप् . 1 सूक्ष्मैलायां 2 अल्पे 3 संशये 4 कालभेदे च अमरः स च %% सिश् शिश् उक्तेः तत्परस्य शतभागकालरूपः . %% 'भरतः तन्मूल्यं मृग्यम् . तदपेक्षया क्षणस्य भागश् अधिककालतोक्तेः तस्यामूर्तत्वात् क्षणस्य मूर्तत्वाच्च तथा हि %% सूश् सिश् त्रुटिराद्या यस्य तादृशः कालः एकप्राणान्तर्गतत्रुटितत्परादिकोऽमूर्तसंज्ञकः व्यवक्षारायोग्यत्वेनास्यामूर्तवम् . मागश् 3 . 11 . 5, 6 . अन्यथा मानमुक्तं यथा %% . %% हरिवंश् 168 अश् . %<शुक्लस्त्वं बहुलस्त्वञ्च कला काष्ठा त्रुटिस्तथा>% bhàø àø 25 aø . %% vçø saü02 aø . 2 कुमारानुचरमातृभेदे %% भाश् गश् 470 भातृगणोक्तौ . भावे इन् . 3 अवयवादिहीनतायाम् . ## पुश् त्रुटिरल्पं वीजमस्य . कचौ मूलभेदे शब्दमाश् . @<[Page 3391a]>@ ## अव्यश् त्रुटि + वीप्सार्थे शस् . त्रुटिस्त्रुटिरित्याद्यर्थे . %% भाश् उश् 118 अश् . ## बधे भ्वाश् परश् सकश् सेट् . त्रुम्पति अत्रुम्पीत् . nopadhatvekvipi trup tru pau mopadhatve trun trumpau iti भेदः . ## बधे म्बाश् परश् सकश् सेट् . त्रुम्फति अत्रुम्फीत् . नीपधत्वे क्विपि त्रुप् त्रुफौ मोपधत्वे त्रुन् त्रुम्फौ इति भेदः . ## बधे भ्वाश् परश् सकश् सेट् . त्रोप(फ)ति अत्रोपी(फी)t . तुत्रोप (फ) ## स्त्री त्रित्वमिता पृषोश् . दक्षिणाग्निगार्हपत्याहवनीयात्मके समुदिते 1 अग्नित्रये, सत्ययुगामन्तरवर्तिनि युगभेदे, द्यूतक्रीडासाधनस्याक्षस्य यस्मित् पार्श्वे त्रयोऽङ्कास्तस्य पार्श्वस्य उत्तानतया 3 पतने, द्यूतविशेषे वराटकानां मध्ये त्रयाणामुत्तानतया 4 पतने च %% इति मृच्छकटिका . अयशब्दे 334 पृश् दृश्यम् त्रेतायुगमानञ्च दिव्यमानेन 3000 वर्षाः आदौ सन्ध्या 300 . अन्ते सन्ध्यांशः 300 मिलिताः 3600 . वर्षाः मानुषमानेन 360 गुणिता 1296000 वर्षाः . यथाह मनुः %% . सिश् शिश् %% . खखाभ्रदन्तसागरैः 432000 अङ्कैस्त्रिभिर्गुणितैस्तन्मिता वर्षा त्रेतामानं तत्रापि त्रेतादौ सन्ध्यामानं 108000 त्रेतामानं 1080000 वर्षाः . त्रेतान्ते सन्ध्यांशमानम् 108000 . मिलित्वा 1296000 वर्षाः त्रेतामानम् . स्पष्टमुक्तं ब्रह्मवैश् प्रश् खश् %% . %% . %% भाश् शाश् 69 अश् . तद्धर्माश्च %% इति पाद्ने क्रियायोगसारोक्ताः . %% इति श्रीमहानिर्वाणतन्त्रे जीवोद्धारणहेतये सदाशिवं प्रति जगन्मातुः वाक्यम् . तस्मिन् युगे पुरुषायुषकालश्च त्रिशतवर्षो मनुनोक्तो यथा %% . पुराणान्तरे अयुतवर्षास्तत्काल उक्तः अतएव %% इत्यादि सङ्गच्छते . तपसा आयुःकालाधिक्यमिति न मनूक्तिविरोधः इति तु न्याय्यम् . %% भाश् आश्वश् 90 अश् . अग्नित्रयस्य त्रेतानामनिरुक्तिर्यथा %% हरिवंशे 213 अध्याये . ## पुश् त्रेतानामकोऽयः . द्यूतभेदे कृतायशब्दे दृश्यम् . ## स्त्री त्रेता अस्त्यत्र इनि ङीप् . त्रेताग्निसाध्यक्रियायाम् %<ऊर्धा यत्ते त्रेतिनी भूत्>% ऋश् 10 . 105 . 9 . ## अव्यश् त्रि + प्रकारे एधाच् . त्रिप्रकारे %% ऋश् 1 . 22 . 17 %% अथश् 18 . 4 . 11 . %% कुमाश् . ## प्रालने भ्वाश् आश् सकश् अनिट् . त्रायते अत्रास्त . त्राणः त्रातः . %% शतश् ब्राश् 2 . 2 . 4 . 7 . %% स्मृतिः %% मनुः . %% भट्टिः . ## नश् त्रिंशदध्यायाः परिमाणमस्य ब्राह्मणस्य ड . त्रिंशदध्यायपरिमिते ब्राह्मणभेदे . ## नश् त्रिककुद् नाम पर्वतः तत्र भवः अण् . सौराञ्जने . %% कात्याश् श्रौश् 7 . 2 . 34 . अध्वर्युः साग्रया शरेषीकया शरस्याग्रशलाकया त्रैककुदाञ्जनेन सौवीराञ्जनेन यजमानस्य अक्ष्यौ चक्षुषी अक्षिणी पराक् अनावृत्तमनक्तिनेतश्चामुतश्च तत्र दक्षिणं चक्षुर्द्विरनक्ति उत्तरं त्रिवारम् . तत्राञ्जनमन्त्रः सकृत् सकृत्पठनीयः . त्रिककुत् पर्वतस्तत्र भवमञ्जनं त्रैककुदं सौवीरमिति यत् प्रसिद्धम् . त्रैककुदाभावेऽन्यत् लीकपसिद्धं यत् कज्जलादि . आपस्तम्बः %% कर्कः . %% शतश् ब्राश् 3 . 1 . 3 . 12 . ## त्रिश् त्रिकाले भवः ठञ् . 1 भूतभविष्यद्वर्तमानकालषर्तिनि %% भाश् शाश् 342 अश् . 2 त्रिसन्ध्यव्यापके च . ## नश् त्रिकाल + स्वार्थे ष्यञ् . भूतादिषु त्रिषु कालेषु . %% हरिवं41 अश् . %% याज्ञश् . ## त्रिश् त्रिगर्तस्य देशभेदस्यादूरदेशादि चतुरर्थ्यां अरीहणाश् वुञ् . त्रिगर्तदेशस्यादूरदेशादौ . ## त्रिश् त्रिगुणार्थं द्रव्यमेकगुणं प्रयच्छति . तत् %% पाश् ठक् . त्रिगुणमादातुमेकगुणद्रव्यप्रयोक्तरि वार्धुषिकभेदे . ## नश् त्रिगुणानां भावः कर्म वा स्वार्थे ष्यञ् तेन निर्वृत्तं वा . 1 सत्वादिगुणत्रये 2 तद्भावे 3 तत्साध्ये संसारे च %% गीता . %% %% साश् काश् . ## पुश् त्रीन् वत्सान् तनोति युगपत् तन--बाश् ड त्रितो गर्भभेदस्तत्र भवः अण् . युगपज्जन्माधायकगर्भजाते पशौ . %% तैश् सश् 2 . 1 . 1 . 6 %% भाश् अत्र भाष्ये समुदेत्यस्मिन् इत्याधारे अग्वि गर्भपरतेति बोध्यम् . ## पुश् अत्यन्तनिर्घृणे टासभेदे . %<शिरो यदस्य त्रैतनो वितक्षत् स्वयं दासः>% çø 1 . 1588 . 5 . %% bhàø . ## नश् त्रिदशा देवता अस्य ठञ् . दैवे अङ्गुल्यग्ररूपे तीर्थे . %% मनुः . ## अव्यश् त्रि + प्रकारे धमुञ् . त्रिप्रकारे %% कात्याश् श्रौश् 25 . 4 . 40 %% भाश् वश् 32 अश् . ## नश् त्रयाणां वेदानां धर्मान् हौत्राध्वर्यवौद्गात्रानर्हति ष्यञ् . ऋगादिवेदसम्बन्धिहौत्राध्वर्यवौद्गात्रार्हे ज्योतिष्टोमादौ काम्यकर्मणि . ## स्त्री उदवसानीयाख्ये इष्टिभेदे %% शतश् ब्राश् 5 . 5 . 5 . 6 . %% 11 . %% शतश् ब्राश् 13 . 6 . 2 . 17 . %% कात्याश् श्रौश् 13 . 4 . 8 . ## नश् त्रिधातवी + गहाश् छ . इष्टिभेदाङ्गकर्मभेदे %% तैत्तिश् सश् 2 . 4 . 11 . 2 . ## त्रिश् त्रिभिः धातुभिः स्वर्णरौप्यताम्रैः निर्वृत्तः ठञ् . स्वर्णादिधातुत्रयनिष्पाद्ये . ## त्रिश् त्रिभिः निष्केः क्रीतम् ठक् . त्रिनिष्कक्रीते . तस्य वा लुक् . त्रिनिष्क अप्यत्र . ## त्रिश् त्रिः पारायणमावर्तयति ठञ् . त्रिवारं बेदपारायणकारके . ## पुश् त्रिपुर + स्वार्थे अण् . 1 त्रिपुरदेशे हेमचश् . त्रिपुरोऽभिजनोऽस्य तस्य राजा वा अण् . 2 पित्रादिक्रमेण तद्वासिनि 3 त्रिपुराधीशे च बहुषु अणो लुक् . %% भाश् भीश् 88 अश् . आर्षत्वात् बहुषु अणो न लुक् . त्रिपुरं पुरत्रयमस्त्यस्य अण् . त्रिपुरस्वामिषु 4 असुरभेदेषु त्रिपुरशब्दे दृश्यम् . %% हरिवंश् 131 अश् . ## त्रिश् त्रीन् पुरुषान् व्याप्नोति अण् आर्षे पूर्वपदवृद्धिः . त्रिपुरुषव्यापके . %% भाश् आनुश् 90 अश् . लोके तु उत्तरपदवृद्धिः त्रिपौरुष इत्येव . ## नश् त्रिफलानां तदाद्यद्रव्याणामिदम् अण् . चक्रदत्तोक्ते वृतभेदे . यथा %% . ## पुश् ऋषिभेदे दामोष्णीषस्त्रैबलिश्च पर्णादो वरजानुकः . मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः भाश् सश् 4 अश् . ## पुश् तिसृणां मातृणामपत्यम् अण् मातुरुत् . तिसृणां कौशल्यकेकयीसुमित्राणां स्नेहभाजनत्वेन तदीयांशपायसभोजनेन जनिते लक्ष्मणे %% भट्टिः . %% जयमश् . तत्कथा रामायणे दर्शिता यथा %% आश् 16 सश् . ## त्रिश् त्रिमासं तृतीयमासं भूतः स्वसत्तया प्राप्तः %% पाश् ठञ् वृत्तौ त्रिशष्दस्य पूरणार्थत्वेन संख्यावाचकत्वाभावात् न द्विगुत्वं तेन %% पाश् न लुक् . स्वसत्तया जन्मतस्तृतीयमासव्यापके त्रिमासवयस्के %% भागश् 2 . 728 . 2 त्रिमामभवे च . ## नश् त्रिमास + स्वार्थे ष्यञ् . त्रिमासे %% काश् श्रौश् 20 . 3 . 6 . ## त्रिश् त्रियम्बको देवता अस्य . त्र्यम्बकदेवताके 1 पशुभेदे . %% यजुश् 34 . 18 . %% वेददीश् . 2 होमभेदे पुश् %% इत्युपक्रमे कात्याश् श्रौश् 2 . 10 . 10 . निर्वपति रौद्रानित्यादिना ते होमाः दर्शिताः रुद्रदेवताके 3 धनुर्विद्याभेदे च . %% भाश् द्रोश् 17 अश् . 4 रुद्रदेवताके बल्यादौ त्रिश् %% भाश् द्रोश् 79 अश् . ## त्रिश् त्र्याहावे देशभेदे भवः धूमाश् वुञ् . %% पाश् वृद्धिनिषधात् ऐच् . त्र्याहावदेशभवे . ## त्रिश् त्रीन् राशीन् अधिकृत्य प्रवृत्तम् ठञ् . लीलावत्युक्ते राशित्रयाधिकारेण अनुपातरूपे गणितभेदे तत्प्रकारश्च क्रमव्यस्तभेदसहितो लीलाश् उक्तो यथा %% %% लीलाश् . ## नश् त्रिरूपस्य भावः ष्यञ् . त्रिधारूपे %% सिश् कौश् . ## नश् त्रीणि सत्वरजस्तमांसि पुंस्त्रीक्लीवरूपाणि वा लिङ्गान्यस्य, तस्येदम् वा अण् . त्रिलिङ्गप्रधानकार्ये . %% भाश् शाश् 307 अश् . ## नश् त्रिलोक्येव स्वार्थे ष्यञ् . स्वर्गमर्त्यपाताललोके . %% मनुः . %% देवीमाश् . %% रघुः . आर्षे तु क्वचित् स्वार्थे अण् . त्रैलोक तत्रार्थे . %% भाश् शाश् 282 अश् . ## नश् त्रैलोक्यं मोहयति मुह--णिच्--ल्यु . तन्त्रोक्ते ताराकवचभेदे . %% भैरव उवाच %% . इत्युपक्रम्य दर्शितम् . ## स्त्री त्रैलोक्यं विजयते सेवने स्वाधीनं करोति वि + जि--अच् . भङ्गायाम् (भाङ) शब्दचश् . ## त्रिश् त्रिवणस्य वनत्रयस्येदम् शिवाश् अण् त्रिवणसम्बन्धिनि सोऽस्यास्तीति उत्करा0छ . त्रैवणीय तद्युक्ते tri0 ## स्त्री त्रिवणस्य ऋषेरपत्थम् इञ् . त्रिवणस्यर्षेरपत्ये . %% शतश् ब्राश् 14 . 5 . 5 . 21 . ## त्रिश् त्रिवर्गाय हितं बाश् ठञ् . 1 धर्मार्थकामसाधने कर्मादौ . %% भाश् गश् 2 . 4 . 5 स्त्रियां ङीप् . %% भागश् 3 . 14 . 15 . त्रिवर्गे प्रसृतः ठञ् . 2 त्रिवर्गरते . %% भागश् 3 . 32 . 14 . ## त्रिश् त्रिवर्गे साधुः ष्यञ् . त्रिवर्गसाधने धनादौ %% भागश् 4 . 2 . 133 . ## त्रिश् त्रिषु वर्णेषु विहितः ठञ् . 1 ब्राह्मणादित्रयरूपद्विजातिधर्मे . स्वार्थे ठञ् . 2 द्विजातौ च %% कुल्लूश् . %% कर्कः . ## त्रिश् त्रिवर्षे भविष्यति ठञ् . %% pà0नोत्तरपदवृद्धिः . त्रिवर्षे भविष्यति वस्तुनि %% आश्वश् श्रौश् 12 . 5 . 12 . अभतिष्यति तु त्रैवार्षिक इत्येव . ## त्रिश् त्रिवर्षे भूतो भवति वा ठञ् अभविष्यत्त्वात् उत्तरपदवृद्धिः . 1 त्रिवर्षभूते 2 तत्र भवति वा . %% मनुः . %% याज्ञश् . ## त्रिविक्रमस्येदम् अण् . 1 त्रिविक्रमसम्बन्धिनि . %% रघुः 2 त्रिविक्रमावतारे च . %% हरिवंश् 56 अश् . ## पुश् त्रिस्रो विद्याः समाहृताः ऋग्यजुःसामरूपास्त्रिविद्यं तदधीते वेद वा अण् . 1 वेदत्रयाभिज्ञे . %% व्यवश् तश् नारदः . %% %% याज्ञश् . तिसृणां विद्यानां समाहारः त्रिविद्यं स्वार्थे अण् . 2 तिसृषु विद्यासु . %% भागश् 6 . 2 . 24 . ताश्च तिस्रो नानारूपाः %<ऋचो यजूंषि सामानि त्रैविद्यं तत्रे तिष्ठति>% साश् गृह्यश् %% मनुः %% harivaüø 73 aø %% harivaüø 168 aø %% मार्कण्डेयपुश् . ## पुश् त्रिविष्टप्रे वसति अण् . देवे शब्दार्थचिश् . %% भागश् 11 . 7 . ## पुश् त्रिविष्टपे वसति बाश् ढक् . देवे %% भागश् 8 . 8 . 13 . ## पुश् त्रिवृष्णस्यापत्यं बाश् अण् . राजभेदे %% ç05 . 27 . 1 . ## त्रिश् त्रिषु वेदेषु तदध्ययनार्थं विहितः ठक् . वेदत्रयाध्ययनार्थे व्रतादौ . %<षट्त्रिंशदाव्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्>% मनुः . ## पुश् त्रिशङ्कोरपत्यम् अण् . हरिश्चन्द्रे त्रिशङ्कुशब्दे दृश्यम् . ## नश् त्रिशोकेन ऋषिणा दृष्टं साम . %% इत्यादिकायामृचि गेये ब्रह्मस्तोत्रके सामभेदे . ## पुश् तुर्वसुवंश्ये गोभानुसुते नृपभेदे %% हरिवंश् 32 अश् . ## नश् त्रिस्वर + चतुर्वश् स्वार्थे ष्यञ् . उदात्तानुदात्तस्वरितरूपस्वरत्रिके . तत्र यत्र यः स्वरः तत् उदात्तानुदात्तशब्दयोरुक्तं स्वरितशब्दे वक्ष्यते च तस्यापवादः एकश्रुतिशब्दे 1484 पृश् उक्तः . ## त्रिश् त्रिहायणस्येदम् हायनान्तत्वात् अण् . 1 त्रिवर्षसम्बन्धिनि . स्त्रियां ङीप् . भावे àõ . 2 तद्भावे नश् . ## त्रिश् त्रोडयति चुश् त्रुट--ण्वुल् . 1 छेदके . %% स दश् उक्ते 2 दृश्यकाव्यभेदे प्रत्यङ्कं सविदूषकत्वात् शृ रोऽत्राङ्गीति बोध्यम् . तत्र सप्ताङ्कं स्तम्भितरम्भम् . पञ्चाङ्कं विक्रमोर्वशी . ## स्त्री चुश् त्रुट--i बा ङीप् . 1 कट्फ्गल, 2 चञ्च्वाम्, (पक्षिर ठोठ) 3 पक्षिभेदे 4 मत्स्यभेदे च मेदिनिश् . ## पुंस्त्री त्रोटिर्हस्त इ ग्रहणसाधनं यस्य . खगे शब्दचश् . स्त्रियां जातित्वात् ङीष् . ## नश् 1 त्रोडलतन्त्रे (तोतला) 2 स्खलद्वाक्ये त्रिश् . ## नश् त्रायतेऽनेनश् त्रै--त्र . प्राजने तोदने गवादेः प्रेरणसाधने 1 दण्डभेदे (पाचनी) अमरः . 2 अस्त्रे सिंश् कौश् . 3 आरूपक्रियायाम् 4 व्याधिभेदे च संक्षिप्तसाश् . ## गत्यां चुराश् आश् सकश् सेट् . त्रौकयते ऋदित् अतुत्रौकत . ## पुश् तृतीयोऽंशः . 1 तृतीये अंशे . %% मुहुश् . 2 त्रिगुणितेऽशे च %% मनुः ## पुश् त्रीण्यक्षीण्यस्य ष समाश् . त्रिनेत्रे शिवे त्रिकाश् %% हरिवंश् 176 अश् . 2 नेत्रत्रययुक्तमात्रे त्रिश् . %% भाश् सश् 42 अश् . स्त्रियां ङीष् . %% भाश् वश् 289 अश् . राक्षसीभेदोक्तौ . आर्षे क्वचित् न ष समाश् . त्र्यक्षि शिवे . %% भाश् आश्वश् 8 अश् शिवस्तुतौ . ## पुश् त्रीणि अकारोकारमकाररूपाणि अक्षराणि यत्र . 1 प्रणवे %<आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता . स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं येद स वेदवित्>% मनुः . त्रीण्यरक्षाणि वर्णा यत्र . मध्यानामके 2 छन्दोभेदे नश् . %% यजुश् 9 . 31 . %% वेददीश् . त्रिवर्णात्मके तन्त्रोक्ते 3 मन्त्रनेदे तन्त्रसारे भूरिप्रयोगः . 4 विद्यायां स्त्री गौराश् ङीष् . 5 वर्णत्रययुक्तमात्रे त्रिश् . %% शतश् ब्राश् 14 . 8 . 4 . 2 . 6 खटके त्रिकाश् . ## नश् . 1 शिक्यभेदे 2 धौताञ्जने च मेदिश् . 3ईश्वरे पुश् हेमचश् . ## नश् त्रीणि अङ्गान्यस्य . सौविष्टिकृते हविषि %% शतश् ब्राश् 3 . 8 . 3 . 18 . %% . 9 . त्र्यङ्गाय हितं यत् त्र्यङ्ग्य तत्साधनद्रव्ये . ## त्रिश् त्रिस्वोऽङ्गुल्यः प्रमाणमस्य तद्धितार्थद्धिश् द्वयसच् तस्य लुकि अच् समाश् . 1 अङ्गुलित्रयमिते %% कात्याश् श्रौश् 6 . 21 . 30 . 2 तथाभूतखातान्विते च स्त्रियां टाप् सा च सोमयज्ञस्य वेदिः . %% शतश् ब्राश् 1 . 2 . 5 . 9 . %% bhà0 ## नश् समाश् द्विश् . कालाञ्जनरसाञ्जनपुष्पाञ्जनरूपे मिलिते अञ्जनत्रये राजनिश् . ## नश् त्रयाणामञ्जलीनां समाहारः वा टच्सश् . 1 समाहृते अञ्जलित्रये त्रिभिरञ्जलिभिः क्रोतः तद्धितार्थद्विगौ तु तद्धितलुकि न टच् . त्र्यञ्जलि इत्येवेति भेदः सिश् कौश् . ## पुश् त्रीणि मनोवाक्शरीराणि अधिष्ठानान्यस्य तिसृणां जाग्रदार्दीनामधिष्ठानं वा 6 तश् . 1 जीवे तत्पुरुषपक्षे नश् %% मनुः जाग्रदाद्यवस्थात्रयसाक्षिणि कूटस्थे 2 चैतन्ये नश् . ## स्त्री त्रिभिरध्वभिर्गच्छति गम--6 तश् . गङ्गायाम् त्रिकाश् . ## पुश् त्रीणि उष्णवर्षशीताख्यानि अनीकानि गुणा अस्य . संवत्सराभिमानिदेवभेदे %% çø 3 . 56 . 2 . %% bhàø . 2 हस्त्यश्वरथाङ्गे सेनाभेदे स्त्री . ## पुश् त्रयाणां तिथिवारनक्षत्राणाममृततुल्यो योगः . तिथिनक्षत्रवारभेदानां योगभेदे . स च योगः ज्योश् उक्तो यथा %% . ## नश् त्रीणि अम्बकानि नयनान्यस्य, त्रयाणां लोकानां अम्बकः पितेति वा, त्रौन् वेदान् अम्धते शब्दायते वा अवि--शब्दे ओष्ठ्योपधः कर्मण्यण् संज्ञायाषिति कः त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो यस्येति वा, अम्बनम् अम्बः शब्दः . त्रयोऽकारोकारमकाराः अम्बाः शब्दाः प्रतिपादकाः वाचका वा अस्येति वा, त्रीणि पृथिव्यन्तरीक्षद्युलोकाख्यानि अम्बकानि स्थानानि यस्येति वा . 1 शिवे अमरः %% यजुश् 3 . 60 %% महेश्वरस्त्र्यम्बक एव नापरः रघुः . 2 दुर्गायां स्त्री %% देवीपुराश् . ## पुश् 6 तश् टच् समाश् . कुवेरे अमरः कुवेरशब्दे तस्य तथात्वम् दृश्यम् . ## पुश् त्रिवृष्णपुत्रे राजर्षिभेदे त्रैवृष्णशब्दे ऋश् वा क्यादिकं दृश्यम् . ## त्रिश् त्रीणि अरुषीणि रोचमानानि शुभ्राणि ककुप्पृष्ठपार्श्वस्थानानि यस्य . रोचमानशुभ्रपृष्ठादित्रययुक्ते गवादौ . %% çø 8 . 46 . 22 . ## puø षणमासात्मकः कालः अविः त्रिस्रोऽवयोऽस्य . अष्टादशमासवयस्के पशौ . %% यजुश् 14 . 10 . त्रीन् लोकान् अवति अव--रक्षणादिषु in . vedadãø . %% çø 3 . 55 . 14 . %% bhàø उक्तेः 2 त्रैलोक्यव्यापके च . ## नश् समाश् द्विश् पात्राश् . 1 वर्षत्रये %% मनुः . trayã'vdàvayomànaü यस्य तद्वितार्थद्विगुः आर्हीयष्ठञ् अध्यर्धेत्यादि पाश् तस्य लुक् . 2 त्रिवर्षवयस्के त्रिश् . ## स्त्री त्र्यधिकाऽशीतिः शाकश् तश् त्रयश्च अशीतिश्च समाश् द्वश् वा . (तिराशी) 1 त्र्यधिकाशीतिसंख्यायां 2 तत्संख्येये च! ततः पूरणे डट् . त्र्यशीत तत्पूरणे त्रिश् . स्त्रियां ङीप् तनप् . त्र्यशीतितम तत्पूरणे त्रिश् . त्र्यशीत्या युतं शतादि ड . त्र्यशीत तद्युतशतादौ . ## नश् सुश्रुतोक्ते जलनिक्षेपणस्थानभेदे . पञ्च निक्षेपणानि भवन्ति . तद्यथा फलकं त्र्यष्टकं मुञ्जवलय उदकमङ्चिका शिक्यञ्चेति सुश्रुश् . ## त्रिश् त्रिगुणिताः अष्ट . 1 चतुर्विंशतिसंख्यायां 2 तत्संख्येये च . %% मनुः . ## नश् तिस्रः अस्रवः कोणा यस्य अच् समाश् . 1 त्रिकोणे राजनिश् . %% कालीपूजापद्धतिः . ## पुश् त्रयाणामह्नां समाहारः टच् समाहारद्विगुत्वात् नाह्नादेशः . %% पाश् पुंस्त्वम् . दिनत्रये . उत्तरपदद्विगौ तु अह्नादेशः त्र्यह्णप्रिय इत्यादि . %% %% मनुः . ## पुश् त्र्यहं चान्द्रदिनत्रयं स्पृशति स्पृश--अण् . 1 तिथित्रयस्पर्शिन्येकसावनदिने त्र्यहस्पर्शिनि 2 दिनक्षये च ## पुश् %% इत्युक्ते सावनदिनत्रयस्पर्शिनि एकस्मिन् तिथौ %% ज्योश् तश् . क्विन् . त्र्यहस्पृश् क्विन्न न्तत्वात् झणि पदान्ते च कुः . तत्रार्थे %% . %% स्मृतिः . ## पुश् त्रिभिरहोभिः निर्वृत्तः ख . त्रिदिनसाध्ये क्रतुभेदे . ## त्रिश् ईहा चेष्टा तस्यां भवं ठण् ऐहिकम् धनादित्र्यहपर्याप्तमैहिकं धनं यस्य . दिनत्रयनिर्वाहोचितधनशालिनि . %% भनुः . ## पुश् त्र्यक्षस्य युयाऽपत्यम् फञ् ऐछकारिगणे %% न य्वाभ्यां पदान्ताभ्यां पूर्वौ ताभ्यामैच् पाश् सूत्रोक्तं कार्यं न . त्र्यक्षस्य शिशुपालहरादेर्यून्यपत्ये . तस्य विषयो देशः ऐषुकाश् भक्तल् . त्र्याक्षायणभक्त तदीये बिषये . ## नश् त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारः वेदे अच् समाश् . वाल्याद्यायुस्त्रये . %% यजुश् 3 . 62 . ## पुश् त्रयः आर्षेयाः ऋषयः यत्र . त्रिप्रवरे 1 गोत्रभेदे आर्षेयशब्दे दृश्यम् . ऋषेरयम् ढक् आर्षेयः ऋषिधर्मः त्रयः आर्षेया धर्मायेषाम् . 2 अन्धबधिरमूकेषु तेषाञ्च यथा ऋषिधर्मवत्त्वंतथा समर्थितं तत्त्वबोधिन्याम् यथा %% . अन्धादीनां कर्मानधिकारे हेतुश्च %% 4 %% कात्याश् श्रौश् 1 . 1 . 5 . सूत्राभ्यां निरूपितः अत्र कर्कव्याख्या %% त्रीणि आर्षेयाणि यस्य . 3 त्रिगोत्रोत्पन्ने माधवः . अत्रेदमभिधीयते तत्त्वबोधिन्याम् त्र्यार्षेयशब्दस्यान्धादिपरत्वकल्पनं सूत्रभाष्यविरुद्धम् . तथाहि %% 6 . 1 . 41 . जैश् सूश् . %% शवश् भाश् . %% जैश् 6 . 1 . 42 यस्य तु अप्रतिसमाधेयमङ्गवैकल्यं तं प्रति विचारः किं अधिक्रियते न, इति पूर्वाधिकरणेन अधिक्रियते इति प्राप्ते ब्रूमः न अधिक्रियते इति . कुतः? शक्त्यभावात् न असौ केनचित् अपि प्रकारेण शक्तोति यष्टुम्, तस्मात् तस्य अधिकारो न गम्यते . ननु यत् शक्नोति तत्र अधिक्रियते इति चक्षुर्विकलो विना आज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनामनधिकारः इति यदि हि तं प्रति निर्दिश्येत ततो विकलोऽप्यधिक्रियते क्रतुम् प्रति . एषाम् उपदेशः प्रकरणाविशेषात् पुरुषस्य च आख्यातेन अनभिधानात् इति उक्तमेतत् . %% भाश् . %% jai06 . 1 . 43 दर्शपूर्णमासयोः श्रूयते, %<आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते पञ्चाति वृणीते इति . तत्र सन्देहः किम् अत्र्यार्षेयस्य अधिकारः उत न इति किं प्राप्तम् . अत्र्यार्षेयोऽप्यधि क्रियते>% इति कुतः आर्षेयं वृणीते इति सामान्यवचनम् तस्मात् एकं वरिष्यति द्वौ वा तच्च दर्शयति एकं वृणीते इति तथा प्रतिषेधति न चतुरो वृणीते इति . न हि अप्राप्तस्य प्रतिषेधोऽवकल्पते . तस्मात् अत्र्याषे योऽप्यधिक्रियेत . एवं प्राप्ते ब्रूमः यो न त्र्यार्षेयः स न अधिक्रियते . कुतः? त्रीन् वृणीते इति विशेषवचनात् विधिश्च अप्राप्तत्वात् . ननु एकं वृणीते इत्यपि विशेषवचनमस्ति . न इत्युच्यते, विधायिकाया विभक्तेरभावात् . ननु स्तुत्या विधास्यन्ते यथा त्रीन् वृणीत इति . उच्यते त्रयाणामेव स्तुतिः सा त्रित्वं विधास्यति . एकं वृणीते इत्यवयुत्यवादोऽयं त्रयाणामेव, तत्रापि त्रित्वमेव श्रूयते विधातुम् . एवम् एकवाक्येन विधानं भविष्यति इति . न चतुरो वृणोते न पञ्चातिवृणीते इति नित्यानुवादो भविष्यति . तस्मात् त्र्यार्षेयस्य अधिकारो नान्यस्य इति शवश् भाश् . न्यायमालायां माधवेस्तु %<ऋषिर्गोत्रप्रवर्तकः कश्यपभरद्वाजादिस्तस्य सम्बन्ध आर्षेयस्तं वृणीते उच्चारयति कश्यपगोत्रोऽहं भरद्वाजगोत्रोऽहभिति एवम् उपमन्युवशिष्ठमोत्रोऽहमिति द्विगोत्रोच्चारणम् . आङ्गिरसवार्हस्पत्यभरद्वाजगोत्रोऽहमिति त्रिगोत्रोच्चारणम्>% . एवञ्च सूत्रभाष्यादिग्रन्थेषु त्र्यार्षेयशब्दस्य अन्यार्थपरत्वात् जात्यन्धादेः सूत्रान्तरेण अनधिकारस्य प्रतिपादनात् त्र्यार्षेयशब्दस्य न अन्धादिपरत्वमिति सुधीभिर्भाव्यम् . ## तिस्रः दधितक्रपयोरूपा आशिरः अधिश्रपणसाधनभूता यस्य . अग्नेर्वृषभेदे . %% ç05 . 27 . 5 . ## पुंस्त्री त्रिभिः चञ्चुपादैराहन्ति आ + हन--अच् पूर्वपदात् संज्ञात्वात् णत्वम् . विस्किरे पक्षिभेदे . %% सुश्रुतः . ## पुश् देशभेदे तत्र भवः वुञ् . त्रैयाहावक तत्रार्थे ## त्रिश् त्र्यहे भवः ठञ् . आर्षत्वात् त्र्याक्षायणेति निर्देशाद्वा य्वाभ्यां पूर्वं न ऐच् . त्र्यहभवे ज्वरादौ . ऐकाहिको द्व्याहिकश्च त्र्याहिकश्चातुर्थिकेत्यादि अपराजितास्तोत्रे . त्र्यहपर्याप्तं धनं अण् त्र्याहम् तदस्यास्ति ठन् . त्र्यहपर्थ्याप्तधनयुक्ते त्रिश् . %% याज्ञश् . लोके तु य्वाभ्यां पूर्वमइजेव त्रैयाहिक इत्येव त्र्यहभवे वस्तुनि . ## नश् त्रिषु सवनेषु उदयो गतिरस्य . सोमाख्ये dravye . %% çø 4 . 37 . 3 . ## puø त्रिभिः वसन्तशरद्धेमन्तैरृतुभिरूधोऽस्य अनङ् ह्रस्वश्च . वसन्तादिरूपोधोयुक्ते वत्सररूपे वृषभे . %% ऋश् 3 . 56 . 3 . ## नश् त्रयाणामुषणानां समाहारः पृषोश् वा दीर्घः . मिलितशुण्ठोपिप्पलीमरिचत्रिके अमरः भरतस्तु दीर्घमध्यं पपाठ . ## नश् त्रिसृणामृचां समाहारः अच् समाश् . ऋक्त्रये . %% %% मनुः . पक्षे संप्रसारणे तृचमप्यत्र . ## स्त्री त्रीणि एतान्यस्य सिश् कौश् त्रिषु स्थानेषु एतः कर्वुरो यस्याः बश् वश् माधवः . %% पाश् ङीप् तस्य नश्च णत्वम् . त्रिषु स्थानेषु कर्वुरायां स्त्रियाम् . %% शतश् bràø 2 . 6 . 4 . 5 . %% bhàø . %% à÷vàø gçø 1 . 14 . 4 . त्रीण्ये तानि यस्याः सेयं त्र्येणी शलली . एतः शुक्ल इत्यर्थः नारा0 ## त्रिश् तन--विच् अनश्च वः . 1 भिन्ने अन्यार्थे सर्वनामकार्यं सर्वनामगणे त्वत्त्वसमसिमेति पठित्वा %% सिश् कौश् उक्तेः तान्तत्वमपि तच्चं क्विपि तुकि रूपमिति विवेकः . %<ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु . ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत त्वः>% ऋश् 10 . 71 . 11 त्वशब्दः सर्वनामसु पठितः एकशब्दपर्यायः भाश् उक्ते 2 एकशब्दार्थे माधवः . %% çø 10 . 54 . 1 . %% bhàø . %% çø 10 . 71 . 4 . %% bhàø . अस्या एव ऋचामर्थव्याख्याने ऋग्वेदोपद्घादे माधवः त्वशब्दस्य अन्यार्थतामभिप्रेत्याह, यथा %% अत उभयार्थता %% अथश् 8 . 9 . 9 . सर्वनामत्वात् जसः सीभावः ## पुश् त्वचः कण्डुं राति रा--क . ब्रणे हाराश् . ## स्त्री त्वचः वंशत्वचः क्षीरमस्त्यस्याः आकरत्वेन अच् . 1 वंशरोचनायां . 2 तत्रार्थे गौराश् ङीष् राजनिश् . %% सुश्रु0 ## पुश् त्वगेव छदोऽस्य . क्षीरीशवृक्षे (क्षीरकञ्चुकी) प्रसिद्धे वृक्षे रत्नमाश् . ## पुश् त्वचस्तरङ्ग इव . कण्डुपदार्थे पारश् निघण्टुः . ## नश् त्वचां पञ्चकम् . %% इत्युक्ते न्यग्रोधादिवल्कले . केचित्तु शिरीषस्थाने वेतसं परे पारिशम् वदन्तीति शेषः %% भावप्रश् . ## नश् त्वगिव पत्रमस्य . 1 गुडत्वचि (दारचिनि) 2 तेजपत्रे च अमरभरतौ . %% भाश् शाश् 170 अश् . 3 हिङ्गुपत्र्याम् स्त्री गौराश् ङीप् अमरः . ## पुश् त्वचः पाको यत्र . शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्वे इत्युपक्रमे %% इत्यादिना च तान् विभज्य %% सुश्रुतोक्ते शूकदोषनिमित्ते व्याधिभेदे . ## नश् त्वचः पारुष्यं कठोरता . त्वचः काठिन्ये %% सुश्रुतः . ## नश् त्वचः पुष्पमिव . 1 रोमाञ्चे त्रिकाश् 2 किलासे (छुली) ख्याते हेमचश् . त्वचि पुष्पं यस्याः गौराश् ङीष् . 3 किलासे स्त्री जटाश् स्वार्थे क . त्वक्पुष्पिका किलासे त्रिकाश् . ## तनूकरणे भ्वाश् परश् सकश् सेट् त्वक्षति अत्वक्षीत् . %% निरुक्ते 8 . 12 उक्तत्वात् तथा धातुरस्तीति गम्यते . %% ऋश् 10 . 44 . 1 . प्रत्व%% भाश् . ## नश् त्वक्ष्यतेऽनेन त्वक्ष--करणे असुन् . बले निघण्टुः . %% çø 1 . 100 . 15 . %% bhàø . ## त्रिश् अतिशयेन त्वक्षिता ईयसुन् तृणो लोपः . दीप्ते %% çø 2 . 33 . 5 . %% bhàø . ## puø tvaci सारोऽस्य . 1 वंशे अमरः . त्वगेव सारोऽस्य . 2 गुडत्वचि (दारचिनि) ख्याते पदार्थे शब्दचश् . 3 शोणवृक्षे 4 रन्ध्रप्रधानवंशे (तलतावांश) राजनिश् . %% माघः . %% मनुः . %<शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् . त्वक्सारादिचतुर्वर्गं छेघे भेद्ये च बुद्धिमान्>% सुश्रुश् . त्वक्सारः उत्पत्तिस्थानत्वे नास्त्यस्याः अच् . 5 वंशरोचनायां स्त्री राजनिश् . ## स्त्री त्वचः सारं भिनत्ति भिद--णिनि ङीष् . क्षुद्रचञ्चुवृक्षे राजनिश् . ## पुश् त्वचि फलत्वचि सुगन्धोऽस्य . नारङ्गे (नेवु) भेदे भावप्रश् . 2 एलवालुकाख्यगन्धद्रव्ये स्त्री शब्दार्थचिश् . ## स्त्री त्वचि स्वाद्वी . (दारचिनि) ख्याते गुडत्वचि शब्दार्थचिश् . ## गतौ भ्वाश् सकश् परश् सेट् ईदित् . त्वङ्गति अत्वङ्गीत् तत्वङ्ग . ## पुश् त्वचः अङ्कुर इव . रोमाञ्चे हाराश् . ## स्त्री त्वचः आक्षीरं स्वल्पक्षीरं यस्याः गौराश् ङीष् . वंशरोचनायाम् जटाश् . ## पुश् त्वचि फलत्वचि गन्धोऽस्य . नागरङ्गे राजनि0 ## नश् त्वचो जायते जन--ड . 1 रोमणि 2 रुधिरे च राजनिश् . ## पुश् त्वचं दूषयति दुष--णिच्--अण् . कोठरोगे राजनिश् %<श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाचिताम्>% सुश्रुंश् . %% भाश् उश् 148 अश् . ततः अस्त्यर्थे इनि तद्युक्ते त्रिश् . %% भाश् उश् 148 अश् . ## स्त्री त्वग्दोषमपहन्ति अप + हन--ड . वाकुच्याम् राजनिश् . @<[Page 3401a]>@ ## puø 6 तश् . हस्तिकन्दे राजनिश् त्वग्दोषान्तोऽप्यत्र . ## संवरणे तुश् परश् सकश् सेट् . त्वचति अत्वाचीत् अत्वचीत् . तत्वाच . त्वक् . ## स्त्री त्वच्यते संव्रियते देहोऽनया त्वचति संवृणोति वा देहम् त्वच--क्विप् . 1 गुडत्वचि (दारचिनि) 2 वल्कले 3 चर्मणि च मेदिश् . 4 स्पर्शग्राहके वाह्येन्द्रियभेदे सा च देहव्यापिनी त्वचिस्थिता सूक्ष्मावायोः सत्त्वांशेनोत्पन्ना वाताधिष्ठातृदेवताका वेदाश् साश् दृश्यम् . तत्र %% भाषाश् चर्मन् शब्दे 2903 पृश् दृश्यम् . चर्मणि %% रघुः %<आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्>% भट्टिः . %% कुमाश् . वल्कले %% कुमाश् . गुडत्वचि %% राजनिश् . हलन्तत्वात् वा टाप् . तत्रार्थे शब्दरत्नाश् त्वचापत्रम् . %% भाश् शाश् 250 अश् . %<श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा महत्त्रचः>% हरिवं 179 अश् . ## नश् त्वच--अच् . वल्कले %% उज्ज्वलदश् . गुडत्वचम् इत्यादि . प्रशस्ता त्वगस्त्यस्य अच् . 2 त्वक्पत्रे नश् . %% . ## त्वचं करोति सत्यपाशेत्यादिश् पाश् स्वार्थे--णिच् नामधातुः . त्वचयति . ## नश् त्वच--असुन् . त्वचि . त्वचसि हितम् यत् . त्वगिन्द्रियहिते %% अथश् 2 . 33 . 7 . ## नश् त्वचा त्वक् पत्रमिवास्य . (दारचिनि) त्वक्पत्रेशब्दार्थचिश् . ## त्रिश् अतिशयेन त्वग्वान् इष्ठन् मतुपो लुकि न पदान्तकार्यम् . अतिशयत्वग्युक्ते . ईयसुन् त्वचीयस् तत्रार्थे त्रिश् स्त्रियां ङीप् . ## पुश् त्वचि सारोऽस्य हलन्तत्वात् वा सप्तम्या न लुक् . वंशे अमरः . ## स्त्री त्वचि सुगन्धोऽस्याः अलुक् समाश् . क्षुद्रैलायाम् हाराश् . ## त्रिश् त्वचि हितं यत् भत्वात् न पदान्तकार्यम् . त्वचिहिते . %% सुश्रुश् . @<[Page 3401b]>@ ## त्रिश् तन--क्विप् अनो वः तुक् च . अन्यार्थे सर्वनामायम् . त्वशब्दे दृश्यम् . सर्वनामत्वात् टेरकच् त्वकत् . इति बोध्यम् . ## अव्यश् एकार्थवृत्तेः युष्मदः तसिल् त्वदादेशः . त्वत्सकाशादित्याद्यर्थे %% . ## त्रिश् तव इदम् त्यदादित्वेन वृद्धत्वात् छ त्वदादेशः . एकवचनार्थवृत्तियुष्मदर्थसम्बन्धिनि . %% रघुः . ## गतौ भ्वाश् परश् सकश् सेट् . त्वञ्चति अत्वञ्चीत् . त्वत्वञ्च . उदित् . त्वञ्चित्वा त्वक्त्वा . त्वक्तः ## सङ्कोचे रुधाश् परश् सकश् वेट् . त्वनक्ति अत्वाङ्क्षीत् मतान्तरे उदित् . क्त्वा वेट् . अन्यत्र सेट् . त्वक्तः . ## त्रिश् तवेव विधा प्रकारो यस्य . त्वत्सदृशे . ## पुश् त्वमिति पदस्य लक्ष्योऽर्थः . अज्ञानादिव्यष्ट्युपाध्युपहिताधारभूते अनुपहितप्रत्यगानन्दरूपे तुरीयचैतन्ये . ## त्रिश् 6 तश् . त्वम्पदाभिधे . %% वेदान्तप्रश् . ## त्रिश् त्वम्शब्दार्थे अज्ञानादिव्यष्टिः एतदुपहिताल्पज्ञत्वादिविशिष्टं चैतन्यम् एतदनुपहितचैतन्यञ्च . एतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभासमानः त्वम्पदवाच्यार्थो भवति वेदान्तसाश् . ## पुश् त्वम्पदमभिधा यस्य . त्वम्पदवाच्ये जीवे %<आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः . अन्तःकरणसम्भिन्नबोधः स त्वम्पदाभिधः>% इत्युक्तेः . ## स्त्री त्वया दत्तम् पृषोश् . त्वया datte ityarthe %% çø 7 . 20 . 20 . %% bhàø अन्नाय अन्नं भोक्तुमित्यर्थः . ## वेगे भ्वाश् आत्मश् अकश् सेट् . त्वरते अत्वरिष्ट . घटाश् . णिच्--त्वरयति . षित् त्वरा . ञीत् त्वरितोऽस्ति . %% रामाश् आरश् 78 सश् . %% भाश् सश् 155 श्लोश् %% रामाश् बाश् %% भट्टिः . ## स्त्री त्वर--अङ् . 1 वेगे, 2 अभीष्टलाभार्थं विलम्बासहने च %% रत्नावली . ## त्रिश् त्वरा अयनमस्य णत्वम् . त्वरासक्ते अमरः ## त्वरणे कण्ड्वाश् आकृतिगणः परश् अकश् सेट् . त्वरायस्यति . @<[Page 3402a]>@ ## स्त्री त्वर--वेगे भावे इन् . त्वरायां हेमचन्द्रकोषः . ## नश् त्वर--क्त . 1 शीघ्रे . 2 तद्वति त्रिश् . %% माघः %% छन्दोमश् . 3 देवीभेदे स्त्री %% इत्युपक्रमे तन्त्रसाश् तद्ध्यानादिकमुक्तं दृश्यम् . ## पुश् त्वरितं कायति प्रकाशते जायते कै--क . व्रीहिभेदे (तोरी) कृष्णव्रीहीत्याद्युपक्रमे %% सुश्रुश् . ## स्त्री %% छश् मश् उक्ते दशाक्षरपादके वर्णवृत्तभेदे . ## नश् त्वरितमुदितम् . शीघ्रोच्चारिते निरस्ते वचसि अमरः . ## पुश् जलग + पृषोश् . जलसर्पे पारस्करनिश् . ## त्रिश् त्वक्ष--तनूकरणे क्त . तनूकृते तष्टशब्दार्थे अमरः ## पुश् %% मनूक्ते सङ्कीर्णजातिभेदे . ## स्त्री त्वष्टा तदनुग्रहोऽस्त्यस्याः मतुप् पृषोश् . त्वष्टुरनुग्रहोपेतायां स्त्रियाम् स्त्रीपुरुषमिथुनरूपाणां पशुमनुष्यादीनां शरीरनिर्माता त्वष्टा तथा च अग्न्युपस्थानप्रश् श्रूयते %% तादृशस्य त्वष्टुरनुग्रहोपेता माश् . ## पुश् त्वक्ष--तृच् . %% bhàø àø 65 aø ukte 1 द्वादशादित्यमध्ये 1 आदित्यभेदे . %% भागश् 31614 श्लोश् . उक्तेस्तस्य नेत्रोपकारकतया नेत्राधिष्ठातृत्वम् . 2 देवशिल्पिभेदे अमरः %% हरिवश् 319 अश् . %<आह्वये विश्वकर्माणमहं त्वष्टारमेव ca>% ràmàø vàø 91 saø . %% harivaüø 243 aø इत्यादिषु तयोर्भेदेन निर्देशात् न पर्यायता . 3 तद्देवताके चित्रानक्षत्रे . 4 सूत्रधरे तक्षके वर्णसङ्करभेदे च . 5 तक्षणकर्तरि त्रिश् स्त्रियां ङीप् . 6 पशुमनुष्यादीनां गर्भान्तःस्थरेतोरूपविकारकारके देवभेदे त्वष्टीमतीशब्दे दृश्यम् . ## त्रिश् त्वष्टृ + अस्त्यर्थे मतुप् . वीर्याधिष्ठातृदेवभेदयुक्ते %% यजुश् 37 . 20 . %% वेददीश् . ## स्त्री त्वां कामयते कम--णिङ् अण् वेदे द्वितीयायाः न लुक् . त्वामभिलषन्त्याम् . %% ऋश् 8 . 11 . 7 . लोके तु त्वत्काम इत्येव . ## त्रिश् त्वामात्मन इच्छति क्यच् युष्मदस्त्वदादेशे क्याच्छन्दसि पाश् उ . आत्मनः त्वां मयमाने . %% ऋश् 1 . 3 . 4 . ## त्रिश् तवेव दर्शनमस्य युष्मद् + वतुप्प्रकरणे %% उक्तेः सादृश्ये बतुप् त्वादेशः %<à सर्बनाम्नः>% पाश् आ . त्वत्सदृशे %<à घ त्वावान् त्मानाप्तःः>% çø 1 . 30 . 14 . ## puø त्वं वसुर्व्यापकोऽस्य त्वादेशः वेदे पृषोश् आ . त्वया व्याप्ते . लोके तु त्वद्वसुः इत्येव . ## स्त्री दुर्गायाम् . %% देवीपुश् 45 अश् . ## त्रिश् त्वष्टा देवता अस्य अण् . त्वष्टृदेवताके 1 आज्यादौ 2 चित्रानक्षत्रे स्त्री . त्वष्टुः आदित्यभेदस्य अपत्यम् अण् . 3 विश्वरूपे 4 वृत्रासुरे च . %% ऋश् 10 . 8 . 9 . %% इत्युपक्रमे विवस्वदादीनां वंशमभिधाय . %% भागश् 616 अश् 33 श्लोश् इति विश्वरूपोत्पत्तिकथा . वृत्रासुरोत्पत्तिकथा च %% इत्युपक्रमे तदुत्पत्तिमुपवर्ण्य %% भागश् 6 . 9 अश् दृश्या . त्वष्टुः स्त्र्यपत्यम् अण् ङीप् . संज्ञानामनि 4 सूर्यपत्न्यां स्त्री शब्दरत्नाश् . छायाशब्दे 2985 पृश् दृश्यम् . 5 क्षुद्ररथे त्रिकाश् . 6 सामभेदे . %% पञ्चभीष्मब्राश् . ## दीप्तौ भ्वाश् उभश् अकश् अनिट् . त्विषति ते . अत्विक्षत् अत्विक्षत . तित्वेष तित्वषे . त्विक्षीष्ट . %% çø 8 . 6 . 5 . %% çø 5 . 54 . 12 . %% çø 10 . 84 . 2 . ## स्त्री त्विष्--सम्पश् भावे क्विप् . दीप्तौ . %% रघुः . %% %% माघः . हलन्तत्वात् वा टाप् . तत्रार्थे शब्दरत्नाश् . ## पुश् 6 तश् अलुक् समाश् . 1 सूर्ये हेमचश् 2 अर्कवृक्षे च . ## पुश् 6 तश् अलुक् सश् . 1 सूर्ये अमरः 2 अर्कवृक्षे च . ## पुश् त्विष--इन् . किरणे हेमचश् . ## त्रिश् त्विठ् जातास्य तारश् इतच् . ज्वलिते . %% ऋश् 10 . 84 . 2 . ## त्रिश् त्रिष--अथच् . दीप्ते . %<शूरस्येव त्वेषथा दीषते वयः>% ऋश् 1 . 141 . 8 . ## त्रिश् त्विष--असुन् . दीप्ते %% ऋश् 1 . 61 . 11 ## अव्यश् त्वच--बाश् डै . 1 विशेषे 2 वितर्के च शब्दार्थचिश् . ## त्रिश् त्वया ऊतः वेदे निश् . त्वया रक्षिते इत्यर्थे . %% ऋश् 1 . 8 . 2 . लोके तु त्वदूत इत्येव ## छद्मगतौ भ्वाश् परश् सकश् सेट् . त्सरति त्सारीत् . %% अथश् 8 . 6 . 8 . %% शतश् ब्राश् 11 . 1 . 6 . 12 . ## पुश् त्सर--उत्! खड्गमुष्टौ . %% çø 7 . 50 . 1 . %% bhàø vaø 1527 ÷loø . %% bhàø àø 5244 श्लोश् . ## त्रिश् त्सरौ तद्युद्धे निपुणः आकर्षाश् कन् ततः स्वार्थे अण् . असियुद्धनिपुणे . %% bhàø àø 132--aø . ## puø त्र्यब्दं जैववर्षत्रयं स्पृशति स्पृश क्विन् जैववर्षत्रययृक्ते लुप्तसंवत्सरे सौरवर्षभेदे . %% यशोधरेजतन्त्रम् . %% ज्योतिर्विदाभरणम् . इति वाचस्पत्ये तकारादिशब्दार्थतङ्कलनम् . ## ## थकारः तवर्गीयद्वितीयवर्णो व्यञ्जनवर्णविशेषः अस्योच्चारणस्थानम् दन्तमूलं तस्वीच्चारणे दन्तमूलेन सह जिह्वाग्रस्यस्पर्शः आभ्यन्तरप्रयत्नः, अतएवास्य स्पर्शवर्णता . बाह्यप्रयत्नास्तु विवारश्वासाघीषामहाप्राणश्च . अस्य वाचकशब्दा वर्णाभिधाने उक्ता यथा थस्त्रिवासी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः . शिली शिरसिजो दन्ती भद्रकाली शिलोच्चयः . कृष्णो बुद्धिर्विकर्णा च दक्षिणाशाधिपोऽमरः . वरदा भोगदा केशो वामजङ्घाऽलसोऽनलः . नोज्जयिनी पृथुर्गुह्यः शरच्चन्द्रो विदारकः . मातृकान्यासे अस्य वामजङ्घायां न्यासः . अस्याधिष्ठातृदेवीध्ये यरूपं यथा %% अस्य स्वरूपं यथा %% कामधेनुतन्त्रम् . काव्यादौ अस्यं प्राक्प्रयोगे युद्धं फलम् %% वृश् रश् टीको क्तेः . ## पुश् थुड--थुर्व वा ड . 1 पर्वते 2 भयत्रायके त्रिश् 3 मङ्गले 4 भये रक्षणे नश् मेदिश् . ## पुश् थ + स्वरूपे कार! थस्वरूपे वर्णे %% कासधेनुतश् . ## चरणे भ्वाश् परश् सर्क सेट् . थर्वति अथर्वीत् . तथर्व %% निघण्टुधृता श्रुतिः %% निरुश् 11 . 8 . लोकेऽपि गतिशून्ये (अथर्व इति) प्रसिद्धिः . ## संवृतौ तुश् कुश् परश् सकश् सेट् . थुडति अथुडीत् . तुथोड . ## पुश् थुत् इत्यव्यक्तशब्दस्य कारः . निष्ठीवनत्याषानुकरणे शब्दभेदे . ## थुथु इत्यव्यक्त शब्दात् निष्ठीवनत्यागानुकरणशब्दात् च्वि--कृञोनुप्रयोगः . थुथूकरोति . %% सूक्तिकर्णामृतम् . ## स्त्री थुथु इत्यव्यक्तशब्दं करोत्यस्याम् कृ--बाश् आधारे क्विप् . होलाकायां पारस्करनिघश् . @<[Page 3404a]>@ ## badhe भ्वाश् परश् सकश् सेट् . थूर्वति अथूर्वीत् . तुथूर्व . ## अव्यश् थै--थै इत्यव्यक्तशब्दानुकरणशब्दभदे संगीतदामोश् . ## नश् थुड--भावे ल्युट् कुटादित्वेऽपि बाश् गुणः . संवरणे . वस्तुतः थुडनमित्येव तत्रार्थे साधु शब्दकल्प दुमे थोडनशब्दकल्पनं प्रामादिकमव . ## त्रिश् स्थूणायां हितादि ढक् पृषोश् . स्वणाहितादौ शब्दार्थचिश् . इति वाचस्पत्ये थकारादिशब्दार्थसङ्कलनम् . ## ## दकारः तवर्गीयतृतीयवर्णः व्यञ्जनवर्णभेदः अस्योच्चारणस्थानं दन्तमूलम् . दन्तमूलेन सह जिह्वाग्रेण स्पर्शनादस्य उच्चार्यत्वात् स्पर्शवर्णता . अस्योच्चारणे याह्यभयत्नाः संवारनादघोषा अल्पप्राणश्च . तस्य वाघकशब्दा वर्णाभिधानोक्ता यवा . %% श्रस्याधिष्ठातृदेवता ध्यानादि यथा %% वर्णोद्धारतन्त्रम् . अस्य स्वरूपं यथा %% कामधेनुमन्त्रम् . ताव्यादौ अस्व प्रयोगे सौख्यं फलम् . दोघः सौख्यं मुदं नः वृत्तश् रश् टीश् उक्तेः . मावृकान्वासेऽस्य वामगुल्फे न्यास्यः . @<[Page 3404b]>@ ## puø daip--शुद्धो दा--दाने टो--खण्डने वा क दद--दाने बाश् ड वा . 1 पर्वते 2 दत्ते 3 दातरि च मेदिश् . 4 कलत्रे नश् एकाक्षरकोषः . दो--खण्डने सम्पश् भावे क्विप् . 5 खण्डने 6 रक्षणे च स्त्री मेदिश् . %% माघः अस्य मल्लिनाथवाख्यायामर्थ विशेषा बोध्याः . %% कुमाश् %% किराश् . %% %% नैषधम् . हे विदुषिदे विद्वज्जने दात्रि! वो वरुणः इति वरुणपक्षे च्छेदः . ## पुश् दन्श--कच् भावे घञ् वा . (डाश) प्रसिद्धे कीटभेदे 2 सन्नदहने (वर्मणि) 3 दशने च मेदिश् . 4 दोषे 6 सर्पक्षते च विश्वः करणे घञ . 7 दन्ते पुश् हेमचश् %% . %% मनः . %% रघुः . गौराश् ङीष् क्षुद्रोदंशः अल्पार्थे ङीप् वा . 8 क्षुद्रदंशे (मशक) भेदे स्त्री अमरः . ## पुश् दन्श--ण्वुल् . (डाश) 1 मक्षिकाभेदे हाराश् . 2 दंशनकर्तरि त्रिश् . ## नश् दन्श--भावे ल्युट् . (कामडान्) (हुलवमान) 1 दन्तादिना खण्डने %% साश् दश् 2 वर्मणि नश् . %% भाश् कश् 57 अश् . ## स्त्री दंशं नाशयति नाशि--णिनि--ङीप् . तैलकीटभेदे राजनिश् . ## पुश् दंशात् भीरुः . महिषे हेमचश् . ## पुश् दंश्यते कर्मणि घञ् दंश मूलमस्य . शिग्रौ (सजिना) राजनिश् . ## त्रिश् दंशः वर्म संजातोऽस्य तारश् इतच् . 1 कृतसन्नाहे धृतवर्मणि %% भाश् विश् 42 अश् %% हरिवं 5454 श्लोश् . ## त्रिश् दन्श वाश् उक . दशनशीले . %% तैतिश् ब्रोश् 1 . 7 . 8 . 2 . ## स्त्री दंश--ष्टन् गौरादिषु नातामहशब्दस्य पाठात् षित्त्वात् ङीषोऽनित्यत्वात् टाप् . स्थूलदन्तभेदे . दन्तपङक्तिद्वयप्रान्ते चत्वारो दन्तभेदा दंष्ट्रा इति प्रसिद्धिः . द्विगुणाकृतदन्तावलिरित्येके %% गीता . %% साश् दश् . %% रघुः ## पुश् दंष्ट्रायां नखे च विषं यस्य . मार्जारादौ यथाह सुश्रुतः . %% विषस्थानोपक्रमे %% . ## त्रिश् दंष्ट्रा + अन्त्यर्थे चूडाश् ल . दंष्ट्रायुक्ते %% हरिवंश् 47 अश् . ## पुश् दंष्ट्रायां विषमस्य . 1 भौमे गर्पे %% सुश्रुतः 2 लूताभेदे स्त्री . यथाह सुश्रुतः %% . लालाविपादयोऽप्यत्र . ## पुंस्त्रो दंष्ट्रास्त्रमिवास्य . वराहे शब्दार्थग्निश् . दंष्ट्रायुधादयोऽप्यत्र ## स्त्री दंष्ट्रा स्वार्थे क कापि ह्रस्वे अत इत्त्वम् . दाडिकाय दंष्ट्रायपदार्थे दंष्ट्रा + व्रीह्याश् वा ठन् . दंष्ट्रायुक्ते त्रिश् . ## पुश् दंष्ट्रा अस्त्यर्थे व्रीह्याश् इनि . शूकरे अमरं 2 सर्पे शब्दरश् . 3 दंष्ट्रायुक्ते त्रिश् . %<टंष्ट्रिभिः शृङ्गिभिर्वापि हताम्लेच्छैश्च तस्करैः>% शुश् तश् अग्निपुश् . ## स्त्री चुश् दनूस--भावे युच् . 1 कर्मणि निरुक्ते दंशस् इति शब्दस्म कर्मपर्यायतोक्त स्तथार्थत्वम् . %% çø 6 . 17 . 6 . %% bhàø . %<÷acã vastava daüsanà>% çø 1 . 29 . 2 . ## naø dansa--asun . karmaõi nighaõñuþ %% pàø 1 . 62 . 6 . %% 10 . 128 . %% bhàø . %% tajuø 12 . 74 . ## puø dansa--in . karmaõi . %% çø 10 . 138 . 1 . %% bhàø %% nirukte 4 . 25 . ## त्रिश् दन्स--तृन् दंसयिता अतिशयेन सः इष्ठन् तृणो लुकि णिलोपः . 1 atyantakarmakartari . %% çø 1 . 182 . 2 . %% bhàø औस्थाने आध् . 2 दर्शनीयतमे 3 अतिशयेन शत्रुहिंसके ca . %% çø 8 . 24 . 25 . %% bhàø . atra दृशेः दंसे र्वा धातोरूपं पृषोश् . ## नश् उदक + पृषोश् दैप्--शोधे क ततः संज्ञायां कन् वा . जले त्रिकाश् दकोदरम् . दकार्गलम् . ## नश् दकं जलस्फीतमुदरं यत्र . सुश्रुतोक्ते कलोदरापरनामके उदररोगभेदे यथा यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्पथ वा निरूढः . पिवेज्जलं शीतलमाशु तस्य स्रीतांसि दुष्यन्ति हि तद्वहानि . स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरं पूर्बवदभ्युपैति . स्रिग्धं महत्सम्परिवृत्तवाभि भृशोन्नतं पूर्णमिवाम्बुना च . यथा दृतिः क्षुभ्यति, कम्पते च शब्दायते धापि दकोदरं तत् . %% %% मश्रश् . ## वृद्धौ शीघ्रार्थे च भ्वाश् आत्मश् अकश् सेट् . दक्षते अदक्षिष्ट . ददक्षे . दक्षः . %% ऋश् 2 . 1 . 11 . ## हन्त्यर्धे (गतौ बधे च) भ्वाश् आत्मश् सकश् सेट् . दक्षते अदक्षिष्ट ददक्षे . मित् तत्करणसामर्थ्यात् अनुपधाया अपि दीर्घे चिणिश् अदाक्षि अदक्षि णमुलि दक्षं दक्षम् दासं दाक्षमिति रूपं षित भावे अ . दक्षा . ## पुश् दक्ष--कर्तरि अच् . 1 ताम्रचूडे दक्षसंहिताकर्तरि 2 मुनिमदे 3 शिववृषभे 4 वृक्षभेदे 5 अग्नौ च विश्वः . 6 महेश्वरे शब्दरत्नाश् . ब्रह्मणो दक्षिणाङ्गुष्ठजाते 7 प्रजापतिभेदे . 8 चतुरे ज्ञेयेषु कर्तव्येषु चोपस्थितेषु सद्य एव ज्ञातं कर्तुं च समर्थे पटौ त्रिश् mediø . %% bhàø àø 66 aø tasya पुत्रनाशकथा दक्षसुत शब्दे दृश्यम् हरिवंशे 2 अश् तु तस्य प्राचेतसत्वमुक्तं यथा %% . अनयोर्विरोधमाशङ्क्य कल्पभेदादविरोधः भेङ्ग्या तत्रैव समाहितो यथा %% . वैशम्प्रायन उवाच . %% हरिवंश् 2 अश् . 9 औशीनरपुत्रनृपभेदे %<शिविर्बलः कृमिर्दक्षश्चत्वारौशीनरात्मजाः>% भागश् 9 . 23 . 4 . 9 दक्षिणभागे %% रामकवचम् . 10 विष्णौ %% विष्णुसश् . %% भाश् तत्र कुशले %% %% माघः %% रघुः . %% कुमाश् . दक्ष हिंसे करणे घञ् . 11 बले निघण्टुः . %% ऋश् 1 . 95 . 6 . दक्षाणां बलानाम् मध्ये यदतिशयितं बलं तस्याधिपतिः भाश् . 13 वीर्ये नश् %% यजुश् 14 . 3 . %% वेददीश् . ## स्त्री 6 तश् . दक्षस्य सुतासु ताश्च षष्टिः . यथाह मत्स्यपुश् 5 अश् . %% . %% हरिवंश् 3 अश् . 2 सतीनाम्न्यां भवपत्न्यां दुर्गायाञ्च तत्कथा %% भागश् 4 . 1 . अथापमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी . सती सती योगविसृष्टदेहा कुमाश् दक्षसुतादयोऽप्यत्र . ## पुश् 6 तश् . दक्षप्रजापतिकृते निरीश्वरभागे यज्ञभेदे . तद्यज्ञकथा kà÷ãø 87 aø यथा %% इत्युपक्रमे तत्र दधीचिना सह दक्षस्य उक्तिप्रत्युक्ती यथा %% . दक्षयज्ञादयोऽप्यत्र . दक्षाः कुशलाः क्रतवः संकल्पायेषाम् . 2 चक्षुरादीन्द्रियरूपेषु प्राणेषु %% यजुश् 411 . ये देवा ईदृशाः दीव्यन्ति द्योतन्ते इति देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः . %% शतश् ब्राश् 3 . 2 . 2 . 13 श्रुत्युक्ताः . किम्भूताः मनोजाताः दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः इच्छोत्पत्तौ तेषां प्रवर्तमानत्वात् . तथा मनोयुजः रूपादिदर्शनकालेऽपि मनसा युक्ता एव वर्तन्ते अन्यमनस्कस्य रूपादिप्रतिमासाभावात् . यद्वा स्वप्नावस्थायां मनसा युज्यन्ते ते मनोयुजः . तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवः संकल्पाः येषां ते सङ्कल्पितार्थकारिण इत्यर्थः . ते देवा नोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु तेभ्यः प्राणरूपेभ्यः स्वाहा इदं क्षीरं हुतमस्तु वेददीश् . ## पुश् दक्षक्रतुं ध्वंसयति ध्वन्स--णिच्णिनि . 1 महादेवे तदंशाविर्भूते 2 वीरभद्रे च तत्कथा क्रतुध्वंसिन् शब्दे 2284 पृश् दृश्यम् . ## स्त्री दक्षात् जावते जन--ड . सतीरूपायां 1 दक्षकन्यायां महेशकलत्रे दुर्यायाम् 2 अश्विन्यादौ च . दक्षजातादयोऽप्यत्र . ## पुश् 6 तश् . 1 शिवे 2 चन्द्रे च हेमचश् . ## स्त्री 6 तश् . दक्षप्रजापतेर्दुहितरि 1 अश्विन्यादौ 2 दुर्गायाम् . 3 वेदिरूपायां भूमौ च . %% ऋश् 10 . 72 . 5 . दक्षस्य भूमिजत्वेऽपि तज्जनकत्वासम्भवमाशङ्क्य निरुश् 11 . 13 . समाहितं यथा %% %% च तत्कथमुपपद्येत? समानजन्मानौ स्यातामित्यपि वा देवघर्मणेतरेतरजन्मानौ वेतरेतरप्रकृती . पृषोश् दक्षतनाप्यत्र दक्षस्य पितरं तनां çø 3 . 27 . 9 %% bhàø . ## puø दक्षः दक्षप्रजापतिः पिता उत्पादकोऽस्य समासान्तविधेरनित्यत्वात् न कप् . दक्षप्रजापतिजातप्राणाभिमानिदेवे %% तैत्तिश् 1 . 2 . 3 . 1 . दक्षपितार इत्यत्र गौणत्यात् वृद्धिः . चक्षुरादिप्राणाभिमानिनो ये देवाः सन्ति तेऽस्मान् पयःपानरूपव्रतानुष्ठायिनोऽन्तर्बर्हिश्च शुद्धिसम्पादनेन पालयन्तु . कीदृशा देवाः . उत्पत्तिकाले मनसा सहोत्पन्नाः . व्यवहारकालेऽपि मनसा युज्यन्ते . अन्यमनस्कस्य चक्षुरादिभिः सन्निहिनविषयाणामप्यनव गमात् . सति तु मनःसाहाय्ये स्वस्वविषयेषु सुदक्षाः कुशलाः . दक्षः प्रजापतिरुत्पादको येषां ते दक्षपितारः भाश् . लोके तु कप् . दक्षपितृका अश्विन्यादिषु स्त्री . दक्षस्य वीर्यस्य पिता पालक! . 3 वीर्योत्पादके दक्षशब्दशेषे उदाश् दृश्यम् . ## स्त्री 1 गीतिकाभेदे . %<ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका . गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्>% याज्ञश् . %<ऋग्गाथाद्याश्चतस्रो गीतिकाः>% मिताश् . 2 दक्षकृते त्रिश् . ## नश् दक्ष--करणे asun . bale . %% çø 2 . 259 . 3 . %% bhàø . ## puø manubhede navame mano . %% भागश् 8 . 133 . 9 . %<8 सावर्णि 9 र्दक्षसावर्णि 10 र्ब्रह्मसावर्णिकस्ततः . 11 धर्मसावर्णिको 12 रुद्रपुत्रो 13 रौच्यश्च 14 भौत्यकः>% पुराणान्तरम् . हरिवंशे तु नवमस्य रोहितत्वतृमुक्तं यथा . %% 7 अश् . कल्पभेदादविरोधः . ## पुश् 6 तश् . 1 देवे शब्दार्थचिश् . देवस्य दक्षसृष्टत्वात् नष्टपुत्रेण दक्षेण पुत्रिकासर्मेण दचायामादितावुत्पन्नत्वेन तस्य पुत्रिकापुत्रत्राच्च तत्सुतत्वम् यथाह हरिवंश् 3 अश् . %% . 2 हर्यश्वादिषु तत्कथा %% विपश्चिता . तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्ष . प्रजापतिः . षष्टिं ततोऽसृजत् कन्यां वैरण्यामिति न श्रुतम् . 3 अश्विन्यादौच स्त्री %% रघुः . ## दक्षस्याध्वरं ध्वंसयति ध्वन्स--णिच्ण्वुल् . 1 शिवे 2 वीरमद्रे च दक्षाध्वरनाशकादयोऽप्यत्र . ## पुश् दक्ष--आय्य . 1 गरुडे 2 गृध्रखगे च उणादिवृत्तौ सिश् कौश् . दक्ष--वृद्धौ अन्तर्भूतण्यर्थे ण्वुल् . 3 वर्धके त्रिश् . %% çø 2 . 92 . 3 . %% bhàø . ## त्रिश् दक्ष--इनन् . 1 परच्छन्दानुवर्तिनि पराभिप्रायानुवर्तिनि 2 सरले . 3 दक्षभागस्थे च मेदिश् . 4 अवामे अपसव्ये देहभागभेदे (डाहिन) ख्याते भागे हेमचश् . %% साश् दश् उक्ते 5 नायकभेदे यथा %% . स्वापेक्षया मेरुगिरितो विप्रकृष्टायां 6 दिशि स्त्री 7 तद्वर्तिनि त्रिश् . 8 यज्ञदानान्ते दाने 9 प्रतिष्ठायां स्त्री यज्ञाद्यन्तदक्षिणानामनिरुक्तिः शतश् व्राश् 2 . 2 . 2 . 2 . %% . दक्षिणाविशेषनिर्णयः हेमाश् दाश् यथा भविष्यपुराणे %% . षट्त्रिंशन्मतात् %<श्रद्धायुक्तः शुचिर्दान्तो दानं दद्यात् सदक्षिणम् . अदाक्षणन्तु यद्दानं तत् सर्वं निष्फलं भवेत्>% . मैत्रायणीयपरिशिष्टम् %% . तथा शतपथश्रुतिः %% . भविष्योत्तरे %% . आह भगवान् व्यासः %% एतच्च, विशेषविहितगोवस्त्रादिदक्षिणकदानवर्जं सामान्यविहितदक्षिणेषु दानेषु व्यवतिष्ठते तत्रापि परा श्रेष्ठतमेति प्राशस्त्यं दर्शयति न त्वन्यां दक्षिणां निराचष्टे आनन्त्यांर्थत्वाद्दक्षिणायाः सुवर्णस्य प्रकृष्टत्वात् सर्वदानेषु सुवर्णं दक्षिणेतिवचनार्थः, अन्यदपि पुरुषस्याहारौपयिकं तण्डुलादिकं दक्षिणार्थेन योज्यं यत्तु श्रूयते %% इति तदेतच्छ्रौतस्तैन्यं परिज्ञाय श्रद्धातव्यम् . %% . स्कन्दपुराणे . %% . तुलापुरुषादिदानानि अधिकृत्य लिङ्गपुराणे %% . भविष्यीत्तरे %% . जयाभिषेकमुदाहृत्य लिङ्गपुराणे %% . एतेनान्यत्रापि, गुरोरर्धम्, ऋत्विजां तदर्धं, जापकानां तदर्धं द्वारपालानां तदर्धमिति दक्षिणाविभागोऽवगन्तव्यः . अन्वा अपि दक्षिणाः तत्र तत्रोक्ता वेदितव्याः . यज्ञभेदे दक्षिणाभेदः कात्याश् श्रौश् सूश् उक्तः कातीयशब्दे दर्शितप्रायः विशेषतोदृश्यः . सर्वत्र दक्षिणाया अदाने कालविलत्बभेदे च दोषा दक्षिणानामनिरुक्तिसहिता उक्ता यथा . %% . यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च . कर्मिणां फलदात्री चेत्येवं वेदविदो विदुः . कृत्वा कर्म च तस्यैव तूर्णं दद्याच्च दक्षिणाम् . तत् कर्मफलमाप्नोति वेदैरुक्तमिदं मुने! . कर्ता कर्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम् . न दद्याद्व्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा . मुहूर्ते समतीते तु द्विगुणा सा भवेद्ध्रुवम् . एकरात्रे व्यतीते तु भवेत् शतगुणा च सा . त्रिरात्रे तद्दशगुणा सप्ताहे द्विगुणा ततः . मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्च वर्धते . संवत्सरे व्यतीते तु सा त्रिकोटीगुणा भवेत् . कर्म तद्यजमानानां सर्वञ्च निष्फलं भवेत् . स च ब्रह्मस्वापहारी न कर्मार्होऽशुचिर्नरः . दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी . तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम्! पितरी नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् . एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् . दाता न दीयते दानं ग्रहीता च न याचते . उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा धटः . नार्पयेद्यजमानश्चेद्याचितृषु च दक्षिणाम् . भवेद्ब्रह्म स्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् . वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः . ततो भवेत् स चाण्डालो व्याधियुक्तो दरिद्रकः . पातयेत् पुरुषान् सप्त पूर्वांश्च सप्तजन्मतः ब्रह्मवैवर्ते प्रकृतिखण्डे . प्राणिरूपदक्षिणाद्रव्यग्रहणे मन्त्रभेदेनाभिमन्त्रणम् अप्राणिद्रव्यग्रहणे तु अभिमर्शनमात्रम् यथाह आश्वश् श्रौश् såø 5 . 13 . 15 . %% . såø %% nàràø . %% såø tanmadhye यदप्राणि तदभिमृशेत् नाराश् . सा च यज्ञपत्नी तथाह %% भागश् 29 . 2 . 2 . 28 . 10 नायिकाभेदे स्त्री यथा %% इति विष्णुपुश् टीकायां स्वामी 11 विष्णौपुश् . %% विष्णुसश् . अस्य दिग्देशादिव्यवस्थायामेव सर्वनामता तेन दक्षिणे गायकाः अन्यत्र दक्षिणाः (कुशलाः) इत्येव . %% रघुः %% माघः . अनृतादौ दक्षिणकर्णस्पर्शनं पराशरो विधत्ते . %% . 12 आचारभेदे दक्षिणाचारशब्दे दृश्यम् . 13 दक्षिणाग्नौ पुश् दक्षिणपश्चिमे दक्षिणम् आश्वश् गृश् 4 . 2 . 3 . ## स्त्री दक्षिणा कालिका . 1 शिवहृदये न्यस्तदक्षिणपादायां कालिकायाम् . ## पुश् कर्मश् . विषुवरेखातो दक्षिणस्थिते तुलादिराशिषट्के यथाह सिश् शिश् %% दक्षिणायनशब्दे रङ्गनाथ व्याख्या दृश्या . ## अव्यश् दक्षिणा--तसिल् सर्वनाम्नोवृत्तिमात्रे पुंवद्भावः . 1 दक्षिणस्यां दिशि . 2 दक्षिणभागे च %% मनुः . ## त्रिश् दक्षिणतः शिरसो दक्षिणभागे कपर्दश्चूडा यस्य . दक्षिणभागचूडायुक्ते %<श्वित्यञ्चो मा दक्षिणतस्कपर्दाः>% ऋश् 7 . 33 . 2 . चूडाकर्मणि दक्षिणतो वशिष्ठानामिति स्मर्यते भाश् . ## नश् कर्मश् तीरस्य तारभावः . नद्यादे र्दक्षिणस्थतीरे . ## स्त्री दक्षिण + वेदे निश् त्रा . दक्षिणभागादौ . %% ऋश् 6 28 . 9 . ## स्त्री दक्षिणा दिक् . स्वापेक्षया मेरुतो विप्रकृष्टदिशि . तदधिपः भौमः र्यथाह %% ज्योश् तश् . तत्र बलिनौ ग्रहौ भास्करभूमिजौ यथाह तत्रैव %% तद्दिक्पतिः शक्रः %% इत्युक्तेः . तद्दिग्वलिनो राशयश्च अजवृषमृगसिंहाः . %% ज्योश् तश् उक्तेः . तद्दिक्पतिराशवः वृषकन्यामकरराशयः यथाह ज्योश् तश् %% . तद्दिङ्मुखनक्षत्राणि च मघादिसप्तकम् . %% ज्योश् तश् उक्तेः . दक्षिणदिग्भागस्था देशाश्च कूर्मविभागशब्दे वृश् संश् 14 अश् उक्ताः %% इत्युपक्रमे दर्शिताः . ## अव्यश् दक्षिणस्याः परायाश्च दिशः अन्तराला दिक् बहुश् आति परस्य पश्चादेशः . प्रथमापञ्चमी सप्तम्यर्थवृत्तौ दक्षिणपश्चिमाशब्दार्थे नैरृतकोणे . ## स्त्री दक्षिणस्याः पश्चिमाया दिशोऽन्तरालादिक् . %% पाश् बहुश् पुंवत् . 1 नैरृते कोणे . %% भाश् महाप्रश् 1 अश् . 2 तद्देशवर्तिनि त्रिश् %% आश्वश् गृश् 1 . 2 . 13 . ## स्त्री दक्षिणस्वाः पूर्वस्या दिशोऽन्तराला दिक् बहुश् पुंवत् . 1 अग्निकोणे 2 तद्दिग्भागस्थे त्रिश् %% आश्वश् गृश् 4 . 2 . 1 ## नश् गयास्थिते तीर्थभेदे %% वायुपुश् गयामाश् . ## पुश् 1 तन्त्रोक्ते आचारभेदे 2 पितृयाणे मार्गभेदे %% ईशोपनिषद् भाष्यम् . ## पुश् कर्मश् . दक्षिणदिक्स्थे समुद्रे लवणाम्बुधौ . ## त्रिश् दक्षिणे भागे तिष्ठति स्था--क 7 तश् . 1 दक्षिणभागस्थिते 2 सारथौ पुश् अमरः . ## अश् दक्षिणा + प्रथमापञ्चमीसप्तम्यर्थे आच् . प्रथमाद्यर्थवृत्तिके दक्षिणाशब्दार्थे दक्षिणा वसति आगच्छति रमणीयं वा %% यजुश् 23 . 55 ## पुश् दक्षिणांसे दक्षस्कन्धे vraõã'styasya इनि . दक्षिणस्कन्धस्थव्रणयुक्ते %% पराशरः . ## पुश् दक्षिणोऽग्निः . अन्वाहार्यपचनाख्ये यज्ञाग्निमध्येऽग्निभेदे . %% कात्याश् श्रौश् 2 . 5 . 27 %% कर्कः . %% आश्वश् श्रौश् 2 . 2 . 1 %% नाराश् . तस्य स्थापनञ्च नैरृतकोणे %% आश्वश् गृश् 4 . 13 . उक्तेः . ## पुश् दक्षिणस्यामग्रमस्य . दक्षिणदिग्भागस्थाग्रे कुशादौ %% शतश् ब्राश् 12 . 5 . 1 . 12 . %% कात्याश् श्रौश् 4 . 10 . 15 . ## पुश् दक्षिणस्थितोऽचलः . मलयपर्वते हेमचश् दक्षिणपर्वतादयोऽप्यत्र . ## पुश् कर्मश् 1 तन्त्रोक्ते आचारभेदे . %% आचारभेदतन्त्रम् . इयांस्तु तत्र भेदः मद्यस्थाने विजयारसः . %% इत्युक्तेः . दक्षिणा दक्षिणस्यां चारो गतिरस्य . 2 दक्षिणदिग्गतिशालिनि त्रिश् . %% भाश् विश् 5 अश् . ## पुश् दक्षिणा दक्षिणस्यां ज्योतिरस्य . पञ्चउदने छागभेदे . %% अथश् 9 . 5 . 22 . 23 . 24 . 25 . 6 . तद्वानफलमुक्तम् . @<[Page 3412a]>@ ## अव्यश् दक्षिण + प्रथमापञ्चमीसप्तम्यर्थे आति . प्रथमाद्यर्थवृत्तौ दक्षिणशब्दार्थे दक्षिणात् रमणीयम् आगच्छति वसति वा . ## स्त्री %<षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नोनिरन्तराः . न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः>% इत्युपक्रमे %% वृश् रश् उक्तलक्षणे वैतीलीयभेदे मात्रावृत्तभेदे . समस्तपादेषु द्वितीयलः यदि तृतीययुक् द्वितीयमात्रातृतीयमात्राभ्यामेको गुरुश्चेत् शेषं वैतालीयवत् तदा दक्षिणान्तिका नाम च्छन्द इत्यर्थः . ## पुश् दक्षिणा (आजन्तः) पन्थाः अच् समाश् . देशभेदे तद्देशवर्णनं भाश् वश् 61 अश् यथा %% . %% bhàø ÷àø 207 aø . %% bhàø saø 30 aø . %% मत्स्यपुश् . 2 दक्षिणास्थितमार्गमात्रे पुश् . %% आश्वश् श्रौश् 5 . 13 . 12 . दक्षिणापथोऽस्त्यस्य स्वामित्वेन आवासत्वेन सम्बद्धत्वेन वा ठन् . दक्षिणापथिक तद्देशनृपे तत्र वासिनि तत्सम्बद्धे च . %% हरिवंश् 110 अश् . ## स्त्री दक्षिणाया अपराया दिशोऽन्तराला दिक् 1 नैरृतकोणे दक्षिणपूर्वस्यां दिशि दक्षिणपरस्यां वा आश्वश् मृश् 4 . 1 . 6 . 2 तत्संस्थिते त्रिश् %% कात्याश् श्रौश् 8 . 5 . 19 . दक्षिणायां परः . 3 यज्ञपूर्त्यर्थद्रव्यदानरूपदक्षिणा तत्परे त्रिश् . ## त्रिश् दक्षिणा (आजन्तः) दक्षिणस्यां प्रवणं निम्नम् . उत्तरापेक्षया दक्षिणतो निम्ने श्राद्धादिदेशे %% कात्याश् श्रौश् 22 . 3 . 6 . %% कर्कः %<शुचिदेशं विविक्तं च गोमयेनोपलेपयेत् . दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्>% मनुः . %% याज्ञश् श्राद्धदेशोक्तौ . ## पुश् धुर्यापेक्षया प्रकृष्टं देशमश्नोति प्र + अशक्तिच् पृषोश् दक्षिणा दक्षिणभागे प्रष्टिः वाह्यः . धुर्यमध्ये दक्षिणस्थे पुष्टाङ्गे प्र कृष्टदेशस्थे वा अश्वभेदे %% कात्याश् श्रौश् 14 . 3 . 8 . %% संश् व्याश् . दक्षिणस्यां स इव इति विग्रहे 2 दक्षिणस्थे प्रष्टिसदृशेऽश्वे च . %% शतश् ब्राश् 5 . 1 . 4 . 9 . %% (तेषाइ) भाश् . ## पुश् दक्षिणायां बन्धः अनुबन्धः . गृहस्थादीनां दक्षिणानुबन्धभेदे यथा %% तत्त्वसारः . ## त्रिश् दक्षिणा दक्षिणस्यामभिमुखमस्य . दक्षिणदिङ्मुखे . %% आह्निश् तश् . दक्षिणामुखादयोऽप्यत्र . %<आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः>% . %% मनुः . %% मनुना श्राद्धीयविप्रस्थ तथा भोजनं निषिद्धम् . दक्षिणा दक्षिणस्यां मुखम् . दक्षिणदिक्स्थे मुखे नश् . %% तिश् तश् . ## पुश् दक्षिणा अनुकूला मूर्तिरस्य वा कप् संज्ञात्वात् न पुंवत् . शिवमूर्तिभेदे तद्ध्यानादिकं यथा %% . %% तन्मन्त्रादिकं तन्त्रे दृश्यम् . ध्यानान्तरं ध्यानशब्दे दृश्यम् . ## नश् दक्षिणा दक्षिणस्यां दक्षिणे गोले वाऽयनं रवेः . रवेः स्वाधिष्ठितस्थानापेक्षया 1 दक्षिणदिग्गमने 2 दक्षिणगोलरूपतुलादिराशिषट्के गमने तदुपलक्षिते ऋतुत्रयात्मके 3 कालभेदे च तत्राद्यार्थे %<ऋतुत्रयञ्चाप्ययनं द्वे अयने वर्षसंज्ञिते . कर्कटादिस्थिते भानौ दक्षिणायनमुच्यते>% मलश् तश् विष्णुपुश् . द्वितीयार्थे %% मनुः . अयनशब्दे 353 पृश् उत्तरायणशब्दे 1104 पृश् खगोलशब्दे च दक्षिणायनशब्दार्थस्योक्तप्रायत्वेऽपि दक्षिणायनव्यवस्थार्थमधिकमत्रोच्यते यद्यपि चन्द्रस्यापि स्वाधिष्ठितस्थानापेक्षया दक्षिणस्यां दक्षिणगोले च गतिः सम्भवति तथापि सूर्यस्यैव गतिभेदे तदुपलक्षितकाले च दक्षिणायनशब्दव्यवहारः . %% सूश् सिश् अयनस्य सौरत्वोक्तेः %% वाजसनेयिनां पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गयोः पाठात् तस्मादादित्यः षण्मासान् दक्षिणेनैति षण्मासानुत्तरेणइतीति तैत्तिरीयश्रुतेश्चादित्यगतिमुपजीव्यैवायनशब्दप्रवृत्तेश्च . तेनादित्यगतिनिष्पन्नत्वात्तस्य सौरत्वम् . उभयविधदक्षिणायनस्य किमवधिकस्य मनूक्तं रात्रित्वं तदभिधीयते . तत्र %% सूश् सिश् . जम्बुद्वीपलवणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्सुगसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः . मकरादिस्थानं विषुव द्वृत्ताश्चतुर्विंशत्यंशान्तरे दक्षिणतः . तत् स्वस्थाने प्रवहवायुना भ्रमति . एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवह वायुना भ्रमन्ति . तत्र मेषादौ देवभागस्थः %% पूर्वोक्तेः . तत्सम्बद्धा मेषादिकन्यान्ता राशय उत्तरगोलः . तत्रस्थः सूर्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासानन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्वृत्तस्य तत्क्षितिजत्वात् . एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् . तद्भागसञ्चरो दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्यस्तुलादिप्रदेशे तुक्क्वाराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपि विषुवद्वृत्तक्षितिजत्वात् रङ्गनाश् . %% सूश् सिश् . %% रङ्गनाश् . अथ पूर्वश्लोकोत्तरार्धस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थं श्लोकाभ्यां विशदयति . %% såø siø . %% raïganàø . %% såø siø . %% रङ्गनाश् . ततश्च उत्तरगोलरूपगेषादिराशिषट्कस्थरविककालस्य देवानां दिनत्वेदक्षिणगोलरूपतुलादिराशिषट्कस्थरविक कालस्य रात्रित्वे स्थितेऽपि मकरादिकानां देवानां दिनरात्रिकालतोक्तिः श्रौतस्मार्तकर्मोपयोगिनी रवेः स्वाधिष्ठितस्थानापेक्षया दक्षिणोत्तरतो गत्या वा तथा व्यवह्रियते इति बोध्यम् अतएव सिश् शिश् उक्तं यथा %% इदानीं संहितोक्तस्याभिप्रायमाह . %% . %% प्रमिताश् . एतदभिप्रायेणैव श्रीपत्युक्तं यथा %% . एतदभिप्रायेणैव च सत्यव्रतः--%% सूर्यस्य दक्षिणोत्तराभिमुख्येनैव प्रतिष्ठाद्यै विधिनिषेधावाह . अतएव सूश् सिश् %% इत्युक्तम् . अतः स्वापेक्षया दक्षिणोत्तरगमनादेव दक्षिणोत्तरायणव्यवहारो भाक्तो दक्षिणोत्तरगोलयोर्गत्या तु मुख्य इत्यवधेयम् . तेन भाक्ते दक्षिणायन एव प्रतिष्ठादिनिषेधः न मुख्ये प्रागुक्तसत्यव्रतवाक्यैकवाक्यत्वात् . विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् . यज्ञगृहप्रवेशादिदानार्चनप्रतिष्ठनम् . पुण्यानि यानि कर्माणि वर्जयेद्दक्षिणायने मश् तश् भविष्यपुश् . तत्रावपादः कालमाश् वेखानसंहितायां यथा %% 4 तदभिमानिदेवताभेदे च %% गीता . %<आतिवाहिकास्तल्लिङ्गात्>% शाश् भाश् धूमादीनां तदभिमानिदेवतापरत्वसमर्थनात् . 5 दक्षिणभागस्थे प्राणे च %% पदार्थादर्श धृतप्रयोगसारवाक्यम् . ## नश् दक्षिणस्थमरण्यम् . अरण्यभेदे . @<[Page 3415a]>@ ## puø दक्षिणे भागे अरुर्व्रणमस्य . व्याधकृतदक्षिणाङ्गके मृगे अमरः . ## पुश् दक्षिणामर्हति अर्ह--अण् उप्रश् सश् . दक्षिण्ये ऋत्विजि . ## त्रिश् दक्षिणा + अस्त्यर्थे मतुप् मस्य वः . दक्षिणायुक्ते अन्वाहार्यशब्दे 220 पृश् दृश्यम् . ## त्रिश् दक्षिणे आवर्तते आ + वृत--अच् . 1 दक्षिणे आवर्तयुक्ते . %% साश् दश् . दक्षिणा दक्षिणस्यां वर्तते वृत--अच् . 2 दक्षिणदिक्स्थे त्रिश् . %% भाश् भीश् 120 अश् . ## स्त्री दक्षिणावर्त इव कायति कै--क गौराश् ङीष् . वृश्चिकाल्यां राजनिश् . ## पुश् दक्षिणा दक्षिणदिक्तो वहति वह--अच् . दक्षिणानिले . ## त्रिश् दक्षिणा आवर्तते वृत--क्विप् . दक्षिणावर्ते . %% शतश् ब्राश् 7 . 1 . 112 . ## पुश् 6 तश् . 1 यमराजे 2 भौमे ग्रहे च . ## अव्यश् दक्षिण + आहि दूरे . दूरस्थे दक्षिणभागे ## अव्यश् दक्षिणात् + वेदे पृषोश् . दक्षिणस्यामित्याद्यर्थे . %% çø 5 . 36 . 4 . ## puø दक्षिणामर्हति छ . दक्षिणार्हे ऋत्विजि . %% हरिवंश् 49 अश् . ## अव्यश् दक्षिण + एनप् . सप्तम्यर्थवृत्तौ 1 दक्षिणस्यां दिशि 2 दक्षिणदेशे च . एनपा योगे पञ्चमीबाधिका द्वितीया . %% मेधश् . %% भाश् वश् 2781 अश् . ## पुश् दक्षिणे ईर्मं व्रणं यस्य निश् अनिच् . व्याधकृतव्रणयुक्तदक्षिणाङ्गके मृगे अमरः . %% भट्टिः . ## यिश् दक्षिणामर्हति यत् . दक्षिणार्हे ऋत्विगादौ %% भट्टिः . ## नश् काशीस्थे दक्षप्रजापतिस्थापिते लिङ्गभेदे तत्कथा %% kà÷ãkhaø 89 aø . @<[Page 3415b]>@ ## नश् दकस्य जलद्वाररोधस्यार्गलमिव गमध्यपाठे पृषोश् कमध्यपाठस्तु सम्यक् . 54 अश् वराहसंहितोक्ते निर्जलदेशे जलोपलब्धिसाधने उपायभेदे . यथा %% . ## त्रिश् दह--क्त . कृतदाहे 1 भस्मीकृते %% साश् दश् . %% कर्मलोचनम् . देहस्वाग्निदाहभेदाः सुश्रुते उक्ता यथा %% सुश्रुश् . तिथिभेदेन युक्ते 2 चन्द्राश्रितराशौ पुश् . %% ज्योश् तश् . 3 वारभेदेन युक्ते नक्षत्रभेदे नश् . %% ज्योश् तश् . 4 वारभेदयुक्ते तिथिभेदे स्त्री %% नारदः . %% वसिष्ठः . 5 सूर्यचन्द्राक्रान्तराशिभेदेन युक्ते तिथिभेदे स्त्री राजमार्तण्डे %% . उत्तरराशिषु चन्द्रस्थित्या दग्धायौ व्यक्तत्वं यथा %<षष्ठी मेषकुलीरयोर्हिमकरे कन्यायुगे चाष्टमी सिंहे वृश्चिकराशिगे च दशमी तौलौ मृगे द्वादशी . चापे चाथ झषे द्विका यदि वृषे कुम्भे चतुर्थी यदा दग्धाख्यास्तिथयो वदन्ति मुनयस्त्याज्या सदा कर्मसु>% ज्योश् तश् . दग्धादिवस्त्राद्यस्यांशभेदे फलभेदः मुश् चिश् उक्तो यथा %% तदुक्तं श्रीपतिना %% . 6 सूर्याधिष्ठितदिशि स्त्री . 7 दग्धरुहायां वृक्षे च स्त्री 8 संतप्ते त्रिश् . ## पुंस्त्रीश् दग्ध इव काकः . द्रोणकाके हेमचश् स्त्रियां जातित्वात् ङीष् . ## पुश् नित्यकर्मश् . %% तन्त्रसारोक्ते मन्त्रभेदे . ## पुश् दग्धो रथोऽस्य . चित्ररथगन्धर्वे चित्ररथशब्दो 2946 पृश् तद्रथदाहकथा दृश्या . ## पुश् दग्धोऽपि रोहति रुह--क . 1 तिलकवृक्षे, 2 भस्मरोहायाञ्च स्त्री राजनिश् . ## स्त्री कुत्सिता दग्धा कुत्सिते कन् . (पोडाभात) 1 दग्धान्ने भरतः . दग्ध + स्वार्थे क . अतैत्त्वम् . 2 दग्धरुहावृक्षे राजनिश् . ## स्त्री कर्मश् . झामके (झामा) हाराश् . ## त्यागे पालने च भ्वाश् परश् सकश् सेट् इदित् . दङ्घति अदङ्घीत् . ददङ्घ . ## घातने स्वाश् परश् सकश् सेट् दघ्नोति अदाघीत्--अदघीत् . ददाघ देघतुः . गतौ दिवाश् निघण्टुः . दष्यति इति भेदः . %% çø 1 . 123 . 5 . %% bhàø . %% çø 7 . 56 . 21 . ## दण्डपातने दमने च अदश् चुराश् उभश् सकश् सेट् . दण्डयति ते अददण्डत्--त . दण्डः दण्ड्यः दण्डनीयः दण्डितः . ग्रहणपूर्वकशासने द्विकश् . प्रजाः शतं दण्डयति राजा . दुहाश् गोणे कर्मणि लकारादयः . गर्गाः शतं दण्ड्यन्ते . दण्डशब्दे उदाश् %% मनुः . @<[Page 3420a]>@ ## पुंनश् दण्ड--अच् कर्मणि पुंसि घ वा दमेर्डो वा . 1 लगुडे (लाटि) ख्याते पदार्थे 2 विप्रदण्डोद्यमे कृच्छ्र मतिकृच्छ्रं निपातने . %% मनुः . दण्डघारणगुणाः %% वैद्यकम् . भिन्दिपालाङ्गदण्डलक्षणं हेमाश् पश् लक्षणसमुच्चयोक्तं भिन्दिपालशब्दे वक्ष्यते तदनुसारेणान्योऽपि दण्डो विधेयः . छत्राङ्गदण्डस्तु %% वृश् सश् 74 अश् उक्तः . चामराङ्गदण्डस्तु तत्रैव 72 अश् उक्तो यथा %% . ब्रह्मचारिधार्ये काष्ठमये लगुडाकारे 2 पदार्थे, वर्णभेदेन तत्प्रमाणादि मनुनोक्तं यथा %% . संन्यासिनां दण्डधारणे विशेषादि निश् सिश् उक्तो यथा हारीतः %% . आद्यः पुत्रादिना कुटिं कारयित्वा तत्र गृहे वा वसन् काषाय वासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो भवेत् एतदत्यन्ताशक्तपरम् द्वितीयस्तु बन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्योत् . हंसस्तु पूर्वोक्तवेषोऽप्येकदण्डः %% स्कान्दात् विष्णुरपि %% . चतुर्थोऽपि स्कान्दे %% गोबालनिर्मिताम् . शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत् . अयमप्येकदण्डः एव . ये तु शिखोपवीतादित्यागनिषेघास्ते कुटीचकादिपराः . यत्तु मेधातिथिंः %% तदपि तत्परमेव . यच्चात्रिः %% इति तद्वाग्दण्डादिपरं न यष्टिपरम् %% मनूक्तेः . तस्मात् परमहंसस्यैकदण्ड एव . सोऽप्यविदुषः विदुषस्तु सोऽपि नास्ति %% इति महोपनिषदुक्तेः %% इति वाक्यशेषाञ्च यत्तु यमः %% तद्वैराग्यं विना जीवनार्थकृतसन्न्यासपरम् %% इति स्मृतेः यच्चाश्वमेधिके %% तस्यापि पूर्वोक्तव्यवस्था ज्ञेया . भावे अच् . 3 दमने %% मनुः . %<शरणागतसंत्राणं भूतानामप्यहिंसनम् . बहिर्वेदि च दानञ्च दण्डमित्यभिधीयते>% भाश् मोक्षधर्मोक्ते 4 शरणागतत्राणादित्रिके . दण्ड इवाच रति दण्ड + क्विप् ततो भावे घञ् . 5 दण्डतुल्यस्थितौ (दांडान) सारसुन्दरी दण्ड--यथायथं कर्मभावकरणादौ अच् . 6 प्रकाण्डे 7 अश्वे 8 कोणे 9 मन्थने 10 सैन्ये 11 भूमिमानभेदे (काठा) %% लीलाश् . गोचर्मशब्दे 2695 पृश् दृश्यम् %% इति पाठान्तरम् . 12 सूर्यपारिषदभेदे 13 यमे 14 अभिमाने च मेदिश् . 15 दण्डाकारे ग्रहभेदे हेमचश् ग्रहशृङ्गाटकशब्दे 2769 पृश् दृश्यम् . 16 इक्ष्वाकुनृपपुत्रभेदे . तत्कथा जनस्थानशब्दे 3024 पृश् दृश्या . स्वार्थे क . तत्रार्थे . %% हरिवंश् 10 अश् . षष्टिपलात्मके दिनषष्टिभागरूपे घटिकापरपर्याये 17 कालभेदे तज्ज्ञानोपायश्च घटीयन्त्रशब्दे उक्तप्रायः . श्रीपतिनाप्युक्तो यथा %<शुल्वस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चद्विगुणायतास्यम् . तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात् . सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुका स्यात् . विद्धं तयां प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकयाम्बुना तत्>% %<षष्टिदण्डात्मिकायाश्च तिथेर्निष्क्रमणं परे>% . %% तिश् तश् . 18 व्यूहभेदे तल्लक्षणभेदादि अग्निपुश् 241 अश् यथा %% 19 राज्ञामुपायभेदे चतुर्थोपाये . ते चोपायाः सामदानभेददण्डाः सर्व्त्र प्रसिद्धाः तु अग्निपुश् 240 अश् . अन्येऽप्युपायाः सामादिप्रयोगविषयाश्चोक्ता यथा %% . %% . 20 विष्णौ पुश् %% विष्णुसंश् . 21 शिवे %<शत्रुन्दमाय दण्डाय पर्णचीरपटाय च>% भाश् शाश् 286 अश् . 22 दण्डाकारे ऋजौ सूर्यपरिवेषभेदे %% वृश् सश् 19 अश् . 23 दण्डवत्स्थिते रविकरादेः संघाते %% 30 अश् . 24 राज्ञः प्रजाशासनभेदे तत्स्वरूपादि भाश् शाश् 121 a0 %<शृणु कौरव्य! यो दण्डो व्यवहारो यथा च सः . यस्मिन् हि सर्वमायत्तं स दण्ड इह केवलः . धर्मसंस्था महाराज! व्यवहार इतीर्यते . तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः . इत्येवं व्यवहारस्य व्यवहारत्वमिष्यते . अपि चैतत् पुरा राजन्! मनुना प्रोक्तमादितः . सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना . प्रजा रक्षति यः सम्यक् धर्म एव स केवलः . यथोक्तमेतद्वचनं प्रागेव मनुना पुरा . यन्मयोक्तं मनुष्येन्द्र! ब्रह्मणो वचनं महत् . प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः . व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते . दण्डे त्रिवर्गः सततं सुप्रणीते प्रवर्तते . दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः . नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः . अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् . जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदेः . एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुराधरः . असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः . मुषलं परशुश्चक्रं पाशो दण्डर्ष्टितोमराः . सर्वप्रहरणीयानि सन्ति यानीह कानिचित् . दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान् . भिन्दन् छिन्दन् रुजन् कृन्तन् दारयन् पाटयंस्तथा . घातयन्नभिधावंश्च दण्ड एव चरत्युत . असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुराधरः . श्रीगर्भो विजयः शास्ता व्यवहारः सनातनः . शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्राग्वदतां वर! . घर्मपालोऽक्षरो देवः सत्यगो नित्यगोऽग्रजः . असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवङ्करः . नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर! . दण्डो हि भगवान् विष्णुर्दण्डो नारायणः प्रभुः . शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते . तथोक्ता ब्रह्मकन्येति लक्ष्मीर्वृत्तिः सरस्वती . दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः . अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले . दौर्भाग्यं मागधेयञ्च पुण्यापुण्ये गुणागुणौ . कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः . अप्रमादः प्रमादश्च हर्षक्रोधौ शमोदमः . दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये . हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् . अन्तश्चादिश्च मध्यञ्च कृत्यानाञ्च प्रपञ्चनम् . मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ . अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ . विनयश्च विसर्गश्च कालाकालौ च भारत! . अनृतं ज्ञानिता सत्यं श्रद्धाश्रद्धे तथैव च . क्लीवता व्यवसायश्च लाभालाभौ जयाजयौ . तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा . विरोधश्चाविरोधश्च कार्याकार्ये बलाबले . असूया चानसूया च धर्माधर्स्मौ तथैव च . अपत्रपानपत्रपे ह्रीश्च सम्पद्विपत्पदम् . तेजः कर्माणि पाण्डित्यं वाक्छक्तिस्तत्त्वबुद्धिता . एवं दण्डस्य कौरव्य! लोकेऽस्मिन् बहुरूपता . न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् . भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर! . दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः . राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् . व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर! . सत्ये व्यवस्थितो धर्मो व्राह्मणेष्ववतिष्ठते . धर्मयुक्ता द्विजश्रेष्ठा वेदयुक्ता भवन्ति च . बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः . प्रीताश्च देवता नित्यमिन्द्रे परिवदन्त्यपि . अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः . प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः . तस्मात् प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च . एवंप्रयोजनश्चैब दण्डः क्षत्त्रियतां गतः . रक्षन् प्रजाः स जागर्ति नित्यं स्ववहितोऽक्षरः . ईश्वरः पुरुषः प्राणः सत्त्वं चित्तं प्रजापतिः . भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः . अददद्दण्डमेवास्मै ध्रुवमैश्वर्य मेव च . बलेन यश्च संयुक्तः सदा पञ्चविधात्मकः . कुलं बहुधनामात्याः प्राज्ञाः प्रोक्ता बलानि तु आहार्य मष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर! . हस्तिनोऽश्वा रथाः पत्तिर्गावो विष्टिस्तथैव च . दैशिकाश्चाविकाश्चैव तदष्टाङ्ग वल स्मृतम् . अथ वाऽङ्गस्य युक्तस्य रथिनो हस्तियायिनः . अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये . भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः . कोषो मित्राणि धान्यञ्च सर्वोपकरणानि च . सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः . राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च . ईश्वरेण प्रयत्नेन कारणात् क्षत्त्रियस्य च . दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् . राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः . ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च . भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाऽपरः . तस्माद्यः सुहितो दृष्टो भर्तृप्रत्ययलक्षणः . व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते . मौलश्च नरशार्दूल! शास्त्रोक्तश्च तथाऽपरः . उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः . ज्ञेयो नः स नरेन्द्रस्थो दण्डप्रत्ययलक्षणः . दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः . व्यवहारः स्मृतो यश्च स वेदविषयात्मकः . यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः . धर्मप्रत्यय उद्दिष्टो यथाधर्मं कृतात्मभिः . व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर! ! त्रीन् धारयति लोकान् वै सत्यात्मा भूतिवर्धनः . यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः . व्यवहारश्च दृष्टो यः स वेद इति निश्चितम् . यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः . ब्रह्मा पितामहः पूर्बं बभूवाथ प्रजापतिः . लोकानां स हि सर्वेषां ससुरासुररक्षसाम् . समनुष्योरगवतां कर्ता चैव स भूतकृत् . ततोऽन्यव्यवहारोऽयं भर्तृप्रत्ययलक्षणः . तस्मादिदमथोवाच व्यवहारनिदर्शनम् . माता पिता च भ्राता च भार्या चेव पुरोहितः . नादण्ड्यो विद्यते राज्ञो यः स धर्मेण तिष्ठति .>% तत्रैव 15 अश् . %% मनुनाप्युक्तं यथा %% तस्य स्थानानि च मनूक्तानि %% तस्योत्तमाधममध्यमभेदेन परिमाणभेदा मनूक्ता यथा %% . विवादभेदे तद्भेदाः स्मृत्युक्ताः क्रमशो दर्श्यन्ते . तत्र ऋणादाने प्रतिवादिनो निह्नवे निह्नुतद्रव्यतुल्यम् . वादिना मिथ्याभियोगे अभियोगविषयधनात् द्विगुणं धनं वादिनो दमः . %% याज्ञश् . मनुनात्र विशेष उक्तः यथा %<ऋणे देवे प्रतिज्ञाते पञ्चकं शतमर्हति . अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्>% . %% मनुः . प्रतिपन्नार्थस्य राज्ञा दापने अधमर्णस्य निह्नवाभावे दशकं शतं साधितद्रव्यस्य दशमभागो दनः . %% याज्ञश् . उपनिधिनिक्षेपादौ नाशभेदे दमभेदो याज्ञश् उक्तो यथा %% आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयम् . याचितान्वाहितन्यासनिःक्षेपादिकेष्वयं विधिः . अत्र विशेषो मनुनोक्तो यथा %% . छद्मना उत्कोचग्रहणे मनुनोक्तो यथा %% . %% कुल्लूश् . कौटसाक्ष्ये मनुनोक्तो दमो यथा %% . अत्र विशेषमाह याज्ञश् %% . साक्ष्यादाने दममाह याज्ञश् . %% . मष्टस्वामिकद्रव्यविषये दमो मनुनोक्तो यथा %% . %% मनुः . %<आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा . पञ्चवन्धो दमस्तत्र राज्ञे तेनाविभाविते>% याज्ञश् . %% मिताश् . अस्वामिविक्रये मनुनोक्तो दमो यथा %% . %% कुल्लूश् %% मनुः . %% कुल्लूश् . दोषविशिष्टकन्यादाने दमो यथा . %% . दत्ताप्रदानिके नारदेनोक्तो दमो यथा %% . तत्सममित्यर्थः . अभ्युपेत्याशुश्रूषायां %<शिक्षयन्तमसन्दुष्टं य आचार्यं परित्यजेत् . बलाद्वासयितव्यः स्यात् बधवन्धौ च सोऽर्हति>% नारदः . %% मिताश् . संविद्व्यतिक्रमादौ %% याज्ञश् . अयञ्च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः . अनुबन्धाद्यल्पत्वे तु %% मनूक्त निर्वासनचतुःसुवर्णनिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः मिताश् . वेतनादाने %% मनुः . द्यूतसमाह्वये %% याज्ञश् %% नारदः यानि च मनुवचनानि द्यूतनिषेधपराणि . %% इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि मिताश् . स्वामिपालविवादे मिताक्षरोक्ता दमा यथा %% याज्ञश् . परसस्यविनाशकारिणी महिषी अष्टौ माषान् दण्डनीया . गौस्तदर्धं चतुरो माषान् अजामेषञ्च माषद्वयं दण्डनीयम् . महिष्यादीनां धनसम्बन्धाभावात्तत्स्वामी पुरुषो लक्ष्यते . माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः %% इति नारदस्मरणात् . एतच्चाज्ञानपिपयम् . ज्ञानपूर्बं तु %% इति स्मृत्यन्तरोक्तं द्रष्टव्यम् . यत् पुनर्नारदेनोक्तम् %% इति . तत्पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम् . अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह %% याज्ञश् . यदि पशवः परक्षेत्रे सस्यम्भक्षयित्वा तत्रैवानिवारिताः शेरते . तदा यथोक्ताद्दण्डाद्द्विगुणो दण्डो वेदितव्यः . %% इति वचनात् . क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह %% याज्ञश् . विवीतः प्रचुरतृणकाष्ठोरक्ष्यमाणः परग्रहीतो भूप्रदेशस्तदुपघातेऽपीतरक्षेत्रदण्डसमन्दण्डमेषां महिष्यादीनां विद्यात् . खराश्चोष्ट्राश्च खरोष्ट्रं तन्महिषीसमं महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् . सस्योपरोधकत्वे खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद्दमस्य चापराधानुसारित्वात् खरोष्ट्रमिति समाहारो न विवक्षितः . परसस्यनाशे गोस्वामिनो दण्ड उक्त इदानीं क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह %% याज्ञश् . सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् . यस्मिन् क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः . गोपस्तु ताडनीय एव न फलं दापनीयः . गोपस्य ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यस्य नाशे द्रष्टव्यः . %% वचनात् . गोमी पुनः स्वापराधेन सस्यनाशं पूर्वोक्तं दण्डमेवार्हतीति न ताडनम् . फलदानं पुनः सर्वत्र गोमिन एव तत्फलपुष्टमहिष्यादिक्षीरोपभोग द्वारेण तत्क्षेत्रफलभोगत्वात् . क्षेत्रविशेषेऽपवामाह %% याज्ञश् . पथि मार्गसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रेऽकामतो गोभिर्भक्षिते गोपगोमिनोर्द्वयोरप्यदोषः . दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमौल्यदानप्रतिषेधार्थं च . कामचारे कामतश्चारे चौरवत् चौरस्य यादृशी दण्डः तादृशं दण्डमर्हति . एतच्चानावृतक्षेत्रविषयम् . %% दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् . आवृते पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव . वृतिकरणञ्च तेनैवोक्तम् %% . पशुविशेषेऽपि दण्डाभावमाह %% याज्ञश् . महांश्चासावुक्षा च महोक्षः वृषः सेक्ता . उत्सृष्टपशयः वृषोत्सर्गविधानेन देवतोद्देशेन त्यक्ताः . सूतिका प्रसूता अनिर्दशाहा . आगन्तुकः स्वयूथात्परिभ्रष्टोदेशान्तरादागतः . एते मोच्याः . परसस्यभक्षणेऽपि न दण्ड्याः . येषां च पालो न विद्यते तेऽपि दैवराजपरिच्युताः दैवराजोपहृताः सस्यनाशकारिणो न दण्ड्याः . आदिग्रहणात् हस्त्यश्चादयो गृह्यन्ते . ते चोशनसोक्ताः %% . अत्रोत्सृष्टपशूनामस्वामिकत्वेन दण्ड्यत्वासम्भवात् दृष्टान्तार्थमुपादानं यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति मिताश् . %% मनुः . क्षेत्रादिसीमाविवादे मनूक्तो दमो यथा . %% . %% याज्ञश् . अनेकक्षेत्र व्यवच्छेदिका साधारणी भूर्मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेणाधमोत्तममध्यमदमा वेदितव्याः . क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम् . यदा पुनः स्त्रीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो वेदितव्यः . %% मनूक्तेः . अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः . अतएवाह %% मिताश् . वाक्पारुष्ये दमो मनूक्तो यथा %<शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति . वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु बधमर्हति . पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने . वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशकोदमः . समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे . वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् . एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् . जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः . नामजातिग्रहन्त्वेषामभिद्रोहेण कुर्वतः . निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः . धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः . तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः . श्रुतं देशञ्च जातिञ्च कर्म शारीरमेव च . वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम् . काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् . तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् . मातरं पितरं जायां भ्रातरं तनयं गुरुम् . आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः . ब्राह्मणक्षत्रियाभ्यान्तु दण्डः कार्यो विजानता . ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः . विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः . छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः .>% %% याज्ञश् . दण्डपारुष्ये दण्डा मनूक्ता यथा %% . अत्र विशेषमाह याज्ञश् यथा %% . विक्रयासम्प्रदाने %% याज्ञओ उक्तो दमः . %% याज्ञश् . साहसे याज्ञश् उक्तो दमो यथा %% चौर्ये दण्डो मनूक्तो यथा . %% . अन्यत्र च चौर्यादिनानाविषये मनुनोक्तो दमो यथा . %% %% याश् . अङ्कनविशेषो मनुनोक्तो यथा %% . एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतां द्रष्टव्यम् . यथाह मनुः %% मिताश् . %% याज्ञश् . %% मिताश् धृतवचनम् . स्त्रीसंग्रहे मनुनोक्तो दमो यथा %% . %% . राजशासनकूटकरणादौ मनुनोक्तो दमो यथा %<ऊनं वाप्यधिकं वापि लिखेद् यो राजशासनम् . पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः . अभक्ष्येण द्विजं दुष्यन् दण्ड्य उत्तमसाहसम् . क्षत्त्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धकम् . कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी . त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् . चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः . काष्ठलोष्ट्रेषु पाषाणबाहुयुम्यकृतस्तथा . छिन्ननस्येन यानेन तथा भग्नयुनादिना . पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् . शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा . प्रथम साहसं दद्याद्विक्रुष्टे द्विगुणं ततः . जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् . उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् . राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशककारिणम् . तन्मन्त्रस्य च भेत्तारं जिह्वां छित्त्वा प्रवासयेत् . मृताङ्कसम्बविकेतुर्गुरोस्ताडयितुस्तथा . राजयानासनारोढुर्दण्ड उत्तमसाहसः . द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा . विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः . दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु . सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् . यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः . तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम्>% . याज्ञवल्क्यवचनांनि अनुपदमेषां मानवत्वोक्तिः प्रामादिकी . सामान्यतोदमविधिः %% . %<ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्यदि . शक्तं कर्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम् . न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति . त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट्>% मनूक्तो दमः . अग्निपुश् 226 अश् सर्वविषये दमभेद उक्तो यथा %% . %% गीता . %% प्राश् विश् धृतवाक्यम् कुलालचक्रार्थे %% नैषश् . दण्ड्यतोऽनेन करणे घञ् . 25 देहे दण्डपारुष्यशब्दे मिताश् . 26 द्वापरोद्भवे नृपभेदे . %% bhàø àø 67 aø . %% bhàø àø 1 aø . दण्डयति कर्तरि--अच् . 27 नृपे दण्डनीतिशब्दे कामन्दश् . अस्य शब्दस्य शब्दकल्पद्रुमदृष्ट्या शरणागतत्राणार्थतोक्तिः प्रामादिकी तत्प्रमाणवाक्ये दत्तमित्यभिधीयते इत्येव पाठः साधुः . लिपिकरप्रमादात् दत्तमित्यत्र दण्डमिति पाठ इति बोध्यम् दत्तशब्दे दृश्यम् . ## पुश् दण्ड + स्वार्थे क . 1 इक्ष्वाकुराजपुत्रभेदे %% कामन्दकी . जनस्थानशब्दे दृश्यम् . ह्रस्वो दण्डः अल्पार्थे कन् . 2 ह्रस्वलगुडे(सोंटा) . 3 षड्विंशत्यक्षराधिकपादके चण्डप्रयातादौ छन्दोभेदे . %% वृश् रश् . 4 दण्डनृपकृते सन्निवेशे पुश् . %% भट्टिः पुंस्त्वेन बहुवचनान्ततया जयमङ्गलः पपाठ . %% रामाश् अयोश् 21 सश् 64 श्लोश् . %% रघुः . तद्भूमिपरत्वे स्त्री त्रिकाश् %% इति पपाठ उदाजहार च %% भवभूतिवाक्यम् . तच्च वनं वृश् सश् 140 अश् कूर्मविश् दक्षिणस्यामुक्तं यथा %% . ## पुश् दण्डः प्रकाण्डः कन्दोऽस्य कप् . भूमिकन्दे राजनिश् . ## पुंस्त्रीश् दण्डः यम इव कृष्णत्वात् काकः . (डांड) काकभेदे हेमचश् . ## स्त्री अप्सरोभेदे %% भाश् वश् 43 अश् . ## त्रिश् दण्डं गृह्णाति ग्रह--अण् उपश् सश् . दण्डधारके ततः रेवत्याश् अपत्यादौ ठक् . दाण्डग्राहिक तदपत्यादौ पुंस्त्रीश् . ## त्रिश् दण्डेन देहेन हन्ति हन--क . देहेन घातिनि दण्डपारुष्यकर्तरि . %% मनुः . ## स्त्री दण्डा प्रकाण्डा ढक्का . (दामामा) ख्याते वाद्यभेदे त्रिकाश् . ## स्त्री ताम्रेण निर्वृत्ता अण् ङीष् दण्डा प्रकाण्डा ताम्री . ताम्रीवाद्यभेदे शब्दरश् . ## पुश् दण्डेन कृतो दासः . दण्डद्रव्यदानासामर्थ्येन तच्छोधनार्थं स्वीकृतदासभावे दासभेदे %% मनुः . %% कुल्लूश् . ## पुश् दण्डं लोकानां कर्मानुसारिणं दण्डं लगुडं वा धरति धर--अच् 6 तश् . 1 यमे अमरः 2 नृपे . 3 लगुडधारके त्रिश् . %<श्रमनुदं मनुदण्डधरान्वयम्>% रघुः . %<ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः>% मनुः . %% bhàø ÷àø 23 aø . ## puø दण्डं धरति धृ--अण् उपश् मश् . 1 यमे 2 नृपे च मेदिश् . 3 लगुडहस्ते त्रिश् %% bhàø àø 67 aø ukte 4 नृपभेदे पुश् 5 धृतराष्ट्रपुत्रभेदे . %% 67 अश् धृतराष्ट्रपुत्रकथने . ## पुश् दण्डं नयति नी--ण्वुल् 6 तश् . 1 सेनान्याम् हेमचश् . दण्डप्रणेतरि 2 नृपे च . ## स्त्री दण्डो नीयतेऽनया नी--करणे क्तिन् . विद्याभेदे . %% . %% कामश् नीतिः . तच्छास्त्रविषयविभागादि भाश् शाश् 59 अश् उक्तं यथा %% 2 दुर्गायाम् %% देवीपुश् 45 अश् भावे क्तिन् . 3 दण्डप्रणयने स्त्री . ## नश् दण्डं नयति अपराधिनम् नी--तृच् 6 तश् . दण्डप्रणायके नृपे . %% मनुः . @<[Page 3435a]>@ ## puø दण्डेन पाति पा--क . दण्डेन पालके नृपे तस्यापत्यं नडाश् फक् . दाण्डपायन तदपत्ये पुंस्त्री . ## पुश् दण्डेन यष्टिधारणेन पांशुलः अधमः . द्वारपाले शब्दरश् . ## पुश् दण्डः यष्टिः पाणौ यस्य . दण्डधरे यमे . काशीस्थे 2 भैरवभेदे %% स च पूर्णभद्रयक्षसुतो हरिकेशनामा आराधितशिववरेण काश्यां दण्डपाणिनामत्वमवाप . यथाह काशीखश् 32 अश् %% इत्थुपक्रमे %% इत्यनेन तस्योत्पत्तिमुक्त्वा तस्य शिवाराधनमुपवर्ण्य तपसाप्रसन्नशिवस्य तस्मै वरदानमुक्तं यथा %% . काश्यां तत्स्थितिस्थानञ्च तत्रैवोक्तं यथा %% . ## नश् दण्डेन देहेन पारुष्यम् . व्यवहारविषयभेदे तत्स्वरूपञ्च नारदेनोक्तम् %% इति . %% मिताश् . तद्भेदादिकं वीरमिश् उक्तं यथा तस्य त्रैविध्यमाह नारदः . %% . अवगोरणं ताडनाद्युद्योगः . निःशङ्कपातनं निःशङ्कप्रहरणम् . त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसाकृतानि दण्डपारुष्याणीत्यर्थः . अन्यानपि भेदानाह परिशिष्टकारः . %% . स्थावरजङ्गमप्राणिनां प्राण्यन्तरकृतनखादिना छेदनादिभवं दुःखं रक्तव्रणादिकञ्च दण्डपारुष्यमुच्यत इत्यर्थः . व्यासोऽपि %% . आदिग्रहणाद्दुःखकरं कर्दमपांशुमलादि द्रव्यं गृह्यते . करादिनेत्यादिशब्देन पाषाणेष्टकायुधादि द्रव्यम् . अंशुकाद्यैरित्यादिशब्देन रज्ज्वुशृङ्खलादिद्रव्यम् . दण्डपारुष्यस्य पञ्चप्रकारा विधयो नारदेन दर्शिताः . %% . अयमर्थः . वाग्दण्डपारुष्ययोंसभयोरपि द्वयोः प्रवृत्तकलहयोर्मध्ये यः क्षमते न तस्य केवलं दण्डाभाव एव किन्तु पूज्यत्वमपि . तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् . कलहे च वृद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् . तथा तयोर्द्वयोरपराधविशेषापरिज्ञाने सम एव दण्डः . तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डने अधिकारिणस्तेषामशक्यत्वे तान् राजा घातयेदेव नार्थं गृह्णीयादिति . यत्तु वृहस्पतिवचनम् %<आक्रुष्टस्तु समाक्रोशं ताडितः प्रतिताडयन् . हत्वापराधिनञ्चैव नापराधी भवेन्नरः>% इति . तत्पूर्वप्रवृत्तस्य समो दण्डः पश्चात् प्रवृत्तस्य नेत्येवंपरन्न तु दण्डाभावपरम् . दण्डपारुष्य स्वरूपसन्देहे निर्णायकमाह याज्ञवल्क्यः %% . यदा कश्चिद्रहस्यहमनेनाहत इति राज्ञे निवेदयति तदा चिह्नैर्व्रणादिभिस्तत्स्वरूपगतैर्लङ्गैः युक्तिभिः कारणप्रयोजन पर्यालोचनादिभिः आगमेन जनप्रवादेन चशब्दाद्दिव्येन वा कूटचिह्नकृतसम्भावनभयात् परीक्षा कार्येत्यर्थः . ## पुश् दण्डं देहं पालयति भक्षणात् पालि--अण् उपश् सश् . (डाडिकोणा) मत्स्यभेदे हाराश् तद्भोजिनो रोगिणी देहस्यास्थ्यजननात्तस्य तथात्वम् . संज्ञायां कन् . दण्डपालक शकुलमत्स्यभेदे हाराश् . उभयमपि दण्डनायके . ## पुश् दण्डः देहः पिङ्गलोऽत्र . उत्तरस्थदेशभेदे %% इत्युपक्रमे वृश् सश् 14 अश् कूर्मविभागे %% उक्तः . ## पुश् दण्ड इव बालधिरस्य . हस्तिनि शब्दरश् . तस्य लाङ्गूलस्य दण्डाकारत्वात् तथात्वम् . ## त्रिश् दण्ड इव वाहुरस्य . 1 दण्डाकारबाहुयुक्ते 2 कुमारानुचरभेदे पुश् . %% भाश् शश् 46 अश् कुमारानुचरोक्तौ . ## त्रिश् दण्डं यष्टिं लोकदमनं वा बिभर्ति भृक्विप् . 1 यष्टिधारके 2 यमे त्रिकाश् . ## पुश् दण्ड इव मत्स्यः . दण्डाकारे शकुलमत्स्ये . %% राजवश् . ## पुश् दण्डप्रधानो मान(ण)वः शाश् तश् . दण्डप्रधाने जने बालके च तदर्थपरतायां गोत्रप्रत्ययान्तशब्दात् %% पाश् न वुञ् . दाक्षा दण्डमान(ण)बाः शिष्या वा सिश् कौश् . ## पुश् पिण्डतगरे पारस्करनिघण्टुः . ## पुश् दण्डाकारो माथः पन्थाः शाश् तश् . प्रधानपथे दण्डमाथं धावति ठक् . दाण्डमाथिक तत्रधावके निश् . ## स्त्री दण्डाकारा मुद्रा %% तन्त्रसारोक्ते मुद्राभेदे . ## स्त्री दण्डार्थं शत्रुदमनार्थं दण्डा प्रकाण्डा वा यात्रा . 1 जिगीषोर्थात्रायां 2 सम्यग्गमने 3 वरयात्रायाञ्च मेदिश् . ## पुश् दण्डेन यच्छति यम--बाश् कर्तरि यम--घञ् . 1 यमे 2 दिने . दण्डे इन्द्रियदमने यामः संयमो यस्य . 3 अगस्त्ये मुनौ च मेदिश् . ## स्त्री दण्डं तदाकारं राति रा--क गौराश् ङीष् . (डङ्गरा) इतिनामके वृक्षे राजनिश् . ## पुश् दण्डेन तदुत्तोलनेन वदति वदणिनि . 1 द्वारपाले हाराश् 2 दण्डवक्तरि प्राड्विकादौ च . ## पुश् दण्डे दण्डनिमित्तं वसति द्वारदेशे वसणिनि . 1 द्वारपाले त्रिकाश् . 2 एकग्रामदण्डनेऽधिकृते जने जटाश् . ## पुश् दण्डं मन्थानदण्डं विष्कभ्नाति वि + स्कन्भ--अण् उपश् सश् . (चोलमओयार खुंटि) तक्रमन्थनार्थं रज्ज्वा दण्डाकर्षणार्थे मन्थानवन्धनहेतौ स्तम्भभेदे अमरः . ## पुश् दण्डाकारः पत्रादिहीनत्वात् वृक्षः . स्नुहीवृक्षे . स्वार्थे क . स्नुहीवृक्षे राजनिश् . तस्य पत्रशून्यत्वेन दण्डाकारत्वात्तथात्वम् . ## पुश् दण्डसंज्ञको व्यूहः . व्यूहभेदे दण्डशब्दे दृश्यम् . %% मनुः . %% कुल्लूश् . %% तदर्थः . ## पुश् दण्डे सहायः . दुष्टनिग्रहादौ राज्ञा सहाये . स च सहाया इत्युपक्रमे %% साश् दश् उक्तः . ## पुश् पौरवे विष्वक्सेनसुते नृपभेदे विष्यक्सेनस्य पुत्रोऽभूत् दण्डसेनो महीपतिः हरिवंश् 20 अश् 2 द्वापरयुगीये नृपभेदे ca . %% bhàø àø 1 aø . ## नश् 6 तश् . मनूक्तेषु दशसु दण्डस्थानेषु उपस्थादिषु दश स्थानानि दण्डस्येत्यादिवाक्यं दण्डशब्दे दृश्यम् . ## पुश् दण्ड इव हस्तो वृन्तमस्य . तगरपुष्पे राजनिश् . ## नश् चम्पानदीसमीपस्थे तीर्थभेदे . %% भाश् वश् 85 अश् . दण्डार्तमित्यपि तत्र पाठान्तरम् . ## नश् दण्डश्चाजिनञ्च समाश् द्वश् . 1 दण्डचर्मणोः समाहारे . तत् छलेन धार्यतयाऽस्त्यस्य अच् . 2 शाठ्ये शब्दार्थचिश् . ## अव्यश् दण्डैश्च दण्डैश्च प्रहृत्येदं प्रवृत्तं युद्धम् क्रियाव्यतिहारे इच् समाश् पूर्वपददीर्घः . परस्परदण्डकरणकप्रहारपूर्वकं प्रवृत्ते युद्धे . ## नश् %% पाश् अर्हार्थे यत्प्रत्ययनिमित्ते शब्दगणे स च पाश् गश् सूश् उक्तो यथा %% . ## पुश् दण्डे दण्डाकर्षे अपूपस्य तत्सम्बद्धस्यापूपस्याकर्षः . दण्डाकर्षणे अर्थसिद्धे तत्सम्बद्धापूपस्याकर्षे . तत्प्रतिपादकः न्यायः दण्डापूपन्यायः . यथा %% वचनेन जाताधिकारायाः पत्न्या अभावे अनुत्पन्नाधिकारपत्न्यभायोक्तानां पूर्वधनस्वामिदायग्राहिणां दुहित्रादीनां घनाधिकारस्य दर्भितत्वात् पत्नीतो जघन्यदुहितृदौहित्रयोरधिकारे दण्डापूपन्यायसिद्धोऽयमर्थः %% दाश् भाश् दण्डापूप इवाचरति क्यच ततः कर्तरि क्तः . दण्डापूपायितदण्डापूपवदाचरिते पदार्थे %% दाश् भाश् . %% श्रीकृष्णः . ## त्रिश् दण्डमृच्छति ç--अण् उपश् सश् . दण्डप्राप्ते . 2 मत्तहस्तिनि शब्दरश् . 3 कुम्भकारचक्रे 4 यन्त्रभेदे 5 वाहने पुश् मेदिश् . ## नश् चम्पानदीसमीपस्थे तीर्थभेदे %% भाश् वश् 83 अश् . दण्डाक्षमिति वा पाठः @<[Page 3437b]>@ ## puø सुश्रुतोक्ते वातरोगभेदे %% . ## नश् आसनभेदे हेमचश् . ## नश् दण्डेन मन्थानयष्ट्याऽऽहतम् . (घोल) मन्थनदण्डेनालोडिते तक्ते अमरः . ## त्रिश् दण्डोऽस्त्र्यस्य ठन् . 1 दण्डधारके (डाडिकोणा) 2 मत्स्यभेदे राजनिश् 3 हारभेदे स्त्री जटाधरः . 4 रज्ज्वां सुपद्मव्याश् वृत्तिः . ## पुश् दण्ड + अस्त्यर्थे इनि . 1 यमे, हेमचश् 2 नृपे 3 द्वारपाले, 4 मञ्जुघाषे, 5 रवेः पार्श्वचरभेदे, शब्दार्थचिश् 6 जिनभेदे, त्रिकाश् 7 दमनकवृक्षे, राजनिश् 8 चतुर्थाश्रगविशिष्टे, काव्यादर्शग्रन्थकर्तरि 9 कविभेदे च . %% उद्भटः . 10 दण्डधारके त्रिश् . स्त्रियां ङीप् . 11 महादेवे puø . %% bhàø ÷àø 285 aø . दण्डिदण्डोऽपि शिवे %% 12 धृतराष्ट्रपुत्रभेदे दण्डधारशब्दे दृश्यम् . ## पुश् दण्डस्य भावः कर्म वा पृथ्वाश् इमनिच् . दण्डभावे दण्डकर्मणि च . ## नश् दण्डयुक्तमुत्पलमिव . 1 वृक्षभेदे, (डानिकोणा) 2 मत्स्यभेदे राजनिश् . तत्रार्थे स्त्री रत्नमाला . ## त्रिश् दण्ड--कर्मणि यत् . 1 दण्डनीये . दण्डमर्हति दण्डाश् यत् . 2 दण्डार्हे . दण्डशब्दे उभयीदाश् दृश्यम् ## पुश् दन्त + पृषोश् . 1 दन्ते शब्दरत्नाश् . %% मनुः . दन्तशब्दस्यैव रूपमित्येके दन्तशब्दस्य शसादौ दत आदेशे तत्सिद्धेः शुद्धादेः परतः दन्तस्य तु दत्रादेशे %<शुद्ददन् लोलकुण्डलः>% भट्टिः . %% नैषश् . ## त्रिश् दा--कर्मणि क्त . 1 त्यक्ते कृतदाने उत्सृष्टे %% माघः . दत्तं च सप्तविधं दत्ताप्रदानिकशब्दे वक्ष्यते . 2 अत्रेरनसूयागर्भजाते दत्तात्रेयापरनामके विष्ण्ववताररूपे पुत्रभेदे पुश् . आत्रेयशब्दे 392 पृश् तत्सम्भवकथा दृश्या %% भागश् 4 . 19 . 6 . 3 अग्निसिंहमन्दने जिनभेदे हेमचश् . 4 सात्वतवंश्ये भजमानान्वयजे राजाधिदेवस्य पुत्रभेदे . %% हरिवंश् 39 अश् . भावे क्त . 5 दाने नश् %% दायभाश् भारतवाक्यम् . %<शरणागतसंत्राणं भूतानां चाप्यहिंसनम् . बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते>% भाश् शाश् उक्ते 6 शरणागतादित्रिके अत्र दण्डमिति लिपिकरप्रमादपाठदर्शनात् शब्दकल्पद्रुमे दण्डशब्दस्य शरणागतत्राणाद्यर्थकतोक्ता तद्दृष्ट्वैवास्माभिः दण्डशब्दस्य तदर्थकता पागुक्ता प्रमादकृतैव अर्थपर्यालोचनया तत्र %% इति पाठस्यैव समुचितत्वात् द्वादशपुत्रान्तर्गते 7 गौणपुत्रभेदे . स च कलियुगेऽपि कर्तुं शक्यते %% कलिवर्ज्ये आदित्यपुश् दत्तपदं कृत्रिमस्याप्युपलक्षणं %% कलिधर्मे पराशरः इति दत्तकमीमाश् . अन्यैस्तु क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपदस्य दत्तकविशेषणत्वं मत्वा द्वयोरेव कलौ पुत्रत्वमिति व्यवस्थापितम् . स्वार्थे क . तत्रार्थे . तल्लक्षणं याज्ञवश् %% मनुरपि %% इति . आपद्ग्रहणादनापदि न देयो दातुरयं प्रतिषेधस्तथा एकः पुत्रो न देयः %% वसिष्ठस्मरणात् . तथानेकपुत्रसद्भावेऽपि ज्येष्ठो न देयः . %% इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् मिताश् . अथ दत्तकग्रहणाधिकारादिकं दत्तकचन्द्रिकायां दर्शितं तच्चेह प्रदर्श्यते . मनुः %% अत्रिश्च %% . अपुत्रेण अजातपुत्रेण मृतपुत्रेण वा . %% इति शौनकसंवादात् . तेन पुत्रोत्पत्त्या %% मनुवचनावगते ऋणपरीहारेऽपि तत्पुत्रमरणे पिण्डोदकाद्यर्थं पुनः पुत्रकरणमावश्यकम् . अत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणम् तयोरपि पिण्डदातृत्ववंशकरत्वाविशेषात् . अन्यथा सत्यपि पौत्रे मृतपुत्रस्य निर्निमित्तपुत्रपरिग्रहापत्तिः अतः पुत्रपौत्रप्रपौत्ररहितस्यैव पुत्रीकरणमवगम्यते . अपुत्रेणेत्यत्र पुंस्त्रैकत्वयोर्विधेयविशेषणतया विवक्षितत्वम् तेन द्वाभ्यां त्रिभिर्वा नैकः प्रतिग्राह्य इति तु न देश्यं द्व्यामुष्यायणस्य द्वाभ्यां परिग्रहस्य वक्ष्यमाणत्वात् . स्त्रिंयाश्च भर्तुरनुज्ञया तदधिकारात् . यथाह वशिंष्ठः %% . प्रतिनिधिरिति . स च क्षेत्रजादिरेकादशविधः . यथाह मनुः %% . वृहस्पतिः %% . तत्रापि कलौ न सर्वेषामभ्यनुज्ञानम् . %% वचनात् . %% इत्याद्यभिधाय %% इति दत्तकेतरप्रतिनिधिनिषेधात् अतो दत्तकविधिर्विवेच्यते . तत्र शौनकः . %% . सपिण्डेष्विति सामान्यश्रवणात् समानासमानगोत्रेष्वित्यर्थः . तथाच सपिण्डाभावे असपिण्डः सगोत्रस्तदभावे भिन्नगोत्रोऽपि ग्राह्य इत्याह शाकलः %% इति . %% ब्राह्मणातिरिक्तः क्षत्त्रियादिरसमानजातीयो दत्तको व्यावर्त्यते यदाह मनुः . %% . आपदि पुत्रप्रतिग्रहीतुरपुत्रत्वे सदृशं सजातीयम् . यत्तु %% इति मेधातिथिव्याख्यानम् . तत्रायमभिसन्धिः औरसासत्त्वे क्षत्त्रियादेरसमानजातीयतया पिण्डोदकाद्यनर्हत्वेऽपि नामसंकीर्तनादिप्रयोजनकतया पुत्रत्वमुत्पद्यते एव शास्त्रीयत्वात् परन्त्वल्पोपकारतया ग्रासाच्छादनमात्रभागित्वं यदाह कात्यायनः %% इति . तथा शौनकः %% याज्ञवल्क्येनाऽपि पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः . सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः . सजातीयस्य पिण्डदातृत्वांशहरत्वे विहिते न तु विजातीयस्य पुत्रत्वं निषिद्धम् व्यक्तमाह वृद्धयाज्ञवल्क्यः सजातीयः सुतो ग्राह्यः पिण्डदाता स रिक्थभाक् . तदभावे विजातीयो वंशमात्रकरः स्मृतः %% इति . वस्तुतस्तु मुनिवचने सदृशपदस्य सजातोयार्थकतैव युक्ता परत्र तादृशदत्तकस्य विभागदर्शनात् असवर्णस्य च विभागासम्भवात् . %% दौहित्रभागिनेयनिषेधः शूद्रातिरिक्तविषयः तथा च शौनकः %% . गुरुगोत्रसमेऽपि वेति क्षत्रियाणां प्रातिस्विकगोत्राभावात् गुरुगोत्रनिर्देशः %% सूत्रेण तस्य पुरोहितगोत्रभागित्वोक्तेः . जातिष्वेव नचान्यतं इति नियमः सजातीयसम्भवे विजातीयनिषेधार्थः अन्यथा प्रागुक्तकात्यायनविरोधः स्यात् . तत्रापि सन्निहितसपिण्डेषु सति भ्रातृसुते स एव पुत्रीकार्य इत्याह मनुः %% . वृहस्पतिः %% इति . अत्र वचनद्वयेऽपि भ्रातृसुते पुत्रप्रतिनिधितया कथञ्चित् सम्भवति अन्यो न प्रतिनिधिः कार्य इत्यवगम्यते . न चापत्यमुत्पादयितव्यमिति नित्योह्ययं विधिः स यथा कथञ्चित् पालनीयस्तत्र भ्रातृव्ये पुत्रातिदेशेन तत्फलस्य पिण्डोदकादेरलोकतापरीहारस्य च सिद्धत्वेन न पुनस्तत्र प्रवृत्तिरत एवाकृतस्यैव भ्रातृपुत्रस्य पुत्रत्वम् . %% वृहत्पराशरस्मरणात् . तस्मिन् सति तु न दत्तकाद्युपदानमिति वाच्यम् . भ्रातृव्यस्य पुत्रातिदेशेनालोकतापरीहारादिसाधकत्वेऽपि नामसंकीर्तनोचितवंशकरत्वानुपपत्त्या तदर्थं तदुपादानस्यावश्यकत्वात् . किञ्च इदं हि वचनद्वयं सति भ्रातृपुत्रे न दत्तकाद्युपादाननिषेधकं परन्तु श्राद्धादिकर्तृत्वरूपपुत्रधर्मातिदेशकम् अन्यथा सत्यपि भ्रातृपुत्रे क्षेत्रजपुत्रोत्पादनविधिविरोधापत्तेः . %% वचने दौहित्रेऽपि पौत्रातिदेशसत्त्वात् दौहित्रसत्त्वेऽपि प्रागुक्तयुक्त्या दत्तकाद्यनुपादानप्रसङ्गाच्च . ननु सत्यपि भ्रातृपुत्रे दत्तकाद्युपादानस्य शास्त्रीयत्वे %% इति वृहस्पतिवचने %% सर्वास्ता स्तेन पुत्रेण प्राह पुत्रवतीर्मनुरिति मनुवचने च सपत्नीपुत्रे पुत्रधर्मातिदेशेन सत्यपि तस्मिन् दत्तकाद्यपादानमस्त्विति चेन्न यथा %% इत्यत्रामिक्षार्थं प्रवृत्तस्योद्देश्यीभूतामिक्षापचारे अमिक्षा पुरुषं प्रवर्तयति न तु वाजिनम् अनुद्देश्यत्वेनाप्रयोजकत्वात् यथा वा पितुः क्षयाहे पित्रादित्रिकस्य पार्वणे कृते मातामहादिश्राद्धाय न पुनः पार्वणारम्भः तस्य पितृश्राद्धाधीनप्रवृत्तेः तथात्रापि भर्तुरनुज्ञाशास्त्रेण तत्पुत्रोपादानाय प्रवृत्तायास्तत्पुत्राभाव एव तदुपादानं न तु तत्पुत्रानपचारेऽपि स्वपुत्रापचारे तदुपादानं तत्प्रवृत्तेरप्रयोजकत्वात् तत्रालोकतापरीहारोऽस्या न स्यादित्यपेक्षायां मनुवृहस्पतिवचनद्वयं सपत्नीपुत्रे पुत्रातिदेशेनालोकतापरीहारश्राद्धोपपादकं, भर्तृवंशमन्तरेण चास्या वंशान्तरासम्भवेन तस्यैव स्ववंशकरत्वं चेत्यतः समस्तस्यापि पुत्रप्रयोजनस्य सम्भवेन सति सपत्नीपुत्रे न दत्तकाद्युपादानं, भ्रातृपुत्रस्य तु वंशकरत्वाभावेन सत्यपि तस्मिन्नुपादीयन्ते दत्तकादय इत्येतावान् परं विशेषः . ननु सति भ्रातृसुते तस्यैव पुत्रीकरणावश्यम्भावे यत्रैक एव भ्रातृपुत्रस्तत्र तदसम्भवः . %% वशिष्ठस्मरणादिति चेन्न एतस्य द्व्यामुष्यायणेतरविषये सावकाशत्वात् द्व्यामुष्यायणे च हेतुवन्निगददर्शितसन्ततिविच्छेदाभावात् वेतालस्य च भैरवपुत्रपुत्रीकरणे पौराणिकलिङ्गदर्शनाच्च . यथा %% . केन पुत्रो देय इत्याह शौनकः %% इति . द्विपुत्रस्यापि पुत्रदाने अपरपुत्रनाशे वंशविच्छेदमाशङ्क्याह बहुपुत्रेणेति . स्त्रियास्तु जीवति भर्तरि तदनुमतौ, प्रोषिते मृते वा तदनुज्ञां विनापि यथाह वशिष्ठः . %% . अनुमतिश्च अप्रतिषेधेऽपि भवति %% न्यायात् . निरपेक्षदानमाह याज्ञवल्क्यः %% . तथा . %% . अथ पुत्रपरिग्रहविधिमाह शौनकः शौनकोऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम् . अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च . संग्रहं संग्रहणविधिम् . उपोष्य ग्रहणात् पूर्वदिने कृतोषवासः . वृद्धगोतमः %% . राज्ञो विप्रकृष्टत्वे ग्रामस्वामिनम् %% इति स्मरणात् . द्विजानिति बहुत्वं त्रित्वपर्यवसितं कपिञ्जलन्यायात् . द्विजानां पूजनं याचनार्थम् . वर्हिः कुशमयञ्चैव पालाशं चेध्ममेव च . एतानाहृत्य बन्धूंश्च ज्ञातीनाहूय यत्नतः . बन्धूनन्नेन सम्भोज्य ब्राह्मणांश्च विशेषतः . अग्न्याधानादिकं तत्र कृत्वाज्योत्पवनान्तकम् . दातुः समक्षं गत्वा च पुत्नं देहीति याचयेत् . दाने समर्थो दातास्मै %% (1) . दद्यादिति शेषः . बन्धूनात्ममातृपितृबन्धून् . ज्ञातीन् सपिण्डान् . तदाह्वानं दृष्टार्थम् बन्धूनाहूतान् ब्राह्मणान् पूर्ववृतान् . चकारात् आहूतान्, ज्ञातींश्च सम्भोज्येत्यर्थः . तथा %% (2) मन्त्रेण हस्ताभ्यां परिगृह्य च . अङ्गादङ्गेत्यृचं (3) जप्त्वा आघ्राय शिशुमूर्धनि . वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावह सुतम् . पुत्रच्छाया पुत्रसादृश्यं नियोगादिना (4) स्वयमुत्पादनयोग्यत्वमिति यावत् . तथा %% . (अत्र प्रतीकसूचिताः ऋचः प्रायशोऽनेकेषां तत्स्वरूपाज्ञानात् तेषां प्रबोधाय वेदादुद्धृत्य प्रदर्श्यन्ते . (1) %% ऋश् 10 . 62 . 1 . %% 5 . (2) %% यजुश् 1 . 2 . (3) %% . (4) नियोगादिनेति आदिना विवाहसंग्रहः . दुहितृभमिनीप्रभृतीनां विवाहयोग्यत्वाभावात् अर्थतएव तत्सिद्धौ विरुद्धसम्वन्धोपलक्षणार्थमित्युक्तिरपि विवाहयोग्यत्वाभावसूनार्थं शूद्रादेर्दौहित्रादिप्रतिसम्भवार्थञ्चातस्तेषां पृथग्ग्रहणमिति bodhyam) . (5) (%% çø 5 . 4 . 10 . (6) %% çø 10 . 85 . 38 . (7) %% çø 10 . 85 . 81 . %% 42 . %<à नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्रर्यमा . अदुर्मङ्गलीः पतिलोकमाविश शं नो भव द्विपदे शं चतुष्पदे>% 43 %% 44 %% 45) . वृद्धगौतमः . पायसं तत्र साज्यञ्च शतसङ्ख्यञ्च हामयेत् . %% . (%% (8) यजुश् 10 . 20 .) वशिष्ठः . %% . (मुद्रितपुस्तके बहूंस्त्रायते इति पाठस्तु संहिताऽसंवादी अनन्वितश्चेत्युपेक्षितः . बहुस्त्रायते मीमांसाधृतपाठः . एकेन पुत्रेण बहवः पित्रादयस्त्रायन्ते इति व्याख्याय विज्ञायते इत्यादि श्रुतिं मत्वा बहुरिति जसः स्थाने सुप् इति त्रायते इति वचनव्यत्ययः मीमांसाशयः) निवेशनं गृहम् . सन्देहे इति दूरावस्थितबान्धवस्य अत्यन्तदेशभाषाविप्रकर्षादिना कुलशीलादिसन्देहो भवत्येव तथात्वे तन्निर्णयपर्यन्तं न व्यवहरेत् तत्र हेतुरेकेनेति . एतदन्यतरविधिरावश्यकः . ततश्च शौनकः %% . राज्यार्धमर्धराज्योत्पन्नमेकवर्षीयद्रव्यम् . %% वृद्धगौतमस्मरणात् . उत्तममध्यमाधमभेदेन वित्तानां सुबर्णरजतताम्राणामिति ज्ञेयम् . %<शतत्रयं नाणकानां सौवर्णमथ राजतम् . प्रदद्यात् ताम्रमथ वा उत्तमादिव्यवस्थयेति>% वृद्धगौतमस्मरणात् . सर्वस्वमेकवर्षभृतिलब्धमिति यावत् . तैत्तिरीयाणान्तु विधिविशेषमाह बौधायनः %% पुरोऽनुवाक्या मनूद्य %% इति (10) याज्यया जुहोत्यथ व्याहृतीर्हुत्वा स्विष्टिकृत्प्रभृति सिद्धमाधेनुवरप्रदानदक्षिणां ददाति एते च वाससी एते कुण्डले एतच्चाङ्गुरीयकं य एवं त्वौरस उत्पद्यते तुरीयभागे सम्भवतीति आह स्म वौधायनः इति . (9) प्राग्वत् (10) यस्मै त्वं सुकृते जातवेद उ लोकमग्ने! कृणवः स्योनम् . अश्विनं पुत्रिणं वीरन्तं गोमन्तं रयिं नशते स्वस्ति 5 . 4 . 11) . एवसुक्तविध्यभावे परिगृहीतस्य तु विवाहोचितधनमात्रभागित्वं नत्वंशभागित्वमिति वक्ष्यते तथा मनुः . गोत्ररिक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः . गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधेति . एतेन दातृधने दानादेव पुत्रत्वनिवृत्तिद्वारा दत्त्रिमस्य स्यत्वनिवृत्तिर्दातृगोत्रनिवृत्तिश्च भवतीत्युच्यते . तथा च गोत्रादिनिवृत्तेरेर्वदर्शनात् %% स्मरणात् ग्रहणानन्तरसम्भाव्यमाना एव दत्तकस्य संस्काराः प्रतिग्रहीत्रा कार्या न पुनर्जनकेन कृतपूर्वा अपि आवर्तनीयाः %% . %% मनुवचनबोधितस्य तत्तत्क्रियातो वीजादिदोषनाशस्य ब्राह्मण्याधानस्य च जातत्वेन तदावृत्तौ प्रमाणाभावात् . अन्यथा %% इत्यनेन पुंसवनसीमन्तोन्नयनयोरपि करणापत्तेः . तच्चायुक्तं असाम्प्रदायिकत्वात् . किञ्च ग्रहणानन्तरमेव पितृत्वेन संस्काराधिकारात् तत्पूर्वभाविषु संस्कारेषु प्रतिग्रहीतुरनधिकार एवायाति कालाभावात् . यदि च तत्पूर्बभाविनोऽपि संस्कारा जनकेन न कृतास्तदा वीजगर्भदोषनाशावश्यकत्वेन क्रमानुरोधेन च प्रतिग्रहीत्रैव ते समाधेयाः . एवञ्च उपनयनमात्रकरणेऽपि प्रतिग्रहीतुर्दत्तकपुत्रसिद्धिः . %% वशिष्ठस्मरणात् . एतच्चाष्टमाव्दरूपतन्मुख्यकालाभ्यन्तरवर्तिपरिग्रहे बोध्यम् अन्यथा मुख्यकालेऽधिकारयोग्यत्वाभावे गौणकाले अनधिकारान्न तत्सिद्धिरिति . अत्र च जनकप्रतिग्रहीत्रोरुभयोरपि पुत्राभिसन्धाने सति दत्तकस्य द्व्यामुष्यायणत्वेनोभयगोत्रभागित्वम् . विशेषो वक्ष्यते यत्तु पुराणनाम्ना पठन्ति . %% . तदमूलम् . समूलत्वेऽपि यज्जनकगोत्रेण चूडान्तसंस्कारसंस्कृतस्य न ग्रहीतुः पुत्रत्वं ग्रहीत्रैव चूडादिसंस्कारकरणे तत् . यदि च कृतचूडोऽतीतपञ्चवर्षो वा ग्राह्यो भवति न तदास्य पुत्रत्वं सम्भवतीति च विवृण्वन्ति तन्न अनुवादापत्तेः . पञ्चवर्षाभ्यन्तरगृहीतस्याप्युपनयनात् पूर्वं सकलशिष्टानुमोदितपुत्रत्वव्यवहारानुपपत्तेः तदानीं ग्रहीतरि मृते तच्छाद्धानधिकारापत्तेश्च . किन्त्वयं वचनार्थः जनकगोत्रेण कृतचूडान्तसंस्कारस्य पुत्रत्वं निषिद्ध्य प्रतिग्रहीत्रा पुनश्चूडादिकरणे तत् प्रतिप्रसूतम् . ततश्च कृतसंस्कारस्यातीतपञ्चवर्षस्य च ग्रहीत्रा चूडादिकरणात् पूर्वं दासत्वाक्षेपात् चूडादिकरणानन्तरं पुत्रत्वं लब्धम् . अकृतसंस्कारस्यानतीतपञ्चवर्षस्य तु परिग्रहशास्त्रादेव तत्प्राप्तं तच्च विततम् . अथवा जनकेन चूडान्तं संस्कृतोऽपि पुत्रो न पुत्र इत्यपुत्रत्वादेशः यतोऽन्यतश्च पुत्रतां यातीति हेतुरुपदिष्टः . तथा च एकस्य पुत्रपदस्य चकारस्य च वैयर्थ्यदूषणमपि परिहृतम् . एवञ्च चूडाद्या इत्यतद्गुणसंविज्ञानबहुव्रीहिणा द्विजातीनामुपनयनलाभः शूद्रस्य तु विवाहलाभः . %% प्रागुक्तैकवाक्यत्वात् . पञ्चमाद्वर्षादिति . ब्रह्मवर्चसफलार्थिविप्राभिप्रायं ब्रह्मवर्चसंकामस्य कार्यं विप्रस्य पञ्चमे) इति मनुवचने तत्कामस्य पञ्चमवर्षस्यैव उपनयनमुख्यकालत्वेन तदेकमूलत्वात् . तदनर्थिनस्त्वाष्टमाव्दादिति . क्षत्त्रियादेरप्युपनयनतत्तन्मुख्यकालादरः . मुख्यकालेऽपि सिद्धाधिकारयोग्यत्वस्यैव गौणकालेऽपि संस्काराधिकारादित्युक्तप्रायम् . चूडायां गौणकालादरस्तु वचनबलादेव . पुत्रेष्टिमिति तत्र वर्णत्रयस्यैवाधिकारं तेन पुत्रेष्टिपूर्वकचूडादिभिः पुत्रत्वं सम्पाद्यम् . शूद्रेण तु तदापि संस्कारमात्रादेवेति सर्वमनवद्यम् . एवञ्च सर्वेषामेव प्राचां कालविशेषमनन्तर्भाव्यैव पुत्रपरिग्रहविधानमुपपद्यते उक्तार्थस्य स्वतःसिद्धत्वात् . अथैवमुक्तवचनपरव्याख्याने कृतचूडस्य दत्तकस्य जनकमात्रपुत्रत्वं निषिध्य अन्यतश्च पुत्रत्वं यातीत्यत्र चकारेण जनकप्रतिग्रहीतृसाधारण्यं लब्धम् उभयोरेव संस्कारकत्वात् तच्च उभयोरावयोरयं पुत्र इत्थभिसन्धाने सति बोध्यम् . अयमेव द्व्यामुष्यायणो नाम द्विपितृको द्विगोत्रश्च . ननु क्षेत्रजस्यैव द्विपितृकत्वं दृश्यते . यथा हारीतः, %% जीवत्यपि क्रियाभ्युपगमाद्द्विपितृको भवतीत्याह मनुः, %% . अपुत्रवीजक्षेत्रिकयोर्मम क्षेत्रं तव वीजं यदपत्यं तदावयोरित्ययं क्रियाभ्युपगमः . तथा %% इति . दत्तकस्य तु तददृष्टचरं प्रत्युत %% इति प्रागुक्तमनुवचनं तद्विपरीतार्थग्राहकमेवास्तीति चेन्न दत्तकादिष्वपि %% इति बौधायनवचनेन क्षेत्रजधर्मलाभात् . %% साङ्ख्यायनप्रवराध्याये सामान्यतोदर्शनाच्च दत्तकस्यापि द्विपितृकत्वसिद्धिः . अतएव सत्याषाढोऽपि %% सूत्रेण नित्यद्व्यामुष्यायणानां क्षेत्रजानां सप्रवरगोत्रद्वयसम्बन्धमुक्त्वा दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेण तद्धर्मोऽतिदिष्टः . विवृतञ्चैतद्भाष्यकारैः %% . तावदेव नोत्तरसन्ततौ प्रथमेनैव संग्रहोत्रा चेत्तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्रेति . एतद्भाष्यार्थस्तु क्षेत्रजवत् उभयोरभिसन्धौ दत्तकस्योभयगोत्रभागित्वम् अन्यथा जनकेनैव सर्वसंस्कारकरणे जनकगोत्रभागित्वं न गृहीतृगोत्रभागित्वं ग्रहीत्रा संस्कारकरणे तु उत्तरस्य ग्रहीतुः पूर्वत्वात् प्राघान्यात्तेनैव उत्तरसन्ततेर्गोत्रमिति . तथा च पैठीनसिः %% . आर्षेण ऋष्युक्तेन परिग्रहेण जनकग्रहीत्रोः स्वीकारेण द्व्यामुष्यायणा भवन्तीत्यर्थः . व्यक्तमुक्तम् %% . न च दत्तकस्य द्व्यामुष्यायणत्वं न घटते जनकस्यापि तत्र स्वत्वानपायेन %% दानविध्यनुपपत्तेरिति वाच्यम् . %% इत्यादौ स्वमात्रस्वत्वनाशकसर्वभूतोद्देश्यकत्यागादेव नद्यादिवत् साधारणीकृते जले स्वामिनोऽपि उद्दिश्यतया स्वत्ववत् अत्रापि तादृशाभिसन्धिपूर्वकादेव दानात् तादृशदत्तकस्य साधारण्यसिद्धिरित्यास्तां विस्तारः . अथ दत्तककर्तृकश्राद्धनिर्णयः . तत्र पितुः सपिण्डीकरणान्तषोडशश्राद्धे दत्तकस्य पूर्वगृहीतत्वेऽपि सत्यौरसे नाधिकारः . %% इति देवलेन ज्येष्ठत्वप्रतिषेधात् . %% इति याज्ञवल्क्यवचनाच्च . अन्यत्र सर्वत्रौरसवत् . क्षयाहे तु विशेषमाह जातूकर्णः, %% . इतरे दश दत्तकादयः . तथा पराशरः %% अनेकगोत्राणां द्विगोत्राणाम् . औरसक्षेत्रजयोरपि साग्न्योरेव पार्वणाधिकारः %% जावालमत्स्वपुराणैकवाक्यत्वात् . औरसक्षेत्रजव्यतिरिक्तानान्तु साग्निनिरग्निसाधारणानामेकोद्दिष्टमिति सिद्धम् . द्व्यामुष्यायणस्येतिकर्तव्यतायां विशेषमाह साङ्ख्यायनसूत्रम् %% इति . पितृमेदे एकस्मिन् पिज्वे उभौ जनकग्रहीतारौ कीर्तयेदिति शेषः . प्रवराध्याये, %% . ग्रहीतुः क्रियानियमाभावे पुत्रान्तराभावे च तस्यैव क्रियानियमे अपत्यसद्भावे च न द्विपितृकत्वमत्यर्थः . अत्र श्राद्धभेदाभेदयोर्विकल्पः . न चेदं क्षेत्रजविषयं सत्याषाढेन दत्तकादीनां द्व्यामुष्यायणवदिति सूत्रेण दत्तकेऽपि तद्धर्मस्यातिदेशात् . तथा हारीतः, %% इति . तेषां पितॄणां मध्ये वीजिनः प्रथममार्षेयं क्षेत्रिणो द्वितीयमिति द्विप्रवरता . एकपिण्डे वेत्यत्र वीप्साध्याहारः . %% इत्यापस्तम्बवचनात् . द्वितीये पितामहपिण्डे द्व्यामुष्यायणस्य पुत्रः, तृतीये प्रपितामहपिण्डे द्वामुष्यायणस्य पौत्र इति . यदि ग्रहीता प्रथमं मृतः तदा तस्मै तद्यात् अथ यदि जनकस्तदा जनकाय, यद्युभौ तदादौ जनकाय पश्चाद्ग्रहीत्रे दद्यादित्याह मरीचिः, %% इति . एतेनैकतरोपरतावपि द्विपितृकस्य पार्वणं दर्शितम् . तथा तुल्यन्यायेन मातृभेदेऽपि द्व्यामुष्यायणदत्तकस्य %% इत्यनेन प्राप्तमातामहश्राद्धे जननीपितॄणां प्रथमं निर्देशस्ततः प्रतिग्रहीत्री या माता तत्पितॄणाम् . शुद्धदत्तकस्य तु प्रतिग्रहीत्र्या एव मातुः पित्रादिपिण्डदानं तस्य तन्मात्रस्वधाकरत्वादिति . एवञ्च %% हेतुवन्निगदस्वरसान्नैकं पुत्रं दद्यादिति निषेधो द्व्यामुष्यायणातिरिक्तविषयः सन्तानविच्छेदाभावादित्युक्तमेव . अथास्य सापिण्ड्यम् . जनककुले अवयवान्वयेन प्रतिग्रहीतृकुले च पिण्डान्वयेन त्रिपौरुषं यदाह कार्ष्णाजिनिः %% . अस्यार्थः दत्तकादयः पुत्राः प्रेतानां प्रतिग्रहीत्रादीनां पितृणामीरसत्वे दत्तकत्वे द्व्यामुष्यायणत्वे वा यावन्तः पितृवर्गाः त्रयः षट् वा तावद्भिः सह तेषां योजनं सपिण्डनं कुर्युः तत्र प्रतिग्रहीत्रादीनामौरसत्वे तत्पितृपितामहप्रपितामहास्त्रयः, दत्तकत्वे तत्प्रतिग्रहीतृपितामहप्रपितामहास्त्रयः, द्व्यामुष्यायणत्वे तज्जनकाद्यास्त्रयः तत्प्रतिग्रहीत्रादयस्त्रयं इति षट् . एवञ्च दत्तकस्य स्वकर्तृके पार्वणे येषां देवतात्वं स्वपुत्त्रकत्तेके सपिण्डीकरणेऽपि तेषामेव तथात्वमिति ज्ञापितम् . दत्तकस्य पुत्त्रास्तु दत्तकसपिण्डीकरणं तत्प्रतिग्रहोत्रा तत्पितॄणां त्रयाणां मध्ये द्वाभ्याञ्च सह कुर्युः . एवञ्च दत्तकस्य पौत्रा दत्तकप्रतिग्रहीतृभ्या ग्रहीतुः पितॄणां त्रयाणां मध्ये एकेन ग्रहीतुः पित्रेति यावत्तेन च समं सह तत् स्वपितृसपिण्डनं कुर्युः . चतुर्थपुरुषे च्छेदमिति . यो यदा यत् सपिण्डीकरोति स तत्पित्रादिभिस्त्रिभिरेव करोतीति चतुर्थे विरामः सिंद्ध एवेति तदारम्भः %% इति न्यायेन लेपिनां लेपनिरासेन सापिण्ड्यव्यवच्छेदार्थः . तदेवाह तस्मादेषेति . एषा सपिण्डता . तथाच %% मत्स्यपुराणोक्तसाप्तपौरुषसापिण्ड्यस्य सामान्यस्यानेन विशेषेण बाध एव . अतएव हारीतेन %% इति पक्षान्तरमुपन्यस्तं सङ्गच्छते . तदेव संगृह्यान्यत्रोक्तम् %% . यदिदसभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण, तस्य त्रिकद्वयेन सपिण्डनविधानात् . शुद्धदत्तकस्य तु %% प्रागुक्तमनुवचने पिण्डनिवृत्तिदर्शनात् प्रतिग्रहीतृकुल सापिण्ड्यमिति . यत्तु वृद्धगोतमीयम् %% . सगोत्रेषु मध्ये कृता अपि दत्तकादयो विधिनैव गोत्रं भजन्ते परन्तु तेषु सापिण्ड्यं नोत्पद्यते सगोत्रेष्वपि सापिण्ड्यानुत्पत्तौ परगोत्रेषु सुतरां सापिण्ड्यानुत्पत्तिरिति . तत्तु पुत्रान्तरवत् साप्तपौरुषसापिण्ड्यप्रसक्तौ निषेधकं सापिण्ड्यपयुक्तदशाहाशौचादिप्रतिषेधकम् वा न तु सामान्यतसापिण्ड्यनिषेधमुक्तवचनजातात् . अथ दत्तकाशौचनिर्णयः . तत्र शुद्धदत्तकस्य जनककुले परस्परमशौचं नास्त्येव गोत्रषिण्डनिवृत्त्या अशौचनिवृत्तेरर्थसिद्धत्वात् द्व्यामुष्यायणस्य तु उभयत्रैवाशौचमिति . ब्रह्मपुराणे %% . पराशरः %% . तथा %% . सर्वदा उपनयनानन्तरमपि . अत्र सगोत्रस्यापि विधिना जनकगोत्रविच्छित्तिपूर्वकग्रहीतृगोत्रप्राप्तावसगोत्रदत्तकाविशेषात् त्र्यहाशौचमुक्तं युक्तमेव . तथा दत्तके अकृतोद्वाहे पश्चाज्जातस्यौरसस्य विवाहे न परिवेदनदोषः न वा दत्तकस्याग्रजसोदरात् पूर्वं विवाहकरणेऽपि क्षतिः . ननु शुद्धदत्तकस्य जनककुले सापिण्ड्यविच्छेदस्य दर्शितत्वात् तत्र विवाहः प्रसज्येत प्रसज्येत च द्व्यामुष्यायणस्यापि त्रिपुरुषानन्तरितकन्यासन्ततिपरम्परया विवाहः, मैवं %% . मनुवचने चकारात् पितुरसपिण्डा च इति ग्रहीतृमात्रगोत्रस्यापि दत्तकस्य जनकस्यापि सपिण्डासगोत्रावर्जनाथ पितुरिति पदोपादानात् . न च तथापि दत्तकस्य पितुरपि दत्तकत्वे तत्त्रिपुरुषानन्तरितकन्यासन्ततेर्विवाहः कन वार्यते पितृसापिण्ड्यसगोत्रत्वयोरभावादिति वाच्यम् यतो विवाहे नैतत् सापिण्ड्यमुपयुज्यते किन्तु सर्वसाधारणं परिभाषितं पितृपक्षे साप्तपौरुषं मातामहपक्षे पाञ्चपौरुषञ्चेति न काप्यनुपपत्तिः . तत्प्रपञ्चस्तु तत्र तत्र द्रष्टव्य इति . अथ दत्तकविमागः . तत्र वृहस्पतिः %% . शेषाणां ये तत्रांशभागित्वेन निषिद्धास्तेषाम् . आनृशंस्यं दया . प्रजीवनं भरणम् . तथा यमः %% नारदः . औरसः क्षेत्रजश्चैव पुत्त्रिकापुत्त्र एव च . कानीनश्च सहोढश्च गूढोत्पन्नस्तथैव च . पौनर्भवोऽपविद्धश्च दत्तः क्रीतः कृतस्तथा . स्वयं चोपागतः पुत्त्रा द्वादशैते प्रकीर्तिताः . तेषां षड्बन्धुदायादाः षडदायादबान्धवाः . पूर्वः पूर्वः स्मृतो ज्येष्ठो जघन्यो यो य उत्तरः . क्रमादेते प्रवर्तन्ते मृते पितरि तद्धने . ज्यायसो ज्यायसोऽभावे जघन्यो यो य आप्नुयात् . पूर्वपूर्वामावे उत्तरोत्तरेषां द्रविणार्हत्वमित्यर्थः . औरसक्षेत्रजपुत्रिकापुत्रपौनर्भवकानीनगूढोत्पन्नसहोढजदत्तकक्रीतस्वयमुपागतापविद्धयत्र क्वचनोत्पादितानभिधाय विष्णु %% . औरसपुत्रिकापुत्रक्षेत्रजगूढजकानीनपौनर्भवदत्तकक्रीतकृत्रिमस्वयंदत्तसहोढापविद्धानभिधाय याज्ञवल्क्यः %% मनुः %% तथा %<श्रेयसः श्रेयसोऽभावे यवीयानृकुथमर्हति . बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः>% . सदृशा गुणेन औरसत्वक्षत्रजत्वाद्युपाधिना वा . श्रेयस औरसादेः . यवीयान् न्यूनः क्षेत्रजादिरित्यर्थः . तथा %% . दश दत्तकादयः . हारीतः %% . मनुः %% . बौधायनः %% . एतच्च कानीनादीनां गोत्रमात्रभागित्वकथनमौरसीनां मध्ये कस्यापि सम्भवेऽंशहरत्वप्रतिषेधार्थम् . सहोढदत्तकक्रीतस्वयमुपागतापविद्धशौद्रानभिधाय औरसादीन् परामृष्य पुनर्वशिष्ठः %% . औरसपुत्रिकापुत्रक्षेत्रजकानीनगूढोत्पन्नापविद्धसहोढपौनर्भवदत्तकस्वयमुपागतकृतकक्रीतानभिधाय देवलः %% कात्यायनः, %% . चतुर्थासहराः स्मृता इति द्वितीयचरणे क्वचित् पाठः . वर्शिष्ठः, %% . स प्रतिगृहीतपुत्रः आभ्युदयिकेषु यज्ञादिषु यदि औरसेन प्रयुक्तं न स्यात् प्रभूतं धनमिति शेषः . अत्र नानाविधमुनिवचनानां परस्परविरोधपरिहार्थमेवं व्याख्यायते वृहस्पतिवचने औरसमात्रस्य धनभागित्वकथनमत्थेषांभरणमात्रकथनञ्च असवर्णक्षेत्रजदत्तकादिविषयं, देवलकात्यायनवचनैकवाक्यत्वात् . नारदादिवचनेषु च औरसाद्यभावे क्षेत्रजदत्तकादीनामृक्थग्रहणविधिरपि सर्वधनग्रहणविषयः . अतश्च दत्तकग्रहणानन्तरगौरनीतपत्तौ तदौरसचतुर्थांशविधिर्वशिष्ठोक्तो दत्तकविषये ज्ञेयः . तथा देवलकात्यायनवचने तृतीयांशग्रहणविधिवन्युत्कृष्टगुणदत्तकविषयो वाच्यः . %% इति मनुवचनैकवाक्यत्वात् . गुणैः जातिविद्याचारैः . %% इति ब्रह्मपुराणदर्शनात् . क्षेत्रजविषय इत्यन्ये . तथा केनापि मुनिना दत्तकस्य बन्धुदायादत्वमन्येन चादायादत्वमुक्तम् तत् गुणवदगुणवद्भेदेन समाधेयम् . पितुरिव बन्धूनां सपिण्डानामपि दायहरत्वाद्बन्धुदायादत्वं पितृमात्रदायहरत्वात् अबन्धुदायादत्वम् %% इत्यत्र पितुरेवेत्येवकारश्रवणात् . एवं दत्तकस्य धनग्रहणादौ मुनिभेदेन पूर्वापरोक्तिवैषम्यं गुणागुणविवेकेनापास्तम् . एतेनौरसस्य भ्रात्रादिधने येनैव भ्रातृत्वादिना संबन्धेनाधिकारत्वं तादृशेनैव सम्बन्धेन तादृशदत्तकस्यापि यथासम्भवमुचितांशभागित्वमवधेयम् . एव धनिनः पुत्रान्तरसत्त्वे मृतपितृकस्य दत्तकपौत्रस्यापि दत्तोचितांशभागित्वं तदसत्त्वे सर्वहरत्वमपीति . न च पौत्रस्य स्वपितृयोग्यांशभागित्वनियमात् दत्तकस्य ग्रहीतुः पितामहौरसत्वे तादृशपितृव्यतुल्यस्यैवांशस्य तद्योग्यत्वाद्दत्तकपौत्रः पितृव्यतुल्यमेवांशं लभतामिति वाच्यं पुत्रस्य दत्तकत्वे चतुर्थांशः पौत्रस्य तु तथात्वे समानांश इति वैषखात् . ततश्च स्वसमानरूपस्य पितुर्यादृशांशः शास्त्रसिद्धस्तस्यैव स्वपितृयोग्यांशतेति यथोक्तमेव साधु . एवं रोतिः प्रपौत्रेऽप्यनुसर्तव्येति . ननु क्षेत्रजदत्तकादीनां नामान्यधनाधिकारित्वेऽपि राज्येऽनधिकारः श्रूयते . यथा %% . तथा %% उच्यते . शास्त्रान्तरसद्भावे विशेषशास्त्रस्य सामान्यपरत्वमेव लाचवात् . अतएव पूर्वपूर्वाभावे परपराधिकारबोधकं हि पूर्ववाक्यं प्रागुक्तनारदादिवचनैकवाक्यतया समग्रराज्यमेव विषयोकरोति परवचनञ्च सत्यौरसे क्षेत्रजदत्तकादीनां समानांशनिषेधकम् असवर्णक्षेत्रजदत्तकादिविषयं वा . अन्यथा वाक्यभेदे गौरवम् . तत्स्वीकारेऽपि नानेन वचनेन क्षेत्रजदत्तकादीनां सत्यौरसे स्वस्वोचितांशो निषिध्यते किन्त्वोरससत्त्वे तेषामभिषेकं निषिध्यौरसस्य राज्येऽभिषेको विधीयते तथा च क्षेत्रजदत्तकादयः सामान्यशास्त्रप्राप्तमंशं लभन्त एव तत्सङ्कोचकाभावात् . न चैतदेव वचनं बाधकं भिन्नविषयत्वात् . अतएव %% इत्यनेन पूर्ववचने भागार्हत्वं स्पष्टीकृतम् . राज्यातिरिक्तस्य भाम इति न शक्यते वक्तु राज्यस्यैव तत्रोपस्थितत्वात् पौनर्भवादीनान्तु पूर्बपूर्वाभावेऽपि राज्यनियोजनाभावः पृथगभिधानसामर्थ्यादिति . एतावता प्रबन्धेनाभिहितोऽये क्षेत्रजदमकादीनामौरसेन सह विभागप्रकारः . स तु शूद्रस्य न सम्भवति तस्य तु %% इति मनुवचनेन %% इति याज्ञवल्क्यीयेन च दासोपुत्रस्याप्यौरसेन समांशाभिधानेन पितुरनन्तरं भ्रातृरहितस्य तस्यैव दोहित्रेण सह विभागदर्शनेन दण्डापूपायितः सति पितरि क्षेत्रजदत्तकादीनामौरसेन समांशः असति तु तदर्धांशः . अन्यथा यत्र च क्षेत्रजदत्तकादीनामौरसचतुर्थांशित्वं तत्र तदपेक्षया अत्यन्तविप्रकृष्टस्य दासीपुत्रस्यौरससमांशित्वमिति महद्वैषम्यं स्यात् . एवं सत्सु क्षेत्रजादिषु सत्योश्च पत्नीकन्ययोर्दौहित्राधिकारे कॢप्ताधिकारविधिबाधापत्तिः . तेन दौहित्रपर्यन्ताधिकारिशृङ्खलायां तदेकतमे सत्यपि न दासीपुत्रस्य सर्वहरत्वं किन्तु तत्समांशः . अतएव %% इत्यपि वचनं शूद्रविषय एव योजनीयम् . तथा %<शूद्रस्य तु सवर्णैव नान्या भार्योपदिश्यते . तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत्>% इत्यत्र वचने शूद्राणां भार्योत्पन्नानां सर्वेषां समांशमभिधाय पुनर्यदि पुत्रशतम् इत्यनेन पुत्रान्तराणामपि समांशता प्रतिपादिता . औरसमात्रपरत्वे पूर्वेणैतत्प्राप्त्या पुनरेतदभिधानं व्यर्थं स्यात् . द्व्यामुष्यायणदत्तकस्य तु जनकप्रतिग्रहीत्रोरुभयोरपुत्रत्वे सर्वरिकथहरत्वं सत्यौरसे गृहीतस्य तु नांशहरत्वं ग्रहणा नन्तरमौरसोत्पत्तौ तु जनकधने तदौरसार्धहरत्वं ग्रहीतुरसाधारणदत्तकस्य यादृशोऽंशः शास्त्रीयः तदर्धहरत्वञ्चेति . यदाह प्रबराध्यायः . %% . तथा नारदः %% . वीजिक्षेत्रिकपदयोर्जनकप्रतिग्रहीत्रुभयोपलक्षकत्वं प्रागेवाभिहितम् . अथान्धपङ्गुप्रभृतिपुत्राणां धनानधिकारितया तदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृहीतदत्तकपुत्रादेः पितामहधनाधिकारः . किन्तु भरणमात्रम् अन्धादिभार्याणां भरणविधानेन तद्भरणस्य दण्डापूपायितत्वात् . तथा हि, अन्धपङ्ग्वादीननधिकारिपुत्रानभिधायाह %% याज्ञश् . एवं ग्रहणानन्तरमुत्पन्नौरसेन सह दत्तकस्य विभागदर्शनात् सत्यौरसे गृहीतस्यापि नांशभागित्वमिति . तथा विधानं विना परिगृहीतस्यापि नांशभागित्वमित्याह %% . तथा मनुः %% इति . अन्यजातीयदत्तकस्यापि नांशभागित्वमित्याह %% . दत्तकमीमांसोक्तो विशेषो दिङमात्रमत्रोदाह्रियते . पुत्त्रानुमत्या पुत्त्रवतोऽप्रि पुत्त्रग्रहणेऽधिकारः %% श्रौतलिङ्गात् . %% व्यवस्थापितम् . %% इति . ataandrikàmatàda वैलक्षण्यम् . सोदरभ्यातृपुत्रस्य पुत्रीकरणे बहूनामपि मिलितानां मुगपदेवाधिकारः . तदयं निर्गलिताऽर्धः . ससाबगोत्रः सपिण्डो मुख्यः तदभावेऽसमानगोत्रः सपिण्डः . यद्यप्यसमानगोत्रः सपिण्डः समानगोत्रोऽसपिण्डश्चेत्युभावपि तुल्यकक्षौ एकैकविशेषणराहित्यादुभयोस्तथापि गोत्रप्रवर्तकपुरुषात् सापिण्ड्यप्रवर्तकपुरुषस्य सन्निहितत्वेनाभ्यर्हितत्वं तेन चासमानगोत्रोऽपि सपिण्ड एव ग्राह्यो मातामहकुलीनः सर्वथा सपिण्डाभावेऽसपिण्डस्तत्रापि समानोदकः आ चतुर्दशात्समानगोत्रः प्रत्यासन्नः . तस्याभावे असमानोदकः सगोत्र ऐकविंशात् . तस्याप्यभावे असमानगोत्रोऽसपिण्डश्चेति तदाह शाकलः %% इति . सगोत्र इत्यनेन सोदकसगोत्रौ गृह्येते . अत्र च पूर्वपूर्वस्य प्रत्यासत्त्यतिशयेन निर्देश इति तदेवाह वशिष्ठोऽपि %% इति . अस्यार्थः अदूरश्चासौ बान्धवश्चेत्यदूरबान्धवः सन्निहितः सपिण्ड इत्यर्थः . सान्निध्यञ्च द्विघा सगोत्रतया स्वल्पपुरुषान्तरेण च भवति . तत्र सगोत्रः स्वल्पपुरुषान्तरः सपिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डः . तदभावे असमानगोत्रः सपिण्डस्तस्याप्यभावे वन्धुसन्निकृष्टः सपिण्डः बन्धूनां सपिण्डानां सन्निकृष्टः सपिण्डः स्वस्यासपिण्डः सोदक इत्यर्थः पर्यवस्यति . तत्रापि सन्निकर्षो द्विविधः सगोत्रतया स्वल्पपुरुषान्तरेण च . स्वस्यासपिण्डोऽपि स्वसमानगोत्रः स्वल्पपुरुषान्तरः सपिण्डानां सपिण्डो मुख्यस्तदभावे बहुपुरुषान्तरोऽपि सगोत्रः सपिण्डसपिण्डः सोदक इति यावत् . सपिण्डसोदकासम्भवे समानगोत्र ऐकविंशात् ग्राह्यः . तदभावेऽसमानगोत्रोऽसपिण्डोऽपि ग्राह्यः . %% शौनकीयात् %% इति वशिष्ठलिङाच्च . %% . सगोत्रसपिण्डेषु भ्रातृपुत्र एव पुत्त्रीकार्य इत्युक्तं यथा तत्र सोदरभ्रातृपुत्र एव पुत्त्रीकार्य इत्याह मनुः . %% इति . अत भ्रातृणां प्रतिग्रहीतृत्वप्रतिपादनात् ग्राह्यत्वाभावोऽयमत्वते . एकजातानामित्यनेनैकेन पित्रा एकस्यां मातरि जातानामेव ग्रहीतृत्वं न भिन्नोदराणां भिन्नपितृकाणां वेति गम्यते . भ्रातृणामिति पुंस्त्वनिर्देशात् पदद्वयोपादानसामर्थ्याच्च सोदराणां भ्रातृभगिनीनामपि परस्परपुत्रग्रहीतृत्वाभावोऽवगम्यते . तदाह वृद्धगौतमः %% भागिनेयपदं म्रातृपुत्त्रस्याप्युपलक्षणम् तेन भगिन्या भ्रातृपुत्त्रो न ग्राह्य इत्यर्थः सिद्ध्यति . एकपुत्त्रेण पुत्त्रदानस्य निषेधेन pratigrahã'pi निषिद्धः यथोक्तं तत्रैव . एक एव पुत्त्रो यस्येति एकपुत्त्रः तेन तत्पुत्त्रदानं न कार्यम् %% वशिष्ठशरणात् . अत्र स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वापादनस्य दानपदार्थत्वात् परस्वत्वापादनस्य च परप्रतिग्रहं विनानुपत्तेस्तमप्याक्षिपति तेन pratigrahaniùedhã'pi अनेनैव सिद्ध्यति . अतएव वशिष्ठः %% उक्त्वा तत्र हेतुमाह %% सन्तानार्थत्वाभिधानेनैकस्य दाने सन्तानविच्छित्तिप्रत्यवायो बोधितः . स च दातृप्रतिग्रहीत्रोरुभयोरपि उभयशेषत्वात् . मातापित्रोर्मध्ये पितुर्निरपेक्षतथा स्त्रियास्तु भर्त्रनुज्ञापेक्षतया मुख्यगौणाधिकारौ तत्राक्तौ यथा बहुपुत्रेणेति पुंस्त्वश्रवणात् स्त्रियाः पुत्त्रदानप्रतिषेधः . %% नैरपेक्ष्यश्रवणात् भर्त्रनुज्ञाने तस्या अप्यविकारः . वथा च वशिष्ठः %% इति . यत्तु %% इति यच्च %% मातुः पितृसमकक्षतयाभिधानं तदपि भर्त्रनुज्ञानविषयमेव . न चैवं विधवाया आपद्यपि पुत्रदानं न स्यात् भर्त्रनुज्ञानासम्भवात् परिग्रहवदिति वाच्यम् . मानवोयलिङ्गदर्शनेन तथाकल्पनात् नैरपेक्ष्यकत्वश्रवणाच्च स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दाकाधिकारः . %% . %% मातृनिरपेक्षैकपितृनिर्देशात् वीजस्य प्राधान्यात् %% इति वौधायनीयहेतुदर्शनाच्च . भारतेऽपि %% इति . श्रुतिरपि %<आत्मा वै जायते पुत्र>% इति . मानवे दद्यातामित्युभयकर्तृकताश्रवणाच्चोभयाधिकारो मुख्यः . अतएव वशिष्ठः %<शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः>% इति . बौधायनोऽपि %% इति . अतएव %% मनृना मातुर्भर्त्रनुज्ञानसापेक्षत्वात् जघन्यत्वं स्त्र्यनुज्ञाननैरपेक्ष्यात् पितुर्मध्यमत्वं जनकतासाम्यात् उभयोर्मुख्यत्वमभिप्रेत्य पूर्वपूर्वास्वरसादुत्तरोत्तरमभिहितम् . न चेदमेकमेव वाक्यं द्विवचनान्तैकक्रियाश्रवणादिति वाच्यम् मध्ये विकल्पासङ्गतेः तस्मात् कल्पत्रयमेव . अतएव योगीश्वरः %% इति प्रत्येकमेकवचनान्तमेव क्रियापदमुदाजहार . तत्रापि निमित्तमाह प्रयत्नत इति . प्रकृष्टो यत्नो यस्मिन् कालेऽसौ प्रयत्न आपत्कालस्तेन चापत्काल एव पुत्त्रदानं नान्यथेत्यर्थः . पञ्चवर्षातीतस्यनग्राह्यता तत्रोक्ता यथा कालिकापुश् %% . अन्यवीजसमुद्भवा अपि दत्ताद्यास्तनया निजगोत्रेण प्रतिग्रहीत्रा स्वगोत्रेण सम्यक् स्वसूत्रोक्तविधिना जातकर्मादिभिः संस्कृताश्चेत् तदैव प्रतिग्रहीतुः पुत्रतां प्राप्नुवन्ति नान्यथेत्यर्थः . तदाह वशिष्ठः %% दत्ताद्या इत्यादिपदेन कृत्रिमादीनां ग्रहणम् . औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च . गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे . कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा . स्वयन्दत्तश्च दासश्च षडिमे पुत्रपांशुलाः . अभावे पूर्वपूर्वेषां परान् समभिषेचयेत् . पौनर्भर्व स्वयन्दत्तं दासं राज्ये न योजयेदिति पूर्वोपक्रमात् योऽयं पौनर्भवादीनां राज्यनियोजनाभावः स ओरसव्यतिरिक्ताभाव एव अभावे पूर्वपूर्वधामित्यस्येवानेनापवादात् सत्यौरसे तु राज्याभावस्य %% प्रागेवाभिधानात् . सत्यौरसे क्षेत्रजादीन् राज्ये नैवाभिषेचयेत् पितॄणां नित्यं श्राद्धादि च नैव साधयेत् न कारयेदित्यर्थः . गोत्रेणेति यद्यपि जातकर्मादीनां साक्षाद्गोत्रस्य करणता न श्रूयते तथापि तदङ्गभूते वृद्धिश्राद्धे तत्सम्बन्धावश्यम्भावात् प्रधानेऽपि तत्सम्बन्ध इति . चूडादिषु साक्षादेव तत्सम्बन्धः . %<शिखा अपि च कर्तव्याः कुमारस्यार्षसङ्ख्ययेति>% स्मरणात् . संस्कारैः पुत्रत्वमित्युक्तम् तानेवान्वयव्यतिरेकाभ्यामाह पितुर्गोत्रेणेति . यः पुत्र आचूडान्तं चूडान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण सस्कृतः सोऽन्यतोऽन्यस्य पुत्रतां न याति . अयमत्राभिसन्धिः . कृतचूडस्य परिग्रहीतुः पुत्रताभावप्रतिपादनम् असाधारणपुत्रतां विषयीकरोतीत्यवश्यं वाच्यम् . अन्यथा गृहीत्वा पञ्चवर्षीयमिनेन कृतचूडस्यापि परिग्रहीतृपुतृताप्रतिपादनविरोधात् . गृहीत्वेत्यस्य च कृतचूडविषयत्वावश्यम्भावः स्पष्टमिष्यते ततश्च चूडान्तसंस्कृतस्य परिग्रहे द्व्यामुष्यायणता भवति गीत्रद्वयेन संस्कृतत्वात् तस्य च फलं गोत्रद्वयसम्बन्ध इत्यग्रे वक्ष्यते . अनेन जातकर्मादीनां चूडान्तानां संस्काराणां पुत्रताहेतुत्वमुक्तम् . आचूडमिति वक्तव्ये यदन्तग्रहणं तदकृतार्षसमसङ्ख्य शिखस्य पुत्त्रीकरणाभ्यनुज्ञानार्थं प्रधाननिष्पत्त्या पुत्त्रतार्हत्वात् चूल्लाद्या इति वक्ष्यमाणत्वाच्च . अकृतजातकर्माद्यसम्भवे कथमित्यत आह चूडाद्या यदीति . यदि चूडाद्याः संस्कारा निजगोत्रेण प्रतिग्रहीत्रगोत्रेण कृता वैशब्दोऽवधारणे तदैव दत्ताद्यास्तनयाः स्युरन्वथा ते दासा उच्यन्ते इति . चूडा आद्या येषां ते तथेति न तु चूडाया आद्या इति पूर्वेण पौनरुक्त्यापातात् . अनेन जातकर्माद्यन्नप्राशनान्तानां जनकगोत्रेणानुष्ठानेऽपि न विरोधः . तथा च अकृतजातकर्मादिर्मुख्यः अकृतचूडोऽनुकल्प इति सिद्ध्यति . दत्ताद्या इत्यादिपदेन कृत्रिमादिग्रहणमित्युक्तमेव तेषामपि संस्कारैरेव पुत्त्रत्वं न परिग्रहमात्रेण अन्यथा दास उच्यत इति विपक्षबाधकात् . अन्यथा चुडाद्यकरणे कृतचूडादिपरिग्रहे वा दासता भवति न तु पुत्त्रत्वमित्यर्थः अस्य पुत्त्रत्वस्य यूपत्वादिवत् संस्कारजन्यत्वात् . असंस्कृतः पुत्त्रीकार्य इति स्थितम् तत्रावध्यपेक्षायामाह ऊर्धमिति . असंस्कृतोऽपि पञ्चमादूर्ध्वं न ग्राह्यः कालाभावेन पुत्त्रत्वानुपपत्तेः . अनेन पञ्चैव वर्षाणि पुत्त्रपरिग्रहकाला इत्युक्तं भवति तद्व्यतिरेकेणाभिधानन्तु पञ्चमानन्तरं गौणोऽपि काली नास्तीति प्रतिपादनाय . अन्यथा %% इति न्यायेन पञ्चमानन्तरस्य गौणकालत्वापत्तिः . ततश्च जननमारभ्यातृतीयवर्षं, तत्रापि तृतीयवर्षस्य मुख्यकालता ऊर्ध्वन्तु पञ्चमाद्वर्षादित्युपसंहारे वर्षश्रवणाच्च अत्रापि चूडाशब्दस्य तृतीयवर्षपरतैवाभिप्रेतेति गम्गते . अन्यथा उपनीतिसहभावपक्षे अष्टमवर्षस्याकृतचूडस्य परिग्रहापत्तिः . नचेष्टापत्तिः %<ऊर्ध्वन्तु पञ्चमाद्वर्षादित्यनेन विरोधात्>% . तस्मादाचूडान्तमित्यत्र चूडाशब्दस्तृतीयवर्षपर एव युक्तः तृतीयानन्तरमापञ्चमं गौणः ऊर्ध्वन्तु गौणोऽपि नेति स्थितम् . %% . दाराः पुत्त्राश्च इत्यनिच्छूनां दानादिनिषेधः सोऽपि पञ्चवार्षिकस्यैव नाधिकस्येति व्याख्ययम् . यच्च %% वाक्ये गुणदोषविचक्षणमिति पाठमभिग्रेत्य विचक्षणं न तु बालमिति सर्वज्ञेन व्याख्यातम् तदपि पञ्चवार्षिकमेव . विचक्षणं चातुर्यविशेषेण न तु बालम् %% इति लक्षणविशिष्टं न कुर्यादित्यर्थ इति व्याख्येयम् . तर्ह्यसंस्कृताभावे कथमित आह ग्रहीत्वेति . पञ्चवर्षीयं चूडान्तसंस्कारसंस्कृतमित्यर्थः . ननु कथं तस्य ग्रहणं दासताभिधानादित्यत आह पुत्त्रेष्टिमिति . अयमत्राभिसन्धिः %% वाक्ये प्रजाफलकत्वामष्टेः श्रूयते तत् यत्रानुत्पन्ना प्रजा तत्र तदुत्पत्तिरेव भाव्या यत्र तूतान्ना परिगृह्यते तत्रोत्पत्तेरभावात्तत्याः प्रजात्वमेव भाव्यमिति कल्प्यते प्रकृतविध्यन्यथानुपपत्तेः . तच्च दासत्वापनीदनमृते न सम्भवतीति तदपनोदोऽप्यवश्यमभ्युपेयः . अन्यथा प्रजात्वमात्रसम्पा कत्वे पुत्रपरिग्रहमात्रे स्यात् . यदि च संस्कारैरेव तत्र पुत्रत्वोत्पत्तेर्न तदपेक्षेति तर्हि प्रकृतेऽपि तुल्यं प्रथमपदेनात्र तत्सूचनात् . %% इत्यन्तेऽभिधानाच्च . तस्मात् पुत्रेष्ट्या पूर्वसंस्कारप्रयुक्तदासत्वापनोदपूर्वकप्रजात्वसम्पादनात् संस्कृतोऽपि परिग्राह्य इति स्थितम् . यद्येवं तर्हि संस्कृतमित्येव वाच्यम् किं पञ्चवर्षीयपदोपादानेनेति चेन्मैवम् पञ्चवर्षीयस्यैवेति नियमार्थत्वात् नियमश्चाक्षरग्रहणपूर्वकब्रह्मवर्चसफलकोपनयनप्राप्त्यर्थः . नचायन्नियमः पूर्ववाक्येनैब सिद्ध इति वाच्यम् तस्याकृतसंस्कारावधिसमर्पकत्वेन प्रकृतत्वाभावे परिगृहीतत्वात् . प्रथममिति संस्कारेभ्यः प्रागित्यर्थः . ननु परिग्रहहोमादेव प्रागिति कुतो नष्यते, गृहीत्वेति साङ्गाया ग्रहणभावनायाः क्त्वाप्रत्ययेन पूर्वकालतावगमात् . पुत्रेष्ट्या पूर्वसंस्कारापनोदेन संस्कारान्तरावश्यापेक्षणाच्चेति . पुत्त्रच्छायावहमित्यस्यार्थस्तत्रैवोक्तो यथा पुत्रच्छाया पुत्रसादृश्यं तच्च नियोगादिना स्वयमुत्पादनयोग्यत्वम् यथा भ्रातृसपिण्डसगोत्रादिपुत्रस्य, नंचासम्बन्धिनि नियोगासम्भवः %% स्मरणेन निमन्त्रणसम्भवात् . ततश्च भ्रातृपितृव्यमातुलदौहित्रभागिनेयादीनां निरासः पुत्रसादृश्याभावात् . एतदेवाभिप्रेत्योक्तमग्रे तेनैव %% . अत्रापि भागिनेयपदं पुत्त्रासदृशानां सर्बेषामुपलक्षणं विरुद्धसम्बन्धस्य समानत्वात् . विरुद्धसम्बन्धश्च नियोगादिना स्वयमुत्पादनायोग्यत्वम् . यथा विरुद्धसम्बन्धो विवाहगृह्यपरिशिष्टे च वर्जितः . %% . अस्यार्थः यत्र दम्पत्योर्बधूवरयोः पितृमातृसाम्यं बध्वा वरः पितृस्थानीयो भवति वरस्य वा बधूर्मातृस्थानीया भवति तादृशो विवाहो विरुद्धसम्बन्धः तत्र यथाक्रममुदाहरणद्वयं भार्यास्वसुर्दुहिता श्यालिकापुत्त्री पितृव्यपत्नीस्वसा पितृव्यपत्न्या भनिनी चेति . तथा प्रकृते विरुद्धसम्बन्धः पुत्त्रो बर्त्जनीय इति यतो रतियोगः सम्भवति तादृशः कार्य इति यावत् . परिग्रहविध्यभावे विशेषमाह मनुः . %% . परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्यं न धनदानमित्यर्थः किन्तु तत्र पत्न्यादय एव धनभाजः विधिं विना तस्य पुत्त्रत्वानुत्पादात् . अतएव वृद्धगौतमः %% इति विधिनैव गोत्रतां यान्तीति नियमः दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् यथोक्तं %% . अब्ग्रहणं सकलदानविधेरुपलक्षणं तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति . मेधातिथिरपि दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमाह %% . तस्मात् दत्तकादिषु संस्कारनिमित्तमेव पुत्त्रत्वमिति सिद्धम् . दानप्रतिग्रहहोमाद्यन्यतमाभावे तु पुत्त्रत्वाभाव एवेति . दत्तकस्य जनकग्रहीत्रोर्मध्ये सापिण्ड्यमस्ति न वेति संशनिर्णयाय सापिण्ड्यविशेषस्य तयोरभावस्तत्र प्रतिपादितः %% . दत्तक्रीतादिपुत्त्राणां वीजवप्तुर्जनकस्य सपिण्डतास्त्येव दानादिनापि सा न निवर्तते तस्या अवयवान्वयरूपतया यावच्छरीरं दुरपनेयत्वात् अनेनावयवान्वय एव सापिण्ड्यं न पिण्डान्वय इत्युक्तं भवति पिण्डान्वयस्य %% अपगमावगमात् . सा च सपिण्डता कियतीत्यपेक्षायामाह पञ्चमी सप्तमीति . पञ्चानां पूरणी पञ्चमी पञ्चपुरुषव्याप्तेत्यर्थः एवं सप्तमी . गोतमोऽपि %<ऊर्ध्वं सप्तमात् पितृवन्धुभ्यः वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति>% . अत्र वीजिग्रहणं दत्तकाद्युत्पादकानां सर्वेषामपि संग्रहार्थं न केवलं क्षेत्रजोत्पादकस्यैव %% मनुस्मरणात् . तस्य ते पुत्त्रा इति पुत्त्रत्वप्रतिपादनं सापिण्ड्यप्रतिपादनार्थं न तु पुत्त्रत्वोत्पादनार्थं %% इत्यादिप्रतिग्रहीतृपुत्त्रत्वप्रतिपादनविरोधात् नेतरस्य प्रतिग्रहीतुरित्यर्थः . नन्वेवं कन्यावदुभयत्रापि सापिण्ड्यमास्तां प्रतिग्रहेण गोत्रवत् सापिण्ड्यस्याप्युत्पत्तेरिति चेन्मैवम् %% इति वृद्धगोतमस्मरणविरोधात् . ये दत्तादयः सुताः सगोत्रेषु सगोत्रमध्ये कृतास्ते विधिना गोत्रतां सन्ततित्वं यान्ति परन्तु तैः सह विधिना सापिण्ड्यं न विधीयते नोत्पद्यत इत्यर्थः . सगोत्रेष्वपि सापिण्ड्यनुत्पत्तौ परगोत्रे सुतरां सापि ण्ड्यानुत्पत्तिरुक्ता . युक्तञ्चैतत् पित्रारब्धत्वेन भर्त्रा सहैकशरीरारब्धकत्वेन च यथा उभयत्रापि सापिण्ड्यं सिद्ध्यति न तथा दत्तके पित्रारब्धत्वेऽपि प्रतिग्रहीत्रा सहैकशरीरारम्भकत्वाभावात् . तत्र चायमर्थः धर्मार्थं स्वस्यालोकतापरिहारकधर्मसम्पत्त्यर्थं तत्तद्गोत्रेण जनकापेक्षया भिन्नगोत्रेणापि परिग्रहीत्रा पुत्रवत् पुत्त्रप्रतिनिधितया परिगृह्य ये पुत्रा वर्धिताः तेषु केवलं परिग्रहीत्रंशपिण्डविभागित्वमेव न सापिण्ड्यमिति तस्मात् अत्र दत्तके नापरिग्रहीतृसापिण्ड्यं किन्तु जनककुल एव साप्तपौरुषिकं सापिण्ड्यमिति सिद्धम् . नन्वेवं दत्तकस्य प्रतिग्रहीतृकुले सापिण्ड्याभावे कथं विवाहो न स्यादिति चेत् सत्यम् . सगोत्रत्वादिति व्रूमः . तर्हि तद्भगिन्यादिसन्ततौ विवाहोऽस्तु सगोत्रत्वसपिण्डत्वयोरभावात् न चात्र निषेधकं वचनमुपलभामहे प्रत्युत %% इत्याद्यनुकूलमेव वचनमस्ति . न चेष्टापत्तिः अविच्छिन्नाविगीतसकलदेशीयशिष्टाचारविरोधात् तस्मात् किं तत्राविवाहनिमित्तमिति . अत्र कैश्चिदुच्यते %% इति मनुवाक्ये स्वस्यासपिण्डेति वक्तव्ये यत् पितुरसपिण्डावचनं तद्दत्तकस्य प्रतिग्रहीतृसपिण्डाया विवाहो मा प्रसाङ्क्षीदित्येवमर्थम् अन्यथा पितृद्वारके सापिण्ड्ये मूलपुरुषादष्टमस्य वरस्य, मातृद्वारके सापिण्ड्ये मूलपुरुषात् षष्ठ्याः कन्याया विवाहो न स्यात् पितुः सपिण्डत्वेन असपिण्डताऽभावात् न चष्टापत्तिः %% इत्यादिसकलस्मृतिनिबन्धशिष्टाचारविरोधात् . न चेदं दूषणं दत्तकेऽपि समानम् अष्टमस्य तस्य षष्ठ्याः कन्यायाः पितुः सषिण्डत्वेन अविवाह्यत्वप्रसङ्गादिति वाच्यम् %% इति वक्ष्यमाणवाक्येन सप्तमस्य दत्तकपितुर्मूलपुरुषासपिण्डत्वेन षष्ठ्याः कन्यायास्तदसापिण्ड्येन षष्ट्याः सप्तमस्य च पितुः सपिण्डत्वाभावादित्युक्तमेव . तस्मात् दत्तकसापिण्ड्यनिर्णायकमिदमेव वचनमिति कानुपपत्तिः 7 . तदतिभ्रान्तप्रलपितं विकल्पासहत्वात् तथा हि किमिदं दत्तकस्यैव सापिण्ड्यनिर्णायकम् उत दत्तकौरसयोरुभयोरिति . नाद्यः द्वेधा हि अस्य वचनस्य दत्तकविषयता सम्भवेत् दत्तकप्रक्रमाद्वा दत्तकमापिण्ड्यनिर्णायकविशेषवचनैकवाक्यत्वाद्वा न चेहोभयमप्यस्ति अनुपलम्भात् . किञ्चास्य दत्तकपरत्वे अत्रत्यं पितुपदं गौण्यां प्रतिग्रहीतृपितृपरं स्यात् तच्च अनिष्टम् %% इति न्यायविरोधात् . नाप्यन्त्यः पितृपदे युगपद्वृत्तिद्वयविरोधात् . न च गङ्गायां मीनघाषावित्यत्रेव वृत्त्यन्तरतात्पर्यग्राहकं प्रमाणमस्ति . तस्मात् औरसबिषयमेवेदं वचनं गर्भाधानादिप्रक्रमात् %% वचनान्तरैकवाक्यत्वाच्च . न चास्यौरसपरत्वे कूटस्थात् अष्टमस्य वरस्य षष्ठीकन्यायाश्च अनुद्बाह्यत्वप्रसङ्गः पितुरसपिण्डत्वाभावादित्युक्तमेव दूषणमिति वाच्यम् तस्य पितुरिति पञ्चम्यां षष्ठीभ्रमनिबन्धनत्वेन अदूषणत्वात् . अतएव योगीश्वरेण %% इत्यत्र पञ्चमीत्वनिर्णायकस्तसिल्प्रयोग आदत्तः . तस्यापि सार्वविभक्तिकत्वशङ्कायाम् %<ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो वीजिनश्च मातृबन्धुभ्यः पञ्चमादिति>% गौतमवाक्ये पञ्चम्या निर्णय इति न किञ्चित् समाधानमिति समाधानान्तरं वक्तव्यम् . तत्रापरे आहुः %% इत्यत्र वाक्ये क्षेत्रजादीनां पुत्रप्रतिनिधित्वाभिधानात् %% न्यायेन सकलौरसधर्मप्राप्त्या प्रतिग्रहीत्रादिपितृमपिण्डावर्जनं सेत्स्यतीति . तन्न %% इत्यनेन निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेनाप्राप्त्या तद्वर्जनासम्भवात् . एतेन पुत्रनाम्ना औरसधर्मातिदेशात् प्रतिग्रहीत्रादिपितसपिण्डावर्जनसिद्धिरित्यपास्तम् %% वत् निषिद्धस्य सापिण्ड्यस्य अतिदेशासम्भवेन वर्जनासम्भवात् तस्मात् अनन्यगत्या वाचनिकमेव प्रतिग्रहीतृकुले सापिण्ड्यम् अभ्युपगन्तव्य पति . चेदुच्यते . द्विविधं हि सापिण्ड्यम् अवयवान्वयेन पिण्डान्वयेन चेति तत्रावयवान्वयसापिण्ड्यस्य दत्तके प्रत्यक्षवाधितत्वेन हेमाद्रिः पिण्डान्वयमेवोपादाय दत्तकादीनां प्रतिग्रहीतृकुले त्रिपुरुषमेव सापिण्ड्यं व्यवातिष्ठिपत् . दत्तकानामेषा पिण्डान्वयरूपा अशौचाविवाह्यत्वादिपयोजिका त्रैपौरुष्येव सपिण्डता, न %% मात्स्याभिहिता साप्तपौरुषी तस्याः सामान्यरूपतया विशेषेणापवादात् . एतदेवाभिप्रेत्योक्तं संग्रहकारेण %% . यदिदमुभयत्र त्रिपुरुषसापिण्ड्याभिधानं तत् द्व्यामुष्यायणाभिप्रायेण तस्य त्रिकद्वयेन सह सपिण्डीकरणाभिधानात् शुद्धदत्तकस्य तु प्रतिग्रहीवृकुले त्रिपुरुषं पिण्डान्वयरूपं सापिण्ड्यं जनककुले साप्तपौरुषमवयवान्वयरूपमेवेति . तद्वत् सपिण्डतावंत् गोत्रमपि वीजवप्तुर्जनकस्य न केयलं जनकस्य अपि तु तत्पालकस्य च दत्तकादेर्यः मालकस्तस्य च गोत्रं दत्तकादीनां भवतीति . अनेन सपिण्डतावैलक्षण्यं गोत्रेऽभिहित यथा सपिण्डता जनकम्यैव न तथा गोत्रं किन्तु उभयोरपि तदिति . न चेदमपि दत्तकमात्रे किन्तु द्व्यामुष्यायणे दत्तकविशेषे . तथा हि द्विविधा दत्तकादयो नित्यवद्द्व्यामुष्यायणा अनित्यवद्द्वामुष्यायणाश्चेति . तत्र नित्यवदद्व्यामुष्यायण नाम ये जनकप्रतिग्रहीतृभ्यामावथोरयं पुत इति संप्रतिपन्नाः . अनित्यवद्द्व्यामुष्यायणास्तु ये च्डान्तैःसंस्कारेर्जनकेन संस्कृताः उपनयादिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वात् द्व्यामुषकायणत्वं परन्त्रनित्यं जातमात्रस्यैव परिग्रहे गोत्रद्वयेन संस्काराभावात् तस्य प्रतिग्रहीत्रगीतमेव . तदिदं सर्वमभिप्रेत्याह सत्याषाढः %% सूत्रेण नित्यद्व्यमुष्यायणानां गोत्रद्वयप्रवरसम्बन्धमुक्त्वा तमेवानित्येष्वप्यतिविशति %% सूत्रेण . न्याख्यातञ्चैतत् शवरस्वामिभिः द्व्यामुष्यायणप्रसङ्गेनानित्यानाह दत्तकेति . तावदेव नोत्तरसन्ततौ प्रथमेनैव संस्काराः परिग्रहीत्रा चेत् तदा उत्तरस्य पूर्वत्वात्तेनैव उत्तरत्र . तथा पितृव्येण भ्रातृव्येण चैकार्षेण ये जातास्ते परिग्रहीतुरेवेति . अस्य भाष्यस्यायमर्थः यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वयसम्बन्धो नोत्तरसन्ततेः जनकगोत्रसम्बन्धे किं कारणमित्यत आह प्रथमेनेति प्रथमो जनकस्तेनैव संस्कृतत्वात् . संस्काराश्च चौडान्ताः . %% इति कालिकापुराणात् . व्याख्यातञ्चैतत् प्रागेव अन्यस्यासाधारणीं पुत्त्रतां न याति किन्तु द्व्यामुष्यायणो भवतीति . प्रथमेनासंस्कारे कथमित्येत आह परिग्रहीत्रा चेदिति . परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणे चौडादिसंस्कारकरणेऽपि वा उत्तरस्य परिग्रहीतुरेव गोत्रम् तत्र हेतुः पूर्वत्वात् संस्कारकरणे प्रथमत्वात् . द्व्यामुष्यायणसन्ततौ दत्तकसन्ततौ चापेक्षितं गोतृमाह तेनैर्वति . परिग्रहीत्रगोत्रेणैव उत्तरसन्ततेर्गोत्रमुभयत्रापि . सगोत्रपरिग्रहमाह तथेति . जनकपरिग्रहीत्रोरेकगोतत्वेऽपि परिग्रहीत्रैव व्यपदेशः परिग्रहसंस्कारकरणादिति . यत्तु गोत्ररिक्थे जनयितुर्न भजेद्दत्त्रिमः सुत इति तत्परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणपक्षे वेदितव्यम् . ये तु नित्यवद्द्व्यामुष्यायणादत्तकादयस्ते षां गोत्रद्वयम् . %% पारिजातधृतस्मरणात् . गोत्रद्वये जनकगोत्रे परिग्रहीतृगोत्रे च . दत्तकादीनाञ्च द्व्यामुष्यायणत्वे इदं वचनं %% सत्याषाढवचनं च प्रमाणम् . प्रवरमञ्जर्यामप्यनेनैवाभिप्रायेणोक्तं %% एतावता द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमिति . शाखायां विशेषस्तत्रोक्तो यथा शाखापि प्रतिग्रहीतुरेवेत्याह वशिष्ठः %% . स्वस्य प्रतिग्रहीतुः शाखा यस्मिन् कर्मणि तत् स्वशाखं कर्म तद्भजतीति स्वशाखभागिति प्रतिग्रहीतृशाखीयमेश् कर्म तेन कर्तव्यमित्यर्थः . दत्तकादीनां मातामहा अपि प्रतिग्रहीत्री या माता तत्पितर एव पितृन्यायस्य मातामहेष्वपि समानत्वात् दत्तकमीमांसाकृत् . श्राद्धीयद्रव्यग्रहणनिषेधे विशेषस्तत्रोक्तो यथा एवं प्रतिग्रहीतृकुलश्राद्धीयद्रव्यं दत्तकाय प्रतिग्रहीतृजनककुलश्राद्धीयद्रव्यञ्च द्व्यामुष्यायणाय न दातव्यं %% हेमाद्रिपारिजातधृतवचनात् . श्राद्धीयं श्राद्धे दत्तद्रव्यम् . दत्तदुहिताऽपि ग्रहीतुं शक्यते यथोक्तं तत्रैव औरसपुत्त्रस्येव औरसपुत्त्र्या अप्यपचारे क्षेत्रजाद्याः पुत्र्यः प्रतिनिधयो भवन्ति . %% न्यायात् . मुख्यत्वञ्चास्या दानादिविधौ साधनत्वेन साधनत्वञ्च ऋतुगमनविधिना साधिताया द्रव्यार्जनविधिना अर्जितस्य व्रीह्यादेः क्रतुसाधनत्ववत् . तथा हि रात्रिसत्रन्यायेन %<ऋत्वियात् प्रजां विन्दामहे ऋत्वयात् प्रजां विन्दते>% इत्याद्यर्थवादोन्नीते %<ऋतावुपेयात् तस्मिन् संविशेत्>% इत्यादौ नित्ये ऋतुगमनविधौ स्त्रीपुंससाधारण्याः श्रुतिसिद्धायाः प्रजाया एव भाव्यत्वमवगम्यते . प्रजनयतीति प्रजेतिव्युत्पत्त्या प्रजननशक्तिमतः स्त्रीपुंसयोरेव प्रजाशब्दवाच्यत्वात् न नपुंसकस्य, तस्य शुक्रशोणितसाम्यजन्यत्वेन नान्तरीयकत्वात् . अतएव %% इति तादृश्या एव सन्ततेरनुत्पादे अधःपातः स्मर्यते . संतनीत्यन्वयमिति सन्ततिः प्रजापर्याय एव . %% इति कोषात् . एवम् %% इत्यत्र अपत्यशब्दो व्याख्यातः %% यास्कस्मरणात् . %<आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियान्त्वमी . आहुर्दुहितरं सर्वेऽपत्य तीकं तयोः समे>% इति कोषाच्च . यद्यत्र %% यास्कीक्त्या पुंपदं बहुज्ञपरं तदा पुंसतेर्वेति तदुक्त्यैव प्रसवकर्तृमिथुनपरमेव व्याख्यायताम् . अतएव यास्कः %% इति तदेतादृक, श्लोकाभ्यामप्युक्तम् . %% . %% इत्यत्र पुत्रपदं मिथुनपरं दर्शितवान् . नचात्र मिथुनपदं पुत्रस्नुषापरमिति वाच्यम् . अङ्गादङ्गात् सम्भवसि इत्यस्यासङ्गतेः . %% इत्येकीयमते दुहितृनिराकारणासङ्गतेश्च . यच्च नापुत्रस्य लोकोऽस्तीत्यादौ पुत्रपदं तदप्युभयपरमेव . %% पाणिनिना पुत्रदुहितृपदयोरेकशेषस्मरणात् . एतेन %% इत्यादावपि पुत्रपदं व्याख्यातम् . तत्साधनञ्च पुत्रिकाकरणलिङ्गमग्रे वक्ष्यते . अतएवोक्तस %% इति . %% च . यदि च अदृष्टवैकल्येन कन्यानुत्पादः तदा कृष्णप्रतिपच्छाद्धादिना तत्सम्पादनं कार्यं कृष्णचतुर्थीश्राद्धादिना पुत्रादृष्टस्येव . यत्तु गमनकरणिकायामेव भावनायाम् %% पुत्रस्यैव भाव्यत्वं प्रतीयते तत्प्रजापदोपात्तयोः स्त्रीपुसयोर्मध्ये पुत्रस्य तद्वाक्यविहितगुणफलतया अवधृत्यानुवादः पुत्रार्थिप्रवृत्त्यर्थः . गुणाश्च युग्मनिशाशुक्राधिक्यस्त्रीक्षामतेन्दुसौस्थ्यपुंसवनापूपादयो योगिमन्वादिभिरेव एवमित्यादिना स्पष्टीकृताः . आश्वलायनेनापि पाणिग्रहणे पुत्रपुत्र्योर्गुणफलत्वं प्रकटितम् . %% . एतेन %% इत्यपि व्याख्यातम् . तस्मात् पुत्रस्येव श्राद्धकर्तृत्वेन परलोकसाधनतया च पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेन सिद्धे मुख्यत्वे तदपचारे प्रतिनिधिर्युक्त एव . %% इति निरुक्त्या दुहितुर्दौहित्रद्वारापि पित्रुपकारकत्वं दर्शयति यास्कः मनुरपि %% . महाभारते गान्धार्युक्तिश्च %% . अन्यत्रापि %% . दौहित्रैरष्टकादिभिः कानीनैर्मागधीपुत्रैः . एवञ्चौरसदुहित्रभावे दौहित्रकृतलोकप्राप्त्यर्थं क्षेत्रजादिदुहितॄणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव . न च व्रीहिप्रतिनिधित्व इव वचनमस्ति . यद्येवं तर्हि भर्त्रपचारे देवरस्येव भार्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात् श्वशुरशरीरावयवान्वयेन सौसादृश्यादिति चेन्मैवम् नहि श्वशुरशरीरावयवान्वयेन भार्योपादानं किन्तु तस्याः संस्कृतस्त्रीत्वेन, न च तत् श्यालिकायामस्ति . यत्र च कनिष्ठादौ तदस्ति तत्र भवत्येव तस्याः ज्येष्ठाप्रतिनिधित्वम् . यथाह व्यतिरेकमुखेन योगीश्वरः . %% . तस्मात् सिद्धमासां न्यायत एव प्रतिनिधित्वम् . दुहितृप्रतिनिधौ पुराणेषु लिङ्गदर्शनानि उपलभ्यन्ते . तत्र दत्तकाया रामायणे बालकण्डे दशरथं प्रति सुमन्त्रस्य सनत्कुमारोक्तभविष्यानुवादो लिङ्गम् . %% इत्यादि . तत्रैव ऋष्यशृङ्गं प्रति लोमपादवाक्यम् . %% इत्यादि . अत्र दीयतां दास्यते प्रतिगृह्य दत्ताशब्दैर्दानविधिः स्पष्ट एव . तथा पुत्र इत्युपक्रम्य पुत्रार्थ इत्युपसंहारात् औरसपुत्रीवत् दत्तपुत्र्यपि पुत्रप्रतिनिधिर्भवतीति गम्यते . एवं कृत्रिमादिपुत्रीकरणमपि शकुन्तलादीतिहासादौ दृश्यम् . दत्तकाशौचनिर्णयः . तच्च जनककुले परस्परं नास्त्येव . %% इति मनुवचनात् . अत्र च स्वधापिण्डशब्दौ अशौचादिसकलपितृकर्मोपलक्षणं पिण्डदानादिनिमित्तीभूतगोत्ररिक्थयोर्निवृत्तिश्रवणात् प्रेतपिण्डदानादेश्चाशौचपूर्वकालत्वनियमात् ततश्च पिण्डनिवृत्त्या अशौचनिवृत्तिरर्थ्रसिद्धैव . %% इत्यादिवाक्यपर्यालोचनया पिण्डाशौचयोः समव्याप्तिसिद्धैः तस्मात् दत्तकतज्जनकादीनाञ्च परस्परं नाशौचादि . यत्तु %% तदपि %% इत्यनेनापोदितम् दत्तकातिरिक्तस्थले तस्य सावकाशत्वात् . किञ्च अशौचोदकदानादौ गोत्रसापिण्ड्ययोर्मिलितयोर्निमित्तत्वावगमात् अन्यतरापाये न तन्निमित्तमशौचादि . तथा च शङ्खलिखितौ %% . प्रतिग्रहीतृपित्रादीनान्तु दत्तकादिमरणे त्रिरात्रमशौचम् . तदाह वृहस्पतिः अन्याश्रितेषु दारेषु परपत्नीसुतेषु च . मृतेष्वाप्लुत्य शुद्ध्यन्ति त्रिरात्रेण द्विजोत्तमाः . इदञ्च त्रिरात्राशौचविधानं यत्प्रतियोगिकं भार्यात्वं पुत्रत्वञ्च तस्यैव . त्रिपुरुषालन्तरवर्तिनां पितृसपिण्डानान्तु पृथगाह मरीचिः %% इति . यद्यपि दत्तकादीनामुत्पन्नानामेव स्वीकारात् परिग्रहीतुस्तदुत्पत्त्याशौचं न घटते तथापि तदपत्योत्पत्त्याशौचं घटत एवेति सूतकनिर्देशः . इदमपि समानजातीयानामेव पुत्राणाम् . तथा च ब्रह्मपुराणम् . %% इति . सर्वदा सर्वकाले उपनयनान्तरमपि . %% इति . यद्यपि प्रतिग्रहीतृमरणे दत्तकस्य दशाहाशौचं न घटते सपिण्डसगोत्रत्वयोंर्मिलितयोरभावात् अशौचविशेषश्चाहत्य नोपलभ्यते तथापि %% मरीचिवचनेन शिष्यस्य गुरुप्रेतकार्यकरणनिमित्तदशाहाशौचमुक्तम्भवति . अत्र गुरुशब्द आचार्यादिरूपः . गुरुत्वमत्राप्यस्ति उपनयनादिकर्तृत्वात् . ततश्च दत्तकस्य प्रतिग्रहीतृक्रियाकरण एव दशरात्राशौचं सिद्ध्यति अन्यथा त्रिरात्रमेव पूर्वोक्तवचनात् . एवं दत्तकस्य प्रतिग्रहीतुस्त्रिपुरुषानन्तरवर्तिसपिण्डमरणे एकाहः %% इति पूर्वोक्तमरीचिवाक्यात् . सोदकसगोत्रयोर्मरणे स्नानमात्रम् . %% इति पूर्वोक्तप्रजापतिवाक्यात् . अन्येऽपि मीमांसादौ विशेषाः सन्ति ते च तत एवावगन्तव्या विस्तरभयात् न लिखिताः . दत्तकचन्द्रिकानुसारिव्यवस्था वङ्गदेशे प्रचलिता मीमांसानुसारिव्यवस्था तु पाश्चात्त्यदेशप्रचलितेति भेदः . वीरमित्रोदये अकृतानुज्ञे भर्तरि मृते स्त्रिया दत्तको ग्रहीतुं शक्यते इति व्यवस्थापितम् यथा %% . अत्र भर्त्रनुज्ञां विना स्त्रियाः पुत्रप्रतिग्रहनिषेधाददत्तानुज्ञे भर्तरि मृते बिधवया कृतः पुत्रो दत्तको न भवतीत्याहुस्तन्न अपुत्रस्य गत्यभावात्पुत्रकरणस्यावश्यकत्वश्रवणाच्छास्त्रमूलकतदनुज्ञायास्तत्राप्यक्षतेः . न चैवमनुज्ञानादन्यत्रेति व्यर्थम् व्यावर्त्याभावाच्छास्त्रीयानुमतेः सर्वत्रावश्यकत्वादिति वाच्यम् . मुमुक्षोः, पत्न्यन्तरे पुत्रवतो वानुज्ञाया असम्भवाद्भार्या यदि स्वपुत्रार्थिनी तां प्रति निषेधात् . तथा हि %% . पुत्रकार्यश्राद्धादेः सपत्नीपुत्रेण सिद्धेर्भर्त्रनुज्ञां विना तादृश्याः पुत्रो न कार्यः . उभयोरपि तत्र कार्यस्य तेन निष्पत्तेः . भर्तुर्हि स औरस एव मुख्यः तस्या अपि दत्तवद्गौण इति तादृश्या भर्त्रनुमतिमन्तरेणेतरो न प्रतिग्राह्य इति तात्पर्यार्थः . वस्तुतस्तु %% वचनवदेतस्यापि भ्रातृपुत्रस्य गौणदत्तकपुत्रत्वादिसम्भवेऽन्यपुत्रप्रतिनिधिर्न कार्य इत्यर्थकतया मिताक्षरास्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्तरि जीवति भार्यया स्वातन्त्र्येण तदननुमत्या न पुत्रीकरणीय इति भर्तुरनुज्ञानादन्यत्रेत्यस्यार्थः . मृते तु तस्मिन् न पारतन्त्र्यम् तस्या यत्पारतन्त्र्यं तदनुमतिरेवापेक्षिता . एवं सति दृष्टार्थता भवति प्रतिषेधस्य, . तस्माददत्तानुज्ञे मृतेऽपि भर्तरि भार्याया दत्तकादिकरणमविरुद्धम् . मनुवचनद्वयस्य पूर्वोक्तार्थकत्वे उपपत्तिरपि मिताक्षरादावेवोक्ता . इयमपि व्यवस्था पाश्चात्त्यकदेशे प्रचलिता . 8 वैश्यस्योपाधिभेदे %<शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः . भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्>% उद्वाश् तश् . ## पुश् अधिदेवनृपपुत्रभेदे दत्तशर्मापि तत्पुत्रभेदे हरिवंश् 39 अश् दत्तशब्दे दृश्यम् . ## पुश् द्वादशपुत्रान्तर्गते बुत्रभेदे %% याज्ञश् . %% मिताश् . स्वयमेव स्वात्मानमन्यस्मै दत्तवांस्तवाहं पुत्रो भवामीति स्वयमुपगतो मातापितृविहीनस्ताभ्यां त्यक्तो वा सवर्णोऽपतितः स उच्यते तथा च मनुः %% इति . अकारणात् पातित्यादिकारणमन्तरेणैव दुर्भिक्षादौ पोषणाद्यसामर्थ्यादिना मातापितृभ्यान्त्यक्तः स्वतन्त्र इत्यर्थः वीश् मिश् . ## पुश् दत्तसंज्ञकः आत्रेयः . योगाचार्ये अनुसूयागर्भजे अत्रिपुत्रे षष्ठे भगवदवतारभेदे . आत्रेयशब्दे तस्योत्पत्तिक्वथा दृश्या %<षष्ठमत्रेरपत्यत्वं वृतः प्राप्नोऽनुसूयया . आन्विक्षिकीमलर्काय प्रह्लादादिभ्यः स ऊचिवान्>% भागश् 1 . 3 . 12 . तेन च स्वसंहितायां योगोऽनुशिष्ठः कार्तवीर्याय च तेन वरो दत्तः कार्तवीर्यशब्दे दृश्यः . ## पुश् काशीस्थे शिवलिङ्गभेदे %% काशीखश् 33 अश् . ## नश् दत्तस्य न अपकर्म यत्र . दत्ताप्रदानिकाख्ये व्यवहारविषयभेदे . ## नश् दत्तस्य असम्यक्तया दत्तत्वात् पुनराप्रदानं ग्रहणमस्त्यत्र ठन् . अष्टादशविवादान्तर्गते व्यवहारविषयभेदे तत्स्वरूपादिकं वीश् मिश् उक्तं यथा नारदः %% . असम्यक् अशास्त्रोयमार्गाश्रयणेनेत्यर्थः . दानप्रकारस्यादेयादिभेदैश्चतुर्विधत्वमाह स एव . %% इति . तत्र तावद्देयस्य स्वरूपभेदानाह वृहस्पतिः %% . सामान्यं साधारणं प्रतिश्रुतं वाचादत्तम् . नारदोऽपि %% . साधारणं बहुस्वामिकं रिक्थादिकं न त्वविभक्तस्वामिकं सुवर्णादिकं तस्या सम्मतौ देयत्वेन वक्ष्यमाणत्वात् . अत्र पुत्रदानमेक पुत्रविषयं तद्दाने सन्ततिविच्छेदप्रसङ्गात् . अतएव विष्णुः, %<शुक्रशोणितसम्भवः पुरुषो मातापितृनिमित्तस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतो नत्वेकं पुत्रं दद्यात्प्रतिगृणहीयाद्वा स हि सन्तानाय पूर्वेषामिति>% . अतश्च %% इत्यादीनि स्मृत्यन्तरोक्तवचनानि सुतस्यादेयत्वप्रतिपादकानि एकपुत्रविषयाणीति ज्ञेयानि . अनेकपुत्रेष्वपि मातापितृवियोगसहनक्षम एव देयः . अतएव कात्यायनः %% यथा दारा विक्रयं दानं वा भर्त्रा न नेयास्तथा मातापितृभ्यां पुत्रा अपि पितृवियोगानिच्छवो न नेया इत्यर्थ उक्तः स्मृतिचन्द्रिकायाम् . न नेयाः स्युरनिच्छव इत्येतदनापद्विषयम् . %<आपत्काले तु कर्तव्यं दानं विक्रयमेव वा . अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः>% इति तानेवाधिकृत्य तेनैवाभि धानात् . मात्रापि पत्यनुज्ञया देयमित्याह विष्णुः %% . अन्वाहितादिवत् स्त्रीधनमप्यदेयम् . अतएव दक्षः %% इति . अदेयदाने प्रतिग्रहे च दण्डमाह मनुः . अदेयं यथ गृह्णाति यश्चादेयं प्रयच्छति . तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहस मिति . अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम् . अतएव नारदः . %% . अदत्तादेय ग्रहणाद्गृहीतस्य परावर्तनमपि कार्यमिति गम्यते . अदत्तग्रहणे दाने च दानसिद्ध्यभावात्परस्वत्वानुत्पत्तेरित्युक्तं स्मृतिचन्द्रिकायाम् . देयस्वरूपमाह स एव . %% . अन्यदुपहत्य भर्तव्य कुटुम्बमनवरुद्ध्येत्यर्थः . उपरोधश्च भोजनाच्छादनादिराहित्यनिबन्धनतोऽत्राभिमतो न ताम्बूलादिभोगसाधनवैकल्यनिबन्धनः . अतएव वृहस्पतिः . %% . भक्तं भोजनं वसनम् आच्छादनम् . भक्तवसनाद्यदतिरिच्यत इत्यन्वयः . याज्ञवल्क्योऽपि स्वं कुटुम्बाविरोधेन देयं दारसुतादृते इति . कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कुटुम्बभरणाबशिष्टं स्वन्देयमित्यर्थः . स्थावरविषये देयमाहतुः प्रजापतिवृहस्पती %% . सप्तागमात्पूर्वोक्तसप्तविधागमयुक्तात् . क्षेत्रग्रहणमुपलक्षणम् . पित्र्यं वंशपरम्परायातम् . स्वयंप्राप्तं स्वयमर्जितम् . पित्र्यस्वयंप्राप्तयोरुपादानं क्रीतादीनामुपलक्षणार्थम् . पित्र्यं वा स्वयंप्राप्तं वा यद्गृहक्षेत्रादिकं प्रदीयते तत्सप्तागमान्विताद्गृहक्षेत्रादुद्धृत्य दातव्यमिति विवक्षितमित्यर्थः . अत्र सप्तागमाद्गृहक्षेत्रादित्यभिधानं गृहक्षेत्रादिदानं कुटुम्बपर्याप्ते सागमके गृहे क्षेत्राद्यन्तरे सत्येव नान्यथेत्येवमर्थम् . यत्तु कात्यायनेनोक्तम् %% . तद्गृहाद्यन्तराभावविषयम् . स्वकं स्वकीयम् यथेष्टविनियोगार्हद्रव्यमिति यावत् . स्वयंप्राप्तं त्वविभक्तधनैर्भ्रातृभिरननुज्ञातमपि देयम् . %% इति वृहस्पतिस्मरणात् . स्वेच्छादेयं भ्रात्राद्यनुज्ञामन्तरेणापि देयम् . बन्धकं बन्धाचारेणाधिरूपेण देयमित्यर्थः . यत्तु तेनैवोक्तम् %% इति . तत् समानाधिकाविभक्तस्थावरविषयम् . आधमनमाधीकरणं विभक्ता अपि स्थावरे समाः किमुताविभक्ता इति दण्डापूपन्यायेन व्याख्येयम् . अन्यथा विभागो निरर्थकः स्यात् . अतश्च यदुक्तं स्मृत्यन्तरे %% इति . तत्क्रमायातविभक्तस्थावरविषयं सप्तानधिकस्थावरविषयं वेति मन्तव्यम् . स्वार्जितमपि किञ्चित्प्राप्तब्यवहारेषु पुत्रेषु सत्सु तदनुमत्यैव दातव्यमित्यभिप्रेत्याह भगवान् व्यासः . %% इति . अत्रोत्तरपद्यं पूर्वपद्यदर्शितवृहस्पतिवचनार्थस्य दण्डापूपन्यायप्रदर्शनेन दृढीकरणार्थम् . किञ्चिद्भर्त्रा पत्न्यनुज्ञातमेव देयम् . किञ्चिन्मुख्येनापि भ्रात्राद्यनुज्ञातमेव देयम् . तथा च वृहस्पतिः %% . सौदायिकं वैवाहिकं यस्याः परिणयने लब्धं तस्याः अनुज्ञयैव दातव्यम् . क्रमायातम्पितृपितामहादिक्रमायातम् . स्त्रीज्ञात्यनुमतं न सकलन्देयम् . %% इति तेनैवोक्तत्वात् . देयोक्तिप्रसङ्गेन प्रतिग्रहे प्रकारविशेषं दर्शयति याज्ञवल्क्यः %% इति . प्रकाशः प्रकटः ससाक्षिक इति यावत् . पुत्रप्रतिग्रहे प्रकारविशेष उक्तो वसिष्ठेन . %% . अदूरवान्धवं सन्निहितमातुलादिबान्धवम् असन्निकृष्टं सन्निकृष्टभ्रातृभगिनीपुत्रादिव्यतिरिक्तमेव प्रतिगृह्णीयादित्यर्थः . प्रासङ्गिकमुक्त्वा प्रकृतमप्याह याज्ञवल्क्यः %% इति . इदन्ते दास्यामीति यत् प्रतिश्रुतन्तदवश्यं तस्मै दातव्यं यदि धर्मप्रच्युतो न भवति . प्रच्युते पुनर्न दातव्यं %% गौतमस्मरणात् . %% . न्यायमार्गेण यत् दत्तं सप्तविधमपि पुनर्नापहर्तव्यम् किन्तु तथैवानुमन्तव्यमित्यर्थः . यत् पुनः प्रतिश्रुतन्न ददाति दत्तं वाऽपहरति ठस्य दोममाह हारीतः %% इति . यद्धनं धर्मसंयुक्तं प्रतिगृहीतुः प्रवृत्तधर्मसम्पत्त्यर्थं वाचा प्रतिज्ञातन्न पश्चादर्पितं तदिह परत्र च ऋणवन्नापैतीत्यर्थः . प्रतिश्रुतमदद्राज्ञा तद्दाप्यो दण्ड्यश्चेत्याह कात्यायनः %% इति . मत्स्यपुराणेऽपि %% इति . अनयोर्दण्डयोरपराधानुसारेण व्यवस्था . दत्तं सप्तविधमदत्तं षोडशप्रकारमित्याह नारदः %% इति . तत्र दत्तभेदानाह स एव . %% इति . पण्यमूल्यं क्रीतद्रव्यस्य मूल्यम् . भृतिस्वरूपं कात्यायनेन दर्शितम् . %% इति . प्रयोजनक्रियासम्पादनार्थं भृतिरिष्यत इत्यर्थः . तुष्ट्या परितोषेण वन्दिप्रसृतिभ्यो दत्तमिति शषः . स्नेहात् प्रीत्या दुहित्रादिभ्यो दत्तम् . प्रत्युपकारतः कृतोपकाराय प्रत्युपकारिणा दत्तम् . तत्प्रदर्शनार्थमाह . कात्यायनः %% . उपकारकरणेन लब्धमिति यावत् . स्त्रीशुक्लं विवाहार्थं कन्याबन्धुभ्योदत्तम् . अनुग्रहार्थं परोपकारः कर्तव्य इति बिधिबलाद्यत्र कुत्राप्यनुग्रहार्थं दत्तमेतत् सकलं सफलं भवतीति दशयितुन्नारद आह %% . उपकारिणि परोपकारे सफलं फलातिशयोपेतमित्यर्थः . तदेतत्पण्यादि सप्तविधं दत्तमेव दान विदोविदुः अपरावर्तनीयं विदुरित्यर्थः . वृहस्पतिरपि %% अदत्ताति दर्शयति नारदः %% . रुक् उपतापः भयादिकृतोय उपतापस्तदन्वितैरित्यन्वयः . अपवर्जितं दत्तं बालादिभिरपवर्जितमित्यन्वयः . एतदुक्तं भवति भयोपतप्तेन वन्दि ग्राहादिभ्यो दत्तं क्रोधोपतप्तेन क्रोधविषयीभूतानां पुत्त्रभ्रात्रादीनां भयं कर्तुमितरेभ्यो दत्तम् . पुत्रादि वियोगजनितशोकवेगादुपतप्तेन किं स्थितेन धनेनेति तात्कालिक्या बुद्ध्या दत्तम् . उत्कोचेन राजकीयादिभ्यो दत्तम् . उपहासेन दत्तम् . व्यत्यासेन एकः स्वद्रव्यमन्यस्मै ददाति अन्योऽपि स्वीयन्तस्मै ददातीति दानव्यत्यासेन दत्तम् . छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य दत्तम् . बालेनाप्राप्तव्यवहारेण दत्तं मूढेन लोकवेदानभिज्ञेन दत्तम् . अस्वतन्त्रेण दासादिना दत्तम् . आर्तेन रोगीपहतेन दत्तम् . मत्तेन धुस्तूरादिभक्षणादिना मत्तेन दत्तम् उन्मत्तेन वातपित्ताद्युद्रेकादिना चलितधिया दत्तम् . अयं मदीयं कर्म करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणाय दत्तम् . अपात्रायायोग्याय योग्योऽहम् इत्युक्तिमात्रेण दत्तम् . यज्ञादिं करिष्यामीत्युक्त्वा धनं गृहीत्वा द्यूतादिकर्मणि विनियुञ्जानाय दत्तं इत्येवं षोडशप्रकारमपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमुच्यत इत्यर्थः . पुनःप्रत्याहरणीयत्वमेवंविधानामाह कात्यायनः %% उत्कोचस्वरूपमाह स एव . %% एतदुक्तं भवति यदि मह्यं न प्रयच्छसि तदा त्वत्कृतं स्तेयादि कथयामीति भीतिमुत्पाद्य स्तेयादिकर्तुः सकाशाद्धनमादत्ते . तथा त्वं यदि धनं मह्यन्न प्रयच्छसि तदा पलायमानं त्वां दर्शयामीति भीतिमुत्पाद्य पलायिनः सकाशाद्यत्किञ्चिदादत्ते तथा तव सत्यमपि स्वामिनिकटेऽसत्यं वदिष्यामीत्युक्त्वा यत्किञ्चिदादत्ते तदुत्कोचाख्यं तद्राज्ञा दात्रे दाप्यम् उत्कोचापादकग्राहकौ च दण्डनीयाविति पुनः प्रत्याहरणीयमिति वृहस्पतिरप्याह प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया . कार्ये वाधर्मसंयुक्ते स्वामी तत्पुनराप्नुयादिति . आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् . तथा च कात्यायनः %% इति . मनुरपि सोपाधिकदानादेर्निवर्तनमाह %% . योग उपाधिः येनागामिनीपाधिविशेषेणाधिविक्रयादानप्रतिग्रहाः कृतास्तदुपाधिविगमे ते सर्वेऽपि निवर्तेरन्नित्यर्थः . ## पुश् सौवीरे नृपभेदे . %% bhàø àø 139 aø . ## स्त्री दा--क्तिन् ददादेशः . दाने %% रघुः ## त्रिश् अल्पो दत्तः ठक् . अल्पदत्ते . दत्तान्तशब्दात् मनुष्यनाम्नः घन् इलच् ठ क वा . देवदत्त + यज्ञदत्त + स्वार्थाद्यर्थे घादौ पूर्वपदलोपे दत्तिय, दत्तिल दत्तिक दत्तक देवदत्त यज्ञदत्त सोमदत्तादौ . ## पुंस्त्रीश् दत्ताया अपत्यम् ढक् . 1 दत्ताया दत्तककन्याया अपत्ये 2 इन्द्रे पुश् हेमचश् दन्तेयेति वा तत्र पाठः . ## पुश् पुलस्त्यमुनौ विष्णुपुश् . ## नश् दा--बाश् katran . 1 dhane %% çø 3 . 36 . 9 . %% bhàø . %% çø 4 . 17 . 6 . %% bhàø . 2 हिरण्ये निरुश् %% ऋश् 6 50 . 8 . ## त्रिश् दानेन निर्वृत्तः दा--क्त्रि--क्तेर्मप् च . 1 दाननिर्वृत्ते . %% भट्टिः . %% इत्युक्ते 2 दत्तकपुत्रे पुश् . ## दाने धृतौ च भ्वाश् आश् सकश् सेट . ददते अददिष्ट दददे . %% माघः . ## त्रिश् दा--वाश् श . दातरि . पक्षे आदन्तग्वात् णः दाय तत्रार्थे . ## नश् दद--भावे ल्युट् . दाने शब्दरश् . ## त्रिश् दा--कि द्वित्वम् . दानकर्तरि . ## त्रिश् दीर्यति दॄ--क्विप् ह्रस्वः द्वित्वं तुकम् . दीर्यति . विदारणशीले . ## त्रिश् दृश--शानच् . दृष्टे %% çø 10 . 3 . 6 . %% bhàø अत्रंदृश्यमानेति विवरणं कालाविवक्षयेति बोध्यम् ## अव्यश् याच्ञायाम् निघण्टुः . अयं धातुरित्यन्ये . ## पुश् ददते कण्डूं दद--रु . रोगभेदे . %% भावप्रश् . उद्गतं उच्छूनम् कुष्ठशब्दे 2154 पृश् दृश्यम् . स्वार्थे क . द्रद्रुक तत्रार्थे शब्दरश् . ## पुश् दद्रुं हन्ति हन--टक् . 1 चक्रमर्दके (दादमर्दन) . अमरः 2 हाकुचेरत्नमाश् . ## त्रिश् दद्रू + पामाश् अस्त्यर्थे न ह्रस्वश्च . दद्रुरोगयुक्ते अमरः . ## स्त्री दरिद्रात्यनयाङ्गम् दरिद्रा--å निश् . त्वगरोगभेदे (दाद्) . ## दाने धारणे च आश् भ्वाश् सकश् सेट् . दधते अदधिष्ट . ## त्रिश् दधि--मतुप् वेदे निश् दधन्नादेशे मस्य वः . दविविशिष्टे . %% çø 6 . 48 . 18 . %% bhàø . ## त्रिश् धा--कि द्वित्वम् . 1 धारणकर्तरि किप्रत्ययान्तत्वेन तद्योगे न कर्मणि षष्ठी %% मुग्धश् . दध--इन् . 2 दुग्धविकृतिभेदे, (दै) 3 वस्त्रे च नश् हेमचश् . दधिगुणभेदादिकं भावप्रश् उक्तं यथा दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु . पाकेऽम्लं श्वासपित्तास्रशोथमेदःकफपदम् . मूत्रकृच्छ्रे प्रतिश्याये पीनसे विषमज्वरे . अतीसारेऽरुचौ कार्श्ये शस्यते बलशुक्रकृत् . अथ दधिभेदाः . %<आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततः परम् . अम्लञ्चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा . अथ मन्दादीनां लक्षणानि गुणाश्च . मन्दं दुग्धं यदव्यक्तरसं किञ्चिद्घनं भवेत् . मन्दं स्यात् सृष्टविण्मूत्रं दोषत्रयविदाहकृत् . यत्सम्यग् घनतां यातं व्यक्तं स्वादुरसं भवेत् . अव्यक्ताम्लरसं तत्तु स्वादु विज्ञैरुदाहृतम् . स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफापहम् . वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम् . स्वाद्वम्लसान्द्रं मधुरं कषायानुरसं भवेत् . स्वाद्वम्लस्य गुणा ज्ञेयां सामान्यदधिवज्जनैः . यत्तिरोहितमाधुर्यं व्यक्ताम्लत्वं तदम्लकम् . अम्लन्तु दीपनं पित्तरक्तश्लेष्म विवर्धनम् . तदत्यम्ल दन्तरोमहर्षकण्ठादिदहकृत् . अत्यम्लं दीपनं रक्तवातपित्तकरं परम्>% . गोदधिगुणाः %% . छागीदधिगुणाः %<आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम् . शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम्>% . पक्कदुग्धदधिगुणाः . पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणोत्तमम् . पित्तानिलापहं सर्वधात्वग्निबलबर्धनम् . निःसरदुग्धदधिगुणाः . असारं दधि संग्राहि शीतलं वातलं लघु . विष्टम्भि दीपनं रुच्यं ग्रहणीरोगनाशनम् . गालितदधिगुणाः %% अथ रात्रौ दधिभोजननिषेधः . न नक्तं दधि भुञ्जीत नचाप्यघृतशर्करम् . नामुद्गसूपं नाक्षौद्रं नोष्णं नामलकैर्विना . अयमर्थः . रात्रौ दधि न भुञ्जीत भुञ्जीत चेत्तदा अघृतशर्करममुद्गसूपं क्षौद्रमुष्णं विनामलकैश्च दधि न भुञ्जीत . तेन घृतशर्करादियुक्तं दधि रात्रावपि भुञ्जीतेत्यर्थः . तथा च . शस्यते दधि नो रात्रौ शस्तञ्चाम्बुघृतान्वितम् . रक्तपित्तकफोत्थेषु विकारेषु तु नैव तत् . तदम्बुघृतान्वितमपि . अथर्तुविशेषेण विधिनिषेधौ . हेमन्ते शिशिरे चापि वर्षासु दधि शस्यते . शरद्ग्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम् . अथाविधिना दधिसेवने दोषमाह ज्वरासृकपित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान् . प्राप्नुयात् कामलाञ्चोग्रां विधिं हित्रा दधिप्रियः . अथ सरस्य मस्तुनश्च लक्षणं गुणाश्च . दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः . स लोके सर इत्युक्तो दध्नोमण्डस्तु मस्त्विति . सरः स्वादुर्गुरुर्वृष्यो वातवह्निप्रणाशनः . साम्लोवस्तिप्रशमनः पित्तश्लेष्मविवर्धनः . मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत् . स्रोतोविशोधनं ह्लादि कफवृष्णानिलापहम् . अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसञ्चयम् . %% मनुः . %% %% इति वैद्यश् . दधिशब्दस्य दुग्धविकाररूपार्थत्वे क्लीवत्वेन तदर्थे उक्तपुंस्कत्वाभावात् दादावचि न पुंवद्भावः . धारणकर्तृरूपार्थपरत्वे तु प्रवृत्तिनिमित्तसाम्यात् उक्तपुंस्कत्वात् क्लीवत्वेऽपि वा पुंवद्रूपं दधये दधिने कुलाय इत्यादि . अस्य उरःप्रभृतिषु पाठात् बहुव्रीहौ नित्यं कप् बहुदधिको यज्ञ इत्यादि . ## स्त्री %% इत्युक्तलक्षणायामामिक्षायाम् . ## पुश् दधिः दधदन्यं धारयन् सन् क्रामति क्रम--विट् अन्तस्यात् . 1 अश्वरूपे अग्न्यात्मके देवभेदे %% ऋश् 4 . 38 . 2 . उक्ता व्युत्पत्तिर्भाष्ये दर्शिता . %<à दधिक्राः शवसा पञ्च कृष्टीः>% 10 . 3 . 2 अश्वे निघश् . तन्नामनिरुक्तिः 2 . 27 . तत्र दर्शिता यथा %% . अतो देवार्थतापीति गम्यते स चाग्निंरूपः दधिक्रावन् शब्दे माधववाक्ये दृश्यम् . ## पुश् दधिः दधत् क्रामति क्रम--वनिप् अन्तस्यात् . अश्वरूपे अग्न्यात्मके देवभेदे . %% ताण्ड्यश् व्राश् 1 . 6 . 17 . %% मकरास्याकारः, तस्य दधिक्राव्णः एतत् संज्ञकस्याश्वरूपस्य देवस्य भाश् अत्र द्राह्यायणः, %<आग्नीध्रीयं गत्वा दधिमक्षं भक्षयेयुरसमुपह्वूय दधिक्राव्ण इति . अत्र यद्यप्यस्मिन् मन्त्रे दधिक्राव्ण इति अश्वरूपोऽग्निविशेष एव देवेतात्वेनाभिधीयते, तथापि दधिशब्दयोगात् सामान्येन दभिभक्षणे विनियोग इति द्रष्टव्यम्>% भाश् . एतदनुसारेण पञ्चगव्यादिशोधनेऽपि दधिशोधनेऽयं मन्त्रो विनियुक्तः इति बोध्यम् . ## पुश् दधिसंस्कारके वैदिके कर्मभेदे . %% आश्वश् श्रौश् 5 . 13 . 1 . दधिघर्मो नाम कर्मविशेषः नाराश् . स च कात्याश् श्रौश् उक्तो यथा 10 . 1 . 20 . %% सूश् दध्याहरेति प्रेषितो दधिघर्मार्थं दध्याहरति तच्च यागार्थत्वात् सान्नास्यधर्मेण वत्सापाकरणादिना संस्कार्यं तत्र दध्नो द्व्यहसाध्यत्वात् पूर्वस्मिन्नहनि प्रातःसवनिक दध्यर्थदोहानन्तरं दधिचर्मः दध्यर्थमपि रात्रौ दोह आतञ्चनान्तः कर्तव्यः . तत्सम्बन्धिनो वत्सापाकरणादयोऽप्यनेनैव क्रमेण कर्तव्याः प्रवर्ग्यवत्येवायं दधिवर्मः कर्कः . तत्करणप्रकारमपि तदुत्तरसूत्रैराह यथा %% 21 सूश् . तत् प्रतिप्रस्थात्राहृतदधि उत्तरवेदेः पश्चादासाद्यालभ्य ततः सदसः पश्चादुपविश्य सपवित्रायामग्निहोत्रहवण्यां शाखापवित्रेणाग्निहोत्रहवण्याम यथोक्तं यथा प्रवर्ग्याध्यायोक्तं तथा ग्रहणं करोति अतो यावतीति मन्त्रान्ते स्थालीमुखेनैवाग्निहोत्रहवण्यां निनयनं कर्तव्यम् . आनयनञ्च निनयनमेव कर्कः विस्तरः तदुत्तरसूत्रेषु दर्शितः . तादृशकर्मममुदायश्च दधिघर्मशब्दार्थः . ## पुश् दधि चारयति चालयति चर--णिच्--अण उपश् सश् . मन्थानदण्डे हारा0 ## नश् दध्नो जायते जन--ड . 1 नवनीते राजनिश् 2 दधिजातमात्रे त्रि . ## पुश् दधीव तद्वर्णवत् द्रवे तिष्ठति स्था--क पृषोश् . कपित्थे अमरः तद्द्रवस्य दधिवर्णत्वात् तथात्वम् . %% सुश्रुश् . ## पुश् दधिमाख्याति आ + ख्या--क . सरलद्रवे (लोवान) रत्नमाला . ## स्त्री दानार्थं कल्पितदधिकुम्भनिर्मिते धेनुभेदे तद्विधानं हेमाश् दाश् स्कन्दपुश् उक्तो यथा %% . वृतधेनुविधिवत् सर्वमत्र कर्म . ## नश् द्विश् वश् . दधि च पयश्च . जातिरप्राणिनाम् पाश् अप्राणिजातित्वात् समाहारद्वन्द्वे प्राप्ते %% पाश् तन्निषेधः दधिपयसी . ## नश् समाहारद्वन्द्वनिषेधनिमित्ते शब्दद्वयगणभेदे . स च गणः पाश् गश् सूत्रे उक्तो यथा %% . ## स्त्री दधीव शुभ्रं पुष्पमस्याः कप् अत इत्त्वम् . श्वेतापराजितायाम् राजनिश् . ## स्त्री दधीव शुम्रं पुष्पमस्याः जातित्वात् ङीष् . कोलशिम्ब्यां राजनिश् . ## पुश् दधिपक्वः पूपः . अपूपभेदे . %<शालिपिष्टं युतं दध्ना मर्दयित्वा घृते पचेत् . वेष्टयेत् पक्वखण्डेन सुवृत्तं दधिपूपकम् . दधिपूपो गुरुर्वृष्यो वृंहणोऽनिलपित्तहा . हृद्योऽग्निजननश्चैव विशेषाद् रुचिकारकः>% पाकशास्त्रम् . ## पुश् दधीव द्रवः फलेऽस्य . कपित्ये अमरः तद्द्रवस्य दधितुल्याम्लरसत्वात् तथात्वम् . ## पुश् 6 तश् . दध्नः मस्तुनि (मात) ख्याते पदार्थे . रत्नमाला . ## पुश् दधिमण्ड इवोदकमत्र उदकस्य वा उदादेशः . दधिमण्डतुल्यजले समुद्रभेदे . %% हेमाश् व्रश् तद्ध्यानम् . %% bhàø bhãø 12 aø . ## puø 1 रामसेनापतिवानरभेदे %<श्रीमान् दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्>% भाश् वश् 282 अश् . 1 नागभेदे %% bhàø àø 35 aø सर्पनामोक्तौ दधिवक्त्रादयोऽप्यत्र . ## त्रिश् दधि अस्त्यत्र मतुप् वेदे मस्य वः . दधियुक्ते %% अथश् 18 . 4 . 17 . लोके तु न मस्य वः दधिमत् इत्येव स्त्रियां ङीप् ## नश् 1 शालग्राममूर्तिषु वामनमूर्तिभेदे ब्रह्मवैश् प्रकृतिखश् तल्लक्षणमुक्तं यथा . अतिक्षुद्रं द्विचक्रञ्च . नवीननीरदोपमम् . दधिवामनकं ज्ञेयं गृहिणाञ्च सुखप्रदम् . दध्योदने होतव्यः वामनः . 2 दध्योदनेन हवनीये वामनभेदे पुश् %% तन्त्रसारे दधिवामनप्रयोगः . ## नश् 6 तश् . दधिमस्तुपदार्थे (दधिर मात) हेमचश् . ## पुश् अङ्गनामकनृपपुत्रे %% हरिवंश् 31 अश् . दधिवामनपुत्रस्तु putro divirathasya tu bhàø ÷àø 49 aø . ## puø वानरे त्रिकाश् . ## पुश् दधि स्यति सो--आय्य षत्वम् . 1 घृते उज्ज्वलश् . %% uõàø såø siø कौश् वृत्तौ दधातेराय्यः द्द्वित्वमित्त्वं सुक्च इत्युक्त्वा %% इत्युदाजहार . ## पुश् वश् वश् . दध्युपसिक्ताः सक्तवः %% पाश् समासः . दध्युपसिक्तेषु सक्तुषु . कन्दुपक्वानि तैलेन पायसं दधिसक्तवः तिश् तश् कूर्मपुश् . ## पुश् 6 तश् . नवनीते हेमचश् . ## पुश् तीर्थभेदे . ## पुश् 6 तश् . दधिसारे त्रिकाश् . ## अतिगार्ध्येन दधीच्छति क्यचिक् असु सुक् वा . अतिगार्ध्येन दधीच्छायाया पश् अकश् सेट् . दधिस्यति दध्यस्यति . ## पुश् दध्नः स्वेद इव . तक्रे (घोल) जटाधरः . ## पुश् अथर्वमुनेरौरसे कर्दमप्रजापतिकन्यायां शान्तिनाम्न्यां जाते मुनिभेदे . इन्द्रयाचितेन तेन च प्राणांस्त्यक्त्वा स्वदेहास्थीनि दत्तानि इन्द्रेण च तैर्वज्रं निर्माय वृत्तासुरो निहतः तत्कथा %<ऋतेऽस्थिभिर्दधीचस्य न हन्तु त्रिदशद्विद्धः . तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः>% . दधीचास्थीनि देहीति तैर्बधिष्यामहे रिपून् . स च तैर्याचितोऽस्थीनि यत्नादृषिवरस्तद्रा . प्राणत्यागं कुरुश्रेष्ठ! चकारैवाविचारयन् . सलोकानक्षयान् प्राप्तो देवप्रियकरस्तदा . तस्यास्थिमिरथो शक्रः संप्रहृष्टमनास्तदा . कारयामास दिव्यानि नानाप्रहरणानि च . वज्राणि चक्राणि गदा गुरून् दण्डांश्च पुष्कलान् भाश् शल्यश् 52 अश् . %% इत्युपक्रमे %% भागश् 3 . 24 . 24 अश् . %% भागश् 6 . 9 . 51 . तस्याथर्वणकर्दमदुहितृशान्तिजातत्वादाथर्वणत्वविशेषणम् . %% अग्निपुश् दध्यन्च्शब्दे व्युत्पत्तिर्दृश्या . ## नश् 6 तश् . तज्जातत्वात् 1 वज्रे 2 तन्नामनामके हीरके च त्रिकाश् . ## त्रिश् धृष--क्विन् निश् . 1 धृष्टे क्विन्नन्तत्वात् झलि पदान्ते च कुत्वम् . 2 धर्षके ca . %% çø 3 . 42 . 6 . %% bhàø . ## त्रिश् दधृगिवाचरति ददृष् + क्विप् ततो बाश् वनि . धर्षके . %% çø 8 . 61 . 3 . ## puø dadha--बाश् न . यमभेदे . %% यमतर्पणमन्त्रः . ## पुश् दधिं धारकमञ्चति अन्च--क्विप् . अथर्वर्षिपुत्रे दधीचौ मुनिभेदे %% भागश् 66 . 9 . 51 %% भागश् 6 . 9 . 55 . यामथर्वा मनुष्पिता दध्यङ्धियमत्नत इत्यृचमधिकृत्य निरुक्ते तु 12 . 33 अन्या निरुक्तिरुक्ता %% . %% ऋश् 1 . 116 . 12 . आथर्वणः अथर्वणः पुत्रो दध्यङ् एतत्संज्ञ ऋषिरवस्य शीर्ष्णा युष्मत्नामर्थ्येन प्रतिहितेन शिरसा वां युवाभ्यामीमिमां मधुविद्यां यद् यदा खलु प्रोवाच प्रोक्तवान् . तदानीमश्वस्य शिरसः सन्धानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसन्धानलक्षणं च यद्भवदीयं कर्म तदाविष्कृणोनीत्यर्धः . अत्रेयमाख्यायिका इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्यं यदीमामनस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच . ततोऽश्विनावश्वस्य शिरश्छित्वा दधीचः शिरःप्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्तां तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास . तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् . अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति . शाट्यायनवाजसनेययोः प्रपञ्चेनोक्तम् . तस्य टादावजादौ दधीचः दधीचा इत्यादि . ततः स्वार्थे अण् इञ् वा पृषोश् वृद्ध्यभावे . दधीच दधीचि इति रूपमित्यवधेयम् . ## नश् दध्युपसिक्तमन्नम् %% पाश् समासः . दध्युपसिक्ते अन्ने %% याज्ञश् दध्योदनोऽप्यत्र पुश् . दध्योदनं हविश्चूर्णम् याज्ञश् ग्रहवल्युक्तौ . ## पुश् 6 तश् . दधिसमुद्रे शब्दार्थकल्पतरुः . ## स्त्री दधि--दधिरसमानयति à--नी--क गौराश् ङीष् . (सुदर्शनगुलञ्च) सुदर्शनायाम् रत्नमाला . ## नश् 6 तश् . दधिस्नेहे शब्दचश् . %% हरिवंश् 793 अश् . ## नश् दध्न उत्तरं गच्छति गम--ड . दधिस्नेहे रत्नमाला . ## पुश् दधि उदकमिवास्य वा उदादेशः . दधिसमुद्रे जटाधरः . ## पुश् दक्षकन्याभेदे सा च कश्यपपत्नीभेदः दनुशब्दे दृश्यम् . %% शतश् ब्राश् 1 . 6 . ta . 9 %% bhàø àø 65 aø . ## स्त्री दक्षकन्याभेदे सा च कश्यपर्षिपत्नी दानवमाता . प्रजज्ञिरे महाभाया दक्षकन्यास्त्रयोदश . अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा . क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः . कद्रूश्च मनुजव्याघ्र! दक्षकन्यैव भारत . एतासां वीय्यं सभ न्नं putrapautramanantakam . %% bhàø àø 65 aø . danorapatyam aõ . दानव दनोरपत्ये पुंस्त्री स्त्रियां ङीप् . ## पुश् दानवभेदे दानवशब्दे दृश्यम् . अयं शब्दः दनायुम् शब्दात् प्राक् पाठ्यः . ## पुश् दनोर्जायते जन--ड . दनोरपत्ये असुरे अमरः . ## पुश् दनुजान् द्वेष्टि द्विष--क्विप् . देवे हेमश् . दनुजारिप्रभृतयोऽप्यत्र . ## पुश् 6 तश् . दानवे जटाधरः . ## पुश् अन्तर्भावितण्यर्थे दम--तन् . 1 मुखान्तःस्थचर्वणसाधनेऽस्थिभेदे (दांत) 2 कुञ्जे, 3 पर्वतनितम्बे 4 सानुनि, 5 द्वात्रिंशत्संख्यायाञ्च मेदिश् . अत एव नैषधश् दन्तानां द्विगुणितषोडशपदार्थरूपत्वेन भङ्ग्या द्वात्रिंशत्त्वं वर्णितं यथा . %% . 6 शैलशृङ्गे त्रिकाश् (.'') रूपे 7 पञ्चमात्राप्रभेदेछन्दोग्रश् सदन्ततया जन्मनि जन्मोत्तरं मासभेदे च तज्जन्मफलं ज्योश् तश् उक्तं यथा %% . %% वृश् सश् 67 अश् . दन्तम्लप्रादुर्भावश्च गर्भोपनिषदि गर्भे सप्तममासे जायते इति प्रतिपादितम् . ## त्रिश् दन्ते दन्तमार्जने प्रसितः कन् . 1 दन्तमार्जनप्रसिते . दन्त इव कन् . 2 शैलशृङ्गे गिरेः प्रदेशाद्बर्हिनिर्गते 3 पाषाणभेदे च हेमचश् . स्वार्थे क . 4 दन्तशब्दार्थे पुश् . ## पुश् दन्तान् कर्षति कृष--ल्यु . जम्बीरे शब्दरश् . ## नश् दन्तंधावनार्थं काष्ठम् . 1 दन्तधावने काष्ठे . तत्काष्ठमस्त्यत्र साध्यतया अच् . 2 विकङ्कतवृक्षे पुश् राजनिश् . सफलतत्काष्ठभेदाः वृश् सश् 85 अश् उक्ता यथा %% . आश् तश् नरसिंहपुराणे च %% . महाभारते . %% . निषिद्धकाष्ठानि यथा गुवाकतालहिन्तालास्तथा ताडी च केतकी . खर्जूरनारिकेलौ च सप्तैते तृणराजकाः . तृणराजसिरा पत्रैर्यः कुर्याद्दन्तधावनम् . तावद्भवति चाण्डालो यावद्वङ्गां न पश्यति . तस्य स्थौल्यं परिमाणञ्चाह विष्णुः %% मरीचिः द्वादशाङ्गुलञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम् . चतुरङ्गुलमानेन नारीणां विधिरुच्यते . अन्तरप्रभवानाञ्च षडङ्गुलमुदाहृतम् . दन्तधावनदन्तपवनशब्देऽधिकं दृश्यम् . ## नश् दन्तधावनोपयोगि काष्ठमस्मात् . आहुल्यवृक्षे राजनिश् . ## पुश् दन्ताः कूरमन्नमिव चर्व्यत्वात् यत्र . संग्रामे नीलकण्ठः %% bhàø uø 22 aø . %% 47 aø . ## puø दन्ताः क्रूरा यत्र . 1 देशभेदे 2 तन्नृपे च नीलकश् . %% भाश् द्रोश् 70 अश् . ## पुश् 6 तश् . दन्तानां परस्परघर्षभेदे . %% मार्कश् पुश् . ## पुश् दन्तानां चालश्चलनमत्र . सुश्रुतोक्ते आतुरोपद्रवभेदे (दांतनडा) . आतुरोपद्रवोपक्रमे %% . ## पुश् दन्ताश्छाद्यन्तेऽनेन छद--णिच्--घ ह्रस्वः . ओष्ठे (ठोंट) हलायुधः . %% भट्टिः . %% ऋतुसंहारः . ## स्त्री दन्तच्छद ओष्ठ उपमीयतेऽनया अङ् . विम्बीलतायाम् (तेलाकुचा) राजनिश् . तत्फलेन हि ओष्ठसादृश्यं प्रसिद्धम् . ## त्रिश् जातो दन्तोऽस्य निष्ठान्तत्वात् परनिपातः . 1 जातदन्ते . %% मनुः . दन्तजननं तज्जननयोग्यकालश्चोभयमपि दन्तजातशब्देनोच्यते . गर्भोपनिषदि सप्तममासे दन्तजननकालस्योक्तत्वात् तत्र दैवात् दन्तानुत्पत्तावपि जातदन्तकालत्वात् दन्तजनन इवाशौचनिमित्तिता शुद्धितश् . ## नश् दन्तानां मूलं कर्णाश् जाह . दन्तमूले . ## नश् दन्तानां दर्शनम् दृश--णिच्--ल्युट् . युद्धस्यादौ योधानां प्रतियोधं प्रति स्वदन्तान् बहिष्कृत्य दर्शने (दातखामुटि) %% nàø vaø uø 71 aø . @<[Page 3464b]>@ ## puø दन्तान् धावयति शोधयति धाव--ल्यु . 1 खदिरवृक्षे 2 गुञ्जकरञ्जे, राजनिश् 3 बकुले शब्दचश् . एतेषां तत्साधनत्वात् तथात्वम् भावे ल्युट् . 4 दन्तमार्जने तत्प्रकारो यथा प्रातर्भङ्क्त्वा च मृद्वग्रं कषायं कटुतिक्तकम् . भक्षयेद्दन्तधावनं दन्तमांसान्यबाधयन् . तस्य काष्ठानि यथा %% . तत्र निषिद्धकाष्ठानि यथा %% . तस्य दिगभेदमुखभेदे शुभाशुभफलं यथा %% . तस्य तिथिविशेषे निषेधो यथा %% . दन्तघर्षणानन्तरं चक्षुःसेचनं यथा . दन्तानूर्ध्वमधो घृष्ट्वा प्रातः सिञ्चेच्च लोचने . तोयपूर्णमुखस्तेन दृष्टिराशु प्रसीदति . रोगविशेषे दन्तकाष्ठवर्जनं यथा %% . तस्य गुणा यथा %% इति राजबल्लभः . %% पाद्मे क्रियायोगसारः . %<ऊषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् . ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् . मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः . तस्मात् सर्वप्रयत्नेन भक्षयेद्दन्तधावनम् . कदम्बविल्वखदिरकरवीरवटार्जुनाः . तगरं वृहती जातीकरञ्जार्कातिमुक्तकाः . जम्बूमधूकापामार्गशिरीषोडुम्बरासनाः . क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने . कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः . प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचमेत् . अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि . वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे . अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ . अपां द्वादश गण्डूषैः कुर्वीत मुखशोधनम्>% इति गारुडे 214 अश् %% मनुः . ## नश् दन्त इव पत्रमत्र . दन्ताकरपत्रयुक्ते कर्णभूषणभेदे शब्दरश् . %% रघुः %% कुमाश् दन्तः गजदन्तः तन्निर्मितं पत्रम् . 2 गजदन्तनिर्मिते पत्राकारे कर्णभूषणभेदे च %% कादश् . ## नश् दन्त इव शुभ्रं पत्रं दलं यस्य कप् . कुन्दपुष्पे शब्दचश् . स्वल्पार्थे ङीपि अत इत्त्वम् . दन्तपत्रिका स्वल्पे तत्रार्थे स्त्री विदग्धलीलोचितदन्तपत्रिका माघः ## नश् दन्तं पुनाति अनेन पू--करणे ल्युट् . 1 दन्तकाष्ठे . भावे ल्युट् . 2 दन्तधावने च . तत्प्रकारो भावप्रश् उक्तो यथा %% ## पुश् 6 तश् . 1 दन्तानां पतने . 2 वर्षभेदे अश्वानां स्वतो दन्तविशेषपतने च तत्कालश्च वृश् संश् 66 अश् उक्तो यथा %<षडभिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः सन्दंशैर्मध्यमान्त्येः पतितसमुदितैस्त्र्यव्दपञ्चाव्दिकोऽश्वः . सन्दंशानुक्रमेण त्रिकपरिगताः कालिकापीतशुक्लाः काचा माक्षीकशङ्खावटचलनतो दन्तपातञ्च विद्धि>% ## स्त्री 6 तश् . दन्ताग्रे %% vçø saø 68 aø . ## puø dantarogabhede दन्तरोगशब्दे सुश्रुतवाक्यम् . ## नश् दन्त इव शुभ्रं पुष्पमस्य . 1 कुन्दे, 2 कतकफले च शब्दचश् . ## नश् दन्त इव शुभ्रं फलमस्य . 1 कतकफले शब्दचश् दन्तवत् शुभ्रं फलमस्य . 2 कपित्थे पुश् 3 पिप्पल्याम् राजनिश् स्त्री टाप् . ## पुश् दन्तसम्बन्धी भागः . गजस्य मुखात् स्कन्धपर्यन्ते अग्रभागे अमरः . ## नश् 6 तश् . दन्तलग्नक्लेदे हाराश् . ## नश् दन्तसंलम्बं मांसम् . दन्तसंलग्नमांसे (मेडे) ख्याते मांसभेदे . ## नश् दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् . ## स्त्री दन्त इव शुभ्रं मूलं यस्याः कप् . दन्तावृक्षे राजनिश् . ## पुश् दन्तमूले भवः छ . तवर्गादौ . दन्त्यशब्दे दृश्यम . ## पुश् 6 तश् . मुखरोगान्तर्गते दन्तदन्तमूलगते रोगभेदे स च रोगः सुश्रुते उक्तो यथा . अथातो मुखरोगाणां निदानं व्याख्यास्यामः . मुखरोगाः पञ्चषष्टिः सप्तखायतनेशु तत्रायतनान्योष्ठौ दन्तमूलानि दन्ता जिह्वा तालुकण्ठः सर्वाणि चेति . तत्राष्टावोष्ठयोः . पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, इति चोपक्रम्योक्तं यथा . %% इत्युद्दिश्य शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते . दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च . दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् . शीतादो नाम स व्याधिः कफशोणितसम्भवः 1 . दन्तयोस्त्रिषुं वा यस्य श्वयथुः सरुजो महान् . दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः 2 . स्रवन्ति पूयरुधिर वला दन्ता भवन्ति च . दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः 3 . श्वयथुर्दन्तमूलेषु रुजावान् कफरक्ततः . लालास्रावी स विज्ञेयः कण्डूमान् शौषिरो गदः 4 . दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते . दन्तमांसानि पच्यन्ते मुखञ्च परिपीड्यते . यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः 5 . दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् . पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः 6 . वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च . आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः . आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते . यस्मिन्नुपकुशः स स्यात्पित्तरक्तकृतो गदः 7 . घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् . भवन्ति च चलादन्ताः स वैदर्भोऽभिघातजः 8 . मारुतेनाधिको दन्तो जायते तीव्रवेदनः . वर्धनः स मतो व्याधिर्जाते रुक्च प्रशाम्यति 9 . हातव्ये पश्चिमे दन्ते महान् शोथो महारुजः . लालास्रावो कफकृतो विज्ञेयः सोऽधिमांसकः 10 . दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः 15 . %% . ## त्रिश् दन्तान् लिखति जीविकार्थम् लिख%% पाश् ण्वुल् %% पाश् नित्यसश् . दन्तलेखनरूपजीविकायुक्ते . %% पाश् पूर्वपदस्याद्युदात्तत्वम् . ## पुश् करूषाधिपे द्वापरयुगोद्भवे हिरण्यकशिपोरवताररूपे नृपभेदे %% harivaüø 35 aø . %% bhàø saø 30 aø . सहदेवदक्षिणदिग्विजयोक्तौ %% इत्युपक्रमे %% हरिवंश् 173 अश् . द्वारकावासकाले कृष्णेन बधो वर्णितः . %% भागश् 7 . 1 . 32 इत्युपक्रमे हिरण्याक्षादिजन्मनाशोक्त्यनन्तरम् %% . 44 %% भागश् 10 . 77 . 7 ## पुश् दन्तस्य वलकमिव . दन्तावरकचर्मात्मके मांसभेदे %% सुश्रुतः . ## स्त्री दन्तनिर्मिता वर्तिः . %% चक्रदत्तोक्ते वर्तिकाभेदे . ## नश् दन्तस्य वस्त्रमिव च्छादकत्वात् . दन्तवाससि ओष्ठे हेमश् . ## नश् दन्नस्य वास इवाच्छादकत्वात् . ओष्ठे त्रिकाश् %% कुमाश् . ## पुश् दन्त इव वीजमस्य वा कप् . दाडिनीवृक्षे राजनिश् . ## पुश् सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् . ## पुश् सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् . ## पुश् %% सुश्रुतोक्ते अस्त्रभेदे . ## पुश् दन्तान् शठति क्लेदयति शठ--अच् . 1 जम्बीरे 2 कपित्थे 3 कर्मरङ्गे, 4 नागरङ्गे च . 5 चाङ्गेर्यां 6 चुक्राम्लिकायां स्त्रीश् मेदिनिश् 7 अम्ले हेमचश् 8 क्षुद्राम्लिकायाम् स्त्री राजनिश् . ## स्त्री दन्तस्य शर्करेव . दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् . ## पुश् दन्तस्य शाण इव चिक्कणताहेतुत्वात् (मिषि) ख्याते चूर्णभेदे त्रिकाश् . ## नश् दन्तस्य शूलमिव . दन्तवेदनायाम् . %<शीर्षरोगेऽक्षिरोगे च दन्तशूले galagrahe>% bhàø ÷àø 305 aø . ## puø dantasya शोफ इव . दन्तार्बुदे (दांतेर आव) राजनिश् . ## स्त्री दन्तस्य सिरा यत्र . (मेडे) ख्याते दन्ताधोभागे मांसपिण्डे शब्दचश् . ## पुश् सुश्रुतोक्ते दन्तरोगभेदे दन्तरोगशब्दे दृश्यम् . ## पुश् दन्तान् हर्षयति हृष--णिच्--ण्वुल् . जम्बीरे जटाधरः . ## नश् 6 तश् . दन्तस्याग्रे ततः गहाश् भवादौ छ . दन्ताग्रीय तद्भवादौ त्रिश् . ## पुश् दन्तानाहन्ति आ + हन--अण् उपश् सश् . 1 निम्बूके . भावे घञ् . 2 दन्तैराहनने राजनिश् . %% गणेशध्यानम् . रतौ तत्स्थानानि यथा %% कामशास्त्रम् . ## पुश् %% सुश्रुतोक्ते दन्तखाद्रककृमिरोगभेदे . %% सुश्रुश् . ## त्रिश् दन्तैश्च दन्तैश्च प्रहृत्य प्रवृत्तं युद्धम् इच् समाश् पूर्वाणोदीर्घः . परस्परदन्तप्तहारेण प्रवृत्ते युद्धे %% भाश् कर्णश् 49 अश् . ## पुंस्त्रीश् दन्ता युधमिवास्य . शूकरे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## पुश् दन्तस्यार्वुदमिव . दन्तरोगभेदे राजनिश् . @<[Page 3467b]>@ ## स्त्री दन्तान् अलति भूषयति, तेभ्यो वा पर्याप्नोति अल + ण्वुल् . वल्गायाम् . (लागाम) त्रिकाश् %% . (वल्लवपालम्) माघः . अण् गौश् ङीष् दन्ताली तत्रार्थे वैजयश् . ## पुश् दन्त + अस्त्यर्थे वलच् पूर्वपददीर्घः . हस्तिनि अमरः . ## स्त्री दम--तन् + गौराश् ङीष् स्वार्थे क ह्रस्वः . दन्तीवृक्षे अमरः . ## स्त्री दन्तिका + पृषोश् . दन्त्योषधौ शब्दरश् . ## पुश् दन्त + अस्त्यर्थे इनि . हस्तिनि अमरः %% रघुः . %% माघः . ## स्त्री दन्तस्तदाकारोऽस्त्यस्याः मूले इनि ङीप् . दन्तीवृक्षे राजनिश् . ## 6 तश् . हस्तिमदे गन्धद्रव्यभेदे शब्दार्थचिश् . ## स्त्री दन्ति गजदन्तयुक्तमिव मूलमस्याः कप् कापि अत इत्त्वम् . दन्तीवृक्षे राजनिश् . ## स्त्री दम--तन् गौराश् ङीष् . 1 उदुम्बरपर्ण्यां, प्रत्यक् पर्ण्यमोषधौ अमरः . दन्तः गजदन्त इव मूलमस्त्यस्याः अच् गौराश् ङीष् . 2 स्वनामख्याते वृक्षे भावप्रश् %% भावप्रश् तद्गुणा उक्ताः . ## नश् दन्त्या इव वीजमस्य . जयपाले राजनिश् . ## त्रिश् उन्नताः दन्ताः सन्त्यस्य दन्त + उरच् . 1 उन्नतदन्तयुक्ते, उन्नतानते विषमे स्थाने च शब्दार्थचिश् . %<शूकरे निहते चैव दन्तुरो जायते नरः>% शाताश् तथाभवनसाधनं कर्भविशेष उक्तः . %% सामुद्रकम् . %% कादश् . %% नैषश् . ## पुश् देशभेदे स च देशः वृश् सश् 14 अश् कूर्मविभागे अथ पूर्वस्यामित्युपक्रमे %% . पूर्वस्यामुक्तः . ## पुश् दन्तुर उन्नतानतः छदी यस्य . वीजपूरे राजनिश् . ## पुश् दन्ता एव उलूखलः कण्डनसाधनं विद्यतेऽस्य ठन् . वानप्रस्थभेदे स हि दन्तैरेव व्रीह्यादीन् कण्डयित्वा खादति . %% याज्ञश् . %% मनुः . इनि . दन्तोलूखलीत्यप्यत्र . ## नश् दन्ताश्च ओष्ठौ च तेषां समाहारः . दन्तौष्ठानां समाहारे . ततः शरीरावयवत्वात् भवादौ यत् . दन्त्योष्ठ्य तदुच्चार्ये दन्त्यवकारे %% शिक्षा0 ## पुश् दन्ते दन्तमूले वा भवः यत् . दन्तदन्तमूलयीर्जाते 1 तवर्गादौ वर्णे . %<ऌतुलसानां दन्ताः>% सिश् कौश् . %% पाश् शिश् . शेखरादौ दन्तशब्दस्य दन्तमूलपरतोक्ता अन्यथा भग्नदन्तस्य तदनुच्चारणापत्तेः दन्तेभ्यो हितः यत् . 2 दन्तहितकारके त्रिश् . ## नश् दन्त्यम् अरिष्टं रिष्टाभावो यत्रौषधे . चक्रदत्तोक्ते अर्शोध्ने औषधभेदे . %% . ## पुंस्त्री गर्हितं दशति दन्श--गर्हार्थे यङ्--ऊक . 1 राक्षसे, %% भट्टिः 2 सरीसृपे, 3 सर्पे च मेदिश् . %% याज्ञश् . ## त्रिश् द्रम--यङ् शानच् . कुटिलगतियुक्ते . ## दम्भे स्वाश् परश् अकश् सेट् . दम्नोति अदम्भीत् . दम्भित्वा दब्ध्वा . दब्धः . सनि वेट् इडभावपक्षे नलोपे धीप्सति धिप्सति दिदम्भिषति . ## संघाते चुराश् आत्मश् अकश् सेट् . दम्भयते अददम्भत . ## हिंसने रदकरणकव्यापारभेदे दंशने (कामडान) भ्वाश् परश् सकश् अनिट् . दशति अदाङ्क्षीत् ददंश . %% %% नैषश् . दृष्टः दंष्ट्वा . ## प्रेरणे चुश् उभश् सकश् सेट् इदित् . दम्भयति ते अददम्भत् त . ## नश् दन्भ--रक् . 1 अल्पे 2 तद्वति त्रिश् अमरः 3 समुद्रे पुश् उणाश् %% किराश् . 4 उत्तरस्यां दिशि स्त्री निघण्टुः . %% ऋश् 1 . 81 . 2 . ## अव्यश् दम--विच् . कलत्रे शब्दार्थचिश् . ## शमे दण्डे च दिवाश् शमाश् अकश् सेट् . दाम्यति अदमत्--अदमीत् ददाम देमतुः . णिच् दमयति ते अदिदमत् त ट्वित् दमथुः दमितः दान्तः . उदित् दमित्वा दान्त्वा . %% %% %% %% भट्टिः . दमः दम्यः दमनः . ## पुश् दम--भावे घञ् . 1 दण्डे, 2 बाह्येन्द्रियाणां स्वस्वविषयेभ्यो निवर्तने, %% इत्युक्ते वाह्येन्द्रियव्यापाररोधे, विकारहेतुसन्निधानेऽपि 3 मनसः स्थैर्ये, %% इत्युक्ते 4 कुकर्मभ्यो मनसो निवारणे, 5 कर्दमे, मेदिश् 6 दमने च . 6 भीमनृपपुत्रभेदे दमयन्तीशब्दे दृश्यम् . 7 विष्णौ पुश् दमयितृशब्दे दृश्यम् . ## पुश् श्रुतस्रवोऽपरनामके शिशुपालपितरि राजभेदे %% हरिवंश् 95 अश् . ## पुश् दमघोषाज् जायते जन--ड . शिशुपाले %% माघः . ## पुश् 6 तश् . शिशुपाले %% bhàø àø 187 aø दमघोषतनयादयोऽप्यत्र . ## पुश् दम--भावे उणाश् अथच् . 1 दण्डे 2 तपःक्लेशसहने च . ## पुश् दम--भावे अथु . 1 दमे दमने अमरः . ## नश् दम--भावे ल्युट् . 1 दण्डे 2 इन्द्रियादीनां बाह्यवृत्तिनिरोधे . कर्तरि अच् . (दोना) ख्याते 3 पुष्पचामरे पुष्पप्रधाने वृक्षभेदे %% भावप्रश् . दमनारोपणोत्सवश्च निश् सिश् उक्तो यथा चैत्रशुक्लद्वादश्यां दमनोत्सवः %% रामार्चनचन्द्रिकोक्तेः %<ऊर्जे व्रतं मधौ दोला श्रावणे तन्तुपूजनम् . चैत्रे च दमनारोपमकुर्वाणी व्रजत्यधः>% इति तत्रैव पाद्मवचनाच्च . शिवभक्तादिभिस्तु चतुर्दश्यादौ कार्यः %% इति तत्रैवीक्तेः . ज्योतिःप्रकाशेऽपि %% . तिथयस्तु %% इत्युक्ताः आगमोक्तदीक्षावतो दमनरीपणविधिः रामार्चनचन्द्रिकायाम् . तद्विधिस्तत्रैव दृश्यः . 4 उपशान्ते 5 वीरे शब्दरश् . 6 कुन्दवृक्षे राजनिश् . 7 ऋषिभेदे दमयन्तीशब्दे दृश्यम् . यद्वरात् भीमस्य नृपस्य दमयन्तीकन्यावरलाभः . %% नैषश् . दमयति--दम--णिच्--ल्यु . 8 शासनकर्तरि त्रिश् दुष्टदमनः सर्वदमन इत्यादि . 9 विदर्भाधिपभीमनृपसुतभेदे च दमयन्तीशब्दे दृश्यम् . स्वाधिकारात्प्रमाद्यन्तीः प्रजाः दमयितुं शीलमस्य युच् . 10 परमेश्वरे . %% विष्णुसश् . %% भाष्योक्तेस्तथात्वम् . भावे ल्युट् . 11 दमने नश् %% माघः . ## पुश् स्वार्थे क . 1 दमनवृक्षे %% इत्युक्ते 2 षडक्षरपादके छन्दोभेदे 3 एकादशाक्षरपादके छन्दोभेदे च . %% वृश् रश् ñã0 ## स्त्री दम्यतेऽग्निरनया--करणे ल्युट् ङीप् . अग्निदमनीवृक्षे राजनिश् . ## दमन इवाचरति दमन--क्यच् वेदे अन्त्यलोपः दमनकर्तृतुल्याचारे परश् अकश् सेट् . दमन्यति अदमन्यीत् . %<षडक्षं त्रिशीर्षाणं दमन्यत्>% ऋश् 10 . 99 . ## स्त्री विदर्भाधिपभीमनृपस्य कन्याभेदे तत्कथा भाश् वश् 55 अश् यथा %% . भाश् वश् 5 तश् अश् . सा च पुण्यश्लोकनलराजकलत्रम् यथोक्तं तत्रैव 57 a0 %% %% . %% नैषश् . ## त्रिश् दम--णिच्--तृच् . 1 शासनकर्तरि 2 विष्णौ पुश् %% विष्णुसश् . ## दमं दमनमिच्छति क्यच्--आत्मनोदमनेच्छायां परश् अकश् सेट् . दमायति अदमायीत् %<शृण्वे वीर! उग्रमुग्रं दमायन्नन्यमन्य मतिने नीयमानः>% ऋश् 6 . 47 . 16 . %% तैश् उश् 1 . 4 . 2 . ## त्रिश् दम्यते स्म दम--णिच्--क्त वा दान्तेत्यादि इट् . कृतदमने वृषादौ . ## त्रिश् दम--शमाश् शीलार्थे घिणुन् . 1 दमनशीले स्त्रियां ङीप् . 2 सागरसिन्धुनदीसङ्गमदक्षिणस्थे तीर्थभेदे नश् 3 तत्प्रवर्तकर्षिभेदे पुश् %% इत्युपक्रमे %% भाश् वश् 82 अश् . ## पुश् दम--ऊनसि पृषोश् वा ह्रस्वः . 1 अग्नौ, अमरः 2 शुक्राचार्ये उणाश् . निरुक्ते 4 . 5 . %% ऋचमधिकृत्य अस्य अन्या निरुक्तिरुक्ता यथा %% . 3 दमयितरि त्रिश् . %% çø 1 . 604 . %% bhàø . ## अव्यश् दम--बाश् के . मृहे निघण्टुः . ## पुश् द्विश् बश् . जाया च पतिश्च द्वन्ये जायाशब्दस्य पक्षे दमादेशः . मिलितयोः जायापत्योः अमरः . %% रघुः . %% मनुः . %% दायभाश् . तयोरिदं पत्यन्तत्वात् यक् . दाम्पत्य तत्सम्बन्धिनि त्रिश् . ## पुश् दन्भ--घञ् . 1 कपटे 2 शाट्ये अधार्मिकेणात्मनो धार्मिकत्वस्य ख्यापने 4 लोमवञ्चनाभ्यां विहितकर्मानुष्ठाने 5 पूजाप्राप्त्यर्थं स्वधार्मिकत्वख्यापने . %% मनुः . %% गीता . न्यायसूत्रवृत्तौ तु दम्भस्य रागविशेषेच्छाभेदरूपत्वमुक्तं यथा %% गौश् सूश् . %% इत्युक्त्वा %% गौश् वृश् 4 . 3 कामादिकदम्भान्तानामिच्छाविशेषरूपत्वात् रागरूपे दोषे अन्तर्भाव उक्तः अधिकं दोषशब्दे वक्ष्यते . ## पुश् दन्भ--ण्वुल् . प्रतारके . %% मनुः . ## पुश् दन्भ--भावे ल्युट् . 1 दम्भे 2 मोहने च . %% मनुः . ## त्रिश् दन्भ--णिनि . दम्भकर्तरि . %% याज्ञश् . ## पुश् 1 सार्वभौमे नृपभेदे . %% भाश् उश् 91 अश् . इत्युपक्रमे तस्य नरनाम्ना ऋषिणा गर्वो निहतस्तत्कथा तत्रैवाध्याये दृश्या . %% कामश् . दम्भ उद्भवो यस्य . 2 दम्भसमुत्थे कर्मादौ त्रिश् . ## पुश् दभ्नोति खेदयति दन्भ--ओलि . 1 वज्रेऽस्त्रे . 2 हीरके अमरः . ## त्रिश् दम--पवर्गान्तत्वात् यत् . 1 प्राप्तभारवहनयोग्यावस्थे वत्सतरे 2 अनडुहि च अमरः . 2 दमनीये 4 दमनार्हे त्रिश् . %% प्राश् तश् . %% रघुः . ## गतौ बधे, दाने पालने च भ्वाश् आत्मश् सकश् सेट् . दयते अदयिष्ट अदयिढ्वम् अदयिध्वम् अदयिद्ध्वम् . दयाम् बभूव आस चक्रे . %% भट्टिः दया दयितः . %% . %% भट्टिः ## स्त्री दय--भिदाश् भावे अङ् . 1 दुःखितेषु भूतेष्वनुकम्पायाम् . 2 परदुःखाऽसहने करुणाशब्दे दृश्यम् . 3 परदुःखप्रहरणेच्छायाम् . %% . आत्मवत् सर्वभूतेषु यो हिताय शुभाय च . वर्तते सततं हृष्टः क्रिया ह्येषा दया स्मृता . प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा . आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः . इयं मोहपत्नी यथा . %% देवीभागवते 9 स्कश् 1 अश् . यत्र मोहोस्ति तत्र दयायाः सत्त्वाद्दया मोहपत्नीति %% देवीभागवतम् . यज्ञादन्यत्र दया कर्तव्या यज्ञे तु हिंसैव कर्तव्या न सा याज्ञिकी हिंसा हिंसा भवति . %% इति श्रुतेः . %% मनुस्मृतेश्च . %% कुलार्णवोक्तेश्च . 4 दक्षकन्याजाते धर्मस्य पत्नीभेदे तदपत्यम् अभयम् धर्मशब्दे दृश्यम् . %% रघुः . %% नैषश् सा च शान्तिरसस्य व्यभिचारिभावः यथाह साश् दश् . शान्तरसोपक्रमे %% . ## पुश् दयायाः कूट इव . बुद्धे हेमश् . ## त्रिश् दय--आलुच् . कृपायुक्ते . %% इत्युद्भटः . %% %% रघुः . @<[Page 3471a]>@ ## puø दयया वीरः . 1 दयासहिते वीरे रसे 2 तद्युक्ते नायकभेदे च साश् दश् वीररसलक्षणमुक्त्वा %% स च दानवीरो धर्मवीरोदयावीरो युद्धवीरश्चेति चतुर्विधः इति विभज्य दयावीरो यथा जीमूतवाहनः . %<शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांस मस्ति . तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन्>% . एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः उदाजहार . ## पुश् दय--क्त . 1 पत्यौ अमरः . 2 प्रियमात्रे त्रिश् . 3 भार्यायां स्त्री . %% रसगश् . %% भट्टिः . ## त्रिश् दय--इत्नु . दयाशीले . ## त्रिश् देव--क्विप् ऊठ् . देवनकर्तरि . ## अव्यश् दॄ--भये अप् . 1 ईषदर्थे . 2 भये, 3 गर्ते चपुंनश् . अमरः %% नैषधम् %% रसगङ्गाश् . %% किराश् . 4 कन्दरे पुंस्त्रीश् स्त्रीत्वे ङीप् . %% . %% कुमाश् . 5 शङ्खे शब्दार्थचिश् . %% भागश् . ## त्रिश् दर + भये %% पाश् वुन् . भीरौ शब्दार्थचिश् . ## स्त्री दर ईषत् कण्टो यस्याः कप् क्वापि अत इत्त्वम् . शतावर्याम् राजनिश् . ## पुंस्त्री दॄ--अनि . नद्यादेः कूनभङ्गे (भाङ्गन) शब्दार्थचिश् . स्त्रीत्वे वां ङीप् . ## पुश् दॄ--विदारे %% उज्ज्वलदत्तधृतसूत्रात् अथ . 1 दिक्षु प्रसरणे 2 गर्ते च उज्ज्वलदत्तः . ## स्त्री दॄ--विदारणे %<÷çdébhasã'diþ>% उणाश् अदि . 1 हृदये 2 कूले च उज्ज्वलदश् . दॄ--भये अदि . 3 पर्वते 4 प्रपाते 5 भये च पुश् मेदिश् . 6 म्लेच्छजातौ अमरटीका . ## त्रिश् दरं भयं ददाति दा--क दर ईषत् दायति शुध्यति दैप--शोधे--क वा . 1 भयदायके 2 हिङ्गुले पुश् नश् भावप्रश् तद्भेदादिकमुक्तं यथा %% %<शूद्राभीराश्च दरदाः काश्मीराः पत्तिभिः सह>% भाश् भीश् 9 अश् . प्राच्योदीच्यदेशोक्तौ . सोऽभिजनोऽस्य तस्य राजा वा अण् . दारद पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च . बहुषु अणो लुक् . %% भाश् सश् 26 अश् . आर्षे क्वचिदेकत्वेऽपि अणो लुक् . %<शाल्वराजश्च दरदो . विदेहाधिपतिस्तथा>% हरिवंश् 91 अश् . 4 म्लेच्छजतिभेदे . 5 भये शब्दरत्नाश् . 6 शनैः क्रियालोपात् शूद्रत्वापन्ने क्षत्रियभेदे च . %<शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः>% इत्युपक्रमे %% मनुः . ## पश् दरेषु शङ्खेषु वरः . पाञ्चजन्ये भगवतः शङ्खे श्रीधरः . %% भागश् 1 . 11 . 2 . ## पुश् दॄ--विदारणे असानच् . द्योते उज्ज्वलदश् . ## स्त्री दॄ--विदारे इन् वा ङीप् . 1 कन्दरे शब्दरत्नाश् . 2 तक्षककुलजे sarpabhede puø %% bhàø àø 57 aø . ## त्रिश् दरो जातोऽस्य तारश् इतच् . जातभये हेमचश् . ## त्रिश् दरिद्रा--क . 1 दुर्गते 2 निःस्वे अमरः . %% नैषश् . %% मनुः . दरिद्रत्वे हेतुः %% प्राश् तश् . %% भागश् . %% मृच्छश् . ## दुर्गतौ अदाश् स्वपाश् परश् अकश् सेट् . दरिद्राति जक्षाश् दरिद्रति अदरिद्रीत्--अदरिद्रासीत् . दरिद्रामास बभूव चकार ददरिद्र ददरिद्रौ इत्येके . दरिद्रिता दरिद्र्यात् . दरिद्रिष्यति . दरिद्राणः . सनि . दिदरिद्रिषति दिदरिद्रासति . ## त्रिश् दॄ--भये विदारे वा इनि . 1 भीरौ 2 विदारणशीले च . ## पुश् दुरोदर + पृषोश् . पाशके %<आश्रित्य दुर्गं गिरिकन्दरोदरं क्रीडन्त्यमुष्मिन् सततं दरोदरम्>% %% उज्ज्वलद0 ## त्रिश् दॄ--विदारे वेदे इडभावः . दारयितरि %% çø 6 . 66 . 8 . %% bhàø . loke tu दरी(रि)ता इत्येव . ## पुश् दॄ--विदारे बाश् त्नु इडभावश्छान्दसः . दारके . %% çø 6 . 20 . 3 . %% bhà0 ## puø dé--yaï ac pçùoø . 1 parvate . 2 ईषद्भग्नभाजने च मेदिश् . ## नश् व्यञ्जनभेदे शब्दचश् . ## नश् दॄ--विदारे फर्फरीकाश् निश् . 1 वाद्यभेदे . ## नश् दृणाति कर्णौ शब्देन उरच् निश् . 1 भेके 2 मेघे 3 वाद्यभेदे 4 पर्वतभेदे %<शैलस्य दर्दुरपुटानिव वादयन्तः>% माघः %% मनुः %% रघुः . %% bhàø saø 10 aø . %% bhàø vaø 281 aø . %% 51 aø . दर्दुरः पर्वतः सन्निकृष्टतयास्त्यस्य अच् . 5 तत्सन्निकृष्टे देशभेदे च . स च देशः %% इत्युपक्रमे %% वृश् सश् 140 अश् दक्षिणस्यामुक्तः . 6 राक्षसमेदे संक्षिप्तसारः . 7 चण्डिकायां स्त्री मेदिश् . ## पुश् दर्दुराय कायति दर्दुर इव कायति शब्दायते वा कै--क . 1 वाद्यभेदे शब्देन मेघसूचके 2 भेके . स्वार्थे क . 3 दर्दुरशब्दार्थे . ## स्त्री दर्दुर इव छदो यस्याः . ब्राह्म्यां पारस्करनिघण्टुः . ## पुश् दरिद्रा--दरिद्रातेर्यालोपश्च उणाश् ऊ उवा इकाराकारयोर्लोप उज्ज्वलदत्तः . 1 दद्रुरोगे भोजदेवशब्दानुशासने तु दरिद्रातेर्यालोपश्चेति तिपानिर्देशात् रिश्च आश्चेति संहितापाटेर्याशब्दलोपे दद्रुरित्यपि साधितम् . तथा रश्च इश्च आश्चेत्यन्त्यसदेशद्वितीयरेकलोपेन दर्दुरित्यपि साधितम् . एवञ्च रूपचतुष्टयमिति . सिश् कौश् . ## पुश् दद्रुं(र्द्रूं) हन्ति हन--ठक् . चक्रमर्दकेशब्दरश् . ## स्त्री दद्रुं(द्रूं)नाशयति नश--णिच् णिनि ङीप् . तैलिनीवृक्षे राजनिश् . ## पुश् दृप--भावे घञ् कर्तरि अच् वा . 1 अहङ्कारे परावधीरणाहेतौ गुरुनृपाद्यतिक्रामके 2 चित्तवृत्तिभेदे . गर्वश् भेदे 3 हर्षजन्यगर्वे 4 मृगमदे मेदिश् . 5 ऊष्मणि त्रिकाश् . 6 उच्छृङ्खलत्वे 7 धर्म मर्यादातिक्रमे नीलकण्ठः दर्पलक्ष णविषयभेदादिकं ब्रह्मवैवश् जन्मस्यश् उक्तं यथा %% . 8 उत्साहे मल्लिनाश् %% किराश् %% मल्लिश् . ## पुश् दर्पयति दृप--हर्षमोहनयोः णिच्--ण्वुल् . मोहकारके 1 कन्दर्पे अमरः . 2 अहङ्कारमोहयोः कारके त्रिश् . ## पुश् चुश् दृप--सन्दीपने ल्यु . 1 आदर्शे (आयना) . मुकुरे अमरः 2 नेत्रे नश् जटाश् 3 पर्वतभेदे 4 नदभेदे च . %% इति कालिश् पुश् 81 अश् . %% माघः . %% कुमाश् . %% चाणश् . दर्पणस्य विम्बस्य स्वगतत्वव्यत्यस्तमुखत्वादिमोहजनकत्वात् दर्पणत्वम् . ## त्रिश् दर्पं ददाति दा--क . 1 गर्वदायकपदार्थे . 2 विष्णौ पुश् %% विष्णुसहश् %% भाश् . ## त्रिश् दर्पं हन्ति हन--क्विप् . 1 गर्वहारके 2 विष्णौ पुश् . दर्पदशब्दे दृश्यम् . ## पुश् दृभ--घञ् अच् वा . कुशभेदे तल्लक्षणादिकं कुशशब्दे 2143 पृश् उक्तम् . ## नश् दृभ--संदर्भे बाश् अट्न् . निभृतगृहे त्रिकाश् . ## पुश् दर्भस्येव पत्रमस्य . काशे राजनिश् . ## पुश् सर्पभेदे अहिशब्दे सुश्रुतवाक्यं दृश्यम् . ## त्रिश् दर्भात्मकः शराश् मयट् . कुशनिर्मिते ब्राह्मणादौ ## स्त्री दर्भस्येव मूलमस्याः पाककर्णेति ङीष् . औषधीभेदे . ## त्रिश् दर्भस्य सन्निकृष्टदेशादि दर्भ + अश्माश् रः . दर्भादूरदेशादौ . ## पुश् दर्भप्रचुरोऽनूपः संज्ञात्वेऽपि क्षुम्नादिपाठात् पक्षे पूर्वपदात् न णत्वम् . दर्भप्रचुरेऽनूपे देशभेदे . ## पुश् दर्भमाह्वयते सादृश्यात् आ + ह्वे--श . मुञ्जे तृणभेदे राजनिश् . ## पुश् ऋषिभेदे अर्धकीलाख्यं तीर्थं तेन निर्मितं यथाह भाश् वश् 83 अश् . %% . विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा . व्रतोपनयनाभ्याञ्चाप्युपवासेन चाप्युतं . क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्थान्न संशयः . क्रियामन्त्रविहीनोऽपि तत्र स्रात्वा नरर्षभ! . चीर्णव्रतो भवेद्विद्वान् दृष्टमेतत् पुरातनैः . समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा . तेषु स्नात्वा नरश्रेष्ठ न दुर्गतिमवाप्नुयात् . फलानि गोसहस्राणां चतुर्णां विन्दते तु सः . @<[Page 3473b]>@ ## triø dé--vidàre vàø ma . dàrake . %% çø 3 . 45 . 2 . mani darman तत्रार्थे %% ऋश् 1 . 132 . 6 . ## त्रिश् दरस्य हितम् गवाश् यत् . दरहिते भयसाधने . ## पुंस्त्री दॄ--व . 1 राक्षसे उज्ज्वलदश् . स्त्रियां ङीष् . 2 उशीनरपत्नीभेदे स्त्री %% %% हरिवंश् 31 अश् . 3 हिंस्रे त्रिश् . घञ् . 4 हिंसायां pu0 ## पुश् दर्वाय हिंसायै अटति अट--अच् शकश् . दण्डवादिनि हाराश् . ## पुश् दॄ--विदारे फर्फरीकादिश् निश् . 1 इन्द्रे 2 वाते 3 वाद्यभेदे संक्षिप्तसाश् . ## स्त्री दॄ--विन् वा ङीप् . व्यञ्जनदारके (हाता) ख्याते पदार्थे खजाकायाम् . %% कात्याश् सश् . %% भाश् वश् यक्षप्रश्ने . 2 अहिफणायां शब्दरत्नादर्वीकरः . ## स्त्री स्वार्थे क . दर्व्यां रायमुकुटः . दर्मक पुश् तत्रार्थे द्विरूपकोषः . ## पुश् 6 तश् . दर्वीमाधने होमभेदे %% भाश् सश् 12 अश् . ## पुश् दर्वी फणा कर इवास्य . सर्पे अहिशब्दे दृश्यम् . ## नश् तीर्थभेदे . %% भाश् वश् 84 अश् . ## पुश् दृश्येते शास्त्रदृष्ट्या सूर्यचन्द्रौ एकत्र स्थितौ यत्र . दृश--आधारे घञ् . 1 सूर्येन्दुसङ्गमकाले अमावास्यातिथौ %% मत्स्यपुश् कुहूशब्देऽस्य विवृतिः . स निमित्ततयाऽस्त्यस्य अच् . 2 दर्शकालकर्तव्ये यागभेदे . आग्नेयाष्टापालैन्द्रदध्यैन्द्रपयोरूपयागत्रयात्मकोदर्शयागः . कातीयशब्दे तदितिकर्तव्यता दृश्या . %% श्रुतिः भावे घञ् . दर्शने 3 चाक्षुषज्ञाने . ## त्रिश् पश्यति दृश--ण्वुल् दर्शयति दृश--णिच् ण्वुल् वा . 1 द्रष्टरि 2 प्रधाने 3 निपुणे मेदिश् . 4 द्वारपाले पुश् अमरः स हि द्वारदेशे समागतान् निवेद्य राजानं दर्शयतीति तस्य तथात्वम् 5 दर्शयितरि च . %% भागश् 1 . 13 . 38 . तुमर्थे ण्वुल् . 6 द्रष्टुमित्यर्थे . अनिमन्त्रितोन गच्छेत यज्ञं गच्छेत दर्शकः भाश् अनुश् 104 अश् . दर्शकः द्रष्टुमित्यर्थः एतद्योगेन कर्मणि न षष्ठीत्यतः यज्ञमित्यत्र द्वितीया . ## पुश् दृश्यतेऽसौ दिवि दृश--कर्मणि अतच् . 1 सूर्ये 2 चन्द्रे च सिश् कौश् . 3 दर्शनीये त्रिश् . %% çø 10 . 91 . 2 . %% bhàø . ## नश् दृश--भावकरणादौ ल्युट् . 1 नेत्रे 2 स्वप्ने 3 बुद्धौ 4 धर्मे 5 दर्पणे 6 शास्त्रे मेदिनिश् 7 इज्यायाम् अजयपाश् 8 वर्णे त्रिकाण्डश् 9 निभालने जटाधश् . दृश्यते यथार्थतया ज्ञायते पदार्थोनेन करणे ल्युट् . अध्यात्मावेदके 10 शास्त्रभेदे तानि च नास्तिकवौद्धजैनवैष्णवास्तिकादिमतभेदेन नानाविधानि . तानि च सर्वदर्शनसंग्रहे तत्तन्मतप्रदर्शनावसरे दर्शितानि . तत्रास्तिकदर्शनानि षट् तत्र गौतमेन न्यायदर्शनं, कणादेन वैशेषिकं, कपिलेन साङ्ख्यं, पतञ्जलिना योगदर्शनं, जैमिनिना पूर्वमीमांसाव्यासेन वेदान्तदर्शनम् प्रणीतम् . तच्च वेदान्तदर्शनं व्यासप्रणीतमेकमपि बहुभिर्विद्वद्भिः द्वैताद्वैतविशिष्टाद्वैतशुद्धाद्वैतप्रभेदेन नानाविधं यथा बुद्धस्यैकस्योपदेशकत्वेऽपि विनेयानां बुद्धिवैचित्र्यात् स्वस्वबुद्ध्यनुमारिपदार्थकल्पनया योगाचारमा ध्यमिकादिभेदा उपज ताः . एवं वेदान्तस्यापि %<षड्दर्शनानि मेऽङ्गानि पादौ कुक्षिः करौ शिरः . तेषु भेदन्तु यः कुर्यान्मदङ्गच्छेदको हि सः . एतान्येव कुलस्यापि षड ङ्गानि भवन्ति हि . तस्मान्मदात्मकं कौलमहं कौलात्मकः पिये!>% तन्त्रशास्त्रम् . पदार्थभेददर्शने फलभेदो यथा नन्द उवाच . %% ब्रह्मश् वेश् जन्मश् खश् . शकुनभेददर्शने फलभेदः शकुनशब्दे दृश्यम् . ## पुश् दर्शनाय प्रतिभूः . प्रतिभूभेदे %% %% मनुः . वीरमिश् विस्तरेण तद्विधिरुक्तो यथा अथ प्रतिभूः तत्र प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः . तद्भेदानाह वृहस्पतिः %% . प्रत्ययो विश्वासः दानम् ऋणापाकरणार्थमर्थार्पणम् . ऋणिद्रव्यार्पणम् ऋणिनो यद्द्रव्यं गृहोपकरणादि तदर्पणम् . चतुःप्रकाराणां प्रतिभुवां प्रातिभाव्याङ्गीकारप्रकारं दर्शयति स एव %<आहैको दर्शयामीति साधुरित्यपरोऽब्रवीत् . दाताहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत्>% . एको दर्शनप्रतिभरहमेनं मकायमप्रवृनं दर्शयिव्यामीत्याह . अपरः प्रत्ययप्रतिभूरेषः साधुर्न त्वां प्रतारयिष्यति यतोऽयं श्रेत्रियपुत्रोऽस्य सर्वशस्यसम्पन्नो ग्रामोऽस्ति मत्प्रत्ययेनास्य द्रव्यं देहीति ब्रवीति . दानप्रतिभूर्यद्ययं न ददाति तदा सवृद्धिकमृणमह दातेति . अपरः ऋणिद्रव्यार्पणप्रतिभूयद्ययं न ददाति तदाहमेतदीयगृहोपकरणादिकमर्षयिष्यामीति कथयतीत्यर्थः . दर्शनप्रतिभुवा यदा धनिकस्य धारणिकदर्शनापेक्षा तदैव स दर्शनीयः इत्याह कात्यायनः %% . यस्मिन् देशे काले च धनिकस्तद्दर्शनमपेक्षते तत्रैव दर्शयेत् अधमर्णमिति शेषः . दर्शिते च तस्मिन् धनिकेन प्रातिमाव्यात् स मो क्तव्य इत्युत्तरार्धेनाह स एव . %% . एवं प्रत्ययादिप्रतिभुवोऽपि तदविसंवादे मोक्तव्याः, अन्यथा धारणिकन्देयं धनं दाप्या इत्याहतुः कात्यायनवृहस्पती %% . यत्तु योगीश्वरेण प्रतिभुवान्त्रैविध्यमेवोक्तम . %% तद्दानार्पणयोरनतिभेदाभिप्रायेण . %<आद्यौ तु वितथे दाप्या वितरस्य सुता अपि>% . वितथे दर्शनप्रत्यये विसंवादे इतरस्य सुता न दाप्याः . सुता इत्यभिधानान्न पौत्रा इत्युक्तम्भवति दानं स्वधनार्पणं धनिकाय . अर्पणन्तु धारणिकधनमानीय तस्य अर्पणं धनिकस्य स्वधनलाभे उभयतो न विशेषः अतएव सूक्ष्मभेदविवक्षया पञ्चप्रकारा अपि प्रतिभुवो हारीतेनोक्ताः . %% अभयमुपद्रववारणम् . उपस्थानमत्र धारणिकधनस्य धनिकायानीयार्पणं न दर्शन तस्य पृथङ्निर्देशात् पञ्चस्वित्यनन्वयाच्च . व्यासस्त सप्तभिर्विषयैः सप्तप्रकारं प्रतिभुवमाह . %% . प्रतिभूर्ग्राह्य इत्यत्र प्रकृतम् . कात्यायनोऽपि %% . वादोविवादस्तत्र प्रतिभूग्रहणम् . %% इति . योगीश्वरेणाप्युक्तन्तच्च प्रागेव व्याख्यातम् . दर्शनप्रत्ययदानेषु यथायथं सर्वेषामन्तर्भावसम्भव इति परमार्थः . दर्शनप्रतिभुवे नष्टधारणिकान्वेषणाय कालावधिर्देय इत्याह . वृहस्पतिः %% . सार्धमासमिति परमावधिः . तथा च कात्यायनः %% . परं परमावधिभूतम् . प्रतीतेऽन्वेषणाय परिकल्पिते, प्रेते क्षैष विधिरिति धारणिके मृते प्रतिभूस्तमर्थं प्रदाप्य इति विधिः कालावधिविधेस्तत्रान्ययवाधात् . एतदपि दैवराजकृतप्रतिबन्धाभावे बोध्यम् . अतएव कात्यायनः %% . निबन्धमृणम् . दैवकृतो दीर्घरोगमरणादिरूप ऋणदानप्रतिबन्धः . राजकृतो बन्धनासेधदण्डादिरूपः . प्रतिभूभेदेन स्पष्टमाह नारदः %<ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वाथ हापिते . प्रतिभूस्तदृणं दद्यादनुपस्थापयंस्तथेति>% . ऋणिष्यधर्मर्णेष्वप्रतिकुर्वत्स्वसाध्येषु निर्डनत्वादिना ऋणमप्रत्यर्पयत्स्विति दानप्रतिभूविषयम् . पत्यये विश्वासे हापिते विसंवादिते इति प्रत्ययप्रतिभूविषयम् . अनुपस्थापयन्नृणिनमदर्शयन्नृणिनः सकाशादाधिमृणं पर्याप्तं तद्धनं वोत्तमर्णायानर्पयन्निति दर्शनद्रव्यार्पणप्रतिभूविषयमिति विवेकः . ## त्रिश् दृश--कर्मणि अर्हादौ वा अनीयर . 1 मनोहरे, 2 दर्शनयोग्ये च धरणिः . %% भाश् सश् 75 अश् . ## पुश् दर्शेन दर्शनेन पिबन्ति पा--क . दर्शनमात्रेण पातृषु देवेषु %% छाश् उश् दर्शनमात्रेण तेषां तृप्तिहेतुपानसम्भवस्योक्तेस्तथात्वम् . %<शुद्धाश्च निर्माणरताख्यदेवाः स्पर्शाशना दर्शपा आज्यपाश्च>% भाश् अनुश् 16 अश् . ## स्त्री दर्शस्येव यामिनी . अन्धकारयुक्तायां रात्रौ हेमचश् . ## त्रिश् दृश--णिच्--तृच् . 1 दर्शनकारके दर्शके %% रघुः 2 प्रतीहारे द्वारपाले pu0 ## पुश् दर्शे अमावास्यायां विपद् नाशोऽदर्शनमस्य . चन्द्रे त्रिकाश् . @<[Page 3476b]>@ ## त्रिश् दृश--णिच्--क्त . 1 प्रकटिते 2 प्रकाशिते 3 प्रतिपादिते च हेमचश् . ## त्रिश् दृश--णिनि . 1 द्रष्टरि 2 विवेचके 3 साक्षात्कारके च . %% कुमाश् . %% रघुः . मन्त्रदर्शिभिरुच्यते मनुः . स्त्रियां ङीप् . प्रतीपदर्शिनी . ## त्रिश् दृश--%% इति पाश् इवनिप् . द्रष्टरि . %% bhàø àø 6 aø . %% såø siø . %% iti शब्दकल्पनमतीव प्रामादिकम् . ## भेदे भ्वा--परश् अकश् भेदने सकश् सेट् . दलति अदालीत् णिचि वा घटाश् दलयति दालयति . ददाल देलतुः दलितः . दला %% %% %% भट्टिः %% अमरुश् . ## भेदने चुराश् उभश् सकश् सेट् . दालयति--ते अदीदलत् त . %% %% अनर्घराश् . भेदश्चेह द्विधाकरणं विकमनञ्च तत्रविकसने . %% गीतगोश् . ## नश् दल--अच् 1 उत्सेधे 2 खण्डे 3 पत्रे च्छदे मेदिश् . 4 घने शब्दरश् 5 तमालपत्रे राजनिश् 6 अर्धे लीलावतो %% मनुः %% रघुः %% माघः . %% लीलाश् . ## पुश् दलान्थेव कोषो यस्य . कुन्दपुष्पवृक्षे शब्दमाश् . तस्य पुष्पे कोषान्तराभावात् तथात्वम् ## त्रिश् दल--बा अतृन् . द्विधाकारके . तेन निर्वृत्त अरीश् वुञ् . दालितृक तन्निर्वृत्तादौ त्रिश् . ## पुश् दलतीति दलं वल्कलं निर्मोक इव यस्य भूर्जपत्रवृक्षे शब्दमाला . तस्य हि वल्कलस्य निर्मोक कारत्वात्तथात्वम् . ## नश् दल--करणे ल्युट् . 1 दलनकारणे (डेला) 2 लोष्ट्रे स्त्रीश् ङीप् रत्नावली . तथाभूतस्त्रियां स्त्री %% विद्वन्मनोश् . ## नश् दल--कपन् . 1 प्रहरणे उज्ज्वलदश् . 2 विदारकमात्रे त्रिश् 3 स्वर्णे उणादिश् . दलं पाति पा--क . 4 दलपतो दलाधिपदलपत्यादयोऽप्यत्र पुश् . ## स्त्री दल इव पुष्पमस्याः . केतक्याम् राजनिश् . सा हि दलाकार पुष्पा ## स्त्री दलेन मलति सम्बध्नाति मल--णिनि शलते शल--णिनि वा . कञ्चुकशाके पारस्करनिश् . ## स्त्री दले पत्रे सारोऽस्त्यस्या इनि . केमुके रत्नमा0 ## स्त्री दलस्य सूचिरिव . कण्टके हाराश् . ## स्त्री 6 तश् . पत्नसिरायाम् हेमत्नश् . ## पुश् दलेनाढक इव . 1 स्वयंजाततिलवृक्षे, 2 पृश्न्याम्, 3 गैरिके 4 फेने, 5 खातके, 6 नागकेशरे, 7 महत्तरे, मेदिश् 8 कुन्दे, 9 करिकर्णे, 10 शिरीषे, 11 वात्यायाञ्च हेमचश् . ## पुश् दलेन द्वैधेनाढ्यः . पङ्ककर्वटे (दलदलिया) कर्दमभेदे त्रिकाश् . ## नश् दलेनामलम् . 1 मरुवके मेदिश् . 2 मदनवृक्षे 3 दमनवृक्षे च पुश् शब्दरश् . ## नश् दलेनाम्लम् . चुक्रे (चुकापालङ्ग) राजनिश् . ## स्त्री दल--इन् . 1 लोष्ट्रे उज्ज्वलश् तत्रार्थे पुंस्त्री रन्तिदेवः . संज्ञायां कन् . दलिक 3 काष्ठे हेमचश् . ## त्रिश् दल--क्त . 1 विकशिते . 2 खण्डिते 3 अर्धीकृते . %% %% लीलाश् . ## त्रिश् दल--सुखाश् मत्वर्थे इनि . दलयुक्ते स्त्रियां ङीप् . ## पुश् दले गग्धो यस्याः इत् समाश् सप्तम्या अलुक् . सप्तच्छदवृक्षे (छातिम गाछ) त्रिकाश् . ## त्रिश् दलादुद्भवति उद् + भू--अच् 5 तश् . दलजाते 2 मधुभेदे नश् . %% सुश्रुश् . ## पुश् दल--भ . 1 ऋषिभेदे 2 चक्रे च उज्ज्वलश् ततोश् गर्गाश् अपत्ये घञ् . दाल्भ्य तदपत्ये पुंस्त्री . %% छान्दोश् . ## पुश् दल--मि . 1 इन्द्रे 2 वज्रे उज्ज्वलदश् . ततो मत्वर्थे मतुप् यवादिश् मोपकत्वेऽपि न मस्य वः . दल्मिमत् वज्रयुक्ते इन्द्रे . ## त्रिश् दलस्यादूरदेशादि दल + चतुरर्थ्यां बलाश् य . दलस्यादूरदेशादौ . ## गतौ भ्वाश् परश् सकश् सेट् इदित् . दन्वति अदन्वीत् . ददन्व . क्विपि दन् . ## पुश् दुनोति दु--अच् . 1 वने, 2 वनानले च अमरः . भावे अप् . 3 उपतापे . %% माघः . ## पुश् दु--उपतापे भावे अथुच् . उपतापे . %% माघः %% भट्टिः . ## नश् दवेन दग्धं सत् कायति प्रकाशते कै--क . रोहिषतृणे राजनिश् . ## पुश् दवजातो वनजातो दहनः . दावानले . %% उद्भटः . %% भागश् 5 . 8 . 27 श्लोदवाग्निप्रभृतयोऽप्यत्र शशाम वृष्ट्यापि विना दवाग्निः रघुः . ## दूरीकरोति दूर + णिच्--स्थूलदूरेत्यादिना दवादेशः नामधातुः दूरीकरणे सकश् सेट् . दवयति अदी(द)दवत् . %% भट्टिः . ## त्रिश् इदमेषामतिशयेन दूरम् इष्ठन् दवादेशः . दूरतमे . ईयसुन् दवीयस् तत्रार्थे त्रिश् %% माघः स्त्रियां ङीप् . %% किराश् . ## दीप्तौ चुश् उभश् अकश् सेट् इदित् . दंशयति--ते अददंशत्--त . ## दंशने चुराश् आत्मश् सकश् सेट् इदित् . दंशयते अददंशत ## नश् दश परिमाणमस्य कन् . दशति, दशसङ्ख्याम् . %% . %% मनुः . ## पुश् दश कण्टा यस्य . 1 रावणे हेमचश् . ## पुश् दशकण्ठं जयति जि--क्विप् . 1 रामे त्रिकाश् . दशकण्ठारिप्रभृतयोऽप्यत्र %% रघुः . ## पुश् दश कन्धरा यस्य . रावणे हेमचश् . पृषोश् रलोपे दशकन्धोऽप्यत्र %% भाश् वश् 289 अश् . ## पुश् दशकन्धरं जयति जि--क्विप् . रामे चिकाश् . ## नश् दशविधम् कर्म . गर्भाधानादिश्मशानान्ते दशविधे संस्कारकर्मणि . दशकर्मपद्धत्यादौ तद्विवृतिर्दृश्या . ## पुश् दशगुणितः कुलवृक्षः संज्ञात्वात् कर्मधाश् वा वश् बश् . तन्त्रोक्ते कुलवृक्षदशके कुलवृक्षदशकं च तन्त्रसारोक्तं यथा %<श्लेष्मातकः करञ्जश्च विल्वाश्वत्यकदम्बकाः . निम्बो वटोदुम्बरौ च धात्री चिञ्चा दश स्मृताः>% %% . ## वश् दशविधं क्षीरम् . नृगीगर्दभीक्षीरसहिते %% इत्युक्ताष्टविधक्षीररूपे क्षीरदशके पुनः पचेत् दशक्षीरं सितामधुकचन्दनौं सुश्रुतः . ## पुश् दशानां ग्रामाणां पतिः उत्तरपदद्विगुः . दशग्रामाध्यक्षे . तन्नियोगादि मनुनोक्तं यथा %% . ## त्रिश् दश ग्रामा अधिकृतत्थेन सन्त्यस्य ठन् . तस्यादूरदेशादि कच्छ्वाश् चतुरर्थ्यां ष्ठच् वा . 1 दशग्रामाधिपे 2 तस्यादूरदेशादौ . स्त्रियां ङीष् चतुरर्थान् काश्याश् ठञ् ञिठो वा . दाशग्रामिक तस्यादूरदेशादौ त्रिश् ठञि स्त्रियां ङीप् ञिठे टाप् इति भेदः . ## पुश् दश ग्रामा अधिकृतत्वेन सन्त्यस्य इनि . दशग्रामाधिपतौ . %% याज्ञश् . ## पुश् दश ग्रीवा अस . 1 रावणे . %% . %% भाश् वश् 274 अश् . 2 असुरविशेषे %% भाश् वश् 9 अश् . 3 दमघोषस्य पुत्रभेदे . %<शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली . सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः>% हरिवंश् 117 अश् . 4 एकादशमन्वन्तरीयेन्द्रशत्रुभेदे तदुपक्रमे गरुश् puø 87 aø %% . @<[Page 3478b]>@ ## puø subhràjaþ putrabhede . %% bhàø àø 1 aø . ## स्त्री दश परिमाणमस्य अति . दशानां वर्गे--दशके दशसङ्ख्यायाम् . %% शतब्राश् 4 . 5 . 8 . 16 . %% 8 . 5 . 2 . 15 . %% शतश् ब्राश् 13 . 2 . 5 . 4 . ## त्रिश् दशावयवा यस्य दशानामवयवा वा संख्यायाः अवयवे तयप् . 1 दशसंख्यायां 2 तत्संख्यान्विते त्रिश् स्त्रियां ङीप् . %% निरुश् 7 . 8 . %% 20 . ## स्त्री दशावृत्ता दश निश् . दशावृत्तदशके शतसंख्यायां %% bhàø àø 16 aø . यथा दशावृत्ता नव नवतिः तथा दशावृत्ता दश दशतिः शतमित्यर्थः . दश दशतीर्दशशतानीत्यर्थः नीलकश् . तत्संख्यायाञ्च %% भाश् उश् 107 a0 ## त्रिश् दशावृत्ता दश परिमाणमस्य डिनि . शतगुणिते स्त्रियां ङीप् . ## पुश् दशविधो घर्मः . सर्ववर्णसाधारणे मनूक्ते धर्मभेदे दशकशब्दे दृश्यम् . ## अव्यश् दशानां प्रकारः धाच् . दशप्रकारे %% मलश् तश् . %% मनुः . @<[Page 3479a]>@ ## triø dat÷a bà0--kanin . संख्याविशेषे 1 द्विगुणितपञ्चके 2 तत्संख्यान्विते च . तत्संख्यावाचकाश्च एकादिशब्दे उक्ताः %% भाश् वश् 134 अश् . आसमन्तादी रयन्ति उपदिशन्ति एरका उपदेष्टारः दशोपनिषदां प्राधान्येन दशत्वात् तत्प्रतिपाद्योपदेशकत्बेन तेषां दशत्वम् . ## नश् दश्यतेऽनेन वा दन्श--भाषे करणादौ वा ल्युट् निश् नलोपः . 1 कवचे वर्मणि 2 शिखरे पुश् मेदिश् . 3 दन्ते पुंनश् अमरः . %% रघुः . %% मनुः . %% साश् दश् . ## पुश् दशनान् दन्तान् छादयति छादि--घञ् ह्रस्वः . ओष्ठे %% bhàø àø 102 aø . ## नश् दशनस्य दशनक्षतस्य पदम् . दशनक्षतस्थाने तदङ्के %% गीतगो0 ## नश् दशनस्य वास इवाच्छादकत्वात् . ओष्ठमात्रे अमरः . ## पुश् दशन इव वीजमस्य . दाडिमीवृक्षे पारस्करनि0 ## पुश् 6 तश् . दशनक्षते . ## स्त्री दशन आढ्यी यस्याः सेवनात् . चुक्रिकायां (चुकापालङ) शब्दचश् . ## नश् दशनेनोच्छिष्टं यत्र . अधरादिचुम्बने %% माघः . 2 निश्वासे पुश् 6 तश् . 3 दन्तोच्छिष्टे त्रिश् मेदिश् . ## पुश् दश ग्रामान् पाति रक्षति पा--क . दशग्रामी रक्षके राजनियुक्ते पुरुषभेदे . तन्नियोगादिकं भाश् शाश् 87 अश् उक्तं यथा %% . ## पुश् दशसु इन्द्रियेषु पञ्चसु वह्निषु च तपो यस्य . इन्द्रियजयपूर्वकपञ्चाग्नितपश्चारिणि . %% हरिवंश् 45 अश् . ## पुश् दशभिर्बलैः पारमितोऽध्वरो येन . बुद्धे . हेमच0 ## नश् दश दिशः पिपर्ति पॄ--क . 1 कैवर्तीमुस्तके अमरः . दश पुरो यत्र अच् समाश् . 2 मालवदेशैकखण्डे मेदिश् स च देशः वृश् संश् 14 अश् अथ दक्षिणेन लङ्केत्युपक्रमे %% दक्षिणस्यामुक्तः . %% माघः ## पुश् दशगुणितः पुरुषः . स्वजनकावधिपुरुषदशके . %% आश्वश् श्रौश् 9 . 3 . 20 . येषां मातृतः पितृतश्चोभयतो ये दशपूर्वाः पुरुषाः ते विद्यया तपसा पुण्यैः प्रतिषिद्धवर्जितैश्च युक्ताः सम्यगनुष्ठितवन्तो वैदिकं पन्थानम्, अपि च अव्राह्मण्यं न निनयेयुः निश्चयेना ब्राह्मण्यं न गमयेयुः . अब्राह्मण्यगमनं नाम शूद्रायामपत्योत्पादनमित्युच्यते . विद्या नाम षडङ्गो वेदः, तदर्थज्ञानश्च . तपो नाम श्रौतस्मार्तकर्मानुष्ठानम् . पुण्यकर्म नाम प्रतिषिद्धवर्जनम् . तानेवंविधान् पुरुषाननुप्रसर्पयेयुः, एतदुक्तं भवति मातृतः पितृतश्चोभयतः पूर्वं दश ये पुरुषाः ते षडङ्गवेदाध्ययनेन तदर्थज्ञानेन च श्रौतस्मार्तकर्मानुष्ठानेन च प्रतिषिद्धवर्जितेन च युक्ताः शूद्रायामपत्योत्पादनं चाकृतवन्तो ये पुरुषा तानेवंविधान् पुरुषाननुप्रसर्पयेयुः . दशपुरुषमिति दशपुरुषा इत्यर्थः . नाराश् . %% भाश् अनुश् 90 अश् %% स्मृतिः . ## नश् दश दिशः पूरयति पूर--अण् . कैवर्तीमुस्तके अमरे पाठान्तरम् . ## पुश् दशभिः पुरुषैश्चमसंपेयमत्र . यागभेदे . %% आश्वश् श्रौश् 9 . 2 . 17 . %% नाराश् . %% 18 %% नाराश् . ## पुश् दश बलानि यस्य . वुद्धदेवे अमरः तानि च बलानि %% . ## स्त्री दश बाहवोऽस्याः . दशभुजायां दुर्गायाम् . दशबाहुयुक्ते tri0 ## स्त्री दश भुजा अस्याः . दुर्गायां %% कालिकापुश् 59 अश् . ## पुश् दशसु भूमिषु दानादिबलेषु गच्छति गम--ड . बुद्धे हेमचश् . ## पुश् दशानां दानादीनां भूमीनामीशः . बुद्धे त्रिकाश् . ## त्रिश् दशानां पूरणे डटि नान्तत्वात् मट् . दशसंख्यायाः पूरणे . %% वेदान्तपरिभाषा . %% याज्ञश् . %<आददीताथ षड्भागं प्रनष्टाधियतान्नृपः . दशमं द्वादशं वापि सतां धर्ममनुस्मरन्>% . यद्यपि स्यात्तु सत्पुत्रोऽप्यपुत्रोऽपि वा भवेत् . नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः मनुः . स्त्रियां ङीप् . सा च %<शतायुर्वे पुरुषः>% इति श्रुतेः पुरुषस्यायुःकालस्य शतमंख्यकतया तस्य दशभिर्विभागे नवतेरूर्धं दशवर्षावच्छिन्ने 2 काले पुरुषावस्थादौ स्त्री . %% . %% मनुः . चन्द्रस्य दशमकलाक्रियारूपे तदुपलक्षिते वा काकभेदरूपे 3 तिथिभेदे स्त्री . सा च शुक्ला एकादश्या, कृष्णा तु नवम्या युता ग्राह्या . %% . यथा सम्पूर्णा दोषरहिता तथा विद्धापीति विकल्पे व्यवस्थापयति विष्णुधर्मोत्तरीयम् . %<शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः . कृष्णपक्षे तिथिर्ग्राह्या थस्यामस्तमितो रविः>% . %<आरभ्य तस्यां दशमीञ्च यावत्>% तिथितश् . %% मनुः . ## पुश् कर्मश् जन्मवर्षादिलग्नांशविशेषानीतेषु तन्वादिद्वादशभावेषु दशमे भावे . तदानयनप्रकारो यथा . %% . जातकोपयोपयोगितद्भावे शुभाशुभं सर्वार्थचिश् उक्तं यथा %% . वर्षलग्नात् दशमभावफलादिकं नीलश् ताश् उक्तं यथा %% . ## स्त्री दशावृत्ता महाविद्या . %% इति तन्त्रोक्तेषु दशसु देवीमूर्तिभेदेषु . ## पुश् 1 देशभेदे 2 तन्नृपे 3 तद्वासिजने ca baø vaø . %% bhàø bhãø 9 aø . ## puø दश मासान् गर्भे स्थितः यत् . दशमासान् व्याप्य गर्भे स्थिते बाले . तथाभूतस्य गर्भात् सुखनिर्गमाय पाठ्यमृक्त्रयं ऋश् दर्शितं यथा . %% ऋश् 5 . 78 . 7 . %% 8 . %% 9 . एतदाद्यृक्त्रयं गर्भस्राविण्युपनिषत् . %% . %% . निर्गच्छतु %% भाश् . ## त्रिश् तवतेरुर्धं दशमी साऽवस्थाभेदाऽस्त्यस्य पूरणार्थात् इनि . नवत्यूर्धवयस्के अतिवृद्धे अमरः . ## त्रिश् दशम्यामवस्थायां तिष्ठति स्था--क . 1 अतिवृद्धे दशमशब्दे उदाश् . 2 स्मरकृतानां कामिनां दशानां मध्ये नाशरूपां दशां प्राप्ते च दशाशब्दे दृश्यम् . ## पुश् दश मुखान्यस्य . 1 रावणे %% मेघश् . 2 महाकालीरूपेदेवीभेदे स्त्रो %% महाकालीध्यानम् . तस्या दशास्यवत्त्वात्तथात्वम् . दशवदनादयोऽप्यत्र . ## पुश् 6 तश् . रामे %% रघुः . ## नश् दशानां मूत्राणां समाहारा . दशानां प्राणिनां गोमहिषाजाविहयगजखरोष्ट्रमानुषमानुषीणां मूत्रे . प्राणिभेदे तद्गुणाः सुश्रुते उक्ता यथा %% . ## नश् दशसंख्यकानां मूलानां समाहारः पात्राश् न वा ङीत् . चक्रदत्तोक्ते पाचनभेदे %% . अत्र वा ङीप् . दशमूलीरसे सर्पिः चक्रदश् . ## नश् चक्रदत्तोक्ते ज्वरध्ने घृतभेदे . %% . 2 तत्रोक्ते कासघ्ने घृतभेदे च . %% . ## नश् चव्रदत्तोक्ते बाधिर्यनाशके तैलभेदे . %% . ## नश् चक्रदत्तोक्ते कासादिघ्ने घृतभेदे . %% . ## नश् चक्रदत्तोक्ते कासनाशके घृतभेदे %% ## पुश् दशानामङ्गानां योगः . विवाहादौ वर्ज्ये दोषभेदे तत्स्वरूपप्रतिप्रसवादिकम् उपयमशब्दे 1268 पृश् दृश्यम् . अयं दशयोगभङ्ग इत्यन्ये . 2 दशहराशब्दे वक्ष्यमाणे ज्यैष्ठमासशुक्लपक्षादिदशके च . ## पुश् सूर्यवंश्ये अजनृपात्मजे रामचन्द्रपितरि नृपभेदे मेदिश् %% हरिवंश् 15 अश् . ## पुश् 6 तश् . रामे दशरथात्मजादयोप्यत्र . ## पुश् दश रश्मिशतान्यस्य . सहस्रकिरणे सूर्ये %% रघुः . ## पुश् दशभिः रात्रिभिर्निर्वृत्तः ठञ् तस्य लुकि तद्धितार्थद्विश् अच् समाश् . 1 दशरात्रसाध्ये यागभेदे स च यागः कात्याश् 25 . 11 . 17 श्रौश् उक्तः . दशानां रात्रीणां समाहारः . 2 रात्रिदशके नश् . अस्य रात्रान्तत्वेऽपि संख्यावाचकपूर्वकत्वात् क्लीवता . %% मनुः . %% शुश् तश् . ## नश् दश रूपकाणि दृश्यकाव्यानि प्रतिपाद्यत्वेन सन्त्यत्र अच् . नाटकादिलक्षणप्रतिपादकग्रन्थभेदे . @<[Page 3483a]>@ ## puø दश मत्स्यादीनि रूपाणि बिभर्ति भृक्विप् . मत्स्यादिदशाकृतिधारके विष्णौ शब्दार्थकश् . दशावतारशब्दे तद्रूपाणि दृश्यानि . ## पुश् दश लक्षणान्यस्य कप् . धर्मे %% इत्युपक्रमे %% मनुः . ## पुश् दश वाजिनो रथेऽस्य . 1 चन्द्रे हेमचश् . %% चन्द्रध्याश् . ## त्रिश् दशसु वर्षेषु भवः ठञ् उत्तरपदवृद्धिः . दशवर्षभवे स्त्रियां ङीप् . %% याज्ञश् . ## त्रिश् दश विधा प्रकारा यस्य . दशप्रकारे %% साश् काश् . दशविधसंस्कारः . ## नश् दश वीरा यत्र . सत्रभेदे . %% ताश् ब्राश् 25 . 7 . 4 . %% भाश् . ## पुश् ऋषिभेदे . %% ऋश् 8 . 8 . 20 ## नश् दशगुणितं शतम् . 1 सहस्रसंख्यायां 2 तत्संख्येये च . %% भाश् वश् 68 अश् . ## पुश् दशशतं सहस्रं रश्मयोऽस्य . सूर्ये हेमचश् . ## स्त्री दश शतमङ्घ्रयोऽस्य . 1 शतमूल्यां 2 शता वर्याम् पारस्करनिश् . ## स्त्री दश च सप्त चास्यां विष्टुतौ . साम्नो विन्यासभेदेन विष्टुतिभेदे तत्प्रकारादिकं ताश् ब्राश् भाष्ये दर्शितं यथा . %% भाश् . %% ताश् ब्राश् 2 . 7 . 1 . %% . तदुत्तरत्र खण्डादौ उद्यतो सप्तास्थिताभस्त्राणां प्रकारो वर्णितस्तत्रैव दृश्यः ## नश् दश गुणितं सहस्रं परिमाणमस्य अण् उत्तरपदवृद्धिः . 1 दशगुणितसहस्रमिते अयुते 2 तत्संख्येये च %% हरिवंश् 252 अश् . ## त्रिश् दश सहस्राणा प्रमाणमण्ठञ् उत्तरपदवृद्धिः . अयुतमितभागादौ . %% हरिवंश् 113 अश् . ## त्रिश् दशं दानमिच्छति यक् सुक् च नामधातुः दानेच्छायां पश् अकश् सेट् दशस्यति अदशस्यीत् . %% ऋश् 7 . 43 . 5 . इरावती धेनुमती हि भूतं %% 7 . 99 . 3 . ## स्त्री दश पापानि हरति हृ--ट . गङ्गाजन्मदिने ज्यैष्ठशुक्लदशम्याम् . %% शङ्खः . अपि च अदत्तानामुपादानं हिंसा चैव विधानतः . परदारोपसेवा च कायिकं त्रिविधं स्मृतम् . पारुष्यमनृतं चैव पैशुन्यञ्चापि सर्वशः . असम्बद्धप्रलापश्च वाङ्मयं स्यात् चतुर्विधम् . परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् . वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् . एतानि दशपापानि हर त्वं मम जाह्नवि! . दशपापहरा यस्मात् तस्माद्दशहरा स्मृता . %% इति स्कन्दपुराणे काशीखण्डे . अत्र कुजबुधयोः कल्पभेदेन व्यवस्था ज्ञेया . 3 सेतुबन्धरामेश्वरयोः प्रतिष्ठादिने यथोक्तं स्कान्दे सेतुमाहात्म्ये %% . अत्र स्नानाङ्कसङ्कल्प उक्तः गारुडे 215 अश् यथा . %% . ## स्त्री दन्श--अङ निश् नलोपः . 1 अवस्थायां 2 दीपवर्त्याम्, मेदिश् %% इत्युद्भटः . 3 चित्ते, अजयपालः . 4 कालकृतविशेषरूपायां 5 गर्भवासजन्मादिवाल्ययौ वनादिरूपायामवस्थायाञ्च . ताश्च %% नीलकण्ठेनोक्ताः दश वेद्याः . 5 कामकृते विरहिणां नेत्ररागाद्यवस्थादशके, ज्योतिषोक्ते नक्षत्रानुसारेण सूर्यादिग्रहाणां स्वामित्वेन 6 भोग्यकाले च . तत्र स्मरकृतदशाश्च %% . ग्रहाणां स्वस्वसूचितफलविपाककालभेदरूपा दशा च नानाविधा तत्र %% इत्युक्तेः नक्षत्रसूचितैव दशा ग्राह्या साऽपि नानाविधा षट्त्रिंशद्वर्षीया मङ्गलादियोगिनीदशा, अष्टोत्तरीयवर्षात्मिका रव्याद्यष्टग्रहाणां दशा . विंशोत्तरीयवर्षात्मिकासूर्यादिनवग्रहैर्विपच्यमानफलात्मिका च तत्र योगिनीदशा तु %% . %% इत्युक्त्यनुसारेण ज्ञेया . तदानयनञ्चान्यत्र %<आर्द्रा दिभिस्त्रिरावृत्त्या ह्यष्टौ ज्ञेयाः क्रमादमूः . मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा . उल्का सिद्धां सङ्कटा च एकैकोत्तरवत्सरा . अश्विन्यादित्रयं तत्र भ्रामर्यादित्रयेऽधिकम् . सिद्धायां रोहिणी शेषे सङ्कटायां मृगः परः . मङ्गलायाः पतिश्चन्द्रः पिङ्गलाया रविस्तथा . धन्यायास्तु बुधः स्वामी भ्रामर्या धरणीसुतः . भद्रिकाया पतिर्जीव उल्काया रविनन्दनः . सिद्धायाः भार्गवः स्वासी सङ्कटायास्तु दानवः>% इत्येवं क्रमात् दशाज्ञेया . तासां सुखेन ज्ञानाय ## दशानाम म पि ध भ्रा भ उ सि saü0 तदीशाः च र बु कु जी श शु रा मानवर्षाः 1 2 3 4 5 6 7 8 जन्मनक्ष- 6 7 8 9 10 11 12 13 त्रानुसारेण 14 15 16 17 18 19 20 21 तासां प्रवेश- 22 23 24 25 26 27 4 5 नक्षत्राणि . 1 2 3 त्रैराशिकेन नक्षत्रभुक्तकालमपहाय प्रकृतदशाकालात् गतभोग्यकालानुसारेण दशाकालाः कल्प्याः एवं सर्वत्र . विंशोत्तरीयदशा तु %% . दशावर्षाश्च %<षट् सूर्यस्य दशा वर्षाः दिङ्मिता रजनीपतेः . कुजस्य सप्त वर्षाः स्युः राहोरष्टादशैव तु . गुरोः षोडश विज्ञेयाः शनेरेकोनविंशतिः . विदः सप्तदश ज्ञेया केतूनां सप्त कीर्तिताः . भृगोर्विंशतिरुद्दिष्टा सूर्यादीनां महादशाः>% . ## दशेशाः र च म रा जी श बु के शु वर्षमानम् 6 10 7 18 16 19 17 7 20 जन्मनक्षत्रा- 3 4 5 6 7 8 9 10 11 नुसारेण 12 13 14 15 16 17 18 19 20 प्रवेशनक्षत्राणि 21 22 23 24 25 26 27 1 2 त्रैराशिकेन प्राग्वद्भुक्तभोग्यक्रालानुसारेण दशाकल्पनम् . एतद्दशफलानि सर्वार्थचिन्तामणावुक्तानि यथा %% . अथ परमोच्चादिगरविदशाफलानि . भानोर्दशायां परमो च्चगस्य भूम्यर्थदारात्मजकीर्तिशौर्यम् . संमाननं भूमिपतेः सकाशादुपैति सञ्चारविनोदगोष्ठीम् . उच्चान्वितस्यापि रवेर्दशायां गोवृद्धिधान्यार्थपरिभ्रमञ्च . संसारयुग्बन्धुजनैर्विरोधं देशाद्विदेशञ्च रतिप्रकोपात् . प्रचण्डवेश्यागमनं क्षितीशादुपैति वृहिं रतिकेलिमानम् . मृदङ्गभेरीरवयुक्तयानमन्योन्यवैरं लभते मनुष्यः . आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुतेऽतिसौख्यम् . परोपकारं सुतदारभूमिगोवाजिमातङ्गकृषिक्रियादीन् . दशावरोहा दिननायकस्य कृषिक्रियावित्तगृहेष्टनाशम् . चोराग्निपीडां कलहं विरोधं नरेशकोपं कुरुते विदेशम् . नीचस्थितस्यापि रवेर्विपाके मानार्थनाशं क्षितिपालकोपात् . स्वबन्धुनाशं सुतमित्रदारैः पित्रादिकानामपकीर्तिमेति . अत्यन्तनीचान्वितसूर्यदाये विपत्तिमाप्नोति मृहच्युतिञ्च . विदेशयानं मरणं गुरूणां स्त्रीपुत्रगोभूमिकृषेर्विनाशम् . मूलत्रिकोणस्थरवेर्विपाके क्षेत्रार्थदारात्मजबन्धुसौख्यम् . राजाश्रयं गोधनमित्रलाभं स्वस्थानयानादिकमेति राज्यम् . स्वक्षेत्रगस्यापि रवेर्दशायां स्वबन्धुसौख्यं कृषिवित्तकीर्तिम् . विद्यायशःप्रार्थित राजपूजां स्वभूमिलाभं समुपैति विद्याम् . दशाविपाके ह्यधिशत्रुगस्य रवेः प्रनष्टार्थकलत्रपुत्रः . गोमित्रपित्रादिशरीरकष्टं शत्रुत्वमायाति जनैः समन्तात् . सपत्नराशिस्थितसूर्यदाये दुःखी परिभ्रष्टसुतार्थदारः . नृपाग्नि चोरैर्विपदं विषादं पित्रोर्विरोधञ्च दशान्तमेति . स्वमित्रराशिस्थितसूर्यदाये स्वभृत्यमित्रात्मजराजपूजाम् . स्वगेहवासं स्वजनस्य सङ्गाद् यानादिभूषाम्बरताम्रलाभम् . अत्यन्तमित्रर्क्षगतस्य भानोर्दशाविपाके ह्यतिसौख्यमेति . स्त्रीपुत्रधान्यार्थमनोविलासतटागयानाम्बरभूषणानि . समर्क्षगस्यापि रवेर्दशायां समञ्जनैः स्यात् कृषिभूमिधान्यम् . गोवाजियानाम्बरदेहसौख्यं स्त्रीपुत्रदोषं रणपीडितः स्यात् . नीचान्वितस्यापि रवेर्दशायां नीचानुवृत्त्या कुनखी कुशीलः . स्त्रीपुत्रधान्यार्थपशुक्रियादिमनोविकारं समुपैति हेयम् . उच्चान्वितस्यापि रवेर्दशायां मनोविलासं लभते स्ववृत्त्या . तीर्थाभिषेकं हरिकीर्तनञ्च प्राकारकूपादिपुराणशास्त्रम् . पापान्वितस्य द्युमणेर्विपाके नित्यं मनः क्लिश्यति हेयबुद्ध्या . कुभोजनं कुत्सितवस्त्रपानं कुशीलवृत्त्या त्वधनं कृशत्वम् . दिनाधिनाथस्य शुभान्वितस्य पाके सुखं भूमिधनादिवस्त्रम् . इष्टैर्विलासं स्वजनैः समाजं कल्याणवाग्जालविनोदगोष्ठीम् . पापेक्षितस्वापि सहस्रभानोर्दशाविपाके परमन्तु दुःखम् . पित्रोर्विनाशं सुतदारकष्टं चोराग्निभूपालकृतं कृशत्वम् . करोति भानुः शुभवीक्षितश्चेत् विद्यायशस्त्री सुतवाग्विलासम् . कान्तिप्रतापं रतिकेलिसौख्यं पित्रोः सुखं भूपतिमाननां च . केन्द्रान्वितस्यापि दिवाकरस्य दशाविपाके नृपदण्डदुःखम् . स्थानच्युतिम्बन्धुवियोगमेति भङ्गः कृषेर्वित्तपरिभ्रमञ्च . त्रिकोणसंयुक्तरवेर्विपाके बुद्धिभ्रमं राजविमाननञ्च . सौख्यादिहानिं निधनं पितुश्च कर्मादिवैकल्यमुपैति काले . उच्चांशकस्य च दशा विदधाति वृत्तिं नित्यं प्रतापजनितां महतीं श्रियञ्च . नानाविनोदललितं रतिकेलिसौख्यं स्त्रीवस्त्रलाभमनिशं पितृवर्गनाशम् . नीचांशयुक्तस्य रवेर्दशायां भार्यार्थभूपुत्रविदेशयानम् . त्यक्तोजनैर्बन्धुंविकुत्सितस्तु मनोविकारं ज्वरमेहरोगम् . आदौ सूर्यदशायां दुःखं पितृरोगकृतक्षयश्चाधिः . मध्ये पशुधनहानिश्चान्ते विद्यामहत्त्वञ्च . दशाविपाके धनहानिमेति षष्ठस्थभानोरतिदुःखजालम् . गुल्मक्षयोद्भूतपवित्ररोगं मूत्रादिकृच्छ्रं त्वथवा प्रमेहम् . रन्ध्रस्थभानोरपि वा दशायां देहस्य कष्टं त्वथवाग्निचिह्नम् . चातुर्थिकं नेत्रविकारकासं ज्वरातिसारं स्वपदच्युतिञ्च . भानोर्द्वादशगस्य चेद्यदि दशा क्लेशार्थहानिं कृशं स्त्रीबन्ध्वात्मजभूमिनाशमथ वा पित्रोर्विनाशं कलिम् . स्थानात् स्थानपरिभ्रमं विषकृतं राज्ञोभयं पातरुक् विद्यावादविनोदगोष्ठिकलहं गोवाजिसंपीडनम् . पुत्रोत्पत्तिविपत्तिमत्र कुरुते भानोर्धनस्थस्य वा क्लेशम्बन्धुवियोग दुःखकलहं वागदूषणं क्रोधनम् . स्त्रीनाशं धननाशनं नृपभयं भूपुत्रयानाम्बरं सर्बं नाशमुपैति तत्र शुभयुक् वाच्यं न चैतत्फलम् . भानोर्विक्रमयुक्तस्य दशा धैर्यं महत् सुखम् . नृपमाननमर्थाप्तिं भ्रातृवैरं विपत्तथा . सुखस्थितस्यापि रवेर्दशायां भोगार्थभूभृत्यकलत्रहानिम् . क्षेत्रादिनाशं स्वपदच्युतिं वा यानच्युतं चोरविषाग्निशस्त्रैः . दारान्वितस्यापि रवेर्दशायां कलत्ररोगस्त्वथ वा मृतिर्वा . कुभोजनं कुत्सितपाकजातं क्षीरादिदध्याज्यविहीनमन्नम् . कर्मस्थितस्यापि रवेर्दशायां राज्यार्थलाभं समुपैति धैर्यम् . उद्योगसिद्धिं यशसा समेतं जयं विवादे नृपमाननं च . आयिस्थितस्यापि दशा विपाके भानोर्धनाप्तिं शुभकर्मलाभम् . उद्योगसिद्धिं सुतदारसौख्यं यानादिभूषाम्वरदेहसौख्यम् . संज्ञाध्याये यस्य यद्द्रव्यमुक्तं कर्मा जीवे यस्य यच्चोपदिष्टम् . भावस्थानालोकयोगोद्भवं च तत्तत्सर्वं तस्य योज्यं दशायाम् . सूर्ये स्थानबलाधिके कृषिधनं गोभूमियानाम्बरं सौख्यं राजसु माननं परधनैः संयुज्यते कान्तिमान् . तत्पाके शयनाम्बरादि लभते सर्वोपकारं महाकीर्तिं भूषणमिष्टबन्धुसहितं तीर्थाभिषेकं महत् . रविर्यदा स्थानबलेन हीनस्तत्पाककाले बलमर्थनाशम् . स्थानच्युतिं बन्धुविरोधतापं देशाद्विदेशं समुपैति दुःखम् . दिग्वीर्ययुक्ते दिवसेश्वरे तु दिगन्तराक्रान्तिधनादिसौख्यम् . तत्तद्दिशः प्राप्तयशोऽर्थभूमिर्नो चेत्तथा तादृशमत्र नास्ति . तत्कालभानात्तनुते बलिष्ठे रवौ विपाके कृषिभूमिवित्ते . उद्योगसिद्धिं नृपमाननाञ्च हीने रवौ कालबलेम नाशम् . निसर्गतः सर्वमुपैति कालरवौ तु नैसर्गिकवीर्ययुक्ते . यानार्थभूषाम्बरदेहसौख्यं हीने रवौ चोरनृपाग्निभीतिम् . 0 रवौ तु चेष्टाधिकवीर्ययुक्ते स्वचेष्टितार्थागममेति सौख्यम् . नृपस्य मानं सुतदारसौख्यं कृष्यादियानाम्बरमत्र हीने . रवौ खगानां बलदृष्टियुक्ते त्वचिन्तयित्वा सकलं च सौख्यम् . तज्जायते तत्परिपाककाले तेनैव हीने सकलं विनाशम् . क्रूरादिषष्ठांशरिवेर्दशायां स्थानच्युतिं वा नृपचोरभीतिम् . कोपाधिकं तत्र शिरोरुजं च पित्रादिनाशं त्वथवा तदीयम् . मृद्वंशषष्ठांशरवेर्दशायां मृद्वंशपानाम्बरभूषणाप्तिम् . नामद्वयं राजसु पूजितञ्च वेदान्तशास्त्रागमधर्मशास्त्रम् . पारावताद्यंशयुतस्य भानोर्दशाविपाके महतीञ्च कीर्तिम् . बन्ध्वर्थदेशाधिपमाननं च पुत्रादिसंमित्रकलत्रलाभम् . स्वोच्चादिजन्यं फलमाहुरादौ पश्चात् फलं खेचरदृष्टिजन्यम् . मध्ये फलं स्थानभवं तथैव पापग्रहाणामिह योजयन्ति . भुजङ्गमत्र्यंशयुतस्य भानोर्दशाविपाकेऽहिभयं विषाद्वा . नृपाग्निपातित्यमनेकदुःखं पाशादिभृत्त्र्यंशयुतस्य चैवम् . स्वोच्चस्थोऽपि दिनेशो नीचांशे चेत्कलत्रधनहानिः . स्वकुलजबन्धुविरोधः पित्रादीनां तथैव मुनिवाक्यम् . उच्चांशकयुतो bhànurnãcasthã'pi महत्सुखम् . करोति राज्यभारं च दशान्ते विपदं कृशाम् . अथोच्चादिगचन्द्रदशाफलानि अत्युच्चगस्यापि निशाकरस्य दशाविपाके कुसुमाम्बरञ्च . महत्त्वतामेति कलत्रलाभं धनायतिं पुत्रमनोविलासम् . उच्चस्थितस्यापि निशाकरस्य प्राप्तौ दशायां सुतदारवित्तम् . मिष्टान्नपानाम्बरभूषणाप्तिं विदेशयानं स्वजनैर्विरोधम् . आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्यकीर्तिम् . करोति राज्यं सुखभोजनञ्च देवार्चनं भूसुरतर्पणञ्च . निशाकरस्याप्यवरोहकाले स्त्रीपुत्रमित्राम्बरसौख्यहानिम् . मनोविकारं स्वजनैर्विरोधं चोराग्मिभपैः पतनं तटाके . नीचांशगस्यापि निशाकरस्य प्राप्तौ दशायां विविधार्थहानिम् . कुभोजनं कुत्सितराजसेवा मनोविकारं समुपैति निद्राम् . मूलत्रिकोणस्थितचन्द्रदाये नृपाद्धनं भूमिसुतार्थदारान् . प्राप्नोति भूषाम्बरमानलाभं सुखं जनन्या रतिकेलिलोलम् . स्वक्षेत्रगस्यापि निशाकरस्य नृपाद्धनप्राप्तिमुपैति सौख्यम् . प्रचण्डवेश्यागमनं क्षितीशात् संमाननं स्त्रीसुतबन्धुमौख्यम् . निशाकरस्याप्यतिशत्रुराशि गतस्य दाये कलहोऽर्थनाशम् . कुवस्त्रतां कुत्सितभोजनञ्च क्षेत्रार्थदारात्मजतापयानम् . यानाम्बरालङ्करणादिहानिं विदेशयानं परिचारकत्वम् . देशान्तरे भ्राम्यति वन्धु हीनो दुःखी परिक्लिश्यति शत्रुगेठे . मिंत्रर्क्षगस्यापि निशाकरस्य पाकेऽर्थलाभं क्षितिपालमैत्रीम् . उद्योगसिद्धिं जलवस्तलाभं चित्राम्बराभूषणवाग्विलासम् . सुधाकरस्याप्यतिमित्रराशिं गतस्य दाये त्वतिसौख्यमेति . विद्याविनोदाङ्कितराजपूजां क्षेत्रात्मदारात्मजकामलाभम् . दशाविपाके समराशिगस्य कलानिधः काञ्चनभूमिलाभम् . किञ्चित्सुखं बान्धवरोगपीडां विदेशयानं लभते मनुष्यः . नीचस्थितस्य हि दशा विपदं महार्तिं क्लेशार्थदुःखवनवासमुपैति काले . कारागृहं निगडपादकृशान्नहीनश्चौराग्निभूपतिभयं सुतदारशेषम् . क्षीणेन्दुपाके सकल विहीनं राज्यार्थभूपुत्रकलत्रमित्रम् . उन्मादचित्त स्वजनौर्वरोधमृणित्वमायाति कुशीलवृत्त्या . पूर्णेन्दुपाके परिपूर्णमेति विद्या विनोदाङ्कितराजपूजाम् . स्त्रीपुत्रभृ यार्थमनोविलासं विशेषतः शोभनकर्मलाभम् . केनापि स्वोच्चस्थवियच्चरेण युक्तस्य चन्द्रस्यं दशाविपाके . मनःप्रसादं मदनाभिरामं स्त्रीपुत्रभृत्यादिविनोदगोष्ठीम् . पापान्वितस्यापि निश् शाकरस्य पाकेऽग्निचोरक्षितिपालकोपैः . दुःखं सुतस्त्रीसुतबन्धुहानिं विदेशयानं त्वशुभादिकर्म . चन्द्रस्य सौम्य ग्रहसंयुतस्य प्राप्तौ दशायां शुभकर्मलाभम् . गोभूहिरण्याम्बरभूषणानि तीर्थाभिषेकं परदारसौख्यम् . पापेक्षितस्यापि निशाकरस्य दशाविपाके विफलं सुकर्म . कोपाधिकं कुत्सितभोजनञ्च मातुर्वियोगं त्वथवा तदीयम् . निशाकरस्यापि शुभेक्षितस्य परोपकारं महतीं च कीर्तिम् . इष्टार्थवन्ध्वागमभूपमानं जलाक्रयावस्त्रमनो विलासम् . भूलत्रिकोणगेन्दोर्दशां प्रपन्नो नरः सुबहुकोशः . बहुपुत्रवान् विनीतो बन्धुविरोधं प्रघानतां याति . सुखस्थितस्यापि निशाकरस्य मातुर्वियोगं सुखयानभमिम् . कृषेर्वनाप्तिं गृहकर्मलाभकीर्तिं स्वनामाङ्कितपद्यजालम् . दारान्वितस्यापि निशाकरस्य पाके कलत्राप्तिमुदाहरन्ति . सुपुत्रसौख्यं शयनाम्बरञ्च प्रमेहम्त्रादिकृशं मनोरुक् . कर्मस्थितस्यापि दशा प्रपन्ना चन्द्रस्यं कीर्ति %% . अथोच्चादिगभौमदशाफलम् . %% कुजदशा . अथ बुधदशा . %% . अथ गुरुदशा %% . अथ शुक्रदशा . %% शुक्रमहादशाफलम् . अथ शनिदशा . %% अथं राहुदशा . %% अथ केतुदशाफलम् . %% इयं हरगौरीदशेत्युच्यते . अष्टोत्तरीयदशा ज्वोश् तश् उक्ता यथा . %<षट् सूर्यस्य दशा ज्ञेया शशिनोदश पञ्च च . अष्टावङ्गारके प्रोक्ता बुधे सप्तदश स्मृताः . शनैश्चरे दश प्रोक्ता गुरोरेकोनविंशतिः . राहोर्द्वादश वर्षाणि भृगोरप्येकविंशतिः . दिक्षु त्रयं त्रयं ज्ञेयं विदिक्षु च चतुष्टयम् . कृत्तिकादि प्रदातव्यं दिगम्बरमता दशा . कृत्तिकादित्रये सूर्यः सोमो रौद्रचतुष्टये . मघादित्रितये भौमोबुधोहस्तचतुष्टये . अनुराधात्रये सौरिर्गुरुः पूर्वाचतुष्टये . धनिष्ठात्रितये राहुः शेषे शुक्रः प्रकीर्तितः . सूर्योपप्लवभौमार्किदशातिकष्टदा नृणाम् . गुरुज्ञचन्द्रशुक्राणां यथेप्सितफलप्रदा>% . वराहः %% . अन्तर्दशाज्ञानमाह . %% . दशाफलन्तु . %% . र . %% . च . %<शस्त्राभिघातबधवन्धनरेन्द्रपीडाचिन्ताज्वरं विकलताञ्च गृहे करोति . चौराग्निदाहभयभङ्गविपत्तिरोगकीर्ति प्रतापधनहा च दशा कुजस्य>% . म . %% . बु . %% . श . %% . वृ . %% . रा . मन्त्रप्रभावनिपुणः प्रमदाविलासः श्वेतातपत्रनृपपूजितदेशलाभः . हस्त्यश्वलाभधनपूर्णमनोरथः स्यात् शौक्रो दशा भवति निश्चलराजलक्ष्मीः . शु . अन्तर्दशाफलं तु विस्तरभयान्नोक्तम् . %% अग्निपुराणनाम्ना पठित्वा गौडा अष्टोत्तरीयदशामेव नाक्षत्रिकी दशेत्याहुः . वराहेण तु नाक्षत्रिकीं दशामनादृत्यैव वृहज्जातके बलिष्ठलग्नकेन्द्रस्थादिदशा प्रतिपादिता यथा %% 4 मूश् . उदयो लग्नं रविरात्मा शशाङ्कश्चन्द्रो मनः एषामुदयरविशशाङ्कानां मध्याद् यः प्राणी बलवान् तद्बलवशा त्तस्व सम्बन्धिनी प्रथमा दशा भवति प्राणिनां देहवताम् . तथा च यवनेश्वरः %% उदयश्च रविश्च शशाङ्कश्चोदय रविशशाङ्काः उदयरविशशाङ्कानां प्राणी उदयरविशशाङ्कप्रणी च केन्द्रादिसंस्थाश्चोदयरविशशाङ्कप्राणिकेन्द्रादिसंस्थाः एवमेषां मध्याद्येन प्रथमा दशा दत्ता तस्यैव केन्द्रादिसंस्थाः केन्द्रपणफरापोक्लिमेषु स्थिता ग्रहाः वीर्योपचयक्रमेण दशां दद्युः एवं लग्नार्कशशाङ्कानां मध्यादेकस्य बलवतो दशा आदौ परिकल्प्या ततस्तस्य ये केन्द्रस्थाः तेषां दशाः परिकल्प्याः तैः केन्द्रस्थैः प्रथमे वयसि फलं दत्तं भवति ततः प्रथमदशापतेरेव ये पणफरस्थास्तेषां दशाः परिकल्प्याः तैः मध्ये वयसि फलं दत्तं भवति . ततः प्रथमदशापतेरेवापोक्लिम स्थानां दशाः परिकल्प्याः तैरन्त्ये वयसि फलं दत्तं मवति यदुक्तम् प्रथमवयसि मध्येऽन्त्ये च दद्युः फलानि तथा च यवनेश्वरः %% . अथ यदि केन्द्रस्थाः ग्रहाः न भवन्ति तदा कः प्रथमे वयसि फलं प्रयच्छति इत्याह न हि न फलविपाक इत्यादि केन्द्रस्थाद्यभावे केन्द्रस्थानां ग्रहाणामभावे असम्भवे सति प्रथमे वयसि यः फलविपाकः स न हि न यतो द्वौ नञौ प्रकृत्यर्थं गमयतः पणफरस्थानासप्यभावे मध्ये वयसि फलविपाको न हि न एतदुक्त भवति यदा केन्द्रस्था ग्रहा न भवन्ति तदा पणफरस्थाः पूर्वं फलं प्रयच्छन्ति ततः आपोक्लिमस्थाः अथ केन्द्रस्थान भवन्ति पणफरस्थाश्च न मवन्ति . तदा सर्वस्मिन्नेव वयसि आपोक्लिमस्थाः फलं प्रयच्छन्ति . यत उक्तं भवति हि फलपक्तिः पूर्वमापोक्लिमेऽपि इति एवमापो क्लिमस्थानामभावे प्रथमं केन्द्रस्थाः फलं प्रयच्छन्ति ततः पणफरस्थाः . आपोक्लिमस्था न भवन्ति न च पणफरस्थास्तदा सर्वस्मिन्नेव वयसि केन्द्रस्थाः फलं प्रयच्छन्ति . एतदुक्तं भवति . लग्नार्कशशाङ्कातां मध्ये यो बलवांस्तस्य प्रथमां दशां कल्पयित्वा ततस्तत्केन्द्रगानां सर्वेषां कल्पनीया तेषां परिकल्प्य पणफरस्थानां ततः परिकल्पनीयास्ततः परमापोक्लिमस्थानाम् केन्द्रस्थानामभावे प्रथमं दशापतेरनन्तरं पणफरस्थानां कल्पनीयास्ततः आपोक्लिमस्थानाम् केन्द्रस्थानामभावे पणफरस्थानामप्यभावे आपोक्लिमस्थानामेव कल्पनीयाः . अथ केन्द्रस्थाः पणकरस्थाश्च भवन्ति . आपोक्लिमस्था न भवन्ति तदा केन्द्रस्थानां परिकल्प्य पणफरस्थानामेव परिकल्पनीयाः अथ केन्द्रस्था भवन्ति पणफरस्था न भवन्ति आपोक्लिमस्थाश्च भवन्ति तदा केन्द्रस्थानां कल्पयित्वा आषोक्लिमगानामेव कल्पनीयाः . अथ केन्द्रगा एव केवलं भवन्ति तदा तेषामेव कल्पनीयाः . अथ पणफरगा एव भवन्ति तदा षणफरगानामेव कल्पनीयाः . अथाऽपोक्लिमगा एव भवन्ति तदा तेषामेव कल्पनीयाः . तथा च स्वल्पजातके उक्तम् . लग्नार्कशशाङ्कानां यो बलवांस्तद्दशा भवेत् प्रथमा . तत्केन्द्रपणफरापोक्लिमोपगानां बलाच्छेषाः 1 . अथ दशाकालप्रमाणं केन्द्रगानामपि दशाक्रमज्ञानमिन्द्रवज्रयाह आयुः कृतमिति शोध्यक्षेपविशुद्धमायुर्यावद्वर्षप्रमाणं येन ग्रहेण दत्तं तस्य ग्रहस्य सम्बन्धिनी दशा कल्प्या परिकल्पनीया तत्र लग्नर्कशशाङ्काना यो बलवान् तद्दशा भवेत्प्रथमेति न्यायेन तद्दशां प्रथम कल्पयित्वा ततस्तत्केन्द्रगानां परिकल्पनीया यत्रैषां च केन्द्रगानां मध्यात् सा च दशा प्रवलस्यातिबलस्य पूर्वं प्रथमं कलप्या अनन्तरं तस्मादूनबलस्य एवं क्रमेण यथा यथा ऊनबला भवन्ति तथा तथा पश्चात्तदीयदशाः कल्पनीयाः . एवं केन्द्रगानां दशाः परिकल्प्य ततः पणफरगानाम् अनेनैव क्रमेण परिकल्प्याः ततः आपोक्लिमगानाम् अनेनैव क्रमेणेति . साम्ये वहूनामिति केन्द्रगानां बहूनां ग्रहाणां बलसाम्ये सति बहुवर्षदस्य बहूनि वर्षाणि येन दत्तानि तस्य प्रथमं दशा परिकल्प्या . नन्वत्र कथं ग्रहाणां वलसाम्यं मवति यदि द्वावपि स्वसुहृत्त्रिकोणोच्चगतौ भवतस्तदा नैसर्गिकेण वलेन योऽधिकः स एव वली स्यात् किन्तु स्थानदिक् चेष्टाकालबलग्रहदर्शनादिबलानि यावद्गणितविधिनैकी क्रियन्ते तावद्वलसाम्यं भवति ग्रहाणां यथा सामान्येनोदाहरणम् . यदि शनैश्चरो बलत्रयेण संयुक्तो भवति भौमो बलद्वयेन तदा तत्र भौमस्य निर्सर्गबलबत्वाद्बलसाम्यं भवत्येवं सर्वेषामपि ज्ञेयम् . तेषाञ्च साम्ये प्रथमोदितस्येति तेषां वर्षाणां साम्येऽपि वर्षतुल्यत्वेऽपि प्रथमोदितस्य दशा परिकल्प्या प्रथममादावर्कमण्डलाद्य उदित उद्गतस्तस्य . यदा बलसाम्यं न भवति तदा बहुवर्षदेऽपि ग्रहे स्थिते तदा प्रथमोदितेऽपि स्थिते बलाधिकस्यैव पूर्वं परिकल्प्येति तेषाञ्च बलसाम्ये प्रथमोदितस्येत्यत्न द्विविध उदयः प्रत्यहं चक्रभ्रमवशादेकः, आदित्यविप्रकर्षेणापरः . तत्रेहादित्यविप्रकर्षेण उदयो गणितस्कन्धोक्तकालांशकवशाज्ज्ञेयः अत्र च भगवान् गार्गः %% 2 भट्टोश् . एवं दशाव्यवस्थायां जातायामन्तर्दशायाञ्च ग्रहज्ञानं वसन्ततिलकेनाह एकर्क्षगोऽर्धमिति दशापतिना सहैकर्क्षगोग्रहः एकस्मिन् राशौ गतः दशापतिदत्तान्तर्दशाकालस्य यदर्धं तदर्धमपहृत्य स्वैरात्मीयैः दशागुणैः परिपाचयति . त्र्यंशं त्रिकोणगृहगः दशापतेस्त्रिकोणगृहगो नवपञ्चमे स्थाने स्थितो दशापतिदत्तान्तर्दशाकालातू त्र्यंशं तृतीयभागमपहृत्य खैरात्मीयैः दशागुणैः परिपाचयति . स्मरगः स्मरांशमिति दशापतेः स्मरगः सप्तमस्थानगः दशापतिदत्तान्तर्दशाकालात् स्वरांशं सप्तमभागमप्रहृत्य स्वैः दशागुणैः परिपाचयति . पादं फलस्य चतुरस्रगतः दशापतेः चतुरस्रगोऽष्टमचतुर्थस्थानस्थो दशापतिदत्तान्तर्दशाकालात्पादं चतुर्थभागमपहृत्य स्वैर्दशागुणैः परिपाचयति . सहोराः होरा लग्नं तया त्सहिताः परस्परमन्थोन्यमनेकप्रकारेण व्यवस्थिताः स्वैः स्वः गुणैः परिपाचयति . एतदुक्तं भवति . यथा दशापतेः सकाशादेकर्क्षादिगो ग्रहो यथास्वं पठितमंशं परिपाचयतितथा लग्नमपि पाचयति . अथ दशापतेः प्रथममंशपरिकल्पनां कृत्वा पश्चादेकक्षो दिगतानां कर्तव्याः यस्माद्दणापतेर्यो भाग आगच्छति तदनुसारेणार्धादयो भागाः . परिशेषाणां भवन्ति . अथैकस्मिन् स्थाने यदा बहवो ग्रहा भवन्ति तदा तेषां मध्याद् यो बलवान् स एवैकः परिपाचयति नान्ये . कथमेतद्गम्यते उच्यते . एकवचननिर्देशात् एकर्क्षगोऽर्धमपहृत्य ददाति तु स्वमित्याद्येकवचनात् न केवलं मिहिराचार्येणैकवचननिर्देशः कृतो यावत् स्वल्पजातकेऽपि तथा चोक्तम् %% गर्गादीनामप्येकवचननिर्देशोऽस्ति तथा च भगवान् गर्गः %% यवनेश्वरश्चाप्येवम् %% . एवं सर्वत्रैकवचननिर्देशः . तस्मादेवं ज्ञायते यथैक एवांशहारो भवति न सर्व इति तथा च सत्यः %% . पुष्कलफलं तस्मिन् काले रिपोर्नैवं तथा च मयः %% . इति लग्नेऽपि यत्रांशापहारित्वं प्राप्तस्तत्र च लग्ने यदा ग्रहः स्थितो भवति तदा लग्नग्रहयोर्यो बलवान् स एवैकः पठितमंशमपहरति अन्ये सर्वेषामेकादिराशिगानामन्तर्दशाभागमिच्छन्ति . अन्ये पुनः एकमेव भागं गृहीत्वा तं भागमेकर्क्षगानां भागीकृत्य तद्भागांशमिच्छन्ति 3 भट्टोश् . %% 4 भट्टोश् . %% 5 मूश् . एवं दशान्तर्दशाविभागे ज्ञाते कस्य सम्बन्धिनी दशान्तर्दशा वा शुभफला भवति कस्याशुभफलेत्येतन्न ज्ञायते तदर्थं दशासु फलानुरूपाः संज्ञा वैतालीयेनाह सम्यग्वलिम इति प्रसूतौ पुरुषस्य जन्मकाले यो ग्रहः सम्यग्बलवान् भवति पूर्वोक्तैः बलैः सर्वैः युक्तो भवति तत्सम्बन्धिनी संपूर्णनाम्नी दशा भवति न केवलं यावत् स्वतुङ्गभागेऽवस्थितस्य परमोच्चभागगतस्यैव संपूर्णा नाम्नी भवति सम्यग्वलिनैत्युक्त्वा पुनः स्वतुङ्गभाग इत्यनेनैतज्ज्ञापयति यदि परमोच्चगतो ग्रहोऽन्यैः बलकारणैः युक्तो न भवति तथापि तस्य सम्बन्धिनी संपूर्णैव संपूर्णायां दशायामन्तर्दशायाञ्च काले शरीरारोग्यधनवृद्धिभिः पुरुषोऽभिवर्धते . अथ समस्तबलैः युक्तो न मवति किञ्चिदूनबलस्य भागे यो ग्रहो गतः भवति यश्च शत्रुभागे शत्रुनवांशे च गतस्तस्य दशानिष्ठकला ज्ञेया ज्ञातव्या . अथानिष्टफलदशान्तर्दशाकाले धनहानिमनारोग्यञ्च प्राप्नोति अत्र च भगवान् गार्गिः %% 5 भट्टोश् . %% 6 मूश् . अथ दशान्तर्दशासंज्ञाः पुनरपीन्द्रवज्रयाह भ्रष्टस्येति तुङ्गात्परमोच्चाद्भ्रष्टस्य च्युतस्यावरोहिसंज्ञा दशा परमोच्चभागान्तादारभ्य यावत् परमनीचभागादि तत्रान्तरे यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता दशान्तर्दशावा सावरोहिणीसंज्ञा भवति यस्मात्परमोच्चाद्भ्रष्टः प्रत्यहमधोऽवतरतीति ग्रहः कल्प्यते यावत्परमनीचमिति अवरोहिसंज्ञा दशाऽधमफला भवति . यस्माद्वक्ष्यति %% . मध्या भवेत् सा सुहृदुच्चभाग इति सैवारोहिणी यत्र तत्र राशौ व्यवस्थितेन सुहृद्भागेन मित्रांशकस्थेन दत्ता दशा मध्यानाम्न्येव भवति एवं यत्र तत्र राशौ अर्थादेव स्वांशकस्थेन दशा मध्यैव . एवं यत्र तत्र राशौ खोच्चनवांशकस्थेन दशा मध्यैव . आरोहिणीति . निम्नान्नीचात् परिच्युतस्य चलितस्य ग्रहस्यारोहिणीनाम्नी दशा भवति परमनीचान्तभागादारभ्य यावत् परमोच्चभागादि तत्रान्तरे यद्राशिषट्कं तत्रावस्थितेन ग्रहेण या दत्ता दशान्तर्दशा वा सारोहिणीनाम्नी दशा भवति यस्मात् परमनीचादभ्रष्टः प्रत्यहं तावदारोहतीति ग्रहः परिकल्प्यते यावत् परमोच्चमिति . आरोहिणी च श्रेष्ठफला भवति . नीचारिभांश इति सैवारोहिणी यत्र तत्र राशौ स्वनीचराश्यंशोपगतेन दत्ताऽधमानाम्नी दशा भवति एवं यत्र तत्र राशावरिभांशकस्थेन शत्रुनवांशकगेन दत्ताऽधमैव दशा भवति . पूर्वं शत्रुनवांशकगेन दत्तानिष्टफलेत्युक्तमधुना सैवाधमेति तत् किमेतदित्यत्रोच्यते अवरोहिणीशत्रुनवांशकस्थेन दत्तापि अनिष्टफला ज्ञेया आरोहिण्यधमा अनयोः कः फलभेदः अत्रोच्यते अनिष्टफलाफलमशुभं प्रयच्छति अधमाशुभमेवाल्पमिति एवमवरोहिणीसंज्ञा यदाधमसंज्ञा भवति तदा सैवानिष्टफलसंज्ञां लभते आरोहिणी यदा मध्यसंज्ञा भवति तदा सैव पूर्णेति संज्ञा ज्ञेया अत्राह, भगवान् गार्गिः %% 6 भट्टोश् . %% 7 मूश् . %% 7 भट्टो0 %% 8 måø . %% 8 bhaññoø . %% 9 måø . atha नैसर्गिकदशाकालं ग्रहाणां शार्दूलविक्रीडितेनाह एकमिति . एकाद्याः समाः एकादीनि वर्षाणि चन्द्रादीनां यथाभिहितानि नैसर्गिकाणि तद्यथा जन्मसमयादारभ्यैकं संवत्सरः एकश्चन्द्रस्य ततः परं द्वावारस्याङ्गारकस्य एवं त्रयः ततः परं नवेन्दुजस्य बुधस्य एवं द्वादश . ततः परं विंशतिः शुक्रस्य एवं द्वात्रि शत् . ततः परं धृतयः अष्टादश जीवस्य गुरोः एवं पञ्चाशत् ततः परं कृतिसंख्या विंशतिः दिनकृतः सूर्यस्य एवं सप्ततिः . ततः पर पञ्चाशत् दैवाकरेः सौरेः, एवं विंशत्यधिकं वर्षशतम् 120 . एतेषु निसर्गदशाधिपेषु ग्रहेषु बलवत्सूपचयशब्दितेषु च तद्दशासु शोभनानि दशाफलानि भवन्ति हीनबलेष्वनुपचयस्थेष्वशोभनानि . एतच्च सर्वथा चिन्त्यम् . यतो निसर्गदशास्वविसंवाद इति तथां च यवनेश्वरः %% नैसर्गिकस्थदशाकालस्य प्रयोजनमाह स्वैः स्वैरिति तत्र यस्य ग्रहस्य सम्बन्धिनी पूर्वविधिना कृता दशान्तर्दशा वा सा यदि नैसर्गिकसमाभिः निसर्गकथितवर्षैः स्वैः स्वैः आत्मीयैः युज्यते स्वदशाकालेन समकालं भवति तदा यावत्कालं तस्य दशाद्वयस्यैक्यं भवति तावत्कालं तस्य दशान्तर्दशा वा यदि भवति तस्थाः पुष्टा परिपूर्णा फलपक्तिः पाको भवति क्रमात् प्रतिपद्य यावद्वर्तते तावच्छुभफलेत्यर्थः . अत्र केचिद्वदन्ति %% एतच्चायुक्तम् यस्माद्यबनेश्वरः %% तथा च सत्यः %% . अथ लग्नदशानैसर्गिककालं पुराणयवनमतेनाह अन्ते लग्नदशा इति विंशत्यधिकाद्वर्षशतादूर्ध्वं यदि कस्यचिदायुषः कालो भवति तदा स कालः सर्व एव लग्नस्य नैसर्गिकी दशा . कालो भवति तस्मिन् काले पुराणयवनानां मतेन लग्नदशा शोभना भवति . विंशत्यधिकाद्वर्षशतादूर्ध्वमित्येतत् कुतोऽवगम्यते उच्यते तदर्वाक्कालस्यान्यग्रहपरिगृहीतत्वात् लग्नस्थानावकाशादेव . अथ वान्यः कश्चिदाह यथा ननु विंशत्यधिकात् शतादधिकं यस्यायुर्नास्ति किं तस्य लग्ननैसर्गिको दशाकालो नास्ति . उच्यते नास्त्येव न केवलं यावद्वर्षसप्ततेरभ्यधिकं नास्ति यस्यायु र्नास्ति तस्य शनैश्चरसम्बन्ध नैसर्गिको दशाकालो नास्ति यस्य पञ्चाशतोऽधिकं नास्ति तस्यादित्यस्यापि नास्ति एवमन्येषामपि योज्यम् ननु विंशत्यधिक वर्षशतं परमायुरत ऊर्ध्वं जीविताभावात्को लग्नस्य नैसर्गिको दशाकालः उच्यते पूर्वमेव व्याख्यातं यथा विंशत्यधिकं वर्षशतं परमायुः त्रैराशिकार्थमश्वादीनामायुर्ज्ञानार्थं प्रदर्शितं यतः तावत्प्रमाणादायुषः परं सम्भवतीति तथा च यदा मीनलग्ने बलवति मीनांशकान्ते च कश्चिज्जातो भवति सर्वेच ग्रहाः यत्र तत्र राशौ मिनांशकावस्थिता भवन्ति केचिदुच्चगताः केचिच्च वक्रिताग्तदा मीनलग्नो द्वादशवर्षाणि ददाति स एव बलयुतस्तदान्यानि द्वादशवर्षाणि ग्रहश्चैको मीनांशकान्तं गत्वाद्वादशवर्षाणि ददाति तानि च वक्रोच्चगत्वात् त्रिगुणानि षट्त्रिंशद्भवन्ति आदित्यवर्जम् आदित्यस्य मेषे धन्वंशके गतस्य सप्तविंशतिवर्षाणि भवन्ति एवं चन्द्रादीनां षण्णां शतद्वयं षोडशाधिकं भवति आदित्यस्य सप्तविंशतिः लग्नस्य चतुर्विंशतिः . एवमेकीकृतं शतद्वयं सप्तषष्ट्यधिकं भवति . नन्वेतावत्, प्रमाणं कालं कश्चिज्जीवमानो न दृश्यते योगस्यातिदुर्लभत्वात् उच्यते कश्चित् दृश्यत एव जन्त्वादिकः नेच्छन्ति केचित्तथा तां लग्नदशामन्ते केचिदाचार्याः श्रुतिकीर्तिप्रभृतयः तथा तेनैव प्रकारेण शुभेति नेच्छन्ति नो वाञ्छन्तीत्यर्थः यस्मादबलत्वे लग्नस्य वयोऽन्ते तद्दशा भवति सा शुभा . आचार्येण लग्नदशायां शुभाशुभत्वं बलवशान्नोक्तं द्रेष्काणवशादुक्तम् उभयेऽधममध्यपूजिता इति यस्माद्वलहीनस्यापि लग्नस्य वयोऽन्ते दशाद्रेष्काणवशाच्छुभा भवति तस्माद्ये आचार्या अन्ते लग्नदशां नेच्छन्ति ते निष्कारणमेव नेच्छन्ति . ननु किमागमग्रन्थानां कारणेन उच्यते य एवाचार्याः अन्ते लग्नदशां नेच्छन्ति त एवागमान् त्यक्त्वा यथादर्शितकारणम् उपन्यस्य नेच्छन्ति तेन कारणेन दोष उक्तः तथा च श्रुतिकीर्तिः %% यवनानैतद्वहूनां मतं तस्मिन् हीनवले यतोऽन्त्यसमये साम्यादतो नेष्यते एतच्छ्रुतकीर्तिना कारणमुपन्यस्तं तच्च दुष्टमतो नैसर्गिके लग्नदशाकालेऽलर्दशा शुभेत्यवगन्तव्यम् भट्टोश् . %% 10 मूश् . अथ दशान्तर्दशाशुभाशुभज्ञानं शार्दूलविक्रीडितेनाह पाकस्वामिनीति . सौरसावनचान्द्रनाक्षत्राणि चत्वारि मानानि तत्र सौस्मानं रविभगणभोगः . यावता कालेनार्कोभमेकं भुङ्क्ते स सौरी मासदिनं यावता कालेन राशिद्वादशकं भुङ्क्ते तत्सौरंवर्षं तच्च पञ्चषष्ट्यधिकैस्त्रिभिः शतैः दिनानां घटिकापञ्चदशकेन सार्धेन भवति . सावनमुदयादुदयः . अर्कोदयात् पुनरेवार्कोदयः सावनमहोरात्रं तच्च षष्टिघटिकमहोरात्रं अहोरात्र त्रिंशन्मासः मासा द्वादश वर्षम् . एवं षष्ट्यधिकैस्त्रिभिः शतैः दिनानां सावनं वर्षम् . चान्द्रं तिथिभोगः तच्च स्वमानेन षष्ट्यधिकं शतत्रयं भवति सावनेनेदं मानं शतत्र यं चतुःपञ्चाशदधिकं दिनानां तच्चान्द्रं वर्षं भवति . एवं सौरसावनचान्द्राणि त्रीणि मानानि प्रत्येकं स्वस्वमानेन षष्ट्यधिकं शतत्रयं भवति . नाक्षत्रं चन्द्रनक्षत्रभोगः तच्च दिनानां सप्तविंशत्या मासो भवति तत्र शतत्रयेण चतुर्विंशत्यधिकेन दिनानां वर्षमुक्तञ्च %% इति तस्मात् सावनमानेनायुर्दायगणना कार्या यस्माच्छोष्यक्षेपविशुद्धमायुः कर्तव्य तच्च सावनमानं सौरमानेन संक्रान्त्यवधिको मासः सावनस्त्रिंद्रात्रः चान्द्रोऽमास्यान्तिकः, नाक्षत्रो रेवत्यन्तिकः . सौरमधिमासकयुतं चान्द्रं भवति चान्द्रमवमरात्रोनं सावनं भवति चान्द्रं साव्दनाक्षत्रम् उक्तञ्च युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रम् . अवमविहीनं सावनमैन्दवमव्दान्वितं वर्षमिति . एवं शोध्यक्षेपविशुद्धं सावनमानेनायुर्दाविधिः तथा च मयूरचित्रक गगवान् गार्गिः %<आयुर्दायविभागश्च प्रायश्चित्तक्रियास्तथा . सावनेनैव कर्तव्या सत्राणामप्युपासनम्>% . नन्वर्कोदयादारभ्यार्कोदयावधिं यावदहोरात्रं तत् पुलिशतन्त्रे सौरमहोरात्रं पठ्यते . %% एतच्च पुलिश एव जानाति यस्मात् पुलिशतन्त्रं वर्जयित्वा सर्वसिद्धान्तेषु तन्त्रेषु सौरमानेन रविभगणभोगः सौरमानमधिमासयुक्त चान्द्रमवमरात्रोनं सावनं भवति एवं शोध्यक्षेपविशुद्धं चान्द्रं भवति . सावनमानं सावसंहितासु चार्कोदयादारभ्यार्कोदयं यावद्यदहोरात्रं तत्सावनमहोरात्रमिति संज्ञा तथा च भगवान् पराशरः गार्गिश्च %% तथा श्रीभट्टब्रह्मगुप्तः %% एवं पुरुषस्य जन्मसमये सावनमहर्गणं कृत्वा तस्मात्तिथिनक्षत्रपरिच्छेदस्तात्कालिकाग्रहाः सलग्ना यथा कृतास्तथा दशान्तर्दशावसाने कर्तव्याः तत आगामिदशाफलं वक्तव्यम् . कथमुच्यते . प्रथमं जन्मनि अहोरात्रात् तात्कालिकं कृत्वा ततस्तत्रान्तर्दशाकालं वर्षादिकं दिनीकृत्य योजयेद्वर्षाणि द्वादशभिः संगुण्य तेषु मासान् संयोज्य त्रिंशता पुनः संगुण्य तेषु दिनानि क्षिपेत् . एवं कृते दशाकाली दिनरूपो भवति तच्च तात्कालिके जन्माहर्गणे सविकले सविकलं संयोज्याहर्गणो भवति तत्राद्यो यद्घटिकादिः कालो भवति तस्यातीतार्धरात्रात्परतो गणना कार्या तस्मादिष्टदिनमानमानयेदनेनाचार्यसूर्येण द्युगणोऽधोभवगुणितो द्विनवरसाप्तावधिकश्चान्द्रः चान्द्रोऽधरर्तुवेदानागाप्तः अधिमासदिनैर्हीनः इति अथ वसुगुणत्रिरात् मुनिगुणितः द्विनवखरसाप्तः पृथग्रसखदिग्मिः लब्धं खरामगुणितं शुद्धाप्तात् सैककोरविद्युगणः एतत् खण्डनाद्यकरणेनैव भवति . कोऽसौ रविद्युगण इत्याह शाकोऽगवसुशरीनोऽर्कगुणः चैत्रादिमासमुक्तः त्रिंशद्गुणस्तिथियुत इति . अ षष्ट्यधिकेन शतत्रयेण भागमपहृत्यावाप्तं करणाव्दाः शेषास्त्रिंशद्भक्ताश्चैत्रसिताद्या मासाः शेषा वर्तमानमासे सिताद्यास्तिथयः करणाव्देष्वगवसुशरान् संयोज्यातीतशककालो भवति तस्मिन् शाके तस्मिन्मासे तस्मिन् दिने सोऽहर्गण इति तत्रैव दशाप्रवेशः पुनरप्यन्यमन्तर्दशाकालं दिनीकृत्य तस्मिन् योजयेत् एवं यावत्योऽन्तर्दशा भवन्ति तावत्योऽनेनैव प्रकारेण योजनीयाः . एवं ततो ग्रहान् लग्नञ्च गणयेत् अथ वानेन प्रकारेण कालानयनम् आदित्ये क्रियमाणे यावन्तो गतभगणा भवन्ति तावन्तः करणप्रारम्भादारभ्य गताव्दाः . तेषु करणप्रणीतं शककालं संयोज्येष्टशककालो भवति वर्तमाने वर्षे यावन्तो राशयः स्फुटार्का भवन्ति तावन्तो मासाः सूर्यभगणानीतात् शुक्लपक्षं कृष्णपक्षं वा तिथिनक्षत्रं चन्द्रार्काभ्यां ज्ञायते एव . पाकस्वामिनीत्यादि यस्य ग्रहस्यान्तर्दशाप्रवेशः स पाकस्वामी तावच्चासौ पाकस्वामी यावत् तस्यान्तर्दशामेव . स च पाकस्वाम्यन्तर्दशाप्रवेशे लग्नगो यदि भवति तदा तस्य सम्बन्धिन्यन्तर्दशा प्रारब्धा शुभद शोभनफलदा भवति अथ वा तात्कालिकं पाकस्वामिनो यत् सुहृन्मित्रं तस्मिन्नपि दशा प्रवेशकाले लग्नगे शोभना दशा वक्तव्या . अथ वास्य दशापतेः पूर्वव्याख्यातो यो वर्गः तस्मिन्नपि लग्नगे शोभना . अथवान्यस्मिन् सौम्ये शुभग्रहे तत्काललग्नगे दशा प्रारब्धा शोभनैव . अथवा पाकपे दशाधिपतौ ग्रहे तात्कालिकलग्नात्त्रिदशषड्लाभेषु तृतीयषट्दशमैकादशस्थानानामन्यतमस्थे शोभनैव दशा वक्तव्या . यद्यप्यत्र सामान्येनोक्तं प्रारब्धा शुभदा दशा तथापि %% . एतदपि चिन्तनीयम् अनेन प्रकारेण यदि शुभफलान्तर्दशा भवति तदा शुभैव अन्यथाऽशुभैव . अथ शुभफलायामन्तर्दशायां किमप्यनवरतमेव सर्वकालं शुभफलवाप्तिर्भवति किं वा कस्मिंश्चिद्दिवसे एवमशुभायामन्तर्दशायामशुभफलावाप्तिरित्युभयत्र सन्देहव्युदासार्थमाह भित्रोच्चोपचयेत्यादि पाकेश्वरस्य दशापतेः पतिराशौ सञ्चरतः तत्काले यो ग्रहो मित्रं तत्क्षेत्रस्थितश्चन्द्रमा यदा भवति तदा सत्फलबोधनानि कुरुते न केवलं यावत् पाकपतेरुपचयस्थानगतोऽपि त्रिषडेकादशदशमस्थानानामन्यतमस्थानस्थस्त्रिकोणगोऽपि नवपञ्चमस्थानगतोऽपि तथा मदनस्थः सप्तमे च स्थितः एतेषु निर्दिष्टस्थानेष्वन्यतमस्थानगश्चन्द्रभाः शुभफलायां दशायां सत्फलबोधनानि कुरुते . ज्ञायते तेषां फलानामित्यत्रोच्चोपचयत्रिकोणमदने यस्मिन् स्थाने पाकेश्वरस्य चन्द्रमाः स्थितः स राशिः जन्मनि योभाव आसीत्तदुद्भूतं सत्फलं बोधयति विशेषेण तथा दशा पठितमिति अतोऽस्मादुक्तप्रकारादन्यथा पाकपतेस्तत्कालं शत्रु गृहे नीचराशौ वा दशापतिना सहैकराशौ द्वितीयचतुर्थाष्टमद्वादशस्थानानाभन्यतमस्थानस्थो भवति तदा शुभफलायां दशायां पापानि फलानि प्रकटीकरोति स च राशिर्यो भाव आसीत्तदुद्भूतं फलं बोधयति विशेषेण दशापठितमपि अनिष्टमप्यष्टकवर्गोद्भूतं च मिश्रदशायां मित्रोच्चोपचयादिषु सत्फलबोधनानि कुरुते शत्रुनीचादिषु अशुभफलानामिति तथा च भगवान् गार्गिः %% . शरीरादिकृतं सौख्यं वक्तव्यं बलयोगतः अनिष्टराशिसंस्थं तु तद्भावानामशोभन इति 10 भट्टोश् . %% 19 मूश् . अथैकस्मिन् वृत्ते दशासु शुभान्यशुभानि च फलान्युक्तानि तेषां विषयविभागं लग्नदशाफलं चोपजातिकयाह दशासु इति शुभाशुभं व्यामिश्रत्वं दशासु पूर्वमेवोक्तं तथा जन्मकाले उपचयराशिस्थानिर्मलमूर्तयः स्पष्टगतयश्च ये ग्रहास्तेषामपि दशाः शुभाः ये चोप चयस्था हता रूक्षाः स्वल्पमूर्तयस्तेषामपि दशा अशुभाः तथा च यवनेश्वरः %% . एवं शस्तासु शोभनासु दशासु ग्रहाः शुभान्येव फलानि कुर्वन्ति दशाफलवृत्ते यानि शुभान्यभिहितानि तान्येव भवन्ति नेतराणि, अनिष्टसंज्ञास्वशुभदशासु अशुभान्य निष्टानि एव भवन्ति मिश्रासु दशासु मिश्राण्येव दशाफलानि भवन्ति एतच्च प्रतिसूत्रमस्माभिश्च व्याख्यातं तथा च सत्यः %% होरायाः लग्नस्यान्तर्दशाफलं लग्नपतेः लग्नाधिपस्य समानं तुल्यम् वक्तव्यं यथा मेषलग्नजातस्य भौमदशाफलं वृषलग्नजातस्य शुक्रदशाफलं एवमन्येष्वपि वक्तव्यं किन्तु द्रेष्काणवशाच्छुभायां लग्नदशायां शुभफलमशुभायामशुमम् मिश्रायामुभयमपि . अथ ये पूर्वं दशारिष्टा उक्तास्तेषामिमे भङ्गाः प्रोक्ताः तथा च सारावल्याम् %% 19 भट्टोश् . %% 20 मूश् . अथान्येपामपि फलानां दशास्वतिदेशं मालिन्याह संज्ञाध्याये इति . यस्य ग्रहस्यं संज्ञाध्याये यद्द्रव्यम् ताम्रं स्यान्मणिहेमेत्यादिना, ग्रन्थेनोक्तं कथितं तस्य तद्द्रव्यस्य शुभदशायां प्राप्तिः योज्या अशुभदशायां हानिः . यश्च कर्माजीवो यस्य ग्रहोपदिष्टो जातकेऽभिहितः अर्थाप्तिः पितृपत्नीत्यादि तस्य ग्रहदत्तस्य कर्माजीवस्य तदन्तर्दशायामेवाप्तिर्भविष्यति . भावफलं वक्ष्यति %<शूरस्तब्ध>% इत्यादि स्थानफलं राशिफलं %% इत्यादि तथा %% इत्यादि . आलोकनफलं दृष्टिफलम् %% इत्यादि योगोद्भवं नाभसयोगानुक्त्वा %% नाभसयोगाः सकलदशास्वपि फलप्रदाः वक्ष्यति च %% . एवमादि यद् यदुक्तं तत्सर्वं निरवशेषं तस्य ग्रहस्य दशायां योज्यमिति 20 भट्टोश् . %% 21 मूश् . अथ यस्य जातकमपि न गणितं तस्य शरीरच्छायां दृष्ट्वा ग्रहदशाज्ञानमिन्द्रवज्रयाह छायां महाभूतकृतामिति पूर्वमुक्तम् %<शिखिभूखपयोमरुद्गणानां वशिनो भूमिसुतादयः क्रमेणेति>% तत्रादित्यचन्द्रौ वह्न्यम्बुप्रसिद्धावेव यः कश्चिद्गहः स्वदशामात्मीयदशामवाप्य महाभूतकृतां छायां अभिव्यञ्जयति प्रकटीकरोति छायाशब्देन शरीरशोभाभिधीयते शरीरकान्तिरित्यर्थः तथा च सच्छायोऽयं विच्छायोऽयं वर्तत इत्यभिधीयते एवमात्मीयदशायां पृथिव्यादिमहाभूतकृतां शरीरच्छायां व्यञ्जयति प्रकटीकरोति सा च क्वम्बुग्निवाय्वम्बरजान् गुणान् कुः पृथिवी अम्बुर्वरुणः अग्निः हुताशनः वायुः अनिलः अम्बरम् आकाशम् एभ्यो जातोत्पन्ना सा छाया तद्गुणान् करोति तांश्च यथासंख्यं नासास्य दृक्त्वक्श्रवणानुमेयान् . पार्थिवी पार्थिवं गुणं गन्धमभिव्यञ्जयति नासानुमेयं घ्राणेनोपलभ्यते आप्या आप्यं गुणं रसमभिव्यञ्जयति तच्चास्यानुमेयम् आस्यंशब्देनेह जिह्वा ज्ञेया तया रसस्योपलब्धेः आस्यग्रहणं चात्र वृत्तानुरोधात् कृतम्, आग्नेयी आग्नेयं गुणं रूपमभिव्यञ्जयति दृष्ठ्यनुमेयं, वायवी वायव्यं स्पर्शं गुणमभिव्यञ्जयति त्वगनुमेयं स्पर्शेनोपलभ्यते नाभसी नाभसं गुणं शब्दभभिव्यञ्जयति श्रवणानुमेयं कर्णोपलभ्यम् . एतदुक्तं भवति यदा शुभगन्धः पुरुषो भवति तदास्य बुधकृता पार्थवीच्छायाज्ञेया . यदा मिष्टरसभोजी भवति तदास्य चन्द्रशुक्रकृताप्या छाया ज्ञेया . यदातीवरूपवान् सुकान्तः पुरुषो भवति तदा सूर्यभौमकृता आग्नेयी छाया ज्ञेया . यदा स्पर्शेन मृदुर्भवति तदा शनैश्चरकृता वायवी छाया ज्ञेया . यदास्य वचनं कर्णयोः सुखकरं भवति तदा जीवकृता नाभसी छाया ज्ञेया . छायाविशेषलक्षणमाचार्येण संहितायामभिहितम् तथा च %% 21 भट्टोश् . %<शुभफलददशायां तादृगेवान्तरात्मा(ख्या) बहु जनयति पुंसां सौख्यमर्थागमं च . कथितफलविपाकैस्तर्कयेद्वर्तमानां परिणमति फलाप्तिः स्वप्नचिन्तास्ववीर्यैः>% 22 må0 अत्र च वायवीं छायां वर्जयित्वा सर्वास्वेव छायासु अशुभं शुभं च फलं तत्कथम् शुभफलेयमशुभफलेयमिति तद्दशा ज्ञायते तत्संज्ञानमन्तरात्मनः स्वरूप मालिन्याह शुभफलदेति शुभं फलं ददाति यः स शुभफलदः शुभफलदस्य ग्रहस्य या दशा तस्याम् अन्तरात्मा स्वदेहस्थः परमात्मा चित्स्वरूपः तादृगेव शुभो भवति . तस्य च पुरुषस्य छायादर्शितग्रहदशाकाले बहुविधमनेकप्रकारं सौख्यं सुखभावमर्थागमं धनलाभं च जनयत्युत्पादयति अर्थादेवाशुभदशायां पुरुषस्यान्तरात्माप्यशुभो भवति तत्र दर्शितग्रहछाया सूचिता तादृगेव फलदा सा चासौख्यमनर्थागमञ्च बहुप्रकारं जनयति मिश्रायां मिश्रा च . यात्राथाञ्च वक्ष्यति %% इति कथितफलविपाकैरिति ग्रहाणां दशासु यानि फलानि शुभान्यशुभानि कथितान्युक्तानि तानि यः पुरुषो भुङ्क्ते तस्य पुरुरुषस्य तद्ग्रहदशा वर्तते इति ज्ञेयम् एतदुक्तं भवति यादृशं फलं शुभमशुभं वा पुरुषस्योपलभ्यते तच्च यस्य ग्रहस्य दशायां पठितं सा तस्य दशा नरस्य वर्तत इति ज्ञेयम् . एवं वर्तमानां दशान्तर्कयेल्लक्षयेदित्यर्थः . एवं छायावशेनान्तरात्मवशेन फलपक्तिवशेन वा गणितस्य जातकस्य वर्तमानां दशां वदेत् . यथा सौरदशायामशुभायां व्यङ्गत्वमुक्तं न च शुभायामथ नैकध्यं व्यङ्गत्वं दृष्टम् . शुक्रदशायां शुभायां निधिप्राप्तिरुक्ता न च सापि दृष्टा . तदर्थमाह परिणमति फलाप्तिरिति अवीर्यैः बलहीनैः ग्रहैः फलानि यानि शुभान्थशुभानि वा दत्तानि तत्फलाप्तिः फलप्राप्तिः स्वप्ने स्वप्नावस्थायां परिणमत्यनुभूयते चिन्तायां मनोरथेन वेति . केचित्तु %<शुभफलददशायां तादृगेवान्तराख्येति पठित्वैवं व्याचक्षते यथा शुभायां दशायामन्तराख्यान्तर्दशा शुभापि भवति तदा पुंसां बहु जनयति सौख्यमर्थागममिति अर्थादेवाशुभायां दशायामशुभान्तर्दशा असौख्यमनर्थागमञ्च बहु जनयतीति>% अनेन व्याख्यानेन शुभायामशुभायाञ्च शुभाशुभानि भवन्ति मिश्रफलं प्रयच्छन्ति . न चैतदिष्यते यस्मादुक्तम् %% अत्र दशापतेः फलमपहृत्यान्तर्दशापतिरेव स्वं फलं ददातीति ज्ञेयम् अन्यथापहृत्येति निरर्थकं स्यादिति तस्मात् पूर्वपाठः श्रेयान् द्वितीयः प्रमादपाठः . पनाहृपाठेन विना छायां दृष्टाया दशायाः शुभाशुभत्वमानेतुं न शक्यत इति 22 भट्टोत्पलकृतं तद्व्याख्यानम् . %% 23 मूश् . %% 23 भट्टोश् ताजकीक्तवर्षदशा हीनांशदशाख्या तु नीलश् उक्ता यथा अथ दशाक्रमः %% . तत्फलादिकं %% इत्यादिना तत्रोक्तं दृश्यम् . पाश्चात्त्यैः वर्षकाले मुद्दा दशा व्यवह्रियते सा तु %% यथा रवेः षड्वर्षाः त्रिगुणिताः 18 दिनानि . एवं विषोः 10 वर्षा वर्षे 30 दिनानि . कुजस्य 7 वर्षा वर्षे 21 दिनानि . राहोः 18 वर्षा वर्षे 54 दिनानि . गुरोः 16 वर्षा वर्षे 48 दिनानि . शनेः 19 वर्षा वर्षे 57 दिनानि . बुधस्य 17 षर्षा वर्षे 51 दिनानि . केतोः 7 वर्षा वर्षे 21 दिनानि . शुक्रस्य 20 वर्षा वर्षे 60 दिनानि . एवं 360 दिनानीति बोध्यम् . जातकरत्ने तु दशविधा दशा उक्ता 1 योगिनी 2 वार्षिकी 3 नाक्षत्रिकी 4 साग्निकी 5 मुद्दा 6 विंशोत्तरा 7 त्रिंशोत्तरा 8 पताकी 9 हंरगौरी 10 दैनिकीति . तत्रैव तद्विशेषो बोध्यो विस्तरभयादिह तदानयनादिकं नोक्तम् . %% इति समयामृतम् वराहस्तु वृहज्जातके एतदनादुत्यैव कलौ लाग्निकी दशा दर्शितेति बोध्यम् . अन्तर्दशाशब्दे विंशोत्तरीयदशान्तर्दशा नयने स्वदशाभिर्दशां हत्वा दशभिर्भागमाहरेदित्येव पाठः . तत्र बसुभिरित्यप पाठो बोध्यः . ## महादशावर्षाः र 6 च 7 म 10 स्वश् . 318 स्वश् 10 . 0 स्वश् 4 . 27 चश् 6 . मश् 7 . 0 रा 1 . 0 18 मश् 4 . 6 rà 1 . 6 . 0 jãø . 11 . 6 ràø 10 . 24 jã 1 . 4 . 0 ÷a 1 . 1 . 9 jãø 9 . 18 ÷a 1 . 7 . 0 बुश् 11 . 27 शश् 11 . 12 बु 1 . 5 . 0 के 4 . 27 बुश् 10 . 6 केश् . 7 . 0 शु 1 . 2 केश् 4 . 6 शु 1 . 8 . 0 रश् 4 . 6 ÷u1 . 0 . 0 रश् . 60 चश् . 7 . समष्टिवर्षाः 6 10 7 महादशावर्षाः रा 18 जी 16 श 19 स्व 2 . 8 . 12 स्व 2 . 1 . 18 स्व 30 . 3 जी 2 . 4 . 24 श 2 . 6 . 12 बु 2 . 8 . 9 श 2 . 10 . 6 बु 2 . 3 . 6 के 1 . 1 . 9 bu2 . 6 . 18 केश् 11 . 6 शु 3 . 2 . 0 ke1 . 018 शु 2 . 8 . रश् 11 . 12 शु 3 . 0 . 0 रश् . 9 . 18 च 1 . 7 . 0 रश् 10 . 0 च 1 . 4 . म 1 . 1 . 9 च 1 . 6 . 0 मश् . 11 . 6 रा 2 . 10 . 6 va1 . 0 18 रा 2 . 4 . 24 जी 2 . 6 . 12 समष्टिवर्षाः 18 16 19 महादशावर्षाः बु 17 के 7 शु 20 स्वश् 2 . 4 . 27 स्वश् . 4 . 27 sva3 . 4 . ke011 . 27 शु 1 . 2 . र 1 . 0 . 0 शु 2 . 10 . 0 रश् . 4 . 6 च 1 . 8 . रश् 106 च 1 . 5 . 0 म 1 . 2 . ca1 . 5 . 0 मश् . 4 . 27 रा 3 . 0 . 0 मश् 11 . 27 रा 1 . 0 . 18 जी 2 . 8 . 0 rà2 . 6 . 18 जीश् . 11 . 6 श 3 . 2 . जी 2 . 3 . 6 श 1 . 19 . 9 बु 2 . 10 . 0 श 2 . 8 . 9 बु 11 . 27 के 1 . 2 समष्टिवर्षाः 17 7 20 अष्टोत्तरीयान्तर्दशामानं ज्योतिस्तत्त्वेऽस्तीति नात्र प्रदर्शितम् . ## योगिन्यन्तर्दशाचक्रम् . महादशावर्षाः म 1 . पि 2 . ध 3 . भ्रा 4 . भ 5 . उ 6 . सि 7 . स 8 . अन्तर्दशामानम् . म 10 . पि 1 . 10 ध 3 . भ्रा 5 . 10 भ 8 . 10 उ 1 . 3 सि 1 . 4 . 10 स 1 . 9 . 10 पि 20 ध 2 . 0 भ्रा 4 . भ 6 . 20 उ 10 . सि 1 . 2 स 1 . 6 . 20 म . 2 . 20 ध 1 . 0 भ्रा 2 . 20 भ 5 उ 8 . सि 11 . 20 स 1 . 4 मश् 2 . 10 पि . 5 . 10 भ्रा 1 . 10 भ 3 . 10 उ 6 सि 9 . 10 स 1 . 1 . 10 म . 2 . पिश् 4 . 20 ध . 8 . 0 म 1 . 20 उ 4 . सि 7 स 10 . 20 म . 1 . 20 पि . 4 . ध . 7 . भ्रा . 10 . 20 उ 2 . सि 4 . 20 स 8 म 1 . 10 पि . 3 . 10 ध . 6 . भ्रा 9 . 10 भ 1 . 1 . 10 सि 2 . 10 स 5 . 10 म 1 . पि 2 . 20 ध . 5 . भ्रा . 8 . भ 11 . 20 उ 1 . 40 स 2 . 20 म . 20 पि 2 . ध 4 भ्रा . 6 . 2 भ . 10 . 71 . 2 . सि 1 . 6 . 20 समष्टिवर्षाः 1 . 2 . 3 . 4 . 5 . 6 . 7 . 8 . ## पुश् दशया तैलादिकमाकर्षति आ + कृष--अण् . 1 प्रदीपे 2 वस्त्राञ्चले पुश् स्त्रीश् पुंस्त्वे वश् वश् . हाराश् . णिनि दशाकर्षिन् प्रदीपे हाराश् . ## नश् दश अक्षराणि पादेऽत्र . 1 पङ्क्तिनामके छन्दोभेदे . %% यजुश् 9 . 36 . 2 दशाक्षरयुक्ते मन्त्रभेदे त्रिश् . स्त्रियां टाप् . %% शश् ब्राश् 1 . 1 . 1 . 22 . 3 तन्त्रोक्ते स्त्रीदेवतामन्त्रे स्त्री तत्र अर्श आद्यचि गौराश् ङीष् . %% तन्त्रसा- . ## पुश् त्रिदीषघ्ने अवग्रहपिशाचादिनाशके धूपविशेषे यथा %% शब्दार्थचिश् धृतवाक्यम् . पुष्पदानोत्तरं देवाय दीयमाने 3 धूपविशेषे यथा %% . अन्यश्च . कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोङ्भवम् . केशरं वालकं पत्रं त्वक् जातीकोषमुत्तमम् . सर्वमेतद्घृतयुतं दशाङ्गधूप ईरित इति . ## नश् दश अङ्गुलय इव फलत्वगुपरि सन्त्यस्य अच् . 1 खर्बुजे फलभेदे भावप्रश् तस्य फलोपरि अङ्गुलाकारदशसिरासत्त्वात् तथात्वम् . तद्गुणाः खर्वुजशब्दे 2469 पृश् उक्ताः . दश अङ्गुलयः प्रमाणमस्य तद्धितार्थद्विगोः ठञ् तस्य लुक् अच्समाश् . 2 दशाङ्गुलिप्रमाणयुक्ते त्रिश् . %% मनुः . सहस्रशोर्षेत्यादि %% çø 10 . 90 . 1 %% bhàø . ## puø 6 तश् ज्योतिषोक्ते 1 दशापतौ रव्यादिग्रहे दशानां पदातीनामधिपतिः . दशपदात्यध्यक्षे राजनियुक्ते 2 सैन्यभेदे च (जमादार) %% bhàø ÷àø 100 aø . ## puø दश आननान्यस्य . रावणे शब्दरश् . %% रघुः . %% (लङ्काम्) माघः . दशास्यादयोऽप्यत्र . ## पुश् आने जीवने हितः आनिकः दशाभेदे आनिकः . दन्तीवृक्षे शब्दच0 ## पुश् 6 तश् . 1 वार्धके 2 वर्तिकान्ते च . %% रघुः . ## पुश् दशामया यस्मात् . रुद्रे हेमचश् . ## नश् दशा वस्त्राञ्चलं पवित्रमिव . श्राद्धादिदेये वासःखण्डे . %% %% ताश् ब्राश् 1 . 2 भाश् . %% शतश् ब्राश् 4 . 2 . 2 . 11 ## स्त्री दशसु दिक्षु आरोहति आ + रुह--क . कैवर्तीमुस्तके राजनिश् . ## पुश् दश ऋणानि दुग्संणि भूमयो जलाधारा वा यत्र %% पाश् वृद्धिः . 1 देशभेदे स च देशः वृश् संश् कूर्मविभागे 14 अश् आग्नेय्यामुक्तो यथा %<आग्नेय्यां दिशि कोसलाः>% इत्युपक्रमे %% . स्वार्थे अण् . %% 5 अश् . %% श्राद्धे पाठ्यपितृगाथा . तद्वावकशब्दो यत्रानुवाकेऽध्याये अस्ति विमुक्ताश् अण् . दाशार्ण दशार्णशब्दयुक्ते अनुवाके अध्याये च . सोऽभिजनोऽस्य तस्य राजा वा अण् . दाशार्ण पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च %% भाश् सश् 28 अश् . भीमप्राचीजये . अत्र स्वार्थे क . बहुषु अणो luk . %% bhàø àø 113 aø . विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः . प्रतीचीस्थोऽपि तन्नामा देशोऽस्ति %% भांश् सश् 31 अश् . नकुलप्रतीचीजये . अतएव भाश् भीश् 9 अश् %% इत्यु पक्रमे %% इत्यत्र उत्तमत्वेन पूर्वं पूर्वदक्षिणस्याम् दशार्णानुक्त्वा जठराः कुक्कुराश्चैव सदशार्णाश्च भारत! . पुनरन्यो निर्विशेषणो दशार्णदेश उक्तः . परस्ताच्च वातायना दशार्णाश्च रोमाणः कुशविन्दवः इत्यत्र वातायनत्वेनविशेषणात् तादृशोऽपि देशभेदोऽस्तीति गम्यते . %% मेघश् . ## पुश् पौरवरौद्राश्वनृपस्य पुत्रभेदे %% हरिवंश् 31 अश् . ## नश् दशानामर्धम् . 1 पञ्चसंख्यायां 2 तत्संख्येये च %% मनुः . %% bhàø àø 185 aø . दश बलानि ऋधोति ऋध--अण् . 3 दशबले बुद्धे त्रिकाश् दशवलशब्दे दृश्यम् . ## पुश् क्रोष्टृवंश्यधृष्टनृपस्य पुत्रभेदे %% हरिवश् 37 अश् क्रोष्टुवंश्योक्तौ . भागश् 9 . 24 . 3 उक्ते 2 वृष्णिनृपपौत्रे च . %% . उपचारात् 3 तद्वंश्ये नृपे 4 तदधिकृतदेशे च %% भाश् वश् 183 अश् . 5 विष्णौ पुश् %% विष्णुश् सश् . शङ्करभाष्ये तु दाशार्ह इति पठित्वा दाशोदानं तमर्हति दाशार्हः दशार्हस्य कुले उत्पन्नत्वाद्वा व्याख्यातम् . दशार्हस्य गोत्रापत्यम् शिवाश् अण् . दाशार्ह यदुवंश्यमात्रे कृष्णादौ त्रिश् स्त्रियां ङीप् . da÷àrhastadvàcaka÷abdã'styatra अध्याये अनुवाके वा विमुक्ताश् अण् . दाशार्ह दशार्हशब्दयुक्ते अनुवाके अध्याये च . 6 आयुधजीविसंघभेदे च . ततः स्वार्थे पर्श्वाश् अण् . दाशार्ह आयुधजीविसंघभेदे . प्रज्ञाश् स्वार्थे अण् . दाशार्ह यदुवंश्ये नृपमात्रे च . ## पुश् दश अवतारा अस्य . विष्णौ दश अवताराश्च अवतारशब्दे दृश्या अन्येऽपि दशावताराः मत्स्यपुश् उक्ता यथा %% ## पुश् दश अश्वा रथेऽस्य . चन्द्रे शब्दरश् . %% पुराण सर्वस्वे विष्णुश् पुश् . ## नश् काशीस्थतीर्थभेदे तनमहात्म्यादिकथा काशीश् खश् 52 अश् उक्ता यथा %% ## पुश् दशानामह्रां समाहारः टच समाश् समाहारत्वात् नाह्रादेशः %% पाश् पुंस्त्वम् . दशदिनममुदाये . %% %% मनुः . @<[Page 3508b]>@ ## त्रिश् बश् वश् दश संख्याः सन्ति वेषाम् डिनि . 1 दशसंख्यायुक्ते . दशसंख्या ग्रामाः अधिकृतत्वेन सन्त्यस्य डिनि . 2 राज्ञा नियुक्ते दशग्रामाघिकृते च %% मनुः . दश संख्याः प्रमाणं येषाम् डिनि . 3 दशसंख्याप्रमाणके त्रिश् . %% शतश् ब्राश् 13 . 14 . 2 . दशा वर्तिका वस्त्राञ्चलं वा अस्त्यस्य इनि . 4 दशायुक्ते दीपे 5 सदशे वस्त्रे च tri0 ## पुश् दक्षिणस्थे देशभेदे अथापरे जनपदा ityupakrame %% bhàø bhãø 9 aø . ## puø दशा वर्तिकैव इन्धनं यस्य . प्रदीपे त्रिकाश् . ## त्रिश् दश्श--एरक् . हिंस्रे त्रिकाश् . ## पुश् दशेर + संज्ञायां कन् . 1 मध्यदेशे सोऽभिजनोऽस्य तस्य राजा वा अण् . दाशेरक पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च . बहुषु अणी लुक् . 2 दशेरक तत्रार्थे वश् वश् . हेमचन्द्रे दशेरुक इति पाठान्तरम् . ## पुश् दशानामीशः . दशापतौ 1 रव्यादिग्रहे . दशानां ग्रामाणामीशः . 2 राज्ञा नियुक्ते दशग्रामाधिकृते च . %<शंसेद् ग्रामो दशेशाय दशेशो विंशतीशिनम्>% मनुः . ## त्रिश् एकादशार्थत्वादेकादश वस्ततो दश ये दत्ता दश एकादश भविष्यन्ति ते दशैकादशाः निपातनात् समासान्तोऽकारः . %% पाश् दशैकादशान् प्रयच्छतीत्यर्थे कुसीददशैकादशात् ष्ठन्ष्ठचा विति पाश् ष्ठच् . शतं प्रति दशकरूपां वृद्धिं ग्रहोतरि वार्धुषिकभेदे स्त्रियां षित्त्वात् ङीष् . ## पुश् दश बहवः उणयोऽस्य . बहुहबिष्के %% çø 6 . 20 . 4 %% bhàø . ## puø दशविध औषधकालः शाश् कश् . दशविधे औषधकाले स च सुश्रुते उत्तरतन्त्रे उक्तो यथा अत ऊर्ध्वं दशौषधकालान्वक्ष्यामः . तत्र %% . ## उत्क्षेपे उपक्षपे च अपक्षये अकश् दिश् परश् सकश् सेट् . दस्यति . इरित् अदसत् अदासीत्--अदसीत् . उदित् . दसित्वा दस्त्वा . %% तैश् saø 1 . 6 . 1 1 . 3 %% çø 1 . 134 5 . àrùastaï गणव्यत्ययश्च %% अथश् 5 . 30 . 15 %% यजुश् 10 . 22 ## दर्शने दंशने च चुश् आश् सकश् सेट् इदित् . दंसयते अददंसत दंसशब्दे दृश्यम् . ## पुश् दस उपलपे वेदे भावे अच् . उपक्षेपे %% ऋश् 6 . 21 . 21 . दसाय शत्रूणामुपक्षेपाय भाश् लोके तु घञ् दास इत्येव तत्रार्थे उत्क्षेपे च . ## पुश् दशेरकशब्दार्थे मरुदेशे दसेरकाः केकयाः सकैकेयाः वृश् सश् 4 अश् . सोऽभिजनोस्थस्य तस्य राजा वा अण् . दासेरक पित्रादिक्रमेण तत्र वासिनि तन्नृपे च बहुषु अणो लुक् . तत्रार्थे %<आवन्त्यान् दाक्षिणात्यांश्च पार्वतीयान् दसेरकान्>% भाश् द्रोश् 11 अश् . दासेरक पृषोश् . 2 गर्धभे पुंस्त्रीश् . %% भाश् कश् 10 अश् . अयं तालव्यमध्यश्च त्रिकाश् . @<[Page 3509b]>@ ## त्रिश् दस उपक्षेपे मक् 1 उपक्षेपके पुरूणि दस्मो निरिणाति व्यजस्रैः çø 1 . 148 . 4 . %% bhàø dasa दर्शने कर्मणि मक् . 2 दर्शनीये %% çø 10 . 43 . 2 . %% bhàø . %% 1 . 74 . 4 . dasmat dasu दंशनदर्शनयोः इषियुधीन्धीत्यादिना मक् . %% भाश् एतेनास्य तान्तत्वकल्पनम् प्रामादिकम् . जुजोषदिन्द्रोदस्मवर्चाः çø 1 . 173 . 4 %% bhàø 3 यजमाने 4 चौरे 5 हुताशने च मेदिश् . खार्थे यत् दस्म्य दर्शनीये त्रिश् . %% çø 8 . 24 . 20 . ## puø dasa--yuc अनुनासिकत्वात् नानादेशः . 1 महासाहसिके (डाकाइत्) 2 खले च शब्दार्थचिश् %<श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् . क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः>% मनुः . %% मनूक्ते ब्राह्मणादिचतुर्वर्णभिन्ने 3 जातिभेदे च . %% मनुः . 4 karmavarjite ca . %% çø . 6 . 24 . 8 . %% bhàø 5 upakùapake triø 6 asure puø %% çø 9 . 47 . 2 %% bhàø %% çø 1 . 100 . 12 दस्युहा %% भाश् . ## अव्यश् दस्युनामधीनं भवति करोति सम्पद्यते वा साति . तस्कराधीने भूतादौ %% भाश् शाश् 68 अश् . ## पुंस्त्रीश् दस्यति पांसून् दस उत्क्षपे रक् . 1 गर्धभे स्त्रियां जातित्वात् ङीष् . दस्यति रीगान् क्षिपति दस उपक्षेपे . 2 अश्विनीकुमारयोर्द्वयोः द्विश् वश् . तत्तुल्यसंख्यत्वात् 3 द्वित्वसंख्यायां 4 तत्संख्येये च तदधिष्ठातृकत्वात् 5 अश्विनीनक्षत्रे च मेदिश् . %% माघः . तयोर्मध्ये विशेष वाचित्वे एकवचनान्तोऽयं %% bhàø ÷àø 208 . %% harivaø 9 aø . नासत्यदस्रयोर्द्वन्वचारित्वात् द्विवचनान्तता 6 हिंस्रे त्रिश् . 7 शिशिरे नश् संक्षिप्तसारः . ## स्त्रीश् दस्रौ देवता अस्य . अश्विनीतारायां हेमश् . अश्वियमदहनेत्यादिवाक्ये तस्या दस्रदैवत्यमनुसन्धेयम् . ## स्त्रीश् दस्रौ सूते सू-क्विप् . सूर्यपत्न्यां त्वष्टृकन्यायां संज्ञायाम् त्रिकाश् अश्विनीकुमारशब्दे दृश्यम् ## दीप्तौ अकश् दाहे सकश् चुश् उभश् सेट् इदित् . दंहयति ते अददंहत् त . ## दाहे भस्मीकरश्चे सकश् भ्वाश् पश् अनिट् . दहति अधाक्षीत् ददाह देहतुः . दग्धा दह्यात् धक्ष्यति . दग्धः दग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः . दाहः दहनम् . दाहयति अददीहत् दिधक्षति %% हितोश् %% भट्टिः वृक्षानङ्गारकारीव मैनान् धाक्षीः समूलकान् भाश् सश् . 60 अश् %% साश् दश् %% भागश् %% सनुः . कर्मणि दह्यते अदाहि देहे . %% चाणक्यः . %% भट्टिः दंदह्यते . %% भट्टिः . ## स्त्री कुमारानुचरमातृभेदे %% भाश् शश् 47 अश् दह दहेति बक्ति मयूरव्यश् कर्तारं चाभिदधातीति कर्तरि अयं साधुः एवं धमधगेत्यत्रापि बोध्यम् . ## पुश् दह-ल्यु . 1 अग्नौ, %% साश् दश् %% सीतोक्तिः . 2 चित्रकवृक्षे, 3 भल्लातके, 4 दुष्टचेतसि च . 5 कपोते पुंस्त्रीश् राजनिश् स्त्रियां जातित्वात् ङीष् . 6 दाहकमात्रे त्रिश् . लोकदहन! मनो दहन इत्यादि . 7 rudrabhede puø . %% bhàø àø 66 aø . उपचारात् 8 कृत्तिकानक्षत्रे %% ज्योश् तश् . भावे ल्युट् . 9 दाहे नश् . %% रघुः . ## पुश् नश् दहनस्य केतन इव . धूमे हेमचश् . ## त्रिश् दहनादिव प्लुष्टं प्लोषणं यस्मात् . वैद्यकप्रसिद्धे (वेलेस्तारा) पदार्थे अग्निप्लुष्टादयोऽप्यत्र . तत्पदाने हि देहे वह्नेरिव प्लोषणं (फोस्का) भवतीति प्रसिद्धिः . ## स्त्री 6 तश् . स्वाहायामग्निभार्यायाम् त्रिका0 ## नश् 6 तश् . कृत्तिकानक्षत्रे %% वृश् सश् 10 अश् . दहनभादयोऽप्यत्र . ## पुश् 6 तश् . वायौ . %% दशकु . दहनसहचरादयोऽप्यत्र . ## नश् दहनस्य दाहाय अगुरु . दाहागुरुणि राजनि0 ## पुश् 6 तश् . जले राजनिश् . तस्य वह्रिनाशकत्वात् तथात्वम् दहनरिपुप्रभृतयोऽप्यत्र . ## पुश् दहनाय वह्रये हितः उपलः (आतसी) सूर्यकान्तमणौ हेमश् . सूर्यकिरणसम्पर्केण हि ततो वह्नेः प्रादुर्भावात् तस्य तथात्वम् . ## 60 . विस्फुलिङ्गरूपायामुल्कायाम् त्रिका0 ## पुश् दह--अर . 1 मूषिकायां 2 स्वल्पे 3 भ्रातरि 4 बालके च मेदिश् . 5 अतिसूक्ष्मे 6 दुर्वोधे च %% छाश् उश् . तत्र स्वल्पे %% कात्याश् श्रौश् 14 . 5 . 3 %% दहरं तु कौपोनम् दहरशब्दस्याल्पवाचकत्वात् कर्कः . 2 नरके 3 वरुणे च उणादिश् . ## पुश् कर्मश् . चिदाकाशे ईश्वरे . ## पुश् दहन्रक् . 1 दावाग्नौ 2 जठरे च . %% भागश् 4 . 1 . 30 %% श्रीधरःस्वल्पार्थस्यैवात्र कर्मधारयः जठरस्थस्याग्नेः स्वल्पत्वात् इत्यन्ये . ## दाने भ्वाश् परश् सकश् सेट् ण इत् . यच्छति प्रणियच्छति अदात् . ददौ ददतुः . देयात् . दास्यति . देयम् दानीयं दातव्यं दत्तः दातुम् दत्त्वा . @<[Page 3511a]>@ ## दाने जुहोश् उभश् सकश् सेट् . ददाति दत्ते प्रणिददाति . दद्यात् ददीत . ददातु ददतु देहि दत्ताम् दत्स्व . अददात् अदत्त . अदात् अदित . ददौ ददिथ--ददाथ ददिव . ददे ददिषे . दाता देयात् दासीष्ट . दास्यति . कर्मणि दीयते अदायि अदायिषाताम्--अदिषाताम् . दासीष्ट--दायिषीष्ट दास्यते--दायिष्यते . दापयति . दित्सति देदीयते . दातव्यः दानीयः देयम् . दाता . दानं दायः दत्तं प्रत्तम् . दातुं दत्तिः दत्त्वा प्रदाय . ददत् ददानः . ददिवान् . %% अमरः . %% रामाश् अयोश् 26 सश् %% %% मनुः . %% भाश् u0193 अश् %% मनुः . %% रघुः . %% विदग्धमूश् . %% bhàø àø 34 aø %% गीता %% याज्ञश् . %% दायभागधृतभारतम् %% मनुः %% भट्टिः . %<आददानः परक्षेत्रात्>% न दण्डं दातुमर्हति %% मनुः %% स्मृतिः . %% यजुश् 9 . 24 . %% मनुः . %% रामाश् अयोश् 32 saø . %% yàj¤aø %% çø 1 . 170 . 3 %% çø 2 . 14 . 10 . ati + atikramya दाने अत्यन्तदाने च . %% कात्याश् 4 . 1 . 27 . %% चाण0 अनु + पञ्चाद्दाने तुल्यरूपदाने प्रतिनिधित्वेन च . %% ऋश् 1 . 190 . 5 . %% 7 . 45 . 2 यः शर्धते नानददाति शृध्याम् 2 . 12 . 20 अभि + आभिमुख्येन दाने %% भाश् वश् 197 अश् गद्यम् . अव + अधोदाने अवत्तम् आदिकर्मणि तु वा तादेशः यथाह सिश् कौश् %% चशब्दाद्यथाप्राप्तम् . आ + ग्रहणे %% . %<शुभां विद्या माददीतावरादपि>% मनुः . %% bhàø àø 84 aø . %<शरीरमात्तं मृत्युना>% छाश् उश् %<आददानः परक्षेत्रात्>% मनुः . अप + आ + अपेक्ष्य ग्रहणे . %% शतश् ब्राश् 14 . 1 . 2 . 17 उद् + आ + उदस्य ग्रहणे %% यजुश् 1 . 28 . उप + आ + सामीप्येन ग्रहणे %% रघुः . परि + आ + परिवर्त्य ग्रहणे %% bhàø uø 48 aø %% bhàø ÷àø 86 aø . prati + à + प्रतिग्रहणे दत्तस्य पुनर्ग्रहणे च . %<शुभाशुभं कर्मकृतं यदन्यत्तदेव प्रत्याददते svadehe>% bhàø ÷àø 202 aø %% bhàø àø 3 a0 vi + à + अङ्गादेःप्रसारणे आत्मश् स्वाङ्गप्रसारणे तु परश् . %% हरिवंश् 317 अश् . भक्षयत्येष मां रुद्रो व्यात्तास्यो दारुणाकृतिः भाश् वश् 64 अश् . %% गीता . परि + उपरिस्थापने . %% ऋश् 8 . 47 . 15 %% bhà0 प्र + विधानादिना प्रकर्षेण च दाने . प्रदानं स्वाम्यकारणम्श् मनुः . %% भट्टिः . %% मनुः . अनु + प्र + पश्चात् प्रदाने . %% शिक्षा . प्रति + प्र + प्रत्यर्पणे गृहीतस्य पुनरर्प्रणे %% भाश् उश् 5525 श्लोश् . सम् + प्र + सत्कारेण प्रदाने . %% भाश् सश् 5 अश् . %% भाश् वश् 8531 श्लोश् . अविच्छेदेन शिष्टानामाचारे च, सम्प्रदायः . प्रति + प्रतिरूपदाने प्रत्यर्पणे च . %% याज्ञश् . %% भाश् उश् 193 अश् . %<शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुरागतः . अशपत् पततां देहो निमे! पण्डितमानिनः . निमिः प्रतिददौ शापं गुरवे धर्मवर्जिने . तवापि पततां देहो लोभाद्धर्ममजानतः>% भागश् 9 . 13 . 5 ## लवने अदाश् पश् सकश् अनिट् पित् तेन न घुसंज्ञा . दाति अदासीत् दायात् . %% çø 10 . 65 . 4 %% bhàø . %% 10 . 131 . 2 %% 5 . 7 . 7 %% अथश् 12 . 3 . 31 %% कात्याश् श्रौश् कर्कधृतश्रुतिः . ## पुश् ददाति यज्ञे हविरादिकं दा--क न कित् . यजमाने उज्वलदश् . ## त्रिश् दक्षस्येदम् अण् . दक्षसम्बन्धिनि मखादौ %% हरिवं0131 अश् . दाक्षीणां सङ्घः अङ्को लक्षणं वा इञन्तात् अण् . 2 दाक्षिसमुदाये 3 तदङ्के च पुश् 4 तल्लक्षणे नश् . %% सिश् कौश् . दाक्षेः छात्राः %% पाश् अण् . 5 दाक्षेः छात्रेषु बश् बश् . दाक्षेरागतः अण् . 6 दाक्षेरागते त्रिश् . गोत्रचरणात् वुञि प्राप्ते %% पाश् पर्युदासात् अणेव . 7 दाक्षेः दण्डप्रधानमानवेषु 8 अन्तेवासिषु च तेन तद्भिन्नेषु दाक्षकः . तेषु तु दाक्षादण्डमानवाः शिष्या वा सिश् कौश् . ## पुश् दाक्षेरिदम् गोत्रचरणात् वुञ् . 1 दण्डभान वान्तेवासिभिन्ने तत्सम्बन्धिनि तेषु तु अणेव . दाक्षशब्दे दृश्यम् . दाक्षीणां विषयो देशः राजन्याश् वुञ् . 2 दाक्षेर्विषये पुश् . ## पुंस्त्री दक्षस्य गोत्रापत्यम् इञ् %% पाश् यूनि फल %% पाश् विशेषणात् न युवप्रत्ययस्य लुक् तस्य प्रागदेशस्थितत्वाभावदिति सिश् कौश् 1 दक्षस्ययूनि गोत्रापत्ये . दाक्षायणस्य विषयो देशः ऐषु कार्याश् भक्तल . दाक्षायणभक्त तदीये देशरूपे विषये पुश् . दक्षस्येदस दाक्षं तच्च तदयनञ्चेति . 2 सुवर्णादावलङ्कारे च . %% कात्याश् श्रौश् 4 . 4 . 28 . %% कर्कः . %% यजुश् 34 . 51 . dàkùàyaõa÷abdã'laïkàràrthaþ वेददीश् उक्तेः 3 भूषणे च . तत्र दक्षस्य यून्यपत्ये %% यजुश् 34 . 52 . स्त्रियां ङीप् . %% भाश् शाश् 170 अश् %% अमरः . दक्ष एव दाक्षः तस्यायनं तत्कृतो यज्ञभेदः संज्ञात्वात् पूर्वपदाण्णत्वम् . 4 दक्षकृते यज्ञभेदे स च यज्ञः शतश् व्राश् 2 . 4 . 4 . 2 उक्तो यथा %% तद्विधिर्यथा %% कात्याश् श्रौश् 4 . 4 . 1 . इत्यादिषु 30 सूत्रेषूक्तः . %% कर्कः . तत्पद्धतिश्च तत्र भाष्ये दृश्या . %<ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यानि चाहरेत् . उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च>% मनुः . सुवर्णे %% याज्ञश् %% मिताश् . ## स्त्रीश् दक्षस्य स्त्र्यपत्यम् इञि फक् ङीष् . 1 अश्विन्यादिताराषु 2 सत्यां दुर्गायाम् मेदिश् %% वराहश् पुश् . 3 रेवतीनक्षत्रेहेमश् . 4 दन्तीवृक्षे रत्नमाश् . 5 अदित्यां कश्यपपत्न्याम् %% . ## पुश् 6 तश् . 1 शिवे 2 चन्द्रे च त्रिकाश् . ## पुश् दाक्षायण्यामदितौ भवः बाश् यत् . आदित्ये %% भाश् अनुश् 147 a0 ## पुंस्त्री दक्षस्य गोत्रापत्यम् इञ् . दक्षस्यापत्ये घोषादिषु परेषु अस्य आद्युदात्तता दाक्षिघोषः दाक्षिकन्था दाक्षिह्रद इत्यादि . संज्ञात्वेऽपि एतत्पूर्वककन्थायास्तत्पुरुषे %% %% पाश् क्लीवत्वप्राप्तावपि %% पाश् उशीनरत्वाभावात् न क्लीबता . उशीनरदेशकन्थायान्तु क्लीवत्वात् नाद्युदात्तता . %% पाश् एतत्पूर्वककन्थादिभ्यः भवादौ छ . दाक्षिकन्थीयं दाक्षिनगरीयमित्यादि . %% पाश् आद्युदात्तात् अस्मात् परस्थकूलादीनामादिरुदात्तः . दाक्षिकूलः दाक्षिकर्षः . एतौ च ग्रासविशेषवाचिनौ . अस्य वृद्धत्वात् षस्थशब्दे परे नाद्युदात्तता . दाक्षिप्रस्थः . ## त्रिश् दक्षिणा प्रयोजनमस्य अण् . ऋतुग्रहाङ्गहोम भेदे स च %% शतश् ब्राश् 4 . 3 . 4 . 6 इत्युपक्रम्य दर्शितः %% कात्याश् श्रौश् 10 . 2 . 4 ततः शालाद्वार्ये दाक्षिणहोमः कर्तव्यः दाक्षिणहोम इति संज्ञा %% श्रुतत्वात् दाक्षिणानि दक्षिणा प्रयोजनानि येषाम् कर्कः . ## पुश् दक्षिणायां कर्मसमाप्तौ द्रव्यदानरूपायां क्रियायां प्रसृतः दक्षिणमार्गेण चन्द्रलोकं गच्छंति वा वुञ् . 1 दक्षिणातत्परे इष्टापूर्तेन 2 चन्द्रलोकगामिनि च उपचारात् दक्षिणमार्गगामिनो 3 बन्धे च . विपर्ययादतत्त्वज्ञाना दष्यते बन्धः स च त्रिविधः प्राकृतिकोवैकृतिको दाक्षिणकश्चेति इत्युप्रक्रमे %% साश् कौश् . ## त्रिश् दक्षिणशालायां भवःञ . दाक्षिणशालायां भवे . ## त्रिश् दाक्षिणा भवः %% पाश् त्यक् . 1 दक्षिणाभवे 2 नारिकेले पुश् राजनिश् . ## त्रिश् दक्षिणापथे देशे भवः धूमाश् वुञ् . दक्षिणापथदेशभवे . @<[Page 3513b]>@ ## नश् दक्षिणस्य अनुकूलस्य पटोर्वा भावः ष्यञ् . 1 आनुकूल्ये 2 पटुतायाम् . %% हरिवंश् 126 अश् . %% रधुः . %% साश् दश् उक्ते 3 नाटकलक्षणभेदे च . ## स्त्री दक्षस्य स्त्र्यपत्यम् इञ् . %% पाश् ङीष् . 1 दक्षस्य स्त्र्यपत्ये 2 पाणिनिमुनेर्मातरि च ## पुश् 6 तश् . पाणिनिमुनौ हेमचश् . ## पुश् दाक्ष्या अपत्यम् . पाणिनिमुनौ हेमचश् . ## नश् दक्षस्य भावः कर्म वा ष्यञ् . 1 कौशले सहसाप्रत्युत्पन्नकार्येषु अव्यामोहेन प्रदृत्तौ %<शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानाञ्च परिग्रहम्>% मनुः . %% माघः . ## पुश् दह--भावे घञ् न्यङ्ग्वाश् कुः . दाहे शब्दार्थचिश् . ## पुश् दल--ण्वुल् लस्य डः . दन्ते शब्दार्थकश् . ## त्रिश् दल--विशरणे भावे घञ् दालेन निर्वृत्तः भावात् इमप् लस्य डः . स्वनामख्याते फलप्रधाने वृक्षे मेदिश् %% भावश् प्रश् . 2 एलायां मेदिश् . अस्य स्त्रीत्वे गौराश् ङीष् . %% नैषश् %% देवीश् . एतत् स्थिता दुर्गा रक्तदन्ती . अमरे पुंस्त्वोक्तिः प्रायिकी उदाहरण दृष्ट्या मेदिनिकरेण त्रिलिङ्गत्वस्योक्तेः . ## पुश् दाडिमस्य पत्रमिव पत्रमस्य कप् . रोहितकवृक्षे 2 राजनि0 ## पुश् दाडिमस्य पुष्पमिब पुष्पमस्य . 1 रोहितक वृक्षे 6 तश् . 2 दाडिमस्य पुष्पे नश् . ## पुश् दाडिमं तत्फलं प्रियमस्य . 1 शुकखगे 2 दाडिमपियमात्रे त्रिश् शब्दरत्नाश् . ## पुश् द्राडिमं भक्षयितुं शीलमस्य ल्यु . 1 शुकखगे शब्दचश् . 2 दाडिमफलभक्षके त्रिश् . भक्ष--भावे ल्युट् 6 तश् . 3 दाडिमफलस्य भक्षणे na0 ## नश् दाडिमफलत्थगादिचूर्णविशेषे . %% वैद्य0 ## पुश् दाडिमस्य तत्त्वचः अष्टकं पलाष्टकं यत्र . दाडिमफलत्वगादियुक्ते चूर्णभेदे %% चक्रदश् . कपित्थाष्टकञ्च 1660 पृश् उक्तम् तद्वत्गुण युतोऽयमिति बोध्यम् . ## पुश् %% इत्युक्ते रसभेदे ## पुश् दाडिमीं तच्छब्दं सरति गच्छति अण् . दाडिमवृक्षे राजनिश् . ## पुश् दा--बाश् डं डस्य नेत्त्वम् . (डालिम) . ख्याते वृक्षे शब्दार्थचिश् . ## स्त्री दल्यते फलेऽसौ दल--कर्मणि घञ् गौराश् ङीष् लस्य डः . दाडिमे पाश् . तस्याः फलम् . अण् तस्य हरितक्याश् लुपि %% प्रकृतिलिङ्गत्वात् 2 तत्फलेऽपि स्त्री . ## स्त्री दैप् शोधे दा--दाने सम्पदाश् भावे क्विप् दे शुद्ध्यै दानाय वा ढौकते ढौक--बाश् ड . 1 दन्तभेदे दंष्ट्रायाम् हेमश् . दानाय प्रेरणे 2 प्रार्थनायां 3 समूहे च शब्दार्थकल्पश् . स्वार्थे क कापि अत इत्त्वम् . दाढिका तत्रार्थे हेमश् . दाढायै केशसमूहाय प्रभवति ठक् . दाढिका (दाडि) श्मश्रुणि . %% मनुः . %% कुल्लूश् . ## पुश् स्त्री दण्डस्य इक्ष्वाकुपुत्रभेदस्यापत्यम् शिवाश् अण् . 1 दण्डस्यापत्ये स्त्रियां ङीप् . दण्डस्य भावः पृथ्वाश् . वा अण् . 2 दण्डभावे नश् . 3 आयुधजीविसङ्घभेदे . दण्डानां समूहः अञ् . 4 दण्डसमूहे नश् . ## त्रिश् %<आहुस्त्रिगर्तषष्ठांश्च कौण्डोपरथदाण्ड(ण्डि)की . क्रोष्टुकिर्जालमालिश्च व्रह्मगुप्तोऽथ जालकिः>% सिश् कौश् उक्ते त्रिगर्तषष्ठे आयुधजीविसङ्घभेदे ततः स्वार्थे छ . दाण्ड(ण्डि)कीय तत्रार्थे . ## स्त्री दण्डस्य पातो यस्मां तिथौ %% पाश् सूत्रेण संज्ञायां ञः . दण्डमात्रस्थतिथिभेदे . ## त्रिश् दण्डाजिनेन तद्धारणेनार्थानन्विच्छति %% पाश् ठञ् . मायाविनि कपटेनार्थलाभेच्छया दण्डाजिनधारिणि ## पुश् दण्डस्य गोत्रापत्यम् नडाश् फक् . दण्डगोत्रापत्ये तस्य स्थलं दाण्डिनायनस्थलम् . ग्रामभेदे %% पाश् ततः उत्तरपदस्थस्थलशब्द आद्युदात्तः सिश् कौश् . ## त्रिश् दण्डेन तद्धारणेन जीवति वेतनाश् ठञ् . दण्डधारणोपजीविनि . तस्य भावः पुरोश् यक् . दाण्डिक्य तद्भावे नश् . ## पुश् बश् वश् . दण्डेन प्रोक्तमधीयते शौनश् णिनि . दण्डप्रोक्तकल्पसूत्राध्यायिषु ## पुंस्त्रीश् दण्डिनो गोत्रापत्यं नडाश् फक् दाण्डिनायनेत्यादिना टिलोपाभावः . दण्डिनोगोत्रापत्ये . ## त्रिश् दाप् लवने कर्मणि क्त . 1 लूने, 2 छिन्ने . दैप्--शोधे कर्तरि क्त . 3 शुद्धे च . दो--खण्डने इत्यस्य तु दितः दा--दाने इत्यस्य दत्त इति भेदः . ## स्त्रीश् दैप् शोधे दाप लवने भावे क्तिच् . 1 शुद्धौ 2 छेदने दा--दाने बाश् ति . 3 दाने 4 दत्ते च %% ऋश् 1 . 167 . 8 . %% bhà0 ## नश् दा--भावे तुन् . 1 दाने %% çø 10 . 99 . 1 %% bhàø %% çø 9 . 72 . 9 . 2 दातरि त्रिश् . ## त्रिश् दा--दाने तृच् . 1 दानकर्तरि 2 दानशीले च 1 दात मे भूभूतां नाथः प्रमाणीक्रियतामिति कुमाश् %% यजुश् 7 . 48 स्त्रियां ङीप् . शीलार्थे तृचि तु न कर्मणि षष्ठा स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ऋश् 5 . 7 . 7 . दातृधर्मश्च दानशब्दे दृश्यः . ## पुंस्त्रीश् दाप्--लवने क्तिन् दातिमूहते ऊह--अण् दो--खण्डने क्तिन् दितिं वहति वह--क ऊठ् दित्यूहः ततः स्वार्थे अण् देविकाशिंशपेत्यादिना आत्त्व 1 कालकण्ठके पक्षिभेदे अमरः . 2 जलकाके राजनिश् 3 चातके मेदिश् 4 मेघे पुश् शब्दरश् . जातित्वे सर्वत्र स्त्रियां ङीष . %% मनुः %% yàj¤aø . @<[Page 3515a]>@ ## पुंस्त्री दात्यूह + पृषीश् . दात्यूहे खगे शब्दर0 ## नश् दो--खण्डने दाप् लवने वा करणे ष्टुन् . छेदन साधने लवित्रे (दा) अस्त्रभेदे अमरः . %% हरिवश् 237 अश् %% व्याश् . दा--दाने कर्मणि त्र . 2 दातव्ये . %% ऋश् 8 . 43 . 33 %% कर्तरि त्र . 3 दानकर्तरि %% यजुश् 10 . 6 %% वेददीश् दा दाने भावे त्र . 4 दाने %% çø 1 . 116 . 6 %% bhàø . ## puø dà--दाने त्वन् . 1 दातरि 2 यज्ञकर्मणि च उज्वलश् . ## पुश् दद--भावे घञ् . दाने %% भाश् शश् 37 अश् %% 40 अश् . ## त्रिश् दध्नि दध्ना वा संस्कृतः दध्ना चरति दध्ना संसृष्टं उपसिक्तं वा ठक् . 1 दध्नि संस्कृतद्रव्ये 2 दध्नाचारिणि 3 दध्ना संसृष्टे 4 दध्नोपसिक्ते च %% सुश्रुतोक्ते गुल्मादिनाशके 5 औषधभेदे नश् . ## नश् दाधित्थस्य विकारः अनुदात्तादित्वात् अञ् . दधित्थस्य कपित्थस्य विकारे . तस्य परिमाणम् . तत्प्रत्ययात् पुनरञ् . 2 दाधित्थपरिमाणे नश् . ## स्त्री धृवि--यङ् लुक् इन् . धरित्र्यां माधवः %% çø 6 . 66 . 3 . %% bhàø . ## त्रिश् धृष--यङ्लुक्--इन् . अत्यन्तधर्षके %% çø 2 . 7 . 7 %% bhàø %% çø 4 . 116 . 8 %% bhàø . ## आर्जये ऋजूकरणे सकश् उभश् भ्वाश् स्वार्थे सन् . छेदने तु न सन् . दीदांसति ते अदीदांसीत् अदीदां मिष्ट छेदने तु दानति ते . अदानीत् अदानिष्ट दीदांसयाति दानयति . दीदांसति काष्ठ ऋजूकरोतीत्यर्थः दानति काष्ठं छिनत्तीत्यर्थः . ## नश् दा--दाने दो--खण्डने दैप् शोधने वा भावादौ ल्युट् . 1 गजमदजले 2 दीयमाने त्रिश् 3 घने नश् %% माघः %% नैषश् %<आसीदनाविष्कृतदानराजिः>% रघुः . 4 पालने 5 छेदने 6 शुद्धौ च स्वस्वत्वत्यागानुकूलव्यापारभेदे स्वत्वाभिसन्धाना पूर्वकस्वत्वत्यागे दानपदार्थनिरूपणं तदङ्गादिकं च शुद्धिश् तश् यथा देवलः %% अर्थोद्रव्यम् . उदिते शास्त्रकथिते श्रद्धा देवलोक्ता यथा %% . अतएव भगवद्गीतासु %% . हरिवंशे बलिं प्रति भगवद्वाक्यम् %% . प्रतिपादनं स्वीकरणं पात्रायत्तीकरणमिति यावत् . तेन शास्त्रोक्तसम्प्रदानस्वत्वावच्छिन्नद्रव्यत्यागो दानम् . ततश्च उद्देश्यपात्रविशेषो यदि न स्वीकरोति तदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्वं निवर्तते इति रत्नाकरप्रभूतयः . वस्तुतस्तु %% मनूक्तेर्दानमात्रात् सम्प्रदानस्य तद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुः स्वत्वोपरमात्तद्धने गर्भस्थस्येव . तेन शास्त्रोक्तसम्प्रदानस्वत्वापादकद्रव्यत्यागोदानम् . तथाच दत्तस्य प्रतिग्रहो न तु प्रतिग्रहघटितं दानमिति . व्यक्तमाह कात्यायनः %% आदाय प्रतिगृह्य ततोहस्तं गृहीत्वा वक्ष्यमाणमन्त्रेण निष्क्रामयतीत्यर्थः . %% इति वक्ष्यमाणवचनाच्चेति . अतएव मरीचिः %% . नचैतत्तर्पणमात्रपरं बहुगोष्विति दृष्टान्ताभिधानेन च यस्य यदिति सामान्याभिधानेन होलाधिकरणन्यायात् सामान्यपरं तेन श्राद्धादावपि तथा . %% इति न्यायाच्च . अतएव दत्तस्योद्देश्यपात्राभावेऽपि इतरधनवत्तद्धनस्वामिकुले प्रतिपत्तिमाह हेमाद्रिधृतधौम्यः %% . दानकल्पतरौ नारदः %% अतएव श्राद्धीयान्नस्य पात्राभावे जले प्रक्षेपः . अतएव %% इति नारदीयोक्तम् . दानानन्तरमेव स्वीकारात् पूर्बं दक्षिणा क्रियते . यत्र तु पात्रविशेषानुद्देश्यकदानं तत्र दातुः प्रतिपत्त्युपदेशात् तदधीनसम्प्रदानविशेषनिरूपितस्वत्वं त्यागादेव जायते . तत्र प्रतिपादनमाह मत्स्यपुराणम् %% . %% हेमाद्रिः . अतएव विष्णुपुराणे %% . तद्धेम ब्राह्मणायोत्सृष्ट ब्राह्मणसादकृतम् यदि चौरादिनापह्रियते तदा तावदेव पुनरुत्सृज्य देयमिति द नसागरः . %% इति श्रुतौ याजनाध्यापनसाहचर्यात् प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्जनरूपता न विरुद्धा याजनाध्यापनादौ दक्षिणादानादेव स्वत्वादिति दायभागः . नतु प्रतिग्रहात् स्वत्वं प्रागुक्तमनुधौम्यनारदीयवचनविरोधात् . सम्प्रदानस्वीकारात् पूर्वं त्यक्तद्रव्यस्यान्येन ग्रहणे व्रह्मस्वानपहारापत्तेश्च . एवञ्च दाने सम्प्रदानस्य कारणतोद्देश्यत्वात्, नत्वनुमतिद्वारा मानाभावात् मनसा पात्रमनुद्दिश्येत्यत्र व्यभिचाराच्च . एवञ्च त्यागान्निवृत्तमपि दातुः स्वत्वं संप्रदानाग्रहणादसम्यक्त्वेन तस्यादानत्वश्रुतेर्दातुः पुनः स्वत्वमुत्पद्यते . तथाच नारदः %% असम्यक्त्वञ्च दानस्यादेयद्रव्यदानाद्वा अयथार्थदानाद्वा सम्प्रदानभ्रान्त्यादिना वा पित्राद्यसम्मत्यादिना वा दातुरेवाशुद्ध्या व्यवस्थाभेदाद्वा इति वाचस्पतिमिश्राः . तथाच देवलः . %% . धमयुक् न्यायार्जितं द्रव्यं तथाच विष्णुधर्मोत्तरम् %% . प्रतिग्रहाभावे प्रतिग्रहीतृरूपाङ्गाभावादसम्यक्त्वम् . दत्तस्याप्रदानं पुनर्हरणं यस्मिन् व्यवहारपदे तत्तथेति विज्ञानेश्वरः . अतएव यज्ञाद्यर्थं याचकाय धनं दत्तमपि तेन तदकरणे पुनस्तद्ग्रहणमाह मनुः %% . दत्तस्य गृहीतस्य भुक्तस्यापि पुनरादानश्रुतेः सुतरां पात्रस्योपेक्षायां तथेति . उपेक्षया स्वत्वहानिमाह वृहस्पतिः %% . अतएव प्रतिग्रहीतुस्त्यागात् फलं वक्ष्यते . अन्यत्र हारीतः %% . दत्तस्योछेदनं स्वयन्दत्तस्य द्रव्यस्य प्रतिमहीतुर्दानविक्रयादिकं विना छेदं बलात् स्वीकरणं नतु तद्विक्रीतादेर्ग्रहणम् . तथा चाश्वमेधिके पर्वणि युधिष्ठिरं प्रति व्यासवाक्यं %% इति कात्यायनः %% . आर्तेन जन्मप्रभृति महारोगिव्यतिरिक्तरोगिणेत्यर्थः . महारोगिणां दाने %% इति प्रागुक्तभविष्यपुराणीयनिषेधात् . एवञ्च मुर्मूर्षुदत्तस्य यद्दानोपसर्गत्वाभिधानं तद्धर्मार्थेतरदानपरम् . स्मृतिः %% . अत्र श्राद्धवल्लेपितदेशाभिधानात् %% इति स्कान्दे गङ्गायामिति गङ्गातीरपरमिति गङ्गावाक्यावली . पाद्मे %<शिवस्य विष्णोरग्नेश्च सन्निधौं दत्तमक्षयम्>% . लिङ्गपुराणे %<शालग्रामशिला यत्र तत्तीर्थं योजनद्वयम् . तत्र दानञ्च होमश्च सर्वं कोटिगुणं भवेत्>% . यत्र भूर्लोके . भूर्लोकमाह विष्णुपुराणम् . %% पृथिवीमयं पार्थिवम् . ततश्च शालग्रामस्य पात्राद्यवस्थानेऽपि तीर्थत्वमतएव केवलभूमौ शालग्रामावस्थानं तीर्थाय मैथिलानां दुराचरणमेव . शङ्खलिखितौ %<आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् . कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ>% . स्मृतिः %% . विष्णुधर्मोत्तरम् %% . यमः %<आशां दत्त्वा ह्यदातारं दानकाले निषेधकम् . दत्त्वा सन्तप्यते यस्तु तमाहुर्ब्रह्मघातकम्>% . मात्स्ये %% . भारते %% . व्यासः %% . तथा %% . अतएवाग्निपुराणम् %% . देवलः %% अनिन्द्याजीवकर्मा अगर्हितजीवनोपायः . तथा %% . अपराबाधं परपीडारहितम् अक्लेशं पात्रक्लेशाजनकम् . तथा %% देवलः %% इष्टं यजनं अनुकीर्तनं कथनं श्लाघा प्रशंसा अनुशोचनं धनव्ययेन पश्चात्तापः . भग्नतेजः फलजननशक्तिहीनं वृथा रक्षादिप्रयोजनं विना . देवलः %% . प्रयोजनमिह लौकिकमभिहितम् . याज्ञवल्क्यः %% . वृत्तमाचारः . विष्णुधर्मोत्तरे %% . महाभारते %% . अत्र साक्षाच्छूद्रदत्तघृततण्डुलाद्यनुपयोगीति दानसागरः . शूद्रस्वत्वाश्रयान्नाभोजीति रत्नाकरः . वस्तुतस्तु मुमूर्षुप्रकरणाभिहितशूद्रान्नानुपयोगोत्यर्थः . याज्ञवल्क्यः %% . निमित्तेषु गङ्गातीरादिसंक्रान्त्यादिषु . वृद्धमनुः %% . विवादचिन्तामणौ वशिष्ठः %<शुक्रशोणितसम्भवः पुत्रोमातापितृनिमित्तकः . तस्य प्रदानविक्रयपरित्यागे तु मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयात् वा स हि सन्तानाय पूर्वेषामिति>% . कात्यायनः %% . एवं भरणासामर्य एव परित्यागः . मनुः %% . दायोऽन्वयागतः लाभो निध्यादेः . जयः संग्रामादेः . प्रयोगः कुशीटं, कर्मयोगः कृषिबाणिज्यपुत्रकन्यादि . वृहस्पतिः %% . कीर्तिनरकाभ्यामित्यर्थः . अस्यापवादमाह स एव %% . अतएव भविष्यपुराणे %% . विष्णुधर्मोत्तरे %% . हारीतः %% . तामसी वृद्धिर्म्लेच्छाधिपत्यरूपा इति रत्नाकरः . %% . मत्स्यपुराणञ्च %% द्रव्याणामपि तत्तद्भेदमाह नारदः पार्श्विकद्यूतचौर्यार्तिप्रतिरूपकसाहसैः . व्याजेनोपार्जितं यद्यत्तत् कृच्छ्रं समुदाहृतम् . पार्श्विकः पात्रतया योऽर्जयतीति प्रायश्चित्तविवेकः . आर्त्या परपीडया, प्रतिरूपकेण कृत्रिमरत्नादिना, साहसेन समुद्रयानगिर्यारोहणादिना, व्याजेन ब्राह्मणवेशेन शूद्रादिना . कृच्छ्रं तामसं इति रत्नाकरः . %% अनुवृत्तिः सेवा . %<श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् . घनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम्>% . श्रुतेनाध्ययनेन शौर्येण जयादिना तपसा जपहोमदेवार्चनादिना कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धं शिष्यागतं गुरुदक्षिणादिना, याज्यागतं आर्त्विज्यलब्धम् अन्वयागतं दायादिभ्योलब्धं शुद्धं सात्विकम् . अत्र स्वत्वहेतुभूतव्यापाररूपार्जनगणे चौर्यस्यापि निर्देशाच्चौर्योपात्तद्रव्येऽपि यथेष्टविनियोज्यत्वेन शास्त्रगम्यत्वरूपस्वत्वमस्तीति प्रतीयते भवदेवभट्टसम्पतोऽयं पक्षः . यत्तु %% इति याज्ञवल्कीयेन चौरविक्रीतस्यास्वामिविक्रीतत्वमुक्तं तत्रास्वामिपदमप्रशस्तस्वामिपरं %% इति प्रागुक्तत्वान्नतु स्वामित्वाभावपरं प्रागुक्तनारदवचनविरोधात् . %% इत्यनेन चौरस्वत्वाभिधानाच्च अतएव याज्ञवल्क्यः बुभुक्षितस्त्र्यहं स्थित्वा धान्यभव्राह्मणाद्धरेत् . मनुरपि %% इत्याभ्यां त्र्यहोपवासषडुपवासानन्तरं धान्यचौर्येण जीवनाभिधानात्तदन्नस्य बलिवेश्वदेवार्हता प्रतीयत इति . (अहोरात्रे भोजनद्वयविधानात् त्रिरात्रोपबासे षडभोजनस्य सम्भ वेन वाक्ययोरकवाक्यत्वया त्रिरात्रोपवास एव सिद्ध्यति . अतः षडीपवासस्य पाक्षिकत्वोक्तिश्चिन्त्यमूला) . व्यक्ते हरिवंशीयसप्तव्यावोपाख्याने ते नियागाद्गुरोस्तस्य गां दोग्ध्रीं समपालयन् . क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा . पितृभ्यः कल्पयित्वैनामुपभुञ्जीत भारत! . स्मृतिः प्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत् . अत्र गुरोर्गां हत्वा श्राद्धेन चौराणामपि जातिस्मात्मदर्शनाच्चौर्येण स्वत्वं प्रतीयते . एतुत्तु अत्यन्ताशक्तानां शक्तानां तु मत्स्यपुराणे %% इति सात्विकराजसिकवत् फलाभावपरम् . अन्यथा प्रागुक्तहारीतादिवचनविरोधापत्तेः . शातातपपराशरौ %% वशिष्ठव्यासपराशराः %% . शातातपः %% . वशिष्ठः %% अपर्याप्तं स्वकार्याक्षमम् . यमः %% . अत्रैव दृष्टफल एवावतिष्ठते न स्वर्गादिफलमाप्नोतीत्यर्थः . महाभारते %% . व्याधिना यक्ष्मादिना . व्यासः %% . विशेषयति नारदः %% धनस्वामिनमात्मानं सन्तारयति दुस्तरमिति . शेषार्धं स्कान्दे विशेषः . गोतमः %% . उदकस्तुतिमभिधायाह हारीतः %% इति अवोक्ष्य प्रोक्ष्येति रत्नाकरः . अत्र यद्यपि %% इति वर्धमानधृतेन विरुद्धम् . अतएव कुसुमाञ्जलौ प्रोक्षणाभ्युक्षणादिभिरिति भेदेनोक्तं तथापि %% इति कालिकापुराणाद्व्याख्यानेऽपि न शास्त्रविरोधः . वस्तुतस्तु उभयदर्शनाद्वैकल्पिकम् . आलभ्य पाणिना स्पृष्ट्वा . आपस्तम्बः %% इति . अन्वाहार्यदानादौ यथाश्रुति यावदेव श्रूयते तावदेव कुर्यात् वीहारे यज्ञे नोदकपूर्वतानियमः इति कल्पतरुरत्नाकरौ . अन्वाहार्यममावस्याश्राद्धं एवञ्चापस्तम्बसूत्रैकवाक्यत्वात् यथाश्रुति वीहारः इति जैमिनिसूत्रेऽपि श्रुतिरुत्पत्तिवाक्यं शाब्दी व्युत्पत्तिश्च तेनोत्पत्तिव्युत्पत्तिवाक्ययोरर्थः यथाश्रुतः स एव विनियोगवाक्ये ग्राह्य इति सूत्रार्थः . नतु श्रुतैरेवं शब्दैर्वाक्यरचना कार्येत्यर्थः मूलभूतश्रुत्यन्तरकल्पनापत्तेरदृष्टार्थतापत्तेश्च . ततश्च सङ्कल्पादिवाक्ये सङ्कल्पविषयीभूतस्यार्थंस्याभिलप्यमानत्वादभिलापे तु तद्वाचकसर्वशब्दानां सामर्थ्यात् श्रुतशब्दस्य नियमों नास्ति अन्यथा विश्वजिता यजेतेत्यादौ स्वर्गकाम इत्यभिलापो न स्यादश्रुतत्वात् तथा कपिलाकोटिदानात्तु गङ्गास्नानं विशिष्यते इति ब्रह्माण्डपुराणात् कपिलाकोटिदानजन्यफलाधिकफलप्राप्तिकाम इति शिष्टानुमताभिलापो न स्यात् . अतएव ग्रहादीनां नानामुनिभिर्नानामान्युक्तानि तेषां यत् किञ्चिन्नाम्नैवोल्लेखाय . तथाच मत्स्यपुराणम् %% . याज्ञवल्क्यः %% यत्र त्वेकस्य देवस्य पूजादौ विशिष्य नानानामोपादनं तत्र ततएव तान्येवाभिलप्यानि न तु नामान्तराणि एवं यत्र बहुभिर्मुनिभिर्यन्नामाभिधीयते तत्र तदेव वक्तव्यं तथाभिधानेन श्रुतिस्तत्रैव तात्पर्यं प्रतीयते . एवञ्च विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनापि विधिशब्दस्य विधिवाक्यस्थदेवताप्रतिपादकमात्रस्य मन्त्रसम्पादकत्वं बोध्यम्, योगियाज्ञवल्क्येन %% तथा . %% इत्युक्तम् . अतएव मनुः %% . अत्र वाग्देवता सरस्वतीति श्रुतेर्वाक्सरस्वत्योरेकार्थत्वात् वाग्दैवत्यचरुणा सरस्वती यजनं संगच्छते . अन्यथा नामभेदाद्देवताभेदे विरुद्धं स्यात् . तेऽसत्यवचने सम्भाव्यमाने शूद्रविट्क्षत्त्रियविप्रबधविषयानृतादिसाक्षिणः . स्मृतिः %% . देवकीर्तनादिति ल्यब्लोपे पञ्चमी देवकोर्तनं कृत्वेत्यर्थः . ततश्च दात्रामुकदैवतं विष्णुदैवतं वा वक्तव्यमिति . देयद्रव्यदेवा विष्णुधश् उक्ता यथा %% . देवकीर्तनादित्यत्र देयकीर्तनादिति षट्त्रिंशन्मते पाठः व्याख्यातश्च हेमाद्रिणा देयकीर्तनोत्तरकालं दत्त्वेत्यर्थः . विष्णुधर्मोत्तरेऽपि %% . व्यासः %% इति . सम्प्रदानवाक्येऽहंप्रयोगमाह कात्यायनः %% एवञ्च सम्प्रददे ददानीत्येतयोर्विकल्पः स च व्यवस्थितः आत्मगामिफले सम्प्रददे परमामिफले ददानीति उभयपदित्वात् दाधातोः फलवति कर्तर्यात्मने पदं दृश्यते अफलवति कर्तरि परस्मैपदमिति पाणिनिस्वरसात् . अतएवात्मनेपदं परस्मैपदम् इत्येतयोरात्मने परस्मै इत्याभ्यां समाख्या सङ्गच्छते . ददानीत्यस्य दद इतिवत् वर्तमानार्थतेति . अतएव %% मनुनाप्युक्तं सङ्गच्छते अनुमत्यर्थे तु सकृत्त्वाभिधानमप्रयोजकमिति . श्राद्धादौ फलभागिनां गोत्राद्युल्लेखदर्शनात् तदितरत्रापि तथोल्लेखाचारः . हारीतः %% . तर्हि त्यागानन्तरकाले, हस्तार्पणसम्भवेऽप्यदानमसमर्पणम् . उपकारिणे व्यसनोपकारिणे तदितरोपकारिणे तु दक्षः . %% . तन्मात्रं यथोक्तोपकरणरहितम् . सोपधं सछद्म अन्यश्रावितं लोकसम्भावनार्थंप्रकाशितम् . अनिष्टदानं शत्रवे दानं, स्मयोमानभेदः अप्रकृतोभयादिमान् . तथाच नारदः %% . %% इति विवादचिन्तामणिः . एतत्परमेव हारीतेन सोपधमित्युक्तम् . हेमाद्रौ दानश् खश् दानाङ्गादिकं विस्तरेणोक्तं यथा अथ दानाङ्गनिरूपणम् . तानि च प्रतिग्रहीतृ द्रव्यकालदेशश्रद्धासंज्ञकानि . तदुक्तं भविष्यपुराणे %% . तत्र प्रतिग्रहीतृपात्रनिरूपणम् . स्कन्दपुराणे देवीं प्रति ईश्वरवचनम् %<श्रुतीनामाकराह्येते रत्नानामिव सागराः . विप्रा विप्राधिपमुखे! पूजनीयाः प्रयत्रतः>% . विप्राधिपः चन्द्रः तद्वन्मुखं यस्याः सा तथा देवीसम्बोधनमेतत् . %% . तथाच तैत्तिरीयश्रुतिः %% . %% . बिष्णुधर्मोत्तरे श्रीभगवानुवाच %% . एतत्तु ब्राह्मणजातिमात्रस्तुतिपरम् . याज्ञबल्क्यः %% . मत्स्यः %% . वह्निपुराणम् %% . वशिष्ठः %% . सन्, विशिष्टः असन्, तद्विपरीतः . अत्र चात्मोत्कर्षप्रकाशनं यो न करोति स पात्रमिति तात्पर्यमिति . यमः %% . %<आशिषः>% आशीर्बादान्, %% धनलाभाय . प्रसङ्गः अत्यासत्तिः . %% . यमशातातपौ %% . बौ धायनः %% . वशिष्ठः %% . यमः %% . कूर्मपुराणे %% . संवर्तः %<श्रोत्रियाय दरिद्राय अर्थिने च विशेषतः . यद्दानं दीयते तस्मै तद्दानं शुभकारकम्>% . श्रोत्रियस्तु, यमेनोक्तः %% ओंकारपूर्विका महाव्याहृतीरिति शेषः . याज्ञबल्क्यः %% . पद्मपुराणे %% . मत्स्यपुराणे %<शीलं संवासतो ज्ञेयं शौचं संव्यवहारतः . प्रज्ञा संकथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते>% . भविष्य पुराणे %% . वशिष्ठः %% . योनिमान् प्रशस्तकुलोद्भवः . वैतानस्थः अग्निहोत्रादिकर्मपरः . स्त्रीषु क्षान्तः स्त्रीविषये क्षान्तः . गोशरण्यः गोशुश्रूषारतः . यमः %% महामारते %% . %% पात्रतममित्यर्थः . वशिष्ठः %% . वृहस्पतिः %% . व्यासः %% . असङ्कीर्णं योन्यादिसङ्कररहितम् . याज्ञवल्क्यः %% . देवलः %% . अनुपेतः उपनयनरहितः . %% . एकदेशातिक्रमः वेदस्य किञ्चिन्न्यूनस्याध्ययनम् . निभृतः शान्तः . %% . लोकिकम् अर्थार्जनादिज्ञानम् . ऊर्धरेतास्तपस्युग्रे नियताशो न संशयी . शापानुग्रहयोः शक्तः सत्यसन्धो भवेदृषिः . निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः . ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनिः . निवृत्तः निषिद्धकाम्यकर्मभ्यः . निष्क्रियः अर्थार्जनादिक्रियारहितः . %% . सवनादिषु यज्ञादिषु . प्रतिग्रहसमर्थोऽपि कृत्वा विप्रो यथाविधि . निस्तारयति दातारमात्मानञ्च स्वतेजसा . समर्थोऽपि, समर्थएवेत्यर्थः . %% . अभिभूतः अपकृष्टः . पूर्वोक्तैः कुलविद्याचारैः . दोषैः उपपातकादिभिः . मनुः %% . दक्षः %% . अब्राह्मणः, राजभृतादिः . यदाह शातातपः . %% . बहवी याज्या यस्य स बहुयाज्यः . %% . ग्रामस्यं नगरस्य भृत इत्यन्वयः . %% . %% . आचार्यस्तु महाभारते अध्यापयेत्तु यः शिष्यं कृतोपनयनं द्विजः . सरहस्यञ्च सकलं वेदं भरतसत्तम! . तमाचार्यं महावाहो! प्रवदन्ति मनीषिणः . एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः . योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते . निषेकादीनि कर्माणि यः करोति नृपोत्तम! . सम्भावयति चान्नेन स विप्रोगुरुरुच्यते . आग्न्याधेयं पाकयज्ञा नग्निष्टोमादिकं तथा . यः करोति वृतो नूनं स तु स्यादृत्विजो द्विजः . यमः सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे . प्राधीते शतसाहस्रमनन्तं वेदपारगे . प्राधीतः, पारब्धाध्ययनः . %% . वृहस्पतिः %<शूद्रे समगुणं दानं वैश्ये तु द्विगुणं स्मृतम् . क्षत्रिये त्रिगुणं प्राहुः षड्गुणं ब्राह्मणे स्मृतम् . श्रोत्रिये चैव साहस्रमाचार्ये द्विगुणं ततः . आत्मज्ञे शतसाहस्रमनन्तं त्वग्निहोत्रिणि>% . विष्णुधर्मोत्तरे %% . एतेषु, केषाञ्चिदव्राह्मणब्राह्मणब्रुवादीनामपात्राणामपि पात्रत्वनिरूपणं मन्त्रवद्गवादिदानव्यतिरिक्तदानविषयम् . %% शातातपवचनात् . %% वशिष्ठवचनाच्च मन्त्रपूर्वं गवादिदानानामपात्रप्रतिपादननिषेधात् . शूद्रादीनान्तु पात्रत्वनिरुपणम् अन्नदानविषयम् . %% इतिगौतमवचनात् %% वक्ष्यमाणत्वाच्च . दक्षः %% . व्यसनं, राजचौराद्युपद्रवः . आपत् दुर्भिक्षादिपीडा . आद्योऽर्थशब्दो, निवृत्तिबचनः . मनुः सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसंम् . गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः . नवैतान् स्नातकान् विद्याद्ब्राह्मणान् अर्मभिक्षुकान् . सान्तानिकः, सन्तानप्रयोजनविवाहार्थीत्यर्थः . %% अत्र धम्मार्थं प्रचलितः . सार्ववेदसः सर्वस्वदक्षिणयज्ञकृत् . उपतापी, व्याधिपीडितः %% . विद्याविशेषत इति अल्पबिद्याय अल्पं बहुविद्याय बह्वित्यर्थः . बौधायनः सुब्राह्मण--श्रोत्रिय--वेदपारगेभ्यो गुर्वर्थ--निर्वेशौषधार्थ--वृत्तिक्षीण--यक्ष्यमाणाध्ययनाध्वसंयोग वैश्वजितेषु द्रव्यविभागो यथाशक्ति कार्यो बहिर्वेदि मिक्षमाणेषु कृतान्नमितरेषु . निर्वेशः, विवाहः . वैश्वजितः, सर्वस्वदक्षिणया कृतविश्वजिद्यागः . बहिर्वेदिग्रहणादेतेभ्यो बहिर्वेद्यपि धनमवश्यं देयम् . अन्येभ्यम्तु अन्तर्वेद्येव धनदाननियमः . वहिर्बेदि तु कृतान्नस्यैव . आपस्तम्बः %% . बुभूर्षा भरणेच्छा . अर्हतश्च नियमादिलोप इति, अधिकारिणआवश्यककर्मविधिलोपप्रसङ्गः . यमः %% . पद्मपुराणे %% . शातातपः %% . व्यासः %% . औषधयः, अन्नानि . महाभारते %% . अत्र तच्छब्देन पूर्वोक्ताः पितरो देवताश्च परामृष्यन्ते . अथवा तदेव दीयभानं भक्तमदनीयं येषां ते तंथा एवं तद्धनादिशब्दा अषि . %% . आदित्यपुराणम् %% . शातातपषराशरौ %% . भविष्यपुराणे यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितावृते . दूरस्थं भोजयेन्मूढो गुणाढ्यं नरकं व्रजेत् . तस्मान्नातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् . प्रातिवेशिकान् स्वगृहाददूरवर्तिगृहान् . %% . विट्पतिः जामाता . सुमूर्खानपि नातिक्रमेदित्येतत्, अन्नदानविषयम् . हिरण्यादिदाने तु, सन्निहितमूर्खव्यतिक्रमे दोषाभावात् तदुक्तं व्यासबशिष्ठबौधायनशातातपपराशरैः %% . महाभारते %% . विष्णुः %% . यस्यैते पुरोहितादयः, तस्यैव ते अन्यगुणरहिता अपि पुरोहितादित्वेनैव पात्राणि . व्यासः %% . विष्णुधर्भ्योत्तरम् %<आत्मनस्तु भवेत् पात्रं नान्यस्य स्यात् पुरोहितः . पुरोहिते तु स्वे दत्तं दानमक्षय्यमुच्यते . उपाध्यायर्त्विजोश्चैव गुरावपि च मानवैः . वर्णापेक्षा न कर्तव्या मातरं पितरं प्रति>% . उवाध्यायादयस्तु, पूर्वमेव व्याख्याताः तथा . %% . उपकारिंणि परोपकारपरे . विशिष्टाः गुणातिशयशालिनः . ब्रह्मपुराणे %% . कालिकापुराणम् %% . विष्णुधर्मोत्तरे %% . तथा %% . संवर्तः %% . पद्मपुराणे %% . अथ अपात्रनिरूपणम् . तत्र मनुः %% . वसिष्ठः %% . अन्वासते कर्मकाले समीप एव तिष्ठन्ति . विष्णुः %% . उपकारिणि आत्मोपकारपरे प्रत्युपकारसमीहयेत्यर्थः . महाभारते %% . यमः %% . तथा %% . वसिष्ठः %% . व्यासशतातपौ %% . पूर्वत्र पात्रगुणकथने कृतेऽपि पुनर्दोषवचनमेवंविधदोषभाग्जनप्रतिषेधार्थम् . मनुः %% . असत्सु, निषिद्धेषु द्यूतादिषु . दक्षः %% . मनुः %% . यमः %% . भविष्यपुराणे %% . व्यासः %% . वराहपुराणे %% . यमः %% . कूर्मपुराणे न वार्यपि प्रयच्छेत नास्तिके हैतेकेऽपि वा . न पाषण्डिषु सर्वेषु नावेदविदि धर्मवित् . नास्तिकः, परलोकवासनाशून्यः . हैतुकः हेतुभिः परलोकं निराकरिष्णुः . मनुर्विष्णुश्च %% . अनर्थः प्रत्यवायः . %% . यमः %% . विष्णुः %% . चतुर्विंशतिमतम् %% . कात्यायनस्त्वन्यथाह %% . शातातपः %% दक्षः %% . स्कन्दपुराणे %% . तदीयफलमिति शेषः . विष्णुधर्मात् %% सहाभारते %% इति प्रतिग्रहीतृनिरूपणम् . अथ द्रष्वाख्यं दानाङ्गमुच्यते . तत्र देयनिरूपणम् . भविष्य पुराणे %% . वह्निपुराणे %<शुभोपात्तेन यत्किञ्चित् करोति लघुना नरः . अनन्त फलमाप्नोति मुद्गलोऽपि यथा पुरा>% . शुभोपात्तेन न्यायोपार्जितेन . लधुना स्वल्पेन द्रव्येणेति शेषः . देवीपुराणे %% विष्णुपुराणे %% . महाभारते %% . गौतमः %% . %% दायएव ऋक्थम् . संविभागः सप्रतिबन्धोदायः . परिग्रहः, जलतृणकाष्ठादेरनन्यपूर्बस्य स्वीकारः . अधिगमः निध्यादेः प्राप्तिः . एषु निमित्तेषु स्वामी मवति . अधिकम् असाधारणम् . निर्विष्टम् कृष्यादिना द्विजशुश्रूषादिना च यल्लब्धम् . %% स्मरणात् . मनुः %% . प्रयोगः न्यायोपचयार्थं द्रव्यप्रयोगः . कर्मयोगः आर्त्विज्यम् . नारदः धनमूलाः क्रियाः सर्वा यत्नस्तस्यार्जने मतः . रक्षणं वर्धनं भोग इति तस्य विधिः क्रमात् . तत्पुनस्विविधं ज्ञेयं शुक्लं शवलमेव च . कृष्णञ्च, तस्य विज्ञेयो विभागः सप्तध पुनः . एकैकस्य शुक्लादेः सप्त सप्त भेदा भवन्तीत्यर्थः . %<श्रुतशौर्यतपःकन्यायाज्यशिष्यान्वयागतम् धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः>% . आगतशब्दः श्रुतादिभिः प्रत्येकं संबध्यते . कन्यागतम् आर्षविवाहे वराद्गृहीतं गोमिथुनादि . याज्यगतम् आर्त्विज्यादिलब्धम् . शिष्यागतम् . गुरुदक्षिणादि . अत्र च यथाधिकारं शुक्लत्वमवधेयम् . उदयः फलं तदप्यस्य शुक्लमित्यर्थः %% . न्यायोपचयार्थं द्रव्यप्रयोगः कुशीदम् . शिल्पं कारुकादिकर्म . आकरादिभ्योद्रव्योदयः शुल्कम् . अनुवृत्तिः सेवा . %% . पार्श्वकोपार्जितं उत्कोचादिलब्धम् . आत्त्र्युपार्जितं परपीडया लब्धम् . प्रतिरूपकं मणिसुवर्णादेः प्रतिरूपकरणम् . साहसं स्वप्राणात्ययाङ्गीकारेण पश्यतोहरत्वादिकम् . व्याजः दम्भेन तपः प्रमृति . %% . यथाविधेन शुक्लेन कृष्णेन शबलेन वा दानादि कुरुते तथाविधं फलमाप्नोतीति, शुक्लेन शुद्धं दुःखरहितम्, शवलेन, मिश्रम्, कृष्णेन असुखोदयम् . पद्मपुराणे %<शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् . शबलं मध्यमफलं कृष्णं हीनधनं फलम्>% . ब्रह्मप्रोक्ते %<शुक्लबित्तेन यो धर्मं प्रकुर्यात् श्रद्धयान्वितः . तीर्थं पात्रं समासाद्य देवत्वे तत् समश्रुते . राजसेन च भावेन वित्तेन शवलेन च . दद्याद्दानमतिथिभ्योमानुषत्वे तदश्रुते . तमोवृत्तस्तु यो दद्यात् कृष्णवित्तेन मानवः . तिर्यक्त्वे तत्फलं प्रेत्य समश्नाति नराधभः>% . नारदः %% . धर्म्यमिति शेषः . प्रतिवर्णाश्रयान्नवविधं, साधारणं त्रिविधमित्येवं द्वादशविधमित्यर्थः . %% . कारः वल्यादिः . %% . एभ्यः ब्राह्मणादिभ्यः . %% . एवंधर्मसाधनं द्रव्यं निरूप्य तच्च कियद्देयं किं देयमित्यपेक्षायां याज्ञवलक्यः %% . अन्वये सन्ताने . प्रतिश्रुतं प्रतिज्ञातम् . कुटुम्बाविरोधस्तु, व्याख्यातो वृहस्पतिना %% . भक्तं अन्नम् . वसनं वस्त्रम् . (यावता द्रव्येण कुटुम्बस्य वस्त्रमन्नं संपद्यते तदतिरिक्तं देयं, इतरत्तु न देयमित्यर्थः) . मनुः %<शक्तः परजने दाता स्वजने दुःखजीविनि . मध्वापानो विषास्वादः स धर्मप्रतिरूपकः>% . कात्यायनः %% . तथा %% . सप्तरात्रादिभ्यो यत्प्रचीयते, अधिकं मवति, तद्दातव्यमिति विवक्षितमित्यर्थः . शिवधर्मात् %% . अशेषवित्तस्य भागपञ्चकं परिकल्प्य भागत्रयं जीवनाय संरक्ष्य भागद्वयं धर्माय कल्पयेदित्यर्थः . महाभारते %% . नन्बेतद्वचनद्वयोपात्तयोर्वित्तगोशब्दयोरुपलक्षणार्थत्वेन देयमात्रपरत्वाद्विषमभागपरिकल्पनं विरुद्धं यथाश्रुतगोवित्तपरत्वेनाविरोधे दशगुरेकां गां दद्यादितिवचनाद्दशावरगोर्धनिनोऽपि गोदानानधिकारः स्यात् दशधेनुयोग्यधनिपरत्वे तु उपलक्षणपक्षाङ्गीकाराद्विरोधतादवस्थ्यं तस्मान्न्यूनाधिककल्पयोः कृपणोदाराधिकारिविषयतयैव व्यबस्थेति सुस्थम् . कुटम्बाविरोधेन देयमित्युक्तम् तस्यापवादमाह व्यासः %% . यत्यतिथ्यादिविषयमेतत् . कात्यायनः %% . बन्धक आधिः तद्बन्धाचारेणाधिरूपेणैव देयम् . यद्विवाहलब्धं तत्तस्यां भार्यायां सत्यां सर्वमदेयम् . यच्च पितामहादिक्रमायातं तत्र पुत्रे सति न देयम् . %% . सौदायिकं विवाहलब्धं तद्भार्ययानुज्ञातम् . क्रमायातम् अविभक्तधनैर्ज्ञातिभिरनुज्ञातम् . भृत्येन सता युद्धेन लब्धं स्वामिनानुज्ञातमित्यर्थः . याजवल्क्यः %% यमः %% ऋणसंयुक्तम् ऋणासमर्पणजन्यदोषसंयुक्तमित्यर्थः . %% . महाभारते %% तथा %% तथा %% . नारदः %% . गौतमः %% . कात्यायनः %% अथ फलातिशयप्रतिपादनार्थं पात्रविशेषेण देयविशेषाः . भवि ष्यपुराणे %% . विष्णुधर्मोत्तरात् %% . अङ्गिराः %% नन्दिपुराणे %% वह्निपुराणे %% अथ अदेयनिरूपणम् . देवलः %% . वह्निपुराणात् %% तथा . %% . वृद्धशातातपः %% स्कन्दपुराणे %% . यमः %% तथा . परिभुक्तमवज्ञातमपर्याप्तमसंस्कृतम् . यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते . परिभुक्तं गृहीतोपयोगं वस्त्रादि . अपर्याप्तं स्वकार्याक्षमं जरद्गवादि . शातातपः %% वेदविक्रयो निर्दिष्टो व्यपदिष्टो यत्र तत्तथा निर्विष्टमितिपाठे वेदविक्रयाल्लब्धमित्यर्थः . स्त्रीषु यच्चार्जितमिति स्त्रीव्यापारोपजीवनेन यल्लब्धम् . स्त्रीषु विक्रीतास्विति केचित् दक्षः %% . सामान्यं अनेकस्वामिकम् . याचितं संव्यवहारार्थं याचित्वानीतं वस्त्रालङ्कारादि . गृहस्वामिने अदर्शयित्वा तत्परोक्षमेव गृहस्वाभिने अर्पणीयमिति गृहजनहस्ते स्थापितं द्रव्यं न्यासः . आधिः प्रसिद्धः . दाराः कलत्रम् तद्धनं दारधनम् . तच्च व्याख्यात मनुना %% . अध्यग्नि अग्निसमक्षं यत् स्त्रियै दत्तम् . अध्यावाहनिकं विवाहकाले पित्रादि दत्तम् . प्रीतिकर्मणि स्त्रीपुंसम्बन्धेन भर्त्रार्पितम् . विवाहोत्तरकालेऽपि भ्रात्रादिभ्यः प्राप्तम् . याज्ञवल्क्योऽप्याह %% दारान्तरभिच्छता भर्ता यद्दत्तं तदाधिवेदनिकम् . एवंप्रकारं स्त्रीधनं न देयमिति . अन्वाहितं यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यस्य हस्ते स्वामिने देहीति निहितम् . गृहस्वामिसमक्षं स्थापितं द्रव्यं निक्षेपः . कात्यायनः %% . %<आपत्काले तु कर्तव्यं दानं विक्रय एव वेति>% स्वकीयदानविक्रयेच्छुदारादिविषयम् . यत्तु दाराणाम् %<आपत्स्वपि न देयानीति>% दक्षेणादेयत्वमुक्तं तत् स्वदानविक्रयानिच्छुदारादिविषयम् . वशिष्ठः %<शुक्रशोणितसम्भवः घुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषां न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भत्तुः>% . वृहस्पतिः %% . धर्मं कर्तुं याचमानाय यद्दत्तं तेन चेदसौ धर्मं न कुर्यात्तदा तत्तस्मै न देयमित्यर्थः . अङ्गिराः %% . बिक्रेतुरेवैतद्दोषप्रदर्शनं न प्रकृतस्य दातुरिति . औपकायनः %% व्यासः न व्यङ्गां रोहिणीं बन्ध्यां न कृशां मृतवत्सिकाम् . न वामनां वेहतञ्च दद्याद्विप्राय गां नरः . वेहत् गर्भोपघातिनी . देबलः %% . कात्यायनः %% . षापाः हिंस्नप्राणिनो व्याघ्रादयः . विष्णुधर्मोत्तरे %% . स्कन्दपुराणे %% . महाभारते %% . अथ पात्रविशेषे अदेयमुच्यते . यमः %% . परिवर्तः विपर्ययः एवशब्दः अप्यर्थः तेन तत्र तस्मिन् दातर्यपि परिवर्तते धर्मविपरीतं धर्मं जनयतीत्यर्थः . तथा चोक्तम् %% . देबलः %% . वृत्तिः भिक्षातिरिक्त वर्तनम् . तथा %% . स्वस्ति न दद्यादिति प्रणाममन्तरेण शूद्रस्य स्वस्तीति न ब्रूयादित्यर्थः . तेषामपि क्षीरादीनां क्रयार्थमन्यत्द्रव्यं निवेदयेदित्यर्थः . शङ्खलिखितौ %% . विष्णुधर्गोत्तरात् %% अतःपरं ग्राह्याग्राह्यद्रव्ये विस्तरेणोक्ते ते च ग्राह्याग्राह्यशब्दे प्रायेण दर्शिते . दानाङ्गकालेषु तिथिकालः प्रथममुक्तस्तत्रैव . भविष्यपुराणे %% . स्कन्दपुराणे %<आश्विने मासि संप्राप्ते द्वितीया शुक्लकृष्णगा . दानं प्रदत्तं यत्तस्यामनन्तफलमुच्यते>% . पद्मपुराणे %% . भविष्यपुराणे %<शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता . मासि भाद्रपदे शुक्ला शिवां लोकेषु पूजिता . तस्यां स्नानं तथा दानं उपवासो जपस्तथा . भवेत् सहस्रगुणितं प्रसादाद्दन्तिनो नृपः . माघमासि तथा शुक्ला या चतुर्थी महीपते! . सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात्सदैव हि . स्नानदानादिकं सर्वमस्यामक्षयमुच्यते . यदा शुक्लचतुर्थ्यान्तु वारो भौमस्य वै भवेत् . तदा सा सुखदा ज्ञेया सुखा नामेति कीर्तिता . स्नानदानादिक सर्वमस्याप्रक्षयमुच्यते>% . स्कन्दपुराणे %<शुक्ला मार्गशिरे मासि श्रावणे या च पञ्चमी . स्नानदाने बहुफला नागलोकप्रदायिनी>% . भविष्यपुराणे %% तथा शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि . सप्तमी विजया नाम तत्र दत्त महाफलम् . शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम् . यदा च स्यात्तदा ज्ञेया जया नामेति सप्तमी . स्नानदानादिकं तस्यां भवेत् शतगुणं विभो! . पञ्चतारकमितिः रोहिण्य श्लेषामघाहस्तस्य . %% . आदिपुराणे रेवती यत्र सप्तम्यामादित्यदिवसे भवेत् . तद्दानं शतसाहस्रमिति प्राह दिवाकरः . भविष्यपुराणे %% . महाभारते %% . आश्वलायनः %% इति . तथा शातपथश्रुतिः %% इति . द्वादशापि कृष्णाष्टम्य इत्यर्थः . देवीपुराणे %<आश्विनस्य तु मासस्य नवमी शुक्लपक्षगा . जायते कोटिगुणितं दानं तस्यां नराधिप!>% . गरुडपुराणे ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता . तस्यां स्नानं प्रकुर्वीत दानञ्चैव विशेषतः . %% . विष्णुधर्मोत्तरात् %% . भाग्यर्क्ष पूर्बफल्गुनी . %% वैष्णवे श्रावणे मासि . %% . आजर्क्षः पूर्वभाद्रपदा . %% . सौम्यः मार्गशीर्षः . पौषे मृगशिरोपेता माघे चादित्यसंयुता . आदित्यः पुनर्वसुः %% . स्कन्दपुराणे %% ज्योतिःशास्त्रे %% विष्णुधर्मोत्तरात् वैशाखी कार्तिकी माघी पूर्णिमा तु महाफला . पौर्णमासीषु सर्वासु मासर्क्षसहितासु च . स्नानानामिह दानानां फलं दशगुणं भवेत् . यस्यां पूर्णेन्दुना योगं याति जीवो महाबलः . पौर्णमासी तु सा ज्ञेया महापूर्वा द्विजोत्तम! . स्नानं दानं तथा जाप्यमक्षय्यं तत्तदा स्मृतम् . ब्रह्मपुराणे %<आग्नेयन्तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् . महती सा तिथिर्ज्ञेया स्नानदानेषु चोत्तमा .>% आग्नेयमृक्षं कृत्तिका . %% . तिथिः सापि महापुण्या ऋषिभिः परिकीर्तिता . याम्यमृक्षं भरणी . %% प्राजापत्यम् ऋक्षं रोहिणी . व्यासः अमा वै सोमवारेण रविवारेण सप्तमी . चतुर्थी भौमवारेण विषुवत्सदृशं फलम् . शङ्खोऽपि अमावास्या तु सोमे तु सप्तमी भानुना सह . चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी . चतस्रस्तिथयस्त्वेता स्तुल्याः स्युर्ग्रहणादिभिः . सर्वमक्षयमत्रोक्तं स्नानदानजपादिकम् . महाभारते अमा सोमे तथा मौमे गुरुवारे यदा भवेत् . तत् पर्व पुष्करं नाम सूर्यपर्वशताधिकम् . शातातपः %% . विष्णुपुराणे %% . रौद्रर्क्षम् आर्द्रा . %% . वासवः धनिष्ठा . अजैकपादः पूर्वाभाद्रपदा . वारुण शततारका . आप्यदैवत्य पूर्वाषाढा . %% . वारुणः शततारा . अथ युगादिप्रभृतयः . तत्र स्कन्दपुराणे %% ब्रह्मपुराणे %% तथा एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतञ्चाक्षयमाशु विन्द्यात् . युगे युगे वर्षशतेन यत्तपो युगादिकाले दिवसेन तद्भवेत् . तथा %% पद्मपुराणे %% आदित्यपुराणे %% मिहिरोपदिः सूर्यग्रहः . मनुः %% मत्स्यपुराणे अश्वकशुक्लनवमी द्वादशी कार्तिकस्य तु . चैत्रस्य तु तृतीया या तथा भाद्रपदस्य तु . फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा . श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा . आषाढस्य तु दशमी माधमासस्य सप्तमी . कार्तिकी फाल्गुनी चैत्री ज्यैष्ठे पञ्चदशी तथा . मन्वन्तरादयश्चैता दतस्याक्षयकारकाः . स्नानं दानं जपो होमः स्वाध्वायपितृतर्पणम् . सर्वमेवाक्षयं विद्यात् कृतं मन्वन्तरादिषु . अत्रामावस्याष्टमीव्यतिरेकेण सर्वाः शुक्ला एव . पुराणान्तरेण तु श्रावणस्यामावस्या भाद्रपदस्य कृष्णाष्टमी मन्वन्तरादिरिति प्रतिपादितम् तद्यथा %<आश्विने शुक्लनवमी द्वादशी कार्तिके तथा . तृतीया चैत्रमासस्य तथा भाद्रपदस्य च . श्रावणस्याप्यमावस्याश् पौषस्यैकादशी तथा . आषाढस्यापि दशमी माघमासस्य सप्तमी . नभस्यस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा . कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा . मन्वन्तरादयश्चैता दत्तस्याक्षयकारकाः .>% अथ व्यतीपातादिकालाः . याज्ञवल्क्यः %<शतमिन्दुक्षये दानं सहस्रन्तु दिनक्षये . विषुवे शतसाहस्रं व्यतीपाते त्वनन्तकम्>% . वराहपुराणे दर्शे शतगुणं दानं तच्छतव्नं दिनक्षये . शतघ्नं तस्य संक्रान्तौ शतघ्नं विषुवे ततः . युगादौ तच्छतगुणमयने तच्छताहतम् . सोमग्रहे तच्छतव्नं तच्छतव्नं रविग्रहे . असंख्येयं व्यतीपाते दानं वेदविदो विदुः . शतघ्नं शतगुणमित्यर्थः . तथा %% उत्पत्त्यादिमानमुक्तं ज्योतिःशास्त्रे विंशतिर्द्वियुतोत्पत्तौ भ्रमणे चैकविंशतिः . पतने दश नाड्यस्तु पतिते सप्त नाडिकाः . व्यतीपातोत्र विष्कुम्भादियोगेषु सप्तदशो योगः . वृद्धमनुना तु प्रकारान्तरेण व्यतीपातो दशितः . श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके . यद्यमा रविवारेण व्यतीपातः स उच्यते . नागदैवतम् अश्लेषा . मस्तकं प्रथमचरणः . मस्तक इति श्रवणादिमिः प्रत्येकं सम्बध्यते . शास्त्रान्तरेऽन्योऽपि व्यतीपात उक्तः . %% . पञ्चाननः सिंहः गुरुभूमिपुत्रौ वृहस्पत्यङ्गारकौ . पाशाभिधाना द्वादशी . करभम् हस्तनक्षत्रमिति . ज्योतिःशास्त्रे तु रविचन्द्रयो क्रान्तिसाम्ये सूक्ष्यौ वैधृतव्यतीपातौ दर्शितौ . तदाह गालवः %% आह भृगुः %% . अयमर्थः सूर्याचन्द्रमसोः क्रान्तिसाम्ये पुण्यकालद्वयं सम्भवति . एकः व्यतीपाताख्यः अपरः वैधृताख्यः . तत्र क्रान्तिसाम्यलक्षणस्य व्यतीपातस्य गण्डीत्तरार्धा दारभ्य क्रमशः सार्धेषु सप्तसु योगेषु सम्भवोऽस्ति वैधृतसंज्ञस्य तु शुक्रयोगादारभ्य सार्धेषु त्रिषु योगेषु मम्भवोऽस्ति %% . भरद्वाघः %% स्थूलप्रकारेण प्रसिद्धस्तु सप्तविंशतितमो योगो वैधृत इति . अथोपरागकालः . पद्मपुराणे %% . रवेर्दशगुणमिति लक्षगुणाद्दशगुणमित्यर्थः . एवमुत्तरत्रापि तथा . %% मरद्वाजः %% . ऋष्यशृङ्गः %% . शातातपः अयनेषु सदा देयं विशिष्टं स्वगृहेषु यत् . षडशीतिमुखे चैव विमोक्षे चन्द्रसूर्ययोः . विमोक्षे वर्तमाने न तु विमुक्तयोरित्यर्थः %% स्मरणात् . आह शातातपः %% वृद्धवशिष्ठः %% . झषः मकरः . गोलः राशिचक्रम् . %% गालवः %% . एतच्च फलाधिक्यप्रतिपादनार्थमुक्तम् . फलमाह भरद्वाजः %<षडशीत्यान्तु यद्दान यद्दान विषुवद्वये . दृश्यते सागरस्यान्तस्तस्यान्तो नैव विद्यते .>% विष्णुपदादिसूक्ष्मतम पुण्यकालमाह गालवः %% पूर्वश्लोकैर्व्याख्यातमेतत् . %% अयमर्थः राशिं प्रति त्रिंशदंशका भवन्ति सूर्यश्च प्रतिदिनमेकैकमंशं भुङ्क्ते तत्र याबद्भिरंशैरयनच्युतिर्भवति तावता सूर्यस्य भोग्यकालेन भाविनां विष्णुपदादिकानां च्युतिर्भवतीति ततश्च यदा द्वादशभिरयनच्युतिर्भवतीति तदा भाविन्याः संक्रान्तेर्द्वादशभिर्दिनैरर्वाक् पुण्यकालो भवति अस्मिंश्च तत्संक्रान्तिनिमित्तं दानादि कर्तव्यमिति . एवं न्यूनातिरिक्तेष्वपि बोद्धव्यम् . न केवलमादित्यस्यैव संक्रमसमये पुण्यकालः किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे पुण्यकालो भवतीति . तदुक्तं ज्योतिःशास्त्रे %% अस्यार्थः आदित्यस्य राशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्यकालः . तथा चन्द्रस्यापि राशिनक्षत्रगमने घटिकैकापलानि त्रयोदश अर्वाक् परतश्च पुण्यकालः . एवं मङ्गलस्य घटिकाश्चतस्रः पलमेकञ्च पुण्यकालः . तथा बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि पुण्यकालः . वृहस्पतेरपि सार्धाश्चतस्रो घटिकाः सप्त पलानि पुण्यकालः . शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः . शनैश्चरस्यापि द्व्यशीतिघटिकाः सप्त पलानि पुण्यकाल इति . अथ प्रकीर्णकालाः . आह विष्णुः %% अमावास्यादीनि प्रसिद्धानि . दिनक्षय चक्तः पद्मपुराणे %% वशिष्ठोऽप्याह %% दिनच्छिद्रलक्षणमाह भृगुः तिथ्यर्धतिथियोगर्क्षछेदादी शशिपर्वणः . सदृशौ दिवसच्छिद्रसमाख्यौ प्राह भार्गवः . अयमर्थः तिथ्यर्धं करणं करणतिथियोगनक्षत्राणामन्ते आदौ च पर्वकालः सोमग्रहणतुल्यः स च दिनच्छिद्रसंज्ञ इति . छेदकालमानमप्युक्तं तेनैव %% कृतिः करणम् . नागः अष्टौ . वह्नयः त्रयः . भं नक्षत्रम् . तत्त्वं पञ्चविंशतिः . युतिः योगः . तदयमर्थः सिद्धो भवति . तिथिकरणयोराद्यन्ते . घटिकाद्वयमष्टत्रिंशत् पलानि पुण्यकालः . नक्षत्रस्य तु पञ्चविंशतिपलैर्युक्तं घटिकाद्वयम् . योगस्यापि षोडशभिः पलैर्युक्तं घटिकाद्वयमिति . अवमलक्षणमाह विष्णुः %% अत्र दिनक्षयावमयोरियान् भेदः . यत्र तिथि द्वयावसाने वारावसानं स दिनक्षयः . यत्र तिथिद्वयावसानेऽपि वारानुवृत्तिः सोऽवम इति . ब्रह्मप्रोक्ते %% . भगमः राशिनक्षत्रेषु गमनम् . देवी पुराणे %% . स्कन्दपुराणे %% . आह च्यवनः अमावास्यासंक्रान्तिव्यतीपातविषुवायनषडशीतिमुखविष्णुपदादिवैधृतिग्रहणान्तं स एव पुण्यकालः . %% . आह शातातपः %% . नारदः %% . अथ निषिद्धकालाः तत्र शङ्खलिखितौ %<आहारं मैथुनं निद्रां सन्ध्याकाले तु बर्जयेत् . कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ>% . स्कन्दपुराणे रात्रौ दानं न कर्तव्यं कुदाचिदपि केनचित् . हरन्ति राक्षसा यस्मात् तस्माद्दातुर्भयावहम् . विशेषतो निशीथे तु न शुभं कर्म शर्मणे . अतो विवर्जयेत् प्राज्ञो दानादिषु महानिशाम् . तथा %% . आह ज्यतिःपराशरः %% . अथ निषिद्धस्यापि धर्मविशेषेण पुण्यकालत्वमभिधीयते . देवलः %% . वृद्धवसिष्ठः %% . विष्णुधर्मोत्तरे %% . महाभारते %% . श्रीमार्कण्डेयपुराणे %% . विश्वामित्रः %% . अथ निमित्तानुरोधेन सदा पुण्यकालाः . विष्णुधर्मोत्तरे %% . तथा %% . स्कन्दपुराणे %% . व्यासः %<आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् . तदभावे तु गौरेव नरकोद्धरणाय वै . तदा यदि न शक्नोति दातुं वैतरणीन्तु गाम् . शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च>% . वराहपुराणे %% . तथा %% . विष्णुधर्मोत्तरे %% . मत्स्यपुराणे %% . इति कालनिरूपणम् . अथ देशाख्यं दानाङ्गमुपवर्ण्यते . तत्र देवीपुराणे %% . आह विष्णुः %% . भविष्यपुराणे %% . याज्ञवल्क्यः %% . श्रीमार्कण्डेथषराणे %% . व्यासः %% . स्कन्दपुराणे %% . पद्मपुराणे %% . ब्रह्मप्रोक्ते %% . तथा %% . मत्स्यपुराणे %<शालग्रामसमुद्भूता शिला चक्राङ्कमण्डिता . यत्र तिष्ठति वसुधे . तत्क्षेत्रं योजनत्रयम् . द्वारवत्याः शिला देवि! मुद्रिता मम मुद्रया . यत्रापि नीयते तत्स्यात्तीर्थं द्वादशयोजनम्>% . तथा %% . आयतने शङ्करादिक्षेत्रे तदुक्तं भविष्यपुराणे %% . अथ श्रद्धाख्यं दानाङ्गमुच्यते . स्कन्दपुराणे %% . देवलः %% . महाभारते %<श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः . निष्किञ्चनास्तु मुनयः श्रद्धावन्तो दिवं गताः . धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् . पुंसामश्रद्दधानानां न धर्मो नापि तत्फलम्>% . वह्निपुराणात् %<श्रद्धापूर्वाः सर्वधर्माः श्रद्धामध्यान्तसंस्थिताः . श्रद्धानिष्ठाप्रतिष्ठाश्च धर्माः श्रद्धैव कीर्तिताः . श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः . श्रद्धामात्रेण गृह्यन्ते न वाक्येन न चक्षुषा . कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः . घर्मः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि . श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतन्तपः . श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत् . सर्वस्वं जीवितञ्चापि दद्यादश्रद्धया यदि . नाप्नुयात् स फलं किञ्चित् श्रद्दधानस्ततो भवेत्>% . वेदव्यासः %<श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता नृप! . सवित्री प्रसवित्री च जीवविश्वासिनी तथा . वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धञ्च भारत>% . महाभारते %% . स्कन्दपुराणे %<श्रद्धा मातेव जननी ज्ञानस्प सुकृतस्य च . तम्माच्छ्रद्वां समुत्पाद्य ज्ञानं सुकृतमर्जयेत्>% मनुः %<श्रद्धयेष्टञ्च पूर्तञ्च नित्यं कुर्यात् प्रयत्नतः . श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः>% . याज्ञवल्क्यः %% . वृहस्पतिः %% . देशनिरूपणञ्च पूर्वं व्रतखण्डादावेव प्रपञ्चितम् . इह तु पात्रादिदानाङ्गनिरूपणप्रतिज्ञानिर्वाहार्थं दिङ्मात्रमेव प्रदर्शितम् . न चात्र भविष्यपुराणमतेन दानाङ्गपञ्चके निरूप्यमाणे दानाङ्गभूतस्यापि दातुः कथं पृथगनुपादनमिति शङ्कनीयं दानस्य दातृव्यतिरेकेणानुपपत्तेस्तेनैव तदाक्षपात् . एवं तर्हि देशकालादेरप्यनुपादानं स्यात् . अथ सामान्येनैव तदाक्षेपेऽपि व्रह्मावर्तादिविशेषलाभार्थं तन्निरूपणमिति चेत् दातापि तर्हि शुचित्वादिविशेषलाभार्थंनिरूपणीयः स्यात् . उच्यते तत्तद्विधायकवाक्यगताख्यातप्रत्ययोपात्तत्वादेव तदनिरूपणं नत्वाक्षेपात्, शुचित्वादिविशेषलाभस्तु वाक्यान्तरादिति कर्त्रनभिधानपक्षे तु प्रत्ययोपात्तभावनयैवासाधारण्येन तदाक्षेपान्न देशादिसाम्यम् . एवमादिक्लेशपर्यालोचनया षडङ्गं दानमिति वदता देबलेन तु निरूप्यतएव तथा हि %% . तल्लक्षणन्तु प्रागभिहितमिति तु न पुनराद्रियामहे . न तु श्रद्धादिवदितिकर्तव्यतापि दानाङ्गमित्यतः प्रतिपादनीयैव यदाह याज्ञवल्क्यः %% . इति उपायः इतिकर्तव्यता . अथ दानसामान्यविधिरुच्यते . तत्र दातृधर्माः . भविष्यपुराणे %% . सम्गक प्रथम कल्पादिना . संसाधनं यथाविहितसाधनम् . अधिकारिणा अर्थिना समर्थेन विदुषा च . अध्यात्मवित्तमः परलोकफलभागिन्यात्मनि दृढप्रत्ययवान् . न्यायार्जितधनः स्ववृत्त्यर्जितधनः . आपस्तम्बः %% . याज्ञवल्क्यः %% . मनुः %% . साम्परायिकं पारलौकिकम् . योगियाज्ञवल्क्यः %<श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः . सुविशुद्धेन भावेन तदानन्त्याय कल्पते . विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् . तद्धरन्त्यसुरास्तस्य मूढस्य ह्यकृतात्मनः>% . भविष्योत्तरे %% . गारुडपुराणे %% . देवीपुराणे %<शुचिना भावपूतेन क्षान्तिसत्यव्रतादिना . अपि सर्षपमात्रोऽपि दातारं तारयेदिह>% . दक्षः %% . यमः %% . गुणवत् उत्तमफलम् . तथा %% . अनुपहत्य पीडामनुत्पाद्यं, सुखोदर्कं सुखोत्तरफलम् . रामायणे %% . शातातपः %% . ब्रह्मप्रोक्ते %% . व्यासः %% . वृहस्पतिः %% . प्रतिग्रहीतृगृहं गत्वा यद्दीयते तत् कृते युगे दत्तं भवति प्रतिग्रहीतारं स्वगृहमाहूय यद्दीयते तत् त्रेतायुगे टत्तं भवतीत्यर्थः एवमुत्तरत्रापि . वह्निपुराणे %% . आह मनुः %% . यमः %<आशां दत्त्वा ह्यदातारं दानकाले निषेधकम् . दत्त्वा सन्तप्यते यस्तु तमाहुर्ब्रह्मघातकम्>% . हारीतः %% . आह प्रचेताः %% . वायुपुराणे %% . शाट्यायनः %% . वशिष्ठः %% . विष्णुपुराणे %% . द्विजवाचनक्रे द्विजस्वस्तिवाचनादौ . शातातपः %% . श्लोकगोतमः %% परिधानाद्बहिः कक्षा निबद्धा ह्यासुरी भवेत् . धर्मकर्मणि विद्वद्भिर्वर्जनीया प्रयत्रतः . वहिःकक्षा नहिर्निर्गता कक्षेत्यर्थः . मनुः %% . पराशरः %% . लघुहारीतः %% . हारीतः %% . अवोक्ष्य प्रोक्षणं कृत्वा . आलभ्य सोदकेन पाणिना स्पृष्ट्वा . आपस्तम्बः %% वीहारे यज्ञे अन्वाहार्यदानादौ यथाश्रुति यावदेव श्रुतं तावदेव कुर्यान्नोदकपूर्बतादिनियम इत्यर्थः . वराहपुराणे %% . गौतमः %% पात्रासन्निधाने तु नारदीयपुराणे विशेष उक्तः . %% . धौम्यः %% . षट्त्रिंशन्मतात् %% . उभयासन्निधाने तु विशेषस्तत्रैवोक्तः %% . धौम्यः %% . आपस्तम्बः %% वृद्धवशिष्ठः नामगोत्रे समुच्चार्य सम्प्रदानस्य चात्मनः . सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम् . पुंस्त्रयमिति प्रपितामहादिपुरुषत्रयमित्यर्थः . तदुक्तं %% . स्मृत्यन्तरात् %% षट्त्रिंशन्मतात् %% . एतच्च विहिताङ्गभूतहोसकेषु होमानुवादपुरःसरमुपदर्शितं तत्तद्गुणविधिपरम् . अन्यथा ह्यतथादृष्टशिष्टाचारेषु ताम्बूलादिदानेष्वपि प्रसङ्गः स्यात् . ततःपरं प्रतिग्रहीतृधर्मास्तत्रोक्तास्ते च प्रतिग्रहीतृ शब्दे दृश्याः . दातृप्रतिग्रहीत्रुभमधर्मास्तत्रोक्ता यथा गरुडपुराणे %% . वायुपुराणे %% . साङ्गुष्ठेन अङ्गुलीसङ्गताङ्गुष्ठेन . %% . बौधायनः %% . ब्रह्माण्डपुराणे %% . वराहपुराणे %% तथा %% . विष्णुधर्मोत्तरे %<शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम् . शुचिनाऽशुचिना वापि ग्राह्या भय उपस्थिते>% . छन्दोगपरिशिष्टे कात्यायनः %% . आह जातूकर्ण्यः %% . स्कन्दपुराणे %% यमः %% . लिङ्गपुराणे %% . शातातपः %% . प्रश्नपूर्वमिति एतमध्यायम् एतमनुवाकं वा यदि त्वमस्खलितं पठसि तदा तएतावद्ददामीत्युक्त्वा तथा कृते यद्दीयते तत् प्रश्नपूर्वकम् . व्यासः %% . शातातपः %% . विष्णुधर्मोत्तरे %% . अथ मिश्रधर्माः . नन्दिपुराणे %% . यदि त्वमेतत् पठसि तदा तुभ्यमेतद्ददामीति साक्षात् परीक्षणमत्र निषिध्यते, पात्रत्वबोधार्थमुपायान्तरेण परीक्षणं त्वनुमतमेव . तदुक्तं यमेन %<शीलं संवसनाज्ज्ञेयं शौचं संव्यवहारतः . प्रज्ञा संकथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते>% . संकथनं शुद्धमावेन विद्याकथा . वराहपुराणे %% नारदीयपुराणे %% षट्त्रिंशन्मतात् नामगोत्रे समुच्चार्य प्राङ्मुखो देयकीर्तनात् . उदङ्मुखाय विप्राय दत्त्वान्ते स्वस्ति वाचयेत् . देयकीर्तनादिति देयकीर्तनोत्तरकालं दत्त्वेत्यर्थः . %% . यत्तु कीर्तयन्ति %% इति तस्य समूलत्वे सिद्धे अनुष्ठानविकल्पः, तत्राप्युदङ्मुखसंप्रदानवैशिष्ट्यस्मृतेस्तदेवानुष्ठेयम् . तदुक्तं स्मृत्यन्तरे %% . देयद्रव्याणां दानमन्त्राः हेमाश् व्रश् खश् दर्शिता यथा ता कपिलायाः मात्स्ये %% शङ्खस्य %% . वृषस्य %% . हेम्नः %% पीतवस्त्रस्य %% . श्वेताश्वस्य %% . धेनोः %% . लोहस्य %% . छागस्य %% . श्वेतवस्त्रस्य %<शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् . सुवेशधारि त्वं यस्माद्वासः! शान्तिं प्रयच्छ मे>% . रक्तवस्त्रयुगस्य %% . कृष्णवस्त्रस्य %% . अन्नस्य %% . सोपदंशदध्यन्नस्य %% . सपानीयदध्यन्नस्य %% . कृसरान्नस्य %% . पायसान्नस्थ %% . अपपान्नस्य %<आदित्यतेजसा भक्तं जातिश्रैष्ठ्यकरं परम् . तदन्नं मम विप्र! त्वं प्रतीच्छापूपमुत्तमम्>% . सक्तूनाम् %% . रजतस्य %% . ताम्रपात्रस्य %% . कांस्यपात्रस्य %% . स्वर्णगर्भतिलपात्रस्य %% . दर्पणस्य %% . मुक्तानाम् %% . सुवर्णपद्मस्य %% . सिंहस्य %% . अङ्गुलीयकस्य %% . वलयस्य %% . कुण्डलद्वयस्य %% . तुलस्याः %% . दुग्धस्य %% . नवनीतस्य %% . आज्यस्य %% . तैलस्य %% . पादुकायाः %% . चामरस्य %<शशाङ्ककरसङ्काश! हिमडिण्डीरपाण्डुर . प्रोत्सारयाशु दुरितं चामरामरवल्लभ!>% . चन्दनखण्डस्य %% . चन्दनाद्यनुलेपनस्य %<श्रीखण्डकाण्डकर्पूरकस्तूरीकुङ्कुमान्वितम् . विलेपनं प्रयच्छामि सौख्यमस्तु सदा मम>% . कस्तूर्याः %% . कर्पूरस्य %% . गोपीचन्दनस्य %% . शिवप्रतिमायाः %% . उमामहेश्वरयोः %% . शिवलिङ्गस्य %<शिवशक्त्यात्मकं यस्मात् जगदेतच्चराचरम् . तस्मादनेन सर्वं मे करोतु भगवान् शिवम् . कैलासवासी गौरीशो भगवान् भगनेत्रभित् . चराचरात्मकोलिङ्गरूपी दिशतु वाञ्छितम्>% . मरकतलिङ्गस्य %% . काश्मीरलिङ्गस्य %% . ससस्यभूमेः %% . ऊर्णायाः %<ऊर्णा मेषसमुत्पन्ना शीतवातभयापहा . यस्मात्तुषारहारी स्यादतः शान्तिं प्रयच्छ मे>% . ऊर्णापदस्य %% . धान्यस्य %% . गोधूमानाम् %% . मुद्गानाम् %% . चणकस्य %% . लवणस्य %% . यवानाम् %% . तिलानाम् %% . शर्करायाः %% . खण्डस्य %% . गुडस्य %% . मधुनः %% . उदकुम्भस्य %% . उपानहोः %% . व्यजंनस्य %% . शालग्रामस्य %% . शिवनाभस्य %% . वैतरण्याः %% . धेनोः %% . उत्क्रान्तिधेनोः %% . मेष्याः %% . शूलस्य %% . लोहपात्रस्य %% . रौप्यपात्रस्य %% . सहिरण्यतिलानाम् %% . सहिरण्यतिलपात्रस्य %% . कुष्माण्डस्य %% फलस्य %% . मण्डकानाम् %<आदित्यतेजसोत्पन्नाः सर्वमङ्गंलकारकाः . मण्डकाः सर्वपापघ्ना अतः शान्तिं ददत्वमी>% . स्वर्णपात्रस्य %% . आरोग्यार्थाज्यस्य %% . पापक्षयार्थज्यस्य %<आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् . आज्यं सुराणामाहार आज्ये देवाः प्रतिष्ठिताः>% . आयुधर्स्यत्वं देवानां मनुष्याणां रक्षसामायुधो ह्यसि . तस्मात् सर्वप्रयत्नेन शान्तिर्भवतु सर्वदा . भक्ष्याणाम् %% . काष्ठानाम् %% . कलत्थस्य %% . कृष्टक्षेत्रस्य %% . संक्रान्तिशूलस्य %% . पुस्तकस्य %% . तण्डुलानाम %% . पुष्पाणाम् %<आश्रयन्ति मनो यस्मात् तस्मात् सुमनसः स्मृताः . दत्ता ददतु मे नित्यमत्याह्लादयुतां श्रियम्>% . जीरकस्य %% . ताम्बूलस्य %% . ताम्बूलकरङ्गस्य %% . हरिद्रायाः %% . सौभाग्यवस्त्रयुग्मस्य %% (सीता) . शूर्पस्य %% . कमण्डलोः %% . यज्ञोपवीतस्य %% . अक्षमालायाः %% . स्वर्णनागस्य %% . इक्षुदण्डस्य %% . गन्धद्रव्यस्य %% . सूर्यमूर्तेः %% . गणेशप्रतिमायाः %% . गोमात्रस्य %% . शय्यायाः %% . रत्नस्य %% . भूमेः %% . दास्याः %% . रथस्य %% . छत्रस्य %% . शिविकायाः देवदेव! जगन्नाथ! विश्वात्मन्! दत्तयानया . प्रभो! शिविकया देव! ग्रीतो भव जनार्दन! . गृहस्य %% . आश्रयस्य %% . तव विप्र! प्रसादेन ममास्त्वभिमतं फलम् . कन्यायाः %% . महिष्याः %% . मृत्युमहिष्याः %% . मेषस्य %% अजायाः %% . तुलापुरुषादीनां देयद्रव्याणां मन्त्रांस्तु तत्तच्छब्दे दृश्याः . अन्यद्रव्यदानमन्त्रा अपि केचित् क्वचिदुक्ता अनुसन्धेयाः . ## नश् कुत्सितं दानम् %% pàø gaø såø yàvàø kan . kutsite दाने . ## त्रिश् दानं कामयते कम--स्वार्थे णिङ् अण् . दानशीले %% आश्वश् श्रौश् 9 . 3 . 14 . @<[Page 3541b]>@ ## पुंस्त्री गोत्रप्रवरर्षिभेदे कार्तकौश् बाभ्रवशब्देनास्य द्वन्द्वे पूर्वपदे प्रकृतिस्वरः वाभ्रवदानच्युताः . ## पुश् दानरूपो धर्मः . दानात्मके धर्मे स च भारते आनुशासनपर्वणि 57 अध्यायावधिषु 69 अध्यायान्तेषु विस्तरेणोक्तः . अन्यश्च अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् . अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् . दानन्तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् . न्यायेनोपार्जयेद्वित्तं दानभोगफलञ्च तत् . अध्यापनं याजनञ्च वृत्तिर्विप्रे प्रतिग्रहः . रक्षणं विजयश्चैव क्षत्रवृत्तिरुदाहृता . कुसीदं कृषिबाणिज्यं वैश्यवृत्तिः स्वभावजा . यद्दीयते च पात्रेभ्यस्तद्दानं परिकीर्तितम् . नित्यं 1 नैमित्तिकं2 काम्यं 3 विमलं 4 दानमीरितम् . अहन्यहनि यत् किञ्चिद्दीयतेऽनुपकारिणे . अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्यकम्1 . यत्तु पापोपशान्त्यै च दीयते विदुषां करे . नैमित्तिकं2 तदुद्दिष्टं दानं सद्भिरनुष्ठितम् . अषत्यविजयैश्चर्यस्वर्गार्थं यत् प्रदीयते . दानं तत् काम्य (3) माख्यातमृषिभिर्धर्मचिन्तकैः . ईश्वरप्रीणनार्थाय ब्रह्मवित्सु प्रदीयते . चेतसा सत्वयुक्तेन दानं तत् विमलं 4 स्मृतम् इत्युपक्रम्य गारुडे 51 अश् उक्तः . %% तत्रैवाध्याये ## पुश् 6 तश् . 1 अक्रूरे यादवभेदे . %% हरिवंश् 79 अश् . %<शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम्>% 82 अश् . 2 बहुप्रदे, त्रिश् %% bhàø àø 223 aø . 3 asurabhede puø . %% harivaüø 240 aø asuroktau . ## नश् 6 तश् . दानयोग्ये ब्राह्मणभेदे दानशब्दे दृश्यम् ## नश् 6 तश् . दानजन्ये फलभेदे तत्र दानभेदे कतिचित् फलभेदा वह्निश् पुश् उक्ता यथा %% . ## पुश् दनोरपत्यम् अण् . कश्यपपत्न्याः दक्षकन्याभेदस्य दनोरपत्ये . 1 दानवाश्च bhàø àø 65 aø उक्ता यथा %% %% माघः . दानवस्येदम् अण् . 2 दानवसम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% हरिवंश् 163 अश् . ## पुश् 6 तश् . शुक्राचार्ये ## पुश् दैवे गान्धर्वे च वैश्यजातिके अश्वभेदे . %% bhàø àø 170 aø . @<[Page 3542b]>@ ## puø 6 taø . 1 deve 2 विष्णौ च . दानं गजमदरूपं वारि . 3 गजमदजले नश् . %% नैषश् %% माघः . ## पुश् 1 वीररसभेदे तदाश्रये 2 नायकभेदे च . %% . स च वीरः दानवीरो धर्मवीरो दयावीरो युद्धवीरश्चेति चतुर्विधः तत्र दानवीरो यथा परशुरामः . %% अत्र परशुरामस्य त्यागे उत्साहः स्थायी भावः . सम्प्रदानब्राह्मणैरालाम्बनविभावैः सत्वाध्यवसायादिभिश्चोद्दीपनविभावै र्विभावितः सर्वस्वत्यागादिभिरनुभावितो हर्षधृत्यादिभिः सञ्चारिभिः पुष्टिं नीतो दानवीरतां भजते साश् दश् . ## पुश् दन्वाः अपत्यं दनु--स्त्रियां मनुष्यजातित्वात् ऊङ् . ततः %% पाश् ढक् . दनुनाम्न्या दक्षकन्याया apatye %% harivaüø 221 aø %% bhàø kaø 73 aø . ## त्रिश् दानं शीलं सततमनुष्ठानं यस्य . बहुदातरि %% भाश् भीश् 120 अश् . ## त्रिश् दाने शौण्दः दक्षः . बहुप्रदे अमरः %% माघः . ## पुश् गौडदेशप्रसिद्धे भूम्यासनानादीनां षोडशानां पदार्थानां प्रत्येकं षोढशसंख्यान्विते देयद्रव्यभेदे . %% कामधेनुतश् 25 पटले . दानानां सागर इव प्रतिपादकतया आधार इव . 2 तुलापुरुषादिमहादानानां विधानज्ञापके स्मृतिनिबन्धभेदे . ## त्रिश् 6 तश् . दानशब्दोक्ते दानस्य पात्रे . ## त्रिश् दीयतेऽस्मै दा--बाश् सम्प्रदाने अनीयर् . 1 सम्प्रदाने . %% मुग्धश् . दानमर्हति यत् . 2 दानयोग्ये दानपात्रे च . ## त्रिश् दा--दामे दो--खण्डने वा कर्त्सरि नि . 1 दातरि 2 विक्रान्ते मेदिश् . 3 वायौ 4 सुखे च संक्षिप्तसाश् . उणाश् . 5 दानवे च . %% ऋश् 2 . 12 . 11 . %% माधवः भावे नु . 6 दाने 7 वर्षणे8 नश् %% çø 10 . 43 . 7 %% bhàø %<àdityà dànunaspato>% çø 1 . 136 . 3 . %% bhàø कर्मणि नु . 8 देये धने च . %% ऋश् 1 . 174 . 7 %% bhà0 ## त्रिश् दम--कर्तरि क्त . 1 बहिरिन्द्रियनिग्रहकर्तरि %<शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वात्मन्यात्मानमवलोकयेत्>% वेदान्तमारधृता श्रुतिः . दमणिच्--क्त निश् . 2 दमिते 3 शिक्षिते वलीवर्दादौ त्रिश् 4 दमनकवृक्षे पुश् राजनिश् . ## स्त्री दम--क्तिन् . 1 तपःक्लेशादिसहिष्णुतायां 2 बाह्येन्द्रियनिग्रहे च . ## त्रिश् दा--णिच--कर्मणि क्त . 2 साधिते 2 दण्डिते दापितघनके 2 प्रतिवाद्यादौ च . ## त्रिश् दा--णिच्--कर्मणि यत् . 1 दण्ड्ये 2 दापनीये च . ## नश् दो--खण्डने बाश् करणे मन् . 1 पश्वादिबन्धनरज्ज्वो %% bhàø bhãø 57 aø . %% harivaüø 145 aø . भावे मन् 2 सन्धाने . दम्यते अनुशिष्यते दम--कर्मणि घञ् बाश् दीर्घः . लोके विश्वसंसारे दामोदरशब्दे दृश्यम् . ## पुश् गोत्रप्रवर्तकर्षिभेदे तस्य गोत्रापत्यम् इञ् . दामकण्ठि तदीये यून्यपत्ये ततः उपकाश् द्वन्द्वे अद्वन्द्वे च बहुषु युवप्रत्ययस्य लुक् . कलसीकण्ठदाभकण्ठाः दामकण्ठा वा इत्येवम् . ## पुश् मत्स्यराजविराटस्य सेनापतिभेदे %% भाश् विश् 31 a0 ## पुश् द्रुपदनृपस्य पुत्रभेदे %% भाश् द्रोश् 158 a0 ## नश् स्त्री दो--खण्डने करणभावादौ मनिन् . दोहन काले पश्वादिपादबन्धनरज्ज्वौ (छांदनदडि) 2 मालायां 3 रज्वुमात्रे अमरः बहुप्रग्रहयुक्ते एकस्मिन् यत्र पशबोबध्यन्ते (दोका) ख्याते 4 पदार्थे च %% माघः स्त्रियां नान्तत्वेऽपि मनन्तत्वात् न ङीप् . दामानौ दामानः किन्तु वा ङीप् . दामे दामा इत्यादि ## नश् दमनस्येदमण दामन षर्वं यत्र . दमनभञ्जनतिथौ 1 चैत्रशुक्लचतुर्दश्याम् 2 तन्मासीयद्वादश्यादिषु च दमनशब्दे मूल दृश्यम् . %% नरसिंह पुश् तन्तुपर्वशब्दे दृश्यम ## पुश् दमनस्यापत्यम् इञ् . 1 दमनस्यापत्ये 2 आयुध जीविसंधभेदे च ततः स्वार्थे दामन्यादिश् छ . दामनीय तत्रार्थे बहुत्वे तु तद्राजत्वात्तस्य लुक् . दामनय इत्येव ## स्त्री दामैव प्रज्ञाश् स्वार्थे अण् अणि न नलोपः ङीप् . पशुबन्धनरज्ज्वौ अमरः %% हरिवं 66 a0 ## पुश् %% पाश् छप्रत्ययनिमित्ते पाश् गश् सूत्रोक्ते शब्दगणे स च गण%% . ## नश् तमोलिप्तनगरे (तमलुक) हेम0 ## पुश् दाम--लेढि लिह--क्विप् . 1 दामलेहके . तमात्मन इच्छति क्यच् दामलिह्यति ततः क्विप् . 2 आत्मनो दामलेहकेच्छौ %% पाश् उपदेशे दादेरिति विशेषणात् अस्य उपदेशे दादित्वाभावात् न घः सिश् कौश् . ## नश् दाम्नः अञ्जनम् . अश्वादेः पादबन्धनरज्ज्वौ (पिछाडि) हेमचश् दामाञ्चलमप्यत्रार्थे हारावली %% माघः . ## स्त्री भीमो भीमसेनेनवत् दामा सुदामा नगः स एकदेशत्वेनास्त्यस्य %% पाश् इनि ङीप् . सौदामन्यां विद्युति . ## पुश् दाम वन्धनसाधनं उदरे यस्य . यशोदानन्दने कृष्णे तत्कथा %% इत्युपक्रमे %% हरिवश् 64 अश् %% विष्णुश् सश् . शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इति दामोदरः . %% महाभारते यशोदया दाम्नोदरे बद्ध इति वा %% इति व्यासवचनात् वा दामोदरः . दमो बहिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण् ऋगताविति धातोर्भावे %<ऋदोरप्>% पाश् अपि गुणे रपरत्वे च अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषणमुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत् उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः . उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसाधना अस्य सगुणस्येति दामोदरनामनिरुक्तिः . %% ब्रह्मपुराणम् इति आनन्दगिरिः . 2 अतीते अर्हद्भेदे हेमचश् . वर्धमानपुरसन्निकृष्टे 3 नदभेदे च . 4 शालग्राममूर्तिभेदे तल्लक्षणं पद्मपुराणे यथा %% . ब्रह्माण्डपुराणे %% प्रतिष्ठित इत्यत्र प्रकीर्तित इति क्वचित् पाठः . %% . %% ब्रह्मपुराणे पाठः . ब्रह्मपुराणे %% . अन्यत्र %% . ब्रह्मवैश् प्रकृतिखण्डे %% . मत्स्यसूक्ते %% ## पुश् गोत्रव्यावर्तकप्रवरर्षिभेदे %% भाश् सश् 4 अश् . युधिष्ठिरमभासभ्योक्तौ . तस्यापत्यं कर्वाश् ण्य . दामोष्णीष्य तदपत्ये पुंस्त्री ## नश् दम्पत्योरिदं पत्यन्तत्वात् यक् . 1 दम्पति सम्बन्धिनि अग्निहोत्रादौ 2 दम्पत्योरन्योन्यप्रीतौ च %% इत्युपक्रमे %% भागश् 2 . 3 . 8 . ## त्रिश् दम्भेन चरति धर्मं ठक् . लोकेषु कीर्त्यादि ख्यापनार्थं धर्मचारिणि 1 वैडास्वव्रतिनि, 2 दुम्भयुक्ते च . %% मनुना रसविक्रयकर्मविपाकः दाम्भिकत्वमित्युक्तम् . %% भाश् वश् 215 अश् . 3 वकपक्षिणि पुंस्त्रीश् राजनिश् . ## दाने भ्वाश् आत्मश् सकश् सेट् . दायते अदायिष्ट अदायिढ्वम् अदायिध्वम् . ऋदित् णिच् अददायत--त . ## पुश् दा--दाने भावे घञ् . 1 दाने %% मनुः . dãïükùaye भावे धञ् . 2 लये अजयपालः 3 स्थाने मेदिश् . दो--खण्डने भावे घञ् . 4 खण्डने शब्दरत्ना05 सोल्लुण्ठनभाषणे मेदिश् . तस्य परोक्तस्य खण्डनरूपत्वात् तथात्वम् . दा--दाने कर्मणि घञ् . 6 देये धनादौ %% bhàø àø 184 aø . %% kàmaø nãtiø %% bhàø saø 51 aø . 7 विवाहकाले कन्यायै दीयमाने यौतुकादिधने कन्यादानकाले जामात्रादिभ्यो 8 देये धने व्रतान्तभिक्षादौ समावृत्तब्रह्मचारिभ्यो 9 दीयमाने धने च 10 विभागार्हपित्रादिधने च दायभागशब्दे दृश्यम् . ## त्रिश् दा--दाने ण्वुल् . 1 दातरि %% भाश् वश् 193 अश् %% मनुः . दो--खण्डने ण्वुल् . 2 खण्डके च . दायेन धनेन कायति कै--क . 3 दायादे %% गृह्यम् दायका दायादा इत्यर्थः . ## पुश् दाये बन्धुः . भ्रातरि शब्दरत्ना0 ## पुश् दायस्य सम्बन्धिभिर्भागो यत्र . अष्टादशविवादान्तर्गते विवादपदभेदे तन्निरूपणं जीमूतवाहनकृते दायभागे यथा अथ दायमागो निरूप्यते तत्र नारदः %% . पितृत आगतं पित्र्यं तच्च पितृ मरणोप्रजातस्वत्वमुच्यते . पित्र्यस्येति पुत्रैरिति च द्वयमपि सम्बन्धिमात्रोपलक्षणं सम्बन्धिमात्रेण सम्बन्धिमात्रधनविभागेऽपि दायभारपदप्रयोगात् अतएव दायभागं विवादपदमुपक्रम्य नारदोऽपि मात्रादिधनविभागमप्युपदर्शितवान् तथा मनुरपि पित्रादिपदमदत्त्वैव %% इत्युपक्रम्य यावत्सम्बन्धिधनविभागमुक्ततान् . दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात् न तु मृतादीनां तत्र त्यागोऽस्ति . ततश्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढो दायशब्दः . ननु किं दायस्य विभागो विभक्ता वयवत्वं? यद्वा दायेन सह विभागोऽसंयुक्तंत्वं? न तावत् पूर्वः दायविनाशापत्तेः नापि द्वितीयः संयुक्तेऽपि न ममेदं विभक्तं स्वं भ्रातुरिदमिति प्रयोगात् . न च सम्बन्धविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्थापनं विभाग इति वाच्यं सम्बन्ध्यन्तर सद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वापादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाश कल्पनागौरवात् यथेष्टविनियोगफलाभावेनानुपयोगाच्च . उच्यते एकदेशोपात्तस्यैव भूहिरण्यादावुत्प न्नस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारा नर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं विभागः . विशेषेण भजनं स्वत्वज्ञापनं वा विभागः . यत्रापि चैकं दासीगवादिकं वहुसाधारणं तत्रापि तत्तत्कालविशेषे वहनदोहनफलेन स्वत्वं व्यज्यते . तदाह वृहस्पतिः %% . इदं श्लोकार्धत्रयं नानास्थानस्थं न तु क्रमिकम् . ननु %% नारदवचनात् पितुर्धनं विभजेयुरित्यन्वयात् विभागात् पूर्वं न तत्र पुत्राणां स्वत्वं न च विभागस्य स्वत्वकारणता असम्बन्धिधनेऽप्यतिप्रसङ्गात् . उच्यते पित्रादिनिधनानन्तरमेवास्मदीयं धनमिति प्रयोगात् एकपुत्रे च विभागं विनैव स्वत्वस्वीकाराच्च सम्बन्धिनिधनमेव स्वत्व कारणमतो नातिप्रसङ्गः . नन्वर्जयितृव्यापारोऽर्जनम् अर्जनाधीनस्वामिभावश्चार्जयिता तेन पुत्रव्यापारोजन्मैवार्जनं युक्तम् अतो जीवत्येव पितरि पुत्राणां तत्र स्वत्वं न तु तन्निधनात् अतएवोक्तं %% . नैतत् मन्वादिविरोधात् . यथा मनुः %<ऊर्धं वितुश्च मातुश्च समेत्य भ्रातरः समम् . भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः>% जीवतोरपि पित्रोः पुत्राणां कुतो न विभाग इत्याशङ्कायामिदमुत्तरं तदानीमस्वामित्वादिति . न च भार्या पुत्रश्चेत्यादिवत् अस्वातन्त्र्याभिप्रायमिति वाच्यं तदानीं स्वत्वे प्रमाणाभावात् भार्यादिषु तु यत्ते समधिगच्छन्ति अर्जयन्तीति स्वत्वे सिद्धे युक्तमस्वातन्त्र्यवर्णनम् . किञ्च स्वोपात्तेऽपि तेषामस्वामित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुति विरोधः स्यात् . देवलश्च पितृधने अस्वाम्यमेव स्पष्टयति यथा %% . किञ्च जीवत्यपि पितरि पितृधने पुत्राणां स्वामित्वे पितुरनिच्छयापि विभागः स्यात् जन्मनैव स्वत्वमित्यत्र प्रमाणाभावाच्च अर्जनरूपतया जन्मनः स्मृतावनधिगमात् . क्वचिज्जन्मनैवेति च जन्मनिबन्धनत्वात् पिता पुत्रसम्बन्धस्य पितृमरणस्य च स्वत्वकारणत्वात् परम्परया वर्णनम् . अस्य मते च पुत्राणां पित्राद्युपरमादावव तद्धने स्वत्वं तच्चैकदेशनिष्ठम् . मिताक्षरादिप्राचीनमते जन्मनैव पुत्राणां पितृधने स्वत्वं तच्च समुदितद्रव्यनिष्ठमिति भेदः . तदेतत् प्राचीनमतं वीरमित्रोदये जीमूतवाहनमतनिराकरणेन परिष्कृष्य समर्थितं यथा %% . तल्लक्षणमाह नारदः %% . पित्रोरयं पित्र्यम् इति कृतैकशेषात्पितृशब्दाद्यत् अग्रे मातृधनस्यापि विभागकथनात् . पित्र्यस्य पुत्रैरिति च द्वयमपि सम्बन्धिमात्रोपलक्षणम् पत्नीत्यादिनान्येषामपि भर्त्रादिधने तंन्निरूपणात् . अतएवोपक्रमे मनुना पित्रादि पदन्नोपात्तम् . %% . दायधर्मोऽप्यत्र विभागरूपोऽभिप्रेतस्तस्यैवाग्रे लक्षण कथनपूर्वकन्निरूपणात् उद्देशावसरेऽपि %% तस्यैव विवादपदत्वेनोद्देशात् . अतएबाग्रे यावत्सम्बन्धिधनविभागमेव प्रदर्शितवान्मनुः . दायशब्दश्चायं स्वामिसम्बन्धमात्रंलब्धस्वत्ववद् द्रव्यं वदति . तथा च निथण्टुकारः विभक्तव्यं पितृद्रव्यं दायभाहुर्मनीषिणः इत्याहः . अत्रापि पितृपदं सम्बन्धिमात्रोपलक्षणमन्यत्रापि दायशब्दप्रयोगात् . विभक्तव्य विभागार्हमित्यर्थः अन्यथैकपुत्त्रादिस्वामिके विभागाभावाद्दायशब्दवाच्यता न स्यात् . यत्तु जीमूतवाहनेन (दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात् . नं तु मृतादीनां तत्र त्यागोऽस्ति . तच्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्येऽन्यस्य स्वत्वं तत्र निरूढोदायशब्द) इत्युक्त, तन्न सुन्दरम निरूढत्वाङ्गीकारे दायददातिशब्दयोर्गौणत्वोपन्यासानर्थक्यात् . सर्वथाऽवयवार्थराहित्ये हि निरूढत्वम् . न च योगरूढत्वम् अवयवार्थबाधस्य स्वयमेवोपन्यासात् गौणमवयवार्थं परिकल्प्य तदङ्गीकारस्य निष्प्रयोजनत्व मन्योन्याश्रयत्वमनुभवविरोधो व्याघातश्च . तत्स्वाम्योपरम इति च . जन्मनापि स्वत्वस्योपपादयिष्यमाणत्वादव्यापकम् . विभागशब्दस्त्वनेकस्वाम्यानां दव्यसमुदायविषयाणां तत्तदेकदेशे व्यवस्थापने शक्तः . अतएवैकपुत्रादीनां पित्रादिधनस्वाम्ये विभागशब्दाप्रयोगो दायोऽनेन लब्ध इत्येव च प्रयोगः . यत्रापि चैकं दासीगवादि बहुसाधारणं तत्रापि तत्तत्काल विशेषनियतदास्यदोहनादिना तस्य तस्य स्वत्वव्यञ्जनादंस्त्वेकदेशस्वाम्यव्यवस्थापनरूपो विभागशब्दार्थः . अतएव %% इति %% . %% च वृहस्पत्यादिवचनेषु वक्ष्यमाणरीत्या तदुपपादयिष्यते . स च दायोद्विविधो' ग्रतिवन्धः सप्रतिन्धश्च . पुत्त्रादीनां पित्रादिधने पुत्त्रत्वादिनैव सत्यपि स्वामिनि पित्रादौ जन्मनैब स्वत्वोत्पत्ते स तेषामप्रतिबन्धोदायः स्वामिसद्भावस्याप्रतिबन्धकत्वात् . यस्तु विभक्तस्यासंसृष्टिनोऽपुत्त्रस्य मृतस्य भ्रात्रादीनां तद्धनरूपोदायः स सप्रतिबन्धः स्वामि सद्भावस्य प्रतिबन्धकन्यापगम एव तत्र स्वत्वोत्पत्तेः . ननु सर्वोऽपि सप्रतिबन्ध एव दायः . स्वामिसद्भावे पुत्रादीनामपि कन्ममात्रेण स्वत्वस्य वक्तुमशक्यत्वात् . तथाहि . यदि जन्मनैव पुत्रादीनां पित्रादिधने स्वत्वं स्मात्तर्ह्युत्पन्नमात्रस्य पुत्त्रादेस्तत् साधारणमिति तदनुमति विना द्रव्यसाध्येष्वाधानादिषु पित्रादोनामनधिकारापत्तौ %% श्रुतिविरोधः . किञ्च विभागात् प्राकपित्रादिपसादलब्धस्याविभाज्यत्ववश्चनं व्यर्थं स्यात् . तद्धि पित्रा पुत्रान्तरानुमत्या यदि दत्तं सर्वैरेव दत्तमिति विभाग प्राप्त्यभावादेव प्रतिषेधोऽनर्थकः . अननुमत्या तु साधारणद्रव्यस्य दानमेव न सम्भवतीति पित्रादि प्रीतिदत्तत्वादिवचने युक्तिरयुक्ता . एवं पुत्त्राद्यनुमति मन्तरेण स्त्यादीनामपि भर्त्रादिभिः प्रीतिदानस्यासम्भवात्तदनुमतौ तु तैरपि दत्तत्वात् . %% वचने यथाकाममश्रीयाद्दद्याद्बेत्यनेनाविभाज्यत्वं भर्तृप्रीतिलब्धस्य यदभिहितं तदपि व्यर्थम् . न चेदमविभागावस्थायां प्रीतिदान तस्य चाविभाज्यत्वन्न प्रतिपादयति किन्तु स्थावरादृते यद्दत्तमित्यन्वयाद्विभागोत्तरमपि भर्त्रा स्त्रियै स्थावरन्न प्रीत्या देयमज्ञानाद्दत्तमपि तेन पुत्रादिभिरपहृत्य विभजनीयमस्थावरन्तु न प्रत्याहर्तव्यमित्यनुवादमात्रम् स्थावरस्य स्त्रियै प्रीतिदानप्रतिषेधमात्रं तात्पर्येण बोधयतीति शङ्कनीयम् . तथान्वयस्य व्यवहितयोजनाप्रसङ्गेनायुक्तत्वात् . स्थावरप्रीतिदानप्रतिषेधात्रता समर्पकत्वेऽन्यांशस्यानुवादमात्रं व्यर्थत्वापरपर्यायश्चापद्यते . अथ %% . तथा %% वचनमवश्यं विभागंप्राक्कालीनस्थावरप्रसाददानप्रतिषेधपरं वाच्यं मणिमुक्तादिप्रसाददानानुमतिपुरःसरं तत्प्रतिषेधाभिधानात् अन्यथा तय्यानुवादमात्रंत्वेन वैयर्थ्यापत्तेः . तथा च जन्मना पुत्रांदीनां स्वत्वान्मणिमुक्तादिषु तदनुभतिमन्तरेणापि दाने पितुः स्वातन्त्र्यम् . स्थावरे तु तदनुमत्यैवेति विशेष इति वचनद्वयार्थस्य वाच्यत्वाज्जन्मना स्वत्वमायातीति, मैवम् तस्य पितामहोपात्तस्थावरविषयत्वात् . अतीते पितामहे तत्स्वाम्यनाशात्पित्मपुत्रयोः साधारणे तदीयद्रव्यस्वत्वेऽपि स्थावर एव पुत्रानुमत्यपेक्षा मणिमुक्तादौ तु नेति तदर्थात् . यत्तु गौतमवचनम् %% इति . जन्मनः स्वत्वहेतुत्वे मिताक्षराकृता प्रमाणत्वेनीपन्यस्तन्तद्दायभागदायतत्त्वकृता व्याख्यातमेव . पितृस्वत्वोपरमे तज्जन्यत्वस्य हेतुभूतेनोत्पत्तिमात्रसम्बन्धेनान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वात्तद्धनं पुत्त्रोलभते नान्यः सम्बन्धीत्यार्या मन्यन्त इति . न तु पितृस्वत्वे विद्यमानेऽपि तत्र पुत्रस्वत्वमिति तदर्थः . नारददेवलवचनबिरोधात् . %% नारदः पितुर्धनमित्याह . अन्यथा धनं विभजेयुरित्येवावक्ष्यत् . %% . देवलोऽपि पितुर्धनमित्युक्त्वोत्तरार्धेनास्वाम्यं हीति स्पष्टमेव तेषामस्वत्व न्तत्र हेतुत्वेनोक्तवान् . निर्दोषे पातित्यादिस्वत्वापगमकदोषरहिते . मनुरपि %<ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् . भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोरिति>% जीवतोर्मातापित्रोस्तद्धने पुत्त्राणामस्वाम्यं व्यक्तमेवाह . यत्तु शङ्खलिखितावाहतुः %% स्मृतिचन्द्रिकाकारेण च व्याख्यातम् . यद्यपि %% इति . तेनानेन वचनेन जन्मना पुत्त्रादीना पित्रादिस्वामिकधने स्वत्वमिति तदपि न मन्वादिबचनानां बहूनामस्वाम्यप्रतिपादकानामनुरोधेनास्यान्यथार्थस्य वर्णनीयत्वात् . वर्णितञ्च कल्पतरौ यद्यपि पश्चादधिते पितृधनव्यापारनिरपेक्षैः पुत्रैर्विद्यादिभिरुपात्ते धने स्वाम्यन्तथापि तत्राप्यस्वाम्यञ्जीवति पितरि, किमुत पितृधने अर्थधर्मयोस्तेषां पितरि जीवत्यस्वातन्त्र्यादिति . किञ्च स्वत्वं शास्त्रैकसमधिगम्यं तत्र च रिक्थक्रयादिवज्जन्मनः स्वत्वहेतुत्वेनानुक्तेर्जन्मना स्वत्वमप्रमाणकमेव . अतएव यथा भार्यादिवचनम् %% . पारतन्त्व्यमात्रप्रतिपादनपरन्तथाऽस्वाम्यवचनान्यपीत्यपास्तम् . भार्यादिष्वध्यग्न्यादिवचनैः कर्तनादिसाधनकत्वेन स्वामित्वे सिद्धे युक्तमस्वातन्त्र्यमात्रपरत्वमन्यथा श्रौतादिषु धनसाध्येषु पुराणादिश्रुतन्तेषामधिकारित्वमपि विरुद्व्येत . अत्र तु प्रत्युत जन्मनः स्वत्वहेतुत्वे प्रमाणाभावाद्व्यर्थमेवान्थथानेकवचनवर्णनम् . किञ्च यदि स्वत्वं लौकिकं स्यात्तर्हि तदुपायानामपि लौकिकत्वात् %% गौतमवचनं व्यर्थमेव स्यादनुवादमात्रत्वान्न हि पाकादोदनो भवतीत्यादि शास्त्रे निष्प्रयोजनमनुवादमात्र मुच्यते . तस्य हि वचनस्यायमर्थः . रिक्थं दायः क्रयः प्रसिद्धः . संविभागो दायस्यैवैकदेशनिष्ठस्वामित्वव्यञ्जकोविभागः . परिग्रहः पूर्वमपरेणास्वीकृतस्यारण्यादि साधारणप्रदेशसम्बन्धिनस्तृणजलकाष्ठादेः स्वीकारः . अधिगमोऽज्ञातस्वामिकस्य निध्यादेः प्राप्तिः . एतेषु स्वत्वहेतुषु सत्सु स्वामी भवति . जातेषु च जायते . ब्राह्मणस्य लब्धं प्रतिग्रहादिप्राप्तमधिकमसाधारणंरिक्थादयस्तु सर्वसाधारणाः . अधिकमित्युत्तरत्र सर्वत्र सम्बध्यते . क्षत्रियस्य विजितं युद्धविजयदण्डादिप्राप्तमसाधारणम् . वैश्यस्य निर्विष्टं कृषिगोरक्षणादिभृतिलब्धम् . शूद्रस्य द्विजशुश्रूषादिभृतिलब्धम् . निपूर्वस्य विशेर्भृतिवाचकत्वम् %% त्रिकाण्डाभिधानात् . वैश्यशूद्रग्रहणस्योपलक्षणत्वादन्येषामप्यनुलोमजप्रतिलोमजातानां %% इत्याद्यौशनसादिप्रतिपादितं वृत्तिजातं निर्विष्टशब्देन संगृह्यते सर्वस्य भृतिरूपत्वात् . किञ्च %% . इत्यदत्तादायिनश्चौरस्य हस्ताद्याजनादिस्ववृत्त्यापि धनमर्जयतो दण्डविधानमनुपपन्नं स्वत्वस्य लौकिकत्वे . स्ववृत्त्यार्जयतोनिरपराधत्वात् मन्मते तु शास्त्रैकसमधिगम्यत्वात् स्वत्वस्य चौरदातृकयाजनादावेतद्वचनादेव स्वत्वानुत्पादकत्वात्तद्विधानमुपपन्नतरम् . अपि च मम स्वमनेनापहृतमिति व्यपदेशो न स्यात् स्वत्वस्य लौकिकत्वे अपहर्तुरेव तत्र स्वत्वात् . मन्मते त्वपहारस्य निषिद्धत्वेन स्वत्वानुत्पादकत्वादुपपन्नोऽयं व्यपदेशः . यदि च सुवर्णत्वादिकमिव तत्र स्वत्वमपि प्रत्यक्षप्रमाणकन्तर्हि सुवर्णत्वादौ यथा न सन्देहस्तथास्य स्वमिदमस्य वेत्यपि सन्देहो न स्यान्निर्णीतत्वात् . इदमेवोक्तं संग्रहकारेण . %% . शास्त्रे %% साधारणासाधारणरूपोऽर्थागमः स्वत्वोपायः पृथक् पृथग्वर्णितस्तथा विदितों लौकिकत्वे तच्छास्त्रानर्थक्यं स्याल्लोकविदितत्वादित्यर्थः . अन्यत् स्पष्टम् यथावर्णमिति स्मृति चन्द्रिकायां पाठः . पूर्वपाठस्तु मदनरत्नलिखितः . अथ यदयस्य यथेष्टं विनियोज्यं तत्तस्य स्वमिति लोकप्रसिद्धेर्यथेष्टबिनियोज्यत्वं स्वत्वमिति चौर्याद्यर्जितेनातिप्रसङ्गस्तत्र चौरादेर्यथेष्टविनियोज्यत्वाभावाद्विनियोगकाले त्रासादिदर्शनात् . अतएव सन्देहोऽप्युपपन्नः सुवर्णत्वादितुल्यत्वाभावात् स्वत्वस्य . मैवम् असम्भवात् . शास्त्रेण सर्वस्य कुटुम्बभरणादौ विनियोगविशेषनियमादैच्छिकविनियोगविषयत्वस्य कुत्राप्यप्रसिद्धेः . तदप्याह संग्रहकारः शङ्कोपन्यासपुरःसरम् %% . अत्र पूर्वार्धे शङ्कोपन्यास उत्तरार्धे तत्परिहारः . न च रिकथादिवदुत्प्रत्त्यैवार्थस्वामित्वमिति गौतमवचने उत्पत्तेरपि जन्मापरपर्यायायाः स्वत्वहेतुत्वोक्तेः सत्यपि स्वत्वस्य तदुपायानाञ्च शास्त्रैकसमधिगम्यत्वे जन्मना पुत्रादेः पित्रादिधने स्वत्वमक्षतमेवेति वाच्यम् तस्यानेकदूषणैरन्यथा व्याख्यानस्य प्रागेवीक्तत्वात् . इदमेवाभिसन्धाय धारेश्वरेणापि शास्त्रैकसमधिगम्यमेव स्वत्वमिति सिद्धान्तितम् . अपि च . जीवत्यपि पित्रादौ पुत्रादेस्तद्धने जन्मना स्वत्वे तदनिच्छायामपि पुत्रादीच्छयैव विभागः स्यात् . अस्वातन्त्र्यवचनान्नैवमिति चेत् न तथा सति दृष्टादृष्टविरोधमात्रं भवेद्व्यवहारस्तु सिद्ध्येदेव . यथा पित्रादिभिः सह पुत्रादिभिश्चतुष्पाद्व्यवहारें प्रवर्त्यमाने तेषां दृष्टादृष्टयोः श्रेयोविघातमात्रं शिष्ये पितुः पुत्र इत्यादि वचनार्थ इति प्राकप्रपञ्चितं तथात्रापि स्यात् . अस्त्विति चेन्न सकलनिबन्धविरोधात् . क्वचिज्जन्मनैवेति प्राचीनग्रन्थ लिखनमपि जन्मनिबन्धनत्वात्पितापुत्रादिसम्बन्धस्य पितृमरणस्य च तत्स्वत्वापगमहेतुत्वेन परम्परया वर्णनीयम् . किञ्च . ऊर्ध्वं पितुश्चेत्यादि मनुवचनं जन्मना पुत्राणां स्वत्वपरं जीवति पितरि सत्यपि पुत्राणां स्वाम्ये तदिच्छया विना न विभागः ऊर्ध्वन्तु स्वेच्छयेति विभागनिषेधार्थं तदिति वाच्यं तच्चान्याय्यम् अस्वाम्यपरत्वापत्तेः . न च पितुरुपरमकालविधानार्थमिति युक्तम् दृष्टार्थत्वाद्विभागस्योमयस्याप्यनुपपत्तेः . नापि नियमविधिर्विभागस्य %% इति मनुना विकल्पाभिधानात् . कालविधौ च पित्रुपरमानन्तरकाल एव विभागो नैमित्तिकस्य निमित्तानन्तर्यवाधोऽयं स्यात् . जातेष्टिवज्जातप्राणवियोगापत्तिस्वरूप विशेषविरोधस्यात्राभावात् . अतो जीवतोः पित्रोस्तद्धने स्वाम्यं नास्ति किन्तूपरतयोस्तयोरिति तत्कालीनास्वत्वज्ञापनार्थं मन्वादिवचनं विभागस्तु स्वातन्त्र्यात्तत्कालीन इच्छाप्राप्तौऽनूद्यते . तथा चैतद्वचनविरोधादपि न जन्मना स्वत्वं वक्तुं शक्यम् . उपरमवत्पतितत्वादिकमपि पित्रादिस्वत्वनाशकारणं वक्ष्यते . तस्मात् पित्रादिस्वत्वनाश एव तद्धने पुत्त्रादीनां स्वाम्यं न तत्स्वत्वसमकालीनमिति स्वाम्यादिसद्भावस्य सर्वत्र प्रतिबन्धकत्वात् सर्वोऽपि सप्रतिबन्ध एव दाय इति द्वैविध्यमनुपपन्नमिति . अत्रोच्यते . यदि स्वत्वापगम एव पुत्रादीनां तद्धने स्वत्वं तर्हि निर्दोषे पित्रांदौ जीवति तेषां धनसाध्यवैदिककर्मस्वनधिकारप्रसङ्गे जातपुत्त्रः कृष्णकेशोऽग्नीनादधीतेत्यादि श्रुतिविरोधस्तुल्यः स्वकपोलकल्पितहेत्वाभाससमर्थितस्मृत्यर्थानुरोधेन श्रुति सङ्कोचोऽयुक्तः . आहिताग्नाविष्टप्रथमयज्ञे पित्रादौ जीवत्यपि पुत्रादीन् प्रति तत्प्रवृत्त्यविशेषात् . सकलयाज्ञिकशिष्टानां तदनुष्ठानदर्शनाच्च . जातपुत्रकृष्ण केशपदाभ्यां वयोवृद्धानतिक्रमस्यैव विवक्षा न तु तयोरव्यवस्थितयोः स्वरूपेणेति विरोधाधिकरणे भाष्यवार्ति कादौ स्थितत्वात् . न च यथा प्रुत्रानुमत्या पितुर्भवन्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि पित्राद्यनुमत्येति वाच्यम् . यतो द्वयोरपि मते पितुः स्वत्वस्य धने विद्यमानत्वात् खत्वत्यागरूपप्रधाननिष्पत्तिरविहता भवन्मते तु पुत्रादीनां स्वत्वस्यैवाभावादनुमतेश्च स्वत्वजनकत्वाद्यागादिप्रधाननिष्पत्तिरेव कथम् . वस्तुतस्तु पितुः पुत्त्रानुमतिरपि नापेक्षिता स्वातन्त्र्यात् . पित्राद्यनुमतिस्तु पुत्रादेरपेक्षिता पारतन्त्र्यादित्येतावान् विशेषो यथा स्त्रियाः स्वधनेनापीष्टा पूर्तादिव्रतादौ भर्त्रादेरनुमतिस्तत्पारतन्त्र्यवचनात् . अननुमतौ तु स्वतन्त्रः प्रत्यवायो वैगुण्यं वा कर्मणि न तु प्रधानस्वरूपानिष्पत्तिः . पित्राद्यनुमतेः स्वत्वीत्पादकत्वञ्चैतदनुरोधात्कल्प्यमानमलौकिकभशास्त्रीयञ्च . तस्माच्छास्त्रैकसमधिगम्येऽपि स्वत्वे कथञ्चिज्जन्मनोऽपि रिक्थादिवचनादधिगमादिपदेन संग्रह आवश्यकः श्रुति स्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि पित्रादौ पुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात् . वस्तुतस्तु लौकिकमेव स्वत्वं लोके च जातमात्राणामेव पुत्रादीनां पित्रादिधने स्वाम्यव्यवहारोऽन्येषामपीति साधयिष्यामः . यच्च पित्रादीनामनुमत्ययोग्यपुत्रादिसाधारणस्वत्वे कथमनुमतिमन्तरेणाधानादिकं स्यादित्युक्तन्तदनुमतियोग्येष्वपि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनां न तदनुमत्यपेक्षा किमुतानुमत्ययोग्येष्विति परिहृतप्रायमेव तद्विधिबलादेवाधिकारोऽवगम्यत इति तु विज्ञानेश्वराचार्यः . अतश्चोत्मत्त्यैवार्थस्वामित्वमिति गौतमवन्वनस्य यज्जीमूतवाहनरघुनन्दनाभ्याम्पारम्परिकोत्पत्तिस्वत्वहेतुत्वेन व्याख्यानं कृतन्तदपि व्यर्थमेव . यत्तु शङ्खवचनन्तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव साधीयसी . कल्पतरूक्तव्याख्यायान्तु विद्याद्युपात्ताध्याहारेऽनुपस्थितभूयःपदाध्याहारः प्रसज्येत . जन्मपदाध्याहारस्तु पुत्रत्वाद्याक्षेपस्थितेरल्पाध्याहाराच्च नायुक्तः . तेन श्रुत्युपष्टब्धस्मृत्यनुरोधान्मनुनारददेवलादिवचनानामेवास्वातन्त्र्यपरत्ववर्णनभुचिततरम् . यदप्युक्तं प्रीतिदत्तस्याविभाज्यत्ववचनानि जन्मना स्वत्वाभ्युपगमेऽनुपपन्नानीति . तदपि न अनुमत्यभिप्रायेण स्थावरप्रीतिदानाभावस्थिरीकरणार्थतयोपपत्तेः . स्वातन्त्र्याद्वा पितुरनुमतिमन्तरेणापि तेन दत्ते स्थावरव्यतिरिक्ते पुत्राणामविभाज्यत्वमुच्यते . अतएव स्थावरे विशेषवचव्रम् %% इति . मणिमुक्ताप्रबालानामित्यादिवचनन्तु जन्मना स्वत्वपक्ष एवोपपन्नतरम् . न च पितामहोपात्तस्थावरमात्रविषयत्वमिति युक्तम् . न पिता न पितामह इति द्वयग्रहणात् . पितामहस्य हि स्वार्जितमपि पुत्रे पौत्रे च सत्यपि न देयमिति वचनं जन्मना स्वत्वङ्गमयति . यथा परमते मणिमुक्ताप्रवालादीनां पैतामहानामपि पितुरेव स्वत्वन्तत्स्मरणात्तथास्मिन् मतेऽपि पुत्रादीनान्तत्र जन्मना स्वत्वे साधारणेऽपि पितुर्दानाधिकार इत्यविशेषः . तस्मात्पैतृके पैतामहे च द्रव्ये पुत्रादीनां यद्यपि जन्मनैव स्वत्वं तथापि पितुरावश्यकेषु धर्मकृत्येषु वाचनिकेषु च प्रसाददानकुटुम्बभरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यमिति ध्येयम् . स्थावरादौ तु स्वार्जितेऽपि पित्रादिपरम्पराप्राप्ते च पुत्रादिपारतन्त्र्यं तुल्यमेव . %% इत्यादि वचनात् . अस्याप्यपवादो वक्ष्यते यच्च स्वत्वस्य शास्त्रैकसमधिगम्यत्वाच्छास्त्रे च जन्मनः क्वापि स्वत्वहेतुतानभिधानात् कथञ्जन्मना पुत्रादीनाम्पित्रादिधने स्वत्वस्वीकार इत्युक्तम् . तत्तु शास्त्रैकसमधिगम्यत्वमभ्युपेत्यापि गौतमादिवचन उत्पत्तेरपि स्वत्वोक्तेः परिहृतमेव प्राक् . वस्तुतस्तु न स्वत्वस्य शास्त्रैकससधिगम्यत्वं युक्तियुक्तम् . सर्वथा शास्त्रज्ञानगन्धरहितानां प्रत्यन्तवासिनां म्लेच्छादीनामपि मम स्वमिदं नान्यस्य स्वमिति व्यवपदेशस्तत्कृतश्च क्रयविक्रयादिव्यवहारो दृश्यते . तेनान्वयव्यतिरेकाभ्यां क्रयाद्युपायकं स्वामित्वमपि तैर्यथेष्टविनियोगार्हत्वरूपं पदार्थान्तररूपं वा प्रत्यक्षादिप्रमाणादेवावगतमित्यवश्यं वाच्यम् . एतत्तर्कोपष्टब्धोऽनुमानवाक्यप्रयोगोऽपि विज्ञानयोगिनोक्तः स्वत्वं लौकिकं लौकिकार्थक्रियासाधनत्वाद्व्रीह्यादिवम् इत्यन्वयदृष्टान्तः . आहवनीयादीनां हि शास्त्रैकसमधिगम्यानां न लौकिकार्थक्रियासाधनत्वमस्तीति व्यतिरेकदृष्टान्तः . तेनान्वयव्यतिरेकौ हेतुः . यद्यप्याहवनीयादीनामपि यागादिलौकिकक्रियासाधनत्वमप्यस्ति . तथापि तल्लोकप्रमाणकाग्न्यादिरूपेण नालौकिकाहवनीयादिरूपेणेति न व्यभिचारः . इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वमपि तु स्वत्वेनैवे ति सुवर्णत्वादिना भरणाद्यर्थक्रियासाधनत्वात्तद्यथालौकिकं रूपमेवं स्वत्वमपि सर्वानुगतं लौकिकमेव नह्यस्वत्वेन क्रयादि क्रियानिर्वाहो लोके . न चैवं स्वामी रिक्थेत्यादि स्मृतीनां लोकसिद्धार्थानुवादकत्वेनानर्थक्यापत्तिरिति वाच्यम् . धर्माधर्मोपयोगितया व्याकरणस्मृतावनादिवाचकत्वतदभावरूपसाधुत्वासाधुत्वविवेकस्येव तस्योपपत्तेः . साधुशब्दाधिकरणे ह्येतदवस्थितं यत्सङ्कीर्णव्यवहारिणां लोकानामविविक्तं लौकिकमेव साधुत्वं शास्त्रेण विविच्यते . नत्वलौकिकसाधुत्वं साधुभिर्भाषेतेत्यादिविधावन्योन्याश्रयप्रसङ्गादित्यादि . एवमत्रापि तथा च नयविवेके भवनाथः %% . लोके पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरमेव . यदपि पत्नी दुहितरश्चेत्यादिवचनं तदपि स्वामिसम्बन्धनिबन्धनानेकदायहरप्राप्तौ लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिरासार्थम् . प्रायेण व्यवहारस्मृतीनां लोकसिद्धार्थानुवादकत्वमिति सकलनिवन्धृभिरभिधानात् . नियतौषायिकं स्वत्वं लोकसिद्धमेवेति भगवतोगुरोरपि संमतम् . लिप्सानये हि तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्बपक्षासम्भवमाशङ्क्य द्रव्यार्जनप्रतिग्रहादीनां स्वत्वसाधनत्व लोकसिद्धमेवेति पूर्बपक्षः समर्थितस्तेन . न च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न संवर्तेत . प्रलपितमिदङ्केनापि . अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति>% ग्रन्थेन . अस्यार्थष्टीका कृता विवृत एवम् . यदा द्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमानां स्वत्वोपायतामिदं शास्त्रं न बोधयति क्रत्वर्थताबोधने व्यापृतत्वात् . तथा सति प्रतिग्रहादिप्राप्तस्य स्वत्वमित्यत्र प्रमाणाभावादस्वेन च स्वत्वत्यागात्मकयागासम्भवात् कस्येह द्रव्यार्जननियमा भवेयुरिति पूर्वपक्षासम्भव इति शङ्कार्थः . प्रलपितमित्याद्युत्तरस्तस्यार्थः . अर्जनप्रतिग्रहादेः स्वत्पहेतुताया मोकसिद्धत्वेन शास्त्रस्य तत्राव्यापारान्नियमानां क्रत्वर्यतैव तेन गम्यत इति न यागासम्भवो नियमानर्थक्यञ्चेति . सिद्धान्तेऽपि तेन स्वत्वस्य लौकिकत्वाभ्युपगमेनैव विचारप्रयोजनमुक्तम् %% . अस्याप्यर्थ एवं विवृतः . यदा द्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमार्जितेनैव क्रतुर्न नियमातिक्रमार्जितेन द्रव्येण . न तु पुरुषस्य नियमातिक्रमदोषः पृर्वपक्षे . सिद्धान्ते अर्जननियमस्य क्रत्वर्थत्वाभावात्केवलपुरुषार्थत्वात्नियमातिक्रमार्जितेनापि द्रव्येणक्रतुसिद्धिरप्रत्यूहा पुरुषस्यैव तु नियमातिक्रमदोष इति अनेन नियमातिक्रमार्जितस्यापि स्वत्वमभ्युपगतमन्यथा क्रतुसिद्ध्यभिधानविरोधात् . तत्रैवाधिकरणे कुमारीस्वामिंनोऽप्यत्रभवतः स्वत्वं लौकिकमित्येवाभिमतमिति . तत्रत्यवार्तिकतन्त्ररत्नाभियोगभाजां सुलभमेव . अतएवाह शास्त्रदीपिकायां, पार्थसारथिः रागप्राप्तं तावदर्जनन्न शास्त्रीयम् . रागतश्च पुरुषार्थतया प्राप्तेः प्रत्यक्षेणैवार्जितं द्रव्यं पुरुषम्प्रीणयत् पुरुषार्थं विज्ञायते न तदनुमाने क्रत्वेकशेषतया शक्यं विज्ञातुम् . तस्मात् पुरुषार्थं द्रव्यं क्रतुरपि पुरुषकार्याणामन्यतम इति कार्यान्तरवत् क्रतावप्युपयुज्यत इत्येतावान् विशेषः . नतु तस्यैवाङ्गं तथा सति जीवनलोपात् क्रतुरेव न प्रवर्तेतेति प्रधट्टकेन . अत्रार्जनस्य शास्त्रीयत्वन्निरस्यता स्वत्वस्य तदुपायानाञ्च लीकसिद्धत्वं स्पष्टतरमेवोक्तम् . अन्यदपि तेनैवोक्तम् . तस्मात् पुरुषार्थन्द्रव्यार्जनमेवञ्च दृष्टार्थम्भवति . नियमस्तु दृष्टाभावात्काममदृष्टार्थः स्यात् . अदृष्टमपि पुरुषार्थार्जनविषयत्वात् . नियमस्य पुरुषगतत्वमेव कल्प्यते . तेनासावुपायान्तरेणार्जयन् प्रत्यवेतीति गम्यत इति . ततश्च स्वामी रिक्थेत्यादिवचसां लौकिकमेव रिक्थादीनां स्वत्वोपायत्वमनूद्य तदतिरिक्तोपायनिवृत्तौ तात्पर्यन्नियमविधयेति नानर्थक्यशङ्कापि तृप्तिसाधनभोजनाश्रितदिङ्गियमवत् . द्रव्यार्जनमेव क्रत्वर्थपुरुषार्थत्वविचारो दाहरणन्नियमस्तु पूर्बपक्षयुक्तितयोपन्यस्तः . स एव तत्रोदाहरणभित्येव भट्टगुरुमतयोर्भेदः स्वत्वस्य लौकिकत्वं तूभयसम्मतमिति निष्कर्षः . तत्तद्दूषणभूषणादि तु तन्त्राभियोगवतामाकरे एव व्यक्तं प्रस्तुतानुपयोगादिह नोच्यते . एतेन चोर्यादिप्राप्तस्यापि स्वत्वं स्यादिति यत्संग्रहकारधारेश्वराभ्यां स्वत्वस्य लौकिकत्वे दूषणमभिहितं तदपि परास्तम् . चौर्यादिषु स्वत्वोपायत्वस्य लोकएवाप्रसिद्धेरन्यस्य स्वमिदन्नास्येत्येवं व्यवहारात् . क्रयाद्युपायसन्देहादेव स्वत्वसन्देहोऽपीदमस्य वान्यस्य वेत्याकारोनानुपपन्नः . मम स्वमनेनापहृतमिति न ब्रूयादपहर्तुरेव स्वत्वादिति च यत्खत्वस्य लौकिकत्वे दूषणमभिहितं तदप्येतेनामूलविशीर्णम् . यच्चोक्तं संग्रहकृता शास्त्रेण सर्वस्य तत्र बिनियोगनियन्त्रणाद्यथेष्टविनियोगार्हत्वरूपस्वत्वासम्भवः इच्छया क्वापि नियोगासम्भवादिति . तदप्यापाततः न हि वयमैच्छिकविनियोगोपहितत्वं ब्रूमोऽपि तु तदर्हत्वमात्रम् . अन्यथा राजादिभयादिच्छाप्रतीघातेऽपि तत्र विनियोगेच्छानिच्छादशयोश्च स्वत्वतदभावौ विरुद्धौ प्रसज्येयाताम् राजादिनियन्त्रणादिव शात्रनियन्त्रणादन्यत्रैच्छिकविनियोगाभावेऽपि तदर्हत्वस्यानपायात् . अतएव दुर्वृत्तेनाशास्त्रीयविनियोगे स्वव्यवहारो नास्ति . प्रत्यवायमात्रपरं शास्त्रातिक्रमात् . तदर्हत्वं च तद र्जितत्वप्रयुक्तमस्त्र्येव . तथा च नयविवेकेऽप्युक्तम् . %% . तदर्हं यथेष्टविनियोगार्हमित्यर्थः प्रतिबन्धादङ्कुरमजनयतोऽपि कुमूलस्थवीजस्य वीजत्वप्रयुक्तमङ्कुरोत्पादनार्हत्वमिव . वस्तु तस्तु वीजत्वाङ्कुरार्हत्वयोरिव स्वत्वत्वयथेष्टविनियोगार्हत्वयोरपि भेद एव . अन्यथार्हतावच्छेदकाऽपरिचयेऽर्हताया दुर्निरूपत्वात् . तेन ब्राह्मण्यमिव स्वत्वमपि तदुपायज्ञानव्यङ्ग्यं पदार्थान्तरमेवोत्पत्तिविनाशशालि . ब्राह्मण्यन्तु जातिरूपं नित्यमित्येतावान् परं भेदः . इदञ्चाकरे व्यक्तं लीलावत्यादौ च . अत्र मिताक्षरायां स्वत्वलौकिकालौकिकत्वविचारप्रयोजनमुक्तं शास्त्रैकसमधिगम्ये स्वत्वे . मनुः %% इत्यादिस्मरणादसत्प्रतिग्रहादि यस्य यदर्जनोपायत्वेन निषिद्धन्तदंर्जिते तस्य स्वत्वाभावाच्चौर्याद्यर्जितवत्तत्पुत्राणामपि तदविभाज्यमेव . लौकिकत्वे तु स्वत्वस्य तदर्जितेऽपि पितुः स्वत्वात्तत्पुत्राणां पितृधनत्वेन तद्विभाज्यम् . अर्जयितुरेव प्रतिषेधातिक्रमनिमित्तप्रत्यवायात् प्रायश्चित्तम् . तत्पुत्रादीनान्तु दायरूपधर्मोपायतस्तत्स्वमिति न प्रायश्चित्तमपि %% मनुस्मरणात् . प्रयोगो वृद्ध्यर्थन्द्रव्यप्रयोगः कर्मयोग आर्त्विज्यादिकरणम् . तत्र दायादीनां त्रयाणां वर्णचतुष्टयसाधारण्येन जयस्य क्षत्रियं प्रति, योगस्य स्वयंकृतस्य वैश्यं शूद्रं च प्रति धर्म्यत्वम् अस्वयंकृतस्यापदि च स्वयंकृतस्यापि सर्वान् प्रति . कर्मयोगस्य तु विप्रं प्रत्येवेति विशेष इति . अत्र मदनरत्नकरो दूषणमाह %% इति वचनैरेनसा न युज्यत इत्यभिधानेनापदि प्रत्यवायाभावावगमेनानापदिप्रत्यवायस्यैवावगमात् प्रतिषेधप्रतिप्रसवयोः समानविषयत्वौचित्यात् . अतएवानापदि तत्र द्रव्यपरित्यागपूर्बकं जपतपोरूपं प्रायश्चित्तमेव विदधाति . न चौर्यादिवद्राजदण्डमपि किञ्चिद्वचनमसत्प्रतिग्रहादौ . तेनासत्प्रतिग्रहादेः पूर्वपक्षसिद्धान्तयोर्द्वयोरपि तेषां स्वत्वोत्पादकत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमिति नैतत्प्रयोजनं विचारस्यास्य युक्तमिति>% . अत्र वटामः . शास्त्रैकसमधिगम्यस्वत्ववादिनो मते यथा चौर्यादिनिषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजनं विचारस्यास्य युक्तमिति अत्र कर्तुः प्रायश्चित्तार्हताप्रयोजकत्वपरता . तथाऽसत्प्रतिग्रहादिनिषेधस्याप्यस्तु यथा चापदुपाधिना %% प्रतिप्रसवबलाच्चौर्ये तत्त्रितयाभावस्तथाऽसत्प्रतिग्रहादेरप्यस्तु . अन्यथोभयः त्रापि ततः पञ्चमहायज्ञाद्यनिष्पत्तिप्रसङ्गः . शास्त्रीयत्वे स्वत्वस्याप्रसक्तचौर्योपायकत्वनिषेधः कथमिति चेत् . अधिगमान्तर्भावेन कथञ्चित्तत्प्रसक्तेस्तेनावश्यवक्तव्यत्वात् अपरथा प्रतिषेधानुपपत्तेः . शास्त्रप्राप्तप्रतिषिधे च विकल्पापत्तिभिया दीक्षितो न जुहोतीत्यादिवद्भाष्यकारमतेन पर्युदासत्वं सामान्यविशेषभावेन विशेषनिषेधसामान्यविध्योर्बाध्यंबाधकभावोऽपि वा मतान्तरेणेत्यपि स्वीकार्यमेवागत्या . प्रतिग्रहादेस्तु प्रसक्तिः र्ब्राह्मणादेरस्त्येवेत्यापत्तदभावोपाधिकौ प्रतिप्रसवप्रतिषेधावप्युपपन्नतरौ . तर्ह्यसत्प्रतिग्रहस्वयंकृतबाणिज्यादावनापदि ब्राह्मणस्य राजदण्डोऽपि स्यादिति चेन्न इष्टापत्तेः . न हि स्वधर्मत्यागिनो राजदण्डाभावः कस्यापि सम्मतः . स च क्वचित् सामान्यरूपेणोक्त एव गृह्यते क्वचिद्विशेषादाम्नात इत्यन्यदेतत् . अतएवालौकिकस्वत्ववादिन इदमप्यपरदूषणम् . चौर्यादिनिषेधस्य त्रितयप्रयोजकतागौरवम् . पर्युदासत्वादिस्वीकारगौरवञ्च लौकिकस्वत्ववादिनस्तु दण्डप्रत्यबायमात्रपरत्वम् . तेषां स्वत्वानुपायत्वस्य लोकसिद्धत्वादिति रागप्राप्तनिषेधे पर्युदासादिस्वीकारानापत्तिश्चेति लाधवमिति . तस्माच्छास्त्रैकसमधिगम्ये स्वत्वेऽसत्प्रतिग्रहादेस्तदनुपायत्वात्तदर्जिते पितुः स्वत्वाभावः स्यादेवेति चौर्याद्यर्जितपितृधनाविभागवदसत्प्रतिग्रहाद्यर्जितस्याप्यविभाज्यत्वम् . लौकिके तु तस्मिन् लोके तेषामपि तदुपायत्वात् सिद्धं तद्विभाज्यमिति मिताक्षरोक्तं साध्वेव प्रयोजनम् . इदञ्चोपलक्षणम् . पूर्बपक्षे चौर्याद्यर्जितपितृधनस्वीकारे यथा पुत्त्रादीनामपि दण्डप्रायश्चित्तं भवत्येव तथाऽसत्प्रतिग्रहाद्यर्जिततद्ग्रहणेऽपीत्यपि प्रयोजनमवसेयम् अर्जयितुरेव प्रायश्चित्तमित्यभिधानेनोचितत्वात् . इदन्त्विह विचार्यम् . स्वत्बस्य लौकिकत्वे चौर्यस्य लोके तदनुपायत्वे सिद्धे षड्भक्तानशनाद्यापदि यच्चौर्यमनुमतन्तेन चोरिते स्वत्वमुत्पद्यते न वा . नाद्यः लोकेऽनुपायत्वेनावधारितत्वात्तदुत्पत्तेरभ्युपगन्तुमशक्यत्वात् . न हि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि जलादेर्दधिजनकत्वादि बोध्यते . न द्वितीयः अस्वेन पञ्चमहायज्ञादिप्रधानानिष्पत्तेः . नच क्षुत्प्रतिघातमात्रमेव तेन क्रियतां नान्यदलौकिकमिति वाच्यम् . शिष्टाचारविरोधात् न हि शिष्टाः पञ्चमहायज्ञाद्यकृत्वा तदुपयुज्यते %% इतिं स्मरणाच्च . अतएव विश्वामित्रः श्वजाबनीं श्वपचगृहात् हृत्वेन्द्रादिदेवोद्देशेन त्यक्त्वा मोक्ष्यामीति मनसिकृत्य यदा यथादैवतन्तद्भागांस्त्र्यक्तुं प्रवत्तस्तदा तुष्टैरिन्द्रादिभिर्वृष्टिः सृष्टा शस्यञ्च तत्क्षणमेव पभूतमभूदित्याख्यायिका पुराणेषु स्मर्यते . णास्त्रैकसमधिगम्ये तु खत्वे यथाशास्त्रञ्चौर्यादेरपि स्वत्वोत्पादकत्वतदभावौ न विरुद्धौ . लौकिकस्वत्वतदुपायवादिनस्तूपयतः पाशारज्जुरियमिति . अत्र प्रतिविदध्मः . यद्यपि चौर्यस्य स्वत्वोत्पादकत्वन्न लोकसिद्धं तथाप्यनेनैव सप्तभक्ताशनकाले षड्भक्तानशिनो विधानाद् गम्यते . स्वत्वमात्रस्य हि शास्त्रीयत्वे विरुद्धत्वमतज्ज्ञानानां क्रयादिस्वत्वसाध्यव्यवहारानुपपत्तेः . अतश्चौर्यनिषेधोदण्डपापमात्रबोधक एव . चौर्यस्य स्वत्वोत्पादकत्वाप्रसक्तेर्न तदभावपरः . यथा व्राह्मण्यस्य र्वत्र प्रत्यक्षत्वेऽपि जात्युत्कर्षस्थले शास्त्रीयत्वमेव . पुरुषेयत्तानियमस्य शास्त्रैकगम्यत्वात् . यथाहुराचार्याः %% . तत्रापि तावत् पुरुषपरम्पराजन्यव्यक्तौ ब्राह्मण्यमभिव्यज्यत इति व्यङ्ग्यव्यञ्जकभाव एव परं शास्त्रीय व्यञ्जके ज्ञानवतस्तादृशव्यक्तौ ब्राह्मण्यं प्रत्यक्षमेव व्यक्तिप्रत्यक्षप्रमुखजातिप्रत्यक्षसामग्रीसम्भारादित्यपि वदन्ति . इह तु चौर्यमात्रस्यैव स्वत्वानुत्पादकत्वग्रहात्तादृशस्य तस्य स्वत्वोत्पादकतैव शास्त्रेण बोध्यते . न च प्रत्यक्षविरोधः . नहि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि बोधयितुं ंशक्यमिति वाच्यम् नह्यनुत्पादकत्वमपि लोकात् . तादृशेन व्यवहाराभावादन्वयव्यतिरेकगम्या स्वत्वस्य चौर्योपायकता नावगम्यत इत्येतावत् . तथा च पुत्रेष्ट्याद्रीनां लोकानवगतपुत्त्रादिजनकता यथा शास्त्रादवगम्गते तेषां दृष्टोपायान्तरजन्यतायामपि, तथेहाप्यस्तु . स्वर्गाहवनीयादीनामलौकिकमात्ररूपाणां दृष्टोपायाभावोऽप्यधिक इत्यन्यदेतत् . प्रतिबन्धकप्रतिबद्धदाहादिजनकता यथोत्तेजकमन्त्राणामथर्वादि शास्त्रगम्या लोकप्रमाणगम्यत्वात् उत्तेजकतायाश्च प्रतिबन्धकप्रतिबद्धकार्यजनकतातिरिक्ताया अनिर्वाच्यत्वात् . शक्तिनाशतदुत्पत्तिकल्पनायामतिगौरवात् . यत्तु जन्मना स्वत्वन्निराकुर्वता जीमूतवाहनेन %% प्राचीनलिखनाभिप्रायमुक्त्वा कथमुत्पादनरूपेश पितृगतव्यापारेण पुत्रे स्वत्वीद्वषत्तिरित्याशङ्क्योक्त अन्यव्यापारेणाप्यन्यस्य स्वत्वमविरुद्धं शास्तबलकत्वादस्य . दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देश्यकत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम् . न च स्वीकारणात् स्वत्वं स्वीकर्तुरेव दातृत्वापतेः . परस्वद्वापत्तिफलेन न्दि दानरूपता तच्च फल सम्ब्रदानाधीनम् . यथा हि देवतोद्देशेन त्यागं कुर्वचपि यजमानो त द्वोता किन्तु तस्यैव यागस्य होमाभिधाननिमित्तभूतम्प्रक्षेपं कुर्वन्नृत्विगेव होतेत्युच्यते तद्वदत्रापि स्यात् . किञ्च . मनसा पात्रमुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदं दृष्टम् . ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगादस्वं स्वं कुर्वन् व्यापारः स्वीकारो भवति कथन्ततः प्रागेव स्वत्वम् . उच्यते . उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियते इति स्वीकारशब्दार्थः याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्जनरूपता न विरुद्धा याजनादौ दक्षिणादानादेव स्वत्वात् . पितृनिधनकालीनञ्जीवनमेव वा पुत्त्रस्यार्जनम्भविष्यति . किञ्च . भ्रात्रादिधने तन्मरणात्तन्मरणकालीनजीवनाद्वा भ्रात्रन्तरादेः स्वत्वमकामेनापि वाच्यन्तद्वदिहाप्यस्त्वितिं . तदेतदुत्तानमति बिलसितम् . तथा हि शास्त्रमूलत्वादस्येति तावत् स्वत्वस्य लौकिकत्वसाधनादेव निराकृतम् . यदपि दृष्टश्च लोकेऽपीत्यादि तदप्यापातसुन्दरम् . न हि प्रतिग्रहीतर्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते . पात्रविशेषोद्देशेन त्यागे तेनास्वीकृतेऽपि तत्स्वत्वोत्पत्तौ परस्मै तस्य प्रतिपादनासम्भवप्रसङ्गात् . यदपि स्वीकर्तुरेव दातृत्वापत्तेरिति तदप्ययुक्तम् . परस्वत्वापत्तिफलकव्यापारस्य दानत्वात्सम्प्रदानस्वीकारानुकूलानुमानादिव्यापारस्य दानपदार्थत्वात्तत्फलोपहितता तुं तस्य सम्प्रदानस्वीकारमन्तरेण न सम्भवतीति सम्प्रदानव्यापारस्तद्ध्वटकः . न तु सएव दानशब्दार्थः . यदपि यथा हीत्यादि तदपि न यजमानकर्तृकाग्निहोत्रहोमादौ तदविरोधात् . यत्रापि दर्शपूर्णमासादौ त्यागमात्रं यजमानेन क्रियते . चरुवत्तस्य प्रक्षेपोऽर्ध्वादिभिस्तत्रापि विविक्तकर्तृकत्वाद्यथास्वन्तद्व्यवहाराविरोधात् . अत्यक्तस्य प्रक्षेपपर होमशब्दबाच्यता नास्ति . स तु त्यागः स्वकर्तृकोऽन्यकर्तृको वाऽवच्छेदकोऽस्तु न तावता कश्चिद्दोषः . अतएव यागस्य न प्रक्षेपापेक्ष आत्मलाभो होमस्य तु तदपेक्षएव . दानस्य तु प्रतिग्रहीतृव्यापारसापेक्षतैव तदभावे दानपदार्थानिष्पत्तेः . यच्च किञ्चेत्यादि . तदपि यत्किञ्चित् उत्सर्गस्यैव तत्र विधानात् न तु दानस्य . अतएव दाता तत् फलमाप्नोतीत्युक्तमन्यथा तस्यानुवादत्वापत्तेः . दानत्वे हि तस्य तत्फलभावाप्रसक्तेस्तु तत् फलमाप्नोतीति व्यर्थमेश स्यात् . अतस्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यक उद्यर्तएव ददातिना विवक्षितोदानत्वनिष्पत्तिस्तु तस्य सम्प्रदानकर्तृकस्वीकारे सत्येवेति परमार्थः . अतएवोत्सृजे इत्येव तत्र सङ्कल्पवाक्यं शिष्टानान्नतु दास्ये इति सम्प्रददे इति वा . अतः प्रतिग्रहादेव दानस्य फलेऽपि सम्प्रदानस्य स्वत्वमिति प्रतिग्रहस्यार्जनरूपत्वमविरुद्धम् . स्वत्वजनकोहि व्याप्रारोऽर्जनशब्दार्थः . अतएवाह प्रभाकरः प्रलपितमिदं केनापि अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धमिति . अस्य ग्रन्थः प्रागेव विवृतः . किञ्च . प्रतिग्रहस्य ममेदमिति ज्ञानरूपस्य दातृव्यापारमात्रोत्पन्नस्वत्वव्यवहारार्थतामात्रसम्पादकतायामर्जनशब्दस्थ तत्र गौणता स्यात् . अन्यस्मै तत्प्रतिपादनानुपपत्तिश्च पूर्वमुक्ता . तदस्वीकारे प्रागुत्पन्नतत्स्वत्वनाशश्च कल्प्यः स्यात् . न च दातृव्यापारात्तत्स्वत्वनाशात्साधारण सम्प्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि . अपरथैतत्स्वत्वनाशेऽन्यस्य च स्वत्वानुत्पत्तेर्मध्यस्थस्य तस्य परिग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वामिकतृण काष्टादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसक्तिश्च . तथा मन्मतेऽपि पात्रविशेषोद्देश्यककत्यागे पात्रविशेषस्योत्पन्नमपि स्वत्वन्तदस्वीकारे नश्यत्यन्यस्य स्वीकारात्तस्योत्पद्यत इति न कोऽपि विरोधः साधारणस्वत्वविनाशासाधारणस्वत्वीत्पत्तिरिति वाच्यम् . यतस्तत्र साधारण स्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रमाणिकी नैव स्वीक्रियते गौरवाच्च . किन्तु दातुरेव यथेष्टविनियोगार्हस्वत्वापगमेऽपि परस्वत्वापत्तिफलाभावे दानशब्दार्थानिष्यत्तेर्विधिशिरस्कफलार्थिनः प्रतिपादनावधिपरिपालनीयत्वरूपं स्वत्वमस्त्येव . यथा हुते हविषि भस्मसाद्भावावधि अस्पृश्यस्पर्शादिनिषेधाश्रयणमित्तदोषश्रवणानुरोधेन, तथा चान्यस्वत्वानुत्पत्तावपि न मध्यस्थपरिग्रहाद्यनिवारणादिदोषः . शिष्टाचारोऽप्युभयत्र परिपालनरूपस्तन्मूलकएव . न चीत्सर्गमात्रस्य तत्र त्वया वश्याभ्युपगमात्परस्वत्वापादनादरएव न स्यादिति वाच्यम् . तादृशोत्सर्गस्यैव विधितात्पर्यविषयत्वात् . होमस्थलेऽप्यन्यथा भस्मसाद्भावानादरापत्तेः . यच्च याजनाध्यापन साहचर्यात् प्रतिग्रहस्यापि स्वत्वाजनकत्वेऽपि गौणमेवार्जनत्वमिति . तदप्यबोधात् . तत्र हि ये ये द्विज प्रभृतीनाम्भागास्तेषान्तेषान्तेभ्यों भृतिरूपेणैव दक्षिणाकाले प्रतिपादनम् . परिक्रयव्यवहारोऽप्यतएव %% इति जैमिनिसूत्रादौ विस्तरेण निर्णीतएव विस्तरस्तु तत्रैव द्रष्टव्यः . कर्मकरानतिजनिका भृतिरेव हि परिक्रयः . एवमध्यापनेऽपि शिष्यो' ध्यापकाथाध्यापनभृतिमेव तत्सन्तीषजननीमध्ययनान्तेऽर्पयन्ति . नियतभृतिकरणे तु भृतकाध्यापनमुपपातकम् . अतएव याजनाध्यापनयोः प्रतिग्रहाद्भृतिशब्दवाच्यनिर्वेशाच्च पृथगभिधानमुभयमिश्रितत्वात् . तेन तयोरपि मुख्यमेवार्जनत्वम् . दक्षिणात्वव्यवहारोऽप्यतएव ऋत्विगध्यापकदेये . यदपि भ्रात्रादिधने भ्रात्रन्तरादि स्वत्वोत्पादकत्वन्तन्निधनस्य तत्कालीनभ्रात्रन्तरादिजीवनस्य वा कॢप्तमिति पुत्रादावपि पित्रादिनिधनन्तत्कालीनञ्जीवनं वा स्वत्वोत्पादकमस्तु नत्वकॢप्तं पुत्त्रादिजन्मनैवेत्युक्तम् . तदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादनादेव परिहृतम् . यच्चोक्तं ऊर्ध्वम्पितुश्चेत्यादि मनुवचनमपि जन्मनः स्वत्वापादकत्वे न घटते प्राग्विघागनिषेधार्थत्वे तस्यास्वार्थपरत्वापत्तेः विभागस्य दृष्टार्थत्वेन तद्विधानकालविधानयोरसम्भवात् . विभागस्य पक्षप्राप्तस्य नियभार्थत्वे सहवासविधिविरोधाद्यापत्तेः . तस्मात्पितरि सति मातरि च सत्यान्तद्धनस्वाम्याभाव उपरतयोरेव तयोः पुत्त्रादेस्तद्धनस्वाम्यमिति प्रतिप्रादनार्थमेव तद्वाच्यभिति . तदत्युत्तानाभिधानम् अस्वार्थविधानापत्तेस्तुल्यत्वात् . प्रागस्वातन्त्र्येण कालविधिपरत्वेबाधकाभावात् . इच्छाप्राप्तकालानुवादेऽपि व्यवहारशास्त्रत्वेनाविरोधात् . एतेन जातेष्टिवच्छेषिविरोधादि निमित्तानन्तर्यबाधकाभावात्पित्रुपरमानन्तरक्षणएव विभागः प्रसज्येतेत्यप्यपास्तम् . कालविधानेन पित्रुपरमस्यं निमित्तत्वाबोधनाच्च . अन्यथा निमित्ते सति नैमित्तिकस्यावश्यकत्वात्पित्रोरूर्ध्वं विभागाकरणे प्रत्यवायोऽपि प्रसज्येत . पतितत्वपारिव्राज्ययोः पितृस्वत्वनाशोऽप्यधिकः जन्मना स्वत्वन्तुल्यमेव . पातिन्ये तु प्रायश्चित्तानाचरण एव स्वत्वनाशो विभागानर्हता च . अन्यथा द्रव्य साध्यं प्रायश्चित्तमपि पित्रोः स्वद्रव्येण न स्यात् . अतएव णातुर्निवृत्ते रजसीत्याद्यपि कालविधिपरमेव . न तु पातित्यादिवत्तत्र स्वत्वाभावः . स तु लोकत एव विभागनिषेधाच्च भ्रात्रादाविवेत्यादि वक्ष्यते . किञ्च . तदेवं पितृस्वत्वापगमएकः कालः अपरश्चानपगत एव पितस्याम्ये पितुरिच्छयेति कालद्वयमित्युक्त्वा मध्ये मिताक्षरोक्तं विभागकालत्रयं दूषयित्वा तस्मात्पतितत्वनिस्मृहत्वोपरर्मः पितृस्वत्वापगम एकः काल, अपरश्च सति स्वत्वे तदिच्छात इति कालद्वयमेव युक्तमित्युपसंह ता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्त्राण विभागो स्वीकृतस्तत्र पुत्त्राणाम्पितृधने स्वत्वोत्पादः कथम् . कथञ्च जीवतोः प्रित्रीरस्वाम्यप्रतिपादकवचनैः सह न विरोधः . अस्वस्य विभागासम्भवात्कथन्तेषां विभागः . पितृस्वत्वापगमएवोर्ध्वं पितुश्चेत्यनेन विवक्षितोऽतएव मृतपदम्परित्यज्योर्ध्वमित्युक्तम् . पितृस्वत्वापगमोर्ध्वमित्यर्थः पितृस्वत्वापगमश्च तन्निधनादिवत्तस्य पतितत्वनिस्पृहत्वाभ्यामपीत्यादि स्वग्रन्थे पूर्वापरविरोधश्च न कथम् . अत्राप्युपरतस्पृहत्वादिना पुत्राणां स्वत्वम्पितृधने भवतीति ज्ञापनादयमेकःकाल इति उक्तम् तत्राप्युपरतस्पृहत्वादिनेत्यनेन पितृस्वत्वापगमएव यदि विवक्षितस्तर्ह्यनपगते पितृस्वत्वे तदिच्छाऽपरः काल इत्यभिधानं विरुद्धम् . पितृस्वत्वापगमकालीनपुत्रादिजीवनस्यैवार्जनस्य तदीयस्य स्वीकारात्पितृस्वत्वे सति पुत्त्राणान्तद्धने स्वत्वस्वीकारः कथम् . नह्यनाश्रमित्वमातृरजोनिवृत्तिमात्रेण पितुः स्वत्वापगमे पूर्वद्रव्यस्वामिसम्बन्धाधीनन्तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वन्तत्र निरूढोदायशब्द इति स्वीक्तदायशब्दार्थाभावात्पित्रस्वत्वानपगमे यत्र बिभाग स्तत्र दायशब्दप्रयोगोऽपि दुस्थ इत्यादि बहु व्याकुली स्यात् . जन्मना स्वत्वस्वीकारे तु सर्वमनाकुलमित्यादिसुधीभिरुन्नेयम् . अतएव मिताक्षरादौ पूर्वस्वामिसम्बन्धाधीनं स्वत्वमन्यस्य यत्र धने तदेव दायशब्दवाच्यमित्युक्तन्न तु पूर्वस्वाम्योपरमेऽपि तत्र प्रवेशितः . तत्सिद्धं द्विविधो दाय इति . यच्च जीमूतवाहनेनैव मिताक्षरोक्तम् विभागोनाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानान्तदेकदेशेषु व्यवस्थापनमिति विभागशब्दार्थः . न च सम्बन्धाविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्थापनं विभाग इति वाच्यमित्याशङ्क्य सम्बन्ध्यन्तरसद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वापादकत्वात् . कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पनागौरवात् . यथेष्टविनियोगफलाभावेनानुपयोगाच्चेति दूषयित्वा उच्यते . %% . तद्द्रायतत्वकृतोपन्यस्य दूषितम् यत्रास्य स्वत्वन्तत्रैव गुटिकापात इति कथं वचनाभाबान्निश्चेतव्यम् . यत्र हि पितुर्निधनानन्तरन्तदीयाश्वयोरेकमादाय भ्रात्रा यदर्जितन्तत्रार्जकस्य द्वौ भागावपरस्यैकः सर्वसम्मतः . तत्र यदि प्राचीनधनविभागकाले गुटिकापातादर्जकेन स एबाश्वः पश्चाल्लब्धस्तदाप्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति तेनार्जितधने कथं भ्रात्रन्तरस्य विभागः . तत्रैवास्वत्वेन तदुत्पन्ने सुतरां स्वत्वाभावादश्वस्य चाविभाज्यत्वात् . यदि वार्जकेतरेण सोऽश्वोलब्धस्तदा तेनार्जितधनस्य समभाग एव युक्तः . एकस्य स्वायासेनापरस्याश्वायासेनार्जकत्वादिति . वस्तुतस्तु सम्बन्धाविशेषात् सर्वसम्बन्धिनां सर्वधनोत्पन्नस्य स्वस्य गुटिकापातादिना प्रादेशिकव्यवस्थापनं विभागः . कृत्स्नधनगतस्वत्वोत्पादविनाशावप्यगत्या कल्प्येते . संसृष्टतायां प्रादेशिकस्वत्वोत्पादकृत्स्नधनस्वत्वोत्पादविनाशाविव . तच्च %% इतिवृहस्पतिवचने येषामेव हि पितृभ्रातृपितृव्यादीनां पितृपितामहोपार्जितद्रव्येणाविभक्तं स्वमुत्पत्तितः सम्भवति . तएव विभक्ताः सन्तः पुनः परस्परप्रीत्या पूर्वकृतविभागाः एव यत्तव धनं तन्ममापि यन्मम धनन्तत्तवापीत्येकस्मिन् कार्ये एकरूपतया स्थितास्ते संसृष्टाः नत्वनेवंरूपाणान्धनसंसर्गमात्रेण सम्भूयकारिणां बणिजामपि संसर्गित्वम् . नापि विभक्तानां द्रव्यसंसर्गमात्रेण . प्रीति पूर्वकतादृगभिसन्धिं विनेत्यभिदधता दायभागकृतापि स्वहस्तितम . साधारणस्वत्वादेव हि %% इति कांत्यायनवचनं यथा श्रुतमेव सङ्गच्छते . यावद्भुक्तधनमात्रे स्वस्वत्वस्यापि सत्त्वात् . अतएवात्र धने परस्परस्य चौर्यमपि नास्ति . एवञ्च . %% इति नारदवचने परस्परनिरूपितदानादिनिषेधोऽपि न्यायमूलकेव . दानादेःपूर्वमपि देयादौ प्रतिग्रहीत्रादेः स्वत्वसत्त्वाद्दानप्रतिग्रहादेरसम्भवात् . अविभक्तत्वादेव चाविभक्तद्रव्येण यत्कृत दृष्टादृष्टार्थ कर्म तत्र सर्वेषां फलभागित्वम . तथा च नारदः %% . व्यासोऽपि %% . अत्र समस्तस्येति विशेषणोपादानात् कृत्स्नधनगतमेव प्रत्येकं स्वत्वं स्वीक्रियते . तस्मात्तुल्यधनसम्बन्ध्यन्तरसत्त्वेन सम्बन्धिसकाशात् संक्रान्तन्धनं यत्तव ममापीति सम्बन्धिनां प्रतीयते तद्विमतौ दानादिकं प्रतिषिद्धं स्वार्थम् . अतो नैकदेशगतं स्वत्वमिति . इदञ्च द्रव्यसमुदायविषयाणामनेकस्वाम्यानामेकदेशे व्यवस्थापनं विभाग इति वदतो मिताक्षराकृतोऽप्यभिमतमिति लक्ष्यते . इदन्त्विह विचार्यम् . द्रव्यसमुदायनिरूपितं स्वामिगतं स्वाम्यम् स्वामिनिरूपितञ्च द्रव्यससुदाये स्वत्वं व्यासज्यवृत्ति प्रत्येकवृत्ति वा . नाद्यः एकैकस्वामित्वस्वत्वाश्रयनाशे तन्नाशस्यावशिष्टसमुदायगततदुत्पत्तेश्च कल्पनायामतिगौरवापत्तेः प्रत्येकस्य प्रत्येकद्रव्ये दानक्रयादियथेष्टविनियोगानर्हत्वापत्तौ व्यवहारविसंवादापत्तेश्च . न द्वितीयः विभागे सति तावतान्नाशोत्पादकल्पनापत्तेः . स्वस्य सतोविभागो न तु विभागात् स्वत्वमिति ग्रन्थविरोधाच्च . अत्र ब्रूमः . प्रत्येकवृत्तीनि सम्बन्धाविशेषात् स्वाम्यानि च सन्त्येव . परस्परविभागागते परस्परस्यान्यान्यदीयद्रव्ये तानि नश्यन्ति परमते मरणपारिव्रज्यादि नेवेति न काप्यनुपपत्तिः . व्यवस्थापनमपीदमेव अन्यथैकदेश उत्पादनगित्येव वदेत् . अतएव विनाशमात्रकल्पना न तु स्वत्वान्तरोत्पादकल्पना . जीमूतबाहनमते च कुत्र वास्तवं मम स्वत्वमिति विभागात् प्रागनिरूपणात्तदधीनश्रौतस्मार्तलौकिककर्मोच्छेदः . अनुमत्या विभागोत्तर कृतया परस्परद्रव्ये परस्परस्वत्वान्तरोत्पत्तिस्वीकारे तदुत्पादविनाशकल्पनागौरवं यत्त्वया मिताक्षरामतं प्रत्यापादितं ततोऽपि तवाधिकमापन्नम् . व्यवहारानुपयोगेन समुदायस्वत्वस्य निष्प्रयोजनता च योपन्यस्ता साप्येकदेशगत स्वत्वाभ्युपगमे तुल्यैवेति कृतमतिदूरंगत्वा . अनयोश्च मतयोर्युक्तायुक्तत्वं सुधीभिर्भाव्यम् %% भृगुवचनम् भृगुराहेति शेषः . दायस्य भागः प्रतिपाद्यतयाऽस्त्यत्र अच् . 2 जीमूतवाहनादिकते दायस्य विभागज्ञापके ग्रन्थे पुश् . दायभागग्राहिक्रमश्च उत्तराधिकारिसब्दे 1099 पृश् उक्तः . @<[Page 3556a]>@ ## puø दायं विभजनीयधनमादत्ते आ + दा--क . दायमत्ति अद--अण् उपपदसमासो वा . 1 सपिण्डे 2 पुत्रे च अमरः . %% मनुः . %% कात्याश् . 3 दायाधिकारिणि त्रिश् %% मनुः स्त्रियां टाप् %% निरुश् कप्रत्यतान्तस्यैवेदं रूपम् मुग्धबोधमते षणन्तात् ङीप् स्यात् दायादीति भेदः . सा च 4 कन्यायाम् शब्दार्थकल्पश् . putre %% bhàø àø 75 aø . ## नश् दायादस्य भावः ब्राह्मणाश् ष्यञ् . 1 सापिण्ड्ये दायरूपमाद्यम् . 2 सापिण्ड्यनिबन्धने धने च %% मनुः %% bhàø àø 141 aø . %% bhàø अनुश् 47 a0 ## त्रिश् दायं दानं करोति दायि--कर्मणि--क्त . कृतदाने दापिते भरतः एतन्मूलं मूल्यम् . ## पुश् बश् वश् . दारयति भ्रातॄन् दॄ--णिच् दारि--कर्तरि अच् . भार्यायां %% bhàø àø 103 aø %% धनञ्जयविश् . %% मनुः . %% यमः . करणे घञ् . 2 औषधभेदे . भावे घञ् . 3 विदारणे पुश् . ## त्रिश् दॄ--ण्वुल् . 1 विदारके 2 बालके %% कादश् %% bhàø àø 126 aø . %% màø droø 156 aø 3 putre %% amaraþ . 4 kanyàyàü strã %% kàmandakãø %% harivaüø 42 aø 5 ग्रामशूकरे पुंस्त्री राजनिश् . तस्य भूमिविदारकत्वात् तथात्वम् . ## नश् दाराणां तद्भावस्य प्रतिपादकं कर्म . भार्यात्व सम्पादके ज्ञानविशेषरूपे विवाहे त्रिकाश् %% . %% मनुः . दारक्रियाऽप्यत्र स्त्री %% मनुः %% रघुः . %% भाश् सश् 36 अश् . ## नश् दाराणां दारत्वस्य सम्पादकं ग्रहणं ज्ञानम् . दारत्वसम्पादके ज्ञानरूपे विवाहे तेन भार्यात्वसम्पादकं ग्रहणं विवाहः . तस्य स्वीकाररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्व कर्मत्वे अतएव %% विष्णुपुराणोक्तं संगच्छते . भार्यात्बस्य स्वरूपसद्विशेषेणत्वेन नेतरेतराश्रयदोष इति उद्वाश् रघुश् . %% bhàø àø 13 aø . दारपरिग्रहा दयोऽप्यत्र %% मनुः ## नश् दारयति जलमलम् दृ--णिच् युच् . 1 कतकफले शब्दरश् . तस्य जलकालुष्य दारणात्तथात्वम् 2 दारकमात्रे त्रिश् . %% भाश् कश् 49 अश् करणे ल्युट् . 3 विदारणसाधने अस्त्रादौ त्रिश् स्त्रियां ङीप् . %% हरिवश् 166 अश् . भावे ल्युट् . 4 विदारणे भेदने %% %% लीलाश् . द्वैधीकरणे व्रणादिस्फोटनसाधके 5 औषधभेदे तच्च सुश्रुतेनोक्तं यथा %% ## नश् दरदि देशभेदे भवः सनिग्ध्वाश् अण् . 1 विषभेदे अमरः 2 पारदे 3 हिङ्गुले च मेदिश् . दरदो देशस्य सन्निकृष्टः अण् . 4 समुद्रे हाराश् . ## पुश् दारेण चञ्चुपुटेन विदारणेन बलिं भुङ्क्ते भुज--क्विप् . वकपक्षिणि त्रिकाश् . ## त्रिश् दारुणः विकारः रजताश् अञ् . दारुविकारे काष्ठमये पदार्थे %% मनुः . %% såø si0 ## triø dé--õic--in . 1 दारके स्त्रियां वा ङीष् . ## स्त्री दारक + टाप् कापि अत इत्त्वम् . कन्यायाम् जटाधश् दारकशब्दे उदाश् . ## नश् दरिद्रस्य भावः ष्यञ् . दरिद्रतायां दुर्गती धनादिराहित्ये %% नैषश् दारिद्र्यवर्णनं मृच्छकटिकायां यथा सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् . सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति . दारिद्र्यमनन्तकं दुःखम् . षयस्य! न ममार्थान् प्रति दैन्यम् . पश्य %% . सत्यं न मे विभवनाशकृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्ति यान्ति . एतत्तु मां दहति नष्टधनाश्रयस्य यत् सौहृदादपि जनाः शिथिलोभवन्ति . दारिद्र्याद्ध्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभूयते, परिभवार्निर्चेदमापद्यते . निर्विण्णः शुचमेति, शोकपिहितो बुद्ध्या परित्यज्यते, निर्वुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् . दारिद्र्यं हि पुरुषस्य . निवासश्चिन्तायाः परपरिभवो वैरमपरं, जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् . वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवो, हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च . तत्रैव अन्यत्र स्थाने %% . तत्सूचकयोगभेदा जातकपद्धतावुक्ता यथा %% . %% %% . %% . नाभनयोगशब्दे वक्तव्यलक्षणशूलयुगगोलकयोगैर्दरिद्रताप्तिः वृहज्जाश् उक्ता यथा %% %% इत्यादि %% . %% . %% . अस्य अपवादः %% . जातकपद्धतिः . ## त्रिश् दॄ--णिच्--क्त . विदारिते अमरः . ## स्त्री दारयति दॄ--णिच्--इन्-ङीप् . क्षुद्ररोगभेदे . तल्लक्षणं सुश्रुते उक्तं यथा %% . ## पुश् नश् दीर्यते dé--åõ . काष्ठे अमरः %% . %% मनुः %<शैक्यं कमण्डलुञ्चैव द्विदलं दारुमेव च>% हरिवंश् 201 अश् . 1 पित्तले 2 देवदारुणि मेदिश् . 3 शिल्पिनि 4 दारके त्रिश् धरणिः . दा--दाने दो--खण्डने वा रु . 5 दानशीले 6 खण्डनशीले च त्रिश् . ## नश् दारु + स्वार्थे क . 1 देवदारुणि राजनिः . दारु + संज्ञाया कन् . 2 कृष्णस्य सारथौ puø . %% harivaüø 116 aø . %% 132 aø %% माथः तस्यापत्यं फिञ् . दारुकि तदपत्ये %<शिक्षितो दारुकिस्तदा>% भाश् वश् 18 a0 ## पुश् देशभेदे तत्र भवः कच्छान्तदेशवाचित्वात् वुञ् . दारकच्छक तद्भवे त्रिश् . ## स्त्री दारु इव कठिना कदली . 1 काष्ठकदल्यां 2 वनकदल्यां च राजनिः . ## स्त्री दारुणा कायति कै--क . दारुणः प्रतिकृतिर्वा इवार्थे क . काष्ठमयपुत्तलिकायाम् शब्दरत्ना0 ## नश् वनभेदरूपे तीर्थभेदे शिवपु0 ## पुश् शिवलिङ्गभेदे शिवपुश् . ## स्त्री दारुणि गन्धी यस्याः . (चीडा) गन्धद्रव्यभेदे राजनिश् . ## स्त्री दारु तन्मयो गर्भोऽस्याः . काष्ठकदल्यां हारा0 ## स्त्री स्वनामख्यातायां गुडत्वचि शब्दार्थचिश् . ## नश् गुडत्वचि शब्दार्थचिश् . ## त्रिश् दारुणो जायते जन--ड . 1 काष्ठजाते 2 मर्दले वाद्यभेदे पुश् शब्दरश् . ## पुश् दारयति भीषयते चित्तं दृ--भये णिच् %% उणाश् उनन् . 1 चित्रवृक्षे 2 भयानकरमे अमरः . 3 तद्वति भयानके दुःसहे भीषणे 4 भयहेतौ त्रिश् %% साश् दश् . उज्वल दत्तस्तु दॄ--विदारे इत्यस्यैव णिजन्तस्य रूपमिदमित्याह . 5 रौद्रसंज्ञकनक्षत्रगणे ज्योश् . %% गीतश् दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते सुश्रुतः . %% मनुः . 6 विदारके त्रिश् . ततः भृशाश् अभूततद्भावेऽर्थे क्यङ् दारुणायते %% नैषश् 7 विष्णौ पुश् %% विष्णुसश् . %% भाश् . ## पुश् सुश्रुतोक्ते क्षुद्ररोगभेदे क्षुद्ररोगशब्दे 2383 पृश् दृश्यम् . %% सुश्रुश् . ## स्त्री %% इत्युक्ते 1 तिथिभेदे . 2 नर्मदाखण्डाधिष्ठातृदेवीभेदे च शब्दार्थचिश् . ## नश् दारुवनभेदरूपे तीर्थभेदे शिवपुश् . ## स्त्री दारुप्रधाना निशा हरिद्रा . दारुहरिद्रायाम् रत्नमाश् . ## स्त्री दारुणः देवदारुणः पत्रमिव पत्रमस्याः ङीप् . हिङ्गुपत्र्याम् राजनिश् . ## नश् दारुणः पात्रम् . काष्ठमये जलाधारादिपात्रे %% मनुः . ## स्त्री दारुणा काष्ठेन पीता . दारुहरिद्रायां राजनिश् . ## स्त्री दारुमयी पुत्रिका . काष्ठपुत्तलिकायाम् . हाराश् . ## स्त्री दारुमुख्यमाह्वयते आ + ह्वे--श . गोधायां राजनिश् . आ + ह्वे--क . दारुमुख्याह्वाऽप्यत्र शब्दार्थश् . ## स्त्री दारुप्रधाना मूषा . (दारुमूषीति) ख्याते ओषधिभेदे शब्दार्थचिश् . ## दारुमयं यन्त्रम् . काष्ठनिर्मितयन्त्रभेदे %% भाश् उश् 158 अश् . ## स्त्री दारुमयी वधूः वधूप्रतिमा दारुमयी वधूरिव वा . 1 काष्ठपुत्तलिकायां 2 काष्ठमयीस्त्रीप्रतिमायाञ्च . %% माघः . %% मल्लिश् दारुस्त्रीदारुपुत्रीदारुपुत्तलिकादयोऽप्यत्र . ## नश् दारु वहति वह--अच् इको वहेऽपील्यादिभ्यः पाश् पील्वाश् न पूर्वपददीर्घः . दारुवाहके जलादौ . ## पुश् दारुषु सारः श्रेष्ठः . चन्दने शब्दार्थचिश् . ## स्त्री दारुणि सितेव (दारुचिनीति) ख्यातायां गुडत्वचि . %% भावप्रश् तद्गुणा उक्ताः . ## स्त्री दारुमयी हरिद्रा . स्वनामख्यातायाम् हरिद्रायाम् रत्नमाला . ## पुश् दारुणोहस्त इव %% पाश् कन् . काष्ठमयदर्वीभेदे अमरः . ## त्रिश् दीर्घसत्रे भवः अण् %% पाश् आद्यच आत् . दीर्घसत्रे भवे . ## नश् दृढस्य भावः ष्यञ् . दृढत्वे %% कामन्दकीश् . ## त्रिश् दृतौ भवादि ढञ् . 1 दृतिभवे 2 तत्रस्थे च . ## पुश् दर्दुरः मृत्पात्रभेदस्तदाकारोऽस्त्यस्य प्रज्ञाश् ण . 1 दक्षिणावर्तशङ्खभेदे शब्दार्थचिश् . दर्दुर स्येदम् अण् . 2 दर्दुरसम्बन्धिनि त्रिश् स्त्रियां ङीप् . %% हरिवंश् 4161 अश् . दर्दुरश्चेह राक्षसः तेन दार्दुरी राक्षसी ## त्रिश् दर्दुरः मृत्पात्रभेदः शिल्पमस्य ठञ् . मृत्पात्र भेदकारके (कुमार) कुलाले . ## त्रिश् दर्भस्येदम् अण् . कुशसम्बन्धिनि . ## पुंस्त्री दर्भस्य गोत्रापत्यम् इञ् . दर्भर्षिगोत्रापत्ये आग्रायणे तु तस्मिन् फक् . दर्भायण इत्येव . ## त्रिश् दर्भे भवः कुर्वाश् ण्य . दर्भभवे . ## पुश् देशभेदे स च देशः वृश् सश् कूर्मविभागे 14 अश् ऐशान्यामुक्तः %% . %% हरिवंश् 14 अश् . 3 तत्रस्थे 2 नदीभेदे च तस्या इदम् नद्यादिश् ढक् . दार्वेय तदीयजलादौ त्रिश् दार्वेषु भवः बहुवचनार्थे वुञ् . दार्वक दार्वजनपदेषु भवे त्रिश् . ## नश् दारु इव निश्चलतया निरूपणीयविषयनिश्चयार्थमटन्त्यत्र अट--घञर्थे क . 1 चिन्तागृहे, 2 मन्त्रगृहे ca . hàràø . @<[Page 3559a]>@ ## पुंस्त्री दारु--इव कठिनोऽण्डोऽस्य . मयूरे शब्दार्थकल्पश् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्री दारु आहन्ति आ + हन--अण् %% वार्तिश् अण् नस्थाने टः . (काटठोकरा) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष् . पुरुषमृगश्चन्द्रमसो गोधा--कालका--दार्वा घाटास्ते वनस्पतीनाम् यजुश् 24 . 35 . असंज्ञायां तु न टान्तादेशः . दार्वाघात काष्ठाघातमात्रे त्रिश् . स च दार्वाघातखगे शब्दरत्नाश् अत्रार्थे टान्तत्वमेव युक्तं वार्तिके संज्ञायां टान्तत्वस्यैव साधनात् . ## स्त्री दारयति दॄ + उल्वादित्वात् साधुः ङीप् दार्वी दारुहरिद्रा तद्विकाराऽपि दार्वी अभेदोपचारात् स्वार्थे क . 1 दारुहरिद्राक्वाथोद्भवे तुत्थे अमरः 2 गोजिह्वौषधौ शब्दार्थचिश् . ## स्त्री दार्व्या दारुहरिद्रायाः पत्रमिव पत्रमस्त्यस्याः ठन् संज्ञायां ह्रस्वः तत् तदाकारः पत्रेऽस्त्यस्या वा ठन् . गोजिह्वायां रत्नमाला . ## स्त्री दारयति दॄ--णिच् उन् स्त्रियां दारणस्य अवयवविभागरूपत्वेन गुणवचनत्वात् वा ङीष् दॄ + उल्वाश् निश् ङीप् वा . दारुहरिद्रायाम् . ## नश् दार्व्या दारुहरिद्रायाः क्वाथादुद्भवति उद् + भू--अच् . 1 रसाञ्जने राजनिश् 2 कृत्तिमरसाञ्जने रत्नमाश् . ## त्रिश् दर्श भवम् आर्षे ठञं बाधित्वा अण् . 1 दर्शमवे %% मनुः . लोके तु कालात् ठञ् . दार्शिक इत्येव . दृशि नेत्रे भवः अण् . 2नेत्रभवे त्रिश् . ## त्रिश् दर्शे पौर्णमास्यां च मवः ठञ् . दर्शपौर्णमासीभवे . %% कात्याश् श्रौश् 5 . 6 . 31 . सूत्रे कर्कः . ## त्रिश् दृषदि पिष्टः शैषिकः अण् . दृषदि प्रस्तरे पिष्टे सक्तुप्रभृतौ ## नश् द्वषदुत्या नद्यास्तीरे कर्तव्यम् अण् . सत्रभेदे तद्विधानादि यथा %% कात्याश् श्रौश् 4 . 6 . 33 इत्यादिभिः %% इत्यन्तैः सूत्रैरुक्तः तस्याव भृथविशेषस्तत उत्तरसूत्रेषु दृश्यः . %% कर्कः . ## त्रिश् दृष्टान्तेन युतः ठञ् . दृष्टान्तयुक्ते उपमेये स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितम् वृश् उश् शङ्करमाष्यम ## नश् दले सञ्चितम् अण् . पुष्पात् पतिते दलसाञ्चत 1 मधुभेदे भावप्रश् उक्तलक्षणादि मधुशब्द रश्यम इन्द्रनीलदलाकारसूक्ष्ममक्षिकोत्पन्ने 2 वृक्षकोठरान्तमके मतनि च राजनिश् . 3 कोद्रवे धान्यभेदे पुश् हेमचश् . ## पुश् दालयति दल--णिच्--ल्यु . दन्तगते रोगभेदे रोमशब्दे 3466 पृश् दृश्यम् . ## पुश् दलति दल--उन् तस्यायम् अण् . स्थावरविषभेदे हेमच0 ## स्त्री दल्यते दल--कर्मणि--घञ . महाकाले किमपाके वृक्षे भावप्रश् स्वार्थे क . दालिका तत्रार्थे ## स्त्री दल--इन् . (दाल) इति ख्याते दलिते 1 शमीघान्ये शब्दार्थचिश् . दाडि डस्य लः . 2 दाडिम्बशब्दार्थे च स्त्री त्वात् वा ङीप् तत्रार्थे सा च 3 देवदालीलतायां राजनिश् . ## पुश् दाडिम + डस्य लः . दाडिमवृक्षे भरतः ## पुश् बश् वश् . दालभ्यस्य दल्भगोत्रजस्य छात्राः अण् यलोपः . दाल्भ्यस्य छात्रेषु ## पुंस्त्री दलभस्य गोत्रापत्यम् गर्गाश् यञ् . दल्मर्पिगोत्रापत्ये ववे मुनिभेदे . %% भाश् सश् 4 अश् दलभशब्दे छान्द्रोश् वाक्यम् दृश्यम् . तस्य युवापत्यम् यूनि फिञ् . दाल्भ्यायनि दल्भ्यस्य यून्यपत्ये . 2 पुण्याश्रमरूपे तीर्थभेदे . %% भाश् वश् 90 a0 ## पुश् दल--णिच् बाश् मि . इन्द्रे त्रिकाश् . ## पुश् दुनाति दु--कर्तरि ण . 1 वने 2 वनभवेऽनले च अमरः . %% भाश् वश् 260 श्लोश् . %% vçø saø 24 aø . %% bhàø àø 223 aø %% bhàø द्रोश् 2942 श्लोश् . %% रघुः . भावे घञ् . 3 उपतापे च . ## पुश् दा--कर्मभावादौ उणाश् बनि . 1 देये 2 दाने च %% ऋश् 1 . 134 . 1 %% माधवः . लोके तु दाव्ने इत्यादि . %% पाश् सुप्युपसर्ग उपपदे च वनिप् . भूरिदावा इत्यादि बहुदातरि . अयं छन्दस्येव लोके तु न पाणिनिः मुग्धबोधे तु लोकेऽपीत्युक्तम् . ## पुश् दावं वनवह्निं पाति पा--क . पुरुषभेदे %% यजुश् 30 . 16 पुरुषमेधे एकादशयूपे आलभ्यपुरुषभेदोक्तौ . ## पुश् अङ्गिरसो मुनौ पञ्चभाष्पब्रा0 ## पुश् 6 तश् . वनानले दावानलादयोऽष्यत्र . %% हरिवंश् 153 अश् %% भाश् विश् 14 अश् . ## त्रिश् देविकायां नदीभेदे भवः अण् %% आद्यच आत् . देविकानद्यां भवे . एवं देविकाकूले भवः अण . दाविककूल तत्कूलभवे शाल्यादौ . ## हिंसने स्वाश् परश् सकश् सेट् . दाश्नो(स्नो)ति अदाशी(सी)t अयं वैदिकः . %% çø 8 . 4 . 6 %% çø 2 . 1 . 94 %% çø 1 . 94 . 15 ## दाने चुश् उभश् सकश् सेट् . दाशति--ते ऋदित् अदिदाशत्--त . %% शतश् ब्राश् 1 . 6 . 2 . 5 ## दाने भ्वाश् उभश् सकश् सेट् . दाशति ते अदाशीत् अदाशिष्ट ऋदित् णिच् अदिदाशत्--त . %% ऋश् 2 . 23 . 4 %% 7 . 14 . 3 ## पुंस्त्री दाश्नो(स्नो)ति मत्स्यान् दस(श)ति मत्स्यान् वा घञ् निश् नलोपः दाश(स्य)ते दीयते मत्स्यस्य मूल्य मस्मै घञ वा . 1 मत्स्योपजीविनि धीवरे स्त्रियां जातित्वात् ङीष् . %% भाश् आश् 5875 श्लोश् %% भाश् आश्रश् 1395 श्लोश् . %% . %% इति च मनुः स्वार्थे क . तत्रार्थे . ततः परं पुत्रशब्द आद्युदात्तस्तत्पुरुषे दाशकपुत्रः . दाश्यते भृतिरस्मै . 2 भृत्ये (चाकर) पुश् रमानाथः . ## पुश् दाशप्रधानो ग्रामः . धीवरप्रधाने ग्रामे ततः चतुरर्यां कुमुदादिश् ठञ् काश्यादिश् ठञ्ञिठौ वा दाशग्रामिक तस्य सन्निकृष्टदेशादौ त्रिश् . स्त्रियां ठञि ङीप् ञीठि टाप् इति भेदः . ## त्रि दश अवयवा यस्य तयप् दशतयः ततः स्वार्थे प्रज्ञाश् ण . दशावयवके ऋग्भेदसंहितायां स्त्री तस्याः दशमण्डलात्मकत्वात्तथात्वम् . ## स्त्री 6 तश् . व्यासमातरि सत्यवत्यां धीवर कन्यायाम् . कालीशब्दे 2021 पृश् दृश्यम् . ## नश् दाशा(सा)n कैवर्तान् पिपूर्ति पाल यति पॄ--क . पूरयति पूर--अण् वा . कैवर्तीमुस्तके क्षीरस्वामी ## स्त्री दाश(स)प्रियं फलमस्याः ङीप् . औषधिभेदे शब्दार्थचिश् . ## पुश् देशभेदे स च देशः वृश् सश् 14 अश् उत्तरतः कैलास इत्युपक्रमे %% उत्तरस्यामुक्तः . ## पुश् दशरथस्येदम् अण् . 1 श्रीरामे %% महानाटकम् . दाशरथेः श्रीरामस्येदम् अण् . 3 दाशरथिसम्बन्धिनि त्रिश् . %% भट्टिः . ## पुश् दशरथस्यापत्यम् अत इञ् . दशरथस्यापत्येषु श्रीरामादिषु चतुर्षु . %% %% %% माघः . %% रघुः . ## त्रिश् दशानां राज्ञामिदं तद्धितार्थद्विगोः अण् . उपधालोपः . दशानां राज्ञां सम्बन्धिनि . ## त्रिश् दशरात्रेण निर्वृत्तः ठञ् . दशरात्रसाध्ये 1 सत्रभेदे 2 दशरात्रस्येदम् ठञ् . दशरात्रसम्बन्धिनि %% कात्याश् श्रौश् 23 . 1 . 5 %% शतश् ब्राश् 12 . 1 . 2 . 3 ## त्रिश् दाश--दाने उन् . 1 दातरि 2 datte ca %% çø 6 . 68 . 6 %% bhàø . @<[Page 3561a]>@ ## त्रिश् दाश हिंसने उरिन् . हिंसके . %% ऋश् 8 . 4 . 12 . %% bhà0 ## पुंस्त्री दाश्या धीवर्या अपत्यम् ढक् . धीवर्या अपत्ये . स्त्रियां ङीप् . सा च व्यासमातरि सत्यवत्यां शब्दरश् %% भाश् उश् 173 अश् . ## पुंस्त्री दाश्या अपत्यम् क्षुद्राश् ढ्रक् . धीवर्या अपत्ये स्त्रियां टाप . ## पुश् दाशेरप्रधानः देशः संज्ञायां कन् . 1 मालवदेशे 2 तदधिपे नृपे पित्रादिक्रमेण 3 तद्देशवासिषु baø vaø . %% bhàø bhãø 50 aø . ## puø दश ओदना यत्र यज्ञे तस्य व्याख्यानो ग्रन्थः ठञ् . 1 दशौदनयज्ञव्याख्याने ग्रन्थे . दशोदनयज्ञस्य दक्षिणा यज्ञाख्यत्वात् ठञ् . 2 तदाख्ययज्ञदक्षिणायां स्त्री ङीप् . ## त्रिश् दश--क दशस्य दंशकस्यादूरदेशादि सग्काशाश् चतुरर्थ्यां ण्य . दंशकादूरदेशादौ . ## त्रिश् दाश--वन् बाश् इडभावः . दातरि जटाघश् . तत्र दाश्वस् इत्येव पाठो न्याय्यः . ## त्रिश् दाश--दाने क्वसु %% पाश् निश् 1 दत्तवति . दाश--हिंशने क्वसु . 2 हिंसितवति . दाश धातौ (दाशुषे) इत्युदाहरणम् . %% çø 4 . 2 . 8 %% bhàø %% रधुः . %% भागश् 2 . 4 . 13 ## --दाने भ्वाश् उभश् सकश् सेट् . दासति ते अदासीत् अदासिष्ट . ऋदित् णिच् अददासत् त . हनने च %% ऋश् 7 . 104 . 7 . दासति हन्ति भाश् स्वादिगणीयोऽप्येष दाशधातौ दृश्यः . ## त्रिश् दन्स--दशने %% उणाश् 1 ज्ञातात्मनि 2 शूद्रे 3 धीवरे च पुंस्त्री स्त्रियां ङीष् . दास्यते भृतिरस्मै दासति ददात्यङ्गं स्वामिने उपचाराय वा दास अच् वा . 4 भृत्ये (चाकर) . दास--दाने सम्प्रदाने घञ 5 दानपात्रे सम्प्रदाने 6 शूद्राणां नामान्त प्रयोज्योपाधिभेदे %<शर्मान्त ब्राह्मणस्य स्यात् वर्मान्तं क्षक्षियस्य तु . गुप्तदासान्तकं नाम प्रशस्तं बैश्यशूद्रयोः>% उद्वाहश् तश् . दासशब्दनिरुक्तिभेदादिक वीरमित्रोदये दर्शितं यथा शिष्यान्तेवासिभृतकाधिकर्मकरेभ्यो दासानाम्भेद न्दासशब्दव्युत्पत्तिप्रदर्शनमुखेनाह कात्यायनः %% . यथा भर्तुः सम्भोगार्थं स्वशरीरदानाद्दारत्वम् . तथास्वतन्त्रस्यात्मनः परार्थत्वेन दानाद्दासत्वमिति भृगुराचार्योमन्यत इत्यर्थः . अनेनात्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः . पारार्थ्यमात्रमासाद्य शुश्रूषकास्तु कर्मकरा इति भेदोऽप्युक्त इत्यवगन्तव्यम् . अत्यन्तपारार्थ्यं तु तेषाम्भवति यैः स्वपुरुषार्थवृत्तिनिरोधेन परार्थत्वमाश्रितमिति स्मृति चन्द्रिका . दासत्वं ब्राह्मणव्यतिरिक्तेष्वेव %% तेनैवाभिधानात् . अनेन दासानां जातितो भेद उक्तः . विप्रेतरेष्वपि दास्यमानुलोम्येनैव भवति %% तेनैवोक्तत्वात् . स्वतन्त्रतां त्यजताम् अत्यन्तपारार्थ्यम्भजतामित्यर्थः . न प्रतिलोमत इति स्वधर्मपरित्यागिभ्योयतिभ्योऽप्यन्यत्र द्रष्टव्यम् . अतएव नारदः %% . %% %% . %% %% . न चैवं सति %% नारदेन प्रव्रज्यावसितोराज्ञ एव दासो नान्यस्येत्यभिधानात् स्वधर्मत्यागिनोऽन्यत्रेति यत्तेनैबोक्तं तन्निर्विषयमितीति वाच्यम् . यतोऽवेष्ट्यधिकरणन्यायेन क्षत्रियमात्रवचनेनापि राजशब्देनात्र लक्षणया प्रजापालस्य ग्रहणात् प्रजापालकत्वञ्च राज्याधिकृते वैश्यादावपि सम्भवाद यः क्षत्रियः प्रव्रज्यावसितः स हीनवर्णस्यापि प्रजापालस्य वैश्यस्य दासो भवतीति प्रतिपादनार्थत्वात् . केचित्तु प्रव्रज्यावसितस्य ब्राह्मणस्य दासत्वनिर्बासनयोर्विकल्पमाहुः तन्न पूर्वोक्तप्रकारेण सम्भवन्त्याङ्गतौ अष्टदोषदुष्टविकल्पाङ्गीकरणस्यान्याय्यत्वात् %% निषेधाच्च . दारवद्दासतेति वचनाद्ब्राह्मणस्य सवर्णं प्रति दासत्वं प्राप्तं तन्निषेधार्थमाह कात्यायनः . %% यदि ब्राह्मणः स्वेच्छया दास्यम्भजते तदाऽसावशुभङ्कर्म न कुर्यादित्याह स एव %<शीलाध्ययनम्पन्ने तदूनं कर्मकामतः . तत्रापि नाशुभं कर्म प्रकुर्वीत द्विजोत्तमः>% इति . %% %% . आनृशंस्येन अक्रौर्येण . अयमर्थः . वृत्तिकर्षितं क्षत्रियं वैश्यञ्च दासीभूतमक्रौर्येण स्वानि कर्माणि कारयन् स्वामी पोषयेदिति . अत्र स्वामीत्यनेन न सम्बन्धिजनककर्माणि कारयेदित्याह कर्माणीति सामान्याभिधानेन जघन्यकर्माण्येव कारयितव्यानीति नियमो नास्तीति सूचयति . वृत्तिकर्षितावित्यनेन, गत्यन्तराभावे एव क्षत्रियवैश्ययोर्दासत्वाङ्गीकारः कार्यो न तु गत्यन्तरसम्भवे इति दर्शयति . बलाद्दासीकरणे दण्डमाह मनुः %% . प्रभोः भावः प्रभावम् तस्मात् प्रभुत्वादित्यर्थः . साधारणादिभ्यः स्वार्थे अञ्वक्तव्य इति वार्तिकादञ् . द्विजातिपदान्न दण्डः शूद्रविषय इति दर्शयति . अत एवाह %<शूद्रन्तु कारयेद्दास्यं क्रीतमक्रीतमेव वा . दास्यायैव हि सृष्टोऽसौब्राह्मणस्य स्वयम्भुवेति>% . स च दासः पञ्चदशप्रकार इत्याह नारदः %% इति . गृहजातः स्वगृहे दास्याञ्जातः . क्रीतो मूल्येन स्वाम्यन्तरात् प्राप्तः . लब्धः तत एव प्रातग्रहादिना . दायादुपागतः रिकथग्राहित्वेन लब्धः . अनाकालभृतोदुःर्मिक्षे यो भरणाद्दासत्वाय रक्षितः . आहितः स्वामिना ऋणदातर्याधितां नीतः . ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः . युद्धपाप्तः समरे विजित्य गृहीतः . पणे जितः दासत्वपणके द्यूतादौ जितः . तवाहमित्युपगतः तवाहन्दासोऽस्मीति स्वयमेवोपगतः . प्रब्रज्यावसितः प्रव्रज्यातश्च्युतः . कृतः एतावन्तं तव दासोभबामीत्यभ्युपगतः . भक्तदासः सर्वकालम्भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः . भक्षित यावत्ते मूल्यद्वारेण ददामि तावद्दास इत्यभ्युपगत इति स्मृतिचन्द्रिका . बडवाहृतः बडवा गृहदासी तया हृतस्तल्लोभेन तामुद्बाह्य दासत्वेन पविष्टः . यश्चात्मानं विक्रीणीते असावात्सविक्रेतेत्येवं धर्मशास्त्रे दासभेदाः पञ्चदशप्रकाराः स्मृताइत्यर्थः . अत्राद्यानां गृहजातक्रीतलब्धदायागतानाञ्चतुर्णां दासत्वापगमः स्वामिप्रसादादेव नान्यथेत्याह स एव %% . आत्मविक्रेतुरपि दासत्वं स्वामिप्रसादादन्यतो नापैतीत्याह स एव %% अत्र प्रसादात् स्वामिनोऽन्यत्र इत्यनुषज्यते . ततश्चायमर्थः . आत्मविक्रेतापि गृहजातादिवत् स्वमिप्रसादं विना दास्यान्न विमुच्यत इति एवञ्च गृहदासादयोऽप्यात्मविक्रेतृपञ्चमाः स्वामिप्रसादादकालभृता इव दास्यन्मुच्यन्त इति वचीभङ्ग्यादर्शितमिति मन्तव्यम् . स्वामिप्राणरक्षणादगृहजातादयोऽकालभृताश्च सर्वेऽपिदास्यान् मुच्यन्ते इत्याह स एव %% . एषामिति निर्धारणे षष्ठी पञ्चदशानां मध्ये अन्यतमैत्यर्थः . यत्तु ध्वजाहृतोभक्तदासोगृहजः क्रीतदत्त्रिमौ . पैतृको दण्डदासश्च सप्तैते दासयोनयः इति मनुवचने सप्त विधत्वमुक्तत्तेषां दासत्वप्रतिपादनाय न परिसंख्यार्थम् . ध्वजा गृहदासी . एतच्च स्वामिप्रसादात् प्राणरक्षणात् वा दास्यापगमनं प्रव्रज्यावसितभिन्नदासेषु द्रष्टव्यम् . तस्य दासत्वोन्मोकाभावात् . अतएव याज्ञवल्क्यः %% इति . राज्ञोदासः पार्थिवस्यैव दासो नान्यस्येत्यर्थः . अनाकाल भृताटीनां प्रव्रज्यावसितात्मविक्रेतृव्यतिरिक्तानान्नवानान्दास्यापनयनप्रकारमाह नारदः %% इति . एतदुक्तं भवति दुर्भिक्षे पोषणेन कारितो दासो गोयुग्मार्पणान्मुच्यते . आहित दासस्तु स्वामिना गृहीते ऋणे प्रत्यर्पिते सति उत्तमर्णदास्याद्विमुच्यते . ऋणदासस्तु स्वकृतमृणं येनोत्तमर्णाय यावद्धनन्दत्त्वापाकृतं तस्मै तावद्धनं सवृद्धिकं दत्त्वा विमुच्यये . तवाहमित्युपगतादयस्त्रयोदासाः स्वनिर्वर्त्य स्वीयव्यापारनिर्वर्तकदासान्तरप्रदानाद्विमुच्यन्ते . कृतकालस्तु दासो दास्यावधित्वेन परिभाषितकालस्यातिक्रमणाद्विमुच्यते . भक्तदासस्तु भक्तस्योत्क्षेपणाद्भक्षितभक्तमूल्यसमर्पणाद्विमुच्यते . गृहदासीलोभेन दासत्वं प्राप्तस्तत्सम्भोगत्यागाद्विमुच्यत इति . बलात्दासीकृतानान्त्यागमाह याज्ञवल्क्यः %% इति . अपिशब्देन दत्ताहितौ गृह्येते . ततश्चायमर्थः . बलात्कारेण यो दासीकृतः यश्च चौरैरपहृत्य दासत्वेन बिक्रीत आहितोदत्तो वा स यस्य पार्श्वे दासभावेन तिष्ठति तेन प्रागुक्त मोचनहेतुमन्तरेणैव शीघ्रं मोचनीय इत्यर्थः . यदि तेन लोभादिवशादसौ न मुक्तस्तदा राज्ञा मोचयितव्य इत्याह नारदः %% इति . चौरेणापहृताश्च ते विक्रीताश्चेति कर्मधारयः . यस्त्वेकस्य दास्यं पूर्वमङ्गीकृत्यापरस्यापि दासत्वमङ्गीकरोति असावपरेणापि विवर्जनीय इति स एवाह . %% . अस्वतन्त्रः परदासत्वेनास्वतन्त्रः कामं नूतनस्वामिदास्यं काम्यमानम् इतरदासीभवन्तं दासं पूर्वस्वामी गृह्णीयादित्यर्थः . एव यदेतद्दासमधिकृत्योक्तन्तत्सर्वं दास्यामपि समानन्यायत्वाद् योजनीयम् . दासीस्वामिनमधिकृत्य विशेषमाह कात्यायनः %% . स्वकृतगर्भाधानमनुसन्धाय सा दासी सन्तान सहिता दासत्वविमोकविधिना स्वकृतगर्भादेर्दासत्वपरिहारार्थं अदासीत्वेन कार्या स्यादित्यर्थः . कः पुनर्दासत्वविमोचकोविधिरित्याकाङ्क्षायामाह नारदः %% . अत्रापि दासशब्देन दास्या अपि ग्रहणम् लिङ्गस्योद्देश्यविशेषणत्वेन ग्रहाधिकरणन्यायेनाविवक्षितत्वात् . एवमुत्सर्गे सति यद्भवति तदाह स एव %% . स्वाम्यनुग्रहेण दास्यापाकरणरूपेण वक्तव्यः सम्भाषणार्हः . अदास्या अपि दासेन परिणिताया दासीत्वमेव भवतीत्याह कात्यायनः %% इति . दासधनस्यापि तत्स्वामिधनत्वमित्याह स एव %% इति . ब्राह्मण्यादिषु दासीकरणे दण्डमाह कात्यायनः %<आदद्याद् ब्रह्माणीं यस्तु विक्रीणीत तथैव च . राज्ञा तदकृतं कार्यं दण्ड्याः स्युः सर्व एव ते . कामात्तु सश्रितां यस्तु कुर्याद्दासीं कुलस्त्रियम् . संक्रामयन् तथान्यत्र दण्ड्यास्तच्चाकृतम्भवेत् . बालधात्रीमदासीञ्च दासीमिव भुनक्ति यः . परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसमिति>% . तत्कार्यं अकृत निवर्तनीयमित्यर्थः . तेन राज्ञा दण्ड्याः स्युरिन्वयः . विष्णुरपि %% इति . क्वचिद्दासीविक्रयणे दण्डमाह कात्यायनः %% . द्विशतं पणानामिति शेषः . भक्तामित्यनेन दुष्टाया विक्रयणे दण्डाभाव इति दर्शितमिति . %% कालिकापुराणोक्ते निजगोत्रेण संस्कारं विना गृहीते 7 दत्तकादौ च तेषां च दासवद्भरणीयतया तथात्वम् दत्तकशब्दे मूलं दृश्यम् . स्त्रियां ङीप् . दास--उपक्षेपे अच् . 8 उपक्षेपके त्रिश् . 9 वृत्रासुरे पुश् दासपत्नीशब्दे दृश्यम् . 10 दस्यौ च दासवेशशब्दे दृश्यम् . दासस्वापत्यं नडाश् फक् . दासायन दासापत्ये पुंस्त्रीश् . दास + भृशाश् अभूततद्भावे क्यङ् . दासायते अदासो दासो भवतीत्यर्थः . अदासं दासं करोत्यर्थे च्विकृञाद्यनु प्रयोगः अदासो दासो भवति दासीभवति अदासं दासं करोति दासीकरोतीत्यादि संज्ञायां कन् . दासक गोत्रप्रवर्तकर्षिभेदे तस्य गोत्रापत्यम् अश्वाश् फक . दासकायन तद्गोत्रापत्ये पुंस्त्री . ## स्त्री बश् वश् . दासयति दास--उपक्षेपे अच् दासीवृत्तासुरः पतिर्यासाम् . 1 अप्सु . %% ऋश् 1 . 32 . 11 दासी विश्वोपक्षपणहेतुर्वृत्रः पतिः स्वामी यासामपां ता दासपत्नीः . दासपत्नीः दसु उपक्षये दासयतीतिं दासोवृत्रः पचाद्यच् . चित इत्यन्तोदात्तत्वम् . दासः पतिर्यासां %% पाश् ङीप् तत्संनियोगेनेकरिस्य नकारः बहुब्रीहौ पूर्वपदप्रकृतिस्वरत्वम् bhàø . %% bhàø àø 3 aø . 6 तश् दासम्य पत्नीव दासस्त्रियाञ्च सर्ववचनम् . ## नश् 6 तश् . दासस्य मित्रे ततः अदूरदेशादौ काश्याश् ठञ् ञिठौ . दासमित्रिक तददूरदेशादौ त्रिश् . स्त्रियां ठञि ङीष् ञिठि टाप् . दासमित्रस्यापत्यम् इञ् . दासमित्रि तदपत्ये पुंस्त्रीश् . ततः ऐषुकाश् विषये देशे भक्तल . दासमित्रिभक्त तदीये विषये देशे नश् . ## त्रिश् दशमे देशभेदे भवः, दासं शूद्रं मिमते मानयन्ति मैथुनार्थिन्यस्ताद्रासम्यस्तामु भवोवा छ . 1 दशमदेशभवे 2 गृहस्थशूद्राभिरतस्त्रीजाते च . %% भाश् कश् 44 अश् . नीलकण्ठेनोक्तैव व्युत्प्रत्तिर्दर्शिता . ## पुश् दासस्य दस्योर्विशः . दस्युनाशे %% ऋश् 2 . 13 . 8 %% bhà0 ## स्त्री दास + गौराश् ङीष् दासस्य पत्नीव, तज्जातिस्त्री वा ङीष . 1 परिचारिकायां कर्मकर्यां दासशब्दे दृश्यम् . %% याज्ञ्य 2 शूद्रकैवर्तयोर्भोर्यायां 3 तज्जातिस्त्रियाम् . 4 काकजङ्घायां 5 नीलाम्लाने 6 नीलझिण्ठ्याञ्च राजनिश् . 7 पीतझिण्ठ्यां रत्नमाश् . 8 वेद्यां विश्वः . दास्याः पाद इव पादोऽस्य हस्त्यादित्वान्नान्त्यलोपः . दासीपाद दासतुल्यपादयुक्तेत्रिश् . स्त्रियां कुम्भपद्याश् ङीष् पादस्य पद्भावश्च . दासीपदीत्येव %% मनुः . अत्र शब्दकल्पद्रुमे दासीघटेत्वेकपदकल्पनं प्रामादिकं तत्र दास्याः कर्तृत्वेन घटस्य च कार्यत्वेन भिन्नपदार्थत्वेन पदद्वयम् ## पुश् पूर्वपदे प्रकृतिस्वरनिमित्ते शब्दगणे स च पाश् गश् सूश् उक्तो यथा दासीभारः देवहूतिः . देवभीतिः देवलातिः वसुनीतिः ओषधिचन्द्रमाः . ## नश् दासीनां सभा संघातः %% %% पाश् क्लीवता . दासीसंघाते अमरः दास्या मनुष्यत्वात् संघातार्थकत्वे एव अशालापरत्वे क्लीवता शब्दकल्पद्रुमे विग्रहे दास्याः सभेत्येकवचनोक्तिः प्रामादिषी एकस्याः संघातासम्भवात् शालार्थत्वे च क्लीवत्वाप्रसक्तेः . ## पुंस्त्री दास्याः अपत्यम् क्षुद्रत्वात् ढ्रक् . द्रास्या अपत्ये 1 शूद्रे 2 कैवर्ते च . स्त्रियां जातित्वात् ङीष् . दास्यां भवे त्रिश् . दास--बाश् एरच् . 3 उष्ट्रे पुंस्त्री मेदिश् स्त्रियां जातित्वात् ङीष् . स्वार्थे क . दासेरक उष्ट्व्रे राजनिश् . दासीपुत्रादौ च हाराश् . ## नश् दासस्य भावः कर्म वा ष्यञ् . दासस्य 1 कर्मणि 2 तस्य भावे च . %% ब्रह्मवैश् प्रकृश् %% मनुः . दासशब्दे उदाश् दृश्यम् . ## नश् दस्रौ देवते अस्य अण् . अश्विनीनक्षत्रे . ## पुश् दह--भावे घञ् . 1 भस्मीकरणे %% रघुः %% शुश् तश् स्मृतिः . %% मनुः . शवदाहप्रकारः छन्दोगपरिशिष्टे उक्तो यथा %% . %% . घृताक्तस्याल्पावने विशेपमाह वराहपुराणम् %% . ओम् %% . साग्निकदाहप्रकारस्तु नारायण भट्टकृतान्त्येष्टिपद्धतौ दृश्यः . 2 कुपितपित्तेजदेहसन्तापभेदे यथाह पित्तकोपकारणमुक्त्वा विदाहिलक्षणे भावप्र %% . %% . %% इति च सुश्रु0 ## त्रिश् दहति दह--ण्वुल . 1 दाहकर्तरि %% याज्ञश् स्त्रियां ङीपि अत इत्वम् . दाहिका %<शक्तिर्यथाग्नौ खलु दाहिका स्थिता>% ब्रह्मश् वैश् पुश् . 2 वह्नौ पुश् 3 चित्रके वृक्षे च 4 रक्तचित्रकवृक्षे पुश् राजनिश् . वह्नौ च दाहिका शक्तिरतिरिक्तेति मीमांसकाः . तन्मतं च अनुमानचिन्तामणौ अतिरिक्तशक्तिवादनिरासे उत्थाप्य दूषितं प्रसङ्गादत्र दिङ्मात्रं दर्श्यते यथा स्यादेतत् ईश्वरवत् कार्येणैव शक्तिरप्यनुमीयते तथा हि यादृशादेव करानलसंयोगाद्दाहो जायते तादृशादेव सति प्रतिबन्धके न जायते अतो यदभावात् कार्याभावस्तद्वह्न्यादावम्युपेय तेन विना तदभावात् यत्तद्भावानुपपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः . न चादृष्टवैगुण्यं दृष्टसाङ्गुण्ये तदभावात् तस्य तदर्थत्वात् अन्यथा दृढदण्डद्वन्द्वमपि चक्रं न भ्राम्येत . अथादृष्टविलम्बादपि विलम्बो यथा बन्ध्यास्त्रीप्रयोगे, परमाणुकर्मणि, अध्ययनतुल्यत्वे एकत्र फलतारतम्यमिति चेन्न अदृष्टविलम्बे हि न तन्नाशानुत्पादौ मण्यपसारणानुपदं दाहाभावप्रसङ्गात् . किञ्च नियमतो मणिसद्भावे कार्याभावस्तदभावे कार्यमिति दृष्टत्वात् मण्याद्यभाव एव कारणम् अन्यथा कदाचित् मण्याद्यभावेऽपि तदभावान्न कार्यं स्यात् बन्ध्या संप्रयोगे तु दृष्टव्यभिचाराददृष्टविलम्बादेव विलम्बः . अदृष्टञ्च क्वचित् साक्षाज्जनकम् अन्यथा परम्परया हेतु रपि न स्यात् . न च समप्रज्ञयोः समञ्च निरपवादमभ्यस्यतोरेकप्रगल्भते नापर इति दृश्यते . न च सर्वोत्पत्तिमतामदृष्टं निमित्तं कारणम् अगम्यागमनसाध्ये सुखे तदभावात् तद्विनाऽधर्मात् सुखं स्यात् न धर्मात् . एतेन सुगम्यागमनादुत्पाद्यं सुखमप्युक्तं तथा चागम्यागमनकारणत्वेन न स धर्मः श्येनापूर्ववन्निषिद्धफलकत्वेनानर्थत्वात् . दाहप्रतिकूलादृष्टादेव तदभाव इति चेन्न तस्योत्तेजकाभावसहितमण्यजन्यत्व तत्र दाहार्थिनोऽप्रवृत्तिप्रसङ्गात् तज्जन्यत्वे ततस्तदुत्पादकादेव दाहाभाव इति नियमस्यादृष्टेन प्रथमोपस्थितीपजीव्यत्वाच्च . पतिबन्धकाभावहेतुत्वस्य तेनाभ्युपगमात् अदृष्टात् शौचाचमनादेश्च साधारणस्यात्राप्यन्वयः स्यात् . अशुचेरेव तदुत्पत्तौ, शौच सति तदभावापत्तेः प्रतिपक्षसन्निधापकस्य तत्त्वे, अदृष्टे सति मण्यप्रयोगेऽपि दाहानापत्तिः अग्रिमकाल एव सन्निधिदर्शनेन तदसिद्ध्यभावात् . अस्तु तर्ह्युत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेकाभ्यां हेतुत्वम् एवं च केवलोत्तेजकसद्भावे उभयसत्त्ये उभयाभावे च विशिष्टाभावोऽनुमितोहेतुः प्रतिबन्धकत्वञ्च कारणीभूताभावप्रतियोगित्वं तच्च मण्याद्यभावत्वेन, न तु पतिबन्धकाभावत्वेनेति नान्योन्याश्रयः . एवं प्रतिबन्धकत्वाभिमतमण्यादीनामभावकूट् एव कारणं तेन सणिसद्भावे मण्याद्यभावेऽपि न कार्यम् . अनतिरिक्ताभाववादिमते च व्यवहारार्थं तत्स्थानाभिषिक्तस्य हेतुत्वम् . न चाभावी न कारणं, भाववद्ग्राहकतौल्यात् . दृष्टञ्च कुड्यसंयोगाभावस्य गतौ, अनुपलम्भस्याभावविज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रामाण्ये जनकत्वमिति प्राञ्चः . मैवं विशिष्टं हि नार्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशेष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य हेतुत्वे क्वचित् विशेषणस्याभावः क्वचित् मण्यभावः क्वचिदुभयं कारणमिति व्यभिचारान्नैकमपि हेतुः स्यात् . स्यादेतत् प्रतियोगिभेदादिव प्रतियोगितावच्छेदकविशेषणभेदेऽप्यभावो भिद्यते अन्यथा पृथिव्यां प्रत्येकरूपाभावेऽवगतेऽपि वायौ रूपसंशयो न स्यात् . एवञ्च यथा केवलदण्डसद्भावे, दण्डपुरुषसद्भावे, द्वयाभावे च विशेषणविशेष्योभयाभावप्रयुक्तः केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात् प्रतीतिसिद्धः तथा विशेष्यस्य प्रतिबन्धकस्याभावे विशेषणस्योत्तेजकाभावस्याभावे द्वयाभावे च केवलप्रतिबन्धकाभावो विशेष्यविशेषणोभयाभावव्यापकोऽनुगत एव दाहकारणमस्तु . अथ विशेषणाद्यभावादेव केवलपुरुषाभावव्यवहार एकशक्तिमत्त्वादिति चेन्न अनुगतव्यवहारस्यानुगतज्ञानसाध्यत्वात् शक्तेश्चातीन्द्रियत्वात् . अथोत्तेजकप्रयोगकाले मणेः कोऽभावः? न तावत् प्राग्ध्वंसाभावतु तयोः प्रतियोगिसमानकालत्वात् न च श्यामोऽयमासीदित्यत्र यथा श्यामध्वंसप्रयुक्तश्यामघटत्वेन पक्वघटस्य ध्वंसएव, तथोत्तेजकाभावध्वंसप्रयुक्त उत्तेजकाभावत्वेन मणिध्वंस एवेति वाच्यं ध्वंसस्यानन्तत्वे उत्तेजकापनयेऽपि दाहप्रसङ्गाभावात् . नाप्यत्यन्ताभावः, तस्य कादाचित्कत्वाभावादिति चेत् यथा दण्डोपनयापनयदशायां केवलपुरुषाभाव उत्पादविनाशवान् अबाधितकेवलपुरुषाभावतदभावव्यवहारयोरुपपादयितुमन्यथाऽशक्यत्वात् तथोत्तेजकोपनयापनयशृङ्खलायां प्रतिबन्धकाभावोऽपि तथैव स्वीकरणीयः तुल्य न्यायत्वात् . यदि च संसर्गाभावत्रयवैधर्म्यात्तत्र नान्तर्भवति तदा तुरीय एव संसर्गाभावोऽस्तु न हि कॢप्तविशेषबाधे सामान्यबाधो, विशेषान्तरमादायापि तस्य सम्भवात् अन्यथा कॢप्तानादिसंसर्गाभाववैधर्म्येण dhvaüsã'pi न सिद्ध्येत् व्यवहारानुपपत्तिश्च तुल्यैब sã'yamasmàkaü सगोत्रकलहो न तु शक्तिवादः . अस्तु वा ध्वंसएवासौ संसर्गाभावविभागे जन्याभावत्वेन ध्वंसस्य विभजनात् न चैवं विनाशवत्त्वेन प्रागभाव एव सः परिभाषाया अपर्यनुयोज्यत्वात् . यद्वाऽत्यन्ताभाव पवासौ तस्य नित्यत्वेऽपि कादाचित्कप्रतीतिकार्यानुदयौ प्रत्यासत्तिकादाचित्कत्वात् प्रत्यासत्तिश्च विशेषणा भावो विशेष्याभाव उभयाभावश्च तथैव विशिष्टात्यन्ताभावसत्त्वादिति तन्न यदि प्रतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेषस्य ध्वंसः स्यात् तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेनं प्रतिक्षणं घटस्य विनाशः स्यात् इति क्षणभङ्गापत्तिः विद्यमानस्य विनष्टत्वे चाप्रतीतेः शिखा विनष्टा पुरुषो न विनष्ट इति विपरीताबाधित प्रत्ययाच्च न विशेषणाभावेऽपि विशेष्यध्वंसः श्यामोऽयमासीत् पुरुष इत्यादौ सविशेषणे इति न्यायेन विशेष्यवति श्यामकैवल्यध्वंस एव प्रतीयते ध्वंसस्य ध्वसानुपपत्तेः न विद्यमानस्य ध्वंसः . एतेनोत्तेजकसद्भावे सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्य उत्तेजकापनयसमये ध्वंसो जातोऽध्वस्तश्च सः कारणमिति न विफल उत्तेजकापनय इत्यपास्तं, विद्यमानध्वंसस्य ध्व साभावात् . न च ध्वंसान्यः संसर्गाभावो विशिष्टाभाव इति वाच्यम् उत्पन्नाभावस्य विशिष्टप्रत्ययहेतुतया ततोऽपि विद्यमानस्य विनष्टत्वप्रत्ययापत्तेः . नापि विशिष्टाभावोऽत्यन्ताभावः . तथा हि स एव क्वचित्विशेषणाभावसहितः क्वचिद्विशेष्याभावसहितो दाहकारणमिति अननुगमस्तदवस्थ एव विशेषणविशेष्याभावयोः प्रत्यासत्तिव्यवच्छेदकानुगतधर्माभावात् . अथ विशिष्टविरोधित्व विशेषणविशेष्याभावयोरनुगतं तदवच्छेदकमस्ति तयोश्च सत्त्व एव विशिष्टात्यन्तामावसत्त्वादिति चेत्तर्हि विशिष्टविरोधित्वेनानुगतेन तयोरेव विशिष्टाभावत्येन दाहव्यवहारादौ जनकत्वमस्तु कृतं तदुपजीविनातिरिक्तविशिष्टाभावेन . अथोत्तेजककाले विद्यमानात्यन्ताभावानुवृत्तावप्युत्तेजकापनये उत्तेजकाभावव्यक्तिर्या जाता तदवच्छिन्नमणेरभावो न तत्रेति तदा न कार्योदयः तत्तदुत्तेजकाभावविशिष्टमणेरभावकूटस्य जनकत्वादिति चेन्न तत्तदुत्तेजकाभावानामननुगतत्वेनानुगतविशिष्टाभावव्यवहारानुपपत्तेः उत्तेजकाभावत्वेनानुगमेऽतिप्रसङ्गः . अथ विशेष्यविशेषणाभावयोर्विशिष्टविरोधित्वमनुगतं कारणतावच्छेदकं यत्र तदन्यतराभावस्तत्र न विशिष्टं यत्र विशिष्टं तत्र न तयोरभाव इति सहानवस्थाननियमस्य विरोधस्यानुभवसिद्धत्वादिति चेन्न सहानवस्थाननियमो न परस्परविरहरूपतया विशेषणविशेष्याभावस्य प्रत्येकं विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशिष्टत्वापत्तेः तथा च विशेष्यविशेषणयोः प्रत्येकं विशिष्टत्वापत्तेः तदभावस्य तत्त्वात् न चोभयाभाव उभयविशिष्ट एवं ह्यभावद्वयं विशिष्टाभावो न तु प्रत्येकभावरूप इति प्रत्येकाभावाद्विशिष्टव्यवहारो न स्यात् . नापि परस्परविरहव्यायत्वं तदाक्षेपकत्वं वा विशेषणविशेष्याभावस्य विशिष्टाभावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अमेदे तयीरभावात् . एतेनान्यदपि विशिष्टव्यवहारविरोधित्वादिनानुगतत्वमपास्तं केनाप्यनुगतेन विशेषणविशेष्याभावस्य विशिष्टाभावत्वे प्रत्येकाभावस्य विशिष्टाभावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अभेदे तयोरभावात् . विशेषणविशेष्यान्यतरमात्रस्य विशिष्टत्वापत्तेः तदभावाभावस्य तत्त्वादित्युक्तत्वात् तस्माद्विशेयणविशेष्याभावो विशेषणावच्छिन्नविशेष्याभावो न विशिष्टाभाव इति . %% . ## नश् दाहस्य दाहार्थं काष्ठमस्य . दाहागुरुणि गन्धद्रव्यभेदे राजनिश् . ## नश् दाहं हन्ति हन--टक् . देहदाहनाशके औषधादिभेदे तच्च चक्नदश् उक्तं यथा . %<शतधौतघृताभ्यक्तं दिह्याद्वा यवसक्तुभिः . कोलामलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान् . छादयेत् तस्य सर्वाङ्गमारनालार्द्रवाससा . लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत् . चन्दनाम्बुकणास्यन्दितालवृन्तोपवीजितः . सुप्याद्दाहार्दितोऽम्भोजकदलीदलसस्तरे . परिषेकावगाहेषु व्यजनानाञ्च सेवने . शस्यते शिशिरं तोयं तृष्णादाहोपशान्तये . क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनान्वितैः . अन्तर्दाहं प्रशमयेदेतैश्चान्यैश्च शीतलैः . कुशादिशालपर्णीभिर्जीवकाद्येन साधितम् . तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम् . फलिनीलोध्रसेव्याम्बुहेमपत्रं कुटन्नटम् . कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् . ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा . संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः>% . ## पुश् दाहप्रधानो ज्वरः . देहज्वालाविशेषरूपदाहकारके ज्वरभेदे %% गारुडे 193 aø . @<[Page 3571a]>@ ## नश् दाहनस्य दाहनाय अगुरु . दाहागुरुणि गन्धद्रव्यभेदे राजनिश् . ## त्रिश् दाहेन प्रचुरः दाहप्रधाने ज्वरादौ . %% साश् दश् . ## पुश् दाहार्थं स्रियतेऽसौ सृ--आधारे अप् . श्मशाने त्रिकाश् . ## नश् दाहो ह्रियतेऽनेन ह--ल्युट् णिच्--कर्तरि ल्यु वा . 1 वीरणमूले (वेणारमूल) शब्दचश् . 2 दाहनाशके tri0 ## नश् दाहस्य दाहार्थमगुरु . स्वनामख्याते गन्धद्रव्यभेदे राजनिश् . तत्काष्ठस्य दाहेनैव गन्धोत्पादनात् तस्य तथात्वम् . ## त्रिश् दहति दह--णिनि . दाहके %% मनुः . स्त्रियां ङीप् . ## त्रिश् दह--बाश् उकञ् . दाहके %% आश्वश् गृश् 2 . 8 . 10 ## त्रिश् दह--कर्मणि ण्यत् . 1 दहनीये दग्धव्ये 2 दाहार्हे च . %% गीता ## पुश् दिक्षु कायते कै--क . विंशतिवर्षवयस्के करिशावके करभे शब्दरश् . ## स्त्री दिश एव कन्याः . 1 दिग्रूपकन्यायाम् . %% भारतरत्नम् . दिश एव कन्याः ब्रह्मकन्याः . व्रह्मणः कन्यारूपायां दिशि तासां ब्रह्मकन्यात्वेनोतपत्तिकथा वराहपुश् यथा %<शृणु राजन्नवहितः प्रजापाल! कथामिमाम् . यथा दिशः समुत्पन्नाः श्रीत्रेभ्यः पृथिवीपते! . ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते . चिन्ताभून्महती को मे प्रजाः सृष्टिं करिष्यति . एवं चिन्तयतस्तस्य अवकाशं ध्रजत्विह . प्रादुर्बभुवुः श्रोत्रेभ्यो दश कन्या महाप्रभाः . पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा . ऊर्धाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप! . तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः . याः पश्यन्त्यो महाभागा गाम्भीर्येण समन्विताः . ता ऊचुः प्रणयाद्देवं प्रजांपतिमकल्मषम् . अवकाशन्तु नो देहि देवदेव! प्रजापते! . यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् . पतयश्च महाभाग! देहिं नोऽव्यक्तसम्भव! . ब्रह्मोवाच ब्रह्माण्डमेतत् सुश्रोण्यः! शतकोटिप्रविस्तरम् . वस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ . भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः! . यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधना . एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा . ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महाबलान् . दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् . विवाहं कारयामास ब्रह्मा लोकपितामहः . एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च . निरृताय च देवाय वरुणाय महात्मने . वायवे धनदेशाय ईशानाय च सुव्रतः . ऊर्ध्वं स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम् . एवं दत्त्वा पुनर्व्रह्मा तिथिं प्रादात् दिशां पुनः . दशमीं भर्तृनाम्नस्तु अर्धनाम्नोद्धरन् प्रभुः . ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः>% . ## पुश् . दिशं स्त्रीमुखदंशनं करोति कृ--टच् . 1 यूनि त्रिकाश् 2 शिवे च दिक्करवासिनीशब्दे दृश्यम् . ## स्त्री दिक्वरे शिवे वासिनी . देवीभेदे %% कालिकाश् पुश् 82 अश् . ## स्त्री 1 नदीविशेषे . तत् वा %% कालिश् पुश् 82 अश् . दिक् दन्तदंशनं करिका नखक्षतरेखा च यस्याः . 2 युवत्यां स्त्री दिक्करिन्शब्दे उदाश् . ## पुश् दिक्षु स्थितः करी . ऐराव्तादौ दिग्गजे %% माघः . ते च पूर्वादिक्रमेण स्थिताः अमरे दर्शिताः यथा %% . दिक्षु स्थिताः गजाः दिग्गजाः इत्यर्थः . तत्स्त्रियां स्त्री ङीप् . तेषां क्रमेण स्त्रियश्च %% अमरोक्ताः . ## स्त्री %% वैजयन्त्युक्तेः दिशः वर्तुलाकारा दन्तक्षतभेदा करी च नखक्षतभेदा यस्याः संज्ञात्वात् न कप्, दिक्करः युवा ततः %% वाश् तरुणवयोवाचित्वात् स्त्रियां ङीष् वा . 2 युवत्यां स्त्रियाम् हेमचश् . @<[Page 3572a]>@ ## puø 6 तश् . दिशां पत्यौ 1 इन्द्रादौ दिक्कन्या शब्दे दृश्यम् . %% संकल्पप्रारम्भमन्त्रः %% गीतगोश् . %% इत्युक्तेषु 2 सूर्यादिग्रहेषु . ## पुश् दिशं पालयति पालि--अण् उपश् सश् . दिक्पतौ इन्द्रादौ %% पद्मपुश् . कलसशब्दे 1781 पृश् उदाश् . ## पुश् दिशि दृष्टः शब्दः . दिग्वाचकशब्दे पूर्वापरादौ तस्य देशकालादिपरत्वेऽपि भूतपूर्वं गत्या दिग्वाचकत्वात्तथात्वम् %% पाश् %% सिश् कौश् . ## नश् दिशि दिग्भेदे गतौ शूलमिव . प्राच्यादिदिक्षु गमने निषिद्धवारभेदे . %<शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्द्वोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् . शूलानीति विलङ्घा यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शक्रेण तुल्या अपि>% ज्योतिःसारसंग्रहः . केषाञ्चिन्मते %% इति ## नश् दिशः साध्यन्ते ज्ञानार्थम् अनेन . दिग्ज्ञान साधने उपायभेदे तच्च कुण्डार्के दर्शितं यथा %% नृपाङ्गलैः परिमितेन कर्कटेन सूत्रेण वा वृत्तं विलिख्य तन्मध्ये द्वादशाङ्गुलं दृडसूच्यग्रं स्थापयेत् कीदृशं विंशत्यङ्गुलमिताभिश्चतसृभिः ऋजुभिः समानाभिः शलाकामिः कल्पितचतुर्दिग्गतवृत्तस्थाभिः संस्पृष्टमस्तकम् एवं शङ्कुसमत्वं साधयित्वा तादृशस्य शङ्कोश्छाया पूर्वाह्णे यत्र यस्मिन् प्रदेशे वृत्ते प्रविशति यत्र वापराह्णे वृत्ताद्बहिरपैति तत्र चिह्नयोः क्रमात् प्रतीची प्राची च भवत इति अत्र दिगज्ञानशब्दे वक्ष्यमाणम् वृत्तेऽम्भः सुसमीकृतक्षितिगते इत्यादि सिश् शिश् वाक्यं प्रमाणम् . तत्र असार्धश्लोकस्योपपत्तिः ग्रमिश् उक्ता यथा %% अत्र शङ्कुसंमितयेत्युपलक्षणं तेनाधिकयापि रज्ज्वा वृत्तं कार्यम् . अन्यथा यत्राक्षभा षडङ्गुला तत्र धनुःसंक्रान्तौ द्वादशाङ्गुलशङ्कोश्छायाप्रवेशस्तादृशे वृत्ते न स्यादेव तस्मादस्माभिः षोडशाङ्गुलसूत्रेण वृत्तं कारितं तथा वृत्ते कृते लाघवं चैकेनैव वृत्तेन शङ्कुसमत्वमाधनं दिक्साधनं च सिध्यति . अतएव रामवाजपेयी %<शङ्कुमानाधिके व्यासदले वृत्ते विशेद्यदि>% इत्याह एवं स्थूलप्राचीसाघनं कृत्वा सूक्ष्ममपि शालिन्याह . %% सा प्राची कर्के कर्कसंक्रान्तौ कीटे वृश्चिकसंक्रान्तौ वृषभमकरसंक्रान्तौ एकया यूकया चाल्पा सूर्यस्यायनवशात् उत्तरायणे उत्तरतः दक्षिणायने दक्षिणतः एवं सिंहकुम्भात्त्रिके सिंहकन्यातुलासंक्रान्तौ कुम्भमीनमेषसंक्रान्तौ च द्वाभ्यां यूकाभ्यां चालनीया अयनवशात् मिथुनधनुःसंक्रान्तौ चालनं नास्तीति एवं प्राचीसाधनं कृत्वाथोत्तरदक्षिणयोः साधनं शालिन्याह %% . कुण्डमण्डपयोर्यावान् विस्तारस्तद्द्विगुणकृतमध्याङ्कादुभयतः पाशवती रज्ज्वुर्न्यस्या तां प्राची प्रचीच्योर्दत्तशङ्क्वोर्विन्यसेत् ततो मध्याङ्के धृत्या रज्ज्वुंदक्षिणे उत्तरे चाकर्षेत् विद्वान्, कर्षाङ्के दक्षिणा उत्तरा च स्यादिति अत्र स्पष्टैव युक्तिरिति . अथ रात्रौ दिक्साधनीपायं वसन्तमांलिकयाह %% अथवा रात्रौ श्रवणस्योदये प्राची अथ वा पुष्पस्योदये प्राची अथवा कृत्तिकोदये प्राची अथ शरवर्धकिस्त्वष्टा वायुस्तयोर्भे चित्रास्वात्यौ तयोरन्तराले प्राची . अमुतः प्राचीतः पूर्बवत् पूर्वोक्तेन तथा याम्यां दक्षिणादिशं साधयेदिति %% इति . अथ चित्रास्वात्योर्यदन्तरे प्राचोत्युक्तं तन्मध्यस्य दुर्विज्ञेयत्वात्तदुपायमनष्टुभाह %% . तिथिपत्राद्गणिताद्वा दिनमानमेतावदिति ज्ञात्वा ततो घटिकादिनां ज्ञाते दिनार्धे मध्याह्ने सप्ताङ्गुलशङ्कोर्यत्र छायाग्रं लगति तस्माच्छङ्कुमूलं यावन्नीयमानं सूत्रं दक्षिणोत्तरसूत्रमिति अथ वा सप्ताङ्गुलशङ्कोर्गणितागतमाध्याह्निकछायातुल्या तस्यैव छाया यदा स्यात्तदग्राच्छङ्कुमूले नीयमानं सूत्रं दक्षिणोत्तरेति . अत्र युक्तिस्तस्मिन् समये रविर्दक्षिणोत्तरवृत्ते भवतीति ततः पूर्ववत् पूर्वापरे साध्ये एवं दिक्साधनं विधाय मण्डपस्य चतुष्कोणत्वाच्चतुष्कोणसाधनं विपरीताख्यानक्याह %% . दिगन्तयोः पूर्वदक्षिणयोः दक्षिणापरयोः अपरीत्तरयो उत्तरपूर्वयोः शङ्कुद्वयगं द्वौ पाशौ यस्य तं विस्तारेण तुल्यगुणं सूत्रं अर्धचिह्ने धृत्वा कोणे आकर्षयेत् . एवं चतुर्ष्वपि कोणेष्विति कृते साधु चतुरस्रं स्यादिति तद्व्याख्या . अधिकं दिग्ज्ञानशब्दे दृश्यम् . ## नश् दिक्कोणे . %% कात्याश् श्रौश् 20 . 3 . 2 . 38 . %% संग्रह व्याख्या . ## पुश् 7 तश् . सिश् शिश् उक्ते दिक्स्थे अंशभेदे यथा %% सिश् शिश् %% प्रश् mi0 ## पुश् 6 तश् . 1 दिशामन्ते . दिगन्तविश्रान्तरथोहि तत्सुतः %% रघुः . 2 शास्त्रीयज्ञानकर्मयुतजनाधिष्ठितमध्यदेशादतिरिक्ते देशे च ## नश् दिशामन्तरमवकाशः . 1 दिशामवकाशे %% रघुः . अन्या दिक् मयूरश् . 2 प्रकृतदिशोऽन्यस्यां दिशि च नश् . ## पुश् दिक्शून्यमम्बरं यस्य . 1 शिवे 2 जैनभेदे पुश् तन्मतमर्हच्छब्दे उक्तप्रायं किञ्चिदत्राधिकमुच्यते . %% . अस्य भाषा प्राकृतान्तरभेदमिन्ना मागधी . अस्य स्वरूपन्तु गलन्मलपङ्केन पिच्छिलबीभत्सदुष्प्रेक्ष्यदेहच्छविलुञ्चितचिकुरो मुक्तवसनो वेशदुर्दर्शनः शिखिशिखण्डपिच्छिकाहस्तः इति . एतन्मतसिद्धं जीवस्य मध्यमपरिमाणत्वं ÷àø såø भाष्ययोर्निराकृतं यथा %% सूश् . %<शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते . शरीरपरिमाणतायां च सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत . शरीराणाञ्चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित् कर्मविपाकेण हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात्, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्न पुत्तिकाशरीरे सम्मीयेत . समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः . स्यादेतत्, अनन्तावयवी जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कुचेयुर्महति च विकाशेयुरिति . तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम् . प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् . अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गः स्यात् . अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् अथ पर्यायेण वृहच्छरीरप्रतिपत्तौ च केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्ति इत्युच्येत तत्राप्युच्यते>% भाश् . %% सूश् . %% . 3नग्ने त्रिश् %% . कुमाश् स्त्रियां गौराश् ङीष् . %% कालीध्यानम् %% कालीस्तवः . दिगेवाम्बरम् . 4 दिग्रूपे अम्बरे दिक् च अम्बरञ्च समाश् द्वश् . 5 दिगाकाशसमहारे च नश् आच्छादितायतदिगम्बरमुच्चकैर्गाम् माघः . 6 तमसि नश् मेदिश् स्वार्थे क . दिगम्बरक क्षपणके hàràø . @<[Page 3574b]>@ ## puø %% pàø vihitayattyayanimitte शब्दगणभेदे स च गण पाश् गश् सूश् उक्तो यथा %% . ## पुश् 6 तश् . 1 इन्द्रादौ दिक्षाले 2 सूर्यादिग्रहे च %% ज्योश् तश् दिगीशादयोऽप्यत्र %% नैष0 ## पुश् 6 तश् दिशां प्राच्यादिव्यवहारोपाधौ उदयाचलादौ . ## पुश् दिशि स्थितो गजः . दिक्षु स्थिते ऐरावतादौ गजे दिक्करिन्शब्दे दृश्यम् . %% रघुः . %% माघः . ## पुश् दियां तत्स्यलोकमृपाणां जयः . जिगीषुकृते यद्धेन 1 दिक्स्थितनृपजये विद्यया 2 दिकस्थलोकादिजये च . दिग्विजवादभोऽप्यत्र ## नश् 6 तश् सिश् शिश् उक्ते दिशां प्राचीत्वादिज्ञानसाधनी प्रकारभेदे स च तत्रोक्तो यथा %% मूश् %% प्रमिश् . ## स्त्री दिगंशशब्दे दर्शिते सिश् शिश् उक्ते दिशामंशभेदे . ## नश् दिशो दृश्यान्तेऽनेन दृश--करणे ल्युट् . 1 दिग्ज्ञानसाधने यन्त्रभेदे (कम्पास) 6 तश् . 2 दिशां दर्शने च ## पुश् दिशां दाहः . वृश् सश् 21 अश् उक्ते उत्पातभेदे तच्छुभाशुभादिकं तत्रोक्तं यथा %% . ## स्त्री दिशां तन्मर्यादानां देवता साक्षिभूतेव . दिशां मर्यादासाक्षीभूतदेवतायाम् %% भागश् 4 . 14 . 9 ## पुश् दिह--क्त . 1 विषाक्तवाणे अमरः %% कुमाश् . 2 अग्नौ 3 स्नेहे च पुश् हेमचश् . 4 प्रबन्धे अजयपालः . 5 लिप्ते त्रिश् मेदिश् . ## नश् दिङ्निमित्तं ग्रहाणाम् बलम् . लग्नादौ स्थितग्रहाणां दिग्भेदनियमिते बले यथाह ज्योतिषे %% . अत्र कोणदिग्बलित्वनिरासाय लग्नदशमद्यूनचतुर्थपदैः पूर्वदक्षिणपश्चिमोत्तरदिगुपादनम् . लग्ने स्थितौ बुधगुरू पूर्वदिग्बलिनौ यती राशीनामुदयो लग्नं उदयस्तु पूर्वदिश्येव भवति . लग्नात् दशमे स्थितौ कुजार्कौ दक्षिणदिग्बलिनौ यतो लग्नाद्दशमराशिरेव दक्षिणदिशि तिष्ठति . सप्तमे स्थितौ शनिः पश्चिमदिग्वली यतो लग्नात् सप्तमराशिरस्तमेति . अस्तञ्च पश्चिमदिश्येव भवति . तथा लग्नाच्चतुर्थे स्थितौ शुक्रचन्द्रौ उत्तरदिग्बलिनौ यतो लग्नाच्चतुर्थराशिरेवोनरदिग्भगे तिष्ठति . तद्वलान्वितो ग्रहो दिग्बलीत्युच्यते एतच्चायुर्दायादिषु बलगणनोपयोगि . यात्रादिषु यथास्थितपूर्वाद्यपेक्षयैव ग्रहाणां दिग्बलित्वं ज्योश् तश् उक्तं यथाश् %% . ## पुश् दिग्बलमस्त्यस्य इनि . 1 दिङ्निमित्तबलयुक्ते गृहे दिग्बलशब्दे दृश्यम् . 2 तादृशे राशिमेदे च %% ज्योश् ta0 ## नश् दिग्भेदे वदनं यस्य . प्राच्यादिदिग्भेदेन तत्रस्थितमुखके राशिभेदे . %% ज्योश् तश् राशीनां दिगभेदेन सुखमुक्तं तत्रैव . %% तथा च मेषः प्राग्वदनः, वृषोयामीवदनः, मिथुनः पश्चिमामुखः, कर्क उत्तरामुखः एवं सिंहादयः धनुरादयश्च . दिद्वक्त्रदादयोऽप्यत्र . ## पुश् दिग्रूपं वस्त्रमस्य . 1 शिवे 2 जैनभेदे च 3 नग्ने त्रिश् %% रक्षाकालीध्यानम् . दिग्वसनादयोऽप्यत्र . ## पुश् दिक्षु स्थितो वारणः . दिग्गजे ऐरावतादौ . %% %% कुमाश् . ## पुश् दिशां तत्स्थनृपलोकानां विजयः . विद्ययायुद्धेन वा दिक्स्थ नृपलोकजये %% इत्यादि . ## पुश् दिङ् इति कायति शब्दायते कै--क . उत्कुणडिम्बे शब्दकल्पश् . तत्स्फोटने हि दिङ् इति शब्दो जायते इति तस्य तथात्वम् . ## नश् दिशि दिग्भेदेन स्थितं नक्षत्रम् . %% ज्योश् तश् उक्ते ऋक्षभेदे ## पुश् दिशि स्थितो नागः . दिग्गजे %% मेघदूश् दिङ्नाग मदगन्धिषु कुमाश् . ## त्रिश् 6 तश् . 1 दिशां मण्डले 2 मण्डलाकारे तत्समूहे च . %% उद्भटः . ## नश् दिशेव मात्रच् . एकदेशे शब्दार्थचिन्ताश् . ## त्रिश् दिशि मूढः . दिग्भ्रान्तियुक्ते पूर्वादिदिशां यथार्थतोऽपरिज्ञानम् दिग्ममः तद्युक्ते दिशामयथार्थज्ञानयुक्ते . ## पुश् डिण्डि + पृषोश् वाद्यभेदे . ## पुश् दिण्डिर + पृषोश् . वाद्यभेदे अमरः . ## त्रिश् दो--खण्डने क्त इत्त्वम् . छिन्ने द्वैधीकृते अमरः . ## स्त्री दो--खण्डने क्तिच् वा ङीप् . 1 दैत्यमातरिकश्यपपत्न्याम् . %% bhàø àø 65 aø . ताश्च कश्यपस्य पत्न्यः %% हरिवश् 6 अश् . भावे क्तिन् न ङीप् . 2 सण्डने च . ## पुश् दितेजायते jana--óa asure %% bhàø anuø 14 aø . %% harivaüø 232 aø %% bhàø àø 65 aø . ukterekasyaiva tatsutatve'pi तद्वंशजानानामप्युपचारात् तज्जन्यत्वं द्रष्टव्यम् . ## पुश् 6 तश् . दैत्ये दितिनन्दनदितिसुतादयोऽप्यत्र . %% साश् दश् . ## पुश् दितौ भवः यत् . 1 असुरे शब्दार्थकल्पश् . दितिं खण्डनमर्हति यत् . 2 छेदनार्हे--धान्यादौ त्रिश् . ## पुश् दित्यं छेदनार्हं धाव्यादिकं वहति वह--ण्वि . द्विवर्षेवयस्के पशौ . %% यजुश् 14 140 . दो अवस्वण्डने क्तिन् प्रत्ययः दितिं खण्डनमर्हति दित्यं धान्यं वहति दित्यवाद् यद्वा द्विवर्षः पशुर्दित्यवाट् विराट् छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं बयसा ग्रहीत् %% शतश् ब्राश् 8 . 2 . 4 . 12 . श्रुतेः, वेददीश् स्त्रियां ङीपि वाहऔः . दित्यौहीत्येव . %% यजुश् 18 . 26 . %% वेददीश् . ## स्त्री दातुमिच्छा dà--san is अभ्यासलोपः भावे अ . दानेच्छायाम् . ## त्रिश् दातुमिच्छुः दा--सन्--u . दानेच्छावति %% भट्टिः क्वचित् आर्षे तु नाभ्यासलोपः %% भाश् उश् 7 अश् . ## स्त्री द्रष्टुमिच्छा दृश--सन्--भावे अ . दर्शनेच्छायाम् . %% bhàø àø 1 aø . %% kumàø . ## त्रिश् द्रष्टुमिच्छुः दृश--सन्--u . द्रष्टुमिच्छौ %% रघुः . %% मनुः . ## त्रिश् द्रष्टुमेष्टव्यः दृश--सन् केन्य . द्रष्टुमेष्टव्ये . %% ऋश् 1 . 146 . 5 . ## त्रिश् दिदृक्षामर्हति बाश् ढक् . दर्शनीये %% çø 3 . 1 . 12 . %% bhà0 ## puø didyut + pçùoø . 1 vajre nighaõñuþ %% çø 1 . 71 . 5 . %% yajuø 2 . 20 . 2 वाणे च %% यजुश् 10 . 17 . दो अवखण्डने द्यन्ति खण्डयन्ति दिद्यवो वाणाः %% शतश् व्राश् 5 . 4 . 2 . 2 . ## त्रिश् द्युत--क्विप् निश् . 1 दीप्तिशोले 2 वज्रे पुश् निघश् . ## नश् दधात्याह्ण दम् धा--आय्य निश् द्वित्वं षुक् च . 1 मद्ये 2 आरोपितवन्धुभावे 3 धारके त्रिश् . %% çø 2 . 4 . 1 . %% bhàø ujjvaladattastu दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वकादस्यतेराय्यः इति व्याचख्यौ . ## पुश् दिधीं धैर्यम् इच्छति इष--क्विप् शकुब्ध्वाश् . द्विरूढायाः स्त्रियाः पत्यौ पुनर्भूपतौ अमरः ## स्त्री दधाति पापं धिष्यते वा धा--धिष--वा ऊ अन्दूदृन्भू इत्यादिना निश् . वारद्वयविवाहितायां स्त्रियाम् . %% देवलोक्तायां ज्येष्ठाविवाहप्रागभावकालीनबिवाहयुक्तायां 2 कनिष्टायां भगिन्याञ्च . ## पुश् 6 तश् . %% मनूक्ते विधवायां भ्रातृभार्यायां रते भ्रान्तरे . ## स्त्री दिधिषू--पृषोश् . दिधिषूशब्दार्थे शब्दरत्नाश् . ## पुश् नश् द्यति तमः द--खण्डने दी--क्षये वा नक् ह्रुस्वः . 1 सूर्यकिरणावच्छिन्ने काले तद्भेदादिकं अहन् शब्दे 576 पृश् दृश्यम् . 2 षष्टिदण्डात्मके मानुषे अहोरात्रे चान्द्रे 3 तिथिरूपे काले 4 चान्द्रमासात्मके पैत्र्ये कालभेदे सौरवर्षरूपे 5 दैवे कालभेदे व्राह्मे 6 कल्परूपे काले च %% इति ज्योतिषतत्त्वोक्ते 7 राशिभेदे . %% नैषश् %% %% रघुः . %% माघः जीमूतवाहनस्तु सूर्यकिरणावच्छिन्नं चतुर्यामात्मकं दिनमित्याहश् %% सिश् शिश् दिनमानशब्दे दृश्यम् %% såø siø . ## puø दिनं करोति कृ--ट, दिने करःकिरणोवास्य . 1 सूर्ये 2 अर्कवृक्षे च %% रघुः . %% såø siø . ## puø 6 तश् . अर्कनन्दने 1 शनौ 2 यमे च %% वृश् सश् 10 4 अश् . दिनकरसुतादयोऽप्यत्र 3 कर्णे 4 सुग्रीवे 5 तपत्यां 6 यमुनायां च स्त्री . ## पुश् दिनं करोति कृ--तृच् . 1 सूर्ये 2 अर्कवृक्षे च %% हरिबंश् 163 अश् . ## पुश् दिनं करोति कृ--क्विप् . सूर्ये हेमचश् . %<शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः>% वृश् संश् 30 अश् . 2 अर्कवृक्षे च ## पुश् दिनस्य केशव इवान्तकत्वात् . अन्धकारे शब्दरश् . ## पुश् दिनस्य तिथेः क्षयः . तिथिक्षये . %% मलमाश् तश् वशिष्ठः . तिथिक्षयशब्दे दृश्यम् . ## 7 तश् . भावप्रश् उक्ते दिने कर्तव्यभेदे यथा %% . तत्र स्वस्थस्य लक्षणः माह सुश्रुतः %% . क्रियात्र कर्म तेन समक्रियः शरीरानुरूपकर्मा . तत्र दिनचर्यामाह ब्राह्मे मुहूर्ते बुद्ध्येत स्वस्थो रक्षार्थमायुषः . तत्र दुःखप्रशान्त्यर्थं स्मरेद्धि मधुसूदनम् . दध्यन्नदर्शसिद्धार्थविल्वगोरोचनास्रजाम् . दर्शनं स्पर्शनं कार्यं प्रबुद्धेन शुभावहम् . स्वमाननं घृते पश्येत् यदीच्छेत् चिरजीवितम् . आयुष्यमुषसि प्रोक्तं मलादीनां विसर्जनम् . तदत्र कूजनाध्मानोदरगौरववारणम् . आदिशब्देन वातमूत्रादीनां ग्रहणम् . आटोपशूलौ परिकर्तिका च सङ्गः पुरीषल्य तयोर्धवातः . पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य . परिकर्तिका गुदे परिकर्तनवत्पीडा . पुरीषस्य सङ्गो निराधः . ऊर्धवातः उद्गाढबाहुल्यम् . वातमूत्रपुरीषाणां सङ्गाध्माने क्लमो रुजा . जठां वातजाश्चान्ये रोगाःस्यु वातनिग्रहात् . वस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजाः . विनामो वङ्क्षणानाह स्याल्लङ्गं मूत्रनिग्रहे . विनामः शरीरस्य नम्रता वङ्क्ष स्नानाहः वङ्क्षणस्याकर्षणवत्पीडा . न वेगितोऽन्यकार्यः स्यान्न वेगान् धारयेद् बलात् . कामशोकभयक्रोधान् मनोवेगान्विधारयेत् . गुदादिमलमार्गाणां शौचं कान्तिबलप्रदम् . पवित्रकरमाख्यानमलक्ष्मीक्लि पापहृत् . प्रक्षालणं मतं पाण्याः पादयोः शुद्धिकारणम् . मलश्रमहरं वृष्यं चक्षुपां राजसापहम् . दन्तकाष्ठविधिः भक्षयेद्दन्तपवनं द्वादशाङ्गुलमायतम् . कनिष्ठिकाग्रवत् स्थूलभृज्वग्रन्धि तथाऽव्रणम् . एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन तु . दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् . क्षौद्रत्रिकटुकाक्तेन तैलसिन्धुभवेन वा . चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोघयेत् . तेजोवती (तेजवल्कल) इति लोके प्रसिद्धा . मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा . निम्बं स्यात्तिक्तके श्रेष्ठः कषाये स्वदिरस्तथा . समयन्तु समालोक्य दोषञ्च प्रकृतिं तथा . यथोचितैरसैर्वीर्यैर्युक्तं द्रव्यं प्रयोजयेत् . तेनास्य मुखवैरस्यदन्तजिह्वास्यजा गदाः . रुचिवैशद्य लघुता न भवन्ति भवन्ति च . अर्के वीर्यं वटे दीप्तिः करञ्जे विजयो भवेत् . प्लक्षे चैवार्थसम्पत्तिर्वदर्यां मधुराशनम् . खदिरे मुखसौगन्ध्यं बिल्वे तु विपुलं धनम् . उदम्बरे तु वाक्सिद्धिराम्रे त्वारोग्यमेव च . कदम्बे तु धृतिर्मेधा चम्पके दृढवाक्श्रुतिः . शिरीषे कीर्तिसौभाग्यमायुरारोग्यमेव च . अपामार्गे धृतिर्मेधा प्रज्ञाशक्तिस्तथासने . दाडिम्यां सुन्दराकारः ककुभे कुटजे तथा . जातीतगरमन्दारैर्दुःस्वप्नञ्च विनश्यति . गुञ्जाकातालहिन्तालं केतकश्च वृहच्छरः . खर्जूरं नारिकेलञ्च सप्तैते तृणराजकाः . तृणराज समुत्पन्नं यः कुर्याद् दन्तधावनम् . नरश्चाण्डालयोनिः स्याद्यावद्गङ्गान्न पश्यति . न खादेद् गलताल्वोष्ठजिह्वा दन्तगदेषु तत् . मुखस्य पाके शोथे च श्वासकास वमीषु च . दुर्बलो जीर्णभुक्तश्च हिक्वामूर्छामदान्वितः . शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः . अर्दितः कर्णशूली च नेत्ररीगी नवज्वरी . वर्जयेद्दन्तकाष्ठन्तु हृदामययुतोऽपि च . अजीर्णभुक्तः न जीर्णं भुक्तं यस्य सः . जिह्वानिर्लेखनं हैमं राजतं ताम्रजं तथा . पाटितं मृदु तत् काष्ठं मृदुपत्रमयं तथा . तत् काष्ठं दन्तशोधनयोग्यं काष्ठम् . दशाङ्गुलं मृदु स्निग्धं तेन जिह्वां लिखेत् सुखम् . तज्जिह्वामलवैरस्वदुर्गन्ध जडताहरम् . गण्डूषमपि कुर्वीत शीतेन पयसा मुहुः . कफतृष्णामलहरं मुखान्तःशुद्धिकारकम् . मुखोष्णोदकगण्डूषः कफारुचिमलापहः . दन्तजाड्यहरश्चापि मुखलाघवकारकः . विषमूर्छागदार्तानां शोषिणां रक्तपित्तिनाम् . कुपित्ताक्षिमलक्षीण रूक्षाणां स न शस्यते . मुखोष्णोदकगण्डूषो यथा मुखप्रक्षालणं शीतपयसा रक्तथित्तजित् . मुखस्यपीडिकाशोषनीलिकाव्यङ्गनाशनम् . कुर्याद्वापि कटूष्णेन पयसास्यविशोधनम् . कफवातहर स्निग्धं मुखशोबविनाशनम् . कटुतैलादि नस्यार्थे नित्याभ्यासेन योजयेत् . प्रातः श्रेष्मणि मध्याह्णे पित्ते सायं समीरणे . सुगन्धवदनाः स्निग्धनिःस्वना विमलेन्द्रियाः . निर्बलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः . सौवीरमञ्जनं नित्यं हितमक्ष्खोस्ततो भजेत् . लोचने भवतस्तेन मनोज्ञे सूक्ष्मदर्शने . सौवीरं (श्वेतसुरमा) दति लोके प्रसिद्धम् . स्रोतोऽञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् . दृष्टेः कण्डूयनहरं दाहक्लेदरुजापहम् . अक्ष्णोरूपावहञ्चैव सहते मारुतातपौ . नेत्रे रोगा न जायन्ते तस्मादञ्जनमाचरेत् . स्रोतोऽञ्जनं (कृष्णसुरमा) इति लोके . विशुद्धं शोधनं विनापि . सिन्धुसम्भवम् सिन्धुर्नाम पर्वतः तत्र सम्भवम् . रात्रौ जागरितः श्रान्तः छर्दितो भुक्तवांस्तथा . ज्वरातुरः शिरःस्नातो नाक्ष्णोरञ्जनमाचरेत् . पञ्चरात्रान्नखश्यश्रुकेशरोमाणि कर्तयेत् . केशश्मश्रुनखादीनां कर्तनं सम्प्रसाधनम् . वौष्टिकं घनमायुष्यं शौचकान्तिकरं परम् . सम्प्रसाधनम् शोभाजनकम् . उत्पाटयेत्तु लोमानि नासायाः न कदाचन . तदुत्पाटनतो दृष्टेर्दौर्बल्यं त्वरया भवेत् . केशपाशे प्रकुर्वीत प्रसाधग्या प्रसाधनम् . केशप्रसाधनं केश्यं रजोजन्तुमलापहम् . आदर्शालोकनं प्रोक्तं माङ्गल्यं कान्तिकारकम् . पौष्टिक बल्यमायुष्यं पापालक्ष्मीविनाशनम् . लाघवं कर्मसामर्थ्यं विभक्तघनगात्रता . दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते . व्यायामे दृढगात्रस्य व्याधिर्नास्ति कदाचन . विरुद्धं वा विदग्धं वा मुक्तं शीध्रं विपच्यते . भवन्ति शीघ्रं नैतस्य देहे शिथिलतादयः . नचैनं सहसाक्रम्य जरा समधिरोहति . न चास्ति सदृशन्तेन किञ्चित् स्थौल्यापकर्षकम् . स सदा गुणमाधत्ते बलिनां स्निग्धभोजिनाम् . वसन्ते शीतसमये सुतरां स हितो मतः . अन्यदापि च कर्तव्यो बलार्धेन यथाबलम् . हृदयस्थो यदा वायुर्वक्त्रं शीघ्रं प्रपद्यते . मुखञ्च शोषं लभते तद् बलार्धस्य लक्षणम् . किं वा ललाटे नासायां गात्रसन्धिषु कक्षयोः . यदा सञ्जायते स्वेदो बलार्धन्तु तदादिशेत् . भुंक्तवान् कृतसम्भोगः कासी श्वासी कृशःक्षयी . रक्तपित्ती क्षती शोषी न तं कुर्यात् कदाचन . अतिव्यायामतः कासो ज्वरः छर्दिः श्रमः क्लमः . तृष्णाक्षयः प्रतमको रक्तपित्तञ्च जायते . अभ्यङ्गं कारयेन्नित्यं सर्वेष्वङ्गेषु पुष्टिदम् . शिरःश्रवणपादेषु तं विशेषेण शीलयेत् . सार्षपं गन्धतैलञ्च यत्तैलं पुष्पवासितम् . अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन . गन्धतैलम् गन्धद्रव्याणामगुर्वादीनामग्नियोगेन निष्काशितः स्नेहः . अभ्यङ्गो वातकफहृच्छ्रमशान्तिबलं सुखम् . निद्रावर्णमृदुत्वायुः कुरुते देहपुष्टिकृत् . अभ्यङ्गः शीलितो मूर्ध्नि सकलेन्द्रियतर्पकः . दृष्टिपुष्टिकरो हन्ति शिरोभूमिगतान् गदान् . केशानां बहुतां दार्ढ्यं मृदुतां दीर्घतां तथा . कृष्णतां कुरुते कुर्याच्छिरसः पूर्णतामपि . न कर्णरोगान्न मलं न च मन्याहनुग्रहः . नोच्चैःश्रुतिर्न व्याधिर्यं खालित्यं कर्णपूरणात् . रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रशस्यते . तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते . पादाभ्यङ्गश्च तत्स्थैर्यं निद्रादृष्टिप्रसादकृत् . पादसुप्ति श्रषस्तम्भसङ्कोचस्फुटनप्रणुत् . व्यायामक्षुण्णवपुषं पद्भ्यां समर्दितं तथा . व्याधयोनोपसर्पन्ति वैनतेयमिवोरगाः . लोमकूपं शिराजालं धमनीभिः कलेवरैः . तर्पयेद्बलमाधत्ते स्नेहयुक्तावगाहने . अद्भिः संसिक्तमूलानां तरूणाम्पल्लवादयः . वर्धन्ते हिं तथा नृणां स्नेहसंसिक्तधीस्तवः . नवज्वरी अजीर्णी च नाभ्यञ्जेत कथञ्चन . तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः . निरूढः दत्तो निरूहवस्तिः यस्मै सः . पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा . शोषाणां नत्विह प्रोक्ता बह्निसादादयो गदाः . पूर्बयोः तरुणज्वरिणोऽजीर्णिनश्च . उद्बर्तनङ्कफद्वरं मेदोघ्नं शुक्रदम्परम् . बल्यं शोणितकृच्चापि त्वकप्रमादमृदुत्वकृत् . मुखलेपात् दृढं चक्षुः पीनोगण्डस्तथाननम् . कान्तमव्यङ्गपिडकं भवेत्कमलसन्निभम् . दीपनं वृष्यमायुष्यं स्नानमोजो बलप्रदम् . कण्डूमलश्रमखेदतन्द्रातृड्दाहपाकनुत् . बाह्यैश्च सेकैः शीताद्यैरूम्मान्तर्याति पीडितः . नरस्य स्नातमात्रस्य दीप्यते तेन पावकः . शीतेन पयसा स्नानं रक्तपित्तप्रशान्तिकृत् . तदेवोष्णेन तोयेन बल्यं वातकफापहम् . शिरःस्नानमचक्षुष्यमत्युष्णेनाम्बुना सदा . वातश्लेष्मप्रकोपे तु हितन्तच्च प्रकीर्तितम् . %% हरिश्चन्द्रस्यैतत् . यः सदामलकैः स्नानं करोति स विनिश्चितम् . बलीपलितनिर्मुक्तो जीवेद्वर्षशतन्नरः . स्नानं ज्वरेऽतिसारे च नेत्रकर्णानिलार्तिषु . आध्मानपीनसाजीर्णमुक्तवत्सु च गर्हितम् . स्नानस्यानन्तरं सम्यग्वस्त्रेणाङ्गस्य मार्जनम् . कान्तिप्रदं शरीरस्य कण्डूत्वग्दोषनाशनम् . कौशेयौर्णिकवस्त्रञ्च रक्तवस्त्रन्तथैव च . वातश्लेष्महरन्तत्तु शीतकाले विधारयेत् . कौशेयं पट्टाम्बरम् तसरवस्त्रञ्च . मेध्यं सुशीतम्पित्तघ्नं कषायं वस्त्रमुच्यते . तद्धारयेदुष्णकाले तत्रापि लघु शस्यते . कषायं (कोमुकी) इति लोके कषायरागरक्तं वा . शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम् . नचोष्णन्न च वा शीतन्तत्तु वर्षासु धारयेत् . यशस्यङ्काम्यमायुष्यं श्रीमदानन्दवर्धनम् . त्वच्यं वशीकरं रुच्यं नवं निर्मलमम्बरम् . काम्यं कामोद्दीपकम् . कदापि न जनैः सद्भिर्धार्यम्मलिनमम्बरम् . तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरम्परम् . अलक्ष्मीः अशोभा हारिद्र्यञ्च . कुङ्कुमञ्चन्दनञ्चापि कृष्णागुरु च मिश्रितम् . उष्ण वातकफध्वंसि शीतकाले तदिष्यते . चन्दनं घनसारेण वालकेन च मिश्रितम् . सुगन्धि परमं शीतमुष्णकाले प्रशस्यते . घनसारः कर्पूरः बालकं ह्रीवेरम् . चन्दनं घुसृणोपेतं मृगनाभिसमायुतम् . न चोष्णं नच वा शीतं वर्षाकाले तदिष्यते . घुसृक्षं कुङ्कुमम् . मृगनाभिः कस्तूरी . अनुलेपस्तृषामूर्छादुर्गन्धस्वेददाहजित् . सौमाग्यतेजस्त्वग्वणप्रीत्योजोबलबर्धनः . स स्नानानर्हलोकानामनुलेपोऽपि नो हितः . सुगन्धिपुष्पपत्राणां धारणङ्कान्तिकारकम् . पापरक्षोग्रहहरं कामदं श्रीविबर्धनम् . भूषणैर्भूषयेदङ्गं यथायोग्यं विधानतः . शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् . ग्रहरिष्टिहरं पुष्टिकरं दुःसप्ननाशनम् . पापदौर्माग्यशमनं रत्नामरणधारणम् . माणिक्यंन्तरणेः सुजात्यममलं मुक्ताफलम् शीतगोर्माहेयस्य च विद्रुमोनिगदितः सौम्यस्य गारुत्मतम् . देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्र शनेः नीलन्निर्मलमन्ययोश्च गदिते गोमेदवैदूर्यके . वासःशृङ्गाररत्नानां धारणं प्रीतिवर्धनम् . रक्षोघ्नमर्थ्यमौजस्यं सौभाग्यकरमुत्तमम् . सततं सिद्धमन्त्रस्य महौषध्यास्तथैव च . रोचनासर्षपादीनां माङ्गल्यानाञ्च धारणम् . आयुर्लक्ष्मीकरं रक्षोहरं मङ्गलदं शुभम्! हिंस्नादिभयविध्वंसि वशीकरणकारणम् . ततो भोजनवेलायां कुर्यात्माङ्गल्यदर्शनम् . तस्य प्रदर्शनन्नित्यमायुर्धर्मविवर्धनम् . लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः . पुष्पस्रक्सर्पिरादित्य आपो राजा तथाष्टमः . पादुकारोहणङ्कुर्यात् पूर्बं भोजनतः परम् . पादरोगहरं वृष्य चक्षुष्यञ्चायुषो हितम् . शरीरे जायते नित्यं वाञ्छा नॄणाञ्चतुर्विधा . वुक्षुक्षा च पिपासा च सुषुप्सा च रतिस्पृहा . भोजनेच्छाविघातात् स्यादङ्गमर्दोऽरुचिः श्रमः . तन्द्रालोचनदौर्बल्यं धातुदाहो बलक्षयः . विघातेन पिपासायाः शोषः कण्ठास्ययोर्मवेत् . श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा . निद्राविघाततो जृम्भा शिरोलोचनगौरवम् . अङ्गमर्दस्तथा तन्द्रा स्यादन्नापाक एव च . बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात् . मन्दीभवति कायाग्नि र्यथा चाग्निर्निरिन्धनः . आहारं पचति शिखी दोषानाहारवर्जितः . पचति दोषक्षये च धातून् धातुक्षये च प्राणान् . आहारः प्रीणनः सद्यो बलकृद्दे हधार्तणः . स्मृत्यायुःशक्तिवर्णौजःसत्वशोभाविबर्धनः . यथोक्तगुणसम्पन्नं नरः सेवेत भोजनम् . विचार्य दोषकालादीन् कालयोरुभयोरपि . उभयोः कालयोः प्रातःसायञ्च . तथा च . सायं पातर्मनुष्याणामशनं श्रुतिबोधितम् . नान्तरा भोजनङ्गुर्यादग्निहोत्रसमोविधिः . प्रातः प्रथमयामादुपरि द्वितीययामादर्वाक् . तथा च . %% . अन्यच्च . %% . रसादीनां पाकज्ञानमाह उद्गारशुद्धिरुत्साहो येगात्सर्गो यथोचितः . लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् . स्थानमाह आहारन्तु नरः कुर्यान्निर्हारमपि सर्वदा . उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशें हीयते श्रियाः . निर्हारो मलमूत्रोत्सगः . आहांरनिर्हारविहारयोगाः स देव सद्भिर्विजने विधेयाः . अतः परम आहारविधिः स च आहारशब्दे सुश्रुतोक्तः उक्तप्रायः . आहारानन्तर कृत्यजातञ्च भावप्रकाशे दर्शितं यथा एवं भुक्त्वा समाचामेद्रूक्षग्रहणपूर्वकम् . भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् . दन्तान्तरगतं चान्नं शोधनेनाहरेत् शनैः . कुर्यादनिर्हृतं तद्धि मुखस्यांनिष्टगन्धताम् . दन्तलग्नमनिर्हार्यं लेपं मन्येत दन्ववत् . न तत्र बहुशः कुर्यात् यत्नं निर्हरणं प्रति . आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत् . भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन् सुखावहान् . विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा . सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदन्तथा . अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं ज्वरयत्वशेषम् . सुखञ्च मे तत्परिणामसम्भवं यच्छन्त्वरोगं मम चास्तु देहम् . अङ्गारकमगस्तिञ्च पावकं सूर्यमश्विनौ . पञ्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशु जीर्यति . इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम् . अनायासप्रदायीनि कुर्यात् कर्माण्यतन्द्रितः . अतन्द्रितः निरन्तरं जाग्रत् तिष्ठेन्नतु स्वप्यात् . %% इति वचनात् . जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते . भुक्तमात्रे कफश्चापि क्रमोऽय भोजनोपरि . विदग्धं किञ्चित् पक्वं किञ्चिदपक्वम् . ततः परं भुक्तमात्रे सञ्जातस्य कफस्य प्रतीकारोपाय ताम्बूलादिभक्षणम् तत्रोक्तं तच्च ताम्बूलशब्दे 3207 पृश् उक्तम् . खदिरगुणादिं च तत्रोक्तं खदिरशब्दे 2464 पृश् उक्तम् . ततः कृत्यशेषास्तत्रोक्ता यथा भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते . अङ्गसङ्घातशैथिल्यं ग्रीवाजानुकटीमुखम् . भुक्तोपविशतस्तन्द्रा शयानस्य तु पुष्टता . आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः . चङ्क्रममाणस्य पदशतं शनैर्गच्छतः . श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे . ततस्तद्द्विगुणान् वामे पश्चात् स्वप्याद् यथासुखम् . वामदिशायामनली नाभेरूर्धेऽस्ति जन्तूनाम् . तस्मात्तु वामपार्श्वे शयीत भुक्तः प्रपाकार्थम् . त्रिदोषशमनी खट्वा तूली वातकफापहा . भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला . अन्यः पुनराह %% . संवाहनं मांसरक्तत्वकप्रसादकरं परम् . प्रीतिनिद्राकरं वृष्य कफवातश्रमापहम् . प्रवातरौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् . स्वेदमूर्छापिपासाघ्नमप्रवातमतोऽन्यथा . सुखं प्रवातं सेवेत ग्रीष्मे शरदि चान्तरा . निर्वातमायुषे सेव्यमारोग्याय च सर्वदा . पूर्वोऽनिलो गुरुः सोष्णः स्निग्धः पित्तास्रदूषकः . विदाही वातलः श्रान्तिकफशोषवतां हितः . स्वादुः पटुरभिष्यन्दी त्वग्दोषार्शोविषकृमीन् . सन्निपातं ज्वरं श्वासमामवातञ्च कोपयेत् . स्वादुर्भक्ष्यद्रव्येषु बाहुल्येन मधुररसजनकः . दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः . वीर्येण शीतलो बल्यश्चक्षुष्यो न तु वातलः . पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः . मेदःपित्तकफध्वसी प्रभञ्जनविवर्धनः . उत्तरो मारुतः शीतः स्निग्धो दोषप्रकोपकृत् . क्लेदनः प्रकृतिस्थानां बलदो मधुरो मृदुः . दोषप्रकोपकृत् आतुराणाम् . आग्नेयो दाहकृद्रूक्षो नैरृतो न विदाहकृत् . वायव्यस्तु भवेत्तिक्त ऐशानः कटुकः स्मृतः . विष्वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत् . अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे . व्यजनस्यानिली दाहस्वेदमूर्छाश्रमापहः . तालवृन्तभवो वातस्त्रिदोषशमको मतः . वंशव्यजनजस्तूष्णो रक्तपित्तप्रकोपणः . चामरो वस्त्रसम्भूतो मायूरो येत्रजस्तथा . एते दोषजिता वाताः स्निग्धाः हृद्याः सुपूजिताः . दिवास्वापं न कुर्वीत यतोऽसौ स्यात् कफापहः . ग्रीष्मवर्ज्येषु कालषु दिवास्वप्नो निषिध्यते . उचितो हि दिवास्वप्नो नित्यं येषां शरीरिणाम् . वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा . व्यायामप्रमदाध्ववाहनरतान् क्लान्तानतीसारिणः शूलश्वासवतस्तृषापरिगतात् हिक्कामरुत्पीडितान् . क्षीणान् क्षीणकफान् शिशून् मदहतान् वृद्धान् रसाजीर्णिनो रात्रीजागरितान्नरान्निरशनान् कामं दिवा स्वापयेत् . दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः . न तेषां स्वपतां दोषो जाग्रतां चोपजायते . स्वपतां दिवा . जाग्रतां रात्रौ . भोजनानन्तरं निद्रा वातं हरति पित्तहृत् . कफं करोति वपुषः पुष्टिसौख्यन्तनोति हि . शयनं पित्तनाशाय वातनाशाय मर्दनम् . वमनं कफनाशाय ज्वरनाशाय लङ्घनम् . आसीनं चूर्णितं यत्तु नाभिष्यन्दि न रूक्षणम् . अपरानप्युदरेऽन्नस्य संस्थापनहेतूनाह शब्दान् स्पर्शांश्च रूपाणि रसान् गन्धान् मनःप्रियान् . भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति . उदरे इति विशेषः . अन्नस्योदरेऽस्थितिहेतूनाह शब्दः स्पर्शस्तथा रूपं रसो गन्धो जुगुप्सितः . भुक्तमप्रयतञ्चान्नमतिहास्यञ्च वामयेत् . अप्रयतमपवित्रम् . अन्यदपि वर्जनीयमाह शयनं चासनञ्चाति न भजेन्न द्रवाधिकम् . नाग्न्यातपो न प्लवनं न यानं नापि वाहनम् . प्लवनं बाहुभ्यां जलपतरणं यानं मार्गे चलनं, वाहनमश्वादि . व्यायामञ्च व्यवायञ्च धावनं यानमेव च . युद्ध गीतञ्च पाठञ्च मुहूर्तं भुक्तवांस्त्यजेत् . परिवर्जनार्थमजीर्णस्य हेतूनाह अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च . कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य . ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन . विद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् पारिपाकमेति . सन्धारणात् अधोवातमलमूत्रादीनाम् . अध्यशनलक्षणमाह अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते . तन्निवारयन्नाह प्राग्मुक्ते चानले मन्दे द्विरह्नो न समाचरेत् . अस्यायमर्थः प्रातर्भुक्तेऽजीर्णे सति अहन्येव पुनर्न भुञ्जीत इत्यर्थः . रात्रौ पुनस्तथापि सति भुञ्जीतैव . यत आह सुश्रुत एव %% . अस्य त्वयमर्थः . पूर्वं भुक्ते रात्रिभुक्ते अन्ने विदग्धे किञ्चित् पक्वे प्रातर्भुञ्जानः पावकं हन्तीत्यर्थः . यत आह %% . सायमाशाजीर्णे भोजनीपायमाह भवेद्यदि प्रातरजीर्णशङ्का तदाऽभयां नागरसैन्धवाभ्याम् . विचूर्णितां शीतजलेन युक्तां भञ्जीत चान्नं मितमन्नकाले . आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम् . अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः . अवशः अजितेन्द्रियः . आस्या (स्थितिः) वर्णकफस्थौल्य सौकुमार्यसुखप्रदा . अध्वा(गतिः)वर्णकफस्थौख्यसौकुमार्यविनाशनः . यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् . तदायुर्बलमेधाग्निप्रदमिन्द्रियरोधनम . उष्णीषं कान्तिकृत् केश्यं रजोवात कफापहम् . लघु तच्छस्यते यस्मादगुरु पित्ताक्षिरोगकृत् . उपानद्धारणं नेत्र्यमायुष्यं पादरागहृत् . सुखप्रचारमोजस्यं वृष्यञ्च परिकीर्तितम् . पादाग्यामनुपानद्भ्यां सदा चङ्कुमणं नृणाम् . अनारोग्य सनायुष्यनिन्द्रियघ्नमदृष्टिदम् . छत्रस्य धारणं वर्षातप् वातरजोऽपहम् . हिमघ्नं हितमक्ष्णोश्च माङ्गल्यमपि कीर्तितम् . सत्वोत्साहबलस्थैर्यधैर्यतेजोविवर्धनम् . अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् . कर्षाच्छादन संयुक्ता शिविका सर्ववल्लभा . तस्यामारोहणं नॄणां त्रिदोषशमकं मतम् . वातश्लेष्मगदार्तानामहिता भ्रमकृत्तरिः . पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्टिवर्धनः . घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम् . मेदोवर्णकफघ्नञ्च हितं तद्बलिनां परम् . आतप स्वेदमूर्छास्रपित्ततृष्णाक्लमश्रमान् . दाहं विवर्णतां कुर्यादेतान् छाया व्यपोहति . वृष्टिर्वृष्या हिमावस्था निद्रालस्यविधायिनी . ## नश् 6 तश् . आतपे राजनिश् . ## पुंस्त्रीश् दिनमुद्दिश्य दुःखितः उत्कण्ठितः . चक्रवाके शब्दरश् . स्त्रियां ङीष् . रात्रौ हि स्त्रीविरहेण दिनार्थमुत्कण्ठायुक्तत्वात् तस्य तथात्वम् . ## पुश् दिनं पाति पा--क . 1 सूर्ये हाराश् 2 अर्कवृक्षे 3 सूर्यादिषु वारेषु च %% इति मयस्य प्रश्ने %% सूश् सिश् . %<शनेः सकाशादधः क्रमेण चतुर्थसङ्क्याका ग्रहा दिनाधिपतयो वारेश्वरा भवन्ति यथा शनिरविचन्द्रभौमबुधगुरुशुक्रा इति तत्क्रमः>% raïgaø %% såø siø . ## puø 6 तश् . 1 सूर्ये 2 अर्कवृक्षे च 3 वारेशसूर्यादौ च दिनपशब्दे दृश्यम् दिननाथदिनेशादयोऽप्यत्र . 4 दिनप्रवेशलग्नेशे दिनप्रवेशलग्नेश्वरादिषु मध्ये तल्लग्न दर्शिनि अधिकबलयुक्ते 5 ग्रहभेदे च दिनप्रवेशशब्दे दृश्यम् . %% माघः . ## पुश् दिनस्य चान्द्रदिनस्य तिथेः पातः क्षयः . दिनक्षये %% भीमपराक्रमः . ## पुश् 6 तश् . ज्योतिषोक्ते अहर्गणे . ## पुश् दिनं प्रणयति करोति प्र + णी--क्विप् . 1 सूर्ये 2 अर्कवृक्षे च . ## पुश् ताजकोक्ते मासप्रवेशवत् वर्षमाससम्बन्धिदिनानां प्रवेशे तत्प्रवेशकालाद्यानयनं नीलश् ताश् उक्तं यथा %% . अयमर्थः मासार्कः वर्षप्रवेशकालीन एव राश्यंशकलाविकलादियुक्तः सूर्यः प्रथममासार्कः द्वितीयमासार्कस्तु तथाभूतार्क एकैकराशिमात्रयुक्तः . तस्य तदासन्नपङ्क्त्यर्केण पाश्चात्त्यदेशप्रचलितमकरन्दानुसारितिथिपत्रिकास्थस्पष्टग्रहज्ञापकपङ्क्तिस्थेन स्फुटार्केण यदन्तरं तत् कलात्मकं कृत्वा तद्दिवसीयरविगत्या तद्दिवसीयस्फुट सूर्यगत्या हरणेन लब्धदिनाद्येन तत्पङ्क्तिस्थार्क! वारादिना युतमूनितं वा कार्यं तथा सति यदि मासार्कस्ततोऽधिको भवति तदा पूर्वोत्तरीत्या युते वारादौ मासप्रवेशे वारादिर्भवति यदि मासार्कस्ततो हीनो भवति तदा जनितं कार्यम् एवंकृते तथाभूते वारादिके मासप्रवेशो भवति . दिनप्रवेशे त्वयं भेदः . वर्षप्रवेशप्रथममासप्रवेशकालयोरैक्यमिब प्रथमदिनप्रवेशस्यापि तत्कालैक्यम् . द्वितीयादिदिनप्रवेशकालस्तु इत्थम् मासार्कस्थाने दिनार्क इति विपरिणमनीयम् तथा च मासार्के एकैकांशयोजने द्वितीयादिदिनार्को भवति तस्य पूर्ववत् आसन्नपङ्क्तिस्थ स्फुटार्केण यदन्तरं तत्कलात्मकं कृत्वा तद्दिवसीयार्थगत्या हृते लब्धेन दिनाद्येन पङ्क्तिस्थार्ककालवारादिकं युतमूनितं वा कार्यं तथा सति यद् अंशादिकं भवति तत्पङ्क्तिस्थार्ककालीनवारादिषु हीनमधिकं कार्यं तथा कृते यद्भवति तत् द्वितीयादिदिनप्रवेशे वारादि ज्ञेयम् तथा च तादृक्समये यस्य राशेरुदयः तत् अंशादिसंहितं दिनप्रवेशलग्नम् इति . दिनेशायन च तत्रैवोक्तं यथा %% नीश् कश् 0इत्युपक्रमे दिनपतिनिर्णयस्तत्फलं च तत्रोक्तं यथा %% . इन्थिहेशादिचतुष्कम् दिनमुन्येशः जन्मशः, दिवरात्रिभेदेन दिने दिनप्रवेशे सूर्यः, रात्रौ दिनप्रवेशे चन्द्रः, एतच्चतुष्कं, दिनमासावदपाः दिनप्रवेशमासप्रवेशवर्षप्रवेशलग्नेशास्त्रयः इति सप्तानां मध्ये योऽधिकबलवान् दिनप्रवेशलग्नदर्शी च स दिनपतिरिति बोध्यम् . इदन्त्ववधेयं मुन्या हि राश्यंशादियुतं जन्मलग्नमेव सा च एकैकवर्षे एकैकराशिमतिक्रम्य राश्यन्तरे गच्छति तेन तस्या मासे त्रैराशिकेन सार्धद्व्यंशमोगः दिने च पञ्चकलाभोगः तदनुसारेणैव मुन्थायाः राश्यादिकल्पनया तदघीशनिरूपणम् . %% . ## पुश् 6 तश् . 1 सूर्ये हेमचश् . 2 अर्कवृक्षे च ## पुश् दिने बलं यस्य . 1 द्विपदराशिषु . ते च राशयः वृहज्जाश् भट्टोत्पलयोरुक्ता यथा %% मूश् वीर्योत्कटाः इत्यनुवर्तते द्विपदादयो द्विपदचतुष्पदकीटाः यथाक्रममह्नि, निशि, प्राप्ते च सन्ध्याद्वये वीर्यो त्कटाः भवन्ति अह्नि दिने द्विपदा बलिनः, निशिरात्रौ चतुष्पदाः, सन्ध्याद्वये कीटाः . अत्र न केवलं वृश्चिकं कीटः यावदाप्याः कीटग्रहणेणैव ज्ञेयाः . तत्र च श्रीदेवकीर्तिः %% भट्टोश् . एवं स्थिते शब्दकश् पञ्चषष्ठादिराशीनां यद्दिन बलमुक्तं तन्मूलं चिन्त्यम् . दिने बलं यस्य . 2 सूर्यगुरुशुक्रेषु ग्रहेषु यथाह वृहज्जाश् %% %<शशिकुजसौराश्चन्द्रभौमशनयः निशि रात्रौ वीर्यवन्तो बलिनः, बुधः सर्वदा सर्वस्मिन् काले निशि दिने च बली, अन्ये परे रविगुरुसिता अह्नि दिने बलिनः>% भट्टोश् . ## पुश् दिने मणिरिव प्रकाशकत्वात् . 1 सूर्ये हाराश् . 2 अर्कवृक्षे ca %% gãtanãø . %% siø ÷i0 ## puø dine मयूखोऽस्य . 1 सूर्ये 2 अर्कवृक्षे च दिनकिरणादयोऽप्यत्र . ## नश् दिनस्य मानम् . सूर्यदर्शनकालस्य मानभेदे तन्मानभेदे कारणं सिश् शिश् उक्तं यथा %% . ## नश् 6 तश् . अहर्मुखे प्रभाते . ## पुश् दिनस्य मूर्धेवाद्यस्थानत्वात् . उदयाचले त्रिकाश् . ## नश् दिनस्य यौवनमिव . मध्याह्ने शब्दार्थचि0 ## नश् दिनस्य रत्नमिव प्रकाशकत्वात् . 1 सूर्ये हेमचश् 2 अर्कवृक्षे च . ## पुश् 6 तश् . ज्योतिषोक्ते 1 अहर्गणे %% सूश् सिश् . 2 दिनसज्ञके वृषादौ राशौ च राशिशब्दे दृश्यम् . ## पुश् दिनस्य अहोरात्रात्मककालघ्नापकवृत्तस्य व्यासः . सृश् सिश् उक्ते अहोरात्रदृत्तव्यासे %% मूश् %% रङ्गश् . ## पुश् 6 तश् . त्रिधा विभक्तस्य दिनस्थ 1 प्रातर्मध्याह्रसायाह्नेषु भागेषु राजनिश् . पञ्चधाविभक्तस्य दिनस्य 2 प्रातःसङ्गवादौ च %% तिथितश् . ## पुश् 6 नश् . प्रभाते %% हरिवंश् 81 अश् . ## पुश् 6 तश् . प्रभावकाले राजनिश् . ## पुश् 6 तश् . सायाह्ने %% रघुः . दिनावसानादयोऽप्यत्र . %% रघुः . ## पुश् दिनमन्तयति अन्त + णिच्--ण्वुल् . अन्धकारे त्रिकाश् . ## 6 तश् . प्रभाते ## पुश् दिनस्य सूर्यकिरणप्रकाशात्मककालस्यार्धम् . दिवाभागस्यार्धे %% सूश् सिश् . ## स्त्री दिनं तत्रकृतं कर्महेतुतया अस्त्यत्र भृतौ ठन् . दिने कर्मकरणभृतौ (एकदिनेरभजुरि) रत्नमाला . ## पुश् 6 तश् . 1 सूर्ये हेमचश् . 2 अर्कवृक्षे दिनप्रवेशशब्दोक्ते दिनप्रवेशलग्नेशादिषु मध्येऽधिकवलयुते तलदर्शिनि 3 ग्रहे 4 सूर्यादौ वारेशे च दिनेश्वरादयोऽप्यत्र . ## पुश् 6 तश् . 1 शनौ 2 यमे 3 कर्णे 4 सुग्रीवे च 5 तपत्यां 6 तमुनायां च स्त्री . ## सघाते चुश् आत्मश् अकश् सेट् . दिग्भयते अदिदिम्भत ## त्रिश् दन्भ--सन् u--छान्दसः न भष् . दम्भेच्छौ . %% ऋश् 1 . 25 . 14 . %% इति भेदः . ## नीदने चुश् उभश् सकश् सेट् इदित् . दिम्भयति--ते अदिदिम्भत्--त . ## संघाते चुराश् उभश् सकश् सेट् . दिम्पयति ते अदिदिम्पत्--त . ## त्रिश् deya + pçùoø . deve %% çø 8 . 19 . 37 . ## puø kanduke trikàø . ## puø सूर्यवंश्ये 1 नृपभेदे . सूर्यवंशे दिलीपौ च द्वौ जातौ एकः अंपुमतः पुत्रः स्वट्वाङ्गापरनामा . अपरोदुलिदुहस्य पुत्रः रामवृद्धप्रपितामहः यथोक्तं हरिवशे 15 अश् %% . %% हरिवंश् 15 अश् रामस्य प्रपितामहः तस्य वृद्धप्रमितामहः इत्यर्थः . तत्र रथुपितरि %% रघुः . ## पुश् दिलीप एव राट् राजा . दिलीपनृपे त्रिकाश् . ## नश् दल--वाश् ईर पृषोश् . शिलीन्ध्रे हाराश् . ## प्रीतौ भ्वाश् परश् सकश् सेट् इदित् . दिन्वति अदिन्वीत् . ## जिगोषायां क्रीडायां च अकश् पणे व्यवहारे इच्छायां स्ततौ च सकश् दिवाश् परश् सकश् सेट् . अस्य करणस्य वा कर्मसंज्ञा . अक्षैरक्षान् वा दीव्यति अदेवीत् दिदेव . देवित्वा द्यूत्वा देवनं दिदिवान् दुद्यूवान् %% भट्टिः . %% bhàø vaø 78 aø %% bhàø saø 74 aø tatastu भाते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः vàø vaø 61 aø . %% bhàø saø 65 aø . आर्षे तु क्वचित् तङ् . %% भाश् विश् 18 अश् %% भाश् सश् 74 अश् . %% 560 श्लोश् %% पाश् व्यवहारक्रीडार्थत्वेऽस्य कर्मणि षष्ठी शतस्यदीव्यति . तदर्थस्य किं ब्राह्मणं दीव्यति स्तौती त्यर्थः सिश् कौश् . द्यूतं जिगीषायामन्यत्र आद्यूनः जिगीषाशून्य इत्यर्थः . टिदेविषति दुद्यूषति देवयति ते अदिदिवत् त . %% भट्टिः . देदिवीति देद्योति उपसर्गपूर्वस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे . ## कूजने चुश् आत्मश् सकश् सेट् . देवयते अदिदेवत . ## अर्दे चुश् उभश् सकश् सेट् . देवयति ते अदीदिवत् त . #
# स्त्री दीव्यत्यत्र दिव--वाश् आधारे डिवि . 1 स्वर्गे 2 आकाशे च अमरः . द्यौः दिवौ दिवः द्युम्याम् द्युषु . 3 dine %% såø siø %% रघुः %% %% ऋश् 1 . 22 . 5 ## नश् दीव्यत्यत्र घञर्थे आधारे क . 1 स्वर्गे . दिवौकद्धः त्रिदिवः . 2 आकाशे मेदिश् . 3 दिने 4 वने च हेमचश् . तत्र स्नर्गे %% भाश् वश् 161 अश् दिने %<शुशुभेऽभ्यधिकं राजन् . दिवं ज्योति र्गणैरिव>% हरिवंश् 93 अश् . ## त्रिश् दिवमाकाशं स्वर्गं वा गच्छति दिव--वाश् खच् मुस् . 1 आकाशगामिनि . %% भाश् वश् 48 अश् . 2 स्वर्गगामिनि च %% भाश् वश् 146 अश् . ## नश् दिव--वाश् अप्रतिपूर्वादपि कनिन् उज्ज्वलश् . स्वर्गे त्रिदिवौकसः . अस्य भत्वे उपधाऽल्लोपस्य दीर्घः विधौ स्थानिवत्त्वाभावात् दीर्घः दीव्ना दीव्ने इत्यादि ## पुश् दीव्यत्यत्र दिव--असच् किच्च . %% इत्युक्तेषु सावनादिषु दिनेषु . %% शकुश् . %% . bhàø uø 182 aø . ## puø divase karo'sya दिवसं करोति कृ--अच् वा . 1 सूर्ये हेमचश् 2 अर्कवृक्षे च . %% माघः . कृ--क्विप् दिवसकृदप्यत्र पुश् . ## पुश् दिवः पतिः अलुक्लश् रोःसत्वम् . 1 इन्द्रे अमरः . %% भाश् उश् 11 अश् . ## पुश् दिवः आकाशस्य पुत्रवत् प्रियः दिवः पुरु त्रायते त्रै--क पृषोश् वा . 1 द्युलोकप्रिये 2 द्युलोकपालके वा सूर्ये . %% यजुश् 4 . 35 %% वा वेददीश् . ## स्त्री द्विश् वश् द्यौश्च पृथिवी च %% पाश् दिव इत्येव चात् द्यावा च आदेशे अकारोच्चारणं सकारस्य रुत्वं (क्वापि) मा भूदित्येतदर्थम् सिश् कौश् . रोदस्योः द्यावाभूम्योः हेमचश् . %% çø 2 . 2 . 3 ## puø स्पृशति स्पृश--क्विन् 6 तश् . पादेन स्वर्ग स्पर्शिनि 1 परमेश्वरे %% विष्णुसश् . %% भाश् %% छाश् उश् तस्य पादस्य दिविस्थत्वात् त्रिविक्रमावतारे वा तथात्वात् तत्त्वम् . 2 आकाशस्पर्शिनि शब्दादौ च . ## अव्यश् दिव--का . दिवसे अमरः %% कर्पूरस्तवः %% मनुः . ## पुश् दिवा करोरि कृ--ट . 1 सूर्ये 2 अर्कवृक्षे च %% तिश् तश् %% %% कुमाश् . ## पुश् 6 तश् . 1 शनौ 2 यमे 3 कर्णे 4 सुग्रीवे च 5 यमुनायां तपत्यां च स्त्री . अरुणात्मजशब्दे दृश्यम् . %% वृश् संश् 43 a0 ## पुश् दिवैव कीर्तिः कृत्यं यस्य रात्रौ क्षुरकर्मनिषेधात् . 1 नापिते अमरः . 2 चण्डाले हेमचश् . तस्य दिवाचरत्वात्तथात्वं दिवाचरशब्दे दृश्यम् . %% मनुना तस्यास्पृश्यत्वमुक्तम् . दिवाऽकीर्तिर्यस्य . उलूके पेचके हेमचश् . दिवा तस्य नामोच्चारद्वे हि तस्य भक्ष्यद्रव्ये तिक्तता जायते इति लोकसिद्धत्वात् तन्नाम्नो न दिवाकीर्तनीयता . ## नश् दिवा दिवसे कीर्त्यं कीर्तनीयम् . वर्षसाध्ये गवामयने सत्रे द्वयोर्मासषठ्कयोर्मध्ये विषुवन्नामके एकस्मिन्नहनि गेये सामभेदे तच्च ताश् ब्राश् 4 . 6 . 1 दर्शितं यथा %% पूर्वोत्तरयोः पक्षसोर्मध्येऽनुष्ठेयं गवायनस्य प्रधानभूतं विषुवदाख्यमहः प्रदशयति एष विषुवान् संवत्सरस्य मध्यतो भवतीत्युपक्रमे अस्मिन्नहनि सामानि विधत्ते भाश् . %% ताश् ब्राश् 4 . 6 . 12 . %% भाश् . तस्य प्रशंसापूर्वकं तत्र गेयर्चः प्रतीकञ्च दर्शतं यथा %% ताश् ब्राश् 4 . 6 . 13 %<आसुरेण स्वर्भानुना तमसाविद्धस्यादित्यस्य वा धकं तमोऽन्धकारं देवा दिवाकीर्त्यैः सामभिरपाघ्नन् व्यनाशयन् अते यद्दिवाकीर्त्यान्यस्मिन् भवन्ति तेन तम एवास्मादादित्यादपघ्नन्ति . कथमेषां साम्नां तमसोहननसामर्थ्यमिति चेत् उच्यते दिवाकीर्त्यसामानीति यत् एते आदित्यस्य रश्मयो वै रश्मिरूपा एव अत एषां युक्तमेव तमसो नाशकत्वं तत्तथासति रश्मिभिरेवादित्य साक्षात् प्रत्यक्षमारभन्ते ये सत्रिणो विषुवति दिवाकीर्त्यानि प्रयुञ्जत इत्यर्थः . दिवाकीर्त्य सामभिस्तमसोऽपहननं सामान्येनोक्तं तदेव विवृणोति>% भाश् %% ताश् ब्राश् 4 . 6 . 14 . पवमानमुस्वे माध्यन्दिनार्भवयोः पवमानयोर्मुखे प्रमुखे भ्राजाभ्याजे सामनी भवतः गायत्रस्य नित्यत्वात् ततः परस्तात् क्रमेण भवत इत्यर्थः . अस्य प्रत्नामनुद्यूतमिति तृचे गातव्यं साम भ्राजं, तन्माध्यन्दिने पवमानमुखे, %% bhà0 ## त्रिश् दिवा दिवसे चरति भक्षार्थम् चर--ट . पक्षिभेदे स्त्रियां ङीप् . %<टिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा>% वृश् सश् 8 अश् 2 चण्डाले तस्य रात्रौ ग्रामनगरे चारनिषेधेन दिवसे एव धारस्य मनुनाविहितत्वात् तथात्वं यथा %% 3 श्यामाखगादौ च दिवासञ्चरशब्दे दृश्यम् . ## त्रिश् दिवा चरति चर--णिनि . दिवससञ्चारिणि भूते . %% ityupakrame %% à÷vaø gçø 1 . 2 . 9 såø . ## पुंस्त्रीश् दिवाऽटति अट--ल्यु . 1 काके शब्दार्थकल्पश् स्त्रियां जातित्वात् ङीष् . 2 दिवागतयुक्ते त्रिश् . ## त्रिश् दिवा भवः द्यु तुट् च . दिवाभवे . %<शशिन इव दिवातनस्य लेखा>% कुमाश् . स्त्रियां ङीप् . %% भट्टिः . ## नश् अतिशयेन दिवा प्रकाशकम् तरप् . अत्यन्तप्रकाशके divase . %% çø 1 . 127 . 5 ## पुंस्त्रीश् दिवा दिवसे अन्धः . 1 पेचके त्रिकाश् 2 दिवसान्धप्राणिमात्रे च . %% देवीमाश् 3 वल्गुलाखगे स्त्री राजनि0 ## स्त्री दिवान्ध--स्वार्थे क गौराश् ङीष् . छुछुन्दर्याम् पुराणम् . ## पुंस्त्री दिवा दिवसे भीतः . 1 पेचके %% कुमाश् . स्त्रियां जातित्वात् ङीप् . 2 कुमुदाकरे 3 चौरे च पुश् मेदिश् . ## पुश् दिवा भीतिरस्य . 1 पेचके शब्दरश् . 2 दिवसभीतियुक्ते त्रिश् . ## पुश् दिवा मणिरिव . 1 सूर्ये शब्दरश् 2 अर्कवृक्षे च . ## पुश् 6 तश् . मध्याह्ने हेमचश् . ## पुश् दिवा वसुः किरणोऽस्य . 1 सूर्ये 2 अर्कवृक्षे च दीव्यति दिव--क्विप् द्यौः आवसुः हविरस्य दिवमावसति आ + वस--उन् वा . 1 दीप्तहविष्के 2 द्युलोक वासिनि và indre . %% çø 8 . 34 . 1 . ## puø दिवा दिवसे शेते--शी--अच् 7 तश् . 1 दिवास्वापयुक्ते 2 दिवसेऽप्रकाशयुक्ते च %% जैमिश् भारतम् . %<आरुरोह कुमुदाकरोपनां रात्रिजागरपरोदिवाशयः>% रघुः . ## त्रिश् दिवा विसे सञ्चरति सम--चर--ट . दिवलचारिणि प्राणिभेदे तथाभूताः वृश् संश् 88 अश् कतिचिदुक्ता यथा %<श्यामाश्येनशशघ्नवञ्चुलशिखिस्त्रीकर्ण चक्राह्वयाश्चाषाण्डीरकखञ्जरोटकशुकध्वाङक्षाः कपोतास्त्रयः . भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुटपूर्णकूटचटकाश्चोक्त दिवासञ्चराः>% . ## पुश् दिवा दिवसे स्वप्नः . दिवानिद्रायाम . तद्दोषादिंकं दिनचर्याशब्दे भावप्रश् उक्तमुक्तम् . सुश्रुते च %% . %% व्यसनोक्तौ मनुः रसाभियुक्तमन्नं वा दिवास्वप्नञ्च सेवते . अपक्वान्नगते काले स्वयं दोषान् प्रकोपयेत् भाश् आश्वश् 17 a0 ## पुश् 7 तश् . 1 दिवसनिद्रायाम् . दिवास्वप्नशब्दे दृश्यम् . दिवास्वापोयस्य . 2 उलूकादौ च तेषां रात्रिचारित्वेन दिवास्वापवत्त्वात् तथात्वम् यथोक्तं वृश् संश् 88 अश् %% 2 वल्गुलीखगे स्त्री राजनिश् . ## पुश् दीव्यति दिव--वाश् कि . चाषखगे शब्दसा0 ## त्रिश् दिवि क्षयति वसति क्षि--क्विप् अलुक्सश् . स्वर्गवासिनि . %% çø 10 . 92 . 12 . %% bhàø औस्थान्येवेदे आच् . %% छाश् u0 ## पुश् दिवि जायते जन--ड अलुक्सश् . द्युलोकजाते तामेवातिदूरे मधूकरीमिव सुमनस उपजिघ्रतीं दिविज मनुजमनोनयनाह्लाददुषैर्गतिविहारविनयावलोकसुस्वराक्षरावयवैः भागश् 5 . 2 . 7 %% çø 7 75 1 %% pàø पक्षे लुक् द्युजोऽप्यत्र ## दीप्तिमत् + पृषोश् . दीप्तियुक्ते %% çø 4 . 31 . 11 %% bhàø . ## स्त्री दीप--ब्राश् इतच् पृषोश् . दीप्तौ %% çø 10 . 76 . 6 %% bhàø . ## puø divi द्युनोकेस्थितानीन्द्रादीन् यजते यजक्विप् अलुक्सश् . द्युलोकस्थितदेवयाजिनि %% çø 9 . 97 26 %% bhàø . ## puø paurave bhåmanyusute nçpabhede %% bhàø àø 94 aø 2 अङ्गराजपुत्र दधिवाहनपुत्रे नृपभेदे च %% हरिवंश् 31 अश् . ## पुश् दिवि सीसति सद--क्विप् अलुक्सश् वा षत्वम् . देवे अमरः . %% यजुश् 9 . 2 %% %% गीतगोश् . ## त्रिश् दिवमिच्छति इष--कर्तरि क्तिच . द्युलोकेच्छायुक्ते %% र्श् 7 . 74 . 1 %% bhà0 ## त्रिश् दिवि तिष्ठति स्था--क अलुक्सश् षत्वम् . 1 अन्तरीक्षस्थे 2 svargasthite ca %% bhàø àø 6 aø . ## त्रिश् दिवि स्पृशति क्विन् %% पाश् पर्युदासात् न षत्वम् . द्युलोकस्पर्शिनि %<आहि स्थाथो दिविस्पृशम्>% ऋश् 4 . 46 . 4 किन्नन्तत्वात् झलि पदान्ते च कुः ## स्त्री दिव बाश् ई . उपजिह्विकाकीटे हाराश् . ## अव्यश् दिव--बाश् के द्वित्वञ्च . दिवसे निरुश् . ## पुश् द्यौ स्वर्ग आकाशो वा ओकोयस्य . 1 देवे 2 चातकस्वगे च मेदिश् . ## त्रिश् दिवो जायते जन--ङ . वाश् अलुकसश् . द्युलोकाज्जाते %% çø 6 . 65 . 1 ## puø दिवः स्वर्गात दामीदानं यस्मै . वध्रश्वस्य पुत्रभेदे %% हरिवंश् 32 अश् . मनुर्वश्ये रिपुञ्जयास्व्ये 2 नृपभेदे च तत्कथा kà÷ãçø 47 aø . %% ityupakrame दिवोदास्यस्य काशीतो निर्वासनान्तकथा तत उत्तरैषु अध्यायेषु दृश्या . 3 धन्वन्तरेरवतारे काशीराजभेदे आयुर्वेदशब्दे तत्कथा 789 पृश् सुश्रुतप्रादुर्भावे भावश् प्रश् उक्ता दृश्या . ## त्रिश् दिवे स्वेर्गे उद्भवति उद् + भू अच् . आकाश स्वर्गयोर्जाते . 2 एलायां स्त्री शब्दार्थकल्पश् . ## स्त्री दिवा जाता उल्का . दिवसजातायां नभसश्च्युतायामुल्कायाम् . %% भाश् उश् 30 अश् . ## पुश् दिवं स्वर्ग ओकोयस्य दिवा ओकोयस्येति दिवन्शब्दे उजज्वलदत्तः . देवे %% . %% रघुः . %% माथः %% कुमाश् . ## पुश् (ओकस्) शब्दोऽदन्मोऽभलीत्युज्ज्वलदलोक्ते दिवमोकसोऽस्य . देवे %% हरिवंश् 213 अश् . ## त्रिश् दिवि भवः यत् . 1 स्वर्गभवे 2 आकाशभवे 3 उत्पातभेदे पुश् %% वृश् संश् उक्तम् उत्पातशब्दे 1123 पृश् दृश्यम् . 4 यमे 5 गुग्गुलौ च पुश् राजनिश् . कालीविलासतन्त्रोक्ते 6 भावभेदे %<शृणु भावत्रयं देवि! दिव्यवीरपशुक्रमात् . दिव्यस्तु देववत्प्रायो वीरंश्चोद्धतमानसः . सत्यत्रेतार्धपर्यन्तं दिव्यभावविनिर्णयः . त्रेताद्वापरपर्यन्तं वीरभाव इतीरितम् . मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव च . श्मशानसाघनं भद्रे! चितासाधनमेव च . एतत्ते कथितं सर्वं दिव्यवीरमतं प्रिये . दिव्यवीरमतं नास्ति कस्विकाले सुलोचने!>% . 7 नायकभेदे रसमञ्जरी इन्द्रादयो दिव्यनायकाः . 8 लवङ्गे नश् मेदिश् 9 हरिचन्दने नश् राजनिश् . 10 गङ्गाजलादिस्पर्शपूर्वकशपथभेदे %% . ब्रह्मश् वैश् प्रश् खश् . %% इति गायत्रीतन्त्रे 5 पटश् . व्यवहारे प्रतिज्ञातार्थसाधनाय वादिप्रतिवादिनोरन्यतराभ्यां कर्तव्ये 11 लौकिकसाक्ष्यादिप्रमाणासद्भावे तुलादिपरीक्षाभेदे . तद्भेदादिः तत्र त्यसामान्यविधिच्च वीरमिश् दिव्यमातृकायां दर्शितो यथा तत्र दिव्यन्नाम मानुषप्रमाणाभावे यन्निर्णायकं यत् तदुच्यते . यत्तु स्मृतितत्त्वे एवकारस्थले अपिशब्द दत्त्वा मानुषप्रमाणसत्त्वेऽपि यत्र दिव्याङ्गीकारस्तत्रापि तद्भवतीति प्रयोजनमुक्त तदयुक्तम् %% वदता याज्ञवल्क्येन %% वदता वृहस्पतिना च %% नारदेनापि मानुषप्रमाणासत्त्वे एव दिव्यस्य विधानात् . तत्रश् वृहस्पतिः दिव्यवेदानाह %% . नारदः %% इति . अर्दयेत्पीडयेत् . अर्थापेक्षत्वं सिसाधयिषितार्थस्याल्पत्वमहत्त्वानुरूपमित्यर्थः . नन्वेषामपि शपथानां मानुषप्रमाणाभाव एव निर्णायकत्वेन दिव्यत्वात् कथं दिव्यानि नवेत्यभिधानम् . तथा च शङ्खः %% . तांश्च शपथानाह वृहस्पतिः %% . नारदोऽपि %% इति . सत्यम् . अत्र समनन्तरभाविनिर्णयनिमित्तस्य दिव्यत्वेन विवक्षितत्वात् . तादृशत्वञ्च घटादीनामेव न तु शपथानान्तेषां कालान्तरभाविनिर्णयनिमित्तत्वात् . नन्वेवं कोशस्य कथन्तेषु ग्रहणमिति चेत् सत्यम् . तस्य तेषु पाष्ठोमहाभियोगविषयकत्वसाम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच्च . वस्तुतस्तु शपथानामपि मारदादिवचनानुसाराद्गोबलीवर्दन्यायेन दिव्यत्वाभ्युपगमेन नवशब्दस्योपलक्षणत्वात् . तथाच नारदः %% . दिव्यं नाम तुलारोहणम् . विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्तप्रदानमन्यास शपथान् कारयेत् . मनुः %% . असाक्षिकेष्विति मानुषप्रमाष्णरहितेष्वित्यर्थः . उद्दिष्टानां दिव्यानां षध्ये तुलादीनि महाभियोगे प्रयोक्तव्यानि तथा च याज्ञवल्क्यः %% . अत्राम्बिशब्देन तप्तायापिण्डादयो गृह्यन्ते . णीर्षकं लक्षणया जयपराजयनिमित्तो दण्डः तत्प्रयुक्तदण्डभागित्वं वा रुच्या इच्छया . इतरः अभियुक्ताभियोक्त्रोरन्यतरः . इतरः शिरोवर्तयेत् दण्डं स्वीकुर्यादित्यर्थः . ननु %% इति स्वल्पाभियोगेऽपि कोशस्य विधानात् कथं महाभियोगेष्वेतानीति चेन्न तस्य तुलादिषु पाठोऽवष्टम्भाभियोगेऽपि प्राप्त्यर्थः . न तु महाभिवोगेष्वेवेति नियमार्थः . अन्यथा कोशस्य शङ्काभियोग एव प्राप्तिः स्यात् . अवष्टम्भाभियुक्तानधटादीनि विनिर्दिशेत् . तण्डुलाश्चैव कोशश्च शङ्कास्वेतौ नियम्य चेति पितामहस्मरणात् . अवष्टम्भः शीर्षकस्थः . अवष्टम्भोऽत्र निश्चय इति स्मृतितत्त्वे . यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा एतानि दिव्यानि न स्यादिति तथा च नारदः %<शिरोवर्ती यदा न म्यात्तदा दिव्यं न दीयते>% इति . दिव्यदाने नियममाह पितामहः %% . कात्यायनोऽपि %% . अभियुक्ताय दातव्यमित्यस्यापवादं रुच्यावान्यतर इत्यनेनाह याज्ञवल्क्यः . नारदोऽपि %% इनि . क्वचिद्विषयविशेषे शिरोविनापि दिव्यं देयमित्याह याज्ञवल्क्यः %% इति . शीर्षकाद्विनापि पराजयप्रयुक्तदण्डभागिनोऽभियोक्तुरभावेऽपि . पातके ब्रह्महत्यादौ . कात्यायनोऽपि %% . कालिकापुराणेऽपि %% . विप्रतिपत्तौ परदारगमनाद्यभियोगरूपायां, विवादे ऋणादानादिविषये अवर्णोऽवबादः . परदाराभिमर्षे चेति चौर्यादीनानप्युपलक्षणम् . विष्णुः %% . विषयविशेषेषु दिव्यविशेषानाह संग्रहकारः %% . पितामंहोऽपि %% . कात्यायनः %<शङ्काविश्वाससन्धाने विभागे रिक्थिनां सदा . क्रियासमूहकर्तृत्वे धटादीनि विनिर्दिशेत्>% . क्रियासमूह कर्तृत्वे सम्भूयैकक्रियाकारित्वे . पितामहोऽपि %% इति . तण्डुलानां विपयं स एवाह %% इति . अन्यत्र स्त्रीसंग्रहादौ न तु दत्तापह्नवे %% इति वक्ष्यमाणकात्यायनवचनेन तण्डुलदिव्यस्य विधानात् . एतदल्पचौर्यशङ्कायां वेदितव्यम् . %% इति महाचौर्यशङ्कायां तप्तमाषस्य तेनैव विधानात् . द्रव्यसङ्ख्यया दिव्यविशेषानाह विष्णुः %% . शपथो दिव्यम् . राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं निक्षेपादिषु धनतारतम्यादित्यर्थः . वस्त्रादिविषयविवादे तु तन्मूल्यद्रव्यपरिमाणं ग्राह्यम् . वृहस्पतिराप %% . धर्मशोधनम् . धर्मज दिव्येन शोधनम् . निकृष्टानां जातिगणधर्मैः मध्यमत्वमुत्तमत्वञ्च तैरेव . यत्तु %% याज्ञ्यवल्क्यवचनं तन्मध्यमोत्तमपुरुषविषयम् . यत्तु %% पितामहवचनं तद्यत्राल्पद्रव्यापहारे पातित्यं भवति तद्विषयम् . एतत्स्तेयसाहसविषयम् दत्तापह्नवे तु कात्यायनः %% इति . अत्र सुवर्णशब्दः षोडशमाषात्मकः . नाशोऽपह्नवः . विंशद्दशविनाशे त्रिंशद्विनाशन इति स्मृतिचन्द्रिका . पञ्चाधिकस्य पञ्चभ्योऽधिकस्य षट्प्रभृतेरिति यावत् . तदर्धार्धस्य सुवर्णप्रभृतेः . ततोऽर्धार्धस्य अष्टमाषोन सुवर्णार्धप्रभृतेः . ततोऽर्धार्धस्य विनाशे सार्धसप्तमाषो नसुवर्णार्धप्रभृतेर्विनाशे . लौकिकाश्च क्रियाः . अपह्नवे तव दशगुणो द्रव्यनाशो भविष्यतीत्यादिकाः . चशब्दः स्मार्तशपथसंग्रहार्थः . अतएवाह विष्णुः %% . सीरोद्धृतमहीकरं लाङ्गलोद्धृतलोष्टहस्तमित्यर्थः . ऊनग्रहणमधिके शापनिवृत्त्यर्थं शापे तु विशेषमाह मनुः %% यद्यहमर्थापह्नवी स्यात् तदा सत्याभिधानधर्मो मम निष्कलः स्यादिति शप कारिणं ब्राह्मणं वाचयेत् . एवं क्षत्रियादीनां वाहनादीनि निष्फलानि स्युरित्यादीत्यर्थः . पादस्पर्शादीनां विशेषः स्मृत्यन्तरे दशितः %% इति . अत्र निष्कशब्देन कर्षचतुर्थांशो मुद्रामुद्रितः प्रतिपाद्यते क्वचिद्देशे तत्रापि निष्कव्यवहारात् न तु मनूक्तो निष्कः तस्य राजतपलात्मकत्वेन मूलकाञ्चनकर्षादधिकत्वात् तत्र सत्यवचनविधौ चतुर्गुणेऽर्थे ब्राह्मणस्येति विरोधः स्यात् . दिव्ये दण्डे च मनूक्तं परिमाणम् ग्राह्यमिति वृहस्पतिराह %% . संख्या परिमाणं रश्मिरुजीमूला त्रसरेण्वादिका . विनये दण्डे . तच्च परिमाणं प्रतिज्ञापूर्वकं मनुराह %% इति . अत्र ताम्ररूप्यसुवर्णानामिति ताम्ररूप्ययोरल्पत्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः . पलानि धरणन्दशेत्यन्तं सुवर्णपरिमाणाभिधानात् . चतुःसौवर्णिकी निष्क इत्युक्तं रूप्यपरिमाणाभिधानम् . अवशिष्टेन ताम्रपरिमाणाभिधानम् . जालान्तरप्रविष्टे सूर्यरश्मौ यत् सूक्ष्मं रजो दृश्यते तत् त्र्यसरेणुसंज्ञकम् अष्टौ त्र्यसरेणवो लिक्षा तास्तिस्रः राजसर्षपः . त्रयो राजसर्षपाः गौरसर्षपः . षड्गौरसर्षपा मध्यमो यवो न सूक्ष्मो न स्थूल इति . मध्यमयवस्य परिमाणमुक्तं मिताक्षरायाम् मध्यशब्दः पादपूरणार्थः . तथा च संपूर्णयवपरिमाणमुक्तमिति मनुभाष्ये . त्रयो यवाः कृष्णलम् . माषः पञ्च कृष्णलानि सुवर्णः षोडश माषाः . पलं सुवर्णाश्चत्वारः . धरणन्दश पलानि . सूप्यमाषो द्वे कृष्णले . रजतस्य धरणं षोडश रूप्यमाषाः . अस्य च पुराण इति संज्ञान्तरम् . राजतः शतमानः राजतदशधरणानि राजतपलसंज्ञाप्यस्य भवति . %<शतमानन्तु दशभिर्धरणैः पलमेव त्विति>% याज्ञवल्क्यस्मरणात् . पूर्वोक्तसुवर्णचतुष्टयपरिमिति एकी राजतनिष्कः . कार्षिकः कर्षसंमितः ताम्रिकस्ताम्रविकारः कार्षापणो विज्ञेयः . पण इति च संज्ञा अस्यैव विज्ञेयेत्यर्यः . चशब्दोऽध्याहार्यः . अतएव वृहस्पतिः %% . ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः . स एव चन्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः . ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु . इति कर्षः पलचतुर्थांशः . ते षोडशाक्षः कर्षोऽस्त्री पलङ्कर्षचतुष्टयम् इत्यमरसिंहेनाभिधानात् . ते माषाः षोडशाक्षः कर्ष इति च संज्ञेत्यर्थः . तेनाक्षकर्षशब्दयोः सुवर्णपरिमाणवचनत्रमित्यवगम्यते . याज्ञवल्क्यः पले विकल्पमाह %% . इति तस्य चतुर्थोऽंशो विंशतिर्माषा तत्परिमितः कार्सापणः . अतएव कात्यायनः %% . राजतोऽपि कार्षापणोऽस्तीत्याह नारदः %% इति . व्यासस्तु निष्कस्य प्रमाणमाह %% वर्णभेदेन दिव्यव्यवस्थामाह नारदः %% इति . अनित्या चेयं व्यवस्था %% इति कात्यायनस्मरणात् . व्यवस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम् तदाह नारदः %% याज्ञवल्क्यः %% . स्त्रीमात्रजातिवयोऽवस्थाविशेषानादरेण . बाल आषोडशाद्वर्षाज्जातिविशेषानादरेण . वृद्धोऽशीतिकावरः . अन्धो नेत्रविकलः . पङ्गुः पादविकृतः . ब्राह्मणीजातिमात्रम् . रोगी व्याधितः . एतेषां शोधनार्थं सर्वदिव्यसाधारणेषु मार्गशीर्षशेत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यप्रसक्तौ तुलैवेति नियम्यते न तु सर्वकालं स्त्रीणां तुलानियमः कोशादिविधानात् . अग्नि फालस्तप्तमाषश्च क्षत्रियस्य . जलमेव वैश्यस्य . यवा एवार्थे शूद्रस्य विषस्य सप्तेव यवा उक्तप्रमाणलक्षणा भवन्तीत्यर्थः . ब्राह्मणस्य तुलाविधानात् अग्निर्जलं वेति क्षत्रियवैश्यविषयमित्यवगम्यते . अतएव पितामहः %% इति . कात्यायनोऽपि %% इति . व्रतिनं पयोब्रतादिनियमस्थम् . हारीतोऽपि %% इति . विष्णुरपि %% पितामहोऽपि %% इति . यत्तु पितामहेनोक्तम् %% इति तुलेतरविषयं तदिति केचित् तदयुक्तम् . धटकोशादिभिस्तासामन्तस्तत्त्व विचारयेदिति पूर्वोदाहृतनारदवचनेन स्त्रीणां कोशादेर्विधानात् . तदग्न्यम्बुविषयमित्युक्तं विद्यारण्यश्रीपादैः . विज्ञानेश्वराचार्यास्तु पुंस्त्रियोर्विवादे रुच्या वान्यतरः कुर्यादित्यनेन पक्षे स्त्रीणामपि दिव्यप्रसक्तौ पुरुषस्यैव दिव्यं न स्त्रीणामित्येतत्परमिदम् . अन्यथा सर्वथा तासां दिव्यनिषेधे धटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेदित्यनेन विरोधः स्यादिति पाहुः . कात्यायनः %% . कालिकापुराणेऽपि %% . वर्णानामन्त्यः प्रत्यन्तः तस्येत्यर्थः . नारदोऽपि %% इति . कात्यायनोऽपि %% . साधूनां दिव्यमर्हति राजा कल्पयितुमिति शेषः . प्रतिनिधिद्वारा एतैर्दिव्यं कारणीयमिति द्रढयितुमाह स एव %% . तारयेत् शोधयेत् . अभिशोधनं प्रतिनिधिद्वारा शीधनमकारयित्वा न त्यजेदित्यर्थः . यत्तु तेनैवोक्तम् %% . तत्तैर्नियुक्तानां साधूनामभावे विज्ञेयम् . तत्प्रसिद्धानि घटादीनि इति स्मृतितत्त्वे . साधूनामप्यसामर्थ्ये प्रतिनिधिमभ्युपजानाति स एव %% . सामर्थ्याभावे सर्ववर्णविषये विशेषमाह हारीतः, %% इति . अथ दिव्यकालः तत्र पितामहः %% . विष्णुरपि स्त्रीब्राह्मणविकलाऽसमर्थरोगिणां न तुला देया न वाति वायौन कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः शरद्ग्रीष्मयोश्च न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं प्रावृषि च . न श्लैष्मिकाणां व्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनामुदकं हेमन्तशिशिरयोश्चेति . हेमन्तनिषेधोऽत्र पौषमासविषय एव न तु मार्गशीर्षविषयोऽपि . मार्गशीर्षस्य चैत्रो मार्गशिरा इति पूर्वोदाहृत पितामहवचनेन सकलदिव्यसाधारणत्वाभिधानात् . नारदोऽपि %% . मध्याह्ने दिव्यनिषेधो जलव्यतिरिक्तविषयः . अतएव पितामहः %% . अत्र विषस्य वर्षासु निषेधात् सिंहरवावेव परीक्षामात्र निषेधाच्च दिव्यान्तरं सिंहेतरवर्षाष्वपि कुर्वन्ति . अतः याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेदित्यस्य न विषयः . तथा च ज्योतिषे %% . तथा %% . रविशुद्धौ गुरौ चेदित्यत्र शस्यत इति शेषः तथा च दीपिकायाम् %% . इति . यद्यपि दिव्ये वारविशेषविधानाभावस्तथापि शिष्टाचारादादित्यवारे दिव्यानि दातव्यानीति मिताक्षरायाम् . अथ द्रिव्यदेशाः तत्र पितामहः . %% इति . धटग्रहणं दिव्यान्तरस्याप्युपलक्षणम् . इन्द्रस्थानग्रहणञ्च प्रसिद्धदेवतायतनान्तरस्याप्युपलक्षणम् . अतएव दिव्यमात्रमुपक्रम्य नारदः %% . विषयविशेषे इन्द्रस्थानादीनां व्यवस्थामाह . कात्यायनः %% इति . इन्द्रस्थाने इन्द्रध्वजपूर्वस्थाने . दिव्यदेशानादरे दिव्यं विसंवदतीत्याह, नारदः %% . वासो जननिवासस्तस्माद्वहिष्कृतानि निर्जनप्रदेशकृतानीति यावत् . अतएव पितामहः %% . ब्राह्मणानां प्रकृतयोऽमात्यास्तेपाञ्चेत्यन्वयः . अथ दिनव्यसाधारणविधिस्तत्र वृहस्पतिः %% . विधिश्च पितामहेन दर्शितः %% . सर्वकार्याणि साधारणानि असाधारणानि च ततस्तदुपयोगिसामग्रीसम्पादनानन्तरमित्यर्थः . धटग्रहणमत्र दिव्यमात्रोपलक्षणम् . अस्मिन्दिव्य इति मन्त्रलिङ्गादेतेषां धर्माणां दिव्यमात्रसाम्यस्य . %% इत्युपसंहरता तेनैवोक्तत्वाच्च . अङ्गानि कानीत्याकाङ्क्षायां स एवाह, %% . अङ्गानाम् इन्द्रादिदर्गान्तानाम् अर्थाद्युपकल्पनञ्च न काण्डानुसमयेन . तथात्वे प्रयोगवचनावगताङ्गसहभावबाधापत्तेः . किन्तु पदार्थानुसमयेन तथा च दुर्गायै भूषण दत्त्वा धर्मास्येन्दादिदुर्गान्तानाञ्च गन्धादिपरिचयं विप्रकल्पयेदिति . गायत्रीं प्रणवाद्रिकामुच्चार्य पुनः प्रणवं स्वाहाकारान्तमुच्चार्य समिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतं जुहुयात् . %% स्मरणादित्यर्थः . होमानन्तरकर्तव्यं स एवाह %% . मन्त्रश्च %<आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च . अहश्च रात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति>% एतत् सर्वं पूर्बाह्णे कर्तव्यम् तस्य प्रधानकालत्वात् तथा च नारदः %% . एतत् प्राड्विवाकेनोपवासादिनियमपूर्वकं कर्तव्यम् तथा च नारदः %% . कर्तुरुपवासादिकमाह %% इति . याज्ञवल्क्योऽपि %% . अत्र सूर्योदयपदेन पूर्वाह्ण एव ग्राह्यः %% नारदवचनानुरोधात् . त्रिरात्रैकरात्रीपवासयोः शक्ताशक्तविषयत्वेन व्यवस्था ज्ञेया . दिव्यप्रयोगानन्तरं दक्षिणादानम् उक्तेन विधिना दिव्यप्रयोगं कारयितुः राज्ञः फलञ्चाह पितामहः %% इति . अयञ्च विधिः सर्वदिव्यसाधारण इत्याह स एव %% . सर्वदेवावाहनादि संशोध्यशिरसि पत्रारोपणान्तं सर्वदिव्यसाधारणमित्यर्थः दिव्यमातृका . 12 जलभेदे . %% भावश् प्रश् . 13 स्नानभेदे नश् असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया . मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः . मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च . वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्तितम् . %<आपोहिष्ठेति>% वै मान्त्रं, मृदालम्भन्तु पार्थिवम् . आग्नेयं भस्मना स्नानं, वायव्यं गोरजः स्मृतम् . यत्तु सात पवर्षेण स्नानं तद्दिव्यमुच्यते . वारुणञ्चावगाह्यञ्च, मानस विष्णुचिन्तनम् . समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु . कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम् योगियाज्ञवल्क्यः . दिवि द्योतात्मके आदित्ये परमव्योम्नि वा ब्रह्मणि स्वस्वरूपे भवः यत् . %% इत्युक्ते 14 तत्त्ववेत्तरि पुश् 15 आमलक्यां स्त्री मेदिश् . 16 बन्ध्याकर्कोटक्याम् 17 शतावर्याम् 18महामेदायाम् 19 व्राह्म्याम् 20 स्थूलजीरके 21 श्वेत दूर्वायाम् 22 हरीतक्याम् 23 पुरायाम् 24 गन्धवत्याञ्च स्त्री राजनिश् . 25 दैवे दिने 26 नदीये माने च नश् दिव्यदिनदिव्यमानशब्दयोर्दृश्यम् . 27 द्युलोकाज्जाते 28 मनोज्ञे 29 लोकातीते दिव्यदर्शी दिव्यचक्षुः त्रिश् . ## नश् प्रतीचीस्थे पुरभेदे %% भाश् सश् 31 अश् नकुलप्रतीचीजये . ## नश् कामरूपपीठस्थक्षोभकशैलपूर्वभागस्थे कुण्डविशेषे . %% . कालिश् पुश् 81 a0 ## पुश् कर्मश् . 1 मनोज्ञे गन्धे . दिव्योगन्धोऽस्य . 2 गन्धके 3 लवङ्गे च नश् 4 स्थूलैलायां महाचञ्च शाके च स्त्री राजनिश् . ## पुश् कर्मश् . गन्धर्वे अमरः . ## पुश् दिव्यं चक्षुर्यस्मात् 5 बश् . 1 मर्कटे शब्दमाला . (चसमा) ख्याते 2 पदार्थे च 3 सुगन्धभेदे 4 सुलोचने च . दिव्यमन्तरीक्षभूतं चक्षुरस्य . 5 अन्धे त्रिश् मेदिश् . कर्मधाश् . 5 अलौकिकपदार्थदर्शनयोग्ये नेत्रे नश् %% गीता . दिव्यमलौलिकार्थदर्शनसाधनं चक्षुरस्य . 7 तथाभूतनेत्रयुक्ते त्रिश् %% रघुः %% नीलकण्ठस्तवः . ## स्त्री दिव्यं तेजो यस्याः 5 बश् . 1 ब्राह्मीलतायाम् . 2 अद्भूततेजस्के त्रिश् . ## त्रिश् दिव्यमलौकिकपदार्थं पश्यति दृश--णिनि . अतीन्द्रियार्थदर्शके . %% भाश् आश्रश् 20 अश् . दृश--क्विप् . दिव्यदृगप्यत्र . ## नश् दिवि भवम् यत् कर्मश् . daive dine %% såø siø तन्मानमुक्तम् . ## नश् %% हाराश् उक्ते अभीष्टसिद्धये देवेभ्यो देये द्रव्ये . ## स्त्री कर्मश् . आकाशगङ्गायाम् . ## स्त्री अप्सरःसु स्वर्वेश्यायाम् दिव्यस्त्री प्रभृतयोऽप्यत्र . %% गङ्गास्तवः . ## नश् पञ्चानाममृतानां तत्तुल्यस्वादूनां समा हारः कर्मश् . मिलितगव्याज्यदधिक्षीरमधुसितात्मके पदार्थे राजनिश् . ## पुश् दिव्यं मनोज्ञंपुष्पमस्य . 1 करवीरे 2 महाद्रोणायां राजनिश् संज्ञायां कन् कापि अतैत्त्वम् . दिव्यपुष्पिका रक्तपुष्पकार्कवृक्षे स्त्री रत्नमाला . ## पुश् कर्मश् . अनागतज्ञापके प्रश्ने . %% भाश् उश् 47 अश् . ## नश् कर्मश् . दैवे माने %% . %% . %% सूश् सिश् . ## स्त्री नित्यकर्मश् . कामरूपपीठस्थदमनिकाया नद्याः पूर्वभागस्थे नदीभेदे यथा %% कालिश् पुश् 81 a0 ## नश् कर्मश् . चिन्तामणौ मणौ शब्दार्थकश् . ## पुश् कर्मश् . व्योमयाने विमाने शब्दरत्नाश् . ## पुश् नित्यर्मश् . 1 पारदे राजनिश् . 2 मनोज्ञे रसे पुश् . divyorasã'sya . 3 रुचिररसयुक्ते त्रिश् . ## स्त्री कर्मश् . 1 मूर्वालतायाम् राजनिश् . 2 मनोज्ञे लतामात्रे च . ## पुश् दिव्यं वस्त्रं यस्मात् . 1 सूर्यप्रकाशे शब्दरत्नाश् . 6 तश् . 2 भास्वरवस्त्रयुक्ते त्रिश् कर्मश् . 3 मनोज्ञे वसने na0 ## स्त्री कर्मश् आकाशगङ्गायाम् %% माघः . ## पुश् 1 विश्वदेवभेदे %% इत्युपक्रमे %% भाश् आनुश् 91 अश् विश्वदेवोक्तौ . 2 दिव्यसानुके गिरौ च . ## पुश् दिव्यः सारोऽस्य . शालवृक्षे राजनिश् . ## पुश् दिव्यश्चादिव्यश्च कर्मश् . नायकभेदे रसमञ्जरी यथा अर्जुनादयः . 2 नायिकाभेदे स्त्री यथा द्रौपद्यादयः . 3 उपदेवीभेदे स्त्री शब्दार्थचिश् . ## नश् %% रुद्रजा उक्ते आसनभेदे . ## पुश् सर्पभेदे %% सुश्रुश् . ## नश् कर्मश् . 1 अन्तरीक्षभवे जले दिव्यशब्दे भावश् प्रश् वाक्ये तद्भेदादि दृश्यम् . अम्बुशब्दे विवृतिः . ## पुश् उपपद्यते मातृपित्रादिदृष्टकारणमनपेक्ष्यैव अदृष्टसहकृताणुभ्य एव उत्पद्यते उप + पद--उकञ् कर्मश् पिशाचादिव्यावृत्तये दिव्य इति विशेषणं तेषाञ्च मातृपित्रादिदृष्टकारणापेक्षाभावेऽपि दिव्यत्वाभावान्न तथात्वम् . देवे अमरः . ## पुश् तन्त्रोक्ते गुरुभेदे . %% . इति शक्तिरत्नाकरतन्त्रम् . %% . %<शृणु वत्स! महादेव! गुरून् दुर्गामनूद्भवान् . परमात्मा परानन्दः परमेष्ठी शुभोदयः . कृष्णकाल! कालनाथो दिव्यौघा भैरवादिकाः>% तन्त्रसारे देवताभेदात्तद्भेदा उक्ता 2 रुचिरौषधौ च ## स्त्री नित्यकर्मश् . 1 मनःशिलायाम् शब्दार्थचिश् . ## दाने आज्ञापने कथने च तुश् उभश् सकश् अनिट् . दिशति ते अदिक्षत् त दिदेश देष्टा दिष्टः दिष्टिः . दिष्ट्वा आदिश्य %% मनुः . दाने %% भाश् आनुश् 1843 श्लोश् आज्ञापने %% भाश् वश् 106 अश् . %% कुमाश् . अति + स्वविषयमुल्लङ्घ्यान्यविषये उपदेशे सकश् अतिदेशशब्दे 100 पृश् दृश्यम् . %% कात्याश् श्रौश् 25 . 2 . 4 उपदेशे च . %% भागश् 4 . 9 . 28 . अनु + पश्चात्कथने . %% तैत्तिश् sa01 . 5 . 4 . 3 %% रामाश् लङ्काश् 89 sa0 अप + छलने यथार्थाह्नवे अपदेशशब्दे दृश्यम् . %% %% रघुः . वि + अप + संज्ञाभेदे %% भाश् वश् 280 अश् . %% मृच्छकश् %<ईश्वर इति व्यपदिश्यते>% वेदाश् साश् %% परिभाषेन्दुशेखरोक्तेऽर्थे . अभि + अभिमुखीकृत्योपदेशे . %% पञ्चभीष्मब्राश् 12 . 11 . आ + आज्ञायाम् उपदेशे %% वृश् उश् %<आदिक्षदादीप्तकृशानुकल्पम्>% भट्टिः . आदेशशब्दे 219 पृश् उक्ते अर्थे च %% रघुः . अनु + आ + पश्चादादेशे उपदेशे च अन्वादेशशब्दे 219 पृश् उक्ते अर्थे च . प्रति + आ + निराकरणे %% अमरः %<ऋजु प्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा>% %% रघुः %% विक्र0 वि + आ + विशेषेणादेशे . %% कुमा0 सम् + आ + सम्यगादेशे . %% कुमाश् . उद् + स्वरूपकथने %% न्यायसमयः . उद्देशशब्दे 1170 उक्तेऽर्थे च . तच्छब्दे उदाश् प्रश्ने उद्देशकशब्दे दृश्यम् . उप + अनुशासने उपदेशशब्दे 1210 पृश् उक्तेऽर्थे च . %% साश् दश् %% भाश् उश् 174 a0 प्रति--उप + उपदेशस्य प्रतिरूपोपदेशे %% सुश्रुश् %% मालाश् मि निर् + निर्णयेन देशने कथने च %% भट्टिः उच्चांरणे च %% व्याश् परिभाषा %<षष्ठ्यन्तं निर्दिश्यमानमुच्चार्यमाणम्>% नागेशभट्टः . प्रति + निध + प्रकृतानुरूपनिर्देशे . %% . येन पदेन उद्देशस्तेनैव पदेन पनःकथने . उद्देश्यप्रतिनिर्देश्ययोरेकपटप्रतिपाद्यत्वेऽपि न कथितपदत्वदोषः अन्यपदेन निर्देशे तु प्रत्युत भग्नप्रक्रमतादोषः यथाह साश् दश् %% अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन रावणः प्रत्यवोचतेति पाठो युक्तः . एवञ्च सति न कथितपदत्वदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात् . इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देश्यत्वं यथा %% इत्यत्र . यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योऽर्थ इव प्रतिभासमानः प्रतीतं स्थगयति . यथा वा %% अत्र अश्मैइति इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन . यथा वा %% अत्र %% युक्तः पाठः . प्रति + प्रतिरूपदेशने . %% भाश् शाश् 367 a0 सम् + सम्यक्कथने सम्यक्तयादेशे वाचा कथने च %% माथः %% माघः %% भट्टिः %% कुमाश् . ## स्त्री दिशति ददात्यवकाशं दिश--क्विन् . 1 आशायाम् प्राच्यादिव्यवहारहेतौ काष्ठायाम् . %% उक्तेस्तस्या दैशिकपरत्वापरत्वा समवायिकारणत्वम् . सा चैका नित्या विभ्वी चेति %% भाषाश् . दिक्परीक्षा च कलाद सूत्रोपस्करयोर्यथा %% såø . %% upaø vçø . %% såø . दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह . %% वृश् . एकत्वमतिदिशन्नाह . %% सूश् . %% वृश् . ननु यद्येकैव दिक् कथं तर्हि दश दिशं इति प्रतीतिव्यवहारावित्यत आह . %% सूश् . %% वृश् . तमेव कार्यभेदं दर्शयन्नाह . %<आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची>% सूश् . %% उपश् वृश् . दिगन्तरव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह %% सूश् . %% उपश् वृश् . दिगन्तरालव्यवहारेऽपीममेव प्रकारमतिदिशन्नाह %% सूश् . %% उपश् वृश् . झलि पदान्ते च कुः . दिक् . %% . %% कुमाश् . सा चोपाधिभेदात् दशधा %% वराहपुराणम् . आशाशब्दे तत्सत्त्वे प्रमाणं प्राच्यादिभेदे उपाधिस्वरूपञ्च835 पृश् दृश्यम् . %% नैषश् %% किराश् भागुरिमते वा टाप् दिशाप्यत्र . दिशागज दिशापालशब्दे दृश्यम् दिशाञ्च यात्राद्युपपयोगिसंज्ञाभेदः ज्योश् तश् उक्तो यथा %% . %% . %% ज्योतिश् तश् दिक्करशब्दोक्ते 2 दन्तक्षते च वैजयन्ती 3 दशसंख्यायाम् 4 तत्संख्यान्विते च . %% नीलश् ताश् . 5 श्रोत्राधिष्ठातृदेवताभेदे %% शारदातिलकम् . कः प्रजापतिः दिशि भवं दिगाश् यत् . दिश्य दिग्भवे त्रिश् . दिशा निर्वृत्तम् ठञ् . दैशिक दिक्कृते त्रिश् दैशिकपरत्वापरत्वे . @<[Page 3599b]>@ ## त्रिश् दिशति दिश--क . 1 देशके . 2 विष्णौ पुश् . %% विष्णुसश् . ## स्त्री दिश--बाश् कसुन् . दिशि रमानाथः . ## पुश् दिशायां स्थितो गजः . दिग्गजे %% हरिवंश् 145 a0 ## पुश् गरुडात्मजभेदे . %% भाश् उश् 100 गरुडपुत्रोक्तौ . ## पुश् दिशां पालयति पालि--अण् उपश् सश् . इन्द्रादौ 1 दिक्पाले 2 ब्रह्मनियोजिते वैराजादिप्रजापतिसुते दिशां पालकभेदे च . दिग्भेदेन तेषां नियोजनकथा हरिवश् 4 अश् यथा %% . ## पुश् दिशमनादृत्य दण्डः अलुक् सश् . दिशोऽनादरेण दण्डे सिश् कौश् . ## त्रिश् दिशि भवः दिगाश् यत् . दिशि भवे . %% आश्वश् गृश् 2 . 1 . 9 . ## त्रिश् दिश--कर्मणि क्त . 1 उपदिष्टे 2 कथिते . संज्ञायां कर्तरि क्त . 3 भाम्ये नश् अमरः . %% विष्णु पुश् . 4 काले पुश् अमरः . 5 वैवस्वतमनोः पुत्रभेदे . %% भागश् 8 . 13 . 3 वैवस्वतमनुपुत्रकथने . 6 दारुहरिद्रायां शब्दमाला ## पुश् 6 तश् . 1 भाग्यसमाप्तौ तदुपलक्षिते 2 मरणे ca . %% bhàø àø 49 aø %% रघुः ## स्त्री दिश--भावे क्तिन् सज्ञायां कर्तरिं क्तिच् वा . 1 हर्षे 2 परिमाणे च मेदिश् . 3 कथने उपदेशे 4 उत्सवे %% कादश् . 5 भाग्ये च %% कादश् . @<[Page 3600a]>@ ## अव्यश् दिश--सम्पदाश् मावे क्विप् दिशं देशनं स्त्यायति स्त्यै--ष्ट्यै--वा क्विप् अघ्न्यादिश् निश् वा . 1 हर्षे 2 मङ्गले भाग्यार्थकदिष्टिशब्दस्य तृतोयान्तस्य रूपमित्यन्ये तेन 3 भाग्येनेत्यर्थे . %% भाश् आश् 129 a0 ## त्रिश् दा--गिष्णु . दातरि उणादिश् . ## लेपने अदाश् उभश् सकश् अनिट् . देग्धि दिग्धे अधिक्षत् अधिक्षत--अदिग्ध अधिक्षन्त अदिहत . . दिदेह दिदिहे . देग्धा धेक्ष्यति दिग्धः . %% भट्टिः . %% भट्टिः . उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तलेपने . प्रणिदेग्धि %% अथश् 5 . 18 . 8 %% कौश् तश् ब्राश् 31 %% भाश् भीश् 3384 श्लोश् %<ऊर्जं वा एतं रसं पृथिव्या उपदीका उद्दिहन्ति यद्बल्मीकम्>% तैश् àø 5 . 2 . 8 %% kàmaø nãø %<शिरोगलं कफोपदिग्धम्>% सुस्रुश् %% शतश् ब्राश् 1 . 7 . 2 . 13 ## क्षये दिश् आत्मश् अकश् अनिट् . दीयते अदास्त . दिग्ये ओदित् दीनः . उपसर्गपूर्वकस्य तत्तदुपसर्पद्योत्यार्थक्षये %% ऋश् 4 . 27 . 1 %<आपी नप्त्रे वृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः>% ऋश् 2 . 35 . 14 ## मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे च भ्वाश् आश् सकश् सेट् . दीक्षते अदीक्षिष्ट . दिदीक्षे दीक्षिष्यते . %% भट्टिः %% ऐतश् व्राश् 2 . 22 %% ऐतश् ब्राश् 2 . 19 %% भागश् 3 . 1 . 6 क्वचित् वेदे पदत्ययः ते ह देवयजनं दिदीक्षुः पञ्चमीश् ब्राश् 24 . 18 णिच् . दीक्षयति %% भाश् आश् 2017 श्लोश् . ## नश् दीक्ष--भावे ल्युट् . यज्ञाद्यर्थनियमभेदे . %% राजमार्तण्डः . ## नश् दीक्षणाय हितादि छ . दीक्षासाधने हविर्भेदे . %% शतश् व्राश् 3 . 3 . 4 . 21 . 1 इष्टिभेदे स्त्री %% कात्याश् श्रौश् 5 . 4 . 10 %% कर्कः %% कात्याश् श्रौश् 7 . 2 . 31 %% कर्कः . 3 सौमिके इष्टिभेदे हेमश् . 4 वाजपेयाङ्गभूते इष्टिभेदे . %% यजुश् 9 . 5 . वेददीश् . ## स्त्री दीक्ष--भावे अ . 1 नियमे 2 उपनयनसंस्कारे %% इति तन्त्रोक्ते 3 अभीष्टदेवभन्त्रग्रहणे 4 तदुपदेशे . यागाङ्गदीक्षा च द्वादशसंख्या अपरिमिता वा यथाह कात्याश् श्रौश् 7 . 1 . 29 सूश् %% %% कर्कः . %% द्वादशसंख्यातोऽतिशयेनाधिकसंख्या वा दीक्षा भवन्ति %% परिशिष्टकारः अतश्चत्वारो दीक्षापक्षाः, %% शाखान्तरादेते दीक्षापक्षाः . आपस्तम्बः %% इति . कर्कः %% 31 सूश् तान्यत्र दीक्षा सोमक्रयः प्रसवः सुत्या उत्थानं समाप्तिः पुण्याहे विष्ठिव्यतीपातादिज्योतिःशास्त्रनिषेधवर्जिते सुदिने भवन्ति यतएवं स्मरन्ति %<आभ्युदयिकः पदार्थः पुण्येऽहनि कर्तव्यः एतानि चाभ्युदयिकानीति>% कर्कः . तान्त्रिकमन्त्रदीक्षाकालादि मलश् तश् उक्त यथा अथ दीक्षाकालः सा च मलमामे न कार्या यथाऽगस्त्यसंहितायाम् %% . मनुं मन्त्रम् . अङ्कुरारोपणमागमप्रमिद्धम् . शुद्धकालत्वं दर्शयति मधुमासे इत्यादि . पञ्चाङ्गशुद्धदिवसे तिथिवारनक्षत्रकरणयोगशुद्धदिवसे . तथाच महाकपिलपञ्चरात्रम् एवं नक्षत्रतिथ्यादौ करणे योगवासरे . मन्त्रोपदेशा गुरुणा साधकस्य शुभावहःं . सोदये शशितारयोरिति जन्मचन्द्राद्यतारयोरानुकूल्यसहिते गुरुशुक्रोदये गुरुशुक्रानस्तमये . एतत्तु समयशुद्ध्यन्तरोपलक्षणम् . (अकालशब्दीक्ते %% इत्यादिके वचने %% इत्यादिना अशुद्धकाले तस्यावर्ज्यत्वमुक्तम्) . द्वादशशोधिते द्वादशांशशोधिते . ज्ञानमालायाम् %% . तथा %% . दीक्षातत्त्वे %% . सदुगुरौ सिद्धमन्त्रगुरौ . दीपिकायाम् %% . ध्रुवाणि त्रीण्युत्तरप्रणि रोहिणी च . मृदनि चित्रानुराधामृगशिरोरेवत्यः . केन्द्रं लग्नचतुर्यसप्तदशकम् . कोणं नवपञ्चकम् . धर्मो नवमः . वीरतन्त्रे %% . अर्को हस्तः . रत्नावल्याम् %% . तथा . शुभानि करणानि स्युर्दीक्षायाञ्च विशेषतः . शकुन्यादीनि षिष्टिञ्च विशेषेण विवर्जयेत् . शकुन्यादीनि शकुनिना गचतुष्पदकिन्तुध्नानि . कृष्णेऽष्टम्यां चतुर्दश्यां पूर्वपञ्चदिने तथा . कृष्णे कृष्णपक्षे . कालोत्तरे %% मश् तश् दीक्षायां प्रतिप्रसवः %% . तन्तुपर्व परमेश्वरोपवीत दानतिथिः श्रावणी पूर्णिमा . दामनपर्व दमनभञ्जनतिथिश्चैत्रशुक्लचतुर्दशी . कूर्मपुराणे हिमालयं प्रति देवीवाक्यम् %% . तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि न कदाचित् पदं न्यस्तव्यम् . अर्यादिदुष्टमन्त्रप्रतीकारस्तु एषु दोषेषु सर्वत्र मायां काममथापि वा . क्षिप्त्या चादौ श्रिथं दद्यात् तद्दूषणविमुक्तये . तारसंपुटिती वापि दुष्टमन्त्रो विशुध्यति . यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्ध्यति . भुवनेश्वरीपारिजातेऽपिं %% . नारदीये %% . अधिकं तत्त्रासारोक्तं देशाद्यनुपदं वत्यते तन्त्रसारे दीक्षाशब्दस्य व्युत्पत्तिप्रदर्शनपूर्वं कलावावशप्र कता दर्शिता यथा दीक्षां विना जपस्य दुष्टत्रात पथमं सा निन्म प्यते %% . सर्वाश्रमेषु दीक्षाया आवश्यकत्वम् तथा च %% . शूद्रस्य निषेधमाह तन्त्रान्तरे %% . नृसिंहतापनीये %% . लक्ष्मीं लक्ष्मीमन्त्रम् . विशेषमाह वाराहीतन्त्रे %% . अदीक्षितस्य निन्दामाह तन्त्रसारे %% . अतः सद्गुरोराहितदीक्षः सर्वकर्माणि साधयेत् . गोविन्दवृन्दावने %% . नवरत्नेश्वरः %% . दीक्षा काम्या च यथा कुलार्णवे उपपातकलक्षाणि महापातककोटयः . क्षणाद्दहति देवेशि! दीक्षा हि विधिना कृता . दीक्षाह्यागमोक्तागमपदार्थमाह गामले %<आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने . मग्नस्तस्या हृदम्भोजे तस्मादागम उच्यते . आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः . न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः . पञ्चवर्णैर्भवेद्दीक्षा ह्यागमोक्तैः शृणु प्रिये! . यां कृत्वा कलिकाले च सर्वाभीष्टं नभेन्नरः>% तन्त्रसाश् दीक्षाप्रकारश्च कलावतीशब्दे 1792 पृश् दृश्यः अन्यत्र च दीक्षाशब्दव्युत्पत्त्यादिकमुक्तं यथा रुद्रजामले %% . लघुकल्पसूत्रे च %% . योगीनीतन्त्रे तृतीयभागे षष्ठपटलेऽपि %% . विश्वसारतन्त्रे द्वितीयपटले च %% . अथ दीक्षामाहात्म्यम् सद्रजामले पूर्वखण्डे तृतीयपटले %% पञ्चदशपटले %% कल्पसूत्रटीकाधृतकुलार्णवतन्त्रे रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् . दीक्षाविद्धस्तथैवात्मा शिवत्वं लभते प्रिये! दीक्षाग्निदग्धकर्मासौ पाशाद्विच्छिन्नबन्धनः . गतस्तस्य कर्मबन्धो निर्जीवश्च शिवो भवेत् . गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता . दीक्षासंस्कारसंमिन्ने जातिभेदो न विद्यते . शिवलिङ्गे शिलाबुद्धिं कुर्वन् यत् पापमाप्नुयात् . दीक्षितस्यापि पूर्वत्वं स्मरन् तत् पापमाप्नुयात् . दार्वश्मलौहमृद्रत्नजाति %% पञ्चमखण्डे षष्ढोल्लासेऽपि %% . पुरश्चरणरसोल्लासे प्रथमपटले %% तत्र देशकालादि तन्त्रसारे निर्णीतं यथा %% . शुक्लपक्षे भवेद्दीक्षा कृष्णेऽप्या पञ्चमाद्दिनात् . निषिद्धमासेऽपि तत्तद्विशेषो मुनिभिरुदितः रत्नावल्याम् %<षष्ठी भाद्रपदे मासि तथा कृष्णा चतुर्दशी . कार्तिकं नवभी शुक्ला मार्गे शुक्ल तृतीयिका . पौषे च नवमी शुक्ला माघे शुक्लचतुर्थिका . फाल्गुने नवमी शुक्ला चैत्रे कामचतुर्दशी>% . त्रयोदशीति केचित् . %% . अन्यच्च . %% . योगिनीतन्त्रे %% इत्यादिवचनात् चतुर्दश्यष्टमीति शक्तिविषयम् चतुर्थीति गणेशविषयम् तत्तत्कल्पोक्तत्वात् %% . एवं चन्द्रग्रहणेऽपि तथा च रुद्रयामले %% . एतच्च गोपालश्रीविद्येतरविषयम . %% गौतमीयात् . सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् इति योगिनीहृदयाच्च . वस्तुतस्तु %<श्रीपराकालीवीजानि लोपादौर्गश्च यो मनुः . सूर्यस्योपग्रहे लब्धे नृणां शीघ्रफलप्रदः>% उक्तवचनानुरोधात् पूर्ववचने शक्तिमन्त्रपदं श्रीविद्याद्यतिरिक्तशक्तिमन्त्रपरमिति साम्प्रदायिकाः . अमावास्या सोमवारे भौमवारे चतुर्थिका . सप्तमी रविवारे च सूर्यग्रहशतैः समा . शिष्यानाहूय गुरुणा कृपया दीयते यदि . तदा लग्नादिकं किञ्चिन्न विचार्यं कथञ्चन . तथा %% . योगिनीतन्त्रे %% . अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः . गोशालायां गुरोर्गेहे देवागारे च कानने . पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित् . धात्रीविल्वसमीपे च पर्वताग्रगुहासु च . गङ्गाया स्तु तटे वापि कोटिकोटिगुणं भवेत् . दीक्षायां निषिद्धदेशमाह %% . वाराहीतन्त्रे %<शुक्रोऽस्तो यदि वा वृद्धो गुर्वादित्यो भवेद्यदि . मेषवृश्चिकसिंहेषु तदा दोषो न विद्यते>% . महाविद्यासु सर्वासु कालादिविचारो नास्ति तदुक्तं मुण्डमालातन्त्रे %% . 5 कर्मणि च %% %% रघुः नियमे %% मनुः . ## पुश् दीक्षायां गुरुरुपदेष्टा . मन्त्राद्युपदेष्टरि . ## पुश् दीक्षायाः प्रधानयागस्य अन्तः अन्तोपलक्षितः तत्समापको यागभेदः . अवभृथस्नानरूपे यागभेदे अमरः . ## पुश् 6 तश् . दीक्षापालके सोमे . %% यजुश् 5 . 6 . %% वेददीश् . दीक्षापालादयोऽत्यत्र . ## पुश् नश् दीक्षाङ्गं यूपः . दीक्षाङ्गपश्वादिमारणार्थ काष्ठमये पदार्थभेदे %% काद0 @<[Page 3604a]>@ ## त्रिश् दीक्ष--कर्तरि क्त दीक्षा जाताऽस्य तारश् इतच् वा . 1 सोमादियागाङ्गव्रतभेदधारिणि 2 संजाततन्त्रीक्त दीक्षे च दीक्षाशब्दे उदाश् . %% भाश् अनुश् 918 श्लोश् %% %% मनुः . 3 काम्पिल्लनगरस्थविप्रभेदे तत्कथा %<आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः . दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः . वेदवेदाङ्ग वेदार्थवेदोक्ताचारचञ्चुरः . राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम् . अग्निशुश्रूषणरतो वेदाध्ययनतत्परः>% काशीखश् 13 अश् . स दीक्षितः अयनं यस्याः गौराश् ङीष् . दीक्षितायनी तत्पत्न्यां स्त्री %% काशीखश् 13 अश् यज्ञमात्रे 4 संजातदीक्षे च . %% वेणीसंश् %% श्रुतिः . ## त्रिश् दीक्ष--शीलार्थे युचं बाधित्वा तृच् . दीक्षाशीले ## स्त्री दीप--क्तिन् वेदे पलोपः . दीप्तौ %% ताश् ब्राश् 19 . 11 %% भाश् . ## पुश् दीप बाश् दि--पृषोश् . द्योतमाने . %% ऋश् 1 . 15 . 10 दीद्यग्नी द्योतमानाग्नियुक्तौ bhà0 ## पुश् दिव--क्विन् अभ्यामे तस्य दीर्घः वलि वलोपः . 1 स्वर्गे 2 भक्ष्ये च उज्ज्वलश् . 3 अन्ने अस्त्री अमरः . पुनःपुनर्भृशं वा दीव्यति दिव--यङ्लुक् इन् न गुणः अभ्यासदीर्घः . 4 पुनःपुनर्भृशं वा द्योतने त्रिश् %% ऋश् 1 . 1 . 8 %% bhà0 ## स्त्री दीधी--क्तिन् ग्रहादित्वादिद %% पाश् इकारलोपश्च . 1 किरणे %% वृश् संश् %% रघुः %% नैषश् . %% सिश् शिश् 2 रघुनाथशिरोमणिकृते चिन्तामणिटीकाभेदे 3 अङ्गुलौ निघण्टुः . ## पुश् दीधितिं कृ--क्विप् . चिन्तामणिटीकाभेदकारके रघुनाथशिरोमणिपण्डिते ## पुश् दीधितयः भूम्ना सन्त्यस्य मतुप् . 1 सूर्ये %% . %<शरद्द्वनात् दीधितमानिवोक्ष्णः>% कुमाश् . 2 अर्कवृक्षे च . ## देवने दीप्तौ च अदाश् जक्षाश् आत्मश् अकश् सेट् . दीधीते अदीधिष्ट . दीध्ये दीध्याञ्चक्रे . दीधिता दीधिष्यते दीधितिः . %% साश् दश् . ## त्रिश् दी--क्त तस्य नः . 1 दुःखिते अमरः . 2 भीते च . 3 तगरपुष्पे नश् 4 मूषिकायां स्त्री मेदिश् . यद्वासुदेवेनादीनमनादीनवमीरितम् माघः . %% रघुः . ## पुश् दीने दयालुः . दुःखिते 1 दयालौ %% नैषश् . ## 6 तश् . दुःखितजनभर्तरि . ## पुश् दी--आरक् नुट् च . 1 स्वर्णभूषणे 2 मुद्रायां 3 सुवर्णकर्षद्वये 4 निष्कमाने अमरभरतौ . %% विष्णुगुप्तोक्ते सप्तमांशाधिकहेमरत्तिकारूपरोपकैरष्टाविंशत्या परिसिते 5 द्वात्रिंशद्रत्तिकामिते हेम्नि च प्रायश् तश् रधुः . ## दीप्तौ दिश् आत्मश् अकश् सेट् . दीप्यते अदीपि--अदीपिष्ट . दिदीपे दीप्तः . णिच् अदीदिपत्--त अदिदीपत् त . दीप्तिः . दीपनं दीपकः दीप्रः . %% मनुः . %% रघुः %% %% भट्टिः %% हरिवंश् 171 अश् . %% भट्टिः %% कुलार्णश् . उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते तदर्थे %<आदिक्षदादीप्तकृशानुकल्पम्>% भट्टिः %% ऐतश् ब्रा 3 . 34 %% भाश् शाश् 2036 श्लोश् आर्षः पदव्यत्ययः . %% भाश् उश् 181 a0 ## पुश् दीपयति स्वं परञ्च दीप--णिच्--अच् . स्वपरप्रकाशके तैलादिस्नेहयोगेन 1 वर्तिकादाहकशिखान्विते प्रदीपे कार्तिके तद्दानप्रशंसा पाद्मे उत्तरखश् यथा %<शृणु दीपस्य माहात्म्यं कार्तिके च हरिप्रिय! . यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत् . सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे . तुलादानस्य यत् पुण्यं तदूर्जे दीपदानतः . घृतेन दीपकं यस्तु तिलतैलेन वा पुनः . ज्वालयेन्मुनिशार्दूल! अश्वमेधेन तस्य किम् . तेनेष्टं क्रतुभिः सर्वं कृतं तीर्थावगाहनम् . दीपदानं कृतं येन कार्तिके केशवाग्रतः . तावद्गर्जन्ति पापानि देहेऽस्मिन्मुनिसत्तम! . यावत् कार्तिकमासे न दीपदानं कृतं भवेत् . तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले . यावत्तु ज्वलते दीपः कार्तिके केशवाग्रतः . श्रूयतेऽत्रापि पितृभिर्गाथा गीता महामुने! . भविष्यन्ति कुलेऽस्माकं कदाचित्ते सुता भुवि . कार्तिके दीपदानैर्ये तोषयिष्यन्ति केशवम् . अपि नस्ते भविष्यन्ति कुले सुचरिता गुणैः . दीपदानं कार्तिके ये दीप्यन्ति हरितुष्टिदम् . गयायां पिण्डदानेन कृतं नः प्रीणनं मुतेः . यैश्चापि कार्तिके दत्तो दीपस्तुष्टि करो हरेः . दीपं दास्यन्ति ये पुत्रास्तुष्ट्यर्थं चक्रपाणिनः . कार्तिके तैर्मुनिश्रेष्ठ! नरकादुद्धृता वयम् . मन्त्रहीनं क्रियाहीनं शुद्धिहीनं जनार्दन! . व्रतं सम्पूर्णतां यातु कार्तिके दीपदानतः . अनेनैव हि मन्त्रेण दीपं सङ्कल्पयेन्मुने! . मधुसूदनतुष्ट्यर्थं कार्तिके मुनि पुङ्गव!>% . वामनपुराणे च %% वराहपुराणे दीपं स्पृष्ट्वा वैधकर्मकरणे दोष उक्तो यथा %% . वर्तिस्थज्वलदग्निशिक्षा हि दीपः तदङ्गम्नेहादिनियमो यथा वह्निपुराणे %% . दीपभेदास्तस्द्दशाभेदाश्च कालिकाश् पुश् 68 अश् उक्ता यथा %% इत्युपक्रम्य %% . श्राद्धे वस्त्रवर्तियुक्तदीपनिषेधो यथा %% . योगिनीश् तश् 2 य भागे 5 पटलः . पुरुषस्य दीपनिर्वापणे दोषो यथा . %% तिश् तश् . देवदत्तदीपस्य तु निर्वापणम् विधानपारिजाते उक्तं यथा %% . कार्तिककृष्णचतुर्दश्यां नरकनिवृत्तये दीपदानं यथा %% तिथितत्त्वधृतलिङ्गपुराणम् . स्नाने धूमे तथा दीपे नैवेद्ये भूषणे तथा . घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च . विधानपारिजातोक्तः दीपदाने घण्टानादोविधेयः . शिवालये दीपोद्दीपनमाहात्म्यं काशीखश् 13 अध्याये दृश्या दिङ्मात्रमत्रोच्यते %% . दीपवर्तिश्च कर्पूरगर्भिणी कार्या %% शारदातिश् . तन्त्रसारे %% कार्तवीर्यप्रियार्थदीपविशेषस्तु कार्तवीर्यदीपशब्दे 1984 पृश् उक्तः . दीपदानफलादिकम् भाश् anu098 अश् उक्तं यथा %% दीपस्य शुभाशुभलक्षणम् वृश् संश् 84 अश् उक्तं यथा %% %% निशीथदीपाः सहसा हतत्विषः रघुः . दीपयत्यर्थान् वा . 2 प्रकाशके यथा चित्रदीपादयः पञ्चदश्याम् . ## पुश् त्रिश् दीपयति स्वं परञ्चार्थं दीपि--ण्वुल् . स्वपरप्रकाशके स्त्रियां टाप् अतैत्त्वम् दीपिका . षट्कर्मदीपिका ज्योतिषदीपिका 2 प्रदीपे पुश् 3 अलङ्कारभेदे अलङ्कारशब्दे 399 पृश् दृश्यम् . 4 यमान्यां रत्नमाला 5 लोचमस्तके वृक्षे शब्दरत्नाश् अनयोरग्निदीपकत्वात् तथात्वम् 6 कुङ्कुमे नश् . 7 खगग्राहिणि(वाज) (सिकरा) प्रसिद्धे खगे पुंस्त्री हेमच08 मात्रावृत्तभेदे %% तल्लक्षणम् . 9 रागभेदे पुश् स च हनूमन्मते द्वितीयोरागः सूर्यनेत्रान्निर्गतः पड्जस्वराश्रयः ग्रीष्मर्तौ मध्याह्ने गेयः . क्षुद्रोदीपःङीप् . स्वार्थे--क ह्रस्वः . दीपिका क्षुद्रदीपे %% नैषश् . @<[Page 3607a]>@ ## स्त्री दीपस्य कलिकेव . 1 दीपशिखायां शूलपाणिकृते 2 याज्ञवल्क्यसंहिताटीकाभेदे च . ## नश् 6 तश् . कज्जले शब्दार्थकल्पतरुः . ## स्त्री दीपस्य कूपीव . दीपवर्तिकायाम् दीपदशायाम् शब्दमाश् . ## स्त्री खोर--गत्याघाते णिच--अच् गौराश् ङीष् . 6 तश् . दीपवर्तिकायां (शल्ते) शब्दमाला . ## पुश् दीपस्य ध्वज इव . कज्जले जटाधश् . ## त्रिश् दीपयति वह्निम् दीप--णिच्--ल्यु . 1 तगरमूले रत्नमाश् 2 कूङ्कुमे त्रिकाश् . 3 मयूरशिखावृक्षे 4 शालिञ्चशाके च पुश् शब्दचश् 5 कासमर्दे 6 पलाण्डौ च पुश् राजनिश् . 7 दीघकमात्रे त्रिश् . भावे ल्युट् . 8 प्रकाशने नश् 9 ग्राह्यमन्त्रसंस्कारभेदे च मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः . जननं जीवनं पश्चात्ताडनं बोधनं तथा . अथाभिषेको विमलीकरणाप्यायने तथा . तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः . %% शारदातिश् . दीप्यतेऽनया दीपि--करणे ल्युट् ङीप् . दीपनी 10 मेथिकायां 11 पाठायां 12 यवान्याञ्च स्त्री राजनिश् . 13 दीपनसाधने त्रिश् स्त्रियां ङीप् . %% %% . %% इति च सुश्रुश् . ## पुश् दीपनाय जठरानलोद्दीपानाय हितः छ . 1 यवान्यां राजनिश् औषधवर्गभेदे %% चक्रपाणिदत्तः . दीप--णिच--अनीयर् . 3 ज्वालनीये त्रिश् . ## पुश् दीपस्य पादप इव आश्रयत्वात् . (पिलसुज) दीपाधारे शब्दार्थकल्पश् दीपवृक्षादयोऽप्यत्र . ## पुश् दीपः तत्कलिकेव पुष्पमस्य . चम्पके राजनिश् . ## नश् 6 तश् . दीपपात्रे तज्ज्वालनतैलाधारे पात्रे %% रघुः . ## स्त्री दीपानां माला . श्रीणीभूते प्रदीपसंघे %% तिश् तश् . ## त्रिश् दीप + अस्त्यर्थे मतुप् मस्य वः . 1 दीपयुक्ते गृहादौ स्त्रियां ङीप् ङीबन्तः 2 कामख्यापीठस्थे नदीभेदे %<शाश्वती कथिता या तु नदी मत्स्यध्वजा सिता . तस्याः पूर्वे समाख्याता नदी दीपवती मता . एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः . तेन देवमनुष्येषु नदी दीपवती स्मृता . दीपवत्याः पूर्वतस्तु शृङ्गाटोनाम पर्वतः>% कालिकाश् पुश् 82 a0 ## पुश् 6 तश् . कीटभेदे (जोनाकीपोका) पारस्करनि0 ## पुश् 6 तश् . 1 प्रदीपज्वालायाम् उपचारात् तज्जाते 2 कज्जले च शब्दार्थचन्द्रिका . ## स्त्री दीपानां शृङ्खलेव . दीवावल्यां हारा0 ## त्रिश् 6 तश् . 1 दीपयुक्ते गृहादौ श्मशानचत्वरादिषु देयदीपयुक्तायां मुख्याश्विनस्व गौणकार्तिकस्य 2 अमावास्यायाम् स्त्री तत्कर्तव्यादि यथा भविष्यपुराणे %% तिथितश् . निर्णयसिन्धौ तत्र विशेष उक्तो यथा कालादर्शे %% अस्य व्याख्याने आदिशब्दात्पञ्चत्वगुदकस्नानादेरुपसंग्रहः तदुक्तं पद्मपुराणे स्वातिस्थिते रवाविन्दुर्यदि स्वातिगतो भवेत् . पञ्चत्वगुदकस्नायी कृताभ्यङ्गविधिर्नरः . नीराजितो महालक्ष्मीमर्चयन् श्रियमश्नुते . अश्वयुग्दर्श इति दर्शशब्दः प्रत्यूषे स्वातियुक्ततिथिपरः तदुक्तं व्राह्मे %<ऊर्जे शुक्लद्वितीयायां तिथिषु स्वातिऋक्षगे . मानवो मङ्गलस्नायी नैव लक्ष्म्या वियुज्यते>% . तत्रैव %% . कश्यपमंहितायां तु दीपाबलिदर्शं प्रकम्य %% इति . स्वातियोगं विनाप्यभ्यङ्ग उक्तः . मात्स्ये %% . अत्र विशेषो हेमाद्रौ भविष्ये %% तत्रैवाभ्यङ्गमभिधाय %% . अयं प्रदोषव्यापी ग्राह्यः %% इति ज्योतिषोक्तेः दिनद्वये तस्य सत्त्वे परः %% इति तिथतत्त्वे ज्योतिर्वचनात् . दिवोदासीये तु प्रदोषस्य कर्मकालत्वात् %% इति ब्राह्मोक्तेश्व . प्रदोषार्धरात्रव्यापिनी मुख्या, एकैकव्याप्तौ परैव . प्रदोषस्य मुख्यत्वादर्धरात्रेऽनुष्ठेयाभावाच्च . यत्तु %% इति क्रमः स सम्पूर्णतिथावेव प्राप्तेरनुवादो न विधिः . तत्तत्कर्मकालव्याप्तेर्बल सत्त्वात् सम्पूर्णितिथौ प्राप्त्या खण्डतिथावप्राप्त्या विध्यनुवादविरोधाच्चेत्युक्तम् . अत्रैव दर्शेऽपररात्रेऽलक्ष्मी निःसारणमुक्तं मदनरत्ने भविष्ये %% . दीपाबली (देओयार्ला) इति ख्याता तत्रार्थे ## त्रिश् दीप + अपूपाश् हितार्थे पक्षे छ . दीपहिते पक्षे यत् . दीप्य तत्रार्थे त्रिश् . ## पुश् दीपैरुत्सवः . 1 दीपहेतुके उत्सवे उपचारात् 2 दीपान्वितामावास्यायाञ्च भविष्यपुश् . ## त्रिश् दीप--क्त . 1 प्रकाशान्विते 2 समुज्वलिते च मेदिश् . %% भट्टिः . 3 स्वर्णे 4 हिङ्गुनि च नश् राजनिश् . 5 निम्बूके पुश् 6 सिंहे पुंस्त्रीश् राजनिश् स्त्रियां जातित्वात् ङीष् . 7 ज्योतिष्मत्यां (शातला) स्त्री रत्नमाला 8 लाङ्गलिवृक्षे स्त्री टाप् . %<शुण्ठी पादमिता कणार्णवमिता दीप्तायमान्योःक्रमात्>% वैद्यकम् . 10 नामारोगभेदे पुश् %% सुश्रुतः नासारोगभेदोक्तौ . %% सुश्रुतः स्वार्थे क . दीप्तक स्वर्णे नश् राजनिश् . ## त्रिश् दीप्ता कीर्तिर्यस्य . 1 प्रकाशमानयशस्के 2 कार्तिकेये पुश् . %<आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः>% भाश् वश् 231 अश् कार्तिकनामोक्तौ . कर्मश् . 3 दीप्ते यशसि स्त्री . ## पुश् 1 नृपभेदे . %% bhàø àø 1 aø नानानृपोक्तौ . 2 दक्षसावर्णिमनुपुत्रभेदे . %% . भागश् 8 . 12 . 9 2 दीप्तः केतुरस्य . 3 दीप्तध्वजके त्रिश् कर्मश् . 4 दीप्ते ध्वजे पुंन0 ## स्त्री दीप्ता जिह्वा अस्याः . उल्कामुख्यां शृगाल्यां हाराश् तस्या रात्रौ जिह्वातोऽग्नेः स्वतः स्फुरणात्तथात्वम् . ## पुंस्त्री दीप्तं स्वर्णमिव पिङ्गलः जटायाम् . स्वर्णपिङ्गलजटायुक्तत्वात् सिंहे राजनिश् स्त्रियां जातित्वात् ङीष् . ## त्रिश् दीप्ता मूर्तिरस्य . 1 प्रकाशान्वितमूर्तिके 2 विष्णौ पुश् . %% विष्णुसश् %% भाश् . ## पुश् दीप्तो रसोऽस्य . किञ्चुलके शब्दचश् तदसस्य रात्रौ स्वयं ज्वलनात्तस्य तथात्वम् . ## पुश् विश्वदेवभेदे . %% भाश् अनुश् 91 अश् विश्ववदेवीक्तौ . ## पुंस्त्रीश् दीप्तं लोचनं यस्य . विडाले राजनिश् . स्त्रियां जातित्वात् ङीष् . ## नश् नित्यकर्मश् . 1 कांस्ये राजनिश् कर्मश् . 2 ज्वलिते 3 लोहे च . ## त्रिश् दीप्तं स्वर्णमिव वर्णोऽस्य . 1 स्वर्णतुल्य वर्णके 2 कार्तिकेये पुश् %<शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः>% भाश् वश् 231 अश् कार्तिकनामोक्तौ . ## त्रिश् दीप्ता शक्तिरस्य . 1 प्रकाशमानसामार्थ्ये दीप्ता शक्तिरस्त्रविशेषोऽस्य . 2 कार्तिकेये पुश् . %% भाश् वश् 231 अश् स्कन्दनामोक्तौ . ## पुश् कर्मश् . ताजकोक्ते सूर्यादेरंशभेदे . %% नीलश् ताश् र 15 . च 12 . म 8 . बु 7 . वृ 9 शु 7 . श 9 . सूर्यादेः एतदशमध्यवर्तिनि ग्रहान्तरे इत्थशालादियोगः, लिप्तार्धान्तराले तु पूर्णेत्थशालः तदूर्ध्वं त्रैराशिकेन फलकल्पना . ## पुश् दीप्ता अंशवोस्य . 1 सूर्ये %% bhàø àø 171 aø . 2 अर्कवृक्षे च . ## पुंस्त्रीश् दीप्ते अक्षिणी अस्य षच् . 1 विडाले त्रिकाश् स्त्रियां ङीष् . 2 दीप्तलोचनान्विते नृपराक्षसादौ त्रिश् . %% भाश् उश् 73 अश् स्त्रियां ङीष् . %% भाश् वश् 279 a0 ## पुश् दीप्तोऽग्निरस्य . 1 अगस्त्वे मुनौ त्रिकाश् तेन भुक्तपीतमात्रेण वातापिसमुद्रयोर्जठरानलेन जारणात् तस्य तथात्वम् . 2 दीप्तजठरानलयुक्ते त्रिश् %% . %% सुश्रुश् कर्मश् . 3 दीप्ते वह्नौ पुश् %% मट्टिः %<शब्दान् दीप्ताग्निसङ्काशान्>% भाश् va017 अश् . ## त्रिश् दीप्तमङ्गमस्य . 1 दीप्तिवुक्तदेहके . 2 मयूरे पुंस्त्री शब्दचश् स्त्रियां जातित्वात् ङीष् . ## स्त्री दीप--भावे क्तिन् . 1 त्विषि प्रभायाम् %% वृश् saü031 अश् 2 अभिव्यक्तौ च ज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पातश् सूश् भाष्ययोरुक्तानि यथा %% सूश् योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्च पर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा चक्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते सा खल्वे षा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा गुणपुरुषस्वरूपविज्ञानादित्यर्थः . योगाङ्गानुष्ठानमशुद्धेर्वियोगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्तिकारणं यथा धर्मः सुखस्य, नान्यकारणम् . कति चैतानि कारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा %% इति . तत्रोत्पत्तिकारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरुषार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथा रूपस्यालोकस्तथा रूपज्ञानम् . विकारकारणं मनसो विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः वियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्णकारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो, दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृतिकारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानि शरीराणां तानि च परस्परं सर्वेषाम् . तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि भाश् स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे 3 सत्वजेऽलङ्कारे च %% इत्युपक्रमे %% साश् दश् लक्षयित्वा उदाजहार यथा %% . दीपकर्तरि संज्ञायां क्तिच् . 4 लाक्षायां 5 कांस्ये च राजनिश् . विश्वदेवभेदे पुश् %% भाश् अनुश् 91 अश् विश्वदेवोक्तौ . ## स्त्री दीप्त्या कायति कै--क . दुग्धपाषाणवृक्षे राजनिश् . ## पुश् दीप्तिरस्त्यस्य मतुप् . दीप्तियुक्ते %% रघुः . उदक्स्थो दीप्तिमान् स्थूलो जयी याम्येऽपि यो बली såø siø %% bhàø ka094 aø . कृष्णस्य सत्यभामायां जाते 2 पुत्रभेदे पुश् कृष्णस्येत्युपक्रमे %% हरिवंश् 162 अश् . ## नश् दीप्तमुदकं यत्र उदकस्योदादेशः . तीर्थभेदे %% भाश् वश् 99 a0 ## पुश् दीप्तः सूर्यकरसंसर्गात् ज्वलितः उपलः . सर्यकान्तमणौ (आतर्सा) राजनिश् . @<[Page 3610a]>@ ## त्रिश् दीप्ताय दीपनाय हितम् गवाश् यत् . दीप्तिहिते . ## पुश् दीपाय अग्निदीपनाय हितम् अपूपाश् पक्षे यत् . 1 यमान्यां 2 जीरके च राजनिश् . 3 रुद्रजटायाम् अमरः 4 प्रदीपहितादौ त्रिश् . ## पुश् दीप्य + संज्ञायां कन् स्वार्थे क वा . 1 अजमोदायां 2 यमान्यां 3 मयूरशिखायां रुद्रजटायाञ्च मेदिश् . ## त्रिश् दीप--र . दीप्तिशीले %% %% भट्टिः ## पुश् दॄ--विदारे बाश् घङ् घस्य नेत्त्वम् . 1 आयते (लम्बा) परिमाणभेदयुते दीर्घत्वञ्च परिमाणभेदे इति कणादाः महत्त्वावान्तरभेद इति सांख्याः . तथा हि कणाद सूश् उपस्क रवृत्तौ च परिमाणसत्तां व्यवस्थाप्य मकारणं महत्त्वादिकं व्यवस्थापितं यथा %% सूश् . नित्ये इति विषयेण विषयिणं नित्यत्वप्रतिपादकं चतुर्थाध्यायमुपलक्षयति उपलब्ध्यनुपलब्धी इति यथायोगमन्वयः %% न्यायात् तदेवं स्थूलो नीलः कलस इति प्रात्यक्षिकप्रत्यये यथा नीलं रूप विषयस्तथा परिमाणमपि तेन च परिमाणेन परमाणुपर्यन्तं परिमाणमुन्नीयते द्रव्यत्वाच्च किञ्च द्रव्यपत्यक्षतायां रूपवत् परिमाणमपि कारणं न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति तथाच द्रव्यप्रत्यक्षकारणत्वेन स्वयञ्च प्रत्यक्षतया परिमाणं गुणोऽस्तीति निश्चीयते, यदि हि घटादिस्वरूपं परिमाणं स्यात् तदा महदानयेत्युक्ते घटमात्रमानयेत् तथा च प्रैषसंप्रतिपत्ती विरुद्ध्येयातामु एवं घटपदात् परिमाणं प्रतीयेत परिमाणपदाद्वा घट इति . मानव्यवहारासाधारणकारणत्वं द्रव्यसाक्षात्कारकारणविषयनिष्ठसामान्यगुणत्वंवा भहत्त्वत्वं मानव्यवहारोऽत्र हस्तवितस्त्यादिव्यवहारो न तु पलसङ्ख्यादिव्यवहारः . तच्च परिमाणञ्चतुर्विधं महत्त्वमणुत्वं दीर्घत्वं ह्रस्वत्वञ्च, तत्र परममहत्त्वपरमदीर्घत्वे विभुचतुष्टयवर्तिनी परमाणुत्वपरमह्रस्वत्वे परमाणुवर्तिनी अवान्तराणुत्वावान्तरह्रस्वत्वे द्व्यणुकवर्तिनी त्रसरेणुमारभ्य महावयविपयेन्तं महत्त्वदीर्घत्वे, . एवञ्च सर्वाण्यपि द्रव्याणि परिमाणद्वयवन्ति . विल्वामलकादावणुत्वव्यवहारःसमिदिक्षुदण्डादिषु च ह्रस्वत्वव्यवहारोभाक्तः, भक्तिश्चात्र प्रकर्षभावाभावः . आमलके यः प्रकर्षभावस्तस्याभावः कुबले, विल्वे यः प्रकर्षभावस्तस्याभाव आमलके, स च गौणमुख्योभयभागित्वाद्भक्तिपदवाच्यः दीर्घत्वह्रस्वत्वे नित्ये न वर्तेते इत्येके, परिमाणे एव ते न भवत इत्यपरे, महत्सु दीर्घमानीयतामितिवत् महत्सु वर्तुलं त्रिकोणञ्चानीयतामिति निर्धारणबलाद्वर्तुलत्वादीनामप्यापत्तेरिति तेषामाशयात् . इदानीं परिमाणकारणानि परिसञ्चष्टे उपश् वृश् . %% सूश् चकारोमहत्त्वप्रचयौ समुच्चिनोति, परिमाणमुत्पद्यते इति सूत्रशेषः, तत्र कारणबहुत्वं केवलं त्र्यणुके महत्त्वदीर्घत्वे जनयति महत्त्वप्रचययोस्तत्कारणेऽभावात् तच्च वहुत्वमीश्वरापेक्षाबुद्धिजन्यं तद्बुद्धेरनेकविषयत्वेऽप्यदृष्टविशेषोपग्रहोनियामकः . एवं परमाणुद्वयगतं द्वित्वं द्व्यणुके परिमाणोत्पादकं वक्ष्यते द्वाभ्यां तन्तुभ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं बहु त्वप्रचययोस्तत्राभावात् . यत्र च द्वाभ्यां तूलकपिञ्जाभ्यां तूलकपिञ्जारम्भस्तत्र परिमाणोत्कर्षदर्शनात् प्रचयः कारणं बहुत्वस्याभावात् महत्त्वस्य सत्त्वेऽपि परिमाणोत्कर्षं प्रत्यप्रयोजकत्वात् . एवञ्च सति यदि महत्त्वं तत्र कारणं तदा न दोषः तदुक्तम् %% इति . प्रचयश्च आरम्भकः संयोगः, स च स्वाभिमुखकिञ्चिदवयवासंयुक्तत्वे सति स्वाभिमुखकिञ्चिदवयवसंयोगलक्षणः, स चावयवसंयोगः स्वावयवप्रशिथिलसंयोगापेक्षः परिमाणजनकः गुणकर्मारम्भे सापेक्ष इति वचनात् उपश् vçø . %% såø %% upaø vçø . %% såø . इदानीं विनाशकमाह एतच्चतुर्विधमपि परिमाणं विनाशिनि द्रव्ये वर्तमानमाश्रयनाशादेव नश्यति न तु विरोधिगुणान्तरात् . घटे सत्यपि तत्परिमाणं विनश्यति कथमन्यथा कम्बुभङ्गेऽपि स एवायं घट इति प्रत्यभिज्ञेति चेन्न आश्रयनाशेन तत्र वटनाशावश्यकत्वात् न हि परमाणुद्वयसंयोगनाशाद् द्व्यणुके नष्टे तदाश्रितस्य त्रसरेणोस्तदाश्रितस्य चूर्णशर्करादेरविनाश इति युक्तिरभ्युपगमो वा, कथं तर्हि प्रत्यभिज्ञेति चेत्, सैवेयं दीपकलिकेति प्रत्यभिज्ञानवद्भ्रान्तित्वात् . प्रदीपप्रत्यभिज्ञाऽपि प्रमैव, ह्रस्वत्वदीर्घत्वे परमुत्पादविनाश शालिनी इति चेन्न तद्विनाशस्याश्रयविनाशमन्तरेणानुपपत्तेरुक्तत्वात् . तत् किं पार्थिवपरमाणुरूपादिवत् परमाणुगतमणुत्वं शब्दबुद्ध्यादिवदाकाशादिगतं महत्त्वमपि नश्यतीत्यत आह उपश् vçø . %% såø %% upaø vçø . सांख्यसूत्रभाष्ययोस्तु परिमाणद्वैविध्यं व्यवस्थापितं यथा %% सूश् . %% . दीर्घत्वे कारणञ्च पार्श्वतीयोजितायवबाहुल्यादिकम् स्थूलत्वे तु ऊर्धाधःस्थितावयवबाहुल्यादिकमिति भेदः . कालस्य दीर्घत्वप्रजोजकं तदुपाधेर्बहुकालस्थायित्वं तदभिप्रेत्यैव %% योगशास्त्रे %% इति काव्ये च प्रयोगः . 2 व्याकरणपरिभाषिते द्विमात्रकालेनोच्चार्ये (à ई å) प्रभृतौ वर्णे च . %<ऊकालोऽजह्रस्वदीर्घप्लुतः>% पाश् %% शिक्षा . %% रघौ शब्दस्य गुणत्वेऽपि दीर्घत्वं बहुकालस्थायित्वेन भाक्तम् . एवं %% %% साश् दश् शोकरोदनयोर्दीर्घत्वं बहुकालस्थायित्वाद् भाक्तमेव . 3 लताशालवृक्षे 4 इत्कटे पुश् रत्नमाला . 5 रामशरे pu06 उष्ट्रे पुंस्त्रीश् राजनिश् स्त्रियां जातित्वात् ङीष् . %% ज्योश् तश् उक्तेषु 7 सिंहकन्यातुलावृश्चिकराशिषु पुश् . ## स्त्री नित्यकर्मश् . श्वेतजीरके राजनिश् . ## पुश् दीर्घः कण्टको यस्य . वर्वुरे (वावला) राजनि0 @<[Page 3611b]>@ ## पुंस्त्रीश् दीर्घः कण्ठो यस्य . 1 वके शब्दचश् स्त्रियां जातित्वात् ङीष् . 2 दानवभेदे पुश् 3 आयतक ण्ठकमात्रे त्रिश् विक्षरोदीर्घकण्ठश्च मद्यपो मारुताशनः हरिवंश् 240 अश् कर्मश् . 4 आयते कण्ठे पुश् . व कप् . दीर्घकण्ठक . वकखगे शब्दच0 ## नश् दीर्घः कन्दोऽस्य . 1 मूलके . दीर्घः कन्दो यस्याः कप् अत इत्त्वम् . दीर्घकन्दिका 2 मषल्याम् स्त्री राजनिश् . ## पुंस्त्री दीर्घः कन्धरोऽस्य . 1 वकखगे राजनिश् . स्त्रियां ङीष् . 2 दीर्घकन्धरयुक्ते त्रिश् कर्मश् . 3 दीर्घे कन्धरे पुश् . ## पुश् दीर्घः काण्डोऽस्य . 1 गुण्डतृणे 2 पातालगरुडीलतायां 3 तिक्ताङ्गायां स्त्री राजनिश् . ## पुश् दीर्घः कीलो यत्र . 1 अङ्कोटके वृक्षे वा कप् . दीर्घकीलक तत्रैवार्थे कर्मश् . 2 दीर्घे कीले पुश् नश् . ## नश् दीर्घं कूरम् . आन्ध्रदेशोद्भवे शालिभेदे राजान्ने राजनि0 ## पुंस्त्रीश् दीर्घः केश इव लोमास्य . 1 भल्लूके राजनिश् स्त्रियां जातित्वात् ङीष् . 2 आयतकेशयुते त्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीष् . %% वृहन्नाटकम् वृश् संश् 14 अश् कूर्मविभागे उक्ते पश्चिमोत्तरदिक्स्थे 3 देशभेदे च यथा %% . ## स्त्री दीर्घः को(शो)षो यस्याः कप् अतैत्त्वम् (झिनुक) दुर्णामायाम् अमरः . तालव्यमध्योऽपि भरतः . ## पुश् दीर्घा गतिरस्य . 1 उष्ट्रे राजनिश् तस्य पादविक्षेपस्य बहुदेशान्तरितत्वात्तथात्वम् . ## पुश् दीर्घो ग्रन्थिः पर्व यस्य . गजपिपल्याम् . राजनिश् . ## पुंस्त्रीश् दीर्घा ग्रीवा यस्य . 1 उष्ट्रे राजनिश् 2 नीलक्रौञ्चे हेमचश् . स्त्रियां जातित्वात् ङीष् . 3 पश्चिमोत्तरदिक्स्थे देशभेदे पुश् दीर्घकेशशब्दे दृश्यम् . ## पुंस्त्रीश् दीर्घा घाटाऽस्त्यस्य ठन् . 1 उष्ट्रे शब्दमाला . ## पुश् दीर्घा चञ्चुरस्य . खगभेदे पारस्करनिश् . ## पुश् दीर्घाश्छदा यस्य . 1 इक्षौ शब्दार्थचिश् . 3 दीर्घच्छदके त्रिश् कर्मश् . 3 दीर्घे छदे पुश् . ## पुंस्त्रीश् नित्यकर्मश् . भङ्गानमत्स्ये (भाङन) शब्दमाला स्त्रियां ङीष् . ## पुंस्त्रीश् दीर्घा जङ्घा यस्य . 1 उष्ट्रे जटाध0! 2 वके त्रिकाण्डश् स्त्रियां ङीष् . 3 दीर्घजङ्घायुक्ते असुरादी त्रिश् कर्मश् . 4 दीर्घायां जङ्घायाम् स्त्री ## पुंस्त्रीश् दीर्घा जिह्वा यस्य . 1 सर्पे हेमचश् स्त्रियां ङीष् . 3 दानवभेदे puø %% bhàø àø 65 aø 4 राक्षसभेदे स्त्रियां टाप् . %% भाश् वश् 279 अश् . 5 कुमारानुचरमातृगणभेदे %% भाश् शश् 47 अश् %% पाश् निश् पुंस्यपि ङीष् 6 कक्वुरे च %% ऋश् 9 . 101 . 1 . ## त्रिश् दीर्घं बहुकालं जीवति जीव--णिनि . बहुकालजीविनि . %% मनुः . ## पुश् दीर्घास्तन्तवः स्तुतयोऽस्य . प्रभूतस्तुतिके देवादौ %% ऋश् 10 . 69 . 72 दीर्घकालव्यापिसन्तानके . कर्मश् . 3 दीर्घे तन्तौ पुश् . ## त्रिश् दीर्घं बहुकालव्यापकं तपोऽस्य . 1 बहुकालव्यापकतपस्के 2 आयुवंश्ये नृपभेदे पुश् %% हरिवंश् 29 अश् आयुवंशोक्तौ . ## पुश् उतथ्यर्षेः पुत्रे गुरुशापात् अन्धतां प्राप्ते ऋषिभेदे तत्कया उतथ्यशब्दे 1075 पृश् उक्ता दृश्या %% bhàø àø 104 aø %<ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः . त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय>% harivaüø 263 aø %% çø 1 . 158 . 6 ## puø नित्यकर्मश् . तालवृक्षे शब्दार्थकल्पश् . 2 दीर्घे वृक्षमात्रे च . ## स्त्री तिम--बा किषन् नित्यकर्मश् . कर्कट्याम् शब्दमाला . ## स्त्री दीर्घं तुण्डमस्याः . 1 छुछुन्दर्यां भावप्रश् . 2 दीर्घमुखयुक्ते गजादौ पुंस्त्रीश् . कर्मश् . 3 दीर्घे तुण्डेन0 ## पुश् दीर्घं तृणमत्र . 1 पल्लिवाहे राजनिश् कर्मश् . 2 दीर्थे तृणे na0 ## पुश् दीर्थो दण्ड इव काण्डेन . 1 एरण्डवृक्षे 2 गोरक्ष्यां स्त्री भावप्रश् गौराश् ङीष . 3 गोरक्षीवृक्षे स्त्रीटाप् राजनिश् . ## पुश् दीर्थं दीर्थात् वा पश्यति दृश--णिनि . 1 भाविकार्यज्ञे 2 पण्डिते च अमरः . 3 गृध्रे पुश् शब्दरत्नाश् . 4 भल्लूके राजनिश् . 5 दूरात् दर्शके त्रिश् . %% भाश् सश् 48 a0 ## पुश् दीर्घा दृष्टिरस्य . 1 पण्डिते . दीर्घा दूरतो दृष्टिर्येन 3 बश् . 2 दूरवीक्षणे यन्त्रभेदे हला0 ## पुश् नित्यकर्मश् . 1 तालवृक्षे शब्दचश् कर्मश् . 2 दीर्घे वृक्षे ## पुश् नित्यकर्मश् . शाल्मलिवृक्षे (शिमुल) राजनिश् . ## पुश् दीर्घो दूरगामित्वात् विस्त्रीर्णो नादोऽस्य क्षुभ्राश् न णत्वम् . 1 शङ्खे राजनिश् 2 बहुकालस्थायिशब्दयुक्ते घण्टादौ त्रिश् . कर्मश् . 3 आयते शब्दे पुश् . ## पुश् दीर्घं नालं यस्य . 1 यावनाले हेमचश् गुण्डतृणे 2 दीर्घरोहिषके नश् राजनिश् . ## त्रिश् दीर्घा नासाऽस्य . 1 दीर्घनासिकान्विते . %% शातातपेन तत्कर्मविपाक उक्तः . कर्मश् . 2 दीर्घायां नासायां स्त्री ## स्त्री नित्यकर्मश् . 1 मरणे कर्मश् . 2 चिरकालव्यापिन्यां निद्रायाञ्च %% रघुः . ## पुश् दीर्घौ पक्षौ यस्य . 1 कलिङ्गखगे शब्दचश् . 2 दीर्घपक्षयुक्ते खगमात्रे पुंस्त्रीश् . ## स्त्री कुत्सिता पटली कन् कर्मश् . (धुंधुल) ख्यातायां लतायाम् राजवल्लभः . ## पुश् दीर्घं पत्रं यस्य . 1 राजपलाण्डौ 2 विष्णुकन्दे 3 हरिदर्भे 4 कुन्दरे 5 तालवृक्षे च राजनिश् 6 कुपीलौ भावप्रश् कप्संज्ञायां कन् बा . दीर्घपत्रक 7 रक्तलशुने 8 एरण्डे 9 हिज्जले 10 वेतसे च राजनिश् . 11 करीरवृक्षे शब्दचश् 12 जलजमधूके जटाधश् 13 लशुने हेमचश् कापि अत इत्त्वम् . दीर्घपत्रिका 14 श्वेतवचायां 15 शालपर्ण्यां 16 घृतकुमार्याञ्च स्त्री राजनिश् . ## स्त्री दीर्घं पत्रं यस्याः . 1 चित्रपर्णिकायां (चाकुलिया) भेदे 3 ह्रस्वजम्बुवृक्षे रत्नमाला 3 गन्धपत्रायां 4 केतक्यां 5 टोरीवृक्षे च राजनिश् . गौराश् ङीष दीर्घपत्री 6 पलाशीलतायां 7 महाचञ्च शाके स्त्री राजनिश् . ## स्त्री दीर्घं पर्णं यस्याः गौराश् ङीष् . पृश्निपर्ण्याम् राजनिश् . @<[Page 3613a]>@ ## puø दीर्घः पल्लवोऽस्य . 1 शणवृक्षे राजनिश् 2 आयत पत्रयुक्ते त्रिश् . कर्मश् . 3 आयते पल्लवे पुंनश् . ## पुश् दीर्घः पादोऽस्य अन्त्यलोपः समाश् . कङ्कपपक्षि शब्दरश् समासान्तविधेरनित्यत्वात् dãrghapàdã'pyatra हेमचश् 2 दीर्घपादयुक्ते त्रिश् . ## पुश् नित्यकर्मश् . 1 तालवृक्षे 2 पूगे च राजनिश् . कर्मश् . 3 दीर्घे वृक्षे पुश् . ## पुंस्त्रीश् दीर्घं पृष्ठमस्य . सर्पे अमरः स्त्रियां ङीष् . ## पुश् 1 द्वापरयुगीये वृषपर्वासुरावतारे नृपभेदे %% . bhàø à067 aø %% bhàø uø 3 aø . 2 दूरदर्शिनि त्रिश् %% भाश् वश् 11 अश् . ## पुश् दीर्घाणि फलान्यस्य . 1 आरग्वधे (सोन्धाल) संज्ञायां कन् . दीर्घफलक . अगस्त्यवृक्षे पुश् . वा कप् कापि अत इत्त्वम् . दीर्घफलिका 1 कपिलद्राक्षायां, 2 जतुकायाञ्च स्त्री राजनि0 ## स्त्री दीर्घः बालः केशो यस्याः स्वाङ्गत्वात् ङीष् . चमर्यां राजनिश् . ## पुश् . दीर्घौ बाहू यस्य . 1 शिवानुचरभेदे %% इत्युपक्रमे %% हरिवंश् 277 अश् . 2 धृतराष्ट्रपुत्रभेदे %% bhàø àø 67 aø . 3 आयतबाहुयुक्ते त्रिश् %% हरिवं015 a0 ## पुश् दीर्घौ भुजौ यस्य . 1 शिवानुचरभेदे दीर्घबाहु शब्दे दृश्यम् . 2 दीर्घवाहुयुक्ते त्रिश् कर्मश् . 3 दीर्घे भुजे पुश् . ## पुंस्त्री दीर्घो मारुतो वेगवायुरस्य . गजे त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## पुश् दीर्घं मूलं यस्य . 1 मोरटालतायां, 2 विल्वभेदे च राजनिश् . 3 लामज्जके नश् . कर्मश् संज्ञायां कन् . 4 मूलके राजनिश् . 5 श्यामालतायां शालपर्ण्याञ्च स्त्री टाप् रत्नमाला . 6 दुरालभायां स्त्री ङीप् शब्दमाला . ## त्रिश् दीर्घः बहुकालव्यापको यज्ञो यस्य . 1 बहुकालव्यापकयज्ञकारिणि . 2 द्वापरयुगीये अयोध्याधिप राजभेदे puø %% bhàø 29 aø . @<[Page 3613b]>@ ## त्रिश् या--कर्मणि थ . दीर्धकालेन याथः गन्तव्यः . दीर्घकालेन gantavye %% çø 2 . 18 . 3 . %% bhàø . ## पुंस्त्रीश् दीर्घो रदोऽस्य . 1 शूकरे त्रिकाश् स्त्रियां ङीष् . 2 दीर्घदन्तयुते त्रिश् कर्मश् . 3 दीर्घे दन्ते पुश् . ## पुंस्त्रीश् दीर्घा रसना जिह्वास्य . सर्पे शब्दचश् स्त्रिषां ङीष् . ## स्त्री दार्घो बहुकालस्थायी रागो रञ्जनं यस्याः 5 बश् . हरिद्रायाम् राजनिश् . ## नश् दीर्घा बह्व्यो रात्रयः सन्त्यत्र अर्शआश् अच् . 1 चिरकाले त्रिकाश् कर्मश् . मुग्धबोधमते अ समाश् . 2 दीर्घायां रात्रौ %% पाश् उक्तेः पुंस्त्वम् . ## पुश् दीर्घाणि रोमाण्यस्य . 1 भल्लूके शब्दार्थकल्पश् . 2 शिवानुचरभेदे दीर्वबाहुशब्दे दृश्यम् . 3 धृतराष्ट्रपुत्रभेदे ca %% bhàø àø 117 aø atra sarve नान्ता अदन्ताः स्युरित्युक्तेरदन्तताप्यस्य ## नश् नित्यकर्मश् . कत्तृणे सुगन्घतृणभेदे राजनि0 ## त्रिश् दीर्घमायतं लोचनमस्य . 1 आयतनेत्रके 2 शिवानुचरभेदे पुश् %% हरिवं027 अश् 3 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 67 aø . धृतराष्ट्रपुत्रोक्तौ . कर्मश् . 4 आयते नेत्रे na0 ## पुश् दीर्घो वंश इव . नलतृणे राजनिश् कर्मश् . 2 सन्तते कुले च . ## पुंस्त्रीश् दीर्घं वक्त्रमस्य . 1 गजे शब्दमाश् स्त्रियां जातित्वात् ङीष् . 2 आयतमुखयुक्ते त्रिश् स्त्रियां स्वाङ्गत्वेऽपि टाप् कर्मश् . 3 आयते मुखे na0 ## स्त्री दीर्घवत् दीर्घेण तुल्यं शीकते सिञ्चति शीक--क पृषोश् ह्रस्वः . कुम्भीरे शब्दार्थकल्पश् . ## पुंस्त्रीश् नित्यकर्मश् . श्वेतपतर्णवायाम् पारस्करनि0 ## स्त्री नित्यकर्मश् . 1 पलाश्यां, 2 पातालगरुडीलतायां 3 माहेन्द्रवारुण्याम् राजनिश् कर्मश् . 4 आयतायां लतायाञ्च ## पुश् नित्यकर्मश् . 1 शालवृक्षे 2 तालवृक्षे च पारस्करनिघण्टुः . ## पुश् दीर्घं वृन्तमस्य . श्योनाके वृक्षे . वा कप् . तत्रार्थे . 2 इन्द्रचिर्भट्यां स्त्री टाप् अमरः . संज्ञायां कन् अत इत्त्वम् दीर्ववृन्तिका . एलापर्ण्याम् स्त्री रत्नमाला . ## पुश् नित्यकर्मश् . यावनाले राजनिश् . @<[Page 3614a]>@ ## puø दीर्घा शाखा यस्य . 1 शालवृक्षे संज्ञायां कन् टाप् अत इत्त्वम् . 2 एलापर्ण्याम् स्त्री राजनिश् . वा कप् अत इत्त्वम् . दीर्घशाखिका 3 नीलाम्न्याम् राजनिश् . ## स्त्री दीर्घा शिम्ब्वी यस्य कप् ह्रस्वः . क्षवे (नाकछिक्नी) वृक्षे राजनिश् . ## पुश् दीर्घः शूकोऽग्रमस्य . शालिभेदे संज्ञायां कन् . दीर्घशूके राजान्ने राजनिश् कर्मश् . 3 दीर्घे शूके na0 ## पुश् दीर्घं श्रवोऽस्य . दीर्घतमसः पुत्रे ऋषिभेदे %% çø 1 . 112 . 11 %% bhàø 2 दीर्घकर्णयुक्ते त्रिश् कर्मश् . 3 दीर्घे कर्णे नश् . ## नश् कर्मश् . 1 दीर्घकालिके यज्ञभेदे 6 वश् . 2 तत्कर्तरि त्रिश् . %% रघुः . दीर्घाणि सत्राणि कृतानि यत्र . 3 तीर्थभेदे %% भाश् वश् 82 अश् . 4 यावज्जीवकर्तव्ये अग्निहोत्रे नश् %% शतश् व्राश् 12 . 4 . 1 . 1 ## पुश् दीर्घसत्रमस्त्यस्य इनि . 1 बहुकालिकसत्रकारके 2 यावज्जीवकर्तव्याग्निहोत्रिणि च %% शतश् ब्राश् 12 . 4 . 1 . 2 ## पुंस्त्रीश् दीर्घं बहुकालव्यापकं सुरतमस्य . 1 र्कुक्कुरे त्रिका 2 स्त्रियां जातित्वात् ङीष् . कर्मश् . 2 आयते सुरते नश् . ## पुश् कर्मश् . पातश् सूश् भाष्योक्ते प्राणायामभेदे तत्स्वरूपादि तत्रोक्तं यथा %% såø . %% bhàø . %% såø . %% bhàø . %% såø . %% bhàø . ## त्रिश् दीर्घेण चिरकालेन सूत्रमीप्सितव्यापारो यस्य . 1 चिरकालेन प्रारब्धकर्मानुष्ठातरि अमरः . %% भाश् शाश् 137 अश् दर्शिता तथा %% कर्मश् . 2 दीर्घे सूत्रे नश् . 6 बश् . 3 दीर्घतन्तुके त्रिश् %% माघः . ## त्रिश् दीर्घं सूत्रं कर्तव्यव्यापारोऽस्त्यस्य इनि . चिरक्रियावति . %% गीता . %% आश् तश् रघुश् . ## पुश् दीर्घः स्कन्धः काण्डोऽस्य . तालवृक्षे राजनि0 ## स्त्री दीर्घ + टाप् . पृश्निपर्ण्याम् राजनिश् . ## पुश् दीर्घमायतमध्वानं गच्छति गम--ड 6 तश् . (धाओडिया) ख्याते पत्रवाहकभेदे . ## त्रिश् दीर्घमायुः यस्य . चिरकालजीविनि %% yajuø 18 . 6 %% çø 8 . 59 . 7 ## puø नित्यकर्मश् . कुन्तास्त्रे त्रिकाश् . दीर्घं दन्तरूपमायुधं यस्य दीर्घात् आयुध्यते आ + युध--क . 1 शूकरे पुंस्त्री शब्दमाश् . ## युश् दीर्घमायुष्यं यस्य . 1 श्वेतमन्दारकवृक्षे 2 मार्कण्डेये च राजनिश् . 3 आयतायुर्युक्तेषु चिरजीविशब्दार्थोक्तेषु त्रिश् कर्मश् . 3 दीर्घे वहुकालव्यापके आयुषि तत्कारणमुक्तं मनुना . %<ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुरवाप्नुयुः>% . ## पुश् दीर्घमायुरस्य . 1 दीर्घायुष्ययुक्ते 2 चिरजीविशब्दोक्तार्थे च . %% यजुश् 1 . 2100 ## पुश् दीर्घोऽलर्क इव . श्वेतमन्दारवृक्षे राजनिश् . ## त्रिश् दीर्घमास्यं यस्य . 1 आयतमुखे 2 हस्तिनि च 3 शिवानुचरभेदे दीर्घलोचनशब्दे दृश्यम् दीर्घमास्यं यत्र देशे . 4 पश्चिमोत्तरदेशभेदे वृश् संश् 14 अश् वाक्यं दीर्घग्रीवशब्दे दृश्यम् . ## पुश् दीर्घाण्यहानि यत्र . निदाघसमये इह %% पाश् सुलोपे प्रत्ययलक्षणेन %% पाश् रकारनिषेधेन रुस्तस्यासिद्धत्वात् न नान्तलक्षण उपघादीर्घः सिश् कौश् . दीर्घाह्णा इत्यत्र %% पाश् नत्वम् कर्मश् . %% पाश् ठच . दीर्घाह दीर्घदिवसे पुश् . ## स्त्री दीर्घैव स्वार्थे क कापि अत इत्त्वम् . 1 जलाशयभेदे तत्प्रमाणं जलाशयोत्सर्गतत्त्वे यथा नव्यवर्धमानधृतवसिष्ठः %<शतेन धनुर्भिः पुष्करिणी . त्रिभिः शतैर्दीर्घिका, चतुर्भिर्द्रोणः पञ्चभिस्तडागः! . द्रोणाद्दशगुणा वापी>% इति संहितायामन्तरपदश्रुतेरत्रापि तथावगम्यते . तेन चतुर्दिक्षु पञ्चत्रिंशद्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन दीर्घिका %<शृङ्गाहतं क्रोशति दीर्घिकाणाम्>% रघुः . 2 जलाशयमात्रे %% अमरः दीर्घिकाभिश्च पूर्णाभिस्तया पुष्करिणीभिर्हि bhàø àø 128 aø . ## नित्यकर्मश् . डङ्गरीलताभेदे राजनिश् . ## त्रिश् दॄ--क्त . 1 विदारिते 2 भीते च भावे क्त . 3 विदारे 4 भये च na0 ## त्रिश् दी--क्षये क्विप् तां स्यति सो--क . क्षयनाशके गवादिगणे दीप्तेत्यत्र दीसेति पाठान्तरात् हितादौ यत् . दीस्य तद्धितादौ त्रिश् . ## गतौ भ्वाश् परश् अकश् अनिट् . दवति अदौषीत् केचित्तु वेडयमित्याहुस्तेन अदावीदित्यपि . दुदाव वेट् कत्वेऽपि लिटि नित्येट् दुदुविव . दूनः . %% नैषश् . ## उपतापे स्वाश् पश् सकश् सेट् . उपतापःपीडनम् . दुनोतिअदावीत् अदौषीत् लिटि नित्येट् दुदुविव . दुतः . %% माघः . %% कुमाश् %% भट्टिः %% रघुः कर्मकर्तरि रूपं दू--स्येदे दैवादिकस्य वा रूपम् . @<[Page 3616a]>@ ## puø và vatvam . dhçtaràùñraputrabhede %% bhàø àø 67 aø tatputroktau . ## दुःखकरणे कण्ड्राश् परश् अकश् सेट् . दुःख्यति अदुःख्यीत् अदुःखीत् . ## तत्क्रियायाम् अद--चुश् उभश् अकश् सेट् . दुःखयति ते अदुदुःखत् त . ## नश् दुष्टानि खानि यस्मिन्, दुष्टं खनति खन--ड, दुःख--अच् वा . सांख्यादिमतसिद्धे प्रतिकूलवेदनीये रजः कार्ये 1 चित्तादिधर्मभेदे . न्यायमते 2 आत्मधर्मभेदे %% भाषाश् अधर्मत्वेन दुःखत्वेन कार्यकारणभावः . प्रतिकूलं, दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकविषयः प्रतिकूल इत्यर्थः सिश् मुश् . %% गौश् सूश् %% माश् द्वितीयसूत्र भाष्ये च %% उक्तम् . कणाश् सूत्रे उपस्करवृत्तौ च सुखदुःखयोः परस्परभेदः, ज्ञानाद्भेदश्च साधितो यथा %% सूश् . आत्मगुणानां कारणभेदव्युत्पादनं दशमाध्यायार्थः, तत्र %<आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्>% इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेव प्रथमं भेदमाह . सुखदुःखयोर्मिथः परस्परमर्थान्तरभावोभेदो वैजात्यमिति यावत् कुत इत्यत आह इष्टानिष्टकारणविशेषात् इष्टम् इष्यमाणं स्रक्चन्दनवनितादि अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं यत्कारणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्यवैजात्यमावश्यकं यतः . भेदकान्तरमाह विरोधात् सहानवस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः . चकारादनयोः कार्यभेदं भेदकं समुच्चिनोति, तथाहि अनुग्रहा भिष्वङ्कनयनप्रसादादि सुखस्य, दैन्यसुखमालिन्यादि दुःखस्य कार्यमिति ततोऽप्यनयोर्भेदः . तदुक्तं प्रशस्ताचार्यैः %% इति, तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजम्, अनागतेषु सङ्कल्पजम्, गौतमीये सूत्रे सुखापरिगणनं वैराग्याय, सुखमपि दुःखत्थेन भावयतो वैरास्यं स्यादेतदर्थमिति उपश् वृश् . नन्वासातां सुखदुःखे परस्परं भिन्ने, ज्ञानादभिन्ने स्यातां स्मृत्यनुभववदित्यत आह उपश् vç %% såø %% upavçø %% såø %% upaø vçø . %% såø %% upaø vçø . %% såø %% upaø vçø . %% såø . %% upaø vçø . सांख्यास्तु तस्य रजःकार्यत्वम् चित्तस्य विषयाणाञ्च धर्मत्वं तत्त्रैविध्यञ्चोररीचक्रुः . तथा हि %% साश् काश् तत्त्वकौमुद्यामुक्तं यथा दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधम् आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च . शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् . सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् . बाह्योपायसाध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च तत्राधिभौतिकं मानुपपशुपक्षिसरीसृपस्थावरनिमित्तम् . आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनम् . तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् . तदनेन दुःखत्रिकेणान्तःकरणवर्तिना चेतनाशक्तेः प्रतिकूलतयाभिसम्बन्धोऽभिघातः इति . एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः . %% %% साश् प्रश् भाश् . सर्वेषां त्रिगुणात्मत्वात् विषयस्यापि सुखदुःखात्मकत्वं तश् कौश् व्यवस्थापितं यथा %% . दुःखादीनाञ्च साश् प्रश् भाश् विषयगतत्वं यद्वर्णितं तच्च आनन्दशब्दे 722 पृश् दृश्यम् %% साश् सूश् गुणानां सत्वादिद्रव्यत्रयाणामन्योऽन्यं सुखदुःखविषादाद्यैः साधर्म्यं कार्येषु तद्दर्शनादित्यर्थः . मोहादिकं च घटादेरपि रूपादिवदेव धर्मोऽन्तःकरणोपादानत्वादन्यकार्याणामित्युक्तम् . अत्रादिशब्दग्राह्याः पञ्चशिखाचार्यैरुक्ताः यथा %% साश् प्रवचनभाष्यम् . दुःखस्य चित्तवृत्तिविशेषरूपत्वम् शङ्करभाष्ये उक्तेम् तच्च अज्ञानशब्दे 643 पृश् दर्शितम् . कविकल्पलतायाञ्च लोकसिद्धानि कतिचित् दुःखकारणानि दर्शितानि यथा पारतन्त्र्यं 1 आधिः 2 व्याधिः 3 मानच्युतिः 4 शत्रुः 5 कुभार्या 6 नैःस्वम् 7 कुग्रामवासः 8 कुस्वामिसेवनम् 9 वहुकन्याः 10 वृद्धत्वं 11 परगृहवासः 12 वर्षाप्रवासः 13 भार्याद्वयम् 14 कुभृत्यः 15 दुर्हलकरणककृषिः 16 वराहपुराणे दुःखतराणि कतिचिदुक्तानि यथा %% . %% गीता . %% माघः . %% मृच्छश् . दुःखमनुभवति दुःख + क्यङ् दुःखायते दुखमनुभवतीत्यर्थः . %% भट्टिः . ## पुश् दुःखानां ग्रामोऽत्र . 1 संसारे शब्दार्थचिश् . 6 तश् . 2 दुःखसमुदाये च . ## त्रिश् जातं दुःखमस्य परनिश् . संजातसुखे %% इत्यादिना पाश् अस्यान्तोदात्तता 6 तश् . 2 दुःखसमुदाये नश् . ## नश् 6 तश् . आध्यात्मिकाधिभौतिकाधिदैविकरूपे दुःखत्रिके दुःखशब्दे साश् काश् तश् कौश् वाक्यं दृश्यम् . ## पुश् दुष्टः खदिरः वा षत्वम् . महासारे खदिरभेदे शब्दार्थचिश् . ## स्त्री दुःखेन दोह्या . दुःखेन दोह्यायां गवि . हेमचश् . ## त्रिश् दुःखं शीलयति शील--अण् उपश् . दुःखानुभवशीलनकर्तरि %% कुमाश् . ## त्रिश् दुःख + तारश् इतच् . संजातदुःखे %% मनुः . ## त्रिश् दुःख + मुखाश् गत्वर्थे इनि . दुःखान्विते ## नश् दुष्टं शकुनं वा रोः शः . अशुभसूचके निमित्तभेदे %% शब्दार्थचिश् धृतवाक्यम् दिग्भेदादिभिः शकुनभेदे फलभेदः वृश् संश् 86 अश् उक्ते यथा %% . अन्यानि शुभाशुभशकुनानि तत्रोक्तानि तत्तच्छब्दे उक्तानि ## स्त्री धृतराष्ट्रकन्यायाम् वा रोः शः . दुश्शलाप्यत्र %% bhàø àø 67 aø . ## त्रिश् दुःखेन शिष्यतेऽसौ शास--कर्मणि वेदे खल् . दुःखेन शिष्यमाणे . ## त्रिश् दुःखेन शिष्यतेऽसौ %% पाश् भाषायां युचो विधानात् कर्मणि युच् . दुःखेन शिष्यमाणे दुर्योधनादिमध्ये 2 धृतराष्ट्रपुत्रभेदे puø . %% bhàø àø 67 a0 ## त्रिश् दुष्टं शीलमस्य वा रोः शः . दुष्टशीले %% भाश् सश् 20 a0 ## त्रिश् दुर् + शुध--कर्मणि खल् . 1 दुःखेन शोधनीये प्रतीकार्ये च त्रिश् %% सुश्रुश् . ## पुश् दुष्टः सन्धिः सुषामाश् षत्वे विसर्गस्य वा षः . दुष्टे सन्धौ ## अव्यश् दुष्टं सममत्र तिष्टद्गुश् अव्ययीश् षत्वे रोर्वा षः . गर्हायाम् अमरः 6 बश् . अषत्वम् . असमञ्जमे त्रिकाश् . ## त्रिश् दुःखेन सह्यतेऽसौ सह--खल् वा रोः सः . 1 दुःखेन सोढव्ये %% çø 9 . 91 . 5 %% bhàø vaø 65 aø %% रघुः %% कुमाश् . 2 नागदमन्यां स्त्री राजनिश् . ## त्रिश् दुर् + स्वप--क्त--वा षत्वम् . 1 दुष्टस्वप्नयुक्ते भावे क्त . 2 दुष्टे स्वप्ने नश् . ## त्रिश् दुष्टा सूतिः रोर्वा षः . दुष्टायां सूतौ . ## त्रिश् दर्--सिध--खल् सुषामाश् षत्वे रोर्वा षः . सेद्धुमसाध्ये . ## त्रिश् दुष्टं सक्थि यस्य वा अच् समाश् . दुष्टसक्थियुक्ते . ## त्रिश् दुःखेन साध्यतेऽसौ खल् तत्रार्थे . घञ् वा . साधयितुमशक्ये %% माघः %% हरिवंश् 267 a0 ## त्रिश् दुष्टं साधयति साधि--णिनि . 1 दुष्टसाधके 2 दौवारिके पुश् शब्दमाला . ## स्त्री दुष्टा स्त्री प्राश् सश् वा विसर्गलोपः . दुष्टायां स्त्रियां तस्याभावः कर्म वा अण् . दीस्त्रीण तस्याभावे कर्मणि च नश् . ## त्रिश् दुष्टं तिष्ठति स्था--क वा विसर्गलोपः . 1 दुर्गते 2 मूर्खे 3 दुष्टं स्थिते च मेदिश् 4 लुब्धे शब्दार्थचिश् . %% अमरुशश् . ## त्रिश् दुःखेन स्पृश्यंतेऽसौ दुर् + स्पृश--कर्मणि खल् वा विसर्गलोपः . 1 स्प्रष्टुमशक्ये मेदिश् . %% भाश् आनुश् 33 अश् 3 दुरालभायाम् स्त्री अमरः 3 लताकरञ्जे राजनिश् 4 कपिकच्छ्वाम् 5 आकाशवल्ल्यां 6 कण्टकार्याम् च स्त्री राजनिश् . ## पुश् दुष्टं स्फोटयति स्फुट--अच् वा विसर्गलोपः . 1 कर्मणि खल् . 2 दुष्टे ब्रणे च अस्त्रादौ हेमचश् . ## पुश् दुष्टः स्वप्नः प्राश् सश् . अशुभसूचके स्वप्नभेदे स च छान्दोग्योश् %% इत्युक्तः . कतिचित् दुःस्वप्नभेदाश्च ब्रह्मवैवर्तजन्मखश् उक्ता यथा %% . अस्य शान्तिस्तत्रोक्ता यथा %% . स्वापंसमयलग्ने दुःस्वप्नसूचकग्रहयोगभेदः नीश् लश् तश् उक्तो यथा %% . %% काशीखश् अधिकं कालचिह्नशब्दे 1997 पृश् दृश्यम् ## नश् दु--ऊलच् कुक् च दुष्टं कूलति कूल--आवरणे क वा पृषोश् . 1 क्षौमाम्बरे 2 श्लक्ष्णवस्त्रे 3 सूक्ष्मवस्त्रे च मेदिश् . %% भाषाश् %% भट्टिः . %% कुमाश् . ## नश् दुकूल + पृषोश् . दुकूलार्थे पट्टवस्त्रे हेमचश् . ## नश् दुह--क्त . 1 पयसि क्षीरे स्त्रीजातिस्तननिष्यन्दिद्रवद्रव्ये . कर्मणि क्त . 2 कृतदोहायां धेन्वादौ स्त्री 3 प्रपूरिते त्रिश् मेदिनीश् . भावे क्त . 4 दोहने नश् क्षीरवर्गशब्दे 2377 पृश् अस्य विवृतिः . तत्रानुक्तं भावप्रश् उक्तं किं चिदत्राभिधीयते %% . अथ दुग्धसेवने समयादिविशेषे गुणमाह . %% . अथ मथितस्य दुग्धस्य गुणाः %% . अथ गोजदुग्धगुणाः %% . अघ निन्दितदुग्धम् %% . अजादिदुग्धगुणादिभेदादिकं तत्तच्छब्दे उक्तम् . %% . क्षीरक्वाथगुणः . %% . तथा %% राजनिश् . ## नश् दुग्धस्य तालाय प्रतिष्ठाय हितं छ . 1 दुग्धाम्रे 2 क्षीरफेने च मेदिश् . ## नश् दुग्धं पाच्यतेऽनेन पाचि--करणे ल्युट् . दुग्धपाकपात्रे हाराश् . ## पुश् दुग्धं निर्यासः पाषाण इव यस्य . (शिरगीला) ख्याते वृक्षभेदे राजनिश् . स्वार्थे क . अत्रैवार्थे . ## स्त्री दुग्धमिव शुभ्रं पुष्पं मञ्जरी यस्याः गौराश् ङीष् . (दुचपेया) ख्याते 1 वृक्षभेदे 2 सेवकालौ शब्दश्चश् . ## पुश् दुग्धस्य फेनी यत्र . शर्करासहिते क्षीरहिण्डीरे राजनिश् . गौराश् ङीष् . दुग्धफेनी 3 क्षुपभेदे स्त्री . स्वार्थे क तत्रार्थे pu0 ## पुश् दुग्धार्थं बन्धः . दुग्धदोहनार्थं गोर्बन्धे %% हेमचश् . ## स्त्री दुग्धमिव वीजं शस्यवीजं यत्र . यावनालाद्यतण्डुलचिपिटे राजनिश् . ## पुश् 6 तश् . दुग्धोदके क्षीरसमुद्रे त्रिकाश् . दुग्धसिन्धु प्रभृतयोऽप्यत्र . %% सिश् ÷i0 ## पुश् दुग्धमिव शुभ्राऽङ्कः cihnabhedã'sya . उपलभेदे शब्दार्थकश् . ## पुश् दुग्धं निर्यासः अश्मा इव . दुग्धपाषाणवृक्षे राजनिश् . ## नश् दुग्धपक्वमाम्रम् . दुग्धतालीये राजनिश् . ## स्त्री दुग्धं क्षीरमिव निर्यासोऽस्त्यस्याः ठन् . (दुधि (क्षीरा) इति ख्याते वृक्षभेदे . %% भावप्रश् . 2 गन्धिका इति प्रसिद्धायामुत्तमफलिन्याम् युग्मफलायाम् रत्नमाश् . ## स्त्री दुग्धमस्त्यस्य इनि दुग्धिनि निर्यासेकायति कै--क अलुक्सश् . रक्तापामार्गे राजनिश् . ## स्त्री दुग्धमिव निर्यासोऽस्त्यस्याः अर्श आद्यच् गौराश् ङीष् . 1 दुग्धिकायाम् (दुधि) 1 क्षीरावीलतायां मेदिश् . 2 दुग्धपाषाणे राजनिश् . ## त्रिश् दाग्धि--दुह--क हस्य घः . दोहनकर्तरि %% सिश् कौश् . अस्य कस्मिंश्चिदुपपदे एव साधुत्वं नान्यथा . %% भागश् 3 . 21 . 15 ## पुश् दु--सन्तापे सम्प्रश् भावे क्विप् तस्यै उपतापाय तन्निवृत्तये शक्नोति शक--अच् . मुरानामगन्धद्रव्ये विहाराद्यवकाशके च मेदिश् . ## पुश् दुष्टःश्वा प्राश् सश् पृषोश् . दुष्टकुक्कुरे %<आरेर्बाधस्य दुच्छुनाम्>% यजु019 . 38 %% वेददीश् . ## त्रिश् दुष्ट उच्छूनः प्राश् सश् . पृषोश् . दुष्टे उच्छूने ततः भृशाश् क्यङ् . दुच्छुनायते बाधते इत्यर्थः . %% ç07 . 55 . 3 %% भाश् . ## स्त्री दुलि + लस्य डः . दुल्याम् रायमुकुटः . @<[Page 3624a]>@ ## त्रिश् दुण्डुभ इव कायति कै--क पृषोश् भलोपः . दुष्टचित्ते शब्दार्थकल्पतरुः . ## पुंस्त्रीश् दुण्डुभ + पृषोश् . (ढोडा) सर्पभेदे अमरः . %<शरमीनां महारौद्रां प्रासशक्त्यृष्टि दुण्डुभाम् . मज्जामांस महापङ्कां कबन्धावर्जितोडुपाम्>% भाश् द्रोश् 156 अश् . ## पुश् दुन्दुभि + पृषोश् . दुन्दुभिशब्दार्थे %% इति सूत्रस्थाने प्रतिज्ञाय सुश्रुतेन कल्पस्थाने दुन्दुभिस्वनीयाध्याय उक्तः अतस्तयोरेकार्थता . ## त्रिश् दु उपतापे क्त . पीडिते %% माघः . दुगतौ इत्यस्य तु %% पाश् नत्वे दीर्घश्च दून इत्येव सिश् कौश् . ## पुश् नीलश् ताजकोक्ते वर्षप्रवेशे योगभेदे %% तल्लक्षणम् . ## पुश् पर्वतभेदे . %<शृङ्गवान् मन्दरो नीलो निषधो दुरुर्दुदस्तथा>% भाश् अनुश् 165 अश् . दर्दुरस्तथा इत्येव पाठः साधुः ## पुश् अनुवंश्ये नृपभेदे . %% हरिवंश् 32 a0 ## पुश् दुष्टो द्रुमः प्राश् सश् . हरित्पत्रे पलाण्डो अमरः . ## हिंसने प्रेरर्ण च भ्वाश् परश् सकश् सेट् . दोधति अदोधीत् dudodha dudhitam %% çø 4 . 1 . 17 %% bhàø . ## त्रिश् दुधिर्हिंसाकर्मेति भाष्योक्तेः दुध--हिंसायां कि . 1 हिंसके %% çø 6 . 36 . 2 %% bhàø उपचारात् 2 दुर्धरे च %% ऋश् 10 . 102 . 6 दुधेर्दुर्धरस्य bhà0 ## त्रिश् दुध--बाश् रक् दुष्टं वा धारयति धृ--मूलश् क पृषोश् . 1 हिंसके 2 प्रेरके 3 दुर्धरे 4 दुर्धर्षे 5 दुष्टानां व्यवस्थापके ca . %% ç01 . 56 . 3 %% bhàø %% ç01 . 64 . 11 %% bhàø %% çø 7 . 21 . 2 %% bhàø . ## puø dunda इत्यव्यक्तं भणति भण--ड . दुन्दुभिवाद्ये शब्दरश् . ## पुश् 1 वसुदेवे त्रिकाश् 2 दुन्दुभिवाद्ये शब्दरत्नाश् . @<[Page 3624b]>@ ## puø dundu इत्यव्यक्तं शब्दं भणति भण--ड . दुन्दुभि वाद्ये शब्दरश् . दुन्दुम इति पाठान्तरम् . ## पुश् दुन्दु इत्यव्यक्तशब्देनोभति पूरयति उभ--पूरणे कि शकश् . वृहड्ढक्कायाम् अमरः . %% दुन्दुभिपूजामन्त्रः %% रघुः %% भाश् अनुश् 26 श्लोश् . 1 वरुणे 2 दैत्यभेदे मेदिश् 3 राक्षसभेदे पुश् शब्दरश् 4 विषे हेमचश् 5 पाशके स्त्री अमरः स्वर्णशृङ्गादिमये चतुःपार्श्वो विन्दुयुक्ते द्यूतोप्रकरणे (पाशटी) ख्याते 6 पदार्थे स्त्री 7 गन्धर्वीभेदे स्त्री वा ङीष् . %% भाश् वश् 375 अश् दुन्दुभिर्नामासुरभेदश्च मायाविनामासुरपिता तत्कथा रामाश् किश् 9 सर्गे %% %% रामाश् किश् 46 अश् 4 श्लोश् . दुन्दुभिं नामेति अत्र दुन्दुभिशब्देन तत्पुत्रो मायाविनामा दानव उच्यते तद्वृत्तान्तस्यैवाग्रे वक्ष्यमाण त्वात् %% इति प्रोक्तेस्तस्य तत् पुत्रत्वं पितुर्महिषाकारत्वात् तत्पुत्रस्य तदाकारत्वमिति च वोध्यम् तट्टीका ## पुश् कीटभेदे कीटशब्दे दृश्यम् . ## पुश् दुन्दुभे रिव निर्द्रादोऽस्य . दानवभेदे स्कन्दपुश् . ## पुश् दुन्दुभिः सेनायां यस्य सुषामाश् षत्वम् . नृपभेदे . ## पुश् 6 तश् . 1 दुन्दुभिशब्दे दुन्दुभेर्वाद्यभेदस्य स्वनी यत्र विषचिकित्सायाम् . सुश्रुतोक्ते विषचिकित्साभेदे %% . ## पुश् दुन्दुभौ दानवभेदे विषे वाद्यभेदे वा भवः प्रसृतो वा यत् . 1 रुद्रभेदे %% यजुश् 16 . 35 दुन्दुभये तद्वादनाय साधुयत् . 2 दुन्दुभिवादन साधने मन्त्रभेदे %% कात्याश् श्रौश् . 14 . 3 . 13 %% कर्कः . ## पुश् धुन्धुमार + पृषोश् . धुन्धुमारदेशे शब्दाथकल्पश् . ## नश् नीश् ताश् उक्ते वर्षप्रवेशे योगभेदे तल्लक्षणं तत्रोक्तं यथा %% . ## पुश् (दुम्बा) इति ख्याते मेषभेदे शब्दार्थचिश् . ## अव्यश् दु--रुक् सुक् वा . 1 दुष्टे 2 निन्दायां 3 निषेधे 4 दुःखे च पुरुषोत्तमः 5 ईषदर्थे 6 कृच्छ्रार्थे 7 कृशे 8 असम्पत्तौ 9 सङ्कटे च गणरश् दुर्जीवनः दुर्बलः दुर्दिनम् %% पाश् दुष्कृतम् . क्रियायोगेऽस्योपसर्गता उपसर्गशब्दे 1335 पृश् दृश्यम् . ## स्त्री दॄ--क्विप् . द्वारे %% çø 1 . 188 . 5 %% bhàø duro मानुषी देव आ च ç05 . 45 . 1 %% bhà0 ## त्रिश् दु--बाश् कुर . दातरि %% çø 1 . 53 . 2 %% bhà0 ## puø दुष्टोऽक्षः प्राश् सश् . 1 कपटपाशके 2 दुष्टनेत्रे च %% शतश् व्राश् 3 . 1 . 3 . 10 %% भाश् 6 बश् . दुष्टमक्षि यस्य षच् समा . 3 तद्युक्ते त्रिश् %% शतश् ब्राश् 7 . 3 . 2 . 14 दुष्टोऽक्षो यत्र . 4 दुष्टद्यूते ## त्रिश् दुःखेनातिक्रम्यतेऽसौ दुर् + अति + क्रम--कर्मणि खल् . 1 दुःखेनातिक्रमणीये 2 दुर्लङ्घ्ये %% मनुः . 3 विष्णौ पुश् %% विष्णुश् संश् भयहेतुत्वादस्याज्ञा सूर्यादयोनातिक्रामन्तीति दुरतिक्रमः %% इति मन्त्रवर्णात् भाश् तस्याज्ञाया दुर्लङ्घ्यत्वात् तस्य तथात्वम् . ## त्रिश् दुःखेनातीयते दुर् + अति--i--खल् . 1 दुरतिक्रमणीये 2 दुस्तरे च . %% रघुः . ## त्रिश् दुर + अति + i--कर्मणि--तुन् . दुरतिक्रमणीये %% ऋश् 7 . 65 . 3 %% bhà0 ## नश् दुष्टमदृष्टम् प्राश् सश् . दुर्भाग्ये पापे . ## स्त्री अद--भावे मनिन् वा ङीप् दुष्टा अद्मनिः (नी) प्राश् सश् . दुर्भोजने . %% यजुश् 2 . 20 . %% वेददीश् . ## त्रिश् दुःखेनाधिगम्यतेऽसौ दुर + अधि + गम--बाश् कर्मणि ड . 1 दुष्प्रापे 2 दुर्ज्ञेये च . %% भागश् 3 . 23 . 8 . ## त्रिश् दुःखेनाधिगम्यते दुर् + अधि + गम--कर्मणि खल् . 1 दुषुप्रापे 2 दुर्ज्ञेये च . %% भागश् 5 . 23 . 3 %% किराश् . ## नश् दुष्टमधीतम् प्राश् सश् . वर्णानां यथास्थानानुच्चारणेन यथास्वरानुच्चारणेन च अध्ययने %% दुष्टांश्छन्दान्मा प्रयुक्ष्महीत्यध्येयं व्याकरणम् महाभाष्योक्तेः %% श्रुतेश्चाध्ययनस्य दुष्टत्वं बोध्यम् . ## त्रिश् दुःखेनाघीयते कृच्छ्रार्थे दुर + अधि + i--खल् . अध्येतुमशक्ये @<[Page 3626a]>@ ## puø दुष्टोऽध्वा प्राश् सश् अच् समाश् . दुष्टवर्त्मनि अमरः . ## त्रिश् दुष्टोन्तोऽवसानं यस्य प्राश् बश् . 1 मृगयाद्यूतपानादिषु व्यसनेषु शब्दार्थचिश् . तानि हि प्रथमं सुखयित्वा अन्ते दुःखाकुर्वन्ति . %% मनुः . दुर्ज्ञेयोऽन्तः परिच्छेदो यस्य . 2 दुर्ज्ञेये 3 गभीरे 4 दुरतिक्रमणीये च %% गीतगोश् . कप् . दुरन्तक असङ्ख्यमर्यादे 5 शिवे पुश् %% भाश् अनुश् 41 अश् . ## त्रिश् दुःखेनान्वीयतेऽसौ दुर + अनु--i--कर्मणि खल् . दुःखेनानुगमनीये %% भाश् अनुश् 122 a0 ## पुश् दुःखेनाभिमुख्येन गृह्यतेऽसौ दुर् + अभि + खल् . 1 अपाभार्गे 2 दुःखेन ग्राह्ये त्रिश् . 3 दुरालभायां 4 कपिकच्छ्राञ्च स्त्री राजनिश् . ## त्रिश् दुःखेनावगृह्यते निगृह्यतेऽसौ दुर् + अव + ग्रह--कर्मणि खल् . कृच्छ्रेणानिग्राह्ये %% कामन्दकी0 ## स्त्री दुष्टा अवस्था प्राश् सश् . दारिद्र्यादौ दुष्टावस्थायाम् . ## दुष्ट + क्यच् %% पाश् वेदे निश् . दष्टीभवने परश् अकश् सेट् . दुरस्यति अदुरस्यीत् . %% अथश् 1 . 29 . 2 लोके तु दुष्टीयति इत्येव . ## पुश् दुर् + अक + संज्ञायां कर्तरि घञ् . म्लेच्छदेशभेदे उणादिकोश् . ## त्रिश् दुःखेन आचर्यते दुर् + आ + चर--कर्मणि खल् . 1 कृच्छ्रेणाचरणीये %% भाश् शाश् 656 श्लोश् . आर्षत्वात् कर्तरि षष्ठी . दुष्टमाचरति अच् . 2 दुष्टाचारयुक्ते त्रिश् %% सुश्रु0 ## पुश् दुष्ट आचारः प्राश् सश् . दुष्टे आचारे %% अध्यात्मरामाश् . धार्ष्ट्याभावोव्रीडा वदनानमनादिकृत् दुराचारात् साश् दश् . दुष्ट आचारो यस्य प्राश् बश् . 3 दुष्टाचारयुक्ते त्रिश् %% भट्टिः %% मनुः . @<[Page 3626b]>@ ## त्रिश् दुःखेन आढ्यं क्रियते %% पाश् कर्वृकर्मणोरीषदादिषु च उपपदेषुभुकृञोः खल् स्यात् यथासङ्ख्यं नेष्यते कर्तृकर्मणी धातोरव्यवधानेन प्रयोक्तव्ये ईषदायस्तु(ईष दुः सु) ततः प्राक् . %% वार्तिश् सिश् कौश् कर्मणि उपपदे खल् मुम् . दुःखेन अनाढ्ये आढ्ये करणीये ## नश् दुःखेन अनाढ्येनाढ्येन भूयते दुर् + च्व्यर्थे आढ्ये कर्तरि उपपदे भावे खल् मुम् . दुःखेन अनाढ्यस्याढ्यभवने . ## त्रिश् दुष्ट आत्मा अन्तःकरणं यस्य . दुष्टान्तःकरणे %% . %% मनुः . ## पुश् धृतराष्ट्रपुत्रभेदे . %% bhàø àø 67 aø धृतराष्ट्रसुतोक्तौ ## पुश् धृतराष्ट्रपुत्रभेदे . अपराजितः कुण्डशायी विशालाक्षो दुराधरः bhàø àø 117 aø tatputroktau . ## पुश् दुष्टान् राक्षसान् आधर्षति दुर् + आ + धृष अच् . 1 श्वेतसर्षपे तत्क्षेपणे हि वेतालादीनामपसर्पणं स्मृतौ दर्शितम् . दुःखेन ईषदपि धर्षयितुमशक्यम् दुर् + आ + धृष--कर्मणि खल् . 2 धर्षयितुमशक्ये त्रिश् . %% भाश् अनुश् 58 अश् %% भाश् वश् 202 अश् . 3 कुटुम्बिनीवृक्षे स्त्री राजनिश् . ## पुश् दुःखेनाधार्यते दुर् + à--धारि--कर्मणि खल् . दुःखेन 1 आधारणीये 2 चिन्तनीये त्रिश् 3 महादेवे पुश् . दुरन्तशब्दे दृश्यम् . ## त्रिश् दुःखेनानम्यते दुर् + आ + नम--णिच्--कर्मणि खल् . दुःखेन आनमनीये . %% रघुः . ## त्रिश् दुःखेनाप्यते दुर् + आप--खल् . 1 दुष्प्राप्ये . %% रघुः %% रघुः सम्बन्धविवक्षया कर्तरि षष्ठी . भावे खल् . 2 दुष्प्राप्तौ नश् . ## पुश् दुष्टमियर्ति दुर् + ç--णिनि दुरारी दुर्गामी असुरः तं हन्ति हन्--किप् . विष्णौ %% विष्णुसंश् भाष्ये उक्तैव व्युत्पत्तिरुक्ता . @<[Page 3627a]>@ ## puø दुःखेनारुह्यतेऽसौ दुर् + à--घञर्थे कर्मणि क . 1 विल्वे 2 नारिकेलवृक्षे च . 3 खर्जूर्यां स्त्री राजनिश् . 4 दुरारोहणाये त्रिश् %% भाश् आश् 140 a0 ## पुंस्त्रीश् दुःखेनारुह्यते दुर् + आ + रुह--खल् . 1 सरटे स्त्रियां जातित्वात् ङीष् . 2 श्रीवल्ल्यां स्त्री राजनिश् 3 शाल्मलिवृक्षे स्त्री त्रिकाश् . 4 दुरारोहणीये त्रिश् . %% कामन्दश् भावे खल् . 5 दुःखेनारोहणे पुश् . ## स्त्री दुःखेनालभ्यते स्पृश्यते असौ दुर् + आ + लभ--खल् आगमविधेरनित्यात्वात् वा मुम् . (आलकुशी) 1 लतायाम् राजनिश् . %% राजनिश् . %% भावप्रश् 2 दुःस्पर्शनीयमात्रे त्रिश् . %% सुश्रुश् %% भाश् अनुश् 98 अश् . ## पुश् दुष्ट आलापः प्राश् सश् . गालिवचने शब्दार्थकल्पतरुः . ## नश् अव--गत्यादौ भावे ण्यत् दुष्टमाव्यं मतिः प्राश् सश् . दुष्टमतौ %% çø 9 . 41 . 2 %% bhàø . ## puø pràø saø . 1 दुष्टे आशये %% माघः . दुष्ट आशयो यस्य प्रादिश् बश् . 2 दुष्टाशययुक्ते त्रिश् %% भागश् 3 . 21 . 15 ## स्त्री प्राश् सश् . दुस्पूरायामाशायामु . ## त्रिश् दुःखेनासद्यतेऽसौ दुर् + आ + सद--कर्मणि खल् . 1 दुष्प्राप्ये 2 दुगम्ये %% %% रघुः . %% माघः . %% नलोदयः . ## नश् दुष्टमितं गमनं नरकादिस्थानप्राप्तिरस्मात् . 1 पापे 2 तद्वति त्रिश् अमरः . %% रघुः %% कादश् %% अमरुश0 ## स्त्री दुरितं दम्यतेऽनया दम--करणे ल्युट् ङीप् . 1 शमीवृक्षे राजनिश् 2 पापदमनसाधनमात्रे त्रिश् स्त्रियां ङीप् . ## 6 तश् . 1 दुरितनाशके . 2 जैनानां शासनदेवताभेदे च . %% हेमचश् . ## नश् दुष्टमिष्टं यज्ञः . अमिचारार्थे यज्ञे . %% विष्णुप0 ## स्त्री दुष्टा इष्टिः प्राश् सश् . अशास्त्रीये यागे %% यजु02 . 20 . पञ्चम्यर्थे चतुर्थी . ## पुश् दुष्ट ईशः प्राश् सश् . निन्दिते प्रभौ ## स्त्री दुष्टा ईषणा प्राश् सश् . शापे शब्दार्थकल्पतरुः . ## पुश् पर्वतभेदे . %<शृङ्गवान् मन्दरो नीलो निषधोदुरुर्दुदस्तथा>% भाश् अनुश् 165 अश् . दर्दुरस्तथेत्येव पाठः साधुः . ## नश् दुष्टमुक्तं प्राश् सश् . दुष्टवचने %% भाश् अनुश् 502 श्लोश् . ## त्रिश् दुःखेन उच्छिद्यनेऽसौ दु + उद् + छिद--कर्मणि खल् . 1 दुर्वारे भावे खल् . 2 दुःखेन वारणे पुश् . ## त्रिश् दुःखेनोत्तीर्यतेऽसौ दुर् + उद् + तृ--कर्मणि खल् . 1 दुस्तरे %% भट्टिः . भावे खल् . 2 दुःखेन 3 रणे पुश् . दुष्टमुत्तरम् प्राश् सश् . 4 दुष्टे उत्तरवाक्ये नश् . ## त्रिश् दुःखेनोदाह्रियते दुर् + à--हृ--कर्मणि खल् . दुःखेन वचनीये %% माघः . प्राश् सश् . 2 दुष्टे उदाहरणे pu0 ## स्त्री जन्मकाले चन्द्रात् द्वितीयद्वादशस्थिते रवि भिन्नग्रहरूपे चान्द्रयोगभेदे तत्स्वरूपभेदफलादिकं वृहज्जाश् भट्टोत्पलव्याख्यानयोर्दर्शितं यथा %% वृहज्जा0 अथ सुनफानफादुरुधुराकेमद्रुमाख्यं योगचतुष्टयं शार्दूलविक्रीडितेनाह हित्वार्कमिति . अर्कमादित्यं हित्वा त्यक्त्वा यदाऽन्यः कश्चिद्ग्रहो भौमादिकः शीतांशो श्चन्द्रात् स्वान्त्योभयस्थो भवति द्वितीयस्थो, द्वादशस्थो, वा द्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफाऽनफादुरु धुराख्यं योगत्रयं भवति एतदुक्तं भवति अर्कं हित्वा यदाऽन्योग्रहः कश्चिच्चन्द्रात् द्वितीयस्थाने भवति तदा सुनफानामयोगो भवति अथार्कं वर्जयित्वा चन्द्रात् द्वादशगो भवति कश्चित्तदा अनफानामयोगो भवति एव छन्द्रात् द्वितीयद्वादशगौ ग्रहौ भवतस्तदा दुरुधुरानाम योगो भवति योगत्रयेऽप्यादित्यो यदि द्वितीये द्वादशे वास्थाने भवति तदा योगभङ्गकृद्भवति . किन्तु योगकर्तॄणां मध्ये न गण्यते . एते योगाः बहुभिराचार्यैः कथिताः अन्यथा तु बहुभिः केमद्रुमः उक्तः . अथास्य योगत्रयस्याभावे बहुभिरार्यैः केमद्रुमाख्योयोगोऽभिहितः एतदुक्तं भवति चन्दान्न द्वितीये न द्वादशे कश्चिद्ग्रहो भवति तदां केमद्रुमाख्योयोगो भवति अन्यैस्त्वसाविति अन्येषां गर्गादीनामेवं मतं केन्द्रे जन्मलग्नकेन्द्रे शीतकरे चन्द्रे वा भौमादिग्रहयुते भौमादिग्रहविरहितयोरपि चन्द्राद्द्वितीयद्वादशस्थानयोः केमद्रुमो न भवति केन्द्रे ग्रहयुते इत्यत्र कैश्चिच्चन्द्रकेन्द्रमेव केवलं व्याख्यातम् तच्चायुक्तम् चन्द्रकेन्द्रे ग्रहयुते चन्द्रमसोऽपि योगोऽन्तर्भवति शीतकरे ग्रहयुत इत्येतदपार्थकं स्यात् अत्र च भगवान् गार्गिः %% तथा च साराबल्याम् %% एतेन %% . अन्ये आचार्या नेच्छन्ति वराहमिहिरस्तु पुनरिच्छत्येव अस्मिन्नर्थे तस्यैव तद्वाक्यम् अन्यथा केमद्रुम इति एवमुक्त्वा परमतगुक्तम् अन्यैरसौ इति %% स्वल्पजा तकेऽपि . तेन सुनफानफादुरुधुराऽभावे केमद्रुमौक्तः तथा च %% . सत्यस्यापि सुनफानफादुरुधुराभावे केमद्रमः तथा च %% केचित् केन्द्रनवांशकेष्विति केचिदाचार्याः केन्द्रेषु केचिच्च नवांशकेष्वेतद्योगत्रयं वदन्ति यथा चन्द्राद्द्वितीयद्वादशोभयस्थैः ग्रहैः सुनफाद्या योगाव्याख्याताः तथा कैश्चिच्छ्रुतकीर्तिजीवशर्मप्रभृतिभिः केन्द्रवशास्रवांशकवशाच्च व्याख्याताः एतदुक्तं भवति ताराग्रहैश्चन्द्राच्चतुर्थस्थानस्थैः सुनफा दशमस्थानस्थैरनफा चतुर्थदशमस्थितैः दुरुधुरा अतोन्यथा केमद्रुमः तथा च श्रुतकीर्तिः %% केचिन्नवांशकेषु वदन्ति यत्र तत्र राशौ यद्राशिसम्बन्धिनवांशके चन्द्रमा भवति तस्माद्राशेः यो द्वितीयो राशिः तत्र यदि ताराग्रहोभवति तदा सुगफा अथ चन्द्रनवांशकराशेर्द्वादशे ताराग्रहो भवति तदाऽनफा अथ चन्द्रनवांशकराशेः द्वितीये द्वादशे च यदा ग्रहौ भवतस्तदा दुरुधुरा अतोऽन्यथा केमद्रुमः . तथा च चन्द्रनवांशकराशितोद्विद्वादशराशी यदि ग्रहरहितौ भवतः तदा केमद्रुमः तथा च जीवशर्मा %% . उक्तिः प्रसिद्धा न सा येषामेवंविधं मतं तेषामुक्तिः लोके न प्रसिद्धा तन्मतं वृद्धज्योतिषिकैः नाङ्गीकृतमित्यर्थः . अथ सुनफानफा दुरुधुराख्यप्रकारज्ञानमिन्द्रवज्रयाह त्रिंशत्सरूपा इति सरूपाः सैकाः त्रिंशदेकत्रिंशत् सुनफाख्यायोगाः तावन्त एवानफाख्याः षष्टित्रयमशीत्यधिकं शतं दुरुधुराप्रभेदानाम एषां पूर्ववद्विकल्पगणितम् . इच्छाविकल्पैरित्यादि . एतच्छ्लोके लोष्टुकप्रस्तारः पूर्वमेव नाभसयोगाध्याये व्याख्यातः इच्छाविकल्पैः क्रमशः परिपाट्याऽन्यत्र लोष्टु कमभिनीय नीते निवृत्तिः कार्या पुनः भूयोऽन्यनीतिरित्यन्यत्र स्थानान्तरे चालनम् . अथ सुनफादयो भौमबुधगुरुसितासितैः पञ्चभिर्निष्पाद्यन्ते तस्मादिच्छाविकल्पा पञ्च तेषां न्यासः अत्र प्राग्वत् पूर्वेण पूर्वेण गणितेश् युक्तस्थानं विनान्त्यं प्रवदन्ति संख्यामिति कृत्वा जातम् 5 4 3 2 1 अथवा प्राग्यत् सैव संख्या जाता . eva1 2 3 4 5 मेकविकल्पाः पञ्च, द्विविकल्पा दश, त्रिविकल्पा दश, चतुर्विकल्पाः पञ्च पञ्चविकल्पाः एकः, एवमेकत्रिंशत् 5 . 10 . 10 . 5 . 1 तद्यथा द्वितीये चन्द्राद्भौमः 1 बुधः 2 वृहस्पतिः 3 शुक्रः 4 सौरः 5 एवमेकविकल्पाः पञ्च . अथ द्विविकल्पाः भौमबुधौ 1 भौमजीवौ 2 भौमशुक्रौ 3 भौमसौरौ 4 बुधजीवौ 5 बुधशुक्रौ 6 बुधसौरौ 7 जीवशुक्रौ 8 जीवसौरौ 9 शुक्रसौरौ 10 एवं द्विविकल्पाः दश . अथ त्रिविकल्पाः भउबुधजीवाः 1 भौमबुधशुक्राः 2 भौमबुधसौराः 3 भौमजीवशुक्राः 4 भौमजीवसौराः 5 भौमशुक्रसौराः 6 बुधजीवशुक्राः 7 बुधजीवसौराः 8 बुधशुक्रसौराः 9 जीवशुक्रसौराः 10 एवं त्रिविकल्पा दश 10 . अथ चतुर्विकल्पाः भौमवुधजीवशुक्राः 1 भौमबुधजीवसौराः 2 भौमजीवशुक्रसौराः 3 भौसबुधशुक्रसौराः 4 बुधजीवशुक्रसौराः 5 एवं चतुर्विकल्पाः पञ्च 5 . अथ पञ्चविकल्पः भौमबुधजीवशुक्रसौराः 1 एवं पञ्चविकल्प एक 1 एवमेकत्रिंशत् 31 . सुनफायोगाः उत्पादिता अनेनैव प्रकारेण . द्वादशस्थैः अनफाभेदाः एकत्रिंशत् . अथ दुरुधुराविकल्पाः एषां लोष्टुकप्रस्ताराभावात् स्वबुद्ध्या इच्छाविकल्पैः क्रमशोभिनीयेति न्यायेन व्युत्पत्तिः . एको द्वितीये, द्वितीयो (अन्यः) द्वादशे, एका द्वादशे द्वितीयो (अन्यः) द्वितीये, यथा भौमबुधौ 1 बुधभौमौ 2 . भौमजीवौ 3 जीवभौमौ 4 भौमशुक्रौ 5 शुक्रभौमौ 6 भौमसौरौ 7 सौरभौमौ 8 बुधजीवौ 9 जीवबुधौ 10 बुधशुक्रौ 11 शुक्रबुधौ 12 बुधसौरौ 13 सौरबुधौ 14 जीवशुक्रौ 15 शुक्रजीवौ 16 जीवसौरौ 17 सौरजीवौ 18 शुक्रसौरौ 19 सौरशुक्रौ 20 . अथैको द्वितीये द्वादशे द्वौ, द्वितीये द्व द्वादशे चैकः तद्यथा भौसः बुधजीवौ 1 बुधजीवौ भौमः 2 . भौमः शुक्रबुधौ 3 बुधशुक्रौ, भौमः 4 . भौमः, बुधसौरौ 5, बुधसौरौ, भौमः 6 . भौमः जीवशुक्रौ 7 जीवशुक्रौ, भौमः 8 . भौमः जीवसौरौ 9 जीवसौरौ, भौमः 10 . भौमः शुक्रसौरौ 11 शुक्रसौरौ, भौमः 12 . बुधः भौमजीवौ 13 भौमजीवौ, बुधः 14 . बुधः भौम शुक्रौ 15 भौमशुक्रौ, बुध 16 . बुधः भौमसौरौ 17 भौमसौरौ, बुधः 18 . बुधः जीवशुक्रौ 19 जीवशुक्रौ, बुधः 20 बुधः, जीवसौरौ 21 जीवसौरौ, बुधः 22 . बुधः शुक्रसौरौ 23 शुक्रसौरौ बुधः 24 . जीवः भौमबुधौ 25 भौमबुधौ जीवः 26 . जीवः, भौमशुक्रौ 27 भौमशुक्रौ, जीवः 28 . जीवः भौमसौरा 29 भौमसौरौ जीवः 30 . जीवः बुधशुक्रौ 31 बुधशुक्रौ जीवः 33 . जीवः बुधसौरौ 33 बुधसौरौ, जीवः 34 . जीवः शुक्वसौरौ 35 शुक्रसौरौ, जीवः 36 . शुक्रः भौमबुधौ 37 भौमबुधौ, शुक्रः 38 . शुक्रः भौमजीवौ 39 भौमजीवौ, शुक्रः 40 . शुक्रः भौमसौरौ 41 भौमसौरौ, शुक्रः 42 . शुक्रः बुधजीवौ 43 बुधजीवौ, शुक्रः 44 . शुक्रः बुधसौरौ 45 बुधसौरौ, शुक्रः 46 . शुक्रः जीवसौरौ 47 जीवसौरौ शुक्रः 48 . सौरः भौमबुधौ 49 भौमबुधौ सौरः 50 . सौरः भौमजीवौ 51 भौमजीवौ, सौरः 52 . सौरः भौमशुक्रौ 53 भौमशुक्रौ सौरः 54 . सौरः बुधजीवौ 55 बुधजीवौ, सौरः 56 . सौरः बुधशुक्रौ 57 बुधशुक्रौ, सौरः 58 . सौरः जीवशुक्रौ 59 जीवशुक्रौ सौरः 60 . एवमेकत्र जाता 80 . अथैको द्वितीये, द्वादशे त्रयः, त्रयो द्वितीये, द्वादशे चैकः तद्यथा भौमः बुधजीवशुक्राः 1 बुधजीवशुक्राः भौमः 2 . भौमः बुधजीवसौराः 3 बुधजीवसौराः, भौमः 4 . भौमः बुध शुक्रसौराः 5 बुधशुक्रसौराः, भौमः 6 . भौमः जीवशुक्रसौराः 7 जीवशुक्रसौराः, भौमः 8 . बुधः भौमजीवशुक्राः 9 भौमजीवशुक्राः, बुधः 10 . बुधः भौमजीवसौराः 11 भौम जीवसाराः बुधः 12 . बुधः भौमशुक्रसौराः 13 भौमशुक्र सौराः, बुधः 14 . बुधः जीवशुक्रसौराः 15 जीवशुक्रसौराः बुधः 16 . जीवः भौमबुधशुक्राः 17 भौमबुधशुक्राः, जीवः 18 . जीवः भौमबुधसौराः 19 भौमबुधसौराः, जीवः 20 . एकत्र 100 . जीवः भौमशुक्रसौराः 1 भौमशुक्रसौराः, जीवः 2 . जीवः बुधशुक्रसौराः 3 बुधशुक्रसौराः, जीवः 4 . शुक्रः भौमबुधजीवाः 5 भौमबुधजीवाः, शुक्रः 6 . शुक्रः भौमबुधसौराः 7 भौमबुधसौराः, शुक्रः 8 . शुक्रः भौम जीवसौराः 9 भौमजीवसौराः, शुक्रः 10 . शुक्रः बुधजीव सौराः 11 बुधजीवसौराः, शुक्रः 12 . सौरः भौमबुधजीवाः 13 भौमबुधजीवाः, सौरः 14 . सौरः भौमबुधशुक्राः 15 भौमबुधशुक्राः, सौरः 16 . सौरः भौमजीवशुक्राः 17 भौमजीवशुक्राः, सौरः 18 . सौरः बुधजीवशुक्राः 19 बुधजीवशुक्राः, सौरः 20 . एवमेकत्र 130 . अथ द्वितीये एको द्वादशे चत्वारः, चत्वारो द्वितीये द्वादशे चैकः तद्यथा भौमः बुधजीवशुक्रसौराः 1 बुधजीवशुक्रसौराः भौमः 2 . बुधः, भौमजीवशुक्रसौराः 3 भौमजीवशुक्रसौराः, बुधः 4 . जीवः भौमबुधशुक्रसौराः 5 भौमबुधशुक्रसौराः, जीवः 6 . शुक्रः भौसबुधजीवसौराः 7 सौमबुधजीवसौराः, शुक्रः 8 . सौरः भौमवुधजीवशुक्राः 9 भौमबुधजीवशुक्राः सौरः 10 . एवमेकत्र 130 . अथ द्वौ द्वादशे, द्वावेव द्वितीये तद्यथा भौश् bu0, jãø ÷uø 1 jãø ÷u0, bhau0, buø 2 . bhauø bu0, jãø sauø 3 jãø sau0, भौश् बुश् 4 . भौश् bu0, शुश् सौश् 5 शुश् sau0, भौश् बुश् 6 . भौश् jã0, शुश् बुश् 7 शुश् bu0, भौश् jãø 8 . bhauø jã0, buø sauø 9 buø bhauø jãø sauø 10 . bhauø jã0, ÷uø sauø 11 ÷uø sau0, bhauø jãø 12 . bhauø ÷u0, buø jãø 13 buø jã0, bhauø ÷uø 14 . bhauø ÷u0, buø sauø 15 buø sauø bhauø ÷uø 16 . bhauø ÷u0, jãø sauø 17 jãø sau0, bhauø ÷uø 18 . buø jã0, bhauø sauø 19 bhauø sauø buø jãø 20 . ekamekatra 150 . भौश् sau0, बुश् शुश् 1 बुश् ÷u0, भौश् सौश् 2 . भौश् sau0, jãø ÷uø 3 jãø ÷u0, bhauø sauø 4 . buø jã0, ÷uø sauø 5 ÷uø sau0, buø jãø 6 . buø ÷u0, jãø sauø 7 jãø sau0, buø ÷uø 8 . jãø ÷u0, buø sauø 9 buø sauø jãø शुश् 10 . एवमेकत्र 160 . द्वौ द्वितीये त्रयो द्वादशे, द्वादशे द्वौ त्रयो द्वितीये तद्यथा भौश् bu0, jãø ÷uø sauø 1 jãø ÷uø sau0, bhauø buø 2 . bhauø jã0, buø ÷uø sauø 3 buø ÷u0sau0, bhauø jãø 4 . bhauø ÷u0, buø jãø sauø 5 buø jãø sau0, bhauø ÷uø 6 . bhauø sau0, buø jãø ÷uø 7 . buø jãø ÷u0, भौश् सौश् 8 . बुश् jã0, भौश् शुश् सौश् 9 . भौश् शुश् sau0, बुश् जीश् 10 . एवमेकत्र 170 . बुश् ÷u0, भौश् jãø sauø 1 bhauø jãø sau0, buø ÷uø 2 . buø sau0, bhauø jãø ÷uø 3 bhauø jãø ÷u0, buø sauø 4 . jãø ÷u0, bhauø buø sauø 5 . bhauø buø sau0, jãø ÷u06 . jãø sau0, bhauø buø ÷uø 7 bhauø buø ÷u0, jãø sau08 . शुश् sau0, भौश् बुश् jã09 . भौश् बुश् jã0, शुश् सौश् 10 . एवमेकत्र 180 . एवं दुरुधुरायोगभेदाः शतमशीत्यधिकं प्रदर्शितम् भट्टोश् . %% वृहज्जाश् . अस्य पुंस्त्वमपि . %% जातकपद्धतौ पुंस्त्वोक्तेः . %% माघः . ## पुश् नीश् ताश् उक्ते योगभेदे . %% पूत्युद्दिश्य %% . ## त्रिश् दुःखेन ऊह्यते दुर् + ऊह--कर्मणि खल् . दुर्वितर्क्ये . %% गीतगोश् . ## त्रिश् दुर् + i--बाश् व . दुःखेन गम्ये %% ç05 . 2 . 9 . %% भाश् . ## त्रिश् दुष्ट ओकः समवायोऽत्र प्राश् बश् . दुःसेवे %% çø 7 . 4 . 3 %% bhà0 ## puø गृहे निघण्टुः . %% ऋश् 3 . 1 . 18 . 2 यज्ञगृहे ca . %% yajuø 33 . 72 %% vedadãø %% çø 8 . 60 . 19 %% bhàø yu--मिश्रणे बाश् कु . %% कठोपश् . ## पुश् दुष्टम् आ समलादुदरमस्य . 1 द्यूतकारे 2 पणे मेदिश् . 3 अक्षे 4 द्यूते नश् अमरः . %% किराश् . %% रघुः . ## पुंनश् दुःखेन गम्यतेऽसौ दुर् + गम--बाश् ड . (गड) (केल्ला) प्रसिद्धे राज्ञामाश्रणीये 1 कोट्टे . तत्स्वरूपभेदादिकं मत्स्यपुराणे 216 अश् उक्तं यथा एवंविधं यथालाभं राजा विषयमावसेत् . तत्र दुर्गं नृपः कुर्यात् पण्णामेकतमं बुधः . घत्वदुर्गं महीदुर्गं नरदुर्गं तथैव च . वार्क्षं चैवाम्बुदुर्गं च गिरिदुर्गं च पार्थिव! . सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते . दुर्गं च परिखोपेतं वप्राट्टालकसंयुतम् . शतघ्नीयन्त्रमुख्यैश्च शतशच समावृतम् . गोपुरं सकपाटञ्च तत्र स्यात् सुमनोहरम् . सपताकङ्गजारूढो येन राजा विशेत् पुरम् . चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः . एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् . वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते . धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके . चतुर्थे, त्वथ वीथ्यग्रे गोपुरञ्च विधीयते . आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम् . मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च . आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम् . अर्धचन्द्रं प्रशंसन्ति नदीतीरेषु तद्वसन् . अन्यत्तत्र न कर्तव्यं प्रयत्नेन विजानता . राज्ञा कोशगृहं कार्यं दक्षिणे राजवेश्मनः . तस्यापि दक्षिणे भागे गजस्थानं विधीयते . गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी . आग्नेये च वथा भागे आयुधागारमिष्यते . महानसञ्च धर्मज्ञ! कर्मशालास्तथापराः . गृहं पुरोधसः कार्यं वामती राजवेश्मनः . मन्त्रिवेदविदाञ्चैव चिकित्साकर्तुरेव च . तत्रैव च तथा भागे कोषागारं विधीयते . गवां स्थानं तथैवात्र तुरगाणां तथैव च . उत्तराभिमुखी श्रेणी तुरगाणां विधीयते . दक्षिणाभिमुखी वाथ परिशिष्टास्तु गर्हिताः . तुरगास्ते तथा धार्याः प्रदीपैः सार्वरात्रिकैः . कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः . धारयेदश्वशालासु सवत्सां धेनुमेव च . अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा . गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमः . अस्तं गते न कर्तव्यो देवदेवे दिवाकरे . तत्र तत्र यथास्थानं राजा विज्ञाय सारतः . दद्यादावसथस्थानं सर्वेषामनुपूर्वशः . योधानां शिल्पिनाञ्चैव सर्वेषामविशेषतः . दद्यादावसथान् दुर्गे कालमन्त्रविदां शुभान् . गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च . आहरेत भृशं राजा दुर्गे हि प्रबला रुजः . कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते . न बहूनामतो दुर्गे विना कार्यं तथा भवेत् . दुर्गे च तत्र कर्तव्या नानाप्रहरणान्विताः . सहस्रघातिनो राजंस्तैस्तु रक्षा विधीयते . दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा . सञ्चयश्चात्र सर्वेषामायुधानां प्रशस्यते . धनुषां क्षेपणीयानान्तोमराणां च पार्थिव! . शराणामथ खड्गानां कवचानां तथैव च . लगुडानां गुडानाञ्च हुडानां परिघैः सह . अश्मनाञ्च प्रभूतानां मुद्गराणां तथैव च . त्रिशूलानां पट्टिशानां कुठाराणाञ्च पार्थिव .! प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तम! . परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह . कुद्दालक्षुरवेत्राणां पीठकानान्तथैव च . तुषाणाञ्चैव दात्राणामङ्गाराणाञ्च सञ्चयः . सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्र चेष्यते . वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च . यवसानां प्रभूतानामिन्धनस्य च सञ्चयः . गुडस्य सर्वतैलानां गोरसानान्तथैव च . वसानामथ मज्जानां स्नायूनामस्थिभिः सह . गोचर्मपटहानाञ्च धान्यानां सर्वतस्तथा . तथैवाभ्रपटानाञ्च यवगोधूमयोरपि . रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः . कलायमुद्गमाषाणाञ्चणकानां तिलैः सह . तथा च सर्वशस्यानां पांशुगीमययोरपि . शणसर्जरसं भूर्जं जतुलाक्षा च टङ्कणम् . राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन . कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा . मृगाश्च पक्षिणश्चैव रक्ष्यास्ते च परस्परम् . स्थानानि च विरुद्धानां सुगुप्तानि पृथक् पृथक् . कर्तव्यानि महाभाग! यत्नेन पृथिवीक्षिता . उक्तानि चाप्यनुक्तानि राजद्रव्याण्यशेषतः . सुगुप्तानि पुरे कुर्याज्जनानां हितकाम्यया . जीवकर्षभकाकोलमामलक्याटरूषकान् . शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च . माषपर्णी मदौ द्वौ च सारिवे द्वे बलात्रयम् . वारा श्वसन्ती वृष्या च वृहती कण्टकारिका . शृङ्गी शृङ्गाटकी द्रोणी वर्षाभूर्दर्भरेणुका . मधुपर्णी विदार्ये द्वे महाक्षीरा महातपाः . धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः . पर्णी शताह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः . शुक्रातिशुक्रकाश्मर्यं छत्रातिच्छत्रवीरणाः . इक्षुरिक्षुविकाराश्च फाणिताद्याश्च सत्तम! . सिंही च सहदेवी च विश्वेदेवाश्वरोधकम् . मधुकं पुष्पहंसाख्या शतपुष्पा मधूलिका . शतावरीमधूके च पिप्पलं तालमेव च . आत्मगुप्ता कट्फलाख्या दार्विका राजशीर्षकी . राजसर्षप घान्याकमृष्यप्रोक्ता तथोत्कटा . कालशाकं पद्मवीजं गोवल्ली मधुवल्लिका . शीतपाकी कुवेराक्षी काकजिह्वोड्रपुष्पिका . पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे . कसेरु कारुकाश्मीरी बल्या शालूककेसरम् . तुषधान्यानि सर्वाणि शमीधान्यानि चैव हि . क्षीरं क्षौद्रं तथा तक्रं तैलं मज्जा वसा घृतम् . नीपश्चारिष्टकाक्षोडवातामसोमबाणकम् . एवमादीनि चान्यानि विज्ञेयो मधुरोगणः . राजा सञ्चिनुयात्सर्वं पुरे निरवशेषतः . दाडिमाम्रातकौ चैव तिन्तिडीकाम्लवेतसम् . भव्यकर्कन्धुलकुचकरमर्दकरूषकम् . वीजपूरककण्डूरे मालतीराजम्बन्धुकम् . किलकद्वयपर्णानि द्वयोराम्नातयोरपि . पारावतं नागरकं प्राचीनोलकमेव च . कपित्थामलकं चुक्रं फलं दन्तशठस्य च . जाम्बवं नवनीतञ्च सौवीरकरुषोदके . सुरासवञ्च मद्यानि मण्डतक्रदधीनि च . शुक्तानि चैव सर्वाणि ज्ञेयमाम्लगणं द्विज! . एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे . सैन्धवोद्भिदपाठेयपाक्यसामुद्रलीमकम् . कुप्यसौवर्चलविडं वालकेयं यवाह्वकम् . और्वं क्षारं कालभस्म विज्ञेयो लवणोगणः . एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे . पिप्पली पिप्पलीमूलचव्यचित्रकनागरम् . कुवेरकं मरीचकं शिग्रुभल्लातसर्षपाः . कुष्ठाजमोदाकिणिही हिङ्गुमूलकधान्यकम् . कारवीकुञ्चिका याज्या सुमुखा फाकमाचिका . फणिज्झकोऽथ लशुनं भूस्तृणं सुरसन्तथा . कायस्था च वयस्था च हरितालं मनःशिला . अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा . जया एरण्डकाण्डीरं सल्लकी हञ्जिका तथा . सर्वपित्तानि मूत्राणि प्रायो हरितकानि च . फलानि चैव हि तथा सूक्ष्मैला हिङ्गुपत्रिका . एवमादीनि चान्यानि गणः कटुकसंज्ञितः . राजा सञ्चिनुयाद्दुर्गे प्रयत्नेन नृपोत्तम! मुस्तं चन्दनह्रीवेरकृतमालकदारवः . दरिद्रानलदोशीरनक्तमालकदम्बकम् . दूर्वा पटोलकटुका दीर्घत्वक् पत्नकं वचा . किराततिक्तभूतुम्बी विषा चातिविषा तथा . तालीशपत्रतगरसप्तपर्णविकङ्कताः . काकोदुम्बरिका दिव्या तथा चैव सुरोद्भवा . षड्ग्रन्था रोहिणी मांसी पर्पटश्चाथ दन्तिका . रसाञ्जनं भृङ्गराजं पतङ्गी परिपेलवम् . दुःस्पर्शागुरुणी कामा श्यामाकं गन्धनाकुली . रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला . रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका . वेत्राग्र वेतसस्तुम्बी विषाणी लोध्रपुष्पिणी . मालतीकरकृष्णाख्या वृश्चिका जीविता तथा . पर्णिका च गुडूची च स गणस्तिक्तसंज्ञकः . एवमादीनि चान्यानि राजा सञ्चिनुयात् पुरे . अभयामलके चोभे तथैव च विभीतकम् . पियङ्गुधातकीपुष्पं मोचाख्या चार्जुनासनाः . अनन्ता स्त्री तुवरिका श्योना च कट्फलं तथा . भूर्जपत्रं शिनापत्रं पाटलापत्रलोमकम् . समङ्गा त्रिवृतामूलकार्पासगैरिकाञ्जनम् . विद्रुमं समधूच्छिष्टं कुम्भिका कुसुदोत्पसम् . न्यग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशुपा शमी . प्रियामपीलुकासारिशिरीषाः पद्मकं तथा . बिल्वोऽग्निमन्थः प्लक्षश्च श्यामाकश्च वको घनम् . राजादनं करीरञ्च धान्यकं प्रियकस्तथा . कक्कोलाशोकबदराः कदम्बखदिरद्वयम् . एषां पत्राणि साराणि मूलानि कुसुमानि च . एवमादीनि चान्यानि काषायाख्यो मतो रसः . प्रयत्नेन नृपश्रेष्ठो राजा सञ्चिनुयात् पुरे . कीटाश्च मारणे योग्या व्यङ्गतायां तथैव च . वातधूमाश्च मार्गाणां दूषणानि तथैव च . धार्याणि पार्थिवैर्दुर्गे तानि वक्ष्यामि पार्थिव! विषाणां धारणं कार्यं प्रयत्नेन महीभुजा . विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा . रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः . कालवदिश्च पुरुषाः पुरे धार्याः प्रयत्नतः . भीतान् प्रमत्तान् कुपितांस्तथैब च विमानितान् . कुभृत्यान् पापशीलांश्च न राजा वासयेत् पुरे . यन्त्रायुधाट्टालचयोपपन्नं समग्रधान्यौषधिसम्प्रयुक्तम् . बणिग्जनैश्च वृतमावसेत दुर्गं सुगुप्तं नृपतिः सदैव . मनुरुवाच . रक्षोघ्नानि विषघ्नानि यानि घार्याणि भूभुजा . अगदानि समाचक्ष्य तानि धर्मभृतां वर! मत्स्य उवाच . विल्वाटकी यवक्षारं पाटला वाह्लिकोषणाः . श्रीपर्णी शल्लकीयुक्तो निक्वाथः प्रोक्षणं परम् . सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् . यवसैन्धवपानीयवस्त्रशय्यासनोदकम् . कवचाभरणं छत्रं बालव्यजनवेश्मनाम् . शेलुः पाटलातिविषा शिग्रुमूर्वा पुनर्नवा . समङ्गावृषमूलञ्च कपित्थवृषशोणितम् . महादन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् . लाक्षाप्रियङ्गुमञ्जिष्ठा सममेला हरेणुका . यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिता . निखनेद्गोविषाणस्थं सप्तरात्रं महीतले . ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् . संसृष्टं सविषं तेन सद्यो भवति निर्विषम् . मनोह्वया शमीपत्रं तुम्बिका श्वेतसर्षपाः . कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः . शुनो गोः कपिलायाश्च सौम्याक्षिप्तोऽपरोगदः . विषजित् परमं कार्यं मणिरत्नञ्च पूर्ववत् . मूषिका जतुका चापि हस्ते बद्धा विषापहा . हरेणुर्मांसी मञ्जिष्ठा रजनी मधुका मघु . अक्षत्वक् सुरसं लाक्षा श्वषित्तं पूर्ववद् मुवि . वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः . श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः . त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् . सूक्ष्मैला त्रिवृतापत्रं विढङ्गानीन्द्रवारुणी . मधुकं वेतसं क्षौद्रं विषाणे च निधापयेत् . तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजयेत्ततः . शुक्लं सर्जरसोपेताः सर्षपा एलाबालुकैः . सुवेगा तस्करपुरैः कुसुमैरर्जुनस्य तु . घूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् . न तत्र कीटा न विषं दर्दुरा न सरीसृपाः . न कृत्याकर्मणाञ्चापि धूपोऽयं यत्र दह्यते . कल्पितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः . मूर्वैलावालुसरसानाकुलीतण्डुलीयकैः . क्वाथः स विषकार्येषु काकमाचीयुतो हितः . रोचनापत्रनेपालीकुङ्कुमैस्तिलकान् वहन् . विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः . चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः . दिग्धं निर्विषतामेति गात्रं सर्वविषार्दितम् . शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च . गोमूत्रघृष्टं ह्यगदः सर्वकर्मकरः स्मृतः . एकवीर! महौषध्यः शृणु चातः परं नृप! बन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा . शतमूली सितानन्दा बला मोचा पटोलिका . सोमापिण्डा निशा चैव तथा दग्धरुहा च या . स्थले कमलिनी या च विशाली शङ्खमूलिका . घण्डाली हस्तिमगधा गोऽजापर्णो करम्भिका . रक्ता चैव महारक्ता तथा वर्हिशिखा च या . कोशातकी नक्तमालं प्रियालञ्च सुलोचनी . वारुणी वसुगन्धा च तथा वै गन्धनाकुली . ईश्वरी शिवगन्धा च शामला वंशनालिका! जतुकाली महा श्वेता श्वेता च मधुयष्टिका . वज्रकः पारिभद्रश्च तथा वै सिन्धुवारकाः . जीवानन्दा वसुच्छिद्रा नतनागरकण्टका . नालञ्च जाली जाती च तथा च वटपत्रिका . कार्तस्वरं महानीला कुन्दुरुर्हंसपादिका . मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके . सर्पाक्षी लवली ब्राह्मी विश्वरूपा सुखाकरा . रुजापहा वृद्धिकरी तथा चैव विशल्यदा . पत्रिका रोहिणी चैव नक्तमाला महौषधी . तथामलकवन्दाकं श्यामचित्रफला च या . काकोली क्षीरकाकोली पीलुपर्णी तथैव च . केशिनी वृश्चिकाली च महानागा शतावरी . गरुडी च तथा वेगा जले कुमुदिनी तथा . स्थले चोत्पलिनी या च महाभूमिलता च या . उन्मादिनी सोमराजी सर्वरत्नानि पार्थिब! . विशेषान्मरकतानि कीटपक्षं विशे षतः . जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः . रक्षोघ्नाश्च विषघ्नाश्च कृत्यावेतालनाशनाः . विशेषान्नर नागाश्च गोखरोष्ट्रसमुद्भवाः . सर्पतित्तिरगोमायुबस्त्रमण्डकजाश्च ये . सिंहव्याघ्रर्क्षमार्जारद्वीपिवानरसंभवाः . कपिञ्जला गजा वाजिमहिषैणभवाश्च ये . इत्येवमेतैः सकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम् . राजा वसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम् . मनुरुवाच %% दुर्गशुभाशुभलक्षणञ्च कालिकापुराणे 85 अश् यथा %% . अधिकं दुर्गकर्मशब्दे दृश्यम् 2 असुरभेदे तत्कथा काशीख070 अश् %% 3 देवीभेदे स्त्री दुर्गासुरहननात् देव्या दुर्गेति नामाभूत् यथाह तत्रैव 72 अश् %% दुर्गासुरस्यैव नामान्तरं दुर्गम इति . %% देवीमाश् . तत्र--शाकम्बरीप्रादुर्भावयुगे स च वैवस्वतमन्वन्तरे चत्वारिंशत्तमयुगकालः यथोक्तं लक्ष्मीतन्त्रे वैवस्वतमन्वन्तरमुक्त्वा %% शताक्षीशाकम्भर्योरवतारमुक्त्वा तत्रैव दुर्गासुरबधेन दुर्गानामताप्राप्तिरुक्ता . तेन श्वेतवराहकल्पे साऽद्यापि न प्रादुर्भूता कल्पान्तरे तस्याः प्रादुर्भावेण तस्या इदानीमर्चनीयतेति बोध्यम् . दुर्गाशब्दस्यान्यापि निरुक्तिरन्यत्र दर्शिता प्रसङ्गादि होच्यते यथा %% . अपिच %% . %% . विपत्तिवाचको दुर्गश्चाकारो नाशवाचकः . तं ननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता . अस्याः स्थानं कृष्णावेनातुङ्गभद्रयो र्मध्यभागे सह्याद्रेरीषत्प्राच्यां प्रसिद्धम् . %% यथा मुण्डमालायाम् %% शब्दार्थचिन्तामणिधृतेषु महाविघ्नादिषु च पुश् 13 गुग्गुलौ राजनिश् 14 दुर्गममात्रे त्रिश् 15 दुर्ज्ञेये 16 परमेश्वरे पुश् %% विष्णुसंश् . %% bhà0 ## नश् दुगार्थं दुर्गे वा कर्म कार्यम् . माश् शाश् 86 अश् उक्ते दुर्गसाधनकर्मभेदे यथा %% . ## पुश् दुर्गं करोति वेष्टनेन कृ--ण्वुल् . 1 वृक्षभेदे . 2 दुर्गकर्तरि त्रिश् . ## त्रिश् दुर्गच्छति दुर् + गम--कर्तरि क्त . 1 दरिद्रे 2 दैन्यङ्गते च अमरः . %% भट्टिः . %% साश् दश् . ## स्त्री दुर्गं तीर्यतेऽनया तॄ--करणे ल्युट् 6 तश् ङीप् . देवीभेदे %% भाश् sa011 अश् व्रह्मसभावर्णने . 2 दुर्गतरणसाधने tri0 ## स्त्री दुष्टा गतिः प्राश् सश् . 1 नरके अमरः . 2 दारिद्र्ये मेदिश् . %% भाश् शाश् 5593 श्लोश् दुःस्थिता गतिरस्य प्राश् बश् . 3 तद्युते त्रिश् . ## स्त्री दुर्गतिं नाशयति नाशि--णिनि 6 तश् ङीप् . दुर्गादेव्याम् . %% ब्रह्मवैश् गणेश् खश् . 2 दुर्गतिनाशके त्रिश् स्त्रियां ङीप् . ## पुश् दुःस्थितो गन्धोऽस्य प्राश् बश् . 1 सौवर्चललवणे हेमश् . 2 दुष्टगन्घयुक्ते त्रिश् . प्राश् सश् . 3 दुष्टे गन्धे %% हरिवं 53 अश् %% सुश्रुतः . ## त्रिश् दुर्गन्धोऽङ्गे यस्य . पूतिगन्धान्वितदेहके स्त्रियां ङीप् . शाताश् सौगन्धिकपुष्पाहरणेन तथाङ्गतेत्युक्तम् यथा %% ## त्रिश् दुर्गन्धोऽस्त्यस्य नित्ययोगे इनि %% इत्यस्य न प्रवृत्तिः . 1 दुष्टगन्धयुक्ते त्रिश् रायमुकुटः %% मनुः . स्त्रियां ङीप् . ## पुश् 6 तश् . 1 दुर्गरक्षके दुर्गाध्यक्षभेदे . 2 दुर्गस्वामिनि च . %% भागश् 3 . 14 . 18 ## पुश् दुर्गे दुर्गं वा पालयति पाणि--अण् उपश् सश् . 1 कृच्छ्रपालके %% भागश् 8 . 23 . 5 . 2 दुर्गरक्षके च ## स्त्री दुर्गं पुष्पमस्याः जातित्वात् ङीष् . (केशपुष्या) ख्याते वृक्षभेदे शब्दचश् . ## पुश् दुःखेन गम्यतेऽसौ दुर् + गम--कर्मणि खल् . 1 दुर्गनामासुरभेदे %% देवीमाश् . 2 दुर्गमनीये त्रिश् . %% अमरः . 3 दुर्ज्ञेये च 4 परमेश्वरे पुश् दुर्गशब्दे दृश्यम् %% भाष्ये तन्नामनिरुक्तिः . ## पुश् दुःस्थितो गलो यत्र लोकानाम् . देशभेदे %% भाश् भीश् 9 अश् जनपदोक्तौ . सोऽभिजनोऽस्य, तस्य राजा वा अण् . दीर्गल पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च . बहुषु अणो लुक् . दुर्गला इत्येव . ## पुंस्त्रीश् दुर्गं लङ्घ्यतेऽनेन लङ्घि--करणे ल्युट् . उष्ट्रे हेमचश् स्त्रियां जातित्वात् ङीष् . ## पुश् 6 तश् . प्रतिपक्षस्य युद्धार्थोद्योगे राज्ञा स्वदुर्गस्य भग्नप्रायस्य पुनर्नवीकरणे %% इति मुद्रारा0 ## पुश् दुर्गं संच्चर्यतेऽनेन सम् + चर--करणे अप् . (सांको) संक्रमे हेमचश् घञ् . दुर्गसंञ्चारोऽप्यत्र अमरटीकायां क्षीरस्वामी ## पुश् कलापपरिशिष्टकारे विद्वद्भेदे ## पुंस्त्री दुर्गशब्दोक्ते 1 देवीभेदे तन्निरुक्त्यादिकं तत्र दर्शितम् . 2 नीलीवृक्षे मेदिश् . 3 अपराजितायाम शब्दचश् 4 श्यामाखगे राजनिश् . 5 हिमालयकन्यायाञ्च %% ब्रह्मवैश् pu0 ## त्रिश् दुर् + गाह--कर्मणि क्त . कृच्छ्रेणावगाह्ये %% हरिवंश् 236 a0 ## पुश् 6 तश् . युर्गक्षके सेनाभेदे %% मत्स्यपुश् तल्लक्षणमुक्तम् . ## स्त्री दुर्गाप्रिया तत्पूजाङ्गत्वात् नबमी . कार्तिकशुक्लपक्षीयनवम्याम् . दुर्गाया इयम् अण् ङीप् . दौर्गी तत्पूजयाङ्गनवमीतिथौ %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी . पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्>% तिश् तश् . तत्पूजाविधानादि योगिनीतन्त्रे यथा %% तन्त्रान्तरे %% कुब्जिकातन्त्रे कार्तिके शुक्लपक्षे तु नवम्यां जगदम्बिकाम् . दुर्गां प्रपूजयेद् भक्त्या घर्मकामार्थसिद्धये . शक्तिसङ्गमतन्त्रे %% भविष्ये %% . अधिकं जगद्धात्रीशब्दे 3004 पृश् दृश्यम् . ## नश् %% इत्युक्ते चिन्तनभेदे . ## पुश् दुर्गा आह्वास्य . भूमिजगुग्गुलौ राजनिश् . ## त्रिश् दुःखेन गृह्यतेऽसौ दुर् + ग्रह--बाश् कर्मणि कि सम्प्रसारणम् वेदे हस्व भः . दुर्ग्राह्ये ग्रहीतुमशक्ये %% çø 1 . 140 . 6 %% 1 . 52 . 6 %% bhàø a÷å व्याप्तौ वाश् वन शकश् . ## पुश् 6 तश् . दुर्गाया देवीभेदस्य पूजानिमित्ते उत्सवे स च शारदिकः वासन्तिकश्च . ## त्रिश् दुःखेन गृह्यतेऽसौ दुर् + ग्रह--कर्मणि खल् . 1 दुःखेन ग्राह्ये 2 दुर्ज्ञेये 3 दुरासदे %% रघुः . 4 अपामार्गे स्त्री शब्दार्थचिश् . ## त्रिश् दुर् + ग्रह--कर्मणि ण्यत् . ग्रहीतुमशक्ये दुःखेन ग्राह्ये %% हरिवंश् 84 अश् . ## त्रिश् दुर् + घट--कर्मणि खल् . घटयितुमशक्ये दुःसंपाद्ये . %% पागश् 6 . 9 . 34 ## पुंस्त्रीश् दुष्टो घोषोऽस्य . 1 भल्लूके राजनिश् स्त्रियां जातित्वात् ङीष् . 2 दुष्टशब्दयुक्ते त्रिश् स्त्रियां टाप् . प्राश् सश् . 3 दुष्टे शब्दे pu0 ## पुश् दुष्टो जनः प्राश् सश् . खलपुरुषे %% चाणश् %<शाम्येत् प्रत्यपकारेण नीपकारेण दुर्जनः>% कुमाश् %% मनुः भृशाश् च्व्यर्थे क्यङ् . दुर्जनायते अदुर्जनो दुर्जनो भवतीत्यर्थः . ## त्रिश् दुःखेन जीयतेऽसौ दुर् + जि--कर्मणि खल् . 1 जेतुमशक्ये दुःखेन जेतव्ये . 2 परमेश्वरे पुश् %% विष्णुसंश् . %% मनुः 3 कार्तवीर्यवंश्ये ऽनन्तनृपपुत्रे नृपभेदे कूर्मपु0 ## पुश् नृपभेदे . विष्णु pu0 ## त्रिश् दुःखेन जीर्यति जॄ--अच् . दुःखेन जीर्यति %% सुश्रुश् %% सुश्रुश् . 2 ज्योतिष्मतीलतायाम् स्त्री राजनि0 ## नश् दुष्टं जातम् प्राश् सश् . व्यसने %% रघुः . 2 असम्यग्जाते त्रिश् मेदिश् 3 असमञ्जसे त्रिश् त्रिकाश् . %% bhàø vaø 35 aø %% bhàø ÷àø 8130 ÷lo0 @<[Page 3637b]>@ ## त्रिश् दुःस्थिता जातिरस्य प्राश् वश् . निन्दितवंश्ये %% भाश् उश् 48 अश् . दुःस्थिता जातिर्जन्म यस्य प्राश् बश् . 2 निन्दितजनिके त्रिश् %% अमरुशश् दुष्टा जातिः प्राश् सश् . 3 दुष्टायां जातौ तत्र भवः छ . दुर्जातीय दुष्टजातिभवे . %% हरिवंश् 80 a0 ## त्रिश् दुःस्थितो जीवो जीवनोपायो यस्य प्राश् बश् . 1 परभक्ताद्युपजीविनि . %% रामाश् 256 अश् . दुर् + जीव--भावे खल् . 2 निन्दितजीवने नश् %% रामा02 . 105 . 5 दुःखं जीवति दुर् + जीव--अच् . 3 परायत्ततया जीविनि त्रिश् %% मनूक्तेः जीवनस्य पराधीनत्वे दुःखहेतुत्वात् तज्जीवनस्य तथात्वदुक्तः . ## त्रिश् दुःखेन ज्ञायते ज्ञा + कर्मणि यत् . ज्ञातुमशक्ये दुःखेन ज्ञेये %% मनुः . ## पुश् दुष्टो नयः प्राश् सश् णत्वम् . 1 दुष्टायां नीतौ दुःस्थिती नयोऽस्य प्राश् बश् . 2 तद्युते त्रिश् . %% हरिवंश् 510 अश् अत्राणत्वमेव न्याय्यम् पूर्वपदात् संज्ञायामेव णत्वविधानात् दुर् + नी--अचि तु अणत्वमेव णत्वविधौ दुरः प्रतिषेधात् . ## त्रिश् दुःखेन नश्यति दुर् + नश--अच् वेदे णत्वम् . कृच्छ्रेण नष्टे %% अथश् 5 . 11 . 7 लोके तु दुर्नय इत्येवाणत्वयुक्तः . ## स्त्री दुःस्थितं नामास्य पूर्वपदात् संज्ञायां णत्वे प्राप्ते क्षुभ्नादेराकृतिगणत्वात् न णत्वमित्येके बेदे तु णत्वमध्यपाठो दृश्यते . दीर्घकोषिकायां (झिनुक) ख्याते 1 पदार्थे अमरः 2 अर्शोरोगे च राजनिश् तद्रोगस्यातिपातकशेषत्वादकीर्तनीयत्वेन निन्दितत्वात् तथात्वम् %% ऋश् 10 . 162 . 1 . %% . %% अथश् 8 . 6 . 3 . वा डाप् दुर्नामा उपधालोपित्वात् पक्षे ङीप् उपधालोपे दुर्नाम्नी ## त्रिश् दुःखेन दम्यतेऽसौ दुर् + दम--कर्मणि ण्वुल् . दमयितुमशक्ये %% भाश् शाश् 88 अश् . 2 रोहिणीगर्भजाते वसुदेवात्मजभेदे %% हरिवंश् 36 a0 ## त्रिश् दुःखेन दम्यतेऽसौ बाश् युच् दुःखेन दमन यस्य वा . 1 दुःखेन दमनीये 2 जनमेजयवंशजे कलियुगीये शतानीकात्मजे नृपभेदे . %% भागश् 9 . 22 . 29 ## त्रिश् दुःखेन दृश्यतेऽसौ दुर् + दृश--कर्मणि खल् . द्रष्टुमशक्ये दुःखेन दर्शनयोग्ये . %% गीता . %% कठोश् वेदे तु दुःखेन दर्शोदर्शनमस्येयेव वाक्यम् %% पाश् भाषायामेव युचो विधानात् . भाषायां तु युच् . दुर्दर्शन तत्रार्थे त्रिश् %% सुश्रुश् . ## त्रिश् दुःखेन दान्तः दमितः दमि--क्त वा निश् . दुःखेन दमनीये 1 अशान्ते %% भाश् शाश् 24 अश् . 2 कलहे 3 वत्सतरे च राजनिश् 4 शिवे puø %% bhàø ÷àø 286 aø शिवनामोक्तौ ## नश् दुःष्टं दिनम् प्राश् सश् . 1 मेघाच्छन्ने 2 दिने अमरः दिनस्य प्रकाशकत्वेन मेघावरणेन तथात्वाभावात् तस्य दुष्टत्वम् . %<3 घनान्धकारे 4 वृष्टौ च दुर्दिनं कवयो विदुः>% साञ्जः . दिनस्य अहोरात्रपरत्वेन च रात्रेरपि दुर्दिनशब्दवाच्यता . तत्र घनान्धकारे %% कुमाश् वर्षणे %% . %% रघुः 5 दुष्टे दिनमात्रे %% शब्दार्थचिश् धृतम् . ## त्रिश् दुर् + दुल--उत्क्षेपणे कूट पृषोश् णिलोपः लस्य रः . 1 नास्तिके जटाश् %% पाश् अस्य समासे परनिपातः मीमांसदुर्दुरूटः नास्तिकमीमांसक इत्यर्थः तस्येश्वरप्रतिषेधेन नास्तिकत्वात् निन्दनीयत्वेन तद्वाचकशब्दस्य परनिपातः . @<[Page 3638b]>@ ## naø dur + दृश--बाश् कर्मणि ईकक् . दुर्दर्शनीये विषे %% ç07 . 50 . 2 %% भाश् . ## त्रिश् दुष्टं दृष्टम् . रागादिदोषेण दृष्टे %% याज्ञश् दुर्दृष्टान् स्मृत्याचारप्राप्त घर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्घिचारितत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं सम्यक् विचार्य निश्चितदोषाः पूर्वसभ्याः जयिसहिताः प्रत्येकं विवादे यो दमः पराजितस्य तं द्विगुणन्दाप्याः . अप्राप्तजेतृ दण्डविधिपरत्वाद्वचनस्य रागाल्लोभादित्यादिश्लोकेन अपौनरुक्तम् . यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्दृष्टता तदा साक्षिण एव दण्ड्याः न जयी नापि सभ्याः यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वन्तदासर्व एव राजसहिताः सभ्यादयो दण्डनीयाः . %% इति वचनात् . एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनम् न पुनरेकस्यैव पापापूर्वस्य विभागाय, यथोक्तम् %% मिताश् . ## नश् दुष्टं दैवम् . दुरदृष्टे दुर्भाग्ये पापे ## नश् दुष्टं द्यूतम् प्राश् सश् . 1 कपटद्यूतक्रीडायाम् . %% भाश् वश् 80 अश् %% भाश् आश्रश् 8 a0 ## स्त्री खण्डितलताभेदे जटा0 ## पुश् दुष्टो द्रुमः प्राश् सश् . पलाण्डौ राजनि0 ## त्रिश् दुःखेन धार्यते दुर् + धृ--कर्मणि खल् . 1 नरकभेदे 2 ऋषभौषधौ मेदिश् 3 पारदे 4 भल्लातके राजनिश् %% देवीमाश् उक्ते 5 महिषासुरसेनापतिभेदे पुश् . 6 परमेश्वरे पुश् %% विष्णुश् संश् न शक्यधारणा यस्य प्रणिधानादिषु सर्वोपाधिनिर्मुक्तत्वात्तथापि तत्प्रसादतः कैश्चित् दुःखेन हृदये धार्यते जन्मान्तरसहस्रेषु भावना योगात् तस्माद्दुर्धरः %% भगवद्वचनात् भाश् . %% विष्णुसंश् अस्य चान्या व्युत्पत्तिः भाष्ये दर्शिता यथा %% भाश् . तेन व्युत्पत्तिभेदान्नामभेदोपपत्तेः सहस्रसंख्यापूर्तिर्द्रष्टव्या . %% माघः . %% रघुः . ## पुश् दुर् + धृ--बाश् कर्मणि ईतुन् . दुर्धरणीये . %% ç010 . 20 . 2 %% bhà0 ## त्रिश् दुःस्थितो धर्मो यस्य प्राश् बश् समासान्तविधेरनित्यत्वात् आर्षे न क्वचित् अनिच्समाश् . दुंष्टधर्मयुक्ते %% भाश् कश् 44 अश् . लोके तु अनिच्समाश् . दुर्धर्मन् इत्येव तत्रार्थे ## त्रिश् दुःखेन धृष्यतेऽसौ दुर् + धृष--कर्मणि खल् . 1 धर्षयितुयशक्ये दुःखेन धर्षणीये %% bhàø àø 71 aø भाषायां तु युच् दुर्धर्षण तत्रार्थे त्रिश् %% रामाश् किश् 55 श्लोश् 2 राजभेदे विन्दानुविन्दौ दुर्धर्षः सुबाहुः दुष्प्रधर्षणः भाश् आश् 67 a0 ## स्त्री दुर् + धा--भावे अ . दुष्टधाने . %% çø 10 . 109 . 4 %% bhàø vyoman vyomni सप्तम्या लुकि न नलोपः . ## त्रिश् दुर् + धाव--खल् . दुःशोधनीये . ## त्रिश् दुर् + षा--कर्मणि क्त वेदे न धाञो हिः . दुष्टं स्थापिते %% ç01 . 140 . 11 %% भाश् लोके तु दुर्हित इत्येव तदर्थे त्रिश् . ## त्रिश् दुःस्थिता धीर्यस्य प्राश् बश् . 1 दुष्टबुद्धियुक्ते %% भाश् उश् 134 अश् अत्र %% वार्तिश् न यण् . %% वार्तिश् दुःस्थितशब्दस्य उत्तपदलोपे दुरित्यस्य धीशब्दं प्रति गतित्वं नास्ति किन्तु लुप्तस्थितशब्दं प्रति, अतोऽस्य गतिपूर्वकत्वाभावात् न यण् इति बोध्यम् . दुष्टं ध्यायति दुर् + ध्यै--क्विपि दुर्धीशब्दस्य गतिपूर्वकत्वात् यण् दुर्ध्या इत्यादि . अत्र संयोगपूर्वकत्वेऽपि धात्ववयवसंयोगपूर्वकत्वाभावात् न इयङः प्रवृत्तिरिति बोध्यम् . ## त्रिश् दुर् + धुर्व--हिंसने कर्मणि क्विप् . दुःखेन हिंस्ये %% çø 5 . 56 . 4 %% bhà0 ## triø dur + dhurva--ऊट पृषोश् . युक्तिं विना गुरुवाक्य ममन्यमाने मीमांसकदुर्धुरूट इति पाठान्तरे तत्त्वबोधनी दुर्धुरूढ इति च तत्र पाठान्तरे दुष्टकर्मकर्तरि रूटोऽयं शब्द इत्यन्ये . ## पुश् दुर + नी--अच् . 1 नीतिविरुद्धाचरणे दुश्चेष्टायां %% bhàø àø 128 aø %% bhàø vaø 510 aø . ## puø दुष्टं नामास्य कप् . अर्शोरोगे अमरः . ## पुश् 6 तश् . अर्शोघ्ने शूरणे राजनिश् . ## त्रिश् दुर् + नि + मि--क्षेपणे क्त . दुष्टं क्षिप्ते सम्भ्रमादुत्क्षिप्ते %% कुमा0 ## नश् दुष्टं निमित्तम् प्राश् सश् . भाविरिष्टसूचके शकुनभेदे %% भाश् सश् 20 अश् . ## त्रिश् दुर् + नि--यम--तुन् . दुःखेन नियन्तव्ये . %% ऋश् 1 . 135 . 9 %% bhà0 ## नश् दुःखेन निष्प्रपतति दुर् + निर् + प्र + pataac . अतिशयेन तत् तरप् वेदे तकारलीपः . दुःखेन निष्क्रान्ततरे . %% छाश् उश् . %% भाश् . ## नश् दुर् + नी--भावे क्त . नीतिविरुद्धाचरणे %% भाश् विश् 20 अश् दुर् + नी--र्कर्तरि क्त . 2 तद्यक्ते त्रिश् . भावे क्तिन् . दुर्नीति दुष्टे नये स्त्री . ## त्रिश् दुष्टं बद्धः . यथादेशाबन्धनात् दुष्टतया बद्धे . %% सुश्रुश् . ## त्रिश् दुःस्थितं बलमस्य प्राश् बश् . स्वल्पवलान्विते %<शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तरान्>% %% मनुः %% सुश्रुश् . 2 कृशे 3 शिथिले च %% रघुः . दुस्थितं बलं यस्याः प्राश् 5 बश् . 4 अम्बु शिरीषिकायां स्थी भावप्रश् . दुर्बलस्य भावः ष्यञ् . दौर्बल्य na0, तल् दुर्बलता स्त्री . त्व दुर्बलत्व नश् स्वल्पबलत्वे ## त्रिश् दुष्टो बालोऽस्य . 1 दुश्चर्मरोगयुक्ते 2 खलतौ 3 कुटिलकेशे च मेधातिथिः %% मनुव्याख्याने तथार्थत्रयस्य तेनोक्तत्वात् . ## नश् दुष्टं बीरणम् प्राश् सश् . दुष्टे वीरणे तृणभेदे %<श्मश्रूण्यौपपक्ष्याणि दुर्वीरणानि जायन्ते>% शतश् ब्राश् 11 . 4 . 1 . 6 %% लुप्तोपमा bhà0 ## त्रिश् दुःखेन बुध्यते दुर् + बुध--कर्मणि खल् . बोद्धुमशक्ये दुःखेन ज्ञेये %% गदाधरः %% किरा0 ## पुश् दुष्टो ब्राह्मणः प्राश् सश् . यस्य वेदश्च वेदी च उत्सन्ना च त्रिपौरुषी . स वै दुर्ब्राह्मणो ज्ञेयः, इति धूर्तस्वामिनोक्ते निन्दितब्राह्मणभेदे तस्य आवश्यकवेद पाठविहितहोमयोस्त्रिपुरुषमुत्सन्नत्वात् दुष्टत्वम् . %% आपस्तम्बः %% तैत्तिश् सश् 2 . 1 . 10 . 1 ## त्रिश् दुःस्थितो भगो भाग्यमस्य प्राश् बश् . दुष्टभाग्यान्विते %% हरिवंश् 126 अश् पतिस्नेहशून्यायां (दुया) ख्यातायां 2 स्त्रियां स्त्री %% bhàø àø 169 aø . प्रियादिषु पाठात् एतस्मिन् परे पूर्वस्थितस्त्रीलिङ्गशब्दस्य कर्मधारये न पुंवद्भावः . ## नश् दुष्टं भाग्यम् प्राश् सश् . 1 दुरदृष्टे पापे . दुःस्थितं भाग्यमस्य प्राश् वश् . 2 दुष्टभाग्यान्विते tri0 ## अव्यश् भिक्षायाः अभावः . 1 भिक्षाया अभावे . दुर्लभा भिक्षा यत्र प्राश् बश् . यद्देशे यानि शस्यानि जायन्ते तद्देशे तद्द्रव्यस्यानुत्पत्त्या 2 तद्द्रव्यालाभसमयभेदे नश् तत्समयभेदसूचकाश्च षष्टिसंवत्सरान्तर्गता वर्षभेदाः ज्योतिश् तश् भविष्यपुश् उक्ताः संगृह्य दर्श्यन्ते यथा राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैरुपपीडनम् . जानीयाद्विग्रहं घोरं प्रमाथिनि 13 वरानने! . %% . %% . %% . %% . %% . %% . %%! . %% . 59 %% . क्वचिदद्भुतोत्पातेऽपि दुर्भिक्षं भवति यथा %% इति ज्योतश् तश् . तत्र कालेऽशौचिभ्यो भिक्षाग्रहणे दोषाभाव इति हारलताप्रभृतयः . कौर्मे %% इति शुश् तश् %% इति गारुडे 226 अश् %<शकटः शाकिनी गावो जालमास्कन्दनं वनम् . अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः>% चाणक्याः %% . %% ज्योश् तश् . ## त्रिश् दुःखेन भिदाते दुर् + भिद--कर्मणि घञर्थे क . दुर्भेद्ये भेत्तुमशक्ये %% भाश् द्रोश् 35 अश् . खल् . द्रुर्भेद तत्रार्थे त्रिश् ण्यत् . दुर्भेद्य तत्रार्थे त्रि . ## त्रिश् दुर् + भिषज्--कण्ड्वाश् यक् कमणि ण्यत् यलोपः . 1 दुःखेन चिकित्स्ये . भावे ण्यत् . दुःखेन 2 चिकित्सायाम् %% वृश् उश् %% bhà0 ## पुश् दुष्टोऽसन् भृत्यः . भृत्यशब्दे वक्ष्यमाणभृत्यगुणविहीने निन्द्ये भृत्ये तत्स्वरूपं शुक्रनीतिशास्त्रपरिशिष्टे 2 अश् उक्तं यथा %% . ## पुश् दुष्टो भ्राता प्राश् मश् . दुष्टे भ्रातरि %% भाश् वश् 27 अश् तस्य भावः युवाश् अण् . दौर्भ्रात्र तद्भावे na0 ## स्त्री दुष्टा मतिः . विवेकोत्पत्तिप्रतिबन्धकपापेन 1 मलिनबुद्धौ %% यजुश् 11 . 47 . %% 17 . 54 दुःस्थिता मतिर्यस्य प्राश् 6 बश् . 2 तद्युक्ते त्रिश् %% मनुः दुःस्था मतिरत्र प्राश् 7 तश् . षष्टिवर्षमध्ये 3 वत्सरभेदे %% ज्योतिश् तश् भविश् pu0 ## त्रिश् durutthito mado yasya pràø baø . unmatte %% yajuø 30 . 8 . %% bhàø àø 129 aø . 2 dhçtaràùñraputrabhede %% bhàø àø 67 aø tatputroktau . ## त्रिश् दुष्टं मनः प्राश् सश् . 2 दुष्टे मनसि %% रामाश् अयोश् 31 . 20 दुःस्थितं मनोऽस्य प्राश् बश् . 2 दुःस्थितमनस्के 3 व्याकुलचित्ते त्रिश् %% भाश् à0166 अश् ततो भृशाश् च्व्यर्थे क्यङ् सलोपश्च दुर्मनायते . ## त्रिश् दुर् + मन--तुन् . दुष्टं मन्यमाने %% çø 10 . 12 . 6 . ## triø dur + mantra--kta . 1 दुष्टं मन्त्रिते मन्त्रणाविषये %% भाश् उश् 127 अश् . भावे क्त . 2 दुष्टमन्त्रणायां नश् पराभवो द्वैत बने य आसीत् दुर्मन्त्रिते घोषयात्रागतानाम् भाश् उश् 117 a0 ## पुश् दुष्टो मन्त्री प्राश् सश् . मन्त्रिलक्षणगुणरहिते दुष्टे मन्त्रिणि . मन्त्रिलक्षणञ्च अमात्यशब्दे 331 पृश् उक्तम् . तद्वैपरीत्ये मन्त्रिणो दुष्टत्वम् . %% पञ्चत0 ## त्रिश् दुष्टो मरोमृत्युः प्राश् सश् . 1 दुष्टे मृत्यौ दुःखेन म्रियते दुर + मृ--अच् . 2 श्वेतदूर्वायाम् स्त्री राजनिश् . 3 दूर्वायां स्त्री जटाधश् दुःखेन मरो मरणं यस्य . 4 दुःखेन मृत्युयुक्ते त्रिश् %% भाश् कश् 1 अश् . ल्युट् . दुर्मरणमप्यत्र . सरणस्य दुष्टत्वं चण्डालादिहतत्वादिना भवति यथोक्तं निश् सिश् अङ्गिराः %% . षट्त्रिंशन्मतेष्वेवम् ब्राह्मेपि, %<शृङ्गिदंष्ट्रिनखंव्यालविषवह्निक्रियाजलैः>% . व्यालोगजः . %% . तत्र दुर्मरणनिमित्तं दानादि तत्रोक्तं यथा तत्र दुर्मरणनिमित्तं दानादिकार्यं तच्च विश्वप्रकाशादौ दर्शितं यथा शातातपीये च %% . अनन्तभट्टेन तु दुर्मरणप्रकाराश्चतुःषष्टि प्रकारा उक्तास्ते च तत्कृतान्त्येष्टिपद्धतौ दृश्याः . ## पुश् दुःखेन मृष्यते दुर् + मृष--कर्मणि खल् . दुःखेन मर्षणीये दुःखेन सहनीये %% çø 8 . 45 . 18 ## puø dur + मृष--भाषायां स्वलं बाधित्वा युच् . 1 दुःखन सहनीये 2 विष्णौ पुश् %% विष्णुसंश् मर्षितुं दानवादिभिर्न शक्यते इति दुर्मर्षणः भाश् 3 धृतराष्ट्रपुत्रभेदे %% भाश् आश् 630 तत्पुत्रोक्तौ ## स्त्री दृश्यकाव्यरूपे उपरूपकभेदे साश् दश् यथा %% इत्युद्दिश्य तल्लक्षणमुक्तं यथा %% . ## त्रिश् दुष्टान्यायुधानि मिन्वन्ति मि--क्षेपे उण् . दुष्टायुधक्षेपके %% ç03 . 30 . 15 ## पुश् दुष्टं मित्रम् प्राश् सश् अमित्रवत् पुंस्त्वम् . विरोधिलक्षणया 1 अमित्रे शत्रौ . दुःस्थितं मित्रं यस्य . 2 दुष्टमित्रके त्रिश् . %% ç07 . 18 . 15 स्त्रियां टाप् . दुर्मित्राया अपत्यम् वाह्वाश् इञ् . दौर्मित्रि तदपत्ये पुंस्त्री0 ## त्रिश् दुर्मित्राय अमित्रत्वाय साधु घ . अमित्रत्वेनावस्थिते . %% यजुश् 6 . 22 . %% वेददी0 ## स्त्री मात्रावृत्तप्रभेदे यथा %% . @<[Page 3643a]>@ ## त्रिश् दुस्थं मुखं तद्व्यापारो वाऽस्य प्राश् वश् . 1 अश्वे हेमचश् . 2 वानरभेदे 3 राक्षसभेदे %% भागश् 9 . 10 . 84 नागभेदे मेदिश् . %% भाश् मौसश् 4 अश् 5 महिषासुरसेनानीभेदे %% देवीमाश् 6 शिवे %% भाश् गाश् 286 अश् शिवनामोक्तौ . 6 धृतरष्ट्रपुत्रभेदे %% bhàø àø 67 aø . 7 नृपभेदे . %% भाश् सश् 4 अश् युधिष्ठिरसभागतनृपोक्तौ 9 यक्षभेदे ब्रह्मपुश् . 10 अप्रियवादिनि त्रिश् . 11 रामस्यान्तःपुरचारिणि चरभेदे %<शुद्धान्तचारी दुर्मुखः स मया पौरजानपदानपसर्पितुं प्रयुक्तः>% उत्तररामचश् . 12 उत्तरद्वारगृहे 60 वर्षमध्ये 13 वर्षभेदे %% ज्योश् तश् भविश् pu0 ## अश् निन्दितो मुहूर्तः प्राश् सश् . अप्रशस्ते मुहूर्ते %% भाश् शाश् 180 a0 ## त्रिश् दुःस्थितं मूल्यं प्राश् सश् . 1 दुःस्थिते मूल्ये 2 महार्घे यस्य यन्मूल्यं कॢप्तं तत आधिक्ये मूल्यस्य दुःस्थितत्वमिति बोध्यम् प्राश् बश् . 2 तद्युक्ते tri0 ## त्रिश् निन्दिता मेघास्य असिच् समाश् . 1 निन्दितमतौ विवेकासमर्थे 2 घारणवर्जितबुद्धिके %% भाश् वश् 10 अश् %% 281 अश् . आर्षे तु समासान्तविधेरनित्यत्वात् क्वचिन्नासिच् समाश् . %% भागश् 1 . 4 . 25 %% भागश् 1 . 4 . 18 ## पुश् निन्दितं मुह्यत्यनेन मुह--करणे घञ् . 1 काकतुण्ड्यां राजनिश् . 2 काकादन्यां स्त्री शब्दार्थचिश् . ## पुश् दुरं द्वारं याति या--क दुरि द्वारे भवः यत् वा . 1 गृहे %% शतश् ब्राश् 3 . 5 . 3 . 18 %% यजुश् 5 . 17 . दुर्यशब्दो गृहवाची %% इति श्रुतेः वेददीश् . द्वारे भवे2 यूपे ca . %% ç01 . 51 . 14 @<[Page 3643b]>@ ## नश् निन्दितं यशः प्राश् सश् . विरोधिलक्षणया 1 अकीर्तौ %% नैषश् . दुस्थितं यशोऽस्य प्राश् बश् . 2 दुष्टयशस्के tri0 ## पुश् दुष्टो योगः प्राश् सश् . 1 दुर्भाग्यसूचके ग्रहयोगभेदे 2 दुष्टकौशले ca %% bhàø àø 27 aø तस्या दास्ये च सर्पाणां यथा कौशलभेदः तथा तत्रैवाध्याये दृश्यः . ## नश् दुष्टा योनिः स्थानमस्त्यस्य अर्शश् अच् संज्ञात्वात् णत्वम् . संग्रामे %% ç05 . 29 . 10 %% bhà0 ## पुश् दुःखेन युध्यतेऽसौ दुर् + युध--कर्मणि खल् . दुःखेन योधनीये . ## पुश् दुर् + युध--भाषायां युच् . 1 धृतराष्ट्रस्य ज्येष्ठे putre . %% bhàø àø 67 aø %% bhàø àø 115 aø 2 दुर्योधनीये tri0 ## स्त्री निन्दिता योनिः प्राश् सश् . 1 निन्दितायां जातौ दुःस्थिता योनिरस्य प्राश् बश् . 2 निन्दितजातिके त्रिश् %% मनुः . ## स्त्री दुष्टा लतैव स्वार्थे क प्राश् सश् . 1 निन्दितायां लतायां 2 छन्दोभेदे च वसुभिश्च रसैरथ दिग्भिरुदीरितसद्यतिका विहिता हि सगणाष्टकभूषितसच्चरणाज्जितदुर्नय! दुर्लतिकेति तदा . फणभृत्कुलमङ्गलनामकनागवरग्रथिता सुकृतां सुखदा यशवन्त! धराधिप! %% दृश् रत्नाश् . ## त्रिश् दुःखेन लभ्यते दुर् + लभ--कर्मणि खल् . 1 लब्धुमशक्ये कृच्छ्रेण लभ्ये 2 दुष्प्राप्ये मेदिश् 3 अतिप्रशस्ते शब्दरश् 4 प्रिये हेमचश् . %% साश् दश् %% रामाश् %% चाणक्यश् 5 कच्चूरे पुश् मेदिश् 6 कर्चूरे पुश् राजनिश् 7 दुरालमायां 8 श्वेतकण्टकार्याञ्च स्त्री राजनिश् . 9 विष्णौ पुश् %% विष्णुसंश् . दुर्लभया भक्त्या लभ्यत इति दुर्लभः %% इति व्यासवचनात् %% भगद्वचनात् भाश् %<आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्>% मनुः . %% रघुः %% कुमाश् . ## नश् दुर् + लल--ईप्सायां भावे क्त . दुष्टेच्छायां दुर्ल भवस्तुवाञ्छायाम् (आव्दार) तस्या अन्यलाभाविषयत्वेन दुष्टत्वम् . 2 दुश्चेष्टिते च %% हरिवंश् 149 अश् . कर्तरि क्त . 3 तथाविधेच्छायुक्ते 4 दुश्चेष्टान्विते 5 चपले च त्रिश् %% veõãø . ## naø dur + lasa--kta . दुश्चेष्टायाम् . ## पुश् दुर् + लभ--घञ् . दुःखेन लाभे . %% भाश् शाश् 303 अश् . ## नश् दुष्टं लेख्यम् . गर्हिते लेख्यपत्रे . %% नारश् सर्वैरेतैर्विशेषणैर्व्यवहाराक्षमता विवक्षिता . दुष्टं लिप्यक्षरपरिलोपेनावाचकतया वा यल्लेख्यं तत्तु दुर्लेख्यं, नष्टं सर्वथा नाशमुपगतम् उन्मृष्टं मसीदोषादिना मृदितलिप्यक्षरम् . यद्यपि दग्धमपि नष्ठमेव तथापि कालमात्रकृता शीर्णता नष्टपदेनात्र विवक्षिता . पत्रान्तरकरणञ्चार्थिप्रत्यर्थिनोः परस्परसम्प्रतिपत्तौ . विमतौ तु देशान्तरस्थपत्रानयनाय कालो देयोऽध्वापेक्षया व्यवहारो वाऽप्रवर्तनीयः दुर्लेख्यादौ तु सम्प्रतिपत्तौ पत्रान्तरकरणमन्यथा व्यवहार स्याप्रवृत्तिरेवेत्यवसेयं साक्षिषु सत्सु तैरेव निर्णयः . तथाच नारदः %% वीरमि0 ## बधे भ्वाश् परश् सकश् सेट् . दूर्वति अदूर्वीत् . ईदित् . दूर्तः ## त्रिश् दुःखेन उच्यते दुर् + वच--कर्मणि खल् . दुःखेन कथनीये वक्तुमशक्ये . %% किराश् . खलर्थयोगे कर्तरि षष्ठ्या निषेधेन सम्बन्धविवक्षयाऽत्र षष्ठी सौभराजमुपेत्याऽहमवोचं दुर्वचं वचः भाश् उश् 177 अश् . ## नश् दुष्टं वचः प्राश् सश् . गर्हिते वचने वचलो दुष्टत्वमप्रियावेदकत्वेन %% उद्भश् %% भाश् द्रोश् 148 अश् . दुःस्थितं वचोऽस्य प्राश् बश् . 2 दुष्ट वचनवक्तरि त्रिश् . ## पुंस्त्रीश् गर्हितो वराहः प्राश् सश् . 1 गर्हिते वराहे विड्वराहे ग्राम्यशूकरे स्त्रियां जातित्वात् ङीष् . %% शतश् ब्राश् 12 . 4 . 1 . 4 ## नश् निन्दितो हेमापेक्षया निकृष्टो वर्णोऽस्य . 1 रजते अमरः . %% माघः 1 एलवालुके मेदिश् . 2 निन्द्यवर्णयुक्ते त्रिश् . %% भाश् वश् 196 श्लोश् 4 श्वेतकुष्ठिनि तस्य रजतवर्णशुभ्रत्वात् दुर्वर्णत्वम् . %% भाश् वश् 199 अश् . दुष्टोवर्णः प्राश् सश् . 6 निन्द्ये ब्राह्मादिवर्णे च . %% तेत्तिश् व्रश् 2 . 2 . 4 . 6 . दुष्टे 6 अक्षरे puø . @<[Page 3645a]>@ ## triø dur + vç--karmaõi tun . durvàre %% çø 4 . 38 . 8 %% bhàø . ## त्रिश् दुःखेनोष्यतेऽत्र दुर् + वस--बाश् आधारे खल् . कृच्छ्रेण वासयोग्ये वस्तुमशक्ये %% भाश् विश् 1 अश् . ## स्त्री दुःखेन वसतिः . दुःखेनावस्थितौ %% रघुः . ## त्रिश् दुःखेनोह्यतेऽसौ दुर् + वह--कर्मणि खल् . दुःखेन वहनीये वोढुमशक्ये . %% कुमाश् %% रघुः . %% भाश् शाश् 6190 श्लोश् . ## स्त्री गर्हिता वाक् प्राश् सश् . 1 निन्द्ये वाक्ये दुःस्थिता वागस्य प्राश् बश् . 2 निन्द्यवचनान्विते त्रिश् %<शय्यासनमलङ्कारमन्नपानमनार्यताम् . दुर्वाग्भरं रतिञ्चैव ददौ स्त्रीभ्यः प्रजापतिः>% bhàø anuø 40 aø %% bhàø àø 3076 श्लोश् . ## नश् निन्द्यं वाच्यम् प्राश् सश् . अपवाहे 1 अकीर्तौ %% रामाश् सुश् 1524 श्लोश् . 2 कष्टेन वाच्ये च . ## पुश् दुष्टो वादः प्राश् सश् . अकीर्तौ स्तुतिपूर्वकाप्रियवाक्ये 1 अपवादे जटाधश् 2 निन्दितवाक्ये च . ## नश् दुष्टं वान्तं प्राश् सश् . 1 विधानातिक्रमेण वमने दुःस्थितं वान्तमस्य प्राश् बश् . 2 दुष्टवमनयुक्ते त्रिश् . %% सुश्रुतः . ## त्रिश् दुःखेन वार्यतेऽसौ दुर् + वारि--कर्मणि खल् . दुःखेन वारणीये वारयितुमशक्ये %% कुमाश् %% रघुः . ## त्रिश् दुःखेन वारणमस्य . 1 दुःखेन वारणीये %% भाश् द्रोश् 193 अश् . 2 शिवे पुश् दुर्विषहशब्दे दृश्यम् . ## त्रिश् दुःखेन वारिर्वारणमस्य . कम्बोज्देशीये याधभेदे %% भाश् द्रोश् 112 अश् . ## स्त्री गर्ह्या वार्ता प्राश् सश् . अप्रियावेदकवार्तायां दुष्प्रवृत्तौ . ## स्त्री दुष्टा वासना प्राश् सश् . पूरयितुमशक्येच्छायाम् @<[Page 3645b]>@ ## puø munibhede sa ca शङ्करांशेनात्रेरनसूयागर्भजः . तदुद्भवकथा आत्रेयशब्दे 692 अश् दृश्या तन्नामनिरुक्तिश्च यथा %% bhàø anuø 47 aø . %% bhàø àø 223 aø शिववाक्यम् . तस्य रुद्रांशजत्वेन क्रोधनत्वं यथाह %% भाश् सश् 7 अश् %<शिष्यायुतसमोपेतो दुर्वासा नाम कामतः . तमागतममिप्रेक्ष्य मुनिं परमकोपनम्>% भाश् वश् 261 अश् तस्य क्रोधशीलत्वेन विशेषणम् . दुःसाध्यं वासः गृहे वासनमस्य इति वा व्युत्पत्तिः . गृहे तदीयवासनस्य दुःसाध्यत्वात् दुर्वासस्त्वं यथोक्तं भाश् अनुश् 159 अश् यथा %% . ## त्रिश् दुर् + वि + गाह--कर्मणि खल् . 1 दुःखेन गाहनीये 2 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 117 aø . ## त्रिश् दुष्टो बिदग्धः प्राश् सश् . गर्विते %% कादश् . ## त्रिश् विद--लाभे विद--ज्ञाने वा बाश् अत्र विदत्रं लभ्यं धनं ज्ञानं वा ततः प्राश् बश् . 1 दुर्धनके 2 दुर्ज्ञानके च %<à रे मन्युं दुर्विदत्रस्य धीमहि>% çø 10 . 35 . 4 . %% çø 10 . 36 . 2 . ## त्रिश् दुस्था विधाऽस्य प्राश् बश् . दरिद्रे अमरः . (दमयन्तीक्षणे) %% नैषश् %% माघः . 2 खले मेदिश् 3 मूर्खे शब्दरश् . %<शास्त्रेष्वन्येषु कुवियो विद्यमानेषु दुर्विधाः . बुद्धिमान्वीक्षिकीं प्राप्य निरर्थान् प्रवदन्ति ते>% रामाश् 2 . 109 . 2 ## पुश् दुर् + वि + नी--भावे अच् . विनयराहित्ये . दुर् + वि + नी--क्तिन् . दुर्विनीति तत्रार्थे स्त्री ## त्रिश् दुर + वि + नी--कर्तरि क्त . 1 विनयाकर्तरि विनयशून्ये 2 अशिक्षिताश्वे पुंस्त्रीश् हेमचश् स्त्रियां जातित्वात् ïãù . @<[Page 3646b]>@ ## त्रिश् दुःखेन विमोचनं यस्य . 1 दुःखेन मोचनीये 2 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 117 aø . tatputroktau tu 67 aø . durvirocana iti पाठान्तरम् . सोऽपि तत्पुत्रभेदे ## पुश् निन्दितो विवाहः प्राश् सश् . ब्राह्म्यादिचतुष्कभिन्नेषु आसुरादिषु चतुर्षु विवाहेषु ब्राह्म्यादीनष्टौ विवाहानुक्त्वा मनुनोक्तं यथा %% ## पुश् दुः स्थितो विषोऽस्य प्राश् बश् . विषकृतविकारशून्ये शिवे %% भाश् शाश् 286 अश् शिवनामोक्तौ . तस्यामृतमन्थनकाले विषपानेऽपि तत्कृतविकारराहित्यात् विषविकारस्य तं प्रति दुःस्थितत्वात्तस्य तथात्वम् . दुष्टो विषो वा पेयत्वे नास्त्यस्य अच् वा . दुष्टविषपानाद्वा तस्य तथात्वम् . ## त्रिश् दुःखेन विषह्यतेऽसौ दुर् + वि + सह--कर्मणि खल् . 1 सोदुमशक्ये दुःखेन सहनीये %% harivaüø 46 aø 2 ÷ive puø %% bhàø ÷àø 286 aø . 3 dhçtaràùñraputrabhede %% bhàø àø 186 aø tatputroktau ## नश् दुष्टं वृत्तम् प्राश् सश् . 1 निन्दिते आचरणे %% bhàø àø 1 aø दुःस्थं वृत्तमस्य प्राश् बश् . 2 दुर्जने %% देवीमाश् %% याज्ञ0 ## त्रिश् दुःखेन विद्यते लभ्यतेऽसौ दुर् + विद + लाभे--कर्मणि खल् . 1 लब्धुमशक्ये दुःखेन लभ्ये %% न विन्देदपि शतश् ब्राश् 5 . 1 . 3 . 3 दुरुत्सन्नो वेदोऽस्य प्राश् वश् . 2 वेदपाठरहिते ca . %% bhàø vaø 199 a0 @<[Page 3647a]>@ ## puø दुर्दृष्टो व्यवहारः प्राश् सश् . दुर्दृष्टशब्ददर्शिते रागलोभादिनाऽसङ्म्यनिर्णीते व्यवहारे तच्छब्दे दृश्यम् . ## नश् गर्हितं व्रजितम् प्राश् सश् . निन्दितगतौ %% भाश् वश् 232 a0 ## त्रिश् दुःखेनाहन्यतेऽसौ दुर् + हन--कर्मणि खल् . हन्तमशक्ये दुःखेन हन्तव्ये %% भट्टिः वेदे तु णत्वम् . %% ऋश् 1 . 38 . 6 %% ç01 . 121 . 14 ## त्रिश् दुष्टं हननमिच्छति क्यच् दुर्हणाय--उन् वेदे णत्वम् . दुष्टहननेच्छौ %% ç04 . 30 . 8 . %% भाश् छान्दस उवङ् . ## त्रिश् दुःस्थो hanurasya pràø baø dur + hana--un và, vede णत्वम् . 1 दुःखेन हननीये 2 दुष्टहनुयुक्ते च %% ऋश् 10 . 155 . 3 . लोके तु दुर्हनु इत्येव दुष्टहनुके त्रिश् . ## त्रिश् दुष्टो हलिरस्य वा अच्समाश् . दुष्टहलियुक्ते ## त्रिश् निन्दितो हितः प्राश् सश् . विरोधिलक्षणया शत्रौ %% ऋश् 8 . 19 . 26 ## नश् निन्दितं हुतम् प्राश् सश् . अफलजनके होमे %% भाश् शाश् 18 a0 ## त्रिश् दुष्टं हृणीयते क्रुध्यति लज्जते वा दुर् + हृणी + क्रोधे लज्जायाञ्च kaõóvàø yak tata un allopayalopau पृषोश् वर्णव्यत्यासे ईकारस्याकारः, मृगय्वाश् वा निश् . 1 दुष्टक्रोधने 2 दुष्टं लज्जमाने ca . %% çø 7 . 59 . 8 %% bhàø %<ऋतस्य शिमीवतो भामिनो दुर्हृणायून्>% ऋश् 1 . 84 . 16 ## त्रिश् दुस्थं हृदयमस्य प्राश् बश् %% पाश् निपाश् . 1 अमित्रे शत्रौ . दुःस्थितं हृदस्य प्राश् बश् . 2 दुःस्थितहृदये त्रिश् %% भाश् वश् 112 अश् . तस्य भावः युवाश् अण् द्विपदवृद्धिः दौहार्द दुष्टान्तःकरणत्वे शत्रुत्वे च नश् . ## त्रिश् दुःस्थं हृदयमस्य प्राश् बश् अशत्रुत्वेन न निपाश् . 1 दुष्टान्तःकरणयुक्ते . दुष्टं हृदयम् प्राश् सश् . 2 दुष्टे मनसि नश् . ## उत्क्षेपे (दोलान) चुराश् उभश् सकश् सेट् . दोलयति ते अदूदुलत् . %% रतिमञ्जरी %<आन्दोलत् क दोलने>% कविकल्पद्रुमः . अस्य वा चुरारत्वमपि . दुल--कि %% तैत्तिश् 4 . 4 . 5 . 1 दुलीति उत्क्षिपन्तीत्यर्थः . ## पुश् दुल--कि . 1 मुनिभेदे शब्दार्थचिश् . 2 कच्छषस्त्रियां स्त्री वा ङीष् . 3 उत्क्षेपके त्रिश् . ## पुश् दिलीपनृपपितरि अनमित्रसुते %% हरिवंश् 15 a0 ## त्रिश् दु + क्विप् दुतं ललति लल--अच् . रोमशे शब्दार्थचिश् . ## परिचरणे उपतापे च कण्ड्वाश् नामश् यक् परश् सकश् सेट् . दुवस्यति अदुवस्यीत् %% çø 3 . 51 . 3 %% çø 1 . 112 . 15 %% ç031 . 1 . 2 ## naø duvas परिचरणे कण्ड्वाश् दुवस्य--क्विप् अल्लोपयलोपौ . 1 हविषि 2 परिचरणे च %% ç01 . 14 . 8 %% . दुव इच्छति क्यच् वा अनङि दुवन्यति %% ç04 . 402 . दुवः परिचरणमिच्छन्तः दुवन्याः तत्र सीदति दुवन्यसम् भाश् कर्मणि ल्युट् अनङमावे पक्षे अल्लोपयलोपौ दुवसन परिचरणीये %<श्येनासो न दुवसनासः>% ç04 . 6 . 10 %% bhà0 ## त्रिश् नामश् दुवस्य--शक्यार्थे यत् अल्लोपयलोपौ . परिचर्यार्हे %<à यद्दुवस्याद्दुवसे न कारुः>% ऋश् 1 . 165 . 14 . %% bhà0 ## त्रिश् दुवः परिचरणमिच्छति क्यच् क्याच्छन्दसि pàø un . परिचरणेच्छायुक्ते %% ऋश् 10 . 100 . 12 वेदे क्वचिदस्य स्त्रियामुवङ् . %% ऋश् 8 . 102 . 2 ## त्रिश् दुवोहविः परिचरण वास्त्यस्य मतुप् मस्य वः सान्तत्वान् न पदकार्यम् . 1 हविर्युक्ते 2 परिचरणयुक्ते ca %% yajuø 5 . 32 %% 9 . 35 %% 18 . 4 @<[Page 3648a]>@ ## त्रिश् दुवः परिचर्यामिच्छति क्यचि वेदे वा पदकार्यम् उन् . परिचरणेच्छौ . %% ç06 . 36 . 5 . %% भाश् पक्षे दुवस्यु तत्रार्थे ## त्रिश् दुःखेन चर्यते दुर् + चर--कर्मणि खल् . चरितुमशक्ये 1 दुःखेन चरणीये %% रघुः %% कुमाश् %% मनुः . दुःखेन दुष्टं वा चरति चर् + अच् . 1 शम्बुके हाराश् 2 भल्लूके पुंस्त्रीश् राजनिश् . ## नश् दुष्टं चरितम् प्राश् सश् . 1 दुष्कृते पापे %% . %% लोष्ट्रं निमज्जति . तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति मनुः . दुःखेन चरितम् . 2 कृच्छ्रेण कृते त्रिश् दुस्थं चरितं यस्य प्राश् बश् . 3 तद्युक्ते त्रिश् . ## पुश् दुःस्थितं चर्म यत्र प्राश् 7 बश् . 1 स्वभावतोऽनावृतमेढ्रे रोगभेदे . %% याज्ञश् . 2 कोठरोगे राजनिश् . ## नश् चरित्रमेवं स्वार्थे अण् चारित्रं दुष्टं चारित्रम् प्राश् सश् . दुष्टे चरित्रे पापे . दुःस्थितं चारित्रमस्य प्राश् बश् . 1 दुष्टचरित्रयुक्ते त्रिश् %<शूद्रो राजन्! भवति ब्रह्मवन्धुर्दुश्चारित्रोयश्च धर्मादपेतः>% bhàø ÷àø 63 aø . ## triø dur + kita--स्वार्थे सन् कर्मणि यत् . दुःखेन चिकित्सनीये प्रतिकार्ये रोगे . सुश्रुतोक्ताः ते च रोगा अवारणीयशब्दे 449 पृश् दर्शिताः . ## नश् लग्नात् तृतीये राशौ %% ज्योश् ta0 ## पुश् दुःसहं च्यवनं चालनमस्य दुःसहश्च्यवनः शिवो येन वा प्राश् ba0, दुर् + च्यु--ल्यु, %% पाश् युच् वा . इन्द्रे अमरः %% çø 10 . 102 . 2 %% bhàø बहुकालानन्तर स्वस्थानात् पतनात् तस्य तथात्वम् . एकैकमन्वन्तरे हि चतुर्दश इन्द्रा भवन्तीति एकसप्ततिमहायुगस्य मन्वन्तरकालस्य चतुर्दशोभागः किञ्चिदधिकपञ्चसहस्रयुगात्मकस्तत्कालस्ततोऽनन्तरं तस्य पतनात् तथात्वम् . चतुर्दश इन्द्राश्च कल्पभेदेन भिन्ननामानः इन्द्रशब्दे 945 पृश् दर्शिताः . च्यवनेन शिवेनाभिभूतत्वात् तस्य तथात्वम् %% भाश् अनुश् 160 अश् %% मल्लिनाथधृतपुराणम् . ## त्रिश् दुःखेन च्याव्यतेऽसौ दुर् + च्यु--णिच् कर्मणि खल् . 1 दुःखेन च्यावनीये . 2 महादेवे पुश् %% भाश् कश् 34 a0 ## नश् दुःखेन श्रूयतेऽसौ दुर् + श्रु--खल् वा रेफस्य श्चुत्वम् . श्रुतिदुःखावहे परुषवर्णयुक्ते काव्यदोषभेदे %% इत्युपक्रमे परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वमिति साश् दश् लक्षयित्वा यथा %% इत्युदाहृतम् . तस्य चापरनाम श्रुतिकटुरिति चन्द्रालोके उक्तम् %% . अत्र स्वघटकवर्णस्यैव परुषत्वेन तद्घटितकाव्यस्य तथात्वं %% साश् दश् सामान्यतो दोषाणां पञ्चधोत्कीर्तनेऽपि श्रुतिकटुदोषस्य पदतदंशवाक्येष्वेव सम्भवः इत्येव विशेषः . ## वैकृते दिवाश् परश् अकश् अनिट् . दुष्यति इरित् अदुषत् अदुक्षत् दुदोष दोष्टा दोक्ष्यति . %<श्मशानेष्वपि तेजर्स्व पावको नैव दुष्यति>% मनुः . %% ऐतश् ब्राश् 3 . 33 %% स्मृतिः . वैकृतञ्च यस्य यथास्वरूपं तद्वैपरीत्ये, यथा हेतोः साध्यानुमापकत्वं तद्वैपरीत्ये दुष्टत्वम् अशुद्धत्थञ्च . यथा मलादिना वस्त्रादेरशुद्धत्वम् . अशुद्धिश्च स्वरूपतः यथा मालिन्यादिना, शास्त्रविध्युल्लङ्घने दुरदृष्टजनकत्वेन वा . यथा नीलीवस्त्रादिधारणादेः शास्त्रनिषिद्धत्वात् तद्धारणे दुरदृष्टोत्पत्तेः तस्य दुष्टत्वम् . एवमन्यत्राप्युह्यम् %% उद्भटः दोषः . दुष्टः . %% पञ्चरश् दोषी . णिचि . दूषयति चित्तविकारे तु दोषयति दूषयति वा चित्तम् . %% साश् दश् . %% काव्यप्रश् व्याश् महेश्वरः %% भाश् सश् 62 अश् %% कुलार्णवतन्त्रम् . दूषयन् दूषणीयः दूषितः दूषयित्वा संदूष्य . उपसर्गपूर्वकः तत्तदुपसर्गद्योत्यार्थयुक्तविकारे ## त्रिश् दुःखेन क्रियते दुर् + कृ--कर्मणि खल् . कर्तुमशक्ये 1 दुःखेन करणीये %% मनुः %% अमरुशश् . 2 आकाशे नश् शब्दार्थकल्पतरुः तस्याजन्यत्वेन द्रुष्करत्वात् . भावे खल् . 3 दुःखेन करणे नश् . ## नश् दुष्टं कर्म प्राश् सश् . 1 पापे . दुष्कर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः भाश् उश् 12 अश् %% शातातपः . दुःस्थितं कर्मास्य प्राश् बश् . 2 पापकर्मकारके त्रिश् %% भाश् उश् 131 अश् . ## पुश् दुष्टः कालः प्राश् सश् . निन्दिते काले . यस्य यः कालोविहितस्तस्य ततो वैलक्षण्ये कालस्य दुष्टता 2 प्रलये च . दुःसहो कालः कलनमस्य प्राश् बश् . 3 शिवे %% भाश् शाश् 286 अश् शिवनामोक्तौ . ## नश् दुष्टं कुलम् प्राश् सश् . 1 निन्दिते कुले %% मनुः . दुःस्थं कुलमस्य प्राश् बश् . 2 निन्दितकुलजाते त्रिश् %% साश् दश् दुष्कुले भवः पक्षे ख . दुष्कुलीन, ढक् दौष्कुलेय निन्द्यकुलभवे tri0 ## नश् दुष्टं कृतम् प्राश् सश् . 1 पापे %% मनुः 2 तज्जनके कर्मणि च %% मनुः तदस्यास्ति इनि . दुष्कृतिन् तद्युक्ते %% रघुः . ## त्रिश् दुस्था कृतिरस्य प्राश् बश् . दुष्कर्मकारके %% मनुः प्राश् सश् . 2 पापे स्त्री ## त्रिश् दुष्टं क्रीतम् प्राश् सश् . रूपसंख्यादिकमपरीक्ष्य क्रीते क्रीतानुशयशब्दे दृश्यम् %% नारदः . ## पुश् दुष्टः खदिरः प्राश् सश् . कालस्कन्दे क्षुद्रखदिरभेदे अमरः . ## त्रिश् दुष--क्त . 1 दुर्बले 2 अधमे विश्वः . 3 दोषाश्रिते च दोषशब्दे वक्ष्यमाणव्यभिचारादीनामन्यतमयुक्ते 4 हेतौ . 5 पित्तादिदोषयुक्ते ज्ञानकारणे नेत्रादौ यथा कथञ्चित् 6 दोषयुक्ते च त्रिश् 7 कुष्ठे नश् (कुड) ख्याते शब्दचश् . %% रघुः %% महाभाष्यधृता श्रुतिः . ## त्रिश् दुष्टं चरति चर--णिनि . दोषयुक्तकर्म कारिणि %% भाश् विश् 4 अश् . ## पुश् नित्यकर्मश् . गम्भीरवेदिनि गजे हेमचश् . ## त्रिश् दुस्था तनुरस्य प्राश् बश् वेदे षत्वम् . दुस्थदेह युक्ते %% अथश् 4 . 7 . 3 लोके तु दुस्तनु इत्येव तत्रार्थे ## पुश् कर्मश् . 1 वैधृतिव्यतीपातादि योगे तस्य स्नानदानाद्यतिरिक्तकर्मसु वर्ज्यत्वमशुभसूचकत्वञ्च सूश् सिश् नानास्थाने उक्तं यथा तुल्यांशुजालसम्पर्कात् तयीस्तु प्रवहाहतः . तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते . विनाशयति पातोऽस्मिन् लोकानामसकृद् यतः . व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः . स कृष्णो दारुण्वपुर्लोहिताक्षो महोदरः . सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते . आद्यन्तकालयोर्मध्यः कालोज्ञेयोऽतिदारुणः . प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः . एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् . सम्भवस्तावदेवास्य सर्वकर्सविनाशकृत् . व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा . एतद् भसन्घित्रितयं सर्वकर्मसु वर्जयेत् 2 अरिष्टसूचके गोचरविलग्नादिस्थग्रहयोगभेदे च ## त्रिश् दुःखेन तीर्यतेऽसौ कर्मणि खल् वेदे मुषामादेराकृतिगणत्वात् षत्वम् . %% ऋश् 1 . 54 . 14 लोके तु न षत्वम् %% रघुः . ## त्रिश् दुष्टा रक्ता च दृगस्य . पित्तादिदोषजरक्त नेत्रके . %% शातातपेन तत्कर्मपाक उक्तः . ## puø dur + té--tun vede iñ दीर्घश्च षत्वम् . दुःखेन तरणीयेऽहिंस्ये %% ç02 . 21 . 2 . लोके तु दुस्तर्तु इत्येव . ## पुश् कर्मश् . शक्तत्वेऽपि अधुर्वहे वृषे (गडिया) ख्याते हेमचश् . ## पुश् नित्यकश् . अचिकित्सनीये व्रणभेदे द्विव्रणीयशब्दे दृश्यम् . ## पुश् कर्मश् . नारदाद्युक्ते असाक्षित्वप्रयोजकदोष युक्ते साक्षिणि . साक्षिणोदोषाश्च नारदेनोक्ताः यथा %% . अबद्धमसम्बद्धम् . विनयेच्छिक्षयेद् यथा कौटसाक्ष्याद्बिभेतीत्यर्थः . न तु दण्डयेदित्यर्थः . प्राकृतवैकृतिकविकारविवेकस्य दुःशक्यत्वात् सम्भावनामात्रेण च दण्डनस्यान्याय्यत्वादिति मिताश् उक्तम् . मदनरत्ने त्वाविद्धमिति पठित्वा आकुलमिति व्याख्यातम् . शङ्खलिखितावपि %% अकस्मादिति तूष्णीमिति च यथायोगमनेकत्र सम्बन्धनीयम् . अन्यत्र प्रकृतिशीलादिति . प्रकृत्या खभावात् शीलन्तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्तस्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि, एते अवान्तरवैलक्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्य वस्तुतत्त्वानुसरणङ्करणीयमिति सूचितम् वीरमि मुनिवाक्ये अन्येऽपि साक्षिदोषा असाक्षिलक्षणोक्त्या वीरमिश् भङ्ग्यादर्शिता यथा मनुः %% इति . अत्र सर्वैर्विशेषणैरसत्यसम्भावना विस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते . अतएव वृद्ध विकलेन्द्रियविकर्मकृत्तस्करादीनां गोवृषन्यायेन पुनरुपादानम् . अत्र बहवः शब्दाः स्पष्टार्थाः . अन्ये मेधातिथ्यनुसारेण विव्रियन्ते . अर्थसम्बन्धिन उत्तमर्णाधमर्णाद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमान स्तदानीमेव रोधाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतेतेति तच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभाव्यते . उत्तमर्णो निर्धनेऽधमर्णे स्वसाक्षितया घनं प्राप्य स्वस्मै तदर्पयिष्यतीति बुद्ध्या तदनुगुणवादी सम्भाव्यते . तथार्थः प्रयोजनन्तत्सम्बन्धिनोर्वादिप्रतिवादिनोरन्यतरस्माद् येषां स्वप्रयोजनं सिसाधयिषितन्तेऽप्युपकारगन्धान्न साक्ष्यार्हा इत्यादि . सर्ठत्र कौटसाक्ष्यसम्भावनोन्नेया . दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः . व्याध्यार्ता वचनविसंवादापादकव्याधिपीडावन्तः . दूषिता अभिशस्ताः . नृपतेरसाक्षित्वमकृताभिपायेणातो न प्राक्तननारदोक्ति विरोधः . लिङ्गस्थोऽपत्यादिः . सङ्गेभ्यो विनिर्गतः परित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेवनादस्याऽसत्यसम्भावना . आध्यधीनो बन्धकीकृतः तस्य तदाज्ञावशवर्तित्वात् . वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्माभीरुः . वृद्धविकलेन्द्रिययोर्वार्धकस्वभावहेतुकेन्द्रियवैकल्येन भेदः . आर्तः शोकेन . नारदोऽपि %% . नैकृतिकः परापकारशीलः . चाक्रिकस्तैलिकः . प्रमत्तः सदाऽनवहितः . महापथिको महापथगामी . सामुद्रबणिग्वहित्रवाही . एकः श्रीत्रियो द्वयोरननुमतः . एकः, श्रोत्रिय इति पृथग्वा प्रायश्चोक्तं च प्रागेव तत् . अपरार्केण तु युग्मैकेति पठित्वा युग्मौ ष्ट्वाविति व्याख्यातम् . एकस्थालीसहाय एकपाकभोजीति . सहाय्यन्यतरसाहाय्यकारी, मिश्रचण्डेश्वरौ . मदनरत्नाकरस्तु एकस्थालीः सहाय इति विशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकः पाकोलक्ष्यते . स एको यस्येत्येकस्थालीति व्याचख्यौ . समासान्तविधेरनित्यत्वादेकस्थालीत्यत्र %% पाश् न कप् . अर्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे . अरिचरः भूतपूर्वः शत्रुः . भूतपूर्वे चरट् . कल्पतरौ त्वस्त्रधर इति पठित्वा शस्त्रधर इति व्याख्यातम् . ज्ञातयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रियादयः . शैलूषः स्त्रीणां नर्तयिता . कुशीलवस्तु रङ्गापजीवी नट इति भेदः . विषजीवी विषक्रयजीवीति मदनरत्ने . विषवद्योपजीवीति रत्नाकरे . अहितुण्डिकः सर्पक्रीडोपजीवी व्यालग्राही . कीनाशः कर्कशः क्षुद्रा वा . कृपण इति तु मदनरत्न . उपपातित उपपातकीति कल्पतरुः . मदनरत्ने तूपपातक इति पठितम् . उप समीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्याख्यातञ्च . क्लान्तोऽतिखिन्नः श्रान्तोऽनवरतकर्मकारीति मदनरत्ने . अशान्त इति पठित्वाऽयीग्यकर्मकारीति रत्नाकरे . निर्धूतो वान्धवैस्त्यक्त इति मदनरत्ने . ग्रामराजकुलश्रेण्यादिभिर्निःसारित इति रत्नाकरे . मूलिकः लोकभयशून्य इति भवदेवः . मूलं विप्रलम्भस्तत्कारीति तु युक्तम् . अपरार्केण तु पउपिक इति पठित्वा पउपिकः पूपादिविक्रयीति व्याकृतम् . वर्षसूचको वर्षशकुनवेदो . नक्षत्रसूचको ज्यौतिषिकः . अथशसी परकीयपापप्रकाशकः . हीनाङ्ग उचितपरिमाणन्यूनाङ्गः . व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः . भगवृत्तिर्भार्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खी वृषभनर्तनजीवीति मदनरत्नरत्नाकरयोः . कुहको दाम्मिकः . प्रत्यवसितः प्रव्रज्यादिच्युतः . कुलिको राज्ञा व्यवहारपरिच्छेदकतया नियुक्तः . अस्य च साक्षित्वकरणे निषेधो, विधिस्तु कृतसाक्ष्य इति कल्पतरुः . मदनरत्ने तु कुलं व्राह्मणादिगणस्तदधिकारी कुलिक इति व्याख्यातम् . सूचको राज्ञा परदोषान्वेषणपूर्वकं स्वस्मै तन्निवेदने नियुक्तः . भेदकृन्मित्रादिप्रीतिभङ्गकर्ता . श्रेण्यादिष्वित्यस्यायमर्थः . येषु श्रेण्यादिषु यस्यैकोऽपि द्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छ्रेण्यादिनिविष्टाः सर्व एव न साक्षिणस्तत्र हेतुर्द्वेष्टारः सर्वएव त इति तच्छ्रेण्यान्तर्गतैकद्वेष्यनुरोधकृतवैरनिर्यातनार्थमन्यथावादित्वसम्भवात् . अतएव नारदः %% . कात्यायनः %% . तथा वृहस्पतिः %% इति . अत्र मातृष्वस्रादिशब्दानां सम्बन्धिशब्दत्वादर्थिप्रत्यर्थिनोरन्यतरस्य एतादृशसम्बन्धिनो न साक्षिणः सम्बन्धिनि स्नेहादन्यत्र वैरसम्भवादिति ध्येयम् . शङ्खलिक्षितौ %<शुल्कगुल्माधिकृतौ दूतो वेष्टितशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकवानप्रस्थनिर्ग्रन्थाः शङ्खिनः व्यालग्राहिणः>% इति अत्राऽसाक्षिणः इति प्रकृतम् शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी . गुल्मः स्वस्थाननिवेशितः पदातिसमूहस्तदधिकृतः . वेष्टितशिराः उद्धतवेषोमूर्धव्याध्यभिभूतो वा इतरे प्रसिद्धा व्याख्याततराश्च . अनेन प्रपञ्चेन लोभादिकमसाक्षित्वनिमित्तमेव व्यक्तीकृतम् . यथाह मनुः %% इति . ## अव्यश् दुर् + स्था--कु सुषामाश् षत्वम् . 1 निन्दायाम् अमरः . 2 अविनीते त्रिश् उणादिकोश् ततः उद्गात्राश् भावे अण् . दौष्ठव अविनये नश् . ## नश् दुष्टं पतत्यनेन दुर् + पत--करणे ल्युट् . 1 अपशब्दे त्रिकाश् . अपशब्दप्रयोगस्य दुरदृष्टजनकतया पतनहेतुत्वात् तथात्वम् . %% इत्यादिश्रुत्या हि अपशब्दप्रयो गस्य निषिद्धत्वेन तत्प्रयोगस्य पापजनकत्वं सूचितम् . भावे ल्युट् . 2 दुःखेन पतने नश् . ## पुश् दुःसहं पत्रमस्य प्राश् बश् . चोरनामगन्धद्रव्ये अमरः ## त्रिश् दुःखेन पद्यते दुर् + पद--कर्मणि खल् . दुःखेन प्राप्ये प्राप्तुमशक्ये %<श्रुतो लि चक्रेण रथ्या दुष्पदा वृणक्>% ç01 . 53 . 9 %% भाश् तृतीयास्थाने छान्दस आच् . ## त्रिश् दुःखेन पराजीयतेऽसौ दुर् + परा + जि कर्मणि खल् . 1 जेतुमशक्ये दुःखेन जेतव्ये 2 धृतराष्ट्र putrabhede puø %% bhàø àø 117 aø tatputroktau . ## त्रिश् दुःखेन परिगृह्यतेऽसौ दुर् + परि + ग्रहकर्मणि खल् . 1 परिग्रहीतुमशक्ये %% कामन्दश् . प्राश् सश् . 2 निन्द्यभार्यायाञ्च . दुःस्थितः परिग्रहो भार्या यस्य प्राश् बश् . 3 दुष्टभार्यके pu0 ## त्रिश् दुर् + परि + हन--खलर्थे तुन् . 1 दुःखेन नाशयितव्ये 2 दुष्परिहार्ये च %% ç02 . 23 . 6 %% bhà0 ## त्रिश् दुर् + स्पृश--कर्मणि खल् वा विसर्गलोपः . 1 दुःखेन स्पर्शनीये स्प्रष्टुमशक्ये 2 दुरालभायां स्त्री अमरः तत्रार्थे पुश् भरतः . ## त्रिश् दुःखेन पीयतेऽसौ %<आतो युच्>% पाश् खलर्थे कर्मणि युच् . दुःखेन पेये 1 पातुमशक्ये . भावे युच् . 2 दुःखेन पाने नश् . ## पुश् प्राश् सश् . निन्द्ये पुरुषे ततः ब्राह्मणाश् स्वार्थे भावे कर्मणि वा ष्यञ् . दौष्पुरुष्य तदर्थे पुश् तद्भावे तत्कर्मणि तु नश् . ## त्रिश् दुर् + पूरि--कर्मणि खल् . 1 पूरयितुमशक्ये दुःखेन पूरणीये . %% गीता 2 अनिवार्ये च %% गीता ## त्रिश् दुष्टः प्रकाशः प्राश् सश् . विरोधिलक्षणया अन्धकारे %% भाश् शाश् 73 अश् . ## त्रिश् दुःस्था प्रकृतिरस्य प्राश् बश् . 1 दुष्टस्वभावे %% भाश् कश् 40 अश् . प्राश् सश् . 2 निन्दायां प्रकृतौ निन्द्ये स्वभावे स्त्री @<[Page 3652b]>@ ## त्रिश् दुस्था प्रजाऽस्य असिच् समाश् . 1 निन्द्य प्रजायुक्ते . प्राश् सश् नासिच् . दुष्प्रजा 2 निन्द्यप्रजायां स्त्री ## त्रिश् दुःखेन प्रज्ञायतेऽसौ दुर् + प्र + ज्ञा--खलर्थे कर्मणि युच् . 1 ज्ञातुमशक्ये . दुष्टं प्रज्ञानं प्राश् सश् . 2 निन्द्ये ज्ञाने नश् %% भाश् शाश् 127 अश् . ## त्रिश् दुष्करः प्रधर्षोऽस्य प्राश् बश् . 1 धर्षयितुमशक्ये दुःखेन धर्षणीये %% रघुः 2 दुरालभायां 3 खर्जूर्याञ्च स्त्री राजनिश् . 4 धृतराष्ट्रपुत्रभेदे puø %% bhàø bhãø 64 aø . tatra duùpraharùa÷ceti pàñhàntaram bhàø àø 64 aø tatputroktau तथोक्तेः ## त्रिश् दुर् + प्र + धृष--भाषायां युच् . 1 दुःखेन धर्वणीये धर्षयितुमशक्ये . %% भाश् आश् 67 उक्ते 2 धृतराष्ट्रपुत्रभेदे पुश् 3 वार्ताक्याम् स्त्री अमरः गौराश् ङीष् . ## स्त्री दुष्प्रधर्षोऽस्त्यस्याः इनि ङीप् . 1 कण्टकार्यां राजनिश् 2 वृहत्याम् भावप्रश् . ## स्त्री प्राश् सश् . दुष्टायां प्रवृत्तौ वार्तायां %% रघुः . ## त्रिश् दुष्करः प्रवेशोऽत्र प्राश् बश् . 1 दुःखेन प्रवेश्ये प्रवेष्टुमशक्ये %% भाश् वश् 145 अश् . 2 कन्थारीवृक्षे स्त्री राजनिश् . ## त्रिश् दुष्करः प्रहर्षोऽस्य प्राश् बश् . 1 दुष्करप्रहर्षयुक्ते 2 धृतराष्ट्रपुत्रभेदे पुश् दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः bhàø àø 67 aø . tatputroktau ## पुश् 1 पौरवे भरतपितरि राजभेदे %% हरिव 32 अश् . अस्य शकुन्तलापरिवेदनकथा शकुन्तलाशब्दे दृश्या तुर्वसुवंश्यमरुत्तकन्यायां सम्मतायां संवत्तर्षेः जाते 2 नृपभेदे तत्कथा हरिवंश् 32 अश् . तुर्वसुवंशवर्णने यथा %% . तस्यापत्यम् इञ् दौष्मन्ति भरते करुत्थामे च नृपभेदे ## त्रिश् दुर् + स्था--क वा विसर्गलोपः . दुःखेन स्थिते %% भट्टिः 1 कुक्कुटे 2 कुक्कुरे च पुंस्त्री शब्दार्थचिश् स्त्रियां जातित्वात् ङीष् . ## नश् दुष्टं स्पृष्टम् प्राश् सश् वा विसर्गलोपः . जिह्वाग्रादिना वर्णोच्चारणस्थानस्य ईषत्स्पर्शरूपे आभ्यन्तरे वर्णोच्चारणप्रयत्ने तदस्यास्ति कारणत्वेन अच् . 2 तेनोच्चार्यवर्णे च %% %% पाणिनिशिक्षा . ऌकारस्य लकारादित्वेन दुस्पृष्टत्वमिति आकरे स्थितम् . ## बधे भ्वाश् परश् सकश् सेट् . दोहति इरित् अदोहीत् अदुहत् . दुद्रोह दुहितः . ## दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणे उभश् अदाश् द्विकश् अनिट् . दोग्धि दुग्धे दुह्यात् अधोक् अदुग्ध . अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महि दुदोह . दुदोहिथ दुदुहिव दुदुहे . दुह्यात् धोक्ष्यति ते . दोग्धव्यं दुह्यं दोह्यम् . दोग्धा द्रोहनं दुग्धम् . दोग्धुम् दुग्ध्वा संदुह्य . %% कुमाश् %% %% भट्टिः एककर्माविवक्षायाम् अस्यैककर्मकत्वमपि %% मनुः %% रघुः . निःसारणमात्रे च %% छाश् उश् %% भाश् वश् 1165 श्लोश् %% मागश् 4 . 19 . 7 दुधुक्षति . अस्य गौणकर्मणि ककारादि %% इत्युक्तेः . %% हरिवंश् 81 श्लोश् अस्य कर्मकर्तरि गौणकर्मणः कर्तृत्वविवक्षायाम् केवलं तङ् न यक् . गौःपयो दुग्धे . वा चिण् . अदोहि अधुक्षत अदुग्ध सिश् kau0 ## पुश् गौणे कर्मणि लकारविधानार्थे धातुसमूहे स च %% व्याश् कारिकायां पठितः दुहप्रभृतिः मुषपर्यन्तः धातुसंघः . अस्य कस्यापि कारकसंज्ञाऽप्राप्तौ प्रधानकर्मोपयोगिनः कर्मसंज्ञा %% महाभाष्यकृतोक्तेः . ## पुश् दुह--धातुनिर्देशे इक् . दुहघातौ दुहादिशब्दे उदाश् . ## पुश् 6 तश् षष्ठ्या वा अलुक् सश् . जामातरि पक्षे लुक् . दुहितृपतिरप्यत्र . ## स्त्री दुह--दह वा तृच् . %% उणाश् निश् . स्वजन्यस्त्रियां स्त्रीसन्ततौ ऋदन्तत्वेऽपि स्वस्रादित्वात् न ङीप् . तृणन्तत्वाभावात् सर्वनामस्थाने परे न वृद्धिः दुहितरौ दुहितर इत्यादि प्रियादिषु पाठात् अस्मिन् शब्देपरे पूर्व्रस्थितस्य उक्त पुंस्कस्त्रीलिङ्गस्य विशेषणशब्दस्य न पुंवत् जातादुहितृकः . %% याज्ञश् . %% मनुः . कन्याशब्देऽनुक्तं तद्दानपात्रफलादिकमधिकमुच्यते . %% . कन्याविक्रये दोषो यथा %% कन्यादानफलं यथा %% ब्रह्मश् वैश् प्रश् खश् . ## त्रिश् दुह--गौणे कर्मणि वा क्यप् पक्षे ण्यत् . 1 दोहनगौणकर्मणि गव्यादौ गौणकर्माविवक्षायां दोहनप्रधानकर्मणि 2 दुग्धादौ च . ## पुश् शर्मिष्ठायां जाते ययातिपुत्रभेदे . %% माश् आश् 75 अश् हरिवंशे तु 30 अ द्रुह्युरिति अणुरिति पाठः . लिपिकरप्रमादात् द्विधा पाठः %% . तस्य राज्यदेशश्च तत्रैव अश् उक्तो यथा %% . तद्वंशवर्णनञ्च तत्रैव 32 अश् यथा %% तस्य पितुर्ययातेर्जराया अग्रहणे शापकथा भाश् शाश् 84 अश् ययातिरुवाच . %% ## खेदे दिवाश् आत्मश् अकश् सेट् . दूयते अदविष्ट . दुदुवे . ओदित् दूनः कविकल्पद्रुमः पाश् दुनोतेरेव नत्वदीर्घौ इति भेदः . %% रघुः . %% माघः . उपत्तप्तीकरणे सकश् %% दुर्गादासः . ## त्रिश् दुःखेन दभ्यतेऽसौ दुर् + दत्भ--कर्मणि खल् . %% पृषोश् पाश् गणसुत्रेणोक्तकर्म निश् नलोपः . दुःखेन दम्भनीये ## त्रिश् दुःखेन दाश्यते दुर् + दाश--कर्मणि खल् . दूडभशब्दोक्त पाश् गश् सूत्रेण सिद्धम् . दुःखेन हिंसनीये ## त्रिश् दुष्टं ध्यायति दु + ध्यै--चिन्तायां कर्तरि सम्पश् भावे वा क्विप् . दूडभशब्दोक्तकार्यम् पाश् गश् सूत्रे ध्यायतेर्धातोर्निर्देशात् . 1 दुष्टं ध्यायिनि 2 दुष्टायां बुद्धौ स्त्री %% ऋश् 1 . 94 . 8 . %% 9 ## त्रिश् दुष्टं ध्यायति दुर् + ध्यै--क . दूडभशब्दवत् साध्यम् . दुष्टं ध्यायिनि ## त्रिश् दुःखेन नाश्यते दुर् + नाशि--कर्मणि खल् दूडशब्दवत् साध्यम् . 1 दुःखेन नाशनीये . %% çø 6 . 27 . 28 %% bhàø 2 चातुर्मास्याङ्गे तृतीये सप्तदशे उत्तरे यज्ञभेदे पुश् %% कात्याश् श्रौ022 . 8 . 26 . %% संग्रश् . तस्य च तथादक्षिणायुक्तत्वात् अर्शश् अचि तथात्वम् . ## त्रिश् दु--गतौ %% उणाश् त कित् दीर्घश्च दू--परितापे कर्तरि क्त वा दीर्घान्तस्य न नत्वम् %% पाश् सूत्रेण दुनोतेरेव नत्वदीर्घयोर्विधानात् . 1 सन्देशहरे अमरः . 2 उपतप्ते च %% माघः तत्र साधारणदूतलक्षणं तद्भेदाश्च साश् दश् उक्ता यथा निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः . कार्यप्रेष्यस्त्रिधा दूती दुत्यश्चापि तथाविधाः तत्र कार्यप्रेष्यी दूत इति लक्षणम् . तत्र %% उभयोरिति येन प्रेषितो यदन्तिकं प्रेषितश्च . %% . नृपतिदूतलक्षणं युक्तिकल्पतरावुक्तं यथा %% कामन्दश् शास्त्रे च राजदूततद्भेदचरलक्षणं चोक्तं यथा %% . 3 प्रेष्यमात्रे त्रिश् ततः भावे कर्मणि च दूतबणिग्भ्याञ्च पाश् यत् . दूत्य तद्भावे तत्कर्मणि च %% अमरः . कामन्दश् वाक्ये उदाश् ष्यञ् दौत्य तत्रार्थे %% हितोश् %% नैषश् . लिङ्गविशिष्टपरिभाषया दूतीशब्दादपि यत् ष्यञ् च . दूत्य दौत्य दूतीनां कर्मणि भावे च . स्वार्थे क . दूतक तत्रार्थे स्त्रियां कापि अत इत्त्वम् दूतिका दूत्याम् . भावे क्त! 4 उपतापे नश् . ## स्त्री दूतं खेदं हन्ति हन--टक् ङीप् . कदम्बपुष्प्यां शब्दचश् . ## स्त्री दु--बाश् ति दीर्घश्च उज्ज्वलदश् . प्रेष्यायां स्त्रियां %% वर्णविवेकः वा ङीप् दूती तत्रार्थे %% साश् दश् %% कुमाश् %% %% रघुः दूतीभेदलक्षणे साश् दश् उक्ते %% ## पुश् दु--उपतापे क्त %% पाश् तस्य नः दीर्घश्च . मुग्धश् दू--खेदे ओदित्त्वात् तस्य नः . 1 अध्वादिश्रान्ते 2 उपतप्ते 3 दुःखिते च %% नैषश् . ## स्त्री दैप् शुद्धौ बाश् कू . प्राणरूपे देवताभेदे %% शतश् ब्राश् 14 . 4 . 10 %% भाश् अत्र शुद्धेति विशेषणात् दैपधातो रूपमिति सूचितम् . ब्राह्मणे तु दूरसम्बन्धात् तत्सिद्धिरुक्ता तथा च दूरं करोति मृत्युमुपासकस्य दूर + कृत्यर्थे णिच् बाश् न दवादेशः क्विप् णिलोपः रान्तोऽयमिति तु युक्तम् . ## त्रिश् दुर् + इण--%% उणाश् रक् धातो रिकारलोपे रेफे परे पूर्वाणो दीर्घः . 1 विप्रकृष्टे महतान्तरेण स्थिते दैशिकपरत्वयुक्ते अमरः . %% भाषाश् %% सिश् मुक्ताश् अतिदूरत्वञ्च प्रत्यक्षं नोत्पादुयति यथाह %% साश् काश् %% तश् कौश् . %% शकुश् %% माघः . भावप्राधान्यात् 2 दूरत्वे च %% पाश् असत्त्ववचने प्रातिपदिकार्थे एभ्योद्वितीया चात् पञ्चमीतृतीये स्तः सिश् कौश् %% सिश् कौश् %% मुग्धबोश् %% साश् दश् %% रघुः %% माघः %% गीता %% रघुः एतच्छब्दयोगे पञ्चमी षष्ठी च . %% सिश् कौश् अतिशायने इष्ठन् दवादेशे दविष्ठ ईयसुन् दवीयस् अतिशथेन दूरस्थिते त्रिश् ईयसुनि स्त्रियां ङीप् . %% माघः . दूरं करोति दूर् + णिच् वादेशः दवयति . %% भट्टिः . ## त्रिश् दूरं गच्छति गम--बाश् वेदे ख मुस् च . दूरगामिनि %% यजुश् 34 . 1 . लोके तु ड दूरग इत्येव ## नश् दूरस्य भावः त्व . दैशिके परत्वे तच्च भ्रमविशेषे कारणम् यथोक्तं %% भाषाश् %% सिश् मुक्ताश् . ## पुंस्त्रीश् दूरात् पश्यति दृश--ल्यु . 1 गृध्रे राजनिश् जातित्वात् स्त्रियां ङीष् . 2 पण्डिते पुश् दृश--भावे ल्युट् . 3 दूरतोवीक्षणे नश् . दूरतो दृश्यतेऽनेन दृशकरणे ल्युट् . 4 दूरवीक्षणे यन्त्रमेदे (दूरवीन) ## त्रिश् दूरात् पश्यति कार्योत्पत्तेः प्राक् पश्यति जानाति वा दृश--णिनि . 1 दूरदर्शके 2 पण्डिते पुश् अमरः 2 गृध्रे पुंस्त्रीश् त्रिकाश् स्त्रियां ङीप् . ## त्रिश् दूरात् पश्यति दृश--क्विन् . 1 दूरदर्शिनि 2 पण्डिते शब्दरश् 3 गृध्रे हेमचश् . क्विन्नन्तत्वात् झलि पदान्तै च कुः . ## पुश् दूरपर्यन्तं मूलमस्य . मुञ्जतृणे (मुंज) . राजनि0 ## पुश् दूरात् वेघोस्त्यस्य साध्यतया इनि . दूरात् लक्ष्यभेदके ## त्रिश् दूरमापतति आ + पत--कर्तरि ज्वलाश् ण . दूरपातिनि अस्त्रे णिनि दूरापातिन् तत्रार्थे हेमचश् . ## स्त्री दुर् + रुह--क्त रेफे परे पूर्वाणो दीर्घः . दुस्थतया रूढे जाते क्षुद्ररोगशब्दे 338 पृश् दृश्यम् . ## पुश् दूरेअमित्रः शत्रुर्यस्य वेदे सप्तम्याः अलुक् प्रकृतिभावः . एकोनपञ्चाशन्मरुन्मध्ये मरुद्भेदे . ते च यजुश् 17 अश् . 1 मन्त्रादौ 80 मन्त्रान्ते शुक्रज्योतिश्चेत्यादयोदर्शिताः . %% 8 ma0 ## त्रिश् दूरे भवः एत्य . दूरभवे ## त्रिश् दूरे पचति पच--ण न्यङ्क्वाश् कुत्वम् सप्तम्या अलुक् सश् . दूरे पाचके स्त्रियां टाप् . तत्रैव गणे स्त्रीत्वेनापि निर्देशात् लिङ्गविशिष्टपरिभाषाया अनि त्यत्वं ज्ञापितम् . ## त्रिश् पच--उण् न्यङ्क्वाश् कुत्वम् अलुक् सश् . दूरेपाचके . ## त्रिश् दूरे ईरितमीक्षणं येन . दूरपर्यन्तप्रेरित दर्शने केकरे (टेरा) शब्दमाला . ## पुश् दुःखेन रुह्यतेऽसौ दुर् + रुह--कर्मणि खल् रेफे परे पूर्वाणो दीर्घः . दुःखेन रोहणीये रोढुमशक्ये आदित्ये लोके तस्य निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानेन साध्यरोहणत्वात् दूरोहत्वम् . %% ऐतश् 4 . 30 श्रुतेस्तस्य तथात्वम् . 2 दूरारोहमात्रे त्रिश् . ## त्रिश् दुःष्करमारोहणमस्य प्राश् बश् . आदित्ये दूरोह शब्दे तस्य तथात्वं दृश्यम् 2 छन्दोमेदे नश् . असौ वा आदित्यो दूरोहणं छन्दः इति श्रुतिः . %% यजुश् 10 . 5 छान्दसं क्लीवत्वम् . 3 दूरारोहणीये त्रिश् दुःखेन रोहणं वा . 4 दुःसाध्ये रोहणे 5 तच्छन्दस्क मन्त्रस्याभ्यासभेदे च यथोक्तं आश्वश् श्रौतसूत्रे %% 8 . 2 . 14 %% नाराश् %% 8 . 2 . 15 दूरोहणमिति प्रकृते पुनर्दूरोहणवचनं द्विविधं दूरोहणमस्तीति प्रदर्शनार्थं तेन स्वर्गकामस्य चतुरभ्यस्तेन दूरोहणं भवति नाराश् . ## नश् दूरे उत्सार्यम् दूर + यत् . 1 पुरीषे विष्ठायाम् शब्दरश् %% विष्णुपुश् तस्येषुविक्षेपस्थानाति कमेण त्यागविधानेन दूरोत्सार्यत्वात् तथात्वम् . दूराय रोगदूरीकरणाय साधु यत् . 2 शठ्याम् राजनिश् . ## स्त्री दूर्वति रोगान् अनिष्टं वा दुर्व--हिंसायाम् अच् रेफे परे पूर्वाणी दीर्घः . 1 स्वनामख्याते घासभेदे तद्भेदादिकं भावप्रश् उक्तं यथा %% . श्वेतदूर्वा %% . गण्डदूर्वा %% . तस्या उत्पत्तिकथा भविष्योत्तरे %% . %% विष्णुधर्मोत्तरे . दूर्वा पूज्यत्वेनास्त्यस्याम् अर्शश् अच् . 2 भाद्रशुक्लाष्टम्यां तद्दिने दूर्वायाः पूजाविधानात् तस्याः तथात्वम् %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी . पूर्वविद्धैव कर्तव्या शिवरात्रिर्वलेर्दिनम्>% कालमाधवीयधृतवाक्यम् व्रतशब्दे दूर्वाष्टमीव्रते तत्पूजाविधानं दृश्यम् . ततः समूहे काण्डच् . दूर्वाकाण्ड दूर्वासमूहे नश् %% भट्टिः . दूर्वया दुर्गापूजननिषेधः %% आगमः . दूर्गायै अर्व्यान्तर्वर्तिदूर्वादानं तु न निषिद्धमिति तु तत्त्वम् . जनमेजयवंश्ये 3 नृपभेदे पुश् %% भागश् 9 . 22 . 29 ## स्त्री वसुदेवभ्रातृभेदस्य वृकस्य पत्न्याम् %% भागश् 9 . 24 . 23 ÷lo0 ## नश् चक्रदत्तोक्ते घृतभेदे तत्पाकविधिस्तत्रोक्तो यथा %% . ## स्त्री दूर्वाप्रिया तत्पूजाङ्गत्वात् अष्टमी .. भाद्रशु क्लाष्टम्याम् तस्या उभयदिनव्याप्तौ पूर्वदिने पूजा %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी . पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्>% तिश् तश् धृतवचनात् . दूर्वापूजाप्रकारश्च त्रिविधः हेमाश् व्रतखश् उक्तः व्रतशब्दे दृश्यः गौडदेशे तु भविष्योत्तरपुराणोक्तस्तत्प्रकारः प्रचलितः . ## पुश् सुश्रुतोक्ते रसायनाङ्गे सोमलताभेदे यथोक्तं तत्र उत्तरतन्त्रे %% . %% . ## स्त्री यज्ञाङ्गे चितिरूपेष्टकाभेदे %% शतश् व्राश् 6 . 2 . 3 . 2 . ## त्रिश् दूडाश + डस्य वा लः . दुःखेन हिंस्ये . ## स्त्री दूरं दूरताऽस्त्यस्याः अच्, दू--खेदे सम्पश् भावे क्विप् तां राति ददाति वा रा--क रस्य लः दुरे खेदायलायते गृह्यते ला--क घञर्थे क वा गौराश् ङीष् . नील्यां शब्दरश् . %<शृणुष्वेह महाबाहो नीलीरक्तस्य धारणात् . वाससोगणशार्दूल! गदतो मम कृत्स्नशः . पालनाद्विक्रयाच्चैव तद्वृत्तेरुपजीवनात् . पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुध्यति>% भविष्यपुश् तस्यावपनक्रयादेर्निषेधेन दूरीकार्यत्वात् तथात्वम् तदुपजीवने च पापोत्पादनेन तस्याः दुःखहेतुत्वात् वा तथात्वम् . स्वार्थे क . दूलिका तत्रार्थे ## नश् दू--खेदे सम्पदाश् भावे क्विप् तां श्यायते गमयति अन्तर्भूतण्यर्थे श्यै--गतौ क . वस्त्रनिर्मिते गृहे (तांवु) सारसुन्दरी . ## त्रिश् दुष--णिच्--ण्वुल् . 1 दोषजनके %% सर्वदर्शसंग्रहः %% भाश् अनुश् 1644 श्लोश् . %% भाश् अनुश् 1649 श्लोश् . %% (हन्यात्) मनुः . 2 खले च त्रिका0 ## नश् दूषि--भावे ल्युट् . सदोषतासम्पादने %% कामश् नीश् दूषि--कर्तरि ल्यु . 2 दीषजनके त्रिश् %% मनुः . 3 राक्षसभेदे पुश् खरशब्दे 2466 पृश् udà0 ## पुश् 6 तश् . श्रीरामे शब्दरत्नाश् तस्य रामेण बधकथा खरशब्दे 2466 पृश् दृश्या . ## त्रिश् दूषि--शीलार्थे इत्नुच् . दूषणशीले ## स्त्री दूषि--इन् . नेत्रमले (पंचुटि) शब्दमाश् वा ङीप् . ## स्त्री दूषि + स्वार्थे क ण्वुल् वा . 1 नेत्रमले (पिंचुटि) 2 तूलिकायां मेदिश् . 3 दूषणकर्त्र्यां स्त्रियाञ्च . दूषी + स्वार्थे क वा न ह्रस्वः . तत्रार्थे %% . यजुश् 25 . 9 %<शाल्मली कण्टकप्रख्याः कफमारुतशोणितैः . जायन्ते पिडका यूनां वक्त्रे या मुखदूषिका>% सुश्रुतः %% भाश् शाश् 34 अश् पुंसि तु ण्वुलि दूषक इत्येव . %% हरिबंश् 189 a0 ## त्रिश् दूषि--क्त . 1 दत्तदूषणे 2 प्राप्तदूषणे 3 अभिशस्ते मैथुनापवादयुक्ते 4 नष्टकन्याभावायां स्त्रियां स्त्री शब्दरत्नाश् . ## नश् दूषयति दूषि--बाश् ई कर्मश् . सुश्रुतोक्ते धातु दूषके विषभेदे यथा %% ## त्रिश् दूषि--कर्मणि ण्यत् . 1 दूषणीये %% अनुमानदीधितिः . %% कामन्दकीश् उक्ते 2 राज्योपघातके . 3 वस्त्रे 4 वस्त्रगृहे नश् मेदिश् 5 पूये नश् हेमचश् 6 हस्तिवन्धरज्ज्वाम् स्त्री हेमचश् . ## नश् दूषिभिर्दोर्षैः कृतमुदरं तन्नामा रोगः . सुश्रुतोक्ते दोषकृते उदररीगभेदे तन्निदानादि तत्रोक्तम् उदरशब्दे 1149 पृश् दर्शितम् %% सुश्रुतः ## आदरे तुश् आश् सकश् अनिट् . द्रियते अदृत . अयमाङ् पूर्व एव प्रयुज्यते . %% नैषश् आदृतः आदरः . %% नैषश् %% किराश् %<आदृत्यस्तेन वृत्येन>% भट्टिः . ## बधे स्वादिश् परश् सकश् अनिट् . दृणोति अदार्षीत् ददार स्वादिगणे छन्दसीत्यधिकारे %% पाश् उक्तेः छान्दसोऽयम् . %% सिश् कौश् उक्तेः अन्यस्यापि क्वचिद्भाषायां प्रयोग इति गम्यते मत्स्यघातिनि धीवरे दाशशब्दप्रयोगात् . ## नश् दॄ + विदारे बाश् कक् ह्रस्वश्च न कित्त्वम् . छिद्रे संक्षिप्तसारे ## नश् ज्योतिषोक्ते राशेस्तृतीये दशांशरूपे अशे द्रेक्काणे %% नोलश् ताश् पञ्चवर्गीबलकथने दृक्काणशब्दे विवृतिः . ## पुंस्त्रीश् दृक् नेत्रमेव कर्णोऽस्य . सर्पे हेमचश् स्त्रियां जातित्वात् ङीष् . ## नश् दृगर्थं दृष्ट्यर्थं कर्म . ग्रहाणां दर्शनयोग्यताज्ञानार्थे सूश् सिश् उक्तेः कर्मभेदे तच्च ग्रहनक्षत्रयोगाद्युपयोगि संस्कारभेदरूपं यथाह तत्र %% सूश् सिश् %% . रङ्गनाश् दृक्कर्म द्विविधम् आयनमक्षजञ्च तत्रायनदृक्कर्मायनशब्दे 771 पृश् सिश् शिश् उक्तं दर्शितम् अक्षजं दृक्कर्मोच्यते इदानीमक्षजं दृक्कर्माह प्रसिश् %% मूश् . %% . %% . ## नश् ज्योश् उक्ते राशेर्दशांशरूपे तृतीयांशे द्रेक्काणे तथा च एकैकराशौ त्रंयो द्रेक्काणास्तेन द्वादशराशिषु 36 द्रेकाणा भवन्ति मेषादिराशिस्थानां तेषां षट्त्रिंशतःक्रमेण स्वरूपाणि वृहज्जाश् 36 श्लोकैरुक्तानि यथा %% एतेषां स्वरूपोत्कीर्तनेन नष्टजातकोद्धारः तत्रैव दर्शितः तथा षट्पञ्चाशिकायां चौरस्वरूपविज्ञानमपि एतदनुसारेण कार्यमित्युक्तम् यथा %% होरानवांशप्रतिमं विलग्नं लग्नाद्रविर्यावति वा दृकाणे . %% वृहज्जाश् . राशिभेदे तदधिपाश्च %% ज्योश् तश् यथा मेषस्य स्वामी कुजः 1 द्रेक्काणेशः . तत्पञ्चम सिंहराशेः स्वामी रविः स मेषस्य 2 द्रेक्काणेशःमेषतः नवमो धनुराशिस्तस्येशः जीवः मेषस्य 3 द्रेक्काणेशः एवं वृषादेरूह्यम् . द्रेष्काण द्रेक्काण द्रेकाणा अपि तत्रार्थे ## 6 तश् . 1 दृष्टिपाते सूश् सिश् उक्ते 2 दृग्वृत्तज्यान्तरालस्थशररूपे क्षेपे च यथा %% रङ्गश् . %% मूश् . पूर्वोक्तमध्वज्या पूर्वानीतोदयाभिधयोदयज्यया . अस्या ज्यारू पत्वाद्दृग्ज्ययेत्युक्तम् . गुणिता त्रिज्यया भक्ता फलं वर्गितं वर्गः सञ्जानो यस्य तत् . फलस्य वर्गः कार्य इत्यर्थः . मध्यज्याया वर्गे विश्लिष्टं हीनं वर्गितं फलं कार्यम् . शेषान्मूलं दृव्क्षेपः तत्त्रिज्ययोर्यौ वर्गौ तयोरन्तरान्मूलं शङ्कुः . स आनीतः शङ्कुर्वृग्गतिसञ्ज्ञो भवति . न तु शङ्कुमात्रम् . अत्रोपपत्तिः . त्रिभोनलग्नस्य दृग्ज्यानयनार्थं क्षेत्रम् . मध्यसग्नदृग्ज्या कर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रागपरस्थितत्वेन तत्खखस्तिकान्तरस्थिततदीयदृग्वृत्तप्रदेशांशज्या कोटिः . मध्यलग्नत्रिभोनलग्नान्तरांशज्या क्रान्तिवृत्तस्थो भुजः . अत्र भुजानयनं चोदयलग्नस्थक्रान्तिवृत्तप्रदेशः . प्राक्स्वस्तिकात् तदग्रान्तरेणोत्तरदक्षिणो भवति . एवमस्तलग्नप्रदेशः परस्वस्तिकाद्दक्षिणोत्तरः . तदनुरोधेन च त्रिभोनलग्नप्रदेशक्रान्तिवृत्तीययाम्योत्तरवृत्तरूपतद्दृग्वृत्तक्षितिजसम्पातात् तदग्रान्तरेण लग्नमवश्यं भवति . अतस्त्रिज्यातुल्यमध्यलग्नदृग्ज्यया लग्नाग्रातुंल्यो भुजस्तदाभीष्टतद्दृग्ज्यया क इत्यनुपातेन स फलःञ्ज्ञः . तद्वर्गोनान्मध्यलग्नदृग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृगज्या दृक्क्षेपाख्या . एतद्वर्गोनात् त्रिज्यावर्गान्मूलं त्रिभोनलग्नशङ्कुर्दृग्गतिसञ्ज्ञः . अत्रेदमवधेयम् . त्रिप्रश्नाधिकारोक्तप्रकारेण त्रिभोनलग्नस्य शङ्कुदृग्ज्ये दृग्गति दृक्क्षेपतुल्ये न भवतः . किन्तु दृग्गतिदृक्क्षेपाभ्यां क्रमेण न्यूनाधिके भवतः सर्वदा धूलीकर्मणानुभवात् . अत आनीतोऽयं दृक्क्षेपस्त्रिभोनलग्नदृङ्मण्डलस्थितोऽपि न त्रिज्यानुरुद्धः . किन्तु फलवर्गोनत्रिज्यावर्गपदरूपविलक्षणवृत्तव्यासार्धप्रमाणेन सिद्ध इति गम्यते . अतो दृग्ज्यायास्त्रिज्यानुरुद्धत्वेन त्रिज्यादृत्तपरिणतो दृक्क्षेपस्त्रिभोनलग्नस्य दृग्ज्या स्फुटदृक्क्षेपरूपा . अस्यास्तत्त्रिज्यावर्गेत्यादिना दृग्गतिः स्फुटा त्रिभोनलग्नशङ्कुरूपा . एतदनुक्तिः स्वल्पान्तरत्वाद्गणितमुखार्थं कृपालुना कृता . त्रिप्रश्नक्रियागौरवभियैतन्मार्गान्तरं लाघवादुक्तमिति दिक् . अथ लाघवाद्दृक्क्षेपदृग्गती गणितसुखार्थं श्लोकार्धेनाह रङ्गश् %% सूश् . %% %% . इति यदुक्तं तदस्मात् सूक्ष्ममिति ध्येयम् रङ्गश् . ## पुश् 6 तश् . दृष्टियोग्ये स्थाने . %% नैषश् . ## स्त्री दृशं प्रसादयति अञ्जनेन प्र + सद + णिच् अण् दृशः प्रसादो यस्याः वा . कुलत्थायां राजनिश् तदञ्जनेन नेत्रयोः प्रसादनात्तस्यास्तथात्वम् . ## स्त्री दृशं प्रीणाति प्री--ल . शोभायां राजनिश् शोभादर्शने हि, दृशोस्तद्द्वारात्मनः प्रीणनात्तस्यास्तथात्वम् ## स्त्री दृक् प्रकाशनमेव शक्तिः . 1 प्रकाशरूपे चैतन्ये 2 तद्युक्ते सर्वप्रकाशके चेतने पुरुषे च %% पातश् सूश् %% भाश् . ## पुश् दृक् नेत्रमेव श्रुतिः श्रवणमस्य . चक्षुःश्रवसि सर्पे इलाश् . ## पुश् 6 तश् . सूर्ये शब्दार्थकल्पतरुः . तस्य नेत्राधिष्ठातृत्वेन तदध्यक्षत्वम् . ## नश् दृशे दर्शनायालति अल--पर्याप्तौ अच् . शकले खण्डे %% आश्वश् श्रौश् 5 . 7 . 2 %% नाराश् . ## स्त्री 6 तश् . 1 दृशोर्गतौ सूश् सिश् उक्ते ग्रहस्पष्टोपयोगिनि 2 दृशोगतिभेदे दृक्क्षेपशब्दे दृश्यम् . ## नश् खगोलान्तर्गते गोलभेदे यथोक्तं सिश् शिश् %% . %% प्रमिश् . ## स्त्री सूश् सिश् उक्तायां दिनमानादिज्ञानार्थं शङ्कुच्छायोपयोगिन्या दृष्टियोग्यायां दृग्वृत्तक्षेत्रस्थजावायाम् यथोक्तं तत्र %% सूश् सिश् %% रङ्गंनाथः . ## नश् सिश् शिश् उक्ते ग्रहणदर्शनोपयोगिनि दृक्क्षेत्रस्थलम्बभेदे यथा %% . %% सिश् शिश् . ## पुंस्त्री दृशि विषमस्य . दृष्टिविषे सर्पभेदे हेमचश् . स्त्रियां जातित्वात् ङीष् . ## नश् दृशः प्रचारस्थानं वृत्तमिव . 1 वृत्ताकारे दृक्प्रचारस्थले . %% सूश् सिश् दीश् रङ्गनाश् 2 दृङ्मण्डले च तस्य खगोलबन्धप्रकारो दृङ्मण्डलशब्दे वक्ष्यते ## स्त्री सिश् शिश् ग्रहणदर्शनोपयोगितया दर्शिते दृक्प्रचारस्य नतिविशेषे यथा %% मूश् %% शङ्कुः साधितस्तथा दर्शान्तकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यते तावनष्टौ स्थापयित्वा तयोश्च दृगज्ये साध्ये . अथ तयोः शङ्क्वोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवति प्रथमप्रकारोऽयम् . अथ दृङ्नतेर्द्वितीयः प्रकारः . तयोर्दृर्ग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति . अथ दृङ्नतेर्लम्बनमुच्यते . दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ता फलं लम्बननाडिकाः स्युः . अत्रोपपत्तिः सैव . यदा वित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्तिवृत्तम् . त्रिभोनलग्नार्कयोर्यान्तरज्या सैव तदार्कस्य दृगज्या . सा चतुर्गुणा त्रिज्ययाप्ता मध्यंमं किल लम्बनं भवति . तदेव स्फुटम् ऊर्ध्वस्थितत्वात् क्रान्तिवृत्तस्य . अथ यदा वित्रिभलग्नं खार्धान्नतम् तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्य, तदा तत् प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति . तच्च वित्रिभलग्नशङ्क्वनुपातेन तथा स्फुटं कोटिरूपं कृतम् . तत् कथमिति चेत् तदर्थमुच्यते . मध्यलम्बनानयने त्रिज्यैव वित्रिभलग्नशङ्कुः . ततः स्फुटत्वार्थं यः साधितो वित्रिभलग्नशङ्कुः स दृक्क्षेपमण्डले कोटिस्तद्दृग्ज्या भुजस्त्रिज्या कर्णः . वित्रिभलग्नस्य यद्दृङ्मण्डलं तद्दृक्क्षेपमण्डलमिति गोले कथ्वितम् . अतस्त्रिज्यापरिणतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत् कोटिरूपस्य वित्रिभलग्नर्शङ्कोरनुपातेन कोटित्वं नीतमित्युपपन्नम् . यदेव स्फुटलम्बनस्य कोटिरूपत्वमुपपन्नं तदेव प्रकारान्तरेणोपर्पादितम् . रवेर्दृङ्मण्डले या दृग्ज्या सा कर्णरूपिणी . वित्रिभलग्नस्य या दृग्ज्या स एव दृक्क्षेपः स भुजरूपः . यतः क्रान्तिमण्डलप्राच्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोपरिगतं दृक्क्षेपमण्डलम् . तत्र वित्रिभलग्नस्य या दृग्ज्या स दृक्क्षेपः . तज्जनिता नतिकलाश्चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरं यत्सर्वत्र तुल्यमेव द्रष्टा पश्यति . यथाक्तं गोले . %% ततः %% . यत इद लम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्या र्दृङ्नतिर्भवितुमर्हति . परं यथा स्थिते गोले क्षेत्रोपरीयं न दृश्यते . यतो वित्रिभलग्नार्कयोरन्तरज्या वित्रिभलग्नशङ्कुव्यासार्धपरिणता सती दृङ्नतिर्भवति . अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्नतिर्वित्रिभलग्नशङ्कुतुल्या भवति . अतोऽयमपि प्रकारः पूर्वतुल्य एव . किन्तु दृक्क्षेपार्कदृग्ज्ययोस्तुल्ये शलाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे कोटिरूपां दृङ्नतिं दर्शयेत् . एवमनेकविधान्युपपत्त्यनुसारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्याः कुर्वते . अथ प्रस्तुतमुच्यते . अत्र किल वित्रिभलग्नस्य रवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपि भवति . तत् कथमिति चेत् तदुच्यर्त . अत्र स्वस्वशङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः . तयोरन्तरे कृते त्रिज्यावर्गयोस्तुल्यत्वाद्गतयोः शङ्कुवर्गान्तरमेवावशिष्यते . एवं यत्र कुत्रचिद्व्यासार्धेऽपि भुजज्ययोर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति . अत उक्तम् %% दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीकरणम् प्रमिताश् . अत्रोपपत्तिरपि तत्रोक्ता यथा %% %% . @<[Page 3666a]>@ ## नश् दृशः तत्प्रचारस्य मण्डलमिव . सिश् शिश् उक्ते गोलबन्धान्तर्गते वलयाकारे मण्डलभेदे यथोक्तं तत्र %<ऊर्ध्वाधरस्वस्तिककीलयुग्मे प्रोतं श्लथं दृग्वर्लयं तदन्तः . कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र . ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत् तथाष्टौ . दृङ्मण्डलं वित्रिभलग्नकस्य दृक्क्षेपवृत्ताख्यमिदं वदन्ति>% खस्वस्तिके चाधःस्वस्तिके चान्तःकीलकौ कृत्वा तयोः प्रोतं श्लथं दृग्वलयं कार्यम् . तत्तु पूर्ववृत्तेभ्यः किञ्चिन्यूनं कार्यम् . यथा खगोलान्तर्भवति . यद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम् . यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्योपरीदमेव परिभ्राम्य विन्यस्य दृग्ज्याशङ्क्वादिकं दर्शर्नीयम् . अथ वा पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत् . तथाष्टमं वित्रिभलग्नस्य तच्च दृक्क्षेपमण्डलम् दृग्वलयमप्यत्र ## त्रिश् दृह दृहि वा वृद्धौ क्तः %% इडभावः इदितोऽपि निश् नलोपः . 1 स्थूले 2 अशिथिले प्रगाढे 3 वलवति च मेदिश् 4 कठिने अमरः 5 लौहे नश् शब्दचश् . भावे क्त . 6 अतिशये नश् अमरः . क्रियाविशेषणत्वे ऽस्य क्लीवता %% रघुव्याश् %% मल्लिनाश् . %% विष्णुस्तवः . दृढत्वं च काठिन्यं तच्च स्पर्शत्वव्याप्यं जातिभेदः, अशिथिलावयवसंयोगभेदः, उपचारात् अतिशयश्च . %% मनुः %% भाश् शाश् 197 अश् . दृढस्य भावः इमनिच् द्रढिमन् तद्भावे पुश् %% गङ्गालहरी त्व दृढत्व नश् तल् दृढता स्त्री ष्यञ् दार्ढ्य नश् स्थौल्ये अतिशये च . अतिशयेन दृढः इष्ठन् ऋतोरः द्रढिष्ठ ईयसुन् द्रढीयस अतिशयेन दृढे त्रिश् ईयसुनि स्त्रियां ङीप् . दृढं करोति णिच् ऋतोरः . द्रढयति %% प्रबोधचन्द्रोश् त्रयोदशभनोः रुचेः 7 पुत्रभेदे पुश् . %% हरिवंश् 7 अश् . 8 धृतराष्ट्रपुत्रभेदे पुश् %% भाश् द्रोश् 157 अश् 9 विष्णौ पुश् %% विष्णुसंश् %% भाश् 10 रूपकभेदे पुश् %% इत्युद्दिश्य %% सङ्गीतदाश् . लीलाश् उक्ते 11 कुट्टकयणितभेदे कुट्टकशब्दे दृश्यम् . ## पुश् दृढः कण्टकोऽस्य . (धला आकडा) क्षुद्रकण्टकयुक्ते वृक्षभेदे शब्दरश् . ## पुश् दृढः कठिनः काण्डः स्कन्धोऽस्य . 1 वंशवृक्षे 2 दीर्घरोहिषके च राजनिश् . ## पुश् धृतराष्ट्रपुत्रभेदे %% bhàø àø 67 aø tatputroktau . ## स्त्री दृढं क्षुरमिवाग्र यस्याः . वल्वजायाम् तृणभेदे राजनिश् . ## स्त्री दृढ गात्रमस्याः कप् कापि अत इत्त्वम् . मत्स्यण्ड्यां फाणिते शब्दचश् . ## पुश् दृढो ग्रन्थिः पर्वास्य . 1 वंशे राजनिश् 2 कठिनग्रन्थियुक्तमात्रे त्रिश् . ## नश् दृढः छदोऽस्य . दीर्घरोहिषकेतृणे राजनिश् . ## पुश् परपुरञ्जयनृपात्मजायां जाते अगस्त्यमुनिपुत्रे इध्मवाहापरनामके मुनिभेदे उपयेमे वीर्यपणां वैदर्भी मलथज्वजः . युधि र्निजित्य राजन्यान् पाण्ड्यः परपुरञ्जयः . तस्यां संजनयाञ्चक्रे आत्मजामसितेक्षणाम् . यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः . अगस्त्यः प्रागदुहितरमुपयेमे धृतव्रताम् . यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः भागश् 4 . 28 . 28 . पादपुरणार्थः सन्धिरार्षः . अयं गोत्रप्रवरविशेषः प्रवराध्याये दृश्यः . ## पुश् नित्यकर्मश् . धववृक्षे राजनिश् . दृढवृक्षोऽप्यत्र ## पुश् दृढं कठिनं तृणमस्य . 1 मुञ्जतृणे 2 वल्वजायां स्त्री राजनिश् . ## पुश् दृढा त्वगस्य . यावनालशरे राजनिश् . ## पुंस्त्री दृढं दंशति दनश--ण्वुल् . (हाङ्गर) ख्याते जलजन्तुभेदे शब्दार्थकल्पश् . स्त्रियां ङीष् . ङीष् . 2 दृढदंशनकारिमात्रे त्रिश् स्त्रियां टाप् कापि अतैत्त्वमिति भेदः . ## पुश् दृढं धनं निश्चयरूपा सम्पत्तिरस्य . शाक्यमुनौ ललितविश् . दृढधनुरप्यत्र . समासान्तविधेरनित्वात् नानङ् . ## पुश् दृढं धनुरस्य अनङ् समाश् . 1 दृढधनुष्के %% भाश् द्रोश् 131 अश् . 2 पौरवे नृपभेदे %% bhàø àø 186 aø . ## puø दृढः कुतर्कैरभिभवितुमशक्यतया स्थिरः निश्चयः अहमकर्त्रभोक्त्रसंसारिसच्चिदानन्दाद्वितीयं ब्रह्मास्मीत्यध्यवसायोऽस्य . स्थिरप्रज्ञे संसारादुपरते अहं ब्रह्मास्मीत्यध्यवसाययुते विदुषि . ## पुश् दृढं कालेन दृढतां प्राप्तं नीरं यस्य . नारिकेले राजनिश् . तस्य जलस्यैव क्रमशः कठिनशस्यरूपेण परिणतत्वात् तथात्वम् . ## पुश् अजमीढवंश्ये सत्यधृतिनृपपुत्रे नृपभेदे . %% इत्युपक्रमे %% हरिवंश् 20 अश् . दृढा नेमिरस्य . 2 दृढनेमिके रथे पुश् . ## पुश् दृढं पत्रमस्य . 1 वंशे 2 वल्वजायां स्त्री राजनिश् गौराश् ङीष् . ## त्रिश् दृढः पादः पदनं ज्ञानमस्य . 1 दृढनिश्चये 2 वेधसि पुश् %% हरिवंश् 2040 श्लाश् . दृढः पादोमूलमस्याः समासान्तविधेरनित्यत्वान्नान्त्यलोपः समाश् . 2 यवतिक्तायां स्त्री 3 भूम्यामलक्यां स्त्री राजनिश् ङीष् . ## पुश् दृढः प्ररोहः अङ्कुरोऽस्य . वटवृक्षे राजनि0 ## पुश् दृढानि फलानि यस्य . नारिकेले राजनिश् . ## स्त्री दृढं बघ्नाति ग्रथ्नाति स्वाश्रयं णिनि . 1 श्यामालतायां शब्दचश् . 2 अशिथिलबन्धकारके त्रिश् . ## पुश् दृढा भूमिरवस्था यस्य . दीर्घकालनैरन्तर्यादरासेविते योगशास्त्रोक्ते मनसःस्थैर्यकरणार्थे अभ्यासभेदे %% pàtaø såø %% bhàø %% såø %% bhàø %% विवरणम् ## पुश् दृढो मुष्टिर्धारणेऽस्य . 1 खड्गादौ हेमचश् . दृढं बद्धः दानार्थमप्रसारितो मुष्टिरस्य . 1 कृपणे त्रिश् दृढोमुष्टिस्तदाघातोऽस्य . दृढमुष्ट्याघातकारिणि %% हरिवंश् 20 अश् . ## पुश् दृढं मूलमस्य . 1 मुञ्जतृणे 2 मन्थानकतृणे च राजनिश् 3 नारिकेले शब्दार्थकल्पश् . ## स्त्री दृढः रङ्गो रञ्जनं यस्याः 5 तश् . स्फट्यां (फटकिरी) राजनिश् . तद्योगेन रागस्य स्थिरतेति तस्मास्तथात्वम् . ## पुश् 1 धृतराष्ट्रपुभेदे %% भाश् à067 अश् तत्पुत्रोक्तौ अस्यैव नामान्तरं दृढरथाश्रय इति तत्र पाठान्तरम् . 2 कक्षेयुवंश्ये नृपभेदे तद्वंशवर्णने %% हरिवंश् 313 अश् . ## स्त्री दृढा रुचिरस्य . 1 स्थिररागयुक्ते 2 कुशद्वीपपतेर्हिरण्यरेतसः प्रइयव्रतस्य पुत्रभेदे कुशद्वीपशब्दे 2145 दृश्यम् . ## स्त्री नित्यकर्मश् . पातालगरुडीलतायां राजनिश् . ## त्रिश् दृढानि लोमान्यस्य . 1 कठिनलोमयुक्ते त्रिश् स्त्रियां डाप् ङीप् वा दृढलोमा दृढलीम्नी . 2 शूकरे पुश् शूकर्यां स्त्री शब्दचश् . ## पुश् दृढं वर्म यस्य . 1 दुर्भेदसन्नाहयुक्ते 2 धृतराष्ट्रपुत्रभेदे दृढक्षात्रशब्दे दृश्यम् . ## पुश् दृढं वल्कलमस्य . 1 पूगवृक्षे 2 अम्बष्ठायां स्त्री तत्र दृढत्वचापि राजनिश् . 3 कठिनवल्कलयुक्ते त्रिश् . ## स्त्री दृढं बल्कमस्याः . अम्बष्ठायां राजनिश् . ## पुश् दृढं वीजमस्य . 1 वदरे 2 चक्रमर्दे 3 वर्वुरे च राज्निश् एतेषां कठिनवीजकत्वात्तथात्वम् 4 कठिनवीजयुक्ते त्रिश् कर्मश् . 5 कठिने वीजे नश् . ## पुश् ऋषिभेदे %% भाश् अनुश् 150 अश् . ## त्रिश् दृढं प्रतिपक्षैश्चालयितुमशक्यं व्रतमस्य . 1 अन्तरायैरचाल्यसङ्कल्पके फलपर्यन्तं प्रारब्धकर्मात्यागशीले भगवानेव भजनीयः स च एवंरूप एवेत्यत्राप्रामाण्यशङ्काशून्यसंकल्पके 2 विदुषि च . तत्र प्रथमार्थे %% मनुः द्वितीयार्थे %% भाश् वश् 6810 श्लोश् 3 स्थिरसङ्कल्पयुक्ते च %% साश् दश् . ## त्रिश् दृढा सन्धाऽस्य . 1 स्थिरसन्धाने 2 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 67 aø tatputroktau . ## त्रिश् दृढः सन्धिः सन्धानं यस्य . निश्छिद्रतया संहते अमरः . ## स्त्री दृढं सूत्रं यस्याः कप अत इत्त्वम् . मूर्वालतायाम् शब्दचश् . ## पुश् कलियुगीये जनमेजयवंश्ये नृपभेदे %% भागश् 9 . 22 . 30 जनमेजयं प्रति तद्वंश्यभविष्यन्नृपोक्तौ . ## पुश् दृढः स्कन्धोऽस्य . क्षीरिवृक्षे जटाधरः . ## पुश् अगस्त्यर्षेर्लोपामुद्रागर्भजाते इष्मवाहापरनामके ऋषिभेदे इष्मवाहशब्दे 928 पृश् दृश्यम् . ## पुश् आजमीढवंश्ये नृपभेदे %<आजमीढाद्वृहदिषु स्तस्य पुत्रो वृहद्धनुः . वृहतकायस्ततस्तस्य पुत्रश्चासीज्जयद्रथः . तत्सुतोविशदस्तस्य सेनजित् समजायत . रुचिराश्वी दृढहनुः काश्योवत्सश्च तत्सुताः>% भागश् 5 . 21 . 17 . ## पुश् दृढः हस्तः हस्तव्यापारोऽस्य . 1 खड्गादिधारणे दृढहस्तके योधे 2 धृतराष्ट्रपुत्रमेदे puø %% bhàø àø 67 aø tatputroktau ## पुश् राजभेदे %% हरिवंश् 99 अश् . ## त्रिश् दृढमङ्गमस्य . 1 कठिनाङ्गयुक्ते 2 हीरके नश् राजनिश् तस्यावयवस्य इतरापेक्षयाऽतीव कठिनत्वात्तथात्वम् . ## पुश् %% पाश् %% सिश् कौश् उक्ते भावे ष्यञिमनिचोर्निमित्ते शब्दगणे स च गणः %% दृढादिः . गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम् . ## पुश् तृतीयमनोः सावर्णस्य पुत्रभेदे %% हरिवंश् 7 अश् . उर्वशीगर्भजाते ऐलनृपपुत्रभेदे च %<षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः . दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः>% bhàø àø 74 a0 ## puø दृढमायुधं तद्व्यापारोऽस्य . दृढायुधव्यापारके %% (नकुलसहदेवौ) भाश् वश् 51 अश् . 2 धृतराष्ट्रपुत्रभेदे puø %% bhàø àø 67 aø tatputroktau . ## पुश् धुन्धुमारनृपपुत्रभेदे %% हरिवंश् 12 अश् . ## पुश् ऋषिभेदे %% भाश् अनुश् 150 अश् . ## पुश् दृढं बद्ध इषुधिर्येन . दृढतया बद्धतूणके 1 योधे 2 राजभेदे %% bhàø àø 1 aø . ## त्रिश् दृ + क्त 1 आदरयुक्ते आदृतः दॄ--विदारे क्त बाश् ह्रस्वः . 2 विदीर्णे %% यजुश् 36 . 18 %% वेददीश् 3 जीरके स्त्री शब्द चश् . ## स्त्री दॄ--विदारे ति कित् ह्रस्वश्च . 1 चर्ममयपात्रे 2 मत्स्ये च मेदिश् . %% मनुः %% भाश् शाश् 1324 श्लोश् . दृतौ भवः ढञ् दार्तेय दृतिभवे स्त्रियां ङीप् . मत्स्ये %% उज्ज्वलदश् धृतवाक्यम् . 3 रोमश चर्मणि 4 गलकम्बले च %% भाश् अनुश् 79 अश् . %% नीलकण्ठः %% तत्रैवाध्याये . 5 मेघे निघण्टुः 6 सत्रविशेषकारके यजमानभेदे द्वतिवातवतोरयनशब्दे दृश्यम् . ## दृतिं दृत्याकारं धारयति धारि--ण्वुल् 6 तश् . (आकनषाता) ख्याते वृक्षे शब्दचश् . ## नश् अलुक् सश् . सत्रभेदे %% कात्याश् श्रौश् 24 . 24 . 16 %% कर्कः . ताण्ड्यव्रा025 . 3 . 1 वाक्यादौ अस्य विवृतिः . अथ दृतिवातवतोरयनमाह bhàø %% . 1 %% bhàø . %% 6 %% . @<[Page 3669b]>@ ## puø दृतिं चर्ममयं द्रव्यं हरति दृतौ + उपपदे हृपशौ कर्तरि इन् . कुक्कुरेउज्वश् . पशोरन्यत्र अण् दृतिहार चर्महारके . ## त्रिश् दृ--कर्मणि क्यप् . 1 आदरणीये भावे क्यप् . 2 आदरे नश् आङि आदृत्य तत्रार्थे %<आदृत्यस्तेन वृत्येन>% भट्टिः . ## नश् गवां निर्गमनद्वाररोधके %% ऋश् 4 . 1 . 15 भाष्ये माधवः . ## अव्यश् 1 हिंसायाम् सिश् कौश् . 2 दृढार्थे शब्दार्थचिश् . ## क्लेशे तुश् पश् अकश् सेट् . दृफति दृम्फति अदृम्फीत् . क्लेशने सकश् . दृन्फूः सर्पजातिः ## स्त्री दृन्फ--कू निश् न नलोपः . 1 सर्पजातौ 2 वज्रे च मेदिश् दृन्भू तत्रार्थे सिश् कौश् . ## पुश् दृन् हिंसायां भवति भुवः क्विप् . 1 वज्रे 2 सूर्ये हेमचश् . 3 नृपे शब्दचश् 4 अन्तके संक्षिप्तसार %% वार्तिश् अजादौ यण् . दृन्भ्वौ दृन्भ्व इत्यादि दृम्भू तत्रार्थे सिश् kau0 ## बाधने तुश् परश् सकश् सेट् . दृपति अदर्पीत् . ददर्प . कन्दर्पः ## सन्दीपने वा चुराश् उमश् पक्षे भ्वाश् परश् सकश् सेट् . दर्पयति ते दर्पति . अदीदृपत्--त अददर्पत्--त अदर्पीत् . ## हर्षे गर्वे च अकश् दिवाश् वेट् दृप्यति %% गीतगोश् इरित् अदृपत् अद्राप्सीत् अदर्पीत् केचिदिमं ऊदितं मन्यन्ते दर्पिष्यति द्रप्स्यति अस्य रधादित्वात् वेट्कत्वम् . तेन रूपे न वैलक्षण्यम् दर्पः दृप्तः . ञीत् दृप्तः . शब्दस्तोमे ऊदित्त्वोक्तिः मतभेदेन . ## त्रिश् दृप--गर्वे हर्षे च वर्तमाने क्त . 1 गर्वान्विते 2 हर्षान्विते च 3 विष्णौ पुश् %% विष्णुसंश् %% शतश् ब्राश् 14 . 5 . 1 . 1 ## त्रिश् दृप--बाधने रक् . बलयुक्ते उणादिश् . ## क्लेशे तुदाश् मुचादिश् अकश् परश् सेट् . दृम्फति अदर्भीत् क्लेशने सकश् . राजा चौरं दृम्फति क्लिश्नातीत्यर्थः . ## त्रिश् दृभ--ग्रन्थने कर्मणि क्त . 1 ग्राथते त्रिश् अमरः . दृभभये कर्तरि क्त . 2 भीते भावे क्त . 4 ग्रथने 5 भये च na0 ## ग्रथने वा चुराश् उभश् पक्षे तुश् परश् सकश् सेट् . दर्भयति ते दृमति अदीदृभत्--तं अददर्भत् त अदर्भीत् . ईदित् . दृब्धः दृब्धवान् . दर्भः @<[Page 3670a]>@ ## bhaye và चुराश् उभश् पक्षे भ्वाश् परश् अकश् सेट् . दर्भयति--ते दर्भति . अदीदृभत् त अददर्भत् त . अदर्भींत् ईदित् दृब्धः दृब्धवान् . ## पुश् दृभ--बाश् ईकङ् . असुरभेदे %% ऋश् 2 . 14 . 3 %% bhà0 ## नश् मत्स्यपूराणोक्ते शिवलिङ्गभेदे ## त्रिश् दॄ--विदारे क्वनिप् बाश् वेदे ह्रस्वः . विदारके %% यजुश् 10 . 8 ## वाक्षुषज्ञाने भ्वाश् परश् सकश् अनिट् . पश्यति इरित् अदर्शत् अद्राक्षीत् . ददर्श ददर्शिथ दद्रष्ठ ददृशिव द्रष्टा दृश्यात् द्रक्ष्यति . दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टा दृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य . %% भट्टिः पश्यतो हरः . %% . %% गीता %% नैषश् मानसज्ञाने च %<शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति>% श्रुतिः %<आत्मा वा अरे द्रष्टव्यः>% वृश् उश् श्रुतिः णमुल् %% भट्टिः %% पाश् कर्तरि कङ् अन्यादृशः कीदृशः चात् क्विन् क्स च अन्यादृक् अन्यादृक्षः . श पश्यः %% नीलश् ताश् %% भट्टिः दर्शयति ते अददर्शत् अदीदृशत् त . णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान् भक्तैर्वा आत्मानमिति शेषः . एवं विषये दृशेः कर्तुर्वा कर्मसंज्ञा %% मुग्धबोश् सनि तङ् दिदृक्षते . %% . भट्टिः दिदृक्षा कर्मणि दृश्यते %% श्रुतिः %% मनुः %% %% नैषश् अस्यार्षे क्वचित्तङपि . %% भाश् वश् 2202 श्लोश् . दर्शनयोग्ये प्रकाशे च अकश् %% कुमाश् . दर्शनार्थत्वे तङ् स्यादिति बोध्यम् . अनु + अनुरूपदर्शने %% भाश् विश् 169 श्लोश् दृशिशब्दे पातश् सूत्रे उदाश् दृश्यम् . %% भाश् शाश् 179 a0 अभि + आभिमुख्येन समन्ताद्वा दर्शने %% भाश् वश् 9982 ÷lo0 अव + नीचतया दर्शने %% भागश् 3 . 27 . 12 आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः . %% रघुः . उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे च उप + सामीप्येन दर्शने . %% याज्ञश् . नि + दृष्टान्ततया साम्मुख्येन वा दर्शने . %% भाश् आश्रश् 1588 श्लोश् निदर्शनालङ्कारः %% रघुः परा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने %% अथश् 8 . 8 . 2 . %% शतश् ब्राश् 9 . 5 . 1 . 3 . 4 . परि + परितः समन्ताद्वा दर्शने %% भाश् आश्र073 अश् परिच्छिन्नतया दर्शने च . %% पाश् सूश् . दीर्घसूक्ष्मशब्दे 361 4 पृश् दृश्यम् . प्र + सम्यग्दर्शने %% भाश् आश्वश् 19 अश् %% भाश् अनुश् 7211 श्लोश् एकदेशदर्शने च . प्रदर्शनार्थमिदमुक्तम् . %% भाश् आश् 510 श्लोश् . प्रति + तुल्यरूपदर्शने %% भाश् भीश् 4679 श्लोश् %% रामाश् अयोश् 5815 ÷lo0 वि + विशेषेण दर्शने %% रामाश् अयोश् 48 अश् 13 ÷lo0 सम् + सम्यग्दर्शने %% bhàø ÷àø 1068 ÷lo0 @<[Page 3671a]>@ ## त्रिश् कस्मिंश्चिदुपपदे दृश--क्विन् झलि पदान्ते च कुः . 1 तत्तत्पदार्थदर्शके %% याज्ञश् %% भाश् वश् 10624 श्लोश् अनुपपदेऽपि क्विन् . 2 द्रष्टरि %% पातश् सूश् . भावे क्विन् . 3 दर्शने 4 ज्ञानमात्रे च स्त्री %% साश् सूश् %% भाष्यम् . करणे क्विन् . 5 नेत्रे स्त्री %% साश् दश् . %% रघुः 6 द्वित्वसंख्यायाञ्च . ## स्त्री दृश--बाश् भावे अतिक् . दर्शने %% ऋश् 6 . 3 . 3 %% bhà0 ## स्त्री दृषद् + पृषोश् . शिलायाममरे पाटान्तरम् %% गोमिलः %% संश् तश् रघुश् . ## स्त्री दृषद्वती + पृषोश् . 1 आर्यावर्तसीमास्थे नदीभेदे 2 कात्यायन्याञ्च मेदिश् . ## स्त्री दृश् + हलन्तत्वात् वा टाप् . नेत्रे शब्दचश् दृशाकाङ्क्ष्यम् . ## त्रिश् दृशया आकाङ्क्ष्यम् . पद्मे शब्दचश् . ## पुश् दृश--आनच् किच्च . 1 लोकपाले उज्वलश् 2 विरो चने पुश् 3 ज्योतिषि नश् मेदिश् . 4 आचार्ये पुश् उणादिकोषः . 5 ब्राह्मणे 6 उपाध्याये च पुश् संक्षिप्तसारः . ## स्त्री दृश--भावे कि वा ङीप् . 1 दृष्टौ 2 प्रकाशे च %% पातश् सूश् . %% भाश् . सूर्यप्रकाशयोरिव द्रष्टृदृश्यो र्धर्मधर्मिणोरैक्यात् 3 चेतने पुरुषे च %% . %% पातश् सूश् %% भाश् दृश--इक् . 4 दृशधातौ %% pà0 ## त्रिश् दृश--कर्मणि बाश् ईकक् . 1 दर्शनीये 2 शोभने च %% ऋश् 1 . 27 . 10 %% bhà0 ## त्रिश् दृश--कर्मणि केन्यन् . दर्शनीये %% ऋश् 10 . 88 . 7 %% bhà0 ## नश् दृशाया उपमा यत्र . श्वेतपद्मे शब्दमाला . ## त्रिश् दृश--कर्मणि क्यप् . 1 दर्शनीये 2 मनोरमे च %% . %<आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी>% नैपश् %% कुमाश् %% रघुः . 3 ज्ञेयमात्रे 4 प्रकाश्ये ca %% pàtaø såø %% bhàø %% pàtaø såø %% bhàø ग्रहाणां नक्षत्राणां च कालांशविशेषेण सूर्यसान्निव्ये अदृश्यत्वं सूश् सिश् उक्तम् अस्तशब्दे 563 पृश् दर्शितम् उदयशब्दे 1144 . 45 पृश् दृश्यत्वं च दर्शितं ततएवावगन्तव्यम् . ## नश् लीलाश् उक्ते इष्टकर्मरूपे गणितभेदे इष्टकर्मन् शब्दे 997 पृश् तत्प्रकारो दृश्यः . ## त्रिश् दृश्यञ्च अदृश्यश्च द्वन्द्वश् . 1 दृश्ये अदृश्ये च %% सूश् सिश् . %% कर्म0! %% अमरोक्तेः किञ्चिदंशेन दृश्यचन्द्रायाम् किञ्चिदंशेन अदृश्यचन्द्रायाञ्च 2 सिनीवाल्यां स्त्री तस्यां चन्द्रस्य दर्शनादर्शनयोः सत्त्वात् तथात्वम् . 3 तदभिमानिदेवतायाञ्च सा च अङ्गिरसस्तृतीयकन्या यथाह भाश् वश् 217 अश् %% ## त्रिश् दृश--क्वनिप् . दर्शके %% भट्टिः %% . %% रघुः . ## नश् दृषदः सारमिव . मुण्डायसे राजनिश् . ## स्त्री दॄ--अदि षुक् ह्रस्वश्च . 1 शिलायां 2 पेषणशिलायाञ्च मेदिश् तत्र शिलायां %% माघः . %% कुमाश् %% मेघश् पेषणशिलायाम् %% à÷vaø gçø 1 . 7 . 3 %% harivaüø 116 aø . दृषदोलूखलमित्यत्र राजदन्ताश् पूर्वनिश् . दृषदि पिष्टाः अण् . दार्षद, दृषदि पिष्टे tri0 ## पुश् माषः शुल्कत्वेन दीयते कन् दृषदि पेषणव्यवहारे राज्ञे देयः माषकः %% पाश् अलुक् समाश् . पेषणव्यवहारे राजदेये माषरूपे करे . ## त्रिश् दृषदः सन्त्यस्मित् भूम्ना मतुप् मस्य वः . 1 दृषद्युक्ते स्त्रियां ङीप् . सा च 2 नदीभेदे %% मनुः %% भाश् वश् 5 अश् . %% भागश् 5 . 19 . 18 भारतवर्षस्थमहानदीकथने . %% भाश् वश् 83 अश् . 3 नृपभेदे puø %% bhàø àø 95 aø . विश्वामित्रस्य 4 पत्नीभेदे स्त्री %% हरिवं027 a0 ## त्रिश् दृश--कर्मणि क्त . 1 दर्शनकर्मणि विलोकिते %% देवीमाश् %% %% मनुः 2 ज्ञातमात्र च %% साश् काश् %% पातश् सूश् %% छाश् उपश् . भावे क्त . 3 दर्शने 4 राज्ञां स्वराष्ट्रस्थात् चौरादेर्भये 5 परराष्ट्रात् दाहविलोपादेर्भये च नश् अमरः . 6 साक्षात्कारे नश् %% साश् काश् उद्दिश्य तल्लक्षितं यथा %% साश् काश् अत्र दृष्टमिति लक्ष्यनिर्देशः परिशिष्टन्तु लक्षणं समानासमानजातीयव्यवच्छेदोलक्षणार्थः . अवयवार्थस्तु विषण्वन्ति विषयिणमनुबघ्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् विषयाः पृथिव्यादयः सुखादयश्च अस्मदादीनामविषयाश्च तन्मात्रलक्षणा योगिनामूर्धस्रोतसाञ्च विषयाः . विषयं विषयं प्रति वर्तते इति प्रतिविषयमिन्द्रियवृत्तिश्च सन्निकर्षः अर्थसन्निकृष्टमिन्द्रियमित्यर्थः तस्मिन्नध्यवसायस्तदाश्रितैत्यर्थः अध्यवसायश्च बुद्धिव्यापारो ज्ञानम् . उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्वसमुद्रेकः सोऽध्यवसायैति वृत्तिरिति ज्ञानमिति चाख्यायते इदं तावत् प्रमाणम् . अनेन यश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमाबोधः . बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनो घटादिवत्, एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः . पुरुषस्तु सुखाद्यननुषङ्गी चेतनः सोऽयं बुद्धितत्त्ववर्तिना ज्ञानसुखादिना तत्प्रतिविग्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तदध्यवसायोऽपि चेतन इव भवतीति . तथा च वक्ष्यति %% इति . अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति संशयस्य अनवस्थितग्रहणेनानिश्चितरूपत्वात् निश्चयोऽध्यवसाय इत्यनर्थान्तरम् . विषयग्रहणेन चासद्विषयं विपर्ययमपाकरोति, प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमानस्मृत्यादयः पराकृता भवन्ति . तदेवं समानासमानजातीयव्यवच्छेदकत्वात् प्रतिविषयाध्यवसाय इति दृष्टस्य सम्पूर्णं लक्षणम् तत्त्वकौश् . ## त्रिश् दृष्टो दोषः रागलोभादिर्यस्य . 1 ज्ञातरागलोभादिरूपदोषके %% साक्षिकरणनिषेधे मनुः . दृष्टो दोषो मिथ्याज्ञानजन्यवासना यत्र . 2 ज्ञातमिथ्याज्ञानजन्यवासनायुक्तविषये %% देवीमाश् दृष्टो ज्ञातो दोषोयेन . 3 छिद्रावलोकके रिपौ ## त्रिश् दृष्टम् प्रतियोधैः पृष्ठमस्य . पलायमाने शब्दार्थचिश् रणात् पराङ्मुखस्य शत्रुभिः पृष्ठस्य दर्शनात् तथात्वम् . ## त्रिश् दृष्टेन दर्शनेन प्रत्ययः विश्वासो यस्य . अन्यत्र दर्शनेन कृतदृढनिश्चये . ## स्त्री दृष्टं रज आर्तवं यया . 1 दृष्टरजस्कायां नार्याम् अमरः . 2 तदुपलक्षितायां मध्यमायां प्रौढायाम् स्त्रियां राजनिश् . ## पुश् दृष्टोऽन्तः विषयपरिच्छेदोयत्र . गौश् सूत्रोक्तेषु षोडशसु पदार्थेषु मध्ये पदार्थभेदे तल्लक्षणं तत्रोक्तं यथा %% सूश् %% वात्स्याश् भाश् . 3 तत्रोक्तावयवमध्ये उदाहरणे च तल्लक्षणं तत्रोक्तं तच्च उदाहरणशब्दे 1164 पृश् दर्शितम् अधिकमत्र तत्सूत्रभाष्यं प्रदर्श्यते यथा %% गौश् सूश् %% भाश् %% गौश् सूश् %% भाष्यम् . अन्यत्र च वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽर्थो दृष्टान्तः . यथा पर्वतो वह्निमान् धूमात् महानसवदित्यादौ महानसो दृष्टान्तः . स द्विविधः साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः . आद्यः पर्वते वह्निसाधने धूमवत्त्वस्य हेतोर्महानसः . द्वितीयः तत्रैव धूमवत्त्वस्य हेतोर्महाह्रदः . 3 अर्थालङ्कारभेदे अलङ्कारशब्दे 388 पृश् दृश्यम् %% माघः 4 शास्त्रे 5 मरणे च मेदि0 ## स्त्री दृश--भावे क्तिन् . 1 दर्शने चाक्षुषज्ञाने %% साश् सूश् . अक्षिपटलशब्दे 43 पृश् अक्षिशब्दे 45 पृष्ठे च दृश्यम् . 2 ज्ञानमात्रे मेदिश् %% . %% साश् सूश् . 3 प्रकाशे च %% श्रुतिश् . ग्रहदृष्टिभेदादिकं ग्रहदृष्टिशब्दे 2752 . 53 पृश् दृश्यम् . करणे क्तिन् . 4 नेत्रे अमरः . %% मेघश् %% मृच्छश् %% रघुः %% साश् दश् . ## त्रिश् दृष्टिं करोति कृ--क्विप् . 2 दर्शके 2 स्थलपद्मे नश् शब्दचश् . तस्य शोभया लोकानां दृष्टिसम्पादकत्वात् तथात्वम् . ## नश् दृष्टिर्लोकानां दृष्टिः कृता येन निष्ठान्तस्य परनिपातः . 1 स्थलपद्मे शब्दरत्नावली . 2 कृतदर्शने त्रिश् . ## पुश् दृष्टेः क्षपः . 1 दृष्टिपाते . ## पुश् दृष्टिं गतः विषतया प्राप्तः . 1 नेत्रविषये . 7 तश् . 2 नेत्रगते रोगभेदे अक्षिपटलशब्दे 43 पृश् दृश्यम् . ## पुश् दृष्ट्या गुण्यतेऽभ्यस्यतेऽत्र चुश् गुण--अभ्यासे आधारे अच् . 1 वाणादिलक्ष्ये शब्दमाला तस्य दृष्ट्यैव शरादिक्षेपणाभ्यासनात् तथात्वम् 6 तश् . 2 नेत्रगुणेरूपादौ . ## पुश् दृष्टिं पिबति पा--क . देवगणभेदे %% भाश् आनुश् 18 a0 ## पुश् दृष्टेर्नेत्रस्य बन्धुरिव सादृश्यापादनात् . 1 खद्योते शब्दरश् अक्षिपटलशब्दे 43 पृश् उक्तेन %% सुश्रुतवाक्येन दृष्टेस्तत्तुल्यत्वस्योत्कीर्तनेन तस्य तत्सादृश्यापादकतया तथात्वम् . ## पुश् हेमचश् उक्ते पञ्चात्मके बौद्धानां वादरूपकथा भेदे %% . ## पुश् दृष्टिस्तदेकदेशस्य विक्षेपः . 1 कटाक्षदर्शने हलाश् 6 तश् . 2 दृष्टिपाते 3 दर्शनान्तराये च ## दृष्टेर्विभ्रमः विलासभेदः . नेत्रविलासभेदे %% शकुश् 2 दर्शनभ्रान्तौ च ## पुंस्त्री दृष्टौ विषोऽस्य . 1 सर्पभेदे स्त्रियां जातित्वात् ङीष् . %% भाश् वश् 224 अश् . दृष्टीविषैरित्यत्र आर्षो दीर्घः . %% भाश् उश् 15 अश् . ## वृद्धौ भ्वाश् परश् अकश् सेट् . दर्हति अदर्हीत् ददर्ह . अयमिदिच्च तत्र दृंहति अदृंहीत् . %% ताण्डश् वाश् 4 . 5 . 9 इदित्त्वात् नलोपाभावः दृंह्यते दृंहितः %% तैत्तिश् 2 . 83 . 8 %% अथश् 6 . 136 . 1 अनिदितस्तु दृह्यते दृहितः इत्यादि . ## भये भ्वाश् परश् सकश् सेट् . दरति अदारीत् घटाश् णिच् दरयति . ददार दरीता दरिता . दीर्णः . ## विदारे दिवाश् परश् सकश् सेट् . दीर्यति अदारीत् . ददार दरीता दरिता दीर्णः . ## विदारे क्य्राश् प्वाश् परश् अकश् सेट् . दृणाति अदारीत् दरीता दरिता . दीर्णः . भगन्दरः ## पालने भ्वाश् आत्मश् सकश् अनिट् . दयते अदास्त ददे दाता दास्यते दातुम् दत्तः . ## त्रिश् दा--कर्मणि यत् . 1 दातव्ये स्वंकटुम्बाविरोधेन देयं दारसुतादृते . नान्वये सति सर्वस्वं यच्चान्यस्मै प्रातश्रुतम् याज्ञश् वचनोक्तनिषिद्धभिन्ने 2 दानार्हे दत्ताप्रदानिकशब्दे 3455 . 56 पृश् दृश्यम् . ## देवने भ्वाश् आत्मश् अकश् सेट् . देवते अदेविष्ट . अदेविढ्वम् अदेवि(द्ध्व) ध्वम् दिदेवे ऋदित् . देवयति ते अदि देवत् त . देवनमिह रोदनमिति भट्टमल्लः . परि + विलापे . %% अमरः . %% भट्टिः . ## पुश् दिव--अच् . 1 अमरे सुरे नाट्योक्तौ 2 राजनि अमरः . 3 नृपे 4 मेघे पुश् 5 इन्द्रिये नश् मेदिनिश् 6 पारदे पुश् राजनिश् . 7 व्राह्मणानामुपाधिभेदे %% इति भविश् पुश् . नरमाचष्टे इति नराख्यं नरनाम, देवात् पूर्वं तच्चविशिष्टं शर्मयुतम् . %<शर्मा देवश्च विप्रस्य वर्मा त्राता च भूमुजः . भूतिगुप्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्>% इति यमवचने समुच्चयोपलब्धेः . %<शर्मान्तं ब्राह्मणस्य स्यात्>% इति शातातपीयेन शर्मान्तता च . 8 देवदारुणि शब्दार्थचिश् . 9 पूज्ये 10 दीप्ते च त्रिश् 11 परात्मनि पुश् एकोदेवः सर्वभूतेषु गूढः श्रुतिः . %% गायत्री %% योगियाज्ञश् %% विष्णुसंश् %% भाश् . सुराश्च यद्यपि बहवस्तथापि प्राधान्यात् त्रयस्त्रिंशत्संख्यया त्रयस्त्रिंशत्पतिशब्दे 3359 पृश् दृश्याः तत्र सुरे %% गीता . %% मनुः . नृपे %% नैषश् नाट्योक्तौ नृपे %% भूरिनाटकेषु . मेथे देवो गर्जति देवगर्जनम् देवे वर्षति . %% कर्मदेवशब्दे 1728 पृश् दृश्यम् . ## पुश् नित्यकर्मश् प्रकृतिवद्भावः . कश्यपकन्यायां धर्मस्य पत्नीभेदे भानौ जाते पुत्रे दशधर्मायेत्युपक्रमे %% bhàø 6 . 5 . 4 . 5 @<[Page 3675b]>@ ## puø देवानामृषिः, पूज्यवत्वात् प्रकृतिवद्भावो वा . देवर्षौ नारदादौ %% भागश् 6 . 16 . 1 पक्षे देवर्षिरप्यत्र . वृहस्पतेर्वृहत्कीर्तेर्देवर्षेर्विद्धि भारत bhàø àø 67 aø . ## triø diva--ण्वुल् . 1 क्रीडके 2 गन्धर्वपतिभेदे 3 श्रीकृष्णस्य मातामहे आहुकपुत्रे नृपभेदे ca puø %% bhàø àø 67 aø tasyaiva देवकनाम्ना कलाववतारः इत्यर्थः . %<आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः . देवकश्चोग्रसेनश्च देवगर्भसमावुभौ . देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः . देववानुपदेवश्च सन्देवो देवरक्षितः . कुमार्यः सप्त चास्यासन् वसुदेवाय ता ददौ . देवकी शान्तिदेवा च सन्देवा देवरक्षिता . वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी>% हरिवंश् 38 अश् . 4 तत्कन्यायां स्त्री ङीष् . देवकीशब्दे दृश्यम् ## पुश् देवप्रियः कर्दम इव . श्रीखण्डागुरुकर्पूर कुङ्कुमैर्मिलितैः कृते कर्दमरूपे गन्धद्रव्यभेदे राजनिश् . ## स्त्री 6 तश् . देवकनृपसुतायां देवक्यां प्राधान्यात् शब्दरत्नाश् . ## नश् देवप्रियार्थं कार्यम् . 1 देवप्रियार्थे होमपूजादौ कार्ये %% मनुः . देवानाममिलषितं कार्यम् . 2 देवाभिलषिते कार्ये च %% रघुः कृतरावणबधादिरूपदेवकार्यमित्यर्थः . देवकर्मादयोऽप्यत्र %% भाश् शाश् 167 a0 ## नश् देवप्रियं काष्ठमस्य . देवदारुवृक्षे रत्नाश् . %% सुश्रुश् . ## स्त्री मेघरागस्य भार्याभेदे रागिणीभेदे तद्रागस्य रागिणीभेदाः तत्स्वरूपञ्च सङ्गीतदाश् उक्तं यथा %% . अस्या स्वरूपं यथा %% देवगिरीति वा पाठः . ## नश् देवेन कृतं किल्विषमनिष्टकर्म . देवकृते अनिष्टे कार्ये यथा वरुणकृतपाशबन्घनं यमकृतपादबन्धनमित्यादि . मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत . %% ऋश् 10 . 97 . 16 . ## स्त्री देवक + पुंयोगे ङीष् पुंयोगश्च न केवल दाम्पत्यलक्षणः किन्तु जन्यजनकत्वादिरूपोऽपीति हरदत्तः तेन केकयीति सिद्धम् . देवकराजकन्याभेदे देवकशब्दे दृश्यम् . देवकी च कश्यपपत्न्या अदितेरवतारः यथोक्तं हरिवंश् 56 अश् %% ## पुश् 6 तश् . वसुदेवपत्न्या देवक्यानन्दने श्रीकृष्णे . %% harivaüø . 60 aø %% viùõusaüø %% bhàø àø 1 aø संज्ञात्वात् ङीषो ह्रस्वः ## त्रिश् देवस्येदम् गहाश् छ %% पाश् गश् तदनुशिष्टः कुक् च . देवसम्बन्धिनि . ## पुश् 6 तश् . 1 श्रीकृष्णे %% हरिवंश् 142 अश् . 2 पुरुषयज्ञदर्शनविद्यायां घोरनामकाङ्गिरसस्य शिष्यभूते कृष्णे च . यज्ञदर्शनमुपक्रग्य %% छाश् उश् 3 . 17 . 6 %% भाश् अत्र परमेश्वरस्य वासुदेवात्मकेश्वरस्य अन्यशिष्यत्वानुपपत्तौ इह तदन्यस्यैव शिष्यत्वम् . श्रुतौ सृष्टेः अनादिप्रवाहरूपतया वासुदेवस्य शिष्यत्वकल्पनया जनकयाज्ञवल्कयोरिव कल्पान्तरस्थयोरियमाख्यायिका स्तुत्यर्थेत्यन्ये . देवकीसुतादयोऽपि वासुदेवे . %% तिश् तश् ब्रह्मपुश् %% माघः . ## पुश् देवकी माता यस्य समासान्तविधेरनित्यत्वात् न कप्, देवकीं मिनोति प्रसूतित्वेन मा--तृच् वा . वासु देवे श्रीकृष्णे . %% भाश् द्रोश् 18 अश् प्रथमे विग्रहे सर्वनामस्थाने परे गुणः देवकीमातरमित्यादि द्वितीये देवकीमातारमिति भेदः . ## नश् देवकृतं कुण्डम् . देवखातके सुभूतिः ## स्त्री महाद्रोण्यां राजनिश् . ## नश् कुल--संहतौ क देवार्थं कुलमल्पद्वारतया संहतम् . अल्पमुखे (देउल) ख्याते देवगृहभेदे हाराश् . देवानां 2 वंशे 3 समूहे च ## स्त्री देवकृता कुल्या अल्पसरित् . 1 देवसरिति गङ्गायाम् 6 तश् . मरीचः कन्यायाः पूर्णिमासः 2 कन्यायाञ्च %% भागश् 4 . 1 . 12 . सा च भरतवंश्यस्य भूम्नः पत्नीभेदः यथाह भागश् 5 . 15 . 6 %% इत्युपक्रमे %% . ## नश् देवप्रियं कुसुमम् . लवङ्गे अमरः . ## नश् वशिष्ठाश्रमसन्निकृष्टस्थे तीर्थभेदे %% भाश् वश् 84 अश् . ## पुश् क्रोष्टुवंश्ये नृपभेदे %% हरिवंश् 37 अश् . देवानां क्षत्रं बलं यत्र . 2 यज्ञे ca %% çø 5 . 64 . 7 %% bhàø . ## नश् देवेन खात खन--क्त . 1 अकृत्रिमे 2 जलाशये 7 तश् . 3 देवसमीपस्थे खाते च %% मनः खार्थे क तत्रार्थे अमरः . 3 गुहायां भरतः . ## पुश् नित्यकर्मश् . गुहायाम् अमरः . ## पुश् 6 तश् . 1 देबसमूहे %% भाश् भीश् 123 अश् . देवगणाश्च त्रयस्त्रिंशत्पतिशब्दे 3359 पृश् उक्ताः वस्वादीनुक्त्वा %% ityupakrame %% bhàø àø 66 aø उक्ताः . देवसंज्ञकोगणः . 2 नक्षत्रभेदे उपयमशब्दे 1250 पृश् गणकूटे दृश्यम् 6 तश् . 3 देवपक्षे 4 देवानुचरादौ ## पुश् सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्च शुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य . तद्गणाना मेव ग्रहत्वं च तत्रोक्तं यथा %% . ## स्त्री 6 तश् . स्वर्वेश्यायामप्सरःसु . ## पुश् देवानां गन्धर्वः गायनः . 1 देवससीपे गायने गन्धर्वभेदे . देवगन्धर्वाश्च मौनेयाः प्राधेयाश्च गन्धर्वशब्दे 2528 पृश् उक्ताः . ## स्त्री देवप्रियोगन्धोऽस्याः . महामोदयामोषधौ राजनिश् . ## पुश् देवात् गर्भोयस्य . देवाहितगर्भके देवपुत्रे 1 नरादौ %% bhàø vaø 308 aø . %% harivaüø 38 aø %% 119 aø 2 कुशद्वीपस्थ 2 नदीभेदे स्त्री %% भागश् 5 . 2011 ## पुश् देवप्रियः देवयोग्यो वा गान्धारः . स्वरभेदे %% हरिवंश् 152 अश् 2 श्रीरागस्य रागिणीभेदे स्त्री %% सङ्गीतश् dà0 ## पुश् 6 तश् . गन्धर्वे हेमचश् . ## पुश् देवानां प्रियः गिरिः . 1 पर्वतभेदे स च भारतवर्षीयः स्वनामख्यातो गिरिः भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः इत्युपक्रमे %% भागश् 5 . 19 . 17 उक्तेः श्रीरागस्य 2 रागिणीविशेषे स्त्री ङीप् देवगान्धारीशब्दे दृश्यम् . ## पुश् 6 तश् . 1 सुराचार्ये वृहस्पतौ हेमचश् देवानां पितरि 2 कश्यपे च %% हरिवंश् 257 a0 ## स्त्री गुह--बाश् कि ङीप् देववत् गुही गुह्या . सरस्वत्याम् %% भागश् 8 . 13 . 8 . ## त्रिश् 6 तश् . देवानामतिरहस्ये . %% हरिवंश् 116 अश् %<श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः>% तत्रैवाध्याये %% bhàø àø 1 aø 2 मरणे नश् . शब्दार्थचिश् . तद्धि प्राणिनां वैराग्यानुत्प्रादाय देवैर्गोप्यते इति तस्य तथात्वम् . ## नश् 6 तश् . देवालये तल्लक्षणं गरुडपुश् 47 अश् यथा %% प्रासादसामान्यलक्षणमुक्तमग्निपुराणे 104 अश् यथा %<ईश्वर उवाच वक्ष्येप्रासादसामान्यलक्षणं ते शिखिध्वज! . चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् . अद्रिभागेण गर्भः स्यात् पिण्डिका पादविस्तरात् . पञ्चभागीकृतेक्षेत्रे ह्यन्तर्भागेतु पिण्डिका . सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् भागौ द्वौ मध्यमे गर्भे ज्यष्ठनागद्वयेन तु . त्रिभिस्तु कन्यसोगर्भः येषो भित्ति रिति क्वचित् . षोढाभक्तेऽथ वा क्षेत्रेभित्तिर्मागैकविस्तरात् . गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका . विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा . अर्धार्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः . जगती विस्तरार्धेन त्रिभागेण क्वचिद्भवेत् . गेमिः पादोनविस्तीर्णा प्रासादस्य समन्ततः . परिधिस्त्र्यंशको मध्ये रथकांस्तत्र कारयेत् . चामुण्डभैरवं तेषु नाट्येशं च निवेशयेत् . प्रासादार्धेन देवानामष्टौ वा चतुरोऽपि वा . प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा . आदित्याः पूर्वतः स्थाप्याः स्कन्दोऽग्निर्वायुगोचरे . एवं यमादयो न्यास्याः स्वस्यां स्वस्यां दिशि स्थिताः . चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका . तृतीये वेदिका त्वग्रे सकण्ठा मलसारकः . वैराजः पुष्पकश्चान्यः कैलासो मालकस्तथा . त्रिविष्टपश्च पञ्चैव मेरुमूर्धनि संस्थिताः . चतुरस्रस्तु तत्राद्यो द्वितीयोऽपि तदायतः . वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः . एकैको नवधा भेदैश्चत्वारिंशच्च पञ्च च . प्रासादः प्रथमो मेरुर्द्वितीयो मन्दरस्तथा . विमानश्च तथा भद्रः सर्वतोभद्र एव च . रुचको नन्दको नन्दिवर्धनश्च तथापरः . श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः . बलभी गृहराजश्च शालागृहञ्च मन्दिरम् . विशालश्च तथा ब्रह्ममन्दिरं भुवनन्तथा . उत्तम्भः शिविका वेश्म नवैते पुष्पकोद्भवाः . बलयो दुन्दुभिः पद्मो महापद्मक एव च . बर्धनो वान्य उष्णीषः शङ्खश्च कलसस्तथा . खपूरवृक्षकश्चान्योः वृत्ताः कैलाससम्भवाः . गजोऽथ वृषभो हंसो गरुत्मान् सिंहनामकः . भूमुखो भूधरश्चान्यः श्रीजयः पृथिवीधरः . वृत्तायतात् समुद्भूता नवैते मालकाह्वयात् . वज्रं चक्रं तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम् . चित्रं स्वस्तिकखड्गञ्च गदा श्रीवृक्ष एव च . विजयो नामतश्चैते त्रिविष्टपसमुद्भवाः . नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा . ग्रीवार्धेनोन्नतञ्चूलं पृथुलञ्च विभागतः . दशधा वेदिकां कृत्वा पञ्चभिः स्कन्धविस्तरः . त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु तदण्डकम् . दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन . पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्यदाहृता . क्वचित् पञ्चमभागेन महतां गर्भपादतः . उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते . षष्ठ्याधिकात् समारभ्य अङ्गुलानां शतादिह . उत्तमान्यपि चत्वारि द्वाराणि दशहानितः . त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः . उच्छ्रायार्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा . चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः . उच्छ्रायात् पादविस्तीणां विशाखास्तदुदुम्बरे . विस्तरार्धेन बाहुल्यं सर्वेषामेव कीर्तितम् . द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम् . अघःशाखा चतुर्थांशे प्रतीहारो निवेशयेत् . मिथुनैरथबल्लीभिः शाखाशेषं विभूषयेत् . स्तम्भविद्धेऽभृत्यता स्यात् वृक्षविद्धे त्वभूतिता . कूपविद्धे भयं पूगवृक्ष विद्धे धनक्षयः . प्रासादगृहशालादिमार्गविद्धेषु बन्धनम् . सभाबिद्धे तु दारिद्र्यं वर्णविद्धे निराकृतिः . उलूखले च दारिद्र्यं शिलाविद्धे तु शत्रुता . छायाविद्धे तु दारिद्र्यं वेधदोषे हि जायते . छेदादुत्पाटनाद्वापि तथा प्राकारलङ्घनात् . सीमाया द्विगुणत्यागाद् वेधदोषी न जायते>% . देवगृहरूपप्रासादे विशेषस्तत्र 42 अश् उक्तो यथा %% . वृश् संश् 57 अश् कश्चिद्विशेषोऽत्रोक्तो यथा %% . तत्प्रतिष्ठाविधिश्च मठप्रतिष्ठाशब्दे वक्ष्यते . ## पुश् देवगणशब्दे सुश्रुतोक्ते ग्रहभेदे . %% भाश् वश् 145 a0 ## त्रिश् देवं गच्छति गम--वेदे ख . देवगामिनि %% शतश् व्राश् 1 . 9 . 1 . 12 लोके तु णिनि देवगामीत्येव . ## नश् सत्राङ्गे 1 अभिप्लवभेदे %% ऐतश् व्राश् 4 . 15 %% शतश् व्राश् 12 . 2 . 2 . 2 यामलोक्ते देवताभेदोपास्यताज्ञापके 2 चक्रभेदे यथा %% . ## स्त्री 6 तश् . 1 दवचरिते अद्भुते 2 देवार्थं चरणे होमादौ च %<श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्>% (आश्रमम्) माश् वश् 145 अश् . ## पुश् द्विश् वश् 6 तश् . स्वर्वैद्ययोरश्विनीकुमारयोः हलाश् . आयुर्वेदशब्दे 779 पृश् तयोस्तथात्वकथा दृश्या . 2 द्वित्वसंख्यायां तदधिष्ठातृके 3 अश्विनीनक्षत्रे च ## पुश् देवैश्छन्द्यते प्रार्थ्यते छन्द--कर्मणि घञ् . शतयष्टिके हारे अमरः . %<शतमष्टयुतं हारो देवच्छन्दोह्यशीतिरेकयुता>% वृहश् संश् उक्ते 2 हारे च . ## नश् देवप्रियं छन्दः टच् समाश् . वैदिके श्रोत्रिये छन्दोभेदे . ## त्रिश् देवाज्जायते जन--ड . 1 देवजाते 2 सामभेदे नश् . %% शतश् ब्राश् 3 . 4 . 2 . 16 . कृशाश्वसहोदरे सूर्यवंश्ये 3 संयमनृपपुत्रभेदे पुश् . %% भागश् 9 . 2 . 22 देवजेन सह वर्तमानः कृशाश्वः . सूर्यसम्पादिते 4 ऋतौ puø %% çø 1 . 164 . 15 . सप्तानामृतूनां मध्ये सप्तथं सप्तममृतुम् . %% पाश् इति थट् . एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः . चैत्रादीनां द्वादशानां मासानां द्वयमेलनैन वसन्ताद्याः षडृतवो भवन्ति . अधिकमासेनैक उत्पद्यते सप्तमर्तुः . न च तादृशो मास एव नास्तीति मन्तव्यम् . %% श्रुतेः . तदेवोच्यते . षडिद् यमाः . इच्छब्द एव कारार्थः . षडेव ऋतवो मासद्वयरूपा ऋषयो गन्तारः . ते च देवजाः . देवादादित्याज्जाता इत्येवमाहुः . सप्तमधारस्य त्रयोदशस्य मासस्य देवाभावः . %% स्मृतेः . तस्मात् षडेय देवजाः अदेवज एकः भाश् सूर्यसंक्रान्तिरहितत्वान्निःसूर्यकत्वं तेन ऋतूनां चान्द्रत्वमपि गम्यते . ## त्रिश् 6 तश् . 1 देवभक्षिते 2 कर्तृणे नश् हेमचश् अल्पार्थे कन् . देवजग्धकम् अल्पकर्तृणे अमरः . ## पुश् देवरूपोजनः . देवरूपे जने %% आश्वश् श्रौश् 2 . 4 . 12 . देवानां जनः . 2 उपदेवे तदुपकरणभूते गन्धर्वादौ . ## स्त्री 6 तश् . गन्धर्वविद्यायां नृत्यगीत्यादौ शब्दार्थचिश् . ## त्रिश् 1 देवेभ्यो जातः . देवेभ्यो जाते %% ऋश् . 262 . 16 तश् . 2 देवानां गणे नश् %% शतश् ब्राश् 14 . 4 . 2 . 26 ## स्त्री देवानां जामिरिव . 1 devabandhau %% çø 7 . 23 . 2 %% bhàø . 6 तश् . 2 देवानां वध्वां च %% अथश् 6 . 46 . 2 ## त्रिश् दिव--अटन् . शिल्पिनि उणादिकोषः ## स्त्री देवं देवशब्दमट्टते अतिक्रामति अट्ट--अण् उपश् सश् शकश् गौराश् ङीष् . गङ्गाचिल्ल्याम् हाराश् . ## त्रिश् अतिशयेन देवः दीप्तः देवको वा तरप् . 1 अतिशयदीप्ते 2 अतिदेवके च ततः शुभ्राश् ढक् . दैवतरेय तदपत्ये पुंस्त्रीश् स्त्रियां ङीप् . ## पुश् देवप्रियस्तरुः . 1 मन्दारादिवृक्षे %% अमरः 2 चैत्यवृक्षे च शबार्थचि0 ## स्त्री देव + स्वार्थे तल् %% भाष्योक्तेः पुंस्त्वातिक्रमेण स्त्रीत्वम् . देवे निर्जरे . देवतात्वञ्च %% श्राद्धविवेकः . तच्च मन्त्रस्तुत्यत्वं वा . तदुभयं पितॄनामप्यस्तीति श्राद्धादौ तेषां देवतात्वम् . मन्त्रेण द्योत्यत्वं वा देवतात्वं यथाह ऋग्वेद भाष्योपोद्घाते माधवः तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्नायते . %% . अतो दीव्यतीति देवः मन्त्रेण द्योत्यत इत्यर्थः . %% योगियाज्ञश् . वैदिकमन्त्रभेदे देवताभेदाः सर्वानुक्रमिकायामुक्तास्ततएवावसेयाः . तन्मूलं हेमाश् ब्रश् खश् उक्तमिह विस्तरभयानोद्धृतम् . मन्त्राणां तज्ज्ञाने फलमज्ञाने निन्दामाह हेमाश् ब्रश् योगियाज्ञ%<आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च . वेदितव्यं प्रयत्नेन व्राह्मणेन विशेषतः . अविदित्वा तु यः कुर्याद् यजनाध्ययनं जपम् . होममन्तर्जले दानं तस्य चाल्पफलं भवेत्>% . तथा %% . ब्राह्मणेन मन्त्रेतरवेदभागेन सह वेदितव्यमित्यर्थः उत्तरत्र विनियोगव्राह्मणयोर्ज्ञेयतया निर्देशात् . तन्निरुक्तिरपि तेनैवोत्तरत्र दर्शिता यथा %% इति . 2 प्रदेयद्रव्यस्याधिपतौ च दानशब्दे 3519 पृश् तद्विशेषो दृश्यः . देवताभेदाश्च निरुक्ते दैवतकाण्डे उक्ता यथा %% . त्रयस्त्रिंशत्पतिशब्दे 3359 पृश् देवतानां प्राधान्यतस्त्रयस्त्रिं शत्त्वमुक्तं किन्तु स्वस्वगणपत्नीसहितानां तासां त्रयस्त्रिंशत्कोटिसंख्यात्वं यथोक्तं पद्मपुश् उत्तरखश् %% . तेषां गणभेदाश्च गणदेवताशब्दे 2502 पृश् उक्ताः दृश्याः . तन्मध्येऽधिकारिभेदेन देवताभेदा यथा %% इति कूर्मश् पुश् . देवानां वर्णभेदा भाश् शाश् मोक्षधर्मे %<आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा . अश्विनौ च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ . स्मृतास्त्वाङ्गि रसा देवा ब्राह्मणा इति निश्चयः . इत्येतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्>% . वैष्णवानां गणेशाद्यनन्तरं सनकादिवैष्णवानां पूज्यत्वेन देवतात्वमुक्तं यथा %% पद्मश् उत्तरखश् . देवषट्कं यथा %% ब्रह्मश् वैश् प्रकृश् . मासविशेषे देवतामेदपूजा मन्त्रमहोदधावुक्ता यथा %% . देशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वं देवतात्वम् अग्मये स्वाहेत्यादिमन्त्रएव देवतेति मीमांसकाः . तन्मतञ्च पूर्वपक्षविधया शब्दचिश् उक्ता दूषितं तच्च अविग्रहशब्दे 456 पृश् दर्शितम् . देवतानां चैतन्ये विग्रहवत्वे वा मन्त्राणामेव देवतात्वं श्राद्धविश् समर्थितं यथा विग्रहवत्वं चेन्द्रादीनामपि तिर्यगधिकरणे दर्शितं देततात्वं हि तथाविधानां नेष्टमिति . नन्विन्द्रादीनां विग्रहवत्त्वे किं प्रमाणम्? अर्थवाद इति चेन्न तस्य सिद्धेऽर्थेऽप्रामाण्यात् . कथं वा विग्रहवतामदेवतात्वम्? ऐन्द्रं हविरित्यादौ तद्धितादिभिः प्रकृत्यर्थस्य देवतात्वबोधनात् इन्द्रादिपदानि च सहस्रचक्षुरादिमतीषु व्यक्तिषु मुख्यानि मन्त्रपरत्वे लक्षणाप्रसङ्गात् . उच्यते ऐन्द्रादिपदकामाधिकारिकविधिवाक्यस्थकामिश्रुतिरत्र प्रमाणम् अन्यथा स्वर्गिशरोरेऽप्यनाश्वासः स्यात् . यत्राप्यर्थवादादैन्द्रादिपदप्राप्त्यवगतिः तत्रापि तत्फलपरत्वे रात्रिसत्रन्यायएव प्रमाणं विग्रहवतामिन्द्रादीनां सन्निधानस्य प्रत्यक्षबाधितत्वेन तथाविधानां पूज्यत्वासम्भवात् अगत्या तदाकारतया ध्यातस्य मन्त्रस्य लक्षितस्य देवतात्वमिति रहस्यम् . इन्द्राकारतया ध्यानादिन्द्रप्रीतिरभ्युपपन्ना . तथा च योगियाज्ञवल्क्यः %% इति . ननु देवानां विग्रहवत्त्वे तेषामेवाराधितानां फलदातृत्वं कुतो न भवेत्? अलमपूर्वकल्पनया . तथा च भविष्यपुराणे %% याज्ञवल्क्यः %<आयुः पूजां घनं विद्यां स्वर्गं मोक्षं सुखानि च . प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः>% . तथा च देवताधिमरणसिद्धान्तविरोधः स्यात् . उच्यते देवानामिन्द्रादीनां पितॄणां वस्वादीनां युगमन्वन्तरादिभेदेन नानात्वावगमात् फलोदयकाले पूर्वस्य च्युताधिकारत्वेन फलदातृत्वाशक्तेः . अन्यस्य चानाराधितत्वेन फलदातृत्वायोगात् तत्रापूर्वे शब्दशक्तौ वाचकशब्दसद्भावात् सर्वत्रैव तदभिघानम् अतएव काम्ये कॢप्तशक्तिर्लिङादिर्नित्ये निषेधे चापूर्वमाहेत्युक्तम् . एवञ्चापूर्बानुप्रवेशात् सहकारितया यदि देवतापि फलदात्री न क्वचित् कोऽपि विरोधः . ## पुश् देवतां जयति जि--क्विप् . 1 देवजयिनि असुरादौ भरतपुत्रसुमतेः 2 पुत्रभेदे च %% इत्युपक्रमे %% भागश् 5 . 15 . 2 . ## पुश् देवः दीप्तः तालः डस्य लः . (देताड) ख्याते 1 वृक्षे अमरः . 2 घोषकलतायाम् विश्वः . देवौ आदित्यचन्द्रौ ताडयति ताडि अण उपश् सश् . 3 राहौ . देवनाय दीपनाय ताड्यतेऽसौ ताडि--कर्मणि अच् . 4 वह्नौ च मोदश् . तस्यीद्दीपनाय ताड्यमानत्वात् तथात्वम् . देवताडक स्वार्थे क . देवताडवृक्षे रत्नमाला . ## पुश् तन--क्त वा ङा . ततएव तातः स्वार्थे अण् वा देवार्थं तते 1 यज्ञे निघश् %% ऋश् 9 . 97 . 27 . 6 तश् . 2 देवजनके कश्यपे च . तेनादित्यामादित्यादीनामुत्पादनात्तथात्वम् . 3 मरीच्यादिषु %% मनुः . 4 हिरण्यगर्भे च %% मनुः . ## पुश् देव + स्वार्थे तातिल् . deve %% çø 3 . 49 . 4 देवतातिं देवं स्वार्थे तातिल् bhà0 ## नश् देवता कर्मसु तदधिकारित्वमनधिकारित्वं वाधिक्रियते विचार्यतेऽत्र अधि + कृ--आधारे ल्युट् . देवतानां यज्ञादावधिकारित्वतदभावयोरन्यतरसाधके न्यायभेदे . यज्ञादौ देवतानामनधिकारः इति मीमांसकाः . तच्च जैश् सूश् भाष्ययोर्दर्शितं यथा %% सूश् %% इत्येवमादि . तत्र सन्देहः किं यावत्किञ्चित् सत्वं, तत् सर्वम् अधिकृत्य एतदुच्यते, उत समर्थम् अधिकृत्य? इति . किं प्राप्तम्? सर्वाधिकारः, अविशेषात् . ननु वृक्षादयो न किञ्चित् कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूत् अचेतनानाम्, तिरश्चस्तु अधिकृत्य यजेत इति ब्रूयात् . ननु तिर्यञ्चोऽपि न किञ्चित् कामयन्ते . न इति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, घर्मोपतप्ताः छायाम् उपसर्पन्ति, शीतेन पीडिताः आतपम् . आह, ननु तिर्यञ्च आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च कर्माणि . उच्यते, कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते, शुनः चतुर्दश्याम् उपवसतः पश्यामः, श्येनांश्च अष्टम्याम . न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, न अनाहाराणामपि तस्मिन् काले दर्शनात्, समानाहाराणामपि अन्यस्मिन् काले अदर्शनात् . लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासत इत्येवमादीनि %% भाश् %% सूश् वाशब्दः पक्षं व्यावर्तयति . न चैतदस्ति, तिर्यगादीनामपि अधिकारः इति . कस्य तर्हि? . यः समर्थः कृत्स्नं कर्म अभिनिर्वर्तयितुम् . न चैते, शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मात् एषां न सुखस्याभ्युपायः कर्म इति, कथं यो न शक्यते कर्तुम्, सोऽभ्युपायः स्यात्? इति . न देवानां, देवतान्तराभावात्, न हि आत्मानम्, उद्दिश्यत्यागः सम्भवति, त्याग एवासौ न स्यात्, न ऋषीणाम्, आर्षेयाभावात्, न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम् (देवानां देवतान्तरभावादिति येषां शब्द एव देवताभिप्रेता, तेषामयमप्ययुक्तो ग्रन्थः, शक्यते हीन्द्रेणापीन्द्रशब्दोच्चारणेन हविस्त्यक्तुम् . तस्मात् अर्थमेव देवतामभिप्रेत्य एतद्भाष्यमिति तन्त्ररत्नम्) . यानि पुनर्लिङ्गानि, देवा वै सत्रमासत इत्येवमादीनि, अर्थवादाः ते विधिप्ररोचनार्थाः . विद्यते हि विधिरन्यः तेषु सर्वेषु, न च विधेर्विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात् . स्तुतिस्तु सा, इत्थं नाम सत्राणि आसितव्यानि, यत् कृतकृत्या अपि आसते देवाः आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्याः bhà0 देवानामधिकारित्वं विशेषतो ब्रह्मविज्ञानेऽधिकारित्वमिति वेदान्तिनः tacca ÷àø såø भाष्याभ्यां समर्थितम् तच्च अविग्रहशब्दे 455 पृश् दृश्यम् . ## 6 तश् . देवानामुद्देशे %% भागश् 2 . 6 . 26 ## स्त्री 6 तश् . देवतानां प्रतिमूर्तौ तदङ्गमानभेदादिकं सामान्यविशेषतः वृश् sa058 अश् उक्तं यथा %% . देवभेदेन मूर्तिभेदलक्षणानि अग्निपुश् 104 अश् उक्तानि तत्राङ्गभेदमनानि यथा %% . वासुदेवस्य %% . मत्स्यादिलक्षणानि तत्र 49 अश् उक्तानि यथा भगवानुवाच %% . %% . देवीप्रतिमालक्षणानि तत्रैव 50 अश् उक्तानि यथा %% . सूर्यादिप्रतिमालक्षणानि 51 अश् तत्रोक्तानि यथा %% . 64 योगिनी प्रतिमालक्षणं 52 अश् %% . भैरवप्रतिमालक्षणानि यथा 52 अश् %% . लिङ्गलक्षणमुक्तं तत्र 53 a0 %% . लिङ्गभेदादिकथनं तत्रैव 54 a0 भगवानुवाच . वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं शृणु . बक्ष्ये लबणजं लिङ्गं घृतजं बुद्धिवर्धनम् . भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः . पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरम् . ततो दारुमयं पुण्यं दारुजात् शैलजं वरम् . शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम् . राजतं कीर्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम् . रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् . रसज रसलोहादिरत्नागर्भन्तु वर्धयेत् . मानादि नेष्टं सिद्धादि स्थापितेऽथ स्वयम्भुवि . वामे च स्वेच्छया तेषां पीठप्रासादकल्पना . पूजयेत् सूर्यविम्बस्थं दर्पणे प्रतिविम्बितम् . पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भवेत् . हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि . चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् . अङ्गुलाद् गृहलिङ्गं स्याद् यावत् पञ्चदशाङ्गुलम् . द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः . नवधा गर्भमानेन लिङ्गं धाम्नि च पूजयेत् . एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः . मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च . इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् . एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते . षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम् . एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् . षडङ्गुलं महारत्ने रत्नैरन्यैर्नवाङ्गुलम् . रविभिर्हेमसारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः . पोडशांशे च वेदांशे युगं लुप्तोर्ध्वदेशतः . द्वात्रिंशत् षोडशांशांश्च कोणयोस्तु विलोपयेत् . चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा . पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् . धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात् . लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात् . गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम् . तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् . एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम् . द्व्यन्तरो वामवामश्च लिङ्गानां दीर्घता नव . हस्ताद्विवर्धते हस्तो यावत् स्युर्नव पाणयः . हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् . एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः . लिङ्गानि घटयेद्वीमान् षट्सु चाष्टोत्तरेषु च . स्थिरदीर्घप्रभेदात्तु द्वारगर्भकरात्मिका . भाग्येशञ्चाप्यनीशञ्च देवेज्यन्तुल्यसंज्ञितम् . चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत् . दीर्घमायान्वितं कृत्वा लिङ्गं कुर्यात् त्रिरूपकम् . चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकम् . लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै . ध्वजाद्यायैः स्वरैर्भूतैः शिखिभिर्वा हरेत् कृतिम् . तान्याङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभम् . ध्वजाद्य ध्वजसिंहेभवृषाः श्रेष्ठाः परे शुभाः . स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः . भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः . उक्तायामस्य चार्धांशे नागां शैर्भाजिते क्रमात् . रसभूतांशषढांशत्यंशाविकशरेर्भवेत् . आढ्यानाढ्यसुरेज्याख्यतुल्यानाञ्चतुरस्रता . पञ्चमं वर्धमानाख्यं व्यासान्नाहप्रवृद्धितः . द्विधा भेदो बहून्यत्र वक्ष्यन्ते विश्वकर्मतः . आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा . त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च . पञ्चविंशतिलिङ्गानि नाद्ये देवार्चिते तथा . पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि . चतुर्दश सहस्राणि चतुर्दश शतानि च . इत्यष्टाङ्गुलविस्तारो नवैककरगर्भतः . तेषां कोणार्धकोणस्थैश्चिह्नेत् कोणानि सूत्रकैः . विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम् . विभागादूर्धमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः . पादाज्जान्वन्तको व्रह्मा नाभ्यन्ती विष्णुरित्यतः . मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति . पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते . छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृति . एकैकस्य चतुर्भेर्दैः काम्यभेदात् फलं वदे . लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् . अर्धभागं चतुर्धा तु विस्तारोच्छ्रायतो भजेत् . चत्वारि तत्र सूत्राणि भागभागानुपातनात् . पुण्डरीकन्तु भागेन विशालाख्यं द्विलोपनात् . त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् . शिरः सर्वसमे श्रेष्ठं कुक्वुटाभं सुराह्वये . चतुर्भागात्मके लिङ्गे त्रापूषं द्वयलोपनात् . अनाद्यस्य शिरः प्रोक्तमर्धचन्द्रं शिरः शृणु . अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् . पूर्वबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् . चतुस्त्रिरेकवदनं मुखलिङ्गमतः शृणु . पूजाभागं प्रकर्तव्यं मूर्त्यग्निपदकल्पितम् . अर्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्तयेत् . शिरीन्नतिः प्रकर्तव्या ललाटं नासिका ततः . वदनं चिबुकं ग्रीवा युगभागैर्भुजाक्षिभिः . कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः . मुखं प्रति समः कार्यो विस्तारादष्टमांशतः . चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु . कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् . भुजौ चतुर्भिर्भागैस्तु कर्तव्यौ पश्चिमोर्जितम् . विस्तारादष्टमांशेन मुखानां प्रतिनिर्गमः . एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोचनम् . ललाटनामिकावक्त्रग्रीवायाञ्च विवर्तयेत् . भुजाच्च पञ्चमांशेन भजहोन विर्तयेत् . विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम . सर्वेषां मुखलिङ्गानां त्रापुषं वाथ कुक्कुटम् विशेषेण देवतादीनां मूर्तिलक्षणं हेमाद्रिव्रतखण्डे विष्णुध गणेशस्य %% . स्थलकं, गजदन्ताकारम् . सरस्वत्याः %% . (समुत्थिता, ऊर्ध्वा) पुस्तकञ्चाक्षमाला च तस्या दक्षिणहस्तयोः . वामयोश्च तथा कार्या वैणवी च कमण्डलुः . समपादपतिष्ठा च कार्या सौम्यमुखी तथा . वैणवी, वीणा लक्ष्म्याः %% . श्रियः %% . महालक्ष्म्याः विश्वकर्मशास्त्रे %% रूपाभरणभूषिता . दक्षिणाधःकरे पात्रमूर्धे कौमोदकी ततः . वामोर्धे खेटकं वत्ते श्रीफलन्तदधः करे . बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये . भद्रकाल्याः विष्णुधर्मोत्तरे %% . चण्डिकायाः %% (असुरे, महिषे) दुर्गायाः %<शक्तिं वाणं तथा शूलं खड्गञ्चक्रञ्च दक्षिणे . चन्द्रविम्यमधो वामे खेटमूर्धे कपालकम् . शूलं चक्रञ्च विभ्राणा सिंहारूढा च दिग्भुजा . एषा देवी समुद्दिष्टा दुर्गा दुर्गापहारिणी>% . दिग्भुजा, दशभुजा नन्दायाः %% . %% . अम्बायाः %% . सर्वमङ्गलायाः %% . कालरात्रेः %% . ललितायाः %<शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः . याम्ये फलाञ्जनीहस्ता ललितोर्धा सुभूषणा>% . ज्येष्ठायाः %% . ज्येष्ठाभेदस्य %% . गौर्याः %% . भूतमातुः %<श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना . द्विभुजा बिभ्रती लिङ्गं चर्म शस्त्रन्तु दक्षिणे . सिंहासनोपविष्टेयं मुक्ताभरणमूर्धजा . भूतप्रेत पिशाचाद्यैः सेविता तु विशेषतः . इन्द्रयक्षैश्च गन्धर्वैः सिद्धविद्याधरादिभिः . अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता>% . मुरभेः %% . योगनिद्रायाः %% . मातॄणाम् %% . ब्राह्म्याः %% . माहेश्वर्याः माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना . शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा . षड्मूजा वरदा दक्षे सूत्रं डमरुकं तथा . शूलघण्टाऽभयं वामे सैव धत्ते महाभुजा . कौर्मार्याः %% . वैष्णव्याः %% . वाराह्याः %% . %% . चामुण्डायाः %% . चण्डिकायाः %% . नान्दीमुखमातॄणाम् गौर्यादिमातरस्तु भविष्यत्पुराणे निरूपिताः . %% . नवदुर्गाणाम् %% . वामायाः %% . ज्येष्ठायाः %% . रौद्र्याः %% . काल्याः %% . कलविकर्णिकायाः %% . वलविकर्णिकायाः %% . बलप्रमथन्याः %% . सर्वभूतदमन्याः %% . मनोन्मन्याः विश्वकर्मशास्त्रात् %% . कृष्णायाः मार्कण्डेयपुराणे %% उमायाः %% . पार्वत्याः %% . महाकाल्याः विष्णुधर्मोत्तरात् %% . वारुणीचामुण्डायाः विष्णुधर्मोत्तरे %% . शिवदूत्याः मत्स्यपुराणे %% कात्यायन्याः मयदीपिकायाम् %% . अम्बिकायाः लक्षणसमुच्चये %% . (वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्ता यदुक्तम् . %%) खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा . योगेश्वर्याः %% . भैरव्याः विश्वकर्मशास्त्रात् %% रम्भायाः देवीपुराणे %% . शिवायाः %<शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका . डमरूरगधारी च त्रिशूलाऽभयदायिका>% . कीर्तेः %% . सिद्धेः सिद्धिर्देवी प्रकर्तव्या सिद्धार्थकवरप्रदा . सितचन्दनगन्धाढ्या सितपङ्कजभूषिता . सितासनस्थिता देवी प्रतिहारोपशोभिता . ऋद्धेः %% . क्षमायाः %% . वैष्णव्याः %% . ऐन्द्र्याः %% . याम्यायाः %% . दीप्तेः %% . रतेः %% . श्वेतायाः %<श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता>% . भद्रायाः %% . मङ्गलायाः %% . जयाविजययोः %% . काल्याः %% . घण्टाकर्ण्याः %% . जयन्त्याः %% . दितेः %% . अरुन्घत्याः %% . अपराजितायाः %% . कौमार्याः %% . चतुःषष्टियोगिनीरूपाणि मयदीपिकायां 1 अक्षोभ्यायाः %% . 2 ऋक्षकर्ण्याः %<ऋक्षकर्णी तु गौराङ्गी कम्बुवाणाभयावहा . धनुःकपालभृत् सौम्ये ऋक्षस्था तर्जनीस्थिता>% . 3 राक्षस्याः %% . 4 क्षपणायाः %% . 5 क्षयायाः %% . (जपस्था जपपरा) 6 पिङ्गाक्ष्याः %% . 7 अक्षयायाः %% . 8 क्षेमायाः %% . 9 बालायाः %<शक्तिखड्गधरा त्र्यक्षा खेटपाशकपालिनी . रक्ता वह्निस्थिता वाला क्रीडन्ती दहनैः सह>% . 10 लीलायाः %% . 11 लयायाः %% . 12 लोलायाः %% . 13 लङ्कायाः %% . 14 लङ्केश्वर्याः %% . 15 लालसायाः %% . 16 विमलायाः %% . 17 हुताशनायाः %% . 18 विशालाक्ष्याः %<शूकरास्या विशालाक्षी त्रिसन्ध्यस्था सितेतरा . घण्टावाद्यधरा सौम्ये याम्ये कर्तरिकाभया>% 19 हुङ्कारायाः %% . 20 बडवामुख्याः %% . 21 हाहारवायाः %% . 22 महाक्रूरायाः %% . 23 क्रोधनायाः %% चक्रस्थाऽऽकण्ठमदिरां बिभ्रती जम्बुकस्थिता . 24 भयाननायाः %% . 25 सर्वज्ञायाः %% . 26 तरलायाः %% . 27 तारायाः %% . 28 कृष्णायाः %% . 29 हयाननायाः %% . 30 रससंग्राह्याः %% . 31 शबरायाः %% . 32 तालुजिह्विकायाः %% . 33 रक्ताक्ष्याः %% . 34 सुप्रसिद्धायारूपवाक्यं मुद्रितपुस्तके पतितं मयदीपिकायां दृश्यम् . 35 विद्युज्जिह्वायाः %% . 36 करङ्किण्याः %% . 37 मेघनादायाः %% . 38 प्रचण्डोग्रायाः %% . 39 कालकर्ण्याः %<शुक्ला वृषासना रौद्रा बिभ्रत्यब्जाक्षसूत्रकम् . कालकर्णी जगत्ख्याता कर्णिकारविभूषणा>% . 40 चन्द्रावल्याः %% . 41 चन्द्रहासायाः %% . 42 वरप्रदायाः %% . 43 प्रपञ्चिकायाः फलस्रगन्विता याम्ये कुन्त--कुण्डीधरान्यतः . रौक्ममाला प्रपञ्चास्या गौरी विश्वप्रपञ्चिका . 44 प्रलयान्तायाः %% . 45 शिशुवक्त्रायाः शिशुवक्त्रा मृगालीढा पिङ्गाभा याम्यसौम्ययोः . भिन्दीपालकखेटाभ्यां पाशासिभ्याञ्च संयुता . 46 पिशाच्याः %% . 47 पिशिताशायाः %% . 48 लोलुपायाः %% . 49 धमन्थाः %% . 50 तपन्याः %% . 51 वामन्याः %% . 52 विकृताननायाः %<शूलभिन्नलुलापास्या सिंहाकृष्टशरीरिणी . जिह्वे द्वे बिभ्रती चैव चतुर्दोर्विकृतानना>% . 53 वायुवेगायाः %<शङ्खपूरणिका द्वाभ्यां वृकाभयधरा द्वयोः . द्विसिंहरथसंस्था स्यात्तालाभा वायुवेगिका>% . 54 वृहत्कुक्षेः %% . 55 विकृतायाः %% . 56 विश्वरूपिकायाः %% . 57 यमजिह्वायाः %% . 58 जयन्त्याः %% . 59 8 दुर्जयायाः %<श्वारूढा दुर्जया श्वेता रौद्री भूतगणावृता . खड गकुन्तोद्यतकरा दुर्गकाननवासिनी>% . 60 यमान्तिकायाः %% . 61 विडाल्याः %% . 62 रेवत्याः %% . 63 पूतनायाः %% . 64 विजयन्तिकायाः %% . ब्रह्मणः विष्णुधर्मोत्तरात् %% . आदित्यपुराणे तु %% . प्रजापतेः %<आदित्यवर्णं धर्मज्ञ! साक्षमालाकरं तथा . रूपं पूर्वोदितं कार्यं रूपमन्यज्जगत्पतेः>% . लोकपालब्रह्मणः %% . विश्वकर्मणः %% . घर्मस्य %% . ऋग्वेदस्य विश्वकर्मशास्त्रात् %<ऋग्वेदः श्वेतवर्णः स्यात् द्विभुजो रासभाननः . अक्षमालाधरः सौम्यः प्रीतश्चाध्ययनोद्यतः>% . सामवेदस्य %% . यजुर्वेदस्य %% . अथर्ववेदस्य %<आथर्वणाभिधो वेदो धवलो मर्कटाननः . अक्षसूत्रञ्च खट्वाङ्गं विभ्राणोऽयं जयप्रियः>% . शिक्षायाः %<शिक्षा शुभ्राभयकरा ज्ञानमुद्रान्विता शुभा . साक्षसूत्रा सकुण्डीका द्विभुजा दण्डपङ्कजा>% . कल्पस्य %% . व्याकरणस्य %% निरुक्तस्य %% . छन्दसः %% . ज्योतिषस्य %% . मीमांसायाः %% . न्यायस्य %% . धर्मशास्त्रस्य %% . पुराणस्य %% . इतिहासस्य %% . घनुर्वेदस्य %% . आयुर्वेदस्य %<आयुर्वेदो हरिद्राभो वानरास्यो विशालदृक् . अक्षसूत्रं सुधाकुम्भं बिभ्रदारोग्यदो भृशम्>% . नृत्यशास्त्रस्य %% . पञ्चरात्रस्य %% . पाशुपतस्य %<शास्त्रं पाशुपतं शुभ्रं व्यालवक्त्रं कृशोदरम् . सूत्रपात्रधरं भीमं व्याघ्रचर्माम्बरावृतम्>% . पातञ्जलस्य %% . (पृदाकुः सर्पः) . साङ्ख्यस्य %% . अर्थशास्त्रस्य %% . प्रसङ्गाद्वेदादीनामधिदेवताः तत्रोक्ताः प्रदर्श्यन्ते विष्णुधर्मोत्तरात् %<ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः . सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत् . शिक्षा प्रजापतिर्ज्ञेयः कल्पो ब्रह्मा प्रकीर्तितः . सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः . छन्दो विष्णुस्तथैवाग्निर्ज्योतिषं भगवान् रविः . मीमांसा भगवान् सोमी न्यायदेवः समीरणः . घर्मश्च धर्मशास्त्राणि पुराणञ्च तथा मनुः . इतिहासः प्रजाध्यक्षो धनुर्वेदः शतक्रतुः . आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः . कलावेदो मही देवी नृत्यशास्त्रं महेश्वरः . सङ्कर्षणः पञ्चरात्रं रुद्रः पाशुपतं तथा . पातञ्जलमनन्तश्च साङ्ख्यञ्च कपिलो मुनिः . अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः . कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः . अन्यानि यानि शास्त्राणि यत् कर्माणि प्रचक्षते . स एव देवता तस्य शास्त्रं कार्यञ्च देववत्>% . ऋषीणाम् मयसंग्रहे %% . नारदस्य %% . मुनीनाम् भविष्योत्तरात् %% . भृगूणाम् %% . अङ्गिरसः %% . विष्णोः विष्णुधर्मोत्तरात् %% . (अरि, चक्रं इन्दुः शङ्खः) . लोकपालविष्णोः एकवक्त्री द्विवाहुश्च गदाचक्रधरः प्रभुः . वासुदेवस्य एकवक्त्रश्चतुर्बाहुः मौम्यरूपः सुदर्शनः . पीताम्बरश्च मेघाभः सर्वाभरणभूषितः . कण्ठेन शुभदेशेन कम्बुतुल्येन राजता . वराभरणयुक्तेन कुण्डलोत्तरभूषिणा . अङ्गदी वद्धकेयूरो वनमालाविभूषणः . उरसा कौस्तुभं बिभ्रत् किरीटं शिरसा तथा . शिरःपद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः . पुष्टिश्लिष्टायतभुजस्तनुस्ताम्रनखाङ्गुलिः . मध्येन त्रिवलीभङ्गशोभितेन सुचारुणा . स्त्रीरूपधारिणी क्षौणो कार्या तत्पादमध्यगा . तत्करस्थाङ्घ्रियुगला देवः कार्यो जनार्दनः . तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः . अनुदृश्या मही कार्या देवदर्शितविस्मिता . देवश्च कटिवासेन कार्यो जान्ववलम्बिना . वनमाला च कर्तव्या देवजान्ववलम्बिनी . यज्ञोपवीतं कर्तव्यं नाभिदेशमुपागतम् . उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे . वामपाणिगतं शङ्खं शङ्खाकारन्तु कारयेत् . दक्षिणे तु गदा देवी तनुमध्या सुलोचना . स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता . पश्यन्ती देवदेवेशं कार्या चामरधारिणी . कुर्यात्तन्मूर्ध्नि विन्यस्तं देवहस्तन्तु दक्षिणम् . वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा . सर्वामरणसंयुक्तो वृत्तविष्फारितेक्षणः . कर्तव्यश्चामरकरो देववीक्षणतत्परः . कुर्यात् देवकरं वामं विन्यस्त तस्य मूर्ध्वनि . सङ्कर्षणस्य %% . द्युम्नस्य %% . अनिरुद्धस्य %% . लक्ष्मीनारायणयोः विश्वकर्मशास्त्रात् %% . योगेश्वरस्य सिद्धार्थसंहितायाम् %% . चतुर्विंशतिमूर्तीनां लक्ष्माणि विष्णुधर्मोत्तरे उक्तानि चतुर्विंशतिभूर्तिशब्दे 2878 पृश् दर्शितानि हंसमत्स्यकूर्माणाम् %% . वराहस्य %% . नरसिंहस्य %% . वामनस्य %% . त्रिविक्रमस्य %% . परशुरामस्य %% . रामादीनाम् %% . कृष्णस्य %% . बलभद्रस्य %% . प्रद्युम्नस्य %% . कामस्य %% . अनिरुद्धसाम्बयोः %% . देवक्याः %% . यशोदायाः %% . गोपालस्य %% . बुद्धस्य %% . कल्किनः %% . नरनारायणहरिकृष्णानाम् %% . हयग्रीवस्य %% . कपिलस्य %% . व्यासस्य %% . वाल्मीकेः %% . दत्तात्रेयस्य %% . धन्वन्तरेः धन्वन्तरिः सुकर्तव्यः सुरूपः प्रियदर्शनः . करद्वयगतश्चास्य सामृतः कलसो भवेत् . जलशायिनः %% . गरुडस्य विष्णुधर्मोत्तरात् %% . रुद्रस्य %% . ईशानादीनाम् %<ईशस्तत्पुरुषाघोरवामजातक्रमेण तु . सितपीतकृष्णरक्ताश्चतुर्वर्णाः प्रकीर्तिताः . पञ्चवक्ताः स्मृताः सर्वे दशदोर्दण्डभूषिताः . खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः . वराभयकरोपेताः शूलपङ्कजपाणयः>% . वामो, वामदेवः . जातः, सद्योजातः . मूर्त्यष्टकस्य %<शर्वो भीमो महादेवः रुद्रः पशुपतिर्भवः . उग्र ईशान इत्यष्टौ मूर्तयः शिवसन्निभाः . मृगाङ्कचूडामणयो जटामण्डलमण्डिताः . त्रिनेत्रा वरखट्वाङ्गत्रिशूलवरपाणयः>% . अर्धनारीश्वरस्य %% . दक्षिणामूर्तेः %% . उमामहेश्वरयोः %% . हरिहरस्य %% . विद्येश्वराणाम् विश्वकर्मशास्त्रात् %% . 1 रुद्रभेदानां तत्राजस्य %% . 2 एकपादस्य %% . 3 अहिर्बुध्नस्य %% . 4 विरूपाक्षस्य %% . 5 रेवतस्य %% . 6 हरस्य %% . 7 बहुरूपस्य %% . 8 त्र्यम्बकस्य %% . 9 सुरेश्वरस्य %% . 10 जयन्तस्य %% . 11 अपराजितस्य %% . स्कन्दस्य विष्णुधर्मोत्तरात् %% . भैरवस्य %% . महाकालस्य %% . नन्दिनः %% . वीरभद्रस्य %% . ज्वरस्य विश्वकर्मशास्त्रात् %% . 1 वसूनां विश्वकर्मशास्त्रात् तत्र धरस्य अथातः संप्रवक्ष्यामि वसुरूपाणि ते जय! . पद्माक्ष--मालिके तस्य दक्षवामकरद्वये . सीरशक्ती dadhànã'yaü धराख्यो वसुरादिमः . 2 ध्रुवस्य %% . 3 सोमस्य %% . 4 आपस्य %% . 5 अनिलस्य %% . 6 नलस्य %% . 7 प्रत्यूषस्य %% . 8 प्रभासस्य %% . द्वादशादित्यानाम् %<शृणु वत्स! प्रवक्ष्यामि सूर्यभेदांस्तु ते जय! . यावत् प्रकाशकः सूर्यो जायते मूर्तिभिर्यथा>% . 1 धातुः %% . 2 मित्रस्य %<शूलं वामकरे चास्याः दक्षिणे सोम एव च . मैत्री नाम त्रिनयना कुशेशयविभूषिता>% . 3 अर्यम्णः %% . 6 रुद्रस्य %% . 5 वरुणस्य %% . 6 सूर्यस्य %% . 7 भगस्य %% . 8 विवस्वतः %% . 9 पूष्णः %% . 10 सवितुः %% . 11 त्वष्टुः %% . 12 विष्णोः %% . मरुताम् %% . 1 श्वसनस्य %% . 2 स्पर्शनस्य %% . 3 वायोः %% . 4 मातरिश्वनः %% . 5 सदागतेः ध्वजाक्षसूत्रपात्राब्जं बिभ्राणः स्यात्सदागतिः . 6 महाबलस्य %% . 7 बलवर्धनस्य %% . 8 पृषदश्वस्य %% . 9 गन्धवहस्य %% . 10 गन्धवाहकस्य %% 11 अनिलस्य %% . 12 आशुगस्य %% . 13 सुमुखस्य %% . 14 कर्करस्य %% . 15 समीरणस्य %% . 16 समीरकस्य %% . 17 अनुत्तमस्य अक्षसूत्रध्वजाब्जानि मुण्डं बिभ्रत्यनुत्तमः . 18 मारुतस्य %% . 19 नागयोनिजस्य %% . 20 जगत्प्राणस्य %% . 21 पवनस्य %% . 22 वातस्य %% . 23 प्रभञ्जनस्य %% . 24 पवस्य %% . 25 नभस्वतः %<शूलाब्जध्वजपात्राणि नमस्वानिति धारयन्>% 26 अतिबलस्य %% 27 तरस्विनः %% . 28 द्रावणस्य %% . 29 देवयक्षकस्य %% . 30 गात्रजाहस्य %% . 31 अधरस्य %% . 32 ऊर्ध्वदृशः %% . 33 गतिरोधनस्य %% . 34 पाणिकस्य %% . 35 साधकस्य %% . 36 विश्वपूरकस्य %% . 37 जगदाश्रयस्य %% 38 विश्वातिरिक्तस्य %% 39 कुजागरस्य %% 40 विश्वोदरस्य %% . 41 अग्रहस्य %% . 42 तीव्रकस्य %<श्रीफलाब्जाक्षपात्राणि धारयंस्तीव्रको मतः>% . 43 सुवहस्य %<शक्तिमुण्डध्वजपाशी सुवहोऽयं प्रकीर्तितः>% . 44 वीजवर्धनस्य %% . 45 भदजवस्य %% . 46 पुष्करोद्भवस्य %<टङ्कपाश--ध्वजाब्जानि धारयन् पुष्करोद्भवः>% . 47 अब्जिनीपतेः %% . 48 व्यक्तमूर्तेः %% . 49 विश्वगत्य %% . स्कन्दपुरा0 साध्यानां ब्रह्माण्डपुराणे %% विष्णुधर्मोत्तरे %% . अश्विनोः %% . रेवन्तस्य %% . यक्षाणां मयसंग्रहे %% . राक्षसादीनां मयदीपिकायाम् %% . गन्धर्वरूपिमाह विश्वकर्मा %% . वासुकेस्तत्रैव %% . तक्षकादिनागरूपमाह मयः %<श्वेतदेहश्च कर्तव्यः स्फुरन्मौक्तिकसन्निभः . रक्ताङ्गः स्वस्तिकोपेतः सुतेजास्तक्षको महान् . कृष्णः कर्कोटक कण्ठे शुक्लरेखात्रयान्वितः . रक्तपद्मनिभः पद्मः शिरःशुक्लः सविद्रुमः . शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक् . हेमाभः शङ्खपालः स्यात् सितरेखाधरो गले . कुलिको रक्तदेहस्तु चन्द्रार्धकृतमस्तकः . द्विजिह्वा बाहुवत्सप्तफणामणिसमन्विताः . अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः . एकभोगास्त्रिभोगावा ह्येतज्जाताः सुतादयः>% . पितॄणाम् विष्णुधर्मोत्तरे कशपद्मविष्टरस्थाः पितरः पिण्डपात्रिणः . ते च वायुपुराणोक्ता यथा %<आभास्वरा बर्हिषदो अग्निष्वात्तास्तथैव च . क्रव्यादाः श्चोष्मपाश्चैव आज्यपाश्च सुकालिनः>% विश्वदेवानाम् %% . प्रसङ्गादस्त्ररूपाण्यपि तत्र विश्वकर्मोक्तानि यथा षड्त्रिंशदङ्गुले खड्गशक्ती तालाधिकौ मतौ . शूलपाशौ पद्मशङ्खौ तालमात्रौ प्रकीर्तितौ . गदा द्विताला पाशश्च गोलकोऽष्टप्रमाणतः . वाणो द्वितालको दण्डो द्विगुणो द्वादशाङ्गुलः . कपालं पङ्कजं चर्म पार्श्व खड्गोऽङ्गुलो मतः . डमरुसुस्वना घण्टा छुरिका षोडशाङ्गुला . वज्रं तत् पुरुषस्थूलं पट्टिशोऽतिदृढो बली . शक्तिस्तु योषिदाकारा लोहिताङ्गी वृकाश्रिता . दण्डोऽपि पुरुषः कृष्णो घोरी लोहितलोचनः . खड्गश्च पुरुषः श्यामशरीरः क्रुद्धलोचनः . पाशः सप्तफणः सर्पपुरुषः पुच्छसंयुतः . ध्वजस्तु पुरुषः पीतो व्यावृतास्यो महाबलः . गदा पीतप्रभा कन्या सुपीन जघनस्थला . त्रिशूलं पुरुषो दिव्यः सभ्रूः श्यामकलेवरः . शङ्खोऽपि पुरुषो दिव्यः शुक्लाङ्गः शुभलोचनः . हेतिर्बहुतिथी सा स्त्री भिन्दिः श्यामतनुः पुमान् . शरः स्यात् पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः . धनुः स्त्री पद्मरक्ताभा मूर्ध्नि पूरितचापभृत् . एवमस्त्राणि पूतानि जानीयात् परमेश्वरे . उक्तानां चैव सर्वेषां मूर्ध्नि स्वायुधलाञ्छनम् . भुजौ द्वौ तु प्रकर्तव्यौ स्कन्धलग्नौ सदा बुधैः . धर्मज्ञानवैराग्यैश्वर्याणाम् %% . पृथ्व्याः विष्णुधर्मोत्तरे %<शुक्लवर्णा मही कार्या दिव्याभरणभूषिता . चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बराः . रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् . पद्मं करे च कर्तव्यं भुवी यादवनन्दन! . दिग्गजानां चतुर्णाञ्च कार्या पृष्ठंगता तथा . सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता>% . लवणोदस्य %% . क्षीरोदस्य %% . दधिमण्डोदस्य %% . घृतोदस्य %% . इक्षूदस्य %% . सुरोदश्य %% . स्वादूदस्य %% . द्वीपादीनाम् विष्णुधर्मोत्तरात् %% . दिशाम् %% . 1 दिक्पतीनाम् तत्रेन्द्रस्य %% . 2 अग्नेः %% चतुर्दंष्ट्रं देवेशं वायुसारथिम् . चतुर्भिश्च शुकैर्युक्ते धूमचिह्नरथे स्थितम् . वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् . रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः . ज्वालात्रिशूले कर्तव्ये त्वक्षमाल्यञ्च वामके . 3 यमस्य %% . निरृतेः %% . वरुणस्य %% . वायोः %% . धनदस्य विष्णुधर्मोत्तरात् %% आकाशस्य %% . व्योम्नः %% . ध्रुवस्य %% . रवेः मत्स्यपुराणात् %% . विष्णुधर्मोत्तरे तु %% . चन्द्रस्य मत्स्यपुराणे %% . विष्णुधर्मोत्तरे तु %<श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतभूषणः . गदापाणिर्द्विर्बाहुश्च कर्तव्यो वरदः शशी>% . भौमस्य मत्स्यपुराणात् %% . विष्णुधर्मोत्तरे %% . बुधस्य %% . गुरोः %% . शुक्रस्य %% . शनेः %% . राहोः %% . केतोः विश्वकर्मशास्त्रात् %% . शुक्लपक्षस्य प्रतिपदः %% . द्वितीयायाः %% . तृतीयायाः %% . चतुर्थ्याः %% . पञ्चम्याः %% . षष्ट्याः %% . सप्तम्याः %% . अष्टम्याः %% . नवम्याः %% . दशम्याः %% . एकादश्याः %% . द्वादश्याः %% अरं, चक्रम् त्रयोदश्याः %% . चतुर्दश्याः %% . पौर्णमास्याः %<शशगा पूर्णिमा शुभ्रा मौक्तिकाभरणान्विता . सुधापूर्णघटा धीर! वामदक्षिणबाहुका>% . कृष्णप्रतिपदः %% . कृष्णद्वितीयायाः %% . कृष्णतृतीयायाः %% . कृष्णचतुर्थ्याः %% . कृष्णपञ्चम्याः %% . कृष्णषष्ट्याः %% . कृष्णसप्तम्याः %% . कृष्णाष्टम्याः %% . कृष्णनवम्याः %% . कृष्णदशम्याः %% . कृष्णैकादश्याः %% . कृष्णद्वादश्याः %% . कृष्णत्रयोदश्याः %% . कृष्णचतुर्दश्याः %% . अमावस्यायाः %% . नक्षत्राणाम् अश्विन्याः %% . भरण्याः %% . कृत्तिकायाः %% . रोहिण्याः %% . मृगशीर्षायाः %% . आर्द्रायाः %<श्वमुखी कृष्णवर्णा तु रक्तार्द्रा शूलपाणिनी . नीलवस्त्रा वृषारूढा चास्थिमालाविभूषणा>% . पुनर्वसीः %<शूकरास्यो विडालस्थो गौरवर्णः पुनर्वसुः . सूत्रवज्राङ्कुशाभीतीर्बिभ्राणः परिकीर्तितः>% . पुष्यस्य %% . अश्लेषायाः %% . मघायाः %% . पूर्वफाल्गुन्याः %% . स्फुः खड्गः चक्रं वा . उत्तरफाल्गुन्याः %% . हस्तस्य %% . लुलापो महिषः चित्रायाः %% . स्वात्याः %% . विशाखायाः हर्यक्षवदना रक्ता नाभिपादान्तहेमभा . मेषच्छागस्थिता सेयं विशाखाङ्कुशवज्रिणी . वामे, शक्तिमधः पात्रं विभ्राणा हेमभूषणा . अनुराधायाः %% . ज्येष्ठायाः %% . मूलस्य %% . पूर्वाषाढायाः %% . उत्तराषाढायाः %% . अभिजितः %% . प्रवणस्य %% . धनिष्ठायाः %% . शततारायाः %<शुभ्रा मकरगाऽश्वास्या द्विभुजा पाशपात्रिणी . पाटला वस्त्रसंयुक्ता कीर्तिता शततारका>% . पूर्वभाद्रपदायाः %% . उत्तरभाद्रपदायाः %% . रेवत्याः %% . योगानां विष्कुम्भस्य %% . प्रीतेः %% . आयुष्मतः %<आयुष्मांस्तु तृतीयोऽयं मौक्तिकाभोऽरुणोदरः . क्षौमवस्त्रान्वितश्चैव मुक्तासौवर्णभूषणः . दिग्भुजः प्रथमे दक्षे चाक्षसूत्रञ्च मौक्तिकम् . दूर्वामत्र द्वितीये वै तृतीये चूतपल्लवम् . चतुर्थे पङ्कजञ्चैव पञ्चमे चातपत्रकम् . सुधाकुम्भन्तु वामाद्ये वीजपूरपिधानकम् . पात्रं दध्यक्षतोपेतं द्वितीये करपल्लवे . तृतीये श्रीफलं हस्ते चतुर्थे पविमेव च . पञ्चमे चामरं हस्ते स्वर्णदण्डं सितं शुभम् . धारयन्नेष वै पूज्यो भोगायुष्यविवृद्धये>% . सौभाग्यस्य %% . (पूजनीय इति शेषः) शोभनस्य %<शोभनः पञ्चमो योगः श्वेतबक्त्वो वशी बली . शेषारुणः कृशाङ्गश्च प्रवालकृतकुण्डलः . शोणशुक्लाम्बरश्चैव मुक्ताविद्रुमभूषणः . अक्षसूत्रं सुहेमोत्थं प्रथमे दक्षिणे करे . द्वितीये पङ्कजं हस्ते तृतीये श्रीफलं शये . तुर्ये शक्तिं कराम्भोजे वामाद्ये वै कमण्डलुम् . द्वितीये स्वर्णजं पात्रं तृतीये चैव दर्पणम् . चतुर्थे चामरं पाणौ धारयन्नष्टदोरिति . पूजनीयो महाभक्त्या सौख्यसौभाग्यवृद्धये>% . अतिगण्डस्य %% . सुकर्मणः %% . धृतेः %% . शूलस्य %% . गण्डस्य %% . वृद्धेः %% . ध्रुवस्य %% . व्याघातस्य %% . हर्षणस्य %% . वज्रस्य %% . सिद्धेः %% . (अस्यासृगित्यपरनाम) व्यतीपातस्य व्यतीपाताभिधश्चैव योगः सप्तदशस्त्विह . कण्ठेन लोहितश्चायं श्वेतग्रीवोऽलिभाननः . शुद्धमाञ्जिष्ठवसनो नीलस्वर्णजभूषणः . अष्टादशभुजो देवो भ्रुकुटीकुटिलाननः . दात्रमार्क्यादिमे हस्ते द्वितीये लोष्ट भेदनम् . अक्षसूत्रं तृतीये तु तुर्ये वाणं मनोहरम् . पञ्चमे शृङ्खलां लौहीं षष्ठे कवचमेव च . सप्तमे मुद्गरं हस्ते पङ्कजं चाष्टमे करे . कुद्दालं नवमे हस्ते शृङ्गिकामादिमोत्तरे . पात्रं द्वितीयके चैव स्वर्णकुम्भं तृतीयके . चतुर्थे कार्मुकं पाणौ पञ्चमे कर्त्रिकामिह . मुसलन्तु करे षष्ठे सप्तमे टङ्कमेव च . अष्टमे च ध्वजं हस्ते नवमे प्राङ्कुटं शये . दधानो वैरिवर्गस्य ध्वस्तये चैव मृत्यवे . यज्वनः पुत्रसन्तत्यै लक्ष्मीभोगसुखाय च वरीयसः %% . परिघस्य %% . शिपस्य %% . (अत्र त्रयोदशादिसप्तदशान्तवामहस्तानां चिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्मशास्त्रे दृश्यानि) . सिद्धस्य %% . (अत्र तृतीयाद्यष्टमान्तवामहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्मशास्त्रे दृश्यानि) . साध्यस्य %% . शुभस्य %<शुभनामा त्रयोविंशो योगश्चात्रैव कथ्यते . नीलकालिकशोणस्तु मौक्तिकाभस्त्रिलोचनः . शोणरेखाङ्कितग्रीवः शोणशुभ्रांशुकावृतः . मुक्ताविद्रुममाणिक्यभूषणः स्वर्णकुण्डलः . द्वात्रिंशद्बाहुसंयुक्तो जटाकपिलमण्डलः . वरं यमादिमे पाणौ द्वितीये चाक्षसूत्रकम् . तृतीये च त्रिशूलं वै तुर्ये बाणं कराम्बुजे . पञ्चमे पङ्कजं चैव षष्ठे कुलिशमेव च . सप्तमे शक्तिमत्रैव दण्डं वै चाष्टमे करे . नवमे तोमरं हस्ते दशमे शृङ्गिकामिह . हलमेकादशे चैव द्वादशे खड्गमत्र हि . दात्रं त्रयोदशे हस्ते मुद्गरं च चतुर्दशे . शङ्खं पञ्चदशे पाणौ षोडशे तु परश्वधम् . अभयं चादिमे वामे द्वितीये वै कमण्डलुम् . तृतीये पात्रमत्रैव तुर्ये कार्मुकमेव च . पञ्चमे डमरुं पाणौ षष्ठे चाङ्कुशमेव च . सप्तमे वीजपूरं वै ध्वजं वै चाष्टमे करे . नवमे पानघात्रञ्च दशमे कुन्तमेव च . गदामेकादशे हस्ते द्वादशे चैव खेटकम् . चामरं मन्मथे 13 पाणौ टङ्कमत्र चतुर्दशे . चक्रं पञ्चदशे चैव षोडशे तु कुठारकम् . विभ्राणो भुक्तये पूज्यः सौन्दर्याय सुखाय च>% . शुक्रस्य %% . व्रह्मणः %% . (अत्र तृतीयादित्रयोदशान्तदक्षहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानि विश्वकर्मशास्त्रे दृश्यानि) . इन्द्रस्य %% . वैधृतेः %% . करणानां ववस्व %% . बालवस्य %% . कौलवस्य %<श्वेताब्जकर्णिकाभासं तृतीयं कौलवाभिधम् . रक्तकण्ठं पिकास्यं वै नीलश्वेतारुणाम्बरम् . मुक्तारुद्राक्षसौवर्णभूषणं चेन्द्रनीलकम् . अष्टादशभुजीपेतं किङ्किणीकटिसूत्रकम् . वरं यमादिम हस्ते द्वितीये चाक्षसूत्रकम् . तृतीये स्वर्णजं दण्डं चतुर्थे चैव पुस्तकम् . पञ्चमे सोदकं हस्ते षष्ठे सन्दंशमेव च . सप्तमे डमरुं पाणौ वज्रमत्रैव चाष्टमे . नवमे शृङ्गिकामत्र शोणगुञ्जाद्यनामिकाम् . अभयं चादिमे वामे द्वितीये वै कमण्डलुम् . तृतीये चासवं पात्रं तुर्ये चाम्भोजमुत्तमम् . पञ्चमे चामरं शुभ्रं षष्ठे दात्रं कराम्बुजे . सप्तमे वल्लकीमत्र शृणिं चैवाष्टमे करे . नवमे कदलीपत्रं दधत् सम्पत्सुखाय च>% . तिलस्य %% . गरस्य %% . बणिजः %% . (पञ्चवक्त्राक्षं पञ्चमुखरुद्राक्षम्) भद्रायाः %% शकुनेः %% . चतुष्पदस्य %% . नागस्य %% . (दशास्यं दशमुखरुद्राक्षम्) किन्तुघ्नस्य %% . किंस्तुघ्नसिति वा पाठः . राशीनां मेषस्य विष्णुधर्मोत्तरात् %% . वृषस्य %% . मिथुनस्य %% . कर्कटस्य %% . सिंहस्य %% . कन्यायाः %<शुक्लासिभृत् सिता कन्या द्विभुजा पङ्कजासना>% . तुलायाः %% . वृश्चिकस्य %% . धनुषः %% . मकरस्य %% . कुम्भस्य %% . मीनस्य %% . कालस्य विश्वकर्मशास्त्रात् %% . निमेषस्य %% . काष्ठायाः %% . कलायाः %<शुक्लवर्णा कला ज्ञेया नीलवस्त्रा त्रिलोचना . व्योमवज्राङ्करुद्राक्षकण्ठलम्बितमालिका . मुक्ताक्षमालिकादक्षा वामपङ्कजसंयुता . पूजनीया विशेषेण ज्ञानविज्ञानहेतवे>% . क्षणस्य %% . 1 मुहूर्तानां तत्र दिने रौद्रस्य %% . 2 सितस्य %% . 3 अजपस्य %% . 4 आर्यभटस्य %% . 5 सावित्रस्य %% . 6 वैराजस्य %% . 7 गन्धर्वस्य %% . 8 अभिजितः (कुतषस्य) %% . 9 रौहिणेयस्य %% . 10 बलस्य %% . 11 विजयस्य %% . 12 नैरृतस्य %% . 13 सन्तमसस्य %% . 14 बरुणस्य %% . 15 सुभगस्य %% . 1 रात्रौ अतिरौद्रस्य %% . 2 महागन्धर्वराजस्य %% . 3 दविणस्य %% . 4 श्रावणस्य %<श्रावणाख्यस्ततस्तुर्यो नीलवर्णोऽर्ककुण्डलः . नीलारुणांशुकोपेतः कण्ठनीलाब्जमालिकः . दक्षिणाद्ये करे खड्गं द्वितीये चैव पङ्कजम् . वल्लकीमूर्ध्वगे वामे पात्रमस्मादधःस्थिते . दधानः पूजनीयोऽयं ज्ञानविज्ञानसिद्धये>% . 5 वायोः %% . 6 अग्नेः %% . 6 राक्षसस्य अधुना कथ्यते वत्स! राक्षसाख्यस्तु सप्तमः . नीलवर्णोग्रदंष्ट्रस्तु नीलशुभ्नारुणांशुकः . दक्षिणाद्ये करे पद्मं द्वितीये तु त्रिशूलकम् . खट्वाङ्गमुत्तरे वामे पात्रमस्मादधःस्थिते . दधद्वैरिविघाताय पूजनीयस्तु साधकैः . 8 धातुः %% . 9 सौम्यस्य %% . 10 ब्रह्मणः %% . 11 वाक्पतेः %% . 12 पौष्णस्य %% . 13 वैकुण्ठस्य %% . 14 समीरणस्य %% . 15 नैरृतस्य %% . अहोरात्रस्य %% . शुक्लपक्षस्य %<शुक्लपक्षो नरः शुक्लो जटामुकुटसंयुतः . शोणवस्त्रो विशालाक्षो भालालितिलकान्वितः . सूर्यमार्कौ दधानोऽयं वामे चन्द्रजविम्बकम् . पूजनीयो महाभक्त्या प्रतिपक्षं सिते सिते . अस्य द्वादश भेदाः स्युर्विज्ञेया वर्णभेदतः . पूजनीयाबलार्थाय प्रतिमासन्तु भेदतः>% . कृष्णपक्षस्य %<श्यामाभः कृष्णपक्षस्तु सितशोणाम्बरो बली . सूर्यविम्लं यमे बिभ्रंद्वामे दापं समुज्ज्वलम् . पूजनीयो वलात्यर्थं प्रतिमासन्तु भेदतः . इत्यस्यार्कप्रभेदाः स्युर्भपक्षादिजनामतः>% . मासस्य %% . ऋतूनां हेमन्तस्य %<ऋतुषटक्मथो ब्रूमोलक्ष्मनामपृथक्फलैः . हेमन्ताख्यस्तु तत्राद्यः कपिलः पिङ्गकुण्डलः . पीतवस्त्रसमायुक्तस्त्रिजटः कृष्णगोधिकः . (गोधिर्ललाटम् धान्यमञ्जरिकाद्यस्तु वामपात्रपिधानकः . पूजनीयोविभूत्यर्थं धान्यसम्पत्तिवृद्धये>% . शिशिरस्य %<शिशिराख्यो द्वितीयस्तु हरित्पीतनिभारुणः . पीतकुण्डलकर्णस्तु कण्ठविद्रुममालिकः . मधुद्रुमप्रसूनाङ्गपात्रमार्कौ कराम्बुजे . वामे धान्यशरावन्तु धारयन्निष्टवृद्धये>% . वसन्तस्य %% . ग्रोष्मस्य %% . वर्षायाः %% . शरदः %<शरदृतुरथो षष्ठश्चन्द्रगौरः सुलोचनः . कण्ठमौक्तिकमालस्तु कर्णचन्द्रजकुण्डली . चन्द्रविम्बं करे दक्षे वामे चामृतजं षटम् . दधानः पूजनीयोऽयमायुर्वृद्ध्यै सुखाय च>% . दक्षिणायनस्य %% . उत्तरायणस्य %% . 1 . 1 वत्सराणाम् प्रभवस्य %% . 1 . 2 विभवस्य %% . 1 . 3 शुक्लस्य %<शुक्लनामा तृतीयस्तु श्वेतपङ्कजसन्निभः . कण्ठपद्माक्षमालोऽयं शुभ्रप्रान्तालिवस्त्रधृक् . दक्षिणाद्ये शरावन्तु द्वितीये बाणमेव च . दर्पणञ्चोत्तरादिस्थे द्वितीये चैव कार्मुकम् . दधानो भूतये मर्त्यैः पूजनीयः कृतात्मभिः>% . 1 . 4 प्रमोदस्य %% . 1 . 5 प्रजापतेः %% . 1 . 6 अङ्गिरसः %% . 1 . 7 श्रीमुखस्य %% . 1 . 8 भावस्य %% . 1 . 9 यूनः %% . 1 . 10 धातुः %% . (दघदिति शेषः) 2 . 11 ईश्वरस्य %<ईश्वराभिध एवात्र ज्ञेय एकादशोऽप्यसौ . कैरवाभस्त्रिनेत्रस्तु जटाखण्डेन्दुमौलिकः . मुक्तास्फाटिकरुद्राक्षभूषणस्तुङ्गनासिकः . त्रिशूलमादिमे दक्षे द्वितीये सीरमेव च . शरावमादिमे वामे द्वितीये चैव पुस्तकम् . बिभ्रत् सौख्याय पूज्योऽसौ योगवृद्ध्यै सुताप्तये>% . 1 . 12 बहुधान्यस्य %% . 2 . 1 प्रमाथिनः %% . 2 . 2 विक्रमस्य %% . 2 . 3 वृषस्य %% . 2 . 4 चित्रभानोः %% . 2 . 5 सुभानोः %% . 2 . 6 तारणस्य %% . 2 . 7 पार्थिवस्य सप्तमः पार्थिवाख्यस्तु तप्तकाञ्चनसन्निभः . पीतशोणाम्बरश्चैव कृष्णग्रीवोऽतिसुन्दरः . सर्वरत्नविभूषाढ्यः केतकीदलमस्तकः . आदिमे दक्षिणे बाणं द्वितीये चैव पङ्कजम् . कार्मुकञ्चोत्तरादिस्थे द्वितीये शङ्खमेव च . दधद्राज्यादिलाभाय पूजनीयः प्रयत्नतः . 2 . 8 अव्ययस्य %% . 2 . 9 सर्वजितः %% . 2 . 10 सर्वधारकस्य %% . 11 विरोधिनः %% . 2 . 12 विकृतस्य %% . 3 . 1 खरस्य %% . 3 . 2 नन्दनस्य %% . 3 . 3 विजयस्य %% . 3 . 4 जयस्य %% 3 . 5 मन्मथस्य %% . 3 . 6 दुर्मुखस्य %<षष्ठश्चैवात्र विज्ञेयो वत्सरो दुर्मुखाभिधः . शुकचञ्चुनिभश्चैव नीलकुण्डलसन्धरः . दक्षिणाद्ये करे शक्तिं द्वितीये वज्रमेव च . शुकं वामादिमे पाणौ द्वितीये सर्पमादवत् . पूजनीयो विधानेन भ्रूकुटीकुटिलाननः . दुष्टशत्रु विनाशाय सर्वरोगीपशान्तये>% . 3 7 हेमलम्बस्य %% . 3 8 विलम्बस्य %% . 3 . 9 विकारिणः %% . 3 . 10 शार्वरिणः %% . 3 . 11 प्लवस्य %% . 3 . 12 शुभकृतः %<शुभकृत् द्वादशोऽप्यत्र नागजाभः सुलोचनः . पाटलावसनोपेतः कृष्णकुण्डलभूषणः . दक्षिणे भीषणां शक्तिं प्रथमे करपल्लवे . द्वितीये हेमजं पद्मं वामाद्ये चैव दर्पणम् . द्वितीये कुलिशं हस्ते दधत्सौख्याय सम्पदे>% . 4 . 1 शुभकृतः %<शुभकृत् पीतधूम्रस्तु प्रथमो नीलजाम्बरः नीलभूषणसंयुक्तो रत्नमुद्राकराङ्गुलिः . घटं दक्षादिमे हस्ते द्वितीये चैव पुस्तकम् . वामादिमे करे पात्रं द्वितीये ध्वजमेव च . दधानः श्रेयसे पुष्ट्यै पूज नीयोजयाय च>% . 4 . 2 क्रीधिनः %% . 4 . 3 विश्वावसोः %% . 4 . 4 पराभवस्य %% . 4 . 5 प्लवङ्गस्य %% . 4 . 6 कीलकस्य %% . 4 . 7 सौम्यस्य %% . 4 . 8 साधारणस्य %% . 4 . 9 विरोधकृतः %% 4 . 10 परिधाविनः %% . 4 . 11 प्रमादिनः %% . 4 . 12 आनन्दस्य %<आनन्दाख्यः सितः पीतवसनो द्वादशोऽत्र हि . मुक्तेन्द्रनीलसौवर्णभूषणो नीलकुण्डलः . पङ्कजं दक्षिणादिस्थे द्वितीये केतकीदलम् . वामोर्ध्वगे ध्वजं पाणौ तदधस्थे तु मोदकम् . योषिद्वश्याय संपूज्यो गन्धपुष्पाक्षतादिभिः>% . 5 . 1 राक्षसस्य %% . 5 . 2 अनलस्य %% . 5 . 3 पिङ्गलस्य %% . 5 . 4 कालयुक्तस्य %% . 5 . 5 सिद्धार्थस्य %% . 5 . 6 रौद्रस्य %% . (इन्द्रो वामः) 5 . 7 दुर्भतेः %% . (इन्द्रो वामः) 5 . 8 दुन्दुभेः %% . 5 . 9 रुधिरोद्गारिणः %% . 5 . 10 रक्ताक्षस्य %% . 5 . 11 क्रोधनस्य %% . 5 . 12 क्षयस्य %% . एवं पञ्चद्वादशकषष्ठिवत्सराणां मूर्तयः . यासां देवतानां प्रतिमानां यथारूपनिर्माणमुक्तं तासां तथारूपेणैव ध्येयता . अत्रानुक्तदेवतानां ध्यानभेदा ध्यानशब्दे वक्ष्यन्ते . देवताप्रतिमूर्त्यादयोऽप्यत्र . प्रतिमानिर्माणे द्रव्यभेदा मत्स्यपुश् उक्ताः ते च देवताप्रतिष्ठा शब्दे वक्ष्यते ## स्त्री 6 तश् . देवताप्रतिमानां विधानेन तत् सान्निध्यापादके अग्रे वक्ष्यमाणनिरुक्तियुक्ते संस्कारभेदे देवप्रतिष्ठादयोऽप्यत्र . तद्विधानादि देवप्रतिष्ठातत्त्वे संक्षेपेणोक्तं यथा मत्स्यपुश् %% . रीतिका पित्तलं शुभदारुमयी यज्ञियकाष्ठसम्भवा . अर्चा प्रतिमा गृहेषु स्वगृहेषु . %% वचनात् तत्राधिकापि शैलजा गृहे शुभदा . तन्त्रान्तरेऽप्युक्तम् %% . रूपकल्पना रूपस्थानां देवतानां पुंस्त्र्यंशादिकल्पना . गौतमीयतन्त्रे %% . वराहपुराणे %% . कुड्ये लेख्ये भित्तौ लिखिते तथा पटे च लिखिते . चक्रे शालग्रामचक्रे . मत्स्यपुराणे लिङ्गमभिधाय %% . अतीते वृत्ते %% . व्यवहारसमुच्चये %% भुजवलभीमे %% . पद्मपुराणे %% . चक्रपाणिन इति पण व्यवहारे इत्यस्माण्णिनिप्रत्ययः %% . कल्पतरो देवीपुराणम् %% . यस्य देवस्य प्रतिष्ठा ध्वजारोपणे यः कालः शुभदस्तस्य गर्तापूरशिलान्यासे गृहारम्भे स कालः पूजित इत्यर्थः . प्रतिष्ठासमुच्चये %% . भविष्ये %% . एतद्वारेषु प्रतिष्ठा कर्तव्या इत्यर्थः . मत्स्यपुराणम् %<आषाढे द्वे तथा मूलमुत्तरात्रयमेव च . ज्येष्ठा श्रवणरोहिण्यः पूर्वभाद्रपदस्तथा . हस्ताश्विनी रेवती च पुष्योमृगशिरस्तथा . अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते>% . दीपिकायाम् %% . देवीपुराणम् %% . कल्पतरौ देवीपुराणम् %% . कालिकापुराणम् %% . प्रतिष्ठा ब्राह्मणद्वारैव कर्तव्या . यथा हयशीर्षपञ्चरात्रे भगवद्वाक्यं %% . वृहन्नारदीये %% . आहूतसंप्लवं प्रलयपर्यन्तम् . तथा %% . कर्मादौ तु नवग्रहपूजामाह सत्स्यपुराणम् %% . प्रतिष्ठाप्रकारस्तु विस्तरेण मत्स्यपुराणादावुक्तः . तदसम्भवे विद्याकरवाजपेयिसम्मतोभविष्यादावुक्तो ग्राह्यः यथा भविष्यपुराणम् %% . आदिपदात् पूजोत्सवहोमादि महाकपिलपञ्चरात्रोक्तकर्म च कर्तव्यं तद्यथा %% . लिपिन्यासः मातृकान्यासः . उक्तञ्च %% . कादिमतेऽपि %% . एतद्वचनाच्च पूर्वं मातृकान्यासः पश्चात्तत्त्वन्यासः . क्रमदीपिकायामप्येवं क्रमः . मन्त्रन्यासश्च तत्तन्मन्त्रविशेषोक्त पदवर्णन्यासः . तदभावे शिरसि मूलमन्त्रेण तत्त्वन्यासः . तत्त्वन्यासस्तु विष्णुविषयक एव न्यासप्रमाणानि शारदाक्रमदीपिकोक्तान्यनुसन्धेयानि . प्राणप्रतिष्ठामन्त्रस्तु शारदात्रयोविंशतिपटलोक्तः यथा %% . पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं पाशवीजं आं, ततः शक्तिवीजं ह्रीं, ततोऽङ्कुशवीजं क्रों, वायुर्यकारः विन्दुविभूषितः तेन यं, याद्याः सप्त सकारान्ता उद्धृतयकारानुवादेन सप्त न तु तद्भिन्नं वीजं, पूर्वं पृथगुद्धारस्तु वर्णसप्तानामपि सविन्दु ताख्यापनाय . अन्यत्रापि अङ्कुशवाय्वनलावनीवरुणवीजान्युक्तानि अत्र वायुवीजस्यैकत्वं वीजत्वेन सर्वेषां सविन्दुत्वं व्यक्तं राघवभट्टोऽप्येवम् . अन्यस्तु वाणीविन्दुविभूषिताः इत्युक्त्वा नादविन्दुविभूषिता इति व्याख्याय याद्या इत्यस्य विशेषणं वदति . व्योम हकारः सत्यओकारः इन्दुर्विन्दुः तेन होम् अतएव %% प्रपञ्चसारोऽप्याह . गुणमित्यनेन होमिति पद्मपादाचार्यैर्व्याख्यातम् आग्नवधूः स्वाहा . तेनायं मन्त्रः आं ह्रीं क्रों यं रं लं वं शं षं सं हों हंसः अमुष्य प्राणा इह प्राणाः . आमित्यादि अमुष्य जीव इह स्थितः . आमित्यादि अमुष्य सर्वेन्द्राणि . आमित्यादि अमुष्य वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा . अमुष्येति षष्ठ्यन्तदेवतानामोपलक्षणम् %% इति नारदीयात् . वशिष्ठसंहितायाम् %% . मूलमन्त्रं तत्तद्देवतामन्त्रं स च वैदिकः तान्त्रिकश्च %% इति ब्रह्मपुराणीयेन ओङ्कारादिचतुर्यन्ततत्तद्देवतानामरूपो वा . कालिकापुराणेऽपि %% . देवीप्रतिष्ठायाम् अस्मा इत्यत्र अस्यै देवत्वसंख्यायै इत्यूहः सारस्वत्यां मेष्यां प्रास्मा इत्यत्र प्रास्यै इत्यूहवत् . अङ्गमन्त्रैरङ्गन्यासमन्त्रैः अङ्गिमन्त्रैः प्रधानमन्त्रैः वैदिकैः ओं मनोजूतिर्जुषतामित्यादि(2)मन्त्रैः . (यजुश् 2 . 13) . स्नपनात् पूर्वं वल्मीकमृत्तिकादिभिस्त्रिभिः क्षालनमाह हयशीर्षपञ्चरात्रम् %% . तेन च यथाशक्ति स्नपनादीतिकर्तव्यताकः प्रतिमाहृदये तन्मूलमन्त्रविन्यासोदेवताविशेषसन्निधिः प्रतिष्ठेति . राघवभट्टधृतमहाकपिलपञ्चरात्रेऽपि %% . सुभस्मना गोमयभस्मना गन्धतोयेन चन्दनादियुक्ततोयेन . देवतास्नानीयद्रव्यपरिमाणमाह ब्रह्मपुराणम् %% . पलमाह मनुः %% इति . ततश्चाष्टरत्तिकाधिकलौकिकमाषद्वयाधिकतोलकत्रयेण . 3 . 2 . 8 . वैधपलं भवति एवं तथाविधाष्टोत्तरशतपलपरिमितेन लौकिकषष्ट्यधिकशतत्रयतोलकाः 360 इति . एवं बल्मीकमृत्तिकादिक्षालने सर्वाङ्गीणजलस्पर्शनस्नानरूपत्वात्तत्रापि अष्टोत्तरं शतपलमिति वदन्ति . बल्मीकमृदादिस्नाने मन्त्रविशेषानुपादानात् %% शूलपाणिलिखितात् गायत्र्या तत्तन्मूलमन्त्रेण वा स्नानं कारयितव्यम् . गन्धोदकस्नाने तु शुद्धवत्या (3) एतोन्विन्द्रमित्यादि ऋक्त्रयात्मिकया . देशिको यजमानोगुरुर्वा विज्ञः . नमस्ते इत्यादि विज्ञापनमन्त्रे देवतान्तरे च नारायणमित्यत्र तत्तद्देवतानामोहः . शिवलिङ्गस्यार्च्यत्वात् अर्चाविशेषणत्वात् स्त्रीलिङ्गमविरुद्धम् . यमः %% . नारमिंहे %% . नरसिंहस्य विष्णोः उपसंहारे तथा दर्शनात् . माधवोल्लासे देवस्य प्रतिमायास्तु यावन्तः परमाणवः . तावद्वर्षसहस्राणि विष्णुलोके महीयते . राजमार्तण्डे %% . वृद्धिकरं श्राद्धमित्यन्वयः . सूत उवाच %% . तथा %% . इति भविष्यपुराणे तृतीयभागे नवमोऽध्यायः . नरसिंहपुराणे %% . ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन पञ्चगव्येन . स्नानीयानुलेपने तदुद्वर्तने फलमाह तत्रैव %% . स्मृतिः %% . पञ्चहस्तश्च वै दण्डः पताकानां प्रकीर्तितः . ज्योतिषे %% . प्रतिष्ठानन्तरं मात्स्ये %% . षोडशोपचाराः %<आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् . मधुपर्काचमस्नानवसनाभरणानि च . गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा>% . दशोपचारास्तु %% . पञ्चोपचारास्तु %% . उपचारद्रव्याणि शारदायाम् %% . विष्णुक्रान्ता अपराजिता एतद्द्रव्ययुक्तं जलमिति शेषः . %% . एतद्युक्तं जलमित्यर्थः . %% . कात्यायनः %% . मधुपर्केति स्थाने स्नानीयेति पाठः पूर्वोक्तद्रव्ययुक्तं जलमात्रं वा %% . राघषभट्टधृतम् %<शङ्खपात्रस्थितं गन्धं मन्त्रैः कुर्यात् कनिष्ठया . कनिष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रकीर्तिता>% . पुष्पाणि तत्तद्देवदेयानि %% . राघवभट्टधृतम् %% . नारसिंहे %% . ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन पञ्चगव्येन . ब्रह्मपुराणे %% देवीपुराणम् %% . कात्यायनः %<आज्यद्रव्यमनादेशे जुहोतिषु विधीयते>% . कालिकापुराणम् %% तथा . अर्घ्यपात्रस्थितैस्तोयैरभिषिच्य तदुत्सृजेत् . नरसिंहपुराणम् स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् . अत्र नीराजनविधिः पूजारत्नाकरे देवीपुराणे %% . पर्वकाले उत्सवकाले . देव्या इति स्त्रीत्वमविवक्षितम् . अथ प्रतिष्ठितमूर्तौ कदाचित् पूजाऽभावे महाकपिलपञ्चरात्रम् %% . संप्रोक्षणक्रमः %% . इति %% . अथास्पृश्यस्पर्शने तु बौधायनः %% . देवार्चा देवताप्रतिमा . तासामस्पृश्यस्पृष्टानां प्रकृतिद्रव्यस्य ताम्रादेर्यथेष्टं शौचं कृत्वा पुनः प्रतिष्ठापनात् पूज्यत्वमित्यर्थः इति . रत्नाकरे आदिपुराणे %% . अत्र वृद्धिश्राद्धहोमौ त्वावश्यकौ यथाशक्तीत्यभिधानात् इति कश्चित् . तथा चाल्पधनानां यज्ञं विनाऽपि पूजनमाह विष्णुधर्मोत्तरे प्रथमकाण्डम् %% . यद्योकाहे वास्तुयागगृहोत्सर्गौ तदा तन्त्रेण वृद्धिश्राद्धं कुर्यात् तथा एकस्मिन्नग्नौ होमत्रयं विधेयं एकाग्नावनेकहोमकरणे एकं परिसमूहनादिकमाह गोभिलः . %% . पूजादिकं प्रत्येकमेव . तत्र प्रतीकसूचितामन्त्राः क्रमेण यथा (1) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् ऋश् 1 . 126 (2) %% यजुश् 2 . 12 (3) अत्र शुद्धवत्या शुद्धपदवत्या ताश्च तिस्र ऋचः ऋश् 8 . 97 सूक्तास्थिता यथा एतोन्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना . शुद्धैरुक्थैर्वावृध्यासं शुद्ध आशीर्वान् ममत्तु . 7 . इन्द्र! शुद्धो न आगहि शुद्धः शुद्धाभिरूतिभिः . शुद्धोरयिं निधारय शुद्धो ममद्धि सोम्यः . 8 . इन्द्र! शुद्धो हि नो रथिं शुद्धो रत्नानि दाशुषे . शुद्धो वृत्राणि जिघ्रसे शुद्धो वाजं सिषाससि . 9 . (4) %% यजुश् 1 . 6 विस्तरस्तु अग्निपुश् 56 अश् आदौ उक्तो यथा %% (मूर्तिपान् मूर्तिनिर्मातृशिल्पिनः) . %% 10 56 अश् . (अत्राध्याये प्रतीकसूचिता मन्त्राः क्रमेण दर्श्यन्ते यथा (1) %% यजुश् 35 . 21 . ऋग्वेदे तु पृथिवी इति पाठः (2) %<आजिघ्र कलसं मह्या त्वा विशन्त्विन्दवः . पुनरूर्ज्रा निवर्तस्व सहस्रं धुक्षोरुधारा पयस्वती पुनर्मा विशताद्रयिः>% yajuø 8 . 42 (3) %% yajuø 20 . 50 (4) %% yajuø 3 . 12 (5) %% çø 10 . 14 . 1 argharcam . (6) %% yajuø 9 . 35 (7) %% çø 1 . 24 . 8 (8) %% çø 10 . 186 . 1 (9) %% çø 10 . 141 . 3 . (10) %<ईशानादस्य भुवनस्य भूरेर्न वा उ . यो यद्रुद्रादसूर्यम्>% çø 2 . 33 . 9 ardharcam (11) %% çø 10 . 121 . 1 (12) %% yajuø 13 . 6) %% 57 a0 (1) (%% çø 1 . 30 . 7) (2) श्रीसूक्तं हिरण्यवर्णामित्यादि पञ्चदशर्चमृग्मेद परिशिष्टोक्तं तुलादानाश् 165 पृष्ठादौ दृश्यम् . %% 58 अश् (58 अश् प्रतीकसूचितामन्त्राः यथा (1) %% यजुश् 20 . 22 (2) %% ऋश् 1 . 115 . 1 . (3) %% यजुश् 3 . 9 (4) %% यजुश् 13 . 27 अश्र एकैव ऋक् पाठ्या . (5) हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् . (6) %% यजुश् 21 . 1 (7) %% यजुश् 34 . 45 (8) अतो देवा अवन्तुव इत्यादि प्राग्वत् . (9) %% यजुश् 17 . 79 (10) द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव . पतं पवित्रेणेवाज्यमापः शुद्धन्तु मैनसः यजुश् 25 . 20 (11) %<आपोहि ष्ठा मयोभुवस्तान ऊर्जे दधातन . महे रणाय चक्षमे>% ऋश् 10 . 9 . 1 (12) पावमानसूक्तम् स्वादिष्ठयेत्यादि हिन्वन्तीत्यत्तम् पञ्चषष्ठिसूक्तात्मकम् मत्कृत तुलादानादिपद्धतौ 167 अवधि 185 पृश् पर्यन्ते दृश्यम् . यजुर्वेदोक्तं पुनन्तु पितर इत्यादि नवर्चं तत्रैव 206 पृश् दृश्यम् (13) समुद्रं गच्छ स्वाहा . अन्तरिक्षं गच्छ स्वाहा देवं सवितारं गच्छ स्वाहा . यजुश् 6 . 21 (14) %<शन्नोदेवीरभीष्टय आपो भवन्तु प्रीतये . शंयोरमिस्रचन्तु नः>% ऋश् 10 . 1 . 4 (15) हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् . (16) %% çø 10 . 75 . 5 (17) %% çø 1 . 22 . 20 (18) %% yajuø 12 . 92 (19) %% çø 6 . 48 . 1 (20) %% çø 18 . 36 (21) %% yajuø 12 . 89 (22) %% çø 10 मण्डले 8 सूक्ते . 1 . 2 ऋक् . (23) सीमं राजानमित्यादि प्राग्वत् . (24) %% यजुश् 5 . 21 . (25) %% यजुश् 10 . 24 (26) %% यजुश् 7 . 24 (27) %% यजुश् 16 . 16 (28) %% श्रीसूक्ते 9 मन्त्रः (29) %% çø 1 . 23 . 22 (30) %% 5 çø 10 . 161 (31) ato देवा अवन्तु व इत्यादि प्राग्वत् . (32) %% यजुश् 40 . 17 (33) मधुवाता इत्यादि प्राग्वत् ऋगेका . (34) मयि गृह्णाम्यग्ने! अग्निं रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय मामु देवताः सचन्ताम् यजुश् 13 . 1 (35) %% ऋश् 2 . 8 . 2 (36) %% यजुश् 13 . 20 (37) गन्धवती गन्धद्वारामित्यादि प्राग्वत् . (38) %% çø 1 . 24 . 11 (39) %% çø 1 . 22 . 17 (40) %% yajuø 26 . 3 (41) %% yajuø 31 . 12 (42) महाव्रतं यद्वर्चो हिरण्यस्येत्यस्यामृचि गेयं साम (43) %% यजुश् 12 . 96 (44) धूरसि धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः . देवानामसि वह्नितमं सस्रितमं पप्रितमं जुष्टतमं देवहुतम् यजुश् 1 . 8 (45) %% यजुश् 33 . 30 मन्त्रावधि 46 मन्त्र पर्यन्तं मत्कृततुलादानादि पद्धतौ 122 पत्रावधि 113 पत्रपर्यन्ते दृश्यम् . (46) %% यजुश् 23 . 5 (47) दीर्घायुष्ट औषधे! खनिता यस्मै च त्वा खनाम्यहम् . अथो त्वं दीर्घायुर्भूत्वागत्वन् शाविरोहतम् यजुश् 12 . 100 (48) %% ऋश् 1 . 11 . 1 (49) %% यजुश् 31 . 5 (50) रथन्तरं साम अभि त्वा शूर इत्यस्यामृचि गेयं तच्च मत्कृततुलादानादिपद्धतौ 192 . 93 पत्रे दृश्यम् . (51) मुञ्चामि त्वा इत्यादि प्राग्वत् ऋगेका . (52) सौपर्णं सूक्तम् ऋग्वेदप्रसिद्धम् . (53) %% यजुश् 34 . 56 (54) ब्रह्मरथं सामभेदः . (55) अतो देवा इत्यादि षडृचम् ऋश् 1 . 22 . तच्च मत्कृत तुलादानादि पद्धतौ 88 . 89 पत्रे दृश्यम् . (56) अश्वसूक्तम् ऋग्वेद प्रसिद्धम् . (57) त्रिपादूर्ध उदैत् पुरुषः पादोऽस्येहाभवत् पुनः . ततो विष्वङ् व्यक्रामत् साशनानशने अभि यजुश् 31 . 4) %% 59 अश् . 59 अश् प्रतीकसूचितामन्त्राः यथा (1) (%% यजुश् 31 . 1--16 (2) श्रीसूक्तं हिरण्यवर्णामित्यादि ऋग्वेदपरिशिष्टोक्तं पञ्चदशर्चम् तुलादानां 165 पत्ते दृश्यम् . (3) %% यजुश् 22 . 17 (4) %% सामसं 4 . 1 . 1 . 1 (5) %% çø 1 . 12 . 2 (6) tramagme द्युभिस्त्वमाशुशुक्षणिस्त्वमद्ध्यस्त्वमश्मनस्परि . त्वं वनेभ्यस्त्वमोषधिभ्यस्त्वं नृणां नृमते! जायसे शुचिः यजुश् 11 . 27 (7) तद्विष्णोः परमं पदमित्यादि प्राग्वत् वैष्णवी गायत्री .) %% 60 अश् . (60 अश् प्रतीकसुचिता मन्त्रा यथा (1) त्वमग्ने द्युभिरित्यादि प्राग्वत् . (2) %<श्रीश्च ते लक्ष्मीश्च ते पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् . इष्णन्निषाणामुं मैषाण सर्वलोकं मैषाण>% यजुश् 31 . 22 (3) उत्तिष्ठ व्रह्मणापते इत्यादि प्राग्वत् . (4) तद्विष्णोः परमं पदमित्यादि प्राग्वत् . (5) अतो देवा अवन्तु व इत्यादि प्राग्वत् . (6) देवस्य त्वा इत्यादि प्राग्वत् . (7) %% ऋश् 10 . 163 . 4 (8) विश्वतश्चक्षुरित्यादि 3728 पृष्ठे प्रदर्शितम्) . प्रतिष्ठामयूखादौ तत्प्रयोगो दृश्यः . प्रतिष्ठायाः पूज्यताप्रयोजकता कुसुमाञ्जलौ हरिदासीये च व्यवस्थापिता यथा कथञ्च प्रतिमादौ प्रतिष्ठादेरुपयोगः तथा च प्रतिष्ठाजन्य शक्तिश्चाण्डालादिस्पर्शनाश्या पूज्यताप्रयोजिका स्वीकार्या इत्यत्राह हरिश् %% मूश् . %% हरिदासः . प्रतिमादौ प्रतिष्ठाजन्या पूज्यताप्रयोजिका शक्तिरुत्पद्यते इति मीमांसकास्तन्मतमनुमानचिन्तामणौ शक्तिवादे निराकृतं यथा %% . देवप्रतिष्ठादयोऽप्यत्र तत्र विहितनक्षत्रलग्नादिकं मुश् चिश् उक्तं यथा %% . देव प्रतिष्ठायां तु विशेषस्तत्र वशिष्ठः %% . शिव विष्णुग्रहणं प्राधान्यख्यापनार्थम् . अत्र सौम्यप्रकृ तीनां देवानामुत्तरायणे स्थापनमुक्त्वा उग्रप्रकृतीनां दक्षिणायनेऽपि कार्यं तदुक्तं वैखानससंहितायाम् %% . इति शैवसिद्धान्तशेखरे तु %<श्रेष्ठोत्तरे प्रतिष्ठा स्यादयने मुक्तिमिच्छताम् . दक्षिणे तु मुमुक्षूणां मलमासे न सा द्वयोरिति>% इत्युक्तम् . अत्र दक्षिणे तु मुमुक्षूणामित्यपि मातृभैरवेत्यादिपरतया योज्यमन्यथा प्रतिपदं मासगणना वशिष्ठादिषु न युज्येत यदाह वसिष्ठः %% . नारदोऽपि %% . वसिष्ठः %<आषाढमासादिचतुष्टयेऽपि कलत्रसन्तानविनाशदा स्यात् . ऊर्जे च कर्तुर्निधनप्रदा च सौम्ये सपौषेऽखिलदुःखदा स्यात् . बलक्षपक्षः शुभदः समस्तः स दैव तत्राद्यदिनं विहाय . अन्त्यत्रिभागं परिहृत्य कृष्णपक्षोऽपि शस्तः खलु पक्षयोश्च . रिक्तावमत्यक्तदिनेष्वनिन्द्ययोगेषु वैनाशकवर्जितेषु . दिने महादोषविबर्जिते च शशाङ्कताराबलसंयुते च>% . वैनाशकनक्षत्राणि नारदेनोक्तानि %% . इति अथ तिथीनाह नारदः . %% इत्यर्थः . अथ वारानाह नारदः %% . इति प्रत्येकं वारफलमाह वसिष्ठः %% . अथ देवप्रतिष्ठानक्षत्राणि %% . अत्र षोडशभानि ध्रुवमृदुक्षिप्रलघुरूपाणि एवोक्तानि तत्र ग्रन्थकर्त्रा जलाशयारामसुरप्रतिष्ठा नक्षत्राणि बहुधातुल्यत्वादेतानि उक्तानि द्वित्राणि तु भिन्नानि तान्युक्त विशेषवचनेभ्योऽवमेयानि . देवताघटनमुहूर्तस्तु उच्यते मया तत्र दीपिका %% इति . नाडिनक्षत्राणि वैनाशिकनक्षत्राणि . अथ देवताप्रतिष्ठायां सामान्यतो लग्न शुद्धिं देवताविशेषे च तथा . पादोनोपजातिकाभ्यामाह शशाङ्केति . जलाशयप्रतिष्ठायामारामप्रतिष्ठायां च सुलग्नमात्रं विचार्यं देवप्रतिष्ठायां शशाङ्कश्चन्द्रः पापाः सूर्यभौमशनिराहुकेतवस्तैस्त्रिभवाङ्गसंस्थैस्तृतीयषष्ठैकादशस्थानस्थितैरुपलक्षिते लग्ने . तथा सत्खचरैः सोमबुधगुरुशुक्रैर्व्यष्टान्त्यगैरष्टमद्वादशव्यतिरिक्ताखिलस्थानस्थैः सद्भिर्देवप्रतिष्ठातिशस्ता तदुक्तं रत्नमालायाम् . %% . शनिग्रहणं राहुकेत्वोरप्युपलक्षणं यदाह वसिष्ठः %% . अन्यच्च तत्रैव %% इति अथ प्रसङ्गान्नवांशविचारः तत्र स्थिरद्विस्वभावनवांशाग्राह्या न चरांशस्तत्रापि तुलांशः साधीयान् यदाह वसिष्ठः %% . उभयगे द्विस्वभावे %% इति मृदुत्वाच्छुभस्वामिकत्वात् नारदोऽपि %<शुभलग्ने शुभांशे च कर्तुस्तेऽनिधनोदये . राशयः सकलाः सेष्टाः शुभग्रहयुतेक्षिताः>% इति अथ लग्नदौष्ट्येऽपवादो वसिष्ठेनोक्तः %% नारदः %% . मृगेन्द्र इति सूर्यो मृगेन्द्रे सिंहलग्ने स्थाप्यः, तथा कोब्रह्मा घटे कुम्भलग्ने, विष्णुर्युवतौ कन्यालग्ने . शिवो महादेवोनृयुग्मे मिथुनलग्नेच, पुनर्द्वितनौ मिथुनकन्याधनुमींनलग्नेषु देव्यो दुर्गादक्षिणामूर्त्यादयः . चरे मेषकर्कतुलामकरलग्नेषु क्षुद्रादेव्यश्चतुःषष्टियोगिनी प्रभृतयः . सर्व इमे उक्ता अनुक्ताश्च देवा इत्यर्थः . उक्ता महादेवादयः अनुक्ता इन्द्रादयः ते स्थिरर्क्षे वृषसिंहवृश्चिककुम्भलग्नेषु स्थाप्याः यदाह श्रीपतिः %% . इति पुष्ये ग्रहा इति ग्रहाश्चन्द्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्या इत्यर्थः . उपलक्षणं चैतत् तत्र सूर्यस्य हस्तनक्षत्रे स्थापनं, महादेवब्रह्मणोः पुष्यश्रवणाभिजित्सु स्थापनं, कुवेरस्कन्दयोरनुराधायां, दुर्गाप्रभृतीनां मूले स्थापनं, सप्तर्षीणां स्वाधिष्ठितनक्षत्रे लक्ष्मीव्यासबाल्मीक्यगस्त्यानामपि सप्तर्ष्यधिष्ठितनक्षत्रे स्थापनम् उक्तञ्च रत्नमालायां %% . कोब्रह्मा तथा %% . सप्तर्षयस्तु कश्यपोऽत्रिर्भरद्वाजोविश्वामित्रोऽथ गौतमः . जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः इति स्मृतेस्ते यस्मिन्नक्षत्रे सञ्चरन्तो दृश्यन्ते तस्मिन्नक्षत्रे तेषां स्थापनम् . श्रीव्यासबाल्मीकिघटोद्भवानां तथा सप्तर्ष्यधिष्ठितनक्षत्रे . ग्रहाणां वाक्पतिभे पुष्ये घटोद्भवोऽगस्त्यः . विघ्नपेति विघ्नपो गणेशः यक्षो देवयोनिः सर्पा वासुक्यादयः भूतो देवयोनिः %% इत्यभिघानात् आदिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयो गृह्यन्ते ते रेवत्यां स्थाप्याः . तथा श्रवणे श्रवणनक्षत्रे जिनो बुद्धः स्थाप्यः . उपलक्षणं चैतत् इन्द्रकुवेरवर्जितानां लोकपालाना घनिष्ठायां स्थापनम्, इतोऽवशिष्टानां देवतानान्त्र्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः एतदप्युक्तं रत्नमालायाम् %% . परिवृढः स्वामी! %% इति साषुः गणपरिवृढी गणेशः! प्रमथा महादेवस्य पारिषदाः . श्रवसि श्रवणनक्षत्रे सुगतो बुद्धः %% पीश् धाश् . ## त्रिश् देवतात्मकं देवता + मयट् . 1 देवतात्मकेस्त्रियां ङीप . 2 हिरण्यगर्भरूपे देवताभेदे च स्त्री ङीप् %% कठोपश् . 4 . 7 . %% भाश् . ## नश् 6 तश् . देवगृहे %% मनुः %% हरिवंश् 117 अश् देवतालयादयोऽप्यत्र %% वृश् संश् 43 a0 ## पुश् पुरुवंश्ये अक्रोधनपुत्रे नृपभेदे %% bhàø àø 95 aø %% भागश् 9 . 22 . 9 देवातिथिरित्येव पाठः बहुषु पुस्तकेषु क्वचित् देवतिथि रिति पाठः . ## अव्यश् देवाय देयं करोति सम्पद्यते वा %% पाश् क्रादियोगे त्रा . करणादिविषये देवाय 1 देये 2 तदधीने च . देवं बन्दे देवे रमे वा द्वितीयान्तात् सप्तम्यन्तात् वा देवशब्दात् त्रा . 3 वन्दनादिकर्मणि देवे 4 रमणविषये देवे च %% यजुश् 6 . 20 %% वेददीश् उक्ते 5 देवतां प्रतीत्यर्थे च %% यजुश् 6 . 34 देवान् त्रायते त्रा--क . 6 देवरक्षके त्रिश् %% शतश् ब्राश् 1 . 2 . 2 . 14 ## स्त्री देवात् मेघात् दण्डो यस्याः . नागबलायां राजनिश् . ## पुश् देवा एनं देयासुः संज्ञायां क्त . संज्ञाशब्दप्रतिपाद्ये 1 नरभेदे %% हरिः 3 तश् . 2 देवेन दत्ते त्रिश् %% मनुः %% इत्यादि मन्त्रलिङ्गात् या देवदत्ता भार्या तां पतिर्लभते न तु स्वेच्छया तां सतीं देवानां प्रियं कुर्वन् विभृयात् कुल्लूश् 3 बुद्धानुजे पुश् त्रिकाश् 4 अर्जुनशङ्खे शब्दार्थकल्पतरुः . %% गीता . 5 देहस्थे जृम्भणकरे वायुभेदे %% शारदातिलकटीकायां राघवभट्टधृतवाक्यम् . देवाय दत्तम् . 6 देवार्थोत्सृष्टे ग्रामादौ त्रिश् . ## पुश् देवदत्तो मुख्य एषाम् %% पाश् कन् . 1 देवदत्तप्रधानकेषु बश् वश् अनुकम्पितो देवदत्तः . बह्वचो मनुष्यनाम्नष्ठजुवा घनिलच्च पाश् ठच् घन् इलच् पक्षे कन् . 2 अनुकम्पिते देवदत्ते %<ठाजादावूर्धं द्वितीयादचः>% पाश् द्वितीयादचः परं सर्वं लुप्यते इति देविक देविथ देविल इति रूपत्रयं तत्रार्थे तेषामजादित्वात् कनस्तु तदभावात् न लोपः . %% बाश् देवक इत्यपि तत्रार्थे %% बाश् दत्तिक दत्तिल दत्तिय दत्तक इत्येतेऽपि तत्रार्थे . ## पुश् 6 तश् . बुद्धे त्रिकाश् . ## त्रिश् देवं पश्यति दृश--अण् उपश् सश् . 1 देवतादर्शके देवं दृष्ट्वेत्यर्थे णमुल् . देवदर्शम् देवं दृष्ट्वेत्यर्थे अव्यय0 ## त्रिश् देवं पश्यति दृश--ण्वुल् . 1 देवदर्शके 2 ऋषिभेदे पुश् तेन प्रोक्तमघीयते शौनकाश् णिनि . दैवदर्शनिन् तत्प्रोक्ताध्यायिषु बश् वश् दृश--भावे ल्युट् 6 तश् . 3 देवतानां दर्शने नश् . ## स्त्री देवानामिव दानं शुद्धिरस्याः दैप्--शोधे भावे ल्युट् गौराश् ङीष् . हस्तिघोषलतायां रत्नमाश् . ## नश् देवानां दारु तत्प्रियं काष्ठं चन्दनमस्य . स्वनामख्याते वृक्षभेदे अमरः . अस्य पुंस्त्वमपि %% रघुः %% भाश् वश् 158 अश् . %% कुमाश् %% भावप्रश् . ## स्त्री देवदालीव कायति इवार्थे कन् केऽणो ह्रस्वः . महाकालवृक्षे राजनिश् . ## स्त्री देवेन मेघशब्देन दालोदलनमस्या गौराश् ङीष् . (घघरवेल) ख्याते लताभेदे %% भावप्रश् . देवदालीफलं तिक्तं कृमिश्लेष्म विनाशनम् . स्रंसनं गुल्मशूलघ्नमर्शोघ्नं बातजित् परम् . देवदालीदलं तक्रे स्वेदितं खण्डितं भृशम् . वेसवारयुते साज्ये भर्जितं हिङ्गुना दृढम् तत्रैव . ## पुश् 6 तश् . देवानां दासे स्त्रियां ङीप् . ## स्त्री देवमिन्द्रियं दास्नोति दास--बधे अण् . 1 वनवीजपूरके राजनिश् . देवाय क्रीडायै दासीव . 2 वेश्यायाञ्च शब्दार्थकल्पश् . 6 तश् . 3 देवानां परिचारिकायाम् . ## पुश् देवार्थो दीपः . 1 देवार्थे दीपे देवं दीप्तशीलमालोकसंयुक्तं दीपयति दीप--णिच्--अण् उपश् सश् . 2 लोचने शब्दरत्नाश् . ## पुश् देवानां दुन्दुभिरिव हर्षप्रदत्वात् . 1 रक्ततुलस्याम् . 6 तश् . 2 देवढक्कायाम् रत्नमाश् . %% भूरिप्रयोगः . ## स्त्री देवा इन्द्रियाणि दूयन्ते खिद्यन्तेऽनया दूक्तिच् ङीष् . वनवीजपूरके राजनिश् . ## पुश् देवेषु मध्ये दीव्यति दिव--अच् . 1 महादेवे %% कुमाश् 2 व्रह्मणि च शब्दरत्नाश् देवानां देवः स्वामी 3 विष्णौ . %% भाश् वश् 262 अश् . ## पुश् देवप्रकारः देवदेवः तस्येशः . महादेवे %% bhàø àø 223 aø . ## puø दैवैः द्रष्टव्यो दोलः . प्रातःकरणीये दोलोत्सवे दोलशब्दे दृश्यम् . ## पुश् भरतवंश्ये देवाजितोऽपत्ये नृपभेदे %% भागश् 5 . 15 . 3 ## स्त्री 6 तश् . 1 देवयात्रायां हाराश् . 2 स्वयम्भूलिङ्गाद्यवस्थानगह्वरे च %% संवर्तः . %% प्राश् तश् रघुश् . ## त्रिश् देवमञ्चति पूजयति अन्च--क्विन् देवस्य टेः अद्र्यादेशः . 1 देवपूजके अमरः . गत्यर्थाञ्चतेस्तु नलोपः . देवद्र्यच् देवगन्तरि . सर्वनामस्थाने परे उभयत्र देवद्र्यङ् देवद्र्यञ्चौ अन्यत्राजादौ देवद्रीचः देवद्र्यञ्च इत्यादिर्भेदः . ## नश् देवार्थं धनम् . 1 देवोद्देशेनोत्सृष्टे धने देवतानां चेतनत्वपक्षे 2 देवस्वामिके धने च . ## स्त्री देवा धीयन्तेऽस्याम् धा--आधारे ल्युट् ङीप् . इन्द्रपुर्यां %% भागश् 5 . 21 . 10 ## नश् देवानां योग्यं धान्यम् . (देधान) धान्यभेदे . हेमचश् . ## पुश् देवानां प्रियो धूपः . गुग्गुलौ रत्नमाश् . ## पुश् दिव--बाश् अनि . पत्त्युरनुजाते भ्रातरि हेमश् . ## पुश् दीव्यत्यनेन दिव--करणे ल्युट् . 1 पाशके . भावे ल्युट् . 2 क्रीडायां 3 दीप्तौ 4 व्यवहारे 5 जिगीषायां 6 स्तुतौ च नश् . दीव्यत्यत्र दिव--आधारे ल्युट् . 7 लीलोद्याने 8 पद्मे च . ## स्त्री 6 तश् . गङ्गायाम् अमरः . %% भाश् आदिश् caitrarathaparva . %% bhàø àø 9 aø . %% bhàø vaø 262 णश् 2 देवखातनदीमात्रे च %% मनुः . ## पुश् देवं शक्रं नन्दयति नन्दि--णिनि . इन्द्रद्वारपाले हेमचश् . @<[Page 3736b]>@ ## puø deva iva श्रेष्ठत्वात् नलः . महानले स्थूलदण्डे नलभेदे राजनिश् . ## पुश् कुशद्वीपपतिहिरण्यरेतसः पुत्रभेदे कुशद्वीपशब्दे 2145 पृश् दृश्यम् . ## स्त्री चुश् दिव--भावे युच् . 1 क्रीडायां शब्दरत्नाश् . 2 विलापे च . ## पुश् देवेति नाम यस्य कप् . देवयोनौ विद्याधरादौ हेमचन्द्रे देवनारक इति पाठः नरएव नारा ततः स्वार्थे क देवरूपनरः . देवजन इति तस्यार्थः सोऽपि तत्रार्थे . ## पुश् नलएव नालः स्वार्थे अण् देव इव श्रेष्ठत्वात् नालः . नलोत्तमे राजनिश् . ## त्रिश् देवं निन्दति निन्द--क्विप् 6 तश् . devanindake %% çø 1 . 152 . 2 ## triø 6 taø . 1 devai racite . %% såø siø . 2 गुडुच्याम् स्त्री शब्दार्थचिश् . ## पुश् 6 तश् . इन्द्रे हेमचश् . ## स्त्री देवः पतिर्यस्याः . मपूर्वत्वात् वा नुक् ङीष् च . 1 देवभार्यायाम् . %% çø 5 . 46 . 8 %% bhàø anuø 14 aø 2 शब्दार्थचिश् मध्वालुके . ## पुश् 6 तश् . 1 छायापथे आकाशस्थिते छायाकारे पथि देवपथ इव कन् तस्य देवपथादिश् लुक् . 2 तत्सदृशे च 3 देवमाने अर्चिरादिमार्गे च . देवयानशब्दे दृश्यम् . देवस्थानगमनार्थः पन्थाः . 4 देवस्थानगमनार्थे मार्गे च . स च अन्यैर्नरैर्गन्तुमशक्य इति हनुमता तस्य द्वारनिरोधः कृतः यथाह bhàø vaø 148 aø . %% . ## puø %% pàø kano lug nimitte शब्द गणे सच गणः पाश् गश् सूश् उक्तो यथा देवपथ हसपथ वारिपथ रथपथ स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धिगति उष्ट्रग्रीव वायरज्जु हस्त इन्द्रदण्ड पुष्प मत्स्य . ## त्रिश् देवः परोऽस्य . यद्भविष्ये देवायत्तसिद्धिचिन्तके आपदुद्धारार्थं पौरुषचेष्टारहिते . ## नश् देवप्रियं पर्णमस्य . सुरपर्णे राजनिश् . @<[Page 3737a]>@ ## puø देवाय उत्सृष्टः पशुः . देवोद्देशेन उत्सृष्टे पशौ . %% मनुः . भिन्नत्वेन 2 देवोपासके च . %% इति श्रुतौ तस्य देवोपकरणतुल्यतया पशुत्वप्रतिपादनात्तथात्वम् . ## नश् 6 तश् . देवैः पीयतेऽत्र पा--आधारे ष्ट्रन् . अग्नौ %<आस्पात्रं जूहुर्देवानामिति देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति>% शतश् ब्राश् 1 . 4 . 2 . 10 %<आस्यरूपं पात्रमास्पात्रम् . अग्नौ प्रक्षिप्तस्य हविषो देवैरद्यमानत्वादग्नेर्देवपात्रत्वम्>% bhà0 ## पुश् देवैः पीयतेऽनेन पा--करणे ल्युट् . चमसे सोमपानपात्रभेदे %% शतश् ब्राश् 1 . 4 . 2 . 14 ## पुश् शाकद्वीपस्य वर्षपर्वतभेदे . शाकद्वीपोपक्रमे %% इतिभागश् 5 . 20 . 19 ## त्रिश् देवेन गेघाम्बुना पालितः . 1 देवमात्रके देशे 2 सुररक्षिते च . देवाएनं पाल्यासुः आशिषि संज्ञायां क्त . 3 संज्ञाभेदे तत्र च %% पाश् दत्तश्रुतयोरेवेति नियमात् न अन्तोदात्तता ## पुश् देवान् पीयति हिनस्ति पीय--उन् . देवद्वेष्टरि असुरे . %% यजुश् 35 . 1 %% वेददीपः ## पुश् 6 तश् . 1 देवकुमारे %% हरिवंश् 84 अश् देवस्य पुत्रीव प्रियत्वात् . 2 एलायां स्त्री जटाधरः . 6 तश् . 3 देवकन्यायाञ्च स्त्री स्वार्थे क . देवपुत्रिका तत्रार्थे राजनिश् स्त्री ## स्त्री 6 तश् समासान्तविधेरनित्यत्वात् न अप् . अमरावत्याम् पुरशब्देन 6 तश् सश् . देवपुर तत्रार्थे नश् . ## स्त्री पुरीशब्देन 6 तश् सश् अमरावत्याम् . ## पुश् 6 तश् . सुराचार्ये वृहस्पतौ . ## स्त्री 6 तश् . 1 देवप्रतिमायाम् देवलानां जीबिकार्थे 2 देवप्रतिमायाञ्च . ## स्त्री 6 तश् . देवमूर्तौ देवतामूर्तिशब्दे दृश्यम् . @<[Page 3737b]>@ ## puø देवानुद्दिश्य प्रश्नः . देवान् प्रति शुभाशुभविषयप्रश्ने उपश्रुतौ हेमचश् . उपश्रुतिशब्दे दृश्यम् . ## पुश् सेनाविन्दुनृपपुरे . %% भाश् सश् 26 a0 ## पुश् 6 तश् . 1 पीतभृङ्गराजे 2 वकवृक्षे च राजनिश् . तत्पुष्पस्य देवप्रियत्वात् तथात्वम् . ## पुश् 6 तश् . अप्सरःसु . ## स्त्री देवानामिव बलं यस्या 5 तश् . 1 सहदेव्यां 2 त्रायमाणामाञ्च राजनि0 ## पुश् देवार्थं बलिः वर्ण--इत् बल्यादेशः . देवार्थे उपहारे . ## पुश् यदुवंश्ये हृदीकपुत्रभेदे %% भागश् 9 . 24 . 26 ऋषिभेदे च %% हरिबंश् 261 अश् . ## पुश् देव इव ब्रह्मा . नारदे त्रिकाश् . ## पुश् देवपूजकः ब्राह्मणः . देवले देवोपजीवके उपजीविकाथं देवपूजके . ## नश् देवानां भवनमिव . 1 अश्वत्थवृक्षे . 6 तश् . 2 स्वर्गे शब्दचश् . 3 देवप्रतिमालये च . ## पुश् 6 तश् . सूश् सिश् उक्ते लवणसमुद्रात् उत्तरस्थिते उत्तरगोलरूपे पदार्थे %% såø siø %% raïgaø . %% såø siø . देवाय देयो भागः . देवार्थं देवे 2 धनादिभागभेदे च . ## स्त्री 5 तश् . 1 देवेभ्यो भवे . 6 तश् . 2 देवानां भवे च अत्र पूर्वपदप्रकृतिस्वरः . @<[Page 3738a]>@ ## स्त्री 6 तश् . 1 स्वर्गे देवं देवत्वं भवते भू--प्राप्तौ क्विप् . 2 देवत्वप्राप्तरिभावे क्विप् . तदेवत्वप्राप्तौ शब्दरश् . ## स्त्री देवेषु भूतिः प्राप्तिरस्याः . 1 मन्दाकिन्याम् शब्दरत्नाश् . 6 तश् . 2 देवानामैश्वर्ये च . ## स्त्री 6 तश् . 1 स्वर्गे . 2 देवप्रियभूमौ च ## नश् भू--भावे क्यप् 6 तश् . देवभावे देवत्वे अमरः . ## पुश् देवं बिभर्ति पालयति भृ--क्विप् . 1 इन्द्रे 2 विष्णौ च %% विष्णुसंश् . %% भाष्यम् एकनाम . नामद्वयपक्षे तु भिन्नं पदम् देवभृद् गुरुः . ## पुश् देवेषु भ्राजते भ्राज--क्विप् . सूर्यवंश्ये devabhede %% bhàø àø 1 a0 ## puø deva iva मणिः देवप्रियो वा मणिः देवेषु मणिरिव वा . 1 सूर्ये 2 कौस्तुभमणौ 3 अश्वरोमावर्तभेदे च मेदिश् . %% माघः . सम्पन्नाः समग्राः देवमणयो निगालावर्ताः कौस्तुभादि दिव्यमणयश्च येषान्ते %<आवर्ती रोमजो देवमणिस्त्वेष निगालजः>% मल्लिनाथधृतकोषः . ## त्रिश् 6 तश् . 1 देवसम्मते . 2 ऋषिभेदे पुश् %% भाश् आश्वश् 24 अश् . ## स्त्री 6 तश् . 1 सुराणां मातरि %% भाश् अनुश् 14 अश् . 2 अदित्यां च . 3 दाक्षायण्यां मत्स्यपुश् . ## पुश् देवः मेघवर्षः मातेव पालकत्वात् यस्य कप् . 1 वर्षाम्बुसम्पन्नव्रीहिपालिते देशे अमरः . तदुपलक्षिते 2 कृष्यादौ च %% भाश् सश् 5 अश् . ## नश् देवानां मानं कालपरिच्छेदभेदः . 1 दिव्यमाने मानुषसौरवर्षात्मके एकस्मिन् दैवे दिने तत्त्रिंशन्मिते तदीये मासे तद्रीत्या तेषां वर्षे ca %% såø siø . %% såø siø %% रङ्गनाश् . देवेषु मानोऽस्य रमणीयत्वात् . 2 देवयोग्ये गृहादौ च %% ऋश् 10 . 107 . 10 देवमानेव देवमानमिव रमणीयमिति भाश् प्रथमास्थाने आकारादेशश्छान्दसः . ## पुश् देवेषु मानोऽस्य कप् संज्ञायां कन् वा . कौस्तुभमणौ देवमणौ शब्दरत्नाश् . ## स्त्री 6 तश् . अविद्यायाम् बन्धहेतौ परमेश्वरमायायाम् %% भागश् 2 . 7 . 40 ## पुश् देवोपलक्षितो मार्गः . अर्चिराद्यभिमानिदेवाधिष्ठिते देवयाने पथि . 1 देवाधिष्ठितपथमात्रे च . %% रामाश् सुश् 61 . 4 ## पुश् दीव्यत्यत्र दिव--आधारे घञ् कर्मश् . गर्भावधिके अष्टमे मासि त्रिकाश् तत्र हि स्मृतेरोजसश्च प्रादुर्भावात् गर्भस्य देवनावत्त्वात्तस्य तथात्वं यथाह याज्ञ0 %% अनेनौजःस्थितिरेव जीवन हेतुरिति दर्शयति तत्स्वरूपञ्च स्मृत्यन्तरे दर्शितम् %% मिताश् 6 तश् . 2 देवानां मासे सौरत्रिंशद्वर्षात्मके मासे च . ## पुश् देवो मित्रमस्य . संज्ञाभेदयुक्ते मनुष्यादौ %% पाश् बहुश् अन्तोदात्तता . कुमारानुचरमातृभेदे स्त्री %% भाश् शल्यश् 47 अश् मातृगणोक्तौ ## पुश् यदुवंश्ये नृपभेदे %% भाश् द्रोश् 144 a0 ## पुश् हृदीकस्य पुत्रभेदे %% श्रीधरधृत पराशरः . 2 देवमीढे वसुदेवपितामहे च %% इत्यादि हरिवंश् 35 अश् . क्रोष्टुवंश्ये 3 नृपभेदे %% हरिवंश् 35 अश् . ## पुश् देव इव मुनिः . देवर्षौ नारदादौ . 1 तुराख्ये ऋषौ च %% पञ्चभीष्मव्राश् 25 . 14 ## पुश् देवा इज्यन्तेऽत्र यज--आधारे क्विप् . देवयजन योग्ये वह्निभेदे %% यजुश् 1 . 17 %% वेददी0 ## नश् देवा इज्यन्तेऽत्र यज--आधारे ल्युट् . वेदिस्थाने %% यजुश् 1 . 15 2 पृथिव्यां स्त्री ङीप् . %% 1 . 24 हे देवयजनि हे पृथिवि इत्यर्थः . 3 यागाधिकरणस्थानमात्रे च %% शतश् व्राश् 1 . 2 . 5 . 18 %% भाश् तत् स्थानं विशिनष्टि कात्याश् श्रौश् 20 . 4 14 %% सूश् %% कर्कः . ## पुश् देवं यजते यज--इन् . देवयाजके %% भट्टिः . ## पुश् 6 तश् . देवानां यज्ञे पञ्चयज्ञान्तर्गते होमरूपे गृहस्थनित्यकर्तव्येयज्ञभेदे . %% देवयज्ञो भूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ iti . %% à÷vàø gçø såø 3 . 1, 2, 3, %% मनुः . तत्र होमस्य देवता मनुनोक्ता यथा %<आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् . अग्नेः सोमंस्य चैवादौ तयोश्चैव समस्तयोः . विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च . कुह्वै चैवानुमत्यै च प्रजापतयएव च . सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः>% . %% इति कुल्लूश् . ## स्त्री देवानां यज्यः यागः . %% निश् य . देवार्थयागक्रियायाम दर्शादिकायाम् . %% yajuø . 1 . 13 . %% vedadãø . %% çø 1 . 114 . 3 %% bhàø . ## puø देवं यजते यज--णिनि . आत्मभेदेन देवार्थयागकारके . %% शतश् ब्राश् 11 . 2 . 6 . 14 आत्माभेदेन याज्यपेक्षया तस्य निकृष्टत्वमुक्तम् आत्मयाजी श्रेयान् देवयाजी इत्युपक्रम्य तथा वर्णनात् . 2 कुमारसैन्यभेदे च %% भाश् शल्यश् 76 अश् तत्सैन्योक्तौ ## त्रिश् देवं देवत्वं यातः . देवत्वप्राप्ते तस्य विषयो देशः राजन्याश् वुञ् . दैवयातक तस्य विषये देशे . अत्र दैवयातव इति पाठान्तरं देवं देवत्वं याति या--तुन् देवयातुः स्वार्थे अण् . दैवयातव देवत्वप्राप्तरि ततः राजन्याश् बुञ् . दैवयातवक तस्य विषये देशे . ## स्त्री देवानां यात्रा . देवोत्सवादौ देवप्रतिमानां स्थानान्तरनयनरूपगतौ . ## पुश् दानवभेदे %% हरिवंश् 240 अश् . ## नश् यायतेऽनेन या--करणे ल्युट् 6 तश् . 1 सुराणां गतिसाधने रथभेदे विमाने . देवो परेशः यायतेऽनेन मार्गेण या--करणे ल्युट् . 2 अर्चिरादिमार्गरूपे पथिभेदे पुश् अर्चिरादिमार्गशब्दे 364 पृश् दर्शितछान्दोग्य वाक्यम् . स एनान् ब्रह्म गमयतीत्येष देवयानः पन्थाः देवपथो ब्रह्मपथ इत्यपि तत्र स्थानान्तरे पाठः . तत्र सन्निवेशाद्यधिष्ठातृदेवभेदादिकं ÷àø såø bhàø dar÷itaü yathà %% ÷àø såø . आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् . सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते . नाडीरश्मिसम्बन्धेनैका अथैतैरेव रश्मिभिरूर्ध्व आक्रमते, इति . अर्चिरादिकैका %% इति . %% इत्यन्या . %% इत्यपरा . %% इति चापरा . तत्र संशयः किं परस्परं भिन्ना एताः सृतयः किं वैकैवानेकविशेषणेति . तत्र प्राप्तं तावद्भिन्ना एवैताः सृतय इति, भिन्नप्रकरणस्थितत्वाद्भिन्नोपासनशेषत्वाच्च . अपि च %% इत्यवधारणमर्चिराद्यपेक्षायामुपरुध्येत, त्वरावचनञ्च पीद्ध्येत %% इति तस्मादन्योन्यभिन्ना एवैते पन्थान इत्येवं प्राप्तेऽभिदध्महे . अर्चि रादिनेति . सर्वो ब्रह्मप्रेप्सुरर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहे . कुतः? तत्प्रथितेः . प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् . तथाहि पञ्चाग्निविद्याप्रकरणे %% इति विद्यान्तरशीलिनामप्यर्चिरादिका सृतिः श्राव्यते . स्यादेतत् यासु विद्यासु न क्राचिद्गतिरुच्यते तास्वेवेयमर्चिरादिकोपतिष्ठताम् यासु त्वन्याऽन्या श्राव्यते तसु किमर्चिराद्याश्रयणम्? इति . अत्रोच्यते, भवेदेतदेवं यद्यत्यन्तभिन्ना एवैताः सृतयः स्युः, एकैव त्वेषा सृतिरनेकविशेषणा व्रह्मलोकप्रतिपादनी क्वचित् केनचि द्विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञानादितरेतरविशेषणविशेष्यभावोपपत्तेः . प्रकरणभेदेऽपि तु विद्यैकत्वे भवतीतरेतरविशेषणोपसंहारवद्गतिविशेषणानामप्युपसंहारः . विद्याभेदेऽपि गत्येकदेशप्रत्यभिज्ञानाद्गन्तव्याभेदाच्च गत्यभेद एव . तथाहि %% %% %% %% इति तत्र तत्र च तदेवैकं फलं व्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते . यत्त्वेतैरवेत्यवधारणमर्चिराद्याश्रयणे न स्यादिति . नैष दोषः, रश्मिप्राप्तिपरत्वादस्य . न ह्येक एवशब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च व्यावर्तयितुम् . तस्माद्रश्मिसम्बन्ध एवायमवधार्यते इति द्रष्टव्यम् . त्वरावचनं त्वर्चिराद्यपेक्षायामपि क्षैप्रार्थत्वान्नोपरुध्यते यथा निमिषमात्रेणात्रागम्यत इति . अपि च %% मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति . भूयांसि चार्चिरादिश्रुतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्रं, भूयसाञ्चानुगुण्येनाल्पीयसाञ्च नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम् भाश् . %% सूश् . केन पुनः सन्निवेशविशेषेण गतिविशेषाणामितरेतरविशेषणविशेष्यभाव? इति तदेतत् सुहृद्भूत्वाऽऽचार्यो ग्रथयति स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स व्रह्मलोकं इति कौषितकिनां देवयानः पन्थाः पठ्यते . तत्रार्चिरग्निलोकशब्दौ तावदेकार्थौ ज्वलनवचनत्वादिति नात्र सन्निवेशक्रमः कश्चिदन्वेष्टव्यः, वायुस्त्वर्चिरादिवर्त्मन्यश्रुतः कतमस्मिन् स्थाने सन्निवेशयितव्य इति . उच्यते, तेऽर्चिषमभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यम् इत्यत्र संवत्सरात् पराञ्चमादित्यादर्वाञ्चं वायुमभिसम्भवन्ति, कस्मात् अविशेषविशेषाभ्याम् . तथाहि स वायुलोकम् इत्यत्राविशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते %% इति एतस्मादादित्याद्वायोः पूर्वत्वदर्शनाद्विशेषादव्दादित्यनयोरन्तराले वायुर्निवेशयितव्यः . कस्मात् पुनरग्नेः परत्वदर्शनाद्विशेषादर्चिषोऽनन्तरं वायुर्न निवेश्यते . नैषोऽस्ति विशेष इति . वदामः . ननूदाहृता श्रुतिः स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति, स वायुलोकम् इति . उच्यते, केबलोऽत्र पाठः पौर्वापर्येणावस्थितो नात्र क्रमवचनः कश्चिच्छब्दोऽस्ति . पदार्थोपदर्शनमात्रं ह्यत्र क्रियते %% इति उत्तरत्र पुनर्वायुप्रत्तेन रथचक्रमात्रेण छिद्रेणोर्ध्व आक्रम्यादित्यभागच्छतीत्यवगम्यते क्रमः तस्मात् सूक्तमविशेषविशेषाभ्यामिति . वाजसनेयिनस्तु %% इति समामनन्ति, तत्रादित्यानन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः . वायुमब्दादिति तु छान्दोग्यश्रुत्यपेक्षयोक्तम् . छान्दोग्यवाजसनेययोस्त्वेकत्र देवलोको न विद्यते परत्र संवत्सरः, तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र ग्रथितव्यौ, तत्रापि माससम्बन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् भाश् . %% सूश् . %<आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्>% इत्यस्यां विद्युत उपरिष्टात् वरुणलोकमित्ययं वरुणः सम्बध्यते . अस्ति हि सम्बन्धो विद्युद्वरुणयोः . %% इति च ब्राह्मणम् . अपाञ्चाधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः . वरुणाच्चाधीन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्चागन्तुकत्वादपि वरुणादीनामन्त एव निवेशः . वैशेषिकस्थानाभावात् विद्युच्चान्त्याऽर्चिरादौ वर्त्मनि भाश् . %<आतिवाहिकास्तल्लिङ्गात्>% सूश् . इत्यादि सूत्रभाष्यन्तु आतिवाहिकशब्दे 652 पृश् दर्शितम् %% सूश् . %% इत्यत्र विचिकित्स्यते, किं कार्यमपरं ब्रह्म गमयति आहोस्विन् परमेवाविकृतं मुख्यं व्रह्मेति . कुतः संशयः, ब्रह्मशब्दप्रयोगात् गतिश्रुतेश्च . तत्र कार्यमेव सगुणमपरं ब्रह्म नयत्ये तानमानवः पुरुष इति वादरिराचार्यो मन्यते . कुतः? अस्य गत्युपपत्तेः . अस्य हि कार्यव्रह्मणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात्, न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वाऽवकल्पते सर्वगतत्वाद् प्रत्यगात्मत्वाच्च गन्तृणाम् भाश् . %% सूश् . %% %% इति श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव गतिरित्यवगम्यते . न हि बहुवचनेन विशेषणं परस्मिन् ब्रह्मण्यवकल्पते . कार्ये त्ववस्थाभेदोपपत्तेः सम्भवति बहुवचनम् . लोकश्रुतिरपि विकारगोचरायामेव सन्निवेशविशिष्टायां भोगभूमावाञ्जसी, गौणी त्वन्यत्र %% इत्यादिषु . अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन् ब्रह्मणि नाञ्जसः स्यात्, तस्मात् कार्यविषयमेवेदं नयनम् भाश् . %% . %% सृश् . तुशब्द आशङ्काव्यावृत्त्यर्थः . परब्रह्मसामीप्यादपरस्य ब्रह्मणस्तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते . परमेव हि ब्रह्म विशुद्धीपाधिसम्बन्धात् क्वचित् कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानमपरमिति स्थितिः . ननु कार्यप्राप्तावनावृत्तिश्रवणं न लभ्यते . न हि परस्मात् ब्रह्मणोऽन्यत्र क्वचित् नित्यता सम्भवति . दर्शयति च देवयानपथप्रस्थितानामनावृत्तिं %% इति . %% चेति . अत्र ब्रूमः bhàø . %% såø . %% bhàø %% såø . %% iti . तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः शाश् भाष्यम् . ## स्त्री शुक्राचार्यस्य कन्यायां सा हि कचशापात् क्षत्रियेन ययातिनोढा तत्कथा bhàø àø 75 . 77 aø . %% . देवयानीञ्च दयितां सुतां तस्य महात्मनः . देवयान्यामजायेतां yadusturvasureva ca 75 aø . @<[Page 3742a]>@ ## त्रिश् देवं याति या--वनिप् . देवं प्रति गन्तरि %% ऋश् 7 . 10 . 2 ## त्रिश् चुश् दिव--परिदेवने तृच् . परिदेवके ## त्रिश् देवं याति या--मृगय्वाश् निश् कु . 1 धार्मिके . देवं द्योतनस्वभावे विष्णुभावमात्मन इच्छति क्यच्--तत उन् . 2 आत्मनो द्योतनस्वभावेच्छौ च %% ऋश् 1 . 145 . 5 . 3 लोकयात्रिके मेदिश् 4 देवे पुश् देवं यौति यु--मिश्रणे क्विप् अनित्यमागमानुशासनमिति न तुक् . 4 यज्ञादिना देवानां मिश्रीकारके %% यजुश् 1 . 12 छान्दस उवङ् . ## पुश् देवप्रियं युगम् . सत्ययुगे पुरा देवयुगे ब्रह्मन् प्रजापतिसुते शुभे आस्तां bhaginyau %% bhàø àø 16 aø . %% bhàø anuø 83 aø . ## puø देवानामिव कामिचारित्वात् योनिः यस्य . 1 विद्याधरादौ ते च अमरोक्ता यथा %% . 3 देवजातौ स्त्री %% शतश् ब्राश् 7 . 4 . 2 . 10 ## 6 तश् . अप्सरस्सु . %% भाश् शल्यश् 47 अश् . %<शुभे कुन्ती च माद्री च देवयोषोपमे भुवि>% हरिवंश् 54 a0 ## पुश् दीव्यतेऽनेन दिव--करणे अरच् . भर्तुरनुजे भ्रातरि . %% उद्भटः पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा मनुः 2 भर्तुर्भ्रातृ मात्रे च %% मनुः अत्र देवरशब्दः भर्तुः ज्येष्ठकनिष्ठोभयपरः . उत्तरत्र %% कनिष्ठस्य पूर्वज पत्नीत्वेन गुरुतुल्यत्वस्य ज्येष्ठस्य च कनिष्ठपत्न्याः स्नुषातुल्यत्वस्योक्तेः . स्वार्थे क तत्रार्थे . %% उज्ज्वलदश् धृतकोषः . ## त्रिश् 6 तश् . 1 देवेन 2 रक्षिते देवकनृपपुत्रभेदे पुश् तत्कन्यायां स्त्री %% harivaüø 38 a0 @<[Page 3742b]>@ ## नश् देवस्यादित्यस्य रथः . सूर्यरथे %% शतश् व्राश् 14 . 6 . 3 . 2 देव %<आदित्यस्तस्य रथो देवरथः तस्य गत्या एकेनाह्ना यावद्देशपरिमाणं परिच्छिद्यते तदेकं देवरथाह्नन्यम् तद् द्वात्रिंशद्गुणितम् तावत् परिमाणोऽयं लोकः>% भाश् 2 प्रवरान्तर्गतर्षिभेदे ततः फिञ् . दैवरथायनि तदपत्ये पुंस्त्री . 3 देवानां याने विमाने च ## नश् देवानामपि रहस्यम् . अतिगोप्ये %<श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्>% भाश् आश्रश् 36 a0 ## पुश् देवेषु राजते राज--क्विप् . इन्द्रे %% भाश् अनुश् 1 a0 ## पुश् देवानां राजा--टच् समाश् . सुरराजे indre %% bhàø àø 67 aø %% vçø saüø 40 aø ततः कुलालादिश् वुञ् . देवराजक तत्कृते त्रिश् . ## पुश् देवात्रनं रायासुः संज्ञायां क्त . 1 विष्णुना देवेन रक्षिते परिक्षिते नृपे परिक्षितशब्दे तत्कथा दृश्या 2 विश्वामित्रपुत्रभेदे %% हरिवंश् 27 अश् . %% हरिवं 27 अश् . 3 द्वापरयुगोद्भवे राजभेदे च %% उपासते सभायां तु कुन्तीपुत्रं युधिष्ठिरम् भाश् सभाश् 4 अश् उपसंहारे युधिष्ठिरसभासत्त्वेन तस्योक्तेः न तस्य परिक्षितादिरूपत्वम् . ततः काश्यादिश् ठञ् ञिठ् च . दैवरातिक तदपत्यादौ त्रिश् . ठञि स्त्रियां ङीप् इति भेदः . ## पुश् देव इव ऋषिः देवानामपि ऋषि पूज्यत्वात् . 1 नारदादौ न्यायादिकर्तरि कणादादौ च %% भाश् शाश् 210 अश् %<आब्रह्म भुवनात् लोका देवर्षिपितृमानवः . तृप्यन्तु पितरः सर्वे मातृमातामहादयः>% तर्पणमन्त्रः . ## पुश् देव--वृषाश् कलच् . 1 धार्मिके 2 देवद्रव्योपजीविनि व्राह्मणे च %% मनुः देवलः देवप्रतिमापरिचारकः वर्तनार्थत्वेनैतत्कर्मणोऽयं निषेधः न धर्मार्थं %% देवलस्मरणात्, कुल्लूश् . प्रत्यूषवसुपुत्रे 3 ऋषिभेदे %% हरिवंश् 3 अश् . आसतमुनेरपत्ये 4 ऋषिभेदे . स च रम्भाशापेनाष्टावक्रतया बभूव व्रह्मवैश् पुश् असितपुत्रत्वात् तत्सहकारस्थले %% इत्यादौ तस्यैव बोधः . स च स्मृतिकर्ता यथाह हेमाश् ब्रश् खश् मनुः . %% . 5 धौम्यर्षेरग्रजभ्रातरि ca %% bhàø àø 183 aø tasya धौम्याग्रजतोक्ता . 6 नारदमुनौ त्रिकाश् 7 देवरे शब्दरत्नाश् . देवं लाति ला--क . जीविकार्थं देवप्रतिमायाः 8 स्थानान्तरनायके च . स्वार्थे क . देवलक तत्रार्थे . ## स्त्री देवप्रिया लता शाश् तश् . 1 नवमल्लिकायाम् शब्दचश् . देवलस्य भावः तल् . 2 देवलत्वे उपजीविकार्थं देवपूजने स्त्री . ## स्त्री देवयत्यनया चुश् देव--परिदेवने करणे अच कर्मश् . वृश्चिकालिकायां (विछाति) राजनिश् . ## स्त्री देवानां तत्प्रतिमानां लातिः ग्रहणम् 6 तश् . देवप्रतिमाग्रहणे तस्य दासीभारादित्वात् तत्पुरुषे पूर्वपदप्रकृतिस्वरत्वम् . ## पुश् देवानां लोकः . 1 स्वर्गे त्रिकाश् . %<आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः . अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः>% मनुः . भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः . तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः मत्स्यपुश् उक्तेषु 2 भूर्लोकादिषु च ## नश् देवानां वक्त्रं मुखमिव . वह्नौ तत्र हुतस्यैव देवैरदनात् तस्य तन्मुखत्वम् . ## 6 तश् . सुरवर्त्मनि आकाशे हेमचश् . ## पुश् 6 तश् . विश्वकर्मणि हेमचश् . ## पुश् देवकनृपपुत्रभेदे %% भागश् 9 . 21 . 12 ## त्रिश् 6 तश् . 1 देवानामिष्टे 2 सुरपुन्नागे पुश् अमरः . ## पुश् देवैर्वातः वा--गतिगन्धयोः कर्मणि क्त 3 तश् . देवैरिष्यमाणतया प्राप्ते ऋषिभेदे . %% çø 3 . 23 . 2 . ## puø द्वादशमनोः पुत्रभेदे %% हरिवंश् 7 अश् . ## पुश् देवान् हवींषि वाहयति प्रापयति वहणिच्--ल्यु . 1 वह्नौ %% ऋश् 3 . 27 14 6 तश् . 2 देवानां वाहने नश् . ## स्त्री देवज्ञानार्था विद्या . निरुक्तविद्यायाम् %% छाश् उश् %<ऋग्वेदं भगवोऽध्येमि स्मरामि . यद्वेत्थेति विज्ञानस्य स्पृष्टत्वात्तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थवेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं पञ्चमं येषां वेदानां तत् पञ्चमानां वेदानां वेदं व्याकरणमित्यर्थः व्याकरणेन हि पदादिविभागश ऋग्वेदादयोज्ञायन्ते पित्र्यं श्राद्धकल्पम् . राशिर्गणितं दैवमुत्पातज्ञानं निधिं महाकालादिनिधिशास्त्रम् . वाको वाक्यं तर्कशास्त्रम् . एकायनं नीतिशास्त्रं देवविद्यां निरुक्तं, ब्रह्मण ऋग्यजुः सामाख्यस्य विद्या ब्रह्मविद्या शिक्षाकल्पछन्दश्चितयस्ताः . भूतविद्यां भूततन्त्रम् . क्षत्रविद्यां धनुर्वेदम् . नक्षत्रविद्यां . ज्योतिषं सर्पविद्यां गारुडम् . देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यशिल्पादि विज्ञानानि . एतत् सर्वं हे भगवोऽध्येमि>% bhà0 ## स्त्री बश् वश् देवानां विशः . देवमनुष्येषु मरुत्सु . %% शतश् ब्राश् 2 . 5 . 1 . 12 . अजादि वा टाप् ## त्रिश् देवं वेति कामयते वी--कान्त्यादिषु क्विप् . देवकामे . %% ऋश् 9 . 36 . 2 . ## स्त्री वी--खादने क्तिन् 6 तश् . देवानां भक्षणे . %% यजुश् 1 . 15 . देवानां भक्षणायेत्यर्थः . ## पुश् देवप्रियो वृक्षः शाकश् . 1 मन्दारवृक्षे 2 गुग्गुलौ 3 सप्तपर्णवृक्षे च मेदिश् . ## स्त्री देवकृता उणादिसूत्रस्य वृत्तिः . उणादिसूत्रवृत्तिभेदे 3 . 98 . 101 सूश् उज्ज्वलदत्तीये दृश्यम् . @<[Page 3744a]>@ ## त्रिश् वि + अन्च गतौ कसुन् 3 तश् . देवैर्व्याप्ते %% ऋ 3 . 4 . 4 . ## पुश् 1 भीष्मे त्रिकाश् %% हरिवंश् 3 अश् . 2 अधिपते इत्यस्यामृचि गेये सामभेदे च तानि तदादीनि त्रीणि सामानि . 6 तश् . 3 देवत्वसाधने व्रते नश् . ## त्रिश् देवतार्थं व्रतमस्त्यस्य इनि . देवार्थव्रतयुक्ते %% भाश् आनुश् 71 अश् . ## पुश् 6 तश् . 1 देवारौ असुरे %% भाश् द्रोश् 146 अश् . 2 सुश्रुतोक्ते देवगणग्रहभेदे तदाविष्टनरलक्षणं तत्रोक्तं यथा %% . ## पुश् देव इव शर्मा अशुभनाशकः, कर्मश् वा . 1 ब्राह्मणस्योपनामनि %% बिष्णुपुश् . %% शृणाति हिनस्त्यशुभ ÷é--manin शर्मा . देवपदं हि विप्राणां नाममात्रसम्बद्धम् शुश् तश् . %<शर्मा देवश्च विप्रस्य शर्मा त्राता च भूभुजः . भृतिर्दत्तश्चवैश्यस्य दासः शूद्रस्य कारयेत्>% यमवचने शर्मदेवयोः क्रमेण निर्देशेऽपि %<शर्मान्तं व्राह्मणस्य स्यात् वर्मान्तं क्षत्रियस्य तु>% शातातपोक्तेः शर्मान्ततैव नामनि ज्ञेया अतएव तर्पणप्रयोगे %% आश् तश् . %<शर्मन्नर्घादिके कार्ये शर्मा तर्पणकर्मणि>% गोभिलेन च शर्मान्तता उक्ता . 2 ऋषिभेदे %% भाश् अनुश् 165 . ## अव्यश् देव + बाश् शस् . देवेष्वेत्यर्थे %% çø 3 . 1 . 5 . ## puø 6 तश् . विश्वकर्मणि . ## स्त्री देव इव प्रभावान्विता शुनी . देवतुल्यप्रभावान्वितायां शुन्यां सरमायाम् . %% çø 1 . 6 . 5 bhàø dhçtà ÷rutiþ %% bhàø àø 3 aø . ## puø दीव्यतीति देवः शेखरोऽस्य . 1 दमनकवृक्षे 6 तश् . 2 देवानां शेखरे पुश् नश् . ## पुश् 1 विश्वामित्रपुत्रभेदे %% हरिवंश् 20 अश् विश्वामित्र पुत्रकथने . 2 वसुदेवभ्रातरि %% भागश् 9 . 24 . 17 . %% 23 ÷lo0 ## पुश् देवान् श्रयति हविर्दानेन सेवते श्री--क्विप् . यज्ञे %% यजुश् 17 . 56 . 6 तश् . 2 देवानां लक्ष्म्यां स्त्री . ## त्रिश् देवेषु श्रूयते श्रु--क्विप् तुक् . देवेषु विख्याते . %% यजुश् 5 . 17 %% यजुश् 6 . 30 ## पुश् देवेषु श्रुतः विख्यातः . 1 ईश्वरे 2 नारदे 3 शास्त्रे च शब्दार्थकल्पश् . 4 जिनभेदे हेमचश् . %% . अवसर्पिण्यां जिनोक्तौ . ## स्त्री देवानां श्रेणीव . 1 मूर्वालतायां राजनिश् 6 तश् . 2 देवतापङ्क्तौ च . ## पुश् द्वादशमनोः पुत्रभेदे . %% हरिवंश् 7 अश् . तत्सुतोक्तौ . ## त्रिश् सीदत्यत्र सद--आधारे ल्युट् . देवानामाधारे . %% श्रुतिः . %% अथश् 5 . 4 . 3 . ## स्त्री 6 तश् . 1 देवानां सभायां सुधर्मायाम् अमरः . 2 राजसभायाञ्च . ## त्रिश् देवनं देवः क्रीडा तस्य सभा तत्र सीदति यत् . क्रीडार्थसभागते सभिके त्रिकाश् . ## पुश् दीव्यति द्योतते दिव--अच् नित्यकश् . अश्वाक्षे रक्तमूलके सूक्ष्मपत्रे वृक्षभेदे राजनिश् . ## नश् देवं सहते सह--अच् . 1 भिक्षासूत्रभेदे 2 दण्डोत्पलोषधौ स्त्री विश्वः . 3 सोमाकरे पर्वतभेदे पुश् %% सुश्रुतः . ## अव्यश् देवाधीनं करोति कात्र्स्न्येन सम्पद्यते क्रादियोगे, देये वा देव + साति . 1 कात्र्स्न्येन देवाधीने सम्पन्ने 2 देवाय देये च . %% भाश् द्रोश् 190 a0 ## नश् युज--सम्पश् भावे क्विप् युक् योगः तया सह वर्तते सहशब्दस्य सादेशे सयुक् तस्य भावः ष्यञ् 6 तश् . देवत्वे अमरः . ## पुश् मनुभेदे स च त्रयोदशो मनुः . यथा %% भागश् 8 . 13 . 14 ## पुश् सोमाकारह्रदभेदे सुश्रुतः देवसहशब्दे दृश्यम् . ## पुश् देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषिः द्वारम् . प्राणादित्यादिभिः रक्ष्यमाणे हृदयस्य द्वारभेदे . स च पञ्चसंख्याकः छाश् उश् न्यरूपि यथा %% %% %% %% %% %% तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते . तस्येति प्रकृतस्य हृदयस्येत्यर्थः . एतस्यानन्तरनिर्दिष्टस्य . पञ्च पञ्चसंख्याका देवानां सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः प्राणादित्यादिभीरक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्गलोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः हृत्स्थस्तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः . तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैवादित्यः %<आदित्यो ह वै बाह्यप्राण इति श्रुतेः>% चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः . %% वाजसनेयके . प्राणवायुदेवतैव ह्येका चक्षुरादित्यश्च सहाश्रयेण . वक्ष्यति च %% . तदेतत्प्राणाख्यं स्वर्गलोकद्वारत्वाद्ब्रह्म %% %% %<श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्चेति>% श्रुतेः . सहाश्रयं पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्न हेतु त्वमतस्ताभ्यां श्रोत्रज्ञानान्नवतश्च यशः ख्यातिर्भव तीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासी तेत्यादि समानम् %% %% इति . %% श्रुतेस्तदेतत्कीर्तिश्च मनसो ज्ञानस्य कीर्तिहेतुत्वात् . आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् . ततश्च कीर्तिसम्भवात्कीर्तिश्चेति . समानमन्यत् %% भाष्यम् . ## पुश् सुवन्ति अनुजानन्ति सू--क्विप् देवाश्च ते सुवश्चेति कर्मश् . अनुज्ञाकर्तृदेवभेदे . %% शतश् व्राश् 5 . 3 . 3 . 1 देवसुवां हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तरभावित्वं वक्तुमाह उपवसथ इति उपवसथः सुत्यादिवसात् पूर्वमहः . तदनु देवसुवां हवींषि निर्वपति सुवन्त्यनुजानन्तीति सुवः देवाश्च ते सुवश्चेति देवसुवः तेषां देवसुवाम् %% पाश् यण्णदेशः . प्रसवितृत्वं चैषा माम्नायते %% भाश् तत्तत्कर्मणि आधिपत्यादिकरणायानुज्ञाकर्तारश्च सवित्रादयो वरुणान्ता अष्टौ देवा यथाह यजुश् 9 . 39 %% %% वेददीश् . ## त्रिश् 3 तश् . देवेन सृष्टे %% शतश् 5 . 2 . 3 . 9 देवसृष्टा उ इति च्छेदः %% 5 . 5 . 4 . 14 मदिरिकायां स्त्री हेमचश् . ## स्त्री 6 तश् . 1 सुराणां सैन्ये . %% भाश् वश् 222 अश् . 2 प्रजापतेः कन्याभेदे सा च स्कन्दस्य भार्या षष्ठीति प्रथिता तत्कथा भाश् वश् 223 अश् %% %% इन्द्र उवाच %% कन्योवाच %% इन्द्र उवाच %% कन्योवाच %% मार्कण्डेय उवाच %% . इत्युपक्रमे व्रह्मण उपदेशेन स्कन्दस्य तत्पतित्वावधारणे स्कन्दोत्पत्तिमुपवर्ण्योक्तं %% भाश् वश् 228 अश् . ## पुश् 6 तश् . कार्तिकेये शब्दार्थश् . तस्य तत्पतित्वकथा देवसेनाशब्दे दृश्या %% यजमानाभिषेकमन्त्रः . ## पुश् देवानां स्थानमिव स्थानमस्य . ऋषिभेदे %% भाश् शाश् 1 अश् . 6 तश् . 2 स्वर्गे नश् . ## पुश् देवस्यत्वेति आद्यशब्दोऽस्त्यत्रानुवाके अध्याये वा गोषदाश् वुन् . देवस्यत्वेत्याद्यप्रतीकयुक्ते अध्याये अनुवाके च . ## नश् 6 तश् . देवप्रतिमार्थमुत्सृष्टे धने . %% भाश् पञ्चप्रेतोपाख्याने %% मनुः %% मनूक्ते 3 यज्ञशीलधने च . ## नश् 6 तश् . पशौ %<आपो देवीः स्वदन्तु स्वात्तं चित्सद्देवहविः>% यजुश् 6 . 10 ## पुश् देवाय हव्यं यस्य . ऋषिभेदे %% भाश् सश् 7 अश् शक्रसभ्योक्तौ . @<[Page 3747b]>@ ## त्रिश् 6 तश् . 1 देवानां हिते 3 तश् . 2 देवैः स्थापिते च %% यजुश् 19 . 7 ## स्त्री देवाह्वयन्तेऽत्र ह्वे--सम्पश् भावे क्विप्, कर्तरि वा क्विप् . 1 देवाह्वाने %% यजुश् 18 . 62 . 2 देवाह्वानकर्तरि त्रिश् %% ऋश् 8 . 4 . 1 . 4 3 यज्ञार्थे व्रीहिपूर्णे शकटे च %% यजुश् 1 . 8 देवानामतिशयेनाह्वातृ यज्ञार्थं ब्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्रमागच्छन्ति वेददीश् . 4 वामकर्णे %<आपणो व्यवहारोऽत्र चित्रमन्धी बहूदनम् . पिवृहूर्दक्षिणः कर्णः उत्तरो देवहूः स्मृतः>% भागश् 4 . 29 . 13 . 5 ऋषिभेदे ततः गर्गाश् यञ् . दैवहव्य तदपत्ये पुंस्त्री0 ## स्त्री स्वायम्भु वमनोर्मध्यमायां कन्यायाम् %% भागश् 3 . 12 . 38 सा च कपिलरूपस्य भगवतीमाता यथाह तत्रैव %% भागश् 2 . 3 . 4 तदुपदेशप्रकारश्च कपिलशब्दे भागवतवाक्योक्तः 1663 पृष्ठादौ दर्शितः . ## पुश् देवा हूयन्तेऽसुरैः यत्र आधारे बाश् क्यप् . 1 देवासुरसंग्रामे %% ऋश् 7 . 85 . 2 . भावे क्यप् . 2 देवानामाह्वाने नश् %% शतश् ब्राश् 2 . 1 . 3 . 2 %<ऋत्वादीनां देवपित्रात्मनां द्वेधा विभागमाह वसन्त इत्युपक्रम्य य एवमृतूनां देवत्वं पितृत्वं च विद्वांस्तानृतून् देवाः पितर इति ह्वयति व्यवहरेत् अस्याह्वातुः देवहूयं देवह्वानं प्रति देवा आगच्छन्ति आगताश्च ते स्वसम्बद्धे कर्मणि एनमवन्ति>% bhà0 ## नश् हेल--भावे ल्युट् 6 तश् लस्य डः . देवानामवहेलनरूपे अपराधे %% यजुश् 20 . 14 ## पुश् त्रयोदशे मन्वन्तरे योगेश्वररूपस्य हरेरंशस्य पितरि . त्रयोदशमनूपक्रमे %% भागश् 8 . 13 . 14 ## पुश् श्रीपर्वतस्थे तीर्थभेदे %<श्रीपर्वते महादेवो देव्या सह महाद्युतिः . न्यवसत् परमप्रीतो व्रह्मा च त्रिदशैः सह . तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः . अश्वमेधमवाप्नोति परां सिद्धिञ्च गच्छति>% भाश् वश् 85 अश् . ## स्त्री दिव--अच् . 1 पद्मचारिण्यां लतायाम् 2 असनपर्ण्याञ्च शब्दचश् . ## पुश् देवा आक्रीडन्त्यत्र आ + क्रीड--आधारे घञ् 6 तश् . 1 देवोद्याने इन्द्रारामे %% हरिवंश् 123 a0 ## त्रिश् देवागारे नियुक्तः अगारान्तत्वात् ठन् . देवागारे परिचरणार्थं नियुक्ते . ## स्त्री देवानञ्चति वेदे बाश् नलोपः नाद्र्यादेशश्च ङीप् . 1 देवान् प्रति गन्त्र्यां 2 देवानां पूजिकायां च %% यास्कोक्तेः देवान् प्रत्यक्ततया सामर्थ्यलक्षणायां 2 कृपायाञ्च %% ऋश् 1 . 127 . 1 %% bhà0 ## त्रिश् देवं देवप्रतिमाद्रव्यमाजीवति जीव--अण् उपसश् . (पूजारी) देवले . णिनि देवाजीवोत्यप्यत्र . ## त्रिश् देवा अटन्त्यत्र अट--आधारे घञ् . देवगत्याधारे पाटलिपुत्रादुत्तरस्यां गङ्गापारे वर्तमाने 1 हरिहरक्षेत्रे %% वराहपुश् . देवानटन्ति अट--अण् उपश् सश् . देवान् प्रति 2 गन्तरि त्रिश् . ## पुश् पोरवनृपभेदे %% भाग 9 . 22 . 9 ## पुश् देवानतिक्रम्य दीव्यति अति + दिव--अच् . विष्णौ %% हरिवंश् 154 अश् . ## पुश् देव आत्मा यस्य . 1 अश्वत्थवृक्षे अश्वत्थशब्दे दृश्यम् कर्मश् . 2 देवस्वरूपे च . ## पुश् देवानामधिदेवः . 1 सर्वेश्वरे परमेश्वरे 2 महादेवे च 3 जिनदेवभेदे हेमचश् . ## पुश् देवानामप्यधिपः . 1 सर्वनियन्तरि परमेश्वरे 2 द्वापरयुगीयनृपभेदे स च निकुम्भासुरांशात् द्वापरे भूमाववततार यथाह bhàø àø 67 aø %% . 3 indre ca %% bhàø uø 9 a0 ## triø 6 taø . %% vàø aluksaø . 1 मूर्खे %% तत्त्वबोश् . 2 छागे पुंस्त्री त्रिकाश् . ## पुश् सावर्णस्य तृतीयमनोः पुत्रभेदे %% हरिवंश् 7 अश् तत्पुत्रोक्तौ . सगरवंश्ये 2 नृपभेदे च %% हरिवंश् 15 अश् . 6 तश् . 3 देवानां सैन्ये नश् %% भाश् वश् 226 अश् . ## पुश् वैदिकमन्त्राणां देवताज्ञापनायानुक्रमो यत्र . वैदिकमन्त्राणां देवताज्ञापके ग्रन्थभेदे . सामान्यतः छन्दोविशेषाणां देवताभेदाः सर्वानुक्रमणिकायामुक्ताः तच्च देवताशब्दे 3682 पृश् %% वाक्यम् दर्शितम् . ## त्रिश् देवाननुचरति अनु + चर--ट . 1 देवपश्चाद्गा मिनि विद्याधरादौ उपदेवे %% रघुः . देवानुयायिन्देवानुग प्रभृतयोऽप्यत्र . ## पुश् 6 तश् . 1 राक्षसभेदे 2 दैत्यभेदे च . ## नश् देवानामन्ध इव दर्शनेन प्रीतिकरम् . 1 अमृते हेमचश् देवान्नादयोऽप्यत्र . देवयोग्यमन्धः . 2 देवनैवे द्यार्थे 3 कल्पितेऽन्ने च %% मनुः . ## पुश् पौरवे प्रतीपराजपुत्रे नृपभेदे %% bhàø àø 94 aø %<ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः . देवापिः शान्तनुस्तस्य बाह्लाक इति चात्मजाः . पितृराज्यं परित्यज्य देवापिस्तु वनं गतः>% भागश् 9 . 22 . 11 %% तत्रैव ## त्रिश् 6 तश् . 1 देवानामभिलषिते 2 ताम्बूल्यां स्त्री शब्दचश् . ## नश् 6 तश् . देवप्रतिमालये %% कूर्मपुश् %% मनुना तत्र मूत्रोत्सर्गः प्रतिषिद्धः . ## नश् 6 तश् . इन्द्रधनुषि सूर्यप्रतिकूलदिशि सजलजलधरयुक्ते गगने सूर्यकिरणप्रतिविम्बेन जाते धनु राकारे पदार्थे हेमश् इन्द्रायुधशब्दे 954 पृश् दर्शितं तदुत्पत्तिकारणं दृश्यम् . 6 तश् . 2 देवानामायुधे वज्रादौ च . ## नश् 6 तश् अच् समाश् . देवानां जीवनकाले %% शतश् ब्राश् 7 . 3 . 1 . 10 ## नश् देवप्रियं देवभूयिष्ठं वा अरण्यम् . 1 तीर्थभेदे %% भाश् उश् 187 अश् . 6 तश् . 2 देवनामारामे च %% रघुः . ## पुश् 6 तश् . 1 असुरे %% भाश् द्रोश् 81 अश् . ## नश् देवेषु अर्पणम् . देवोद्देशेन देयद्रव्यस्य तद्दानजन्यफलस्य वा 1 त्यागे . देवेभ्योऽर्प्यन्ते यैः अर्पिकरणे ल्युट् . 2 ऋग्वेदादौ %% भाश् अनुश् 86 तश् . %% नीलकश् . ## पुश् अहद्गणभेदे %% हेमचश् . ## त्रिश् देवानर्हति दाने अर्ह--अण् उपश् सश् . 1 देवाय दानयोग्ये 2 सुरपर्णे नश् राजनिश् . ## नश् 6 तश् . 1 स्वर्गे 2 देवप्रतिमाभवने च शब्दार्थकल्पश् . 3 सहदेवीलतायां स्त्री राजनिश् . ## स्त्री देव इवालति अल--अच् . रागिणीभेदे हलाश् . ## पुश् 6 तश् . 1 अश्वत्थवृक्षे त्रिश् . 2 स्वर्गे 3 देवप्रतिमालये 4 सुमेरौ च %% हरिवंश् 236 a0 ## पुश् देवानवति अव--प्रीणने औणादिक ई . 1 देवतर्पके सोमे %% यजुश् 7 . 22 . देवा अव्यन्ते तर्प्यन्तेऽस्मिन् आधारे ई . 2 देवतर्पणाधारे यज्ञे च %% यजुश् 11 . 8 . ## पुश् देवा वर्धन्तेऽत्र वृध--क्विप् पूर्वपददीर्धः . पर्वत भेदे %% हरिवंश् 236 अश् . ## पुश् देवा वर्धन्तेऽनेन वृध--घञर्थे क दीर्घः . सात्वते नृपभेदे %% harivaüø 38 aø %% bhàø ÷àø 234 a0 ## puø devasya शक्रस्याश्वः . उच्चैः श्रवसि अश्वे ## पुश् देवयोग्य आहारः . 1 देवार्हे आहारे 6 तश् . 2 अमृते हेमचश् . ## पुश् नृपभेदे %% bhàø àø 1 aø नानानृपोक्तौ ## पुश् अनुकम्पितो देवदत्तः मनुष्यनामवह्वच्कत्वेन ठन् . द्वितीयादचः परस्य लोपः . 1 अनुकम्पिते देवदत्ते . दीव्यति दिव--ण्वुल् कापि अतैत्त्वम् . 2 नदीभेदे स्त्री %% पद्मपुश् . 3 धुस्तूरे भावप्रश् देविकायां भवः अण् . एत आत् दाविक तत्र भवे त्रिश् . ## त्रिश् दिव--णिनि . क्रीडाकारके %% याज्ञश् . ## पुश् अनुकम्पितो देवदत्तः वह्वच्कमनुष्यनामत्वात् घ द्वितीयादचः परस्य लोपः . अनुकम्पिते देवदत्ते . ## त्रिश् देवृ देवने इल्च् . 1 धार्मिके . अनुकम्पितो देवदत्तः इलच् देवियवत् . 2 अनुकम्पिते देवदत्ते pu0 ## स्त्री देवयति प्रवृत्तिनिवृत्त्युपदेशेन यथाधिकारं व्यवहारयति सर्वान् देव--णिच् अच् ङीप्, दीव्यति divaac पचादौ देवट् इति निर्देशात् टित्त्वात् ङीप् देवस्य पत्नी ङीष वा . 1 देवपत्न्यां %% स्मृतिः . देवसेनाशब्दे उदाश् दृश्यम् . 2 दुर्गायाञ्च धरणी %% %% इति च देवीमाहात्म्यम् . %% दीवीभागवश् %% इति देवीभागश् 3 कृताभिषेकायां राजमहिष्याम् अमरः . 4 मूर्वायां 5 पृक्कायां च मेदिश् . 6 द्विजस्त्रीणामुपाधिभेदे %% कर्मविपाकः . 7 आदित्यभक्तायां 8 लिङ्गिन्यां 9 बन्ध्याकर्कोटक्यां 10 शालपर्ण्यां 11 महाद्रोण्यां 12 पाठायां 13 नानरमुस्तायाम् . 14 मृगेर्वारुकायां 15 हरीतक्याम् 16 अतस्यां 17 श्यामानामखगे च स्त्री राजनिश् . 18 रविसंक्रान्तौ तत्कालस्य यथा देवीस्वरूपत्वम् तथा एकादशीतश् निरणायि यथा %% देवीपुश् . भोगोव्याप्तिः सूक्ष्मसंक्रमणकालसन्निधाने पुण्यतमत्वमिति यावदिति कल्पतरुः . वस्तुतस्तु भुज्यत इति भोगो भोग्यः रविसंक्रमणे अतीतानागतः कालो भोग्यस्तन्निमित्तपुण्यपापजननयोग्य इति यावत् . अतएव पुण्यपापविभागेन फलमित्युपसंहृतम् . स कालः कियानित्याह . नाड्यः पञ्चदशेति उभयतः पञ्चदशदण्डपुण्यत्वं दिवा विष्णुपदीविषयमिति तिथितत्त्वे वक्ष्यते . सान्निध्यमित्यादिना तस्यैव कालस्य स्तुतिः . विकल्पते स्वभावात् प्रच्यवते . देवी संक्रान्तिकालस्वरूपा संक्रान्त्युपक्रमे देवीपुराण एव %% . इत्यभिधानात् %% इति मार्कण्डेयपुराणाच्च रघुश् . तत्र कृताभिषेकायां राजमहिष्याम् %% कामश् नीतिश् . ## पुश् शोणितपुरे वाणासुरपुरे त्रिकाश् . ## पुश् देवीं धिया इत्याद्यप्रतीकशब्दोऽस्ति अत्र अनुवाके अध्याये वा गोषदाश् वुन् . देवीं धियेत्याद्यप्रतीकयुक्ते अनुवाके अध्याये च . ## नश् देव्यामाहात्म्यादियुक्ते उपपुराणभेदे ## नश् देव्या माहात्म्यावेदकं भागवताख्यं पुराणम् . पुराणभेदे तच्चोपपुराणं कल्पान्तरे महापुराणं वेति उपपुराणशब्दे निर्णीतं तत्र दृश्यम् . ## नश् 6 तश् . मार्कण्डेयपुराणान्तर्गते सावर्णिः सूर्यतनय इत्यादिके सावर्णिर्भविता मनुरित्यन्ते त्रयोदशाध्यायात्मके ग्रन्थभेदे %<श्रोष्यन्ति चैव ये भक्त्या देवीमाहात्म्यमुत्तमम्>% मत्स्यापुश् . ## पुश् देवीराप इत्याद्यप्रतीकमस्त्यत्रानुवाक्ये अध्याये वा गोषदाश् युन् . देवीराप इत्याद्यप्रतीकयुक्ते अध्याये अनुवाके च . ## नश् देव्याः तद्देवताकं सूक्तमृकसमुदायः . ऋग्वेदे शाकलसंहितायामतिप्रसिद्धे देवीदेवताके 1 सूक्तभेदे %% मरीचिकल्पः . तत्रैव पुरश्चरणप्रकरणे %% अत्र गुप्तवतीकारा आहुः . %% प्रतिश्लोकेनेति मन्त्रविभागोपलक्षणम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हवनादिविधिं प्रति वाक्यशेषत्वेन तेनैव बैधपदार्थनिर्णयावश्यमभावात् . रात्रिसूक्तदेवीसूक्ते च ऋग्वेदे शाकलसंहितायां प्रसिद्धे . तथेत्यनेन जपे कॢप्तक्रमः संपुटाकारो निर्दिश्यते तच्छब्दस्य पूर्वपरामर्शित्वात् . तस्य श्लोकपूरणमात्रार्थत्वं तुन न्याय्यम् . द्वाभ्यामपि सूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानुसारेण होमः . %% स्तवो रात्रिसूक्तम् . %% स्तवो देवीसूक्तमिति कश्चित् तन्न %% प्रतिनियतनिर्देशविरोधात् ऋक्सूक्तादिशब्दानां वैदिकमन्त्रेष्वेव रूढत्वप्रसिद्धेः . मत्स्यसूक्तमित्यादि क्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः . तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम् . समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियतनिर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते कॢप्ताया एव शक्तेर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैव सिद्धेः . यदि त्वेवमालोच्यते %% इति विशफलितवेषेण पाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणा मपौरुषेयत्वस्य सिद्धान्तितत्वाच्च सूक्तत्वव्यवहारो युज्यत एवेति . तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लोकात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पाठाच्च . त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य च योगनिद्रात्मकरात्रिदैवतत्वात् मरीचितन्त्रे रात्रिसूक्तपदेन निर्देश इति समाधेयं परं त्वेतत्तन्त्रमनुसरता विश्वेश्वरीमिति श्लोकेऽङ्गहोमदशायां न होतव्यम् . स्तोत्रान्तिमश्लोकस्य द्वेधा विभागोऽपि न कार्यः . देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न विधेयः प्रधानविधिशेषस्याङ्गविधावन्वयेन प्रतिऋचमिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम् . 2 नमोदेव्यै महादेव्यै इत्यादिके देवीमाहात्म्यस्य पञ्चमाध्यायस्थे देव्याः स्तुतिरूपे मालामन्त्रे च %% देवीमाहाश् तत्र गुप्तवतीकारा आहुः देवीसूक्तं बह्वृचेष्वतिप्रसिद्धमेकं . विश्वेश्वरीमित्यादीत्येके श्रीसूक्तमाथर्वणप्रसिद्ध मित्यन्ये . वस्तुतस्तु देवीसूक्तं नमोदेव्या इत्यादिक पञ्चमाध्यायस्थं स्तुतिरूपं तच्च सर्वदेवताकूटस्थाया महालक्ष्म्याः स्तोत्रं शुम्भादिवधार्थिभिर्ब्रह्मादिभिर्देवैर्दृष्टं सर्वक्लेशपरिहारैश्वर्यादिफलकं तत्कामाभ्यां ताभ्यां जप्तम् अनुपदं श्रुतत्वात् बुद्धिसन्निहितत्वाच्चेदमेव देवीसूक्तपदेनात्र गृहीतुमुचितं लक्ष्मीतन्त्रसम्मतश्चायमर्थः इति प्रागेव निरूपितमित्यपरे %% इति क्वचित्पठिते 3 मन्त्रभेदे च . ## पुश् दिव--ç . देवरे स्वामिनः कनिष्ठभ्रातरि अमरः . ## पुश् देवं यजते यज--क्विप् . देवयष्टरि ## पुश् देवानामिज्यः पूज्यः . सुराचार्ये जीवे शब्दरश् . ## पुश् 6 तश् . सुरेन्द्रे शक्रे %% रघुः . ## पुश् 6 तश् . 1 देवनियन्तरि परमेश्वरे 2 महादेवे ca %% bhàø àø 62 aø . 3 तत्पत्न्यां स्त्री ङीष् . %% तन्त्रसारः . 4 विष्णौ पुश् %% विष्णुसश् देवेश्वरादयोऽप्यत्र . ## पुश् देवे अधिष्ठातृतया शेते शी--अच् अलुक्सश् . देवेषु अधिष्ठातृतया वासिनि 1 परमेश्वरे 2 विष्णौ च %% भाश् शाश् 340 अश् . ## त्रिश् देवानामिष्टः . 1 देवानामभिलषिते 2 महामेदायां 3 गुग्गुलौ च पुश् राजनिश् . ## नश् 6 तश् . देवानामुद्याने तद्भेदश्च नन्दनं चैत्ररथं वैभ्राजं सर्वतोभद्रमिति चत्वारि, त्रिकाण्डे तु वैभ्राजं मिश्रकं सिध्रकावणं चैत्ररथमिति उक्तानीति भेदः . ## नश् 6 तश् . देवस्थाने सुमेरौ %% सूर्यसिश् . ## नश् देवस्य भावः ष्यञ वेदे बाश् न वृद्धिः . devatve %% çø 4 . 36 . 1 %% bhàø . ## puø दिशति दिश--अच् . भूगोलान्तर्गते विभागभेदे जनपदशब्दे विवृतिः . विस्तरस्तु देशावलीग्रन्थस्य प्रामाण्ये तत्र दृश्यः . ## त्रिश् दिश--कर्तरि ण्वुल् . 1 उपदेष्टरि अनुशास्तरि हेमचश् . देश + स्वार्थे क . 2 देशशब्दार्थे ## स्त्री रागिणीभेदे सङ्गीतशास्त्रम् . इयं च मेघरागस्य भार्या ## पुश् देशानुरूपः धर्मः . देशोचितधर्मे स च %% मनूक्तः %% मनुः शास्त्रविरोधस्थले देशधर्मः परित्याज्यः यथाह àø gçø såø 1 . 71 नारयणोपाध्यायः वैदेहेषु सदाएव व्यवायोदृष्टः गृह्ये तु %% ब्रह्मचर्यं विहितं तत्र गृह्योक्तमेव कर्म कुर्यात् न देशधर्ममिति . ## स्त्री दिश--णिच्--युच् . नियोगे विध्यादौ %% तिश् तश् व्यासः . ## त्रिश् 3 तश् अधिकरणैकदेशवर्तिनि सर्वाव्यापिनि . यथा संयोगादि . ## स्त्री देशप्रचलिता भाषा शाश् तश् . तत्तद्देशेषु प्रचुलितभाषायाम् मातृभाषायाम् . %% भाश् शश् 46 अश् . ## नश् गद्यपद्यमयात्मके चम्पूभेदे साश् da0 ## नश् दिश--कर्मणि घञ् देशस्य दिश्यमानस्य उचितस्य रूपम् . उचिते समञ्जसे अमरः %% भाश् शाश् 107 अश् . देश + प्रशंसायाम् रूपप् . 2 प्रशंसिते देशे च . ## स्त्री रागिणीभेदे सा च हिन्दीलरागस्य द्वितीय भार्या संगीतशास्त्रम् . ## नश् अन्योदेशः मयूरश् सश् . 1 देशभेदे तच्च स्मृतौ परिभाषितं यथाह वृद्धमनुः वाचो यत्र विभिद्यन्ते गिरिर्वा व्यवधायकः . महानद्यन्तरं यत्र तद्देशान्तरमुच्यते . देशनामनदीभेदान्निकटोऽपि भवेद् यदि . तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा . दशरात्रेण या वार्ता न श्रूयेताथवा पुनः . वृहस्पतिः %% %% शुश् तश् रघुश् . %% शुश् तश् %% उश् तश् शातातपः भूगोलस्थमध्यरेखातः पूर्वापरस्थे उत्तरदक्षिणस्थे वा योजनविशेषान्तररूपे चरसंज्ञके 2 पदार्थे तत्स्वरूपं सिश् शिश् उक्तं तच्च चरशब्दे 898 पृश् दर्शितम् . अधिकमत्र सिश् शिश् उक्तं तत्रादर्शितं दर्श्यते %% måø %% pramitàø %% måø %% pramiø %% måø . %% प्रमिश् . ## त्रिश् देशे प्रसितः टन् . 1 पथिके हेमचश् . देश उपदेशः तत्र प्रसितः . 2 गुर्वादौ %% भाश् अश् 147 अश् . ## त्रिश् दिशति दिश--णिनि . 1 देशके स्त्रियां ङीप् सा च 2 तर्जन्यां शब्दचश् %% याज्ञ0 ## स्त्री रागिणीभेदे सा च दीपकरागस्य भार्या ## त्रिश् देशे भवः गहाश् छ . देशभवे %% रघुश् %% कामशास्त्रम् . ## त्रिश् दिश--णिच् कर्मणि क्त . उपदेशप्रेरिते %% मीमांसाकारिका . ## पुश् रागिणीभेदे %% गीतगो0 ## त्रिश् दिश--कर्मणि ण्यत् . 1 उपदेश्ये 2 पूर्वपक्षे नश् शब्दरत्नाश् देशे भवः दिगाश् यत् . 3 दशभवे त्रिश् अस्य अकर्मधारये तत्पुरुषे उत्तरपदस्थस्य वर्ग्याश् आद्युदात्तता . ## त्रिश् अतिशयेन दाता दातृ + अतिशायने इष्ठन् तृणोलोपे गुणः . दातृतमे %% ऋश् 8 . 66 . 6 ## त्रिश् दा--इष्णुच् गुणः . दातरि उज्ज्वल0 ## पुश् नश् दिह--घञ् . 1 शरीरे स च स्थूलसूक्ष्मकारणभेदात् त्रिविधः . अङ्गशब्दे गात्रशब्दे च विवृतिः सूक्ष्मदेहस्यैव भोगो ब्रह्मवैवर्तपुश् दर्शितो यथा तत्र यमं प्रति सावित्रीप्रश्नः %% तत्र यमस्योत्तरम् %<शृणु देहविवरणं कथयामि यथागमम् . पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् . देहिनां देहवीजञ्च स्रष्टुः सृष्टिविधौ परम् . पृथिव्यादिपञ्चभूतैर्यो देहो निर्मितो भवेत् . स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह . वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः . बिभर्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे . स देहो न भवेद्भस्म ज्वलदग्नौ यमालये . जलेन नष्टी देहो वा प्रहारे सुचिरे कृते . न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा . तप्तद्रवे तप्तलौहे तप्तपाषाण एव च . प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्धपतनेऽपि च . न च दाधो न भग्नश्च भुङ्क्ते सन्तापमेव च . कथितं देहवृत्तान्तकारणञ्च यथागमम्>% स्थूलश्च नश्वरः . %% गीता . सूक्ष्मादित्रैविध्यं सांश् काश् तश् kau0 %% साश् काश् %% तश् kau0 %% सांश् काश् प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम् अस(श)मव्याहतं शिलामप्यनुविशति नियतम् आ वादिसर्गात् आ च महाप्रलयादवतिष्ठते . महदादिसूक्ष्मपर्यन्तं महदहङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् एषां समुदायः सूक्ष्मशरीरं शान्तघोरमूढैरिन्द्रियैरन्वितत्वाद्विशेषः . नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन षाट्कौशिकेन शरीरेणेत्यत आह संसरतीति उपात्तमु पात्त षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते कस्मात्? निरुपभोगं यतः, षाटकौशिकं शरीरं विना सूक्ष्मं शरीरं निरुपभोगं, तस्मात्संसरति . ननु धर्माधमनिमित्तः संसारः न च सूक्ष्मशरीरस्यास्ति यद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वय्यर्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूक्ष्मशरीरमिति तदपि भावैरधिवासितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामोदवासितम्भवति तस्माद्भावैरेवाधिवासितत्वात्संसरति . कस्मात्पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्वमिति भावः तश् कौश् . परिकल्पिना इत्यस्य अनुमिता इत्यर्थः तत्प्रयोगश्च परलोके कर्मफलभोगः सूक्ष्मदेहं विनाऽनुपन्नः भोगत्वात् स्थूलस्वदेहारब्धकृष्यादिजनितस्य शस्यस्य स्वदेहेनैव भोगवत् यद्यत् स्वदेहारब्ध कर्मफलं तत्तत् स्वदेहेनैव भोग्यं नेतरेण अन्यथा कृतहान्यकृताभ्यागमप्रसङ्ग इत्यादि तर्कश्चात्रानुसन्धातव्यः . %% भाषाश् %% शाश् भाश् कारिका %% गीता . उत्पत्तिस्थानभेदेवः देहश्चतुर्विधः %% राघवभट्टधृतवाक्यम् . ज्योतिषोक्ते 2 लग्ने च %% जातकाश् . दिह--भावे घञ् . 3 लेपने pu0 ## त्रिश् देहं करोति कृ--तृच् . 1 देहकारके पृथिव्यादिभूते 2 ईश्वरे 3 सूर्ये च पुश् कर्मसाक्षित्वात्तयोस्तथात्वम् %% भाश् वश् 3 अश् . सूर्यनामोक्तौ . ## त्रिश् देहं करोति कृ--क्विप् . 1 देहकारके पृथिव्यादिभूते . 2 परमेश्वरे पुश् %% इत्युपक्रमे %% भाश् अनुश् 16 अश् ईशस्तुतिः . ## पुश् देहस्य कोष इव . देहावरके खगानां पक्षे (पाखा) शब्दचश् . ## पुश् देहस्य क्षयो यस्मात् . 1 रोगे शब्दचश् . 6 तश् . 2 देहस्य नाशे च . ## पुश् देहात् जायते जन--ड . 1 तनुजे पुत्रे %% . 2 पुत्र्यां स्त्री . 3 देहजातमात्रे त्रिश् %% उद्भट्टः . ## पुश् देहं दायति शोधयति देहं देहपुष्टिं ददाति रसायनेन वा दै--शोधने दा--दाने वा क . 1 पारदे राजनिश् . 2 देहदातरि त्रिश् . ## नश् देहं धारयति धारि--ण्वुल् . 1 अस्थ्नि देहधारिणि 2 शरीरिमात्रे त्रिश् . णिनि . देहधारिन् तत्रार्थे स्त्रियां ङीप् . %% तिश् तश् स्कश् प्रभाश् खश् . ## पुश् देहोधीयतेऽत्र धा--आधारे कि . देहाधारे खगानां देहावरके पक्षे (पाखा) शब्दचन्द्रिकाकोषः . ## पुश् धृज--गतौ क्विन् . प्राणवायौ %% सुश्रुश् . 2 देहधारक मात्रे मनुष्यादौ त्रिश् . ## त्रिश् देहे भुङ्क्ते कर्मफलानि भुज--क्विन् . 1 देहाभिमानिनि जीवे . देहं भुङ्क्ते भोजयति कर्मसाक्षित्वात् भुज--अन्तर्भूतण्यर्थे क्विन् . 2 सूर्ये पुश् %% भाश् अनुश् 16 अश् सूर्यनामोक्तौ . ## पुश् देहं विभर्ति स्वकर्मानुसारेण भृ--क्विप् . स्वस्वकर्मानुसारेण देहाधिष्ठातरि कर्मात्मनि 1 जीवे . %% साश् प्रश् भाश् धृतवाक्ये तस्य कर्मयोगेन देहसम्बन्धरूपस्य बन्धस्योक्तेस्तथात्वम् . %% रघुः . मनुष्योऽहं व्राह्मणोऽहं गृहस्थोऽहमित्त्याद्यभिमानेनाबाधितेन देहं कर्माधिकारहेतुं वर्णाश्रमादिरूपं कर्तृत्वभोक्तृत्वाद्याश्रयं स्थूलसूक्ष्मशरीरेन्द्रियसङ्घातं बिभर्ति अनाद्यविद्यावासनावशात् व्यवचारयोग्यत्वेन, कल्पितमसत्यमपि सत्यतया स्वभिन्नमपि स्वाभिन्नतया पश्यन् धारयति पोषयति वेति देहभृत् . 2 विवेकज्ञानशून्ये अविद्यावति कर्तृत्वाभिमानिनि . स च त्रिविधः . रागादिदोषप्रावल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मोक्षशास्त्रानधिकार्येकः 1 . अपरस्तु यः प्राकृतः सुकृतवशात् किञ्चित् प्रक्षीणरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशक्नुवन् निषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन सत्त्वशुद्ध्यर्थमनुतिष्ठन् गौणसन्न्यासी मोक्षशास्त्राधिकारी द्वितीयः 2 . ततो नित्यनैमित्तिककर्मानुष्ठानेनान्तःकरण शुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्ष साधनं सम्पिपादयिषुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गुरुमुपसर्पति विविदिषासन्यासिसमाख्यस्तृतीयः 3 . ## त्रिश् देहं बिभर्ति भृ--बाश् खच् मुम् च . देहपोषके %% भागश् 5 . 5 . 4 ## स्त्री देहस्य लोकान्तरे यात्रा, देहरक्षार्थं यात्रा उद्यमादि वा . 1 यमपुर्यादिगमने मरणे 2 देहरक्षार्थं भोजनादौ च मेदिश् %% वेदान्तसाश् %% भागश् 4 . 23 . 17 आर्षः टाप् . ## स्त्री देहं भुविलेपं राति ददाति सेवनात् रा--क रस्य लः . मद्ये शब्दचश् . ## स्त्री देहं लेपनं लाति गृह्णाति आधारत्वेन ला--बाश् कि वा ङीप् . द्वारपिण्ड्याम् (देओयाल) शब्दरश् . %% मेघदूश् . अमरादौ ह्रस्वान्तपाठः स च पुश् . ## त्रिश् देह + अस्त्यर्थे मतुप् मस्य वः . देहात्माभिमानिनि जीवे %% गीता . ## पुश् देहस्थो वायुः . प्राणादिवायुपञ्चके त्रिकाश् . ## नश् 6 तश् . अङ्गानां समत्वे . तल्लक्षणमुक्तं यथा %% शब्दार्थचिश् धृतवाक्ये . ## पुश् 6 तश् . मज्जनि धातौ राजनिश् . ## पुश् देहं देहाध्यासमतीतः . घटादिवत् देहस्य द्रष्टृत्वेन तदभिमानशून्ये विदुषि . ## पुश् देहमात्मानं वदति वद--णिनि . चार्वाके तस्य यथा देहात्मवादित्वं तथा चार्वाकशब्दे 2921 पृश् दर्शितम् . ## पुश् देहस्यात्मतया प्रत्ययः . देहे आत्मत्वेन अभिमाने %% ÷àø bhàø dhçø कारिका ## पुश् देहस्य तद्धर्मस्य वा आत्मतया तद्धर्मतया वा अध्यासः भ्रमः . देहधर्मस्य मनुष्यत्वादेरात्मधर्मतया बोधे . यथा मनुष्योऽहं कृशोऽहं गौरोऽहमित्यादि देहधर्मस्य आत्मनि भ्रमः . ## स्त्री दिह--ण्वुल् . कीटभेदे उपजिह्विकायां त्रिका0 ## स्त्री देहाः सर्वे भूतभविष्यद्वर्तमाना जगन्मण्डलवर्तिनोऽस्य सन्तीति इनि . 1 देहतादात्म्याध्यासापन्ने जीवे . एकस्यैव विभुत्वेन सर्वदेहयोगित्वाल्लिङ्गदेहोपाधिरात्मा देहीत्युच्यते . 2 देहाभिन्नात्मदर्शिनि च . जीवश्च विद्वांश्चेत् प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन्नविषीदन्नहङ्कारममकारशून्यस्तिष्ठति . अज्ञो हि देहतादात्म्याभिमानाद् देहमात्मतयाऽभिमन्यमानः देहाधिकरणमेवात्मनोधिकरणं मन्यमानो गृहे भूमावासने वाहमासे इति मन्यते न तु देहे आसे इति %% माघः . ## शोधने भ्वाश् परश् सकश् शुद्धौ अकश् अनिट् पित् तेन न घुसंज्ञा . दायति अदासीत् ददौ दायात् दायते दातः . दातिः . अव + श्वेतीभावे अकश् आवदाय्ति शुक्लीभवति %% अमरः . ## पुंस्त्री दितेरपत्यं ढक् . दितेरपत्ये असुरे अमरः . %% हरिवंश् 214 अश् . स्त्रियां ङीप् . %% bhàø ÷àø 237 aø . ## puø दितेरपत्यं ण्य . दितेरपत्ये अमरः . %% मनुः . योपधत्वात् जातावपि स्त्रियां टाप् . ## पुश् 6 तश् . शुक्राचार्ये अमरः . %<शत्रुक्षयान् दैत्यगुरुस्तृतीये>% vçø saüø 104 aø . ## puø 6 तश् . 1 वरुणे त्रिकाश् . 3 वायौ हेमश् . ## पुश् गरुडात्मजभेदे %% भाश् उश् 100 अश् गरुडात्मजोक्तौ ## स्त्री तारादेव्यर्चनाङ्गे मुद्राभेदे %% तन्त्रसारे उद्दिश्य दानवधूमकेत्वपरनामतया सा लक्षिता यथा %% . ## पुश् दैत्यान् निसूदयति हिनस्ति नि + सूदिणिच्--ल्यु . विष्णौ तस्य दानवारित्वात्तथात्वम् . ## पुश् 6 तश् हिरण्यकशिपौ . %% माघः . ## पुश् 6 तश् . शुक्राचार्ये hàràø %% bhàø àø 76 aø तस्यासुरपौरहित्यवरणमुक्तम् . दैत्यपुरोहितादयोऽप्यत्र . ## पुश् 6 तश् . शुक्राचार्ये %% वृश् सश् 9 अश् . ## स्त्री 6 तश् . कश्यपर्षेः कलत्रे 1 दितो उपचारात् तेषां विमातृषु 2 अदित्यादिषु तत्कलत्रेषु ca %% harivaüø 168 aø . @<[Page 3756a]>@ ## puø daityasya म्दाज्जायते जन--ड . 1 गुगगुलौ 2 पृथिव्यां स्त्री राजनिश् मधुकैटभमेदजातत्वात्तस्यास्तथात्वम् ## नश् 6 तश् . दैवयुगवत् द्वादशसहस्रमितवर्षेषु शब्दार्थकल्पतरुः . दैवयुगशब्दे दृश्यम् . ## स्त्री दितेरियम् ण्य टाप् . 1 सुरायां त्रिकाश् 2 मुरानामगन्धद्रव्ये अमरः . 3 चण्डोषधौ मेदिश् योपधत्वात् जातावपि टाप् . 3 दैत्यजातिस्त्रियाम् . ## पुश् 6 तश् . 1 विष्णौ अमरः . 2 देवतामात्रे च मेदिश् . ## पुश् 6 तश् . मानुषे वर्षे शब्दार्थकल्पतरुः तन्मानस्य देवमानतुल्यत्वात्तथात्वम् . ## पुश् 6 तश् . दैत्यगुरौ शुक्राचार्ये . ## नश् दीनस्य भावः . 1 दीनत्वे दिने भवः अण् . 2 दिनभवे त्रिश् . ## त्रिश् दिनं दिनं भवः वीप्सायां द्वित्वम् अत्यन्तसंयोगे द्वितीया ततो भवार्थे अण् अणि परे द्वितीय विभक्तेर्लुक मध्यस्थायास्तु प्रत्ययपरत्वाभावान्न लुक् . दिने दिने भवे प्रत्यहं भवे %% भागश् 3 . 11 . 27 . ## पुश् 6 तश् . ब्रह्मणः स्वमानानुसारेण प्रतिदिनावसाने सर्वसृष्टवस्तूनां क्षये प्रलयविशेषे %% व्रश् वैश् प्रश् . ## त्रिश् दिने भवः %% पाश् ठञ् . दिनभवे स्त्रियां ङीप् . सा च दिने क्रियमाणकर्मभृतौ शब्दमाश् . ## पुश् दीर्घवरत्रेण निर्वृत्तः कूपः अण् . दीर्घरज्ज्वाकृष्टदण्डखननेन निष्पादिते कूपे . ## नश् दीर्घस्य भावः व्यञ् . दीर्घतायाम् . ## नश् दीनस्य भावः ष्यञ् . 1 दीनत्वे, कार्पण्ये च . %% साश् दश् उक्ते 2 व्यभिचारिगुणभेदे च %% साश् दश् %% मेघश् . ## पुश् दिलीपस्यापत्यम् इञ् . दिलीपापत्ये ततः तौल्वल्याश् युवप्रत्ययस्य फको न लुक् . दैलीपायनस्तदीय युवापत्ये . ## त्रिश् देवादागतः अण् . 1 भाग्ये फलोन्मुखे शुभाशुभकर्मणि %% इति ब्रश् वैश् गणेश् . मनुरुवाच . %% मत्स्य उवाच %% मत्स्यपुश् 195 अश् %% %% नीतिमाला %% वेणीसंश् देवस्येदम् देवाद्यञञौ पाश् अञ् . 2 देवसम्बन्धिनि स्त्रियां ङीप् . %% गीता . %% उद्भटः . 3 गीतोक्ते सम्पद्भेदे स्त्री %% गीता देवस्येवायम् अञ् . 4 मनूक्ते विवाहभेदे पुश् %% इत्युद्दिश्य %% इति लक्षितम् सुतादानं तन्निमित्त ग्रहणमिति तात्पर्यार्थः . विवाहानां ब्रह्मदेवादिदेवताकत्वाऽभावेन इवार्थगर्भितार्थकता कुल्लूकभट्टेनोक्ता . देवो देवताऽस्य अञ् . 5 मनूक्ते अङ्गुल्यग्ररूपे आचमनाङ्गे तीर्थभेदे आचमनोपक्रमे %% कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च . प्रजापतिपितृब्रह्म दैवतीर्थान्यनुक्रमात् याज्ञबल्क्यैकवाक्यत्वात् अङ्गुल्यग्रस्यैव तथात्वम् . इदमर्थे अञ् . 6 देवसम्बन्धिनि देवसर्गरूपे सर्गभेदे दैवसर्गश्चाष्टविधो विबुधाः 1 पितरो 2 'मुराः 3 गन्धर्वाप्सरसः सिद्धा 4 यक्षरक्षांसि चारणानि 5 भूतप्रेतपिशाचाश्च 6 विद्याधूः 7 किन्नरादयः 8 भागश् 3 . 90 . 26 उक्तः साङ्ख्यतत्त्वकौमुद्यान्तु अन्यबिधैवाष्टविधतोक्ता यथा %% साश् काश् %% तश् कौ . देवोदेवभेदो देवताऽस्य अञ् . 7 श्राद्धभेदे देवताभेदोद्देशेन कर्तव्ये श्राद्धभेदे नश् . तस्य पितृश्राद्धात् पूर्वं कर्तव्यता मनुनोक्ता यथा %% . देवलोऽपि %% आसनगन्धादिदाने दैवपूर्वकतां पैत्र्यश्राद्धे विधत्ते स्म . श्राद्धभेदे देवताभेदाश्च निश् सिश् निरूपिताः कस्यचिच्छ्राद्धस्य चादैवपूर्वकता चोक्ता यथा हेमाद्रौ शङ्खवृहस्पती %% तत्रैव %% इति . इष्टिश्राद्धं प्रतिरुचिविहितमित्युक्तमिति कल्पतरुः . आधानादिकर्माङ्गमित्यन्ये . नैमित्तिकमेकोद्दिष्टम् %% भविष्योक्तेः एतद् यद्यपि %% तत्र वैश्वदेवनिषेधस्तथापि नवश्राद्धे द्वादशमासिके च कामकाकालौ ज्ञेयौ %% इति बह्वृचपरिशिष्टात् . एतच्च बह्वृचानामेव . तेन तेषानेवोक्तेः अन्येषां तु नात्र विश्वेदेवा कात्यायनोक्तेस्तन्निषेध एवेति पृथ्वीचन्द्रोदयः . अन्ये तु नैमित्तिकं सपिण्डीकरणमाहुः . भविष्ये यद्यप्येकोद्दिष्टं तच्छब्देनोक्तं तथापि %% तत्रैव विश्वेदेवनिषेधात् . यद्यपि सपिण्डीकरणेऽशत एकोद्दिष्टत्वं तथापि %% वचनात्तत्परत्वम् . हेमाद्रावादित्यपुराणे %% . क्वचित् विश्वेदेवापवादमाह हेमाद्रौ शातातपः %% नान्दीश्राद्धे भिन्नप्रयोगपक्षे मातुः श्राद्धमदैवमिति हेमाद्रिः . तत्र देवसम्बन्धिनि . %% मनुः . दिवि भवः अण् . 8 आकाशभवे त्रिश् . ## पुश् देवएव दैबः स्वार्थे क . 1 देवे %% भाश् वश् 40 अश् देवकस्यापत्यं स्त्री अण् ङीप् . 2 देवकनृपस्यापत्यस्त्रियां वसुदेवपत्नीभेदे श्रीकृष्णस्य मातरि स्त्री . ## पुश् 6 तश् . वासुदेवे श्रीकृष्णे दैवकीसुतादयोऽप्यत्र . ## त्रिश् दैवे शुभाशुभज्ञापकहेतौ कोविदः . दैवज्ञे शब्दरत्नाश् स्त्रियां टाप् . ## पुश् क्रोष्टुवंश्ये देवक्षत्रस्यात्मजे नृपभेदे %% हरिवंश् 37 अश् . ## पुश् दैवं लक्षणेन शुभाशुभं चिन्तयति चिन्तिण्वुल् . दैवज्ञे तल्लक्षणादिकं वृश् संश् 2 अश् उक्तं तच्च 2500 पृश् गणकशब्दे दर्शितम् दैवविदादयोऽप्यत्र . ## त्रिश् दैवं जानाति ज्ञा--क . 1 दैवचिन्तके प्रश्नादिना शुभाशुभनिरूपिण्यां विप्रश्निकायां 2 स्त्रियां स्त्री 2 सङ्कीर्णजातिभेदे गणकशब्दे 2502 पृश् दृश्यम् तज्जातिप्राप्ति हेतुश्च ब्रह्मवैश् प्रश् खण्डे उक्तो यथा %% स च अपकृष्टव्राह्मणः %% प्राश् विश् अब्राह्मणशब्दे दृश्यम् तस्य च नक्षत्रसूचकत्वदोषेण दूषितत्वादपकृष्टत्वम् . ## नश् देवतैव स्वार्थे अण् . देवतायां %% सूश् सिश् %% विष्णुसंश् %% मनुः %% मनुः . अस्य अमरे पुंनपुंसकतोक्तावपि कविभिः पुंस्त्वेनाप्रयुक्तत्वात् तत्प्रयोगे अप्रयुक्ततारूपः काव्यदोष इति काव्यप्रश् आह स्म यथा %% अत्र दैवतशब्दः %% इत्याम्नातोऽपि न केनचित् प्रयुज्यते . %<आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च>% इत्युद्देशे योगियाज्ञश् %% अथातो दैवतम् तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते निरुश् देवतामधिकृत्योकृतः ग्रन्थः अण् . निरुक्तस्य 3 तृतीये काण्डे तस्य देवताधिकारेण कृतत्वात् . %<आद्यं नैघण्टुकं काण्डं द्वितीयं नैगमं तथा . तृतीयं दैवतञ्चेति समाम्नायस्त्रिधा मतः>% यास्कोक्तः तच्च %% इति तत्रोक्तम् . देवतानां समूहः अण् . 4 देवतासमूहे नश् देवताया इदम् अण् . 5 देवतासम्बन्धिनि प्रतिमादौ %% मनुः . ## त्रिश् दैवं भाग्यं तन्त्रं प्रधानं यस्य . भाग्याधीने %% दशश् कुश् . ## पुश् प्रवरर्षिभेदे श्रौमतकामकायनानां वैश्वामित्र दैवश्रवस दैवतरसेति आश्वश् श्रौश् 12 . 14 . 3 ## पुंस्त्रीश् देवतरस्य श्रेष्ठदेवस्यापत्यं शुभ्राश् ढक् . श्रेष्ठदेवस्यापत्ये स्त्रियां ङीप् . ## पुंस्त्री दैवतस्यापत्यम् इञ् . देवतापत्ये ततः यूनि फक् . दैवतायन तस्य यून्यपत्ये तौल्वल्याश् तस्य न लुक् . ## त्रिश् देवता स्वार्थे ष्यञ् . देवतायाम् %<आर्षं छन्दश्च दैवत्यम्>% याज्ञश् %<ऋग्वेदो देवदैवत्यः यजुर्वेदस्तु मध्यमः>% मनुः . ## त्रिश् देवदत्तस्य छात्रा %% वार्ति वृद्धत्वाभावपक्षे अण् . 1 देवदत्तच्छात्रादौ . देवदत्तः भक्तिरस्य अचित्तत्वाभावात् न ठक् किन्तु अण् . 2 देवदत्तभक्तियुक्ते त्रिश् अपत्ये तु इञ् दैवदत्ति तदपत्ये पुंस्त्री भवार्थे काश्याश् ठञ्ञिठौ दैवदत्तिक तद्भवार्थे . स्त्रियां ठञि ङीप् ञिठि टाप . ## पुश् बश् वश् . देवदर्शनेनर्षिणा दृष्टमधीयते शौनकाश् णिनि . देवदर्शनप्रोक्तछन्दोऽध्यायिषु . @<[Page 3759a]>@ ## त्रिश् देवदारोर्विकारः %% पाश् अञ् . देवदारुवृक्षविकारे यूपादौ ## पुश् दैवेन दीप इव . नेत्रे त्रिकाश् . तस्य दीपवदर्थप्रकाशकत्वात् तत्तुल्यत्वं दैवाधीनतयैवान्धत्वादिशून्यत्वेन दीपतुल्यत्वमिति तस्य तथात्वम् . ## पुश् देवन्त + बाश् गोत्रे यञ् ततोयूनि फक् . त्र्यार्षेयगोत्रप्रवरभेदे %% आश्वश् श्रौश् 12 . 10 %% त्र्यार्षेयः . प्रवरेषु क्वचिच्छास्त्रान्तरवशात् पदविपर्यासोवर्णविपर्यासो वा पदान्यत्वं वाऽस्ति न तेन प्रवरान्यत्वं भवतीति मन्तव्यम् नारा0 ## त्रिश् दैवं भाग्यं परं चिन्त्यं यस्य . कार्यसिद्धौ भाग्यस्य प्रधानतया चिन्तके यद्भविष्ये हेमश् %% कामश् नीश् . ## पुश् दिवि आकाशे भवः दैवः कर्मश् . %% हाराश् उक्ते शुभाशुभसूचनार्थे आकाशभवे वाक्यभेदे उपश्रुतौ आकाशवाण्याम् . ## पुंस्त्रीश् देवमतस्यर्षेरपत्यम् इञ् . देवमतस्यर्षेरपत्ये स्त्रियां वा ङीप् . ततोयूनि फक् . दैवमतायन तदीये यून्यपत्ये तत्र तौल्वश् न फको लुक् . अत्र दैवमिति इति तौल्वल्याश् गणे पाठान्तरं स च देवमितस्यापत्ये अन्यत् दैवमतिवत् . ## पुंस्त्रीश् देवो देवार्थो यज्ञो यस्य तस्यापत्यम् इञ् . देवार्थयज्ञकारकस्यापत्ये स्त्रियां वा ङीप् . ततोयून्यपत्ये फक् . दैवयज्ञायन तदीये यून्यपत्ये . अत्र तौल्वश् न फको लुक् . ## नश् देवस्वेदम् अण् कर्मश् . दिव्ये युगे देवमानेन द्वादशसहस्रवर्षमितकाले %% मनुः %% såø siø %% raïgaø . %% såø siø . ## puø daivasya योगः फलोन्मुखतया सम्बन्धः . भाग्यस्य फलोन्मुखतया सम्बन्धे . ## त्रिश् देवराजे भवादि काश्याश् ठञ् ञिठ् वा . देवराजभवे स्त्रियां ठञि ङीप् ञिठि टाप् . ## पुंस्त्रीश् देवरातस्यापत्यम् इञ् . 1 देवरातस्यापत्ये 2 जनकराजपितरि च जनकस्य देवरातित्वस्य भाश् शाश् 312 अश् उक्तेः यथा %% देवरातशब्दे दृश्यम् . ## पुश् देवलस्यापत्यं शिवाश् अण् . देवलस्यर्षेरपत्ये सच शाण्डिल्यगोत्रस्य प्रवरर्षिभेदः यथाह आश्वश् गृश् 12 . 14 . 7 . 8 %<शाण्डिलानां शाण्डिलासितदैवलेति>% %% . ## पुश् देवं देवयोनिं लाति गृह्णाति पूज्यत्वेन ला--क स्वार्थे कुत्सितार्थे क वा . 1 भूतसेवके हाराश् देवलकस्येदम् अण् . 2 देवलसम्बन्धिनि त्रिश् . ## पुश् दैवं लिखति लिख--ण्वुल् . मौहूर्तिके त्रिकाश् . ## पुश् देवानामयम् अण् कर्मश् . देवानां वंशे तद्वंशवर्णनञ्च वायुपुश् 31 अश् यथा %% . ## स्त्री कर्मश् . 1 दैवप्रश्ने उपश्रुतौ 2 संस्कृतवाक्ये %% काव्यादर्शः . ## पुंस्त्रीश् देवशर्मणोऽपत्यम् बाह्वाश् इञ् . देवशर्मणोऽपत्ये ततः गहादिश् भवाद्यर्थे छ . दैवशर्मीय तेद्भवादौ tri0 ## पुश् कर्मश् . देवादिसर्गभेदे दैवशब्दे दृश्यम् . ## स्त्री देवस्येयम् अण दैवी कर्मश् . स्वयम्भूकृतायां देवानां सृष्टौ . तत्प्रकारश्च वायुपुश् 9 अश् उक्तो यथा %% . ## पुंस्त्रीश् देवस्थानस्यर्षेरपत्यम् इञ् . 1 देवस्थानस्यर्षेरपत्ये स्त्रियां वा ङीप् . ततः यूनि फक् तस्य पैलाश् लुक् . 2 दैवस्थानि तदीये यून्यपत्ये च . ## पुश् बश् वश् . दैवहव्यस्य देबहूनामकर्षेरपत्यस्य छात्राः kaõvàø aõ यञो लुप् . दैवहव्यस्य छात्रेषु . ## त्रिश् दैवेन भाग्येन हीनः . शुभभाग्यहीने तदनुमापकहेतवश्च दीपिकायामुक्ता यथा %% तत्रैव . ## त्रिश् देवागारे नियुक्तः %% इत्यधिकारे अगारन्तात् ठक् . देवागारनियुक्ते देवागारिक इति क्वचित् पाठदर्शनात् ठना निष्पन्नमित्युक्तं प्राक् . ## अव्यश् हठादित्यर्थे शब्दार्थचिश् . ## पुश् दैवकृतोऽत्यय उत्पातः . दैवकृते उत्पाते %% वृश् संश् 2 अश् . दिव्यान्तरिक्षभूमिजेषूत्पातेषु यद्भावि अशुभं स दैवात्यय इत्यर्थः . @<[Page 3760b]>@ ## puø दिवादिगणे पठितः ठञ् . दिवादिगणे पठिते धातौ %% मनोश् . ## पुश् देवारीन् असुरान् पाति आश्रयदानेन पा--क देवारिपः समुद्रस्तत्र भवः अण् . शङ्खे तस्य समुद्रजातत्वात् तथात्वम् %% भाश् विश् 5 अश् %% नीलकश् . ## नश् देवासुरस्य वैरम् द्वन्द्वात् वैरे वुणि प्राप्ते %% वार्तिश् तन्निषेघे अण् . 1 देवासुरयोर्वैरे . देवासुरशब्दोऽस्त्यत्र अनुवाके अध्याये वा विमुक्ताश् अण् . देवासुरशब्दयुक्ते 2 अनुवाके 3 अध्याये च पुश् . ## पुश् कर्मश् . देवानां स्वमानेन दिनरूपे मानुषे वर्षात्मके काले . ## त्रिश् देवस्येदम् देवानुद्दिश्य प्रवृत्तः वाश् ठक् . देवमात्रोद्देशेन कर्तव्ये श्राद्धे . %% भविष्यपुश् . दैवशब्दोऽपि तत्रार्थे . %% मनुना देवमात्रोद्देश्यक श्राद्धे तृप्तिप्रश्नेरुचितशब्दस्य वक्तव्यतोक्तेः दैवशब्दस्य निरपेक्षदेवमात्रोद्देश्यकश्राद्धपरत्वावगतेः . 2 देवसम्बन्धिनि त्रिश् . %% %% इति च मनुः . ## स्त्री देवस्येयम् अण् अञ् वा . 1 देवसम्बन्धिन्यां स्त्रियां %% गीता . %% शान्तिकश् . 2 दैवविवाहेनोढायां स्त्रियां %% बिष्णुसंश् . ## पुश् दिवोदासे भवः अण् . 1 दिवोदासभवे तस्यापत्यं शिवाद्यण् . 2 तदपत्ये स च प्रवरभेदः यथाह आश्वश् श्रौश् 12 . 10 . 12 मित्रयुवां वाध्रश्चेति %% दिवोदासेनाहूयमानः अण् . 3 दिवोदासेनाहूयमाने vahnau ca %% çø 8 . 103 . 2 %% bhàø tasyàpatyam i¤ . dauvodàsi ityeva sa ca pratardhena . @<[Page 3761a]>@ ## नश् देवस्येदम् %% पाश् यञ् . 1 देवसम्बन्धिनि 2 भाग्ये च %% ऋश् 2 . 3011 . ## त्रिश् देशेन निर्वृत्तः तस्येदम् वा ठञ् . 1 देशकृते 2 देशसम्बन्धिनि च स्त्रियां ङीप् . %% . परत्वं सूर्यसंयोगभूयस्त्वज्ञानतो भवेत् . अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् . तयोरसमवायी तु दिक्संयोगस्तदाश्रये . दिवाकरपरिस्पन्द पूर्वोत्पन्नत्वबुद्धितः . परत्वमपरत्वन्तु तदनन्तरबुद्धितः . अत्र त्वसमवायी स्यात् संयोगः कालपिण्डयोः . अपेक्षाबुद्धिनाशेन नाशस्त्वेषामुदाहृतः bhàùàø . %% siø måø . ## स्त्री कर्मश् . देशकृते अभावीयस्वरूपसम्बन्धभेदे . ## त्रिश् दिष्टं भाग्यमिति मतिर्यस्य %% पाश् ठक् . भाग्यप्रमाणके दैवपरे . %% माघः . ## त्रिश् देहे भवः तस्येदं वा ठक् . 1 देहभवे 2 देहसम्बन्धिनि च %% मनुः %% भागश् 1 . 7 . 56 . स्त्रियां ङीप् . %% भागश् 3 . 10 . 1 ## त्रिश् देहे भवः ष्यञ् . देहभवे जीवे . %% भागश् 1 . 4 . 30 %% भागश् 6 . 1 . 39 . @<[Page 3761b]>@ ## chede दिवाश् परश् सकश् अनिट् . द्यति अदात् दितः दितिः . ## नश् 6 तश् स्कन्धे राजनिश् . ## पुश् दोःसहस्रं बाहुसहस्रं बिभर्ति भृ--क्विप् . 1 कार्तवीर्यार्जुने 2 बाणासुरे च %% भाश् अनुश् 152 अश् कार्तवीर्यस्य तथात्वमुक्तम् %% हरिवंश् 175 अश् बाणस्य सहस्रबाहुतोक्ता . ## त्रिश् दुह--तृच् . 1 दोहनकर्तरि 2 गोपाले 3 वत्से 4 अर्थोपजीविनि 5 अर्के 6 दोहनशीले च मेदिश् %% कुमाश् स्त्रियां ङीप् . सा च 7 धेन्वाम् . %% रघुः %% भाश् अनुश् 62 अश् . शीलार्थतृणन्तत्वान्नात्र कर्मणि षष्ठी . ## पुश् दुह--अच् वेदे निश् हस्य घः . dogdhari %% çø 5 . 15 . 5 . %% bhàø . ## स्त्री दोल--अच् गौराश् ङीष् लस्य डः . (दाली) फलप्रधाने वृक्षभेदे तस्याः फलम् अण् . हरीतक्याश् लुक् . दोडी तत् फलेऽपि स्त्री . ## पुश् दुह--घञ् बाश् हस्य धः . गोवत्से %% छन्दोमश् . ## नश् एकादशाक्षरपादके वर्णवृत्तभेदे %% वृत्तरश् . ## पुश् डोर + डस्य रः . (डोर) इति ख्यातायां रज्ज्वाम् . ## नश् डोरक + डस्य रः . वाणावन्धनतन्तौ %% ## पुश् दोषा बाहुना गन्तुः कुण्ठितः . कुण्ठितहस्ते कात्याश् श्रौश् 7 . 6 . 11 कार्यासमर्थवाहौ त्रिकाश् . ## पुश् 6 तश् . 1 बाहुस्तम्भे रोगभेदे . dorgçhõàtya'nena करणे घञ् . 2 बलवति हाराश् . ## स्त्री सूश् सिश् उक्तायां भुजकारज्यायाम् %% मूश् %% रङ्गनाश् . ## नश् 6 तश् . भुजमूले कक्षे हेमश् . ## पुश् दुल--घञ् . दोलने श्रीकृष्णस्य स्वनामख्याते उत्सवभेदे स च फाल्गुनपौर्णमास्यां कर्तव्यः खण्डतिथौ तस्य कुत्र खण्डे कर्तव्यता तच्च दोलोत्सवतत्त्वे उक्तं यथा %% दोलयात्रातत्त्वम् %% पाद्मे पातालखण्डे . %% स्कान्दे उत्कलखण्डे . गारुडे %% तन्नित्यता च पद्मपुराणे %<ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्व च . चैत्रे मदनकारोपमकुर्बाणो व्रजत्यधः . विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् . तस्मात् कार्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु>% . दोलोत्सवविधिः %% इति हरिभक्तिविलासः . ## स्त्री दुल--अच् अ वा टाप् . (डोली) 1 यानभेदे, 2 उद्यानादौ क्रीडार्थं दोलनयन्त्रे च . स्वार्थे क . दोलिका तत्रार्थे अमरः . 3 स्वेदनार्थे यन्त्रभेदे शब्दार्थचिश् . दोलां करोति क्यङ् दोलायते अदोलायिष्ट %% हितोश् %% स्कश् पुश् उत्कश् . ## नश् दोलेव युद्धम् . अनियतजयपराजययुतयुद्धे . दोलाया यथा दोलनेनान्यतरपार्श्वे स्थितिरनियता एवं जयपराजययोरेकतरपक्षे अनियततया स्थितिर्यत्र तादृशं युद्धं दोलायुद्धमिति व्यवह्रियते . %% माघः . ## स्त्री दोल्यतेऽनया दुल--बाश् करणे इन् वा ङीप् . (डुली) ख्याते यानभेदे बाह्यखट्वायाम् हाराश् . ## पुश् दुष--भावे करणे वा घञ् . 1 अपकर्षप्रयोजके वस्तुनिष्ठे धर्मभेदे . यथा काव्यदोषा श्रुतिकट्वादयः हेतु दोषाः व्यभिचारादयः भ्रमदोषाः पित्तादयः . 2 दूषणे %% महेश्वरः . %% कुमाश् %% . काव्यदोषास्तु काव्यश् प्रश् उक्ता यथा %% हतिरककर्षः . %% . तत्र श्रुतिकटु परुषवर्णरूपम् 1 दुष्टम् . 2 च्युतसंस्कृति व्याकरणलक्षणहीनम् . 3 अप्रयुक्त तथाम्नातमपि कविभिर्नादृतम् . यथा दैवतशब्दः पुंस्याम्नातोऽपि न केनचित् प्रयुज्यते . 4 असमर्थं यत्तदर्थं पठ्यते न च तत्राऽस्य शक्तिः यथा हन्तीति गमनार्थम् . 5 निहतार्थं यदुभयाथनप्रसिद्धेऽर्थे प्रयुक्तम् . यथा लोहितशब्द उज्वलार्थे . 6 अनुचितार्थं यथा, पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् . 7 निरर्थकं पादपूरणमात्रप्रयोजनं चादिपदम् . 8 अवाचकं यथा जन्तुपदतदातर्यर्थे प्रयुक्तं न च तस्याभिधायकम् . यच्चोपसर्गसंसर्गादर्थान्तरगतम् . यथा दधात्यर्थे विदधातीति पदम् . 9 त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् अश्ली लम् . यथा साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः . 12 सन्दिग्धं यथा बन्द्यामिति किं हठहृतमहिलायां, किं वा नमस्यामिति सन्देहः . 13 अप्रतीतं यत् केवले शास्त्रे प्रसिद्धम् . यथा आशयशब्दः योगशास्त्रादावेव वासनार्थो नान्यत्र . 14 ग्राम्यं यत् केवले लोके स्थितम् . यथा कट्यादिशब्दाः . 15 नेयार्थम् %% इति यन्निषिद्धं लाक्षणिकम् यथा चपेटापाटतेन निर्जितत्वं लक्ष्यते . 16 क्लिष्टं यत्रार्थप्रतिपत्तिर्व्यवहिता यथा अत्रिनेत्रजज्योतिरुद्गमभासिशब्दस्य कुमुदार्थपरत्वे क्लिष्टत्वम् . 17 अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् . यत्र अनुवाद्यमनुक्त्वा प्रथमं विधेयनिर्देशः यथा न्यक्कारोह्ययमेवेत्यत्र अनुवाद्यविधेययोरक्रमेण निर्देशो यत्र . समासान्तर्गतत्वेन विधेयांशस्य झटित्यबोधोऽपि यत्र . यथा तत्रैव पद्ये वृथोच्छूनैरित्यत्र वृथात्वमुच्छूनत्वे विधेयं तच्च समासान्तर्गततया नाशु वोध्यते . 18 विरुद्धमतिकृत् . यथा भवानीपतिशब्दस्य भवान्याःपत्यन्तरप्रतीतिकारित्वम् . %% . वाक्यमात्रगतादोषास्तु . %% रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं 1 पतिकूलवर्णम् यथा शृङ्गारे टवर्गादि रौद्रे मधुरवर्णादि . 2 उपहत उत्वं प्राप्तो लुप्तो वा विसर्गो यत्र तत् एतच्च असकृत्प्रयोगे एव दोषो न सकृत्प्रयोगे . 3 विसन्धिः सन्धेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च . संहितां न करीमीति स्वेच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे तु असकृत् . तत्र चलण्डामरचेष्टितमित्यादौ अश्लीलता तर्वालीत्यादौ कष्टतेति बोध्यम् . 4 हतं लक्षणानुसरणेऽप्यश्रव्यं अप्राप्तगुरुभावान्तलघु रसाननुगुणञ्च वृत्तं यत्र तत् हतवृत्तम् . 5 न्यूनपदं यथा %% वेणीसंहारपद्ये अस्माभिरिति विशेष्यं पदं न्यूनम् . तथा तत्रैव पद्ये %% खिन्ने इत्यस्यात् पूर्वं इत्थमिति पदं च न्यूनम् . 6 अधिकं यथा स्फटिकाकृतिनिर्मल इत्यत्राकृतिपदमधिकम् . 7 कथितपदं यथा एकत्र पद्ये एकस्यैव लीलादिशब्दस्य द्विधा प्रयोगे . 8 पतत्प्रकर्षम् . यत्रादौ गाढबन्धनरूपप्रकर्षः अन्ते तु तद्धीनता तत् . 9 समाप्तपुनरात्तम् . क्रिययैव वाक्यसमाप्तेर्नियमात् क्रियाप्रयोगादनन्तरं यत्र तत्क्रियासापेक्षकारकान्तरादिप्रयोगः तत्र समाप्त पुनरात्तत्वम् . 10 द्वितीयार्धगतैकवाचकशेषप्रथमार्धम् . द्वितीयार्धगतमेकं पदं प्रथमार्धस्य समापकं यत्र तथाभूतं वाक्यं दुष्टमित्यर्थः . 11 न भवन् मतः इष्टः योगः सम्बन्धः यत्र तत् . 12 अवश्यं वक्तव्यमनुक्तम् . 13 अस्थानस्थपदम् . 14 अस्थानस्थसमासञ्च . 15 संकीर्णं यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति . 16 गर्भितं यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति . 17 प्रसिद्धिमतिक्रान्तं यथा रवो मण्डूकादिषु प्रसिद्धो, न तु सिंहादिनादे . 18 भग्नः प्रक्रमः प्रस्तावो यत्र तत् . 19 अविद्यमानः क्रमो यत्र तदक्रमम् . 20 अमतः प्रकृतविरुद्धः परार्थो यत्र . अर्थदोषास्तु . अर्थोऽपुष्टः कष्टोव्याहतपुनरुक्तदुष्क्रम ग्राम्याः . सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च . अनवीकृतः सनियमाऽनियमविशेषाविशेषपरिवृत्ताः . साकाङ्क्षोऽपदयुक्तः महचरभिन्नः प्रकाशित विरुद्धः . विध्यनुवादायुक्तस्त्यक्त पुनः स्वीकृतोऽश्लीलः . यत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न वाधन्त इत्यपुष्टास्तत्र, न त्वसङ्गताः पुनरुक्ता वा . रसदोषास्तु %% . चन्द्रालोके तु दोषसामान्यविशेषलक्षणान्युक्त्वा दिङ्मात्रमुदाहृतं यथा %% . 3 व्यावृत्तिव्यवहारान्यतरप्रयोजनविघटके धर्मभेदे स च दोषस्त्रिविधः . अव्याप्तिः अतिव्याप्तिः असम्भवः . 4 विध्यतिक्रमजनिते ऽदृष्टभेदे मीमांसकाः . 5 गुरुतल्पगमनाभक्ष्यभक्षणादिजनिते पापे मेदिश् . दुष--वैकृत्ये करणे घञ् . 6 वातपित्तकफेषु यथाह भावश् प्रश् अथ दोषाः प्रवक्ष्यन्ते इत्युपक्रमे दोषस्वरूपमाह वाग्भटः %% दोषशब्दस्य निरुक्तिमाह %% दोषा इत्यत्र दुष वैकृत्ये इति दुषधातोः दुष्यन्त्ये भिरिति वाक्ये अकर्तरि च कारके संज्ञाया मित्यनेन सूत्रेण करणेऽर्थे घञ् प्रत्ययः . 7 तेषां विकारे च . गौश् उक्ते प्रवृत्तिप्रयोजके रागद्वेषमोहात्मके 8 धर्मभेदे तल्लक्षणादिकं सूश् भाश् उक्तं यथा %% सूश् %% भाश् विवृतमेतत् तद्वृत्तौ यथा %% . तद्भेदाश्च सूश् भाश् 4 अश् 1 आह्निके उक्ता यथा %% såø %% bhàø . %% såø %% bhàø . विवृतमेतत् वृत्तौ %% 9 मिथ्याज्ञानजन्यवासनायां दुःखजन्यप्रवृत्तिदोषा मिथ्याज्ञानानामिति सूत्रवृत्तौ चरमे दोषशब्दस्य तथार्थत्वाभिधानात् . 10 वसुपुत्रभेदे द्रोणशब्दे दृश्यम् भ्रमजनकादोषास्तु पित्तादयः भाषापरिच्छेदे उक्ता यथा %% अप्रमां प्रति दोषः जनकः कारणम् . प्रमां प्रति गुणः कारणम् . तत्रापि पित्तादिरूपा दोषा अननुगताः . तेषां कारणत्वम् अन्वयव्यतिरेकाभ्यामेव सिद्धम् . गुणस्य प्रमाजनकत्वन्तु अनुमानात् सिद्धम् . यथा प्रमा ज्ञानसाधारणकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रमावत् . न च दोषाभाव एव कारणमस्त्विति वाच्यम् पीतः शङ्ख इति ज्ञानस्थले पित्तदोषसत्त्वाच्छङ्खत्वप्रमानुत्पत्तिप्रसङ्गात् . विनिगमनाविरहात् अनन्तदोषाभावस्य कारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात् . न च गुणसत्त्वेऽपि पित्तप्रतिबन्धाच्छङ्खे न सैत्यज्ञानम् . अतः पित्तादिदोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनयेति वाच्यम् तथाप्यन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः . एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च . तत्र दोषाः के इत्याकाङ्क्षायामाह . पित्तेति . क्वचित् पीतादिभ्रमे पित्तं दोषः . क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः . क्वचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनमित्येवं दोषा भ्रान्तिजनका इत्यर्थः . 11 गोवत्से . स्वार्थे क . दोषक तत्रार्थे . %% शाश् तिश् दोषक्षयवृद्धिज्ञानादिकं सुश्रुते सूत्रस्थाने 16 अश् उक्तं तत्रैव दृश्यम् . न्यायमतसिद्धहेत्वाभासाख्याः हेतुदोषाश्च हेत्वाभासशब्दे वक्ष्यन्ते तत्सामान्यलक्षणं च यादृशविशिष्टविषयकत्वेन ज्ञानस्यानुमितितत्कारणीभूतज्ञानप्रतिबन्धकत्वं तत्त्वम् . तत्पक्षकतत्साध्यकानुमितौ यावन्तोदोषाः सम्भवन्ति तावदन्यतमत्वम् वा %% उद्भ0 ## त्रिश् दोषं गृह्णाति ग्रह--णिनि . खले हलाश् . %% उद्भट्टः . ## त्रिश् दोषं वातादिविकारं हन्ति हन--टक् . धातुवैषम्यरूपदोषनाशके औषधादौ %% सुश्रुतः . ## त्रिश् दोषं कर्तव्याकरणे दोषं जानाति ज्ञा--क . 1 पण्डिते अमरः . %% रघुः . 2 परकीयदोषज्ञातृमात्रे त्रिश् . %% माघः . ## त्रिश् दोष्णि भवः दोष + यत् दोषन्नादेशः %% प्रकृतिवद्भावः . बाहुभवे %% ऋश् 10 . 163 . 2 ## नश् 6 तश् . वातपित्तकफानां त्रिके राजनिश् . @<[Page 3767a]>@ ## puø 6 तश् . द्विषष्टिप्रकारे दोषभेदे स च सुश्रुते उक्तो यथा अथातो दोषभेदविकल्पनामाध्यायं व्याख्यास्यामः . %% . ## त्रिश् दोष + मत्वर्थे लच् . दोषयुक्ते %% सुश्रुतः . ## स्त्री दुष--असुन् . रात्रौ %% अथश् 16 . 4 6 ## अव्यश् दुष्यत्यत्र दुष--बाश् आधारे आ स्वराश् . 1 रात्रावित्यर्थे %% माघः दोषापि रात्रावपीत्यर्थः . दिवाभूता रात्रिः दोषाभूतमहः इति भाष्यप्रयोगात् असप्तम्यर्थेऽपि तस्य वृत्तिता . ततः ष्ठ्यल् तुट् च . दोषातन रात्रिभवे त्रिश् %% रघुः . (अभ्रवृन्दम्) अस्य टाबन्तस्त्रीत्वमपि %% कादश् . दोषाशब्दस्य टाबन्तत्वे एव गौणे ह्रस्वसम्भवः अव्ययत्वे न तत्सम्भवः इति बोध्यम् . दोस् + भागुरिमते स्त्रियां टाप् . 2 बाहौ स्त्री शब्दार्थचिश् . ## पुश् दोषा रात्रौ करोऽस्य . 1 चन्द्रे %% ज्योश् तश् . 6 तश् . 2 द्रोषाणामाकरे ca . @<[Page 3767b]>@ ## स्त्री दोषां बाहुं क्लिश्नाति क्लिश--अण् गौराश् ङीष् . वनवर्वुरिकायां राजनिश् . ## पुश् दोषाणां काव्यदोषाणामङ्कुश इव निरासकत्वात् . चन्द्रालोकोक्ते काव्यदोषनिवारके काव्यधर्मभेदे तल्लक्षणादि तत्रोक्तं यथा %% . ## पुश् दोषा रात्रेस्तिलक इव . प्रदीपे त्रिका0 ## पुश् दोषा आस्यमिव प्रकृष्टदीप्तिसाधनं वा यस्य . प्रदीपे शब्दचश् . ## त्रिश् दोषः वातादिविकारः कारणतयास्त्यस्य ठन् . रोगे शब्दचश् . ## त्रिश् दुष--णिनि . दोषयुक्ते शब्दल्पद्रुमे दोषशब्दात् अस्त्यर्थे इनिकल्पनं %% इत्यनुशासनविरुद्धम् (तौ . इनि ठनौ) . सति च गत्यन्तरे अभियुक्तप्रयोगे तस्य सङ्कोचकल्पनस्य क्वाचित्कत्वम् भाष्यकृता व्यवस्थापितम् यथा रसिक इत्यादिप्रयोगदर्शनात् न सर्वत्र . ## त्रिश् दोषमेवैकं पश्यति दोषैकशब्दयोः कर्मधारये एकशब्दस्य पूर्वकालैकेत्यादि पाश् परनिपाते तत्पूर्वकात् दृशः क्विप् . खले अमरः . दोषे एकस्मिन् दृग्ज्ञानं यस्येति विग्रहं वदन् भरतः भ्रान्तएव सति गत्यन्तरे व्यधिकरणबहुव्रीहेरसाधुत्वनियमात् . ## पुश् नश् दम्यतेऽनेन दम--डोसि अर्धर्चाश् . बाहौ %% रामाश् लङ्काश् 123 %% मल्लिनाथधृतवाक्यम् %% इति सहाभाष्यप्रयोगे अस्य क्लीवता %% रघुः . %% सुबन्धुः . %% कुभाश् . अस्य भत्वे याजादौ तद्धिते च वा दोषन्नादेशः . पुंसि दोः दोषौ दोषः क्लीवे दोः दोषणी दोष्णी दोंषि शसादौ तु दोंषि दोषाणि दोष्णा दोषा दोषभ्यां दोर्भ्यामित्यादि . @<[Page 3768a]>@ ## puø दोषि दोर्व्यापारे तिष्ठति स्था--क वा रोर्लोपः . 1 सेवके 2 क्रीडके च त्रिकाश् उपचारात् 3 क्रीडायाम् 4 सेवायाञ्च त्रिकाश् 5 बाहुस्थिते त्रिश् . ## पुश् दुह--भावे घञ् . 1 दोहने %% छाश् उश् %% कुमाश् %% रघुः . आधारे घञ् . 2 दोहनपात्रे शब्दचश् . कर्मणि घञ् . 3 दुग्धे शब्दार्थचिश् . ## त्रिश् दोहात् दोहनाज्जायते जन--ड . 1 दोहनजाते 2 दुग्धे नश् शब्दार्थकल्पश् . ## स्त्री मात्रावृत्तभेदे (दोहा) तल्लक्षणादि छन्दोमश् उक्तं यथा %% ## पुश् नश् दोहमाकर्षं ददाति दा--क . 1 गर्भे 2 लालसामात्रे 3 गर्भिण्या अभिलाषे च मेश् . सुश्रुते तु दौह(हृ)दमिति पठित्वा तदुपहत्यां दोषादिकमुक्तं यथा %% . भवन्ति चात्र %% . यात्रायां दिग्भेदे दोषशान्त्यर्थे 4 सेव्यपदार्थे यथाह मुश् चिश् %<आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम् . भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् . रसालां पायसं काञ्जीं शृतं दुग्धं तथा दधि . पयोऽशृतं तिलान्नं च भक्षयेद्वारदोहदम् . पक्षादितोऽर्कदलतण्डुलवारिसर्पिः श्राणाहविष्यमपि हेमजलं त्वपूपम् . भुक्त्वा व्रजेद्रुचकमम्बु च धेनुमूत्रं यावान्नपायसगुडानसृगन्नमुद्गान्>% मुश् चिश् अथ दिग्दोहदमनुष्टुभाह आज्यमिति . आज्यं घृतं पूर्वस्याम् . तिलौदनं तिलमिश्रौदनं दक्षिणस्याम् . मत्स्यं प्रसिद्धं पश्चिमायाम्, पयोदुग्धमुत्तरस्याम् . एतद्यथाक्रमं दिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकाभाशां जिगमिषितां दिशां व्रजेत् . यदाह श्रीपतिः आज्यं तिलौदनं मत्स्यं पयः प्राक्प्रभृतिक्रमात् . भुक्त्वेति शेषः नारदेन त्वन्यथोक्तं %% . वसिष्ठेनापि %% इति . अत्रैवं विरोधे विकल्पो यथादेशाचारं वा व्यवस्था . अथ वारदोहदमनुष्टुभाह रसालामिति . रसाला शर्करादधिमरीचकर्पूरैला संसृष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे . पायसकाञ्ज्यौ प्रसिद्धे सोममङ्गलवारयोः . शृतं पक्वं दुग्धं बुधे, शृतं पाक इति साधु . तत्रापि क्षीरहविषोरेवेति वार्तिकात् प्रस्तुते क्षीरे साधुत्वम् . दधि प्रसिद्धं गुरुवारे . अशृतमपक्वं दुग्धं शुक्रे, तिलान्नं तिलमिश्रसोदनं शनौ . एतद्वारदोहदं रविबारादौ क्रमेण भक्षयेत् . यदाह श्रीपतिः मज्जिकां सघृतपायसं तथा काञ्जिकं शृतपयोऽदधि क्रमात् . क्षीरमाममथ तत् कथितं तिलौदगं वारदोहदविधिर्बुधैः स्मृतः इति वसिष्ठनारदाभ्यां दुग्धस्य पक्वापक्वविशेषो नाभ्यधायि %% . मज्जिका रसाला . %% इत्यभिधानात् . गुरुस्तु विशेषनाह %% . अथ तिथिदोहदं वसन्ततिलकाच्छन्दसाह पक्षादित इति . पक्षादिः प्रतिपत्तस्याः ल्यप्लोपे पञ्चमी . प्रतिपदादिपञ्चदशतिथिषु क्रमेण तिथिदोहदं भुक्त्वा व्रजेत् . यथा प्रतिपदि अर्कस्य वृक्षविशेषस्य दलानि पर्णानि . द्वितीयायां तण्डुलवारिक्षालिततण्डुलजलम् . तृतीयायां सर्पिर्घृतम् . चतुर्थ्यां श्राणा यवागूः . पञ्चम्यां हविष्यं मुद्गादि . षष्ठ्यां हेमजलं प्रक्षालितसुवर्णजलम् . सप्तम्यामपूपम् . अष्टम्यां रुचकं वीजपूरफलम् . %% इत्यमरः . नवम्यामम्बु जलम् . दशम्यां धेनुमूत्रं स्त्रीगवीमूत्रं न तु वृषमूत्रं धेनुशब्दग्रहणात् . एकादश्यां यावान्नं यवविकारम् . द्वादश्यां पायसम् . त्रयोदश्यां गुडमिक्षुविकारं, चतुर्दश्यामसृक् रुधिरम् . पञ्चदश्यामन्नमुद्गानोदनमिश्रितमुद्गान् . यदाह वृहस्पतिः %% इति . दैवज्ञमनोहरेऽपि क्वचिद्भेदः . यथा %% . ननु %<आलभ्यालभ्य भक्ष्यान् वा स्मृत्वा दृष्ट्वाथ तान् व्रजेत् . दत्त्वा वा सिद्धिमाप्नोति दुष्टभादिषु भूपतिरिति>% गुरूक्तेः दुष्टवारादिषु दोहदाभिधानं सार्थकम् . विहितेषु पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम् . दोषनिवारणफलको हि दोहदस्तदभावे वैयर्थ्यप्रसङ्गात् . उच्यते . दुष्टभादिषु भूपतिरित्यत्र दुष्टत्वं किन्नैसर्गिकमुतान्यत् अहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः सम्भावितोऽस्ति तदपाकरणाय दोहदाभिधानं सार्थकम् एवं सर्ववर्णानामपि पारिघदण्डे विरुद्धताराक्रूरग्रहमाहित्यादिमहादोषनिवारणाय दोहदोक्ते पार्थक्याच्च . एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थम् . %% इत्येतद्दोषनिवारणार्थं च . तद्दोषाभिधानं च रत्नमालायाम् . %<आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह पञ्चमी स्यात् . पराः परेषां परतस्तथैव सक्रूरराशेरशुभा तिथिः स्यात्>% इति . एवं वारदोहदोक्तिरपि वक्रिग्रहवारशूलादिदोषहान्या सार्थिका दिग्दोहोक्तिरपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सार्थिका पीश् धाश् तत्र गर्भे %% रघुः . अभिलाषे %% कादश् गर्भिण्यभिलाषे %% रघुः 5 पुष्पोद्गमौषधे च %% रघुः %% मेघः अशोकबकुलयोः स्त्रीपदताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः . %% मल्लिश् धृतवाक्यम् ## नश् दोहदस्य गर्भस्य लक्षणं यत्र . 1 वयः सन्धौ 6 तश् . 2 गर्भलक्षणे च . ## स्त्री दोहद + अस्त्यर्थे मतुप् मस्य वः . द्रव्यविशेषाभिलाषवत्यां गर्भिण्याम् अमरः . दोहदान्विताप्यत्र हेमचश् . ## नश् दुह--भावे ल्युट् . 1 अन्तःस्थितद्रवद्रव्यस्य बहिर्निःसारणरूपे व्यापारे (दोओया) करणे ल्युट् ङीप् . 2 दोहनसाधनपात्र्याम् शब्दरत्नाश् . ## पुश् दोहमाकर्षं लाति गृह्लाति ला--क . 1 इच्छायां 2 दोहदशब्दार्थे च शब्दार्थकल्पश् . %% मालविकाश् ततः अस्त्यर्थे मतुप् मस्य वः . ङीप् दोहलवती 1 दोहदवत्यां स्त्रियां शब्दार्थचिश् . 2 अशोकवृक्षे स्त्री राजनिश् गौराश् ङीष् दोहली . ## पुश् दुह--भावे असुन् . दोदने प्रक्षारणे %% ऋश् 1011 . 1 %% bhà0 ## अव्यश् दुह--तुमर्थे %% इत्यादि pàø 3 . 4 . 9 såø tamarthe aset . dogdhumityarthe %% çø 6 . 66 . 1 %% çø 6 . 66 . 5 %% भाष्यम् . ## स्त्री मात्रावृत्तभेदे %<षट्कलतुरगौ त्रिकलमपि विषमपदे विनिधेहि . समपादान्ते चैकलमिति दोहामव>% धेहि तल्लक्षणम् . ## पुश् दोहमपनयति स्वनिःसरणेन अप + नी--अच् . दुग्धे त्रिकाश् . ## त्रिश् दोह + तारश् इतच् . सञ्जातदोहे ## त्रिश् दुह--शीलार्थे घिनुण् . दोहनशीले स्त्रियां ङीप् . ## त्रिश् दोग्धृ + अतिशायने %% इयसुन् तृणोलोपः . अतिशयेन दोग्धरि . स्त्रियां ङीप् दोहीयसी एवं इष्ठन् दोहिष्ठ तत्रार्थे त्रिश् स्त्रियां टाप् . शब्दकल्पद्रुमे अस्य दोहिन्शब्दप्रकृतिकत्वकल्पनं प्रामादिकमेव . ## त्रिश् दुह--कर्मणि वा ण्यत् . 1 दोहनीये 2 दुग्धे 3 धेन्वादौ स्त्री . %<ईडबन्धशंसदुहां ण्यतः>% पाश् अस्याद्युदात्तता . %% याज्ञश् . ## पुश् दुष्टः साधः तत्र नियुक्तः ठक् . द्वारपाले त्रिश् . ## पुश् दुकूलेन परिवृथो रथः अण् . दुकूलेन परिवृते रथे अमरः पृषोश् दौगूल तत्रार्थे हेमचश् . ## पुश् अश्वे निरुश् . ## नश् दूतस्य भावः कर्म वा ष्यञ् . 1 दूतकर्मणि 2 तद्भावे च %% नैषश् %% harivaüø 174 aø %% harivaüø 177 aø . ## नश् दुष्ट आत्मा यत्नः धृतिः बुद्धिः स्वभावः शरीरं वा यस्य तस्य भावः ष्यञ् . निन्दितयत्नादौ %% रघुः . ## नश् दुर्गस्य दुर्गाया वा इदम् अण् . 1 दुर्गसम्बन्धिनि 2 दुर्गासम्बन्धिनि च %<श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी . पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्>% कालमाश् धृतवाक्यम् . ## नश् दुर्गतस्य भावः ष्यञ् . 1 दारिद्र्ये 2 दुःखित्वे च %% साश् दश् %% भाश् सश् 5 अश् . ## नश् दुष्टो गन्धोऽस्य ततो भावे ष्यञ् . दुष्टगन्धयोगे . %% सुश्रुतः . गात्रे दौर्गन्ध्यकारणञ्च भृगुभारते उक्तं तक 1763 पृश् दर्शितम् . ## पुश् दुर्गहस्यापत्यम् शिवाश् अण् . 1 दुर्गहस्यर्षेरपत्ये पुरुकुत्से ऋषौ %% çø 4 . 42 8 . %% bhàø धृतवाक्यम् 2 अश्वे निरुश् दौगर्ह इत्यत्र पाठान्तरम् . ## पुश् दुःखेन ग्रहो ग्रहणमस्य अश्वस्य, तत्साध्यो यागः अण् . अश्वमेधे %% शतश् व्राश् 13 . 545 . दौर्ग्रहेणाश्वेन संहतेन क्रतुना अश्वमेधेनेजे इत्यर्थः भाश् . ## पुश् दुर्गस्यापत्यं नडाश् फक् . दुर्गस्यापत्ये ## नश् दुर्जनस्य भावः ष्यञ् . दुर्जनत्वे %% भागश् 6 . 68 . 52 ## नश् दुर्बलस्य भावः ष्यञ् . दुर्बलत्वे %% मनुः %% भाश् शाश् 53 श्लोश् . ## पुंस्त्रीश् दुर्भगाया अपत्यं कल्याश् ढक् इनङ् च हृद्भगेत्यादिना द्विपदवृद्धिः . दुर्भगाया अपत्ये . ## नश् दुर्भगाया दुर्भगस्य वा भावः ष्यञ् द्विपदवृद्धिः . दुर्भाग्यान्वितत्वे %% इति ज्योतिश् तश् %% याज्ञश् %% भाश् वश् 276 अश् तत्कारणञ्च भृगुभारतोक्तम् 1763 पृश् दर्शितम् . ## नश् दुष्टोभ्राता तस्य भावः युवाश् अण् . दुष्टभ्रातृत्वे . ## नश् दुष्टं मनोऽस्य तस्य भावः ष्यञ् . खेदादिनिमित्ते चित्तस्य दौस्थ्ये दुष्टमनोयुक्तत्वे %% devãmàø %% vçø saüø 78 aø . ## नश् दुर्वाससा प्रोक्तम् अण् . शिवधर्माख्ये उपपुराणभेदे उपपुराणशब्दे दृश्यम् . ## नश् दुर्वायाः इदम् खञ् . 1 दूर्वारसे 2 इष्टपर्णे च मेदिश् . ## नश् दुष्टं स्खलनोच्छलनादि व्रतं यस्य तस्य भावः ष्यञ् . दुष्टव्रतत्वे %% यजुश् 39 . 9 ## नश् दुर्हृदो भावः अण् वा न द्विपदवृद्धिः . दोहद + स्वार्थे अण् वा . इच्छादौ दोहदशब्दार्थे दोहदशब्दे सुश्रुतवाक्यं दृश्यम् . ## नश् दुर्हृदो भावः युवाश् अण् द्विपदवृद्धिः . शत्रुत्वे ## नश् दुर्हृदयस्य दुष्टहृदययुक्तस्य भावः युवाश् अण् न द्विपदवृद्धिः . दुष्टचित्तत्वे . ## पुश् दुलेरपत्यम् %% पाश् ढक् . दुलेरपत्ये कच्छपे हेमचश् . ## पुश् दुल्म + अपत्ये इञ् . इन्द्रे शब्दार्थकल्पश् . ## पुश् द्वारे नियुक्तः ठक् द्वाराश् य्वाभ्यां प्राक् ऐच् . 1 द्वारनियुक्ते 2 द्वारपाले 3 प्रतीहार्यां स्त्री ङीप् . %% रघुः %% शकुश् . दौवारिकलक्षणं मत्स्यपुश् उक्तं यथा %% . औशनसनीतिशास्त्रपरिशिष्टे तु अन्यथोक्तं यथा %<शस्त्रास्त्रकुशलो यस्तु दृढाङ्गश्च निरालसः . यथायोग्यं समाहूयात् स ज्ञेयः प्रतिहारकः>% . %<ईङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः . अप्रमादी समो दक्षः स प्रतीहार उच्यते>% चाणक्यः . वृश् संश् उक्ते 2 एकाशीतिपदस्थे वास्तुदेवभेदे च %% . ## पुश् देशभेदे तत्रत्यराजादिषु बश् वश् . %% भाश् सश् 51 अश् . ## नश् दुश्चर्मणो भावः व्यञ् . स्वभावतोऽनावृत मेढ्रत्वे %% मनुः . ## त्रिश् दोषा चरति %% वार्तिश् ठण् %% पाश् षत्वम् . बाहुभ्यां चारिणि . ## दुष्टं कुलमस्य दुष्कुलः स्वार्थे अण् . दुष्टकुलयुक्ते %% bhàø ÷àø 36 aø . ## puø दुष्कुलस्यापत्यं तत्र भवो वा %% पाश् पक्षे ढक् . दुष्कुलजाते %% bhàø vaø 193 aø . @<[Page 3771b]>@ ## त्रिश् दुष्कुल + स्वार्थे ण्यत् . दुष्टकुलयुक्ते %% भाश् वश् 183 अश् . ## नश् दुष्ठोः अविनातस्य भावः उद्गाश् अण् . अविनीतत्वे ## नश् दुष्टः पुरुषः तस्य भावः स्वार्थे वा व्राह्मणाश् ष्यञ् . 1 दुष्टे पुरुषे 2 तद्भावे च . ## पुश् दुष्मन्तस्यापत्यम् शिवाश् अण् इञ् वा . दुष्मन्तनृपस्यापत्ये bharate %% bhàø droø 67 aø . %% bhàø ÷àø 29 aø . asya विसर्गमध्यता मशून्यतापि %% शतश् व्राश् 13 . 5 . 48 अत्र पृषोश् मस्य लोप इति बोध्यम् यमध्यो दौष्यन्तिरित्यप्यत्र %% bhàø àø 74 aø . ## त्रिश् दुष्मन्तस्यायम् ण्य . दुष्मन्तसम्बन्धिनि %% bhàø àø 95 aø . ## नश् दुष्टा स्त्री तस्याः भावः युवाश् अण् . दुष्टस्त्रिया भावे . ## दोहं नित्यमर्हति ठञ् . नित्यं दोहार्हे ## पुंस्त्रीश् दुहितुरपत्यम् विदाश् अञ् . दुहितुरपत्ये स्त्रियां ङीप् . %% मनुः %% मनुः . 2 खड्गादौ नश् . %% मार्कण्डेयपुश् %% तत्रैव . %% मनुः %% इति कुल्लूकभट्टः . %% वह्निपुश् . %% ## पुंस्त्रीश् दुहितुरपत्यं युवा विदाश् अञि अञन्तत्वात् यूनि हरिताश् फक् . दुहितुर्यून्यपत्ये . ## स्त्री दिवसे निरुश् . ## स्त्री द्विश् बश् . द्यौश्च क्षमा च दिवो द्यावादेशः . स्वर्गपृथिव्योः हेमचश् . एवं द्यावापृथिवीद्यावाभूमि शब्दावपि तत्रार्थे द्विश् वश् %% शतश् ब्राश् 11 . 52 द्यावापृथिव्योरिदम् वैश्वदेवं तत्सम्बन्धि इत्यर्थः . %% शतश् 13 . 5 . 1 . 11 आर्षत्वात् एकवचनान्तता . %% अनुमानचिन्तामणिधृतश्रुतिः . ## अभिसर्पणे अदाश् परश् सकश् अनिट् . द्यौति अद्यौषीत् . दुद्याव . %% भट्टिः . ## नश् दिव--उन् किच्च बाश् वलोपश्च . 1 दिने 2 गगने 3 स्वर्गे च विश्वः 4 अग्नौ पुश् मेदिश् . ## त्रिश् दिवि द्युनि क्षयति क्षि--निवासे ड . 1 स्वर्गलोकवासिनि त्रिकाश् %% çø 6 . 24 . 1 %% bhàø 2 dãptiyukte ca %% çø 1 . 136 . 6 %% bhàø . ## पुंस्त्रीश् द्युनि दिवि वा आकाशे गच्छति गम--ड . 1 पक्षिणि राजनिश् . स्त्रियां जातित्वात् ङीष् . 2 आकाशगामिमात्रे त्रिश् स्त्रियां टाप् . ## पुश् द्यूनां दिवां वा दिनानां गणः . ग्रहाणां मध्यगतिसाधनाङ्गे दिनवृन्दे अहर्गणशब्दे 577 पृश् तदानयनादि दृश्यम् . %% सिश् शिश् . ## नश् द्यु + गम--क्विप् . शीघ्ने निरुश् %% ऋश् 8 . 86 . 4 ## त्रिश् दिवि द्युनि वा आकाशे चरति चर--ढ . 1 ग्रहे 2 पक्षिणि च %% हरिवंश् 132 अश् . ## स्त्री 6 तश् . द्युवृत्तस्याहोपात्रवृत्तस्य द्रलरूपायां ज्यायाम् . %% såø siø %% raïgaø . %% siø शिश् व्याख्यायां प्रमिताश् . ## दीप्तौ भ्वाश् अकश् आत्मश् सेट् . द्योतते ॡदित्त्वात् अङि पश् अद्युतत् अद्योतिष्ट . दिद्युते . द्योतनः %% भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्ते द्योतने . %% माघः . %% माघः 2 शोभायाञ्च %% माघः णिचि द्योतयति प्रकाशने व्यञ्जनावृत्त्या बोधने च द्योत्यार्थः व्यङ्ग्यर्थे ## पुश् द्युत--क्विप् . 1 किरणे हेमचश् . 2 द्योतमाने त्रिश् %% çø 10 . 99 . 2 . %% bhàø . ## त्रिश् द्युत--क . द्योतमाने सैवचरति क्विप् द्युतति अद्युतीत् . %% ऋश् 5 . 80 . 1 ## त्रिश् द्युत--शानच् वेदे गणव्यव्ययात् शपोलुक् . द्योतनशीले %% यजुश् 5 . 27 %% वेददीश् . ## स्त्री द्युत--इन् . 1 दीप्तौ 2 शोभायाम् %% रघुः . %% साश् दश् तत्सामान्यावान्तरभेदकथनेन स्त्रीणां सात्विकालङ्कारतया उक्ते 3 अर्थे . देहजा कान्तिर्द्युतिरित्याचार्या मन्यन्ते . ## नश् द्युत--भावे क्त वा न गुणः . 1 दीप्तौ पक्षे गुणः द्योतितमप्यत्र . 2 कर्तरि क्त . 2 दीप्तियुते त्रिश् . ## पुश् द्युतिं देहगतां कान्तिं धारयति अन्तर्भूतण्यर्थे धृ--अच् . विष्णौ %% विष्णुसंश् %% भाश् %% विष्णुसंश् नामान्तरं तद्व्युत्पत्तिर्भाष्येऽन्यथा दर्शिता यथा %% इति . तेनोभयविधयोगार्थवत्त्वात् तस्य नामद्वयमित्यपौनरुक्त्यम् . ## त्रिश् द्युतिः प्रशंसायामस्त्यर्थे मतुप् . 1 प्रशस्तकान्तियुक्ते %% bhàø àø 99 aø %% kiràø . स्त्रियां ङीप् . स्वायम्भ वस्य मनोः 2 पुत्रभेदे पुश् . तदुपक्रमे %% हरिवंश् 7 अश् . मेरुसावर्णमन्वन्तरे 3 सप्तर्षिभेदे च . तदुपक्रमे %% तत्रैवाध्याये . मद्रराज 4 नृपभेदे %% bhàø àø 95 aø . 5 शाल्वदेशनृपभेदे च %% भाश् शाश् 234 अश् . 6 मदिराश्वनृपपुत्रे च %% भाश् अनुश् 2 अश् . ## स्त्री द्युतिं लाति ला--क . औषधिभेदे रत्नमाला ## स्त्री 6 तश् . स्वर्गनद्यां गङ्गायाम् %% भागश् 3 . 23 . 37 द्युनद्यादयोऽप्यत्र . ## नश् लग्नावधिके सप्तमस्थाने %% ज्योश् तश् . ## पुश् दिवि द्युनि वा निवासोऽस्य . देवे %<शोकाग्निनाऽगात् द्युनिवासभूयम्>% भट्टिः . ## पुश् 6 तश् . 1 इन्द्रे हेमचश् . 2 दिनपतौ सूर्ये 3 अर्कवृक्षे च . ## त्रिश् द्यु + अस्त्यर्थे म . दिनादिविशिष्टे ## पुश् दिवः स्वर्गस्य मणिरिव . 1 सूर्ये अमरः . 2 अर्कवृक्षे च . ## पुश् शाल्वमहीपतिभेदे सत्यवतः पितरि %% भाश् विश् 20 अश् . %<आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः . द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह . विनष्ट चक्षुषस्तस्य बालपुत्रस्य धीमतः . सामीप्येन गतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा . स वालवत्सया सार्धं भार्यया प्रहितोवनम् . महारण्यं गतश्चापि तपस्तेपे महाव्रतः . तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने . सत्यवाननुरूपो मे भर्तेति मनसा वृतः>% भाश् वश् 293 अश् सावित्र्युक्तिः . ## त्रिश् द्यौः कान्तिरस्यास्ति दिव--मतुप् दिव उत्त्वम् . कान्तियुक्ते %% यजुश् 2 . 4 %% 27 . 11 ## नश् सामगानभेदे . ## स्त्री विश्वकर्मकन्यायां सूर्यभार्यायाम् %% त्रिकाश् . ## नश् दिवं दीप्तिं मनति म्ना--क . 1 घने अमरः . 2 बले निघण्टुः . प्रत्युंन्तः . @<[Page 3773b]>@ ## puø dyaureva लोकः दिव उत्त्वम् . स्वर्गलोके ## पुश् द्यु--कनिन् उवङ् . सूर्ये उज्ज्वलश् . ## पुश् दिवि सीदति सद--क्विप् पूर्वपदात् छन्दसि षत्वम् लोकेऽषत्वम् . 1 देवे 2 ग्रहे च %% माघः . ## त्रिश् दिव्यति दिव--क्विप् ऊठ् . देवके अक्षद्यूः . ## नश् दिव--भावे क्त ऊठ् अर्धर्चाश् . 1 देवने क्रीडाभेदे 2 विवादपदभेदे च तत्स्वरूपादिकं वीरश् मिश् निरूपितम् %% नारदः . अक्षाः पाशाः . बध्नश्चर्मपट्टिका . शलाका दन्तादिमय्यो दीर्घचतुरस्राः . आद्यग्रहणाच्चतुरङ्गादिक्रीडासाधनं करितुरगादिकं गृह्यते . तैरप्राणिभिर्या पणपूर्विका क्रीडा . तथा वयोभिः पक्षिभिः पारावतादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पण पूर्विका क्रीडा क्रियते तदुभयं यथाक्रमन्द्यूतसमाह्वयाख्यं व्यवहारपदमित्यर्थः . द्यूतञ्च समाह्वयश्च द्यूतसमाह्वयम् . अतएव मनुः . %% इति . तत्र सभिकं प्रत्याह नारदः %% दद्याच्च तत्कृतम् . दशकन्तु शतं वृद्धिस्ततः स्याद्द्यूतकारिता . अथ वा कितवो राज्ञे दत्त्वा लाभं यथोदितम् . प्रकाशन्देवनं कुर्यादेवं दोषो न विद्यत इति . तस्य वृत्तिमाह याज्ञवल्क्यः %% . परस्परं सम्प्रतिपत्त्या कितवः परिकल्पितः पणोग्लहस्तत्र ग्लहे तदाश्रया शतपरिमिता तदधिकपरिमिता वा वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्मात्कितवात्पञ्चकं शतं जितस्य ग्लहस्यात्मवृत्त्यर्थं विंशतितमं भागं गृह्णीयादित्यर्थः . पञ्चकं शतं पञ्चवणा आयो यणिन् शते तत्पञ्चकं %% पाश् कन् 1 सभापतिस्तु कल्पिताक्षादिनिखिलक्रीडीपकरणस्तदुपचितद्रव्योपजीवी इतरस्मादपूर्णशतवृद्धेः कितवाद्दशकं शतञ्जितस्य दशमभागं गृह्णीयादित्यर्थः . एवं कॢप्तवृत्तेः समिकस्य यत्कर्तव्यं तदाह स एव %% . यः कॢप्तवृत्तिर्द्यूताथिकारी स राज्ञा धूर्तकितवेभ्योरक्षितस्तस्मै राज्ञे यथाप्रतिपन्नमंशं दद्यात् . तथा जितं द्रव्यं पराजितसकाशादासेधादिना उद्धृत्य जेत्रे जयिने दद्यात् . तथा क्षमी भूत्वा द्यूतकारिणोऽतिविश्वासार्थं सत्यं वचो वदेदित्यर्थः . नारदोऽपि %% . वृहस्पतिरपि %% द्यूतपराजितकितवानां बन्धनादिना पणग्राहको भवेत् . पणग्रहणात् प्रागेव स्वकीयं द्रव्यं जेत्रे नृपाय च यथाभागं सभिको दद्यादित्यर्थः . तथा च कात्यायनः %% इति . त्रिपक्षिकमित्यनेन यथा सामर्थ्यमा त्रिपक्षात्कालो देय इति दर्शितमिति स्मृतिचन्द्रिकायाम् . यदा तु जेत्रे जितं द्रव्यं सभिको दापयितुमशक्तस्तदा राजा दापयेदित्याह याज्ञवल्क्यः %% प्रसिद्धे अन्यथा प्रच्छन्ने सभिकरहितेऽदत्तराजभागे द्यूते जित पणे जेत्रे न दापयेदित्यर्थः . प्राणिद्यूते प्राणिनां जयपराजयौ तत्स्वामिनोरित्याह वृहस्पतिः %% इति . पणपरिकल्पनं कृताकृतमित्याह नारदः %% . काम्यत इति कामः पणः . अत्र जयपराजयविप्रतिपत्तौ निर्णग्रप्रकारमाह याज्ञवल्क्यः %% . द्यूतव्यवहाराणां द्रष्ठारः सभ्याः त एव कितवा एव नियोक्तव्या राज्ञा . न तत्र श्रुताध्ययनसम्पन्ना इत्याद्युक्तनियमोऽस्ति . साक्षिणोऽपि त एव द्यूते द्यूतकरा एव कार्याः न तत्र स्त्रीबालवृद्धकितवेत्यादिसाक्षिनिरूपणोक्तनिषेधोऽस्तीत्यर्थः . विष्णुरपि %% इति . त्वाक्षिणां परस्परविरोधे आह वृहस्पतिः %% अनियुक्तद्यूतकारिणो दण्डमाह नारदः %% . ये तु कूटं द्यूतं कुर्वन्ति तेषां दण्डमाह याज्ञवल्क्यः %% इति . कूटैरक्षादिभिः उपधिना मणिमन्त्रादिना मतिवञ्चनेन च ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेदित्यर्थः . निर्वासने विशेषमाह नारदः %% इति . दण्डने विशेषमाह विष्णुः . %% इति . यानि तु द्यूतनिषेधकानि मनुवचनानि %% इत्यादीनि तानि कूटाक्षदेवनविषयतया राजाध्यक्ष सभिकरहिततया वा योज्यानि . अतएव वृहस्पतिः %% इति . याज्ञवलक्योऽपि %% राज्ञा द्यूतम् एकं मुखं प्रधानं यस्य तत् तथोक्तं कार्यम् . राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः . तस्करज्ञानकारणात् . ल्यव्लोपे पञ्चमी . तस्करज्ञानरूपं प्रयोजनं पर्यालोच्येत्यर्थः . प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्यमित्याशयः ## त्रिश् द्यूतं करोति कृ--ट . (जुयारी) द्यूतकारके शब्दरश् . ## त्रिश् द्यूतं करोति कृ--अण् कारयति कारि--अण् वा . 1 द्यूतकरे द्यूतस्य कारयितरि 2 सभिके च अमरः स्वार्थे क . कारि ण्वुल् वा . द्यूतकारक तत्रार्थे त्रिश् . ## त्रिश् द्यूतं करोति कृ--क्विप् . द्यूतकरे त्रिकाश् . ## स्त्री द्यूतार्था पूर्णिमा . कोजागरपूर्णिमाया माश्विनपौर्णमास्यां त्रिकाश् कोजागरशब्दे तत्र द्यूतविधानमुक्तम् . द्यूतपौर्णमासी तत्रार्थे . ## द्यूतार्था प्रतिपद् वा टाप् . कार्तिकशुक्लप्रतिपदि तत्र द्यूतविधानं तिश् तश् यथा ब्रह्मश् पुश् %<शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरम् . कार्तिकेशुक्लपक्षे तु प्रथमेऽहनि भूपते! . जितश्च शङ्करस्तत्र जयं सेभे च पार्वती . अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता . तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवैः>% . %% तिश् तश् धृतं बलिं प्रति भगवद्वाक्यम् . ## नश् द्यूतस्य वीजं साधनम् . कपर्दके (कडि) त्रिकाश् . ## पुश् द्यूतं वृत्तिर्जीविका यस्य . सभिके तस्य यथा द्यूतोपजीवित्वं तथा द्यूतशब्दे उक्तम् %% मनुना तस्य हव्यकव्यदानाऽयोग्यतोक्ता . ## नश् लग्नात् सप्तमस्थाने द्युनशब्दे दृश्यम् %% ज्योश् ta0 ## न्यक्करणे भ्वाश् सकश् अनिट् . द्यायति अद्यासीत् दद्यौ ## स्त्री द्योतन्ते देवा अत्र द्युत--बाश् आधारे डो . 1 स्वर्गे 2 आकाशे च अमरः . %% भाश् कश् 90 अश् द्योषद् द्योभूमिः . सर्वनामस्थाने परे तस्य ओरौत् द्यौः द्यावौ द्यावः . ## त्रिश् द्योतुल्यान् प्रासादादीन् करोति कृ--अण् . प्रासादादिकरे शिल्पिभेदे %% भाश् शाश् 49 अश् तत्र व्योकारेति ज्वाकारेति वा पाठान्तरम् . व्योकारः लोहकारः ज्याकारो धनुष्कार इत्यर्थः . ## पुश् द्युत--भावे घञ् . 1 प्रकाशे 2 आतपे अमरः . खद्योतः %% harivaüø 43 aø %% harivamø 241 aø . उत्कृष्टो द्योत् उद्द्योतः %% दायभा0 ## त्रिश् द्युत--शीलार्थे युच् . 1 द्योतनशीले %% भट्टिः 2 दीपे पुश् . 3 ऊषसि स्त्री निरुश् . भावे ल्युट् . 4 प्रकाशे नश् %% इति कुल्लूश् द्युत--णिच--ल्यु . 5 प्रकाशके त्रिश् . भावे ल्युट् . 6 प्रकाशने नश् . ## त्रिश् द्युत--णिच्--अनि . प्रकाशके %<à द्योतनिं वहति शुभ्रयाम्>% çø 3 . 58 . 1 %% bhà0 ## puø ज्योतिरिङ्गण + पृषोश् . खद्योते हेमचश् . ## पुश् द्यौराकाशो भूमिर्गतिस्थानं यस्य . 1 पक्षिणि शब्दचश् . द्यौश्च भूमिश्च द्वश् . 2 द्यावापृथिव्यीः स्त्री द्विश् ba0 ## पुश् द्यवि सीदति सद--क्विप् षत्वम् . देवे शब्दरत्नाश् . ग्रहादौ अषत्वम् dyosadityeva . @<[Page 3775b]>@ ## naø %% uõàø diva--ष्ट्रन् द्युरादेशः वृद्धिश्च . ज्योतिःपदार्थे उज्ज्वलदत्तः . ## पुश् द्यौरेव लोकः द्योलोक + पृषोश् . द्युलोके स्वर्गे %% शतश् vrà0 ## पुश् द्रेति गडति गड--अच् . वाद्यभेदे (दगड काडा) त्रिकाश् . ## नश् तोलके शब्दमाला . ## पुश् पुरीभेदे हेमचश् . स च %% वाचस्पत्युक्तलक्षणः . ## नामधातुः दृढं करोति दृढ + कृतौ णिच् ऋतो रः दृढीकरणे सकश् उभश् सेट् . द्रढयति ते . द्रढयन् द्रढयितुम् ## पुश् दृढस्य भावः इमनिच् ऋतो रः . दृढत्वे %% गङ्गालहरी . %% माघः . ## स्त्री रोदस्योः %% तैत्तिश् सश् 3 . 2 . 2 . 2 ## नश् दृप्यति कफोऽनेन दृप--बाश् क्स ऋतो रः . घनेतरदध्नि(जलोदै) अमरः पृषोश् द्रप्स्य द्राप्स इत्येते अपि तत्रार्थे अमरटीकायां भरतः . 2 रसे पुश् . %% यजुश् 14 . 5 %% वेददीश् %% शतश् ब्राश् 4 . 2 . 4 . 2 %% शतश् ब्राश् 6 . 1 . 2 . 6 . 3 द्रुतगतियुक्ते च %% ऋश् 9 . 6 . 4 %% bhà0 ## गतौ भ्वाश् परश् सकश् सेट् . द्रमति अद्रमीत् द्रद्राम %% भट्टिः यङि दंद्रम्यते %% कठोपश् . दंद्रमणः ## पुश् देशभेदे . तत्र भवः अण् . द्रामिल चाणक्ये पुश् तत्र भवे त्रिश् हेमश् . ## पुश् लीलाश् उक्ते षोडशपणे %% ## पुश् द्रु गतौ भावे अप् . 1 द्रवणे 2 पलायने 3 परीहामे अमरः . 4 गतौ 5 आसवे . 6 वेगे च द्रु--अच् . 7 क्षरण युक्ते त्रिश् . 8 द्रवत्वगुणयुक्तमात्रे त्रिश् %<आक्षिप्य काचिद्द्रवरागमेव>% कुमाश् %% कुमाश् %% श्रुतिः %% %% माघः न्यायोक्ते 9 द्रवत्वरूपे गुणभेदे %% भाषाश् द्रवत्वशब्दे दृश्यम् . ## त्रिश् द्रु--शीलार्थे अक मुग्धश् . 1 पलायनशीले 2 क्षरणशीले च . ## पुश् द्रवाज् जायते जन--ड . 1 गुडे राजनिश् . 2 द्रवजातमात्रे त्रिश् . ## स्त्री द्रवत् पत्रं यस्याः गौराश् ङीप् . शिमुडीवृक्षे राजनिश् . ## उपभोगे अकश् परश् सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वाश् गणे पाठान्तरम् . द्रवत्यति . अद्रवत्यीत् . ## त्रिश् द्रु--शतृ . 1 क्षरणयुक्ते 2 शीघ्रे नश् निरु0 ## नश् द्रवस्य भावः . न्यायोक्ते संग्राहके गुणभेदे भाषाश् %% भाषाश् %% मुक्ताश् . तल् द्रवताप्यत्र स्त्री %% भट्टिः . ## नश् द्रवतीति द्रवं कर्मश् . 1 दुग्धदध्याज्यतक्रासवजल तैलादिषु 2 दैहिकमूत्रादिषु च . ## त्रिश् द्रु--शतृ ङीप् . 1 द्रवयुक्तस्त्रियां सा च 2 स्रवन्त्यां नद्यां 3 मूषिकपर्ण्यां च राजनिश् . ## त्रिश् द्रवयुक्तो रसो यस्य . 1 सार्द्ररसे 2 लाक्षायां स्त्री राजनिश् . @<[Page 3776b]>@ ## upabhoge कण्ड्वाश् परश् सेट् . द्रवस्यति अद्रवस्यीत् . ## पुश् 6 तश् . 1 द्रवद्रवस्याधारे 2 चुलुके च शब्दार्थक0 ## त्रिश् द्रु--आय्य . द्रुतिशोले मुग्धबोश् . ## त्रिश् द्रावयति अन्तर्भूतण्यर्थे द्रु--इन् . स्वर्णादिद्रावके स्वर्णकारे %% çø 6 . 3 . 5 ## puø स्वनामख्याते देशभेदे स चं देशः वृश् संश् कूर्मविभागे 14 अश् नैरृत्यामुक्तः %% इत्युपक्रमे %% तेषां राजा सोऽभिजनोऽस्य वा अण् . द्राविड तद्देशनृपे पित्रादिक्रमेण तत्रवासिनि च . वहुषु अणो लुक् . 2 ब्राह्मणभेदे सच %<आन्ध्राः कर्णाटकाश्चैव गुर्जरा द्रविडास्तथा . महाराष्ट्रा इति ख्याताः पञ्चैते द्रविडाः स्मृताः>% वागुरसंहिता . 3 सवर्णायां व्रात्यक्षत्रियजाते क्षत्रियभेदे यथाह मनुः %% . जामदग्न्यभयेन क्षत्रियधर्मत्यागेन वृषलत्वं प्राप्ते तद्देशीये 4 क्षत्रिये च यथाह भाश् आश्वश् 29 अश् %% 4 रागिणीभेदे स्त्री गौराश् ङीष् . ## नश् द्रु--इनन् . 1 धने 2 काञ्चने मेदिश् . 3 बले 4 पराक्रमे च निथश् %% उद्भश् %% मनुः . %% रघुः . 5 पृथुनृपपुत्रभेदे पुश् वैन्यस्तु वीर्यमहतामित्युपक्रमे %% भागश् 4 . 22 . 50 तत्र बले %% हरिवंश् 161 अश् पराक्रमे %% भाश् उद्योश् 112 अश् . 5 वाञ्छिते च द्रविणप्रदशब्दे दृश्यम् . 6 क्रौञ्चद्वीपस्थे वर्षपुरुषभेदे पुश् %% भागश् 5 . 20 . 16 ## पुश् 1 वसुसुताग्नेः पुत्रभेदे %% भागश् 6 . 6 . 12 श्लोश् द्रविण + स्वार्थे क . 2 द्रविणशब्दार्थे नश् . ## नश् द्रविणं नाशयति नाशि--ल्यु . शोभाञ्जने शब्दरत्नाश् तत्सेबने धननाशकत्वात्तस्य तथात्वम् अतः स्मृतौ शोभाञ्जनभक्षणनिषेधोदृष्टफलक एव . ## त्रिश् द्रविणं प्रददाति प्र + दा--क . 1 धनदायके 2 विष्णौ पुश् . तस्य वाञ्छितप्रदत्वात् तथात्वम् %% विष्णुसश् वाञ्छितप्रदत्वेन तस्य तथात्वम् भाष्ये उक्तम् . ## त्रिश् द्रविणमिच्छति लालसायां क्यचि सुक् द्रविणस्यति ततः सम्पश् भावे क्विपि अतो लोपे क्वौ लुप्ते न स्थानिवद्भवतीति यलोपः . धनेच्छायाम् %% ऋश् 1 . 15 . 7 भाष्ये च उक्ता व्युत्पत्तिर्दर्शिता . %% ऋश् 9 . 85 . 1 %% इति भाष्योक्तेः द्रविणश्शब्दात् कर्मसाधनात् धनवचनात् मतुप् . ## त्रिश् द्रविणमात्मनो लालसयेच्छति क्यचि सुक् द्रविणस्य--उन् . लालसया घनकामिनि %% ऋश् 10 . 65 . 16 %% इत्यादिना पाश् क्यचि निपातनम् . लोके तु द्रविणीयुरित्येव . ## त्रिश् 1 धनदातरि %% ऋश् 1 . 15 . 7 धनप्रदोऽग्निः सोमं पिबत्विति शेषः . तमेतं मन्त्रं यास्क एवं निर्वक्ति . निश् 8 . 1 %% इत्यादि . सोऽयं यास्कोक्तो निर्वचनप्रपञ्चस्तस्मिन्नेव ग्रन्थेऽवगन्तव्यः . द्रविणोदाः . %% उश् 2 . 51 . नित्त्वादाद्युदात्ती द्रविण शब्दः . तद्ददातीति द्रविणोदाः . %% पाश् क्विप् . पूर्वपदस्य संकारोपजनश्छान्दसः सत्वोत्त्वे . कृदुत्तरपदप्रकृतिस्वरत्वम् . देवविशेषणत्वेनैकवाक्यतापक्षे द्वितीयायाः स्यादेशः . अथ वा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति . सुप आत्मनः क्यच् . %% वार्तिश् क्यचि परतः सुगागमः . द्रविणस्यतेः सम्पदादित्वाद्भावे क्विप् . अतोलोपः . %% पाश् इति तस्य स्थानिवत्त्वप्रतिषेधाद्यलोपः . एवं द्रविणस् शब्दो धनेच्छावचनः . द्रविणेच्छां दस्यति यथेष्टधनप्रदानेनोपक्षपयतीत्यर्थे दसु उपक्षये इत्यस्मादन्तर्भावितण्यर्थात् %% पाश् क्विप् . एवं द्रविणोदःशब्दः सकारान्तो भवति . तथा द्राविणोदसाः प्रवादा भवन्तीति नैरुक्तो व्यवहार उपपद्यते . अतो द्रविणोदस् शब्दो भिन्नवाक्यत्वे स्यार्थे प्रथमा एकवाक्यत्वे तु व्यत्ययेन द्वितीया भवति . द्रविणस इत्यत्रापिवाक्यभेदपक्षे द्रविणसः सोमस्येत्यर्थे न उकारोपजन श्छान्दसः . आद्युदात्त त्वं तु नियमेन स्थितम् . ऋत्विग्विशेषणत्वेनैकवाक्यत्वपक्षे तु क्यजन्तात् क्विप् . अतो लोपादि पूर्ववत् . अत्र द्रविणोदाशब्दोऽपि तत्रार्थे . 2 अग्नौ च %% वराहपुश् . ## त्रिश् द्रु--गतौ इत्नु . गतिशीले %<शविष्टस्य द्रवित्नवः>% çø 8 . 74 . 14 . %% çø 10 . 11 . 9 ## नश् द्रोर्विकारः द्रोरिति यत् %% पाश् निपाश् . 1 पित्तले 2 वित्ते 3 पृथिव्यादिषु नवसु . 4 विलेपने नश् 5 भेषजे 6 द्रुमविकारे 7 तत्सम्बन्धिनि च त्रिश् मेदिश् . 8 जतुनि 9 विनये नश् हेमश् . 10 मद्ये नश् राजनिश् . द्रव्यलक्षणमौलुक्यशब्दे 1586 पृश् उक्तं तद्भेदाश्च nava %% kaõàø såø %% upaø vçø . vaidyake tu tasya पञ्चविधतोक्ता यथा %% इति भिषग्वराः . प्रकारान्तरेण च पञ्चविसम् अत्यन्तकठिनकठिनार्द्रकोल्वणद्रवद्रव्यभेदात् . द्रव्यभेदानां गुणवत्तावधिश्च वैद्यकोक्तः यथा गुणहीनं भवेद्वर्षादूर्ध्वं तद्रपमौषधम् . मासद्वयात् तथा चूर्णं लभते हीनवीर्यताम् . हीनत्वं गुटिका लेहो लभते वत्सरान् परम् . हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा . घृततैलाद्या इति यागविशेषणम् . चतुर्मासाधिकाः संवत्सरादुपरि चत्वारोमासा अधिका येषां ते . घृतमव्दात् परं पक्वं हीनवीर्यत्वमाप्नुयात् . तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम् . तदपि षोडशमासाभ्यन्तरे पक्वतैलं गुणाधिकं बोद्धव्यम् . %% . ओषध्यो धान्यादयः . लघुपाकाः शीघ्रपाकाः %% . सामान्यतो वैद्यकेऽभिनवानामेव गुणवत्ता घृतादीनां पक्वानामपि केषाञ्चित् गुणवत्ता उक्ता यथा %% रसादिमध्येऽपि द्रव्यस्यैव सुश्रुते प्रधानत्वमुक्तं यथा %% भवन्ति चात्र %% तस्माद्वीर्यं प्रधानमिति . नेत्याहुरन्ये . विपाकः प्रधानमिति कस्मात् सम्यङ्मिथ्याविपाकत्वादिह सर्वद्रव्याण्यभ्यवहृतानि सम्यक् विपक्वानि गुणं दोषं वा जनयन्ति . तत्राहुरन्ये प्रतिरसं पाक इति . केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् . यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणमुपैति मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुर्दृष्टान्तं चोपदिशन्ति यथा तावत् क्षीरस्थालीगतमभिपच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति . केचिद्वदन्त्यबलवन्तो बलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त एष . आगमे हि द्विविध एव पाको मधुरः कटुकश्च तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाक इति . भवन्ति चात्र . द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः . निर्वर्त्यन्तेऽधिकास्तत्र पाको मधुर उच्यते . तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु . निर्वर्त्यन्तेऽधिकास्तत्र पाकः कटुक उच्यते . पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः . चतुर्णामपि सामर्थ्यमिच्छन्त्यत्र विपश्चितः . तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् . किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा . पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् . रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठमतः स्मृतम् . जन्म तु द्रव्यरसयोरन्योऽन्यापेक्षकं स्मृतम् . अन्योऽन्यापेक्षकं जन्म यथा स्याद्देहदेहिनोः . वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः . रसेषु न वसन्त्येते निर्गुणास्तु गुणाः स्मृताः . द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः . श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः . अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः . आगमेनोपयोज्यानि भेषजानि विचक्षणैः . प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः . नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथञ्चन . सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरेचयेत् . तस्मात्तिष्ठेत्तु भतिमानागमेन तु हेतुषु . %% हरिणा परिभाषिते 11 वस्तुपदार्थे च . %% हरिः लिङ्गसंख्यानन्वयित्वेन सत्वरूपतया च तस्य तथात्वम् . %% हरिः . क्रियानाधारकारकत्वैर्न युज्यते इत्यर्थः . तेन लिङ्गसंख्याकारकत्वशून्यत्वं सत्वत्वमेव द्रव्यत्वम् . %% इति भाष्यम् . द्रव्यविशेषहस्तादौ उच्छिष्टदोषादिशुद्धिभेद उक्तः कूर्मपुश् %% . ## त्रिश् द्रंव्यं हरति वहति आवहति वा द्रव्य + कन् . 1 द्रव्यहारके 2 तद्वाहके 3 द्रव्यावाहके च . ## पुश् द्रव्यकल्कः पञ्चधा स्यात् कल्कं चूर्णं रसस्तथा . तैलमष्टिः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये! वैद्यकोक्ते कल्कादिपञ्चके . ## पुश् . 6 तश् . सुश्रुतोक्ते ओषधिविशेषाणा सप्तत्रिंशन्मितानां गणभेदे ते च तत्र दर्शिता यथा द्रव्यसंग्रहणीयमध्यायं व्याख्यास्यामः अथातः समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति . तद्यथा . विदारीगन्धा विदारी सहदेवा विश्वदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहावृहत्यौ पुनर्नवैरण्डो हंसपदो वृश्चिकाल्यृषभी चेति . विदारीगन्धादिरयं गणः पित्तानिलापहः . शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः 1 . आरग्बधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति . आरग्बधादिरित्येष गणः श्लेष्मविषापहः . मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः 2 . वरुणार्तगलशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशतावरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति . वरुणादिर्गणोह्येष कफमेदोनिवारणः . विनिहन्ति शिरःशूलं गुल्माभ्यन्तरविद्रधीन् 3 . वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्ममैदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरुण्टकेन्दीवरकपोतवङ्क्याः श्वदंष्ट्वा चेति . वीरतर्वादिरित्येष गणो वातविकारनुत् . अश्मरीशर्करामुत्रकृच्छ्राघातरुजापहः 4 . सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गीतिनिशचन्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकञ्चेति . सालसारादिरित्येष गणः कुष्ठविनाशनः . मेहपाण्ड्वामयहरः कफमेदोविशोषणः 5 . रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकसल्लकीजिङ्गिनीकदम्बसालाः कदली चेति . एष रोध्रादिरित्युक्तो मेदःकफहरो गणः योनिदोषहरः स्तम्भी व्रण्यो विषविनाशनः 6 . अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति . अर्कादिको गणो ह्येष कफमेदोविषापहः . कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः 7 . सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमालकासमर्दक्षवकखरपुष्पाविडङ्गकट्फलसुरसीनिर्गुण्डीकुलाहलोक्षोन्दुरुकर्णिकाफञ्जीप्राचीबलाकाकमाच्यो विषमुष्टिकश्चेति . सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः . प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः 8 . मुष्ककपलाशधवचित्रकमदनवृक्षशिंशपावज्रवृक्षास्त्रिफला चेति . मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् . मेहार्शःपाण्डुरोगघ्नः शर्कराश्मरिनाशनः 9 . पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति . पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः 10 . एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टकचोचचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति . एलादिको वातकफौ निहन्याद्विषमेव च . वर्णप्रसादनः कण्डूपिडकाकोठनाशनः 11 . वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरञ्चेति 12 . हरिद्रादारुहरिद्राकलशीकुटजवोजानि मधुकं चेति 13 . एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ . आमातीसारशमनौ विशेषाद्दोषपाचनौ 12 . 13 . श्यामामहाश्यामातृवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपत्रश्रेणीगवाक्षीराजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति . उक्तः श्यामादिरित्येष गणो गुल्मविषापहः . आनाहोदरविड्भेदी तथोदावर्तनाशनः 14 . वृहतीकण्टकारिकाकुटजफलपाठा मधुकञ्चेति . पाचनीयो वृहत्यादिर्गणः पित्तानिलापहः . कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः 15 . पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति . पटोलादिर्गणः पित्तकफारोचकनाशनः . ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः 16 . काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपणींमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरोपद्मकप्रपौण्डरीकर्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति . काकोल्यादिरयं पित्तशोणितानिलनाशनः . जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा 17 . ऊषकसैन्धवशिलाजतुकाशीसद्वयहिङ्गूनि तुत्थकञ्चेति . ऊषकादिः कफं हन्ति गणो मेदोविशोषणः . अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः 18 . सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरञ्चेति . सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः . पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः 19 . अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकञ्चेति . अञ्जनादिर्गणो ह्येष रक्तपित्तनिवर्हणः . विषोपशमनो दाहं निहन्त्याभ्यन्तरं तथा 20 . परूषकाद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति . परूषकादिरित्येष गणोऽनिलविनाशनः . मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः 21 . प्रियङ्गुसभङ्गाधातकीपुन्नागरक्तचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति 22 . अम्बष्ठाधातकीकुसुमसमङ्गाकद्वङ्गमधुकविल्वपेशिकारीध्रसावररोध्रपलाशनन्दीवृक्षपद्मकेशराणि चेति 23 . गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ . सन्धानीयौ हितौ पित्ते व्रणानाञ्चापि रौपणौ 22 . 23 . न्यग्रोधोडुम्बराश्वत्थप्लक्षमधूककपीतनककुभाम्रकोशास्रचोरकपत्रजम्बूद्वयपियालमधुकरोहिणीवञ्जुलकदम्बवदरीतिन्दुकोसल्लकीरोध्रसावररोध्रभल्लातकपलाशा नन्दीवृक्षश्चेति . न्यग्रोधादिर्गणो व्रण्यः संग्राही भग्नसाधकः . रक्तपित्तहरो दाहमे दोघ्नो योनिदोषहृत् 24 . गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकञ्चेति . एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः . हृल्लासारोचकवमीपिपासादाहनाशनः 25 . उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकञ्चेति . उत्पलारिरयं दाहपित्तरक्तविनाशनः . पिपासाविषहृदोगच्छर्दिमूर्छाहरो गणः 26 . मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीवचापाठाकटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्तकश्चेति . एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः . योनिदोषहरः स्तन्यशोधनः पाचनस्तथा 27 . हरितक्यामलकविभीतकानि त्रिफला . त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशिनी . चक्षुष्यादोपनी चैव विषमज्वरना शिनी 28 . पिप्पलीमरिचशृङवेराणि त्रिकटुकम् . त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान् . निहन्याद्दीपनं गुलमपीनसाग्न्यल्पतामपि 29 . आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति . आमलक्यादिरित्येष गणः सर्वज्वरापहः . चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः 30 . त्रपुसीसताम्ररजतकृष्णलोहसुवर्णानि लोहमलञ्चेति . गणस्त्रपादिरित्येष गरक्रिमिहरः परः . पिपासाविषहृद्रोगपाण्डुमेहहरस्तथा 31 . लाक्षारेवतकुटजाऽश्वमारकट्फडहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति . कषायस्तिक्तमधुरः कफपित्तार्तिनाशनः . कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः 32 . पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामः . तत्र त्रिकण्टकवृहतीद्वयपृथक्पर्ण्यो विदारीगन्धा चेति कनीयः 1 . कषायतिक्तमधुरं कनीयः पञ्चमूलकम् . वातघ्नं पित्तशमनं वृंहणं बलवर्धनम् 32 . विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्यश्चेति महत् 2 . स तिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् . मधुरानुरसञ्चैव पञ्चमूलं महत् स्मृतम् 33 . अनयोर्दशमूलमुच्यते . %% 37 त्रिवृतादिकमन्यत्रोपदेक्ष्यामः . %% . ## पुश् द्रव्यस्य गुणः प्रतिपाद्यतया यत्र . द्रव्याणां ज्ञापके ग्रन्थभेदे यथा भावप्रश् द्रव्याणां गुणन्नापकभाग इत्यादि . ## पुश् द्रव्यभेदानां पतिः . वृश् संश् 41 अश् उक्ते द्रव्यभेदानां महार्घतादिप्रयोजके पत्यौ मेषादिराशौ यथा %% . ## त्रिश् द्रव्य + प्राच्युर्ये मयट् . साधनतया द्रव्यप्रचुरे यज्ञे द्रव्यसाधनके यज्ञादौ द्रव्ययज्ञास्तपोयज्ञा ज्ञानयज्ञास्तथापरे . स्वाध्यायज्ञानयज्ञाश्च इत्युपक्रमे %<श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप! . सर्वकर्माखिलं पार्थ! ज्ञाने परिसमाप्यते>% गीता . ## पुश् सुश्रुतोक्ते धर्मविशेषेण द्रव्याणां पार्थिवत्वादिविशेषे यथा %% . ## स्त्री 6 तश् . द्रव्याणां प्रक्षालनादिना मलादेरपनयने . द्रव्यविशेषस्य शुद्धिभेदा 376 पृष्ठादौ दृश्याः %% मनुः ## त्रिश् दृश--तव्य . साक्षात्कर्तव्ये %<आत्मा वा अरे द्रष्टव्यः श्रोतृव्यो मन्तव्यो निदिध्यासितव्यः>% वृश् उश् . ## त्रिश् दृश--तृच् . 1 दर्शके 2 साक्षात्कारके 3 प्रकाशके च %% श्रुतिः %% याज्ञश् . %% योगसूश् चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका . दृष्टिरित्युच्यते द्रष्टा दृष्टिकर्तेति चोच्यते शब्दाथचिश् धृतवाक्यम् . सांख्यमते यथा पुरुषस्य द्रष्टृत्वं तथा सांश् सूश् निरणायि यथा %% द्रष्टृत्वादिपञ्चकं वक्तृत्वादिपञ्चकं सङ्कल्पयितृत्वं चात्मनः पुरुषस्य, दर्शनादिवृत्तौ करणत्व त्विन्द्रियाणामित्यर्थः . ननु द्रष्टृत्वश्रोतृत्वादिकं कदाचिदनुभवे पर्यवसानात् पुरुषस्याविकारिणोऽपि घटतां वक्तृतादिकं क्रियामात्रं तत्कथं कूटस्थस्य घटतामिति चेन्न अयस्कान्तवत् सान्निध्यमात्रेण दर्शनादिवृत्तिकर्तृत्वस्यैवात्र द्रष्टृत्वादिशब्दार्थत्वात् . यथा हि महाराजः स्वयमव्याप्रियमाणोऽपि सैन्येन करणेन योद्धा भवत्याज्ञामात्रेण प्रेरकत्वात् तथा कूटस्थारपि पुरुषश्चक्षुराद्यखिलकरणैर्दष्टा वक्ता सङ्कल्पयिता चत्येवमादिर्भवति संयोगाख्यसान्निध्यमात्रेणैव तेषां प्रेरकत्वादयस्कान्तमणिवदिति . कर्तृत्वं चात्र कारकचक्रप्रयोक्तृत्वं करणत्वं क्रियाहेतुव्यापारवत्त्वं तत्साधकतमत्वं वा कुठारादिवत् . यत् तु शास्त्रेषु पुरुषे दर्शनादिकर्तृत्वं निषिध्यते तदनुकूलकृतिमत्त्वं तत्तत्क्रियावत्त्वं वा . तथा चोक्तम् %% इति अतएव कारकचक्रप्रयोक्तृताशक्तेरात्मस्वरूपतया द्रष्टृत्ववक्तृत्वादिकमात्मनो नित्यमिति श्रूयते . %% . ननु प्रमाणविभागे प्रत्यक्षादिवृत्तीनामेव करणत्वमुक्तमत्र कथमिन्द्रियस्योच्यत इति चेन्न अत्र दर्शनादिरूपासु चक्षुरादिद्वारकबुद्धिवृत्तिष्वेवेन्द्रियाणां करणत्ववचनात् . तत्र पुरुषनिष्ठे बोधाख्यफले वृत्तीनां करणत्वस्योक्तत्वादिति प्रश् भाष्यम् . साश् काश् तत्त्वकौमुद्योस्तथैव व्यवस्थापितं यथा तस्माच्च विषर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य . कैवल्यं माध्यस्थ्यं द्रष्टृत्वमर्थिभावश्च %% तश् कौश् न्यायमते च दर्शनादिज्ञानाश्रयत्वादात्मनोद्रष्टृत्वं सुव्यक्तमिति भेदः . ## पुश् ह्रद + पृषोश् . अगाधजले ह्रदे हेमचश् . ## त्रिश् दृंह--शतृ वेदे निपाश् . दृढीकुर्वति . %% çø 2 . 11 . 15 %% bhàø . ## svapne पलायने अदाश् अकश् अनिट् . द्राति अद्रासीत् . दद्रौ पलायनं बहुलायासेन गतिः तत्र सकश् . %% ऋश् 1 . 62 . 11 . द्रापयति %% शतश् ब्राश् 9 . 1 . 1 . 24 . अप + अपसरणे %% अथश् 6 . 14 . 3 %% 6 . 129 . 1 नि + मेध्यानाडीसंयोगरूपनिद्रायाम् अकश् . %% नैषश् . प्र + प्रकर्षेण पलायने प्रद्राणः ## अव्यश् द्रा--बाश् कु . द्रुते शीघ्रे झटितीत्यर्थे अमरः %% वीरचश् %% कामन्दश् %% नैषश् 9 saø . @<[Page 3783a]>@ ## काङ्क्षायां भ्वाश् परश् सकश् सेट् इदित् . द्राङ्क्षति अद्राङ्क्षीत् . दद्राङ्क्ष दद्राङ्क्षतुः . ## स्त्री द्राक्षि--a बाश् नलोपः . मृद्वीकायां गोस्तन्यां (किसमिस) अमरः . %% इति भावप्रश् तस्याः फलम् अण् हरीतश् लुप् . तत्फलेऽपि स्त्री . %% गीतगोश् %<आस्तीर्णाजिनरत्नासु द्राक्षाबलयभूमिषु>% रघुः %% हरिवंश् 114 अश् अप्राणिषष्ठ्यन्तात् परस्य द्राक्षाशब्दस्य तत्पुरुषे चूर्णाश् आद्युदात्तता . प्रस्थशब्दे परे मालादित्वात् पूर्वपदमाद्युदात्तम् द्राक्षाप्रस्थः . यवाश् मतोर्मस्य न वः . द्राक्षामान् ## नश् द्राक्षामिश्रणेन पक्वं घृतम् . %% चक्रदत्तोक्ते घृतभेदे ## शोषणे सकश् अलमर्थे अकश् भ्वाश् परश् सेट् . द्राखति अद्राखीत् . ऋदित् णिचि चङि अदद्राखत् त . दद्राख अयं बधेऽपि . ## आयासे शक्ता भ्रमे च भ्वाश् परश् अकश् सेट् . द्राघति अद्राघीत् . ऋदित् णिचि चङि अदद्राघत् त . दद्राघ केचित् अस्य इदित्त्वमपीच्छन्ति द्राङ्घति अद्राङ्घीत् . ## नामधातुः दीर्घीकरणे दीर्घं करोति दीर्घ + कृतौ णिच्द्राघादेशः सकश् उभश् सेट् . द्राघयति ते अदिद्राघत् त . %% भट्टिः ## पुश् दीर्घस्य भावः इमनिच् द्राघादेशः . दीर्घत्वे %% भट्टिः %% यजुश् 18 . 4 ## त्रिश् अतिशयेन दीर्घः इष्ठन् द्राघादेशः . अतिदीर्घे ईयसुन् द्राघीयस् तत्रार्थे त्रिश् स्त्रियां ङीप् . ## पुश् द्राघिमन् + वेदे पृषोश् इकारस्याकारः . दीर्घत्वे %% ऋश् 10 . 70 . 4 तृतीयास्थाने आच् अनोऽल्लोपे रूपसिद्धिः द्राघम्ना द्राघिम्ना इत्यर्थः . ## विभेदे भ्वाश् आश् सकश् सेट् . द्राडते अद्नाडिष्ट . दद्राडे ## त्रिश् द्रा--कर्तरि क्त तस्य नः . 1 सुप्ते 2 पलायिते च . भावे क्त . 3 स्वप्ने पलायने च नश् अमरः . ## पुश् द्रा--णिच्--पुक् अच् . 1 पङ्के 2 आकाशे 3 कपर्दिनि 4 मूर्खे च शब्दकल्पतरुः . ## त्रिश् द्रापयति कुत्सितां गतिं प्रापयति पापिनम् द्रा--णिच् पुक् इन् . कुत्सितगतिप्रापके रुद्रे %% यजुश् 16 . 47 . 2 kavaceca %% çø 1 . 25 . 13 %% bhà0 ## puø dramilo देशोऽभिजनोऽस्य अण् . 1 चाणक्ये हेमचश् 2 पित्रादिक्रमेण तद्देशवासिनि त्रिश् बहुत्वे अणो लुक् . द्रमिलाः . ## पुश् द्रु--गतौ स्रुतौ भावे घञ् . 1 गतौ 2 द्रवणे 3 अनुतापे च . ## पुश् द्रवति चन्द्रकरसम्पर्कात् द्रु--ण्वुल् . 1 चन्द्रकान्तमणौ 2 विदग्धे 3 मोषके च मेदिश् . 4 षिड्गे जारे शब्दमाला . द्रावयति द्रु--णिच् ण्वुल् . 5 ट्रवकारके 6 हृदयग्राहिणि त्रिश् धरणिः . 7 रसभेदे टङ्कने पुश् शब्दमाला . 8 लालायां स्त्री टापि अत इत्त्वम् शब्दरत्नाश् 9 प्लीहाद्यौषधभेदे पुश् . 01 सिक्थके नश् राजनिश् . ## पुश् द्रावकः कन्दोऽस्य . तैलकन्दे राजनिश् . ## नश् द्रावं द्रवं करोति स्वर्णादिकं स्वसम्पर्केण कृ--ताच्छील्ये ट . श्वेतटङ्कने राजनिश् अण् . द्रावकार द्रवकारके त्रिश् . ## नश् द्रावयति जलमलं स्वसंयोगात् द्रु--णिच् युच् . 1 कतकफले (निर्माल्य) रत्नमाला . 2 पलायनकारके त्रिश् . %% (रावणम्) हरिवंश् 4 अश् . ## त्रिश् द्रु--णिच्--इत्नुच् त्नुकरणेनैवेटिरूपसिद्धौ इत्नुच्करणं बाश् अन्योभ्यापि इत्नुच् भवतीति ज्ञापितम् . द्रावणशीले %% çø 9 . 69 . 6 . ## triø dravióode÷ã'bhijano'sya aõ . पित्रादिक्रमेण द्रविडदेशवासिनि . बहुषु अणो लुक् . द्रविडाः क्वचिदार्षे na luk . %% skandapuø . @<[Page 3784a]>@ ## नश् द्रविडे भयः अण् संज्ञायां कन् . 1 विड्लवणे (ज्जियतषष्ठी) ख्याते 2 वेधमुख्यके पुश् अमरः . ## पुश् द्राविडी भूतिरुत्पत्तिर्यस्य कप् . विड्लवणे शब्दरत्नाश् . ## स्त्री द्रविडे भवा अण् ङीप् . एलायां राजनिश् . ## जागरे भ्वाश् आत्मश् अकश् सेट् . द्राहते अद्राहिष्ट दद्राहे ऋदित् णिच् चङि अदद्राहत् त . ## पुश् द्रहस्यर्षेर्गोत्रापत्यं युवा यङ्यूनि फक् . सामगानां कल्पसूत्रकारके ऋषिभेदे . ## गतौ भ्वाश् परश् सकश् अनिट् . द्रवति स्वार्थे चङ् अदुद्रवत् . णिचि चङि तु अदि(दु)द्रवत् त . दुद्रवे . गतिश्चेह संयोगानुकूलव्यापारः द्रवद्रव्याणां दूरप्रसरणरूपं स्यन्दनं च %% कणाश् सूत्रम् %% उपश् वृत्तिः णिचः सनि दि(दु)द्रावयिषति . तत्र गतौ %% गीता %% भाश् आश् 54 78 श्लोश् %% भट्टिः ## अनुतापे स्वाश् परश् सकश् अनिट् . द्रुणोति अद्रौषीत् . बध च %% भट्टिः . ## पुश् द्रवत्यूर्धं द्रु--बाश् डु . 1 वृक्षे 2 शाखायाञ्च . 3 गतौ स्त्री . %% मनुः द्रुघणः . 4 वृक्षविकारे नश् %% çø 1 . 161 . 1 %% bhàø विकारे प्रकृतिशब्दः ततश्च तत्रस्थः तच्छब्द इति च तत्र न्यायोक्तिः . 5 द्रवयुक्ते त्रिश् . %% çø 9 . 1 . 2 %% bhàø tatra pustvamapi %<à tå ùi¤ca harinãü drorupasthe>% çø 10 . 101 . 10 %% bhà0 ## naø kilati kila--श्वैत्यक्रीडनयोः बाश् किमच् . कर्मश् . देवदारुवृक्षे अमरः . ## पुश् द्रुः वृक्षः ससारगतिर्वा हन्यतेऽनेन द्रु--हन करणे अप् घनादेशो णत्वञ्च . 1 मुद्गरे लौहमुद्गरे सूत्रघारादीनां मुद्गराकारे लौहमयास्त्रभेदे 2 कुठारे 3 ब्रह्मणि च मेदिश् 4 भूमिचम्पकेशब्दचान्द्रका पूर्वपदात् संज्ञायामिति णत्वे विहिते शब्दकल्पद्रुमे दन्त्यमध्यतोक्तिः प्रामादिकी 5 drumamaye ghane ca %% çø 10 . 102 . 9 %% bhàø छान्दसोऽसंज्ञात्वेऽपि णत्वम् . ## मज्जने तुश् कुश् परश् सकश् सेट् . द्रुडति अद्रोडीत् . दुद्रोड . द्रुडः . ## कुटिलीभवने तुश् परश् अकश् सेट् कुटादि . द्रुणति अद्रुणीत् . दुद्रोण . गतौ कुटिलीचरणे हिंसायाञ्च सकश् पाश् . ## नश् द्रुणति हिनस्ति कुटिलीभवति वा द्रुण--क . धनुषि 2 खड्गे च हेमचश् 3 वृश्चिके 4 भृङ्गे च पुंस्त्रीश् स्त्रियां जातित्वात् ङीष् . 5 पिशुने त्रिश् शब्दमाला . ## त्रिश् द्रुरिव दीर्घा नासिकाऽस्य अच् समाश् नसादेशः पूर्वपदात् संज्ञायां णत्वम् . दीर्घनासायुक्ते शब्दस्तोमे द्रुणस् इति हलन्ततोक्तिः मुद्रादोषात् . ## पुश् द्रुणं खड्गं जहाति स्वावकाशस्थानतोऽपसारणात् हा--क . खड्गपिधाने हाराश् . ## स्त्री द्रुण्यते कुटिलीक्रियतेऽनया द्रु--घञर्थे क . ज्यायां मौर्व्याम् हेमचश् . ## स्त्री द्रोणी--पृषोश् . 1 द्रोण्यां भरतः वा ङीप् . 2 कर्णजलौकसि 3 कच्छप्यां 5 काष्ठाम्बुवाहिन्याञ्च भरतः . ## त्रिश् द्रु--क्त . 1 जातद्रवे घृतसुवर्णादौ %% भट्टिः %% माघः . 2 शीघ्रे नश् 3 शीघ्रतायुक्ते त्रिश् . %% काव्यप्रश् %% माघः . 4 विडाले मेदि0 ## नश् द्रुतं शीघ्रगामि पदम् . 1 शीघ्रगामिपदे . 6 बश् . 2 तद्युक्ते त्रिश् . %% वृत्तरौक्ते द्वादशाक्षरपादके वर्णवृत्तभेदे . ## स्त्री %% छन्दोश् उक्ते अर्धसमाख्ये वर्णवृत्तभेदे . ## नश् %% वृत्तरश् उक्ते द्वादशाक्षरपादके 1 वर्णवृत्तभेदे किञ्चित् द्रुतञ्च विलम्बितञ्च किञ्चित् . 2 किञ्चिच्छीघ्रे किञ्चिद्विलम्बिते च %% . छन्दोमञ्जरी . ## स्त्री द्रु--भावे ktina . 1 dave 2 natau ca . @<[Page 3785a]>@ ## puø द्रीर्नख इव न संज्ञात्वेऽपि णत्वम् . 1 कण्टके त्रिका0 ## पुश् पञ्चालानामधिपे यज्ञसेनापरनामके नृपभेदे %% भाश् आः 184 अश् स च मरुद्गणांशाज्जातः यथाह bhàø àø 67 aø %% sa ca भरद्वाजसखस्य पृषतनृपस्य पुत्रः यथोक्तं bhàø àø 130 aø %% tasya द्रोणेन वालसख्येऽपि पश्चात् वैरं जातं यथोक्तं bhàø àø 131 aø %% द्रोणश्चार्जुनादीन् शिष्यान् कृत्वा तद्द्वारा द्रुपदं पराजित्य वशमानाय्य राज्यार्धहरणपूर्वकं द्रुपदेन पुनः सख्यं यथास्थितमकरोत् यथाह bhàø àø 139 aø %% 6 तश् . 2 द्रोःकाष्ठस्य देशभेदे %<आदित्यं द्रुपदेषु vaddham>% çø 1 . 24 . 13 %% bhàø द्रुमयं काष्ठभयं पदम् . 3 काष्ठपादुकायाम् %% यजुश् 20 . 20 %% वेददीश् द्रुपदं तच्छब्दोऽस्त्यस्थामृचि अच् . 4 द्रुपदशब्दयुक्तायामृचि स्त्री %% आश् तश् . साच ऋक् %% इत्यादिका yajuø 20 . 20 %% kà÷ãø 35 a0 ## puø 6 तश् . 1 द्रुपदस्य राज्ञो नन्दने शिखण्डिनि 2 धृष्टद्युम्ने 3 याज्ञसेन्यां स्त्री . शिखण्डी च स्त्रीरूपेण पूर्यं जातः पश्चात् स्थूणयक्षवरेण पुंस्त्वमाप तत्कथा भाश् उद्योश् 192 . 93 अश् दृश्या %% इत्यन्त ग्रन्थे द्रुपदशब्दे दर्शिते द्रोणद्रुपदयो वैरे जाते तन्मूलनिर्वेदात् द्रुपदस्य द्रोणान्तकपुत्रेच्छया याजोपयाजाभ्यां यज्ञस्य करणे अग्निमध्यात् धृष्टद्युम्न कृष्णयोरुत्पत्तिकथा भाश् आश् 167 a0 %% . द्रुपदसुतादयोऽप्यत्र . ## स्त्री द्रुरिव दीर्घः पादोऽस्याः कुम्भपद्याश् ङीषि पद्भावः . द्रुमतुल्यपादयुक्तायां स्त्रियाम् . ## पुश् काशीस्थे द्रौपद्याः स्थापिते आदित्यलिङ्गभेदे तदाविर्भवकथा काशीखश् 49 a0 %<आकर्णय मुने . पूर्वं पञ्चवक्त्रो हरेः स्वयम् . पृथिव्यां पञ्चधा भूत्वा प्रादुरासीज्जगद्धितः . उमापि च जगद्धात्री द्रुपदस्य महीभुजः . यजतो वह्निकुण्डाच्च पादुश्चक्रेऽतिसुन्दरी . पञ्चापि पाण्डुतनयाः साक्षाद्रुद्रवपुर्धराः . अवतेरुरिह स्वर्गाद् दुष्टसंहारकारिणः . नारायणोऽपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् . दुर्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः . प्रतपन्तः पृथिव्यान्ते पार्थाश्चेरुः पृथक् पृथक् . उदयानुदयौ तस्मिन् सम्पदां विपदामपि . कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् . विपत्तिमाप्य महतीं बभूवुः काननौकसः . पाञ्चाल्यपि च तत्पत्री पतिव्यसनकर्षिता . घर्मज्ञा प्राप्य तन्वङ्गी व्रध्नमाराधयद्भृशम् . आराधितोऽथ सविता तया द्रुपदन्यया . सदर्वीं सपिधानाञ्च स्थालिकामक्षयान्ददौ . उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम् . आराधयन्तीं भावेन सर्वत्र शुचिमानसाम् . स्थाल्यैतया महाभागे! यावन्तोन्नार्थिनोजनाः . तावन्तस्तृप्तिमाप्स्यन्ति यावच्च त्वं न भोक्ष्यसे . भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविष्यति . रसवद्व्यञ्जननिधिंरिच्छाभक्ष्यप्रदायिनी . इत्थं वरस्तया लब्धः काश्यामादित्यतो सुने! . अपरश्च वरो दत्तस्तस्यै देवेन भास्वता . रविरुवाच . विश्वेशाद्दक्षिणे भागे यो मां त्वत्पुरतस्थितम् . आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति . अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते! . तपसा परितुष्टेन तं निशामय वच्मि ते . प्राग्रवे! त्वां समाराध्य यो मां द्रक्ष्यति मानवः . तस्य त्वं दुःखतिमिरमपानुद निजैः करैः . अतो धर्मप्रिये! नित्यं प्राप्य विश्वेश्वराद्वरम् . काशीस्थितानां जन्तूनां नाशयाम्यघ सञ्जयम् . ये मामत्र भजिष्यन्ति मानवाः श्रद्धयान्विताः . त्वद्वरोद्यतपाणिञ्च तेषां दास्यामि चिन्तितम् . भवतीं मत्सभीपस्थां युधिष्ठिरपतिव्रताम् . विश्वेशाद्दक्षिणे भागे दण्डपाणेः समीपतः . येऽर्चयिष्यन्ति भावेन पुरुषा वा स्त्रियोऽपि वा . तेषां कदाचिन्नो भावि भयं प्रियवियोगजाम् . न व्याधिजं भयं क्वापि न क्षुत्तृट्श्लेष्मसम्भवम् . द्रौपदीक्षणतः काश्यां तव धर्मप्रियेऽनघे! . इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् . शम्भुमाराधयामास धर्मं द्रौपद्युपाययौ . आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै . यः श्रोष्यति नरो भक्त्या तस्यैनः कथमेध्यति . स्कन्द उवाच . द्रौपदादित्यमाहात्म्यं संक्षेपात् कथितं मया . मयूखादित्यमाहात्म्यं शृण्वि दानीं घटोद्भव!>% %% काशीखश् 46 अश् द्रौपदादित्योऽप्यत्र . %% तत्र . ## पुश् द्रुः शाखास्त्यस्य म . 1 वृक्षे अमरः . 2 पारिजाते 3 कुवेरे च मेदिश् . %% रघुः . %% मनुः 4 किम्पुरुषाधीशभेदे %% भाश् सश् 410 श्लोश् %% कादश् कृष्णमहिलायां रुक्मिण्यां जाते 5 पुत्रभेदे %% हरिवंश् 162 अश् . शिविनामदैत्यांशजाते द्वापरयुगीये 6 नृपभेदे %% bhàø àø 67 aø pràcãne nçpavarabhede %% bhàø àø 1 aø प्राचीननृपोक्तौ . ## पुश् द्रुमस्य नख इव संज्ञात्वेऽपि न णत्वम् . कण्टके शब्दरत्नाश् . ## पुश् निश् . द्रुम + विकारे मयट् . वृक्षविकारे यूपादौ ## पुश् द्रुमोम्रियतेऽनेन मृ--करणे अप् . कण्टके हाराश् . ## पुश् द्रुमस्य व्याधिरिव . द्रुमामये 1 लाक्षायाम् राजनिश् . 6 तश् . 2 वृक्षरोगे च ## नश् द्रुमस्य शीर्षमिव शीर्षमग्रमस्य . वृक्षतुल्याग्रयुक्ते कुट्टिमभेदे %% शब्दरश् . 6 तश् . 2 वृक्षाग्रे नश् . ## पुश् द्रुमेषु श्रेष्ठः . 1 प्रधानवृक्षे 2 तालवृक्षे च शब्दार्थकश् . ## नश् द्रुमाणां समूहः द्रुम + षण्डच् . वृक्षसमूहे %% हरिवंश् 97 a0 ## पुश् राजभेदे सच गविठासुरांशाज्जातः द्वापरयुगीयो नृपभेदः %% bhàø àø 67 aø . ## puø द्रुमस्यामय इव . लाक्षायां अमरः . 6 तश् . वृक्षस्य रोगे च . ## पुश् 6 तश् . 1 हस्तिनि गजे राजनिश् 2 वृक्षनाशकमात्रे च ## त्रिश् द्रुम आश्रयो यस्य . 1 वृक्षाश्रिते 2 सरटे पुंस्त्रीश् राजनिश् . स्त्रियां जातित्वात् ङीष् . ## स्त्री द्रुमाणां समूहः खलाश् समूहे इनि ङीप् . वृक्षसमूहे . ## पुश् द्रुमेषु ईश्वर इव श्रेष्ठत्वात् . 1 तालवृक्षे शब्दार्थकश् . 2 द्रुमाणां श्रेष्ठे च %% हरिवंश् 126 अश् . 3 ओषधीशे चन्द्रे च ## पुश् द्रुमे उत्पलमिव पुष्पमस्य . कर्णिकारवृक्षे अमरः ## गतौ भ्वाश् परश् सकश् सेट् निघण्टुः . द्रुम्मति अद्रुम्मीत् दद्रुम्म . निघण्टौ द्रम्मेति पाठान्तरम् . ## पुश् %% पाश् द्रु + माने वय . माने अमरः . ## पुश् द्रुषु सल्लक इव . पियालवृक्षे शब्दरश् . ## अनिष्टचिन्तने दिवाश् परश् सकश् वेट् . द्रुह्यति अद्रोहीतध्रुक्षत् . द्रोहिता द्रोग्धा द्रोढा द्रोहिष्यति ध्रोक्ष्यति . ध्रुक् ध्रुट् . %% पाश् कोपविषयस्य सम्प्रदानता . शत्रवे द्रुह्यति . उपसृष्टस्य तस्य सम्प्रदानस्य कर्मता भृत्यमभिद्रुह्यति . %% शतश् ब्राश् 2 . 3 . 4 . 38 . %% भागश् 6 . 4 . 7 %% भागश् 4 . 20 . 3 आर्षत्वात् न कर्मता . %% bhàø ÷àø %% kàmandakãø atra तङ् असाधुः . ## त्रिश् द्रुह--क्विप् . द्रोहकारके मित्रध्रुक्ट् . ## त्रिश् द्रुह--कर्तरि क . 1 द्रोहकारके %% ऋश् 7 . 104 . 17 . 2 पुत्रे शब्दार्थकल्पश् . पुत्रस्य वित्ताश या पितुरनिष्टचिन्तनस्य प्रायशः सम्भावनात् तथात्वम् . 3 दुहितरि स्त्री ङीष् शब्दार्थकल्पश् . ## पुश् द्रुं संसारगतिं हन्ति--हन अच् %% पाश् णत्वम् . ब्रह्मणि . द्रुहणेन निर्वृत्तादि अरीणादिश् वुञ् . द्रौहणक तन्निवृत्तादौ त्रिश् . ## पुश् द्रुह्यति कामक्रोधादिभ्यो दुष्टेभ्यो वा द्रुहबाश् इनन् किच्च . चतुर्मुखे ब्रह्मणि अमरः %% काशीखश् 29 अश् गङ्गासहस्रनाम . 2 विष्णौ च %% हरिवंश् 259 अश् . ## त्रिश् शिवादिगणेद्रुह्येति पाठात् द्रुह--न ण्यत् किन्तु क्यप् . द्रोहविषये तस्यापत्यम् शिवाश् अण् द्रौह्य तदपत्ये बहुषु यस्कादिश् अणो लुक् . द्रुह्या इत्येव . ## पुश् ययातेर्नृपस्य शर्मिष्ठायां जाते पुत्रभेदे तुर्वसुशब्दे दृश्यम् . तस्मै ययातिशापकथा ययातिरुवाच %% bhàø àø 84 aø . ## gatau badhe ca स्वाश् क्य्राश् च उश् सकश् सेट् . द्रूणोति द्रूणुते द्रूणाति द्रूणीते अद्रावीत् अद्रविष्ट . दुद्राव . दुद्रविथ . द्रविता द्रविष्यति . ## पुश् द्रू--क्विप् . हिरण्ये उज्ज्वदश् . ## पुश् द्रुघण + पृषोश् दीर्घः . मुद्गरे द्विरूपकोषः . ## पुश् द्रू--हिंसायाम् बाश् नक् . वृश्चिके शब्दार्थकल्पश् . ## स्वने उत्साहे च भ्वाश् आत्मश् अकश् सेट् . द्रेकते अद्रेकिष्ट . ऋदित् णिचि चङि अदिद्रेकत् त . ## पुश् द्रेक्काण + पृषोश् . द्रेक्काणे राशेस्तृतीयांशे . ## पुश् %% ज्योश् तश् उक्ते राशेस्तृतीयाभागे तदधिपाश्च उक्तदिशाज्ञेयाः . दृक्काणशब्दे दृश्यम् . ## त्रिश् दृश--कर्मणि क्यप् वेदे पृषोश् . दृश्ये %% मुण्डकोश् . %% bhà0 ## पुश् द्रेक्काण + पृषोश् . द्रेकाणे राशेस्तृतीये भागे . ## त्रिश् द्रुः--कर्मणि घञ् बाश् वेदे कुत्वम् . द्रोहविषये %% çø 10 . 89 . 12 %% bhàø . karaõe gha¤ . drohasåcakavàkyàdau %% çø 6 . 62 . 9 %% màø %% çø 7 . 104 . 14 ## puø द्रोणः कलशः उत्पत्तिस्थानत्वेनास्त्यस्य अच् . भारद्वाजे कौरवाणां धनुर्वेदाचार्ये तदुत्पत्तिकथा %% bhàø àø 130 aø . (óàüóakàka) 2 दण्डकाके पुंस्त्रीश् स्त्रियां ङीष् मेदिश् 3 वृश्चिके राजनिश् . चतुःशतधनुः परिमिते 4 जलाशये %<शतेन धनुर्भिः पुष्करिणी त्रिभिः दीर्घिका चतुर्भिद्रोणः>% जलाश् तश् . द्रुण--क द्रु--न किद्वा . 5 मेघनायकभेदे तदानयनादि ज्योश् तश् यथा %% . %% मृच्छश् %% मृच्छश् (घलघचिया) 6 पुष्पप्रधाने वृक्षे . %% दुगार्चाप्रयोगः . 7 आढके पुश् नश् 8 आढकचतुष्टये च (32 सेर) %% लीलाश् उक्ते 9 खार्याः षोडशभागे . आढकशब्दे 656 पृश् दृश्यम् . %% मनुः %% 10 उक्तमाने %% कल्पतरौ द्वासशप्रसृतिभिः कुडवस्तच्चतुर्गुणोत्तरप्रस्थाढकद्रोण इत्युक्तं कुडवचतुर्गुणादष्टाचत्वारिंशत्प्रसृतिभिः प्रस्थस्तच्चतुर्गुणाद्द्विनवत्यधिकशतेन प्रसृतिभिराढकः . तच्चतुर्गुणादष्टषष्ठ्यधिकसप्तशतप्रसृतिभिर्द्रोणः प्राश् तश् रघुश् . गोपथब्राह्मणञ्च %% एषां . कार्यविशेषे परिमाणभेदाव्यवस्थाप्याः . मानार्थे अयमर्धर्चादिः . 11 द्रुमे वृक्षमात्रे . द्रोणस्य गोत्रापत्यम् वा--फक् पक्षे इञ् . द्रौणायन द्रौणि तदपत्ये %% सिश् कौश् एतच्च पाणिनेर्द्रोणात् प्राचीनत्वस्थापनायोक्तं वस्तुतः कुर्वादि वृष्ण्यन्धकादीनां बहूलां पाश् सूत्रे कीर्तनात् ततोऽर्वाचीनत्वं पाणिनेर्व्यक्तं प्रतिमाति सर्वत्रानादित्व कत्पने मानाभावात् इत्यवधारितं सरलाख्यव्याख्यानोपक्रमेऽस्माभिः %% भागश् . कुशद्वीपस्थे 12 वर्षपर्वतभेदे %% मत्स्यपुश् 121 अश् स्वार्थे क . द्रोणक तत्रार्थे . ## पुंश् द्रोण इव कलशः . द्रुममये यज्ञपात्रभेदे %<आहवनीयं गच्छन्त्यादाय ग्रावद्रोणकलशसोमपात्राणि>% कात्याश् श्रौश् 8 . 7 . 5 . पञ्चग्रावाणोऽभिषवार्थाः ते च पूर्वमभिषवणे स्थापिता अपि वचनात्तत आनीयन्ते संस्कारार्थं द्रोणकलशः द्रुममयः कलशाकारोवैकङ्कतः यस्योपरिधाराग्रहा गृह्यन्ते कर्कः . यज्ञपात्रभेदे %% यजुश् 18 . 21 . ## पुंस्त्रीश् कर्मश् . (दांडकाक) ख्याते दण्डकाके काकभेदे अमरः . ## स्त्री द्रोणमितं क्षीरमस्याः . द्रोणमितदुग्धवत्यां गवि अमरः . ## स्त्री द्रोणस्य तन्नामपुष्पस्य गन्ध इव गन्धो यस्याः कप् अत इत्त्वम् . रास्नायां जटाश् . ## स्त्री द्रोणदुघा + पृषोश् . द्रोणमितदुग्धवत्यां गवि शब्दचश् . ## पुश् यज्ञिये अग्निभेदे %% कात्याश् श्रौश् 16 . 5 . 9 . %% कर्कः %% शतश् व्राश् 6 . 7 . 2 . 8 ## स्त्री द्रोणमितं दुग्धं यस्याः . द्रोणमितक्षीरायां द्रोणदुघायां गवि हेमचश् . ## स्त्री द्रोणमितं दोग्धि दुह--कः घश्चान्तादेशः . द्रोणमितदुग्धायां गवि अमरः . ## स्त्री द्रोण इव पादोऽस्याः कुम्भपद्याश् ङीषि पादोऽन्त्यलोपे पद्भावः . द्रोणतुल्यपादयुक्तायां स्त्रियाम् . ## स्त्री द्रोणस्य वृक्षभेदस्य पर्णमिव पर्णमस्याः जातित्वात् ङीष् . भूमिकदल्याम् शब्दार्थश् . ## स्त्री द्रोणस्य पुष्पमिव पुष्पमस्याः जातित्वात् ङीष् . (गुमक) इति ख्याते 1 क्षुपभेदे %% भावप्रश् . 2 द्रोणवृक्षे रत्नमाला . %% vaidyakam . @<[Page 3790a]>@ ## स्त्री द्रोणो मानं दुग्धेऽस्याः . द्रोणदुघायां गवि शब्दचश् . द्रोणो मानं यस्याः . द्रोणमिते द्रव्यादौ tri0 ## नश् चतुःशतग्राममनोहरग्रामे हाराश् . ## नश् तीर्थभेदे %<शरस्तम्भे कुशस्तम्भे द्रोणशर्मपदे तथा . अपां प्रपतनासेवी सेव्यते सोऽप्सरो गणैः>% भाश् अनुश् 25 अश् . ## त्रिश् द्रोणं द्रोणकलशं सचते सच--अण् . द्रोणकलशसेवके . %% ऋश् 10 . 44 . 4 %% bhà0 ## स्त्री 1 द्रोण्याम् 2 द्रोणपुष्पायां शब्दार्थश् . ## पुश् कर्मश् . कौरवाणां शस्त्रशिक्षके भारद्वाजे ## पुश् आह्वयन्त्यत्र पानार्थं बलीवर्धान् आहावो जलाधारः जलाशयभेदः द्रोणमयः द्रुममयः आहावः . द्रुममये जलाधारभेदे %% ऋश् 10 . 101 . 7 . ## स्त्री द्रवति गच्छति जलम् द्रु--नि वा ङीप् . 1 काष्ठाम्बुवाहिन्याम् अमरः . (डोङ्गा) 2 जलाधारे कदलीत्वगादि निर्मिते पात्रभेदे %% सुश्रुतः %% bhàø àø 63 aø 4 काष्ठमये स्नानपात्रे 5 पर्वतानाममन्तरे देशभेदे च %<शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः>% शब्दार्थचिश् धृतवाक्यम् . %% हरिवंश् 74 अश् . द्रोणस्य पत्नी ङीष् . 7 द्रोणपत्न्यां स्त्री 8 द्विसूर्पपरिमाणे वैद्यकभाषा 9 कदल्यां मेदिश् . 10 नीलीवृक्षे शब्दरत्नाश् 11 शैलसन्धौ हेमचश् 12 इन्द्रचिर्भट्यां 13 द्रीणोजलबणे च राजनिश् 14 नदीभेदे उणादिकीश् 15 द्रुते च ## पुश् द्रोणीव दलमस्य . केतकीवृक्षे हारा0 ## नश् द्रोण्यां भवं लबणम् . उपकर्णाटदेशभवे लबणे राजनिश् . %% राजनिश् . ## त्रिश् द्रोणं द्रुममयं यूपमर्हति यत् . द्रुममययूपार्हे पश्वादौ %% ऋश् 5 . 50 . 4 . %% bhà0 ## त्रिश् द्रोणिं द्रुतमश्नुते अश--व्याप्तौ बाश् व . द्रुतव्यापके %% çø 1099 . 4 %% bhàø . @<[Page 3790b]>@ ## puø चाणक्ये मुनौ हेमचश् द्रामिल इति वा तत्र पाठः . अन्यतरस्य प्रामादिकत्वं मुद्रादोषात् . ## पुश् द्रुह--भावे घञ् . 1 अनिष्टचिन्तने 2 छद्मबधे 3 हिंसा मात्रे च . %% मनुः द्रोहश्छद्मबधः कुल्लूश् %% मश् तश् रघुश् %% मनुः अत्र हन्तुमिच्छा अनिष्टचिन्तनं वा द्रोहपदार्थः . %% काव्यप्रश् द्रोहः जातोऽस्य तारकाश् इतच् . द्रोहित जातद्रोहे त्रिश् . ## नश् द्रोहार्थं चिन्तनम् . परानिष्टचिञ्चने अमरः . ## त्रिश् द्रोहेणाटति अट--अच् . 1 वैडालव्रतिके छद्मना परहिंसार्थं व्रतधारिणि 2 मृगलुब्धके 3 वेदशाखाप्रभेदे पुश् मेदिश् . ## त्रिश् द्रोणं सम्भवति अवहरति पचति वा अण् पक्षे ठन् . द्रोणमितधान्यादेः स्वस्मिन् 1 समावेशके 2 तदपहारके 3 तत्पाचके च स्त्रियां ङीप् . पक्षे ठनि द्रोणिक तत्रार्थे स्त्रियां टाप् . तत्रार्थे द्रौणिक इति शब्दकल्पनं प्रामादिकमेव ठनि वृद्धेरप्रसक्तेः . ## नश् द्रोण्यां जायते जन--ड . 1 द्रोणीजाते लबणे राजनिश् . 2 द्रोण्यां जाते द्रोणाचार्ये द्रोणस्य पत्नी ङीष् द्रोणी तस्यां जाते 3 अश्वत्थाम्नि च . ## पुश् अश्वत्थाम्नि द्रोणशब्दे दृश्यम् द्रौणिरप्यत्र . ## पुश् द्रोणस्थापत्यं बाश् फिञ् . अश्वत्थाम्नि %% bhàø àø 187 aø . %% वेणीसं0 ## त्रिश् द्रोणस्य वापः क्षेत्रम् ठञ् . द्रोणमितवीजवपनयोग्ये 1 क्षेत्रादौ अमरः . तेन क्रीतमित्याद्यर्थे असमासे ठक् . 2 द्रोणक्रीतादौ, समासे तु निष्काश् ठञ् . स्वरे भेदः . ## पुंस्त्रीश् द्रुपदस्यापत्यं शिवाश् अण् . 1 द्रुपदराजपुत्रे तत्कन्यायां 2 कृष्णाय्यां स्त्री . द्रुपदात्मजशब्दे दृश्यम् %% harivaüø 135 aø %% bhàø àø 67 aø tasyàþ pa¤capatikatvakàraõaü bhàø àø 198 . 99 aø उक्ता दिङ्मात्रमत्रोच्यते तत्र द्रौपद्याः पूर्ववृत्तान्तकथनेन पञ्चपतिकत्वनिरूपणाय %% . ब्रह्मवैवर्ते तु जन्मखण्डे 115 अश् अन्यथा वर्णितं यथा %% %% प्रातःस्मरणीयकीर्तने . ## त्रिश् द्रुपदेन निर्वृत्तादि कर्णाश् फिञ् . द्रुपदेन निर्वृत्तादौ . ## पुश् द्रौपद्या अपत्यम् ढक् . युधिष्ठिरादीनां द्रौपद्यासुत्पन्ने प्रतिविन्ध्यादौ ते च विश्वदेवगणांशेनोत्पन्नाः यथाह bhàø àø 67 aø . %% bhàø àø 222 aø . ## त्रिश् द्रोहं नित्यमर्हति छेदाश् ठञ् . नित्यं द्रोहार्हे . ## त्रिश् द्रुह्यस्यापत्यं शिवाश् श्वण् . द्रह्यस्यापत्ये @<[Page 3792a]>@ ## नश् द्वन्द्व + पृषोश् बलोपः . द्वन्द्वशब्दार्थे त्रिकाण्डशेषः . ## नश् द्वौ द्वौ सहाभिव्यक्तौ %% पाश् द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्त्वञ्चोत्तरपदस्य नपुंसकत्वञ्च निपात्यते एष्वेर्थेषु सिश् कौश् उक्ते 1 रहस्यादौ %% सिश् कौ %% शब्देन्दुश् . तत्र रहस्यं द्वाभ्यामेव ज्ञेयम् . 2 कलहे 3 मिथुने स्त्रीपुंसयोर्द्वये 4 युगले च मेदिश् 5 रोगभेदे 6 समासभेदे च पुश् सच द्विधा समाहारेतरेतरयोगभेदात् तत्र सहतिप्राधान्ये समाहारद्वन्द्वः संहन्यमानप्राधान्ये इतरेतरयोगः इति वैयाकरणाः इतरेतरयोगशब्दे 923 पृश् दृश्यम् शब्दशश् प्रश् अन्यथा निरणायि यथा %% यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थको द्वन्द्वससासः . पाणिपादं वादय धवखदिरौ छिन्धीत्यादौ हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रत्यमादिधर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिकनामस्तोमस्याव्यवहितोत्तरत्वसम्बन्धेन निश्चयः कारणम् अतः पाणिपादादिसमुदायः करचरणादितत्तदर्थे द्वन्द्वः . यत्तु पाणिपादमित्यादौ समाहारद्वन्द्वे सर्वत्रोत्तरपदे पाणिपादादिसाहित्ये लक्षणा अतएव नित्यं तत्रैकवचनं ससाहारस्यैकत्वात् पदान्तरन्तु तादृशलक्षणायानिरूढत्वसम्पादकं तथाविधसाहित्यस्य च स्वाश्रयनिष्ठत्वादिसम्बन्धेमैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात् पाणिपादं वादयेग्वादेर्नायोग्यत्वमिति प्राच्यैरुक्तं तन्न युक्तं तुल्यवदेकक्रियान्वयित्वं बुद्धिविशेषविशेष्यत्वं वा पाणिपादयोः साहित्यं तस्य च नानात्वसम्भवेन तद्गतद्वित्वादिबोधार्थं समाहारद्वन्द्वादपि द्विवचनाद्यापत्तेर्दुर्वारत्वात् . साहित्यस्य द्विबहुत्वेऽपि न समाहारद्वन्द्वस्य द्विवचनादिसाकाङ्क्षत्वं तादृशद्विगोरिवेति चेत् तर्हि पाणिपादप्रभृतीनां नानात्वेऽपि न तदर्थकस्य द्वन्द्वस्य द्विवचनाद्याकाङ्क्षत्वमित्येव वक्तुमुचितं कृतं साहित्यभक्त्या हस्त्यश्वं धनमित्यादेरयोग्यताया दुर्वारतापाताच्च नामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वेन हस्तिनामश्वानाञ्च साहित्यस्य स्वाश्रयत्वादिसम्बन्धेन धनादावन्वयायोगात् तादृशसाहित्ये धनादेरभेदविरहाच्च . समाहारपरिभाषा तु क्लीवलिङ्गत्वनित्यैकवचनत्वादिपदसंस्कारोपयोगितयैवोपपन्ना न द्वन्द्वस्यार्थव्यवस्थापिका . एतेन धवखदिरावित्यादावितरेतरद्वन्द्वेऽप्युत्तरपदे धवखदिरसाहित्याश्रये लक्षणा अन्यथा द्विवचनादेः प्रकृत्यर्दतावच्छेदकवत्येव पर्याप्तिसम्बन्धेन स्वार्थद्वित्वाद्यनुभावकत्वव्युत्पत्तेर्धवखदिरावित्यतो धवद्वयस्य खदिरद्वयस्य च प्रतीत्यापत्तेरितिमीमांसकानाम्मतमप्यपास्तं तुल्यवदेकक्रियान्वयित्वं धवखदिरविशेष्यकधीविशेष्यत्वं वा धवखदिरयोः साहित्यं तदाश्रयश्च धवद्वयादिरपीति तादृशसाहित्याश्रयलक्षकत्वपक्षेऽपि धवखदिरावित्यतो धबद्वयादिबोधस्य दुर्वारतापत्तेः . न च त्रितयाविशेष्यकधवखदिरधर्मिकर्धाविशेष्यत्वमेव प्रकृते धवखदिरयोः साहित्यं तच्च न धवद्वयादेरिति वाच्यं तादृशसाहित्यान्वयस्यानुभवेनास्पर्शनात् तस्माद्यत्र नानाधर्माणां प्रकृत्यर्थतावच्छेदकत्वं तत्र तत्तद्धर्मावच्छिन्ने समुदित एव पर्याप्तिसम्बन्धेन द्वित्वादिबोधने द्विवचनादिकं साकाङ्क्षं न तु तादृशैकधर्मावच्छिन्नं परित्यज्य तथाविधापरधर्मावच्छिन्ने, यतो धवखदिरावित्यादितो धवयोः खदिरयोश्च नाबोधप्रसङ्ग इति तत्त्वम् . घटघटेत्यादिकस्य घटकलसेत्यादिकस्य घटतद्घटेत्यादिकस्य च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्यहेतुत्वमतो न तादृङ्नामनिवहो घटाद्यर्थे द्वन्द्बः . अतएव समस्यमानपदार्थयोस्तत्त्वावच्छेदकयोर्वा यत्र मिथोभेदस्तत्रैव द्वन्द्वस्य साधुत्वसूचनाय %% इति पाणिनिः प्राह . अतएव भेदगर्भसमुच्चयार्थकं चशब्दमन्तर्भाव्यंधवश्च खदिरश्चेत्यादिकं विग्रहमस्य प्रयुञ्जते वृद्धाः, समुपाददते च तत्र मिथोभेदप्राप्त्यर्थञ्चकारद्वयं, पीततत्पटयोस्तादात्म्यमित्यादो तत्पदादेः पीताद्यभिन्नत्वेऽपि पीतत्वतत्पटत्वाद्योः पदार्थतावच्छेदकयोरस्त्येव भेदः सुबर्थस्तु द्वित्वं न तत्र प्रकृत्यर्थेऽन्वेति पर्याप्तिसम्बन्धेन पीततत्पटे तस्य बाधात् सुबर्थद्वित्वादेस्तादृशसम्बन्धेनैव प्रकृत्यर्थसाकाङ्क्षत्वात् परन्तु प्रकृत्यर्थतावच्छेदकयोः पीतत्वतत्पटत्वयोरेव व्युत्पत्तिवैचित्र्यात् . अतएव द्व्यणुकारम्भकसंयोगना शेभ्यः कार्यद्रव्यं नश्यतीति भाष्यस्य योग्यतासम्पत्तयेसुवर्थैकत्वस्य कार्यद्रव्यत्वेऽन्वयमभिधित्सुनाचार्येण जात्यभिप्रायकमेकवचनमिति गुणकिरणावल्यामभिहितम् . अतएव च %<श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ>% इत्यत्र च द्विवचनमहिम्ना स्वामिनो भ्राता देवृदेवरोभयपदवाच्य इत्यर्थः सुभूत्यादिसिद्धः सङ्गच्छते . यदि च पटद्वयासत्त्वेऽपि भूतले पीतपटावित्यादिकः प्रयोगः स्यात् पीतत्वपटत्वोभयाश्रयस्य तत्र सत्त्वादेवं पीतपटयोरभेद इत्यादितः शुद्धपटत्वादेरबोधप्रसङ्गश्च तदंशे सुबर्थद्वित्वस्य प्रकारत्वादित्यादिसूक्ष्ममीक्ष्यते तदा गोदौ ग्राम इत्यादाविव साधुत्वार्थमेव तत्र द्विवचनमिति वदन्ति . विद्यतविन्दतिविनत्तीनामनिट् इत्यत्र विद्यत इत्यादिशब्दो न विदधातुत्वेनोपस्थापकः किन्तु सत्ताद्यर्थकतादृशधातुत्वेनैव . मृगपाण्डरयोः पदार्थयोर्भेदेऽपि हरिणहरिणावित्यप्रयोगात् . समानशब्दथोर्द्वन्द्वप्रसक्तावेकशेषोव्युत्पत्तिसिद्धस्तेन हरिणावित्यत्र लुप्तश्रुताभ्यामेव हरिणपदाभ्यामुपस्थितयोर्मृगपाण्डरयोर्बोधः हरी नमस्यावित्यत्राप्युक्तरीत्यैव हरिपदाभ्यां विष्णु चन्द्रयोरवगतिः . अन्यथा हरिहरो नमस्यावित्यपि प्रयोगापत्तेः हरी च हरयश्चेति विग्रहस्थले यत्र हरय इत्यादितः समस्यमानपदार्थानामवान्तरमंख्यावगमस्तत्र तत्तत्संख्यावच्छिन्नस्वार्थलक्षकस्य लुप्तस्य हर्यादिपदस्यी त्तरत्वेन प्रतिसंहितमेव हर्यादिपदं तथाविधस्वार्थस्य लक्षणया बोधकं तदप्रतिसन्धाने तु श्रुतमेव हरिपदंविष्णुद्वयोः सिंहत्रयस्य चैकया लक्षणया शक्तिभ्रान्त्यैव वा . नच बिग्रहस्थ सुबंर्थस्य द्वित्वादेः समसाप्रतिपाद्यत्वनियमात्तथाविधद्वित्वत्रित्वान्तर्भावेण द्वन्द्वस्यैवासाधुत्वादुक्तक्रमेणैकशेषो न युक्तः, शलाकापरि हस्त्यश्वमित्यादौ व्यभिचारेणोक्तनियमस्यासत्त्वात् एकत्वे चैकत्वानि चेति विग्रहे च एकत्वानीत्येकशेषस्य गुणकिरणावल्यामाचार्यैरमिहितत्वाच्च . हंसश्च हंसी च इत्यर्थे हंसहंस्यावित्यप्रयोगात् तत्रापि %% इत्यनुशिष्टेर्हंवीपदस्य लोपे हंसाबित्यत्र लुप्तमेव हसीपदमनुसन्धाय स्त्रीपुंसयोर्बोधः तल्लोपमजानतस्तु हंसपदे स्त्रीहंसत्वपुरुषहंसत्वाभ्यां विभिन्नरूपाभ्यामेकस्याः शक्तेर्लक्षणया वा ग्रहादेव . यत्तु तत्र हंसपदमेव लक्षणया हंसीत्वेन शक्त्या च हंसत्वेन बोधकं सुबर्थस्तु पुंस्त्वं हंस एवान्वेति न तु हंस्यामयोग्यत्वात् इति मतं तन्न तथासति स्त्रीहंसत्वहंसत्वयोः पदार्थतावच्छेदकयोर्मिथोभेदविरहेण द्वन्द्वाप्रसक्तावेकशेषस्य हंसश्च हंसी च इत्यस्य दुष्करत्वापत्तेः अन्यथा घटतद्वटावित्यपि द्वन्द्वप्रसङ्गात् हंसौ च हंसाश्चेति विग्रहेऽपि हंसा इत्यतो हंसद्वयहंसत्रययोः प्रागु क्तरीत्यावगमः . दुन्दुभी च दुन्दुभिश्चेति विग्रहे दुन्दुभी सुन्दरावित्यत्राक्षभेर्योर्बोधनस्थले पुंलिङ्गस्यैव दुन्दुभिशब्दस्य शिष्टतया तद्विशेषणत्वादेव सुन्दरादेः पुंस्त्वम् . युवा च युवतिश्च इत्यर्थे युवानावित्यत्राप्युक्तरीत्यैव युवतीयौवनवतोर्बोधः वरटाहंसौ लक्षणासारसावित्यादौ तु स्त्रीपुंसयोर्धन्द्वेऽपि पदसारूप्यविरहान्नैकशेषः दम्पत्यर्चनप्रकरणे ब्राह्मणावानयेदित्यत्रापि ब्राह्मणश्च ब्राह्मणी च इति विग्रहे प्रागुक्तदिशा ब्राह्मणभार्यापत्योरवगमः . एकश्चैका चेत्यत्र एकौ, द्वौ च द्वे चेत्यत्र द्वौ, उभे चोभौ चेत्यत्र उभौ त्रयश्च तिस्रश्च इत्यत्र च विग्रहे त्रय इत्यादिरेकशेष इष्यत एव . ग्राम्यानेकशफेष्वतरुणेषु स्त्रीपुंसयोर्बहुत्वमन्तर्भाव्य सारूप्येण द्वन्द्वस्थले तु पुंस एव लुक् तेन मेष्यश्च मेषाश्चेद्त्यर्थे मेष्य इत्यत्रापि लुप्तं बहुमेषाणां लक्षकं मेषपदं प्रतिसन्दधत एव बहुमेषाणामनेकमेषीणाञ्चावगमः . एवं महिषाश्च महिष्यश्चेत्यर्थे महिष्य इत्यत्रापि महिषपदं बहूनां महिषाणां, मृगाश्च मृग्यश्चेत्यर्थे मृगा इत्यत्र तु मृगादेरग्राम्यत्वान्न पुंसो लुक् परन्तु स्त्रियाः . तथा गर्दभाश्च गर्दभ्यश्चेत्यर्थे गर्दभा इत्यत्रापि खराणामेकशफत्वात् वर्कराश्च वर्कर्यश्च इत्यर्थे वर्करा इत्यत्रापितरुणार्थकत्वात् . स्वसा च भ्राता चेत्यर्थे भ्रातरावित्यत्र पुत्रश्च दुहिता चेत्यर्थे पुत्रावित्यत्र च विरूपैकशेषेऽपि स्वसृपदं दुहितृपदञ्च लुप्तं प्रतिसन्धायैव भ्रातृभगिन्योः पुत्रकन्ययोश्चावगमः . %% इत्यादिकस्तु प्रयोगः परिचिन्तनीयः . स च मैत्रश्चेति विग्रहे त्यदादिना तदन्यस्य द्वन्द्वे लुकि तावित्यत्रापि लुप्तं मैत्रादिपदमनुसन्दधत एव मैत्राद्यवंगमः स च त्वञ्चेत्यादि विग्रहेण किंपदान्यत्यदादिद्वयगर्भद्वन्द्वे तु पूर्वस्यैव वा लुक् अन्त्यस्यैव वा त्यदादेर्लुति युवामित्यत्र त्यादावप्युक्तक्रमेणैव तदर्थयुष्मदर्थयोर्बोधः स च स चेत्यत्रापि विभिन्नार्थयोर्विग्रहे स्वपूर्वागणितोऽपि तदादिः स्वोत्तरापठित एव तत्तन्मानुषतुल्योऽसौ यद्यद्विद्यातिनिर्मलेत्यादौ तु न त्यदादिगणेन द्वन्द्वः परन्तु तदाद्यव्ययेन यथा %% इत्यादौ यत्तदा दिव्यतिरिक्तानामेवाव्ययानां सरूपैकशेषस्य व्युत्पन्नत्वात् प्रयोगानुरोधित्वात् कल्पनायाः . कश्च त्यञ्चेत्यादिविग्रहेण किमा तादृशद्वन्द्वे तु तदन्यस्यैव त्यदादेर्लुकि कावित्यादिक एव प्रयोगः चैत्रस्य पितराबित्यत्रापि विरूपैकशेषे लुप्तस्य मातृपदस्य स्मरणान्मातुरवगमः तदस्मरतस्तु पितृपदे जनकशरीरत्वेन लक्षणया मातापित्रोरवगतिरिति प्राञ्चः . कौमारास्तु मात्रा पितुर्द्वन्द्वे माता पितृभ्यां मातारपितराभ्यामिति प्रयोगद्वयीदर्शनाच्चैत्रस्य पितरावित्यत्र नैकशेषः परन्तु पुष्पवन्तादिपदवन्मातृत्वपितृत्वाभ्यां विभिन्नरूपाभ्यागेकशक्तिमदेव नियतद्विवचनाकाङ्खं पितृपदं प्रकृत्यन्तरम् . एवं श्वश्रूश्च श्वशुरश्चेत्यर्थे श्वशुरावित्यत्र श्वशुरपदमपि श्वश्र्वा श्वशुरस्य द्वन्द्वे श्वश्रूश्वशुरावित्येव प्रयोगादित्याहुः . द्वन्द्वं विभजते . %% . %% . केचित् पदभेदे द्वन्द्वमिच्छन्तः %% इत्युदाजह्रुः तन्न समीचीनम् चोऽवधारणे इत्यादिवत् एकदन्तादिशब्दानामेवात्र पदार्थत्वात् तथाभूतशब्दानाञ्च विभिन्नानुपूर्वीकत्वेन भिन्नत्वात् एते शब्दा गणेशे वृत्तिमन्त इत्येवं कोषादायवन्वयबोधात् . वटकलसयोरभेद इत्यादौ तु घटपदकलसपदप्रतिपाद्यत्वरूपपदार्थतावच्छेदकभेदात् न द्वन्द्वानुपत्तिरिति दिक् %% %% पाश् %% गीता . तत्र युगले %% कर्पूरस्तवः . %% उद्भटः . मिथुनम् स्त्रीपुंसयोर्द्वित्वम् तत्र %% कुमाश् %% रघुः . %% इत्युक्ते परस्परविरुद्धस्वभावे शीतोष्णादौ %% माघः %% वेदान्तसाश् %% गीता . आसनजये च द्वन्द्वदुःखैरनभिभवः योगसूश् उक्तः %% %<शीतोष्णादिभिर्द्वन्द्वैरासनजयान्नाभिभूयते>% भाश् . 7 दुर्गे युक्तिकल्पश् तद्विशेषादिकं तत्रोक्तं यथा %% तथा च %% तत्राकृत्रिमद्वन्द्वमुक्तं तत्रैव यथा %% कृत्रिमद्वन्द्वमुक्तं तत्रैव यथा %% . तस्य सामान्यतो गुणा नीतिशास्त्रोक्ताः यथा %% . अन्यत्र च %% गर्गस्तु %% . भोजः %% . ## पुश् द्वन्द्वरूपो गदः . रागद्वेषादिरूपे रोगे . %% विष्णुपुश् . ## पुंस्त्री द्वन्द्वीभूय मिथुनीभूय चरति चर--ट . चक्रवाके हेमचश् स्त्रियां जातित्वात् ङीष् . %<शशिना पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम्>% रघुः . णिनि द्वन्द्वचारिन् अप्यत्र त्रिकाश् स्त्रियां ङीप् . ## त्रिश् द्वन्द्वात् जायते जन--ड . वातपित्तश्लेष्मणां मध्ये द्वाभ्यां दोषाभ्यां जाते 1 रोगादौ माधवनिदानम् 2 कलहात् जाते च . ## नश् द्वयोर्द्वयोर्युद्धम् . द्वयोर्द्वयोर्युद्धे %% भाश् उश् 195 अश् . %% भाश् द्रोश् 15 a0 ## नश् अवयवम् द्वि--अवयवे तयप् तस्य वा अयच् . 1 द्वयोरव यवे 2 द्वित्वे अत्र स्त्रीत्वमपि ङीप् . %% नैषश् %% भाश् रश् द्वे अवयवे यस्य अयच् . 2 द्वित्वान्विते त्रिश् अयचः तयप्स्थानिकत्वात् जसि सर्वनामता %% माघः %% माघे द्वयेषामित्यसाधु अन्ये तु द्वयं द्वित्वमिच्छन्ति इष--क्विप् तेषामिति समर्थन्ते . स्त्रियां ङीप् . %% कुमाश् अत्र द्वयेऽपीति पाठान्तरम् . ## पुश् द्वयः द्विरूपोऽग्निरत्र . पाठिद्रुमे चित्रके (चिता) इति भाषा वृक्षे शब्दचश् तस्य प्रचुराग्निरूपत्वात्तथात्वम् . ## त्रिश् द्वयं रजस्तमसो द्वित्वमतिगच्छति अति + गम--ड . रजस्तमोभ्यामनभिभूतसत्वगुणयुक्ते अमरः . ## त्रिश् द्वयमस्त्यस्य वेदे %% मत्वर्थे विनि %% वार्तिश् विनि पूर्वपददीर्घश्च . द्वित्वयुक्ते स्त्रियां ङीप् . ## पुश् द्वाभ्यां प्रकाराभ्यां युक्ता द्वि + यु--ज--डु पृषोश् . प्रत्यक्षतो हितवादिनि परोक्षतोऽहितवादिनि एवं द्विप्रकारयुते शत्रौ %% ऋश् 8 . 18 . 14 माधवभा0 ## त्रिश् द्वृ--आवृतौ अच् . आवरणकारके द्वृ--इन् . द्वरि तत्रार्थे %% çø 1 . 52 . 3 ## puø द्वारि तिष्ठति स्था--क वा विसर्गलोपः . द्वारपाले अमरः . %% कुमाश् %% रघुः . ## द्वारि स्थितः वा विसर्गलोपः . द्वारपाले अमरः . ## त्रिश् द्वा(द्वि)चत्वारिंशतः पूरणः डट् . येन द्वाचत्वारिंत् संख्या पूर्यते तस्मिन् . स्त्रियां ङीप् . ## स्त्री द्व्यधिका चत्वारिंशत् द्विशब्दस्य वा आत्वम् . द्व्यधिकचत्वारिंशत्संख्यायाम् तदन्विते च . साप्रमाणमस्य ठत् . द्वा(द्वि)चत्वारिंशतिक तत्प्रमाणेत्रिश् पूरणे तमप् द्वा(द्वि)चत्वारिंशत्तम तत्संख्यापूरणे त्रिश् . ## पुश् द्वाभ्यां जायते जन--ड पृषोश् . द्वाभ्यां जाते %% भागश् 9 . 20 . 5 %% श्रीधरस्वामी . ## स्त्री द्व्यधिका त्रिंशत द्वादेशः . 1 द्व्यधिकत्रिंशत् संख्यायां 2 तदन्विते . तस्याः पूरणः डट् . द्वात्रिंशतमप् द्वात्रिंशत्तम तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## पुश् कर्मश् . भक्तानामीश्वरविषये द्वात्रिंशत् संख्यकेषु अपराधेषु . ते च अपराधाः तन्त्रसारे दर्शिता यथा %% . ## पुश् द्वात्रिंशत् लक्षणानि शुभलक्षणानि यस्य . शुभलक्षणान्विते महापुरुषलक्षणयुते nare . kà÷ãø svaø 11 aø . %% %% @<[Page 3796b]>@ ## त्रिश् द्वादशानां पूरणः द्वादशन् + उट् . द्वादशसंख्यापूरणे स्त्रियां ङीप् . सा च द्वादश्याः चन्द्रकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्यायां क्रियारूपायां तद्पलक्षित कालरूपायां वा तिथौ तस्यां व्रतकालनिर्णयः कालमाश् उक्तो यथा अथ द्वादशी निर्णीयते . सा च युग्मादिशास्त्रेण पूर्वविद्धा ग्राह्या . स्कन्दपुराणेऽपि %% इति . उत्तरविद्धां प्रतिषेधति वृहद्वसिष्ठः . %% इति . नन्वेवं सत्यमेकादश्युपवासो द्वादश्युपवासश्चेत्युभयमेकस्मिन्दिने प्राप्नोति सत्यम् तथापि चोभयस्यान्योऽन्यं विरोधाभावात् सहैवानुष्ठानं भविष्यति . नन्वेकं व्रतमसमाप्य व्रतान्तरमनुष्ठातुमशक्यम् . असमाप्ते व्रते पूर्वे नैव कुर्याद्व्रतान्तरम् इति शास्त्रात् मैवम् इदं हि शास्त्रमेकव्रतस्य मध्ये व्रतान्तरोपक्रमं निषेधति प्रकृते तु व्रतद्वयस्यापि सहैवीपक्रम इति तन्त्रेणानुष्ठानं भविष्यति . नन्वस्त्वेवं खण्डतिथौ, सम्पूर्णतिथौ त्वेकादशी द्वादग्यु पवासौ द्वौ नैरन्तर्येण प्राप्नुतः . तत्र पारणमन्तरेण प्रथमोपवासस्यासमाप्तत्वात् . द्वितीयोपवासस्य प्रक्रमो न सम्भवतीति चेत् मैवम् अद्भिः पारणं कृत्वा द्वितीयोपवासस्य प्रक्रमयितुं . शक्यत्वात् . तादृशं तु पारणमशितानशितोभयात्मकम् . तत्राशितरूपत्वात् पूर्वोपवासं परिसमापयति . अनशितरूपत्वेनोत्तरोपवासं न विहन्ति . एतच्च द्व्यात्मकत्वं दर्शपूर्णमासप्रकरणे याजमानव्राह्मणे श्रूयते %% इति . तस्मादुदकपारणेनोपवासद्वयनिर्वाहः . एतच्च सर्वतिथिसाधारणम् . प्रकृते ह्येकादशीद्वादश्योर्दैवतैक्यादुदकपारणमन्तरेणापि न कश्चिद्दोषः . अतएव स्मर्यते %% इति . उपवासद्वयाशक्तो केवलद्वादश्युपवासेनोभयोः फलं सिध्यति तथा च स्मृतिः %% इति . द्वादश्यां तु काम्योपवासो मार्कण्डेयेन दर्शितः %% इति . अथाष्टौ महाद्वादश्यः, शुद्धैकादशीयुता द्वादशी उन्मीलिनोसंज्ञा 1 द्वादश्येव शुद्धाधिका वर्धते चेत् सा वञ्जुली 2 वासरत्रयस्पर्शिनी त्रिस्पृशा 3 अग्रे पर्वणः सम्पूर्णाधिकत्वे पक्षवर्धिनी 4 . जयादयश्चतस्र इत्यष्टौ निर्णश् सिश् उक्ता जयादिकाश्चतस्रश्च हेमाश् व्रश् उक्ता यथा %% एकादशीव्रतयोः साङ्कर्यादौ पारणे च विशेषः निश् सिश् उक्तो यथा एकादशीद्वादश्योरेकत्वे तन्त्रेणोपवासः पार्थक्ये तु शक्तस्योपवासद्वयम् %% इति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव %% इति तत्रैवोक्तेः यदात्वल्पा द्वादशी तदोक्तं मात्स्ये %% नारदीयेऽपि %% इति सङ्कटे तु माधवीये देवलः %% इति सङ्कटे त्रयोदशीश्राद्धप्रदोषादौ अत्र केचिदाहुः अपकर्षवाक्यान्यनाहिताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षायोगादिति . द्वादश्यां च प्रथमपादमतिक्रम्य पारणं कार्यम् %% इति निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः . अत्र केचित् सङ्गिरन्ते यदा भूयसी द्वादशी तदापि प्रातर्मुहूर्तत्रये पारणं कार्यम् %% . अस्मद्गुरवस्तु बहूनां कर्मकालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्पद्वादश्यामेवापकर्षविधानादपराह्व एव कार्यम् प्रातः शब्दस्तु %% वदपराह्णषाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भोजनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः . प्रमादेन एकादश्युपवासातिक्रमे अपरार्के वाराहे %% . निश् सिश् स्थानान्तरे भाद्रपदशुक्लद्वादश्यां श्रवणयोगरहितायां पारणं कुर्यात् आभाकासितपक्षेष्विति दिवोदासोदाहृतवचनात् . %% इति तत्रैव स्कान्दाच्च . अस्य तत्रैव प्रतिप्रसवः मार्कण्डेयोक्तः %% इति . केचित्तु यदा त्वपरिहार्योयोगस्तदा श्रवणनक्षत्रे त्रेधाविभक्ते मध्यमविंशतिघटिकायोगं त्यक्त्वा पारणं कार्यं तदुक्तं विष्णुधर्मे %<श्रुतेश्च मध्ये परिवर्तमेति सुप्तिप्रबोधपरिवर्तनमम्बुवर्ज्यमिति>% . केचिच्चतुर्धा विभज्य मध्यपादद्वयं वर्ज्यमाहुः अत्र मूलं चिन्त्यम् . अत्रैव विष्णुपरिवर्तनोत्सवं कुर्यात् . सन्ध्यायां विष्णुं संपूज्य प्रार्थयेत मन्त्रस्तु तिथितत्त्वे उक्तः . ओं %% इति अत्रैव शक्रध्वजोत्थापनमुक्तमपरार्के गर्गेण %% इयमेव श्रवणद्वादशी तत्रैकादश्यां द्वादशीश्रवणयोगे सैवोपाष्या %% इति विष्णुधर्मोक्तेः नारदीयेऽपि %% इति हेमाद्रौ दिनद्वये द्वादशीश्रवणयोगेऽपि पूर्वा, निर्णयामृते त्वस्य पूर्वार्धमन्यथा पठितम् . %% इति तेन हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त द्वादशीयोगमात्रेण विष्णुशृङ्खलं भवति निर्णयामृतमते तु श्रवणस्यैकादशीद्वादशीभ्यां योग एव विष्णुशृङ्गलं नान्यथेति . यदा निशीथानन्तरं सूर्योदयावधि द्विकलामात्रमपि श्रवणर्क्षं भवति तदापि पूर्वैव तदुक्तं तत्रैव नारदीये इमां प्रकृत्य %% इति %% इति मदनरत्ने मात्स्याच्च . दिवदोसीये तु %% इत्युक्तम् . इदं तु निर्मूलत्वात् पूर्वविरोधाच्चोपेक्ष्यं इयं बुधवारेऽतिप्रशस्ता %% इति हेमाद्रौ स्कान्दात् . यानि तु पठन्ति %% इत्यादीनि विष्णुधर्मस्कान्द मविष्यादीनि वचनानि तानि निर्मूलानि . यदपि स्मृत्यर्थसारे उदयव्यापिनी ग्राह्येत्युक्तं यच्च वृहन्नारदीये %% इति तद्यदा शुद्धाधिका द्वादशी परदिन एवोदये श्रवणयोगः पूर्वेऽह्नि च तद्भिन्ने काले योगस्तत्परम् . दिनद्वये उदययोगे पूर्वैव बहुकर्मकालव्याप्तेरित्युक्तं मदनरत्ने . यदा त्वेकादश्येव श्रवणयुता न द्वादशी तदापि पूर्वैव %% इति मदनरत्नेनारदीयोक्तेः यदा परैवर्क्षयुता तदा परा तत्र शक्तेनोपवासद्वयं कार्यम् %% इति भविष्योक्तेः यत्तु विष्णुधर्मे %% इति तदेतद्भिन्नपरम् अत्र गौडाः %<शृणु राजन् परं काम्य श्रवणद्वादशीव्रतम्>% इति स्थूलशीर्षवचनात् काम्यमेवेदम् तेनाशक्तस्य नित्यैकादशीव्रतमेवेति मन्यन्ते %% इति गौडनिबन्धे मार्कण्डेयोक्तेश्च . दाक्षिणात्यास्तु %% इति वराहवामन पुराणोक्तेः श्रवणद्वादशीव्रतमेवेत्याहुः भुक्त्वेति फलाद्याहारपरम् नत्वन्नपरम् %% निषेधात् %% इति दिबोदासीये भविष्योक्तेश्च अशक्तौ तु गृहीतैकादशीव्रतोयस्तं प्रत्युक्तं मात्स्ये %% इति पूजयेन्न तूपवसेदित्यर्थः . अगृहीतैकादशीव्रतश्चेदेकादश्यां भुक्त्वा द्वादश्यामुपवसेत् %% इति नारदीयोक्तेः . पारणं तूभयान्तेऽन्यतरगते वा कुर्यात् %% स्कान्दात् %% इति नारदीयादिति हेमाद्रिः . यद्यप्यत्र नक्षत्रमात्रान्तेऽपि पारणं प्रतिभाति तथापि तिथिमात्रान्ते ज्ञेयम् नत्वृक्षान्ते तिथिमध्येऽपि %% इति विष्णुधर्मे श्रवणान्तमात्रे पारणनिषेधात् %% इति वह्निपुराणात् तदन्तेऽप्यस्तु न त्वत्रैवमस्तीति न, ऋक्षान्तोऽनुकल्प इति मदनरत्ने . असम्भवे तु %% इति ज्ञेयम् . यत्तु मदनरत्ने द्वादशीवृद्धौ श्रवणवृद्धौ वा श्रवणान्त एव पारणं कुर्यात् %% इति वह्निपुराणादित्युक्तम् तत्प्रकरणादेतस्यामेव श्रवणयुक्तैकादश्यां विहितविजयैकादशीव्रतप्ररं न तु श्रवणद्वादशीपरमिति मदनरत्ने . गौडास्तु श्रवणद्वादशीपरमाहुः अत्रविधिर्मदनरत्ने विष्णुधर्मे %% . दशावतारद्वादश्यो हेमाश् व्रश् उक्तो यथा विष्णुपु0 %% विष्णुर्मे प्रीयतां मत्स्य इत्युक्त्वा ब्राह्मणाय तम् . यो दद्यात् स सुखी भूत्वा विष्णुलोकं व्रजेच्छुभम् . पौषे मासि सिते पक्षे द्वादश्यां समजायत . कूर्मरूपी स भगवान् तस्येष्टेयं सदा तिथिः . एकादश्यामुपोष्यादौ पठन् कूर्मञ्च तारकम् . शृण्वन् सौवर्णं कूर्मञ्च कारयित्वा वदेदिदम् . विष्णुर्मे प्रीयतां कूर्म इत्युक्त्वा ब्राह्मणाय तम् . यो दद्यात्स सुखी भूत्वा विष्णुलोके महीयते . यो मर्त्यो माघशुक्लस्य द्वादश्यां तु विशेषतः . उपोष्प भक्त्या वाभ्यर्च्य वराहं रुक्मनिर्मितम् . दद्यात्पठेच्च चरितं बाराहं हरिमुत्तमम् . वराहजन्मदिबसे विप्राय श्रद्धयान्वितः . सुरमेतं समासाद्य मोदते कालमक्षयम् . वराहविष्णुपीतिञ्च कूर्मदेवं यथातथम् . नारसिंहं काल्गुने तु एकादश्यां सिते शुचिः . उपोष्याभ्यर्चयेद्भक्त्या नारसिंहभवे दिने . सौवर्णं नारसिंहं च कृत्वा शक्त्या द्विजाय तु . दद्यान्नृसिंहचरितमिदं शृण्वन् पठंश्च वा . शत्रून् विजित्येह लक्ष्मीं प्राप्य नित्यं नरोत्तमः . पातालस्वर्गमाप्नोति नागदैत्याङ्गनायुतम् . चैत्रे मासि सिते पक्षे एकादश्यामुपोषितः . वामनस्य दिनेऽभ्यर्च्य वामनं पुरुषोत्तमम् . सौवर्णं वामनं दद्यात् पठेद्भक्त्या च यो नरः . स चिरं वामनस्येदं शृणुयाद्वाप्युपोषितः . स धनैरन्वितो भुक्त्वा भोगानिह च मानुषान् . ब्रह्मलोकमवाप्नोति विद्वान्नामानुतत्परः . वैशाखशुक्लैकादश्यामुपोष्याभ्यर्चयेच्छुचिः . जामदग्न्यं तथा रामं दद्याद्विप्राय रुक्मजम् . ज्यैष्ठशुक्लैकादश्यामुपोष्य द्वादशीदिने . रामं दाशरथिं रौक्मं पूजयेद्भक्तिभावतः . इदं च रामचरितं शृणुयाद्वा पठेन्नरः . रामस्य जन्मदिवसे (कल्पभेदादविरुद्धम्) तथा दाशरथेर्द्विजः . सीतारामन्तु सौवर्णं यो विप्राय प्रयच्छति . द्वादश्यां रामचरितमिदं शृण्वन् पठंश्च वा . स इन्द्रलोकं लभते रामस्यैव प्रसादतः . इह कीर्तिमवाप्नोति धनं पुत्रांश्च जीवितम् . आषाढमासि शुक्लां य उपोष्यैकादशीं द्विजः . द्वादश्यामर्चयेद्रामं रौहिणेयं महाबलम् . रौहिणेयस्य रामस्य तिथौ जन्मनि सूत्तमे . सौवर्णं ब्राह्मणायापि रामं दद्यात्सपात्रकम् . स नागलोकमाप्नोति योवदिन्द्राश्चतुर्दश . इह स्त्रीभोगमाप्नोति वलवान्नीरुजो भवेत् . श्रावणे मासि शुक्लां य उपोष्यैकादशीं द्विजः . द्वादश्यामर्चयेत् कृष्णं रुक्मिणीसहितं शुचिः . रुक्मप्रतिकृति कृत्वा दद्याच्च ब्राह्मणाय च . पठेच्च कृष्णचरितं कृष्णजन्मदिने (कल्पभेदादविरुद्धम्) शुचिः . श्रावणे शृणुयाद्वापि य इदं पुरुषोत्तमः . स मुच्यतेऽस्मात् संसारात् भुक्त्वा भोगमनुत्तमम् . यस्तु भाद्रपदे मासि एकादश्यामुपीषितः . शुक्लायामर्चयेत् कल्किं विष्णुं सौवर्णमच्युयम् . द्वादश्यां जन्मदिवसे कल्किविष्णुः सुरेश्वरः . दद्याद्विप्राय तं वापि भक्त्यानुष्ठानती मुदा . पठेदिदं कल्किविष्णोश्चरितं शृणुयात्ततः . जनलोकमवाप्नोति कृते जन्म लभेद्युगे . तस्मिंस्तस्मिंस्तु दिवसे दत्तं बिष्ण्ववतारकम् . अर्चयन्तु सुराः सर्वे भवेयुः सर्वदार्चिताः . तिश् तश् नारदीये %% . इयं पिपीतकी द्वादशी . अत्र %<षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयु ता . पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् . एकादश्यां प्रकुर्वन्ति उपवामं मनीषिणः . उपासनाय द्वादश्यां विष्णोर्यद्वदियं तथा>% . इति भविष्यपुराणेन एकादश्युपवासानन्तरं द्वादश्यां विष्णूपासनाया उक्तत्वादत्रापि तथा व्यवहरन्तीति नात्र युग्मादरः . द्वादशीक्षयेतूपवामानन्तर्यं विनापि पूजेति . इयं पूर्ववचनोक्तषष्ठीयुता सप्तमीवत् . आषाढद्वादश्यादिषु शयनादिकं प्रागुक्तवचनात् भविष्यांत्तरे %% . उभयदिने तल्लाभे तु एकादशीयुता ग्राह्या . द्वादशी च प्रकर्तव्या एकादश्यायुता विभो . सदा कार्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः इति स्कान्दात् . यदा त्वकादश्यामेव श्रवणा तदा तामुपवसेत् तथाच नारदः %% . भविष्योत्तरे %% . तिथिक्षयेण एकादशीक्षयेण भोक्तव्यं द्वादश्यां पारयेदित्यर्थः . अत्र हेतुः द्वादशीमित्यादिः . यदा त्वेकादश्युपवासदिने श्रवणं नास्ति परदिने द्वादश्यां तत् तदोपवासद्वयमाह ब्रह्मवैवर्तः %% . अत्र च %% सति स्मृतेः वारणस्याकरणेन पूर्वोपवासासमाप्तावुपवासान्तरारम्भे विधिलोपेन भवेदित्यर्थः . हेतुमाह उभयोरित्यादिः . उभयोपवालासामर्थ्ये तु श्रवणद्वादश्येवोपोष्या तथाच स्मृतिः %% . तथा उपोष्य दादशीं पुण्यां विष्णुऋक्षेण संयुताम् . एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् . द्वादश्युपवासःवाम्यः . तथाह मार्कण्डेयः %% तिथितश् कश्चिद्विशेषोऽनयोर्देशभेदाद्व्यवस्था . मासभेदे द्वादशद्वादशीव्रतभेदा अग्निपुश् 188 अश् उक्ता यथा अग्निरुवाच . द्वादशीव्रतकं वक्ष्ये भुक्तिनुक्तिप्रदायकम् . एकभक्तेन नक्तेन तथैवायाचितेन च . उपवासेन भैक्ष्येण चैवं द्वादशिकव्रती . चैत्रे मासि सिते पक्षे द्वादश्यां मदनं हरिम् . पूजयेद् भुक्तिमुक्त्यर्थी मदनद्वादशीव्रती 1 . माघशुक्ले तु द्वादश्यां भीमद्वादशिकव्रती . नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् 2 . फाल्गुने च लिते पक्षे गोविन्दद्वादशीव्रती 3 . विशोकद्वादशीकारी यजेदाश्वयुजे हरिम् 4 . सगणं मार्गशीर्षे 5 तु कृष्णमम्पर्च्य यो नरः . ददाति शुक्लद्वादश्यां स सर्वरसदायकः . गोवत्सं पूजयेद् भाद्रे गोवत्सद्वादशीव्रती 6 . माध्यान्तु समतीतायां श्रवणेन तु संयुता . द्वादशी 7 या भनेस् कृष्णा प्रोक्ता सा तिलद्वादशी . तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोदकम् . दीपश्च तिलतैलेन तथा देयं तिलोदकम् . तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः . ओं नमो भगवतेऽथो वासुदेवाय वै यजेत् . सकुलः स्वर्नमाप्नोति षट्तिलद्वादशीव्रती . मनोरथद्वादशीकृत् फाल्गुने तु सितेऽर्चयेत् 8 . नामद्वादशीव्रतकृत् केशवाद्यैश्च नामभिः . वर्षं यजेद्धरिं स्वर्गी न भवेन् नारकी नरः . फाल्गुनस्य सितेऽभ्यर्च्य सुमतिद्वादशीव्रती 9 . मासि भाद्रपदे शुक्ले 10 अनन्तद्वादशीव्रती . अश्लेषर्क्षे तु मूले वा माघे 11 कृष्णाय वै नमः . यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः . सुगतिद्वादशीकारी फाल्गुने तु सिते यजेत् . जय कृष्ण नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः . पौषशुक्ले तु द्वादश्यां 12 सम्प्राप्तिद्वादशीव्रती . द्वादशीनियमा तद्धर्मभेदनिषेधाश्च एकाश् तश् उक्ता यथा द्वादशीनियमाः . द्वादश्यामपि विष्णुपूजनम् %% इति भविष्यपुराणात् . यद्वत् यथा द्वादश्यां विष्णूपासनाय एकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठीयुक्ता सप्तमी उपोष्या सप्तम्यां सूर्योपासनायेत्यर्थः . तत्र ब्रह्माण्डपुराणम् . %% . वृद्धशातातपः %% . सगुणः साङ्गः . नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायनः %% तथा %% . उपोदकीम् पूतिकाशाकम् . कूर्मपुराणे %% सवत्सरप्रदीपे %% . अभ्यङ्गोयेन केनापि, तैलं तिलतैलं मार्ष्टावपि निषिद्धम् . स्मृतिः %% इति अभ्यङ्गो द्वादशीतरपरः . नित्यश इति पर्ववारादाबपि . वारे द्रव्यदानेनापि प्रतिप्रसवमाह स्मृतिः %% . दद्यात्तैले इति शेषः . सूरिसन्तोषे %% . निर्माल्यलङ्घनमन्यत्रापि निषिद्धमत्राधिकदोषकरं व्रतहानिकरं वा . क्षारं वस्त्रस्य . %% . इति यमवचनात् . ## त्रिश् द्वादश संख्याऽस्य कन् . 1 द्वादशसंख्यान्विते पणरूपे दण्डादौ %% मनुः द्वादशानां संख्या कन् . 2 द्वादशसंख्यायाञ्च %% मनुः ## पुश् द्वादश करा भुजा यस्य . 1 कार्तिकेये त्रिकाश् %% हेमाश् व्रश् . 2 शूलयोगे 3 हर्षणयोगे च तयोर्द्वादशहस्तत्वम् 379 पृश् दृश्यम् . द्वादशभुजादयोऽप्यत्र . 4 कुमारानुचरगणभेदे %% भाश् शल्यश् 46 अश् तद्गणोक्तौ . द्वादशकराः किरणा यस्य . 5 द्वादशार्चिषि जीवे %% इत्युक्तेश्चतुर्भुजत्वस्यैव प्रतीतेर्नात्रकरस्य हस्तपरता %% हेमाश् व्रश् उक्ते 6 भैरवीभेदे स्त्री . ## त्रिश् द्वौ च दश च द्व्यधिका वा दश . 1 द्व्यधिकायां द्वियुतायां वा दशसंख्यायां 2 तद्युते च %% तिश् ta0 ## नश् द्वादशाक्षराणि पत्राणीव यस्य . %% यथोक्तं बामनपुश् %% ## पुश् बश् . संज्ञात्वात् कर्मश् . औरसादिद्वादशविधेषु पुत्रेषु यथाह विष्णुस0 %% . %% वसिष्ठसंहिता 17 अश् . अत्र कानीनस्य मातामहसुतत्वमुक्तं विष्णुश् सूत्रे च पाणिग्राहस्य पुत्रत्वं मिथःसमयभेदेनात्र व्यवस्था ## त्रिश् द्वादश प्रसृतयः सन्त्यत्र अच् . द्वादशप्रसृतियुक्ते सुश्रुतोक्ते वस्तिभेदे यथा %% . ## पुश् द्वादशगुणितो भावः . ज्योश् उक्तेषु तन्वादिषु द्वादशसु भावेषु तदानयनाटि तत्रस्थितग्रहफलञ्च नीश् ताश् उक्तं यथा %% . अयमर्थः . मेषादिराशीनामुदयकालोलग्नं तस्य च त्रिंशदंशरूपतया जन्मकाले मेषादीनां यतमोऽंशो गतः तदारभ्य तदुत्तरराशेस्ततोर्वाचीनाशान्तः तनुभावः एवं धनभावादि एवं तन्वादिद्वादशभावास्तेषां सन्धयोऽपि तथैव ज्ञेयाः . राशिमात्रगणनया फलं स्थूलं भावगणनया तु सूक्ष्मं फलादिकं भवतीति ज्ञेयम् . ते च तनुभावः, धनरावः, सहजभावः, बन्धुभावः, पुत्रभावः, रिपुभावः, कलत्रभावः, मृत्युभावः, धर्मभावः, कर्मभावः, आयभावः, व्यवभावश्चेति द्वादश . तेषां सन्धयश्च द्वादशेत्यवधेयम् . @<[Page 3803a]>@ ## नश् द्वादशविधं मद्यम् . %% पुलस्त्योक्ते द्वादशविधे मद्ये . ## पुश् द्वादशगुणितो मलः . %% अत्रिसंहितोक्ते नृणां द्वादशविधे मले . तत्र %<षण्णां षण्णां क्रमेणैव शुद्धिरुक्ता मनीषिनिः . मृद्वारिभिश्च पूर्तेषामुत्तरेषान्तु वारिभिः>% शुद्धिप्रकारमाह तत्रैवं . ## पुश् द्वादशगुणितो मासः . 1 चैत्रवैशाखज्यैष्ठाषाढश्रावणभाद्राश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुनसंज्ञकेषु द्वादशसु मासेषु %% श्रुतिः 6 बश् . 2 वर्षे pu0 ## नश् द्वादशसु मासेषु कर्तव्यं कर्म . विष्णुसश् उक्ते मार्गादिमासेषु तिथिभेदे दानहोमादिकर्मभेदे यथा मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरःसंयुक्तायां चूर्णित लबणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् . अनेन कर्मणा रूपसौभाग्यवानभिजायते . पोषी चेत् पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधीभिः सर्वगन्धैः सर्ववीजैश्च स्नाती घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैः शाक्रैर्वाहस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत् . वासोयुगं कर्त्रे दद्यात् . अनेन कर्मणा पुष्यते . माघी मघायुता चेत्तस्यां तिलैः श्राद्धं कृत्वा पूतोमवति . फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीञ्चाप्नोति . नार्यपि भर्तारम् . चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति . वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतोभवति . ज्यैष्ठी ज्येष्ठायुता चेत्तस्यां छत्रीपानंहप्रदानेन गवामाधिपत्यं प्राप्नोति . आषाद्यामाषाढायुक्तायामन्नपानदानेन तदेवाक्षव्यमाप्नोति . श्रावण्यां श्रवणयुक्ताया जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति . प्रौष्ठपद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तोभवति . आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति . कार्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोदये %% . कृत्यतत्त्वे दर्शितानि अन्यानि च मासभेदकार्याणि दृश्यानि . ## नश् मासिभवं ठञ् मासिकम् कर्मश् . मृतदिनावधिद्वादशसंख्यापूरणे मासे कर्तव्ये प्रेतोद्देश्यके श्राद्धभेदे . ## स्त्री द्वादशसु मासेषु द्वादशविधा यात्रा . यात्रातत्त्वे स्कन्दपुराणोक्ते मासभेदे देवोत्सवे यात्राभेदे ताश्च तत्र दर्शिता यथा %% . तद्विधिस्तु तत्रैव दृश्यः . ## नश् द्वादशानां राज्ञां मण्डलम् उत्तरपदद्विगुः . द्वादशानां राज्ञां मण्डले तच्च अग्निपुश् 239 अश् उक्तं यथा %% . ## पुश् द्वादशभिः रात्रिभिः निर्वृत्तः तद्धितार्थद्विगुः अच् समाश् . द्वादशदिनसाध्ये 1 द्वादशाहनामके अहीनयागभेदे 2 रात्रिसत्रभेदे स च यागः कात्यायनेनोक्तः %% कात्याश् श्रौश् 12 1 . 1 %% 4 सूश् %% . %% कर्कः %% कर्कः %% कात्याश् श्रौश् 24 . 1 . 3 %% कर्कः . द्वादशानां रात्रीणां समाश् द्विश् अच् समाश् . 3 समाहृतासु द्वादशरात्रिषु नश् %% आश्वश् गृश् 11 . 8 . 11 %% नाराश् द्वादश रात्रयः साधनकालत्वेन सन्त्यस्य अर्श आद्यच् . 4 द्वादशरात्रिसाध्ये सत्रभेदे उदाश् पूर्वमुक्तम् . ## पुश् द्वादश लोचनान्यस्य . कार्तिकेये त्रिकाश् तस्य षड्वक्त्रत्वात् तथात्वम् . ## स्त्री द्वादशानां वर्गाणां समाहारः समाश् द्विश् ङीप् . नीलकण्ठताजकोक्ते वर्षकाले ग्रहाणां बलसाधने द्वादशमिते वर्गे सा च क्षेत्रं होरा त्र्यब्धिपञ्चाङ्गसप्तवस्वङ्काशेशार्कभागाः सुधीभिः . विज्ञातव्या लग्नसंस्थाः शुभानां वर्गाः श्रेष्ठाः पापवर्गा अनिष्टाः . ओजे रवीन्द्वोः सम इन्दुरव्योर्होरे गृहार्धप्रमिते विचिन्त्ये . द्रेष्काणपाः स्वेषुनवर्क्षनाथास्तुर्यांशपाः स्वर्क्षजकेन्द्रनाथाः . ओजर्क्षे पञ्चमांशेशाः कुजार्कीज्यज्ञभार्गवाः . समभे व्यत्ययाज् ज्ञेया द्वादशांशाः स्वभात् स्मृताः . लवीकृतो व्योमचरोऽङ्गशैलवस्वङ्कदिग्रुद्रगुणः खरामैः . भक्तो गतास्तर्कनगाष्टनन्ददिग्रुद्रभागाः कुयुतात् क्रियात् स्युः . एवं द्वादशवर्गी स्यात् ग्रहाणां बलसिद्धये . स्वोच्च%% इति द्वादशवर्गी . ## त्रिश् द्वादश वर्षान् अधीष्टः भृतो भूतो वा उत्तरपदवृद्धिः . द्वादश वर्षान् व्याप्य 1 अधीष्टे सत्कृत्यनियोजिते 2 भृते कर्मकरे 3 भूते स्वसत्तयाव्यापके ब्रह्महत्यानोदके व्रतभेदे च तच्च प्राश् विश् दर्शितं यथा तत्र मनुः %% . संवर्तः %% . %% मिताश् . रघुश् मते तदर्धमिति भेदः . भाविनि तु %% पाश् नीत्तरपदवृद्धिः . द्वादशवर्षिक द्वादशवर्षान् भाविनि ज्वरादौ ## स्त्री द्वादशगुणिता शुद्धिः . तन्त्रसारोक्ते वैष्णवानां कायिकादिद्वादशशुद्धिभेदे %% . ## नश् द्वादशं व्ययस्थानं ग्रहराहित्येन शोधितम् . व्ययस्थाने ग्रहराहित्येन शुद्धियुक्ते लग्ने %% दीक्षातत्त्वम् . ## द्वादशविधः संग्रामः . देवानामसुरैः सह द्वादशविधे युद्धे ते च संग्रामभेदा अग्निपुश् 275 अश् उक्ता यथा %% . ## नश् हेमाश् व्रश् भविष्यपुराणोक्ते माघादिपौषान्तेषु द्वादशसु मासेषु सप्तम्योः कर्तव्ये सूर्यव्रतभेदे %% . ## त्रिश् द्वादश सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः . द्वादशसहस्रसंख्यायुक्ते %% . %% इति च मनुः . स्त्रियां ङीप् . द्वादशसाहस्री संहिता . अत्र पक्षे ठञ् . द्वादशसाहस्रिक तत्रार्थे . ## पुश् द्वादश अंशवोऽस्य . वृहस्पतौ %<शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः . लोहितो नवरश्मिस्तु स्थानमाप्यन्तु तस्य वै . वृहद्द्वादशरश्मीकं हरिद्राभन्तु वेधसः . अष्टरश्मिः शनिस्तत्तु कृष्णं वृद्धमयस्मयम्>% मत्स्यपुश् 127 अश् . द्वादशरश्मिप्रभृतयोऽप्यत्र त्रिकाश् . ## पुश् द्वादशाक्षीणि यस्य षच् समाश् . 1 कार्तिकेये . द्वादश मनोबुद्धिसहितज्ञानेन्द्रियादीनि अक्षिणीव यस्य . 2 बुद्धे च हेमचश् . %% भाश् गश् 46 अश् उक्ते 3 कुमारानुचरभेदे च . ## पुश् द्वादश अक्षराणि अस्य . द्वादशाक्षरयुक्ते मन्त्रभेदे यथा विष्णोः ओं नमो भगवते बासुदेवाय %% पद्मश् पुश् क्रियाश् . कृष्णस्य ओं क्लींगोपीजनवल्लभाय स्वाहा इत्येवं 3 तावत्यां शक्तिविषयविद्यायां स्त्री गौराश् ङीष् . 4 द्वादशाक्षरयुक्तपादके जगतीच्छन्दसि नश् %% यजुश् 9 . 33 ## पुश् द्वादश ज्ञानकर्मेन्द्रियनमोबुद्धिरूपाः पदार्थाः पूजनीयत्वेनाख्याति आ + ख्या--क . बुद्धे हेमचश् . वौद्धशब्दे द्वादशायतनशब्दे च विस्तरतो दृश्यम् . ## स्त्री द्वादशानामङ्गानां समाहारः ङीप् . 1 जिनाभिमते आचाराङ्गाद्येकादशोपाङ्गसहिते दृष्टिवादरूपे द्वादशानामङ्गानां समाहारे %<आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् . पञ्चमं भगवत्यङ्गं ज्ञाता धर्मकथापि च . उपासकाऽन्तकृदनुत्तरोपपातिका दश . प्रश्नव्याकरणं चैव विपाकश्रुतमेव च . इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः . दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया>% हेमचश् . दृष्टिवादश्च पञ्चविधः दृष्टिवादशब्दे दर्शितः . द्वादशाङ्गान्यस्य . 2 धूपभेदे पुश् %% तन्त्रम् . ## पुश् द्वादश अङ्गुलयः प्रमाणमस्य तद्धितार्थे द्विश् %% मात्रचो लुक् अच् समाश् . वितस्तौ परिमाणभेदे अमरः . ## पुश् द्वादशात्मानो मूर्तयो यस्य . सूर्ये . आदित्यशब्दे 696 पृश् धात्रादयो विष्णुपर्यन्ताः तस्य मूर्तय उक्ताः . द्वादशमेषादिराशयश्चास्य मूर्तयः सूश् सिश् उक्ता यथा सूर्य इत्युपक्रमे %% . 2 अर्कवृक्षे च . ## पुश् संज्ञात्वात् कर्मश् . 1 धात्रादिषु विष्णुपर्यन्तेषु द्वादशसु आदित्येषु 2 काशीस्थेषु द्वादशसु लोलार्कादिषु च %% काशीश् खश् 46 a0 ## स्त्री द्वादशानामध्यायानां समाहारः ङीप् . जैमिनीयसूत्ररूपायां द्वादशलक्षण्याम् %% जैमिनीय न्थायमाला जैमिनिशब्दे 3146 पृश् दृश्यम् . द्वादशलक्षण्यप्यत्र . 2 मन्वादिसंहितायाञ्च तयोर्द्वादशाध्यायात्मकत्वात्तथात्वम् . @<[Page 3807a]>@ ## त्रिश् द्वादश अन्ये अन्यथाभूता अपपाठा जाता अस्य %% इत्युपक्रमे %% पाश् ठञ् . जातद्वादशापपाठके कुत्सिताध्ययन कर्तृभेदे . ## नश् द्वादशविधमायतनम् . बौद्धमतसिद्धेषु द्वादशसु पूजास्थानेषु मनोबुद्ध्यादिषु यथा %% . ## पुश् द्वादश वर्षाः आयुःकालोऽस्य . कुक्कुरे शब्दमाला . आयुस्शब्दे 793 पृश् शुनः त्रयोदशवर्षायुष्कालत्वोक्तावपि प्रायिकत्वादत्र द्वादशवर्षोक्तिरिति विवेच्यम् . ## नश् द्वादश अरा रथाङ्गावयवभेदा इव यस्य . 1 द्वादशकोणे राशिचक्रादौ %% ऋश् 1 . 163 . 11 %<ऋतस्योदकस्य सत्यात्मकस्य वादित्यस्य चक्रं पुनःपुनः क्रमणशीलं मण्डलाख्यं रथचक्रं वर्वर्ति पुनःपुनर्वर्तते . सञ्चरति . कुत्र . द्यां परि . द्युलीकस्यान्तरिक्षस्य परितः . कीदृशं तत् . द्वादशारम् . द्वादशसंख्याकैश् र्मेषादिराश्यात्मकैर्वाऽरै रथाङ्गावयबैर्युक्तम्>% भाश् 2 तन्त्राक्ते सुषुम्णानाडीमध्ये हृदयस्थे ककारादिठान्त द्वादशवर्णयुक्ते द्वादशदलकमले च द्वादशदलादयोऽप्यत्र . ## नश् द्वादशविधमशनम् शाकश् तश् . सुश्रुतोक्ते अधिकारिभेदेन द्वादशविधे अशनभेदे यथोक्तं तत्र उत्तरतन्त्रे . %% . ## पुश् द्वादशभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक्, द्वादशमहः कर्म0, द्वादशानामह्नां समाहारो वा टच् समाश् अह्नाहान्तत्वात् पुंस्त्वम् . 1 द्वादशभिरहोभिः साध्ये यागभेदे द्वादशरात्रशब्दे दृश्यम् . 2 द्वादशे दिने %% स्मृतिः . 3 द्वादशदिनसमाहारे %% तिश् तश् . अत्र अपवर्गे तृतीया द्वादशानां श्राद्धाणां मध्ये प्रत्यहमेकैककरणेन द्वादशदिनव्यापकता बोध्या द्वादश दिनानि च आद्यमाससम्बन्धीनि ग्राह्याणीति बोध्यम् . द्वादशाहम् अधीष्टो भूतोभूतो भावी वा पाश् ठञ् तस्य लुक् . द्वादशदिनं व्याप्य 4 सत्कृत्यनियोजिते 5 भृते कर्मकरे स्वसत्तया तद्व्यापके 6 यागादौ 7 तत्र भाविनि ज्वरादौ च %% कात्याश् श्रौश् 12 . 6 . 25 सूत्रे कर्कः . ## पुश् द्वौ परौ प्रकारौ विषयौ यस्य पृषोश् . 1 संशये . द्वाभ्यां सत्यत्रेताभ्यां परः पृषोश् . 2 सत्यत्रेतायुगानन्तरे युगभेदे च . 3 द्व्यङ्कसंख्यान्वितपार्श्वकपाशके नश् अयशब्दे 334 पृश् दृश्यम् . द्वापरयुगमानञ्च %% मत्स्यपुश् 141 अश् . तद्धर्मभेदश्च तत्र 143 अश् उक्तो यथा %% . %% नैष0 ## पुश् पाशकस्य द्व्यङ्कसंख्यान्वितं पार्श्वं द्वापरं तस्य अय उत्तानतया पतनम् . द्यूतभेदे द्व्यङ्कान्वितपार्श्वकपाशकस्योत्तानतया पतने अयशब्दे 334 पृश् दृश्यम् . ## पुश् द्व्यामुष्यायण + पृषोश् . 1 द्वयोः पुत्रे द्व्यामुष्याय णशब्दे दृश्यम् 2 उद्दालके गौतमे मुनौ च शब्दार्थचिश् . ## स्त्री द्वारयति क्विब्वचीत्याश् उणाश् क्विप् . 1 गृहनिर्गमनस्थाने अमरः . 2 उपाये च %<आद्यहेतुता तद्द्वारा>% sàüø såø %% manuþ %% yàj¤aø %% çø 1 . 13 . 6 %% शतश् ब्राश् 11 . 1 . 122 द्वाःस्थ द्वाःस्थितः अमरः . उपाये ज्ञानद्वारा भवेन्मुक्तिः ज्ञानशास्त्रम् . ## नश् द्वृ--णिच् अच् . 1 गृहनिर्गमस्थाने . गृहभेदे द्वारभेदास्तत्फलभेदाश्च गृहशब्दे 2637 पृश् उक्ताः %% कुमाश् %% रघुः . 3 मुखे च %% रघुः . 4 शेषे अङ्गे च %% सांश् काश् %% तश् कौश् . %% हरिः . ## नश् द्वारेण प्रशस्तेन कायति कै--क . द्वारकापुर्याम् त्रिकाश् . ## पुश् नश् . द्वारस्य कण्टक इव . कपाटे त्रिका0 ## स्त्री प्रशस्तेन द्वारेण कायते कै--क टाप् धातुस्थक पूर्बत्वात् न अत इत्त्वम् . द्वारवत्याम् पुर्या द्वारवतीशब्दे दृश्यम् %% ब्रह्मवैश् श्रीकृष्णजन्मखण्डे . ## पुश् द्वारं गोपायति गुप--अण् . द्वारपाले ## पुश् 6 तश् . वासदेवे शब्दच, द्वारकानाथादयोऽप्यत्र ## द्वारं ददाति दा--तुन् . भूमीसहवृक्षे भावप्र0 ## पुश् द्वारं पाति पा--क . 1 द्वारपाले %% छाश् u02 विष्णौ पुश् %% इति श्रुतिः . @<[Page 3809a]>@ ## त्रिश् द्वारं पालयति पालि--अण् . 1 द्वाररक्षके दौवारिकशब्दे 3771 पृश् अस्य लक्षणम् %% भाश् वश् 83 अश् . ततोऽर्घपात्रं विन्यस्य द्वारपालान् समर्चयेत् तन्त्रसाश् देवताभेदे द्वारपालभेदाः तत्र तत्र प्रकरणे तन्त्रोक्ता ज्ञेयाः . 2 तीर्थभेदे च %% भाश् वश् 83 अश् स्त्रियां ङीप् . अस्या अपत्यं रेबत्याश् ठक् न ढक् . द्वारपालिक द्वारपाल्या अपत्ये पुंस्त्रीश् . स्त्रियां ङीत् ## त्रिश् द्वारं पालयति ण्वुल् . दौवारिके स्त्रियां टाप् . ## स्त्री द्वारस्य पिण्डीव . देहल्यां जटाश् . ## पुश् द्वारदत्तं बलिं भुङ्क्ते भुज--क्विप् . वक खगे त्रिकाश् . ## द्वारे स्थितं यन्त्रम् . (ताला) (कुलुप) ख्याते पदार्थे हेमचश् . ## स्त्री द्वाराणि चतुर्वर्णमोक्षद्वाराणि प्रशस्तान्यत्र मतुप् मस्य वः संज्ञात्वेन वा पूर्वपददीर्घः . सवद्रोपान्तिके श्रीवासुदेवनिर्मिते पुरीभेदे तत्पुरी निर्माणप्रकारस्थानादिकं हरिवंश् विस्तरती वर्णितं दिङ्मात्रमत्रोच्यते . %<आनूपं सिन्धुराजस्य प्रपेदुर्यदुपुङ्गवाः . ते तत्र रमणीयेषु विषयेषु सुखप्रियाः . मुसुदुर्यादवाः सर्वे देवाः स्वर्गगता यथा . पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा . ददर्श विपुलं देशं सागरानूपशोभितम् . वाहनानां हितञ्चैव सिकताताम्रमृत्तिकम् . पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया . सागरानिलसंवीजं सागराम्बुनिषेवितम् . विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः . तत्र रैवतकोनाम पर्वतोनातिदूरतः . मन्दरोदारशिखरः सर्वतोऽभिविराजते . तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् . प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः . विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता . नाम्ना द्वारवती नाम स्वाय ताऽष्टापदोपमा . केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता . निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः . तै रक्तसूर्ये दिवमे तत्र यादवपुङ्गवाः . सेनापालाश्च सञ्चक्रुः स्कन्धावारनिवेशनम् . ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः . देशे पुरनिवेशाय स यदु प्रवरो विभुः . तस्यास्तु विविधं नाम वास्तूनि च गदाग्रजः . निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः . एवं द्वारावतीञ्चैव पुरीं प्राप्य सवान्धवाः>% . हरिवंश् 114 अश् . %% हरिवश् 116 अश् ततो देवस्य लीलासंवरणानन्तरं तत्कलत्रादीनां ततोऽपगमने समुद्रेण तत्पुर्याः प्लावनं कृतम् तत्कथा bhàø mauø 7 aø . %% %% kà÷ãø 7 aø निषिद्धमपि तप्तमुद्रादिधारणञ्च तन्माहात्म्यकथनात् तत्र विहितं तन्नाम निर्वचनञ्चोक्तं काशीखश् 7 अश् %% दीर्घे द्वारावती तत्रार्थे %% इति भूतशुद्धितन्त्रम् . ## स्त्री 6 तश् . द्वारस्यावयवे (वाजु) शब्दार्थकश् . ## पुश् 6 तश् . द्वाराङ्गस्तम्भे शब्दार्थकश् . ## त्रिश् द्वारे तिष्ठति स्था--क . 1 द्वारपाले शब्दकश् 2 द्वारस्थितमात्रे च . ## %% य्वाभ्यां पूर्वमइजागमनिमित्ते पाश् गश् सूश् उक्ते शब्दगणे स च गणः %% द्वारे नियुक्तः ठक् . दौवारिकः . ## पुश् द्वारेऽध्यक्षः . प्रतीहारे %% भाश् सश् 30 a0 ## त्रिश् द्वारं पाल्यतयाऽस्त्यस्य ठन् . द्वारपाले सारसुन्दरी प्रशस्तानि चत्वारि द्वाराणि सन्त्यस्याम् ठन् टाप् . द्वारिका 2 द्वारवत्यां स्त्री शब्दरत्ना . ## त्रिश् द्वारं पाल्यत्वेनाऽस्त्यस्य इनि . 1 द्वारपाले 2 द्वारयुते त्रिश् द्वारशब्दे दृश्यम् . ## त्रिश् द्वारि भवः यत् . द्वारिभवे %% आश्वश् श्रौश् 4 . 13 . 5 द्वारिभवे द्वार्ये स्थूणे नाराश् वृत्तिः %% कात्याश् श्रौश् 8 . 3 . 29 ## त्रिश् द्वा(द्विं)विंशतेः पूरणः डट् . द्वाविंशति संख्यापूरणे स्त्रियां ङीप् . द्वा(द्वि)विंशत्या युतं शतादि ड . 2 तद्युते शतादौ त्रिश् . ## स्त्री द्व्यधिका विंशतिः द्वौ च विंशतिश्च वा आत् बहुत्वेऽपि एकवश् . (वाइस) 1 द्व्यधिकविंशतिसंख्यायां 2 तत्संख्यायुते च %% भाश् द्रोश् 47 अश् द्वा(द्विं)विंशतिः प्रमाणमस्य ठन् . द्वा(द्वि) विंशतिक तत्संख्यान्विते त्रिश् पूरणे तमप् . द्वा(द्वि) विंशतितम द्वाविंशतिसंख्यापूरणे त्रिश् . एवं द्वा(द्वि)त्रिंशद्द्वा(द्वि)चत्वारिंशदादयोऽपितत्तत्संख्यायां तत्संख्यान्यिते स्त्री एकवश् पूरणे ड तयपौ उन्नेयौ ठन् . एवं ड . द्वा(द्वि)त्रिंशादि तद्युते शतादौ त्रिश् सा परिमाणमस्यठन् . द्वा(द्वि)त्रिंशतिकादि तत्तत्संख्यापरिमाणके त्रिश् . ## स्त्री द्व्यधिका षष्टिः द्वौ च षष्टिश्च च वा वा आत् एकवश् . 1 द्व्यधिकषष्टिसंख्यायां 2 तद्युते च . पक्षे द्विषष्टिरप्यत्र तया युतं शतादि ड . द्वा(द्वि)षष्ट तद्युते शतादौ . सा परिमाणमस्य ठन् . द्वा(द्वि)षष्टिक तत्परिमाणके त्रिश् पूरणे तमप् . द्वा(द्वि)षष्टितम डट् द्वा(द्वि)षष्ट तत्संख्यापूरणे डटि स्त्रियां ङीप् . ## स्त्री द्व्यधिका सप्ततिः द्वौ च सप्ततिश्च वा वा आत् एकवश् . 1 द्व्यधिकसप्ततिसंख्यायां 2 तत्संख्याते च %% ज्योश् तश् . द्विसप्ततिरप्यत्र . तया युतं शतादि ड . द्वा(द्वि)सप्तत तद्युते शतादौ त्रिश् तस्याः पूरणे तमप् . द्वा(द्विसप्ततितम डट् . द्वा(द्वि)सप्तत तत्संख्यापूरणे त्रिश् स्त्रियां डटि ङीप् . ## त्रिश् द्विश् वश् . द्वृ--ड . 1 द्वित्वसंख्यायां %% पाश् द्वित्वार्थकताया भाष्याद्युक्तेः . 2 द्वित्वसंख्यान्विते च . सर्वनामकार्यं तस्य जसादिप्राप्त्यभावात् त्यदादित्वात् अत्वम् . द्वौ द्वे . द्वयोः स्त्रियोः पुत्रः द्विपुत्र इत्यादौ सर्वनामत्वात् वृत्तिमात्रे पुंवद्भावः . अकच् . द्वके इत्यादि . स्वार्थे केनोपपत्तौ चित्स्वरार्थमकच् . ## त्रिश् द्विश् वश् . द्वि--अकच् . 1 द्वित्वसंख्यायां तद्युते त्रिश् स्त्रियां टेरकचि द्वके इत्येव स्वार्थे के तु प्रत्ययस्थकात् पूर्वमत इत्त्वम् द्विके इति भेदः . द्वयोरवयवः द्वौ अवयवौ वा यस्य कन् . 2 द्वित्वे नश् एकवश् . 3 तद्युते त्रिश् %% भर्तृहरिः . द्वौ दीयेते वृद्ध्यादिना अत्र शतादौ कन् . 4 वृड्यादिना दीयमानद्विरूपकादिके शतादौ . %% %% मनुः द्वौ कौ ककारौ वाचकशब्दे यस्य . 5 काके 6 कोके च पुंस्त्रीश् मेदिश् . तयीर्वाचकशब्दे ककारद्वयस्य सत्त्वात् तथात्वम् . स्त्रियां जातित्वात् ङीष् . ## पुंस्त्रीश् द्वौ ककारौ वाचकशब्देऽस्य . 1 काके 2 कोके च शब्दरत्नाश् . स्त्रियां जातित्वात् ङीष् . 3 ककारद्वययुते शब्दादौ त्रिश् . ## पुश् द्वे ककुदे यस्य अन्त्यलोपः समाश् . उष्ट्रे hemaca0 @<[Page 3811b]>@ ## त्रिश् द्वौ करोति संख्यापूर्वकत्वात् अहेत्वादौ कृ--ट . 1 द्विसख्यान्वितकारके . द्वौ करौ यस्य 2 द्विभुजे च . द्वयोः करयोः समाहारः . 3 करद्वये %% उद्भटः . ## त्रिश् द्वाभ्यां कार्षापणाभ्यां क्रीतं ठक् तस्य वा लुक् . द्वाभ्यां कार्षापणाभ्यां क्रीते पक्षे ठकोऽलोपे . द्विकार्षापणिक तत्रार्थे . ## त्रिश् द्वौ कुडवौ प्रयोजनमस्य ठञ्, द्वाभ्यां कुडवाभ्यां क्रीतं वा ठक् न तस्य लुक् . उत्तरपदवृद्धिः . 1 द्विकुडवप्रयोजनके 2 द्वाभ्यां कुडवाभ्यां क्रीते च . ## त्रिश् द्वौ गावौ यस्य गौणत्वात् गोर्ह्रस्वः . 1 द्वयोर्गवोः सम्बन्धिनि द्विगवस्वामिके पुरुषे . %% उद्भटः . व्याकरणोक्ते तत्पुरुषान्तर्गते पाश् सूत्रोक्ते 2 समासभेदे पुश् स च सिश् कौश् मनोरमादौ च दर्शितो यथा %% . 2 . 1 . 50 . pàø %% siø kauø . %% pàø . 2 . 151 . pàø %% siø कौश् %% मनोश् . %% . %% %% मनीश् %% %% मनोश् षाणमातुर इति %% पाश् इत्युदादेशः अनपत्य इत्युक्तेर्द्विगोर्लुगिति न लुक् %% %% %% मनोश् . शब्दशक्तिप्रकाशिकायामेतल्लक्षणादिकमुक्तं यथा द्विगुं लक्षयति . संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् . अभेदेनैव यत्स्वार्थे स द्विगुस्त्रिविधो मतः . संख्यावच्छिन्नशक्तं यत्पदोत्तरत्वविशिष्टं यन्नाम स्वार्थधर्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थामिन्नस्वार्थे द्विगुरुच्यते . त्रिकटु त्रिभुवन चतुर्युग चतुर्वर्ग पञ्चगव्य पञ्चामृत षड्रस षट्पदार्थ सप्तर्षि अष्टनाग अष्टवसु नवरस नवग्रह दशमूल एकादशरुद्र एकादशेन्द्रिय द्वादशादित्य इत्यादिकस्तु कर्मधारयः शुण्ठ्यादिपर्याप्तत्रित्वावच्छिन्नबोधकतया न पूर्वपदाल क्ष्यार्थस्य बोधकस्त्रिकटुप्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः . पञ्चमूलीत्यादौ तु मूलपञ्चकत्वेनैव मूलविशेषेषु तात्पर्यं नतु विशेषरूपेणापि अतएव कण्टकार्यादिकं स्वल्पं गाम्भार्यादि च यन्महत् . पञ्चमूलं तदुभयं दशमूलमुदाहृतमित्यादिकस्ताद्रूप्येण बोघस्थलीयः प्रयोगः . %% इत्यादिवदेकवचनस्य साधुत्वसम्भवात् द्बयोरूपमित्याद्यर्थे द्विरूपादिपदं नाभेदेन द्विप्रभृतेरनुभावकम् . एकत्वसंख्याया विशिष्टं बोधयदपि एकपदं न पर्याप्तिसंसर्गेण तदवच्छिन्नस्य बोधकं, द्वितयादिपदं पर्याप्त्या द्वित्वावच्छिन्नं प्रतिपादयदपि न तत्र शक्तं वाक्यत्वादतोनैकघटद्वितयपटेत्यादिकर्मधारयेऽतिप्रसङ्गः . सप्तशती पठ्यतामित्यादौ च यद्यपि शते धर्मिणि सप्तानामभेदेन नान्वयः बाधितत्वान्नापि सप्तपदलक्षितस्य, द्विगुत्वहान्यापत्तेः तथापि शतपदार्धैकदेशे शतत्वसंख्यायां तस्याः सप्तत्वसम्भवादिति वदन्ति . द्विगार्ग्यं गच्छत इत्याद्यव्ययीभाववारणन्तु पूर्ववत् . स चायं द्विगुस्त्रिविधः तद्धितार्थोत्तरपदसमाहारभेदात् . तत्र तद्धितार्थं द्विगुं लक्षयति . तद्धितार्थान्वितस्वार्थस्तद्धितार्थद्विगुर्मतः . तद्धितार्थे लाक्षणिकस्वान्त्यनामा त्वसर्वगः . यो द्विगुः स्वोत्तरतद्धितार्था न्वतस्वार्थकः स तद्धितार्थद्विगुः . द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां क्रीतस्य द्विवर्षा गौरित्यादौ द्वाभ्यां वर्षाभ्यामभिन्नवयस्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां निर्मितस्य, द्विगुञ्जं स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य, त्रिकाण्डः पुरुष इत्यादौ त्रिभिः काण्डैः परिमितस्य, पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य, बोधने लुप्तस्यैव ठगादितद्धितस्य क्रीताद्यभिधायकत्वात्, परिशिष्टकृताम्मतेनेदम् . उक्तप्रयोगेषु द्विगोरन्तिमनाम्नैव क्रीतादिरूपार्थो लक्ष्यते नतु लुप्तष्ठगादिरप्यपेक्ष्यतेऽतस्तद्धितार्थलाक्षणिकस्वान्त्यनासको द्विगुरेव तद्धितार्थद्विगुरिति फणिभाष्यमतन्तु न युक्तम् असर्वगत्वात् पाञ्चपुरुषिरित्यादौ पञ्चानां पुरुषाणामपत्यस्य पञ्चगार्ग्यरूप्यो गौरित्यादौ पञ्चानां गर्गाणां भूतपूर्वस्य बोधने तद्धिते नैव स्वार्थस्यापत्यप्रभृतेरुपस्थापनात् द्विस्वर्णमुद्रः पशुरित्यादावुत्तरपदस्य शक्तिविरहेण क्रीताद्यर्थे लाक्षुणिकत्वायोगात् . उत्तरपदद्विगुं लक्षयति . स्वान्तर्निबिष्टशब्दाभ्यां शब्दान्तरसमासगः . यो द्विगुः शाब्दिकैरुक्तः स उत्तरपदद्विगुः . यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामान्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुः यथा पञ्च गावो धनमस्येत्यादिविग्रहे पञ्चगवघनः पुरुष इत्यादौ बहुब्रीह्यादिनिविष्टः पञ्चगवादिः . समाहारद्विगुं लक्षयति . स्वार्थान्वितसमाहारलक्षकस्वान्त्यशब्दकः . उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः . स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः स द्विगुः समाहारद्विगुः पञ्चपुलीत्यत्र हि योगलभ्यानां पञ्चाभिन्नपुलानां समाहारः परस्थपुलशब्देन लक्ष्यते न तु तत्र द्विगोः शक्तिरन्यलभ्ये शक्त्ययोगात् अतएव न लक्षणापि शक्यसम्बन्धस्यैव लक्षणात्वेन वाक्ये तदसम्भवात् . यदि च पञ्चपुलीत्यतः पञ्चानां पुलानामेव बोधो न तु तत्समाहारस्यापि अतएव पञ्चपुलीं छिनत्ति इत्यादिकः प्रयोगः प्रमाणम् अन्यथा समूहात्मनः समाहारस्य छिदाद्यसम्भवेन तदयोग्यत्वापत्तेः पुलादेर्द्वित्वबहुत्वेऽप्येकवचनन्त्वानुशासनिकं दारादेर्बहुवचनवदुपपद्यते . न च द्रव्यप्राधान्ये पञ्चखट्वीत्यादौ ह्रस्वो न स्यात् गोशब्दस्येव स्त्रीप्रत्ययस्यापि समामान्त्यस्योपसर्जनस्यैव तद्विधानादिति बाच्यं समाहारसंज्ञकद्विगोरप्यन्त्यस्य स्त्रीप्रत्ययस्य पृथगेव ह्रस्वविधेर्वक्तव्यत्वात् प्रयोगानुसारित्वात् कल्पनायाः, पञ्चपाचकीत्यादावव्याप्तिश्च तत्रोत्तरपदस्य वाक्यत्वेन लक्षकत्वायोगादिति सूक्ष्ममीक्ष्यते तदा पूर्वनिरुक्ताभ्यां तद्धितार्थोत्तरपदद्विगुभ्यां भिन्नोद्विगुरेव समाहारद्विगुर्बाच्यः . एवञ्च द्विगोः कर्मधारयान्तर्गतत्वेऽपि न क्षतिरिति तु विभावनीयम् . ## त्रिश् द्वाभ्यां गुण्यते गुण--कर्मणि अच् . द्वाभ्यां गुणिते %% %% इति मनुः . ## द्विगुण + कृ--कृष्यर्थे डाच् द्विगुणकर्षणकरणे सकश् उभश् अनिट् . द्विगुणाकरोति क्षेत्रकर्मकं द्विगुणवर्षणं करोतीत्यर्थः सिश् kau0 ## त्रिश् द्विगुणौ कर्णौ लक्षणमस्य %% पाश् कर्णशब्दे परे पूर्वस्य दीर्घः . द्विगुणकर्णरूपलक्षणान्विते . ## त्रिश् द्वाभ्यां गुणितः . द्वाम्यां गुणिते . द्विगुणितसान्द्रतराक्षिपक्ष्ममाला माघः %% लीला0 ## त्रिश् द्वौ चरणौ यस्य . 1 द्विपादे मनुष्यादौ %% शान्तिशश् द्विचरणा अपि पशवः पशुतुल्याः पशूनां चतुश्चरणत्वे प्रसिद्धेऽपि नृपाणां द्विपदत्वेन पशुतुल्यत्वात् अपूर्वपशुत्वमिति गम्यते . 2 राशिभेदे द्विपदशब्दे दृश्यम् . 3 पदद्वये na0 ## पुश् द्विर्जायते सुजर्थे वृत्तौ द्विशब्दः जन--ड . 1 संस्कृत ब्राह्मणे %% स्मृतिः . 2 ब्राह्मणक्षत्रियवैश्येषु च %% याज्ञश् . 3 दन्ते तस्योत्पन्नस्य पतने पुनर्जन्मनो लोकप्रसिद्धेः . 4 अण्डजे च अमरः . प्रसवानन्तरं पुनरण्डात् तस्य प्रकाशरूपोत्पत्तेर्द्विजत्वम् . 5 तुम्बुरुवृक्षे राजनिश् . 6 द्विर्जातमात्रे त्रिश् . तत्र दन्ते %% माघः विप्रे अण्डजे च %% माघः . ## पुश् द्विजैः कुत्सितः . श्लेष्मातकवृक्षे (नोनाआता) राजनिश् . द्विजानान्तद्भक्षणनिषेधात् तथात्वम् . ## पुश् 6 तश् . शूद्रे राजनिश् . ## पुश् द्वे जन्मनी अस्य . द्विजशब्दार्थे %% मनुः ## पुश् 6 तश् . 1 चन्द्रे त्रिकाश् . %% हरिवंश् 227 अश् . 2 कर्पूरे च अमरः . 3 द्विजश्रेष्ठे %% कादश् . 4 पक्षिश्रेष्ठे 5 गरुडे च ## स्त्री द्विजार्थं पक्षिणमुहिश्य प्रपा . आलबाले त्रिकाश् . ## स्त्री 6 तश् . 1 सोमलतायां राजनिश् तस्याश्च द्विजानां सोमयागाङ्गसाधनत्वात् तथात्वम् . 2 द्विजप्रियमात्रे त्रिश् . ## पुश् द्विजस्य बन्धुरिव . अब्राह्मणे भट्टदैवज्ञादौ अपकृष्टद्विजे . %% स्मृतिः . ## पुश् द्विजमात्मानं जात्या ब्रूते ब्रू--क . जातिमात्रेण द्विजातिमानिनि द्विजविहितकर्माकारके द्विजे ब्राह्मणब्रुवोऽप्यत्र . %% मनुः ## पुश् 6 तश् टच् समाश् . 1 चन्द्रे अमरः . द्विजपतिशब्दे दृश्यम् . %% रघुः . 2 कर्पूरे 3 द्विजश्रेष्ठे 4 द्विजोत्तमे विप्रे 5 पक्षीन्द्रे गरुडे च . ## पुश् द्विजस्य लिङ्गमस्त्यस्य इनि . 1 क्षत्रिये त्रिकाश् . 2 विप्रयेशधारिणि च . %% मनुः . ## पुश् द्विजः गरुडो वाहनमस्य . नारायणे %% हरिवं 76 a0 ## पुश् नश् 6 तश् . दन्तार्बुदे दन्तरोगभेदे राजनिश् . ## पुश् 3 तश् . राजमाषे (वरवटि) शब्दचश् . तस्य द्विजैर्भोजनस्य निषिद्धत्वात् तथात्वम् . ## पुश् 6 तश् . 1 शूद्रे शब्दकश् . 2 द्विजसेविमात्रे त्रिश् . ## स्त्री द्विर्जायते जन--ड . 1 रेणुकोनामगन्धद्रव्ये अमरः 2 भार्ग्यां मेदिश् . 3 पालङ्क्यां (पालङ्) शाकभेदे शब्दचश् . तासां कर्तनेऽपि पुनर्जायमानत्वात् तथात्वम् . 4 द्विजजातिस्त्रियां 4 तत्पत्न्यां च स्त्री ङीष् . ## पुश् द्विजेषु अग्र्यः . विप्रे %% . %% मनुः . ## स्त्री द्विजस्य दन्तस्याङ्गमिव मूलमस्याः ङीप् . कटुकायां राजनिश् . ## पुश् द्विः जातिर्जन्म यस्य . 1 ब्राह्मणे अमरः . 2 ब्राह्मणक्षत्रियवैश्येषु . %<शूद्राद्विजातिभिर्जातो न भूमेर्भागमर्हति>% स्मृतिः %% मनुः . तेषां द्विर्जन्मवत्त्वं द्विजशब्दे दृश्यम् . 3 अण्डजे मेदिश् . 4 दन्ते च ## पुश् द्वे जाया यस्य निङ् . द्विभार्यके %% ऋश् 10 . 101 . 11 ## स्त्री द्विजः अय्यते ज्ञायतेऽनया अय--गतौ गत्यर्थस्य ज्ञानार्थत्वात् ल्युट् ङीप् . यज्ञोपवीते त्रिकाश् . ## पुश् 6 तश् . 1 वृक्षस्थे खगालये कोटरे शब्दचश् 2 नीडे . 3 द्विजानां गृहे च . ## पुंस्त्रीश् द्वे जिह्वे नस्य . सर्पे स्त्रियां जातित्वात् ङीष् . तेषां द्विजिह्वत्वकथा bhàø àø 34 aø यथा %% . 2 सूचके च त्रिश् अमरः . 3 खले मेदिश् . 4 चौरे 5 दुःसाध्ये च शब्दरश् . तेषां सर्पतुल्यमर्माविधत्वात्तथात्वम् . %% . %% माघः . ## पुश् द्विज इन्द्र इव उपमितसमाश् . 1 द्विजश्रेष्ठे 6 तश् . 2 चन्द्रे 3 कर्पूरे च %% माघः . ## पुश् 6 तश् . 1 गरुडे 2 चन्द्रे हेमचश् 3 कर्पूरे च . द्विजेश्वरादयोऽप्यत्र . %% हरिवंश् 45 अश् . ## पुश् द्विजमुपास्ते उप + आस--ण्वुल् . द्विजसेवके शूद्रे पारस्करनिघश् . ## पुश् द्विजेषु उत्तमः . विप्रे . ## पुश् द्वौ ठकारौ लेखनाकारे यस्य . 1 विसर्गे तस्य लेखनाकारस्य द्विठकाराकारत्वात्तथात्वम् शारदातिलक व्याख्याने राघवभट्टः . लक्षितलक्षणया 2 स्वाहायाम् तस्याः विसर्गशब्दवाच्यत्यागार्थकत्वात् तथात्वम् समाश् द्विगुः . 3 ठकारद्वये नश् . ## पुश् 1 देवभेदे 2 ऋषिभेदे च एकतशब्दे 1465 . 66 पृश् दृश्यम् . ## नश् द्वयोरवयवः संख्याया अवयवे तयप् . द्वित्वसंख्यायां प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् . %% . %% सूश् सिश् द्वाववयवावस्य . 2 द्वित्वसंख्याविशिष्टे त्रिश् अस्य जसि वा सर्वनामता द्वितये द्वितयाः . %% किराश् %% रघुः . अस्य स्त्रीत्वमपि उभयत्र ङीप् . ## त्रिश् द्वयोः पूरणः तीय . द्वित्वसंख्यापूरणे तस्याः ङित्सु वा सर्वनामकर्म . %% श्रुतिः . %% रघुः %% मनुः 2 पुत्रे पुश् त्रिकाश् . 3 भार्यायां स्त्री टाप् अमरः . चन्द्रस्य द्वितीयकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्ये क्रियारूपे तदुपलक्षिते कालभेदे वा 5 तिथिभेदे स्त्री तस्याः व्रताद्यङ्गकालनिर्णयः कालमाश् दर्शितो यथा प्रथमद्वितीयादीनां पञ्चदशकलानां क्रमेण चन्द्रमण्डलप्रवेशनिर्गमनाभ्यां शुक्लकृष्णपक्षयोः प्रतिपद्द्वितीयादिनामधेयास्तिथयो भवन्ति . तत्र प्रतिपदि योनिर्णयः पूर्वप्रकरणेऽभिहितः स एवोत्तरासु सर्वासु तिथिषु साम्येन सञ्चारयितव्यः . विशेषांस्तु तत्र तत्राभिधास्ये . प्रतिपदि दैवं पित्र्यं च व्यवस्थापितम् . दैवं षड्विधम् उपवासैकभक्तनक्तायाचित दानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैव संगृहीताः . पित्र्यं द्विविधम् . एकोदिष्टं पार्वणं चेति . तत्र सर्वत्र कर्मकालव्याप्तियुक्ताया एव तिथेरनुष्ठानाङ्गत्वं स्मृतिष्वभिप्रेतम् . कर्मकालश्च द्विविधोमुख्यो गौणश्चेति . तद्यथा एकभक्ते मध्याह्नोमुख्यः . आसायमवशिष्टो गौणः . तिथिव्याप्तिर्द्विविधा स्वाभाविकतिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति . यदा सङ्गवपर्यन्तामावास्या तदानीमुपरितनो मध्याह्नोमुख्ययैव प्रतिपदा व्याप्ता भवति . यदा त्वपराह्णादिमारभ्य तिथिक्षयवशात्परेद्युः सङ्गवान्ता प्रतिपद्ववति . तदा पूर्वेद्युर्गौणकालव्य प्तिमुपजीव्यैकक्तभानुष्ठानस्वीकारे सति मध्याह्ने तथैवानुष्ठेयत्वात्तत्र स्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिः स्वीकृता . एवं च सति कर्मकालव्याप्तौ सर्वस्मृतीनामत्यन्तनिर्बन्धदर्शनात् कर्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबलमिति निश्चीयते . तदनुसारेण द्वितीयाद्या अपि तिथय उपवासादौ दैवे, एकोद्दिष्टादौ पैत्र्ये च कर्मकालव्याप्तियुक्ताः स्वीकर्तव्याः . उपवासस्तु सर्वतिथिषु नारदीये दर्शितः! %<शुक्लान वा यदि वा कृष्णान् प्रतिपत्प्रभृतींस्तिथीन् . उपोष्यैव वलिं दत्त्वा विधिनेत्यपरे दिने . ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते>% इति . उपवासस्याहीरात्रः कर्म कालः . तस्मात्तद्व्यापिनी तिथिर्ग्राह्या . तदसम्भवे खण्डतिथिर्ग्राह्येति निरूप्यते . तत्र च सूर्योदयेत्रिमुहूर्ता ततोऽधिका वा प्रतिपद्भवति . उत्तरदिने चास्तमयादर्वाक् त्रिमुहूर्ता ततोऽधिका वा तृतीया भवति सेयमुमयविद्धा द्वितीया . तत्र वेधकतिथेरुदयेऽस्तमये वा त्रिमुहूर्तत्वं वेधप्रयोजकं न तु ततोन्यूनत्वं तदेव पैठीनसिवाक्येन पूर्वमुदाहृतम् . वेध्यतिथेश्च त्रिमुहूर्त सद्भावोऽपेक्षित इति द्विमुहूर्तं त्रिरह्नश्चेत्यनेन सुमन्तुवचनेत दर्शितम् . उदयास्तमययोरेव वेध इत्ययमर्थः %% इत्यादिभिः कात्यायनवचनैरवगन्तव्यः . एवञ्च सति यथोदाहृते पूर्वविद्धोत्तरविद्धे ये द्वितीये तयोरुत्तर विद्धा द्वितीयोपोष्या युग्माग्निवाक्येनान्वयव्यतिरेकाभ्यामुत्तरविद्धायाः प्राशस्त्याभिधानात् . यद्यप्युपाष्यत्वं साक्षान्नाभिहितं तथापि कर्मान्तरविशेषस्याबुपादानात् उपवासविषयत्वं परिशिष्यते . तथाहि . न तावत्पित्र्यविषयत्वं सम्भवति व्यासेन युग्मादि शास्त्रस्य खर्वादिशास्त्रस्य च दैवपित्र्यविषयत्वेन व्यवस्थापितत्वात् . नाप्येकभक्तनक्तविषयत्वं तयोर्मध्याह्न प्रद्रोषव्याप्त्यधीनत्वेन युग्मादिशास्त्रानधीनत्वात् . अयाचितस्य तूपवासवदनुष्ठेयत्वेन न पृथग्विषयत्वं नच दानादिविषयत्वम् दानादेः पौर्वाह्णिकतिथौ कर्तव्यतया निर्णेयत्वात् . अत उपवासविषयत्वं परिशिष्यते . कद्राचिदेकभक्तादितिथौ युग्मादिशास्त्रस्य संवादो भवति . तदा तच्छास्त्रमुपोद्वालोकं भवतु . न वयं वारयामः . वचनान्तरे तु युग्मादितिथेरुपोष्यत्वं साक्षात् प्रतीयते . तथा च प्रतिपत्प्रकरणे प्रतिपदमावास्यायुग्मस्योपोष्यत्ववचनमुदाहृतम् . तत्रापि युग्मामिप्रायेणैव द्वितीयायाः परविद्धायाः उपोष्यत्वं भृगुस्मृतिविष्णुधर्मोत्तराभ्यां दर्शितम् . %% इति . यदा पूर्वेद्युरुदयमारभ्य परेद्युरुदयस्योपरि त्रिमुहूर्तं वर्धते . तद्रा पर्वेद्युरेवोपवासः . न चोदाहृतेन परान्विता इति वचनेन विरोधः शङ्कनीयः परान्वितापूर्वान्वितयोः प्रसक्तयोः सत्योरस्य वचनस्य नियामकत्वात् . नचात्र परान्वितत्वं प्रसक्तमस्ति . पूर्वस्य दिनस्य सम्पूर्णतिथित्वात् सम्पूर्णखण्डयोः सम्पूर्णस्यासन्देहत्वेन प्रबलत्वात् . असञ्जातविरोधित्वकृत्स्नकर्मकालव्याप्तिभ्यां पूर्वदिनस्यैव प्रावल्यम् . तस्मात्तत्रैवीपवासः . ननु पूर्वोपवामं प्रतिषेधति व्यासः %% मैवम् अस्य वचनस्य खण्डतिथि विषयत्वेन संपूर्णतिथाबप्रवृत्तेः . खण्डतिथिविषयत्वञ्च पूर्वया युता नैव कार्येत्यभिधानादवगम्यते . ननु खण्डतिथावपि द्वितीया पूर्वविद्धैवोपोष्या %% इत्यापस्तम्बेन प्रतिपद्द्वितीययोर्युग्मत्वाभिधानात् . एतदेव वचनमुपजीव्य कृष्णप्रति पत्परविद्धैवोपोष्येति पूर्वं निर्णीत तर्हि द्वितीयापि क्वचित्पूर्वविद्धा भवतु तदुक्तं स्कन्दपुराणे %% इति . तादृशी सम्मुखी पूर्वयुतेत्यर्थः . पूर्वेद्युरुदये मुहूर्तं परित्यज्यावशिष्टपूर्वाह्णसम्बन्धिनी यदा भवति तदा वेधकारिण्याः पूर्वतिथेः मुहूर्तत्रयाभावेन वेद्धुमसामर्थ्यात्खयंखण्डापि सती सम्प्रूर्णवत्पूर्वत्रोपवासे युज्यते . अत्र द्वितीया नवधा भिद्यते पूर्वेद्युरुदयमारभ्य प्रवृत्ता 1 प्रातरुदयं परित्यज्य प्रवृत्ता 2 पूर्वाह्ण सर्वं परित्यज्य प्रवृत्तेति 3 त्रयोभेदास्तेष्वेकैकस्य परेद्युस्त्रिमुहूर्तत्वतन्न्यूनत्वशून्यत्वैस्त्रैविध्ये सति मिलित्वा नवविधत्वं सम्पद्यते . अथ पूर्वेद्युरुदयमारभ्य प्रवृत्तायाः सम्पूर्णत्वेन परेद्युर्मुहूर्तत्रयत्व तन्न्यूनत्वान्यूनत्वेषु त्रिष्वपि पक्षेषु विवादाविषयत्वात् पूर्वत्रैवोपवासोयुक्तः . उदयं परित्यज्य कियत्पूर्बाह्ण भागं प्रक्रम्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्ततायां सत्यपि परयुतोपवाससम्भवे तां परित्यज्य पौर्वाह्णिकवचनेन पूर्वेद्युरेवोपवामो विधीयते . परेद्युस्त्रिमुहूर्तन्यून त्वे तु वेधकारिण्यास्तृतीयायाः सत्यपि वेद्धुं सामर्थ्ये वेध्याया द्वितीयायास्त्रिमुहूर्तत्वाभावेन वेधयोग्यत्वाभावात् तत्रोपवासो न प्रसक्तः . अतः परिशेषात् पूर्वाह्ण वाक्याच्च पूर्वत्रैवोपवासः . पूर्वेद्युः पूर्वाह्णं सर्वं परित्यज्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्ततयोभयत्र तिथिसत्त्वात् कुत्रोपवास इति सन्देहे सति व्यासेनोत्तर विधानात् पूर्वदिननिषेधाच्चोत्तरत्रोपबासः . न चात्र शुक्लकृष्णव्यवस्था शङ्कनीया . युग्मषाक्ये शुक्लकृष्णपत्त साधारण्येन परदिनविधानात् कृष्णपक्षेऽपि तत्प्रवृत्तौवाधाभावाच्च . अन्ययोस्तु पक्षयोः पूर्ववद्वेधानर्हत्वेन पूर्वेद्युः पौर्वाह्णिकत्वाभावेऽपि परिशेषादापस्तम्बोक्त युग्भवाक्याच्च पूर्वत्रोपवास इति स्थितम् . एकभक्तादिपार्वणश्राद्धान्तेषु कर्मसु द्वितीयापयुक्तस्य विशेषस्य क्वचिदप्यस्मरणात् पूर्वोक्तन्यायो योजनीयः . सा च अश्विनीकुमारयोर्जन्मतिथिः . यथाह वराहपु0 तयोर्जन्मोपमक्रमे %% . मनोरथद्वितीया तु श्रावणशुक्लद्वितीया . मनोरथद्वितीयायां दिवा वासुदेवार्चनम् रात्रौ चन्द्रोदयेऽर्घ्यदानं नक्तं भाजनादिकमुक्तम् तिश् तश् विष्णुधर्मोत्तरे %% . स्कन्दपुश् %<आषाढस्य सिते पक्षे द्वितीया पुष्यसयुता . तस्यां रथे समारोप्य रासं मां भद्रया सह . यात्रोत्सवं प्रकुर्वीत प्रीणयेच्च द्विजाद्बहून् . ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम>% रथद्वितीया . भ्रातृद्वितीया लिङ्गपुराणे %% . तस्या इति शेषः . महाभारते %% . तथा %% अत्र भोक्तव्यं पुष्टिवर्धनमिति समभिव्याहृतफलश्रुत्या भोजननियमस्य प्राधान्यात् तस्य मुख्यकालोऽष्टधाविभक्तदिनस्य पञ्चमांशोग्राह्यः %% दक्षोक्तेः अत्र भोजनस्य रागप्राप्तत्वेऽपि तत्कालस्य %% इति कात्यायनीये न नियमितत्वात् वैधत्वेन शास्त्रीयत्वे न सामान्यशास्त्रप्राप्त्युपजीविपर्युदासासङ्गतिरिति . तश् तश् (तेन नातिप्रगे नातिसायमित्यत्र नञर्थः पर्युदास) %% . अनध्यायद्वितीया यथा प्रेकोचइचा द्वितीयास्ताः प्रेतपक्षे गते तु या . या च कोजागरे जाते चैत्रावल्याः परेऽपि या . चातुर्मास्ये समाप्ते च द्वितीया या भवेत् तिथिः . परास्वेतास्वनध्यायः पुराणैः परिकीर्तितः तिश् तश् . %% मलश् तश् अयमुपनयनविषयः . पक्षयोरित्यस्योत्तरत्र श्रुतस्य सर्वत्रान्वयः . %% ज्योतिश् तश् उक्तेः रविचन्द्रयोर्मीनधनुषोः स्थितयोस्तस्या दग्धत्वम् . चन्द्रमात्रस्थितत्वे चन्द्रदग्धत्वं केचिदिच्छन्ति %% ज्योश् तश् उक्तेस्तस्यामुत्तरस्यां दिशि योगिनी . ## नश् द्वितीयेन रूपेण ग्रहणम् %% पाश् कन् पूरणप्रत्ययस्य वा लुक् . 1 चैत्रादेर्द्वितीयरूपेण ग्रहणे . पक्षेतीयभागस्य लुकि द्विकमप्यत्र . द्वितीयेऽह्नि भवः कन् . 2 द्वितीयदिनभवे रोगे pu0 ## स्त्री द्वितीया त्रिफला . गाम्भर्यां (गाम्भार) शब्दचश् . ## त्रिश् द्वितीयं कृतम् द्वितीय + डाच् कृ--क्त . द्वितीयवारकर्षणकर्मणि क्षेत्रादौ . ## स्त्री द्वितीयेन रूपेण हरिद्रायाः आभाति आ + भा--क . दारुहरिद्रायां शब्दचश् . ## प्रश् कर्मश् . द्वितीये गार्हस्थ्ये आश्रमे %% मनुः %% रघुः . ## त्रिश् द्वितीयः वृद्ध्यायशुल्कोपपदारूपः पदार्थो दीयते %% पाश् ठन् वद्ध्यादिरूपेण दीयते द्वितीयो यस्मिन् तस्मिन् पदार्थे ## त्रिश् द्वितीयो भागो ग्राह्यनयाऽस्त्यस्य इनि . अर्धभागग्राहके अर्धिनि अर्धिनशब्दे 378 पृश् दृश्यम् . %<षोडश षोडश द्वितीयिभ्यः>% आश्वश् श्रौश् 9 . 4 . 4 %% नारा0 ## त्रिश् बश् वश् . द्वौ वा त्रयो वाश् विकल्पार्थे बहुश् सख्येयार्थत्वे ड . द्वौ त्रयोवेत्यर्थे . %% रघुः %% साश् da0 ## नश् द्वयोर्भावः . अयमेकः अयगेक इत्यनेकैकत्वबोधरूपापेक्षाबोधजन्ये द्रव्यनिष्ठे गुणभेदे . तच्च समवायेन वस्तुद्वये प्रत्येकं तिष्ठति, पर्याप्तिसम्बन्धेन तु द्वयोरेव तिष्ठति न प्रत्येकम् . तदेवापेक्षाबुद्धिजन्यम् तेनैव इमौ द्वावित्यादि व्यवहारः . समवायेन प्रत्येकं द्वित्वसत्त्वेऽपि न तेन तथा व्यवहारः . औलुक्यशब्दे 1587 पृश् तदुत्पत्तिविनाशप्रकारश्च दृश्यः . %% भाषाश् %% . %% . %% मुक्ताश् . उपश् वृत्तौ विशेषः कश्चिदुक्तो यथा %% . ## अव्यश् द्वौ दण्डौ यस्मिन् प्रहरणे इच समाश् . दण्डद्वययुक्ते प्रहरणे . तिष्ठद्गुगणे इच प्रत्ययः समासान्त इत्युक्तेः बहुब्रीह्यर्थे अव्ययीभावात् अव्ययत्वम् तेन न द्विदण्डा प्रहृतिरिति . न वा प्रहरणे इत्युक्तेः शालादौ वाच्येऽपि अव्ययीभावः . ## पुश् प्रहरणार्थे इच्समासान्तनिमित्ते पाश् गश् उक्ते शब्दगणभेदे स च तत्रोक्तो यथा %% . ## त्रिश् द्वौ दन्तावस्य वयसि दन्तस्य दत्रादेशः . द्विदन्तोपलक्षितवयस्के वृषादौ स्त्रियां ङीप् . ## त्रिश् द्वे दले यस्य . द्विशाखायुक्ते 1 दर्भपवित्रादौ %<शिक्यञ्च दारवं पात्रं द्विदलान् रेणुकान् बहून्>% हरिवंश् 2 द्विपत्रयुक्ते कमले तच्च सुषुम्णानाडीमध्ये भ्रूमध्यस्थितं (हक्ष) वर्णयुक्तं सूक्ष्मकमलम् आज्ञाख्यं चक्रम् . द्विःपनादयोऽप्यत्र %% तन्त्रम् आज्ञाचक्रशब्दे 642 पृश् दृश्यम् . द्विधा दल्यते दल--घञ्र्थे क . (डाल) ख्याते 3 पदार्थे पुश् . ## त्रिश् द्व्यधिका द्विसहिता वा दशसंख्य येषाम् %% पाश् संख्येयार्थत्वात् डच् समाश् %% पाश् अबहुब्रीहीत्युक्तेर्न आत् . द्विसहित दशसंख्यायुते . %% तन्त्रम् ## द्वे दामनी वन्घनसाधने अस्या मनन्तत्वात् ङीपीनिषेधे पक्षे डापः प्राप्तौ %% पाश् ङीबेव . द्विरज्ज्वुबन्धनयोग्यायां दुष्टायां स्त्रियां गवि . ## पुश् द्वाभ्यां दिवा दिनाभ्यां निर्वृत्तादि तद्धितार्थे द्विगुः %% तस्य लुक् ह्रस्वः . द्विदिनसाध्ये द्विरात्रयागभेदे %% कात्याश् श्रौश् 22 . 7 . 6 . %% कर्कः . ## त्रिश् द्वे देवते यस्य 6 बश् . द्विदेवताके चर्वादौ %% कात्याश् श्रौश् 5 . 18 . 10 %% कर्कः इति पूर्वपक्षे %% 11 सूश् %% कर्कः . इन्द्राग्निदेवताके 2 विशाखानक्षत्रे च द्विदैवादयोऽप्यत्र . %% वसिष्ठः ## पुश् द्वाभ्यां देहोऽस्य . गजानने गणेशे त्रिकाश् . इभाननशब्दे 981 पृश् दृश्यम् . चरस्थिरद्यात्मकेषु 2 मिथुनकन्याधनुर्मीनाख्यराशिषु . राशिविशेषाणां द्व्यात्मकत्वं द्ब्यात्मकशब्दे दृश्यम् . द्वितन्वादयोऽप्यत्र . ## पुश् द्वितीयः द्वादशश्च वरकन्ययोः राशिभेदः दोषसाधनमत्र वृत्तौ संख्याशब्दस्य पूरणार्थत्वं त्रिभागशेषादिवत् ज्ञेयम् . वरकन्याराश्योर्द्वितीयद्वादशान्यतररूपे वैवाहिके अशुभसूचकदोषभेदे उपयमशब्दे 1241 पृश् दृश्यम . %% दीपिका तत्र वरराश्यपेक्षया कन्याया द्वादशराशिकत्वे तु न दोषः . %% विशिष्य निषेधात् %% ज्योश् तश् प्रतिप्रसवाच्च . समाहारद्विगुः . 2 द्वितीये धनस्थाने द्वादशे व्यवस्थाने च नश् . %% नीश् ताश् . ## अव्यश् द्वि + प्रकारे धाच् . द्विप्रकारे %<षड्जसंवादिनीः केका द्विधा मिन्नाः शिखण्डिभिः>% . %% रघुः . ## त्रिश् द्विधा गतिरस्य . 1 द्विप्रकारगतियुक्ते . 2 कुम्भीरे पुश् हेमचश् . ## त्रिश् द्वौ धातू यत्र . 1 धातुद्वयघटिते कांस्यरैत्यादौ 2 गणेशे शब्दरत्नाश् . तस्य देवगजदेहद्वयघटितत्वात् तथात्वम् . ## पुश् नश् द्विधा आत्मा यस्य कप् . 1 जातीकोषे शब्दचश् 2 द्विस्वभावेषु मिथुनादिराशिषु puø . @<[Page 3820b]>@ ## त्रिश् द्विधा लेख्यम् . 1 द्विप्रकारे लेखनीये 2 हिन्तालवृक्षे पुश् राजनिश् . ## पुश् द्विः नग्नकः . स्वाभाविकानावृतमेट्रे दुश्चर्मरोगयुते हेमचश् . ## स्त्री द्व्यधिका नवतिः वा आत् . 1 द्व्यधिकनवतिसंख्यायां 2 तद्युक्ते च . ततः पूरणे डट्द्वि(द्वा)नवत, तमप्, द्वि(द्वा)नवतितम 3 तत्संख्यापूरणे त्रिश् डटि स्त्रियां ङीप् . ## त्रिश् द्वाभ्यां निष्काभ्यां क्रीतम् तद्धितार्थद्विगुः ततः ठञ् तस्य नित्यं लुकि प्राप्ते %% पाश् तस्य वा लुक् . द्वाभ्यां निष्काभ्यां क्रीते पक्षे ठञः श्रवणे %% पाश् उत्तरपदवृद्धिः . द्वैनिष्किक तत्रार्थे, द्वौ निष्कौ परिमाणमस्य अण् तस्य लुक . 2 द्विनिष्क तत्परिमाणयुते त्रिश् . ## पुंस्त्रीश् द्वाभ्यां मुखशुण्डाभ्यां पिबति पा--क . 1 गजे अमरः . %% साघः . %% मनुः 2 नागकेश्रे पुश् . ## पुंस्त्री द्वौ पक्षौ यस्य . 1 खगमात्रे 2 मासे pu0 ## स्त्री द्विधा पञ्चमूली . दशमूले %% सुश्रुश् . दशमूलं च दशमूलशब्दे 3492 पृश् दृश्यम् . ## स्त्री द्व्यधिका पञ्चाशत् वा आत् . 1 द्व्यधिकपञ्चाशत्संख्यायां 2 तदन्विते च . ततः पूरणे डट् द्वि(द्वा) पञ्चाश, तमप् द्वि(द्वा) पञ्चाशत्तम तत् संख्यापूरणे त्रिश् स्त्रियां डटि ङीप् . ## त्रिश् द्वाभ्यां पणाभ्यां क्रीतं %% पाश् यत् . द्वाभ्यां पणाभ्यां क्रीते ## पुश् द्वे पत्रे अस्य संज्ञायां कन् . 1 चण्डालकन्दे पारस्करनिघण्टुः 2 द्विदलकमले वा कप् . ## नश् द्वयोः पथोः समाहारः समाश् द्विश् अच्समाश् . (दोमाथापथ) 1 द्वयोः पथोः समाहारे . द्वौ पन्थानौ यत्र . 2 मार्गद्वययुक्ते देशादौ त्रिश् . ## पुश् द्वे पदे यस्य . %% 1 प्रश्नसारोक्ते सनुष्यादौ . 2 द्विपदघटिते समासे पुश् . 3 राशिभेदे च %% ज्योश् तश् %% ज्योश् तश् . समाश् द्विश् . 4 पदद्वये नश् . 5 पदद्वयाद्यके वास्तुमण्डलस्थे कोष्ठभेदे . @<[Page 3821a]>@ ## स्त्री द्वौ पादावस्य %% पाश् पादस्यान्त्यलोपः %<टाबृचि>% टापि पादः पद्भावः . द्विपादयुक्तायामृचि ## स्त्री द्वौ पादौ दण्डौ यत्र वुन् स्त्रीत्वम् . द्वौ पादौ यत्र दण्डः 1 तत्रार्थे %% सिश् कौश् अत्र पादशब्दस्य गुणवाचित्वाभिप्रायेण द्विगुणमित्युक्तमिति बोध्यम् . द्विपदी स्वार्थे क ह्रस्वः . 2 गोतिभेदे %<शुद्धा द्विपदिका गीतिर्जम्भलेत्यभिधीयते>% भरतः . %% विक्रमोश् . ## स्त्री द्वौ पादौ यस्याः पादः अन्त्यलोपे कुम्भपद्याश् ङीष् पद्भावः . ऋगभिन्ने 1 द्विपदयुक्तगीतिभेदे 2 मात्रावृत्तभेदे च %<आदौ षट्कलसङ्गतमेतत् तदनु पञ्चचतुष्कलम् गुर्वन्तं द्विपदी भवतीह विंशत्यष्टकलं दलम्>% तल्लक्षणम् . %% शतश् ब्राश् 148 . 1510 . त्रैलोक्यात्मकपादेनैकपद्री भवसि त्रैविद्यरूपपादेन त्वं द्विपदी भाश् . तेन अवयवरूपचरणवाचित्वाभावात् टावृचीत्यस्य न प्रसक्ति गायत्र्यास्त्रिपादत्त्वात् इति दृश्यम् . ## स्त्री द्वे पर्णे यस्याः जातित्वात् ङीष् . 1 वनकोल्यां रत्नसाश् 1 पर्णद्वययुक्ते त्रिश् स्त्रियां टाप् . ## पुश् 6 तश् . 1 हस्तिमदे 2 गन्धद्रव्यभेदे च राजनिश् . ## नश् द्वयोः पात्रयोः समाहारः समाश् द्विश् पात्राश् न ङीप् . पात्रद्वये . तद् हरति आबहति वा %% पाश् ष्ठन् पक्षे च द्विपात्रिक द्विपात्रीण खपक्षे ठञ तस्य अध्यर्धेति लुकि द्विगोरिति ङीपि प्राप्ते पात्रादि त्वात् न ङीप् . द्विपत्रहारके तदावाहके च ## पुश् द्वौ पादौ यस्य वेदे नान्त्यलोपः . वानरादौ पशुभेदे %% शतश् ब्राश् 6 . 8 . 2 . 5 . 2 ग्रहभेदे %% हरिवंश् 168 अश् नानाग्रहोक्तौ . लोके तु अन्त्यलोपः द्बिपाद् इत्येव . पादद्वययुक्ते मनुष्यादौ . ## त्रिश् द्वौ पादौ परिमाणमस्य %% पाश् यत् पादः पदिति न, अल्लोपस्य स्थानिवत्त्वात् %% पाश् इत्यपि न प्राण्यङ्गस्यैव तत्र ग्रहणात् . 1 द्विपादपरिमाणयुते दण्डप्रायश्चित्तादौ 2 द्विगुणदण्डे अमरः . तत्र पादशब्दस्य गुणवाचित्वात् द्विगुणपरतेति bodhyam . @<[Page 3821b]>@ ## puø 6 तश् . 1 ऐरावते 2 गजश्रेष्ठे च %% माघः गजाधिपादयोऽप्यत्र . ## पुश् द्वाभ्यां मुखशुण्डाभ्यां पिबति पा--णिनि . गजे हाराश् स्त्रियां ङीप् . ## पुश् द्विपस्यास्यमेवास्यमस्य . गणेशे . ## पुश् द्वे पुटे अस्य . सुगन्धिश्वेतपुष्पके वृक्षभेदे पारस्करनिश् . ## त्रिश् द्वौ पुरुषौ प्रामाणमस्य तद्धितार्थ द्विगुः %% पाश् मात्रचो लुक् . पुरुषद्वयप्रमाणयुक्ते स्त्रियां वा ङीप् द्विपुरुषी (षा) वा परिखा . ## पुश् ब्रह्मसम्भवे राजभेदे हेमचश् . ## पुश् द्वयोर्लोकयोर्बन्धुः . द्वयोर्लोकयोर्बन्धौ वह्नौ . %% ऋश् 10 . 61 . 17 ## त्रिश् द्वौ भावौ यस्य . द्विस्वभावयुक्ते ततः ब्राह्मणाश् भावे कर्मणि च ष्यञ् . द्वैभाव्य द्वित्वे नश् . ## त्रिश् द्वे भूमी यत्र अच्समाश् . भूमिद्वययुक्ते प्रासादादौ (दोताला) ## पुश् द्वे मातरौ यस्य समासान्तविधेरनित्यत्वात् न कप् . 1 गणेशे हेमचश् . कप् द्विमातृकोऽप्यत्र . 2 जरासन्धे च ## पुश् द्वाभ्यां मातृभ्यां जायते जन--ड . 1 गणेशे द्वैमातुरशब्दे दृश्यम् . 2 जरासन्धनृपे च जरासन्धशब्दे 30 60 पृश् दृश्यम् . ## पुश् द्वे मात्रे उच्चारणकालभेदोऽस्य . दीर्घस्वरे आ ई इत्यादौ %% शिक्षा . ## त्रिश् द्वौ माषौ प्रमाणमस्य यत् . माषद्वयपरिमाण युक्ते . ## त्रिश् द्वौ मासौ भूतः %% पाश् यप . मासद्वयं व्याप्य 1 भूते 2 तथाभूतवयस्के च . ## पुश् हस्तिनापुरकारकहस्तिनृपसुतभेदे %% हरिवंश् 20 a0 ## पुंस्त्रीश् द्वे मुखे यस्य . 1 मुखद्वययुक्ते राजसर्पे हलाश् . 2 मुखद्वययुक्ते त्रिश् स्त्रियां स्वाङ्गत्वात् वा ङीष् . 3 कृमिरोगभेदे पुश् %% सुश्रुतः . द्वे स्वस्याः स्ववत्सस्य मुखे यस्याः ङीष् . 3 उभयतोमुख्यामर्धप्रसूतायां धेन्वां स्त्री . उभयतोमुखशब्दे 1363 पृश् दृश्यम् %% काशीस्वश् 4 जलौकायां स्त्री टाप् . @<[Page 3822a]>@ ## अव्यश् द्वौ मुनी पाणिनिकात्यायनौ वंश्यौ . %% पाश् अव्ययीश् . तुल्यविद्यायुक्तमुनिद्वये . %% सिश् kau0 ## अव्यश् द्वे मूषले यत्र प्रहरणे अव्ययीश् द्विदण्ड्याश् इच् समाश् . मूषलद्वययुक्ते प्रहरणे . ## त्रिश् द्वौ मूर्धानावस्य षच् समाश् . शीर्षद्वययुक्ते %% भट्टिः अस्योन्तोदात्तत्वम् स्त्रियां ङीष् . संज्ञायान्तु क्वचित् न समाश् . द्विमूर्धन् दनुपुत्रभेदे अभवन् दनुपुत्राश्च इत्युपक्रमे %% हरिवंश् 4 अश् . ## स्त्री द्वे यजुषी उपधाने अस्याः . 1 इष्टकाभेदे द्वे यजुषी इव शरीरे अस्य . 2 यजमाने च यथोक्तं शतश् ब्राश् %% शतश् ब्राश् 7 . 4 . 2 . 16 यतो द्वे देवते एतामपश्यतामत एव द्वाभ्यां यजुर्भ्यामुपधीयते . स हिरण्मयः पुरुषोऽस्य यजमानस्य देवत्व प्रयुक्त आत्मा शरीरम् . द्वियजुरिष्टका मनुष्यत्वपयुक्त आत्मेत्यर्थः हिरण्मयत्वात् पुरुषस्य देवशरीरत्वं मृण्मयत्वाद् द्वियजुषो मानुषशरीरात्मत्वम् भाश् . ते च यजुषी शतश् ब्राश् 74221 उक्ते %% 1 . %% 2 . इति . ## अव्यश् द्वयोर्यमुनयोः समाहारः %% पाश् %% सिश् कौश् %% पाश् सूत्रे चकार एवकारार्थकः समाहारान्यव्यवच्छेदकस्तेन द्विगीरयमपवादोऽव्ययीमावः मनोश् . द्वयोर्यमुनयोः समाहारे . ## पुश् द्वौ रौ रेफौ वाचकशब्देऽस्य . रेफद्वयघटितभ्रमरशब्दवाच्ये 1 मधुकरे 2 वर्वरे च . ## पुश् द्वौ रदौ प्रधानतया यस्य . 1 गजे अमरः 2 नागकेशरे च %% रघुः %% माघः . ## पुंस्त्रीश् 6 तश् . सिंहे राजनिश् स्त्रियां जातित्वात् ङीष् . ## पुश् 6 तश् . 1 शरभे अष्टापदे जन्तुभेदे पारश् निश् 2 सिंहे च . ## पुंस्त्रीश् द्विरदमश्राति अश--भोजने ल्यु . सिंहे पारश् निश् स्त्रियां जातित्वात् ङीष् . ## त्रिश् द्विर्वारमभ्यस्तः . द्विगुणिते द्विरुक्ते . ## नश् द्विर्वारमशनम् . द्विवारभोजने %% कात्यायनसं0 ## पुंस्त्री द्वे रसने जिह्वे यस्य . द्विजिह्वे सर्पे हाराश् स्त्रियां जातित्वात् ङीष् . ## नश् द्विर्द्विवारमागमनम् . विवाहात् परत्र पितृगेहात् पतिगृहे वध्वाः पुनरागमने . तत्र नक्षत्रादि तत्स्वरूपञ्च ज्योश् तश् उक्तं यथा श्रीपतिसंहितायां प्रचेताः %% . नारायणपद्धतौ %% ज्योतिःसारसंग्रहे %% कृत्यचिन्तामणौ %<श्वश्रूं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाव्दके . संप्राप्ते द्वादशे वर्षे पतिं हन्ति द्विरागमे>% मत्स्यसूक्ते %% अत्र विहितनक्षत्रादि मुहूश् पीश् उक्तं यथा %% मुश् चिश् पूर्वं नववधूप्रवेशे जाते तदनन्तरं परावृत्यापि पितृगृहप्राप्तायामपि वध्वा यथेष्टवर्षाणि स्थितायाः पुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः . अयंचाचारः प्राच्योदीच्यपाश्चात्त्यानामेवेति . चरेदिति . अथ वधूप्रवेशकथनानन्तरं पुनर्वधूप्रवेशं द्विरागमनं वक्ष्यमाणनक्षत्रादिषु चरेत् कुर्यात्कदा? ओजहायने विषमवर्षे प्रथमे तृतीये पञ्चमे वा वर्षे सति . तथा घटालिमेषगे कुम्भवृश्चिकमेषस्थिते रवौ . तथा वरस्य रवीज्यशुद्धिः रवेः सूर्यस्य इज्यस्य गुरोः शुद्धिस्तयोर्योगतः . शुभग्रहस्य सानबुधगुरुशुक्राणामन्यतमस्य वासरे सति . मिथुनमीनकन्यातुलावृषाणामन्यतमे लग्ने शुभग्रहावलोकिते शुभयुक्ते वा सति . लघून्यश्विनीपुष्यहस्ताः ध्रुवाणि प्रसिद्धानि चराणि श्रवणादित्रयपुनर्वसुस्वात्यः अस्रपोराक्षसस्तद्भं मूलं मृदूनि प्रसिद्धानि एषु भेषु द्विरागमः प्रशस्त इत्यर्थः . यदाह ऋक्षोच्चयः %% इति . ग्रन्थकर्त्रात्र कानिचिद्भान्यधिकानि उक्तानि तानि राजमार्तण्डेनोक्तानि . %% . लालाटगान् यात्रायां वक्ष्यति . शुक्रास्तनिषेधस्तु सामान्यतो वाप्यारामेत्यादिनोक्त एवेति न पुनरुक्तः . यद्यपि प्राक् सामान्येन कालशुद्धिरुक्ता तथाप्यावश्यकत्वे . %% बादरायणवाक्यान्नैव वधूपवेशः कार्यः . दैत्येज्य इति . यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणे गन्तव्यदिगभिमुखे गन्तुर्दक्षिणदिग्भागे वा स्थितः स्यात्तदा शिशुर्बालः गर्भिणी गर्भवती नवोढा नूतनपरिणोता व्रजेत्तदा बालः विपद्यते म्रियते . गर्भिणी त्वगर्भा गर्भरहिता स्यात् गर्भस्राववती भवेत् . नूतनपरिणीता नवोढा बन्ध्या अपत्यसम्भवरहिता स्यात् . यदाह बादरायणः %% . यदि शुक्रः पूर्वस्यामुदितस्तदा पूर्वदिशि गन्तुः सम्मुख एव पश्चिमां गन्तुः पृष्ठे, दक्षिणां गन्तुर्वाभे, उत्तरां गन्तुर्दक्षिणे स्यात् . तदा पूर्वोत्तरे दिशौ न गच्छेत् किन्तु पश्चिमदक्षिणे दिशौ गच्छेत् . यदि पश्चिमायामुदितः शुक्रः तदा पश्चिमां गन्तुः सम्मुख एव दक्षिणां गन्तुः दक्षिणः . पूर्वां गन्तुः पृष्ठे उत्तरां गन्तुर्वामः . तदा पश्चिमदक्षिणे दिशौ न यायात् . किन्तु पूर्वोत्तरे दिशौ गच्छेत् . %% इति . केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव बधूप्रवेशं वाञ्छन्ति . उक्तञ्च %% इति तदेतच्छिष्टाचारतो ज्ञेयम् . अत्र लग्नशुद्धिमाह बादरायणः %% नगरप्रवेशे, विषयोदेशः आदिशब्देन ग्रामः . तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्रवे सति . गन्तव्यदिशि प्रतिशुक्रकदोषो नास्ति . करपीडने विवाहोद्देशेन यात्रायां सत्यां विबुधा देवास्तेषां यात्रा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादियात्रा तयोः . नृपपीडने नृपाद्राज्ञः सकाशात्पीडायां दण्डादिकृतायां सत्याम् नववधूप्रवेशने नूतनपरिणीतायाः कन्यायाः भर्त्रगृहप्रवेशे एतेषामन्यतमभावे सति भार्गवः सम्भुखदोषकृन्नहि . यथाह वादरायणः %% . नूतनवधूनां स्वामिगृहगमनं प्रतिशुक्रयात्रायां महान्दोषः . तद्वाक्यं प्रागुक्तम् . अथ प्रौढस्त्रीणां द्विरागने तथा गोत्रभेदपरत्वेन प्रतिशुक्रापवादान्तरमाह पित्र्ये इति . पितुरिदं पित्र्यम् . तस्मिन् पित्र्ये गृहे कुचौ स्तनौ पुष्पमृतुः तत्सम्भवः स्यात्तदा स्त्रीणां प्रतिशुक्रसम्भवो दाषी नास्ति . उपलक्षणत्वाद्भर्तुः सूर्यगुरुशुद्धिराहित्यसम्भवेऽपि दोषो नास्तीति . तदुक्तं चण्डेश्वरेण %% इति . वाशब्दाद्गुरुशुद्धिरपि चेन्न भवतीत्यर्थः . अथ भृग्वङ्गिरोवत्सवसिष्ठकश्यपात्रिभरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसम्भवो दोषो नास्ति . यदाह बादरायणः %% इति . अयं चापवादो यात्रामात्रसाधारणः न द्विरागमने, सम्मतिवाक्ये विशेषानुक्तेः . एवं प्राक्पद्योक्तोऽप्यपवादोज्ञेयः . केचिच्छुभं तेषामाहुः . यदाह महेश्वरः %% . सोमप्यापत्यं सौभ्यो बुधः . बुधसांमुख्येऽपि भृग्वादिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्ति चकारात दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभं नास्तीत्यर्थः तच्चिन्त्यं मूलवाक्यस्यापवादरूपस्यानुपलम्भात . कि च यथा साधारण्येन यस्यां कस्यांचिद्दिशि यात्रायां शुक्राधिष्ठितादिनिषिद्धा सा च बादरायणादिवाक्येरपोह्यते . तथा बुधसाम्मुख्ये गमननिषेधानुक्तेरपवादस्यानुक्तत्वदर्शनात् . ननु %% इति वसिष्ठोक्तिरेव बुधसाम्मुख्यदोषनिषेधबोधिकास्तीति . किं च %% इति बुधसाम्मुख्यदोधनिराकरणार्था अपि तदुक्तिरेवास्ति प्रमाणमिति चेत् . सत्यम् . प्रतिशुक्रं प्रतिबुधं इत्यादिवाक्यैर्बधसाम्मख्यमपि दोषावहमेवेति प्रतीयते . अत्रार्थवादोऽप्यभाणि श्रीपतिना %% इति . त्राणं रक्षणम् . नारदेनापि %% इति . तत्र गोत्रादिविषयत्वेन परिहारो योऽभिहितः स शुक्रसाम्मुख्ये एव नतु बुधसाम्मुख्ये गोत्रपरिहारस्तु दोषकरवाक्यान्ते प्रतिशुक्रं न विद्यते इत्युक्तम् . ननु प्रतिशुक्रमित्यादिवाक्योपात्तस्य प्रतिबुधस्याप्ययं परिहारोऽस्तु दोषकथनानन्तरमेव तस्याभिधानात् प्रतिशुक्रपदं तु मुख्यतां सूचयितुम् उपात्तं तदभिप्रायेण सौम्ये तथेति महेश्वरोक्तिः साधीयसीति चेन्न यद्येषोऽभिमतः स्यात् सौम्ये तथेतिवद्भौमे तथेति वक्तव्यं स्यात् . तच्च नोक्तम् . किं च प्रतिशुक्रपदं मुख्यतां सूचयितुम् उषात्तमित्युक्तं तदप्ययुक्तम् . कुतः शुक्रास्तदोषस्य महत्त्वोक्तेस्तद्विषयकोऽयं गोत्रादिपरिहारः . %% श्रीपत्युक्तेः शुक्रास्तदोषस्यापवादो बुधानुकूल्यमपि तेनैव %% . अनुकूलवर्ती यातव्यदिशीष्टवर्ती . बुधप्रातिकूल्यं तु महादोषावहमेतद्वाक्यं तैरपि प्रागभिहितम् . परन्तु बुधास्तः समीचीनो न वेति न वचनं युक्तिपदवीं वा काञ्चिदभ्यधायि . तस्माद्वाचनिकेऽर्थे न युक्तिः प्रभवेदिति . बुधमाम्मुख्ये गोत्रादिपरिहारो न शिरोमणिपदवीमारोहति . आदिशब्दात् %% %% इति . तुल्यन्यायत्वाद्भौमसाम्मुख्येऽपि विशिष्यर्विवचनाभावात् . किन्तु शुक्रसाम्मुख्य एव स परिहारः . सोऽपि सर्वेषां यात्रामात्रसाधारणः . परन्तु शिशुगर्भिणीनववधूनां %% इत्यादिना बादरायणादिवाक्यात्तु विशेषफलावगतिमात्रे तत्रैषां शिश्वादीनां बुधसाम्मुख्यविचारस्तु दुरापास्त एवेत्यलमतिप्रसङ्गेनेति शिवम् पीश् धाश् द्व्यागमद्विरागमादयोऽप्यत्र . ## त्रिश् द्वाभ्यां रात्रिभ्यां निर्वृत्तः तद्धितार्थद्विश् ठक् तस्य लुक् अच् समाश् . 1 रात्रिद्वयसाध्ये 2 यागभेदे पुश् %% अथश् 11 . 9 . 10 %% कात्याश् 15 . 9 . 22 . 2 व्रतभेदे नश् . समाश् द्विगुः अच् समाश् . 3 रात्रिद्वये नश् . ## त्रिश् द्वाभ्यां रात्रिभ्यां निर्वृत्तादि ख तस्य न लुक् . रात्रिद्वयसाध्ये पक्षे ठञ् . द्वैरात्रिक तत्रार्थे ## पुंस्त्रीश् द्विः द्विवारमापिबति आ + पा--क . हस्तिनि शब्दमाश् तस्य शुण्डेन प्रथमपानोत्तरं मुखेन पानात् द्विवारपायित्वात् तथात्वम् स्त्रियां ङीष् . ## पुश् %% मिहि रोक्ते मिथुनस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासद्वये . स चाषाढमलमासे भवति यथा %% गारुडोक्ते मासभेदे च . ## त्रिश् द्विः द्विवारमुक्तः . 1 अभ्यस्ते द्वित्वप्राप्ते धात्वादौ 2 द्विवारं कथिते च . ## स्त्री द्विवारमूढा वह--कर्मणि क्त . द्विवारविवाह युतायां पुनर्भूस्त्रियाम् हेमचश् . ## पुश् द्वे रेतसी कारणमस्य . द्वाभ्यां पशुभ्यां रासभाश्वाभ्यां जाते 1 अश्वतरे गोऽजाभ्यां 2 जाते गर्दभे च %% शतश् ब्राश् 6 . 3 . 1 . 23 . अत्र गर्दभस्य तथात्वमुक्तमश्वतरस्य तथात्वं च लोकप्रसिद्धम् . ## पुश् द्वौ रेफौ वाचकशब्देऽस्य . द्विरेफयुक्तभ्रमरशब्दवाच्ये 1 मधुकरे अमरः 2 वर्वरे हेमचश् %% द्विरेफमालाः सविशेषसङ्गाः कुमाश् . ## नश् द्विरुच्यते वच--कर्मणि ल्युट् . 1 द्विरुक्ते द्विःकथिते अभ्यस्ते धात्वादौ च %% पाश् %% पाश् . ## त्रिश् द्वे लक्षणे प्रकारौ यस्य . प्रकारद्वययुते द्विधाभिन्ने %% मनुः . द्विलक्षणः द्विप्रकारः कुल्लूश् . ## पुश् द्वे वक्त्रे अस्य . 1 मुखद्वययुते राजसर्पे 2 दानवभेदे %% हरिवंश् 263 अश् नानादानवनामरूपाद्युक्तौ . @<[Page 3825b]>@ ## नश् द्वौ द्वित्वमुच्येते अनेन वच--करणे ल्युट् कर्म षष्ठ्या समासः . द्वित्वबोधके पाश् परिभाषिते औभ्यामित्यादौ तस्थस्प्रभृतौ च . %% पाश् . ## पुश् द्विगुणितः वज्रः संज्ञायां कन् . षोडशकीणे गृहभेदे %% वृश् संश् 53 अश् . ## त्रिश् द्वे वर्षे वयोमानमस्य ठक् तस्य लुक् . 1 द्विवर्षवयस्के गवादौ स्त्रियां टाप् . द्वे वर्षे अधीष्टो भृतो भूतो भावी वा ठञ् तस्य चित्तवति नित्यं लुक् . द्विवर्षं 2 सत्कृत्य नियोजिते 3 भृते कर्मकरे 4 स्वसत्तयाव्याप्ते 5 भाविनि च . अचेतने तु %% पाश् लुक् पक्षेख ठञ् च . द्विवर्ष द्विवर्षीण अचेतने व्याध्यादौ भविष्यति तु %% पाश् उत्तरपदवृद्धिः . द्विवार्षिक द्विवर्षभूते धान्यादौ यागादौ च भविष्यति तु नोत्तरपदवृद्धिः . द्वैवार्षिक इत्येव . %<ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः>% मनुवाक्ये चित्तवत्यपि न लुक् आर्षत्वात् बोध्यम् . स्वार्थे क . द्विवर्षवयस्के त्रिश् स्त्रियां टापि अतैत्त्वं द्विवर्षिका तत्रार्थे हेमच0 ## स्त्री द्विप्रकारं वाहयति वाहि--ण्वुल् . दोलायां शब्दमाश् तया उभयपार्श्वयोः स्वारूढस्य वाहनात्तथात्वम् . ## नश् द्वाविंशतिकमर्हति तत्परिमाणमस्य वा ख . द्वाविंशतिकार्हे तत्संख्यापरिमिते ## पुश् 1 वानरभेदे स च रामसेनान्तर्गतः . %% भाश् वश् 279 अश् . द्वापरयुगोये सौमद्वारस्थे 2 वानरभेदे ca %% bhàø uø 129 aø . %% harivaüø 174 aø . %% . ## त्रिश् द्वे विधे अस्य . द्विप्रकारे %% कुमा0 ## पुश् द्वौ विन्दू लेखनाकारेऽस्य . विसर्गे वर्णभेदे . ## त्रिश् द्वे विस्ते अर्हति परिमाणमस्य वा आर्हीयः ठक् तस्य वा लुक् . विस्तद्वयार्हे तत्परिमिते पक्षे ठकोऽलुक् . द्वैविस्तिक तत्रार्थे . @<[Page 3826a]>@ ## त्रिश् द्वौ वेदावधीते वेद वा अण् तस्य लुक् . द्विवेदाध्यायिनि ## स्त्री द्वौ वेशौ यानस्थानरूपौ राति ददाति राक . लघुरथे नरबाह्यायां गन्त्र्यां हाराश् . ## पुश् द्विविधो ब्रणः शाकश् तश् . सुश्रुतोक्ते शारीरे आग न्तुके च द्विविधे व्रणे . तस्येदम् छ . द्विव्रणीय तदधिका रेण चिकित्सितादौ . द्विविधाव्रणतद्भेदनिदानादि सुश्रुते दर्शितं यथा %% ## नश् द्विगुणं शतम् . 1 शतद्वये . पूरणे ड . 2 तत्संख्यापूरणे त्रिश् . ततस्तमप् द्विशततम तत्संख्यापूरणे त्रिश् . द्विशतेन क्रीतम् कन् . %<शताच्च ठन्यतावसमासे>% पाश् असमास इति विशेषणात् न ठन्यतौ द्विशतक . तत्क्रीते त्रिश् द्वयोः शतयोः समाहारः ङीप् . 3 द्विशती शतद्वयसमाहारे स्त्री . ## द्वे द्वे शते ददाति %% पाश् वुन् बुन्नन्तं स्त्रियामेव . द्विद्विशतदाने ## त्रिश् द्विशतेन क्रीतम् %% पाश् यत् . द्विशतेन क्रीते . ## पुंस्त्री द्वौ शफौ यस्य . छिन्नखुरे द्विखुरे पशुभेदे %% भागश् 3 . 10 . 3 %% मनुः . ## पुश् द्वे चरस्थिरात्मके शरीरे अवयबे अस्य . चरस्थिरात्मके मिथुनकन्याधनुर्मीनरूपे राशिभेदे तेषां च प्रथमार्धस्य स्थिरसान्निध्यात् स्थिरात्मकत्वं चरमार्धस्य चरसान्निध्याच्चरत्वम् . द्वितनुद्विदेहादयोऽप्यत्र . ## अव्यश् द्वौ द्वौ ददाति करोति वा शस् . एकक्रियया द्वयोर्व्याप्तौ . %% कात्याश् श्रौश् 2 . 3 . 6 ## त्रिश् द्वाभ्यां शाणाभ्यां क्रीतम् . %% पाश् ठञ् तस्यैव %% पाश् लुक् . शाणद्वय क्रीते पक्षे अण् %% पाश् पर्युदासादादिवृद्धिः . द्वैशाण पक्षे यत् . द्विशाण्य तत्रार्थे ## पुश् द्वे शीर्षे अस्य . वह्नौ शब्दचश् . @<[Page 3827a]>@ ## त्रिश् द्वाभ्यां शूर्पाभ्यां क्रीतम् %<शूर्पादञन्यतरस्याम्>% पाश् अञ्ठञौ वा %% पाश् तयोः लुक् . द्वाभ्यां शूर्पाभ्यां क्रीते, द्वयोः शूर्पयोः समाहारः . द्विशूर्पी तया क्रीतमिति विग्रहे ठञेव न अञ् शूर्पान्तत्वेऽपि प्रत्ययविधौ तदन्तग्रहणनिषेधात् . ठञश्च न लुक् तस्य द्विगुनिमित्तत्वाभावात् %% पाश् उत्तरपदवृद्धिः . द्विशौर्पिक तत्रार्थे त्रिश् स्त्रियां ङीप् . ## स्त्री द्वे शृङ्गे इव फले अस्याः कप् अतैत्त्वम् . मेढ्रवल्ल्यां पारस्करनिघश् . ## वैरे अदाश् उभश् सकश् अनिट् . द्वेष्टि द्विष्टे--अद्विषनद्विषुः . अद्विक्षत् त दिद्वेष दिद्विषे . %% %% गीता %% भट्टिः %% मनुः आर्षत्वात् नुम् . ## त्रिश् द्वेष्टि द्विष--क्विप् . शत्रौ अमरः . %% रघुः . ## त्रिश् द्विष--कर्तरि क . द्वेषकारके शत्रौ %% vçø saüø 78 aø . ## triø %% pàø प्रथमासामानाधिकरण्येऽपि द्विध--शतृ . द्वेषकारके शत्रौ अमरः %% माघः . ## त्रिश् द्विषन्तं तापयति %% पाश् खचि ह्रस्वः %% पाश् मुम् संयोगान्त्यतकारस्य लोपः . शत्रुतापके . घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या तेन द्विषतीं तापयतीत्यादौ न खच् किन्तु अण् . द्विषतीताप इत्येव सिश् कौ ## त्रिश् बश् वश् . द्विगुणिताः षट् . द्वादशसु %% भागश् 4 . 1 . 7 ## त्रिश् द्वे षष्टी अधीष्टो भृतो भूतो भावी वा टञ् उत्तरपदवृद्धिः . द्वे षष्टी दिनानि व्याप्य 1 भृते 2 भूते 3 भाविनि च . ## त्रिश् द्विष--एण्वन् किच्च . द्वेषशीले अद्विषेण्यशब्दे उदाश् दृश्यम् . ## त्रिश् द्विष--कर्मणि क्त . द्वेषविषये %% भाषाश् द्वेषशब्दे दृश्यम् . द्व्यष्ट + पृषोश् . 2 ताम्रे नश् सारसुन्दरी . ## त्रिश् द्वयोस्तिष्ठति स्था--क %% पाश् षत्वम् . 1 द्वयोः स्थिते संयोगविभागादौ 2 स्थानद्वयस्थिते %% सूश् सिश् . द्विः द्विवारं स्थितम् वा विसर्गलोपे न षत्वम् . द्विस्थ द्विवारस्थिते त्रिश् %% लीलाश् . ## अव्यश् क्रियागणने द्वि + सुच् . द्विवारक्रियादौ %% . %% तिश् तश् %% मनुः . ## त्रिश् द्वे समे परिमाणमस्य ठञ् तस्य लुक् . 1 द्विवर्षपरिमाणे . द्विसममधीष्ट इत्यादौ ठञ् %% पाश् सूश् कालपरिमाणस्याग्रहणम् %% पाश् संवत्सरस्य पृथग्ग्रहणात् नोत्तरपदवृद्धिः, अध्यर्धेत्यादिना न लुक् अस्य ठञो द्विगुनिमित्तत्वाभावात् . द्वैसमिक द्विसमव्यापके ज्वरादौ . ## त्रिश् द्वाभ्यां सहस्राभ्यां क्रीतम् द्वे सहस्रे परिमाणमस्य वा अण् . ठञादेरपवादः तस्य वा लुक् . 1 द्विसहस्रक्रीते 2 द्विसहस्रपरिमिते च . द्विसहस्रपरोदायः स्त्रियै देयो धनस्य तु दायभाश् . 2 द्विगुणितसहस्रे च ## पुश् द्विरावृत्तं सहस्रं शाकश् तश् द्विसहस्रं द्विगुणसहस्रमक्षीणि यस्य षच् समाश् . अनन्ते हेमश् तस्य सहस्रवक्त्रत्वेन प्रतिमुखं द्विद्विनेत्रत्वात् तथात्वम् . ## त्रिश् द्विवत्सरं भूतादि ठञ् . %% पाश् उत्तरपदवृद्धिः . द्विवर्षं व्याप्य भूतादौ . ## त्रिश् द्विसप्ततिं भूतादि ठञ् उत्तरपदवृद्धिः द्विसप्ततिं व्याप्य भूतादौ . ## त्रिश् द्विवारं सीतया हलेन समितं %% पाश् यत् . द्विवारं कृष्टक्षेत्रे . ## त्रिश् द्वाभ्यां सुवर्णाभ्यां क्रीतं ठक् अध्यर्धेति लुक् 1 द्वाभ्यां सुवर्णाभ्यां क्रीते . द्विसुवर्णेन क्रीतमिति विग्रहे तु न लुक् ठको द्विगुनिमित्तत्वाभावात् परिमाणान्तत्वादुत्तरपदवृद्धिः . द्विसौवर्णिक द्विसुवर्णेन क्रीते . समाहारद्विगुः . 2 सुवर्णद्वये स्त्री ङीप् . ## स्त्री द्वौ स्तनाविव मृदवयवौ यस्याः अखाङ्गत्वान्न ङीष् . इष्टकावृतिभेदे सा च कात्याश् श्रौश् 16 . 4 सुत्रे दर्शिता . इष्टकाशब्दे 993 पृश् दृश्यम् . %% kàtyaø ÷rauø 16 . 4 . 1, 2 . @<[Page 3828a]>@ ## स्त्री द्विर्द्विगुणिता तावती . %% पाश् निश् . प्रकृतौ यावती वेदिः ततो द्विगुणायां वेद्यां सिश् कौश् . ## नश् द्विवारं स्विन्नं वृत्तौ सुजर्थे द्विशब्दः विसर्गयुक्ते तु सुजन्तः . द्विवारपक्वे तण्डुले (उसना चाउल) एकघारं धान्यावस्थायां तस्य स्विन्नता द्वितीयवारं तण्डुलावस्थायामिति द्विःस्विन्नत्वम् . द्वि(द्विः)स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके . नात्यन्तशस्तं विप्राणां भोजने च निवेदने . न भक्ष्यं तद्यतीनाञ्च विधवाब्रह्मचारिणाम् . ताम्बूलञ्च यथा ब्रह्मन्! तथैते वस्तुनी ध्रुवम् ब्रह्मवैश् पुश् ब्रह्मखश् . हस्तिनि शब्दरश् . ## पुश् द्विर्हन्ति हन--क्विप् वृत्तौ सुजर्थे द्विशब्दः . ## त्रिश् हलस्य कर्षे यत् द्विवारं हल्यः . द्विवारं हलकृष्टक्षेत्रे (दोचसा भूमि) अमरः . ## त्रिश् द्वौ हायनौ वयःकालो यस्य . 1 द्विवर्षे पश्वादौ स्त्रियां हायनान्तत्वात् ङीष् . %% अमरः . समाहारद्विश् . 2 वर्षद्वये नश् पात्राश् न ङीप् . %<शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्>% मनुः . द्विहायनं व्याप्य व्रतं कुर्यात् इत्यर्थः . ## त्रिश् द्वाभ्यां स्त्रीपुंसाभ्यां हीनम् . क्लीवलिङ्गशब्दे %% अमरः . ## स्त्री द्वे हृदये यस्याः . गर्भिण्याम् दोहदशब्दे 3768 पृश् दृश्यम् . ## त्रिश् द्वाभ्यामिन्द्रियाभ्यां चक्षुषा त्यचा च ग्राह्यः उत्तरपदद्विगुः . %% भाषाश् उक्ते त्वक्चक्षुषोर्ग्रहणयोग्ये पदार्थे . ## पुश् नश् अर्धर्चाश् द्विर्गता द्वयोर्वा दिशोर्गता आपोऽत्र अ समाश् %% पाश् ईत् . जलमध्यस्थस्थलभेदे वारिवेष्टिते तटभेदे अन्तरीपे अमरः . भूम्यां प्रधानद्वीपाश्च नवैव तेषां नाम स्थानभेदाश्च सिश् शिश् उक्ता यथा %% . जम्बुद्वीपशब्दे 3043 पृश् दृस्यम् . %% अन्येऽपि उपद्वीपा रमणकादयः सन्ति तेऽपि नव मिलिता अष्टादश . %% रघुः %% नैषश् तोयोत्थिते 2 पुलिनमात्रे च द्वैपायनशब्दे दृश्यम् . %% भाश् वश् 64 अश् . लक्षणया द्वीपतुल्ये 3 अवलम्बनस्थाने ca . %% bhàø saø 61 aø . %% bhàø uø 49 aø . dvau वर्णौ ईयते ã--बाश् पक् . 4 व्याघ्रचर्मणि नश् मरतः . तदस्यास्ति अच् . 5 व्याघ्रे पुश् . ## पुश् द्वीपस्य द्वीपान्तरस्य कर्पूरः . चीनकर्पूरे राजनिश् . ## नश् द्वीपस्य द्वीपान्तरस्य खर्जूरम् . महापारे राजनिश् . ## नश् द्वीपे द्वीपान्तरे जायते जन ड . महापारे राजनिश् . ## स्त्री द्वीपोऽस्त्यस्याम् मतुप् मस्य वः ङीप् . 1 भूमौ 2 नद्याञ्च %% bhàø àø 167 aø . ## द्वी(पिनः)पस्य व्याघ्रस्य शत्रुरिव . शतावर्याम् राजनिश् . ## स्त्री द्वीपः व्याघ्रः नाश्यतयाऽस्त्यस्याः ठन् . शतावर्याम् राजनिश् . ## पुश् द्वौ वर्णौ ईयते ईङ् गतौ बाश् पक् द्वीपं चर्म तदस्यास्ति इनि . 1 व्याघ्रे (चिता वाघ) 2 चित्रके %% भाश् वश् 64 अश् . व्याघ्रे %% तन्त्रम् . ## पुश् द्वीपिनो नख इव . व्याव्रनखे . ## त्रिश् द्वीपे जलान्तर्वर्तिनि स्थलमूमौ भवः यत् . 1 द्वीप भवे 2 रुद्रे पुश् . %% यजुश् 16 . 31 . ## त्रिश् द्वौ ईशौ यस्य . 1 द्विदैवत्ये चर्वादौ 2 विशाखानक्षत्रे च तस्य इन्द्राग्निदेवताकत्वात् तथात्वम् . ## पुश् द्वे ऋचौ यत्र अ समाश् . बाश् वा सम्प्रसारणम् . ऋग्द्वययुतसूक्तात्ममन्त्रभेदे %% à÷vaø gçø 3 . 5 . 7 %% nàràvçø %% à÷vaø ÷rauø 4 . 6 . 3 . @<[Page 3829a]>@ ## puø द्विष--भावे घञ् . न्यायनये आत्मवृत्तौ 1 गुणभेदे स च %% गौश् सूश् दर्शितः यज्जातीयस्यार्थस्य सन्निकर्षात् दुःखमात्मोपलब्धवान् तज्जातीयमेवार्थं पश्यन् हातुमिच्छति सेयं हातुमिच्छा द्वेषः . एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात् दुःखहेतौ द्वेषः इति भाष्यसम्मतोऽर्थः . तत्र दुःखं प्रतिकूलवेदनीयतया स्वतोद्वेषविषयः तत्साघनन्तु द्विष्टसाधनताज्ञानात् . %% . भाषाश् %% मुक्ताश् . %% भाषाश् . %% मुक्ताश् . द्वेषो द्विष्टसाधनज्ञानञ्च निवृत्तिकारणम् %% तत्रोक्तेः %% इति मुक्तावली . %% गौश् सूश् . %% भाश् . सांख्यादिमते 2 बुद्धिधर्मभेदे . सांख्यादिमतसिद्धस्तु द्वेषः अष्टादशविधः तामिस्रशब्दे 3272 पृश् दर्शितः स च बुद्धिधर्मः क्लेशविशेषः अस्मिताजन्यश्च . तल्लक्षणादिकं पातश् सूश् भाष्यादावुक्तम् यथा %% इत्युद्दिश्य %% इति लक्षितम् . %% भाष्यम् . दुःखमनुशेते कश्चिदन्तःकरणवृत्तिभेदः तमोऽनुगतपरिणामः ईदृशं सर्वदा मे मा भूदित्येवं तदयं दुःखानुशयीति भाष्यार्थः . %% विवश् . तच्च शत्रुव्याघ्रादिषु सत्सु न निवारयितुं शक्यम् . न च सर्वे ते दुःखहेतवो हन्तुं शक्यन्ते अतः स द्वेषः सदा हृदयं दहति . यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं ना भूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिद्वेषनिवृत्तौ चित्तं प्रसीदति . यद्यसौ पुण्यपुरुषेषु मुदितां भावयेत् तदा तद्वासनाभावात् स्वयमेवाप्रमत्तोऽशुक्ला कृष्णे पुण्ये प्रवर्तते . तथा पापपुरुषेषूपेक्षां भावयन् स्वयमपि सद्वासनाभावात् पापान्निवर्तते . ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं प्रसीदति . एवं सुखिषु मैत्रीं भावयतो न केबलं रागो निवर्तते . किन्त्वसूयेर्ष्यादयोऽपि निवर्तन्ते . तथा दुःखिषु करुणां भावयतः शत्रुबधादिकरो द्वेषो यदा निवर्तते तदा दुःखिप्रतियोगिकःसुखित्वप्रयुक्तो दर्पोऽपि निवर्तते . एवं दोषान्तरनिवृत्तिरप्यूहनीया . दुःखे तत्साधने च इदं मे मा भूदिति स्पृहाविरोधिनी चित्तवृत्तिः क्रोध इति ईर्ष्येति चोच्यते . %% गीता . ## त्रिश् द्विष--युच् . 1 शत्रौ अमरः %% bhàø ÷àø 168 aø . ## puø 6 तश् . द्वेषावान्तरभेदेषु %% न्यायभाष्यम् . ## नश् द्विष--कर्तरि विच् . द्वेष्टरि . %% ऋश् 6 . 47 . 12 . %% bhà0 ## नश् द्विष--कर्मणि असुन् . द्वेष्ये पापादौ %% ऋश् 4 . 11 . 5 द्वेषसो पापस्य युतं पापयुतम् भाश् . ## त्रिश् द्विष--णिनि . द्वेषकारके . %% रघुः . %% पुराश् सारः . भावे असुन् . 2 द्वेषे 3 अप्रीतौ ca puø . %% çø 5 . 01 . 6 . द्वेषोयुतः अप्रीतियुतः भाश् . ## त्रिश् द्वेष्टुमर्हः यत् कर्मणि ण्यद्वा . 1 द्वेषविषये 2 द्वेषार्हे च . %% रघुः . %% मनुः . स्वकृतापकारमपेक्ष्यापकारकर्तरि असहने 3 शत्रौ च . ## अश् द्वृ--बाश् डै . वितर्के चादिगणः . ## त्रिश् द्विगुणार्थं द्विगुणं %% पाठक् . द्विगुणलाभाय धनप्रयोक्तरि वृद्ध्याजीवे वार्धुषौ . ## नश् द्विधा इतं द्वीतं तस्य भावः स्वार्थे वा अण् . द्वैधीभावे 2 द्वये युगले च . द्वैताद्वेतयोरुभयोरपि सप्रमाणकत्वात् न्यायादिमते द्वैतम् वेदान्तिमते अद्वैतं रामानुजमते विशिष्टाद्वैतमित्येव स्थितम् . अन्ये शुद्धाद्वैतमिच्छन्ति . तत्राचार्या एवमाहुः . %% ## नश् द्वे शोकमोहादिके इते यस्मात् द्वीतं स्वार्थे अण् कर्मश् . 1 तपोवनभेदे %% किराश् . 2 तादृशवनोपलक्षिते सरोवरभेदे च . %% %% भाश् वश् 24 अश् . %% शतश् ब्राश् 13 . 5 . 4 . 9 . ## पुश् द्वैतमधिकृत्य वादः . गौतमादिप्रणीते जीवेश्वरविभेदनिर्णायके 1 कथारूपग्रन्थभेदे कपिलादिप्रणीते नानाजीवनिर्णायके 2 कथाभेदे च . तत्र सांख्यमते यथा जीवानां परस्परभेदस्तथा सांश् काश् तत्त्वकौश् उक्तो यथा %% सांश् काश् . %% तत्त्वकौश् . %% नाद्वैत श्रुतिविरोधेः जातिपरत्वात् सांश् सूश् . ## त्रिश् द्वैतं जीवभेदं जीवेश्वरयोर्भेदं वा वदति वद--णिनि . जीवभेदवादिनि जीवेश्वरयोर्भेदवादिनि च नैयायिकादौ . ## नश् द्वैतञ्चाद्वैतञ्च . जीवेश्वरयोर्भेदाभेदयोः . %% . @<[Page 3831a]>@ ## त्रिश् द्वैतं भेदः सम्मततयाऽस्त्यस्य इनि . द्वैतवादिनि नैयायिकादौ . %% . %% . ## त्रिश् द्वितीय + स्वार्थे ईकक् . द्वितीये %% इत्यादि नैषश् . ## अव्यश् द्वि + प्रकारे घमुञ् . प्रकारद्वये एकेन सन्धिरपरेण बिग्रह इत्येवं प्रकारद्वयमित्यादि . %<श्रुतिद्वैधं यत्र तु स्यात्तत्र धर्मावुभौ स्मृतौ>% मनुः . %% मनुः . ## त्रिश् धमुञन्तात् स्वार्थे बार्तिश् स्वार्थे ड . 1 द्विप्रकारे . %% मनुः . %% भाश् शाश् 85 अश् . राज्ञां सन्ध्यादिषु षट्सु गुणेषु 2 गुणभेदे %% अमरः . ## पुश् अद्वैधस्य द्वैधस्य भावः . द्वैध--चि भूप्रयोगः भावे घञ् . 1 द्विधाभावे षाड्गुण्यान्तर्गते 2 द्वैधरूपे भावे च . स च बाह्ये एकप्रकारः आभ्यन्तरे अन्यप्रकार इत्येवं द्विप्रकाररूपः यथोक्तं वह्निपुश् षाड्गुण्योक्तौ %% . 2 द्विधा भवते %% भाश् आश्वश् 28 अश् . ## त्रिश् द्वीपिनी विकारः प्राणिरजतादिभ्योऽञ् पाश् अञ् . 1 व्याघ्रविकारे 2 तच्चर्मणि नश् . द्वैपेन चर्मणा परिवृतो रथः %% पाश् पुनरञ् . 2 द्वीपिचर्मपरिवृते रथे पुश् द्वीपिन इदम् अण् . 3 तत्सम्बन्धिनि त्रिश् . ## पुश् द्वीपे भवः धूमाश् वुञ् . द्वीपान्तरभवे . ## पुश् द्विपदामृचं वेद अर्धाते वा उक्थाश् ठक् . 1 द्विपदाध्यायिनि 2 तद्वेत्तरि च . ## पुश् स्त्री द्वीपस्य गोत्रापत्यम् नडाश् फक् . 1 द्वीपर्षेः गोत्रापत्ये . द्वीपः अयनं जन्मभूमिर्यस्य स्वार्थे प्रज्ञाश् वा अण् . 2 व्यासे %% bhàø àø 60 aø . %% bhàgaø 1 . 1 %% veõãsaüø . ## puø द्वयोः पारायणयोः समाहारः द्विपारायणं वर्तयति ठञ् प्रत्ययविधौ तदन्तग्रहणप्रतिषेधेऽपि %% सिश् कौश् उक्तेः संख्यापूर्वस्य तदन्तग्रहणम् . पारायणद्वयावर्तिनि . ## पुश् द्वयोर्मात्रोरपत्यं %% पाश् अण् रपरत्वम् . 1 द्विमातृजे गणेशे 2 जरासन्धे नृपे च . वरेण्यनृपजायापुष्पकागर्भजातत्वात् दीपवत्सलापालितत्वाच्च गणेशस्य द्विमातृकत्वं तत्कथा स्कश् पुश् गणेशखण्डे यथा . %<आविर्भविष्ये सदने वरेण्यस्य महीपतेः . त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये . पालनाय स्वभक्तानां साधुत्राणाय भूसुराः . शिव उवाच . इत्युक्त्वा पुष्पकागर्भं प्रविवेश तदैव सः . आगते नवमे मासि प्रासूत पुष्पका शिशुम् . चतुर्बाहुमिभास्यं च दन्तुरं सुन्दरेक्षणम् . आयुधानि च चत्वारि विभ्रतं तेजसान्वितम् . दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम् . श्रुत्वा चाक्रन्दनं तस्याः वरेण्यः सगणो ययौ . ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः . उवाच सेवकान् राजा त्यजतैनं सरोवरे . शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे . कासारे तं शिशुं त्यक्त्वा ययुः सर्वे निजं पुरम् . अपरस्मिन् दिनेपार्श्वमुनिः स्नानाय चागतः . तदैव ददृशे तेन बालकोऽद्भुतदर्शनः . आश्चर्यमकरोत्तत्र मयभीतस्तथाऽभवत् . आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम् . तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम् . रक्षितुं सर्वलोकानां परमात्मा निजेच्छया . सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः . नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः . इत्युक्त्वा जगृहे बालमालिलिङ्ग मुदा मुनिः . तमानीतं मुनेः पत्नी ददर्श दीपवत्सला . उवाच निजभर्तारं सुपसन्नाननाम्बुजा . दीपवत्सलोवाच . किमानीतं महत् स्वामिन्! मृशमाश्चर्यकारकम् . इदं वैनायकं रूपं ममाभाति द्विजर्षभ! . इदमेव श्रियः स्थानं इदमेव तपःफलम् . इदमेव परं ब्रह्म योगिध्येयं सनातनम् . इदमेव परं तेज आदित्ये यदधिष्ठितम् . इदमेव हि वेदान्ता नेतिनेति प्रचक्षते . शिव उवाच . इत्युक्त्वा हर्षसम्पन्ना भर्तुरादाय बालकम् . स्तनपानं ददौ तस्मै ततः सा दीपवत्सला . द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने>% . जरासन्धशब्दे तस्य द्वैमातुरत्वं दृश्यम् . %% माघः . ## पुश् द्वे मातराविव पालिके अस्य द्विमातृक ततः स्वार्थे अण् . नदीवृष्टिजलजनितशस्यपालिते देशे राजनिश् . ## त्रिश् द्व्यहरूपः कालो यस्य तस्य भावः ष्यञ् . पदान्ताभ्यां य्वाभ्यां पूर्वमैच् . द्व्यहकालजातस्य भावे . %% जैश् सूश् द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति तस्मात् द्वैयहकाल्यं स्यात् . चोदकः तथा अनुगृहीतो भवति पकृतौ हि श्रूयते . %% इति . तस्मात् द्व्यहकालम् एकमभिनिर्वर्त्य तदहरेवोपक्रम्याऽपरेद्युः परिसमावयेत् भाश् %% सूश् %% शवरभाश् . ## त्रिश् द्वयोरह्नोर्भवः %% पाश् पक्षे ठञ् समासान्तविधेरनित्यत्वात् न टच् सूत्रे रात्र्यहरिति नान्वतया निर्देशात् सिश् कौश् . अह्नादेशः . द्वयोरह्नोर्भवे . ## त्रिश् द्वयोराहावयोर्निपानयोर्भवः धूमाश् वुञ् ऐच् . द्वयोराहावयोर्भवे . ## नश् द्वौ रथौ यत्र युद्धे स्वार्थे अण् . द्वाभ्यामेव रथाम्यामुपलक्षिते yuddhe . %% bhàø vaø 78 aø . %% harivaüø 118 aø . ## त्रिश् द्वयो रात्र्योर्भवः %% पक्षे ठञ् . द्वयोरात्र्योर्भवे . अत्रापि समासान्तविधेरनित्यत्वात् न समासान्तः सूत्रे रात्रीति ढिर्देशात् पक्षे ख द्विरात्रीण तत्रार्थे त्रिश् . ## नश् द्वौ राशी यस्य तस्य भावः ष्यञ् . द्विविधराशियुक्तत्वे . ## नश् द्विविधस्य भावः ष्यञ् . प्रकारद्वये %% भाषाश् . ## स्त्री द्वेषणमेव स्वार्थे अण् द्वैषणं तदर्हति छ . नागवल्लीभेदे राजनिश् . @<[Page 3832b]>@ ## त्रिश् द्वयोः समयोर्वर्षयोर्भवः समायाः यत् %% पाश् पक्षे ठञ् . वर्षद्वयभवे . ## नश् द्विहायनस्य भावः युवाश् अण् . द्विवर्षवयस्कभावे ## नश् द्वयोरंशयोः समाहारः पात्राश् न ङीप् . भागद्वये %% मनुः . %% दायभाश् . ## त्रिश् द्वे अक्षिणी यस्य ष समाश् . नेत्रद्वययुते स्त्रियां ङीष् . %% र्भाश् वश् 279 अश् . नानाराक्षस्युक्तौ . ## नश् द्वे अक्षरे यत्र . 1 बर्णद्वयात्मके मन्त्रभेदे शक्तिमन्त्ररूपायां 2 विद्यायां स्त्री गौराश् ङीष् . %% . %% तैत्तिश् संश् 1 . 6 . 12 . ## त्रिश् द्वे अङ्गुल्यौ प्रमाणमस्य तद्धितार्थद्विगुः प्रमाणार्थकमात्रचः %% वाश् लुक् अच् समाश् . 1 अङ्गुलीद्वयमिते . द्वयोरङ्गुल्योः समाहारः अच् समाश् . 2 अङ्गुलीद्वये नश् . %% कात्याश् श्रौश् 85 . 25 . %% ज्योश् तश् . ## त्रिश् द्वयोरञ्जल्योः समाहारः अ समाश् . 1 अञ्जलिद्वये . द्वाभ्यामञ्जलिभ्यां क्रीतः ठञ् तस्य अध्यर्धपूर्वेत्यादिना लुकि न अ समाश् . प्रमाणे लोद्विगोर्नित्यम् वार्तिश् लुपि तु वा अच् . 2 अञ्जलि द्वयमिते त्रिश् %% भट्टिः . ## नश् द्वौ अणू कारणे यस्य कप् . परमाणुद्वयारब्धे कार्यद्रव्यभेदे %% भाषाश् आरम्भवादशब्दे 797 पृश् दृश्यम् . ## त्रिश् द्वौ अर्थौ यस्य . 1 अर्थद्वययुते शब्दादौ %% महाभाष्यम् . 2 द्विप्रयोजनके कार्यमेदे च %<आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरीह लोके>% वायुपुश् . समाहारद्विश् पात्राश् . अर्थद्वये नश् . ## स्त्री द्व्यधिका अशीतिः अशीतिपर्युदासात् न आत् . 1 द्व्यधिकाशीतिसंख्यायां 2 तदन्विते च एकवश् ततः पूरणे डट् द्व्यशीत तमप् द्व्यशीतितम तत्पूरणे त्रिश् . डटि स्त्रियां ङीप् . द्व्यशीतियुतं शतादि ड . द्व्यशीत द्व्यशीतियुते शतादौ त्रिश् . ## नश् द्वे हेमरूप्ये अश्नुते कारणतया व्याप्नोति अश--क्त . ताम्रे अमरः . @<[Page 3833a]>@ ## puø समाहारद्विगु टच्समाश् . %% पाश् पुंस्त्वम् . दिनद्वये . ## त्रिश् द्वाभ्यामहर्भ्यां निर्वृत्तादि . %% वा ख सूत्रे अहरिति निर्देशात् न टच् . 1 दिनद्वयसाध्ये 2 क्रतुभेदे पुश् द्विरात्रशब्दे दृश्यम् . ## पुश् ऋषिभेदे . तस्य विषयो देशः ऐषुकाश् भक्तल् . द्व्याक्षायणभक्त तदीये विषये देशे . ## त्रिश् द्वे आचिते सम्भवति अवहरति पचति वा %<आढकाचितपात्रात् खोऽन्यतरस्याम्>% पाश् . द्विगोरेव ष्ठन्खौ पक्षे ठञ् तस्य अध्यर्धेति लुक् . आचितद्वयस्य 1 स्वस्मिन् समावेशके 2 अवहारके च 3 पाचके च . स्त्रियां द्विगोरिति पाश् ङीप् . पक्षे ख . द्व्याचितीन तदर्थे त्रिश् पक्षे ष्ठन् . द्व्याचितिक तदर्थे षित्त्वात् स्त्रियां ङीष् इति भेदः . ## त्रिश् द्व्याचितवत् सर्वं साधनादि . आढकद्वयस्य स्वस्मिन् 1 समावेशके 2 तदवहारके तत्पाचके च . स्त्रियां द्विगोरिति पाश् ङीप् . पक्षे ख . द्व्याढकीन ष्ठन् . द्व्याढकिक तत्रार्थे त्रिश् स्त्रियां षित्त्वात् ङीष् . ## पुश् द्वौ द्विविधौ रूपौ आत्मानावस्य कप् . द्विस्वभावे राशिभेदे %% ज्योश् तश् . तस्य द्विस्वभावत्वेऽपि च पूर्वार्धम् चरसान्निध्यात् चरात्मकम् परार्धन्तुस्थिरसान्निध्यात् स्थिरात्मकमिति द्विस्वभावत्वम् द्वितनुद्विस्वभावादयोऽप्यत्र . ## पुश् अमुष्य प्रसिद्धस्यापत्यम् फक् आमुष्याषणः द्वयोरामुष्यायणः 6 तश् . %% इत्युक्ते तव, मम चायमिति समयेन परिगृहीते 1 पुत्रभेदे . %% मिताश् . विवृतिर्दत्तकग्रन्थे दृश्या . ## नश् समाहारद्विगुः अचतुरेत्यादि अच्समाश् . द्विगुणितायुःकाले . ## नश् समाश् द्विश् पात्राश् . आहावद्वये निपानद्वये . ## त्रिश् द्व्यहे भवः ठञ् बाश् न ऐच् . द्व्यहजाते ज्वरे पारस्करनिघण्टुः . ## त्रिश् द्वौ वा एको वा वार्थे बहुश् ड समाश् . (दुइ वा एक) इति ख्याते पदार्थे %% मनुः . ## पुश् द्वयोर्योगयोः समाहारः पृषोश् . योगद्वये पञ्चभीष्मब्राश् . @<[Page 3833b]>@ ## puø ईषदुपशेते आ + उप + शे--ड ओपशं शृङ्गं द्वे ओपशे यस्य . पशौ %% ऋश् 1 . 173 . 6 . %% पञ्चभीष्मव्रश् 13 . 4 . 3 . ओपशशब्दार्थस्तु पूर्वं प्रमादान्न लिखितः अत्र निखित इति बोध्यम . इति श्रीतारानाथतर्कवाचस्पति सङ्कलिते वाचस्पत्ये दकारादिशब्दार्थसङ्कलनम् . द्वारकाशब्दात् परम् 3808 पृष्ठस्य क्रोडपत्रम् . ## स्त्री द्वारकोद्भवा शिला . एकादिचक्रयुक्तायां द्वारकोद्भवशिलायां शालग्रामशिलावत् तस्याः पूज्यता लक्षणं पूजनादौ माहात्म्यञ्च नानास्थानात् प्रदर्श्यते पुराणसारे द्वारकाकार्तिकमाहात्म्ये %% . खुरान्विता वीथियुक्ता . ब्रह्माण्डपुराणे %% . नृसिंहपुराणे %% शिवनाभिलक्षणम् . ब्रह्माण्डपुराणे %% इति सद्योजातलक्षणम् . तत्रैव %<शिरोमध्ये रक्तवर्णा श्वेतचन्द्रजटायुता . वामदेवाभिधाश्रेष्ठा गृहिभिः पूजिता सदा>% इति वामदेवलक्षणम् . तत्रैव %% इति ईशानलक्षणम् . %% इति तत्पुरुषलक्षणम् . %% इति सदाशिवलक्षणम् . इत्यघोरादिपञ्चकलक्षणम् . प्रयोगपारिजाते वराहपुश् %% . तस्या माहात्म्यम् स्कन्दपुराणे %% . द्वारकाशिलावर्णविशेषलक्षणम् पद्मपुराणे कृष्णा मृत्युप्रदा नित्यं कपिला तु भयावहा . औन्मत्त्यं कर्वुरा दद्यात् पीता धनविनाशिनी . धूम्राभा पुत्रनाशाय भग्ना भार्याधनापहा . श्वेतास्तिलाः सुसंपूर्णौः सर्वकामार्थदायिकाः . अच्छिद्रचक्रा सा पूज्या दुःखदारिद्र्यनाशिनी . वर्तुला चतुरस्रा च पूजिता सिद्धिदायिका . सुखदा समचक्रा च विषमा दुःखदा मवेत् . निषिद्धशिलापि तत्रैव %% . प्रयोगपारिजाते तु विशेषः %% . चक्रभेदे मूर्तिभेदोऽग्निपुराणे उक्तो यथा %% . जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः . षट्चक्रश्चैव प्रद्युम्नः संकर्षणश्च सप्तमिः . पुरुषोत्तमश्चाष्टचक्रो नवव्यूहो नवात्मकः . दशावतारो दशभिर्दशैकेनानिरुद्धकः . द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः . गरुडपुराणे तु चतुश्चक्रश्चतुर्भुज इति विशेषः . चक्रभेदेन विशेषोऽपि तत्रैव . %% . एकचक्रविषये विशेषस्तु प्रयोगपारिजाते . %% . ## ## तवर्गीयः पञ्चमः व्यञ्जनवर्णभेदः . तस्योच्चारणस्थानं दन्तमूलं %% इति तवर्गस्य दन्त्यत्वोक्तिः दन्तमूलपरत्वेन, अन्यथा भग्नदन्तस्य तवर्गोच्चारणानुपपत्तेः . व्यञ्जनवर्णत्वादर्धमात्रत्वम् तस्य . तस्योच्चारणे आभ्यन्तरप्रयत्नः स्पृष्टता जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शेन तस्थोच्चारणात् तथात्वम् . वाह्यप्रयत्नाश्च संवारनादवोषा महाप्राणश्च, सिश् कौश् मूलं दृश्यम् . अस्य वाचकशब्दा वर्णाभिधानतन्त्रोक्ता यथा %% अस्य मातृकान्यासे वामपादाङ्गुलिमूले न्यास्यता . अस्याधिष्ठातृदेवताया ध्येयरूपम् . %<षड्भुजां मेषवर्णाञ्च रक्त्राम्बरधरां पराम् . वरदां शोभनां रम्यां चतुर्वर्गप्रदायिनीम् . एवं ध्यात्वा धकारन्तु तन्मन्त्रं दशधा जपेत्>% अस्य स्वरूपञ्च . %% कामधेनुश् . अस्य काव्यादौ प्रथमन्यासफलं वृश् रश् टीकायामुक्तं यथा %% . ## पुश् दधाति धा--ड . 1 धर्मे 2 कुवेरे 3 ब्रह्मणि च . 4 धने नश् मेदिश् . 5 धकारवर्णे %% वर्णाभिधानम् . ## नाशने चुराश् उभश् सकश् सेट् . धक्कयति--ते अदधक्कत्--त . ## पुश् धन--शब्दे %% पाश् नस्य टः . 1 तुलायाम् उन्मानार्थं मानदण्डभेदे अमरः . तदुपलक्षिते 2 तुलाराशौ %% ज्योश् तश् . 3 परीक्षाभेदे तन्निरुक्तिः पितामहेन दर्शिता यथा धकाराद्धर्ममुद्दिष्टं टकारात् कुटिलं नरम् . धृतं धारयते यस्मात् धटस्तेनाभिधीयते . तुलाशब्दे 3331 पृष्ठादौ दृश्यम् . %% वृहस्पतिः . परीक्षायां नक्षत्रादिपरीक्षाशब्दे दृश्यम् . धटपरीक्षायां कालविशेषनिषेधौ %% इति %% च पितामहेनोक्तौ . ## पुश् %% लीलाश् उक्ते द्वाचत्वारिंशद्गुञ्जापरिमाणे ## पुश् 6 तश् . तुलायाः शिक्याधारे ईषद्वक्रे कर्कटशृङ्गनिभे आयसकीलकभेदे दिव्यतश् रघुश् . %% वृहस्पतिः . ## स्त्री %% लीलाश् उक्ते पञ्चसेरात्मके (धडा पशरी) इति प्रसिद्धे परिमाणे . धटी स्वार्थे क . 1 चीरवस्त्रे 2 कौपीने (धडा) . ## स्त्री धनश् रवे अच् नस्य टः गौराश् ङीष् . 1 कौपीने 2 चीरबस्त्रे मेदिश् गर्भाधानोत्तरं स्त्रियै देये 3 वस्त्रभेदे तद्धारणे नक्षत्रादि यथा %% ज्योश् साश् . ## त्रिश् धटोऽस्त्यस्य इनि . 1 तुलाधारके 2 तुलाराशौ 3 शिवे ca puø %% bhàø ÷àø 286 aø . नीलकण्ठेन तु घटीति तत्र पठित्वा व्याख्यातम् %% मुद्रादोषात् धटीत्यपपाठः . ## शब्दे भ्वाश् पश् अकश् सेट् . धणति अधाणीत् अधणीत् . दधाण . ## पुश् धयति धातून् धा--ऊर पृषोश् . धुस्तूरे . हेमच0 ## धान्योत्पादने जुहोश् परश् सेट् . दधन्ति अधानीत् अधनीत् दधान . गृहीतकर्मकत्वात् अकर्मकत्वम् . तेन दधन्ति भूमिः धान्यमुत्पादयतीत्यर्थः, वैदिकोऽयम् . ## शब्दे भ्वाश् परश् अकश् सेट् . धनति अधानीत् अधनीत् . ## नश् धन--अच् . 1 गोधने 2 वित्ते च मेदिश् . 3 स्नेहपात्रे शब्दरश् 4 धनिष्ठानक्षत्रे ज्योतिषम् . अर्थशब्दे 36 7 पृश् धनभेदादिकमुक्तं विशेषस्तु कश्चित् शुद्धितश् उक्तो यथा %% . तामसादिभेदेन तस्य त्रैविध्यं नारदेन उक्तं यथा %% . पार्श्विकः पात्रतया योऽर्जयति . आर्त्या परपीडया प्रतिरूपकेण कृत्रिमरत्नादिना . साहसेन समुद्रयानगिर्यारोहणादिना . व्याजेन ब्राह्मणवेशेन शूद्रादिना . कृष्णं तामसम् . राजसधनं यथा %% . अनुवृत्त्या सेवया . सात्विकधनं यथा . %<श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् . धनं सप्तविधं शुद्धं मुनिभिः समुदाहृतम्>% . श्रुतेनाध्ययनेन शौर्येण जयादिना . तपसा जपहोमदेवार्चादिना . कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धम् . शिष्यागतं गुरुदक्षिणादिना . याज्यागतं आर्त्विज्यलब्धम . शुद्धं सात्विकम् शुद्धितश् दृश्यम् . 5 युक्ते 6 योज्ये च %% सूश् सिश् . %% रङ्गश् . 7 लग्नात् द्वितीयस्थाने तत्र जन्मलग्नात् द्वितीयस्थाने चिन्त्यपदार्था ग्रहयोगभेदेन शुभाशुभं च जातकपद्धतावुक्तं यथा %% . वर्षलग्नात् द्वितीयस्थग्रहयोगादिफलम् नीश् ताश् उक्तं यथा %% . तद्भावानयनं द्वादशभावशब्दोक्तदिशावसेयम् . वीजगणितोक्ते 8 ऋणभिन्ने च . तत्र धनर्णसङ्कलनादिप्रकारस्तत्रोक्तो यथा %% . न्यासः रू 2 रू 3 धनं धनघ्नं धनं स्वादिति जातं रू 6 न्यासः रू 2ü रू 3ü ऋणमृणघ्नं धनं स्यादिति जातं रू 6 न्यासः रू 2 रू 3ü धनमृणगुणमृणं स्यादिति जातं रू 6ü न्यासः रू 2ü रू 3 ऋणं धनगुणमृणं स्यादिति जातं रू 6ü . इति धनर्णगुणनम् . भागाहारेऽपि चैवं निरुक्तमिति . उदाहरणम् . रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् . ऋणं धनेन स्वमृणेन किं स्याद् द्रुतं वदेदं यदि बोबुधीषि . न्यासः रू 8 रू 4 धनं धनहृतं धनं स्यातिति जातं रू 2 . न्यासः रू 8ü रू 4ü ऋणमृणहृतं धनं स्यादिति जातं रू 2 न्यासः रू 8ü रू 4 ऋणं धनहृतं ऋणं स्यादिति जातं रू 2ü . न्यासः रू 8 रू 4ü धनमृणहृतमृणं स्यादिति जातं रू 2ü . इति धनर्णभागहारः . बर्गे करणसूत्रं वृत्तार्धम् . कृतिः स्वर्णयोः स्वं स्वमूले धनर्णे, न मूलं क्षयस्यास्ति तस्याकृतित्वात् . उदाहरणम् . धनस्य रूपत्रितयस्य वर्गं क्षयस्य च ब्रूहि सखे! ममाशु . न्यासः रू 3 रू 3ü जातौ वर्गौ रू 9 रू 9 मूलोदाहरणम् . धनात्मकानामधनात्मकानां मूलं नवानां च पृथग्वदाशु . 8 . न्यासः रू 9 मूलं रू 3 वा रू 3ü न्यासः रू 9ü एषामवर्गत्वान्मूलं नास्ति . धन--रवे अच् . 8 शब्दे च . ## पुश् धनस्य कामः इच्छा धन + कन् . 1 धनस्येच्छायाम् . 2 कृतवीर्यजनके नृपभेदे %% भागश् 9 . 23 . 7 ## पुश् धनेन केलिरस्य . कुवेरे त्रिकाश् . ## स्त्री धनं छ्यति नाशयति छो--क . करेटुखगे . त्रिकाश् . ## धनं जयति सम्पादयति जि--खच् मुम् . 1 वह्नौ %% इत्युक्तेस्तस्य धनदत्वात्तथात्वम् 2 चित्रकवृक्षे च अमरः . %% माश् विराश् 44 अश् उत्तरं प्रति अर्जुनेन स्वनामनिर्वचनयुक्ते 3 अर्जुने %% गीता . %% किराश् . 4 तन्नामनामके अर्जुनवृक्षे रत्नमाश् . 5 विष्णौ च . %% विष्णुसंश् . धन--रवे अच् धनस्य शब्दस्य जयनात् शब्दावाच्यत्वात् तस्य तथात्वम् %% योगार्णवोक्ते 6 देहस्थे वायुभेदे . 7 नागभेदे च %<शेषः प्रथमतो जातः वासुकिन्तदनन्तरम् . ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ>% bhàø àø 35 aø . @<[Page 3838a]>@ ## puø धनं दयते देङ--पालने धनं ददाति दा--दाने वा क . 1 कुवेरे अमरः . 2 धनदातरि त्रिश् मेदिश् 3 देवीभेदे स्त्री ण्वुल् धनदायिकाऽपि तत्र . %% . तन्त्रसारे तन्मन्त्रध्यानादिकं दृश्यम् . कुवेरश्च पुलस्त्यपुत्रस्य विश्रवसः पुत्रः तत्कथा रामाश् उश् 3 अश् उक्ता . %% %% . तस्य धनाध्यक्षत्वात् धनदत्वम् . %% रघुः . 4 धनञ्जयरूपे वायौ पुश् धनपतिशब्दे दृश्यम् . 5 वह्नौ 6 चित्रकवृक्षे च पुश् . ## पुश् धनेन दण्डः . मनूक्ते धनग्रहणदण्डे %% . ## स्त्री धनदस्य कुवेरस्याक्षीव पिङ्गलं पुष्पमस्याः षच्समाश् ङीष् . कुवेराक्षीलतायां लताकरञ्जे राजनिश् . ## पुश् 6 तश् . 1 रावणे शब्द चश् 2 कुम्भकर्णादौ च तेषां विश्रवसः कैकसीतो जातत्वात् तथात्वं तत्कथा . %% . %% %% %% रघुः . @<[Page 3839a]>@ ## त्रिश् धनं ददाति दा--णिनि 6 तश् . 1 धनदातरि 2 वह्नौ पुश् शन्दरत्नाश् %% इत्युक्तेस्तस्य तथात्वम् . ## पुश् काशीस्थे कुवेरस्थापिते शिवलिङ्गभेदे . ## स्त्री धनं ददते दद--बाश् खच् मुम् . बुद्धशक्तिभेदे त्रिकाश् . ## पुश् 6 तश् . 1 कुवेरे %% %% मेघश् . 2 धनञ्जयाख्ये देहस्थे वायुभेदे च तस्य धनपतित्वकथा %<शृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् . यथा वायुः शरीरस्थो धनदः संबभूव ह . आद्यं शरीरं यत्तस्मिन् वायुरन्तःस्थितोऽभवत् . प्रयोजनात् मूर्तिमत्त्वमादिशन् क्षेत्रदेवताः . तत्रामूर्तस्य वायोस्तु उत्पत्तिः कीर्त्यते मया . तां शृणुष्व महाभाग! कथ्यमाना मयाऽनघ! . ब्रह्मणः सृजतः सृष्टिं मुखाद्वायुर्विनिर्ययौ . प्रचण्डशर्करावर्षीतं ब्रह्मा प्रव्यषेधयत् . मूर्तो भवस्य शान्तश्च तत्रोक्तो मूर्तिमान् भवन् . सर्वेषाञ्चैव देवानां बद्वित्तं फलमेव च . तत् सर्वं बाहि येनोक्तं तस्माद्धनर्पातर्भव . तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः . तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः . तस्मै तु घनदो देवस्तुष्टः सर्वं प्रयच्छति . एषा धनपतेर्मूर्तिः सर्वकिल्विषनाशिनी>% वराह पुश् . (खाजाञ्चि) 2 धनाध्यक्षे त्रिश् . ## त्रिश् धनं पालयति पालि--अण् . 1 धनरक्षके 2 कुवेरे पुश् . ## स्त्री धने पिशाचीव . अतिशयधनतृष्णायां स्वार्थे क . धनपिशाचिकाऽप्यत्र हाराश् . ## पुश् धनस्य बुद्ध्यर्थं प्रयोगः . ऋणरूपेण अधमर्णाय धनस्य दानरूपे प्रयोगे . तन्नक्षत्रादि सुहूर्तचिन्तामणौ पीयूषधारायाञ्चोक्तं यथा %% . स्वात्यादित्येति . स्वातीपुनर्वसुचित्रानुराधामृगरेवतीविशाखापुष्यश्रवणधनिष्ठाशततारकाश्विनीष्वेकादशसु नक्षत्रेषु द्रव्य प्रयोगः शुभः द्रव्यं परस्मै ऋणत्वेन देयं यदाह भीमपराक्रमः मृदुपुष्याश्विनी चैव विशाखाश्रवणत्रयम् . पुनर्वसौ च शंसन्ति घनादिनिधिवर्तनम् . वर्तनमृणादिरूपेण दानं मिश्रनक्षत्रत्वाद्विशाखानिषेधे प्राप्ते ऋणदाने एव न निषेध इति विशेषः . हृतनष्टादौ तु निषिद्धैव . अथ लग्ने चरे मेषकर्कतुलामकराणामन्यतमे धर्मो नवमं सुतः पञ्चमम् अष्टशब्देन लक्षणयाष्टमस्थानमुच्यते तेषां शुद्धिः नवमपञ्चमस्थानयोः शुभग्रहसत्त्वं पापग्रहराहित्यञ्च अष्टमे तूभयराहित्यमित्यर्थः . एवं रूपया शुद्ध्या सहिते लग्ने ऋणं देयम् . उक्तञ्च रत्नमालायां %<शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने द्रविणप्रयोगः>% इति . अथाऽऽरे मङ्गलवार ऋण न ग्राह्यं तदुक्तं ज्योतिःप्रक्राशे %<ऋणं भौमे न गृह्णीयान्न देयं बुधवासरे . ऋणच्छेदं कुजे कुर्यात् सञ्चयं सोमनन्दने>% . अत्र तुर्विशेषे संक्रमः संक्रान्तिः तद्दिवसे, वृद्धौ वृद्धियोगे करेऽर्केऽह्नि हस्तनक्षत्रसहिते रविवारे हस्तार्के इति यावत्तत्रापि ऋणं न आह्यमिति प्रत्येकं सम्बन्धः . ननु कुतो न आह्यमित्यत आह यदिति यद्यस्माद्धेबोस्तदृणं तद्वंशेषु ऋणग्रहीतृकुलेषु भवेत् तदृणं तत्पुत्रपौत्रादिभिरपि परिहर्तुमशक्यमित्यर्थः अर्थादेषु भौमसंक्रान्त्यादिदिनेषु ऋणमवश्यं परिहर्तव्यमिति निष्कृष्ठोर्थः . %% ज्योतिः प्रकाशकारोक्तेश्च . अथ बुधे बुधवारे कदाचिदप्यृणं न देयम् . %% इत्यधुनैवोक्तत्वात् . पीश् धाश् तत्र निषिद्धनक्षत्रादि तत्रैवोक्तं यथा %% मुश् चिश् तीक्ष्णेति तीक्ष्णमिश्रध्रुवोग्रसंज्ञकैर्नक्षत्रैर्यद्द्रव्यं सुवर्णादि दक्षं कलान्तरं विनैव दत्तं न तु स्वत्वपरित्यागेन, तद्दत्तमित्युच्यते निवेशितं स्वेष्टसमीपे प्रत्ययार्थं स्थापितं प्रयुक्तं कलान्तररीतिपुरःसरोत्तमर्णाधमर्णव्यवहारेण कस्मै चिद्दत्तं, विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं तद्द्रव्यं निश्चयेन कदाचिदपि नाप्यते तथा विष्ट्यां भद्रायां पाते व्यतीपाते महापाते वा हृतं द्रव्यं न प्राप्यते चकाराद्ग्रहणेऽपि न देयसिति व्याख्येयं वसिष्ठवाक्यस्वरसात् उक्तञ्च वसिष्ठेन %% . उपप्लवे ग्रहणे . यत्तु केचिद्व्याकुर्वते %% तच्चिन्त्यं वसिष्ठवाक्येऽपि चौरैर्हृतमिति साक्षाच्चौरपदोपादानाद्येन केनापि विचारः कर्तव्य इति युक्तमुत्पश्यामः . एवं चौरानिर्णयेऽपि स्वेच्छया विचारः तत्रोभयैक्ये प्राप्त्यप्राप्तिनिश्चय एव उभयैक्याभावे तु प्रयत्नेनेति . ## स्त्री काकजम्बुवृक्षे राजनिश् . ## पुश् धनार्थमर्चा यस्य वेदे सकश् . धनार्थार्चायुक्ते वह्नौ %% ऋश् 10 . 465 . ## त्रिश् धन + अस्त्यर्थे मतुप् मस्य वः . धनस्वामिनि %% %% मनुः स्त्रियां ङीप् . सा च 2 धनिष्ठानक्षत्रे जटाश् . तस्य च धनदेवताकत्वात् तथात्वम् . ## त्रिश् सन--सम्मक्तौ इन् 6 तश् . धनलाभयुक्ते %% छाश् उश् . %% भाश् . ## नश् धनचिन्तनार्थं स्थानग् . लग्नात् द्वितीयस्थाने . ## नामधातुः लालसया धनमिच्छति धन + क्यच् लालसायां सुक् अकश् पश् सेट् . धनस्यति अधनस्यीत् . पक्षे असुक् धनास्यति इति भेदस्तत्रार्थे . ## त्रिश् धनस्य नामधातुः ण्वुल् . 1 लालसया धनेच्छौ 2 गोक्षुरे पुश् शब्दचश् . ## त्रिश् धनं हरति हृ--ताच्छील्यादौ ट . 1 धनहरणशीले चोरे स्त्रियां ङीप् सा च 2 चोरनामगन्धद्रव्ये स्त्रा अमरः तस्या धनहरचोरनामतुल्यनामकत्वात्तथात्वम् . ## त्रिश् धनं हरति हृ--क्विप् तुक् . 1 धनहारिणि 2 चण्डालकन्दे पुश् पारस्करनिश् . ## त्रिश् धनमधिकरोति अधि + कृ--णिनि 6 तश् . धनाध्यक्षे (तहविलदार) ख्याते कोशाध्यक्षे . अधि + कृ--क्विप् तुक् . धनाधिकृदप्यत्र . ## त्रिश् धनमधिगोपायति अधि--गुप--वा आयाभाव तृच् . 1 धनपालके (खाचाञ्चि) ख्याते कोषाध्यक्षे स्त्रियां ङीप् . 2 kuvere puø . %% bhàø uø 193 aø . @<[Page 3840b]>@ ## त्रिश् धनमधिपाति अधि + पा--रक्षणे क 6 तश् . 1 धनरक्षके (खाजाञ्चि) कोषाध्यक्षे 2 kuvere puø amaraþ . %% harivaüø 251 aø . ## puø 6 taø . 1 kuvere %% kiràø . %% bhàø ÷àø 18 aø . अधिपतेर्भावः ष्यञ् आधिपत्यम् धनस्याधिपत्यमित्यर्थः . ## त्रिश् 6 तश् . (खाजाञ्चि) 1 कोषाध्यक्षे %% इति मत्स्यपुश् 214 अश् तल्लक्षणमुक्तं 2 कुवेरे pu0 ## नामधातुः आत्मनो धनमिच्छति क्यच् गर्धार्थे निश् . गर्धेन धनेच्छायाम् . परश् अकश् सेट् . धनायति अधनायीम् . %<शूद्रा यदर्थजारा न पोषाय धनायति>% यजुश् 23 . 30 . %<आनन्तर्यञ्चारभते न प्राणानां धनायते>% नाश् ताश् 132 अश् . आर्षस्तङ् . अगर्धे तु धनीयतीत्येव . ## पुश् नृपभेदे विष्णपुश् . ## त्रिश् धनमर्थयते अर्थ + णिनि 6 तश् . धनप्रार्थके %% मनुः . ## स्त्री 6 तश् . धनलोभे %% हरिवंश् 30 अश् . ## स्त्री रागिणीभेदे (धानसी) सा च हनुमन्मते श्रीरागस्य तृतीया भार्या . कलनाथमते मेघरागस्य चतुर्थी भार्या . ## त्रिश् धनमादेयत्वेनाऽस्त्यस्य ठन् . उत्तमर्णे अधमर्णसकाशात् स्वप्रयुक्तधनग्राहके . %% याज्ञश् . 2 साधौ वणिजि . धन--बाश् इक . 3 धन्याके पुश् मेदिश् राजनिश् क्लीवत्वम् . 4 धवे स्वामिनि पुश् हेमचश् . धनी स्वार्थे क . धानका 5 धनिकभार्यायां बणिक् स्त्रियां स्त्री मेदिश् . 6 बध्वाम् हेमचश् 7 युवत्यां शब्दरत्नाश् 8 प्रियङ्गुवृक्षे स्त्री शब्दचश् . दशरूपकग्रन्थव्याख्यातरि 9 विष्णुसूनौ विद्वद्भेदे pu0 ## त्रिश् धनमस्त्यस्य धन + इनि . धनवति %% चाणक्यः . %% मनुः . ## त्रिश् अतिशयेन धनी इष्ठन् इनो लोपः . 1 अतिशयधनयुक्ते स्त्रियां टाप् सा च अश्विन्यादिमध्ये 2 त्रयोविंशे नक्षत्रे स्त्री तस्या वसुदेवताकत्वात् तथात्वम् . अश्लेषा शब्दे तत्स्वरूपादिकं दृश्यम् . तत्र धनिष्ठा पञ्चतारा इत्येव पाठः मुद्रादोषात् पञ्चतारेति त्रुटितम् . %% कालिदासः . ## स्त्री धनमस्त्यस्याः अच् गौराश् ङीष् . 1 युवत्यां स्वार्थे कापि वा न ह्रस्वः . धनीकापि तत्रार्थे शब्दचश् . ## नामधातुः आत्मनोऽलोभेन धनमिच्छति क्यच् पश् अकश् सेट् . धनीयति अधनयीत् . गर्धे तु धनायतीत्येव ## नश् धनाय हितः छ संज्ञायां कन् . धन्याके रत्नमाश् . ## पुश् धन--उन् . 1 प्रियङ्गुवृक्षे 2 धनुर्धरे त्रिश् मेदिश् . 3 शीघ्रगन्तरि च %<शव्याहरी dhanutarau>% çø 4 . 35 . 5 . %% bhàø . 4 धनुषि च धन्वन्तरिः . ## पुश् धनुष इव पटो विस्तारोदले यस्य . (पियासाल) वृक्षे वा षत्वे धनुष्पटोऽप्यत्र अमरः . ## स्त्री धनुषः शाखा यस्याः . 1 मूर्वायाम् शब्दचश् . धनुरवयव इव शाखा यस्याः . 2 पियालतरौ शब्दच0 ## स्त्री धनुषः श्रेणीव . 1 महेन्द्रवारुण्यां 2 मूर्वायाञ्च . राजनिश् . ## पुश् 6 तश् . 1 मौर्व्यां जीवायां शब्दचश् . धनुषो गुणी यस्याः सकाशात् 5 वश् . 2 मूर्वायां स्त्री शब्दरश् . ## पुश् धनुस् + अनुद्यमने ग्रह--अच् . धनुर्धरे तद्ग्राहके तु अण् धनुर्ग्राह इत्येव . 2 धृतराष्ट्रपुत्रभेदे . %% bhàø àø 67 aø tatputroktau . graha--भावे अप् 6 तश् . धनुर्विद्यायाम् %% भाश् शाश् 210 अश् . ग्रहेर्ज्ञानार्थत्वात् तथात्वम् . ## पुश् धनुषः साधनं द्रुमः . वंशवृक्षे राजनिश् . तस्य धनुःसाधनत्वात् तथात्वम् . ## पुश् धनुर्धरति धृञ् अच् 6 तश् . धानुष्के धन्विनि अमरः %% %% रघुः . 2 धृतराष्ट्रपुत्रभेदे %% भाश् शाश् 117 तत् पुत्रोक्तौ . 3 विष्णौ पुश् . %% विष्णुसंश् . ## त्रिश् धरति धृ--णिनि 6 तश् . धानुष्के . %<शूरश्च रणदक्षस्य गजाश्वरथकोविदः . धनुर्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः>% मत्स्यपुश् 214 अश् तस्य लक्षणमुक्तम् . ## पुश् बिभर्ति भृ--कर्तरि क्विप् तुक् 6 तश् . धनुर्धरे धानुष्के . %% धनुर्भृतामग्रत एव रक्षिणाम् रघुः . ## पुश् धनुरुपलक्षितो मखः . कृष्णाह्वानार्थं कंसेन छलतः कृते यज्ञभेदे . %% हरिवंश् 79 अश् . धनुर्यागादयोऽप्यत्र . %<आरभ्यतां धनुर्यागश्चतुर्दश्याम् यधाविधि . विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे>% भागश् 10 . 36 . 22 . %% हरिवंश् 8 अश् . ## नश् 6 तश् . धनुषो मध्यभागे हस्तके धन्विभिर्यत्र धनुर्गृह्यते तस्मिन् स्थाने अमरः . ## स्त्री धनुषो मालः सम्बन्धो यस्याः . मूर्वालतायाम् शब्दचश् . ## पुश् धनुरिव यासः . दुरालभायां सारसुन्दरी . ## स्त्री धनुरवयवयोग्या लता . सोमवल्ल्यां राजनिश् . ## पुश् धनुरिव वक्त्रमस्य . कुमारानुचरभेदे . %% भाश् शश् 46 अश् तदनुचरोक्तौ . ## स्त्री धनुषो विद्या . धनुरादीनां प्रयोगसंहारज्ञापके विद्याभेदे तदारम्भनक्षत्रादि दीपिकायामुक्तं यथा %% . ## पुश् धनुः साधनं धनुरिव वा वृक्षः . 1 वंशे 2 धन्वनवृक्षे 3 भल्लातकवृक्षे 4 अश्वत्थवृक्षे च राजनिश् . ## पुश् धनूंषि तदादीन्यस्त्राणि विद्यन्ते ज्ञायन्तेऽनेन विद--ज्ञाने करणे घञ् . यजुर्वेदस्योपवेदभेदे स च लुप्तप्रायः अग्निपुश् तत्र प्रतिपद्यविषयादिकमुक्तं यथा %% 248 अश् . अग्निरुवाच . %% 249 अश् अग्निरुवाच . जितहस्तो जितमतिर्जितदृग् लक्ष्यसाधकः . नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् . दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा . गुणकार्पासमुञ्जानां भङ्गस्नाय्वर्कवर्मिणाम् . अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् . तथा त्रिंशत्समं पाशं बुधः कुर्यात् सुवर्तितम् . कर्तव्यं शिक्षकैस्वस्य स्थानं कक्षासु वै तदा . वामहस्तेन सङ्गृह्य दक्षिणेनोद्धरेत्ततः . कुण्डलस्याकृतिं कृत्वा भ्राम्बैकं मस्तकोपरि . क्षिपेत् तूणमये तूर्णं पुरुषे चर्मवेष्टिते . वल्गिते च प्लुते चैव तथा प्रव्रजितेषु च . मम्प्रयोगविधिं कृत्वा प्रयुञ्जीत सुशिक्षितम् . विजित्य तु यथान्यायं ततो बन्धं समाचरेत् . कट्याम्बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् . दृढं निगृह्य वामेन निष्कर्षेद्धक्षिणेन तु . षडङ्गुलपरीणाहं सप्तहस्तसमुच्छ्रितम् . अयोमय्यः शलाकाश्च कर्माणि विविधानि च . अर्धहस्ते समे चैव तिर्यगूर्ध्वगतं तथा . योजयेद्विधिना येन तथा त्वङ्गदतः शृणु . तूणचर्मावनद्धाङ्गं स्थापयित्वा नवं दृढम् . करेणादाय लगुडं दक्षिणाङ्गुलकं नवम् . उद्यम्य घातयेद्यस्य नाशस्तेन रिपोर्दृढम् . उभाभ्यामथ हस्ताभ्यां कुर्याद्यस्य निपातनम् . अक्लेशेन ततः कुर्वन् बधे सिद्धिः प्रकीर्तिता . वाहानां श्रमकरणं प्रचारार्थं पुरा तवं 250 %% . धनूंषि धनुषः प्रयोगोपसंहारान् वेत्ति जानाति vidaaõ उपश् सश् . 2 धानुष्के त्रिश् 3 विष्णौ पुश् . %% विष्णुसंश् . भावे घञ् . 4 विद्याभेदे अष्टादशविद्याशब्दे 542 पृश् दृश्यम् . ## पुश् धन--बाश् उषन् . ऋषिभेदे %% bhàø ÷àø 338 aø . ## puø ऋषिभेदे %<आससाद महावीर्यं धनुषाक्षं मनीषिणम्>% भाश् वश् 125 अश् . ## पुश् धनुषः कपालमिव इसुसोः सामर्थ्ये षत्वम् . धनुरवयवे . कस्कादिषु पाठस्तु असामर्थ्यार्थः . ## त्रिश् धनुः करेऽस्य इसुसोः सामर्थ्ये षत्वम् . धनुर्हस्ते 1 धानुष्के . धनुः करोति कृ--ट . 2 चापकारके शिल्पिभेदे त्रिश् . अहत्वादौ तु अण् धनुष्कार . तत्करमात्रे त्रिश् . %% यजुश् 30 . 7 . ## त्रिश् धनुः पाणौ यस्य इसुसोः सामर्थ्ये षत्वम् . धनुर्हस्ते %% भट्टिः . ## त्रिश् धनुः धार्यत्वेनास्त्यस्य मतुप् . धनुर्धरे अमरः . भीष्मो धनुष्मानुपजान्वरत्निः . (जामदग्न्यः) भट्टिः . ## नश् धन--शब्दे उसि . 1 चापे शरनिक्षेपयन्त्रभेदे अमरः . ज्याकर्षणोत्थशब्दयोगात्तस्य तथात्वम् . तल्लक्षणम् . %% युक्तिकल्पतरुः . धनुर्वेदशब्दे तल्लक्षणादि दृश्यम् . 2 पियालवृक्षे पुश् मेषावधिके 3 नवमे राशौ %% नीश् ताश् . अयञ्च राशिः 21600 कलात्मकस्य राशिचक्रस्य 14400 कलोत्तरं 1800 कलात्मकः मूलपूर्वाषाढोत्तराषाढा प्रथमचरणात्मकः . %% ज्योश् तश् . अस्य स्वरूपं %% वृहज्जाश् . अश्वतुल्यजघनः नरस्तेन चतुष्पादित्यर्थः . यथाह यवनेश्वरः . %% भट्टोत्पलः . 4 चतुर्हस्तमाने क्रोशशब्दे 3340 पृश् दृश्यम् . 5 धनुर्धरे त्रिश् शब्दार्थचिश् गोलक्षेत्रस्य व्यासार्धात् न्यूने 6 अंशभेदे चापशब्दे क्षेत्रशब्दे च दृश्यम् . %% सूश् सिश् . %% रङ्गश् . बहुश् अनङ् . धृतधन्वा इत्यादि धन्वना शब्देनैव तत्प्रयोगोपपत्तौ धृतधनुरित्यादिप्रयोगनिरासार्थमनङ्विधानम् . ## पुश् सुश्रुतोक्ते विकृते वायुभेदे . %% तत्र लक्षितम् . ## स्त्री धन--å . धनुषि उज्वश् . ## नश् धन्याक + पृषोश् . धन्याके भरतः . ## puø 60 . 1 kuvere %% harivaüø 108 . 2 लग्नात् द्वितीयस्थानपतौ च . धनेश्वरादयोऽप्यत्र . %% भाश् उश् 192 अश् . %% ज्योश् तश् . 3 विष्णौ %% विष्णुसश् . ## नश् धन--बा--ध . अल्पाकारे त्रिकाश् . स्वार्थे ष्यञ् धान्ध्यमप्यत्रार्थे त्रिकाश् . ## त्रिश् धनं लब्धा %% पाश् यत् . धनस्य निमित्तं संयोग उत्पातो वा %% पाश् यत् . धनाय हितं वा यत् . 1 धनस्य लब्धरि 2 धननिमित्ते संयोगादौ 3 धनप्रयोजनके 4 धनाय हिते 5 श्लाघ्ये च . 6 अश्वकर्णवृक्षे पुश् राजनिश् 7 सुखवति 8 सुकृतिनि त्रिश् अमरः . %% नैषश् . %% साश् दश् . %% माघः . %% मनुः . 9 कृतार्थे त्रिश् . 10 विष्णौ पुश् %% विष्णुसश् . %% भाश् . 11 आमलक्यां धात्र्याम् 12 उपमातरि मेदिश् 13 पिण्डारकवनदेवताभेदे च स्त्री 14 धन्याके स्त्री हेमचश् . ## नश् धनाय हितं यत् धन्यं कर्मश् . वराहपुश् उक्ते व्रतभेदे . ## पुश् धन्यते भक्षार्थिभिः पिन्याकादिश् निश् . (धनिया) ख्याते पदार्थे %<शिलायां साधुसम्पिष्टं धन्याकं वस्त्रगालितम् . शर्करोदकसम्मिश्रं कर्पूरादिसुसंस्कृतम् . नवीने मृण्मये पात्रे स्थितं पित्तहरं परम्>% भावप्रश् . ## गतौ सौश् भ्वाश् पश् सकश् सेट् . धन्वति अधन्वीत् दधन्व . %% ऋश् 9 . 86 . 31 %% 9 . 97 . 26 . ## नश् धन्व--अच् . 1 चापे भरतः . %% भाश् द्रोश् 103 अश् . 2 धन्वन्तरिपितरि राजभेदे %% हरिवंश् 29 अश् . ## पुश् धनोः धनुषोऽङ्गमिवाङ्गमस्य . (धामनि) ख्याते वृक्षभेदे %% भावप्रश् . ## त्रिश् धन्वना धनुषा सह चरति चर--ट . 1 धानुष्के . %% ऋश् 5 . 36 . 1 . ## धन्वनि मरुदेशे जायते जन--ड . 1 मरुभवे %% सुश्रुतः . ## नश् धन्वना वृतं दुर्गम् . चतुर्दिशं पञ्चयोजनमरुवेष्ठिते दुर्गभेदे दुर्गशब्दे दृश्यम् . @<[Page 3845b]>@ ## puø dhavi--kanin . 1 अल्पोदकदेशे मरुदेशे अमरः . धन्वति शरोऽस्मात् अपादाने कनिन् . 2 चापे 3 स्थलमात्रे च मेदिश् . 4 आकाशे माधवः %% ऋश् 1 . 168 . 5 . धन्वच्युतः आकाशच्युतः धन्वन्शब्दोऽन्तरीक्षस्य वचनः तेन तत्स्थमुदकं लक्ष्यते भाश् . ## पुश् धन्व--सौश् ल्यु . (धामनि) इति ख्याते धन्वङ्गवृक्षे रत्नमाला . %% भाश् शाश् 115 अश् . ## नश् चतुर्हस्तमिते दण्डरूपे परिमाणभेदे . %% (क्रोशः) त्रिकाश् . ## पुश् धनोः तन्निमित्तशल्यस्यान्तं पारमृच्छति ऋगतौ इन् किच्च . 1 समुद्रोत्थिते देववैद्यभेदे . धन्वन्तरिस्ततो देवोवपुष्मानुदतिष्ठत bhàø àø 18 aø . द्वापरे तस्योत्पत्तिकथा हरिवंश् 19 अश् यथा . %% आयुर्वेदशब्ददर्शित वाक्ये काशिराजस्य दिवोदासस्य धन्वन्तरितोक्तिः तदपत्ये उपचारात् अतो न विरोधः . %% भागश् 2 . 7 . 22 . %% . %% व्रह्मश् वैवश् श्रीकृष्ण जन्मखण्डे 51 अश् . 2 दिवोदासे त्रिकाश् . विक्रमादित्यसभास्थनवरत्नान्तर्गते कविभेदे ज्योतिर्विश् . %% . अत्र वराहमिहिरौ इति शब्दकल्पद्रुमे द्विवचनान्ततया पाठः प्रामादिक एव द्विवचनान्तत्वे नवसंख्यानुपपत्तेः वराहो मिहिर इति विग्रहः वृहज्जातकटीकायां भट्टोत्पलेनोक्तः . अतएव %% तत्पुत्रकृतषट्पञ्चाशिकायामुक्तं वराहमिहिरात्मजत्वमात्मनो विशेषणमुपपद्यते वराहमिहिरयोर्भिन्नत्वे तदनुपपत्तेः इति सूक्ष्ममीक्षणीयम् . ## स्त्री 6 तश् . कटुक्यां राजनिश् . ## त्रिश् धन्वनि मरुदेशे भवः यत् . मरुदेशभवे %<शंनो आपो धन्वन्याः शमनः सन्त्वनूप्याः>% अथश् 1 . 6 . 4 . ## पुश् 6 तश् . मरुदेशपतौ . तत इदमर्थादौ अश्वपत्याश् अण् . धान्वपत तत्सम्बन्धिनि त्रिश् . ## पुश् 6 तश् . मरुभवे यवासभेदे दुरालभाभेदे भरतः स्वार्थे क . धन्वयवासक तत्रार्थे राजनिश् . धन्वयास तत्रार्थे अमरः . ## पुश् धन्वं धनुर्ग्रहं सहते सह--अच् . धनुर्धरे, %% ऋश् 1 . 127 . 3 . ## त्रिश् धन्वा मरुदेशोऽयत्यनेन करणे ल्युट् . मरुदेशगमनसाधने स्त्रियां ङीप् . %% भाश् उश् 197 अश् . ## त्रिश् धन्वना सह एति गच्छति i--णिनि 6 तश् . 1 धनुर्धरे 2 रुद्रभेदे पुश् इषुमद्भ्यो धन्वायिभ्यश्च वो नमो नमः यजुश् 16 . 22 . ## त्रिश् धन्वं चापोऽस्त्यस्य व्रीह्याश् इनि . धनुर्धरे अमरः . %<आकर्णकृष्टमपि कामितया स धन्वी>% रघुः . %% माघः . 2 विदग्धे 3 अर्जुने पुश् विश्वः 4 अर्जुनवृक्षे 5 दुरालभायां 6 बकुलवृक्षे च पुश् राजनिश् . 7 विष्णौ पुश् %<ईश्वरो विक्रमी धन्वो>% विष्णुसश् 8 तामसमनोःपुत्रभेदे पुश् %% हरिवंश् 7 अश् . 9 धनूराशौ च धनुस्शब्दे दृश्यम् . ## पुंस्त्री धन्व--बाश् इनन् . शूकरे %% वृहश् 88 अश् . ## नश् 6 तश् . %% इत्युक्तेषु धानुष्कस्थितिभेदेषु . धनुर्वेदशब्दे दृश्यम् . ## ध्माने सौश् परश् सकश् सेट् . धमति अधमीत् दधाम . %% bhàø vaø 295 aø . %% çø 1 . 24 . 7 %% tàõóabràø . %% harivaüø 251 aø . ## त्रिश् धम--ध्माने अच् . 1 शब्दकर्तरि 2 अग्निसंयोगकर्तरि च . ## त्रिश् ध्मा--क्वुन् धमादेशश्च . ध्मानकरे उज्ज्वलश् . ## पुश् धम + प्रकारे द्वित्वम् . पार्वत्याः क्रोधसंभूते कुमारानुचरगणभेदे . %% हरिवंश् 168 अश् . कुमारामुचरमातृभेदे स्त्री %% भाश् शश् 47 अश् . ## त्रिश् धम--ध्माने सौश् युच् . 1 भस्त्राध्मायके 2 क्रूरे च मेदिश् 3 नले तृणभेदे अमरः . ## स्त्री धम--सौश् करणे अनि वा ङीप् . नाडीभेदे सिराभेदे . 2 हट्टविलासिन्याम् अमरः . 3 हरिद्रायां 4 ग्रीवायाम् हेमचश् 5 पृश्निपर्ण्यां राजनिश् . 6 नाडिकायां शाकभेदे भावप्रश् . 7 वाक्ये निरुश् . सुश्रुते धमनीभेदकार्यादिकमुक्तं तच्च कायशब्दे 1916 पृष्ठादौ दृश्यम् . ततः सिध्माश् लच् . धमनील तद्युक्ते त्रिश् . ## पुश् सौश् धम--विच् मिल--क पृषोश् कर्मश् . संयतेषु केशेषु (खोंपा) . कुसुमगर्भमौक्तिकादिना बहिर्बद्धे केशकलापे भरतः . %% %% साश् दश् . पृषोश् धम्मल धम्मिलावप्यत्र शब्दचश् . ## त्रिश् घेट--श . पानकर्तरि धेटष्टित्त्वात् स्त्रियां ङीपिप्राप्ते स्वशोऽन्यत्र नेष्यते इति हरदत्तोक्तेः न ङीप् . ## त्रिश् धृ--अच् . 1 धारके %% माघः गदाधरः चक्रधरः . 2 पर्वते 3 कर्पासतूलके 4 कूर्मराजे 5 वसुभेदे च मेदिश् . %% माघः . कूर्मराजस्य भूमिधारकत्वात् तथात्वम् . %% bhàø àø 66 aø . ## त्रिश् धृ--युच् . 1 धारके 2 अद्रिपतौ 3 लोके 4 स्थले 4 धान्ये 5 सूर्ये च पुश् हेमचश् . 7 अर्कवृक्षे 8 सेतौ त्रिकाश् . %% लीलाश् उक्ते 9 चतुर्विंशतिरत्तिकामिते मानभेदे नश् . %% मनूक्ते 10 दशपलमितते 11 पलस्य दशमांशे वैद्यकपरिभाषा माषैश्चतुर्भिः शाणः स्यात् धरणः स निगद्यते . सुश्रुतोक्ते 12 चतुर्माषकपरिमाणे पुश् . भावे ल्युट् . 13 धारणे नश् . %% कुमाश् . ## स्त्री जिनानां शासनदेवताभेदे हेमचश् . ## स्त्री धृ--अनि . 1 पृथिव्यां अमरः वा ङीप् . ङीबन्तः 2 शालमलिवृक्षे शब्दचश् . 3 कन्दभेदे राजनिश् . ## धरणितो जायते जन--ड . 1 मङ्गले 2 नरकासुरे च 3 धरणिजातमात्रे त्रिश् %% वृश् सश् 104 अश् . 4 सीतायां स्त्री . ## पुश् धरणिं(णीं) धरति धृ--अच् 6 तश् . 1 पर्वते 2 कच्छपे च राजनिश् . 3 विष्णौ हलाश् गोवर्धनधारित्वात्तस्य तथात्वं %% विष्णुसश् . %<शेषदिग्गजादिरूपेण धरणीं धरतीति>% bhàø . %% bhàø ÷àø 348 aø . parvate %% माघः . 6 शिवे %% भाश् आश्वश् 8 अश् शिवस्तवे ## पुश् धरण्यां रोहति रुह--क 7 तश् . वृक्षे %% माघः . ## पुश् धरणीनामकः कन्दः . 1 कन्दभेदे कन्दालौ धाराकन्दे राजनिश् . ## पुश् धरण्याः कीलक इव . पर्वते शब्दरश् . ## पुश् धरणिं(णीं) धरति धृ--क्विप् तुक् . 1 पर्वते 2 अनन्ते देवे च %% हरिवंश् 120 अश् . ## पुश् धरण्याकारं पुरम् . धराकारे चतुरस्रे मण्डले नश् . धरणीसदनादयोऽप्यत्र . ## पुश् धरण्याः प्लवो यस्मात् . समुद्रे त्रिश् . ## पुश् धरणीं बिभर्ति भृ--क्विप् तुक् च . 1 पर्वते 2 विष्णौ 3 अनन्ते च . %% हरिवंश् 249 अश् . ## पुश् 6 तश् . 1 शिवे शब्दरत्नाश् 2 भूमिपतौ 3 विष्णौ च ## पुश् 6 तश् . 1 मङ्गले अवानेयशब्दे दृश्यम् . 2 नरकासुरे कुजशब्दे दृश्यम् . 3 सीतायां स्त्री कालिकापुश् 37 अश् तत्कथा दृश्या . ## स्त्री धरति विश्वं धृ--अच् . 1 पृथिव्याम् अमरः 2 गर्भाशये 3 मेदसि च मेदिश् 3 नाड्यां राजनिश् . %% रघुः . दानार्थकल्पितायां सुवर्णमयधरायां तद्विधानादि मत्स्यपुराणोक्तं हेमाद्रिदानखण्डे दर्शितं यथा . %% %% तथा सति मेरोरनुकरणप्राप्तौ मध्ये मेरुसमन्वितामिति नानादेवगणव्यावृत्त्यर्थं लोकपालाष्टकोपेतामिति . एवं च असंख्येयपक्षाश्रयणे पुराणान्तरोपदर्शितवर्षचतुष्टयादिपक्षपरिग्रहशङ्कानिवृत्त्यर्थंनववर्षसमन्वितामित्युच्यते . तत्र जम्बुद्वीपमुपवर्णितं विष्णुपुराणे हेमाश् दाश् . %% पुराणान्तरे तु, अष्टसष्टियोजनोच्छ्रय इत्युक्तम् . तथा %% मर्यादापर्वतास्तु, ब्रह्माण्डपुराणे दर्शिताः %% . नीलनिषधपर्वतौ तु, अग्ने वक्ष्येते . %% तत्सन्निवेशाश्च मेरोरुपरि पद्रक्षिणक्रमेण पूर्वादिदिक्षु कर्तव्याः . नववर्षसमन्वितामिति . वर्षोपवर्णनञ्च, ब्रह्माण्डपुराणे %% तथा . %% लक्षप्रमाणावित्यादि इलावृतस्योभयपार्श्ववर्तिनौ नीलनिषधौ द्वौ पर्वतौ दैर्घ्येण लक्षगुणौ विज्ञेयौ, तद्बाह्यवर्तिनौ श्वेतहेमकूटौ नवतिसहम्रयोलना प्रणौ विज्ञेयौ, तथा तद्बाह्यस्थितौ शृङ्गीहिमवन्तौ अशीतिसहस्रयोजनप्रमाणावित्यर्थः . अत्र युक्तिरुक्ता मत्स्यपुराणे, %% . ब्रह्माण्डपुराणे %% %% हेमाश् %% मत्स्यपुश् %% हेमा %% मतुस्यपुश् पत्रापि पूर्ववद्दानवाक्यमुच्चार्य जलपूर्वं दानमाचार्यानुज्ञया अन्येभ्योपि दानं दीनानाथादिभ्यः . स्वल्पे त्वेकाग्निविधानं, भूमिपतिकर्तव्ये कर्मणि ग्रामादिदक्षिणादानम् अशक्तकर्तृके यथाशक्ति सुवर्णदक्षिणादानमित्यनुसन्धैयम् . अथ ब्राह्मणवाचनानन्तरं देवतापूजनविसर्जनानि कुर्यात् . हेमाश् आर्थर्वणगोपथब्राह्मणे, अथ रोहिण्यां संकल्प्योषितो ब्रह्मा यथावीजरसरत्नगन्धावकीर्णतीर्थोदकपूर्णकलशमभिमृष्टाभिषेकर्मन्त्रैर्यथोक्तैर्दातारमभिषिञ्चति . %% इति व्रतमुपैत्यायाचिताशनावधःशायिनां भवती, व्रतोपचरं यथाशक्त्येकरात्रं पञ्चरात्रं वा द्वादशरात्रं व्रतञ्चरित्वा श्चोभूते तन्त्रमाज्यभागान्तं कृत्वान्वारभ्याथाज्य जुहुयात् कामसूक्तं कालसूक्तं पुरुष सूक्तमित्रथ सुवर्णमयीं भूमिं भूमेः प्रकृतिं गोचर्मभात्रां कृत्वानीय बेद्युत्तस्यां वेदिमित्युपस्थाप्य %% इति पर्वतानवस्थाप्य हिरण्यरजतमणिहक्ताप्रवालकादिभिरुप्रशोभयेद्यदहः संप्रयतीरिति (सामछन्दसा नेति नदीः कल्पयित्वा रसैश्च परिपूरयेत् अपरमग्रमसि समुद्रन्त्वाभ्यंवसृजामीति समुद्रान्) वनस्पतिः सह देवैर्नश्रापयन्निति %% वनस्पतीनन्यांश्च यज्ञे त्वा मनमा सङ्कल्पयेन्मनसा सङ्कल्पवतीह भवात वियीन् बिभ्रतीति नमस्कारयित्वा सत्यं वृहस्पत्यनुवाकीये देवासोदिव्येकादशस्थेति, पुण्याहं वाचयेत् संस्थापयेन्न च दिवो देवज्ञातेनेत्यभिमन्त्र्य ब्राह्मणेभ्यो दद्याद्दातुरेषास्मैरोहिणीकामं निकामं वा दुःखं इति . %% . मत्स्यपुराणे %% लिङ्गपुश् उक्तविधिस्तु तत्र खण्डे दृश्यः . ## पुश् धराजातः कदम्बः . धाराकदम्बे हाराश् . ## पुश् धराया अङ्कुर इव . वायुफले शोकरे हाराश् . ## पुश् 6 तश् . 1 मङ्गलग्रहे 2 नरकासुरे च 3 सीतायां स्त्री तत्कथा कालिकापुश् 37 अश् दृश्या . धरापुत्रादयोऽप्यत्र . ## पुश् धरां धरति धृ--अच् . 1 पर्वते 2 अनन्ते 3 विष्णौ च . %% विष्णुसश् . %% भाष्यकृतवाक्ये तन्निरुक्तिः . ## पुश् 6 तश् . नृपे %% भाश् वश् 48 अश् . धराधिनाथधराधीशादयोऽत्र ## पुश् धरायामभर इव . 1 भूदेवे ब्राह्मणे धरासुरादयोऽप्यत्र . ## स्त्री धृ--इत्र गौराश् ङीष् . भूमौ अमरः %% कुमाश् . %% माघः . ## पुश् धृ--इमनिच् . तुलापरिमाणे निरुश् . %% मनुः . ## पुश् धरिमन् + छान्दसो दीवः . 1 सारभूते वेदिरूपे स्थाने . %% çø 1 . 128 . 1 %% bhàø 2 dhàrake triø . %% çø 9 . 86 . 4 %% bhàø . ## त्रिश् धृ--उनन् . धारके %% ताण्ड्य बाश् 9 . 1 . 6 . %% भाश् . स्त्रियां गौराश् ङीष् वा . %% अथश् 3 . 12 . 3 पक्षे टाप च . %% यजुश् 13 . 162 उदके निघण्टुः 3 वह्नौ च %% यजु08 . 51 %% वेददीश् 4 धारायाञ्च %% ऋश् 1 . 54 . 10 धरुणशब्दो धारावचनः धरुणह्वरम् धारानिधकम् भाश् 5 एकविंशतौ 6 आदित्ये च तयोस्तथात्वं च शतब्राश् 8 . 4 . 1 . 12 उक्तं यथा %% इति . य एवैकविंशस्तोमस्तं तदुपदधाति . तद्यत्तमाह धरुण इति प्रतिष्ठा वै धरुणः प्रतिष्ठैकविंशोऽथो असौ वा आदित्यो धरुण एकविंशस्तस्य द्वादश मासाः pa¤ca'rtavastraya इमे लोका असावेवादित्यो धरुण एकविंशस्तद्यत्तमाह धरुण इति यदाह्येवैषोऽस्तमेत्यथेदं सर्वं ध्रियते आदित्योहर्भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ संवत्सररूपाण्युपदधाति %% यजुश् . 1 . 18 7 ब्रह्मणि 8 स्वर्गे पुश् 9 नीरे 10 सम्मते त्रिश् मेदिश् . ## पुश् धृ--वाश् नसि . 1 बले निघण्टुः . 2 धर्तव्ये वज्रादौ च %% ऋश् 8 . 6 . 14 . %% 3 धारके च %% ऋश् 1 . 11 . 11 ## त्रिश् धृ--नि . धारके %% 1 . 127 . 7 %% भाश् . ## पुश् धुस्तुर + पृषोश् . धुस्तुरे पारस्करनिश् . ## नश् धृ--त्र . 1 गृहे 2 यज्ञे 3 धर्मे च उणादिकोश् 4 धारके त्रिश् %% तैत्तिश् संश् 16 . 1 . 2 %% यजुश् 1 . 18 . धर्त्रं धारकम् वेददीश् . ## पुश् नश् अर्धर्चाश् ध्रियते लोकोऽनेन धरति लोक वा धृ--मन् . %% जैश् सूत्रलक्षिते पदार्थे तत्र धर्मशब्दस्य यागादिपरत्वम् भाष्यसम्मतमन्यमते स्वर्गसाधनादृष्टभेदपरत्वं तथाहि %% सूत्रमाष्ये %%-- इति . कानि अस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन व्याख्यातं, क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूतः?--इत्येतासां प्रतिज्ञानां पिण्डस्यैतत् सूत्रम् %%--इति . धर्मः प्रसिद्धो वा स्यात्, अप्रसिद्धो वा? स चेत् प्रसिद्धः, न जिज्ञासितव्यः; अथाप्रसिद्धः, नतरां; तदेतदनर्थकं घर्मजिज्ञासाप्रकरणं, अथवाऽर्थवत्?>% . धर्मं प्रति हि विप्रतिपन्ना बहुविदः,--केचिदन्यं धर्ममाहुः, केचिदन्यं, सोऽयमविचार्यप्रवर्तमानः कञ्चिदेवोपाददानो विहन्येतार्थात् अनर्थं च ऋच्छेत्, तस्माद्धर्मो जिज्ञासितव्य इति, स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे भाश् तदभिधीयते चोदनालक्षणोऽर्थो धर्म . 2 सूश् %% य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते . कथमवगम्यतां? . यो हि यागमनुतिष्ठति, तं %% --इति समाचक्षते, यश्च यस्य कर्ता स तेन व्यपदिश्यते, यथा पाचकः, लावक इति . तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्दनोच्यते . न केवलं लोके, वेदेऽपि %%--इति यजतिशब्दवाच्यमेव धर्मं समामनन्ति . उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्च इति, कोऽर्थः? यो निःश्रेयसाय, ज्योतिष्टमादिः . कोऽनर्थः? यः प्रत्यवायाय, श्येनो, वज्रः, इषुरित्येवमादिः . कथं पुनरसावनर्थ? . हिसा हि सा, सा मा भूत् इति अर्थग्रहणम् . शावरभाष्यम् एतन्मतानुसारेण लौगाक्षिभास्करेणोक्तं यथा अथ को धर्मः किं तस्य लक्षणमिति चेदुच्यते . यागादिरेव धर्मः . तल्लक्षणस्तु वेदप्रतिपाद्यप्रयोजनवदर्थो धर्मः . प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति . भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्येति . अनर्थफलकत्वादनर्थभूते श्येनयागादावतिव्याप्तिवारणायार्थ इति न च चोदनालक्षणोर्थो धर्म इति सौत्रधर्मलक्षणविरोधः चोदनाशब्दस्य तत्र विधिरूपवेदैकदेशपरत्वादिति वाच्यम् . सर्ववेदस्य तात्पर्येन धर्मप्रतिपादकत्वात् . स च यागादिः . %% इत्यादि वाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते . अन्यमते तु अदृष्टविशेषस्यैव धर्मत्वं तत्त्वबोधिन्यां तदुभयमतं संक्षिप्य दर्शितं यथा %% इति . चोदनैव लक्षणं प्रमाणं यस्य तादृशो योऽर्थः स धर्मः चोदना प्रवर्तको वेदो विधिरूपः . चुद प्रेरणे इत्यस्माच्चौरादिकधातोः वेदमात्रस्यैवेयं परिमाषेत्यपरे . तथा च बेदैकप्रमाणगम्योऽर्थः पुण्यनामाऽदृष्टविशेषः धर्मः कार्यापूर्वापरनामा तथा च तार्किकाः विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः . प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते . भविष्ये %% . तैत्तिरीयश्रुतिरपि %% प्रशंसाममिदधती अभ्युदयसाधनं धर्म इति प्रतिपादयति . भाष्यमपि %% . गुरुमते विधेरपूर्वे शक्त्याऽपूर्वस्य बिधिवाच्यत्वात वेदगम्यत्वं सूपपन्नमेव . अगृहीतग्राहित्वस्य प्रामाण्यरूपत्वाद्वेदमात्रलभ्यत्वमपूर्वस्य . अन्येषां मते तु यागादेरिष्टसाधनत्वान्यथानुपपत्त्या कल्प्यत्वेऽप्यपूर्वस्य, वेदस्य प्रवर्तकत्वान्यथानुपपत्त्या कल्पनीयत्वेन वेदमूलकत्वात् वेदप्रमाणकत्वम् . भट्टमते तु चोदना प्रेरणा फलभावना लिङाद्यर्थाभिधारूपा तया च केन कथमित्याकाङ्क्षामुत्थाप्य लक्ष्यते आश्रीयते कर्तव्यत्वेन बोध्यते यः करणीभूतो धात्वर्थयागादिः स धर्म इत्यर्थः तथाच विश्वामित्रः %% इति . अतएव %% शास्त्रदीपिका . तत्र चोदनागम्यो वेदबोधितकर्तव्यताक इत्यर्थः . अत्र मते धर्मशब्दो निरूढलाक्षणिकः अदृष्ट एव तस्य शक्तेः %% इत्युक्त्वा %<शस्तञ्चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च>% इत्यमरोक्तेः द्रव्ये तज्जनके घर्मिणि त्रिषु बाच्यलिङ्गमित्यर्थः . अतएव भट्टवार्तिकं %% इति . यद्यपि पुण्यनामादृष्टविशेष एव धर्मस्तदर्थस्तथापि द्रव्यक्रियादीनामपि धर्मत्वं व्यवस्यापयिष्यते तेषां धर्मजनकतया कारणे कार्यत्वो पचारात् तेषु धर्मव्यपदेश इति भावः . न ताद्रूप्येण न स्वरूपतः, अपि तु धर्मजनकतयेति शेषः . धर्मजनकत्वे मानमाह श्रेय इति %<श्रेयोऽभ्युदयसाधनम्>% उक्तभविष्यवचनात् तत्र साक्षात् स्वर्गादिसाधनमदृष्टं तत्साधनता यागादेरित्यर्थः ताद्रूप्येण स्वरूपतः . अत्र च वेदमात्रप्रमाणलब्धसत्ताकार्थत्वं लक्षणं गुणविशेषश्च स्वरूपं, द्वितीयमते वेदैकप्रमितकर्तव्यताकार्थत्वं लक्षणं द्रव्यक्रियागुणादयः स्वरूपम् उभयत्र वेदप्रामाण्यादेवप्रामाण्यम् . तद्भेदादिकं हेमाद्रिव्रतखण्डे उक्तं यथा भविष्यपुश् %% वर्णत्वमेकमाश्रित्येति एकशब्दो वक्ष्यमाणोभयनिमित्तव्यावृत्तिपरः, वक्ष्यमाणधर्मभिन्नत्वात् अयं त्वाश्रमत्वमनपेक्ष्य वर्णत्वनिमित्तकोऽतः सत्यामप्युपनयनस्याष्टवर्षत्वाद्यपेक्षायां नैकशब्दविरोध इति . अयवा वीप्सायामेकशब्दः ततश्चैकैकं वर्णत्वमुद्दिश्य यो विधीयते स वर्णधर्म इति अतएवाष्टवर्षादिवाक्यैरनेकवर्णत्वोद्देशेन विधीयमानमुपनयनं दृष्टान्तीकृतम् . निमित्तमेकमाश्रित्येत्यत्र प्रायश्चित्तस्य नित्यकाम्यवैधर्म्यमात्रेण नैमित्तिकत्वं न तु राहुदर्शननिमित्तस्नानादिवदकरणजनितदोषपरिहारार्थ तया, निषिद्धकर्मकृताधर्मपरिहारार्थतयैव तद्विधानोपपत्तेः . न च जातेष्टिवदुभयार्थत्वं, तत्र फलनिमित्तयो रुभयोरुपात्तत्वान्न त्विह तथेति . साधारणधर्मस्तु महाभारते . %<श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च . स्वेषु दारेषु सन्तोषः शौचं विद्यानसूयिता . आत्मज्ञानं तितिक्षा च धर्मः साधारणी 6 नृप!>% चातुर्वण्यस्येति शेषः . तपश्चान्द्रायणादि . यदाह देवलः %% . व्रतशब्दोऽत्र स्नान दानजपहोमपूजादिपरः . एतेन व्रतखण्डप्रतिपाद्यानां धर्माणामपि साधारणत्व सूचितम् . आत्मज्ञानमित्यनेन मोक्षखण्डप्रतिपाद्यानामपि धर्माणां साधारणत्वम् . न च शूद्राधिकरणन्यायेन शूद्राणां विद्यायामनधिकार इति कथं मोक्षधर्माणां साधारणत्वमिति वाच्यम् तेषामुपनयनाभावेनाध्ययनासम्भवाद्वेदवाक्यविचार एवानधिकारः न पुनरवैदिके %<श्रावयेच्चतुरोवर्णानिति>% शूद्राणामपि पञ्चयज्ञादिवत् पुराणस्मृतिप्रतिपाद्यविद्योपदेशदर्शनात् . ननु तथापि कथं वेदान्तवाक्यविचारजनितज्ञानाभावे शूद्राणां मोक्षधर्माधिकार इति चेत् मैवम् मोक्षसाधनस्य ज्ञानस्य तदेकसाध्यत्वसिद्धेः, तथा च श्रुतिः %% इति, मोक्षस्यात्मज्ञानसाध्यतां वदति . आत्मज्ञानस्य च पुराणादिवचननिचयविचारपरिचयादप्युपपत्तेः श्रोतव्य इत्यादिवाक्यानां तु विचारनियमविधित्वानङ्गीकारात् अङ्गीकारे वा तस्य द्विजातिनियततया %<श्रावयेच्चतुरोवर्णानित्यादिपुराणवचनविषयविधेरप्यध्ययनविधिवद्विचारपर्यन्ततास्तु ततश्च यथा द्रव्यसाध्यत्वाविशेषेऽपि क्रतूनान्तत्तद्वर्णबिहितोपायनियमार्जितद्रव्यसाध्यत्वम् एवमात्मज्ञानसाध्यत्वाविशेषेऽपि मोक्षस्य तदुपायविशेषजनितज्ञानसाध्यत्वमिति सर्वमनवद्यम्>% तथा चोक्तं भागवते %% . महाभारतेऽपि %% . विष्णुः . %% . ब्रह्मवैवर्ते %% . विष्णुधर्मोत्तरे %% %% . वृहस्पतिः %% . तदेवं निरूपिताः षट्प्रकारा धर्माः . अन्यथाऽपि तद्भेदस्तत्रैवोक्तो यथा विश्वामित्रः %% . भृनुः %% . धर्माधिष्ठातृदेवस्योत्पत्तिः तत्र खण्डे वराहपुश् दर्शिता यथा %% . भागश् 4 . 1 . अश् . तत्पत्नीपुत्रादिभेदा दर्शिता यथा %% . वामनपुराश् अन्येऽपि तस्य भार्यापुत्रा उक्ता यथा %% . देवादिभेदेन धर्ममेदा वामनपुश् 11 अश् उक्ता यथा %% . 2 धनुषि 3 यमे 4 सोमपे च पुश् मेदिश् . 5 सत्सङ्गे 6 अर्हति जिने च पुश् हेमचश् . 7 न्याये 8 स्वभावे 9 आचारे 10 उपमायां 11 क्रतौ 12 अहिंसायाम् . 13 उपनिषदि मेदिश् पुश् नश् . 14 आत्मनि तस्य सर्वस्य स्वस्मिन् धारणात् 15 जीवे देहप्राणादेर्धारणात् 16 षट्कलप्रस्तावे प्रथमगुरुकेऽन्त्यलघुचतुष्टयके द्वादशभेदे . 17 भाग्याख्ये लग्नेन्दुभ्यां नवमस्थाने तद्भावानयनं द्वादशभावशब्दोक्तदिशा बोध्यम् . तत्र चिन्त्यपदार्था जन्मकाले तद्भावस्थग्रहयोगादिकफलं जातकपद्धतावुक्तं यथा %% . वर्षलग्नात् धर्मभावफलं नीश् ताश् उक्तं यथा %% . 18 आधेये स्ववृत्तिपदार्थे %% पाश् बहुश् अनिच् . विधर्मा सुधर्मा केवलादित्युक्तेः परमः स्वीघर्मो यस्येति बहुब्रीहौ न . सन्दिग्धसाध्यघर्मा इत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः समानविभक्तिकपदपूर्वकेतरत्वस्यैव केवलशब्दार्थत्वात् निवृत्तिधर्मा अनुच्छित्तिधर्मा इत्यादौ अनिच् . ## नश् धर्मस्य धर्मार्थं कर्म . धर्मप्रतिपादककर्मभेदे %% ब्रह्मवैश् पुश् . धर्मकार्यधर्मक्रियादयोऽप्यत्र . ## पुश् धर्मार्थकथायां दरिद्रः . कलिकाले जातमानवे कलौ नॄणां धर्मकथाशून्यत्वात् तथात्वम् . ## पुश् धर्मं कामयते फलानमिसन्धानेन कम--अण् उपश् सश् . कर्तव्यबुद्ध्या धर्मकारके %% एकाश् धृता तैत्तिरीयश्रुतिः . %% एकाश् रघुश् . ## पुश् धर्मस्य धर्मार्थं कायोऽस्य . बुद्धे त्रिकाश् . ## पुश् धर्मस्य कील इव . राजशासने त्रिकाश् . संज्ञायां कन् . धर्मकीलक ब्रह्मशासने शब्दरत्नश् . ## त्रिश् धर्मं धर्मसाधनं कर्म करोति कृ--क्विप् तुक् . 1 धर्मसाधनकर्मकरे . %% वृश् संश् . 2 विष्णौ पुश् धर्मगुप् %% विष्णुसश् . %% भाश् . ## पुश् धर्मः अहिंसारूपकर्म केतुर्यस्य . 1 बुद्धे शब्दाश् तस्याहिंसारूपपरमधर्मकृत्त्वात् तथात्वम् . काश्यपवंश्ये 2 सुकेतुनृपपुत्रभेदे . %% हरिवंश् 29 अश् . %% भागश् 9 . 17 . 6 3 निकेतनपुत्रे नृपभेदे च . धर्मः केतुरिवास्य . 4 धर्मध्वजे त्रिश् . ## पुश् धर्मः कोष इव धर्मस्य कोषः समूहो वा . धर्मरूपे रक्षणीये 1 वस्तुनि 2 धर्मसमूहे च %% मनुः . ## नश् त 60 . धर्मार्जनार्थक्षेत्रे कर्मभूमौ भारतवर्षे . धर्मस्य पूर्वमविद्यमानस्योत्पत्तेः विद्यमानस्य च वृद्धेर्निमित्ते शस्यस्येव 2 स्थानभेदे च %% गीता . कुरुक्षेत्रञ्च श्रुतिस्मृतिप्रसिद्धं देवयजनस्थानमविमुक्तं वा कुरुक्षेत्रशब्दे दर्शितं तद्व्यावृत्तये धर्मक्षेत्रमिति विशेषणम् . %% भधुसू0 ## त्रिश् धर्मं गोपायति गुप--आयाभावपक्षे क्विप् 6 तश् . 1 धर्मरक्षके 2 विष्णौ पुश् %% विष्णुसश् . %% गीतायां स्वस्य धर्मरक्षार्थमाविर्भावस्योक्तेस्तस्य तथात्वम् . ## पूश् धर्मार्थं देयो घटः . सौरवैशाखे प्रत्यहं धर्मार्थं दीयमाने गन्धोदकभोज्यादिसहिते घटे . तद्विधानादि भविष्यषुश् उक्तं यथा %% . इदन्तु व्रतरूपं दानम् . हेमाद्रिदानखण्डे तु अन्यविधं धर्माख्यघटस्य दानमुक्तं यथा अथ धर्मघटदान माह विष्णुः %<शीतलेन सुगन्धेन वारिणा पूरितं घटम् . शुक्लचन्दनदिग्धाङ्गं पुष्पदामोपशोभितम् . दध्योदनयुतं कुर्याच्छरावं तस्य चोपरि . उपानच्छत्रसंयुक्तं धर्माख्यं कल्पयेद्घटम् . पुष्पाक्षतं गृहीत्वा तु इमं मन्त्रमुदीरयेत् . ओं नमो विष्णुरूपाय नमः सागरसम्भव! . अपांपूर्णोद्धरास्मांस्त्वं दुःखसंसारसागरात् . उदकुम्भो मया दत्तो ग्रीष्मे काले दिने दिने . उदकुम्भप्रदानेन प्रीयतां मधुसूदनः>% . भविष्योत्तरे %% . एतत् परमेव %% काशीखश् 12 अश् वचनम् . धर्मकुम्भादयोऽप्यत्र . ## नश् 6 तश् . धर्मसमूहे . %% bhàø àø 109 aø . %% bhàø ÷àø 157 aø . dharmasya चक्रं यत्र . 2 बुद्धे पुश् त्रिकाश् . ## पुश् धर्मचक्रं विभर्ति भृ--क्विप् तुक् . 1 जिन धरणिः 2 धर्मसमूहधारके त्रिश् . ## त्रिश् धर्मं तत्साधनकर्म चरति चर--णिनि 6 तश् . 1 धर्मसाधनकर्मकारके . %% रघुः . स्त्रियां ङीप् . सा च 2 सहधर्गकारिण्यां जायायां शब्दरत्नाश् . %% भाश् वश् 29 अश् . ## नश् चिन्ति--भावे ल्युट् 6 तश् . धर्मस्य चिन्तायां हेमचश् . ## स्त्री चिन्ति--भावे अ 6 तश् . धर्मस्य चिन्तने उपाधौ अमरः . ## पुश् धर्मार्थं जायते जन--ड . 1 औरसे प्रथमे पुर्त्रौ %% मनुः . धर्मात् जायते जन--ड . 2 धर्मपुत्रे युधिष्ठिरे . %% भागश् 3 . 3 . 17 . युधिधिरस्य धर्मतो जन्मकथा bhàø àø 123 aø . %% . 3 buddhabhede 4 divyabhede नश् धटशब्दे दृश्यम् . 5 धर्मतो जातमात्रे त्रिश् . 6 नरनारायणयोः पुश् द्विश् वश् . धर्मशब्दे तयोर्मूर्तिरूपधर्मपत्नीजन्मकथा दृश्या . @<[Page 3856a]>@ ## puø dharmato janma yasya . युधिष्ठिरे %% माघः . ## त्रिश् धर्मेण जन्यः . धर्मतो जाते सुखे %% भाषायां तस्य तथीक्तेस्तथात्वम् . ## स्त्री धर्मार्थं धर्माचरणाय जिज्ञासा . वेदवाक्यविचारे धर्मसन्देहे वेदवाक्यानां विषयेत्यादाङ्गपञ्चकयुक्ते विचारभेदे धर्ममीमांसायाम् %% जैश् सूश् धर्ममीमांसाकर्मसीमांसाशब्दयोश्च समानार्थतया धर्मस्योपक्रमे तल्लक्षणनिर्देशाय प्रवृत्ते %% इति jai022 सूत्रे धर्मशब्दस्य कर्मपरत्वं भाष्यसम्मतं युक्तम् न तु पुण्यपरत्वमिति . ## पुश् याजनप्रतिग्रहादिना परस्य धर्ममुत्पाद्य जीपति जीव--ल्यु . याजनादिना परस्य धर्मोत् पादनेन जीवनोपाययुते ब्राह्मणभेदे %% मनुव्याख्याने कुल्लूश् . ## त्रिश् धर्मं जानाति ज्ञा--क . अयं धर्मं इति ज्ञानयुते . %% %% मनुः . ## पुश् धर्माय नम्यते नम--बाश् कर्मणि ड . (धामनि) ख्याते 1 वृक्षभेदे . (ढेमना) ख्याते 4 सर्पभेदे च मेदिश् . ## नश् धर्मकृतं तीर्थम् . तीर्थभेदे %% भाश् वश् 84 अश् . ## पुश् धर्मं स्वधर्मफलं ददाति अन्यस्मै संक्रामयति दा--क . 1 स्वधर्मफलस्य अत्यस्मिन् संक्रामके 2 धर्मोत्पादके च %% हरिवंश् 124 अश् . 3 कुमारानुचरभेदे puø . %% bhàø ÷àø 46 aø tadanucaroktau . ## नश् %% देवलोक्ते प्रयोजनान्तरानुद्देशेन दाने ## पुश् बश् वश् धर्मार्थमग्न्याधानाद्यर्थम् दाराः . धर्मार्थदारेषु %% कामन्दकीय नीतिशास्त्रम् . ## स्त्री तौडप्रमिद्वे मीमांमाग्रन्थभेदे . @<[Page 3856b]>@ ## स्त्री धर्मान् दोग्घि आधारस्य कर्तुत्वविवक्षया कर्तरि दुह--क धश्चान्तादेशः . धर्मदानस्थाने बहिर्वेद्याम् शब्दार्थचिश् . ## पुश् धर्मसाधन देशः . %% संवर्तोक्तं देशभेदे . हेमाद्रिव्रश् विस्तारः . ## स्त्री धर्मजनको द्रवो यस्याः गौराश् ङीष् . विष्णुपादाग्रसम्भूते! गङ्गे त्रिपथगामिनि! . धर्मद्रवीति विख्याते! पापं मे हर जाह्नवि! . इत्युक्तायां गङ्गायाम् प्राश् तश् दृश्यम् . ## पुश् धर्माय परस्य धर्माचरणाय द्रुह्यति द्रुहणिनि 4 तश् . राक्षसे . ## पुश् धर्ममहिंसारूपं परमं धर्मं दधाति धा--तुन् . बुद्धे हेमचश् . ## पुश् धर्मो ध्वजं चिह्नमिवास्त्यस्य इनि . लोके निजधार्मिकत्वख्यापनार्थं धर्मकारके धर्मचारिणि लिङ्गवृत्तौ %% अमरः . %% मनुः . ## पुश् धृ--मनिन् . 1 धर्मे पुण्ये शुभादृष्टभेदे %% ताण्ड्यब्राश् 1 . 9 . 2 . %% भाश् . %% सांश् सूश् . आत्मनो निर्गुणत्वान्न तस्य चित् धर्मा धर्म इत्यर्थः . %% इति सांश् प्रश् धृतवाक्यात् तथात्वम् . धर्मन्शब्दे दृश्यम् . 2 धारके त्रिश् . %% çø 1 . 187 . 1 %% bhàø . anenaivopapattau वहुब्रीहौ %% पाश् अनिच्करणं चित्स्वरार्थं धर्मशब्दान्ततया प्रयोगनिरासार्थञ्च . ## पुश् 6 तश् . युधिष्ठिरे धर्मजशब्दे दृश्यम् . धर्मसुतादयोऽप्यत्र . ## पुश् धर्मः नाभिरिवास्य अच् समाश् . विष्णौ हेमच0 ## पुश् 1 यदुवंश्ये हैहयस्य पुत्रे . यदुवंशोपक्रमे %% हरिवंश् 33 अश् . 2 पुरुवंश्य नृपभेदे . %% bhàø àø 94 aø . अयञ्च प्रसिद्धात् धृतराष्ट्राद् भिन्नः धृतराष्ट्रस्य पितुः शान्तनोः प्रतोपपुत्र तया तत्र कीर्तनात् . %% . 3 पौरवंश्यतंसुनृपपुत्रभेदे च तंसोः सुबोधो राजर्षिर्धर्मनेत्रः प्रतापवान् harivaø 1 a0 @<[Page 3857a]>@ ## puø dharmasya नैपुण्यमतिशयं कामयते kamaaõ . पूर्वं गृहीतवेदप्राये पश्चाद् अध्ययनजन्यादृष्टविशेषेच्छौ . %% मनुः . %% kullåø . ## naø vçø saüø 14 aø कूर्मविभागे दक्षिणस्यासुक्ते देशभेदे %% 2 श्रावन्त्यां धर्मपुर्याम् . त्रिकाश् . तत् कारणतयाऽस्त्यस्य अच् . 3 मरिचे नश् अमरः . ## पुश् धर्मस्य चतिर्यस्मात् . 1 धर्माधिपत्यसाधने वरुणे %% शतब्राश् 5 . 3 . 3 . 9 . धर्मः पतिरिव यस्य . 2 धर्मशीले च %% यजुश् 9 . 39 . %% वेददीश् . ## स्त्री धर्मार्थं पत्नी . निर्दोषायां पत्याम् . %% दक्षसंश् . %% मनुः . %% याज्ञश् . 1 धर्मदेवस्य पत्नीषु दक्षकन्यारूपासु . %% bhàø àø 66 aø . ## नश् धर्मसाधनं पत्रमस्य . यज्ञोदुम्बरे शब्दचश् . ## त्रिश् धर्मः परो यस्य . धर्मप्रधानके धर्मासक्ते %% भाश् वश् 205 अश् . धर्मपराअणोऽप्यत्र . @<[Page 3857b]>@ ## puø धर्मरूपः परिणामः . पातञ्जलोक्ते चित्तस्य धर्मिणः व्युत्थाननिरे र्धर्मयोरभिभवप्रादुर्भावरूपे परिणामभेदे यथाह तत्र %% पातश् सूश् . %% bhà0 %% विवृतिः ## पुश् धर्मं धर्मशास्त्रं पठति पठ--ण्वुल् . मन्वादिधर्मशास्त्राध्येतरि . %% मनुः . ## त्रिश् धर्मं पालयति पालि--अण् उपश् सश् . वर्णाश्रमधर्मरक्षके 2 दण्डे पुश् तद्भीत्या लोकैर्धर्मस्य चरणात् तस्य तथात्वम् . %% bhàø ÷àø 121 aø . ## puø 6 तश् . युधिष्ठिरे हेमचश् . 1 नरनारायणयोरृष्योश्च द्विश् वश् धर्मशब्दे दृश्यम् . धर्मतः कृतः पुत्रः . 2 धर्मतः कृते पुत्रे . %% महानाश् . धर्मसुतादयोऽप्यत्र . धर्मजः पुत्रः . 3 ज्येष्ठे औरसे धर्मपत्नीजे पुत्रे च . धर्मजशब्दे मनुवाक्यं दृश्यम् . ## पुश् धर्मस्य प्रतिरूपमिव कायति कै--क . %<शक्तः परजने दाता स्वजने दुःखदायिनि . मध्वापातो विषास्वादः स धर्मप्रतिरूपकः>% मनूक्तलक्षणयुक्ते धर्माभासे %% कुल्लूश् . ## पुश् धर्मं सन्दिग्धार्थे अयं धर्म इति प्रवक्ति प्र + वच--तृच् . धर्मनिर्णायके राज्ञां व्यवहारस्थानस्थे सभ्यभेदे . स च ब्राह्मण एव तदभावे क्षत्रियवैश्यौ न शूद्रः यथाह मनुः %% ब्राह्मणो धर्मप्रवक्तेति विधानादेव शूद्रनिवृत्तिः सिद्धा पुननै तु शूद्र इति शूद्रनिषेधो योग्यब्राह्मणामावे क्षत्रियवैश्ययोरम्यमुज्ञानार्थः . अतएव कात्यायनः %% कुल्लूश् . ## पुश् धर्मं प्रवक्ति प्र + वच--ल्यु . शाक्यमुनौ शब्दार्थचिश् . ## पुश् तीर्थभेदे %% भाश् वश् 84 अश् . ## त्रिश् धर्मे बाणिजिक इव . फलकामनया कर्मकरे तस्य फलकामनया कृतत्वेन धर्मं दत्त्वा फलस्य ग्रहणात् बाणिजिकतुल्यत्वम् %% मलश् तश् विष्णुधर्मोत्तरपुश् . @<[Page 3859b]>@ ## स्त्री धर्मतः कृता भगिनी . 1 धर्मतः कृतायां भगिन्यां 2 गुरुकन्यायाञ्च . ## पुश् धर्मं धर्मार्थं भणति पठति . भारतादिपाठके शब्दचश् . ## पुश् धर्मार्थं भिक्षते भिक्ष--उक . मनूक्ते नवविधे धर्मार्थभिक्षाशीले . %% मनुः . %% कुल्लूश् . ## त्रिश् धर्मं बिभर्ति भृ--क्विप् तुक् . धर्मधारके %% भाश् वश् 123 अश् . ## त्रिश् धर्मो भृतो येन . 1 रक्षितधर्मके 2 त्रयोदशस्य मनोः putrabhede puø . %% harivaüø 7 aø . ## puø धर्मतः कृतो भ्राता . 1 गुरुपुत्रादौ 2 भ्रातृत्वेन प्रतिपन्ने एकाश्रमिणि च %% याज्ञश् . %% वीरश् मिश् . ## नश् त 60 . धर्मस्य प्रमाणे, तानि च मन्वादिभिर्दर्शितानि . तत्र मनुः %% . विधिर्बिधेय स्तर्कश्च वेदाङ्गानि षडेव चेति विधिरज्ञातज्ञापको वेदभागः विधेयोमन्त्रः तर्कोमीमांसा . अङ्गान्याह देवलः %<शिक्षाव्याकरणनिरुक्तच्छन्दःकल्पज्योतीषीति वेदाङ्गानि>% शुचो तु चरिते शीलनित्यायारणैन शीलत्वाभिधानात् क्वथं पृथगुपादनम् . न आचर्यानुष्ठनिलक्षणक्रियारूपत्वादाचारस्य स्वरूपविशेषत्वाच्छीलस्य व्यक्त एव भेदः . %<शुचौ तु चरिते शीलमिति>% शीलस्य चरितविशेषहेतुत्वादुपचारेण चरितत्वाभिधानम् . अथ शीलं कस्य धर्मतां प्रमापयति . आत्मन एव पुरुषविशेषस्वभावोऽन्यथानुपपद्यमानः स्वस्य श्रेयः साधनतां बाधयति . तथा च ब्राह्मण्यतेत्यादिहारीतवचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यतिरोकतां बोधयत् स्वभावतामेव ज्ञापयति यदाह हारीतः %% . आचारो विवाहादौ कङ्कणबन्धनाद्यनुष्ठानम् . आत्मतुष्टिरत्र धर्मसन्देहे वैदिकसंस्कारवासितान्तःकरणानां साधूनामेकत्र पक्षे मनः परितोषः . याज्ञवल्क्यः %<श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः . सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् . पुराणन्यायमीमांसा धर्मशस्त्राङ्गमित्रिताः . वेदाः स्थानानि विद्यानाम् धर्मस्य च चतुर्दश>% . ## पुश् धर्मात् मेहति वर्षति मिह--अच् धश्चान्तादेशः 6 तश् . पातञ्जलोक्ते असंप्रज्ञातसमाधौ . तल्लक्षणादि पात0 सूत्रभाष्यविवृतिषूक्तं यथा %% सूश् . %% bhà0 %% विवृतिः . %% सूश् . %% भाश् . तन्निरोद्धुं पारयतीति तस्य च प्रयोजनमाह . ततः . कस्मात् पुनर्जीवन्नेव विद्वान् विमुक्तोभवति उत्तरं यस्मादिति क्लेशकर्मवासनेद्धः किल कर्माशयो जात्यादिनिदानं, न चासति निदाने निदानी भवितुमर्हति यथाहात्र भगवानक्षपादः %% विवृतिः . %% så0 सर्वैः क्लेशकर्मावरणेर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति तमसामिभूतमावृतं ज्ञानसत्वं क्वचिदेव रजसा प्रवर्तितम् उद्घाटितं ग्रहणसमर्थैं भवति तत्र यदा सर्वैरावरणमलैरपगतमलं भवति तदा भवत्यस्यानन्त्यं ज्ञानस्यानन्त्यात् ज्ञेयमल्पं सम्पद्यते यथाकाशे खद्योतः, यत्रेदमुक्तम् %% भाश् . %% विवृतिः . %% så0 %% bhà0 %% विवृतिः . ## त्रिश् धर्म + अस्त्यर्थे बाश् यु . धर्मविशिष्टे धार्मिके शब्दचश् . ## नश् धर्मप्रधानं युगं शाकश् तश् . सत्ययुगे %% हरिवंश् 13 अश् . (सः कृकपुत्रो बाहुः) . ## त्रिश् धर्मेण युज्यते युज--कर्मणि क्विप् . 1 धर्मयुक्ते 2 न्यायार्जितद्रव्ये नश् . %% देवलः . %% शुद्धितश् रघुश् तथाच विष्णुधश् %% ## पुश् धर्मस्य यूप इव . विष्णौ . %% विष्णुसश् . %% भाश् यथा यूपः पशूनां नियोजनस्थानमेवं विष्णुः स्वससाराधनात्मकानां धर्माणां स्थानमित्यर्थः . ## नश् जीमूतवाहनकृते स्मृतिनिबन्धभेदे . ## पुश् सगरनृपपुत्रभेदे स च कपिलमुनिनेत्राग्निदग्धावशेषितानां वंशकराणां चतुर्णा मध्ये एकतमः . यथाह हरिवंश् 14 अश् . %% 2 अनुवंश्यस्य दिविरथस्य पुत्रभेदे च . %% रोमपाद इति ख्यातः भागश् 9 . 23 . 3 ## पुश् धर्मेण राजते राज--क्विप् . 1 यमे %% मनुः . 2 धर्मेण राजमाने धार्मिके त्रिश् . %% भाश् शाश् 170 अश् . धर्मराट् इति नाडीजङ्घस्य विशेषणम . ## पुश् धर्मेण राजते राज--अच् 3 तश् . धर्माणां राजा ईश्वरो वा टच्समाश् . 1 जिने 2 यमे च अमरः . 3 नृपे 4 युधिष्ठिर च शब्दरत्नाश् . तत्र जिनस्य अहिंसारूपपरमधर्मेण राजनात् तथात्वं यमस्य च तथात्वमुक्तम् भाश् वश् 296 अश् . %% %% नृपाणां तथात्वञ्च इन्द्रानलयमार्काणामग्नेश्च वरुणस्य च . चन्द्रवित्तेशयोश्चैव मात्रा सिहत्य शाश्वतीः . यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मिता नृपाः मनुना यममात्रातोनिर्माणस्योक्तेः धर्मराजवद् अधर्मरतानां नराणां नियमनाद्वा तथात्वम् बोध्यम् . युधिष्ठिरस्य धर्मप्रधानत्वात् तथात्वम् . %% माघः समासान्तविधेरनित्यत्वात् क्वचिदार्षे न टच्समाश् . %% भाश् सश् 5 अश् . ## त्रिश् धर्मं राति ददाति रा--तृच् . 1 धर्मदातरि स्त्रियां ङीप् सा च 2 चप्सु %<आपो देव्य ऋषीणां विश्वरात्र्यो दिव्यामदन्त्योयाः शङ्कराः धर्मरात्र्यः>% हरिवंश् 138 a0 ## नश् धर्मो लक्ष्यते ज्ञायतेऽनेन लक्ष--करणे ल्युट् . 1 धर्मप्रमापके वेदादौ . धर्ममूलशब्दे दृश्यम् . 2 मीमांसायां स्त्री ङीप् . भावे ल्युट् 6 तश् . चोदनालक्षणोऽर्थो धर्मः जैश् सूत्रोक्ते 3 धर्मस्य लक्षणे इतरभेदानुमापके धर्मस्वरूपादौ च धर्मशब्दे दृश्यम् . %% इति मनूक्ते . %% इत्युक्ते च 4 धर्मस्य साधने च . ## त्रिश् धर्म + अस्त्यर्थे मतुप् मस्य वः . धर्मयुक्ते धार्मिके . %% ऋश् 8 . 35 . 13 ## त्रिश् धर्म वर्म इव यस्य . 1 धर्ममात्रस्यैव आवरकत्वेन धारके 2 धर्मं कवचत्वेनामिमन्यमाने . धर्मस्य वर्मेव . 3 धर्मरक्षके नश् . %% मागश् 1 . 1 . 3 ## पुश् धर्मस्य तत्साधनस्य वासरः . पौर्णमास्यां त्रिकाश् . ## पुश् धर्मं बाहयति प्रापयति नरान् वाहि--ल्यु . 1 शिवे त्रिकाश् . भावे ल्युट् . धर्मस्य 2 प्रापणे नश् . 6 तश् . धर्मस्य धर्मराजस्य याने 3 महिषे . ## त्रिश् धर्मं वेत्ति विद--क्विप् . धर्मज्ञे . %% मनुः . ## पुश् 6 तश् . विष्णौ %% विष्णुसश् . ## स्त्री 6 तश् . 1 मीमांसादिविद्यायां 2 तदुपलक्षित शास्त्वे च . ततः क्रत्वाश् ठक् . धार्मविद्यिक तद्वेत्तरि तद्ग्रन्थाध्येतरि च . ## पुश् 6 तश् . धर्मस्य व्यतिक्रमे . ## धर्मस्य विवेकोऽत्र . हलायुधकृते धर्मनिवन्धभेदे ## पुश् वीरभेदे %% साश् दश् उक्ते 1 वीररसभेदे 2 तद्युक्ते च %% साश् दश् . ## त्रिश् धर्मेण वृद्धः . धर्मेण वृद्धे श्रेष्ठे अतिशयधर्मयुक्ते %% कुमाश् . 2 यादवे अक्रूरभ्रातृभेदे पुश् . %<शफल्कश्चित्रकश्चैव गान्धिन्यान्तु शफल्कतः . अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः . धर्मवृद्धः सुकर्मा च क्षेत्रोऽपक्षोऽरिमर्दनः>% भागश् 9 . 24 . 9 . @<[Page 3862b]>@ ## puø dharme वैतांसिक इव आत्मनो धार्मिकत्व त्वख्यापनाय दातरि . %% वह्निपुश् . ## पुश् धर्मप्रधानो व्याधः शाकश् . धार्मिके व्याधभेदे तत्कथा भाश् वश् 214 अध्यायादौ दृश्या . तस्य व्याधस्य व्राह्मणं प्रति स्वकर्मविपाकस्तत्रोक्तो यथा %<शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ! . अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः . बेदाध्यायी सुकुशलो वेदाङ्गानाञ्च पारगः . आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम् . कश्चिद्राजा मम सखा धनुर्वेदपरायणः . संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज! . एतस्मिन्नेव काले तु मृगयानिर्गतो नृपः . सहितो योधमुख्यैश्च मन्त्रिभिश्च स संवृतः . ततोऽव्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति . अथ क्षिप्तः शरो षोरो मयाऽपि द्विजसत्तम! . ताडितश्च ऋषिस्तेन शरेणा नतपर्वणा . भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् . नापराध्याम्यहं किञ्चित् केन पापमिदं कृतम् . मन्वानस्तं मृगञ्चाहं सम्प्राप्तः सहसा विभो! . अपश्यं तमृषिं विद्धं शरेणानतपर्वणा . अकार्यकरणाच्चापि भृशं मे व्यथितं मनः . तमुग्रतपसं बिप्रं निष्टनन्तं सहीतले . अजानता कृतसिदं मयेत्यहमथाव्रुवम् . क्षन्तुमर्हसि मे सर्वमिति प्रोक्तो मया मुनिः . ततः प्रत्यब्रवीद्वाक्यमृषिर्भां क्रोधमूर्छितः . व्याधस्त्वं भविता क्रूरः शूदूयोनाविति द्विज! . 214 अश् . व्याध उवाच . एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम . अभिप्रासादयमृषिं गिरा त्राहीति मां तदा . अजानता मयाऽकार्यमिदमद्य कृतं मुने! . क्षन्तुमर्हसि तत्सर्वं प्रसीद भववन्निति . ऋषिरुवाच . नान्यथा भविता शाप एवमेतदसंशयम् . आनृशंस्यात्त्वहं किञ्चित्कर्ताऽनुग्रहमद्य ते . शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि . मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः . तया शुश्रूषया सिद्धिं महत्त्वं समवाप्स्यसि . जातिस्मरश्च भविता स्वर्गञ्चैव गमिष्यमि . शापक्षये निवृत्ते तु भविताऽसि पुनर्द्विजः . एवं शप्तः पुरा तेन ऋमिणाऽस्म्युग्रतेजसा . प्रसादश्च कृतस्तेन ममैव द्विपदांवर! . 215 aø .>% @<[Page 3863a]>@ ## त्रिश् धर्मे व्रतं संकल्पविशेषीयस्य . 1 धर्मरते . 2 धर्मस्य विश्वरूपाख्यपत्न्यां जातायां कन्यायां मरीचिकलत्रे स्त्री तत्कथा वायुपुश् %<आसीद्धर्मो महातेजाः सर्वविज्ञानपारगः . विश्वरूपा च तत्पत्नी भर्तृव्रतपरायणा . तस्यां धर्मात् समुत्पन्ना कन्या धर्मव्रता सती . सर्वलक्षणसम्पन्ना लक्ष्मीरिव कुलाधिका>% इत्युपक्रमे %% . धर्मस्यव्रतम् . हेमाद्रिव्रश् उक्ते 3 व्रतभेदे नश् व्रतशब्दे दृश्यम् . ## स्त्री धर्मार्थं शाला . धर्मार्थमन्नादिदानाधिकरणशालायाम् . धर्मसत्रादयोऽप्यत्र . ## नश् शास--भावे ल्युट् 6 तश् . 1 धर्मस्यानुशासने . करणे ल्युट् . 2 धर्मशास्त्रे च %<शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते . क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने>% bhàø àø 72 aø . ## नश् शिष्यतेऽनेन शास--करणे ष्ट्रन् 6 तश् . धर्मशासने मन्वादिप्रणीते धर्मप्रतिपादके ग्रन्थभेदे स्मृतिशास्त्रे तस्य कर्तारश्च हेमाद्रिव्रतखण्डे दर्शिता यथा %<शाङ्खलिखितौ स्मृतयो धर्मशास्त्राणि तेषां प्रणेतारोमनुविष्णुयमदक्षाङ्गिरोऽत्रिवृहस्पत्युशनआपस्तम्बवशिष्ठकात्यायगपराशरव्यासशङ्खलिखितसवर्तगौतमशातातपहारीतयाज्ञवल्क्यप्राचेतसादयः>% . यमः %% %<आदिशब्दाच्च वृद्धदेवलसोमजमदग्निप्रजापतिविश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनच्छागलेयजाबालिच्यवनमरीचिकश्यपाः>% तथा हि भविष्यपुराणे %% इति . मन्वादिस्मृतीनां षड्त्रिंशत्त्वमुक्तम्, तच्चानन्तरोक्ताभिरेव पूर्यते . यानि पुनर्महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्यपरिशिष्टानि च तानि च स्मृत्यन्तरेषु चेत्यनेनैवोक्तानि तथा चोक्तं भविष्यपुराणे %% %% हेमाद्रिश् व्रश् . ## त्रिश् धर्मः धर्मसाधनं शीलमस्य धर्मं शीलयति शील--अण् वा . 1 धर्मस्वभावे 2 धर्मतत्परे . %% भाश् वश् 84 अश् . ## स्त्री धर्मज्ञापिका संहिता, धर्मः संहितो निरूपितो यत्र वा . धर्मशास्त्रे अमरः . ## पुश् धर्मे सहायः . सहाया इत्युपक्रमे %<ऋत्विक्पुरोधसः स्युर्धर्मविद् द्विजतापसास्तथा धर्मे>% साश् दश् उक्ते ऋत्विगादौ . ## पुश् धर्मेषु सारः . 1 श्रेष्ठपुण्यकर्मणि 2 तत्साधने च स च गरुडपुश् 225 अश् विस्तरेणोक्तः . ## पुश् धर्मः सारथिरिवास्य . धर्मसंघसहायके शुद्धस्ततः शुचिस्तस्मात् चित्रकुर्धर्मसारथिः! भागश् 9 . 178 ## पुश् एकादशे मनुभेदे . %% भाश् 8 . 13 . 12 ## स्त्री धर्मं सुनोति सू--क्विप् . 1 धूम्याटखगे शब्दरत्नाश् . 2 धर्मप्रेरके त्रिश् %% तैत्तिश् व्राश् 1 . 7 . 8 . 3 . ## नश् धर्मः सूत्र्यतेऽनेन करणे अच् 6 तश् . धर्मनिर्णयार्थं जैमिनीप्रणीते धर्ममीमांसारूपे ग्रन्थभेदे . ## पुश् धर्मस्य सेतुरिव धारकत्वात् . धर्मरक्षके %% रामाश् आरश् 62 अश् . एकादशमन्वन्तरे आर्यकस्य सुते 2 हरेरंशभेदे च . तदुपक्रमे %<आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः . विधृ तायां हरेरंशस्त्रिलोकीं धारयिष्यति>% भागश् 8 . 13 . 12 ## पुश् आर्हतमतसिद्धे धर्मास्तिकायपदार्थे अर्हत् शब्दे दृश्यम् . ## पुंस्त्री धर्म इव शुद्धमङ्गमस्य . वके निघण्टुः स्त्रियां ङीष् . ## पुश् धर्मे आचार्यः . 1 धर्मशिक्षके गुरुभेदे ऋग्वेदिनां तर्पणीये 2 ऋषिभेदे च %% आश्वश् गृश् 3 . 4 . 4 . धर्माचार्याश्च नैमित्तिकादिप्रलयोत्तरं वैदिकधर्माचारयोः शिक्षार्थं वीजीभूता धर्मप्रवर्तका ऋषिभेदाः यहाह मिताश् प्राश् अध्याये ननु नैमित्तिकादिप्रतिसञ्चरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितनाजनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति . कथन्तराञ्चाकृतकर्माणः स्वर्गमार्गमधिरोक्ष्यन्तीत्यत आह %% याज्ञश् . तत्र पितृयाने अष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे वीजभूताः सन्तोऽग्निहोत्रादिधर्मप्रवर्तका अतो न प्रागुदितदोषसमागमः . किञ्च . सिप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः . तावन्त एव मुनयः सर्वारम्भविवर्जिताः . तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया . तत्र गत्वावतिष्ठन्ते यावदाहूतसंप्लवम् याज्ञश् . सप्तर्षयः प्रसिद्धा नागवीथ्यैरावतपथः तदन्तराले तावन्त एवाष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठास्तपोब्रह्मचर्ययुक्तास्तथासङ्गत्यातिनो देवलोकं समाश्रिताः . आहूतसंप्लवम्प्राकृतप्रलयपर्यन्तमवतिष्ठन्ते . तत्र च स्थिताः सृष्ट्यादावाध्यात्मिकधर्माणां प्रवर्तकाः . कथम्भूतास्ते मुनय इत्यत आह %% याज्ञश् . यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्यौपनिषद्रश्च नित्यभता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि . भाष्याणि च सूत्रव्याख्यारूपाणि यदन्यदायुर्विद्यादिकं वाङमयं तदपि यत् सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्तकाः . एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः . ## पुश् धर्म आत्मा स्वभावो यस्य . धर्मशीले %% मनुः . ## पुश् द्विश् वश् धर्मश्चाधर्मश्च द्वश् . 1 पुण्यपापयोः %% भाषाश् . धर्माधर्मौ परीक्षणीयतयाऽत्र स्तः अच् . धर्मजरूपे दिव्यभेदे तद्विधानं वीरमित्रोदये यथा तत्र पितामहः %% . हन्तृणां साहसाभियोगेषु, याचमानानामित्यर्थाभियोगेषु, प्रायश्चित्तार्थिनां नृणामिति पातकाभि योगेषु एतद्दिव्यं भवतीति सूचितम् . धर्माधर्मदिव्यप्रकारमाह स एव %% इति मन्त्रं विशोध्योब्रूयात् . अहमिति मन्त्रलिङ्गात् . वृहस्पतिरपि %% जीवदानादिकैर्मन्त्रैः, मा प्र गामपथोवयमित्यादि ऋश् 10 . 57 . 1 सूक्तपठितऋङ्मन्त्रैः अन्यैर्वा आगमोक्तैः प्राणप्रतिष्ठामन्त्रैरित्यर्थः . ते च शारदातिलके उक्ताः . ## पुश् धर्माधर्मौः वेत्ति विद--क्विप् त 60 . 1 मीमांसके स हि विधिनिषेधगम्यौ धर्माधर्मौ तत्त्वतो जानातीति तस्य तथात्वम् . 2 तद्धेतुभूतविहितकर्माग्निष्टोमादिनिषिद्धकर्महिंसादिवेत्तरि च . ## नश् धर्मोऽधिक्रियतेऽत्र अधि + कृ--आधारे ल्युट् . नृपाणां तन्नियुक्तानाञ्च व्यवहारदर्शनयोग्ये 1 स्थानभेदे . तत्स्वरूपभेदादिकं वीरमिश् उक्तं यथा वृहस्पतिः %% . लक्षण्यां वास्तुशास्त्रोक्तलक्षणेन तु लक्षिताम् . समायां धर्माधिकरणत्वं च %% उक्तेः . तत्र सभ्योपवेशनमाह मनुः %% त्रय इत्युपलक्षणम् अधिकानामपि स्मृतत्वात् . तच्च वक्ष्यते . अधिकृतो विद्वान् प्राङ्विवेकः . अत्र %% इत्यादिवचनात् सभा मुख्यं व्यवहारदर्शनस्थानम् . अन्यान्यमुख्यानि नानावचनादवगन्तव्यानि %% स्वकैरारण्यकैः ग्रामेऽपीत्यपिशब्दाद्ये ग्रामेऽरण्यादौ च निवसन्ति ते उभयवोसिभिर्निर्णयं कुर्युरुभयव्यवहाराभिज्ञत्वात्तेषाम् . कुलिकाः कुलश्रेष्ठाः . सार्थो ग्रामदेवयात्रादौ मिलिती जनसङ्घः तन्मुख्याः सार्थवाहादयः . पुरं मुख्यनगरम् . तस्मादर्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदः . कुलिकादीनि पञ्च स्थानानि तानि चारण्यकादीनामेव ग्रामादीनि दश स्थानानि साधारणानि . ग्रामो ग्रामाकारेणावस्थितोजनः . पौरः पुरवासिनां समूहः . श्रेण्यो रजकाद्या हीनजातयः . चातुर्विद्यः आन्वीक्षिक्यादिविद्याचतुष्टयोपेतः . वर्गिणो गणप्रभृतयः . तत् अर्हत्वेनास्त्यस्य अच् . 2 तत्र नियुक्ते प्राड्विवेकादी पुश् . %% मत्स्यपुश् पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः . धर्माधिकरणे कार्या जनाह्वानकरानराः इति मत्स्यपुश् . ## पुश् धर्माधिकरणं नियोगस्थानतयाऽस्त्यस्य इनि . विचारके प्राड्विवेकादौ धर्माध्यक्षे हेमचश् . ## पुश् धर्मं व्यवहारे तन्निर्णयमधिकरोति अधि + कृ--णिनि 6 तश् . प्राङिविवेकादौ . ## पुश् धर्मे व्यवहारे धर्मनिर्णये अध्यक्षः . 1 प्राड्विवेकादौ . %% चाणक्यः . 2 विष्णौ च %% विष्णुसश् . %% भाश् . अत्र धर्मपदं लक्षणया धर्माधर्मपदं तदभिप्रायेण धर्माधमौ इत्युक्तम् ## पुश् धर्मकृतोऽन्धु कूपः . तीर्थभेदे स्कन्दपुश् . ## पुश् धर्म इवाभासति आ + भास--अच् . श्रुतिस्मृतीतरशास्त्रोक्ते असद्धर्मे . %<श्रुतिस्मृतिभ्यामुदितोयः स धर्मः प्रकीर्तितः . अन्यशास्त्रेषु यः प्रोक्तो धर्माभासः स उच्यते>% देवीभागवतम् . ## नश् तीर्थभेदे तदाविर्भवकथा वराहपुश् यथा %% ब्रह्मोवाच . %% गयास्थे 2 तीर्थभेदे %% वायुपुश् गयामाहात्म्ये %% भाश् आनुश् 165 अश् . 3 धर्मसाधने अरण्यमात्रे ca %% bhàø à÷vaø 92 aø . vçø saø 14 aø कूर्मविभागोक्ते मध्यभागस्थेदेशभेदे नश् 4 माथुरकोषज्योतियधर्मारण्यानि शूरसेनाश्च इत्युपक्रमे मध्यमिदमित्युक्तम् . ## नश् धमार्थं धर्मविचारार्थमासनम् . विचारनिर्णयार्थे आसनभेदे . %% मनुः . ## पुश् आर्हतमतसिद्धे जीवाजीवधर्माधर्मपुद्गलास्तिकायमध्ये पदार्थभेदे अर्हत्शब्दे दृश्यम् . ## त्रिश् धर्मोऽस्त्यस्य ठन् . धर्मयुक्ते . ततः पुरोहिताश् तस्य कर्मभावादौ यक् . धार्मिक्य तद्भावे नश् . ## त्रिश् धर्मोऽस्त्यस्य इनि . 1 धर्मविशिष्टे स्त्रियां ङीप् . सा च 2 जायायाम् . %% साश् काश् . 3 आधारे च सुखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मकद्रव्यजन्या सांश् प्रश् भाश् . %% साश् सूश् भाष्ये पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्धमात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्वना गौरवमित्यपि बोध्यम् . तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपि स्पर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः सिद्ध्यति . आत्मनस्तु ज्ञानाख्यप्रकाशाग्रहकाले ग्रहणं नास्तीत्यतो लाघवात् धर्मधर्मिभावशून्यं प्रकाशरूपमेवात्मद्रव्यं कल्प्यते %% न्यायकाश् . धर्माः श्रौतस्मार्ता कर्तव्यत्वेन सन्त्यस्य . 4 धार्मिके त्रिश् स्त्रियां ङीप् . धर्मः पाल्यत्वेनास्त्यस्य इनि 5 विष्णौ पुश् . %% विष्णुसश् . ## त्रिश् अतिशयेन धर्मवान् इष्ठन् मतुपो लोपः . 1 अतिशयेन धार्मिके . 2 विष्णौ पुश् . ## पुश् धर्मे इन्द्र इव रक्षकत्वात् . धर्मराजे यमे %% भाश् द्रोश् 6 अश् . धर्मेशधर्मेश्वरादयोऽप्यत्र . ## पुश् पौरववंश्यस्य रौद्राश्वस्य putrabhede . %% bhàø àø 94 aø . tatputroktau ## त्रिश् धर्म उत्तरः प्रधानमस्य . धर्मप्रधाने . ## पुश् धर्म उपदिश्यतेऽनेन उप + दिश--करणे घञ् 6 तश् . 1 धर्मशास्त्रे मन्वादिशास्त्रे %<आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना . यस्त्रर्केणानुसन्धत्ते स धर्मं वेद नेतरः>% मनुः . भावे घञ् . 2 धर्मस्य उपदेशे %% मनुः . ## त्रिश् धर्ममुपदिशति उप--दिश ण्वुल् 6 तश् . 1 धर्मस्योपदेशकर्तरि 2 गुरौ पुश् . ## त्रिश् धर्मादनपेतः %% पाश् यत् . धर्मेण प्राप्यः %% पाश् यत् वा . 1 धर्मयुक्ते धर्मादबर्हिमूते 2 धर्मेण प्राप्ये च %% मनुः . ब्राह्माद्यष्टविवाहोश् पक्रमे %% . ## पुश् धृष--भावे घञ् . 1 प्रागल्भ्ये 2 अमर्षे 3 शक्तिबन्धने 4 संहतौ 5 हिंसायाञ्च शब्दचश् . ## त्रिश् भृष--ण्वुल् . 1 परिभवकारके 2 प्रगल्भे 3 असहने च 4 नटे पुश् शब्दरत्नाश् . ## त्रिश् धर्षं करोति कृ--णिनि 6 तश् . 1 परिभवकर्तरि 2 प्रागल्भ्यकारके च 3 दूषितायाम् असत्यां स्त्री स्त्रयां ङीप् शब्दरश् . ## नश् धृष--भावे ल्युट् . 1 परिभवे 2 असहने 3 धर्षशब्दार्थे च . कर्मणि ल्युट् . 4 अभिसारिकायां स्त्रियाम् स्त्री ङीप् . मेदिश् . कर्तरि ल्यु . 5 धर्षकारके त्रिश् . 6 शिवे पुश् . %% भाश् अनुश् 17 अश् शिवसहस्रनामोक्तौ चुश् धृष--भावे युच् . 7 धर्षणे स्त्री %<श्रुत्वेमां धर्षणां तात! तव तेन दुरात्मना>% bhàø àø 41 aø . ## स्त्री धृष्यतेऽसौ धृष--कर्मणि अनि . असत्यां वन्धक्याम् उणादिवृत्तिः वा ङीप् तत्रार्थे भरतः . ## त्रिश् धृष--कर्मणि क्त इट् गुणश्च . 1 परिभूते असत्यां 2 कुलटायां स्त्री शब्दरत्नश् . भावे क्त . 3 असहने 4 मैथुने च नश् त्रिकाश् . 5 परिभवे च . ## पुश् दधाति धा--ड तं लण्डयति उत्क्षिपति लडि--उत्क्षेपे अण् . (धला आकड) वृक्षेशब्दचश् . ण्वुल् . धलण्डक तत्रार्थे तस्य कण्टकावृतत्वेन धारकस्योत्क्षेपणात्तथात्वम् . ## गतौ भ्वाश् पश् सकश् सेट् इदित् . धन्वति अधन्वीत् . इदित्त्वात् कर्मणिधन्व्यते धन्वधातोस्तु धव्यते इति भेदः . ## त्रिश् धवति धुवति धुनोति धूनाति वा कर्तरि अच् . 1 कम्पनकारके 2 पत्यौ स्वामिनि 3 नरे पुश् अमरः 5 धूर्ते त्रिश् मेदिश् . (धला आकुडा) ख्याते वृक्षे पुश् रत्नमाश् . %% भावप्रश् . %% bhàø àø 69 aø . %% harivaüø 279 aø . भावे अप् . 6 कम्बने 7 विधूनने च पुश् . ## स्त्री धू--करणे अनि . अनले पारस्करनिश् . ## पुश् धाव--वृषाश् कल बाश् ह्रस्वः धवं कम्पं लाति लाक वा . %% विश्वः . सौरभ्यामेव गौराश् ङीष् . श्वेतबर्णयुक्ते त्रिश् अमरः अत्रार्थे स्त्रियां टाप् . %% उज्जलदश् . 5 निर्मले त्रिश् त्रिकाश् . %% माघः . 6 चववृक्षे 7 चीनकर्पूरे स्त्री . 8 श्वेतमरिचे नश् राजनिश् . 9 रागभेदे स च भरतमते हिन्दोलरागस्य अष्टमः पुत्रः सङ्गीतशास्त्रण् . 10 स्वगभेदे %% भावप्रश् . 11 छन्दोभेदे तल्लक्षणं यथा %% . ## पुश् कर्मश् . स्वनामख्याते पर्वतभेदे . ## पुंस्त्री धवलौ पक्षौ यस्य . हंसे राजनिश् स्त्रियां जातित्वात् ङीष् . %% माघः . कर्मधाश् . 1 चान्द्रमासघटकेंपञ्चदशतिथ्यात्मके 2 शुक्ले पक्षेपु0 ## स्त्री कर्मश् . श्वेतपाटलिकायाम् राजनिश् . ## स्त्री कर्मश् . (खडि) खटिन्यां राजनिश् . ## पुश् कर्मश् . श्वेतयावानले यावनालवेदे राजनिश् . ## स्त्री अनुदात्तत्वान्न ङीष् . शुभ्रवर्णायां स्त्रियाम् . अमरः . ## पुश् धवलस्य भावः इमनिच् . श्वेतत्वे %% माघः . ## नश् कर्मश् . कुमुदे राजनिश् . ## पुश् धुनोति वृक्षादीन् धू--आणक . वायौ उज्ज्वल0 ## नश् धू--करणे इत्र . गृनचर्ममयज्वजने अमरः . %% कात्याश् श्रौश् 26 . 2 . 10 . %% देवलनाथः . @<[Page 3867b]>@ ## त्रिश् धा--कसुन् . 1 थारके रेतोधाः पुरोधाः . 2 ब्रह्मणि पुश् मेदिश् . 3 वृहस्पतौ उणाश् . ## धारणे पोषणे दाने च जुहोश् उभश् सकश् अनिट् . दधाति धत्ते धत्से दध्यात् दधातु धेहि अदधात् अथश्च . अधात् अधित . दधौ दधे . दथिथ दधाथ . दधिव धाता धास्यति . धीयते अधायि अधायिषाताम् अधिषाताम् . हितः हित्वा हितिः . %% sàø daø . %% çø 3 . 21 . 1 %% çø 10 . 17 . 4 %% manuþ . %% bhàø baø 65 aø . %% bhàø viràø 28 aø . %% मनुः . %% भट्टिः . %% कुमाश् धापयति धित्सति . %% ऋश् 1 . 46 . 9 अति + अतिक्रम्य धारणे अतिशयधारणे च %<आयुर्यत्ते अतिहितं पराचैः>% अथश् 7 . 53 . 3 . अधि + आधिक्येन धारणे %% ऋश् 1 . 117 . 8 . अनु + पश्चाद्धारणे . %% लाट्याश् 4 . 9 . 14 . अन्तर् + आच्छादने वस्त्वन्तरेण व्यवधाने . %% ऐश् व्राश् 8 . 7 . तिरोधाने %% bhàø àø 129 aø . api + तिरोधाने आच्छादने . %% भाश् उश् 34 अश् . वा अतो लोपः %% अमरः . अभि + कथने %% काश् प्रश् . %% नाषाश् . प्रति + अभि + प्रत्युत्तरकथने . %% भाश् उश् 19 अश् . अव + मनःसंयोगविशेषे अभिनियेशे %% कुमाश् . अधःस्थापने पातने च %% अथश् 5 . 61 . 7 . %% ऋश् 1 . 105 . 17 वि + अव + आच्छादने (ढाकौ) अपवारणे . %% रघुः . %% सांख्यब्राश् 18 . 8 . %% अमरः . %% माघः . आ + आरोहे आरोपणे स्थापने च . स्वद्रव्यस्य ऋणशोधन कालपर्यन्तं धनिकसमीपे स्थापने आधिः आहितः . अग्न्यादेः संस्कारभेदे अग्न्याधानम् . %% रघुः . %<आदध्यात् संभारान् दर्भान् दीर्घान् गर्भाश्च>% वृश् सश् 48 . %% रघुः . %% भाश् वश् 292 अश् . अति + आ + मर्यादातिक्रमेण धारणे . %% प्रबोधचश् . %% हरिवंश् 171 अश् . अनु + आ + पश्चादाधाने . यदेकस्य निहितं द्रव्यं तेनापि अनु पश्चादन्यस्य हस्ते स्वामिने देहीति समयेन समर्पणे च . अन्वाहितशब्दे दृश्यम् . अभि + आ + साम्मुख्येन स्थापने %% मनुः . उप + आ + धर्मचिन्तायाम् %% कामश् . सामीप्येनाधाने अग्न्युत्पाते मेदिश् . %% अमरः . संयोजने च अमरः . %% शतश् ब्राश् 11 . 4 . 1 . 1 निर् + आ + निराकरणे %% अथश् 12 . 2 . 39 . परि + आश् परितः स्थापने . %<ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमवधेह्येनम् . पर्याधत्ताग्निना>% अथश् 9 . 5 . 5 वि + आ + विशेषेनाधौ पीडायाम् . व्याधिः %% श्रुतिः %% शतश् व्राश् 14 . 8 . 11 . 1 सम् + आ + पूर्वमाक्षिप्तस्य दोषस्य निराकरणे %% मेदिश् उक्तेः च सिद्धान्तोक्त्या दोषसमाधाने . सम्यक्चित्तस्य ईश्वरादौ संस्थापने समाधिः . %% गीता . सम्यगारोपणे %% माश् द्रोश् 11 अश् . %% रघुः . आविस् + आविर्भवने प्रकाशने %<आविर्हितस्त्वनुयुगं स हि सत्यवत्याम्>% भागश् 2 . 7 . 3 . उप + सामीप्येन स्थापने उपलक्षणतया स्थापने च . %% रघुः . %% येदाश् साश् . %% भाश् शाश् 7417 श्लोश् . छलने स्वरूपप्रच्छादने उपधयश्छद्मकैतवमित्यमरीक्तेः . तिरस् + अन्तर्धाने प्रच्छादने . %% कुमाश् . नि + स्थापने अज्ञातस्वामिकतया द्रव्यस्य स्थितौ स्थापने च %% मनुः . %<शिरसि निदधानोऽञ्जलिपुटम्>% साश् दश् . %% रघुः . %% मनुः . प्र + नि + ऐकाग्र्येण मनसः स्थापने . %<ईश्वरप्रणिधानाद्वा>% पातश् सूश् . %% भाश् . प्रेरणे च %% साश् दश् . मनोऽभिवेशने च %% भट्टिः . प्रति + नि + तुल्यरूपतया करणादौ प्रतिनिधिः . %% साश् श्रौश् 3 . 20 . 9 प्रतिनिधिशब्दे दृश्यम् . सम् + नि + सम्यग्निधाने . %% भाश् अमुश् 6 तश् . %% मनुः . नैकट्येन सम्बन्धे %% भाश् विश् 4 अश् . %% मनुः . %% शकुश् . %% भागश् 5 . 7 . 8 . नैकट्येन स्थापने तु सकश् . %% दशकुमाश् . परि + वेष्टने आच्छादने . %% yajaø 2 . 17 . %% pa¤cabhãø 2 . 2 %% bhàø viø 9 aø . %% àø ÷rauø 6 . 9 . 1 . %% harivaüø 7 . aø . vi + pari + parivartanena आच्छादने . %<आचान्तः पुनराचामेत् वासो विपरिधाय च>% याज्ञश् . पुरस् + अग्रतः स्थापने . पुरोहितः . %% कुमाश् . प्र + प्रकर्षेण धारणे . %% भागश् 20 अश् . प्रधानम् . प्रति + प्रक्षेपे %% ऋश् 10 . 87 . 12 . प्रतीकारार्थे विधाने %% शतरुद्रश् प्रतिविधाने . वि + करणे %% गीता . %% भाश् वश् यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते सश् 76 अश् . कर्तव्यतयोपदेशे %% मनुः . %% शब्दश् शश् विधिशब्दे दृश्यम् . %% मनुः . अनु + वि + तुल्यरूपावरणे पश्चात्करणे च . %<आनुपूर्व्येण ह विषां दैवत उच्चैरुपांशुतायां चाध्वर्युमनुविदधीत>% सांख्यश् श्रौश् 131 . 3 %% bhàø uø 36 aø . %% bhàø ÷àø 181 . %% गीता . प्रति + वि + प्रतिरूपाचरणे %% रामाश् सुन्दश् प्रतीकारे च %% मुद्राराश् चन्द्रगुप्तोक्तिः %% तत्रैव चाणक्योक्तिः . त्रद् + आदरे विश्वासे च . %<श्रद्दधाति क इवेह न साक्षात्>% नैषश् . सम् + सम्यग्विधाने योजने श्लेषणे अभिसन्धौ . %% भाश् आश्वश् 42 अश् . %% ऐश् व्राश् 83 . 48 . %% कुमाश् . %% रघुः . %% शकुश् . मेलने %% चाणक्यः . ग्रति + सम् + अतिशयेन शक्त्यादिना व्यथने संयोजने . %% शकुश् . अनु + सम् + अनुसन्धाने विचारजन्यज्ञानभेदे अनुचिन्तने %<आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना . यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः>% मनुः . अन्वेषणे च %% हितोश् . अभि + सम् + तात्पर्ये अभिलाषभेदे . %% गीता . %% भाश् शाश् 3105 श्लोश् . %<श्राद्धानि चैव कुर्वन्ति फलकामाः सदा नराः . अभिसन्धाय पितरं पितुश्च पितरं तथा>% harivaüø 16 aø %% jagadã÷aþ . %% ÷àø såø . prati + sam + pratiråpasandhàne . %% bhàø bhãø 75 aø . %% bhàø viø 61 aø . ## त्रिश् धा--उणाश् क तस्य नेत्त्वम् . 1 धारके 2 ब्रह्मणि पुश् मेदिश् . 3 वृषे 4 आहारे च 5 अन्ने 6 स्तम्भे च संक्षिप्त साश् उणादिवृत्तिः . ## स्त्री धट्यते हिंस्यतेऽत्र धट--हिंसायां आधारे अव् गौराश् ङीष् पृषोश् धस्य धः घाटी वा तत्र पाठः . अभ्यवस्कन्दने शत्रुसम्मुखगमने हेमचश् . ## पुश् धा--आणक . दीनारभागे परिमाणभेदे . उज्जलदश् . ## पुश् धातुं करोति णिच् टिलोपः ण्वुल् . पुष्करद्वीपस्यापतेः वीतहोत्रस्य 1 पुत्रभेदे %% भागश् 5 . 20 . 22 . गौराश् ङीष् . (धाइफुल) 2 धातुपुष्प्याम् राजनिश् . %% भावप्रश् तद्गुणाः . 3 तीर्थभेदे शिवपुश् . ## चक्रदत्तोक्ते लेहभेदे %% चक्रश् . ## पुश् धीयते सर्वं निःक्षिप्यते सुषुप्त्यादावस्मिन् धा--आधारे तुन् . 1 परमात्मनि . %% श्रुतिः . दधाति शब्दान् . 2 सर्वेषां नाम्नां प्रकृतिभूते भूप्रभृतौ तस्य लक्षणविभागादिकं शवलर्थरत्नेऽस्माभिर्दर्शितं यथा धातुर्नान क्रियावाचकोगणादिपठितः शब्दविशेषः क्रिया च पूर्वोक्तफलानुकूलो व्यापार एव सर्वेषाञ्च कारकाणामन्वयोपपत्तये कालान्वयोपपत्तये च धातूनां क्रियावाचकत्वाङ्गीकारात् . तथाहि . %% वाक्यपदीये कालानां क्रियाभेदकत्वमुक्तमुक्तञ्च तेनैव %% इत्यादिना साधनानां क्रियाकाङ्क्षित्वं तत्र यदि धातुभिः क्रिया न बोध्येत क्व तदा तेषामन्वयो विशेषणत्वं वा bhavedatã'va÷yaü सर्वेषां क्रियावाचकत्वं स्वीकार्यं धातूनां फलमात्रवाचकत्वे आख्यातानां व्यापारार्थकत्वे कृदादिस्थले आख्याताभावेन कारकाद्यन्वयानुपपत्तेः नापि क्रियामात्रवाचकत्वं त्यजिगम्योः पर्यायतापत्तेः . तथाच फलवाचकत्वस्य तेषां प्रायशोगणपाठे एव उक्तत्वात् न तदंशे विवादः . किञ्च फलावच्छिन्नक्रियायाः पृथक्शक्त्या विशिष्टशक्त्या वा धात्वर्थत्वाभावे सकर्मकाकर्मकविभागोच्छेदः स्यात् स्याच्च फलमात्रधात्वर्थत्वे सर्वेषां कारकाणां तत्रानन्वयः तत्रैव कालान्वयोपगमे च व्यापारविगमकालेऽपि फलसत्त्वेन वर्तमानत्वादिप्रयोगापत्तिः . अतोऽवश्यं क्रियावाचकत्वं स्वीकार्यमतएव %% इत्यनेन धात्वर्थत्वेनैव क्रियात्वस्वीकारः . अतएव च %% इतिषाणिनीयसूत्रमपि क्रियावाचकत्वं धातुमात्राणां प्रतिपाद यति . तथाहि मूश्च वा च भूवौ आदिश्चादिश्चादी भूवौ आदी येषां ते धातवैति तथा चात्र प्रथम आदि शब्दोव्यवस्थावाची भुवा सह तदन्वयात् भूप्रभृतयैत्यर्थलाभः द्वितीयआदिशब्दः सादृश्यवाची वाधातुना तदन्वयस्तेन वासदृशा इत्यर्थलाभः तत्सादृश्यञ्च क्रियावाचित्वेन बाधातीर्गथर्थतया क्रियावाचित्वप्रसिद्धेस्तथा च मूप्रभूतयः क्रियावाचित्वेन वासदृशा धातव इत्येव फलितम् . भुवश्चादित्वं गणपाठापेक्षया तस्य च क्रियावाचकत्वं पूर्वोक्तयुक्तेरिति संक्षेपः . अत्र क्रियावाचित्वानुक्तौ गणपठितत्वेन सर्वनामाव्ययादीनामपि धातुत्वापत्तिः तन्मात्रोक्तौ च हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिरत उभयमुक्तम् . उक्तञ्च %% . तत्पाठः गणपाठः . विदि अवयवे गडि वदनैकदेशे इत्यादिद्रव्यवाचिनामपि तत्साधनक्रियावाचित्वमस्त्येव कालकारकाद्यन्वयानुरोधात् तत्फलस्य द्रव्यरूपत्वेऽपि न क्षतिः . गणादीत्यादिपदेन सूत्रसंज्ञासूत्रग्रहणं तेन स्मैत्राणां स्कत्भुप्रमृतीनां सनादयोधातव इत्यादीनाञ्च प्रत्ययान्तानां धातुत्वमव्याहतमेव दर्शितयुक्तेः तत्रापि क्रियावाचित्वादेरवश्यं स्वीकाराच्च नाप्रसङ्गइति दिक् . ते च सर्वेऽपि धातवः सकर्मकाकर्मकभेदेन द्विविधाः . तत्र व्यापाराधिकरणमात्रावृत्तिफलवाचकः सकर्मकः पच्यादेः व्यापाराधिकरणावृत्तिविक्लित्तिरूपफलस्य बोधकतया सकर्मकत्वं कर्तृकर्मोभयनिष्ठफलवीधकस्यापि गम्यादेः व्यापाराधिकरणम्भत्रावृत्तिफलवोधकतया सकर्मकत्वम् . भूप्रमृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया न सकर्मकत्वं फलस्य सक्षायास्तत्सम्बन्धरूपव्यापारस्यैकस्मिन्नेव धर्मिणि बटादौ सत्त्वात् . उक्तञ्च वाक्यपदीये %<आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते . अन्धर्भावाच्च तेनासौ कर्मणा न सकर्मकः>% इति . अस्यायमर्थः आत्मानं स्वरूपं विभ्रत् आत्मधारणानुकूलव्यापाराश्रयः अस्तीतिपदेन समानाधिकरणतया व्यपदिश्यते तदभेदबोधनाय तिङादिकं प्रयुज्यते इति यावत् तेनात्मनात्मरूपेण कर्मणा धारणकर्मणा धातुः न सकर्मकः . अत्र हेतुरन्तर्भावात् धात्वर्थ एव तस्य कर्मणः प्रवेशात् आत्मधारणानुकूलव्यापाररूपधात्वर्थेनात्मनौपसंग्रहादित्यर्थः . अथ वा अन्यरेव व्यापाराधिकरण एव भावात् फलस्य सत्त्वात् व्यापारसामानाधिकरण्यादित्यर्थः तेन भुवादेरुत्पत्त्यनुकूवव्यापारवाचितया धात्वर्थोपसंगृहीतकर्मकत्वाभावेऽपि फलसमानाधिकरणव्यापारवाचित्वादकर्मकत्वम् . अतएव %% इति फलसामानाधिकरण्यादिकृताकर्मकसकर्मकविभागोऽभिहितः . एकनिष्ठतायामेकमात्रवृत्तितायामित्यर्थः तेन गम्यादेर्व्यापाराधिकरणवृत्तिफलवाचित्वेऽपि नाकर्मकत्वमिति धर्मिभेदेऽधिकरणान्यत्वे इत्यर्थः . एवमेव शब्दकौस्तुभ कारादयः . एतन्मते सकर्मकाकर्मकशब्दौ पारिभाषिकाविति draavyam . मञ्जूषाकृतस्तु कर्मणा सहेति नास्ति कर्म यस्मेति व्युत्पक्ष्या सकर्मकाकर्मकशब्दौ योगिकौ तत्र साहित्यं तदन्वितस्वार्थबोधकत्वम् अन्वयश्र पृथक्पदोपस्थाप्ययोः सम्बन्धरूपोग्राह्यस्तेन जीवत्यादीनां प्राणधारणानुकूनव्यापारार्थकतया तत्कर्मणः प्राणादेर्धात्वर्थमध्यपातात् न सकर्मकत्वं धात्वर्थोपगृहीतकर्मकत्वेनाकर्मकत्वात् . कर्म च व्याकरणशास्त्रीयपारिभाषासिद्धकर्मसंज्ञाविशिष्टमुच्यते तेनाधिशय्यते प्रासादैत्यादौ कर्मणि लकारोपपत्तिः अधिशेतेः कर्म संज्ञाविशिष्टान्वितस्वार्थबोधकत्वात् अन्यथा पूर्वमते तस्य फलसमानाधिकरणव्यापारवोधकतयाऽकर्मकत्वेन %% इति भाव एव लकारापत्तेः . भवति च ग्रामं गच्छतीत्यादौ गम्यादिः ईप्सिततमत्वेन कर्म संख्याविशिष्टेन पृथग्भूतेन ग्रामेणान्वितं स्वार्थं बोधयन् सकर्नकः, अधिवसतिस्तु अधिकरणत्वेन कर्मसंज्ञा विशिष्टेनेति विवेकः इति प्राहुः . युक्तञ्चैतत् धात्वर्थोपगृहोतकर्मकाणां व्यापारव्यधिकरणफलवाचितया पूर्वकल्पे सकर्मकत्वापत्तेः तत्तद्भिन्नत्वेन निवेशे नौरचं तथा कर्मणोऽविवक्षायां गम्यादेरपि अकर्मकत्वस्वीकारेघ अविवक्षाविशिष्टत्वेन निवेशे गौरवञ्च . एतन्मते तु कर्माभावादेव तदन्वितस्वार्थबोधकत्वाभावान्नाकर्मकत्वहानिरिति सूक्ष्ममीक्षणीयम् . अत्र पक्षे अकर्मकस्तु तदनन्विवस्वार्थवोधक इति वोध्यम् . सकर्मकाश्च द्विविधाः एककर्मका द्विकर्मकाश्च . एककर्मान्वितस्वार्थबोधकाः गम्यादयः एककर्मकाः . द्विकर्म काअपि द्विविधाः द्विकर्मान्वितैकव्यापारर्थकाः द्विकर्मान्वितद्विव्यापारार्थकाश्च . तत्राद्या दुह्यादयः . न च ते सिद्धान्ते द्विव्यापारार्थकाः तथात्वे ईप्सिततमाभ्यामेव कर्मभ्यां व्यापारद्वयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ %% सूत्रेण दुह्यादीनां कारकान्तरसंज्ञानापन्नस्याकथितस्य कर्मसंज्ञाविधानानौचित्यात् . दर्शयिव्यते च दुह्यादीनामेकव्यापारार्थकता . यदा पुन स्तेषां द्विव्यापारार्थकता विवक्षिता तदा ईप्सिततमसूत्रेणैव कर्मसंज्ञायां जातायां द्विकर्सान्वितद्विव्यापारार्थका एव ते णिजन्तादिबदिति बोध्यम् . द्विकर्मान्वितद्विव्यापारार्थकाश्च भिजन्ताः तत्र च धातुना एकत्यापारोऽभिधीयते द्वितोयखु णिचा, तद्व्यापारद्वये च ईप्सितकर्मणः प्रयोज्यकर्तृरूपकर्मणश्च यथाक्रममन्वतः . तथात्वञ्च गम्यादीनामिति बोध्यम् . पाच्यादीनां तु नैवं, तद्योगे प्रयोज्यकर्तुः कर्मसंज्ञाभावेन व्यापारद्वये कर्मद्वयान्वयाभावात् . नाव पाच्यादेः क्रियाफसाश्रयत्वेनोद्देश्यतया प्रयोज्यकर्तुः कर्मसंज्ञा भवितुचर्हति गन्तादिशाप्तुयोगेएव तन्नियमात् . उक्तञ्च हरिका %% इति सिवमात् ततिबुद्ध्यादिसूत्रेण तदितरेषां निषेधात् स्वातन्त्र्यं कर्तृत्वमेव स्वधर्मेण तृतीययाऽभिधीयते इति तदर्थः . वस्तुतस्तु प्रयोज्यकर्तुरीप्सिततमत्वेऽपि परत्वात् कर्तृसंज्ञया तस्य वाधात् कर्मत्वाप्रसक्तौ गत्यादिसूत्रेण अप्राप्तप्रापकत्परूपविधित्वाश्रयेण गम्यादेः कर्मत्वं विहितं न षाच्यादेरिति द्रष्टव्यम् . उक्तञ्च हरिणा %% . परत्वात् %% इत्युक्तेः %% इति चोक्तेः अन्तरङ्गत्वात् पच्यादिरूपप्रकृत्याकाङ्क्षितकर्तृसंज्ञारूपकार्यम् %% इति न्यायात् पाच्याद्याकाङ्क्षितकर्मसंज्ञायाः प्रत्ययाश्रितत्वेन दुर्वलत्वादिति भावः . उपजीव्यतया उपजौव्यजातीयतया सर्वेषामेव कारकाणां कर्तृप्रयोज्यत्वेन कर्क्षुरुपजीव्यजातीयत्वादिति फलितोऽर्थः तेन पाच्याद्यापेक्षया तस्योपजीव्यत्वाभावेऽपि न क्षतिः . एवं पाच्यादियोगे प्रयोज्यस्य कर्मसंज्ञायाएवाप्रवृत्तेः न द्विकर्मकत्वं तेष्ममित्यन्यत्र विस्तरः . अकर्मका अपि धातवः हेतुचतुष्टयाधीनाकर्मकक्रियार्थत्वात् चतुर्विधाः . अकर्मकक्रियात्वे हेतवश्च चत्वारी हरिणा प्रदर्शिता यथा %% . धातोः स्ववीधकधातोरर्थान्तरे स्वसजातीयभिन्ने वृत्तेः सामर्थ्यात् स्वविजातीयार्थबोधकत्वादित्येकः . यथा जानातिः ज्ञानं वदन् सकर्मकः प्रवृत्त्यादिकं बोधयन्नकर्मकः नतु गतिवाची गम्यादिः ज्ञानाद्यर्थेऽप्यकर्मकः तयोर्द्वयोरप्यर्थयोः सकर्मकत्वेन स्वसजातीयत्वात् . धात्वर्थेनोपसंग्रहादिति द्वितीयः . कर्मणो धात्वर्थेन उपसंग्रहात् स्वशरीरे प्रवेशनात् यथा जीवत्यादीनां प्राणधारणानुकूलव्यापाररूपक्रियार्थतया तत्कर्मणः प्राणादेर्धात्वर्थेएव प्रवेशः . प्रसिद्धेः सत्तालज्जादिरूपाणामकर्मकत्वेन प्रसिद्धेः . सक्षादिकञ्चानुपदं प्रदर्श्यते तेषां फलसमानाधिकरणव्यापारबोधकत्वादित्यथः . इति तृतोयो हेतुः . कर्मणोऽविवक्षातः अकर्मकः 4 . अत्र च कर्मपदं व्यपदेशिवद्भावेन फलस्याप्युपलक्षणं तेन फलस्वाविवश्चायामेत्व गन्यादेरकर्मकत्वमिति कौस्तुभानुसारिणः तेषाञ्च व्यापारपात्रबोधकतया फलावाचित्वान्न लकर्मकत्वमिति द्रष्टव्यम् . अत्र चाविवक्षा नाम येन रूपेणान्वयविवक्षया यस्य कर्मसंज्ञा तेन रूपेणान्वयविवक्षाभावः . तत्र क्वचित् कर्मणोऽविबक्षया यथा पच्यते इत्यादौ, क्वचिच्च कर्मत्वाविवक्षया यथा मातुः स्मर्यते इत्यादौ . अत्र मातुः कर्मत्वेनैव स्मरणान्वये कर्मसंज्ञा न पुनः सम्बन्धत्वेन, तथा विवक्षायामेव कर्मणि षष्ठीविधानात् स्मरणादेः कर्मान्वयसत्त्वेऽपि कर्मत्वेन तदन्वयाभावादकर्मकत्वं तेन भावे लकारादय इति बोध्यम् . क्वचित्तु कार्यप्रवृत्तिवेलायामविवक्षा पश्चाद्विवक्षा . यथा कृतपूर्वी कटम् मुक्तपूर्वी ओदनमित्यादौ . तथाहि कृतं पूर्वमनेनेति विग्रहे तत्कृतमनेनेति पूर्वसूत्रादिनिमबनुर्त्य सपूर्वाच्चेति सूत्रेण विद्यमान पूर्वात् पूर्वशब्दादपि इनिर्विहितः तत्र यदि कृतमिति कर्मणि क्तः स्यात्तदा तस्य कटादिरूपकर्मविशेषणतया सापेक्षत्वेन समासादिवृत्तिर्न स्यात् एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात् वृत्तिश्चात्र जायते भाष्यादिषु तथाप्रयोगादतोऽवश्यं प्रथमं कर्माविवक्षयाऽकर्मकत्वेन भावे क्तप्रत्यये विहिते तदन्तेन पूर्वादिभिः सुप्सुपेति समासे च कृते तत्पूर्वकात् पूर्वशब्दात् कर्तरि इनिप्रत्ययोभवति . पश्चाच्च कर्तृकृतक्रियायाः कर्मविशेषाकाङ्क्षायां कटादिकर्मणोऽन्वयः . उक्तञ्च हरिणा %% . क्रियावतेत्यनेन क्रियाद्वारैव karmaõã'nvaya इति द्योतितम् क्रियायाश्च वृत्तिशब्दैकदेशतयाऽनन्वयशङ्कायामाहाविग्रहेति . नास्ति विशेषेण ग्रहोज्ञानं यस्याः सा पृथगुपस्थित्यभावेन ज्ञातुमशक्येत्यर्थः गतादिस्था कर्तृबोधकनिष्ठान्तगतपदोप्स्थाप्यगमनकर्तृरूपार्थप्रविष्टापि यथा ग्रामं गतैत्यादौ विभिन्नपदोपात्तैरपि ग्रामादिकर्मभिः क्रिया सम्बध्यते तथेत्यर्थः समुदायशक्तिस्वीकारे एक देशान्वयाभ्युपगमादवयवशक्तिस्वीकारे तु तदनुपगमे क्षत्यभाबादिति भावः . कृतपूर्व्यादिष्वित्यादिपदेनाध्वरेष्विष्टीत्यादयोगृह्यन्ते तत्रापि इष्टादिभ्यश्चेत्यनेन कर्तरि इनिविधानात् . अत्रेदं बोध्यं %% इत्युक्तेः कर्मणोऽपि स्वव्यापारद्वारा क्रियानिष्पत्तिहेतुत्वेन कर्तृत्वे स्थिते तद्व्यापारस्य धात्वर्थत्वविवक्षायां धात्वर्थक्रियाश्रयत्वेन तस्य कर्तृत्वं समानानुपूर्वीकमुख्यार्थवोधकधातूपात्तफलाश्रयत्वेन च कर्मत्वमित्येकस्यैव कर्मकर्तृता एवञ्च तत्र धातोरर्थान्तरे वृत्तेरेवाकर्मकत्वम् . तथाहि अन्नं पच्यते स्वयमेवेत्यादौ विक्लित्तिस्तदनुकूलोऽन्नस्थाल्यादिसंयोगरूपो व्यापारश्च तद्विशिष्टो वा पच्यर्थः तयोः फलव्यापारयोरेकनिष्ठतया तद्वोधकधातोरकर्मकत्वं तेन अन्नेन पच्यते खयमेवेत्यादी भावे लकारोपपत्तिः . द्विकर्मकाणान्तु एककर्मणः कर्तृत्वविवक्षयाऽपरस्याविवक्षयैवाकर्मकत्वं पचिदुह्योस्तु कर्मान्तरसत्त्वेऽपि कर्मवद्भावविधानात् सकर्मकत्वं तेन तयोर्न भावे लकारादयः किन्तु कर्मण्येव तेन दुह्यते गवा दुग्धं स्वयमेवेत्यादि . एवञ्च सर्वेषामेव धातूनां कर्मणः कर्तृत्वविवक्षायां कर्मवद्भावे प्राप्ते धातुविशेषयोग एव कर्मवत्कार्यातिदेशपे न सर्व धातुयोगे तेन गम्यादियोगे कर्तरि वाच्ये न कर्मवद्भावः किन्तु कर्तृवत्कार्थं, भावे तु इष्यते एव कर्मवत्कार्यम् . पच्यादियोगे तु कर्तरि भावे च वाच्ये कर्मवद्भाव इति विवेकः . उक्तञ्च %% . कर्मवत् कर्मवत्कार्यवानित्यर्थः अतएव %% इति सूत्रे कर्मपदेन कर्मस्थक्रिया लक्षिता शास्त्रकारैस्तेन कर्मस्थक्रियातुल्यक्रियावति कर्तरि कर्मवत् कार्यमित्यर्थः क्रिययोस्तुल्यत्वञ्च एकाधिकरणमात्रवृत्तित्वेन तथाच कर्मस्थक्रियया फलेन व्यापारस्य सामानाधिकरण्ये एव कर्मवद्भावविधानात् पच्यादेस्तथाभूतार्थकतया तत्कर्तरि कर्मवत्कार्यं, गम्यादेस्तु व्यापारस्योक्तफलसामानाधिकरण्याभावात् कर्तृस्थगावकत्वमिति विवेकः . तथा तुल्यक्रिये कर्तरीत्यमिधानेन गम्यादीनामपि भावे कर्मवत्कार्यं यागादि भवत्योव . यद्यपि सर्वेषामेवाकर्म काणां फलव्यापारयोः सामानाधिकरण्यबोधकतया कर्मवद्भावापक्षिस्तथापि सूत्रे कर्मणा तुल्येति निर्देशात् येषां धातूनां मुख्यार्यवाचिनां सकर्मकत्वं तेषामेव कर्मवद्भाव इति गम्यते अस्त्यादेः सत्तादिरूपमुख्यार्थ सकर्मकत्व . भावात् न तत्प्रसङ्गः . भवतेस्बु लाक्षणिकानुभवार्थे वर्तमानस्य सकर्मकत्वेऽपि सत्तारूपमुख्यार्थे तथात्वाभावान्न प्रसङ्गः . एवञ्च सर्वेषामेव सकर्मकाणां कर्तृकर्मोभयस्थभाचकावेनाव्यवस्थायां हरिणा क्रियाकृतविशेषेण व्यवस्था दर्शिता यथा %% . यत्र कर्मणि कर्तरि वा विशेषः क्रियाकृतोऽसाधारणधर्मो दृश्यते तत्रैव क्रिया व्यबस्थितेत्यर्थः धात्वर्थयोः फलव्यापाररूपयोः क्रिययोरुभयनिष्ठत्वेऽपि तत्कृतविशेषादेव तन्निष्ठत्वव्यवहार इति भावः . विशेषश्च द्विविधः धातूपस्थाप्यः तदनुपस्थाय्यश्च तत्राभ्यर्हितत्वेन उपस्थितत्वेन च धातूपात्तविशेषस्यैव प्रथमं ग्रहणं तदप्राप्तौ तु अपरस्येति बिवेकः . तेन पच्यादयः स्वोपस्थाप्यस्य कर्त्रपेक्षयाऽसाधारणधर्मस्य व्यापाररूपक्रियाकृतस्य विक्लित्तिरूषफलस्य बोधकाः कर्मस्थभावकाएव गम्यादयस्तु नैवं तदुपस्थाप्यफलस्य संयोगादेरुतयनिष्ठतया साधारण्यात् धातूपस्थाप्यविशेषासत्त्वात् धात्वनुपस्थाप्यस्य क्रियाकृतस्य श्रमादिरूपासाधारणधर्मस्य ग्रहणं तस्य च कर्तरि दर्शनात् कर्तृस्थत्वम् . एवञ्च कर्तृस्थादिविभाग एतम्भते न्यायमूल एव . अन्येषां मते पुनः शब्दप्रवृत्तिः कर्मवनुकार्यप्रवृत्तिः शब्दैरेव निथामकशास्त्रैरेव प्रकल्पितेति द्रष्टव्यम् . तच्च शास्त्रं यथा %% इति कर्मस्थाः कर्मस्थक्रियार्थका इत्यर्थः एवमग्रेऽपि . सम्प्रदायविदस्तु एतच्छास्त्रमपि न्यायमूलकं पूर्वोक्तरीत्या एतेषां कर्मस्थत्वादिव्यवस्थापनात् अन्यथा प्रातखिकरूपेण तद्गणनस्य कर्तुमशक्यतयाऽव्यवस्थापत्तेरित्याहुः . एवञ्च क्रियाकृतविशेषेणैव क्रियाव्यवस्थेति पक्षमलम्ब्य %% इत्यभियुक्तैर्व्यवस्था भङ्ग्यन्तरेण दर्शिता . तथा च निवर्त्यविकार्ययोरेव क्रियाकृतस्य उत्प्रत्त्यादिरूपस्य विशेषस्य सत्त्वात्, प्राप्ये तदसत्त्वाच्च तेषु कर्मवद्भावाभावौ बोध्यौ . %% इत्यग्रिमप्राप्यकर्मलक्षणे प्राप्यस्य क्रियाकृतविशेषाभावकथनात् व्यतिरेकेण निर्वर्त्यविकार्ययोस्तत्सत्त्वमर्थायातमित्यलं विस्तरेण . सनन्तधातूनां धात्वर्थेच्छार्थकत्वेन कर्तृस्थत्वेऽपि तत्प्रकृतीभूतधातोरेव कर्मस्थकर्तृस्थभावकतया व्यवस्था तत्प्रकृतेरात्मनेपदादिना तदन्तस्यात्मनेपदादिवदिति द्रष्टव्यम् बोघस्तु कर्मकर्तरि कर्तरीव यथा ओदनः पच्यते स्वयमेवेत्यादौ ओदनाभिन्नैकाश्रयकबिक्लित्त्यनुकूलस्थाल्यादिसंयोगरूपोव्यापारः . अपरे तु कर्तुराश्रयांशे विशेषणत्ववत् व्युत्पत्तिवैचित्र्येण फलेऽपि विशेषणत्वमङ्गीचक्रुरङ्गीचक्रुश्चात्र नामार्थधात्वर्थयोरपि साक्षादन्वयम् . वस्तुतस्तु तिङर्थाश्रयस्यैव व्युत्पत्तिवैचित्र्येणोभयत्रान्वय इति द्रष्टव्यम्, अकर्मकत्वेन प्रसिद्धाः सत्ताद्यर्थका अभियुक्तैरन्यत्र संगृहीता यथा %% इति . 3 आकाशादिमहाभूतेषु . 4 इन्द्रियेषु 5 शब्दाद्याकाशादि गुणेषु . देहस्थेषु रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणिं धातव इत्युक्तेषु 6 रसादिषु . 7 मनःशिलाद्यश्मविकारे . 8 कफादौ अमरः . अत्राह सुश्रुतः . %% . 9 अस्थ्नि . 10 स्वर्णादौ तत्राष्टघातवो यथा %% इति दानसागरः . %% इति वैद्यकम् . सप्त धातवो यथा . %% इति भावप्रश् . बलीपलितखालित्यकार्श्यावल्यजरामयान् . निवार्य देहं दधति नृणां तद्धातवो यथा . %% . नव धातवो यथा %% . माक्षिकं तुत्थिकाभ्रे च नीलाञ्जनशिलाऽलकाः . रसकश्चेति विज्ञेया एते सप्तोपधातवः . शरीरस्थसप्तधातुभवसप्तोपधातवो यथा . %% इति सुखबोधः . 11 लोकेषु 12 वस्तुनि शब्दार्थचिश् . रसादेर्धातुवाच्यतायां निरुक्तिस्तत्कर्माणि च भावप्रश् उक्तानि यथा एते सप्तखयं स्थित्वा देहं दधति यन्नृणाम् . रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः . प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे . गर्भोत्पादश्च कर्माणि धातूनां कथितानि च . रसादीनां धातूनां क्रमेण प्रीणनादिकर्माणीति बोध्यम् . एतेषाञ्च पूर्वपूर्बस्योत्तरोत्तरहेतुत्वं तच्च कायशब्दे 1908 पृश् दर्शितम् . उपधातवः तद्गुणाश्च भावप्रश् अन्यथोक्ताः यथा %% . तत्र स्वर्णादिधातौ %% मनुः . उपधातवश्च गौणधातवस्तेन तत्रापि धातुशब्दप्रवृत्तिः . अतएव उपधात्वभिप्रायेण गैरिकादीनां धातुशब्दवाच्यता दृश्यते यथा %% %% कुमाश् . %% रघुः . %% मेघश् . %% माश् आश् 19 अश् . 13 देहादिधारके आत्मनि %% याज्ञश् . %% मिताश् आकाशादौ %% bhàø à÷vaø 36 aø . %% bhàø ÷àø 184 aø . %% छाश् उपश् . प्रभृतौ %% . %% रघुः . रसादौ %<शरीरधातवो ह्यस्य मांसं रुधिरमेव च . नेशुर्ब्रह्मास्त्रनिर्दग्धाः न च भस्माप्यदृश्यत>% भाश् वश् 289 अश् . परमेश्वरे %% विष्णुसश् . धातुर्विरिञ्चेरुत्कृष्टः इति वा नामद्वयं कार्यकरणात् प्रपञ्चधारणात् वा चिद्धातुः भाश् . %% हरिवंश् 20 अश् . केशाद्युषधातौ %% vçø saüø 80 aø . 14 dhàrake . %% çø 5 . 44 . 3 . %% bhàø . 15 prakàre %% çø 5 . 50 . 4 %% त्रिधातुः त्रिप्रकारः bhà0 ## नश् धातुरूपं कासीसम् . कासीसे उपधातुभेदे हेमचश् . ## त्रिश् धातुषु कुशलः . 1 धातुक्रियायां कुशले . 2 देशभेदे च . 3 कूर्मविभागशब्दे दृश्यम् . ## पुश् धातूनां क्षयो यत्र . कासरोगभेदे . ## त्रिश् धातुं स्वर्णादि हन्ति हन--टक् . 1 धातुनाशन शीले 2 काञ्चिके नश् हेमचश् . तस्य पारदादिधातुमारकत्वात् तथात्वम् . ## पुश् धातुं द्रावयति द्रु--णिच्--ण्वुल् . धातुद्रुतिकारके (सोहागा) ख्याते पदार्थे पारस्करनिश् . ## त्रिश् धातुं नाशयति नश--णिच् ल्यु . स्वर्णादि धातुमारके 2 काञ्चिके नश् त्रिकाश् . ## पुश् धातुं पाति रक्षति पा--क . रसरूपे प्रथमधातौ शब्दचश् . %<आरुह्य धमनीर्गत्वा धातून् सर्वानयं रसः . पुष्णाति, तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः>% भावप्रश् तस्य सर्वधातुपोषकत्वोक्तेस्तथात्वम् . %% भावप्रश् . ## पुश् धातूनां पाठो यत्र धातवः पठ्यन्तेऽत्र आधारे घञ् वा . पाणिन्यादिप्रणीते धातूनामर्थावबोधकग्रन्थभेदे . धातुपाठः स्वदाद्यक्रमादन्तादिमक्रमः %% इति च कविकल्पद्रुमः . एवं पाणिनीयः भूसत्तायामित्यादिधातुपाठोज्ञेयः . @<[Page 3875a]>@ ## puø धातूनां पारायणं यत्र . धातुप्रतिपादकग्रन्थभेदे . ## स्त्री धातुरिव पुष्पं यस्या जातित्वात् ङीष् . (धाइफुल) ख्याते धातुपुष्प्यां भावप्रश् . बहुश् वा कप् अत इत्त्वम् . धातुपुष्पिकाऽप्यत्र शब्दरत्नाश् . धातकीशब्दे तद्गुणा दृश्याः . ## पुश् धातुं गैरिकादिकमुपधातुं बिभर्ति भृ--क्विप् तुक् 6 तश् . पर्वते त्रिकाश् . ## पुश् 6 तश् . धातूनां रसादीनां पाकतो जायमाने केशादौ कफपित्तमलाः केशः प्रस्वेदो नखरोम च . नेत्रविट् चक्षुषः स्नेहो धातूनां क्रमशोमलाः सुश्रुतः . शुक्रस्य तु मलोनास्ति यथाह भावप्रश् . %% . %<आहार्यस्य रसः सारः सारहीनो मलद्रवः . सिराभिस्तज्जलं नीतं वस्तौ मूत्रत्वमाप्नुयात्>% भावप्रश् . असृक्करशब्दे 559 पृश् तत्पाकप्रकारो दृश्यः . ## नश् धातुरुपधातुरूपं माक्षिकम् . माक्षिके उषधातुभेदे राजनिश् . ## धातुं मारयति मृ--णिच्--णिनि 6 नश् ङीप् . (सोहागा) सर्जिकायां शब्दचश् . ## नश् धातुषु राजते राज--ण्वुल् धातूनां राजा टच्समाश् स्वार्थे क वा . शुक्रे तस्य च सर्वधातूनां चरमत्वात् तथात्वम् . ## नश् 6 तश् . टङ्गणे राजवल्लभः . ## धातुं वदति उपायान्तरेण कर्तुम् . कारन्धमे कौशलभेदात् रसायनादिना स्वर्णरौप्यादिकरे हारा0 ## पुश् 6 तश् . गन्धके शब्दचश् . ## नश् धातूनामुपधातूनां शेखरमिव . कासीसे उपधातुभेदे हेमचश् . ## पुश् धातुरुपधातुरूप उपलः . कठिनिकायां (खडि) हारा0 ## त्रिश् धा--तृच् . 1 धारके 2 पोषके 3 ब्रह्मणि पुश् अमरः %% सन्ध्यामन्त्रः 4 विष्णौ . %% विष्णुसश् . धातुशब्दे उदाश् दृश्यम् . 5 आत्मनि 6 वायुभेदेऽनिसशब्दे 166 पृश् दृश्यम् . 7 आदित्यभेदे आदित्यशब्दे 695 पृश् दृश्यम् . तत्रादित्यभेदे %% रामाश् वालश् 93 अश् . 8 ब्रह्मणः putrabhede %% bhàø àø 66 aø . 9 भृगुसुतभेदे %% भागश् 4 . 1 . 35 10 प्रजासर्गकारकेषु सप्तर्षिषु %% कुमाश् . ## पुश् 6 तश् . ब्रह्मणः पुत्रे सनत्कुमारे शब्दरश् . ## स्त्री धातृ पुष्टिकर्तृ पुष्पमस्याः ङीप् . (धाइफुल) धातक्याम् अमरः . वा कप् अत इत्त्वम् . धातृपुष्पिका तत्रार्थे अमरः . ## नश् धीयतेऽन्नादिकमत्र धा--आधारे ष्ट्रल् . 1 भाजने उणादिवृत्तिः . धाता ब्रह्मा आदित्यो वा देवताऽस्य अण् 2 आदित्यदेवताके 3 ब्रह्मदेवताके च द्वादशकपालसंस्कृते पुरोडाशादौ त्रिश् . %% शतब्रश् 9 . 5 . 1 . 38 . %% कात्याश् श्रौश् 18 . 6 . 21 . ## स्त्री धीयते पीयते धेट--कर्मणि ष्ट्रन् धीयन्ते पुरुषार्था अनया वा धा--करणे ष्ट्रन्, विश्वं वा दधाति ष्ट्रन् षित्त्वात् ङीष् तृच् ङीप् वा . 1 उपमातरि (धाइमा) . भावप्रश् धात्रीलक्षणादि %% %% रघुः . %% कुमाश् . 2 क्षितौ च तस्या विश्वधारणात् . %% सूश् सिश् . 3 धारणकत्त्र्यां स्त्रियां . 3 आमलक्यां च मेदिश् . तस्याः धारणादेः पुरुषार्थसाधनत्वात् तथात्वम् . आमलकीशब्दे 764 पृश् तद्गुणा उक्ताः . तस्या उत्पत्तिर्माहात्म्यञ्च पाद्मोत्तरखश् 127 अश् उक्तं यथा %% स्थानान्तरे तत्रैवतन्माहात्म्यं यथा %<शृणुष्व धात्रीमाहात्म्यं सर्वपापहरं शुभम् . यत् पुरा हरिणा प्रोक्तं वशिष्ठं प्रति नारद! . धात्री वत्स! नृणां धात्री मातृवत् कुरुते कृपाम् . दद्यादायुः पयः पानात् स्नानाद्वै धर्मसञ्चयम् . अलक्ष्मीनाशनं सद्योऽप्यन्ते निर्वाणमेव च . विघ्नानि नैव जायन्ते धात्रीस्नानेन वै नृणाम् . तस्मात् त्वं कुरु विप्रेन्द्र! धात्रीस्नानं हि यत्नतः . प्रयास्यसि हरेर्धाम देवत्वं प्राप्यनारद! . यत्र यत्र मुनिश्रेष्ठ! धात्रीस्नानं समाचरेत् . तीर्थे वापि गृहे वापि तत्र तत्र श्रियः स्थिताः . धात्रीस्नातानि दिवसे यस्यास्थीनि कलेवरे . प्रक्षालितानि विप्रेन्द्र! न स स्याद्गर्भसम्भवः . धात्रीफलेन विप्रेन्द्र! येषां केशाश्च रञ्जिताः . ते नराः केशवं यान्ति नाशयित्वा कलेर्मलम् . धात्रीफलं महापुण्यं स्नाने पुण्यतरं स्मृतम् . पुण्यात् पुण्यतरं वत्स! भक्षणे मुनिपुङ्गव! . न गङ्गा न गया पुण्या न काशी न च पुष्करम् . एकैव च यथा पुण्या धात्री माधववासरे . कार्तिके मासि विप्रेन्द्र! धात्रीस्नानं समाचरेत् . यश्च तज्जलमश्नीयात् सोऽश्वमेधमवाप्नुयात् . धात्रीफलं स्मरेद्यस्तु सदैव मुनिसत्तम! . प्राग्जन्मनि कृतात् पापात् मुच्यते नात्र संशयः . संस्मरेद्यस्तु धात्रीं तामहन्यहनि मानवः . मुच्यते पातकैः सर्वैर्मनोवाक्वायसम्भवैः . धात्रीफलान्यमावास्यामष्टमीनबमौषु च . रविवारे च संक्रान्तौ संस्मरेन् मुनिपुङ्गव! . यस्य गेहे मुनिश्रेष्ठ! धात्री तिष्ठति सर्वदा . तस्य गेहं न गच्छन्ति प्रेतकुष्माण्डराक्षसाः . धात्रीस्नाने हरेर्नाम्नि जागरे हरिवासरे . जन्मबन्धो विनश्येत हयमेधायुतं फलम् . स्नायादामलकैर्यस्तु कार्तिके हरिवत्सल! . परितोषं समायाति तस्य वै माधवः स्वयम् . धात्रीच्छायां समासाद्य कुर्यात् श्राद्धन्तु यो मुने! . मुक्तिं प्रयान्ति पितरः प्रसादात्तस्य वै हरेः . मूर्ध्नि पाणौ मुखे कण्ठे देहे च मुनिसत्तम! . धत्ते धात्रीफलं यस्तु स महात्मा स पुण्यभाक् . धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषितः . धात्रीफलकृताहारो नरो नारायणो भवेत् . यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने! . प्रियो भवति विष्णोः स मनुष्याणाञ्च का कथा . धात्रीफलानि यो नित्यं वहते करसंपुटे . तस्य नारायणो देवो वरमेकं प्रयच्छति . धात्रीफलं न मोक्तव्यं कदाचित् करसंपुटात् . य इच्छेद्विपुलान् भोगानन्ते यो मुक्तिमिच्छति . धात्रीफलकृतां मालां कण्ठस्थां यो वहेन्न हि . स वैष्णवो न विज्ञेयो विष्णुभक्ति परोऽपि च . न त्याज्या तुलसीमाला धात्रीमाला विशेषतः . तथा रुद्राक्षमालापि धर्मकामार्थमिच्छता . यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि . तावन्मनसि हृत्स्थोऽपि सदा लुठति केशवः . यावद्दिनानि वहते घात्रीमालां करे नरः . तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् . सर्वदेवमयी धात्री वासुदेवमनःप्रिया . आरोपणीया सेव्या च सेचनीया सदा बुधैः . एतत्ते सर्वमाख्यातं धात्र्या महात्म्यमुत्तमम् . श्रोतव्यञ्च सदा सद्भिश्चतुर्वर्गफलदम्>% अधिकमामलकीशब्दे दृश्यम् . 2 जनन्यां विश्वः . %% याज्ञश् . ## नश् धात्र्या इव पत्रमस्य . तालीशपत्रे राजनिश् 6 तश् . आमलक्याः पत्रे . ## पुश् 6 तश् . उपमातुः सुते हेमचश् . @<[Page 3877a]>@ ## नश् 6 तश् . आमलकीफले तस्य पाकविशेषगुणाः . %% वैद्यके उक्ताः . ## स्त्री धात्र्या अपत्यम् स्त्री स्वार्थे वा ढक् ङीप् . 1 धात्र्याः स्त्र्यपत्ये 2 धात्र्याञ्च . %% साश् दश् . स्वार्थे क तत्रार्थे . %% तिश् तश् . धात्रेयिकावाक्यञ्च सिंहः प्रसेनमबधीत् सिंहो जाम्बुवता हतः . सुकुमारक! मा रोदीस्तव ह्येषस्यमन्तकः विष्णुपुश् %% . %% bhàø àø 105 aø . ## puø %% cakradattokte थात्र्यारसपक्वे रिष्टनाशके पदार्थे . ## नश् धा--भावे ल्युट् . 1 धारणे 2 पोषणे च आधारे ल्युट् . 3 धारणाधारे स्त्रियां ङीप् राजधानी मत्स्यधानी ## नश् धन्याक + पृषोश् . 1 धन्याके राजनिश् 2 मानभेदे पुश् भावप्रश् . %<षड्भिस्तु रत्तिकाभिः स्यात् माषको हेमधानकौ>% . अत्र हेमधामकौ पाठान्तरम् . ## स्त्री वश् . धा--न टाप् . (वहुरी) ख्याते 1 भृष्टयवे अमरः . 2 धन्याके 3 अभिनवोद्भिन्ने अङ्कुरे 4 चूर्णमक्तुषु च मेदिश् . %% राजनिश् . %% मनुः . स्वार्थे क धानाका तत्रार्थे वश् बश् शब्दरश् . ## नश् 6 तश् . सक्तुषु . ## स्त्री धा--आधारे ल्युट् ङीप् . 1 आधारे राजधानी 2 पीलुवृक्षे स्त्री राजनिश् . स्वार्थे क धानिका तत्रार्थे %% अमरः . @<[Page 3877b]>@ ## puø धनुर्दण्ड इव तेन जीवति वेतनाश् ठक् . धनुरुपजीविनि धानुष्के . ## पुश् धनुःप्रहरणमस्य धनुषा जीवति वा वेतनाश् ठक् इसुसुक्तान्तात् ठस्य कः . 1 धनुषा युध्यमाने 2 धनुषा जीविनि च अमरः . %% भट्टिः . धनुरिवावयवोऽस्य वाश् ठक् . 3 अपामार्गे स्त्री शब्दचश् . ## वश् धनुषि साधुः बाश् ञ्य . वंशे राजनिश् . ## नश् धानैव स्वार्थे ढक् . धन्याके राजनिश् स्वार्थे क धानेयक तत्रार्थे नश् जटाधरः . ## स्त्री (एलाइच) एलायां शब्दच0 ## नश् धाने पोषणे साधु यत् . 1 सतुषे(धान)ख्याते ब्रीह्यादौ %<शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते>% स्मृतिः . धान्यवर्गः सगुणोऽभिहितो भावप्रश् यथा %<शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम् . शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम् . शालयो रक्तशाल्याद्या व्रीहयः षष्ठिकादयः . यवादिकं शूकधान्यं मुद्गाद्यं शिम्बिधान्यकम् . कङ्ग्वादिर्क क्षुद्रधान्यं तृणधान्यञ्च तत् स्मृतम्>% . तत्र शालिधान्यस्य लक्षणं गुणाश्च कण्डनेन विना शुक्ला हैमन्ताः %<शालयः स्मृताः>% . अथ शालीनां नामानि . रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः . सुगन्धकः कर्दमको महाशालिश्च दूषकः . पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः . दीर्घशूकः काञ्चनको हायनो लोघ्रपुष्पकः . इत्याद्याः शालयः सन्ति बहवो बहुदेशजाः . ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः . अथ तेषां गुणाः %<शालयो मधुराः स्निग्धा बल्या बद्धाल्पबर्चसः . कषाया लघवो रुच्याः स्वर्या वृष्याश्च वृंहणाः . अल्पानिलकफाः शीताः पित्तघ्ना मूत्रलास्तथा . शालयो दग्धमृज्जाताः कषाया लघुपाकिनः . सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः . कैदारा वातपित्तव्नाः गुरवः कफशुक्रलाः . कषाया अल्पवर्चस्का मेध्याश्चैते बलावहाः>% . कैदाराः कृष्टक्षेत्रजाः उप्ताः . %% . वाप्रिताः कृष्टक्षेत्रे अकृष्टक्षेत्रे च . %% . कृष्टक्षेत्रे अकृष्टक्षेत्रे वा . %% . अय रक्तशालेर्गुणाः %% . रक्तशालिः (दाउदखानी) इति लोके मगधदेशे प्रसिद्धः . अथ व्रीहिधान्यस्य लक्षणं गुणाश्च . %% . अथ षधिकानां लक्षणं गुणाश्च . %% . अथ षष्टिकानां नामानि . %<षष्टिका शतपुष्पश्च प्रमोदकमुकुन्दकी . महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः . एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात् . षष्टिका मधुराः शीता लघवो बद्धवर्चसः . वातपित्तप्रशमनाः शालिभिः सदृशाः गुणैः>% . तत्र षष्टिकाया गुणाः . षष्टिका प्रवरा तेषां लध्वी स्निग्धा त्रिदोषजित् . स्वाद्वी मृद्वी ग्राहिणी च बलदा ज्वरहारिणी . रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे . षष्टिका (षाठी) इति लोके . अथ शूकधान्यानि . तेषु यवाः प्रसिद्धाः . अतियवः पोतशूकः कृष्णारुणवर्णो यवः . तोक्यो हरितो निःशूकः स्वल्पो यवः यवेति प्रसिद्धः . तेषां नामानि गुणाश्च . यवस्तु पीतशूकः स्यान्निःशूकोऽतियवः ऋतः . तोक्यस्तद्वत्सहरितस्ततः स्वल्पश्च कीर्तितः . यवः कषायो मधुरः शीतलो लेखनो मृदुः . व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निबर्धनः . कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः . बहुबातमलो वर्णस्थैर्यकारी च पिच्छिलः . कण्ठत्वगामयश्लेष्मपित्तमेदप्रणाशनः . पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् . अस्मादतियवो न्यूनस्तोक्यो न्यूनतरस्ततः . अथ गोधूमस्य नामानि लक्षणं गुणाश्च . गोधूमः सुमनोऽपि स्यात् बिविधः स च र्कार्तितः . महागोधूम इत्याख्यः पश्चाद्देशात् समागतः . महागोधूमः . (बडगोहुम) इति लोके . %% वाग्भटेन वसन्ते गृहीतत्वात् . %% . अथ शिम्बीधान्यानि तत्पर्यायानाह . शमीजाः शिम्बिजाः शिम्बीभवाः सूर्याश्च वैदलाः . तेषां गुणाः . वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः . वातलाः कफपित्तघ्नबद्धमूत्रमला हिमाः . ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारिणः . मुद्गमसूरयोरनाध्मानकारित्वमन्यवैदलापेक्षया न तु सर्वथा एतयोरपि किञ्चिदाध्मानकारित्वात् . तत्र मुद्गस्य गुणाः . मुद्गो रूक्षो लघुर्ग्राही कफपित्तहरोहिमः . स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो वनजस्तथा . मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा . श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः . सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः . चरकादिभिरप्युक्त एव एब गुणाधिकः . अथ माषः (उरद) . माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिलापहः . स्रंसनस्तर्पणो बल्यः शुक्रलो वृंहणः परः . भिन्नमूत्रमलस्तन्यो मेदःपित्तकफप्रदः . गुदकीलार्दितश्वासपङ्क्तिशूलानि नाशयेत् . कफपित्तकरा माषा वृन्ताकं कफपित्तकृत् . अथ राजमाषस्य (वरवटी) राजमाषो महामाषश्चपल श्चबलः स्मृतः . राजमाषो गुरुःस्वादुस्तुवरस्तर्पणः सरः . रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः . श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्तितः . यो महांस्तेषु भवति स एवोक्तो गुणाधिकः . अथ निष्पावः . स तु राजशिम्बीवीजं (भेटवासु) इति लोके . %% . अथ मकुष्ठः . मकुष्ठोवनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ . मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः . वह्निजिन् मधुरः पाके कृमिकृज्ज्वरनाशनः . अथ मसूरः . मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका . मसूरो मधुरः पाके संग्राही शीतलो लघुः . कफपित्तास्रजिद्रूक्षो वातलो ज्वरनाशनः . अथ आढकी (रहरी) . %<आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका . आढकी तुवरा रूक्षा मधुरा शीतला लघुः . ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्>% . अथ चणकः (छोला) . चणको हरिमन्थः स्यात् सकलप्रिय इत्यपि . चणकः शीतलो रूक्षः पित्तरक्तकफापहः . लघुः कषायो विष्टम्भी वातलो ज्वरनाशनः . स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्गुणः . आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्तितः . शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः . स्विन्नः पित्तकफं हन्यात् सूपः क्षोभकरो मतः . आर्द्रोऽति कोमलो रुच्यः पित्तशुक्रहरो हिमः . कषायो वातलो ग्राही कफपित्तहरो लघुः . कल्ययः (केराव) . कलायो वर्तुलः प्रोक्तः सतीनश्च हरेणुकः . कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः . अथ त्रिपुटः (खेसारी) . त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तद्गुणा अथ . त्रिपुटो मधुरस्तिक्त स्तुवरो रूक्षणो भृशम् . कफपित्तहरो रुच्यो ग्राहकः शीतलस्तथा . किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः . अथ कुलत्थी . कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ . कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् . लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान् . हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् . स्वेदसंग्राहको मेदोज्वरकृमिहरः परः . अथ तिलः . तिलः कृष्णः सितो रक्तः स वर्ण्योऽल्पतिलः स्मृतः . तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः . विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् . बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः . दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमृतिप्रदः . कृष्णः श्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः . अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः . अथ अतसी (तिसि) . अतसी नीलपुष्पी च पार्वती स्यादुमा क्षुमा . अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः . उष्णासृक्शुक्रवातघ्नी कफपित्तविनाशिनी . अथ तुवरी (तोरी तोडीति) लोके . तुवरी ग्राहिणी प्रोक्ता लघ्वी कफविषास्रजित् . तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोष्ठकृमिप्रणुत् . अथ सर्षप (रक्तसरीसो पिअरी सरीसो) . सर्षपः कटुकः स्नेहस्तुन्दुभश्च कदम्बकः . गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते . सर्षपस्तु रसे पाके कटुः स्निग्धः सतिक्तकः . तीक्ष्णोष्णः कफवातघ्नोरक्तपित्ताग्निवर्धनः . रक्षोहरो जयेत् कण्डूं कुष्ठकोष्ठकृगिग्रहान् . यथा रक्तस्तथा गौरः किन्तु गौरो वरो मतः . अथ राजी (कृष्णा राइ) . राजी तु राजिका तीक्ष्णगन्धा कुञ्जनिकासुरी . क्षवः क्षवाभिजनकः कृमिकृत् कृष्णसर्षपः . राजिका कफपित्तघ्नी तीक्ष्नोष्णा रक्तपित्तकृत् . किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोष्ठकृमीन् हरेत् . अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका . अथ क्षुद्रधान्यम् . क्षुद्रधान्यं कुधान्यञ्च तृणधान्यमिति स्मृतम् . क्षुद्रधान्यमनुष्णं स्यात् कषायं लघु लेखनम् . मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम् . वातकृत् बद्ध्वविट्कञ्च पित्तरक्तकफापहम् . तत्र कङ्गुः (काङ्नी) . स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णा रक्ता सिता तथा . पीता चतुर्विधा कङ्गुस्तासाम्पीता वरास्मृता . कङ्गुस्तु भग्नसन्धानवातकृत् वृंहणी गुरुः . रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम् . अथ चीना . चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद्गुणैः . अथ श्यामा . श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत् . अथ कोद्रवः . कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः . कोद्रवो वातलो ग्राही हिमपित्तकफापहः . उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम् . अथ चारुकः (सरवीज) . चारुकः सरवीजः स्यात् कथ्यन्ते तद्गुणा अथ . चारुको मधुरो रूक्षो रक्तपित्तकफापहः . शीतलो लघुवृष्यश्च कषायो वातकोपनः . अथ वंशवीजम् . यवा वंशभवा रूक्षाः कषायाः कटुपाकिनः . बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः . अथ कुमुम्भवीजम् . कुसुम्भवीजं वरटा सैव प्रोक्ता वरट्टिका . वरटा मधुरा स्निग्धा रक्तपित्तकफापहा . कषाया शीतला गुर्वीस्यादवृष्याऽनिलापहा . अथ गवेधुका (गरहेडुआ) . गवेधुका तु विद्वद्भिर्गवेधुः कथिता स्त्रियाम् . गवेधुः कटुका स्वाद्वी कार्श्यकृत् कफनाशिनी . अथ नीवारः . प्रसाधिका तु नीवारस्तृणधान्यमिति स्मृतम् . नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत् . अथ (पुनेरा) . पवनालोहिमः स्वादुर्लोहितः श्लेष्मपित्तजित् . अवृष्यस्तुवरो रूक्षः क्लेदकृत् कथितो लघुः . धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम् . तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम् . वर्षोषितं सर्वधान्यं गौरवं परिमुञ्चात . न तु त्यजति वीर्यं स्वं क्रमान्मुञ्चत्यतः परम् . एतेषु यवगोधूमतिलमाषा नवा हिताः . पुराणा विरसा रूक्षा न तथा गुणकारिणः . पुराणा वर्षद्वयादुपरिस्थिताः . यवादयो नवाः स्वस्थान् प्रति हिताः . पय्याशिनान्तु पुराणा हिताः . %% . स्मार्तादिकर्मोपयोगिधान्यभेदाश्च हेमाश् दाश् उक्ता यथा मार्कण्डेयपुराणे %% स्कन्दपुराणे %% धान्यानि व्रीहयः . नीवाराः आरण्यव्रीहयः . सतीनका वर्तुलकलायाः . चीनकाः षष्टिकविशेषाः . षट्त्रिंशन्मतात् %% . %% पाद्मोत्तरखण्डम् . धान्यमानन्तु हेमाश् दाश् उक्तं यथा भविष्यपुराणे %% . विष्णुधर्मोत्तरे %% . वाराहपुराणे %% मुष्टिर्यजमानस्येति केचित् . पाद्मे %% . अथ गोपथब्राह्मणे . %% . धान्यच्छेदनादिविहितनक्षत्रादि ज्योश् दश् उक्तं दीपिकायां याम्याजपादहिधनानलतोयशक्रचित्रेतरेषु च कुजार्कजवारवर्जम् . शस्तेन्दुयोगकरणेषुतिथौ विरिक्ते वान्यच्छिदिः स्थिरनरर्क्षमृगोदयेषु . बलभद्रः %% अथ धान्यच्छेदनप्रकारः . %% पराशरः . %% . बौधायनः %% . समूहिनी संमार्जनी . कृत्यचिन्तामणौमेधिरुक्ता यथा . %% . अधिकं कृषिशब्दे दृश्यम् . ## नश् 6 तश् . धान्यस्थापनार्थे गृहे (गोला) हला0 ## पुश् चग्यते चम--कर्मणि असन् . धान्यविकारभेद एव चमसः . चिपिटके त्रिकाश् . ## स्त्री 6 तश् . तुषे अमरः . ## स्त्री दानार्थे धान्यकल्पितायां गव्याम् . तद्विधिः %% (मुच्यते इति शेषः) . दशधेनुप्रदानेन यत्फलं राजसत्तम! . तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदो नरः . कृष्णाजिनं ततः कृत्वा प्राग्वद्वत्संन्यसेद्बुधः . गोमयेनानुलिप्ताङ्गीं शोभनां वस्त्रसंयुताम् . पूजयेद्वेदिमध्ये स्याद्रोणैश्चापि चतुष्टयैः . मध्यमा च तदर्धेन वित्तशाठ्यं न कारयेत् . चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत् . कर्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता . गोरूधः पूर्ववद्घ्राणमगुरुचन्दनन्तथा . मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् . प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता . इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता . नानाफलसमोपेता रत्नगर्भसमन्विता . पादुकोपानहउछत्रे भाजमं दर्पणं तथा . इत्येवं रचयित्वा तां कृत्वा दीपार्चनादिकम् . पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही . त्रिःप्रदक्षिणमावत्य मन्त्रेणानेन कीर्तयेत् . तव विप्र! महाभाग! वेदवेदाङ्गपारग! . या मेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम! प्रीयतां मम देवेशो भगवान् मधुसूदनः . त्वमेका लक्ष्मीर्गोविन्दे स्वाहा चासि विभावसोः . शक्रे शचीतु विख्याता मेधा मुनिषु सत्तमा . तस्मात् सर्वमयी देवी धान्यरूपेण संस्थिता . एवमुच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत् . दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम् . यावच्च पृथिवी सर्वा वसुरत्नानि भूपते! . तावत् पुण्यमयाधिक्यं व्रीहिधेनोश्च तत्फलम् . तस्मान्नरेन्द्र! दातव्या भुक्तिमुक्तिफलप्रदा . इह लोके च सौभाग्यमायुरारोग्यवर्धनम् . विमानेनार्कवर्णेन किङ्किणीरत्नमालिना . स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम् . यावच्च स्मरते जन्म तावत् स्वर्गे महीयते . ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् . एवं हरेण प्रोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः . सर्वपापविशुद्धात्मा रुद्रलोके महीयते . वराहपुराणोक्तः . ## नश् 6 तश् . भावप्रश् उक्ते धान्यविशेषाणां पञ्चके . धान्यशब्दे भावप्रश् वाक्यं दृश्यम् . 2 अतिसारे पाचनविशेषे यथा %% भावमिश्रः . ## त्रिश् धान्यं माति मा--तृच् . धान्यमापके मातुरुत् संख्यासंभद्रपूर्वायाः पाश् सूत्रे पूर्वाया इति स्त्रीत्वनिर्देशात् स्त्रीत्वविशिष्टमातृशब्दस्यैव उत् नेतरस्येति सिश् कौश् . तेन धान्यमातुरपत्यम् धन्यमात्र इत्येव ## त्रिश् धान्यं माति मा--अण् युक् . 1 धान्यमानकारके 2 तद्विक्रेतरि च तस्य धान्यमानेनैव विक्रेतृत्वात् . ## पुश् धान्यानां राजा--टच् समाश् . यवे राजनि0 ## पुश् धान्यस्य वनिः राशिः . धान्यराशौ उज्ज्वल0 ## नश् धान्यस्य ऋणपयुक्ततया वर्धनं यत्र . (वाडी) वृद्धिभेदे त्रिकाश् . ## पुश् धान्येषु वीर इव वलहेतुत्वात् . माषे (कलाइ) . ## नश् 6 तश् . धान्यस्त मञ्जर्याम् dhànyàgràdayã'pyatra . जटाधरः . ## पुश् दानार्थकल्पिते धान्यमये पर्वते तद्विधानादि हेमाश् दाश् पद्मपुश् उक्तं यथा . %% . मण्डपलक्षणन्तु, परिभाषायां प्रतिपादितम् . अत्र चायं विधानक्रमः दानदिवसात् पूर्वेद्युः पूर्वाह्णे कृत स्नानादिक्रियो यजमानः अमुकपर्वतदानमहं श्वः करिष्ये इति कृतसंकल्पो वृद्धिश्राद्धमाभ्युदयकं विधाय पूर्ववत् पुण्याहवाचनं कुर्यात्, तदनन्तरम् अद्य अमुकस्पिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र तदङ्गभूतहोमादिके अमुकशर्माणं अमुकवेदाध्यायिनम् ऋत्विजं त्वामहं दृणे इति . पुराणवेदविदाञ्चतुर्णामृत्विजां वरणं, तथा ओम् अद्य अमुकस्मिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र तदङ्गभूतानि कर्माणि कर्तुं कारयितुं च अमुकगोत्रं अमुकशर्माणं अमुकवेदाध्यायिनं गुरुं त्वामहं वृणे इत्याचार्यं वृणुयात् घृतोऽस्मीति सर्वत्र प्रतिवचनं तत्र तावत् मधुपर्केणार्चयेदितिसर्वपर्वतदानसाधारणोऽयं विधिः . %% . द्रोणलक्षणमुक्तं परिभाषायाम् . प्रमाणस्थकरचरणस्य पुंसो द्वादशभिः प्रसृतिभिः कुडवो भवति अनेन कुडवेन चतुगुर्णोत्तरं प्रस्थाढकद्रोणा भवन्ति अतः चतुःषष्ट्या कुडवैर्द्रोणो भवतीति कल्पतरुणा व्याख्यातम् . %% . मेरुरित्यादि, महाव्रीहयो, राजान्नशालयः, वृक्षत्रयसंयुत, इति दक्षिणे मन्दारः, उत्तरे पारिजातो, मध्ये कल्पतरुरिति वृक्षत्रयं, तथा पूर्वतो हरिचन्दनं, पश्चिमे सन्तान इति तरुद्वयं च कुर्यात्, एते सर्वपर्वतेषु कर्तव्या इति शर्कराचले वक्ष्यमाणत्वात् सर्वेषाञ्च पञ्चशाखत्वमवधेयमिति . वज्रं, हीरकं . गारुत्मतं, मरकतं . सरोजरागः, पद्मरागः . मुक्ताफलादोनि च यथादिशं वक्ष्यमाणराजतशृङ्गेषु निवेशनीयानि . पुरारिः, महेश्वरः . ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने . मूर्धव्यवस्था उपरिदेशस्थिताः . गतमत्सरेण, वित्तशाठ्यरहितेन . द्विजौघाः, पक्षिसमूहाः . दिवीशा इति क्वचित्पाठः . तत्र आदित्यावसवोरुद्रा दिवीशाः . तेषु, वस्वादिलक्षणमुक्तं ब्रह्माण्डदाने, रुद्रलक्षणं विश्वचक्रे . इक्षुरेव वंशः, घृतमेवोदकं, वस्त्राण्येव मेघसमूहाः कर्वुराणि, चित्राणि . लोकपाललक्षणमुक्तं ब्रह्माण्डदाने . %% . इत्थन्निवेश्येत्यादि, एवं मेरुं निवेश्य तच्चतुर्थभागपरिमेतेन पृथग्द्रव्येण एकैकं विष्कम्भगिरिं कुर्यात् न तु चगुर्थभागेन चतुरोऽपीति, तथाच लवणाचले वक्ष्यति %% . पूर्वेण मन्दरमिति, सन्निधानान्मन्दरोऽपि व्रीहिमय एव, गणैर्युक्तमिति, पुरुषाकृतिगणत्रयान्वितमित्यर्थः . अनेकफलालीयुक्तं यवैरिति क्वचित्पाठः . तस्य समूलत्वे यवानुष्ठानमपि कार्यम् . कनकघटितेन भद्रकदम्बाख्येन वृक्षेण लक्षितम् . कामलक्षणमाह विश्वकर्मा %% इति . क्षीरपूरितेन, अरुणोदसंज्ञितेन रूप्यघटितेन, सरसा वनेनापि रूप्यघटितेन विराजमानमिति सम्बन्धः . याम्येनेत्यादि, गन्धमदनो, गन्धमादनः, कलधौतजं येति, सुवर्णजम्बुवृक्षेण . यक्षपतिरूपमुक्तं श्रीप्रश्ने %% . घृतमानसेनेति घृतपूरितेन मानसाभिधानेन राजतेन सरसा . पश्चादिति, पश्चिमदेशे दधिपूरितसितोदं नाम रजतनिर्मितं सर इति, विपुलशैलं, विपुलं नाम पर्वतं माक्षीकभद्रसरसेति, माक्षीकं, मधु तत्पूरितेन रजतमयेन भद्राभिधानेन सरसा युतमित्यर्थः . अत्र च कामदेवस्य प्रत्यङ्मुखत्वं हंसस्य प्राङ्मुखत्वं कनकधेनोर्दक्षिणामुखत्वं यक्षपतेरुदङ्मुखत्वं च शर्कराचलस्थितदिग्विशेषापेक्ष्यं दैवतेषु सर्वशैलेषु वेदितव्यं, चरमव्यवस्था कुतोऽपि शास्त्राद्व्यवस्थितिरिति . एते च कामदेवादयः कदम्बादीनां निजपर्वतवृक्षाणामधस्तात्कर्तव्याः . %% . पूर्वेणेत्यादि मण्डपस्य पूर्वभागे हस्तमात्रं कुण्डं विधाय तस्य पूर्वोत्तरदिग्विमागे तुलापुरुषोक्तलक्षणां देवतावेदिं कृत्वा तत्र विनायकादिदेवताभ्यः पूर्बवत् पूजां विदध्यात् अनन्तरमृत्विजाऽग्निस्थापनान्ते ग्रहाणां लोकपालानामित्यादिवक्ष्यमाण देवताभ्यस्तत्तल्लिङ्गमन्त्रैस्तिलादिद्रव्येण होमं कुर्युः . %% इत्युक्तेरत्र हस्तपरिमितकुण्डोपदेशादाहुतिसहस्रं होतव्यमिति दानविवेककारः . अत्र विनायकादयो द्वात्रिं शद्देवा, द्वादशादित्याः, एकादशरुद्राः, दश लोकपालाः, अष्टौ वसवः, ब्रह्म--विष्णु--शिवसूर्याश्चत्वारः काम धनद--हंस--कामधेनव श्चत्वारः इत्येवमेकाशीतिसंख्यकेभ्यो देवेभ्यः ग्रहादीनां प्रतिदैवतं त्रयोदशाहुतिहोमे त्रिपञ्चाशदधिकमाहुतिसहस्रं सम्पद्यते . अष्टशतन्तु होतव्यमिति ब्रह्माण्डपुराणे वक्ष्यति . तिलादीनि चत्वार्येव हविर्द्रव्याणि घृताक्तानीत्यवगन्तव्यम् . समिधः, साधारण्यादुदुम्बरस्य . होमादनन्तरं पुष्पोपहारानादाय वक्ष्यमाणमन्त्रैर्यथाक्रमं पर्वतानावाहयेत्, तत्र मेरोरावाहनमन्त्रः . %% . एवमामन्त्र्येति, दानदिनात् पूर्वदिवसे सर्वमिदमामन्त्रणादि विधाय गीतवादित्रादिभिर्निशामतिबाह्य ततः प्रभाते गुरुप्रभृतयो विहितस्नानादिक्रियाः पूर्णाहुतिपर्यन्तं सकलकर्मशेषं समाप्य कुण्डसमीपस्थापितकलसजलेन पूर्ववद्यजमानं स्नपयेयुः . यजमानोऽपि शुक्लाम्बरपरिधानः प्रदक्षिणीकृत्य वक्ष्यमाणमन्त्रेण यथाक्रमं पर्वतान् प्रतिपादयेत् . %% सर्वत्राक्षारलवणमश्नीयादिति वक्ष्यमाणत्वादक्षारलवणं नक्तं वेदितव्यम् %% अथ मन्त्रः %% . एवमाचार्यादीन्, सम्पूज्य तदनुज्ञया अन्येभ्योऽपि दद्यात् ततोयजमानो वेद्यां पूर्ववद्देवताः सम्पूज्य नमस्कुर्यात् . गुरुस्तान्विसर्जयेत्, ततो यथाशक्ति ब्राह्मणभोजनम् कृतोपवासस्य यजमानस्य दानदिने क्षारलवणवर्जनं सर्वपर्वतोपस्कराणाञ्च ब्राह्मणगृहप्रापणं शर्कराचलोक्तं सर्वत्र द्रष्टव्यम् . %% . इत्थमेव मत्स्यपुश् . धान्यपर्वतादयोऽप्यत्र . ब्रह्माण्डभविष्यपुराणोक्तो विधिश्च ततःपरं तत्र दृश्यः . ## स्त्री धन्याक + पृषोश् . (धनिया)ख्याते पदार्थे हेमचश् . ## नश् धन्याक + स्वार्थे अण् धान्यमकति अक--कुत्सितायां गतौ अण् उपश् सश् वा . (धनिया) ख्याते पदार्थे %% भावप्रश् . ## त्रिश् धान्यं कर्षणादिना करोति कृ--क्विप् वेदे पूर्वपददीर्घः . कर्षके %% ऋश् 10 . 94 . 13 . ## नश् %% बद्ध्वाथ कम्बले . त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः . कम्बलाद्गालितं सूक्ष्मं वालुकारहितञ्च यत् . तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये भावप्रश् उक्ते अभ्रमारणोपयोगिवस्तुभेदे . ## नश् धान्येष्वभिषुतमम्लम् . काञ्चिके (आमानि) . %% भावप्रश् . @<[Page 3884b]>@ ## पुंस्त्री धन्यस्य गोत्रापत्यम् कण्वाश् फक् . धन्यगोत्रापत्ये . ## पुश् 6 तश् . धान्यशत्रौ अस्मिन्नर्थे शब्दकल्पद्रुमे त्रिलिङ्गतोक्तिः प्रामादिकी अरिशब्दस्य पुंलिङ्गत्वेन %% पाश् सूत्रेण तत्पुरुषे परवल्लिङ्गस्यैवानुशासनात् . ## त्रिश् %% पाश् %% वार्तिश् उक्तेः पुष्कराश् अस्त्यर्थे इनि . धान्यरूपार्थविशिष्टे स्त्रियां ङीप् . %% तथात्वे अस्तीत्यधिकरणान्वयाभावात् न इनिप्रसक्तिः . ## नश् 6 तश् . तुषे . ## पुश् धान्येषूत्तमः . शालिधान्ये राजनिश् . ## पुश् धन्वदेशे भवः अण् वोपधत्वेऽपि वेदे निश् टिलोपः . धन्वदेशोद्भवे . %% शतश् व्राश् 16 . 4 . 14 . लोके तु धान्वन इत्येव %% कामन्दकीश् . ## त्रिश् धन्वन्तरिर्देवताऽस्य बाश् ण्यत् . धन्वन्तरिदेवताके होमादौ %% भाश् आनुश् 97 अश् . ## पुश् धा--बाश् मन् . गणदवर्भदे %% bhàø vaø 26 aø . %% bhàø ÷aø 45 aø . ## puø धानक + पृषोश् . माषपरिमाणे भावप्रश् हेमधानकौ इत्यत्र हेमधामकौ इति पाठान्तरम् धानकशब्दे दृश्यम् . ## पुश् धाम ज्योतीरूपः ke÷ã'styasya इनि . ज्योतिर्मयकिरणयुक्ते सूर्ये %% भाश् वश् 3 अश् . ## पुश् धामानि छादयति छादि--क्विप् ह्रस्वः . न्यूनानां पूरके अतिरिक्तानां समीकारके . %% यजुश् 18 . 76 . %% शतश् व्राश् 10 . 1 . 3 . 10 . ## मश् धा--मनिन् . 1 गेहे 2 देहे 3 त्विषि 4 प्रभावे अमरः . 5 रश्मौ 6 स्थाने 7 जन्मनि मेदिश् . %<à ये धामानि दिव्यानि तस्थुः>% çø 10 . 13 . 1 %% bhàø àø 123 aø . 8 tejasi %% . %% माघः . तत्र स्थाने %% भागश् 11 . 3 . 6 . 9 दामोपलक्षिते च %% यजुश् 6 . 22 . 10 परमेश्वरे नश् . %% विष्णुसश् . धाम ज्योतिः %% मन्त्रवर्णात् भाश् 11 dhane ca %% çø 3 . 51 . 2 . %% bhàø . ## स्त्री धामन्येव स्वार्थे क . धमन्याम् रत्नमाला . धमनी स्वार्थे अण् ङीप् . धामनी धमन्यां शब्दचश् . ## पुश् धामानि निधीयन्तेऽस्मिन् नि + धा--आधारे किप् 6 तश् . सूर्ये जटाधरः . ## पुश् धाम यज्ञस्थानं भजते भज--ण्वि 6 तश् . यज्ञस्थानभागिनि देवे . %% सांख्यब्राश् 10 . 6 . ## अव्यश् धाम्नि धाम्नि इत्यर्थे शस् . स्थाने स्थाने ityarthe %% çø 1 . 164 . 15 ## puø धाम्नोऽर्गं वाति--वा क . 1 अपामार्गे अमरः 2 पीतघोषायाम्, मेदिश् 3 घोषके च रत्नमाश् . %% सुश्रुतः . ## त्रिश् धा--ण . धारके %% भट्टिः . %% जयमङ्गलः . ## त्रिश् वसेर्णित तोऽनुवृत्तौ %% उणाश् असुन् युक् माषवः 1 धारके %% यजुश् 13 . 18 . धेटभावे असुन् . 2 पाने ca %% çø 1 . 130 . 2 %% bhàø . ## त्रिश् धा--उण् युक् . धारके %% çø 3 . 30 . 7 . ## puø धा--कर्मणि ण्यत् युक् . 1 पुरोहिते धीयते समिदनया करणे निश् ण्यत् . 2 सामधेन्यामृचि स्त्रा ततो दिगाश् भवादौ यत् यलोपाल्लोपौ . 3 धाय्य तत्र भवे त्रिश् %% यजु019 . 24 . ## नश् धाराया इदम् अण् . 1 वर्षोद्भवजले दिव्यपानीयप्रभेदे . तद्गुणभेदादि भावप्रश् उक्तं यथा %% . राजनिश् तु अन्यथोक्तं यथा यदा स्यादाश्विने मासि सूर्यः स्वातीविशाखयोः . तदाम्बुजलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः . अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः . अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् . तयोर्गुणाः . %% . धृ--णिच् अच् . 2 ग्रावान्तरे 3 ऋणे च मेदिश् भावे अप् . 4 जलधारावर्षणे हेमचश् . 5 खड्गादेरन्तभागे 6 गम्भीरे पुश् शब्दाश् . ## त्रिश् धारयति धारि--ण्वुल् . 1 अधमर्णे 2 धारणकर्तरि च . 3 कलसे तस्य नामनिरुक्तिः देवीपुश् %% 4 यौनौ स्त्री कापि वेदे अत इत्त्वं न . %% यजुश् 23 . 22 %% वेददीश् . ## नश् धारि--ल्युट् . 1 धरणे 2 विचारणे भावे युच् . 3 बुद्धिभेदे 4 राज्ञां न्यायपथस्थितो च स्त्री अमरः . 4 योगाङ्गभेदे स्त्री तल्लक्षणादिकं पातश् सूश् भाश् उक्तं यथा %% bhàø %% pàø såø . %% bhàø iti उद्देश्य तेषां मध्ये पञ्चानां लक्षणानि पातश् सूश् समाधिपादे दर्शयित्वा धारणादेर्लक्षणानि विभूतिपादे उक्तानि तत्र धारणायाः लक्षणं दर्शितं यथा %% भाश् आभासः %% पाश् सूश् . %% भाश् . %% आध्यात्मिकदेशमाह . नाभिचक्र इति . आदिशब्देन ताल्वादयो ग्राह्याः बन्धः सम्बन्धः . बाह्यदेशमाह बाह्यैति . बाह्ये च न स्वरूपेण चित्तस्य सम्बन्धः सम्भबतीत्युक्तं वृत्तिमात्रेण इति अत्रापि पुराणम् %% शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापति प्रभृतयः इदञ्च तत्रोक्तम् . %% विवृतिः . सांश् सूत्रोक्ते पूरणरेचककुम्भकाख्यप्राणनिरोधरूपे चित्तवशीकरणे 5 प्राणायामभेदे च . यथा %% भाश् %% सांश् सूश् वक्ष्यमाणेन धारणादित्रयेण ध्यानं भवतीत्यर्थः . धारणादित्रयं क्रमात् सूत्रत्रयेण लक्षयति . %% सूश् %% प्रश् भाश् . %% याज्ञश् प्राणायमविशेषरूपस्य धारणात्मकत्वमुक्तम् व्याख्यातञ्चैतत् तत्र च हृद्यात्मानं मनीगोचरतया धारयेत् . तथा धारणाञ्च धारयेद्धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालोमात्रा ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंशद्भिर्मध्यमः . पञ्चचत्वारिशद्भिरुत्तम इत्येवम्प्राणायामत्रयात्मिकैका धारणा . तास्तिस्रो योगशब्दवाच्यास्तांश्च धारयेत् . यथोक्तमन्यत्र %% . धारणात्मकयोगाभ्यासे प्रयोजनमाह %% मिताक्षरा कृता . वह्निपुश् धारणास्वरूपभेदादिकमन्यथोक्तं यथा अग्निरुवाच %% . 374 अश् . काशीखश् 42 अश् विशेषोऽत्रोक्तो यथा %% %% वृश् संश् उक्ते जलसूचके वायुविशेषधारणाद्यात्मके 6 योगभेदे च %% 22 a0 ## स्त्री धारि--ल्युट् . 1 स्थैर्ये %<शारीरिकधारणी शिथिलान्>% दशकुश् . 2 नाडिकायां 3 बुद्धानां मन्त्रभेदे मेदिश् 4 श्रेण्याम् हेमचश् . ## त्रिश् धारि--कर्मणि अनीयर् . 1 धार्ये 2 धरणीकन्दे पुश् राजनिश् . ## नश् धार्यते धारि--कर्मणि अनीयर् कर्मश् . धार्ये देवताभेदानां यन्त्रभेदे तच्च पूजायन्त्राद्विलक्षणं सारदायां 24 पटले दृश्यम् . तल्लेखनद्रव्यादि तत्रोक्तं यथा %% . निषिद्धयन्त्रमुक्तम् %% मन्त्रमहीदधौ 19 तरङ्गे . तल्लेखनप्रकारद्रव्यादिकमुक्तं तत्रैव दृश्यम् . विस्तरभयात् न लिखितं कर्मभेदे सामान्यतोलेखनद्रव्यादिकं 25 तरङ्गे तत्रोक्तं यथा %% . ## त्रिश् धारि--ण . धारके %% भट्टिः . ## त्रिश् धारि--तृच् . 1 धारणकर्तरि %% भाश् उश् 94 अश् . स्त्रियां ङीप् . सा च 2 पृथिव्यां स्त्री शब्दरत्नाश् . ## त्रिश् धृ--णिच् वेदे निश् इष्णुच् . धारणशीले %% सिश् कौश् लोकेऽपि क्वचित् इष्णुच् . %<शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता . उत्साहो वाग्मिता दार्द्यमापत्क्लेशसहिष्णुता . प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता . दया शीलं दमश्चेति गुणाः सम्पत्तिहेतवः>% कामश् . ## त्रिश् धारमभिषवमिच्छति क्यच् वेदेश् निश् न दीर्घः %% पाश् उ . 1 अभिषवणकामे %% çø 9 . 67 . 1 %% bhàø धारयुधांरावान् मत्वर्थीयोयुरिति भाष्ये पक्षान्वरे व्याख्यानात् 2 धारावति च . ## त्रिश् धार्यते धारि--कर्मणि अच् धारो धार्यो वाकः स्तोत्रं येन . स्तोत्रधारके ऋत्विगादौ %% ऋश् 5 . 44 . 5 . ## स्त्री धार्यन्ते अश्वा अत्र अनया वा धारि--अङ् . अश्वानां 1 गतिभेदे अमरः . अश्वशब्दे दृश्यम् अन्यत्र च %% अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः . गतिः पुला चतुष्का च तद्वन्मध्य जवा परा . पूर्णवेगा तथा चान्या पञ्च धारा प्रकीर्तिताः . एकैका त्रिविधा धारा हयशिक्षाविधौ मता . लम्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमादिति %% माघः . 3 सैन्याग्रिमस्कन्धे 4 अविच्छिन्नसन्तत्या द्रवद्रव्यस्य प्रपाते 5 खडगादेर्निशितमुखे 6 पाषाणभेदे 7 ऋणे च पुश् मेदिश् . 8 यशसि 9 अतिवृष्टौ 10 समूहे च शब्दरत्नाश् 11 प्रशान्ते 12 उत्कर्षे 13 रथचक्रे स्त्री हेमश् . 14 दाक्षिणात्यपुरभेदे स्त्री %% çø 2 . 7 . 3 %% çø 1 . 125 . 4 %% रघुः . %% शकुश् . %% मृच्छश् . %% रामाश् 6 . 19 अश् . %% भाश् वश् 85 अश् . %% यजुश् 1 . 3 धाराधरशब्दे दृश्यम् . 15 जनप्रवादे 16 वाचि निरुश् वृषाश् आद्युदात्तता 17 वर्षणे पुश् धारयुः . ## पुश् धाराकालोपलक्षितः कदम्बः . प्रावृट्काले पुष्पवति कदम्बभेदे हेमचश् . ## नश् जलधारायुक्तं गृहम् . (फोआरा) जलस्रावयन्त्रयुक्ते गृहे %% रघुः . %% सुश्रुतः . ## पुश् धाराया अङ्कुर इव . 1 शीकरे 2 करकाख्ये घनोपले 3 नाशीरे च मेदिश् . ## पुश् धारा अङ्गमिवास्य . 1 खड्गे 2 तीर्थभेदे च हेमच0 ## पुंस्त्री धारायै अटति धारया वा अटति अट--अच् 1 चातकखगे 2 अश्वे च स्त्रियां जातित्वात् ङीष् . 3 मेघे पुश् च शब्दरत्नाश् . ## पुश् धारां धरति धृ--अच् . 1 मेघे 2 खड्गे च मेदिश् . %% चातकाष्टकम् %% भाश् विश् 64 a0 ## पुश् 6 तश् . जलधारायाः पतने . %% मेघश् . ## नश् धाराख्यम् अपूपम् . अपूपभेदे %% भावप्रश् . @<[Page 3889a]>@ ## puø धारा असिधारेव फलेऽस्य . मदनवृक्षे राजनि0 ## नश् धाराया जलधारायाः प्रस्रवार्थं यन्त्रम् . (फोआरा) इति ख्याते जलप्रस्रवयन्त्रभेदे %% अमरुशतकम् . ## त्रिश् धारा अस्त्यस्य सिध्माश् लच् . धारायुक्ते खड्गादौ ## स्त्री धाराया अवनिरिव . वायौ त्रिकाश् . परवल्लिङ्गत्वात् स्त्रीत्वमेव युक्तं पुंस्त्वोक्तिः प्रामादिकी . ## पुश् धारया जलधारया आवृणोत्याकाशम् vçac 3 तश् . meghe %% çø 2 . 34 . 1 . ## puø धारया सन्तत्या अविच्छेदेन वर्षः . अविच्छेदेन वर्षणे . %% रघुः . ## त्रिश् धारया सन्तत्या वहति वह--णिनि . 1 सन्तत्या पातुके क्रमेणाविच्छेदेन 2 जायमाने च . स्वार्थे क . धारावाहिकोऽप्यत्रार्थे %% वेदान्तपश् . ## पुश् धारायां विषमस्य धारैव विषमस्य प्राणहारकत्वात् वा . खड्गे त्रिकाश् . ## पुश् धाराणां सम्यक् पातः . महावृष्टौ अविच्छिन्नवर्षणे अमरः . ## स्त्री धारायुता स्नुही शाकतश् . त्रिधारायां स्नुह्याम् (तेकांटा सिजु) . राजनिश् . ## पुश् धृ--णिनि . 1 पीलुवृक्षे . 2 धारणकर्तरि . जटाधरः . 3 ग्रन्थार्थधारणावुक्ते च त्रिश् %% मनुः . स्त्रियां ङीप् . सा च 4 धरण्यां शब्दरश् . 5 शाल्मलीवृक्षे स्त्री शब्दचश् . धार ऋणमस्त्यस्य शोध्यत्वेन इनि . 6 अधमर्णे त्रि स्त्रियां ङीप् . ## त्रिश् धेट--रु . पानशीले जटाधरः . ## स्त्री धाराख्यपुर्या ईश्वरी . धारापुरीस्थे देवीभेदे ## नश् धारायां दोहनेन निर्गमकाले उष्णम् . दोहनेनोष्णधारया सद्यः पतिते दुग्धे . %% राजनिश् . ## पुंस्त्री धृतराज्ञोऽपत्यम् अण् उपधालोपः . धृतराष्ट्रापत्ये स्त्रियां ङीप् . ## पुंस्त्री धृतराष्ट्रस्यापत्यम् अण् . 1 दुर्योघनादौ 2 दुःशलायां स्त्री ङीप् . 3 धृतराष्ट्रसर्पवंशोद्भवे नागभेदे पुश् स्त्री . धृतराष्ट्रे सुराजदेशे भवः अण् . 4 कृष्णवर्णचञ्चचरणयुते श्वेतवर्णे हंसभेदे पुश् स्त्री (गंडोहांस) अमरः सर्वतः स्त्रियां ङीप् . %% वेण्याम् . अत्र %<शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते>% वेणीश् दुर्योधनादयस्तत्र व्यङ्ग्यार्थाः . %% इति जनमेजयप्रश्ने %% %% bhàø àø 67 aø . उक्तेस्तेषां तत्सुतत्वम् . ## स्त्री धार्तराष्ट्रस्य हंसभेदस्य पाद इव मूलमस्याः अन्तलोपे कुम्भपश् ङीषि पद्भावः . हंसपदीलतायां राजनिश् . ## पुंस्त्री घृताया अपत्यम् %% पाश् ढक् . धृताया अपत्ये स्त्रियां ङीप् . ततः यौधेयादिश् स्वार्थे अञ् . तत्रार्थे ## त्रिश् धर्मस्येदम् अण् . 1 धर्मसम्बन्धिनि स्त्रियां ङीप् %% bhàø àø 60 aø . प्राचुर्ये अण् . 2 धर्ममये च . %% शतश् ब्राश् 14 . 5 . 5 . 11 . ## त्रिश् धर्मपतेरपत्यादि अश्वपत्याश् अण् . 1 धर्मपतिसम्बन्धिनि स्त्रियां ङीप् . ## त्रिश् तत्र भवः अण् . 1 धर्मपत्तनभवे 2 कोलके गन्धद्रव्ये नश् हेमचश् . ## त्रिश् धर्मं वेद तच्छास्त्रमधीते वा धर्मं चरति आसेवते वा ठक् . 1 धर्मशीले 2 धर्मासेवके . %% सिश् कौश् . %% इति दक्षोक्तलक्षणयुक्तस्यैव धर्मिकपदवाच्यत्वनिर्णयः . %<आचार्यपुत्रः 1 शुश्रूषु 2 र्ज्ञानदी 3 धार्मिकः 4 शुचिः 5 आप्तः 6 शक्तो 7 'र्थदः 8 साधुः स्वो 10 'ध्याप्या दश धर्मतः>% मनुः . ततः पुरोहिताश् भावे यक् . धार्मिक्य धर्मानुशीलने नश् . ## नश् धर्मिणां ममूहः भिक्षादिगणे धर्मन् धर्मिन् इति पाठान्तरस्य सत्त्वात् अण् %% पाश् इनः प्रकृतिभावे न नलोपः . धर्मवतां समूहे . ## पुंस्त्री धर्मिण्याः अपत्यम् शुभ्राश् ढक् . धर्मिण्याः अपत्ये स्त्रियां ङीप् . ## पुंस्त्री धर्म्यस्य गोत्रापत्यम् अश्वाश् फञ् . धर्म्यस्य गोत्रापत्ये स्त्रियां गोत्रत्वेन जातित्वात् ïãù . @<[Page 3890a]>@ ## त्रिश् धारि--ण्यत् . धारणीये %% नैषश् . %% साश् काश् %% साश् कौश् . ## नश् धृष्टस्य भावः कर्म वा ष्यञ् . प्रागल्भ्ये निर्लज्जत्वे . %% हरिवंश् 306 a0 ## नश् धृष्णोर्नृपस्य पुत्रभेदे %% हरिवंश् 15 अश् . ## जवे शुद्धौ अकश् शुद्धीकरणे संमार्जने च सकश् भ्वाश् उभश् सेट् . स्वरितेत् पाश् . धावति धावते अधावीत् अधाविष्ट दधाव--वे . सार्वधातुके परतः वेगगतौ सर्त्यादेशस्तु परश् . अनेनैवोपपत्तौ तदादेशविधानं वेगगतौ सरतेः सार्वधातुके प्रयोगवारणार्थं शब्दस्तोमे आत्मनेपदत्वोक्तिः मुद्रादोषात् . %% शकुश् . %% ऐश् ब्राश् . %% भट्टिः . %% शतश् ब्राश् 3 . 2 . 1 . 36 . %% अथश् 13 . 2 . 37 %% भाश् वश् 188 अश् . जवे अस्य न उदित्त्वम् तेन धावित्वा धावित इत्यादि %% भाश् शश् 20 अश् . %% . ऋतुसंश् अन्यत्रार्थे उदित् धावित्वा धौत्वा धौत इत्यादि . %% %% मेघश् . %% कुमाश् . प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गद्योतार्थयुक्ते धावने . ## पुश् धावति वस्त्रादिकं मार्ष्टि धाव--ण्वुल् . 1 रजके 2 वस्त्रादिप्रक्षालके 3 शीघ्रगामिनि (धाउडिया) च त्रिश् 4 नागानन्दरत्नावलीकारके कविभेदे पुश् %<श्रीहर्षादेर्धावकादीनामिव धनम्>% काव्यप्रश् . %% मालविकाग्निमित्रम् . ## नश् धाव--भावे ल्युट् . 1 शीघ्रगमने 2 प्रक्षालने च . %% सुश्रुतः . %% bhàø vaø 65 aø . @<[Page 3890b]>@ ## स्त्री धाव--अनि . 1 पृश्निपर्ण्याम् अमरः . 2 कण्टकार्यां राजनिश् . स्वार्थे क धावनिका तत्रार्थे रत्नमाश् वा ङीप् . धावनी तयोरर्थयोः मेदिश् 3 धातक्यां राजनि0 ## पुश् धा--%% uõàø asun %% uõàø युटोऽनुवृत्तिः उज्जलदत्तः साधवस्तु %% उणाश् इत्यतो णितोऽनुवृत्तिमाह न युट इति भेदः तेन तन्मते धाया इत्येव . घायस्शब्दे दृश्यम् . पर्वते उज्जलदत्तः . ## पुश् धारयति प्राणान् धा--वा असि . अन्ने निरुश् सद्यश्चिद्या दुदुहे भूरि धासेः çø 3 . 57 . 1 %% bhàø %% 10 . 30 . 1 . ## धृतौ तुश् परश् सकश् अनिट् . धियति अधैषीत् . दिधाय . ## अव्यश् धक्क--नाशने धा--धारणे वा बाश् डिकन् . 1 अपकारशब्दैर्भयोत्पादने 2 निर्भर्त्सने 3 निन्दायाञ्च . एतद्योगे निन्दाविषयवाचकशब्दात् द्वितीया . %% साश् दश् . %% नैषश् . निन्दनीयपरत्वे न द्वितीया किन्तु प्रथमैव . %% रामाश् अयोश् 82 सश् . ## धिक् + निन्दने कृ--करणे प्रादिसश् उभश् सकश् अनिट् . धिक्करोति धिगकार्षीत् धिक्चकार . धिक्कृतः (तिरस्कृतः) धिक्कारः धिक्क्रिया इत्यादि . ## सन्दीपने सकश् क्लेशे जीवने अकश् भ्वाश् आत्मश् सेट् . धिक्षते अधिक्षिष्ट दिधिक्षे . ## पुश् धिगिति दण्डः . निर्भर्त्सनरूपे दण्डे %% मनुः . ## पुंस्त्री मनूक्ते सङ्कीणजातिभदे %% मनुः . %<शूद्रेण वश्यायामुत्पन्ना आयोगवी तस्यां ब्राह्मणाद्धिग्वणो जायते>% कुल्लूश् . %% मनुना तद्वृत्तिरुक्ता . ## त्रिश् धा--क्त छान्दसो न हिः . हिते निहिते . %<श्रुष्टीवानं धितावानम्>% ऋश् 3 . 27 . 2 धृते च . ## स्त्री धि--धृतौ क्तिन् . धारणे ## त्रिश् दन्भ--सन् इडभावभक्षे दम्भ इच्च अभ्यासलोपः ततः उ . दम्भितुमिच्छौ वञ्चयितुमिच्छौ %% भट्टिः . @<[Page 3891a]>@ ## त्रिश् धि--धारणे वेदे बाश् असानच् किच्च . धारके %% çø 5 . 33 . 2 %% bhàø . ## puø 6 तश् अलुक्समाश् . वृहस्पतौ त्रिकाश् . ## त्रिश् ã--कान्तौ (इच्छायाम्) शतृ यन् 3 तश् छान्दसः अलुक्समाश् . कर्मण icchati %% çø 9 . 15 . 2 %% bhàø . ## त्रिश् धि--धारणे धीयते ज्ञायते अनया धि--बाश् करणे श धिया तां प्रज्ञामात्मनः इच्छति क्यच् %% पाश् उ . आत्मनः प्रज्ञाकामशीले . %% ऋश् 1 . 8 . 6 . ## त्रिश् धिया कर्मणा वसु यस्मात् वेदे अलुक्सश् . कर्मणा वसुनिमित्ते देवभेदे सरस्वतीरूपा देवतैव धियावसुः . %% ऋश् 1 . 3 . 10 कर्महेतुधननिमित्तभू ताया वागदेवतायास्तथाविधं धननिमित्तत्वमारण्यकाण्डे%% श्रुत्या व्याख्यातम् भाश् . ## प्रीणने गतौ च सकश् स्वाश् परश् सेट् इदित् सार्वधातुके धिः आदेशः . धिनोति अधिन्वीत् दिधिन्व . इदित् धिन्व्यते . %% यजश् 1 . 20 %% प्रबोधचश् . %% नैषश् . ## रवे जुश् परश् अकश् सेट् . दिधेष्टि अधेषीत् दिधेष . vaidiko'yam . %% çø 1 . 173 . 8 %% çø 4 . 21 . 6 . ## puø धृष्णोति धृष--%% उणाश् क्यु . 1 वृहस्पतौ . धृष्णोत्यनया करणेल्यु . 2 बुद्धौ स्त्री अमरः %% ऋश् 9 . 59 . 2 . %<आर्यपुत्रार्यधिषण! प्राणनाथ! शुभव्रत>% काशीखश् 10 अश् . 3 स्तुतौ 4 वाचि 5 पृथिव्याञ्च निघश् 6 स्थाने च %% भागश् 3 . 16 . 33 . %% भागश् 6 . 7 . 13 . ## पुश् 6 तश् . 1 वाक्पतौ सुराचार्ये मत्स्यपु0 ## धिषणामिच्छति क्यच् छान्दसदीर्घाभावेऽल्लोपः आत्मनःस्तुतीच्छौ अकश् पश् सेट् . धिषण्यति अधिषण्यीत् %% çø 4 . 21 . 6 @<[Page 3891b]>@ ## नश् धिष--अघ्न्याश् निश् . धिष्ण्यशब्दार्थे मुकुटः ## नश् धिष--%% उणाश् निश् . 1 स्थाने 2 गृहे 3 नक्षत्रे च अमरः 4 अग्नौ 5 शक्तौ च पुश् मेदिश् . 6 शुक्राचार्ये . तत्र स्थाने %% रघुः . %% भाश् महाश् 3 अश् . नक्षत्रे %% सूश् सिश् . 7 प्राणाभिमानिदेवे च %% ç03 . 22 . 3 धियं बुद्ध्युपहितं देहमुष्णन्ति उष्णीकुर्वन्ति धिषण्याः प्राणाभिमानिनो देवाः उष--दाहे %% उणाश् निश् यत् णुडाममः धात्वादिलोपोपपदह्रस्वाः भाश् धिष्ण्यं स्थानमर्हति यत् यलोपाल्लोपौ . 8 स्थानार्हे स्तुत्ये त्रिश् . %% çø 10 . 114 . 9 %% bhàø stutyasya स्थानार्हत्वात् तथात्वम् . %<आविवासन् रोदसी dhi me>% çø 7 . 72 . 3 . %% bhàø . उष--दाहे इति धात्वर्थामुगमात् . 10 उल्काभेदे स्त्री वृश् सश् 32 अश् %% . %% . %% सा च %% लक्षिता . ## अनादरे आराधने च दिवाश् आत्मश् सकश् अनिट् . धीयते अधेष्ट . दिध्ये ओदित् धीनः . %% भागश् 1 . 1 . 1 कातन्त्रमतेऽस्य ओदित्त्वं नास्ति धीत इति . वेदे तु न ओदित् %% ऋश् 8 . 8 . 10 %% 8 . 40 . 3 . आधारे अकश् इत्यन्ये . ## स्त्री ध्यै सम्पश् भावे--क्विप् संप्रसारणञ्च . 1 बुद्धौ ज्ञाने अमरः . %% कुमाश् . 2 मानसवृत्तिभेदे %% वेदान्तश् %% गायत्री सा च न्यायनये आत्मवृत्तिः . %% भाषाश् . वेदान्तमते मनोवृत्तिः . %% श्रुतिः . 4 कर्मणि ca %% çø 5 . 11 . 16 . %% bhàø %% çø 1 . 139 . 25 manasi ca %% çø 9 . 88 . 3 %% bhàø धीगुणशब्दे दृश्यम् . ## दीक्षार्थे भ्वाश् आत्मश् सकश् सेट् . धीक्षते अधीक्षिष्ट दिधीक्षे %% शतश् 3 . 2 . 230 . अयञ्च वैदिकः दीक्षसमानार्थकः . लोके तु दीक्षतेइत्यादि ## पुश् 60 . %<शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा . ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः>% कामन्दकोक्तेषु अष्टसु बुद्धिधर्मेषु %% रघुः . ## त्रिश् धे--क्त . 1 पीते धी--क्त . धीनः लोके . वेदे तु धीतः . 2 अनादृते 3 आराधिते च त्रिश् . ## स्त्री धे--क्तिन् . 1 पाने 2 पिपासायां हेमचश् . 3 अनादरे 4 आराधने च 5 अङ्गुलौ निघश् . %% çø 1 . 144 . 5 %% bhàø . %% çø 1 . 110 . 1 ## स्त्री धियं ददाति दा--क . 1 मनीषायां 2 कन्यायां हेमश् 3 बुद्धिदायके त्रिश् . ## नश् धीजनकमिन्द्रियम् . श्रोत्रादौ ज्ञानेन्द्रियशब्दे 3151 पृश् दृश्यम् . ## पुश् धीः प्रज्ञास्त्यस्य मतुप् . 1 वृहस्पतौ 2 बुद्धिमति पण्डितादौ त्रिश् . %% भनुः स्त्रियां ङीप् . ## अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे 427 पृश् दृश्यम् . ## त्रिश् धियं राति रा--क . धियमीरयति ईर--अण् वा उपश् सश् . 1 पण्डिते 2 धैर्यान्विते अचञ्चले 3 स्वैरे मेदिश् . 4 बलयुते शब्दरश् . 5 मन्द्रे त्रिकाश् 6 विनीते संक्षिप्तश् . 6 कुङ्कुमे नश् मेदिश् . 8 ऋषभौषधौ पुश् राजनिश् . 9 बलिराजे पुश् शब्दचश् . 10 चिदाभासद्वारा बुद्धिवृत्तिप्रेरके चिदात्मनि पुश् . 11 मनोहरे त्रिश् %% गीतगोश् %% माघः . %% रघुः . %% रघुः . तत्र पण्डिते धीरैर्धीरोद्धतः कथितः साश् दश् . %% माघः . 12 काकोल्यां 13 महाज्योतिष्मत्या स्त्री राजनिश् 14 मानयुतायां मध्यायां प्रगल्भायां च नायिकायां स्त्री . तल्लक्षणभेदादिकं रसमञ्जर्यामुक्तां यथा %% . साहित्यदर्पणे तु अन्यथोक्तम् यथा %% ते मध्या प्रगल्भे तत्र . प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेद्रुषा . धीराधीरा तु रदितैरधीरा परुषोक्तिमिः . तत्र मध्याधीरा यथा %% . प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा . उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः . तत्र प्रिये . %% . प्रत्येकं ता अपि द्विधा . कनिष्ठाज्येष्ठारूपत्वान्नायकप्रणयं प्रति . ## स्त्री धीरस्य भावः . 1 अचाञ्चल्ये 2 धैर्ये 3 पाण्डित्येच %% रघुः . %% मेघश् . त्वधीरत्व तत्रार्थे नश् तच्च नायकयोर्गुणभेदे . %% तल्लक्षणमुदाहरण च तत्रैव . मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला . यथा %% ## स्त्री धीरं मनोहरं पत्रमस्याः ङीप् . 1 धरणीकन्दे राजनिश् 2 मनोहरपत्रयुक्ते त्रिश् स्त्रियां टाप् . ## पुश् %% साश् दश् लक्षिते नायकभेदे यथा मालतीमाधवादौ माधवादिः . ## पुश् %% साश् दश् 1 लक्षिते नायकभेदे यथा रत्नावल्यादौ वत्सराजादि . 2 षोडशाक्षरपादके छन्दीभेदे स्त्री %% वृश् रश् टीश् . ## पुंस्त्री धीरः अचञ्चलः स्कन्धोऽवयवोऽस्मात् . मस्तिष्के हेमचश् . ## स्त्री %% %% साश् दश् उक्ते नायिकाभेदे अमुं नायकम् यथा %% . ## स्त्री धीरमवति अव--प्रीणने अण् ङीप् . शिंशपावृक्षे नैघण्टुपारश् . ## पुश् %% साश् दश् लक्षिते नायकभेदे %% साश् दश् यथा रामयुधिष्ठिरादि . ## पुश् %% साश् दश् लक्षिते 1 नायकभेदे यथा भीमसेनादिः . कर्मश् 2 धैर्यान्वितोद्धते च %% साश् da0 ## विश्वदेवभेदे . %<शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा>% भाश् अनुश् 91 अश् . विश्वदेवनामोक्तौ ## त्रिश् धीरे भवः %% पाश् यत् . कातरे माषवः %% ऋश् 2 . 27 . 11 . %% इति भाष्यम् . ## स्त्री लट--बाल्योक्तौ इन् धिया कर्मणा लटिः . कर्मणा बाल्योक्तियुतायाम् . दुहितरि हाराश् . ## त्रिश् धीरस्त्यस्य मतुप् वेदे मस्य वः . buddhiyukte %% çø 6 . 55 . 3 %% çø 7 . 83 . 8 . ## त्रिश् ध्यै--क्वनिप् संप्रसारणम् . 1 ध्यानयुक्ते 2 कर्मयुते उणादिकोषः . स्त्रियां %% पाश् ङीप् रश्चान्तादेशः . धीवरी बहुव्रीहौ ङीप् रश्च वा . बहुधीवरी बहुधीवा . ## पुंस्त्री दधाति मत्स्यान् जित्वरेत्यादिना निश् . 1 कैवर्ते 2 तद्भार्यायां स्त्री ङीष . सा च बुद्धिकर्मभ्यां युतस्त्रियाम् धीवरशब्दे दृश्यम् . ## स्त्री 6 तश् बुद्धेर्गुणे अमरः धीगुणशब्दे दृश्यम् . ## पुश् धियि बुद्धौ मन्त्रणादौ सचिवः धीप्रधानः सचीवो वा शाकतश् . मन्त्रणानिपुणे मन्त्रिणि धीसखा धीसहायादयोऽप्यत्र . ## कम्पने अकश् चालने सकश् स्वादिश् उभश् अनिट् . धुनोति धुनुते परश् सिचि इट् मुग्धश् . अधावीत् पाश् निट् दुधाव दुधुविथ दुधोथ दुधुविव दुधुवे . धोष्यति %% कविरहस्यम् . अयं दीर्घान्तोऽपि स वेट् पश् सिचि नित्येट् पाश् अधावीत् अधविष्ट अधोष्ट क्त्यादिनियमात् किति लिठि नित्यमिट् दुघुविव . थलि तु दुधविथ दुधोथ . धविष्यति ते धोष्यति ते . उमयोः धू(धु)तः . %% %% मट्टिः . %% भागश् 6 . 1 . 15 . णिचि धावयति दीर्धान्तस्य धूनयति %<à धेनवो धुनयन्तामशिश्वीः>% çø 3 . 55 . 16 . %% bhàø %% माघः . दोधूयते तत्र कस्पने चलने %% भाश् भीश् 60 अश् . उपसर्गपूर्वकस्तु तत्तदुपसर्गद्योत्यार्थयुते कम्पने चालने च ## स्त्री धु--कम्पने बाश् भावे डु . कम्पने एकाक्षरकोषः . ## सन्दीप्तौ क्लेशे जीवने च अकश् आत्मश् . धुक्षते अधुक्षिष्ट दुधुक्षे . णिचि धुक्षयति ते %% %% कुभाश् %% भट्टिः . ## पुश् धुक्ष--अच् पृषो . पक्षिभेदे अजादेराकृतिगणत्वात् स्त्रियां टाप् . %% यजुश् 24 . 31 ## त्रिश् धु--क्त . 1 त्यक्ते 2 विधूते च मेदिश् . ## त्रिश् धूनयति धूनि ac pçùoø . kampake . %% çø 4 . 50 . 2 ## स्त्री धुनोति वेतसादीन् धु--निक् धूनयति वेतसान् धूनि--इन् पृषोश् ह्रस्वो वा ङीप् वा . 1 नदीमात्रे अमरः . %% çø 2 . 30 . 2 %% bhàø . %% भागश् 8 . 21 . 6 2 असुरभेदे पुश् %% 2 . 15 . 9 . %% भाश् 3 कम्पके त्रिश् 4 jalapratirodhake asurabhede puø %% çø 1 . 175 . 9 %% bhàø तरङ्गस्य कम्पनवत्त्वात् धुनित्वम् . धूनयति धू--णिच्--nuk in pçùoø ह्रस्वः . सप्तानां मरुतां मध्ये 5 मरुद्भेदे . ते च मरुतः %% यजुश् 39 . 7 उक्ताः . ## 6 तश् समुद्रे राजनिश् . धुनीपत्यादयोऽप्यत्र . ## पुश् मधुराक्षसस्यापत्ये %% हरिवंश् 11 a0 ## पुश् धुन्धुं मारयति मारि--अण् उपश् सश् . राजभेदे %% bhàø vaø 200 aø . %% harivaüø 11 aø 2141 पृष्ठे कुबलाश्वशब्दे अस्य चरितानीति यत् लिखितं तत् प्रमादात् किन्तु धुन्धुमारशब्द तच्चरितानि इत्येव तत्र पाठो बोध्यः . एतच्छब्दे च हरिवंश् तच्चरितादिकथाऽत्रोक्ता 2 शक्रगोपे 3 गृहधूमे 4 पदालिके च मेदिश् . ## स्त्री धुर्व--क्विप् वा टाप् . 1 चिन्तायाम्, 2 रथाद्यग्रभागे, 3 यानमुखे 4 भारे च अमरः %% रघुः . 5 अग्रे नश् %% रघुः . %% bhàø àø 23 aø %% रघुः . समासे अ समाश् %% मृच्छश् . %% रघुः . नञ्समाश् न अ समाश् . %% भाश् वश् 32 अश् . अक्षस्य तु न अ समाश् . अक्षधूः . %% काश् श्रौश् 38 . 3 . 32 . 5 हिंसके त्रिश् . %% çø 10 . 94 . 7 %% bhàø असंज्ञायामपि टावन्तस्य क्वचित् तत्पुरुषे ङ्यापोरिति ह्रस्वः . %% भाश् द्रोश् 99 अश् भावे क्विप् . 6 पीडायां च . ## त्रिश् धुरां धारयति खच् खचि ह्रस्वः . 1 भारवाहके वृषादौ %% हेमाश् दाश् . 2 धववृक्षे पुश् मेदिश् . 3 तत्तत्कर्मनिर्वाहरूप भारवाहे च . %% हितोश् . 4 श्रेष्ठे च . %% भाश् उश् 37 अश् . ## त्रिश् धुरं वहति सर्वधुरादित्यत्र पाश् योगविभागात् ख . 1 भारवाहके अमरः . 2 श्रेष्ठे शब्दचश् . ## त्रिश् धुरमर्हति छ . वृषे राजनिश् . ## त्रिश् धुरं वहति %% पाश् यत् . तद्धितयपरत्वान्न दीर्घः . 1 धुर्वहे वृषादौ 2 कार्यनिर्वाहके %% किराश् . %% मल्लिश् . %% माघः . 3 भारवाहके अमरः . 4 श्रेष्ठे शब्दार्थचिश् . 5 वृषभे 6 ऋषभौषधौ च पुश् राजनिश् वृषादौ %% मनुः . %% कुमाश् . %% रघुः . 7 विष्णौ पुश् . %% विष्णुश् . समस्तजन्तुजन्मादिलक्षणकार्यनिर्वाहकत्वात्तस्य तथात्वम् भाष्ये उक्तम् . ## हिंसे भ्वाश् परश् सकश् सेट् . धूर्वति अधूर्वीत् . दुधूर्व . ईदित् धूर्तः . %% भट्टिः . ## त्रिश् धू--क्वुन् . 1 गर्भमोचके उज्जलश् . (धुया) ख्यातायां 2 गीतिभेदे स्त्री . क्षिपकाश् पाठान्तरे न टापि अत इत्त्वम् . ततः चतुरर्थ्यां प्रेक्ष्यादिश् इनि धुवकिन् . तत्सन्निहितदेशादौ त्रिश् . ततः पिच्छाश् अस्त्यर्थे इलच् . धुवकिल धुवकयुक्ते त्रिश् . ## पुश् धु--धू--वा क्युन् . 1 वह्नौ उज्जलदश् %% शतश् ब्राश् 13 . 2 . 8 . 5 . 2 चालकमात्रे त्रिश् . %% साश् दश् टीश् . ## नश् धूयते अनेन कुटाश् धु--विधूनने इत्र . वह्निसंधुक्षणाय मृगचर्मादिरचिते याज्ञिकानां 1 व्यजने 2 तालवृन्तके अमरः . ## पुश् धूस्तूर + पृषोश् . (धुतरा) ख्याते वृक्षे अमरः ## कम्पने भ्वाश् उभश् सकश् वेट् . धवति ते अधावीत् अधौषीत् मुग्धश् पाश् मते पश् सिचि नित्येटितिभेदः अधमविष्ट अधोष्ट . दुधाव . %% कविरश् . ## कम्पने वाश् चुराश् उभश् पक्षे तुदाश् कुश् परश् सकश् सेट् . धूनयति ते धुवति अदूधुनत् अधुवीत् . धूनयाम् बभूव आस चकार दुधाव . दुधुविथ %% कविरहस्यम् . ## कम्पने स्वाश् क्य्रादिश् प्वादिश्च उभश् सकश् वेट् . धूनोति धूनुते धुनाति धुनीते . अधावीत् अधौषीत् अधविष्ट अधोष्ट %% कविरहस्यम् . ## स्त्री धू--क्विप् . विधूनने मेदिश् . ## पति पुश् धुरः पतिः अहरादित्वात् पत्यादौ षत्वरत्वोपाध्मानीया वा . भारपतौ भारसहे पक्षे धुष्पति र्धूपति पति तत्रार्थे @<[Page 3896a]>@ ## puø dhunoti वृक्षादीन् धु--कन् दीर्घश्च . 1 वायौ उज्जलदश् . 2 धूर्ते 3 काले संक्षिप्तसाश् . ## त्रिश् धू--क्त . 1 त्यक्ते 2 कम्पिते 3 भर्त्सिते मेदिश् . 4 तर्किते धरणिः %% माघः . %% कुमाश् . ## त्रिश् धूतं त्यक्तं पापं येन . 1 त्यक्तपापे 2 वेदशिरसो मुनेः शुचिनामाप्सरोजातायां कन्यायां स्त्री तस्या एव धर्मशापेन चन्द्रशिलात्मकतया नदीरूपेण प्रादुर्भावात् तद्रूपायां काशीस्थायां 3 नद्याञ्च स्त्री तत्कथा . काशीखण्ड 51 अश् यथा %% इत्युपक्रमे %% . ततः पितुरुपदेशेन तपश्चरणे तस्या ब्रह्मतो वरप्राप्तिः धर्मशापेन नदीभावप्राप्तिरित्यादि कथा तत्रैवाध्याये यथा %% त्वत्तनौ प्रतिलोम वै . वसन्तु मम वाक्येन भव सर्वातिपावनी . इत्युक्त्वान्तर्धधे वेधाः सापि निर्धूतकल्मषा . धूतपापोटजं प्राप्ताऽथोवेदशिरसः पितुः . कदाचित्तां समालोक्य खेलन्तीमुटजाजिरे . धर्मस्तत्तपसा हृष्टः प्रार्थयामास कन्यकाम् . धर्म उवाच . पृथुश्रोणि! विशालाक्षि! क्षामोदरि! शुभानने! . क्रीतः स्वरूपसम्पत्त्या त्वयाहं देहि मे रतिम् . नितरां बाधते कामस्त्वत्कृते मां सुलोचने! . इत्थं सुसाम्ना सा तेन प्रार्थितेत्यसकृद्रहः . उवाच सा पिता दाता तं प्रार्थय सुदुर्मते! . पितृप्रदेया यत् कन्या श्रुतिरेषा सनातनी . निशम्येति वचो धर्मो भाविनोऽर्थस्य गौरवात् . पुनर्निर्बन्धयाञ्चक्रेऽपधृतिर्धृतिशालिनीम् . धर्म उवाच . न प्रार्थयेऽहं सुभगे! पितरं तवसुन्दरि! . गान्धर्वेण विवाहेन कुरु मे त्वं समीहितम् . इति निर्बन्धवद्वाक्यं सा निशम्य कुमारिका . पितुः कन्या फलं दित्सुः पुनराहेति तं द्विजम् . अरे जडमते! मा त्वं पुनर्व्रूहीति याह्यतः . इत्युक्तोऽपि कुमार्यास नातिष्ठन्मदनातुरः . ततः शशाप तं बाला प्रबला तपसोबलात् . जडोऽस्यतितरां यस्माज्जलाधारो नदो भव . इति शप्तस्तया सोऽथ तां शशाप क्रुधान्वितः . कठोरहृदये! त्वं तु शिला भव सुदुर्मते! स्कन्द उवाच . इत्यन्योऽन्यस्य शापेन मुने! धर्मनदोऽभवत् . अविश् मुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान् . साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम् . ध्यानेन धर्मं विज्ञाय मुनिः कन्यामथाब्रवीत् . मा भैः पुत्रि! करिष्यामि तव सर्वं शुभोदयम् . तच्छापो नान्यथा भूयाच्चन्द्रकान्तश् शिला भव . चन्द्रोदयमनुप्राप्य द्रवीभूता तनुस्तव . नदीश् भव सुते! साध्वि! धूतपापेति विश्रुता . स च धर्मो नदः कन्ये! तव भर्ता सुशोभनः . तैर्गुणैः परिपूर्णाङ्गो ये गुणाः प्रार्थितास्त्वया . अन्यच्च शृणु सद्वुद्धे! ममापि तपसोबलात् . द्वैरूप्यं भवतोर्भावि प्राकृतञ्च द्रवञ्चरम् . इत्याश्वास्य पिता तां तु धूतपापां परन्तपः . चन्द्रकान्तशिलाभूतामनुजग्राह बुद्धिमान् . तदारभ्य मुने! काश्यां ख्यातो धर्मनदो ह्रदः . धर्मोद्रवस्वरूपेण महापातकनाशनः . धुनी च धूतपापा सा सर्वतीर्थमयी शुभा . %% . %% भाश् भीश् 9 अश् . ## स्त्री धू--क्तिन् 1 विधूनने 3 हटयोगाङ्गभेदे हठयोगशब्दे दृश्यम् . ## त्रिश् धू--क्त ल्वादिश् तस्य नः . कम्पिते ## पुश् धूनयति संधुक्षयति वह्निम् चुश् धू--ण्वुल् नुगागमः . (धुना) ख्याते यक्षधूपे त्रिकाश् 2 चालके त्रिश् . ## नश् धू--णिच् भावे ल्युट् . चालने विधूनने . ## स्त्री धू--भावे क्तिन् ल्वादिश् तस्य नः . कम्पने . ## दीप्तौ चुराश् उभश् अकश् दीपने सकश् सेट् . धूपयति--ते अदूधुपत्--त . धूपयाम् बभूव आस चकार . धूपितः . %% यजुश् 11 . 6 धूपशब्दे udà0 ## तापे अकश् तापने सकश् भ्वाश् परश् सेट् . धूपायति अधूपायीत् अधूपीत् . धूपायाम् बभूव आस चकार दुधूप . धूपायितः धूपितः . %% माघः . ## पुश् धूपयति रोगान् दोषान् वा धूप--अच् . 1 गुग्गुलुप्रभृति सुगन्धद्रव्योत्थे धूमे, 2 तत्साधनदुव्ये च तन्निरुक्तिर्यथा %% धूपद्रव्यभेदः प्रपञ्चसारे %% . योगिनीतन्त्रे %% . आह्निश् तश् वामनपुराणे रुहिकाख्यं कनं दारु सिह्लकं साशुरुं सितम् . शङ्खो जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै . रुहिका मांसी कनो महिषाख्यगुग्गुलुः सितं कर्पूरं सितेति पाठे सिता शर्करा . शङ्खो नखी . श्रीशे विष्णौ . विष्णुधर्मोत्तरे %% वामनपुराणेऽस्य क्लीवतार्षी . तन्त्रसारे विशेषः शारदायां %% . विशेषस्तु तन्त्रान्तरे %% . तथा %% . %% . रोग 1 रोग हर 2 रोगद 3 केशाः 4 दारु 5 जातु 6 लघु 7 पत्रविशेषाः 8 वक्रविवर्जित 9 वारिजमुद्रा 10 धूपवर्तिरिह सुन्दरिः भद्रा अस्यार्थः कुड 1 हरीतकी 2 गुड 3 जटामांसी 4 देवदारु 5 लाक्षा 6 अगुरु 7 तेजपत्र 8 सरल 9 नखी 10 %% . तथा %% दहेत् . श्यामादौ तु भुवनेश्वरी वीजं पूर्वं दत्त्वा इमं मन्त्रं पठित्वार्पयेत् . %% . तन्त्रान्तरे धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन् . धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना . एवं दीपदानेऽपि घण्टावादनमिति . तथाच गौतमीये %% . यामले %% . वामदक्षिणभागस्तु देवताया एव न तु साधकस्य . %% दर्शनात् तिथितत्त्वे स्मृतिः मधु मुस्तं घृतं गन्धो गुग्गुल्वगुरु शैलजम् . सरलं सिह्लसिद्धार्थौ दशाङ्गो धूप इष्यते . दशाङ्गो दशघटितः शैलजं स्वनामख्यातं सिद्धार्थः श्वेतसर्षपः . %% . तुरुष्कं सिह्लकं ग्रन्थिः (गांठीयालीति) ख्याता . सिता शर्करा नागरः शुण्ठी . भविष्ये %% प्राप्नुयादिति शेषः कालिकापुराणे 68 अश् यथा %% केशवार्चायां षोडशाङ्गादिधूपा यथा %% . द्वादशाङ्गो यथा गुग्गुलुञ्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम् . जातीकोषञ्च कर्पूरं जटामांसी च बालकम् . त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्तितः . दशाङ्गो यथा %% . अष्टाङ्गो यथा %% . पञ्चाङ्गो यथा %% . विष्णुधूपे वर्जनीयद्रव्यम् यथा %% पाद्मोत्तरखण्डे श्राद्धदेयो धूपो यथा ब्राह्मे %% . %% श्राद्धश् तश् विष्णुधर्मे धूपस्तु गुग्गुलुर्देयस्तथा चन्दनसारजः . अगुरुश्च सकर्पूरन्तुरुष्कस्त्वक् तथैव च . विष्णुः %% . देवलः %% निर्णयसिश् . %% वराहपुराणम् . विषघ्नधूपो यथा सक्तुः सार्जरसोपेतः सर्षपा एलवालुकैः . सुवर्णातस्करतरोः कुसुमैरर्जुनस्य तु . धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् . न तत्र कीटा न विषं न दर्दुरसरीसृपाः . न कृत्याकर्मणस्तत्र धूपो ऽयं यत्र दह्यते मत्स्यपुश् . धूपान्तरं तत्रैव %% रोगनाशकधूपो यथा %% गारुडपुश् . %% कुमाश् %% नैषश् 3 सन्तापके त्रिश् %% भट्टिः ## पुश् धूप--ल्यु . 1 यक्षधूपे (धुना) शब्दमाला 2 धूपे च %% सुश्रुश् भावे ल्युट् . 2 सन्तापने 3 धूपकरणे च %% मनुः . ## नश् 6 तश् . (धुनची) ख्याते धूपाधारे पात्रभेदे धूपभाजनादयोऽप्यत्र . %% तन्त्रसारः . ## स्त्री धूपप्रदानार्थं मुद्रा . देवपूजाङ्गे धूपदानार्थं दर्शनीये मुद्राभेदे स च धूपशब्दोक्ते %% इत्यादि तन्त्रवाक्ये दर्शितः . ## पुश् धूपेन वासः सुगन्धिकरणम् . स्नानोत्तरं धूपोष्मणा आद्रीभाबमोचनेन सुगन्धीकरणे %% रघुः . ## पुश् धूपसाधनं वृक्षः शाश् तश् . सरलवृक्षे त्रिकाश् स्वार्थे क . धूपवृक्षक तत्रार्थे शब्दरश् . ## नश् धूपाय तदर्थं दाह्यम् अगुरु शाश् तश् . दाह्ये अगुरुभेदे राजनिश् . ## पुश् धूपसाधनमङ्गमस्य . 1 सरलवृक्षे राजनिश् . 6 तश् . 2 धूपस्याङ्गे नश् . ## नश् धूपाय अर्ह्यते पूज्यते अर्ह--कर्मणि घञ् . 1 कृष्णागुरुणि राजनिश् . धूपमर्हति अर्ह--अण् . उपश् सश् . धूपदानयोग्ये त्रिश् . ## त्रिश् धूप--आयाभावपक्षे क्त . 1 सन्तप्ते 2 अध्वादिश्रान्ते अमरः . %% वृक्षायुर्वेदः . आयपक्षे धूपायित तत्रार्थे . %% तन्त्रम् . धूप + तारश् . इतच् . 3 दत्तधूपे वृक्षादौ त्रिश् . ## पुश् धूनीते धू--कम्पे मक् . सार्द्रेन्धनवह्निजाते मेघाञ्जनयोर्जनके (धूंया) ख्याते पदार्थे %% प्रबो0 %% भट्टिः %% मेघश् %% रघुः . भीमो भीमसेनवत् धूमकेतुशब्दस्योत्तरपदलोपः . 2 धूमकेतौ 3 उल्कापाते च %% . 4 अग्निमान्द्यसूचके वायुभेदे (चोओंया ढेकुर) %% आह्निकतश् . जाठराग्नेर्मान्द्ये हि अन्नपाकस्यासम्भवात् जठरानलस्य दीप्त्यभावेन ततो धूम इवोद्गीर्यते इति लोकप्रसिद्धिः . सुश्रुतोक्ते 5 धूमपाने च धूमपानशब्दे दृश्यम् . 6 ऋषिभेदे ततः गर्गाश् गोत्रे यञ् . धौम्य धूमर्षिगोत्रापत्रे पुंस्त्री . स च युधिष्ठिरस्य पुरोहितः धौम्यशब्दे दृश्यम् . अश्वाश् फञ् . धोमायन तद्गोत्रापत्ये पुंस्त्रीश् . 7 देशभेदे . देशबाचिनस्ततः धूमाश् भवार्थे वुञ् . धौमक तत्र भवे त्रिश् . ## पुश् धूमः केतनं लिङ्गमस्यानुमाने . 1 वह्नौ वह्ने र्धूमलिङ्गेनानुमानात् तथात्वम् . 2 धूमकेतौ च मेदिश् %% रघुः ## पुश् धूमः केतुर्लिङ्गमस्य . 1 वह्नौ अमरः 2 धूमाभतारकाभेदे उत्पातविशेषे केतुशब्दे दृश्यम् . %% कुमाश् . 3 ग्रहभेदे विश्वः केतुशब्दे 2230 पृष्ठादौ दृश्यम् . %% हरिवंश् 80 अश् . ## नश् धूमस्येव गन्धोऽस्य इत् समाश् . 1 रोहिषतृणे धूमेन गन्ध्यते गम्यतेऽसौ गन्ध--इन् 3 तश् . 2 धूमेनानु मीयमाने vahnau %% çø 1162 . 15 ## puø धूमाज्जायते जन--ड . 1 मेधे 2 मुस्तके च . ## नश् धूमजस्य मेघस्य अङ्गात् अङ्गरूपात् वज्रात् जायते जन--ड . वज्रक्षारे राजनिश् . ## त्रिश् धूमं धूमाकृतिं पश्यति दृश--णिनि . सुश्रुतोक्ते पित्तेन कफेन च विदग्धदर्शने मानवे . %% ## पुश् धूमः ध्वज इव यस्य . वह्नौ हेमचश् . ## त्रिश् धूमं धूममात्रं पिबति पा--क . तपस्यार्थं धूममात्रपायिनि तपस्विभेदे %% रघुः . %% भाश् u0107 अश् %<ऊष्मपाः सोमपाश्चैव धूमपा आज्यवास्तया>% bhàø ÷àø 28 a0 @<[Page 3900a]>@ ## puø धूमोपलक्षितः पन्थाः अ समाश् . 1 पितृयाने कर्मप्राप्यमार्गे %% भागश् 4 . 4 . 11 . पितृयानशब्दे दृश्यम् . धूममार्गादयोऽप्यत्र . 2 धूमप्रचारमार्गे गवाक्षादौ च . ## नश् 6 तश् . सुश्रुतोक्ते नेत्रव्रणादिरोगहरे धूमविशेषस्य पाने तद्विधिस्तत्रोक्तो यथा %% . %<शोफद्रावरुजायुक्तान् धूमपानैर्विशोधयेत्>% सुश्रुतः . ## पुंस्त्री धूमस्य प्रभेव प्रभा यस्याः . धूमान्धकारयुक्तायां नरकभेदभूमौ हेमचश् . %% हेमचश् . 2 धूमवर्णे त्रिश् . ## त्रिश् धूमं प्राश्नोति प्र + अश--अण् . धूममक्षके तपस्विभेदे . %% भाश् अनुश् 14 अश् . ## स्त्री धूमस्य महिषीव . कुज्झटिकायाम् त्रिका0 ## पुश् धूमो योनिरुत्पत्तिस्थानं यस्य . 1 मेघे 2 मुस्तके च तत्र धूमविशेषजमेघफलं पुराणान्तरे उक्तं यथा %% . ## पुश् धूमं धूमवद्वर्णं लाति ला--क . 1 कृष्णलोहितभे वर्णे 2 तद्वति त्रिश् अमरः . ## स्त्री निस्तुषमाषाणां चूर्णे %% भावप्रश् . ## पुश् धूम इव अक्षि अस्य षच् समाश् . धूमतुल्यनेत्रयुक्ते त्रिश् स्त्रियां षित्त्वात् ङीष् . %% अथश् 11 . 10 . 7 ## पुश् धूम इवाङ्गमस्य . 1 शिंशपावृक्षे नैघण्टुपारश् . 2 धूमतुल्याङ्गयुक्ते त्रिश् स्त्रियां ङीष् . ## पुश् धूमशेषोऽग्निः शाकश् तश् . %% इत्युक्ते वह्निभेदे ## %% पाश् वुञ् प्रत्ययनिमित्तेपाश् गश् सूत्रोक्ते देशवाचकशब्दगणे स च गणः %% . धौमकः ## पुश् धूम इव आभाति आ + भा--क . 1 धूमवर्णे शब्दमाला 2 तद्वति त्रिश् . ## अधूमो धूमो भवति भृशाश् च्व्यर्थे क्यङ् नामधातुः आत्मश् अकश् सेट् . धूमायते %% हास्यार्णवः . ल्युट् . धूमायनम् %% सुश्रुतः . अत्र धूमशब्दः अग्निमान्द्यसूचकबायुभेदः तद्भवन धमायनम् . (चोओंया डेकुर) ## धूम इव वर्णोऽस्त्यस्याः मतुप् मस्य वः शरापूर्वपददीर्घः संज्ञायाम् . दशमहाविद्यान्तर्गते देवीभेदे महाविद्याशब्दे दृश्यम् . %% तन्त्रसारः . तद्ध्यानं यथा %% तन्त्रसारः . तन्मन्त्रादिकं तन्त्रसारे दृश्यम् . ## स्त्री धूमोऽस्त्यस्याः ठन् . कुज्झटिकायां त्रिकाश् . ## त्रिश् धूम--जातोऽस्य तारश् इतच् . 1 संजातधूमे %% कुमाश् 2 दीक्षणीयमन्त्रभेदे पुश् %<षडक्षरोजीवहीनः सार्धसप्ताक्षरो मनुः . सार्धद्वादशवर्णो वा धूमितः स तु निन्दितः>% तन्त्रसाश् 3 सूर्यगम्य दिग्भेदे स्त्री प्रधूमितशब्दे दृश्यम् . ## त्रिश् धूमोऽस्त्यस्य बाहुल्येन %% इत्युक्तेः इनिठनोर्जाति वाचकात् निषेधेऽपि भूम्नि तस्यानिषेवात् इनि . 1 वाहुल्येन धूमवति अबाहुल्ये तु मतुवेव धूमवान् इत्येव . स्त्रियां ङीप् . सा च अजमीढस्य 2 पत्नीभेदे %% हरिवंश् 32 अश् . 3 वह्नेर्जिह्वाभेदे स्त्री धूम्रवर्णशब्दे दृश्यम् . ## नश् धूमादुत्तिष्ठति परम्परया उद्--स्था--क . 1 वज्रक्षारे राजनिश् तस्य धूमयोनिमेधाज्जातवज्रात् उत्पन्नत्वात् परम्परया तज्जातत्वम् . 2 धूमजातमात्रे त्रिश् . ## पुश् 6 तश् . 1 धूमनिर्गमे %% मेघश् . 2 धूमस्य जाठराग्निमान्द्यसूचकपदार्थस्य उद्गारे (चोओंयाडेकुर) %% आह्निश् ta0 ## पुश् 3 तश् . सुश्रुतोक्ते धूमकृतोपद्रवरूपरोगभेदे तल्लक्षणादि तत्रोक्तं यथा %% . ## स्त्री यमपत्न्याम् त्रिकाश् . %<शक्रः शचीपतिर्देवो यमो धूमोर्णया सह . वरुणः सह गौर्या च सहर्ध्या च धनेश्वरः>% भाश् अनुश् 165 अश् . 2 मार्कण्डेयपत्न्याञ्च %% 145 अश् अत्र मार्तण्डेयस्येत्येव युक्तः पाठः . मार्तण्डपत्न्या अपत्यम् ढक् . मार्तण्डेयो यमः पूर्बोक्तैकवाक्यात् . ## पुश् 6 तश् . यमे हाराश् . ## स्त्री धूमानां समूहः पाशादिश् य . 1 धूमसमूहे धूमाय हितं यत् . 2 धूमसाधने tri0 ## पुश् धूम्या इव अटति अट--अच् . (फिङ्गा) पक्षिमेदे अमरः स्त्रियां जातित्वात् ङीष् . धूम्राट इति पाठान्तरं तत्रार्थे ## पुश् धूमं तद्वर्णं राति रा--कपृषोश् . 1 सिह्लके खरलोमवर्णाभे 2 कृष्णलोहिते वर्णे च 3 तद्वति त्रिश् %% रघुः . कृष्णलोहितश्च कृष्णवर्णमिश्रो लोहितर्णः %% यजुश् 24 . 18 %% वेददीश् %% माघः . 5 शिवे %% भाश् शाश् 286 अश् 6 मेषे %% यजुश् 21 . 29 %% वेददीश् 7 कुमारानुचरभेदे %% भाश् शश् 46 अश् तदनुचरोक्तौ . 8 बलिराजसेनाधिपासुरभेदे %% हरिवं 240 अश् बलिसेनाधिप्रोक्तौ . एतेषां धूम्रवर्णत्वात् तथात्वम् . मुहूर्तचिश् उक्ते आनन्दादिषु रव्यादिवारे 9 नक्षत्रविशेषेण योगभेदे यमा %<आनन्दाख्यः 1 कालदण्डश्च 2 धूम्रो 3 धाता 4 सौम्यो 5 ध्वाङ्क्ष 6 केतू 7 क्रमेण . श्रीवत्साख्यो 8 वज्रकं 9 मुद्गरश्च 10 छत्रं 11 मित्रं 13 मानसं 13 पद्म 14 लुम्बौ 15 . उत्पाट 16 मृत्यू 17 किल काण 18 सिद्धी 19 शुभो 20 'मृताख्यो 21 मुषलं 22 गदश्च 23 . मातङ्ग 24 रक्ष 25 पर 26 सुस्थिराख्य 27 प्रवर्धमानाः 28 फलदाः स्वनाम्ना . टाम्रादर्के, मृगादिन्दौ, सार्पाद्भौमे, कराद्बुधे . मैत्रात् गुरौ, मृगौ वैश्वाद्गण्या मन्दे च वारुणात्>% अस्यार्थः साभिजित्कैः अष्टाविंशतिनक्षत्रैरष्टाविंशतिर्योगाः इष्टनक्षत्रं रविवारे अश्वनीतो गणने यत्संख्यकं ततमीयोगोभवति एवं सोमे रोहिणीतोयतमसं ख्यमृक्षं ततमोयोग इति एवमन्यत्राप्युह्यम् . तत्र वर्ज्यनाडीः तत्रैवाह . %% . 10 ध्रुवनामकवसोर्मातरि स्त्री %% bhàø àø 66 aø वसवंशोक्तौ . शारश् उक्ते आदित्यस्य द्वादशकलामध्ये 11 कलाभेदे स्त्री %% . 12 शशाण्डुल्यां स्त्री राजनिश् . ## पुश् धूम्र इव कायति कै--क . उष्ट्रे जटाधरः स्त्रियां ङीष् . ## पुश् भरतनृपस्यात्मजभेदे %% भागश् 5 . 7 . 3 . 2 2 तृणविन्दोः पुत्रभेदे %% भाश् 9 . 2 . 2 तत्सुताः तृणविन्दोः सुताः . 3 धूम्रवर्णध्वजयुक्ते त्रिश् . ## पुश् पृथुराजस्य पुत्रभेदे वैन्यस्तु धुर्योजगतामित्युपक्रमे %% भागश् 4 . 22 50 %% 24 . 3 . 2 कृशाश्वस्यार्चिपि भार्यायां जातपुत्रे च . %% भागश् 6 . 6 . 18 . 4 3 धूम्रवर्णकेशयुक्ते त्रिश् स्वाङ्गत्वात् वा स्त्रियां ङीष् . ## स्त्री धूम्रं पत्रमस्याः जातित्वेऽपि अजादेराकृति गणत्वात् टाप् . स्वयम्भुवायां क्षुपभेदे राजनिश् 1 धूम्रवर्णपत्रयुक्ते त्रिश् . ## स्त्री धूम्रं मूलं यस्याः कप् अत इत्त्वम् . शूलीतृणे राजनिश् . ## पुश् %% पाश् कर्मश् . 1 धूम्रवर्णमिश्रितरक्तवर्णे तद्वति त्रिश् . %% यजुश् 24 . 2 . ## त्रिश् धूम्रं लोचनमस्य . 1 धूम्रनेत्रयुक्ते स्त्रियां स्वाङ्गत्वेऽपि बह्वच्कत्वात् टाप् . 2 शुम्भासुरसेनापतिभेदे puø . %% devãmàø . ## puø %% pàø कर्मश् . 1 कृष्णवर्णमिश्रितरक्तवर्णे 2 तद्वति त्रिश् 3 शिवे पुश् . %% भाश् अनुश् 14 अश् शिवनामोक्तौ . ## पुश् कर्मश् . 1 कृष्णलोहितवर्णे 2 तद्वति त्रिश् . 3 तुरुष्के सिह्लके नश् राजनिश् . 4 अग्नेः सप्तजिह्वान्तर्गतजिह्वाभेदे स्त्री jañàø ÷àø तिश् 5 पटले %% इत्युपक्रमे %% . %% . %% जिह्वाशब्दे 3121 पृश् दर्शिते काली करालीकेत्यादिश्रुतिवाक्ये सामान्यतोऽग्निजिह्वाभिहितेति इति बोध्यम् . 6 धूमिन्यां जाते अजमीढस्य 4 पुत्रभेदे पुश् %% हरिवंश् 32 अश् . ## पुंस्त्री धूम्रः शूक इव रोमास्य . उष्ट्रे हाराश् . स्त्रियां जातित्वात् ङीष् . ## त्रिश् धूम्रमक्षि यस्य धच्समाश् . 1 धूम्रवर्णनेत्रयुक्ते स्त्रियां षित्त्वात् ङीष् . 2 तृणविन्दुवंश्ये हेमचन्द्रनृपसुते पुश् . %% भागश् 9 . 2 . 22 . 3 रावणसैन्यान्तर्गते राक्षसभेदे . %% %% भाश् वश् 285 अश् . ## पुश् शाकद्वीपाधिपमेधातिथेः 1 पुत्रभेदे तन्नामके 2 तत्रत्येवर्षे च . चित्ररेफशब्दे धागश् 5 . 20 . 19 वाक्यं दृश्यम् तच्छब्दे 5 . 1 भागश् वाक्ये भागवताङ्कस्त्वशुद्धः . ## पुश् गोत्रप्रवरषिभेदे प्रवराध्यायः ## स्त्री शाश् तिश् उक्ते वह्नेर्दशकलान्तर्गते कलाभेदे धूम्रार्चि 1 रूष्मा 2 ज्वलिनी 3 ज्वालिनी 4 विस्फुलिङ्गिनी 5 . सुश्रीः 6 सुरूपा 7 कपिला 8 हव्यकव्यवहे (9 . 10) अपि . यादीनां दशवर्णानां कला धर्मप्रदा इमाः . ## स्त्री धूम्रं वर्णमाह्वयते स्पर्धते आ + ह्वे--क . धूम्रपत्रायां स्वयम्भुवायां क्षुपभेदे राजनिश् . ## बधे गतौ च दिश् आश् सकश् पेट् . धूर्यते अधूरिष्ट . दुधूरे . ईदित् धूर्तः . ## पुश् जट--संघाते इन् धुरस्त्रैलोक्यचिन्ताया जटिः सङ्घातोऽत्र . शिवे अमरः bhàø droø 203 çø tu अन्यथा तन्निरुक्तिर्यथा %% अस्मिन् पक्षे धूम्रवर्णस्य जटिः सङ्घातोऽत्र पृषोश् . ## पुश् धूर्व--धूर--वा क्त उणाश् तन् वा . 1 धूस्तूरवृक्षे (धूतुरा) अमरः 2 चोरकवृक्षे राजनिश् . 3 लौहकिट्टे नश् हेमचश् . 4 विड्लबणे नश् राजनिश् भावे क्त . 5 हिंसने तदस्यास्ति अर्शश् अच् उणाश् तन् वा . 6 वञ्चके 7 मायाविनि 8 द्यूतकरे त्रिश् हेमचश् . 8 शठनायके शठशब्दे तल्लक्षणं दृश्यम् %% . %% साश् तत्र द्यूतकरे %% गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् याज्ञश् . वञ्चके %% पञ्चतश् %% ब्रह्मवैवर्त जन्मखश् 85 अश् . %% भाश् विश् 7 अश् . धूर्तशब्देन जातिवाचकस्य समासे पीटायुवतीत्यादि पाश् परनिपाते वकधूर्त शृगालधूर्त कठधूर्त इत्यादि शौण्डादिश् 7 तश् . अक्षधूर्तः . धुर्व कर्मणि क्त . 9 हिंसिते त्रिश् . @<[Page 3904a]>@ ## puø धूर्त इव वञ्चक इव इवार्थे कन् . 1 शृगाले शब्दरश् स्त्रियां जातित्वात् ङीष् . कौरव्यकुलजे 2 नागमेदे . tadupakrame %% bhàø àø 7 aø . स्वार्थे क . धूर्तशब्दार्थे . %% भाश् उश् 38 अश् . ## पुश् धुर्व--भावे क्त धूर्तं हिंसनं करोति कृ + क्विप् 6 तश् . 1 धूस्तूरे शब्दमाश् 2 हिंसके त्रिश् . ## नश् धूर्तस्य चरितं वर्ण्यत्वेनास्त्यत्र अच् . सङ्कीर्णाख्ये 1 नाटकग्रन्थभेदे साश् दश् . 6 तश् . 2 धूर्तानां चरिते च . ## पुश् नित्यकश् . मानुषे शब्दचश् तज्जन्तोर्धूर्ततायाः लोकसिद्धत्वात् . ## स्त्री धूर्तो हिंसितोमानुषो यया . 1 रास्नायां शब्दचश् 2 हिंसितमानुषके त्रिश् . ## पुश् धुर्वी हिंसायां क्तिच् . 1 हिंसके %% çø 1 . 18 . 3 %% bhàø भावे क्तिन् . 2 हिंसायां स्त्री ## त्रिश् धुरोधरः . धुरन्धरे रथादौ रमानाथः ## त्रिश् धुरं वहति वह--अच् . धुरन्धरशब्दार्थे ## स्त्री धुरमजति अज--क्विप् अजोवीभावः रथाग्रभागे हेमचश् . ## नश् धू--बाश् लक धूलिराकारतयाऽस्त्यस्य अच् संज्ञायां कन् वा . विषे शब्दचश् . ## स्त्री धू--लिक् वा ङीप् . धू--संश् क्विप् धुवा लीयते ली--कि लादेशे आल्लोपः . 1 रजसि परागे अमरः . रेणूनां पवनचालनेन लीयमानत्वात्तथात्वम् . %% वृश् संश् 103 अश् . गोधूलिशब्दे दृश्यम् . %% %% माघः %% नीतिसारः %% अनुमानदीधितिः . 2 व्याकुलीभावे अव्यश् उर्याश् उपश् सश् . %% गणरत्रश् टीश् . ## स्त्री धूलिरिव कायति कै--क . कुञ्झटिकायाम् शब्दरश् . ## नश् धूलीनां कुट्टिममिव . केदारे जष्टक्षेत्रे शब्दार्थकल्पश् . तस्य कर्षणादिजातधूलिमत्त्वात्तथात्वम् ## पुश् धूलिप्रधानः केदारः शाश् तश् . कृष्टक्षेत्रे केदारे त्रिकाश् तस्य कर्षणजातधूलिमत्त्वात्तथात्वम् . @<[Page 3904b]>@ ## puø धूलीनां गच्छ इव इवार्थे कन् . फल्गुचूर्णे (फाग) त्रिकाश् . ## पुश् धूलिरेव ध्वजोऽस्य . बायौ त्रिका0 ## स्त्री धूलिप्रचुरं पुष्पमस्या ङीप् . केतक्याम् . स्वार्थे क ह्रस्वः . धूलिपुष्पिका तत्रार्थे राजनिश् . ## पुश् धूलीनां कदम्बं यत्र . 1 कदम्बवृक्षे 2 वरुणवृक्षे 3 तिनिशवृक्षे च मेदिश् . 6 तश् . 4 धूलीसमूहे na0 ## शोभने चुराश् उभश् सकश् सेट् . धूश(ष)(स)यति ते अद्रधुश(ष)(स)t त . ## पुंस्त्री धू--सर किच्च न षत्वम् . 1 गर्दभे 2 उष्ट्रे 3 कपोते राजनिश् स्त्रियां ङीष् . 4 तैलकारे पुश् हेमश् धूस--रक् . 5 ईषत्पाण्डुवर्णे कृष्णश्वेतवर्णे शुक्लपीतवर्णे च पुश् 6 तद्वति त्रिश् अमरः . %% उत्क्रान्तवर्णक्रमधूसराणाम् रघुः . %% . %% कुमाश् . 7 पाण्डुरफलीक्षुपे स्त्री राजनिः टाप् . 8 किन्नरीभेदे स्त्री मेदिश् गौराश् ङीष् . ## स्त्री धूसरः छदो यस्याः . श्वेतवुह्नायां रत्नमा0 ## स्त्री धूसरं पत्रमस्याः कप् कापि अत इत्त्वम् . हस्तिशुण्डीक्षुपे (हातशुंडा) राजनिश् . ## अव्यश् धूस--बाश् इ . विस्तारे गणरत्नम् . ऊर्यादिश् . धूसीकृत्व विस्तार्येत्यर्थः . ## स्त्री अतिशयेन धूः तरप् तमप् व . %% पाश् ह्रस्वादेव षत्वविधानात् न षत्वम् . अतिशयभारे . ## पुश् धूस--क्विप् तुतोर्ति तुर--तुरणे क कर्मश् . (धूतरा) ख्याते वृक्षे अमरः . ## पुश् धूस--क्विप् तूरी गतिहिंसयोः क कर्मधायः सश् . (धूतरा) ख्याते वृक्षे अमरे पाठान्तरम् . %% उद्भटः . %% भावप्रश् . ## स्थितौ अकश् धृतौ सकश् उभश् भ्वाश् अनिट् . धरति ते अधार्षीत् अधृत . दधार दध्रे . धृतः धृतिः . %% भाश् उश् 7399 श्लोश् धर्ता धरिष्यति ते ## पतने भ्वाश् आत्मश् अतश् अनिट् . धरते अधृत . दध्रे धर्मा धरिष्यते . @<[Page 3905a]>@ ## sthitau अकश् धारणे सकश् तुदाश् आत्मश् अनिट् . ध्रियते अधृत . दध्रे धर्ता करिष्यते . स्थितौ %% माघः %% वृश् उपश् धारणे %% कुमाश् %% भाश् उश् 189 अश् . उद् + उत्तोल्य धारणे %% वेणीसश् . %% कुमाश् . %% रघुः . ## धारणे चुराश् उभश् सकश् सेट् . धारयति ते अदीधरत्त . धारयाम् बभूव आस चकार . %% मनुः %% गीता . सर्वेषां धार्यः पूर्वेषां ण्यत् एतस्य अचो यत् इति भेदः धार्यशब्दे उदाश् %% पाश् एतद्योगे उत्तसर्णस्य सम्प्रदानता . चैत्रस्य शतं धारयति . ## गतौ भ्वाश् परश् सकश् सेट् इदित् . धृञ्जति अधृञ्जीत् . दधृञ्ज इदित् धृञ्ज्यते . अस्य अनिदित्त्वमपि इच्छति . धर्जति अधर्जीत् दधर्ज . %% शिवपूजायां तन्नामविशेषोक्तौ . ## नश् धृ--स्थितौ पतने च भावे क्त . 1 पतने 2 स्थितौ च . धृ--धारणे कर्मणि क्त . कृतधारणे 3 गृहीते त्रिश् भावे क्त . 4 धारणे ग्रहणे नश् . %% %% नैषश् . 5 त्रयोदशमनोःपुत्रभेदे पुश् . %% हरिवंश् 7 अश् . 6 द्रुह्युवंश्ये धर्मसुते राजभेदे %% भाश् 9 . 23 . 4 अत्र घृत इति पाठान्तरम् . ## स्त्री %% भागश् 9 . 24 . 13 उक्ते देवकात्मजाभेदे %% 25 श्लोश् . ## पुश् धृतो राजा प्राशस्त्येन येन . सुराज्ञि देशे तत्र भवः अण् उपधालोपः . धार्तराज्ञ तत्र भवे tri0 ## पुश् धृतं राष्ट्रं सुपाल्यतया यत्र . 1 सुराज्ञि देशे 2 नागभेदे च मेदिश् . 2 कौरवो धृतराष्ट्रश्च शङ्कपिण्डश्च वीर्यवान् bhàø àø 35 aø . बागनामोक्तौ %% 57 अश् . 3 गन्धर्वराजभैदे %% भाश् आश्वश् 11 अश् . विचित्रवीर्यक्षेत्रे सत्यवत्या नियोगेन व्यासेनोत्पादिते स्वनामख्याते कौरवे 4 नृपभेदे %<शान्तनुः खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतो नाम यमाहुभींष्ममिति . भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत् यामाहुर्गन्धकालीमिति . तस्यां पूर्वं कानीनो गर्भः पराशराद्द्वैपायनोऽभवत् . तस्यामेव शान्तनोरन्यौ द्वौ पुत्रौ बभूवतुः . विचित्रवीर्यश्चित्राङ्गदश्च तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्यस्तु राजासीत् . विचित्रवीर्यः खलु कौशल्यात्मजे अम्बिकाम्बालिके काशिराजदुहितरावुपयेमे . विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः . ततः सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश उच्छेदं व्रजेदिति . सा द्वैपायनमृषिं मनसा चिन्तयामास . स तस्याः पुरतः स्थितः किङ्करवाणीति . सा तामुपवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः साध्वपत्यं तस्योत्पादयेति . स तथेत्युक्त्वा त्रीन् पुत्रामुत्पादयामास . धृतराष्ट्रं पाण्डुं विदुरञ्चेति>% bhàø àø 95 aø . asya andhatvàdikathà bhàø àø 11 aø दृश्या . 5 पक्षिभेदे हंसे पुंस्त्री हेमचश् तस्य धृतराष्ट्रीजातत्वात् तथात्वम् स्त्रियां ङीप् . सा च कश्यपस्य ताम्रायां पत्न्यां जाते 6 कन्याभेदे %% %% bhàø àø 66 aø . ताम्रा तु दक्षकन्या कश्यपपत्नी ताम्रशब्दानुक्तेः अत्रोच्यते %% हरिवंश् 3 अश् . ## पुश् घृतं वर्म येन . 1 गृहीतकवचे 2 भारतप्रसिद्धे त्रिगर्तराजकेतुवर्मानुजे नृपभेदे %% bhàø àø 74 aø . ## त्रिश् धृतं व्रतं येन . 1 गृहीतव्रते %% bhàø àø 66 aø . 2 पुरुवंश्ये जयद्रथपुत्रविजयनृपपौत्रे नृपभेदे . %% हरिवंश् 31 अश् . धृतिशब्दे दृश्यम् . ## त्रिश् धृत आत्मा येन . 1 धैर्यान्वितचित्ते 2 विष्णौ पुश् . %% विष्णुसश् . एकरूपेण स्तन्मादिरहिततया स्थित आत्मास्येति भाश् . ## स्त्री धृ--क्तिन् . 1 धारणे 2 तुष्टौ 3 धैर्ये %% रघुः %% मल्लिश् . विष्कम्भादिमध्ये 4 अष्टमे योगभेदे मेदिश् . %% ज्योश् . 5 सुखे हेमचश् . गौर्यादिषोडशमातृमध्ये 6 मातृकाभेदे . मातृकाशब्दे दृश्यम् . अष्टादशाक्षरपादकछन्दोमात्रे उक्तात्युक्तेत्युपक्रमे धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः वृश् रश् . 7 मानसधारणाभेदे %% श्रुतिः . सा च सात्विकादिभेदेन त्रिधा यथाह गीतायाम् %% . 8 दक्षसुतारूपधर्मपत्नीभेदे %% इत्युपक्रमे धर्मपत्नीशब्दे उक्त वाक्ये 3857 पृश् दृश्यम् . 9 जयद्रथनृपस्य पौत्रे पुश् जयद्रथस्तु राजेन्द्र! यशोदेव्याम् व्यजायत . ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः . विजयस्य धृतिः पुत्रः हरिवंश् 31 अश् . 10 मैथिले राजभेदे पुश् तदुपक्रमे %<शुनकस्तत्सुतो जज्ञे वीतिहव्यो धृतिस्ततः>% भागश् 9 . 13 . 16 . 11 विश्वदेवभेदे पुश् तन्नामोपक्रमे %% भाश् अनुश् 91 अश् . साश् दश् उक्ते 12 व्यभिचारि भावभेदे . सा च %% इत्युद्दिश्य तत्र लक्षिता यथा %% उदाहृतं च %% भाश् दश् . %% माघः . %% kiràø %% ÷àø såø 14 गुरुत्ववतां पतनाभावे हरिदासः %% हरिदासः . मनसो भूतपञ्चकारब्धत्वात् क्षित्यंशधारणवत्त्वात् धृतिमत्त्वं बोध्यम् . धृतेर्भूमिगुणत्वञ्च भाश् शाश् 255 अश् उक्तं यथा %% . %% नीलकण्ठव्याख्या . तच्छन्दसोऽष्टादशसंख्यकत्वात्तत्तुल्यसंख्यायुते अष्टादशसंख्यायुक्ते च . 16 विपुलाख्य विष्कुम्भपर्वतस्थे वनभेदे विष्कुम्भपर्वतोपक्रमे %% सिश् शिश् . %% प्रमिताश् . ## त्रिश् धृतिरस्त्यस्य मतुप् . धैर्यान्विते %% मनुः स्त्रियां ङीप् . %% %% पञ्चममनीः 2 रैवतस्य पुत्रभेदे पुश् %% हरिवंश् 7 अश् . अजमीढनृपस्य पौत्रे 3 नृपभेदे पुश् अजमीढस्य दायादो विद्वान् राजा जवी नरः . धृतिमांस्तस्य पुत्रस्तु, हरिवंश् 20 अश् . 4 कुशद्वीपस्थे वर्षभेदे नश् कुशद्वीपोपक्रमे %% भाश् भीश् 120 अश् . 5 अग्निभेदे पुश् %% भाश् वश् 220 अश् स च अग्निर्धृतिहोमाङ्गम् धृतिहोमशब्दे दृश्यम् . 6 त्रयोदशमन्वन्तरे सप्तर्षिमध्ये अङ्गिरोऽपत्यभेदे . %% . ## पुश् धृत्याद्यष्टकोद्देशेको होमः . विवाहाङ्गे होमभेदे %% गोभिलः अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः . कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवासेऽपि अवश्यं होतव्याः इति . अत्र %% इत्यादिप्रयोगः . न तु स्वाहायोगे चतुर्थी %% इति छन्दोगपरिशिष्टात् . धृतिहोमे धृत्यष्टकहोमे सश् स्काश् तश् रघुश् . स च तत्पद्धतौ भवदेवोक्तो यथा %% . ## पुश् धृ--क्वनिप् तुक् . 1 विष्णौ उज्ज्वलश् . 2 धर्मे 3 गगने 4 समुद्रे 5 मेधाविनि 6 विप्रे संक्षिप्तसारे उणाश् . 7 धारके त्रिश् स्त्रियां %% ङीप् रश्चान्तदेशः . धृत्वरी सा च 8 भूमौ संक्षिप्तसारे उणाश् . ## संहतौ अकश् हिंसे सकश् भ्वाश् परश् सेट् . धर्षति अधर्षीत् . दधर्ष उदित् धर्षित्वा धृष्ट्वा . %% पाश् वैयात्ये एव अनिटोविधनात् क्त्वो वेट्कत्वेऽपि संहत्यर्थे बधार्थे च नित्यमिट् . धर्षितः ## प्रागल्भ्ये स्वाश् परश् अकश् सेट् . धृष्णोति अधर्षीत् . दधर्ष . %% पाश् निष्ठायामनिट् . धृष्टः अस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म . भावादि कर्मणोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमितीत्याह वृत्तिकारः %% तदर्थः तत्त्वश् . %<आलोकयत् स काकुत्स्थमधृष्णोत् ghoraadhvanat>% भट्टिः . %% भट्टिः . @<[Page 3907b]>@ ## सामर्थ्यबन्धने चुराश् आत्मश् अकश् सेट् . धर्षयते अदीधृषत अदधर्षत . धर्षयाम् बभूव आस चक्रे %% हरिवंश् 3153 श्लोश् . ## क्रोधे अभिभवे च वा चुश् उभश् पक्षे भ्वाश् पश् सकश् सेट् . धर्षयति ते धर्षति अदीधृषत् त अदधर्षत् त अधर्षीत् . धर्षयाम् भूव आस चकार दधर्ष . %% मट्टिः . दधृषुरभिभूतवन्तः . ## त्रिश् धृष--अभिभवे बाश् कजिन् . 1 धर्षके 2 अभिभवे च . %% ऋश् 5 . 19 . 5 ## त्रिश् धृष--अभिभवे बाश् कर्तरि अदिक् . धर्षके %% çø 10 . 87 . 2 %% bhàø %% çø 1 . 152 . 52 धृषन्मनः धर्षकमनाः भाश् . भावे अदिक् . 2 धर्षणायाम् %% ऋश् 5 . 52 . 2 %% भाष्यम् ## त्रिश् धृष--कु . 1 प्रगल्भे 2 दक्षे 3 सङ्घाते पुश् संक्षिप्तसारोणाश् . ## त्रिश् धृष--वैयात्ये क्त . 1 निर्लज्जे 2 प्रगलभे 3 निर्दये च . 4 नायकभेदे पुश् तल्लक्षणोदाहरणे साश् दश् उक्ते यथा %% %<शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि . किञ्चित् तत्र विधातुमक्षमतया वाष्पं त्यजन्त्याः सखे! भ्रातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः>% . %% रसमञ्जर्यां तल्लक्षणमुक्तम् . विदर्भराजसुतकुन्तेः 5 पुत्रभेदे पुश् %% हरिवंश् 37 अश् . 6 वन्दक्याम् असत्यां स्त्री शब्दरत्नाश् . तस्य भावः तल् धृष्टता स्त्री त्व धृष्टत्व नश् ष्यञ् धार्ष्ट्य नश् . निर्लज्जत्वे प्रागल्भ्ये च %% माघः . ## पुश् सन्नतिराजवंश्ये सुकुमारस्य 1 पुत्रभेदे %% हरिवंश् 29 अश् . नवम मनोः रोहितस्य 2 पुत्रभेदे च %% हरिवं07 अश् . 3 जनकवंश्ये धृतिसुते पुश् . सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः भागश् 9 . 13 . 12 4 कैकये नृपभेदे च %% भागश् 9 . 24 . 21 . काश्ये 5 सत्यकेतुसुते %% भागश् 9 . 17 . धृष्टद्युम्नस्य 6 पुत्रभेदे च %% हरिवंश् 23 अश् %% गीता . ## पुश् द्रुपदनृपस्य पुत्रमेदे तदुत्पत्तिकथा %% bhàø àø 63 aø . %% ## puø नृपभेदे %% भाश् अनुश् 165 अश् नानानृपोक्तौ . ## पुश् धृष--क्तिच् . हिरण्यकशियोर्ज्येष्ठस्य हिरण्याक्षासुरस्य पुत्रभेदे %% भाश् 7 . 2 . 16 2 प्रगल्भे त्रिश् . %% यजुश् 1 . 17 %% वेददीश् 3 यज्ञिये उपवेषरूपे पात्रभेदे पुश् उपवेषशब्दे 1630 पृष्ठे दृश्यम् . यज्ञपात्रोपक्रमे %% कात्याश् श्रौश् 26 . 2 . 10 %% कर्कः %% कात्याश् श्रौश् 2 . 4 . 26 %% कर्कः . पलाशशाखाया इति यज्ञविशेषे सामान्यतस्तु औदम्बर इति पूर्वापरमीमांसा . धृष्टिरसीति मन्त्रेणोपादीयमानत्वात् उपवेषस्य धृष्टित्वमित्याशयेन %% इत्युक्तम् . %% कात्याश् श्रौश् 26 . 3 . 9 ## पुश् सात्वतवंश्ये भजमानपुत्रभेदे क्रथनशब्दे 2304 पृश् दृश्यम् . ## त्रिश् धृष--नजिज् . 1 धृष्टे 2 प्रगल्भे 3 निर्लज्जे अमरः . ## पुश् धृष--वाश् नि. किरणे अमरः . ## त्रिश् धृष--क्नु . 1 धृष्टे 2 प्रगल्भे त्रिकाश् 3 कञ्चुकायां पुश् शब्दचश् . 4 रुद्रभेदे पुश् %% यजुश् 16 . 14 %% वेददीश् . सावर्णिमनोः 5 पुत्रभेदे पुश् %% इत्युपक्रमे %% हरिवंश् 7 अश् . वैवस्वत मनोः 6 पुत्रभेदे पुश् तद्वंशोपक्रमे %% हरिवंश् 10 अश् . सात्वतवंश्यकुकुरसुते 7 नृपभेदे %% हरिवंश् 38 अश् . 8 पितामहपुत्रकविसुतभेदे %% भाश् आनुश् 85 अश् . वेदे सुपां स्थाने याच् %% çø 4 . 21 . 4 %% bhàø %% çø 5 . 10 . 5 . %% bhàø . ## puø वैवस्वतमनुवंश्ये नृपभेदे %% हरिवश् 1 अश् तद्वंशोक्तौ ## पुश् कार्तवीर्यनृपपुत्रभेदे %<शूरसेनश्च शूरश्च धृष्ण्वोजाः कृष्ण एव च . जयध्वजञ्च नाम्नामीदावन्त्यो नृपतिर्महान् . कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः>% हरिवंश् 34 अश् . ## त्रिश् धृष--कर्मणि ऋदुपषत्वात् क्यप् . धर्षणीये %% भाश् शाश् 225 अश् %% कुमाश् . ## पाने भ्वाश् पश् सकश् अनिट् टित् . धयति अदधत् अधासीत् . दधौ धास्यति . खच् स्तनन्धयः स्त्रियां टित्त्वात् खचि ङीप् हरदत्तीक्तेः खच्येव ङीप् . स्तनन्धयी अन्यत्र टाप् . ## पुश् धयन्ति धे--नन् इच्च . 1 समुद्रे 2 नदे च 3 नद्यां स्त्री टष्टित्त्वेऽपि खच्येव ङीप् इति हरदत्तोक्तेः न ङीप् . 4 वाचि स्त्री निघण्टु %% çø 1 . 2 . 3 %% bhàø . 5 धन्याके स्त्री गौराश् ङीष् . स्वार्थे क तत्रार्थे भावप्रश् . ## स्त्री धयति सुतान्, धीयते पीयते वत्सैवां धेट्--नु इच्च . 1 गोमात्रे वत्सस्य धयनात् तस्यास्तथात्वम् . 2 नवसूतिकायाम् सवत्सायां गवि स्त्री अमरः वत्सैः पीयमानक्षीरत्वात् तस्यास्तथात्वम् . गोमात्रभेदाः दशविधा यथा वृहश् पुश् उत्तरखण्डे 150 अश् %% . 3 दानार्थकल्पिते धेन्वाकारे गुडादिपदार्थे यथाह हेमाश् dà0 अत्र यद्यपि धेनुशब्देन स्वरूपतो गौरेवाश् भिधीयते तथापि धेनुशब्दसाधारण्यादिह प्रकरणे गुडधेन्वादीनामपि सन्निवेशो युक्तः तासु च क्रमेण निरूप्यमाणासु %% इति स्वरूपधेनोरन्ते स्थितत्वात् गुडधेन्वादय एव प्रथमतो निरूष्यन्ते . तदुक्तं मत्स्यपुराणे %% . %% . %% तत्तच्छब्दे दृश्यम् . यशोधनोधेनुमृषेर्मुमोच . %% रघुः . ## पुश् धेनुरिव %% पाश् kan . 1 asurabhede %% harivaüø 55 aø . %% harivaüø 70 aø . 2 ratibandhabhede तल्लक्षणं रतिमञ्जर्यामुक्तं यथा %% %% . 3 हस्त्रिन्यां स्त्री . संज्ञायां कन् . 4 धन्याके स्त्री मेदिश् . ## पुश् धेनुकमनुपदोक्तमसुरं सूदयति सूदिल्यु . वलभद्रे तन्निसूदनकथा हरिवंश् 70 अश् यथा %% हरिवंश् 70 अश् %% त्रिकाण्डशेषे विष्णुनामपर्याये धेनुसूदनोक्तिः रामस्य विष्ण्वंशावतारत्वात् इति बोध्यम् रामद्वारा तस्य हननात् तस्य तथात्वम् . भागश् 1015 अश् अपि वलरामेणैव तस्य हननकथान्ते %% इत्यनेन परमेश्वरकर्तृकस्य तद्धननस्य न चित्रत्वमित्युक्तम् . वलरामेण तद्धननेऽपि तस्य तद्द्वारा तद्धन्तृत्वमस्त्येवेति बोध्यम् धेनुकारिप्रभृतयोऽपि बलरामे . ## नश् धेनोर्दुग्धमिव स्वादु फलमस्य . 1 चिर्भट्टे राजनिश् 6 तश् . 2 धेन्वाः क्षीरे च . ## पुश् धेनोर्दुग्धमिव किरति क--अच् धेनी दुग्धं करोति वर्धयति कृ--अच् वा . गर्जरे (गांजर) राजनिश् . तत्पाने धेनोर्दुग्धस्य वर्धनात्तस्य तथात्वम् . ## त्रिश् धेनुरस्त्यस्य मतुप् . 1 धेनुस्वामिनि स्त्रियां ङीप् . सा च भरतवंश्यदेवद्युम्नस्य 2 भार्यायाम् %% भागश् 5 . 15 . 3 ## नश् 6 तश् . प्रायश्चित्तरूपधेनुदानस्य निष्क्रयरूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा अथ धेनुमूल्यव्यवस्था . संवर्तः %% . पयस्विनीमिति विशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति . अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितं तन्मूल्यं तदभावे पुराणत्रयम् . %% कात्यायनवचनात् . षटुत्रिंशन्मतमिति कृत्वा पठन्ति %% . अत्र पुराणत्रयलभ्यं गोतमीक्तं हिरण्यादिकमेव देयं तद् यथा %% . एतान्येवानादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकं स्यात् इति प्रायश्चित्तविवेकः . तच्चिन्त्यं हिरण्यं गौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं न तु गोमूल्यत्वेन ततश्च . %% इत्यादिवचनात् कार्षापणत्रयदानमेव युक्तम् . तत्र %% इति याज्ञवल्क्यवचनेन %% इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्केतितः . स च तावत्संख्यकवराटकैर्लभ्यत इति वराटकेष्वपि तथा व्यवहारः . एतन्मूलकं भविष्यमत्स्यसूक्तयोर्वचनम् . %% . गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टे प्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादे रानुकल्पिकत्वमिति विशेषः . अतएव यमेन सामान्यतो दानमुक्तं यथा %<शोषणेन शरीरस्य तपसाऽध्ययनेन च . पापकृन्मुच्यते पापात् दानेन च दमनन च>% . अतः कार्षापणत्रयलभ्यं रजतादि दीयते . यत्तु मिताक्षरायाम् %% इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षया तत्रापि %% इति मनूक्तनिष्कस्य न ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्कवत् . किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः . %% दीनारेऽपि च निष्कोऽस्त्री इति . दीनार उक्तो विष्णुगुप्तेन %% . सुवर्णस्त्वशीतिरत्तिकापरिमितं हेम . तथा च मनुः . %% इति अत्र काञ्चनं व्यक्तमाहामरसिंहः . %% इति . एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्या द्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः प्राश् तश् रघुश् . ## स्त्री भव्या धेनुः %% गणसूत्रनिर्देशात् परनिपातः मुम् च . भवष्यन्त्यां धेन्वाम् ## स्त्री अतिशयेन धेनुः तरप् ङीप् पारस्करादेराकृतिगणत्वात् सुट् षत्वञ्च . प्रशस्तधेन्वाम् . %% कठशाखाश्रुतिः . ## स्त्री धेनु--संज्ञायां यत् सुक् च . ऋणशोधनार्थमुत्तमर्णाय बन्धकत्वेन दीयमानायां धेनौ अमरः . %% वृद्धाः . सा संजातास्य तार0इतच् . धेनुष्यित उत्तमर्णे ## त्रिश् धा--कर्मणि यत् 1 धार्ये 2 पोष्ये च . स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयः स कर्ता स कार्यम् भाश् शाश् 342 अश् ईश्वरस्यैव सर्वरूपत्वात् तथात्वम् . धे--यत् . 3 पेये त्रिश् . भावे यत् . 4 धारणे 5 पोषणे 6 पाने च . ## त्रिश् अतिशयेन धाता इष्ठन् तृणो लोपे गुणः . धारक tame %% çø 1 . 170 . 5 %% bhàø . नामधेयादौ स्वार्थे धेयप्रत्ययः . ## पुंस्त्री धेनोरपत्यम् उत्साश् विदाश् वा अञ् . धेन्वपत्रे स्त्रियां ङीप् . ## नश् धेनूनां समूहः %% वाश् टक् %% पाश् ठस्य कः . 1 धेनुसमुदाये स्त्रीणां 2 करणभेदे च मेदिश् . ## नश् धीरस्य भावः कर्म वा ष्यञ् . 1 धृतौ %% भूपालकोषः . 2 अप्रमादे 3 अत्याकुलत्वे 4 विघ्नाद्युपस्थितावपि प्रारब्धापरित्यागहेतावन्तःकरणवृत्तिविशेषे . 5 निर्विकारचित्तत्वे . %% एतदभिप्रायेण %% इति कुमाश् उक्तम् . %% कुमाश् . %% माघः . 6 नायकयोर्गुणभेदे धीरताशब्दे दृश्यम् . 7 पुरुषगुणभेदे यथा %<शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य तेजसी . ललितौदार्यमित्यष्टौ सत्वजाः पौरुषा गुणाः>% इत्युद्दिश्य %% साश् दश् लक्षितम् उदाहृतञ्च %<श्रुताप्सरोगीतिरपि क्षणेऽणिन् हरः प्रसंख्यानपरो बभूव . आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति>% . स्वार्थे घ्यञ् . पुरुषमेधयज्ञे 8 हौम्यदेवभेदे पुश् . तदुपक्रमे %% यजुश् 30 . 7 ## पुश् धीमतामयम् अण् पृषोश् . तन्त्रीकण्ठोत्थित सप्तस्वरेषु षष्ठे स्वरे तल्लक्षणं यथा %% सङ्गीतदामो %% सङ्गीतशास्त्रीक्तेरस्याश्वस्वरतुल्यत्वम् . अस्य च वायुभवत्वेऽपि आकाशगुणत्वम् भाश् शाश् 184 अश् उक्तं यथा %% . ## नश् धीव्नोभावः ष्यञ् दाण्डिनायनेत्यादिश् निश् नस्य तः . धीव्नोभावे . ## पुंस्त्री धीवरस्यापत्यं वाश् अत इञ बाधित्वा वेदे अण् . धीवरापत्ये %% यजुश् 30 . 16 लोके तु इञ् धैवरिरित्येव . ## पुश् कविभेदे %% गीतगो0 ## पुंस्त्री धुर--बधे अच रस्य लस्तस्य डः . (ढोंडा) सर्पभेदे डुण्डुभे शब्दरश् स्त्रियां जातित्वात् ङीष् . ## गतौ सक0चातुर्ये अकश् भ्वाश् परश् सेट . धोरति अधोरीत् . दुधोर ऋदित् णिच् चङि अदुधोरत् त . ## नश् धोर--गतौ करणे ल्युट् . 1 यानमात्रे हस्त्यश्वरथादौ त्रिकाश् . भावे ल्युट् . 2 गतौ . ## स्त्री धोर--अनि वा ङीप् . परम्परयाम् जटाधरः . %% उद्भटः . ## नश् धुर--धोर--वा भावे क्त . 1 बधे 2 गतौ 3 अश्वगतिभेदे हेमचश् . स्वार्थे क . तत्रार्थे अमरः . ## त्रिश् धाव--क्त ऊठ् . 1 प्रक्षालिते 2 मार्जिते 3 शोधिते हेमश् %<ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च . अधौतं तत् विजानीयात् दशा दक्षिणपश्चिमे>% कर्मलोचनम् . %% %% माघः . 4 रौप्ये नश् राजनिश् . भावे क्त . 5 प्रक्षालने नश् . ## पुश् नित्यकर्मश् . सूत्रनिर्मितपात्रभेदे (धोकडा) जटा0 ## नश् धौतं प्रक्षालितं कोषजं नित्यकश् . कृमिकोषजाते वस्त्रभेदे शब्दरश् . ## नश् नित्यकर्मश् . प्रक्षालिते कृषिकोषजाते वस्त्रे अमरः . ## स्त्री धौताञ्जन्यां त्र्यङ्कटे शिक्यभेदे हाराश् . ## पुश् 1 चीनराजभेदे %% भाश् उश् 73 अश् . धौतं मूलं यस्य कप् . 2 प्रक्षालितमूलयुक्ते त्रिश् . ## नश् धौतमिव वर्णं याति या--क . सैन्धवे नैघण्टुप्रका0 ## त्रिश् धूतमेव धौतं कम्पनमृच्छति ç--कि . कम्पन कारके स्त्रियां ङीप् . %% çø 6 . 44 . 7 %% bhàø . ## नश् धौता शिला यस्य . स्फटिके त्रिकाश् . ## स्त्री त्र्यङ्कटे शिक्यभेदे मेदिश् . ## स्त्री धू--कर्तरि क्तिच् स्वार्थे अण् ङीप् . calanakartari %% çø 2 . 13 . 5 %% bhàø . धूति--स्वार्थे अण् ङिप् . 2 हठयोगाङ्गभेदे हठयोगशब्दे दृश्यम् . ## नश् धुन्धुमारमधिकृत्य कृतो ग्रन्थः अण् . भारत वनपर्वान्तर्गतोपाख्यानभेदे %% bhàø àø 1 aø . tacca वनपर्वणि 200 अध्यायावधौ 203 अध्यायान्ते दृश्यम् . ## पुश् धूमे तत्प्रधानदेशे भवः धूमाश् वुञ् . धूमप्रधानदेशभवे . ## पुश् राजभेदे . तेन निर्वृत्तादि अरीहणादिश् चतुरर्थ्यां वुञ् . धौमतायनक तन्निर्वृत्ते नगरादौ ## त्रिश् धौमायनेन निर्वृत्तादि अरीहणादिश् चतुरर्थ्यां वुञ् . धौमायननिर्वृत्तादौ . ## त्रिश् धूमेन निर्वृत्तादिश् चतुरर्थ्याम् कुशाश्वाश् छण् . धूमनिर्वृत्तादौ . ## त्रिश् धूमस्यापत्यं गर्गाश् यञ् . 1 धूमर्षेरपत्ये स च युधिष्ठिरपुरोहितः यथा %% . %% bhàø àø 183 aø . व्याघ्रपादस्यर्षेः पुत्रभेदे 2 उपमन्योरनुजे च . %% भाश् आनुश् 14 अश् . पश्चिमदिगाश्रिते 3 ऋषिभेदे च %% भाश् शाश् 208 a0 ## पुश् धूम्रएव स्वार्थे अण् . ऋषिभेदे %% भाश् शाश् 47 अश् . स्वार्थे अण् . 2 धूम्रवर्णे 3 तद्वति त्रिश् भावे अण् . 4 धूम्रवर्णत्वे धूम्रोदेवताऽस्य अण् . 5 वास्तुस्थानभेदे pu0 ## पुंस्त्रीश् धूम्रस्य गोत्रापत्यं अश्वाश् फञ् . धूम्रर्षेः गोत्रापत्ये . ## पुश् तीर्थभेदे शिवपुश् . ## नश् धीरितमेव अण् . %% इत्युक्ते अश्वगतिभेदे . स्वार्थे क धौरितक तत्रार्थे अमरः . ## त्रिश् धुर वहति %% पाश् ढक् . 1 धूर्वहे अमरः . 2 धुर्ये वृषे पुश् राजनिश् . @<[Page 3912b]>@ ## नश् धूर्तस्य भावः मनोज्ञाश् वुञ् . धूर्तत्वे शाठ्ये ## पुंस्त्री धूर्ताया अपत्यं %% पाश् ढक् . धूर्ताया अपत्ये बहुवचने योधेयादिश् ततः प्रत्ययस्य न लुक् . ## नश् धूर्तस्य भावः कर्म वा ब्राह्मणाश् ष्यञ् . 1 धूर्तत्वे 2 धूर्तकर्मणि च . %% कण्ड्वादिगणसूत्रम् . ## नश् धीर--धुर--वा ण्यत् . 1 अश्वगतिभेदे धोरणे हेमश् . ## पुंस्त्री धुवकाया अपत्यं स्त्रीभ्यो ढकं बाधित्वा बाह्वादिश् इञ् . धुवकाया अपत्ये . ## अग्निसंयुतौ दीर्घश्वासहेतुके शब्दभेदे अकश् तादृशशब्देन वादने सक0भ्वाश् परश् अनिट् . धमति अध्मासीत् . दध्मौ ध्मातः . ध्मापयति %% सस्कारतत्त्वम् %<शङ्खान् दध्मुः पृथक् पृथक्>% गीता . ध्मायते . अध्मायि . %% मनुः . %% भागश् 3 . 28 . 40 . à--स्फीततायाम् आध्मानशब्दे दृश्यम् . ## पुश् ध्मा--इत्यव्यक्रशब्दस्य कारः . 1 (ध्मा) इति शब्द करणे . कृ--कर्तरि अण् . 2 लोहकारके पुश् नैघण्टुप्र0 ## आकाङ्क्षे सकश् धोररवे अकश् भ्वाश् परश् सेट् इदित् . ध्मा(ध्वा)ङ्क्षति . अध्मा(ध्वा)ङ्क्षीत् . दध्मा(ध्वा)ङ्क्ष . पाश् मते वोपधः . ## पुंस्त्री ध्मा(ध्वा)क्षि--अच् . 1 काके 2 मत्स्यभक्षके पक्षिभेदे अमरः . 3 भिक्षुके 4 तक्षके च मेदिश् 5 कक्कोलिकायां स्त्री गौश् ङीष् . ## ध्मा(ध्वा)ङ्क्षस्येव जङ्घा अस्याः . काकजङ्घायाम् राजनिश् . ## स्त्री ध्मा(ध्वा)ङ्क्षप्रिया जम्बुः . काकजम्ब्वां राजनिश् . ## ध्मा(ध्वा)ङ्क्षस्येव तुण्डमस्याः ङीष् . काकनासालतायां राजनिश् . ## स्त्री ध्मा(ध्वा)ङ्क्षस्येव दन्ता अवयवोऽस्याः ङीष् . काकतुण्डीलतायां राजनिश् . ## स्त्री ध्मा(ध्वा)ङ्क्षस्येव नखा अस्या ङीष् . काकतुण्ड्यां राजनिश् . ## स्त्री ध्मा(ध्वा)ङ्क्षं नामयति प्रियत्वात् नामि बाश् मति . काकोदम्बरिकायां राजनिश् . ## स्त्री 6 तश् . हपुषायां भावप्र0 @<[Page 3913a]>@ ## स्त्री ध्मा(ध्वा)ङ्क्षस्येव नासा यस्याः . काकनासिकायाम् राजनिश् . वा कप् अत इत्त्वम् ध्मा(ध्वा) ङ्क्षनासिकाऽपि तत्रार्थे . ## त्रिश् 3 तश् . कोकिले हाराश् स्त्रियां जातित्वात् ङीष् . ## ध्मा(ध्वा)ङ्क्षमचते मच--अण् काकमाचीवत् साध्यम् . काकमाच्यां राजनिश् . ## स्त्री तन्नामा वल्ली . काकनासायाम् राजनिश् . ## स्त्री काकादनीवत् साध्यम् . काकतुण्ड्यां राजनिश् . ## पुश् 6 तश् . पेचके हाराश् . तदरिप्रभृतयोऽपि तत्रार्थे . ## स्त्री जातौ ङीष् . 1 काक्यां 2 काकोलिकायां च मेदिश् . ## स्त्री काकोलीवत् साध्यम् . काकोल्यां राजनिश् . ## त्रिश् ध्मा--क्त . 1 संधुक्षिते श्वासभूयिष्ठतया दीर्घभावेन 2 लक्ष्यमाणे वर्णे च . 3 शब्दिते 4 वादिते च . ## नश् ध्मा--णिच् भावे ल्युट् . वृंहणे शब्दार्थचिश् . ## त्रिश् धमापि--क्त . वृंहिते बहुलीकृते शब्दार्थचिश् . ## त्रिश् ध्यै--क्त . चिन्तिते ध्यानविषयीभूते %% नैषश् . ## नश् ध्यै--भावे ल्युट् . 1 चिन्तने 2 अद्वितीयवस्तुनि विच्छिद्यविच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहे . %<शास्त्रोक्तदेवताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसन्तान एकाग्रतेति यमाहुरिति>% भाष्योक्तेः 3 ध्येयप्रत्ययैकतानत्वे . एकत्रधृतस्य चित्तस्य भगवदीकार वृत्तिप्रवाहोत्तरोत्तराऽन्याकारप्रत्ययाव्यवहिते 4 निदिध्यासनसंज्ञे चित्तस्यात्माकाराद्वयावृत्तौ . %% इत्युक्तेः 5 परमात्मचिन्तने . धारणा निरुद्धस्य त्रिनेत्रपञ्चबक्त्राद्याकारविषयायां 6 चिन्तायाम् . %% मित्युक्तेः . %% पाश् सूश् तत्र तस्मिन् देशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारेण यदेव धारणयावलम्बनीकृतम् तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते . ध्यानपदनिरुक्त्यादिकमुक्तं महानिर्वाणतन्त्रे यथा %% इति . अपि च %% ब्रह्मचिन्तायां यथा %% इति गारुडे 49 अश् . तत्कालभेदश्च %% इति गारुडे 240 अश् अग्निपुराणे च तन्निरुक्त्यादिकमुक्तं यथा %% 373 अश् . ध्यानप्रकारादिकमुक्तं मिताक्षरायां यथा %<ऊरुस्थोत्तानचरणः सव्ये न्यस्येतरं करम् . उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा . निमीलिताक्षः सत्वस्थो दन्तैर्दन्तानसंस्पृशन् . तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः . संनिरुद्धेन्द्रियग्रामं नातिनी चोच्छ्रितासनः . द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् . ततो ध्येयः स्थितो योऽसौ हृदये दीपवत् प्रभुः . धारयेत्तत्र चात्मानं धारणां धारयन् बुधः>% याज्ञश् . ऊरुस्थावुत्तानचरणौ यस्य स तथोक्तो बद्धपद्मासनः . तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखञ्च किञ्चिदुन्नाम्यो रसा च विष्टभ्यं स्तम्भयित्वा तथा निमीलिताक्षः सत्वस्थः कामक्रोधादिरहितो दन्तैर्दन्तानसंस्पर्शयन् . तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः संवृतास्यः पिहिताननः सुनिश्चलो निष्प्रकम्पस्तथा सम्यगिन्द्रियसमूहं विषयेभ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन् द्विगुणं त्रिगुणं वा प्राणायामाभ्यासमुपक्रमेत् . ततो वशीकृतपवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः तत्र च हृद्यात्मानं मनोगोचरतया धारयेत् . तथा धारणाञ्च धारयेत् . धारणास्वरूपञ्च जान्वग्रभ्रमणेन छोटिकादानकालो मात्रा . ताभिः पञ्चदशमात्राभिरधमः प्राणायामस्त्रिंशद्भिर्मध्यमः . पञ्चचत्वारिंशद्भिरुत्तम इत्येवं प्राणायामत्रयात्मिकैका धारणा . तास्तिस्रो योगशब्दवाच्यास्तांश्च धारयेत् . यथीक्तमन्यत्र %% मिताश् . %% हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः . हृदि ज्योतींषि मूयश्च हृदि सर्वं प्रतिष्ठितम् . स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् . ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदि स्थितम् . हृद्यन्तश्चन्द्रमाः सूर्यः सोममध्ये हुताशनः . तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः . अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् . तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः शङ्खः . %% kà÷ãkhaø 41 aø . %% ÷àø तिश् . ध्यायतेऽनेन ध्यै--करणे ल्युट् . देवानां 7 ध्येयरूपभेदे %% तन्त्रसारः . %% तत्र सात्विकं यथा बन्दे बालं स्फटिकसदृशं कुन्तलोद्भासिवक्त्रं दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः . दीप्ताकारं विशदवसनं %% . राजसं यथा %% तन्त्रसाश् तामसध्यानं तु तामसशब्दे पृश् उक्तम् देवानां स्वरूपभेदेनैव ध्येयत्वात् स्वरूपस्य ध्यानत्वम् . देवताप्रतिमाशब्दे च 3685 पृश् येषां मूर्तिभेदा यथा दर्शिताः तथैव तेषां ध्येयता . अन्यदेवताध्यानं तु तन्त्रसार कालिकापुराणादौ दृश्यम् विस्तरभयात् न लिखितम् . ज्ञानात् ध्यानं विशिष्यते . ध्यानात् कर्मफलत्यागः गीता . %<आगमेनानुमानेन ध्यानाभ्यासरसेन च . त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्>% श्रुतिः . %% रघुः %% ब्रह्मवैश् जन्मखश् . 8 उपनिषद्भेदे उपनिषच्छब्दे 1222 पृश् दृश्यम् . ## पुश् विश्वामित्रवंश्ये ऋषिभेदे %% हरिवंश् 27 अश् विश्वामित्रवंश्यर्षिकथने . ## पुश् ध्यानमेव योगः . ध्यानरूपे योगे योगाङ्गभेदे %% श्वेताश्वतरोपश् %% भाश् %% मनुः . @<[Page 3915b]>@ ## puø ध्यानानामभ्यासः . समाधौ %% काशीखश् 43 अश् उक्तेः समाधेर्ध्यानाभ्यासरूपत्वम् . %<आगमेनानुमानेन ध्यानाम्यासरसेन च . त्रिधा प्रकल्पयेत् प्रज्ञां लभते योगमुत्तमम्>% श्रुतिः . ## त्रिश् ध्यानेन निर्वृत्तं ठक् . ध्यानसाध्ये %% मनुः . ## नश् ध्यायते पशुभिः ध्यै--कर्मणि मन् . 1 गन्धतृणे 2 मदनवृक्षे च संज्ञायां कन् . ध्यामक . रोहिषतृणे राजनिश् . ## पुश् ध्यै--मनिन् . 1 परिमाणे 2 तेजसि च उज्ज्वलदश् भावे मनिन् . चिन्तायां नश् उणादिकोषः . ## त्रिश् ध्यै--कर्मणि यत् . ध्यातव्ये %% विष्णुध्यानम् %% कुमाश् ध्यानशब्दे उदाश् . ## चिन्तने भ्वाश् परश् सकश् अनिट् . ध्यायति अध्यासीत् . दध्यौ %% श्रुतिः . ध्यानशब्दे उदाश् . %% शिवध्यानम् . ## त्रिश् कस्मिंश्चिदुपपदे धृ--मूलविभुजाश् क . धारके महीध्रः कुध्र इत्यादि . ## गतौ भ्वाश् परश् सकश् सेट् . ध्रजति अध्राजीत् अध्रजीत् अयमिदिच्च ध्रञ्जति अध्रञ्जीत् . दध्राज दध्रञ्ज . ध्रज्यते ध्रञ्ज्यते . %% çø 1 . 149 . 1 %% çø 6 . 3 . 7 dhrajaasun . %% bhàø . ## त्रिश् ध्रज--गतौ इन् . गतौ ततः अस्त्यर्थे मतुप् ध्रजिमत् गतियुक्ते त्रिश् . %% ऋश् 1 . 79 . 1 दीर्घश्छा सः . अस्य यवादिगणे पाठश्चिन्त्यप्रयोजनः माद्युपधत्वाभावेनवस्याप्रसक्तेः . ## ध्वाने भ्वाश् परश् अकश् सेट् . ध्रणति अध्रणीत् अध्राणीत् दध्राण . ## कणश आदाने क्य्राश् परश् सकश् सेट् . ध्रस्नाति अध्रसीत् अध्रासीत् दध्रास . उदित् ध्रसित्वा ध्रस्त्वा . ध्रस्तः . ## गतौ निघण्टुः . भ्वाश् परश् सकश् सेट् ध्रा अनिट् . ध्रति ध्राति अध्रीत् अध्रासीत् . दध्र दध्रौ %% इति तत्र निर्देशात् ध्रे ध्रै इत्यपि धातू गतौ भ्वाश् परश् अनिटौ . तत्र ध्रे ध्रयति ध्रै ध्रायति इति आर्धधातुके ध्रावत् . ## काङ्क्षे घोररवे च भ्वाश् परश् सकश् सेट् इदित् . ध्राङ्क्षति अध्राङ्क्षीत् . दध्राङ्क्ष इदित् ध्राङ्क्ष्यते . @<[Page 3916a]>@ ## स्त्री ध्राङ्क्ष भावे अङ् यवादिगणसूत्रे ध्राक्षेति निर्देशात् उपधालोपः . 1 गतौ ततोऽस्त्यर्थे मतुप यबाश् न मस्य वः . ध्राक्षामत् गतियुक्ते त्रिश् स्त्रियां ङीप् ## शोधने अलमर्थे च भ्वाश् परश् सकश् सेट् . ध्राखति अध्राखीत् दध्राख . ऋदित् चङि अदध्राखत् त . अलमर्थः पर्याप्तिश्चेत् तत्र अकश् . ## शक्तौ भ्वाश् आत्मश् अकश् सेट् . द्राघते अद्राघिष्ट . दध्राघे . ऋदित् चङि अदध्राघत् त . ## त्रिश् ध्रज--गतौ बाश् भावे iõ . gatau %% çø 1 . 64 . 44 %% bhàø õic kartari in . 1 तृणादेर्वक्रगतिकारके 2 वातभेदे (घुरणा वातास) उणादिकोषः . ## विभेदे भ्वाश् आत्मश् सकश् सेट् . ध्राडते अध्राडिष्ट . दध्राडे . ऋदित् चङि अदध्राडत् त . ## पुश् ध्राड--इन् . पुष्पचये उणादिकोषः . ## गतौ भ्वाश् परश् सकश् सेट् . ध्रेजति अध्रेजीत् दिध्रेज ## स्थैर्यै अकश् सर्पणे सकश् तुश् कुश् परश् अनिट् . ध्रुवति अध्रुवीत् दुध्राव . अयं ञीत् ध्रुतो वर्तते . %% भट्टिः गतौ %% भट्टिः %% ऋश् 7 . 86 . 6 %% bhà0 ## गतौ भ्वाश् पश् अनिट् निघण्टुः . ध्रुवति अध्रौषीत् दुध्नाव . ## त्रिश् कुश् ध्रु--अच् . 1 स्थिरे 2 निश्चिते हेमचश् 3 सन्तते 4 शाश्वते 5 तर्के नश् मेदिश् . 6 गगने नश् हेमश् . 7 शङ्कौ 8 विष्णौ 9 हरे 10 वटे 11 उत्तानपादनृपसुतभेदे पुश् मेदिश् 12 वसुभेदे विष्कुम्भादिषु 13 द्वादशे योगे पुश् मेदिश् . 14 स्थाणौ पुश् अमरः 15 शरारिखगे पुंस्त्रीश् त्रिकाश् . 16 ध्रुवके (धुया)ख्याते पदार्थे पुश् संगीतदाश् . 17 आकाशस्थिते ताराद्वये च पुश् . ते च सर्वेषां नक्षत्रादीनामाधारभूते उत्तरदक्षिणयोः स्थिते सूश् सिश् उक्ते यथा %% मूश् . %% रङ्गनाश् . अतएव तेष्यक्षांगाभावलम्बांशपरमत्वमिति वदन् मेरावक्षांशपरमत्वमित्याह %% मूश् . %% रङ्गनाथः . %% सिश् शिश् . विष्णुवरेण उत्तानपादनृपपुत्रस्यैव तदधिष्ठातृत्वं तथाभूतपदलाभकथा च काशीखश् विष्णुरुवाच %% भागश् 5 . 23 अश् शनिलोकपर्यन्तवर्णनान्ते %% %% मत्स्यपुश् 126 अश् वसुभेदश्च %% bhàø àø 66 aø . औत्तानपादिकथा %% विष्णुपुश् 11 अश् . गानाङ्गे %% तच्छास्त्रम् . 18 रोमावर्तभेदे %<आवर्तसाम्यादावर्तो रोमसंस्थानमङ्गिनाम्>% ते च दशधा %% शब्दार्थचिश् उग्रः पूर्वमथान्तको ध्रुवगणस्त्रीण्युत्तराणि स्वभूः ज्योश् उक्ते 19 उत्तरात्रयरोहिणीषु नक्षत्रेषु %% मुश् चिश् . %% ज्योश् तश् . 20 नासाग्रभागे %% काशीखश् 41 अश् %% तत्रैव . तत्र वितर्क उत्प्रेक्षा तत्र %% शकुश् . स्थिरे %% पाश् . %% हरिकाश् निश्चिते %% हितोश् . विष्णौ %% विष्णुसश् . 21 यज्ञिये ग्रहपात्रभेदे पुश् . %% कात्याश् श्रौश् 7 . 5 . 17 %<आध्रुवग्रहग्रहणात्>% कर्कः . 22 ग्रहनक्षत्राद्यानयनोपयोगिनि अङ्कभेदे तत्र नक्षत्रध्रुवः सूश् सिश् उक्तः खगोलशब्दे 2423 पृश् दर्शितः . संक्षेपतस्तु सिश् शिश् प्रमिताक्षरोक्तः 2425 पृश् दर्शितः . ग्रहध्रुवानयनन्तु %% सूश् सिश् . अत्र स्वार्थे क . ध्रुवनक्षत्रे %% गोश् सूश् %% संश् तश् रघुश् . %<शरत्प्रससन्नैर्ज्योतिर्भिः विभावर्य इव ध्रुवम्>% रघुः . %% माघः . 23 आवश्यके धृतिहोमशब्दे दर्शित गोभिलवाक्ये %% . %% देवीपुश् %% श्राश् तश् रघुश् . आवश्यकत्वञ्च अवश्यकर्तव्यत्वं तेनाकरणे प्रत्यवायजनकत्वात् नित्यत्वमिति फलितम् . सन्तते निश्चिते %% गीता %% मनुः स्थिरे %% यजुश् 5 . 13 %% वेददीश् 24 सोमभेदे %% यजुश् 7 . 25 %% वेददीश् . 25 शकुन्यादि करश्चतुष्के नश् %% såø siø . ## puø dhruva--kvun स्वार्थे को वा . 1 ध्रुवशब्दार्थे 2 गीताङ्गविशेषे स चोक्तः सङ्गीतदामोदरे %% . स तु षोडशधा यथा %% इति सङ्गीतदाश् . ध्रुवशब्दार्थे ध्रुवशब्ददर्शिते ग्रहाणां स्पष्टतोपयोगिनि 3 अङ्कभेदे खगोलशब्दे 2423 . 25 पृश् दृश्यम् ध्रुवशब्दे सूश् सिश् वाक्यमुक्तम् . स्त्रियां क्षिपकाश् कापि न अत इत्त्वम् . ततः पिच्छाश् अस्त्यर्थे इलच् . ध्रुवकिल तद्युक्ते त्रिश् . ततोऽपत्यादौ स्त्रीभ्योटकं वाधित्वा बाह्वाश् इञ् . ध्रौवकि ध्रुवकापत्ये पुंस्त्री ततः चतुरर्यां प्रेक्ष्याश् इनि . ध्रुवकिन् ध्रुवकानिर्वृत्तादौ त्रिश् . ## पुश् केतुभेदे केतुशब्दे दृश्यम् %% vçø vaüø 11 aø . @<[Page 3918b]>@ ## स्त्री कुमारानुचरमातृभेदे %% भाश् शश् 47 अश् कुमारानुचरमातृकोक्तौ . ## पुश् ध्रुवाधिष्ठितोलोकः . सत्यलोकान्तर्गते ध्रुवस्थानभेदे . ## पुश् कुशवंश्ये हिरण्यनाभस्य पौत्रे %% भामश् 9 . 12 . 5 ## त्रिश् कुश् ध्रु--असुन् . ध्रुवनिवासे %% çø 7 . 70 . 1 %% bhàø . ## स्त्री कुश् ध्रु--अच् . 1 यज्ञपात्रभेदे %% जैश् 3 . 5 . 6 सूश् . %% भाश् %% 7 जैश् %% भाष्यम् . ध्रुवा च जुहूतो भिन्ना %% शतश् ब्राश् 1 . 3 . 2 . 2 %% माश् . अत्र जुहूतो ध्रुवाया भिन्नत्वं स्पष्टमवगम्यते ध्रुवालक्षणमाह आपस्तम्बः %% मानवे %% . काठके अरत्निमात्री स्रुगग्निहोत्रहवणी पालाशी सामान्यतया निर्वपणमितरासाम् बाहुमात्राः स्रुग्दण्डाः प्रहस्तमात्राणि प्रसवनान्यर्थपरिमाणानि पात्राणि पालाशी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा शमीभूर्जमथ्यो वा त्वक्तोबिला हंसमुख्यो भवन्तीति कान्याश् श्रौश् 1 . 3 . 35 कर्कस्तु ध्रुवा तु वैकङ्कती भवति वैकङ्कतानि पत्राणीत्यनेनैव अपवादाभावात् होमसावनत्वाच्च तया हि समिष्टयजुर्हूयते %% शाखान्तरश्रुतेः अवएव मैत्रकठापस्तम्बसूत्रेषु %% पठ्यते तेषां हि वैकङ्कतानि पत्राणीति सामान्यवचनं नास्ति कर्कश् . अतः कोषान्तरे अस्य जुह्वर्थकताकथनं प्रामादिकमेव . 3 मूर्वायां 4 आढ्यां 5 शालपर्ण्यां (धुया) ख्याते 6 गीतिभेदे च मेदिश् . 7 साध्व्यां स्त्रियां शब्दरश् . ## पुश् ध्रुव संज्ञक आवर्तः रोमसंस्थानभेदः . ध्रुवशब्दोक्तः . अश्वानां रोमसंस्थानभेदे तस्य स्थानविशेषेण फलं वृश् संश् 66 अश् उक्तं यथा %% . ## पुश् वृहदश्वभेदे मत्स्यपुश् . ## त्रिश् कुश् ध्रु--इन् . 1 ध्रुवेस्थिरे %<शं नः पर्वताः ध्रुवयो भवन्तु>% ऋश् . 35 . 8 ## उत्साहे शब्दे च भ्वाश् आत्मश् अकश् सेट् . ध्रेकते अध्रेकिष्ट . दिध्रेके ऋदित् चङि अदिध्रेकत् त . ## तृप्तौ भ्वाश् परश् अकश् अनिट् . ध्रायति अध्रासीत् . दध्रौ गतौ तु ध्रधातौ दृश्यः . ## त्रिश् ध्रुवायां गृहीतम् अण् . ध्रुवाया गृहीते आज्यादौ तस्मात् साधारणं धौवमाज्यमिति %% श्रुतेः जैश् 3 . 5 . 6 सूश् भाष्यम् . %% मार्कश् पुश् . 02 आह्वायाम् 3 ध्रुवकायां स्त्री शब्दार्थचिश् . ## नश् ध्रुवस्य मावः ष्यञ् . 1 स्थिरत्वे %% मुग्धश् . %% वृश् उश् भाश् . स्वार्थे व्राह्मश् ष्यञ् . 2 स्थिरे त्रिश् %% सांख्यश्रौश् 2 . 16 . 1 . ध्रुवाय हितम् ष्यञ् . 3 ध्रुवस्थानप्रापके त्रिश् %% भाश् 4 . 12 . 37 . ## पुश् ध्वन्स--भावे घञ् . विनाशे अभावभेदे . %% मुक्तावली . जन्यत्वस्य प्रायण दुर्ज्ञेयत्वात् अभावत्वव्याप्यः अखण्डोपाधिरिति नव्यनैयायिकाः . सत्कार्यवादिमते तिरोभाव एव ध्वंस इति भेदः . %% %% कामन्दकी0 ## अव्यश् ध्वंसं कलयति कलि--डा ऊर्याश् . हिंसायां गणरश् टीश् . ध्वंसकलाकृत्य हिंसित्वेत्यर्थः . ## नश् ध्वन्स--भावे ल्युट् . 1 नाशे ध्वन्स--णिच्--ल्यु . 2 ध्वंसकारके त्रिश् %% भाश् उश् 156 भावे ल्युट् . 3 ध्वंसकरणे %% गीतगोश् . ध्वन्स--भावे ल्युट् . 4 भ्रंसे 5 अधःपतने च . ## त्रिश् ध्वन्स--णिनि . नाशप्रतियोगिनि %% वैद्यकपश् ध्वंसीति त्रसरेणुविशेषणम् अतः शब्दकल्पश् अस्य त्रसरेणुपरिमाणार्थतोक्तिः प्रामादिकी . ध्वन्स--णिच्णिनि . नाशकारके त्रिश् . %% अमरः . ## गतौ भ्वाश् परश् सकश् सेट् . ध्वजति अध्वजीत् अध्वाजीत् दध्वाज अयमिदिदपि . धञ्जति अध्वञ्जीत् दध्वञ्ज ध्वञ्ज्यते . ## पुश् ध्वज--अच् . 1 शौण्डिके (शुण्डिकोपकरणभेदे) 2 मेढ्रे 3 चिह्ने 4 खट्वाङ्गे मेदिश् . 5 गर्वे 6 दर्पे च शब्दरश् . 7 पूर्वदिक्स्थे गृहे हेमचश् . 8 चतुष्कोणकारे वंशदण्डोपरिस्थे वस्त्रखण्डभेदे च विधानपाश् 9 पताकायां पुश् नश् अमरः . उक्तोभयवस्त्रयुक्ते 10 दण्डभेदे च सामान्यतोऽस्य निर्माणप्रकारः युक्तिकल्पतरावुक्तो यथा %% . देवादिप्रतिष्ठाङ्गमण्डपान्तर्गतध्वजमहाध्वजयोर्लक्षणादिकं कुण्डार्के उक्तं यथा %% सूश् . ध्वजान् द्विहस्तमितायामान् पञ्चहस्तदीर्घान् पीतारुणकृष्णनीलश्वेतकृणश्वेतश्वेतान् गैरिकादिलिखितदिक्प्रालवाहनान् दशहस्तवंशमस्तके योजितान् %% इति वक्ष्यमाणत्वात् . प्राच्यादितः वहेद्धारयेदिति व्याख्या . प्रतिष्ठासारसंग्रहे %% दति . क्रियासारे %% पञ्चमांशं निखनेदिति . अकरणे दोषः पञ्चरात्रे %% ध्वजारोपणफलं तत्रैव %% . अथ पताकानिवेशनं महाध्वजानिवेशनं च नवमकुण्डपताका निवेशन तत्रीक्तं यथा लोकेशवर्णस्त्रयुताः पताकाः शैलेन्दुदैर्घ्यायतिकाश्च मध्ये . चित्रं ध्वजं दिक्करदैर्घ्यवंशत्रिदोस्ततं प्रान्तगकिङ्किणीकम् . श्वेतां च नवमी पूर्वेशानयोर्मध्यतो बुधः . विन्यसेत्तु पताकां च ध्वजांस्ता अपि पूर्वतः सूश् %% . हयशीर्षपञ्चरात्रम् . %% . शिवसर्वस्वे %% . वह्निश् पुश् 59 अश् . %% . इन्द्रध्वजशबदे तल्लक्षणं दृश्यम् . हेमचन्द्रे पूर्वदिग्गृहे इत्यर्थोक्तिः ध्वजसंज्ञकस्यायस्य पर्वदिकस्थितत्वाभिप्रायेण गृहशब्दे 2635 पृश् ध्वजी थमो हरिः श्व गौः खरेभौ वायसोऽष्टमः . पूर्वादीनान्तु काष्ठानां ध्वजादीनामवस्थितिः इत्युक्तेः ध्वजरूपायस्य पूर्वदिक् स्थत्वस्य कीर्तनात् . वस्तुतः ध्वजशब्द आयविशेषार्थे एव परिभाषितो न तु पूर्वदिग्गृहे . तत्र शुण्डिकोपकरणे %% मनुः . %<शूनादिशब्दैस्तद्वानुपलक्ष्यते दशशूनावत्सु यावान् दोषस्तावानेकस्मिन् चक्रवति तैलिके . यावान् दशसु तैलिकेषु दोषः तावानेकध्वजवति शौण्डिके>% कुल्लूश् . cihne %% bhàø àø 33 aø . %<श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च . कूर्मो नीलोत्पलं शङ्खःफणी सिंहोऽर्हता ध्वजाः>% हेमचश् . %<शरेण शक्रस्य महाशनिध्वजम्>% रघुः %% मनुः . वृषध्वजः मकरध्वजः धूमध्वज इत्यादि ततो वाह्वाश् इञ् . ध्वाजि तत्सम्बन्धिनि त्रिश् . ## पुश् ध्वजाययुक्तं गृहं शाश् तश् . ध्वजरूपाययुक्ते गृहे %% हरिवंश् 175 a0 ## पुश् ध्वज इव ग्रीवास्य . राक्षसभेदे रामाश् सुश् 123 sa0 ## पुः ध्वज इव दीर्घकाण्डो द्रुमः . तालवृक्षे राजनिश् ध्वजवृक्षादयोऽप्यत्र . ## पुश् ध्वजं प्रहरति प्र + हृ--र्ल्यु . वायौ शब्दर0 ## पुश् ध्वजस्य मेढ्रस्य भङ्गः . चरकोक्ते क्लीवताप्रयों जके रोगभेदे यथा अत्यम्ललबणक्षारविरुद्धाशनभोजनात् . तथाम्बुपानाद्विषमात् पिष्ठान्नगुरुभोजनात् . दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् . कल्याणीगमनाच्चापि वियोनिगमनादपि . दीर्घरोम्णीं चिरोत्सृष्टां तथैव च परिस्रुताम् . ईदृशीं प्रमदां मोहात् यदि गच्छति मानवः . चतुःपदाभिगमनाच्छेफसश्चाभिघाततः . अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात् . कष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात् . रेतसश्च प्रतीघातान् ध्वजभङ्गः प्रवर्तते . चरकः . तस्य चिह्नं यथा %<शुक्रेऽचिरात् प्रसिच्येत शुक्रं शोणितमेव वा . तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव च>% इति वाभटः . ## त्रिश् ध्वजश्चिह्नमस्त्यस्य मतुप् मस्य वः . चिह्नयुक्ते %<शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्>% %% मनूक्तेः %% मिताश् . स्त्रियां ङीप् . सा च 2 रुचिमेधसः कन्यायाम् %% माश् उश् 109 अश् . ध्वजः शुण्डिकोपकरणभेदः अस्त्यस्य भतुप् मस्य वः . 2 शौण्डिके %<शूनावतां ध्वजवतां वेशेनैव च जीवताम्>% मनुः ## नश् 6 तश् . ध्वजस्य देवप्रासादादौ आरोपणे तद्विधिः अग्निपुश् 103 अश् यथा %% इत्युपक्रमे तत्र दर्शितः ## पुश् ध्वजेन तदुपलक्षितसंग्रामेणाहृतः . दासभेदे %% मनुः . %% कुल्लूश् 2 अविभाज्यधनभेदे नश् %% दायभाश् कात्यायनः . %% स्मृतिः . ## त्रिश् ध्वजोऽस्त्यस्य इनि . 1 ध्वजयुक्ते %% मनुः %% भाश् शाश् 141 अश् स्त्रियां ङीप् सा च 2 सेनायाम् अमरः . %% रघुः . 3 पर्वते 4 रथे 5 सर्पे 6 अश्वे 7 व्राह्मणइ पुश् मेदिश् . 8 मयूरे राजनिश् . 10 शुण्डिके हेमचश् . %% मनुः . ## नश् इन्द्रध्वजस्य उत्थानम् . 1 शक्रध्वजोत्थाने तदुपलक्षिते 2 उत्सवे च त्रिकाश् . इन्द्रध्वजशब्दे 947 पृश् दृश्यम् . @<[Page 3922a]>@ ## ध्वाने भ्वाश् अकश् परश् सेट् . ध्वणति अध्वाणीत् अध्वणीत् दध्वाण . ## रवे भ्वाश् परश् अकश् सेट् . ध्वनति अध्वानीत् अध्वनीत् दध्वान . मित् वा घटादि ध्वनयति ध्वानयति . ## शब्दे अदश् चुश् उभश् सकश् सेट् . ध्वनयति अदिध्वनत् अध्वनयीत् . शब्द इह अव्यक्तध्वनिरूपः . मृदङ्गः ध्वनयति इत्यादि . ## पुश् चुश् %% पाश् एरच् भावे अच् . अव्यक्तशब्दे ## नश् ध्वन्यते व्यज्यतेऽर्थोऽनेन घटाश् ध्वनि--करणे ल्युट् . 1 अलङ्कारोक्ते वाच्यलक्ष्यभिन्नार्थस्य बोधनात्मके व्यञ्जनावृत्तिरूपे शब्दनिष्ठे व्यापारभेदे %% . %% साश् दश् . भावे ल्युट् . 2 अव्यक्तशब्दकरणे %% आश्रश् श्रौश् 3 . 6 . 8 ## पुश् ध्वनेन ध्वानेन मोदयति मुद--णिच्णिनि . 1 भ्रमरे शब्दरत्नाश् . 2 मधुकर्यां स्त्री ङीप् ## पुश् ध्यन--इन् . 1 मृदङ्गादिशब्दे %<शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभबो ध्वनिः . कण्ठसंयोगजन्मानो वर्णाद्याः कादयो मताः>% माषाश् . शब्दविशेषस्य ध्वन्यात्मकता शब्दार्थरत्नेऽस्माभिर्व्यवस्थापिता यथा स च शब्दः द्विविधः बुद्धिहेतुरबुद्धिहेतुश्च . तत्राबुद्धिहेतुर्मेथादिशब्दः बुद्धिहेतुश्च द्विविधः . स्वाभाविकः काल्पनिकश्च उभयत्रापि ध्वनेवरुपकारकत्वात् ध्वन्यात्मकता . तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधारणः . काल्पनिकोऽपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च . तत्र भेरीशब्दादिरूपोवाद्यरूपः माधवादिरागाभिव्यञ्जकनिषादादिस्वररूपो गीतिरूपः ध्वनिविशेषसहकृतकण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः . %% शारीरकभाष्योक्तेस्तारत्वादिधीहेतुर्ध्वनिरित्यवसेयम् . जिह्वाया ईषदन्तरपाते वर्णानामनुत्पत्तेर्ध्वन्युपलम्भात् हसितरुदितादौ वर्णोत्पत्तिमन्तरेणैव तत्प्रतीतेश्च सर्वशब्दजनकता ध्वनेरवसीयते . तद्भेदस्वरूपादिकं तत्रैव स्थानान्तरेऽस्याभिर्निर्णीतं यथा तस्य स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति बिवेकः . तथा च वाक्यपदीये %% इति . %% इति च . स्थितिभेदे चिरचिरतरकालस्थितौ ध्वनिस्तु पूर्वलक्षितः . तस्य च स्फोटस्य नित्य तया ध्वनिगतह्रस्वदीर्घादिकालस्य तत्रोपचारः . प्रतिपादितञ्च तथैव वाक्यपदीये %% . शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्वदीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपचर्यते इति तदर्थः . एवञ्च विलम्बितोच्चारणस्थले तचद्वर्णानां तद्वोथजनितसंस्काराणां वा बहुक्षणपर्यन्त स्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्यामिव्यक्त्यनन्तरं जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने लाधवमित्यपि द्रष्टव्यम् . भेरीशब्दादौ च ध्वन्यभिव्यक्त्यनन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन अत्रापि तथाकल्पनौचित्यात् . अतएव महाभाष्ये %% 'भिव्यक्त्युपकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभिहितमभिहितञ्च ध्वनेर्ह्रस्वदीर्थत्वेनापि भानम् . यथा %% इति . न स्वभावतस्तद्रूपेण स्फोटोलक्ष्यतैत्यर्थः . ध्वनिविकारे च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वम् अल्पकालस्थायित्वे द्रुतत्वमिति विवेकः . 3 उत्तमकाव्ये %% काव्यप्रकाश् %% वृत्तिः . %% महेश्वरः . ध्वनिभेदाश्च काव्यशब्दे 20 24 . 25 पृश् दृश्याः . शब्दभेदध्वन्याद्युत्पत्तिप्रकारादिकं सारदातिश् उक्तं यथा %% . सा कुण्डलिनी शक्तिं प्रसूते . ततः शक्तेर्ध्वनिरासीत् ततस्तस्माद्ध्वनेर्नाद इत्यादि ज्ञेयम् . सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्था सैव सत्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्या अक्षरावस्था, सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्तावस्था सैव तमःप्राचुर्यात् निरोधिकाशब्दवाच्या सैव सत्वप्राचुर्यात् अर्धेन्दुशब्दवाच्या तदुभयसंयोगाद्विन्दुशब्दवाच्यः सएव विन्दुः स्थानान्तरगतः पराख्यो भवति . तत्र परा मूलाधारे, पश्यन्ती स्वाधिष्ठाने, मध्यमा हृदये, वैखरी मुखे . तदुक्तं %% पदार्थाश् राघवभट्टः . %% माघः . ## नश् कर्मश् . उत्तमकाव्ये काव्यशब्दे 2024 पृश् दृश्यम् ## पुश् ध्वनिं तत्प्रतिपादकं ग्रन्थं करोति कृ--क्विप् तुक् 6 तश् . अलङ्कारग्रन्थभेदकारके पण्डितभेदे %% साश् दश् . ## पुश् ध्वनिं ध्वन्यात्मकं शब्दं गृह्णात्यनेन ग्रहकरणे अप् . कर्णे श्रोत्रियेन्द्रिये त्रिकाश् . ## स्त्री ध्वनेः ध्वन्यात्मकशब्दस्य नालेव . वेणौ 1 वंशीमेदे 2 काहलवाद्ये च मेदिश् . ## पुश् ध्वनिं बोधयति बुध--णिच्--ण्वुल् . रोहिषतृणे नैघण्टुप्रकाशिका . ## पुश् 6 तश् . शोकभयादिना ध्वनेरन्यथाभावे 1 काकौ हेमचश् . 2 विकृतध्वनौ च . ## त्रिश् घटादिश् ध्वन--कर्मणि यत् . 1 ध्वननीये व्यङ्ग्यार्थे ऋग्वेदप्रसिद्धे 2 लक्ष्मणनृपस्यात्मजे puø %% çø 5 . 33 . 10 %% bhà0 ## gatau सकश् भ्रंशे नाशे अधःपतने च अकश् भ्वाश् आत्मश् सेट् . ध्वसंते दध्वसे--दध्वंसे . ऌदत् अध्वसत् . उदित् ध्वंसित्वा ध्वस्त्वा . ध्वस्तः . ध्व सस्यातीतत्वाऽभावेऽपि तदुत्पत्त्यनुकूलव्यापारस्यं कारणविशेषसंयोगस्य अतीतत्वात् तथा व्यवहारः . वैयाकरणमते सर्वत्र %% हर्युक्तेः फलव्यापारयोर्धात्वर्थत्वात् तयोश्च सामानाधिकरण्ये धातोरकर्मकत्वम् नाशस्य प्रतियोगितया कारणसमवधानस्य एकत्र घटादौ सत्त्वादकर्मकत्वम् %% इति एतन्मते %<आश्रये तु तिङः स्मृताः>% हर्युक्तेः आश्रय रूपार्थस्य कर्तृत्वं तच्च निरुक्तव्यापाराश्रयत्वेन घटादावव्याहतमेव तिङर्थवर्तमानत्वादेः कारणसमवधानरूपव्यापारेऽन्वयसम्भवान्न काचिदनुपपत्तिः . नैयामिकमते नाशमात्रस्यैव धात्वर्थत्वेऽपि तदुत्पत्तौ लक्षणा उत्पत्तिश्च आद्यक्षणसम्बन्धस्तस्य चातीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादि प्रयोगः . अस्य कर्तृत्वं प्रतियोगित्वं त नाशान्वयि तथा च वर्तमानाद्युत्पत्तिकनाशप्रतियोगी घटादिरिति बोधः . व्युत्पत्तिवैचित्र्याच्च उत्पत्ते र्नाश एवान्वयः न प्रतियोगिनि इति बोध्यम् . सांख्यादिसत्कार्यवादे नाशः तिरोहितावस्थेति भेदः . %% प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते भट्टिः . आर्षे क्वचित् पश् %% bhàø àø 79 aø . màlinyàdibhàve ca %% bhàø vaø 64 aø %% vçø saüø 17 a0 ## त्रिश् अन्तर्भूतण्यर्थे ध्वन्स--कनिन् . ध्वंसकारके . %% शतश् व्राश् 13 . 5 . 4 . 9 %% mà0 ## नश् ध्वंसतेऽत्र धन्स बाश् आधारे क्यु . ध्वंसनस्थाने %% çø 1 . 164 . 29 ## puø dhvansa--jhic kicca . ऋग्वेदप्रसिद्धे ऋषिभेदे %% ऋश् 1 . 123 . 16 %% bhà0 ## त्रिश् ध्वन्स--किरच् . नाशप्रतियोगिनि %% çø 7 . 83 . 3 %% bhàø . ## त्रिश् ध्वन्स--कर्तरि क्त . 1 नाशप्रतियोगिनि अधः2 पतिते 3 च्युते गलिते च अमरः . %% साश् दश् . ध्वन्सधातौ उदाश् . ## स्त्री ध्वन्स--भावे क्तिन् . ध्वंसे नाशे . कर्माणि ध्वंसन्तेऽत्र आधारे क्तिन् . कर्मक्षयाधारे विद्याभेदे . %% मार्कण्डेयपु0 ## त्रिश् अन्तर्भूतण्यर्थे ध्वन्स--बाश् मनिन् किच्च . ध्वंसके %% çø 4 . 6 . 6 %% bhàø भावे मनिन् कित् . 2 ध्वंसे ध्वस्मन्वत् . ## त्रिश् ध्वस्मा ध्वंसोऽस्त्यस्य मतुप् . 1 ध्वंसवति %% ऋश् 7 . 4 . 9 . 2 उदके निघश् . ## त्रिश् ध्वन्स--रक् . 1 नष्टे अन्तर्भूतण्यर्थे ध्वन्स--रक् . ध्वंसके %% çø 10 . 40 3 . %% bhàø austhàne àc . %% çø 4 . 19 . 7 %% bhàø . 3 ràjabhede puø %% çø 9 . 58 . 3 %% bhàø . ## puø dhvana--भावे घञ् . 1 शब्दे अमरः . %% आपस्तम्बसूश् . पत्नीसंयाज प्रकारश्च कात्याश् श्रौश् 3 . 7 . 1 कण्डिकादौ दृश्यः . ## पुंस्त्री ध्वनस्यर्षेर्गोत्रापत्यम् अश्वाश् फञ् . ध्वनर्षिगोत्रापत्ये स्त्रियां ङीप् . ## नश् ध्वन--क्त . क्षुब्धस्वान्तेत्यादिना पाश् अन्धकारे निश् . 1 तमसि अमरः . अन्यत्र ध्वनित इत्येव शब्दयुक्ते . ध्वान्तमस्त्यस्य अच् . 2 तमःप्रधाने नरकभेदे च शब्दार्थचिश् 3 मरुद्भेदे धुनिशब्दे यजुश् वाक्यं दृश्यम् %% सूर्यनतिः . ## पुश् ध्वान्ते वित्तः प्रथितः . खद्योते शब्दरत्ना0 ## पुश् ध्वान्तस्यान्धकारस्य शात्रवः . 1 सूर्ये शब्दार्णश् 2 अग्नौ 3 चन्द्रे च शब्दार्थचिश् . तद्रूपवर्णे 4 श्वेतवर्णे पुश् शब्दचश् . ध्वान्तारातिप्रभृतयोऽपि सूर्यादौ . %% सूर्यनतिः . ## पुश् ध्वान्ते उन्मिषति उद्--मिष अच् . स्वद्योते हाराश् . ## कौटिन्ये भ्वाश् परश् अकश् अनिट् . ध्वरति अध्वार्षीत् दध्वार दध्वर्थ . %% भट्टिः कुटिलीकरणे सकश् %% तैत्तिश् सश् 2 . 5 . 6 ## शब्दे ध्रणवत् सर्वम् . इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य सङ्कलिते वाचस्पत्ये धकारादिशब्दार्थसङ्कलनम . ## ## व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारणस्थानं दन्तमूलं नासिका च . %% %% इति च शिक्षोक्तेः . तस्योच्चारणे आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः . अतएव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः . बाह्यप्रयत्नाश्च संवार नादघोषा अल्पप्राणश्च %% शिक्षा अस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा %% . अस्य ध्यानं यथा %% तत्स्वरूपं यथा %% कामधेनुतन्त्रम् . मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता . काव्यादौ प्रथमप्रयोगे फलं यथा %% वृश् वश् ढीकोक्तम् . धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादिपूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते . ये च नादितया पठितास्ते न णत्वमापद्यन्ते इति विवेकः . ## अव्यश् नह--वन्धने नश नाशे--वा ड . 1 निषेधे 2 उपमायां च मेदिश् 3 नञर्थे च . अस्य समासे नलोपः नुडागमश्च न भवति . %% भाश् विश् 4 अश् . नञा समासे तु अनातकोवदमिति स्यात् . एकयोना विंशतिरित्यादिवाक्ये एकाद्नविंशतिः एकान्नविंशतिरित्यादि . नासत्यौ नाकैत्यादौ च नञशब्दसमासेऽपि प्रकृतिवद्भावविधानात् न नलोपादि . नैकधानाराचनान्तरीयकादयस्तु नशब्देन %% पाश् समासात् सिद्धा सिश् कौश् . गणरत्ने अयं चादिषु पठितः . %% इति तट्टीकायां नेति निषेधोपमानयोरित्युक्त्वा उदाहृतम् %% . %% इति न सविता सवितेवेत्यर्थः इति . 4 नकारस्वरूपवर्णे पुश् . %% न इति वृश् रश् टीका %% इत्यादिवर्णातिधानम् . नञर्थश्च नञ्शब्दे वक्ष्यते . भावे बाश् ड . 5 बन्धे पुश् . नम--कर्तरि कर्मणि वा ड . 6 सुगते 7 हिरण्ये च पुश् 8 स्तुते त्रिश् मेदिश् . 9 रत्ने पुश् . एकाक्षरकोषः . ## त्रिश् %% उणाश् णुकन् नुमागमश्च . अणौ उज्वलदश् . यावत्पर्यन्तं गत्वाभावो विनश्यति तावत्परिमाणे . ## त्रिश् नश--तृच् नुम् च . नाशप्रतियोगिनि पक्षे नङ्ग्धृ तत्रार्थे स्त्रियां ङीप् . ## त्रिश् नसा क्षुद्रः . क्षुद्रनासिके हेमश् . ## अव्यश् नश--क्विप् बाश् कुत्वम् . रात्रौ %% ऋश् 7 . 71 . 1 . स्वरादिगणे jyok yok nak kamiti kvacit पाठी दृश्यते . सिश् कौश् गणरत्ने च योक् नक् च न दृश्यते . ## त्रिश् नास्ति किञ्चन यस्य नञर्थस्य नशब्दस्य %% प्राश् समासः . अकिञ्चने daridre %% bhàø uø 132 aø . na¤à mayåø समासे नञो नलोपे अकिञ्चन इत्येव . %% रघुः . %% नैषश् . ## अव्यश् न किम् च चादिपाठात् अव्ययत्वं नशब्देन समासः . वर्जनार्थे मनोरमा . एवं पृषोश् नकिम् न किर् नकीम् एतेऽपि वर्जने मनोरमा ## पुश् न कुचति कुच--सङ्कोचे नशब्देन समासः . (मान्दार) डहुवृक्षे अनरः . ## नश् न कुटति कुट--क नशब्देन समासः . नासिकायां शब्दमाश् . ## पुंस्त्री नास्ति कुलमस्य %% पाश् नञो न नलोपादि . (वेजी) ख्याते 1 जन्तुभेदे स्त्रियां ङीष् . %% राजनिश् तन्मांसगुण उक्तः . 2 पाण्डोः क्षेत्रे माद्र्यामश्विनीकुमाराभ्यां जाते putrabhede %% %% bhàø àø 124 aø . 3 putre puø शब्दमाला . 4 शिवे च %% विदग्धमुश् . 5 कुलरहितमात्रे त्रिश् गौराश् ङीष् नकुली 6 कुक्कुट्यां 7 जटामांस्यां स्त्री मेदिश् . 8 शङ्खिन्यां स्त्री 9 कुङ्कुमे हेमचश् जातौ ङीष् . 10 नकुलजातिस्त्रियाञ्च . ## स्त्री न कुलाढ्या . गन्धनाकुल्यां राजनिश् . ## स्त्री नकुलस्येवान्धता . सुश्रुतोक्ते नेत्रविकाररूपरोगभेदे %% इत्युदिश्य %% इति लक्षिता नकुलान्ध्यमप्यत्र . ## पुश् कालीपीठस्थे भैरवभेदे %% पीठमाला 2 हकारे वर्णाभिधानम् . %% तन्त्रसारे (ह्री) वीजोद्धारः . नकुलेश्वरादयोऽप्यत्र . ## स्त्री 6 तश् . 1 रास्नायां अमरः . 2 नकुलस्य प्रिये त्रिश् . ## नाशने चुराश् उभश् सकश् सेट् . नक्कयति ते अननक्कत् त . णोपदेशत्वाभावात् प्रनक्कति इत्यादौ न णत्वम् . ## नश् नज--क्त . रात्रौ %% çø 4 . 11 . 1 %% bhàø सप्तमीस्थाने याच् . तत् अङ्गत्वेनास्त्यस्य अच् . 2 व्रतभेदे तद्व्रतकालादि कालमाधवीये निर्णीतं यथा अथ नक्तं निर्णीयते . तत्र वाराहपुराणे धान्यव्रते पठ्यते मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथर्भवेत् . तस्यां नक्तं प्रकुर्वीत रात्रौ विष्णुं प्रपूजयेदिति . अत्र नक्तशब्दो भोजनपरः कालपरत्वे प्रकुर्वीतेत्यस्यानन्वयात् . न हि कालः केनचित्कर्तुं शक्यते . तस्य भोजनस्य रात्राविति कालविधिः . अतो दिवाभोजनरहितत्वे सति रात्रिभोजनं व्रतस्य स्वरूपम् . अन्यथा स्वतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात् . तस्य च नक्तमोजनस्य विष्णुपूजनमङ्गम् तत्सन्निधौ पठितत्वात् . तथा होमोऽपि तदङ्गम् %% इत्यभिधानात् . एवं च सति प्रधानाविरोधेन पूजा होमयोरङ्गयोर्दिवानुष्ठानमुक्तं भवति . प्रधानस्य च नक्तस्य कालद्वयं भविष्यत्पुराणे दर्शितम् %% इति . अस्य च कालद्वयस्याधिकारिभेदेन व्यवस्थामाह देवलः %% इति . स्मृत्यन्तरेऽपि %% रात्रिनक्तभोजने व्यासः %% इति तदेवं नक्तव्रतकालौ व्यवस्थितौ . तत्र नक्तं प्रदोषव्या पिन्यां तिथौ कार्यम् तदाह वत्सः %% इति . एकादश्यां तु यन्नक्तं तत्रोदयव्यापिनी तिथिर्ग्राह्या तदुक्तं स्कन्दपुराणे %% इति . अत्राप्येकभक्तन्यायेन षोडशविधभेदा उत्प्रेक्षणीयाः . मध्याह्नप्रदोषयोरेव भिन्नत्वात् . पूर्वेद्युरेव प्रदोषव्याप्तौ पूर्वतिथिर्ग्राह्या . परेद्युरेव प्रदोषव्याप्तौ परतिथिः . उभयत्र प्रदोषव्याप्तौ परतिथिरेव तदाह जावालिः %% इति . उभयत्रापि दिवारात्रौ च सा तिथिर्विद्यते यत इत्यर्थः . उभयत्र प्रदोष व्याप्त्यभावेऽपि परैव तदाह जावालिः %% . प्रदोषे तदभावेऽप्यस्तमयादर्वाग्यतः सा विद्यते ततः सा ग्राह्येत्यर्थः . अस्य च दिवारात्रव्रतत्वेन प्रदोषध्याप्तिवत्सायङ्कालव्याप्तिरपि निर्णयहेतुर्भवतीत्यनेनाभिप्रायेणार्वागस्त यादित्युक्तम् . दिवारात्रिव्रतत्वं च कूर्मपुराणेऽभिहितम् %% इति . यद्यप्यत्र प्रदोषकालसायङ्कालौ द्वावेष प्रयोजकौ प्रतिभासेते तथापि प्रदोषव्याप्तिर्मुख्यः कल्पः . सायङ्कालव्याप्तिरनुकल्प इति जाबालिवचनादवगम्यते . तत्र ह्यतथात्व इति प्रदोषव्याप्त्यभावमनूद्य तादृश्यास्तिथेर्ग्राह्यत्वे अर्वागस्ताद्यत इति हेतूपन्यासात् . ईदृशे विषये गृहस्थोऽपि यतिवद्दिवा नक्तमाचरेत् तदुक्तं स्कन्दपुराणे %% . यत्तु सप्तमीभानुवासरादौ सौरनक्तं विहितं तत्र पूर्वोक्तविपर्यासेन सायङ्कालव्याप्तिर्मुख्यः कल्पः . प्रदोषव्याप्तिरनुकल्पः . एतदेवाभिप्रेत्य सुमन्तुः %% अत्र सायंव्याप्तेर्मुख्यकालत्वात् प्रथमतो निर्देशः . प्रदोषव्याप्तेरनुकल्पत्वात् पश्चान्निर्देशः . इतरनक्तेषु तु प्रदोषव्याप्तेरनुकल्पत्वादुदाहृतकूर्मपुराणवचने सैव प्रथमं निर्दिष्टा सायंकालव्याप्तिः पश्चान्निर्दिष्टेति विवेकः . तेष्वितरनक्तेषु प्रदोषव्यापितिथिग्रहणेऽपि भानुवासरसंक्रान्त्यादिना गृहंस्थस्यापि यदा रात्रिभोजननिषेधः तदा दिवैव नक्तं कुर्यात् तथा च भविष्योत्तरपुराणे %% इति . तस्मिंश्च दिवाभोजन उत्तमोऽन्तिमो मुहूर्तो, मध्यम उपान्त्यः, ततः प्राचीनो जघन्यः . एवं च सत्यन्तिमभागत्रिमुहूर्तवचनान्युपपद्यन्ते रात्रिभोजनेऽपि घटिकात्रयमुत्तमः कालः . घटिकाषट्कं मध्यमः कालः एतदेवाभिप्रेत्य वचनं स्मर्यते %% इति . %% . निशीधपर्यन्तो जघन्यः कालः . %% सानाग्येगाभिधानात् . असौर नक्तेषु साम्येन वैषम्येण वा दिनद्वये प्रदोषैकदेशव्याप्तौ परेद्युरेव नक्तं कार्यम् सायंकालस्य गौणस्य तत्तिथिव्याप्तत्वात् . अत्राप्येकभक्तवदन्याङ्गं नक्तोपवास स्थानीयनक्तयोर्निर्णयो द्रष्टव्यः . यथोक्तलक्षणलक्षितयोरेकभक्तनक्तयोरेकस्मिन् दिने यदा प्रसक्तिस्तदा कथं कर्तव्यम् . न चैतादृशी प्रसक्तिरेव नास्तीति शङ्कनीयम् . भविष्योत्तरपुराणोक्ते रथसप्तमीव्रते कदाचित्तत्प्रसक्तेः . तथाहि तत्र तृतीयादिषु सप्तस्यन्तेषु पञ्चसु दिनेषु क्रमेणैकभक्तनक्तायाचितीपवासपारणानि विहितानि . तत्र यदा तृतीया यामत्रयपरिमिता तत ऊर्धं चतुर्थी तदा भध्याह्नव्यापित्वात् तृतीयैकभक्तं तत्र प्राप्तं प्रदोषव्यापित्वाच्चतुर्थीनक्तमपि तत्रैव तथा सति परस्परविरोधो दुःपरिहरः . अत्रोच्यते . एकभक्तस्य प्राथम्यात् प्रबलत्वेन तस्मिन्मुख्यकल्प एवानुष्ठेयस्तद्विरोधिनि तु नक्तेऽनुकल्पः . स च द्विविधः दिनान्तरामष्ठानात् कर्त्रन्तरानुष्ठानाम् . सदा चतुर्थी परेद्युर्वृद्धा सायंकालं ध्याप्नोति तदा तस्य गौणकालव्यापित्वादेक एव कर्ता दिनभेदेन व्रतद्वयमनुतिष्ठेत् . यदा चतुर्थी सभा क्षीणा च . तदा गौणकालस्याप्त्यसम्भवेन पूर्वेद्युरेव भार्यापुत्रादिना कर्त्रन्तरेण तन्नक्त करणीयम् . %% तिश् तश् सामान्योक्तिः उक्तविषयपरिहारेण प्रवर्तनीया . अस्य प्रशंसा देवीपुश् यथा %% विभुनृपस्य 3 पुत्रभेदे %% भागश् 5 . 15 . 4 लज्जिते त्रिश् . ## पुश् नक्त इव कायति चै--क . (नेकडा) कर्पटे अमरटीकायां भरतः ## पुश् नक्ते रात्रौ चरति चर--णिनि 7 तश् . 1 विडाले 2 पेचके त्रिकाश् रात्रिचारिमात्रे त्रिश् . नक्तचरादयोऽप्यत्र %% bhàø àø 10 aø . ## पुंस्त्री नक्तं रात्रौ चरति चर-ट 7ta0. 1राक्षसे हलाश् स्त्रियां ङीप् . 2 guggulau jañàø . 3 caure 4 pecake शब्दार्थचिश् . 5 रात्रिचरमात्रे tri0 ## स्त्री नक्तं चर्या चरणम् . रात्रौ चरणादौ %% bhàø àø 289 aø . ## त्रिश् नक्तं चरति चर--णिनि . रात्रिचारिमात्रे %% मनुः @<[Page 3928a]>@ ## त्रिश् नक्तं रात्रौ जातः . 1 रात्रिजाते 2 ओषधिभेदे स्त्री %% अथश् 1 . 23 . 4 . नक्तप्रभवादयोऽप्यत्र ## नश् नज--बाश् तनिन् . रात्रौ %% ऋश् 7 . 104 . 18 %% bhà0 ## त्रिश् नक्तम् रात्रौ भवः ट्युल् तुट् च . रात्रिभवे %% भट्टिः . स्त्रियां ङीप् . ## नश् नक्तं रात्री च दिवा दिने च सप्तम्यर्थवृत्त्योः द्वन्द्वः अचतुरेत्यादिना निश् अच् . रात्रौ दिनेचेत्यर्थे . %% किरा0 ## त्रिश् नक्तं रात्रौ भुङ्क्ते भुज--णिनि . व्रतार्थं दिवाऽभोजनेन रात्रिभोजिनि दिवाभोजनाभावविशिष्टरात्रिभोजनकर्तरि हविष्यभोजनं स्नानं सत्यमाहारलाथवम् . अग्निकार्यमधः शय्यां नक्तभोजी षडाचरेत् भविष्यपुश् . ## अव्यश् नज--व्रीडे वाश् तमु . रात्रौ अमरः . %% मावः . %% कुमाश् . ## पुश् नक्तम् रात्रौ आ अलति अल--अच् . करञ्जवृक्षे अमरः . %% रघुः . ## स्त्री नक्तं नक्तव्रताङ्गं मुखमाद्यभागोऽस्याः . रात्रौ हलाश् यथा रात्रिप्रथमभागस्य नक्तव्रताङ्गं तथा नक्तशब्दे उक्तं दृश्यम् . ## नश् %% इत्युक्तलक्षणे दिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्धे भोजनरूपे व्रते नक्तशब्दे दृश्यम् . ## स्त्री नज--व्रीडे क्त बाश् तस्य नः . (ईशलाङ्गली) कलिकार्यां राजनिश् . ## नश् नक्ते आन्ध्यम् . भावप्रश् उक्ते रात्री दृष्टिराहित्यापादके नेत्ररोगभेदे %% . दोषोऽत्र कफजः कफस्योपक्रान्तत्वात् . नक्तान्ध्यस्य स्लेष्मविदग्धदृष्टावन्तर्भावात् न पृथग् गणना . %% सुश्रुतः . तद्युक्तमानवे नक्तान्ध इत्येव %<आगस्त्यं नातिशीतोष्णं नक्तान्धानां प्रशस्यते>% सुश्रुतः . नेत्ररोगशब्दे दृश्यम् . ## पुंस्त्री न क्रामति दूरस्थलम् क्रम--ड नभ्राडित्यादिना नञःप्रकृतिभावः . 1 कुम्भीरे अमरः स्त्रियां जातित्वात् ङीष् . (झणकाट) 2 द्वारशाखाग्रदारुणि 3 नासिकायाञ्च नश् मेदिश् . %% %<आनायिभिस्तामपकृष्टनक्राम्>% रघुः . %% मनुः नामिकायां स्त्री शब्द माला . 4 जलजन्तुभेदे मकरादौ च %% कादश् . %% इत्यर्थः . ## पुश् 6 तश् टच् समाश् . जलजन्तुप्रधाने (हाङ्गर) ख्याते जलजन्तुभेदे हाराश् . ## पुश् नक्रमपि हरति हृ--ण्वुल् 6 तश् . (हाङ्गर) ख्याते जलजन्तुभेदे हाराश् . ## गतौ भ्वाश् परश् सकश् सेट् निघण्टुः . नक्षति अनक्षी मनक्ष . %% ऋश् 6 . 22 . %% 7 . 15 . 7 %% bhà0 ## नश् नक्ष--अत्रन् न क्षीयते क्षरते वा--बाश् निश् नभ्राडित्यादिश् निपाश् नञः प्रभृतिभावः . अश्विन्यादिषु सप्तविंशतितारासु नक्षत्राभिमानिदेवताश्च अश्विन्यादयः दक्षसुताः चन्द्रकलत्राणि च तत्कथा कालिकापुश् 20 अश् कालिकापुश् शब्दे 2014 पृश् दृश्यम् . ताश्च %% ज्योश् उक्तानि अधिकमृक्षशब्दे पृश् दृश्यम् . 2 मुक्तामयहारभेदे स च नक्षत्रसंख्यया सप्तविंशत्यारचितः . %% कादम्बश् . नक्षत्रं च 21600 कलात्मकस्य राशिचक्रस्य अष्टशतकलात्मकम् %% सूश् सिश् उक्तेः युक्तञ्चैतत् 21600 कलात्मकस्य तस्य 27 विंशत्या भागे 800 शतान्येन कला लभ्यन्वे . तेषां योगतारास्वरूपादिकमश्लेषाशब्दे 497 पृश् उक्तम् विक्षेपादयश्च खगोलशब्दे 2424 . 25 पृश् उक्ताः . तेषां प्रयोगे लिङ्गमेदश्च यथा %% इदं प्रायिकम् . ## पुश् नक्षत्रकान्तीना विस्तारो यत्र . धवलयावनाले राजनिश् . ## पुश् नक्षत्रघटितो गणः समुदायभेदः . दृश् सं उक्ते नक्षत्रविशेषाणां समूहात्मके गणभेदे . तत्र गणभेदस्य संज्ञाभेदाःकार्यविशेषोपयोगिसं च वृश् संश् 98 अश् उक्तं यथा %% . 6 तश् . 2 तारासङ्घे च . ## नश् नक्षत्राणां चक्रं यत्र . 1 राशिचक्रे 2 तन्त्रोक्ते दीक्षोपयोगिचक्रभेदे चक्रशब्दे 2809 पृश् दृश्यम् . ## नश् नक्षत्रे तद्विशेषे जातं जन्म . वृश् संश् उक्ते नक्षत्रविशेषे जन्मनि . तत्सूचितफलं तत्रोक्तं यथा %% . ## त्रिश् नक्षत्रं पश्यति दृश--अण् उपश् सश् . 1 नक्षत्रवीक्षके . नक्षत्रं तत्फलं दर्शयति सूचयति दृशणिच्--अण् . 2 गणके ज्योतिर्विद्भेदे %% यजुश् 30 . 10 पुरुषमेधे प्रज्ञानोद्देशकमेध्यपशुकथने ## नश् नक्षत्रभेदे दानम् . नक्षत्रभेदे द्रव्यभेदस्य दाने तच्च हेमाश् दाश् उक्तं यथा भारते %% सोमदैवतं नक्षत्रं, मृगशीर्षम् . %<आर्द्रायां कृशरं दत्त्वा तिलमिश्रं समाहितः . नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् . पूपं पुनर्वसौ दत्त्वा घृतपूर्णं सुपाचितम् . यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले . पुष्ये तु काञ्चनं दत्त्वा कृतं चाकृतमेव च . अनालोकेषु लोकेसु सोमवत् स विराजते>% . कृतं घटितम् अकृतमघटितम् . %% . फाल्गुनीपूर्वसमये, पूर्वफल्गुनीसमय इत्यर्थः . फाणितं गुडविकारः उत्तराविषये उत्तरफाल्गुनीसमय इत्यर्थः . %% . चतुर्युक्तं, चतुर्भिर्हस्तिभिर्युक्तम् . %% . पुण्याङ्गाङ्गामिति शुभलक्षणलक्षितशरीरां धेनुमित्यर्थः . %% . प्रासङ्गो युगान्तरणाष्ठम् . %% . प्रावारः प्रवारपटः, वस्त्रोत्तरं परिधानवस्त्रादिकम् . %% . उदमन्यः उदकमिश्राः सक्तवः . फाणितं दुग्धखण्डविकारः . %% . अयमर्थः . उत्तराषाढानक्षत्रचतुर्थपादः श्रवणस्याद्यघटिकाचतुष्टयमभिजिद्योगः . %<श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च . श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् . गोप्रयुक्तं धनिष्ठसु यानं दत्त्वा समाहितः . वस्त्रमस्मिन्नवं दत्त्वा प्रेत्य राज्यं प्रपद्यते . गन्धं शतभिषायोगे दत्त्वा सागुरुचन्दनम् . प्राप्नोत्यप्सरसां लोकं प्रेत्य गन्धांञ्च शाश्वतान् . पूर्वभाष्ट्रपदायोगे राजमाषान् प्रदाय वै . सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् . औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति . पितॄन् प्रीणाति सकलान् प्रेत्यानन्त्यं रुमश्नुते>% . उरभ्रो, मेषस्तस्य मांसमौरभ्रम् . %% . विष्णुधर्मोत्तरे %% . ## पुश् 6 तश् . 1 चन्द्रे %% हरिवंश् 317 अश् %% रघुः . तस्य नक्षत्राधिष्टातृदक्षसुताश्विन्यादि नाथत्वात् तथात्वम् . ## पुश् नक्षत्रस्य तच्चक्रस्य नेमिरिव . 1 ध्रुवतारके 2 चन्द्रे 3 रेवत्यां च हेमचश् . 4 विष्णौ %% विष्णुसश् . %<शिशुमारस्य ज्योतिश्चक्रस्य नेमिवत् प्रवर्तको हृदयस्थिता>% विष्णुरिति कथितो नक्षत्रनेमिः शिशुमारवर्णने %% bhà0 ## पुश् नक्षत्रं पाति पा--डति . चन्द्रे शब्दार्थचिश् . नक्षत्रपत्यादयोऽप्यत्र . ## पुश् नक्षत्रोपलक्षितः पन्धाः अच् समाश् . नक्षत्रचक्रस्य भ्रमणमार्गे . नक्षत्रमार्गादयोऽप्यत्र %% माघः . खगोलशब्दे दृश्यम् . ## पुश् %% ज्योश् उक्ते राज्ञां युद्धयात्राङ्गयोगभेदे . ## पुश् नक्षत्रैरेवाङ्गविशेषैः पुरुष इव . नक्षत्रविशेषैरङ्गविशेषात्मकैः तन्नामघ्रताङ्गे पुरुषे अस्य व्रताङ्गता व्रतनिमित्तकालश्च वृश् सश् 105 अश् उक्तो यथा %% . वामनपुश् 77 अश् विस्तारो दृश्यः . ## पुश् राशिचक्रस्थनक्षत्राणामेकैकदिने भोगः . 21600 कलात्मकस्य सप्तविंशत्या समं विभक्तस्य 800 शतकलारूपे bhoge %% såø siø . ## naø såø siø ukte दिनादिमानभेदे अहन्शब्दे 576 पृश् नाक्षत्रमानशब्दे च दृश्यम् . ## स्त्री नक्षत्रसंख्यिका माला . 1 सप्तविंशतिमौक्तिकादिरचितमालायाम् अमरः . 6 तश् . 2 नक्षत्रश्रेणौ च %% वृश् संश् 105 अश् . 3 हस्तिनां मालाभेदे च %% कादश् (गन्धहस्तिना) ## पुश् नक्षत्रनिमित्तं वृत्त्यर्थं याजयति यज--णिच्--ण्वुल् . नक्षत्रनिमित्तदोषोद्भावनेन शान्तिकारके अपकृष्टब्राह्मणे %<आह्वायका देवलका नक्षत्र ग्रामयाजकाः . एते ब्राह्मणचाण्डाला महापलिक पञ्चमाः>% भाश् शाश् 76 अश् तस्य निन्दोक्ता ## पुश् नक्षत्रभेदे योगः क्रूरग्रहादिभिर्योगः . नक्षत्रव्यूहशब्दे वक्तव्ये नक्षत्रेषु क्रूरादिग्रहयोगे %% भाश् उश् 47 a0 ## स्त्री नक्षत्रैरभिमानितया युज्यते युजथिनुण् . दाक्षायणीषु अश्विन्यादिषु %% हरिवंश् 226 अश् . रोहिण्याश्चन्द्रस्यातिप्रियत्वात् tanmukhatvamuktamiti bodhyam . @<[Page 3931b]>@ ## स्त्री 6 तश् . विवाहादौ योनिकुटे उपयमशब्दे 1250 पृश् दृश्यम् . ## पुश् 6 तश् टच् समाश् . candre %% bhàø ÷àø 29 a0 ## puø 6 तश् . नक्षत्राधिष्ठितलोकभेदे %% शतश् ब्राश् 14 . 6 . 6 . 1 . तल्लोकस्थानादिकं च काशीखश् लश् उक्तं यथा %% . ## स्त्री नक्षत्राणां तत्रस्थितग्रहादीनां चारज्ञानाय विद्या . ज्योतिषविद्यायाम् %% मनुः . %% इत्युपक्रमे %% छाश् uø . @<[Page 3932a]>@ ## स्त्री नक्षत्रैस्तद्भेदैः कृता वीथिः शाश् तश् . गगनस्थाने नक्षत्रविशेषकृतायां वीथौ तद्भेदादिकं वृश् संश् 9 अश् उक्तं यथा %% . ## पुश् वृश् संश् 15 उक्ते नक्षत्रविशेषस्य क्रूरादिवेधेन पुरुषविशेषाणां द्रव्यभेदानां च शुभाशुभसूचके नक्षत्रसमूहे यथा %<आग्नेये 3 सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः . आकरिकनापितद्विजघटकारपुरोहिताव्दज्ञाः . रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकदिकाः . गोवृषजलचरकर्षशिलोच्चयैश्वर्यसम्पन्नाः . मृगशिरसि सुरभिवस्त्राऽजकसुमफलरत्नवनचरविहङ्गाः . मृगसोमपीथियान्धर्बकामुका लेखहारश्च . रोद्रे 6 बधबन्धनानृतपरदारस्तेयशावभेदरताः . तुषधान्यतीक्ष्णमन्त्राभिचारबेतालकर्मज्ञाः . आदित्ये 7 सत्यौदार्यशौचकुलरूपधीयशोऽर्थयुताः . उत्तमधान्या वणिजः सेवाभिरताः सशिल्पिजनाः . पुष्यं यबगोधूमा शालीक्षुवनानि मन्त्रिणो भूपाः . मलिकोपलीविनः साधवश्च यज्ञेष्टिसक्तास . अहिदेवे 9 कृत्रिमकन्दमूलफककीटपन्नगविमाणि . परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च . षित्र्ये 10 धनधान्याद्यं फाष्ठागाराणि पर्वताश्रयिणः . पितृभक्तवणिक्शूराः क्रव्यादाः स्त्राद्विषो मनुजाः . प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि. कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि . आर्यम्णे 12 नार्दवशौचविनयपाषण्डिदानशास्त्ररताः . शोभनधान्यमहाधनधर्मानुरताः समनुजेन्द्राः . हस्ते तस्करकुञ्जररधिकमहामात्रशिल्पिपण्यानि . तुषधान्यं श्रुतयुक्त्वा बणिजस्तेजोयुताश्चात्र . त्वाष्ट्रे 14 भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः . गणितपटुतन्तुवायाः पालाक्याराजधान्यानि . स्वातौ खगमृगतुरगा बणिजो धान्यानि वातबहुलानि . अस्थिरसौहृदलघुसत्वतापसाः पण्यकुशलाश्च . इन्द्राग्निदैवते 16 रक्तपुष्पफलशाणिनः सतिलमुद्गाः . कर्पासमाषचणकाः पुरन्दरहुताशमक्ताश्च . मैत्रे 17 शौर्णसमेता मणयायकसाधगोष्ठियानरताः . ये साधवश्च लोके सर्वं च शरप्त्वमुत्पन्नम् . पौरन्दरे 18 'तिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः . विजिगीषवी नरेन्द्राः सेनानां चापि नेतारः . मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः . वोजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते . आप्ये 20 मृदबो जलमार्गगामिनः सत्यशौचधनयुक्ताः . सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि . विश्वेश्वरे 21 महामात्रमल्लकरितुरयदेवताभक्ताः . स्यावरयोधा भोगान्विताश्च ये चौजसा युक्ताः . श्रवणे मायापटवो नृत्योद्युक्ताश्च कर्मसु समर्थाः . उत्साहिनः सघर्मा मागवताः सत्यवचनाश्च . वसुभे 23 मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियां दूष्याः . दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः . वरुणेशे 24 पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः . सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् . आजे 25 तस्करपशुपालहिंस्रकीनाशनीचशठचेष्ठाः . धर्मव्रतैर्विरहिता नियुद्धकशलाश्च ये मल्लजाः . आहिर्बुध्न्ये 26 विप्राः क्रतुदानतपोयुता महाविभवाः . आश्रमिणः पाषण्डा नरेश्वराः शारदधान्यं च . पौष्णे 27 सलिलजफलकुसुमलवणप्रणिशङ्खमौक्तिकाब्जानि . सुरमिकुसुमानि गन्धा बणिजो नौकर्णधाराश्च . अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तुरगाः . तुरगारोहाश्च बणिग्रूपोपेतास्तुरगरक्षाः . याम्ये 2 'सृक्पिशितमुजः क्रूरा बधवन्धताडनासकाः . तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्वेन . पूर्वात्रयं सानल 3 मग्रजानां राज्ञां तु पुष्येण सहोत्तराणि . सपौष्ण 27 मैत्र 17 पितृदैवतं 10 च प्रजापतेर्भं 4 च कृषीवलानाम् . आदित्य 7 हस्ताभिमिदा बणिग्जनानां प्रवदन्ति भानि . मूलत्रिनेत्रा 6 निल 15 वारुणानि 24 भान्युप्रजातेः प्रभविष्णुतायाम् . सौम्यै 5 न्द्र 18 चित्रावसु 23 दैवतानि सेवाजनस्याभ्यमुपागतानि . सार्पं 9 विशाखा श्रवणो भरण्यश्चण्डान्त्यजातेरिति निर्दिशन्ति . रविरविसुतयोगमागतं क्षितिसुतभेदनवक्रदूषितम् . ग्रहणगतमथोल्कया हतं नियतमुपाकरपीडित च यत् . तदुपहतमिति प्रचक्षते प्रकृतिविर्ण्यययातमेव वा . निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये>% . ## नश् नक्षत्रनिमित्तं व्रतम् शाश् तश् . नक्षत्रनिमित्रे व्रतभेदे तत्र मामान्यतः कालनिर्णयः तिश् तश् उक्तो यथा नक्षत्रद्वेधे तु बौधायनमार्कण्डेयौ तन्नक्षत्रमहोरात्रं यस्मिन्नस्तं गतोरविः . यस्मिन्नुदेति सविता तन्नक्षत्रं टिनं स्मृतम् पूर्वार्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु %% इति स्कन्दपुराणात् निशीथादध इत्यनेन अर्धरामपूर्वकालत्वेन सूर्यास्तमयकालस्यापि लाभात् . %% हति विष्णुधर्मोत्तराच्च उपवासवन्नक्तव्रतादीनामहोरात्रसाध्यता अहोरात्रसाध्यभोजनद्वयस्यैकतरपरित्यागसहितकालविशेषनियामकत्वात् . यस्मिन्नुदेतीति तु दिवसकर्तव्यस्नानदानादाविति बोध्यं, पितृकार्येऽपि शुक्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः %% हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे बर्धमानस्य चन्द्रस्य बर्धमानत्वेन शुक्लपक्षस्य . जालमाधवीयोऽप्येवम् तिश् तश् रघुश् . तदुव्रतानि च हेमाश् व्रश् भविष्यपुश् उक्तानि यथा %% ## पुश् %% ज्योतिश् उक्ते यात्रायां निषिद्धे पूर्वादिदिक्षु नक्षत्रभेदे तस्य शूलतुल्यमरणप्रदत्वात् शूलत्वम् . ## नश् नक्षत्रनिमित्तं सत्रम् . नक्षत्रनिमित्ते सत्रभेदे . तत्र नाक्षत्रमासग्रहणम् विष्णुधश् उक्तं यथा %% %% समयप्रदीपः . ## पुश् नक्षत्रयोः सन्धिः . पूर्वनक्षत्रादुत्तरनक्षत्रे चन्द्रादेर्ग्रहाणां वा गतिरूपसंक्रान्तौ . तिथिसन्धिशब्दे दृश्यम् . ## नश् नक्षत्रं साध्यते ज्ञायतेऽनेन साधि--करणे ल्युट् . सिश् शिश् उक्ते ग्रहाणां नक्षत्रमानसाधने गणन भेदे तच्च वाक्यं तिथिशब्दे 3297 पृश् दर्शितम् . ## पुश् नक्षत्राणि शुभाशुभतया सूचयति ण्वुल् 6 तश् . %% इति वृश् संश् 1 अश् %% इत्युक्ते च सिद्धान्ताममिज्ञे ज्योतिर्विदि . णिनि नक्षत्रसूचीत्यप्यत्र . ## नश् वारभेदे नक्षत्रयोगकृते अमृतयोगे अमृतशब्दे 324 पृश् दृश्यम् . ## पुश् नक्षत्रमस्त्यस्य स्याम्येन नियम्यतया वा इनि . 1 चन्द्रे 2 विष्णौ च %% विष्णु सश् . %% गीतोक्ते र्नक्षत्रेशरूपेण स्थितत्वात् तस्य तथात्वम् . ## पुश् नक्षत्राय हितः च . नक्षत्राधिष्टावृदेबभेदे . %% यजुश् 22 . 28 . नशब्देन %% पाश् सश् . 2 क्षत्रियभिन्ने च . ## पुश् 6 तश् . चन्द्रे अमरः . %% (उमावल्लभः) साश् दश् . ## पुश् 6 तश् . 1 चन्द्रे नक्षत्राधिष्ठावृदेवताभिः काश्यांस्थापिते 2 शिवलिङ्गभेदे नश् नक्षत्रलोकशब्दे दृश्यम् . ## स्त्री नक्षत्रनिमित्ता इष्टिः शाश् तश् . नक्षत्रनिमित्तके इष्टिभेदे @<[Page 3934b]>@ ## स्त्री इष्टकाभेदे तैत्तिरीयसंहिता 5 . 4 . 1 . 2 ## सर्पणे भ्वाश् परश् सकश् सेट् . नखति अनखीत् अनाखीत् ननाख नेखतुः . अणोपदेशत्वात् न णत्वं प्रनखति . ## पुश् नश् न खं %% पाश् नञो न नलोपः नखन्यते खन--ड वा नह बन्धने %% ख वा उणाश् . 1 करजे कराङ्गुल्यग्रस्ये कण्टके अमरः . %% माघः %% मनुः %% कुमाश् %% रघुः %% कूर्मपुश् . खाङ्गत्वेऽपि उपसमर्जने क्रोडाश् स्त्रियां ङीषोनिषेधे संज्ञायां %% नियमात् ङीष् . शूर्पणखा गौरमुखा असंज्ञायान्तु ताम्रानखी कन्या सिश् कौश् . नखस्य मूलं कर्णाश् जाहच् . नखजाह तन्मूले नश् %% मनुना तस्य दन्तेन खादनं निषिद्धम् . 2 खण्डे पुश् हेमश् 3 शुक्तिकायां गन्धद्रव्यभेदे नश् स्त्रीश् स्त्रियां बह्वाश् ङीप् . %% रत्नमाश् %% शब्दार्थचिश् %% भावश् तद्गुणा उक्ताः . ## पुश् नखं कुट्टति कुट्ट--छेदे अण् उपश् सश् . नापिते त्रिकाश् . ## स्त्री नख इव गुच्छः फलं च यस्याः . निष्पावभेदे राजनिश् . ## नश् नखं दार्यतेऽनेन दारि--करणे ल्युण् . नखनिकृन्तने नापितास्त्रभेदे (नरहुन) . ## नश् निकृत्यतेऽनेन कृत--ल्युट् बाश् मुम् 6 तश् . नखच्छेदनार्थे नापितास्त्रभेदे (नरहुन) तत्साधनत्वात् 2 लोहमात्रेऽपि %% छाश् u0 ## पुश् नखं तत्तुल्यफलतया निष्पुनाति निष्पणाति निस् + पु--अण् . नखफलिन्याम् राजनिश् . ## स्त्री नख इव पर्णमस्या ङीप् वृश्चिकालिक्षुपभेदे राजनिश् . @<[Page 3935a]>@ ## स्त्री नख इव पुष्पमस्या ङीप् . पृक्कायां राजनि0 ## नश् नखश्च प्रचितञ्च मयूश् निश् . नखप्रचितयोः . ## स्त्री नख इव फलमस्त्यस्य बाहुल्येन मूम्नि इनि ङीप् . नखनिष्पाववृक्षे राजनिश् . ## त्रिश् नख मुञ्चति मुच--मूलविभुश् क . नखमोचके धनुषि संक्षिप्तसारश् . ## त्रिश् नखं पचति तापयति नख + पच--खश् मुम् च . 1 नखतापके %% माथः . 2 यवाग्वां स्त्री शब्दार्थचिश् . ## पुश् नश् नखं राति रा--क नख--बाश् उणाश् अर वा 1 नखे अर्धर्चाश् . %% भाश् द्रोश् 1318 श्लोश् %% साश् दश् . नशब्देन %% पाश् सश् . 2 खरभिन्ने त्रिश् . ## स्त्री नखो रज्यतेऽनया रन्ज--करणे ल्युट् नलोपः ङीप् . (मेइंदी) प्रसिद्धे वृक्षे तस्याः फलम् अण् हरीतक्याश् अणो लुप् प्रकृतिलिङ्गत्वात् तत्फलेऽपि स्त्री ## स्त्री नखं रञ्जयति रन्ज--णिच्--ल्यु गौराश् ङीष् . नखनिकृन्तने नापितास्त्रभेदे (नरुहुन) %% उद्भट्टः . ## पुंस्त्री नखर एवायुधं यस्य . 1 सिंहे 2 व्याघ्रे 3 कुक्कुरे च राजनिश् . स्त्रियां जातित्वात् ङीष् . ## पुश् नखरमाह्वयते स्पर्धते आकारेण आ + ह्वे--क . करवीरे राजनिश् . ## स्त्री नखरः पुष्पाकारेणास्त्यस्य अच् गौराश् ङीष् . 1 नखीनामगन्धद्रव्ये शब्दमाला . 2 क्षुद्रनख्यां रत्नमाश् . ## त्रिश् नखं लिखति जीविकार्थं %<शिल्पिसंज्ञयोरपूर्वस्यापि>% उणाश् लिख--क्वुन् नित्यकश् . जीविकार्थदन्तलेखनशिल्पकारके . अस्य %% पाश् समासे %% पाश् आद्युदात्तता ## पुंस्त्री नखे विषमस्य . नरादौ हेमचश् %% हेमचश् . जङ्गमविषशब्दे 3012 पृश् आदिपदग्राह्यं दृश्यम् . ## पुंस्त्रीश् nakhairvikirati vi + ké--ka %% pàø सुट् षत्वञ्च . नखैर्विकीर्यभक्षके श्येनादौ %% अभक्ष्यमांसोक्तौ मनुः %% कूल्लूश् . ## पुश् नखति नख--सर्पणे अच् नित्यकश् . नीलवृक्षे राजनिश् . ## पुश् नख इव शङ्खः . क्षुद्रशङ्खे शब्दरश् . ## पुश् नखैराघातः . नर्मार्थं सुरते नायकेन नायिकाङ्गे तद्विपर्येण वा नखैराघाते तत्स्थानानि कामशास्त्रे उक्तानि यथा %% इति . नखपदनखक्षतादयोऽप्यत्र %% साश् दश् %% कुमाश् 2 युद्धार्थं नस्यैराथाते च . ## पुश् नखमङ्क इव यस्य . 1 व्याघ्रनख्याम् शब्दरश् नखस्याङ्कः . 2 नखाधातचिह्ने च पुश् . ## नश् नख इवाङ्गमस्य . नख्यां रत्नमाला . ## अष्यश् नखैश्च नखैश्च प्रहृत्य वृत्तं युद्धम् %% पाश् इच् समाश् . परस्परनखाथातेन प्रवृत्ते युद्धे %% भाश् कश् 49 अश् . ## पुंस्त्री नख आयुधमिव यस्य . 1 व्याघ्रे 2 सिंहे 3 कुक्कुरे च राजनिश् . ## पुश् नखानामालिरत्र . 1 क्षुद्रशङ्ख्ये शब्दचश् 6 तश् . 2 नखपङ्क्तौ च . ## पुश् नख इव आलुः नख--सर्पणे बाश् आलुच् वा . नीलवृक्षे राजनिश् . ## पुश् नखमश्नाति अश--णिनि 6 तश् . 1 पेचके त्रिकाश् . 2 नखखादिनि त्रिश् . ## पुश् नखति सर्पति नख--इन् . 1 सर्पके . उज्ज्वकत्तदस्तु नखेनातिक्रामति नख + णि--नखयति %% उणाश् इ . 2 नखेनातिक्रामके इत्याह स्म . इदं चिन्त्यं हस्तिनातिक्रामतीत्यादौ अतिहस्तयतीतिवत् नखेनातिक्रामतीति वाक्ये अतिनखयतीत्येव स्यात् न नखयतीति ## पुश् नखः अस्त्यस्य, प्राशस्त्येन बा इनि . 1 सिंहे राजनिश् . 2 व्याघ्रे 3 महानखयुक्तमात्रे त्रिश् . %% चाणक्यः . %% harivaüø 73 aø . @<[Page 3936a]>@ ## स्त्री नख आकारत्वेनास्त्यस्य अच् गौराश् ङीष् नख + बह्वाश् ङीप् वा . स्वनामख्याते गन्धद्रव्ये अमरः धूपशब्दे उदाश् दृश्यम् . ## पुश् न गच्छति गम--ड %% पाश् नञो न नलोपः . 1 पर्वते 2 वृक्षे च अमरः . %% भट्टिः %% भाश् विश् 39 अश् . अप्राणिष्वित्युक्तेः अगो वृश्चिकः शीतेनेत्यादौ नलोपः इति बोध्यम् . ## त्रिश् नगाज्जायते जन--ó 5 तश् . 1 पर्वतजातमात्रे %% भट्टिः 2 हस्तिनि च . हिमाद्रिकन्याय 3 पार्वत्यां 4 क्षुद्रपाषाणभेदालतायां स्त्री राजनिश् . ## स्त्री नगजाता नदी शाश् तश् . पर्वतनिःसृतनद्याम् . %% मेघ0 ## स्त्री 6 तश् . हिनालयजातायां दुर्गायां शब्दश् . ## पुश् 6 तश् . 1 हिमालये त्रिकाश् यथोक्तं ब्रह्माण्डपुश् %<शैलानाम् हिमवन्तञ्च नदीनाञ्चैव सागरम् . गन्धर्वाणामधिपतिञ्चक्रे चित्ररथम् विधिः>% नगानां वृक्षाणां पत्यौ 2 चन्द्रे च तस्य वनस्पतीशत्वम् औषधीशशब्दे दृश्यम् . ## पुश् नगं भिनत्ति भिद--क्विप् 6 तश् . 1 पाषाणभेदनास्त्रभेदे राजनिश् . 2 इन्द्रे च तस्य तथात्वं गोत्रभिद्शब्दे 2698 पृश् दृश्यम् . ## पुश् नगे भवति भू--क्विप् 7 तश् . 1 क्षुद्रपाषाणभेदायां राजनिश् . 2 पर्वतजातमात्रे त्रिश् 6 तश् . 3 पर्वतभूमौ स्त्री ## नश् नगा इव प्रासादाः सन्त्यत्र बाश् र . %% इत्युक्तलक्षणे 1 पुरभेदे . गौराश् ङीष् . नगरीत्यप्यत्र अमरः . तस्य लक्षणं भविष्योत्तरे %% इति युक्तिकल्पतरुः . %% इति विष्णुश् पुश् टीकायां श्रीघरस्वामिधृतभृगुवचनम् . %% देवी पुश् . नगरसन्निवेशशब्दे दृश्यम् . नगरनिर्माणकालश्च %% ज्योश् सनगरं नगरन्ध्रकरौजसः रघुः . नगरे काकः पात्रे समिश् 7 तश् सश् . नगरकाक नगर स्थिते काकतुल्याचारवति एवं 7 तश् . नगरवायस तत्रार्थे बुक्तरोह्याश् तयोराद्युदात्तता . ## नश् नगरे हरेर्नामकीर्तनम् . नगरे भ्रमणेन हरिनामकीर्तने %% हरिनाममाहात्म्ये . ## पुश् नगरं हन्ति अमनुष्यकर्तृकत्वेन टकं बाधिन्वा अण् उपसश् . 1 हस्तिनि गजे सिश् कौश् . हन--भावे घञ् 6 तश् . 2 नगरस्थलोकस्य हनने च . ## त्रिश् नगरं मृद्नाति मृद--णिनि 3 तश् . 1 नगरावमर्दके 2 मत्तगजे पुश् . ततः बाह्वाश् अपत्यादौ इञ् . नागरमर्दिनि तदपत्यादौ . ## पुश् 6 तश् . राजमार्गे तत्करणप्रकारादि औशनसनीति परिशिष्टे उक्तं यथा %% . ## पुश् नगरस्य क्रौञ्चस्य रन्ध्रं करोति कृ--ट 6 तश् . कार्तिकेये क्रौञ्चदारणशब्दे दृश्यम् . %% रघुः . ## पुश् 106 अश् अग्निपुश् उक्तप्रकारे नगरादिस्थापने यथा %<ईश्वर उवाच नगरादिकवास्तुञ्च राज्यादिकविवृद्धये . योजनं योजनार्धं वा तदर्धं स्थानमाश्रयेत् . अभ्यर्च्य वास्तुनगरं प्राकाराद्यन्तु कारयेत् . ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके . गन्धर्वाभ्यां दक्षिणे स्याद्वारुणे पश्चिमे तथा . सौम्यद्वारं सौम्यपदे कार्या हट्टाः सुविस्तराः . येनेभादि सुखं गच्छेत् कुर्याद्द्वारं तु षट्करम् . छिन्नकर्णं विभिन्नञ्च चन्द्रार्ध्वाभं पुरं न हि . वज्रसूचीमुखं नेष्टं सकृद् द्वित्रिसमागमम् . चापाभं वज्रनागाभं पुरारम्भे हि शान्तिकृत् . प्रार्च्य विष्णुहरार्कादीन्नत्वा दद्याद् बलिं बली . आग्नेये स्वर्णकर्मारान् पुरख विनिवेशयेत् . दक्षिणे नृत्यवृत्तीनां वेश्यास्त्रीणां गृहाणि च . नटानाञ्चक्रिकादीनां कैवर्ता देश्च नैरृते . रथानामायुधानाञ्च कृपणानाञ्च वारुणे . शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः . ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे . फलान्नादिविक्रयिण ईशाने च वणिग्जनाः . पूर्वतश्च बलाध्यक्षा आग्नेये विविधं बलम् . स्त्रीणामादेशिनो दक्षे काण्डीरान्नैरृते न्यसेत् . पश्चिमे च महामात्यान् कोषपालांश्च कारुकान् . उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान् . पूर्वतः क्षत्रियान् दक्षे वैश्यान् शूद्रांश्च षश्चिमे . दिक्षुवैद्यान् वाजिनश्च बलानि च चतुर्दिशम् . पूर्वेण सुरलिङ्गादीन् श्मशानादीनि दक्षिणे . पश्चिमे गोधनाद्यञ्च कषिकर्तॄंस्तथोत्तरे . न्यसेत् म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्थितिम् . श्रियं वैश्रवणं द्वारि पूर्वे तौ पश्यतां श्रियम् . देवादीनां पश्चिमतः पूर्वास्यानि नृहाणि हि . पूर्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान् . नाकेशविष्ण्वादिधाम रक्षार्थं नगरस्य च . निर्दैवतन्तु नगरग्रामदुर्गगृहादिकम् . भुज्यते तत् पिशाचाद्यैरोगाद्यैः परिभूयते . नगरादि सदैवं हि जयदं भुक्तिमुक्तिदम् . पूर्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसम् . शयनं दक्षिणस्यान्तु नैरृत्यामायुधाश्रयम् . भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्गहः . उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहम् . चतुःशालं त्रिशालं वा द्विशालं चैकशालकम् . चतुःशालगृहाणान्तु शालालिन्दकभेदतः . शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि . त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा . एकशालानि चत्वारि एकालिन्दानि वच्मि च . अष्टाविंशदलिन्दानि गृहाणि नगराणि च . चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु . षडलिन्दानि विंशच्च अष्टाभिर्विंशदेव हि . अष्टालिन्दं भवेदेवं नगरादौ गृहादिषु>% गृहशब्दे दृश्यम् . ## पुश् नगरे राज्ञा बियोजितः अध्यक्षः . राज्ञा नियोजिते नगररक्षार्थम् अधिकारिभेदे %% भाश् शाश् 87 अश् . 2 नगररक्षके च %% हरिवंश् 147 अश् . ## पुंस्त्री नगर्याः काक इव . वके त्रिकाश् स्त्रियां जातित्वात् ङीष् . ## त्रिश् नगरादुत्तिष्ठति उद् + स्था--क 5 तश् . 1 नगरोत्पन्ने 2 नागरमुस्तकवृक्षे स्त्री राजनिश् . ## स्त्री नगरजाता औषधिः . कदल्यां शब्दचश् वा ङीप् . ## पुंस्त्री नगे वृक्षे अटनमस्य . 1 वानरे त्रिकाश् स्त्रियां जातित्वात् ङीष् . 7 तश् . 2 पर्वतवृक्षयोरटने गतौ च ## पुश् नगानामधिपः . 1 हिमालयपर्वते जटाधरः . तस्य तथात्वम् नगपतिशब्दे दृश्यम् . 2 सुमेरौ च नगाधिराजादयोऽप्यत्र . %% कुमाश् . ## स्त्री %% इत्युक्तलक्षणे चतुरक्षरपादके छन्दोभेदे . ## पुश् 6 तश् . पर्वतपक्षभेदकत्वात् tadarau indre %% bhàø viø 39 aø . @<[Page 3938b]>@ ## puø नगः पर्वतः आश्रयोऽस्य . 1 हस्तिकन्दवृक्षे राजनिश् . 2 पर्ववृक्षयोर्वासिनि त्रिश् . ## पुश् नग इन्द्र इव श्रेष्ठत्वात् . 1 हिमालये 3 पगतश्रेष्ठे च %% रघुः %% (कैलासम्) मेघ0 ## पुश् नगो वृक्षः पर्वतो वा ओकः निवासस्थानमस्य . 1 खगमात्रे अमरः . 2 सरभे 3 सिंहे च मेदिश् . 4 काके शब्दचश् . 5 वृक्षपर्वतयोर्वासिनि तिश् . ## त्रिश् ओनजी व्रीडे कर्तरि क्त तस्य नः . 1 विवस्त्रे 2 कषायवस्त्र धारिणि कौपीनावृते मुक्तकच्छे दिगम्बरे जैनभेदे पुश् नग्नभेदमाह भृगुः %% . %% तथा च योगियाज्ञ वल्क्यः %% स्मृतिः %% बौधायनः %% आचारचन्द्रिकायाम् . %% आह्निकतश् %% इति कूर्मपुश् 15 अश् . 3 पारिभाषिकनग्ने च %% इति मार्कण्डपुश् सदाचाराध्यायः %<ऋज्यजुः सामसंज्ञेयं त्रयी वर्णावृतिर्द्विजः . एतामुज्झति यो मोहात् स नग्नः पातकी स्मृतः . यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते . परिव्राडपि मैत्रेय! स नग्नः पापकृन्नरः>% इति विष्णुपुश् 18 अश् इत्यादिना परिभाषिताः %% मनुना अनृतसाक्ष्योक्तेः फलं नग्नतादिकमुक्तम् . ## नश् अनग्नः नग्नः क्रियतेऽनेन कृ--ख्युन् मुम् च . अनग्नस्य नग्नतया करणसाधने . ## पुश् राजभेदे %% भाग 10 . 58 . 23 श्लोश् %% माघः 2 वास्तुग्रन्थकारके विद्वद्भेदे च %% %<आस्यं सकेशनिचयं षोडशदैर्घ्येण नग्नजित् प्रोक्तम्>% वृश् संश् 58 अश् . नग्नजितोऽपि राजभेदे %% भाश् कश् 79 अश् . तदपत्ये बश् वश् . पुंयोगे केकयीतिवत् तदपत्येऽपि स्त्रियां ङीष् . 3 सत्यभामायां कृष्णकलत्रभेदे स्त्री %% हरिवंश् 148 अश् . अपत्ये अण् ङीप् . नाग्नजितीत्यपि सत्यभामायां दर्शितभागवतश्लोके उदाश् . ## त्रिश् मुषितो नग्नः राजदश् . धनाद्यपहरणेन नग्नतापन्ने %% भट्टिः . ## पुश् अनग्नोनग्नो भवति भू--च्व्यर्थे खिष्णुच् मुम् च . अनग्ने नग्ने भविष्णौ . तत्रार्थे स्वुकञ् नग्नम्भावुक तत्रार्थे त्रिश् . ## पुश् नग्नं ह्वयति करोत्यनेन सेवनात् ह्वे--बाश् कु कू वा . षड्विंशतिद्रव्यकृते सुरावीजे किण्वे अमरमाला %<आतिथ्यरूपं मासरं महावीरस्य नग्नहुः>% यजुश् 19 . 14 %% कर्कः सर्जादीनि च %% %<शष्पतोक्मलाजनग्नहूं दक्षिणद्वारेणाग्निगृहं नीत्वा>% यजुश् 19 . 1 मन्त्रे वेददीश् . ## पुश् नग्न एवाटति अट--अच् %% सश् . दिगम्बरे मुक्तकच्छे जैनभेदे हलायुधः . स्वार्थे क अटण्वुल् वा . नग्नाटक तत्रार्थे हाराश् . ## स्त्री नग्ना + संज्ञायां कन् . अनागतार्तवायाम् अजातरजस्कायां स्त्रियाम् अमरः %% भाश् अनुश् 45 अश् . ## पुश् नह--क बाश् हस्य घः नघं मारयति मृणिच--अण् . कुष्ठरोगे %% अथश् 19 . 39 . 2 . एवं नघारिष नघाय इत्यपि तत्रार्थे ## पुश् नहुष + पृषोश् . नहुषनृपे मैत्रोपश् . ## पुश् नं बन्धं गच्छति गम--ड बाश् मुम् च . जारे उपपतौ जटा0 @<[Page 3939b]>@ ## puø वाजश्रवसः पुत्रे 1 ऋषिमेदे 2 अग्नौ च . %% कठोपश् %% इत्युक्तेर्नचितोऽप्यत्रार्थे %% कठोपश् उपसंहारे . %% . %% इति च कठोपश् तस्मै मृत्युदत्तद्वितीयवरकथने . %% कठोपश् . स्वार्थे अण् नाचिकेतोऽप्युक्तार्थे %% कठीपश् %% कठोपश् %% शाश् भाश् धृतिश्रुतिः . सर्वत्र %% पाश् णत्वम् . नाचिकेतश्च उद्दालकर्षेः पुत्रः स च पित्रा कारणान्तरात् शप्तो यमलोकं गत्वा पुनरागतः इत्यादिः तत्कथा bhàø àø 71 aø नाचिकेतोपाख्याने दृश्या . तेन वाजश्रवसोनामान्तरमुद्दालक इति गम्यते . ## नश् नशब्देन %% पाश् सश् . शीघ्रकाले %% bhàø àø 96 aø %% . %% गीता . नञा समासे अचिरैत्येव स्यात् . अचिरशब्दे 83 पृश् दृश्यम् . ## त्रिश् नशब्देन %% पाश् सश् . च्युतभिन्ने मुग्धबोधकारस्तु %% पाश् 6 . 3 . 72 सूत्रात् विभाषानुवृत्तिं मन्यमानः %% 72 तस्मात् नुडचि 74 इत्यादि सूत्राण्यपि विभाषापराणीति अभिसन्धाय %% सूत्रेण विभाषया अचि अनादेशं झसि च ऐत्यादेशं विदधौ नभ्राडित्यादि पाश् 75 सूत्रञ्च नञः प्रकृतिवद्भावविधायकं ननलोपादिनियमपरमिति तस्याशयः . पाणिनीयास्तु न विभाषामनुवर्तयन्ति नान्तरीयकादौ तु नशब्देनैव समास इति प्रतिपेदिरे . ## ब्रीडायां भ्वाश् आश् अकश् सेट् . नजते अनजिष्ट . ननाज नेजतुः . ईदित् ओदिच्च नग्नः . अणोपदेशत्वात् निमित्ते सति न णत्वं प्रनजति . ## अंव्यश् न + वाश् अञ् न ञित् ञिदनुबन्धो नञो नलोपनुडर्थः अञितस्तु ननलोपादि नान्तरीयकनैकधेत्यादि सिश् कौश् %% . 6 . 7 इति मेदिनी निषेधेन काक्वा निषेधेन स्वरूपार्थे प्रकृतार्थे इत्येकम् तेनाभावेन न पौनरुक्त्यम् . %% वेणीश् . %% यथा %% इति महाभारतम् . असन्देहार्थं %% पाश् %% पाश् निर्देशाद्वा पदत्वेऽपि न कुत्वम् . %% पाश् अ पचसि जाल्म इत्यादौ असमासेऽपि नञो नलोपः . मसस्तादिनञर्थनिर्णयादिकं वैयाकरणभूषणसारे यथा %% . नञ्समासे अपरस्य उत्तरपदार्थस्य प्रधान्यात्सर्वनामता सिध्यतीति शेषः . अत एव आरीपितत्वमेव नञ्द्योत्यमित्यभ्युपेयमिति शेषः . असर्वैत्यादावारोपितः सर्वैत्यर्थे सर्वशब्दस्य प्रधान्याऽबाधात्सर्वनामता सिद्ध्यति . अन्यथा अतिसर्वैत्यत्रेव सा न स्यात् . घटोनास्तीत्यादावभावविषयकबोधे तस्य विशेष्यतायाएव दर्शनात् . अस्मद्रीत्या च स आर्थोबोधो मानसः . तथा चान्यथाऽसर्वस्मै इत्याद्यसिद्धिप्रसङ्गइति . अत्रचारोपितत्वमारोपविषयत्वम् आरोपमात्रं वार्थो विषयत्वं संसर्गइति निष्कर्षः . द्योत्यत्वोक्तिर्निपातानां द्योतकत्वमभिप्रेत्य . घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्य सर्वानुभवविरुद्ध्वत्वात्पक्षान्तरमाह . %% . तदर्थोनञर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोः साधारण्येन कीर्तनाय . भाष्यस्येति . तथाच नञ्सूत्रे महाभाष्यम् . %% इति . निवृत्तं पदार्थो यस्य %% पाश् इति क्त अभावार्थकैत्यर्थः . यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थःइति कैयटः तन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनञ्वाच्यत्वात् . अन्यथा सादृश्यादेरपि वाच्यतापत्तेः . यत्तूक्तं %% इति पठित्वा अब्राह्मणः अपापम् अनश्वः अनुदरा कन्या अपशवोवा अन्येगोऽश्वेभ्यः अधर्म इत्युदाहरन्ति तत्त्वार्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र . विशेषणमिति प्रतियोगिनीति शेषः . तथा च सर्वपदे सर्वनामसंज्ञा . %% पाश् %% इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः . अव्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वम्, अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचना दिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावैतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाविकरण्यस्य तिङ्क्ष्वसत्त्वात्पुरुषव्यवस्था न स्यात् . अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः . विशेष्योवेति प्रतियोगिन इति शेषः . अयं भावः . गौणत्वेऽपि नञ्समासे %% पाश् ज्ञापकात्सर्वतामसंज्ञा नानुपपन्ना . असः शिव इत्यत्र सुलोपवारणायानञ्समास इति हि विशेषणम् . नच तत्र तच्छब्दस्य सर्वनासतास्ति गौणत्वात् . अकीरित्यकज्व्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात्तथाचानञ्समास इति ज्ञापकं सुवचम् . %% पाश् इत्यादावेकवचनं विशेष्यानुरोधात् . %% पाश् इत्यतोऽनुवर्तमानसुव्ग्रहणात् विशेष्यमेकवचनान्तमेव . किञ्चानेकशब्दात् द्विषचनोपादाने बहूनां, बहुवचनोपादाने द्वयोः बहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिकं वा . सेव्यतेऽनेकयेत्यत्रापि योषयेति विशेष्यानुरोधात्प्रत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम् . अतएव %% इत्यादिकमपि सूपपादम् . अत्वं भवसीत्यादौ युष्मदस्मद्भिन्ने लक्षणा नञ् द्योतकः तथा च भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था . त्वद्भिन्नाभिन्नश्रयिका भवनक्रियेति शार्ब्दबोधः . एवं न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः घटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः असमस्तनञः क्रियायामेवान्वयात् . सचाभावोऽत्यन्ताभावत्वान्योग्याभाबत्वरूपेण शक्यः तत्तद्रूपेण बोधादित्याद्यन्यत्र बिस्तरः . शब्दचिन्तासणौ तु अभावएव नञी मुख्यार्थ इति समर्थितम् यथा %% . अभावमात्रं नञोर्थः इति नञ्वादे शिरोमणिनोक्तं यथा (1) संसर्गाभावोऽन्योऽन्याभावश्च नञोऽर्थः . (2) तत्रचान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबलसिद्धम् (3) नीलघटवति घटो नास्तीति नीलो घटो न घट इत्याद्यव्यवहारात् इह पीतघटवति न नीलः घटः, पीतो घटो न नीलघट इत्यादि व्यवहाराच्च . (4) प्रतियोग्यमावान्वयौ च तुल्ययोगक्षेमौ तेन यत्पदोपस्थापितस्य प्रतियोगिनोऽनुयोगिन्याधाराधेयसम्बन्धे नैवान्वथबोधः तत्र तत्ससर्गाभावस्यापि . यथा पचति चैत्रो न पत्रति चैत्रः . चैत्रस्येदं नेदं चैत्रस्य इत्यादि . (5) तिङाद्यर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापिते एव तत्र यथैव, तदभावस्यापि तथा . (6) षष्ठ्यादेव चैत्रादिनिरूपितं खत्वादिकगर्थो न तश्चिष्ठं स्वामित्वादि तस्य धनाद्यवृत्तित्वेन चैत्रीयेऽपि धने नेदं चैत्रस्येति प्रसङ्गात् निरूपकत्वादेः सम्बन्धस्य प्रतियोगितानवच्छेदकत्वादेषा दिक् . (7) यत्र चाधारधेयभावो न सम्बन्धमर्यादालभ्यस्तत्रानुयोगिनि सप्तम्यपेक्षा . यथा भूतले घटो न भूतले घट इत्यादि तत्र च तात्पर्यवशात् क्वचित् भूतलादौ घटाभावः क्वचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयते . (8) अतएव पृथिव्यां गन्धो न जले इत्यादौ प्रतीतेरेकविशेष्यकत्वानुभवः . (9) केचित्तु सर्वत्र विशेष्ये विशेषणस्याभावो नञा प्रत्याय्यते अतएव भूतले घटो नास्तीत्यादौ वचनैक्यनियमः इति प्राहुः . (10) तैर्न जातौ सत्तेत्यत्र गतिश्चिन्तनीया जातिसमबेतत्वस्याप्रसिद्धत्वात् सम्बन्धान्तरेण जातिवृत्तित्वस्य सत्तायामपि सत्त्वात् . (11) सप्तम्यर्थान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयः इत्यपि कश्चित् . यत्र विशेषणविशेष्ययोरभेदेनान्वयो व्युत्षन्नस्तत्रान्योन्यभावो नञा बोध्यते . यथायं घटो नीलो नायं घटो नील इति . तत्र च विशेषणविशेष्ययोः समानविभक्तिकत्वं निरुद्धविभक्तिकत्वविरहो वा तन्त्रम् . (12) अतएव यजतिषु ये यजामहं कुर्यान्नानुयाजेष्वित्यादौ एकवाक्यत्वानुरोधात् (13) ये यजामहमित्यादेरनुषङ्गगौरवाच्च यजतिष्वनुयाजभेदो बोध्यते . (14) विशेषणविभक्तिस्तु प्रयोगसाधुत्वार्था . (15) नामार्थयोर्भेदेनान्वयबोघ एव प्रकारीभूतविभक्त्यार्घोपस्थितेस्तन्त्रत्वात् लाघवेन तयोरन्वयमात्र एव तथात्वम् . (16) विशेषणविभक्तिस्त्वभेदार्थिका . (17) नीलोत्पलं चित्रगुरित्यादौ लुप्ताया विभक्तेरनुसन्धानमिति मते-- (18) न राज्ञ इत्यत्र षष्ठ्यर्थस्य स्वत्वस्येवात्रापि सप्तम्यर्थस्य तयोरभेदस्याभावो बोध्यताम् . (19) यत्तु करणनिषेधेविकल्पापत्तेः मेदपरतेति तदसत् (20) विशेषनिषेधे सामान्यविधेस्तदितरपरतायाः ब्राह्मणेभ्यो दधि दातव्यं न कौण्डिन्याय दातव्यमित्यादौ व्युत्पत्तिसिद्धत्वेन विकल्पानवकाशात् . (21) न च तत्रापि कौण्डिन्यभेदो बोध्यः कौण्डिन्यपदस्य विरुद्धैकवचनावरुद्धत्वात् . (22) न खलु महतो राज्ञो न महतो राज्ञ इत्यत्रेव महतां राज्ञी न महतां राज्ञ इत्यत्रापि राजनि महदभेदाभेदौ प्रतीयेते एकोनद्भावित्यादिवत् कथञ्चित् तत्समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गात् . (23) अतएव रात्रौ श्राद्धं न कुर्वीतेत्यादौ करणनिषेधेऽपि न विकल्पावकाशः . (24) न हि तत्रापि रात्रीतरपरता, (25) रात्रिभिन्ने श्राद्धविधावपि अमावस्यायां पितृभ्योदद्यादित्यादौ रात्रौ श्राद्धप्रसक्तेर्दुर्वारत्वात् . (26) न खलु क्रियारहितमपि श्राद्धविधायकं वाक्यान्तरमपि येनेदं तेन सममेकवाक्यतामासादयेत् . (27) नापीदं नानुयाजेष्वितिवत् पृथक् क्रियारहितम् . (28) अथ रात्रौ श्राद्धस्य प्रसक्तौ विकल्पापत्तिः अप्रसक्तौ कथं निषेधः प्रसक्तं हि प्रतिसिध्यते इति चेत् साधीयानयं मन्त्रपाठः हृदे दहनो नास्तीत्यादौ शाब्दबोधेऽपि परप्रयत्नेन तत्र दहनप्रसक्तिरुपादीयेत् . (29) निषेधविधेर्वैयर्थ्यमिति चेत् तात्पर्यानवबोधात् रात्रिश्राद्धकरणवारणस्य तदर्थत्वात् . (30) एकविषयतया पुनरनन्यगत्या षोडशिग्रहणाग्रहणयोर्विकल्पः . (31) तत्र च षोडशिग्रहणं नेष्टसाधनमित्यादिकं नार्थः ग्रहणविधिविरोधात् अपि तु षोडशिग्रहणाभाव इष्टसाधनमित्यादि . (32) व्युत्पन्नश्च नञ् समभिव्याहृतधात्यर्थस्याभावेऽपि विभक्त्यर्थान्वयः . (33) अतएव प्राभाकराः न कलञ्जं भक्षयेदिति श्रुतेः कलञ्जभक्षणाभावविषयकं कार्यमर्थमाहुः . (34) नियमस्तु तात्पर्यवशात् . (35) मुख्यफलाजनकत्वेऽपि चाङ्गस्य परमापूर्वरूपेष्टसाधनत्वमविरुद्धम् . (36) ग्रहणविध्यन्यथानुपपत्त्या च षोडशिग्रहणादतिशयितं परमापूर्वं तस्माच्चातिशयितं मुख्यं फलं कल्प्यते इति सर्वसमञ्जसम् . (37) प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिरूपाभावाधिकरणयो राधाराधेयभावश्च सम्बन्धविधया भासते . (38) निपातातिरिक्तस्थल एव प्रातिपदिकार्थयोर्भेदेनान्वये प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् . (39) अतएव इवाद्यर्थान्वये न षष्ठ्याद्यपेक्षा (40) अघटं मूतलम् असमोदेश इत्यादौ समासे सामानाधिकरण्याद्यनुरोधात् नञोऽभाववत्परता . (41) केचित्तु प्रतियोगिपदोत्तरस्य सुपः प्रतियोगित्वम् (42) अनुयोगित्वं वा नञुत्तरस्य चाधिकरत्वं वार्थः (43) नञो वाऽभाववति लक्षणा . (44) विभक्त्यर्थानुयोगिसमानविभक्तिकार्थयोरन्योन्याभावसंसर्गाभावबोधने नञोऽसामर्थ्यम् . (45) तेन न पचति न राज्ञ इत्यादौ कृत्यादेरन्योऽन्याभावो भूललं न घट इत्यादौ घटादेः संसर्गाभावो न प्रतीयते इत्याहुः . अस्य गदाधरादिव्याख्यातृसम्मतोऽयमर्थः . अभावत्वम् अन्योन्याभावत्वञ्च नञ्पदशक्यतावच्छेदकम् . अभावत्वं च ध्वंसादिसाधारणमखण्डोपाधिः एवमन्योन्याभावत्वमपि तदेतत् गदाधरादिभिः समर्थितं यथा (1) अथ घटो नास्तीत्यादिवाक्याद् घटत्वादिरूपसामान्यधर्मावच्छिन्नप्रतियोगिताकत्वबोधने तच्छून्ययोर्ध्वंसप्रागभावयोरन्वयितावच्छेदकावच्छिन्नप्रतियोनिताकत्वविरहेणाप्रत्ययाद् ध्वंसप्रागभावसाधारण्यं नञपदशक्तेर्न सम्भवतीति चेत् न ध्वंसप्रागभावयोरत्यन्ताभावविरोधितामते अन्तरा श्यामे रक्तं रूपं नास्तीत्यादिव्यवहारानुरोधेन ध्वंस प्रागभावयोरपि समयविशेषावच्छेदेन सामान्यावच्छिन्नप्रतियोनिकत्वोपगमस्याबश्यकत्वात् तयोरपि नञा प्रतिपादनात् व्युत्पत्तिविरोधेन तयोस्तेनाप्रतिपादनेऽपि सदा तनत्वघटितात्यन्ताभावत्वापेक्षया ध्वंसादिसाधारणाभावत्वस्य लाघवेन सदातनभावरूपाभावाभावसाधारण्यामुरोधेन प्रवृत्तिनिमित्ततया तयोरपि नञ्पदवाच्यत्वा नपायात् . न चात्यन्ताभावत्वमखण्डधर्मान्तरं अनुयोगिता विशेषरूपं वा न सदातनत्वघटितमिति न गौरवादिकमिति वाच्यं तादृशधर्मान्तरे मानाभावात् तद्व्यक्तिर्नास्तीत्यादि वाक्यात्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकयोर्ध्वंसप्रागभावयोर्बोधनाच्च ध्वंसप्रागभावसाधारणशक्तेरावश्यकत्वात् . न च ध्वंसप्रागभावयोरत्यन्ताभावविरोधस्याप्रामाणिकतया तद्व्यक्तित्वावच्छिन्नध्वंसस्याद्यधिकरणे तादृशात्यन्ताभावसत्त्वात् स एव उक्तबाक्यात् प्रतीयत इति वाच्यं ध्वंसाद्यधिकरणे तादृशात्यन्तामावस्याप्रामणिकत्वात् गदाधरः . %% रघुदेवः . (2) तत्र चेति तत्र नञर्थे संसर्गाभावे भेदे च अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वमिति येन रूपेण प्रतियोगिनोऽभावांशे विशेषेणता तद्धर्मपर्याप्तप्रयोगितावच्छेदकताकत्वम् . व्युत्पत्तिबलतभ्यमिति अपदार्थोऽपि तद्रूपावच्छिन्नोपस्थापकशब्दविशेषसमभिघ्याहाररूपाकाङ्क्षाबलात् प्रतियोगिसंसर्गविधया लभ्यमित्यर्थः . थटत्वाद्यवच्छिन्नप्रतियोगिताकत्वञ्च घटत्वाद्यवच्छिन्नप्रतियोगिता निरूपितत्वविशेषिता अनुयोगिता सा च घटादिरूपविशेषणप्रतियोगिकेति तत्सम्बन्धतया भासते नञ्पदार्थतावच्छेदकानुयोनिताया घटादेरन्वयोपगमे तु तत्र तादृशप्रतियोगितानिरूपितत्वमेव सम्बन्धः घटादिनिष्ठप्रतियोगिताप्रतियोगिकनिरूप्यत्वं घटादिरूपप्रतियोगि प्रतियोगिकमपि इति तस्य घटादिसम्बन्धता गदाधरः . (3) अन्वयितावच्छेदकावच्छिन्नत्वाविशेषितायाः प्रतियोगितायाः नञ्पदार्थे संसर्गाभावे प्रतियोगिसम्बन्धत्वोपगमे बाधकं दर्शयति नीलघटवतीति न घट इति इत्याद्य व्यवहारात् इत्यनेन सम्बध्यते . तादृश्याः प्रतियोगिताया नञर्थे भेदे प्रतियोगिसम्बन्धत्वे बाधकमाह नीलो घट इति अव्यवहारादिति व्यवहारस्य प्रमाणत्वाभावादित्यर्थः शुद्धप्रतियोगितायाश्च सम्बन्धत्वे अबाधितविशेषान्तराभावबोधकतया तत्तद्वाक्यानां प्रामाण्यस्य दुर्वारतया व्युत्पन्नैरपि तथा प्रयुज्येतेति भावः . तद्रूपविशिष्टप्रतियोगिविशेषिते धर्मिणि शुद्धतद्रूपविशिष्टप्रतियोगिविशेषितधर्मिणि शुद्ध्वतद्रूपविविष्टप्रतियोगिविशेषितसंसर्गाभावस्य तद्रूपविशिष्टे प्रतियोगिनि शुद्धतद्रूपावच्छिन्नप्रतियोगिविशेषितभेदस्य च बोधने नञोऽसामर्थ्योपगमेन दर्शितप्रयोगवारणसम्भवेऽपि वस्तुगत्या नीलघटवति नीलघटादौ %% गदाधरः . (4) %% गदाधरः . (5) तिङाद्यर्थस्येति नञोऽसत्त्व इत्यादिः आदिपदात् सुप्परिग्रहः कृत्यादेरित्यादिना तिङ्र्थाश्रयत्वादेः सुवर्थस्वत्वादेश्च परिग्रहः . प्रथमान्तपदोपस्थाप्यस्य विशेष्यतानियामकत्वाभिधानं तिङ्प्रत्यये चैत्रस्य धनं पश्यतीत्यादौ द्वितीयाद्यन्तपदोपस्थाप्येनापि धनादिना षष्ठ्याद्यर्थस्वत्वान्वयात् सुवर्थविशेष्यतयाऽन्वये प्रथमान्तपदोपस्थाप्यत्वस्यानियामकत्वात् सुपश्च कारकपदोत्तरस्य योऽर्थस्तद्विशेष्यत्वे धातूपस्थाप्यत्वं नियामकं शेषषष्ठ्यर्थस्य विशेष्यत्वे च प्रातिपदिकोपस्थाप्यत्वं प्रत्ययान्योपस्थाप्यत्वं वा, %% इत्यादौ प्रतीकारादिक्रियायामपि तदन्वयात् . उपपदविभक्तयश्च यद्यत्पदयोगे याया विहितास्तत्तदर्थविशेष्यत्वे तत्तत्पदोपस्थाप्यत्वं, यथा चैत्रादन्य इत्यादावन्यादिपदप्रयोगेऽनुशिष्टानां पञ्चम्यादीनामर्थस्य प्रतियोगित्वादेर्विशेष्यत्वे अन्यत्वादिनिष्ठे अन्यादिपदोपस्थाप्यत्वं, (तन्त्रम्) तत्रेत्यनुयोगिनीत्यर्थः तथा आधाराधेयतासम्बन्धेनान्वयः इत्यर्थः . तदभावस्यापि तिङाद्युपस्थापितकृत्याद्यभावस्यापि तत्र तथा प्रधमाद्यन्तपदोपस्थाप्ये आधाराधेयभावसम्बन्धेनान्वय इत्यर्थः . न पचति चैत्रेणेत्यादितश्चैत्रादौ नञर्थस्याभावस्य विशेषणत्वेनानन्वयात् चैत्रेण पाककृतिरि त्यत्रेव चैत्रेण पचतीत्यादितश्चैत्रादिवृत्तित्वप्रकारेण पाककृत्याद्यभावस्याबोधाच्चेति भावः गदाधरः . (6) %% गदाधरः . (7) %% गदा (8) %% गदाश् . (9) %% गदाधरः . (10) %% गदाधरः . (11) %% गदाधरः . (12) %% रघुदेवः . (13) %% रघुदेवः . (14) %% रघुदेवः . (15) %% रघुदेवः . (16) %% रघुदेवः . (17) %% रघुदेवः (18) %% रघुदेवः . (19) %% रघुदेवः . (20) %% रघुदेवः . (21) %% रघुदेवः . (22) %% रघुदेवः . (23) %% रघुदेवः . (24) %% रघुदेवः . (25) %% रघुदेवः . (26) %% रघुदेवः . (27) नापीदम् . इदं रात्रौ श्राद्धं न कुर्वीतेति वाक्यम् . पृथक्क्रियारहितम् . अनुषङ्गिकक्रियातिरिक्तक्रियारहितम् . केवलं क्रियारहितमित्युक्तौ नानुयाजेष्विति वाक्यमपि तथा, तत्रानुषङ्गिककरोतिक्रियासत्त्वादतः पृथगित्युक्तम् . तथा च तयोरेवैकवाक्यतासम्भवे रात्रीतरवाक्यं क्रियारहितं भवति अन्यथा तयोरेकतरवाक्ये क्रियापदस्य वैयर्थ्यापत्तेः . श्राद्धकरणप्रापकवाक्यान्तरस्याभावेन प्रकृतवाक्यद्वयस्यैव क्रियापदवत्तयैकवाक्यत्वाभावेन पूर्वोक्तदोषो दुर्धर एवेति भावः रघुदेवः . (28) ननु रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेधबोधकत्वं न सम्मवति त्वन्मते विशेषनिषेधस्थले सामान्यविधेर्विशेषेतरपरत्वनियमेनामावास्याया पितृभ्यो दद्यादित्यादि सामान्यविधेः रात्रीतरामावास्वाकाले श्राद्धकरणस्य विधायकत्वेन तत्र श्राद्धकरणप्रापकवाक्यान्तरस्य चाभावेन तत्र तस्याप्रसक्तत्वाद्दर्शितसामान्यविधेर्विशेषान्तरपरत्वं नाभ्युपगम्यते चेत्तदा तत्र तत्पाप्तौ तु विकल्पापत्तिरित्याशङ्कते अथ रात्रावित्यादिना . उपहासपूर्वकं समाधान माह साधीयानिति . तथा च प्रसक्तं हि प्रतिषिध्यत इति नियमे प्रमाणाभावेनाप्रसक्तस्यापि निषेधे बाधका भावेन रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञोनिषेधबोधकत्वाभ्युपगमे क्षतिविरह इति भावः रघुदेवः . (29) %% रघुदेवः . (30) %% रघुदेवः . (31) %% रघुदेवः . (32) %% रघुदेवः . (33) %% रघुरदेवः . (34) %% रघुदेवः . (35) %% रघुदेवः . (36) %% रघुदेवः . (37) %% रघुदेवः . (38) %% रघुदेवः . (39) %% रघुदेवः . (40) %% रघुदेवः . (41) %% रघुदेवः . (42) %% रघुदेवः . (43) %% रघुदेवः . (44) %% रघुदेवः . (45) %% रघुदेवः . इदमत्रावधेयम् प्राप्तिपूर्वकत्वान्निषेधस्येति मीमांसकैर्मन्यते तेषामाशयः हृदे दहनो नास्तीत्यादौ प्रत्यक्षे अभावज्ञानस्य प्रतियोगिज्ञानसापेक्षतया प्रतियोगिनश्च ज्ञानलक्षणादिना पूर्वं ज्ञायमानत्वेन तस्याभावो ह्रदे बोधनेऽपि प्राप्तस्य ज्ञातस्य दहनस्य अन्यत्र प्रसक्तावपि हृदे वायउरूपवत् निषेधो न विरुध्यते . शास्त्रीये तु निषेधे विधीयमानो निषेधः प्राप्तिमुपजीवति प्राप्तिश्च रागतोऽतिदेशशास्त्रतो वा . तत्र न कलञ्जं भक्षयेदित्यादौ रागप्राप्तस्य विषेधः . अतिदेशश्चतः प्राप्तयोः %% इत्यादौ अघाराज्यभागयोः पशुयागे निषेघः . अतिदेशशास्त्रस्यान्यत्र चरितार्थत्वेन अतुल्यबलत्वात् नात्र विकल्पः . किन्तु एकविषयतयाऽगत्या षोडशिग्रहणाग्रहणयोर्विकल्पः इति भेदः . अप्राप्तस्य विधीयमाननिषेधस्य प्राप्तिश्च प्रतियोगिप्राप्तेरित्येव तत्र प्राप्तिपूर्वकत्वम् . तत्र च पर्युदासः यथा %% इत्यादौ करोतीत्यादेरनुवादत्वेन नानर्थक्यम् %% न्यायात् तेन आधाराज्यभागकरणानुवादेन पशुयागभिन्नत्वमात्रं विधेयम् एवं रात्रौ श्राद्धं न कुर्वीतेति वाक्येऽपि क्रियापदस्यानुवादत्वेन तस्य वैयर्थ्याभावात् तत्र श्राद्धकरणानुवादेन रात्रिभिन्नकालत्वं विधेयम् . यथा वा दध्ना जुहोत्यादौ होममनूद्य दधिद्रव्यकरणकत्वमात्रं विधीयते एवं श्राद्धकरणमनूद्य रात्रीतरकालरूपद्रव्यविधाने क्षत्यभावः . अन्यथा कुत्र रात्रीतरकालो बिधीयेत . अतः न रात्रौ श्राद्धं कुर्वीतेत्यादि वाक्यस्य श्राद्धकरणनिषेधपरताव्यवस्थापनं न युक्तिसहं न कलञ्जं भक्षयेदित्यादाविव पण्डापूर्वकल्पनाया तदतिक्रमे दुरदृष्टसाधनत्वकल्पनायाश्चापत्तेर्दुवारत्वात् सकलशिष्टाचारसम्मततस्य रात्रौ श्राद्धकरणेऽनिष्टाभावस्य विरोधापत्तेश्च . किञ्च इदं वाक्यं न केवलश्राद्धानुवादेन रात्रीतरकालविधानं किन्तु यावच्छ्राद्धानुवादेन रात्रीतरकालविधानपरमित्यपि गन्तव्यम् . यद्यपि अष्टकासु मघासु चेति मनुवचने अष्टकादिपदस्य बहुवचनान्ततया निर्देशेन तद्विरुद्धैकवचनावरुद्धत्वात् भेदपरता सम्भवति पूर्वोक्तव्युत्पत्तिविरोधात् तथापि सामान्ये न औत्सर्गिकमेकवचनं जात्मभिप्रायमिति न विरोध इत्यवधेयम् . क्रियायामिव विभक्त्यर्थेऽपि नञर्थाभावान्वय इति यदुक्तं तत्र न कलञ्जं भक्षयेदित्यादौ धात्वर्थे बलवदनिष्टाननुन्धित्वरूपविध्यर्थस्य एकादश्यां न भुञ्जीत्यादौ भोजनाभाव एव विध्यर्थेष्टसाधनत्वस्य च बोध इति विषयभेदेन व्यवस्था . अतएव न कलञ्जं भक्षयेदित्यादि निषेधवाक्यम् एकादश्यां न भुञ्जीतेत्यादि निषेधविधिवाक्यमिति भेदः . तदेतत् शब्दशक्तिकाशिकायां समर्थितम् . %% इति . मीमांसकमतानुसारेण कलञ्जाधिकरणशब्दे 1777 पृश् नञर्थादिको दर्शितः . आग्नायस्य क्रियार्थत्वमित्येकान्ताश्रयणे दोषकथनावसरे शाश् भाश् रत्नप्रभयोश्च अत्यन्ताभाव एव नञः शक्तिर्भेदादौ लक्षणेत्युक्तं यथा %% शाश् भाश् . %% तस्य वटोर्ब्रतमित्यनुष्ठेयक्रियावाचिना व्रतशब्देन कार्यमुपक्रम्य %% इति प्रजापतिव्रतमुक्तम् अत उपक्रमवलात्तत्र नञईक्षणविरोधिसङ्कल्पक्रियालक्षणाऽङ्गीकृता . एवमगौरसुरा अधर्म इत्यादीनामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् . एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावस्यैव नञर्थता इत्यर्थः रत्नप्रभाश् . नञः प्रसज्यप्रतिषेधाद्यर्थाभिधाने नियमविशेषस्मरणपूर्वकं साश् दश् नञर्थो निर्णीतो यथा %% . अत्रामुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्वमेवोथितम् . यदाहुः %% . तथा %% . अत्रोदाहरणे तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतानवगमः . यदाहुः . %% . तेन %% . अत्रात्रस्तादितामनूद्यात्मगोप्रनाद्येव विधेयमिति नञः पर्युदासतया गुणभावो युक्तः . नन्वश्राद्वभोजी ब्राह्मणः, असूर्यम्पश्या राजदारा इत्यादिवत् कमुक्तेत्यत्रापि प्रसज्यप्रतिषेधो भविष्यतीति चेन्न अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यं न च तथा, विशेष्यतया प्रधानेन तद्भोजिनार्थेन कर्त्रंशेनैव नञः सम्बन्धात् . यदाहुः %<श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते . न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः>% इति . अमुक्तेत्यत्र तु क्रिययैव सह सम्बन्ध इति दोष एव . अश्राद्धभोजीत्यादौ असमर्थसमासं वैयाकरणा मन्यन्ते %% पाश् सूत्रे नपुंसकस्य नेत्यर्थस्य भाष्यादावुक्तत्वात् सामर्थ्याभावेऽपि समास इति हि तेषां राद्वान्तः लाक्षणिकनञर्थनिर्णयः शब्दशक्तिप्रकाशिकायां यथा %% . अत्रायं विशेषः प्रसज्यनञव तत्पुरुषः भावकृदन्तपदयोग एव न घटादिपदयोगे वादिनामविवाद इत्याद्युदाहरणेषु भावकृदन्तस्यैवोत्तरपदत्वादिति सम्प्रदायविदः . नञर्थे तिङर्थान्वयश्च शब्दशश् प्रश् दर्शितो यथा %% . किलशब्दोत्तरत्वेऽस्यानुपृष्टार्थता किलशब्दमुपक्रम्य %% निरुक्तकारोक्तेः ## णट धातुवत् सर्वं विशेषस्तु णटधातौ 319 पृश् दृश्यः . नट अवस्कन्दने (नटकृत्ये) णिचि नाटयति अनुकरोतीत्यर्थः %% माघः . ## भ्रंशे त्विषि चुश् उभश् अकश् सेट् . नाटयति ते अनीननटत् त न णत्वम् . ## पुंस्त्री नम--उणाश् डट--नट--अच् वा . 1 शैलूषे स्त्रियां गौराश् ङीष् . %% साश् दश् . 2 नलीनामगन्धद्रव्ये स्त्री ङीष् . 3 वेश्यायां च शब्दरश् . 4 दृश्यकाव्यार्थाभिनयकर्तरि नर्तके त्रिश् %% साश् काश् %% तत्त्वकौश् . 5 शोनाकवृक्षे पुश् अमरः . %<शौचिक्यां शौण्डिकाज्जातो नटो द्रविड एव च>% पराशरपद्धत्युक्ते 6 वर्णसङ्करजातिभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष् . %% तन्त्रसाश् . %% मनूक्ते व्रात्यक्षत्रियजाते 7 व्रात्यक्षत्रियभेदे पुंस्त्रीश् . 8 अशोकवृक्षे पुश् मेदिश् . 9 किष्कुपर्वणि नलाख्ये तृणेपुश् जटाश् . दीपकरागस्य 10 रागिणीभेदे स्त्री . ## नश् हास्यरसप्रधाने दृश्यकाव्यभेदे तच्च सङ्कीर्णाख्यम् %% तल्लक्षणम् . %% साश् दश् . ## स्त्री 6 तश् . नटस्य कृत्ये वाक्यार्थाभिनये अभिनेयपदार्थानुकारे %% भागश् 1 . 3 . 38 ## नश् नट--भावे ल्युट् . अङ्गविक्षेपरूपे नृत्ये अमरः . ## पुश् रागभेदे सङ्गीतशास्त्रम् . ## पुश् नटान् भूषयति भूषि--ल्यु . हरिताले रत्नमाश् . ## पुश् नटं मण्डयति मण्डि--ल्यु . हरिताले अमरः ## नश् नटस्य नंज्ञा सम्यक् ज्ञानं यस्मात् कप् %% पाश् ह्रस्वः . 1 गोदन्ताख्यहरिताले त्रिकाश् . नटेतिशब्दः संज्ञा यस्य कप् . 2 नटे . ## नश् नटस्य तत्कृत्यस्य ज्ञापकं सूत्रम् शाश् तश् . शिलालिना रचिते नटकृत्यज्ञापके ग्रन्यभेदे %% पाश् . ## स्त्री नटस्य नटकृत्यस्यान्वोयस्याः कप् कापि अत इत्त्वम् . लज्जायां मेदिश् . लज्जायां सत्यां नटकृत्यस्यासम्भवात् तन्नाशएव च तत्सम्भवात् तस्यास्तथात्वम् . ## पुश् 6 तश् . शिवे हेमचश् तस्य नृत्यप्रियत्वात् तत्क्रियायां तस्य निपुणत्वाच्च तथात्वम् . ## स्त्री नटानां समूहः पाशाश् य . नटसमूहे . ## भ्रंशे चुराश् उभश् अकश् सेट् . नाडयति ते अनीनडत् त . अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनाडयति . ## पुश् नल--बन्धे अच् वा डस्य लः . 1 गोत्रप्रवर्तकर्षिभेदे पुश् तस्य गोत्रापत्यम् नडादिश् फक् . नाडायन तद्गोत्रापत्ये पुंस्त्रीश् . 2 नलतृणे च . ## नश् नल बन्धे अच् संज्ञायां कन् . अंसयोर्मध्ये वत्तमाने नलाकारे अस्थिभेदे %% %% कात्याश् श्रौश् 6 . 7 . 3 . 4 . ## त्रिश् नडाः लन्त्यत्र %% पाश् छ कुक् च . बहुलनडयुक्ते . ## पुश् नडः प्रायेण यत्र . नडबहुले देशे अमरः . ## नश् नडस्य विषयो देशः ऐषुकाश् भक्तल् . नडविषये ## पुश् नड(ल) स्थितो मीनः . नलमध्यस्थिते (चिङिडी) मत्स्ये अमरः . ## त्रिश् नड + अस्त्यर्थे तृणाश् श . नडयुक्ते ## पुश् नडप्रधानो गिरिः किंशुकाश् संज्ञायां पूर्वस्य दीर्घः . नडप्रधाने गिरिभेदे असंज्ञायां तु नडगिरिरित्येव ## पुश् %% पाश् गोत्रे फक्प्रत्ययनिमित्ते पाश् गश् उक्ते 1 शब्दसमूहे स च गणः नड चर वक मुञ्ज इतिक इतिश उपक एक लमक शलङ्क शलङ्कञ्च सप्तल वाजप्य तिक अग्निशर्मन् वृष(गणे) ताण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर किङ्कल कातर कातल काश्यप काश्य काव्य अज अमुष्य कृष्णरणौ (व्राह्मण वाशिष्ठे) अमित्र लिगु चित्र कुमार क्रोष्टु क्रोष्टञ्च लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋच् जलब्धर अध्वर युगन्धर हंसक दण्डिन् हस्तिन् पिण्ड पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक वदर अश्वल खरप लङ्क इन्ध अस्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोत्त दण्डप . नाडायनः चारायणः इत्यादि . %% पाश् उक्ते छप्रत्ययकुगागमनिमित्ते 2 शब्दगणे च . स च गणः पाश् गश् सूश् उक्तो यथा नडप्लक्ष विल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण क्रुञ्चा (ह्रस्वत्वञ्च) तक्षन् नडकीयः . ## स्त्री नडाः गन्त्यस्यां %% पाश् इनि नडयुक्तनद्याम् देशश्चात्र %% इत्युक्तः तेन भूधरे नडिन् पुश् देशभिन्ने तु नड्वान् भूमिभागः इत्यादि . ## त्रिश् नड्स्याद्वरदेशादि काश्याश् इल . लडससीपस्थादौ . @<[Page 3953a]>@ ## स्त्री नडानां समूहः पाशाश् य . नडसमूहे अमरः . तत्र गणे नटेत्यत्र नडेति पाठान्तरम् . ## त्रिश् नडाः सन्ति प्रायेणात्र %% पाश् ड्वतुप् . बहुलनडयुक्ते ## त्रिश् नडाः प्रायेण सन्त्यत्र %% पाश् ड्वलच् . बहुलनडयुते देशे %% रघुः . वैराजस्य मनोः 2 पत्नीभेदे स्त्री %% हरिवंश् 2 अश् . नड्वलः स्थानत्वेन अभिमतत्वेनास्त्यस्या अच् . 3 नड्बलस्थे 4 तदभिमानिनि च देवताभेदे स्त्री %% यजुश् 30 . 16 पुरुषमेधीयपशूक्तौ ## त्रिश् नम--कर्तरि क्त . 1 नम्रीभूते 2 कुटिले च मेदिश् . %% उद्भदः . सिश् शिश् प्रमिताश् उक्ते येन कालेन मध्याह्नान्नतोरविस्तादृशे 2 कालभेदे उन्नतशब्दे 188 . 89 पृश् दृश्यम् %% नीश् ताश् उक्ते 3 इष्टघटीहीने दिवारात्रार्धकाले इष्टघटीतो वा हीने 4 तथाभूते काले च छायया दिनज्ञानार्थे 5 धनुःकलाभेदे च सच सूश् सिश् रङ्गनाथाभ्यां दर्शितो यथा %% सूश् सिश् %% रङ्ग . अधिकं नतिशब्दे दृश्यम् . ## पुश् नित्यकश् . लताशाले रत्नमाश् . ## त्रिश् नता नासिकाऽस्य . (खांदा) नतनासायुक्ते अमरः . ## अव्यश् न + आसु तरप् . 1 अतिशयनञर्थे प्रतियोग्यसमानाधिकरणे अभावे 2 नितरामित्यर्थे च %% शतश् ब्राश् 11 . 8 . 3 . 1 ## स्त्री नतमङ्गमस्या ङीष् . नार्यां राजनिश् . ## स्त्री नम--भावे क्तिन् . नमने खापकर्षबोधकव्यापारभेदे करशिरःसंयोगादौ . नमस्कारभेदाश्च कालीपुश् यथा %% . नतिविशेषस्तु यामले त्रिकोणाकारा सर्वत्र नतिः शक्तेः समीरिता . दक्षिणाद्वायवीं गत्वादिशं तस्माच्च शाम्भवीम् . ततश्च दक्षिणं गत्वा नमस्कारस्त्रिकोणवत् . अर्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम् . शिवप्रदक्षिणे मन्त्री अर्धचन्द्रं क्रमेण तु . सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् . (सोमसूत्रं जलनिःसरणस्थानम्) %% . %% . योगिनीतन्त्रे पूर्वखण्डेऽष्टभपटले %% प्रदक्षिणत्रयम् आदि मध्यावसाने ज्ञेयम् . तथाच कुमारीपूजामधिकृत्य रुद्रजामले उत्तरखण्डे षष्ठपटले %% . %% . योगिनीश् गन्धर्वतन्त्रे %% . मेरुतन्त्रे %% . गन्धर्वतन्त्रे ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यः स्यात् नमस्कृतौ . स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः . या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः . क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः . पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः . स मध्यमो नमस्कारो भवेदाचारतः सदा . परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् . स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः . इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं भवेत् . नमनं मानसं प्रोक्तमुत्तमाधममध्यमम् . त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः . अन्यत्र विस्तरः 2 ऊर्ध्वस्थितस्याधःपतनानुकूलक्रियाभेदे (नोओया) 3 चन्द्रार्ककक्षयोर्याम्योत्तरयोरन्तरे यथोक्तं सिश् शिश् प्रमिताश् %% सिश् शिश् %% सिश् शिश् . %% प्रमिता0 ## अर्चायाम् निघण्टुः स्तुतौ निरुश् . भ्वाश् परश् सकश् सेट् . नदति अन(ना)दीत् ननाद . णद शब्द इत्यस्य णोपदेशत्वात् सति निमित्ते णत्वं नास्येति भेदः . प्रणिनदति ## सन्तोषे भ्वाश् परश् सकश् सेट् इदित् . नन्दति अनन्दीत् ट्टित् . नन्दथुः %% भट्टिः . अणोपदेशत्वात् न णत्वम् प्रनिन्दति . ## पुश् नदति शब्दायते पचाश् अच् . भिद्ये शोणसिन्धुभैरवदामोदरब्रह्मपुत्रादौ जलप्रवाहभेदे 2 समुद्रे च . नदश्च अकृत्रिखाताच्छिन्नजलप्रवाहः पुंस्त्वान्वितः . %% पद्मपुश् . नद--स्तुतौ कर्मणि अच् . 3 ऋषौ पुश् %<ऋषिर्नदो भवति नदतेः स्तुतिकर्मणः>% निरुश् . ## पुश् नद--अव्यक्तशब्दे वाश् अथुच् . वृषभकूजिते . %% छाश् उश् %% भाश् . ## पुश् नद--अनु . 1 मेघे उणादिकोषः . 2 सिंहे शब्दार्थचिश् भावे अनु . 3 शब्दे %% ऋश् 618 . 2 %% bhà0 ## त्रिश् नदस्यादूरदेशादि अश्वाश् र . 1 नदसन्निकृष्टदेशादौ नास्ति दरो भयं यस्य . 2 भयशून्ये त्रिश् . ## पुश् 6 तश् टच् समाश् . समुद्रे %% माघः . नदपत्यादयोऽप्यत्र ## त्रिश् नद बाश् आल . भाग्ययुक्ते . अस्य भगालवाचित्वात् तत्पुरुषे प्रकृतिस्वरः तेन कुम्भीनदालमित्यत्र मध्योदात्तताऽस्य सिश् kau0 ## स्त्री नद--अच् पचादिगणे नदट् इति निर्देशात् टित्त्वेन ङीप् . अष्टसहस्रधनुरन्यूनदेशव्यापिजलायामकृत्रिमायां जलप्रवाहरूपायां गङ्गाप्रभृतौ . %% छन्दोगपश् उक्तपरिमाणवतीष्वेव नदीशब्दो रूढः . द्वीपभेदे नदीभेदास्तत्तद्द्वीपशब्दे दृश्याः . जम्बूद्वीपस्था नदीभेदाश्च विस्तरेण जम्बूद्वीपशब्दे 3046 पृश् भाश् भीश् पर्वोक्ता दर्शिताः . कासाञ्चिन्नदीनामुत्पत्तिस्थानादिकं मत्स्यपुराणोक्तं प्रदर्श्यते . %% . %% . %% %% %% . %% %% भारतबर्षे नदीभेदाः वराहपुश् उक्ता यथा %% वराहपुराणे मूलं दृश्यम् . %% कालिकापुश् . तत्रैव स्थानान्तरे प्रधानसप्तनदीप्रादुर्भावकथा यथा %% इति नद्यादीनां रूपद्वयं यथा %% कालिकापुश् 22 अश् नदीभेदे जलगुणा राजनिघण्टौ उक्ता यथा %% . %% मट्टिः . ## पुश् नद्या इव कदम्बो जलसमूहोऽत्र . 1 महा श्रावणिकायां राजनिश् 6 तश् . 2 नदीसमूहे नश् . ## पुश् 6 तश् . 1 समुद्रे नदी कान्ता यस्य . 2 हिज्जलवृक्षे तस्य तत्समीपजातत्वेन तत्प्रियत्वात् तथात्वम् . 3 सिन्धुवारे च मेदिश् 4 जम्बूवृक्षे 5 काकजङ्घावृक्षे च स्त्री मेदिश् 6 लतायां स्त्री हेमचश् . ## पुश् नदीकूलं प्रियमस्य . जलवेतसे जटाधश् . ## पुश् नद्याः तत्समीपे जायते जन--ड 7 तश् . 1 अर्जुनवृक्षे रत्नसाश् . 2 यावनालशरे 3 हिज्जलवृक्षे राजनिश् . 4 स्रोतोऽञ्जने नश् हेमचश् . 5 नदीजातमात्रे त्रिश् 6 भीञ्जे पुश् %% भाश् विश् 39 अश् . %% माघः . 7 अग्निमन्यवृक्षे स्त्री राजनिश् 8 निष्पावभेदे पुश् राजनिश् . @<[Page 3958a]>@ ## puø नदीतरणार्थं दोहः शाकश् तश् . नदीतरणाय आतररूपेण देये दोहे दोहकर्मणि दुग्धे . ## पुश् नदीं धरति धृ--अच् 6 तश् . गङ्गाधरे शिवे . ## पुश् 6 तश् . 1 समुद्रे त्रिकाश् %% कर्पूरस्तव . 2 वरुणे च नशब्देन %% पाश् सश् . 3 दीनभिन्ने त्रिश् %% उभयार्थे नैषधम् . ## पुश् नद्यां तत्समीपे जातः निष्पावः . नदीजे निष्पावरूपे धान्यभेदे राजनिश् . ## पुश् 6 तश् . 1 समुद्रे 2 वरुणे च अप्पतिशब्दे दृश्यम् %% शतश् ब्राश् 5 . 3 . 4 . 10 समुद्रोदकग्रहणोक्तौ %% यजुश् 24 . 34 अश्वमेधे षोडशावकाशे आलभ्यपशुदेवोक्तौ . नदीशनदीनाथादयोऽप्यत्र ## नश् नद्यां भवति भू--अच् 7 तश् . 1 सैन्धवे लवणभेदे हेमचश् . 2 नजीजातमात्रे त्रिश् . ## त्रिश् नदी मातेव पोषिकाऽस्य . नदीजलसम्पन्नव्रीहिपालिते देशे अमरः . ## नश् नदी मुखमिव निःसरणमार्गः . 1 नदीरूपे समुद्रस्य वृद्धजलनिःसरणमार्गे %% रघुः . 2 नदीनां जलनिर्गमद्वारे (वाहा) ख्याते पदार्थे च %% भाश् सश् 50 अश् . ## पुश् 6 तश् . नद्या वक्रभावे (वांक) ख्याते पदार्थे शब्दमाला . ## पुश् नद्यां तत्समीपे जातो वटः . वटीवृक्षे राजनि0 ## त्रिश् नद्यां स्नातुं जानन्ति स्ना--क %% पाश् षत्वम् . नदीस्नानकुशले यस्यां यस्यां नद्यां यथावतरणीयं तज्ज्ञानयुक्ते पुरुषोत्तमः . %% भट्टिः %<आनायिनस्तद्विचये नदीष्णान्>% रघुः . ## पुश् नद्या सृज्यतेऽसौ सृज--कर्मणि अप् . अर्जुनवृक्षे अमरः . ## त्रिश् नह--बन्धने कर्मणि क्त . बद्धे %% रघुः . ## स्त्री नह्यतेऽनया नह--करणे ष्ट्रन् ङीप् . चर्मनिर्मितरज्ज्वाम् अमरः . ## पुश् जाताद्यर्थे ढक्प्रत्ययनिमित्ते शब्दगणे स च गणः पाश् गश् सूश् उक्तो यथा %% . नद्यादिभ्योढक् पाश् नादेयः इत्यादि . ## पुश् नद्या आम्र इव . समष्टिलावृक्षे राजनिश् . ## पुश् ज्योतिषोक्ते यात्रायोगभेदे %% . अन्योऽपि %% . ज्योतिषम् ## त्रिश् नद्या उत्सृष्टं स्थानम् . (चडा) इति ख्याते नदीजलत्यक्तभूभागे . तत्र स्वामित्वं निरूपितं विवादचिन्तामणिरत्नकरादौ यथा %% तेन यस्य भूमिसन्निकृष्टं तस्यैव तत्र स्वामित्वं नान्यस्येति बोध्यम् . ## स्त्री न नन्दति कृतायामपि सेवायां न तुष्यति नन्द--ऋन् %% पाश् सश् . भर्तृभगिन्याम् (ननद) %% इत्युक्तेः अस्य सर्वनामस्थाने परे तृणन्ततुल्यत्वाभावात् न वृद्धिः किन्तु गुणः . तेन ननन्दरौ ननन्दर इत्यादि . पृषोश् दीर्घे ननान्दाप्यत्रार्थे %% ऋश् 10 . 85 . 46 ## स्त्री न नमति नम--ड %% पाश् सश् . 1 वाक्ये निघण्टुः . नम--बाश् ड्यु . 2 मातरि 3 दुहितरि च स्त्री %% çø 9 . 112 . 3 %% bhàø . ## अव्यश् नुद--डु . 1 प्रश्ने 2 अवधारणे 3 अनुज्ञायाम् 4 विनये 5 आमन्त्रणे च अमरः . 6 अनुनये विश्वः . 7 विनिग्रहे 8 परकृतौ 9 अधिकारे 10 सम्भ्रमे च मेदिश् . 11 आक्षेपे प्रत्युक्तौ 12 वाक्यारम्भे च हेमचश् . तत्र प्रश्ने ननु गमिष्ये इत्यादि . अवधारणे %% रघुः उपपन्नमेव . %% रघुः %<आमन्त्रणे (सम्योधने) ननु मां प्रापय पत्युरन्तिकम्>% कुमाश् (ननु हे वसन्त!) आक्षेपे %% साश् प्रश् भाश् . ## अध्यश् ननु + च + समाश् द्वश् . विरोधोक्तौ अमरः . ## त्रिश् नम--बाश् कर्मणि त्व . नमनीये %% çø 2 . 24 . 2 %% bhà0 ## puø nanda--भावे घञ् . 1 हर्षे आनन्दे 2 तदात्मके परमेश्वरे च %<आनन्दो नन्दनो नन्दः>% विष्णुसंश् . %% भाश् . नन्दति मेघवर्षणात् नन्द--अच् . 3 भेके शब्दरत्नाश् . 4 क्षत्रियभेदे %% स्कन्दपुश् . %% भागश् 12 . 1 . 4 %% श्रीधरस्वामी विस्तरेण तत्कथा वृहत्कथायां दृश्या . तेषां सपुत्राणां नवसंख्यत्वेन तत्तुल्यसंख्याके 5 नवसंख्यायुक्ते च %% नीश् ताश् 6 कुमारातुचरभेदे %% भाश् शश् 46 अश् . 7 मृदङ्गभेदे %% भाश् द्रोश् 23 अश् . 8 धृतराष्ट्रपुत्रभेदे %<ऊर्णनाभः पद्मनाभस्तथा nandopanandakau>% bhàø àø 67 aø . 9 vasudevasya मदिरायां जाते पुत्रभेदे पौरषी रोहिणी भद्रा मदिरा रोचना इला . देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः . %% भागश् 9 . 24 . 24 . 10 क्रौञ्चद्वीपस्थ वर्षपर्वतभेदे %% भागश् 5 . 20 . 15 . तद्वर्षवर्णने 11 वेणुभेदे सङ्गीतदामोदरः यथा %% . वसुनामक द्रोणावतारे ब्रजस्थिते 12 गोपभेदे %% भागश् 10 . 8 अश् 13 यज्ञेश्वरानुचरभेदे %% भागश् 4 . 7 . 22 . ## पुश् नन्दयति नन्द--ण्वुल् . 1 विद्यामये विष्णोः खङ्गे अमरः %% माघः . 3 भेके त्रिकाश् . 4 सन्तोषकारके 5 कुलपालके च त्रिश् स्वार्थे क . 6 नन्दगोपे पुश् 7 नागभेदे %<आर्यको नन्दकश्चैव तथा कलसपोतकौ>% भाश् उश् 102 अश् . नागोक्तौ 8 असिमात्रे च %% हरिवंश् 234 अश् . 10 कुमारानुचभेदे %% भाश् सश् 46 अश् . 11 धार्तराष्ट्रपुत्रभेदे %% bhàø àø 186 aø tatputroktau . ## nanda--in बाश् कुक् . पिप्पल्यां शब्दचश् . ## पुश् नन्दको विद्यामयोऽसिरस्त्यस्य इनि . विष्णौ %<शङ्खभृत् नन्दकी चक्री शार्ङ्गधन्वा गदाधरः>% विष्णुसंश् %% भाश् . ## स्त्री नन्दाय हर्षाय गोपिता . रास्नायां शब्दचश् . ## पुश् नन्ध--अथुच् . आनन्दे अमरः . %% भट्टिः . ## पुश् नन्दयति नन्दि--ल्यु . 1 सुते 2 दुहितरि स्त्री 3 भेके पुंस्त्री शब्दरत्नाश् . 4 इन्द्रस्योद्याने नश् %% कुमाश् . 5 हर्षके त्रिश् . 6 विष्णौ पुश् %<आनन्दोनन्दनोनन्दः>% विष्णुसंश् . %% श्रुतेस्तस्य नन्दहेतुत्वान्नन्दनत्वम् %<शिवतुरगैस्तु नन्दनमिदं गजौ भलौ रद्वयम्>% वृश् टीश् उक्ते 7 अष्टादशाक्षरपादके छन्दोभेदे . %% रघुः रघुनन्दनः यदुनन्दन इत्यादि %% माघः 8 महादेवे %% भाश् अनुश् 17 अश् शिवसहस्रनामोक्तौ . 9 कुमारानुचरभेदे %% भाश् वश् 45 अश् . 10 पर्वतभेदे %% कालिकापुश् 81 अश् . 11 षष्टिवर्षमध्ये षङ्विंशतिमे वत्सरे . %% भविष्यपुश् . ## नश् नन्दनवने जायते जन--ड . 1 हरिचन्दने राजनिश् . 2 हर्षजातमात्रे त्रिश् 3 श्रीकृष्णे पुश् . ## पुश् नन्दस्य नन्दनः आनन्दजनकः . श्रीकृष्णे वासुदेवे तस्य वासुदेवत्वेऽपि कंसभीत्या नन्दसुतां योगमायामानीय तत्स्थले रात्रौ निगूढतया कृष्णस्य स्थापनेन तस्य तत्पुत्राभिमानात् तन्नन्दनत्वम् . तत्कथा भामश् 10 . 3 अश् यथा %% नन्दपुत्रनन्दसुतादयोऽप्यत्र . 2 योगमायायां स्त्री . @<[Page 3960b]>@ ## स्त्री 6 तश् . दुर्गायां योगमायायां तस्यास्ततः उत्पत्तकथा हरिवंश् 58 अश् %% . ## स्त्री नित्यकर्मश् . मालाभेदे %% . ## पुश् नन्दत्यनेन नन्द--झच् . पुत्रे उज्वलदश् . ## पुश् नन्दं हर्षं पालयति पालि--अण् उपसश् . वरुणे शब्दरत्नाश् . ## पुश् नन्दि--झच् णिलोप्रे अन्तपर्युदासान्न णिलोपः . पुत्रे उणाश् . ## स्त्री नन्दयति नन्दि--अच् . 1 दुर्गामूर्तिभेदे %% वराहपुश् %% देवीपुश् . 2 अलिञ्जरे (नांदा) ख्याते पदार्थे पक्षयोः प्रतिपदेकादशीषष्ठीरूपे 3 तिथिभेदे च मेदिश् . %% ज्योश् तश् %% ज्योश् तश् नवान्ने कालवर्जने . %<आदित्यभौमयोर्नन्दा>% ज्योश् तश् पापयोगोक्तौ . 4 ननान्दरि शब्दरश् . 5 सम्पदि शब्दार्थचिश् 6 संक्रान्तिभेदे %% मुश् चिश् . रोहिण्युत्तरात्रयं स्थिरं तस्य गुरुवारयोगे रविसंक्रान्तिः सा विप्राणां सुखाय . अत्र वारनक्षत्रोभययोगे घोरादिसंक्रान्तीनां फलं सम्पूर्णं केवलवारवशेन केवलनक्षत्रवशेनापि घोरा दिसंज्ञाः सिद्ध्यन्ति तत्र फलं न सम्पूर्णम् . उक्तञ्च निर्णयामृते रत्नमालायाञ्च %% %% इति . 7 नन्दाश्रमतीर्थे धर्मपुत्रहर्षस्य च पत्न्याञ्च %% bhàø àø 66 aø . ## puø 6 तश् . 1 श्रीकृष्णे वासुदेवे यशोदागर्भजातायां 2 योगमायायां स्त्री . ## नन्दां देवीमधिकृत्य पुराणम् . नान्दे उपपुराणभेदे %% कूर्मपुश् उपपुराणोक्तौ . नन्दामधिकृत्य कृतो ग्रन्थः . अण् . नान्दम् %% मत्स्यपुश् . ## नश् नश् 6 तश् . तीर्थभेदे %% bhàø uø 187 aø . ## puø nanda--in . 1 विष्णौ परभेश्वरे %% विष्णुसंश् परमानन्द विग्रहत्वात्तस्य नन्दित्वम् भाष्ये स्थितम् . 2 नन्दिकेश्वरे महादेवपार्श्वचरे च . 3 द्यूताङ्गे पुश् नश् भेदिश् . 4 gandharvabhede %% bhàø àø 123 aø gandharvoktau . 5 महादेवे %% भाश् अनुश् 17 अश् शिवसहस्रनामोक्तौ . भावे इन् . 6 आनन्दे %% महानाटकम् . आनन्दे स्त्रीत्वमपि . %% भाश् उश् 134 अश् . तत्र वा ङीप् . नन्दीवृक्षः ## पुश् नन्दो हेतुतयाऽस्त्यस्य ठन् . 1 नन्दीवृक्षे शब्दरश् नन्दि + स्वार्थे क . 2 आनन्दे . 3 इन्द्रक्रीडास्थाने 4 अलिञ्जरे च (नांदा) शब्दरश् नन्दा + स्वार्थे क अत इत्त्वम् . प्रतिपदादिनन्दातिथौ स्त्री %% तिश् ta0 ## पुश् मणिभेदे . %% वृश् saü029 अश् सहार्थे तृतीया . ## नश् नन्दिकृतं कुण्डम् . तीर्थभेदे %% भाश् अनुश् 25 अश् . ## पुश् नन्दि + स्वार्थे क नन्दिक ईश्वर इव . 1 शिवपार्श्वचरे नन्दिनि 2 तेन प्रोक्ते शिवधर्माख्ये उपपुराणभेदे %% कूर्मपुश् . उपपुराणोक्तौ %% इति तत्र पाटान्तरम् . ## पुश् ग्रामभेदे रामस्य वनवासे यत्र भरतेन तत्पादुके गृहीत्वा राज्यं कृतं यथाह भाश् वश् 276 अश् %% स च इदानीं (दौलतावाद) इति प्रसिद्धः . %% रघुः . ## पुश् नन्दिः हर्षजनको घोषोऽस्य . 1 अर्जुनरथे कर्मश् . 2 आनन्दयुक्तघोषे च मेदिश् . बहुश् . 3 हर्षजनकघोषयुक्तमात्रे त्रिश् . %% भाश् अनुश् 107 अश् . ## पुश् नित्यकश् . धववृक्षे भावप्रश् . ## नश् नन्दिप्रियं तूर्यम् . वाद्यभेदे %% हरिवंश् 90 अश् . ## त्रिश् नन्दते नन्द--णिनि . 1 हर्षयुक्ते 2 शालङ्कायने शिलादिपुत्रे च शिवद्वारपाले पुश् 3 मुनिभेदे नन्दीश्वरशब्दे दृश्यम् . स च शालङ्कायनमुनिपुत्रः यथा %% वराहपुश् . स एव कल्पान्तरे शिवांशजः शिलादमुनेः पुत्रः . यथा %% कूर्मपुश् 40 अश् . %% कुमाश् . 3 शिवगणविशेषे . स च त्रिविधः यथा %<आद्यः कनकनन्दी च गिरिकाख्यो द्वितीयकः . सोमनन्दी तृतीयस्तु विज्ञेया नन्द्रिनस्त्रयः>% वह्निपुश् . 4 गर्दभाण्डवृक्षे 5 धववृक्षे च मेदिश् . 6 विष्णौ च %% विष्णुसश् आनन्दीति पाठान्तरम् . ## स्त्री नन्द--णिनि ङीप् . 1 दुर्गायां 2 गङ्गायां 3 नन्ददरि 4 वसिष्ठधेन्याञ्च मेदिश् . 5 रेणुकागन्धद्रव्ये राजनिश् . 6 कन्यायां च %% हरिवंश् वसिष्ठधेनुश्च सुरभिकन्या . %% रघुः . %% वृश् रश् टीश् उक्ते 7 त्रयोदशाक्षरपादके वर्णवृत्तभेदे वसिष्टधेन्वा प्रभावो रामाश् बालकाश् उक्तो यथा %% . 8 व्याडिमातरि च . ## पुश् 6 तश् . व्याडिमुनौ हेमाश् . व्याडिश्च उपवर्षमुनेः शिष्यभेदः तत्कथा वृहत्कथयां दृश्या . ततो दिङ्मात्रमत्र प्रदर्श्यते . %% . स च कोषविशेषकर्ता . नन्दिनीसुतादयोऽप्यत्र . ## नश् नन्दिना प्रोक्त पुराणम् . उपपुराणभेदे नन्दिकेश्वरशब्दे दृश्यम् . ## पुंस्त्री पक्षिभेदे स्त्रियां ङीष् . तल्लक्षणं %% पुंसोऽपि तथा लक्षणम् . %% सुश्रुतः . नन्द्याम् आनन्दे मुखमस्याः ङीष् दीर्घमध्यः . 2 तन्त्रायां हेमचश् 3 महादेवे puø %% bhàø ÷àø 286 aø . ## puø नन्दिमानन्दं वर्धयति वृध--णिच--ल्यु . 1 शिवे पुश् 2 पक्षान्ते च मेदिश् . 3 मित्रे शब्दरश् . आनन्दवर्धकमात्रे पुत्रादौ त्रिश् . @<[Page 3963a]>@ ## पुंस्त्री सामुद्रे मत्स्यभेदे स्त्रियां ङीष् . %% सुश्रुतः . ## पुश् 6 तश् . सन्तोषहेतौ कोङ्कणदेशप्रसिद्धे सुगन्धिवृक्षभेदे . %% राजनिश् . 2 अश्वत्थाकारे क्षीरयुक्ते (तुंद)ख्याते वृक्षभेदे 3 गान्धीराख्यतृणे शब्दार्थश् . 4 मेषशृङ्गीवृक्षे रत्नमाश् 5 स्थालीवृक्षे भावप्र0 ## पुश् कलियुगीये पुरुषाधमनृपभेदे %% bhàø uø 73 aø . ## puø brahmadatte कुमारानुचरभेदे . %% भाश् शश् 46 अश् . ## पुश् 6 तश् . 1 शिवे हेमचश् . नन्दी ईशि इव . 2 शिवपार्श्वचराधिपभेदे . 3 तालभेदे स च %% इत्युद्दिश्य सङ्गीतश् लक्षितो यथा %% . ## पुश् 6 तश् . 1 शिवे 2 तालभेदे सङ्गीतदाश् . 3 शिवगणाधिपभेदे पुश् तस्य तथात्वकथा च वराहपुश् उक्ता यथा %% वराहपुश् . ## नश् इन्द्रसरोवरे शब्दमाश् . ## नन्द आनन्दे कण्ड्वादेराकृतिगणत्वात् यक् भ्वाश् परश् सेट् . नन्द्यति अनन्द्यी(न्दी)t . ## पुश् ल्युप्रत्ययान्ततया पाश् गश् सूश् पठिते शब्दगणे यथा नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः (सहितपिदमः संज्ञायाम्) . सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः सङ्कर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविलासनः कुलदमनः शत्रुदमनः . ## पुश् नन्दी आवर्तो यत्र . %% वृश् संश् 53 अश् उक्ते 1 गृहभेदे भरतधृतसाञ्जवाक्ये तु तस्यान्यथा लक्षणमुक्तं यथा %% . तेन पश्चिमद्वारशून्यत्वे विकल्पः . 2 तगरवृक्षे विश्वः . 3 मत्स्यभेदे राजवल्लभः . 3 यात्रायोगभेदे नद्यावर्तकशब्दे दृश्यम् . %% भाश् द्रोश् 82 अश् हस्तिदन्दस्य 5 तदाकारच्छेदे च %% इत्युपक्रमे %<श्रीवत्सवर्धमानच्छत्रध्वजचामरानुरूपेषु . छेदे दृष्टेष्वारोग्यविजय धनवृद्धिसौख्यानि . प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशाप्तिः>% वृश् संश् 94 a0 ## पुश् न पराजीयते परा + जि--कर्मणि क्विप् नशब्देन %% पाश् सश् . महादेवे %% भाश् द्रोश् 80 अश् . ## त्रिश् न . पाति पा--रक्षणे शतृ नभ्राडित्यादिना पाश् नजः प्रकृतिभावः . 1 अरक्षके %% ç08 . 65 . 12 %% भाश् . नपात् शत्रन्तः इति सिश् कौश् तेन स्वादौ नपान् नपान्तौ इत्यादि रूपम् . न पातयति पाति--क्विप् . 2 अपातके च अस्य नपात् नपातौ नपातः इति भेदः . तनूनपात् तनूरक्षकः . 3 पुत्रे अपत्ये निरुश् . तस्य पुन्नामनरकनिरासकत्वेन पातनाभावहेतुत्वात् तथात्वम् . %% ऋश् 3 . 60 . 3 %% माधवः %<ऋषीणां नपादवृणीतायं यजमानः>% यजुश् 21 . 61 %% वेददीश् . ## पुश् नास्ति पातो यत्र . देवयाने पथि %% यजुश् 19 . 56 वेवेष्टि विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य %% श्रुतेः तस्य नपातं विक्रमणं च अवित्सि वेद्मि . नास्ति पातो यत्र स नपातो देवयानपथः यत्र गतानां पातो नास्ति, विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयानपथः यत्र गतानां पुनर्भोगान्ते पतनम् . यज्ञसम्बन्धिनौ देवयानपितृयानौ पन्थानौ वेत्सीत्यर्थः वेददी0 ## पुश् नश् न स्त्रीपुंसौ नभ्राडित्यादि पाश् स्त्रीपुंसयोः पुंसकभावः निश् नञः प्रकृतिभावश्च . क्लीवे क्लीवशब्दे 2345 पृश् दृश्यम् . %% महाभाष्यप्रयोगात् अस्य पुंस्त्वमपि . लिङ्गस्य शब्दगतत्वेऽपि शब्दार्थे तद्व्यवहारस्तु अभेदारोपात् तदेतत् शब्दार्थरत्नेऽस्माभिः समर्थितं यथा लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म एव तद्विशेषश्च पुंनपुंसकत्वादिः . तथा हि सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छब्देषु विशेष इति कल्प्यते . स च विशेषः शास्त्रे इत्थमभ्यधायि . विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं, सत्वस्याधिक्ये पुंस्त्वम्, रज आधिक्ये स्त्रीत्वमिति . एवञ्च लिङ्गस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौचित्यात् %% इति हर्युक्तेः %<शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा . नोचेत् श्रोत्रादिभिः siddho'pyasàvartha'vabhàsate>% इति हर्युक्तेश्च शब्दानां तदर्थतावगतेः . तथा प्रातिपदिकार्थः . अभेदविबक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया भासते इति तदर्थः . युक्तञ्चैतत् पुंलिङ्गः शब्द इति व्यवहारात् %% पाश् सूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयवाधाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गानन्वयापत्तेर्व्यवहारसूत्रनिर्देशासङ्गत्यापत्तेश्च . तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तधर्मविशेषरूपभेदकसद्भावात् . उक्तञ्च भाष्ये %% . एवञ्च तटादिशब्दानामनेकलिङ्गत्वव्यवहारः समानापूर्वीकत्वेनैव . वस्तुतस्तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति दिक् . अर्थरूपनंपुसकस्योत्पत्तौ कारणं शाश् तिश् उक्तं यथा %% . %% पाश् %% पाश् . तत्र पुंसि %% श्वेताश्वश् . क्लीवे %% bhàø ÷àø 83 aø . ## puø na पुमान् आर्षे न नपुंसकभावः . क्लीबे %% भागश् 9 . 14 . 20 ## नश् न पतत्यनेन न + पत--तृच् नेष्ट्रित्यादिश् पाश् निश् . 1 पौत्रे 2 दौहित्रे च (नाति) हेमचश् . %% इति %% मनूक्तेश्च तयोः उद्धारकत्वात् नप्तृत्वम् . %% मनुः . 3 कन्यापुत्रयोः कन्यायां स्त्री अमरः ङीप् . ## स्त्री नप्तृ--संज्ञायां कन् . विष्किरे घुङ्कारकारिणीति प्रसिद्धे पक्षिभेदे %% इत्याद्युपक्रमे विष्किरा लघवः शीतमधुराः कषाया दोषशमनाश्च सुश्रुश् . ## हिंसायां निघण्टुः भ्वाश् आत्मश् सकश् सेट् . नमते अनभिष्ट नेभे . णभ हिंसे इत्यस्य णोपदेशत्वात् सतिनिमित्ते णत्वम् नास्येति भेदः . तत्र धातौ आर्षस्तङ् इत्यशुद्धम् तस्य अनुदात्तेत्त्वेन आत्मनेपदित्वात् . ## त्रिश् नभ--हिंसायां पचाश् अच् . 1 हिंसके 2 श्रावणे मासि पुश् शब्दरश् . तस्य वृष्ट्या कीटादिहिंसकत्वात् तथात्वम् . 3 आकाशे नश् नभौकसशब्दे दृश्यम् . हिंसितसर्वप्राणिनां तेनैव गमनात्तस्य तथात्वम् . चाक्षुषमन्वन्तरे 4 सप्तर्षिभेदे %% हरिवंश् 7 अश् चाक्षुषमन्वतरोक्तौ . स्वारोचिषमनोः 5 पुत्रभेदे %% हरिवंश् 7 अश् स्वारोचिषमन्वन्तरोक्तौ . रामवंश्ये राजभेदे %% हरिवंश् रामवंश्योक्तौ . ## पुश् नभः क्रान्तमनेन इनि . सिंहे शब्दमा0 ## पुश् नभसः प्राण इव . पवने त्रिकाश् . ## पुश् नभसि सीदति सद्--क्विप् 7 तश् . 1 देवे 2 खगादौ च . वा विसर्गस्य सत्वे नभस्सदुभयप्यत्र . ## स्त्री 6 तश् . गङ्गायां त्रिकाश् वा विसर्गस्य सत्वे नभस्सरिदप्यत्र . ## पुश् नभःस्थलमिव यस्य . महादेवे %<ऊर्ध्वरेता ऊर्ध्व लिङ्ग ऊर्धशायी नभःस्थलः>% भाश् अनुश् 17 अश् शिवनामोक्तौ . शर्परे खरि वा विसर्गलोपे नभस्थलोऽप्यत्र . ## त्रिश् 7 तश् . 1 गगनस्थिते ताराग्रहादौ 2 नरकभेदे हेमचश् . वा विसर्गलोपे नभस्थितोऽप्यत्र . ## त्रिश् नभः स्पृशति स्पृश--क्विन् . गगनस्पर्शिनि . वा विसर्गलोपे नभस्पृगप्यत्रार्थे . क्विन्नन्तत्वात् पदत्वे कुत्वम् . नभःस्पृक् . %% कामन्दश् . क . नभःस्पृशोऽप्यत्र . %% भाश् द्रोश् 5 a0 ## पुश् वैवस्वतमनोः 1 पुत्रभेदे %% भाश् 8 . 152 वैवस्वतवंशोक्तौ . 2 गगनगे त्रिश् नास्तिभगो यस्य . 3 भाग्यहीने त्रिश् . ## त्रिश् नभ--हिंसायां बाश् अनु . 1 हिंसके vede striyàmåï %% çø 4 . 19 . 3 . नभन्वः हिंसिकाः भन--बाश् अनु पृषोश् . 2 शब्दकारके उदके पुश् निघण्टुः %% çø 6 . 59 . 7 %% bhàø दीर्घान्तः 2 नद्यां स्त्री निघण्ठुः नभन्वा इति तत्र पाठान्तरं %% ऋश् 4 . 19 . 7 बहुवचनान्तः . ## त्रिश् नभ--हिंसायां कनिन् नभ्नि हिंसायां साधु यत्, नभसि हितो वा यत् पृषोश् . 1 आकाशभवे 2 हिंसके ca . %% çø 1 . 173 . 1 he indra! नभन्यं नभस्यं नभसि भवं नभोव्यापिनं हिंसकं वा राक्षसादिकस्य . नभतिर्बधकर्मा %% भाश् . ## नश् नभसश्चक्षुरिव प्रकाशकत्वात् . सूर्ये शब्दमाश् . @<[Page 3965b]>@ ## puø नभसश्चमस इव . 1 चन्द्रे 2 चित्रापूपे 3 इन्द्र जाले च मेदिश् . ## त्रिश् नभसि चरति चर--ट . गगनचारिणि 1 खगे2 देव गन्धर्वग्रहादौ . 3 नभःस्थायिमात्रे च %% कुमाश् %% व्ययेऽष्टमे वा सुतभे विलग्ने चैकोऽपि पापश्च नभश्चराणाम् ज्योतिषम् . ## नश् नह्यते मेघैः नह--बन्धने %% उणाश् असुन् भश्चान्तादेशः . 1 गगने %% माघः . 2 श्रावणे मासि पुश् अमरः . बाहुल्येन मेघसम्बन्धात्तस्य तथात्वम् . %% नैषश् %% यजुश् 14 . 15 . %% रघुः . 3 मेघे अमरः नभस्यशब्दे दृश्यम् . 4 उदके निघण्टुः . 5 घ्राणे 6 वर्षे 7 पतद्ग्रहे पुश् मेदिश् 8 पलितशीर्षे शब्दरश् 9 लग्नतोदशमस्थाने jyo0 ## पुश् नभ--शब्दे असच् . 1 शब्दाश्रये गगने . दशममन्वन्तरीये 2 सप्तर्षिभेदे %% हरिवंश् 7 अश् दशमभन्वतरोक्तौ . ## पुंस्त्री नभसं गगनं गच्छति गम--खच् मुम् च . खगे अमरः . स्त्रियां जातित्वात् ङीष् . ## पुश् नभो मयते मय--गतौ अच् वेदे अयस्मयादिश् न पदत्वम् . आदित्ये %% çø 9 . 69 . 5 %% bhàø . loke tu nabhomaya ityeva nabhoge त्रिश् . ## पुश् नभसे मेघाय उदकाय वा साधु यत् . 1 भाद्रपदमासे नभःशब्दे उदाश् . %% वसिष्ठः . %% रघुः . 2 स्वारोचिषमनोः पुत्रभेदे %% हरिवंश् 7 अश् तत्पुत्रोक्तौ नभसि गगने भवः यत् . 3 गगनभवे त्रिश् . ## पुश् नभः साधनत्वेनास्त्यस्य मतुप् मस्य वा . पवने अमरः . %<आकाशाद्वायुः>% इति श्रुतेः वायोराकाशहेतुकत्वात् तथात्वम् . %% नैषश् %% रघुः . 2 अन्तर्धानस्य पत्न्यां स्त्री ङीप् . %% भागश् 4 . 24 . 6 ## पुश् नश् भाति भा--पिनाकाश् आक . 1 तमसि उज्ज्वलदश् . 2 राहौ च तस्यच्छायारूपत्वेन तथात्वम् . ततः शिबाश् अपत्ये अण् . नाभाक तदपत्ये पुंस्त्रीश् . ## त्रिश् नभोगच्छति गम--ड . 1 नभश्चरे खगदेवग्रहादौ 2 लग्नतोदशमगे 3 दशममन्वन्तरीये सप्तर्षिभेदे नभसशब्दे दृश्यम् . ## पुश् नभसि गज इव . मेघे त्रिकाश् . ## स्त्री 7 तश् . 1 गगनगतौ नभसि गतिरस्य . 2 खगादौ त्रिश् . ## पुश् विश्वदेवभेदे %% हरिवंश् 7 अश् तद्गणोक्तौ . ## पुश् नभसि दुहति दुह--क . 1 मेघे शब्दमाला . तस्य नभसि पयोनिःसारकत्वेन तथात्वम् . ## पुश् नभसि द्वीप इव . मेघे शब्दमाश् . ## पुश् नभसि धूम इव . मेघे शब्दमाला . ## स्त्री 6 तश् . स्वर्गगङ्गायाम् . ## पुश् नभसि मणिरिव प्रकाशकत्वात् . द्युमणौ सूर्ये हेयचश् . ## नश् नभोमण्डलमिव . गगनमण्डले %% साश् दश् %% भागश् 5 . 22 . 9 ## पुश् नभोमण्डले दीप इव रात्रौ प्रकाशकत्वात् . चन्द्रे %% तिश् ta0 ## पुंस्त्री नभसि अम्बु पिवति पा--क . चातकखगे हेमचश् . स्त्रियां जातित्वात् ङीष् . ## नश् नभसि रज इव दृष्ठ्यावरकत्वात् . अन्धकारे ## त्रिश् नभसो रूपमारोपितं रूपमिव रूपमस्य . नीलवर्णयुक्ते पश्वादौ %% शाश् भाश् %% नैषश् उक्तेः गगनस्यारोपितरूपवत्त्वेन तत्तुल्यरूपत्वात् श्याममालिन्यवर्णयुक्तस्य तथात्वम् . %% यजुश् 24 . 60 . %% वेददीश् . ## स्त्री नभसि रेणुरिव आवरकत्वात् . कुज्झटिकायां त्रिका0 ## पुश् नभसि लोयते ली--अच् 7 तश् . 1 धूमे शब्दरत्नाश् 2 गगनलीनमात्रे त्रिश् . ## स्त्री नभसि वीथीव . आकाशस्थे वीथीरूपे पथि . %% भागश् 5 . 22 . 8 . ## त्रिश् नभ आकाशम् ओकः स्थानमस्य . जन्तरिक्षचरे खगादौ %% भागश् 2 . 6 . 15 ## त्रिश् नाभये रथचक्रावयवभेदायहितम् तामर्हति वा गवादिश् यत् %% पाश् गश् नभादेशः . रथादिचक्रावयवहिते 1 तैलादौ 2 तदर्हे च %% शतश् ब्राश् 14 . 4 . 3 . 23 %% भाश् . 3 अक्षे 4 रथचक्रानुगुणे अञ्जने च . %% सिश् कौश् . %% मनोश् . शब्दकल्पद्रुमे नभ्यशब्दस्य नभःप्रकृतिकत्वेन साधनमन्यार्थपरत्वकथनञ्च निर्मूलम् . %% कात्याश् श्रौश् 8 . 4 . 5 नध्यमं चक्रस्य फलकं नभ्यम् %% प्रत्ययसंनियोगेन नाभेर्नभभावः नभ्ये तिष्ठतो नभ्यस्थे मध्यमे च फलके स्थापयेदित्यर्थः कर्कः . ## पुश् न भ्राजति भ्राज--क्विप् नभ्राड्नपात् इत्यादिना पाश् नञः प्रकृतिभावः . मेघ हेमचश् पदत्वे षत्वडत्वे ## त्रिश् नम--अतच् . प्रह्वे 1 नम्रे 2 नटे च 3 धूमे उणाश् . कर्मणि अतच् . 4 प्रभौ उणादिकोषः . ## त्रिश् नम--स्वार्थे णिच वाश् इष्णुच् . नमनशीले %% çø 8 . 20 . 1 %% bhàø . ## अव्यश् नम--भावे असुन् स्वरादिश् . नमने 1 स्वापकर्षबोधकव्यापारे 2 त्यागे स्वस्वत्वध्वंसानुकूलव्यापारभेदे . पुष्पं विष्णवे नम इत्यादौ विष्णूद्देश्यकमन्त्रकरणकत्यागविषयः पुष्पमित्येवं बोधः यथाह शब्दशक्तिप्रकाशिकायाम् %% . नम्यते कर्मणि असुन् 3 अन्ने 4 वज्रे च निघण्टुः नमोवृध्शब्दे दृश्यम् . साक्षादाश् उपश् सश् . नमस्करोति नमस्कृत्य . अत्र कृधातोरेव नमनार्थता नमश्शब्दस्तु तदर्थद्योतकः तेन नारायणं नमस्कृत्येत्यादौ द्वितीया उपपदविभक्तेः कारकविभक्तिर्गरीयसी इति न्यायात् नमसोवाचकत्वे नमस्कृत्य व्राह्मणेभ्य इत्यादौ नमःशब्दयोगे चतुर्थी . %% पाश् सूत्रे त्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम् . 5 यज्ञे च नश् %% इति श्रुतेः . ## त्रिश् नम--असच् . अनुकूले उज्ज्वदश् . ## त्रिश् नामधाश् नमस्य--बाश् आनच् अल्लोपयलोपौ . नमस्करणशीले %% अथश् 6 . 39 . 2 ## नामधाश् नमस्य--कर्मणि क वा यलोपः . कृतनमस्कारे अमरः . ## पुश् नमस् + कृ--घञ् . 1 स्वापकर्षबोधकव्यापारे करशिरःसंयोगादौ 2 विषभेदे शब्दचश् . नमस्कारे अधिकारिविशेषादिकं नानास्थानात् प्रदर्श्यते . अभिवादयेदित्यनुवृत्तौ शङ्खः %% इति शुश् तश् . %% इति स्मृत्यर्थ सारः . %% इति ब्रह्मवैश् जन्मस्यश् %% कर्मलोचनम् . %% यमः . %% मश् तश् %% मनुः . %% मनुः . अभिवादनीयाश्च %% इति कूर्मपुश् 11 अश् . अधिकं नतिशब्दे दृश्यम् . %% कालिकापुश् 70 अश् . रात्रौतन्निषेधो यथा %% महाभारते . ## स्त्री नमस्कारः तदङ्गाञ्जलिरिव पत्रम् अस्त्यस्याः अच् गौराश् ङीष् . लज्जालुवृक्षे अमरः . तस्याः नमस्काराङ्गाञ्जलिरूपपत्रकत्वात् तथात्वम् . ## नामधाश् नमस्करोति %% इत्यादि क्यच् पूजायाम् भ्वाश् परश् सकश् सेट् . नमस्यति अनमसी(स्यी)t . कर्मणि नमस्यते %% %% %% भट्टिः . @<[Page 3968a]>@ ## त्रिश् नामधातुः नमस्य--कर्मणि यत् अल्लोपयल्लोपौ . पूज्ये . %% कठीपश् . ## स्त्री नमस्य--भावे अ . पूजायाम् ## त्रिश् क्यजन्तनमस्य--%% पाश् उ . 1 नमस्करण शीले %% ऋश् 1 . 55 . 4 . पुरवंश्ये 2 नृपभेदे %% नमस्युर्वै भागश् 9 . 20 . 3 तत्र नभस्युरिति पाठान्तरं हरिवंशे 31 अश् %% इत्युक्तेः . ## त्रिश् नम--णिच् क्त वा ह्रस्वः . नामिते नतीकृते %% विदग्धमाधवः . ## पुश् नम--बाश् ई वातप्रमीवत् . ऋषिभेदे %% çø 6 . 20 %% bhàø %% çø 10 . 48 . 9 %% पञ्चभी ब्राश् 25 . 10 . 17 ## पुश् न मुञ्चति मुच--इन् नभ्राडित्या पाश् नञः प्रकृति भावः . 1 कन्दर्पे दनोः पुत्रे 2 असुरभेदे मेदिश् . चत्वारिंशद्दनोः पुत्रा इत्युपक्रमे %<शंवरी नमुचिश्चैव पुलीमा चेति विश्रुतः>% bhàø àø 60 aø . %% vàmanapuø 52 aø . ## puø नमुचिं द्विष्टवान् द्विष--भूते क्विप् 6 तश् . इन्द्रे नमुचिसूदनशब्दे दृश्यम् . %% माघः . ## पुश् नमुचिं सूदयति हिनस्ति सूदि--ल्यु . इन्द्रे अमरः . तेन तस्य सूदनकथा भाश् शश् 47 अश् . %% नमुचिशत्र नमुचिहन् प्रभृतयोऽत्र . @<[Page 3968b]>@ ## puø nama--bàø ura . namucau asure %% athaø 13 . 4 . 46 ## puø nama--bàø eru . 1 सुरपुन्नागे विश्वः 2 रुद्राक्षे इति केचित् %% %% कुमाश् %% रघुः . ## पुश् नमः नमस्कारविषये गुरुः . ब्राह्मणे शब्दरश् . ब्राह्मणानां सर्ववर्णनमस्यतया गुरुत्वात् तथात्वम् . ## पुश् वच--भावे घञ् 6 तश् नमस्काराय उच्यते कर्मणि घञ् वा . 2 नमोवचने नमस्कारार्थं कथनीये त्रिश् %% उत्तरचश् . %% çø 8 . 35 . 23 %% bhà0 ## puø वृध--भावे सम्पश् क्विप नमसोऽन्नस्य वृत् वर्धनं यस्मात् 5 तश् . यज्ञे %% गीतायां यज्ञस्यान्नहेत्वस्योक्तेस्तस्य तथात्वम् . %<आनो यज्ञं नमोदृधम्>% ऋश् 3 . 43 . 3 %% ## गतौ भ्वाश् परश् सकश् सेट् . नम्यति अनम्बीत् ननम्ब अणीपदेशत्वात् सति निमित्ते न णत्वम् . प्रनम्यति . ## त्रिश् नम--पवर्गान्तत्वात् कर्मणि यत् न ण्यत् . नमनीये ## त्रिश् नम--र . 1 नते निम्रताप्राप्ते 2 विनयान्विते च शब्दार्थचिश् . %% मेघश् . %% रघुः . ## पुश् नम्र इव कायति कै--क . 1 वेतसवृक्षे भावप्रश् . स्वार्थे क . 2 नमनकर्तरि त्रिश् स्त्रियां कापि अत इत्त्वम् ## गतौ भ्वाश् आत्मश् सकश् सेट् . नयते अनयिष्ट . नेये ## पुश् नी--भावे अच् . 1 नीतौ अमरः . %% किराश् . 2 द्यूतभेदे मेदिश् . 3 नैगमादौ हेमचश् . नयति संसारपारं भक्तम् नी--कर्तरि अच् . 4 विष्णौ %% विष्णुसंश् . नैगमादिश्च सिद्धान्तादिः %% %% भाषाश् . 5 न्याय्ये 6 नेतरि च त्रिश् शब्दचश् ततः आकर्षाश् कुशलाद्यर्थे वुन् . नयक नीतिकुशले त्रिश् . ## नश् नीयते बुद्धिवृत्तिः स्वसंयुक्तविषयान् अनेन नी--करणे ल्युट् . 1 नेत्रे अमरः . तस्य बुद्धिवृत्तेः स्वसंयोगिविषयप्रापकत्वात् तथात्वम् . %% मेघश् . %% रघुः अस्य स्वाङ्गत्वेऽपि बह्वच्कत्वात् उपसर्जनत्वे स्त्रियां न ङीष् . %% रसगङ्गाश् भावे ल्युत् . 2 प्रापणे 3 यापने ca %% harivaüø 129 %% bhàø àø 66 aø %% bhàø saø 8 aø . ## puø 6 तश् . सुश्रुतोक्ते नयनाभिहननरूपे रोगभेदे यथोक्तम् %% . ## पुश् नयनमभिरमयति अभि + रम--णिचण् नयनयोरभिरामो यस्मात् वा . 1 चन्द्रे %<आयुः क्षयञ्च कुरुते नयनाभिरामः>% वैवाहिकलग्नफलोक्तौ ज्योतिर्वसिष्ठः . 2 नेत्रानुरागकारके प्रियमात्रे त्रिश् . @<[Page 3969b]>@ ## स्त्री नी--करणे ल्युट् ङीप् . नेत्रकनिकायां शब्दचि0 ## पुश् नयनयोरुत्सवो यस्मात् . 1 दीपे शब्दरश् . तस्यालोकेन हि नेत्रस्य दर्शनयोग्यत्वम् %% भाषाश् आलोकसम्बन्धेन नयनस्य विषयग्राहित्वोक्तेः . 2 नेत्रोत्सवकारिमात्रे त्रिश् . ## पुश् 6 तश् . अपाङ्गे राजनिश् . ## नश् 6 तश् . पुष्पकासीसे हेमचश् . ## स्त्री नयस्य पीठीव . (छक्) द्यूताङ्गे अष्टकोष्ठे त्रिकाश् . ## 6 तश् . नीतेर्मार्गे षाड्गुण्यप्रयोगे षट् गुणाश्च %% नीतिसाश् . ## त्रिश् 7 तश् . नीतिशास्त्रानुसारेण षाड्गुण्यप्रयोगाभिज्ञे %<षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः . सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः>% मात्स्ये 89 अश् . ## पुंस्त्रीश् नॄ--नये अच् . 1 मनुष्ये जातित्वात् स्त्रियां नारीत्येव %% . %% गीता %% व्यासोक्तेः 2 परमात्मनि %% वेदमन्त्रम् %<आपो नारा इति प्रोक्ता आपो वै नरसूनवः>% मनुः . %% विष्णुसंश् . 3 पुंसि राजनिश् . 4 devabhede %% bhàø àø 19 aø स्वारोहिहारके 5 अश्वे निघण्ठुः 6 नरदेवस्यावतारे अर्जुने मिदिश् . %% भाश् वश् 47 अश् %% ब्रह्मोवाच %% वैशम्पायन उवाच %% भाश् उश् 48 अश् . 7 धान्यकर्पूरतृणे मेदिश् . 8 शङ्कौ छायाव्यवहारोपयोगिकीलकभेदे %% लीलाश् . छायाव्यवहारशब्दे दृश्यम् लीलाश् उक्ते रत्नमिश्रव्यवहारे 9 रत्नमिश्रणकारिनरसङ्ख्यायाञ्च %% लीलाश् . नरत्वस्य दुर्लभता विष्णुपुश् उक्ता नरकभोगोत्तरं तत्तद्योनिभ्रमणानन्तरं सप्रपञ्चं पुराणसश् दर्शिता यथा %% . %% साश् दश् अग्निपु0 ## पुश् नरति नयति पापिलोकं पापानुरूपभोगायात्र नॄ--नये आधारे बाश् वुन् . पापभोगस्थाने तस्य तथात्वञ्च विस्तरेण विष्णुपुश् शिवधर्मोत्तरे च वर्णितं तदेव पुराणसश् प्रदर्शितं तच्च कर्मविपाकशब्दे 1745 पृष्ठादौ दर्शितम् . पापभेदेन नरकभेदप्राप्तिश्च पाद्मे उत्तश् खश् 48 अश् यथा %% . (केशरी अश्वः) स्नुषां सुताञ्चापि गत्वा महाज्वाले निपात्यते . अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः . वेददूषयिता यश्च वेदविक्रायकश्च यः . अगम्यागामी यश्च स्यात्ते यान्त्यसिवनं द्विज . चौरो विमोहे पतति मर्यादादूषकस्तथा . देवद्विजपितॄन् द्वेष्टा रत्नदूषयिता च यः . स याति कृमिमक्षे वै कृमीशे च दुरिष्टकृत् . पितृदेवातिथीन् यस्तु पर्यश्नाति नराधमः . लालाभक्षे स यात्युग्रे शरकर्ता च रोधके . (पर्यश्नाति परित्यज्य आदौ भुङ्क्ते) करोति कर्णिनो यस्तु यस्तु खङ्गादिकृन्नरः . प्रयान्ति ते विशसने नरके भृशदारुणे . असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे . अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः . वेगी पूयवहञ्चैकोको याति मिष्टान्नभुङ्नरः . (वेगी साहसकारी) (पुत्रादीन् वर्जयित्वा एक एव मिष्टान्नभुक) %% . (पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजी कुण्डाशी माहिषिको महिषोपजीवी %% इति स्मृतिः . पर्वकारी धनादिलोभेन पर्वसु अमावस्यादिक्रियाप्रवर्तकः) %% इति विष्णु पुश् द्वितीयांशे 6 अश् . तत्रैव %% 2 असुरभेदे पुश् स च वराहेण रजस्वलायां पृथ्व्यामुत्पादितः सएव च वसिष्ठशापेन द्वापरयुगे स्वपित्रंशेनैव कृष्णेन निसूदितः . कालिकापुराणे 36 अध्यायावधि 41 अध्याये तत्कथा विस्तरेण दृश्या . कालिकापुराणशब्दे 02015 पृश् संक्षेपतस्तत्कथा दर्शिता . ## नश् यातनास्थानभेदे %% इति ब्रह्मवैवर्ते प्रकृतिखश् 27 . 28 अश् . नरकभेदकुण्डानि पापभेदात् तत्र गामिनः 1 वह्निकुण्डम्--कटुबाचा बान्धबोत्पीड्कः . 2 तप्तकुण्डम्--ब्राह्मणातिथिभोजनाप्रदायी . 3 क्षारकुण्डम्--निषिद्धदिने वस्त्रे क्षारसंयोजकः . 4 विट्कुण्डम्--ब्रह्मवृत्त्यपहारकः . 5 मूत्रकण्डम्--परतडागं स्वनित्वोत्सर्जकः . 6 श्लेष्मकुण्डम्--एकाकी मिष्टभोजी . 7 गरकुण्डम्--पितृमातृगुरुभार्याद्यपोषकः . 8 दूषिकाकुण्डम्--अतिथिं दृष्ट्वा वक्रचक्षुःकारी . 9 वसाकुण्डम्--विप्राय प्रतिश्रुत्य तद्द्रव्यमन्यस्मै दाता . 10 शुक्रकुण्डम्--परस्त्रीगामी ना परपुंगामिनी च स्त्री . 11 असृक्कुण्डम्--गुर्वादिताडकस्तद्रक्तस्रावकश्च . 12 अश्रुकुण्डम्--हरिसङ्गीतैरुदद्गायद्गद्गदभक्तोपहासकृत् . 13 गात्रमलकुण्डम्--शश्वदशुद्धचित्तः खलताकारी च . 14 कर्णविट्कुण्डम्--बधिरोपहासकृत् . 15 मज्जकुण्डम्--लोभात् स्वभोजनार्थं जीवहन्ता . 16 मांसकुण्डम्--अर्थलोभात् कन्याविक्रेता . 17 नखकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी . 18 लोमकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी . 19 केशकुण्डम्--सकेशपार्थिवशिवलिङ्गार्चकः . 20 अस्थिकुण्डम्--विष्णुपदे पितृपिण्डादायो . 21 ताम्रकुण्डम्--गुर्विणीगामी . 22 लौहकुण्डम्--ऋतुस्नाताऽवीरयोरन्नभोजी . 23 तीक्ष्णकण्टककुण्डम्--कटुवाचा स्वामितर्जिका स्त्री . 24 विषकुण्डम्--विषेण जीवहन्ता . 25 घर्मकुण्डम्--सघर्भहस्तेन देवद्रव्यस्पर्शी . 26 तप्तसुराकुण्डम्--शूद्रानुज्ञातः शूद्रान्नभोजी . 27 प्रतप्ततैलकुण्डम्--दण्डेन वृषताडकः . 28 कुन्तकुण्डम्--कुन्तलौहवडिशैर्जीवहन्ता . 29 कृमिकुण्डम्--वृथामांसमत्स्यभुग्विप्रो हरेरनैवेद्यभुक् च . 30 पूयकुण्डम्--शूद्रयाजी तस्य श्राद्धभुक् तच्छवदाही च . 31 सर्पकुण्डम्--श्रीकृष्णपदचिह्नमस्तक्स्य सर्पस्य हन्ता . 32 ग्रशककुण्डम्--विधिं हित्वा क्षुद्रजन्तुहन्ता . 33 दंशकुण्डम्--विधिं हित्वा जीवहन्ता . 34 गरलकुण्डम्--मक्षिकां हत्वा मधुग्राही . 35 वज्रदंष्ट्रकुण्डम्--अदण्ड्यविप्रयोर्दण्डकृत् नृपः . 36 वृश्चिककुण्डम्--अर्थलोभात् प्रजादण्डकृत् नृपः . 37 शरकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः . 38 शूलकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः . 39 खङ्गकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्तिहीनश्च ब्राह्मणः . 40 गोलकुण्डम्--अल्पदोषेण कारायां प्रजाबन्धनकृत् नृपा . 41 नक्रकुण्डम्--जलादुत्थितनक्रादिहन्ता . 42 काककुण्डम्--कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा . 43 सञ्चालकुण्डम्--स्वर्णचौरः . 44 वाजकुण्डम्--ताम्रलौहचौरः . 45 वज्रकुण्डम्--भूदेवदेवद्रव्ययोश्चौरः . 46 तप्तपाषाणकुण्डम्--देवद्विजयोरौप्यगोवस्त्राणां चौरः . 47 तीक्ष्णपाषाणकुण्डम्--देवद्विजयोःपित्तलकांस्यपात्रचौरः . 48 लालाकुण्डम्--वेश्यान्नभुक् तद्वृत्तिजीवी च . 49 मसीकुण्डम्--म्लेच्छसेवी मसीजीवी च व्राह्मणः . 50 चूर्णकुण्डम्--देवद्विजयोः शस्यताम्बूलासनचौरः . 51 चक्रकुण्डम्--विप्रद्रव्यं हृत्वा चक्रकारो . 52 वक्रकुण्डम्--विप्रबान्धवयोर्वक्रताचारी . 53 कूर्मकुण्डम्--हरिशयने कूर्ममांसभुक् ब्राह्मणः . 54 ज्वालाकुण्डम्--देवद्विजयोर्घृततैलादिहृत् . 55 भस्मकुण्डम्--देवद्विजयोर्घृततैलादिहृत् . 56 दण्डकुण्डम्--देवद्विजयोर्धात्रीगन्धतैलद्रव्याणामपहर्ता 57 तप्तशूर्मीकुण्डम्--बलखलत्वादिना परभूमिहरः . 58 असिपत्रकुण्डम्--अर्थलोभात् स्वड्गेन नरथाती . 59 क्षुरधारकुण्डम्--ग्रामनगरादिदाहकारी . 60 सूचीमुखकुण्डम्--परकर्णे मुखं दत्त्वा परनिन्दकः परदोषोद्द्वोषी वेदब्राह्मणनिन्दकश्च . 61 गोधामुखकुण्डम्--गृहं भित्त्वा वस्तुगोच्छागमेषचौरः . 62 नक्रमुखकुण्डम्--सामान्यद्रव्यचौरः . 63 गजदंशकुण्डम्--गजतुरगनरचौरः . 64 गोमुखकुण्डम्--गोर्जलपानवारकः . कुम्भीपाककुण्डम्--गोस्त्रीभिक्षुभ्रूणब्रह्महाऽगम्यागामी दीक्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलः शूद्रसूपकारी वृषलीपतिश्च . 66 कालसूत्रकुण्डम्--नेश्यान्नभुक् तत्संसर्गी च . 67 अवटोदकुण्डम्--कुलटादिषड्वेश्यागामी द्विजः . 68 अरुन्तुदकुण्डम्--चन्द्रसूर्यग्रहणे निषिद्धकाले भोजी . 69 पांशुभोजकुण्डम्--एकस्मै वाक्प्रदत्तकन्याया दोषं विना अन्यस्मै दाता . 70 पाशवेष्टकुण्डम्--दत्तापहारी . 71 शूलप्रोतकुण्डम्--अभक्त्या शिवलिङ्गपूजकः . 72 प्रकम्पनकुण्डम्--विप्रदण्डकृत् तत्कम्पकृद्भयदायी च . 73 उल्कामुखकुण्डम्--सकोपवदना स्वामिनि कतुवादिनी . 74 अकूपकुण्डम्--शूद्रभोग्या व्राह्मणी . 75 वेदनकुण्डम्--पञ्चषट्पुङ्गमनात् वेश्या . 76 दण्डताडनकुण्डम्--सप्ताष्टपुंगमनात् रण्डा . 77 जालबद्धकुण्डम्--अष्टाधिकपुंगमनात् महावेश्या . 78 देहचूर्णकुण्डम्--पुंद्वयगमनात् कुलटा . 79 दलमकुण्डम्--चतुःपुंगमनात् स्वैरिणी वृषली च . 80 शोषणकुण्डम्--त्रिपुंगमनात् धृष्टा पुंश्चली . 81 कषकुण्डम्--सवर्णपरटारगामी . 82 सूर्पकुण्डम्--व्राह्मणीगमनकारको क्षत्रियोवैश्यश्च . 83 ज्वालामुखकुण्डम्--करे तुलसीगङ्गाजलदेवशिलाश्च धृत्वा प्रतिज्ञाकृत्तदपालको मिथ्याशषथी मित्रद्रोही विश्वासघाती मिथ्यासाक्ष्यदश्च . 84 जिक्ष्मंकुण्डम्--नित्यक्रियाहीनो देवयजनेऽनास्थिकोमन्दोपहासी च . 85 धूमान्धकुण्डम्--देवविप्रयोर्धनहारी . 86 नागवेष्टनकुण्डम्--वैद्यदैवज्ञवृत्तिहारी लाक्षालोहव्यापारी रसादिविक्रयी च ब्राह्मणः . ## पुश् नरकम् असुरभेदं जयति स्म जि--भूते क्विप् 6 तश् . वासुदेवे श्रीकृष्णे %% इत्युपक्रमे तयोर्युद्धवर्णनानन्तरम् %% हरिवंश् 122 अश् तद्बधकथा ## स्त्री नरकस्याधिष्ठात्री देवता . निरृतौ शब्दर0 ## नश् 6 तश् . मृतनरस्य शीर्षस्थे अस्थिभेदे %% मथुरानाथः . स च आगमः %% मनुवचनम् ## स्त्री नरकस्य दुःखभेदस्य भोगयोग्या भूमिः . यमालयस्थायां दुष्कर्मणां दुःखभोगार्थं भूमौ . ताश्च हेमचश् अधोधोवर्तमानाः दर्शिताः %% . ## पुश् नरकान्मुक्तः . नरकान्मुक्ते %% श्रुतिः अनुशयशब्दे 188 पृश् दृश्यम् . गारुडे 229 अश् ततो मुक्तानां पापविशेषात् योनिभेदप्राप्तिरुक्ता यथा %% प्रसङ्गात् स्वर्गादागतलक्षणं तत्रैव यथा %% . अधिकं कर्मविपाक शब्दे 1742 पृश् दृश्यम् . ## त्रिश् नरके तद्भूमौ तिष्ठति स्था--क 7 तश् . 1 नरकभूमौ स्थिते 2 वैतरणीनद्यां स्त्री हेमचश् . ## पुश् 6 तश् . विष्णौ नरकजिच्छब्दे दृश्यम् . ## पुश् नरक आमय इव यस्य . 1 प्रेते शब्दरत्नाश् . नरक आमय इव कर्मश् . 2 नरकरूपे रोगे च . ## पुश् नरेषु कीलक इव गर्हितत्वात् . गुरुघ्ने हेमच0 ## पुश् नर एव केशरी . 1 नरसिंहे नरसिंहशब्दे दृश्यम् . नरः केशरीव शूरत्वात् 2 मानवश्रेष्ठे च . ## पुश् 1 नक्षत्रभेदे उपयमशब्दे 1250 पृश् दृश्यम् . 6 तश् 2 नरसमूहे च . ## पुश् नॄ--अङ्गच् . वरण्डे (नारङ्गा) प्रसिद्धे 1 ब्रणभेदे 2 मेद्रे नश् उणादिश् . ## नश् नलद + लस्यरः . नलदे ततः किशराश् तदस्य पण्यमित्यर्थे ष्ठन् . नरदिक तद्विक्रेतरि त्रिश् . ## पुश् नरो देव इव . नृपे . %% रघुः . %% माघः . ## पुश् नरान् द्वेष्टि द्विष्--क्विप् . राक्षसे %% भट्टिः . ## नश् नरप्रधानं नगरम् पूर्वपदात् संज्ञायां णत्वे प्राप्ते क्षुम्नादिश् न णत्वम् . नगरभेदे ## द्विश् वश् . नरश्च नारायणश्च . ऋषिभेदयोः तयोः सम्भवकथा %% कालिकापुश् 39 अश् . एतच्च वाराहकल्पे . अन्यकल्पे तु तौ घर्मस्य पुत्रौ यथोक्तं भागश् 2 . 6 अश् %% . स्वायम्भुवे मन्वन्तरे धर्मस्य चतुर्षु पुत्रेषु तौ च द्वौ यथा %% bhàø ÷àø 336 aø . ## puø naro धीयन्ते आरोप्यन्ते अस्मिन् धा--आधारे कि उपसश् पृषोश् मुम् . संसारे महीधरः नरन्धिषशब्दे दृश्यम् . ## पुश् विष्णौ %% यजुश् 8 . 55 %% महीधरः . उभयत्र पृषोश् . ## पुश् 6 तश् . नृपे शब्दरश् . %% रघुः . नरेश्वरनरनाथनरनायकनरेशादयोऽप्यत्र . %% भागश् 4 . 26 . 15 . ## स्त्री नरपतीनां राज्ञां जयस्य चर्या . स्वरोदयमूलके ग्रन्धभेदे चक्रशब्दे तद्वाक्यं भूरि दर्शितम् . ## पुश् नरः पशुरिव उपमितसश् . 1 मानवाधमे 2 पुंरूपे पशौ च %% भागश् 6 . 16 . 36 नृपश्वादयोऽप्युभयत्र . %% भागश् 5 . 26 . 39 ## पुश् नरान् पालयति पालि--ण्वुल् . मानवरक्षके नृपे . ## पुश् नरः पुङ्गवो वृष इव शूरत्वात् . नरश्रेष्ठे %<शैव्यश्च नरपुङ्गवः>% गीता . @<[Page 3975b]>@ ## त्रिश् 6 तश् . 1 मनुष्यहृद्ये वस्तुमात्रे 2 नीलवृक्षे पुश् राजनिश् . ## स्त्री 6 तश् . 1 भारतवर्षे 2 नराणामुत्पत्तौ च . नरभूमिरप्युभयत्र शब्दरश् . ## स्त्री नरं मन्यते मन--णिनि ङीप् . श्मश्रुयुक्त मुख्यां नार्यां त्रिकाश् ण्वुल् . नरमानिका तत्रार्थे शब्दर0 ## स्त्री नराणां तन्मुण्डानां माला . नरमुण्डरचित मालायां %% देवीमा0 ## स्त्री नरस्येव माला केशमाला मुखेऽस्त्यस्याः इनि ङीप् . श्मश्रुयुक्तवदनायां 1 नार्यात् हेमचश् . 2 नरमुण्डमालावत्यां स्त्रियां च . ## पुश् नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ--आधारे घञ् 6 तश् . पुरुषमेधाख्ये यज्ञभेदे स च यज्ञः यजुश् 30 . 31 अध्याययोर्दर्शितः तत्राधिकार्यादिकम् 30 अध्याये वेददीपे उक्तं यथा %% मध्यमे वा यूपे यथेच्छं नियोजनम् . आज्येन सकृद्गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहवनीये जुहोति . देवताभेदेन तत्रालभ्यपशुभेदास्तत्र %% अध्यायसमाप्तिपर्यन्तेनोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्माद्यष्टाचत्वारिंशद्देवदेवत्याः पशवः %% शतश् ब्राश् 13 . 6 . 1 . 2 . अत्र पञ्चरात्रत्वोक्तिः पञ्चसुत्याभिप्रायेणेति न विरोधः . %% bhàø anuø 103 aø %% bhàø à÷raø 3 aø . 1803 pçø कलिशब्दे दर्शितेन वृहन्नारदीयवचनेन नरमेधस्य कलौ %% निषेधेऽपि कलियुगोत्पन्न युधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु न विरुध्यते हरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात् ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्यवगमाच्च तदूर्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्युक्तकलिवर्ज्यस्यावकाश इत्यवधेयम् . भूमौ श्रीकृष्णस्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तः तच्च वाक्यं कलिशब्दे 1795 पृश् दर्शितम् . अतो युधिष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं न विरुध्यते ## पुश् आत्मानं नरं मन्यते नृ + मन--खश् मुम् एकाचोऽमन्तवत् कार्यम् . आत्मानं नृतया मन्यमाने . ## नश् छायाद्वारा कालसाधके द्वादशाङ्गुलकीलरूप शङ्कुयन्त्रे %% såø siø %% raïgaø . %% siø शिश् . शङ्कोः कालज्ञानसाधनत्वमुम् . ## नश् नरवाह्यं यानम् (सओयारि) प्रभृतौ यानभेदे %% भाश् शाश् 37 अश् . नरवाहन नररथादयोऽप्यत्र . ## पुश् नराधिष्ठितो लोकः भुवनम् . 1 पृथिवीलोके नर एव लोकः . 2 मानवरूपे जने च %<आकृष्टलीलान् नरलोकपालान्>% रघुः %% गीता . ## पुश् नरो वाहनं यस्य . 1 कुवेरे 2 नरयानबाह्ये त्रिश् %% रघुः %% हरिवंश् 45 अश् . 3 नरवाह्ये याने नश् . ## त्रिश् नरं विष्वणति हिनस्ति वि + स्वन--अच् षत्वम् . 1 नरहिंसके 2 राक्षसे पुंस्त्रीत्रिकाश् . स्त्रियां ङीष् . ## पुश् नरो व्याघ्र इव उपमितसश् . श्रेष्ठमानवे . ## नश् 6 तश् . अलीके पदार्थे शशशृङ्गदिवत् शृङ्गे शशीयत्वस्येव नरीयत्वस्याप्यभावादयोग्यत्वेन अस्यालोकार्थत्वम् योग्यताभ्रमादेवात्र शाब्दबोध इति बोध्यम् . ## पुश् नरएव सिंहः नरश्च सिंहश्चाकारेऽस्त्यस्य अच् वा . अर्धनराकारे अर्धसिंहाकारे 1 भगवच्छरीरभेदे तादृशशरीरग्रहणे कारणञ्च हरिवंश् 231 अश् उक्तं यथा हिरण्यकशिपुरुवाच %% तथा वरप्राप्तौ हिरण्यकशिपुना जगतां निष्पीडने कृते तद्बधाय दैवैः प्रार्थितो भगवान् नरसिंहरूपेणावततार यथाह तत्रैवाध्याये %% . ततस्तद्बकथा %% भागश् 7 . 3 . 34 एवं प्रार्थितवरप्राप्तौ स्वभ्रातृहिरण्याक्षहन्तरि विष्णौ द्वेषात् तद्भक्तेऽपि प्रह्लादेऽतीव द्वेषेण तेन विरुद्धमाचरितम् . अनन्तरं च तेनोक्तः प्रह्लादः सर्वत्र विष्णोः स्थायित्वं प्रतिजज्ञे तेन स्तम्भेऽपि तत्सत्त्वमुक्तवान् . तच्छ्रुत्वा तेन स्तम्भताडने कृते तत्र प्रह्लादकथां सत्यां चिकीर्षुः भगवान् नरसिंहरूपेण प्रादुर्वभूव यथाह %% तं श्येन येगं शतचन्द्रवर्मभिश्चरन्तमच्छिद्रमुपर्यधोहरिः . कृत्वाट्टहासं खरमुत्स्वनोल्वणं निमीलिताक्षं जगृहे महाजवः . विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशक्षतत्वचम् . द्वार्यूरुमापात्य ददार लील या नखैर्यथाहिं गरुडो महाविषम् भागश् 7 . 8 अश् . %% ऊरुं ऊरौ निपात्य न भूमौ नचाम्बरे . नस्वैर्नच व्यसुभिरसुमद्भिर्वा . एवं दिवानक्तं परिहाराय सायमिति द्रष्टव्यम् श्रीधरस्वामी . नरसिंहत्वं च तदीयदेहवृत्तिजातिभेदः यथोक्तं सिश् मुश् %% . नरः सिंह इव . 2 मानवश्रेष्ठे नरहरिनृसिंहादयोऽप्यत्र . ## नश् नरसिंहोप्रवर्णनात्मकं पुराणम् . उपपुराणभेदे %% मत्स्यपुश् नरसिंहमधिकृत्य कृतो ग्रन्थः अण् नारसिंहमित्यर्थः . %<आद्यं सनत्कुमारोक्तं नारसिंहमतःपरम्>% कूर्मपुराश् उपपुराणोक्तौ . ## नश् 6 तश् . कालिकापुराणोक्ते स्वर्णादिरचिततन्मूर्तिदाने तद्विधानं हेमाश् दाश् कालिपुश् यथा %% नृसिंहरूपन्तु विष्णुधर्मोत्तरे %% इति . %% . प्राग्विनिर्दिष्टमिति वैष्णवमन्त्रेण पूजनं मूलमन्त्रेण अष्टोत्तरशतं तिलाज्यहोमः द्वादशभ्यो ब्राह्मणेभ्यः सदक्षिणमन्नदानमिति . %% ## पुश् नर + समूहे स्कन्ध . नरसमूहे एवं मनुष्यस्कन्धादयोऽप्यत्रार्थे . @<[Page 3978a]>@ ## puø नरमङ्गयति चुश् अङ्ग--अण् . 1 मेट्रे 2 वरण्डे (नारङ्गा) व्रणभेदे मेदिश् . ## स्त्री नरमिवाचिनोति रोमभिरिव कण्टकैः आ + चि--ड गौराश् ङीष् . 1 अमूलायां कण्टकिन्यां (फणीमनसा) वृक्षभेदे %% अथश् 5 . 31 . 4 . ततः शर्कराश् स्वार्थे अण् . नाराच तत्रार्थे . 2 शौरेर्भाय्याभेदे च %% हरिवंश् 162 अश् . ## पुश् षोडशाक्षरपादके वृत्तभेदे %% . ## पुश् नरेषु अधमः . विवेकादिशून्यतयापकृष्टे मानवे %% . ## पुश् 6 तश् . नृपे %% गीता . नराधिपत्यादयोऽप्यत्र . ## पुश् अन्तयन्ति अन्ति--ण्वुल् 6 तश् . मानुषनाशके रावणात्मजे 1 राक्षसभेदे %% भागश् 9 . 10 . 18 . 2 नरनाशकमात्रे त्रिश् . ## पुश् नरा अयनमस्य . विष्णौ %% व्रह्मवैश् पुश् . नरस्य परमात्मनोऽपत्यं नडाश् फक् संज्ञापूर्वकविधेरनित्यत्वान्न वृद्धिः . तत्रार्थे ## पुश् नरमश्नाति अश--भोजने अण् उपश् सश् . राक्षसे %% भट्टिः . ## पुश् 1 यज्ञे 2 अग्नौ च . नराशंस महिमानमित्यृचमधिकृत्य निरुश् 8 . 3 उक्तं यथा %% . तेनोभयनिरुक्तेः उभयार्थता %% यजुश् 21 . 55 %% वेददीश् %% यजुश् 27 . 13 %% वेददीश् . आ + शन्स--भावे घञ् 6 तश् . 3 नराणाभाशंसने पुश् %% शतश् ब्राश् 1 . 5 . 1 . 20 %% भाष्यम् अस्य वनस्पत्याश् युगपत् उभयपदे प्रकृतिस्वरः . ## नराकारे आसनभेदे तल्लणभेदादिकं रुद्रयामलोक्तं यथा %% रुद्रजाश् . ## स्त्री पुरुषमेधे भयङ्करपशूपालम्भनोद्देश्ये देवताभेदे %% यजुश् 30 . 6 ## पुश् वैवस्वतमनोः putrabhede %% bhàø àø 75 aø . %% भागश् 8 . 13 . 1 ## स्त्री नरस्य पत्नी ङीष् . मानवपत्न्यां जटाश् . तज्जाति स्त्रियां तु नारीत्येव . ## पुश् नर इन्द्र इव . 1 नृपे 2 विषवैद्ये च मेदिश् . %% रघुः %% माघः 3 ग्रहादिनिबारकवैद्यभेदे %% दशकुमाश् . %% दशकुमाश् . 4 एकविंशत्यक्षरपादके वृत्तभेदे %% . नरेशनरेश्वरादयोऽपि नृपे . ## पुश् नरेन्द्र इवाभाति काष्ठेषु आ + भा--क . काष्ठा गुरुणि नैघण्टुप्रकाशिका . @<[Page 3979a]>@ ## puø नरेषूत्तमः . 1 पुरुषोत्तमे नारायणे 2 नरश्रेष्ठे च %% हरिवंश् 39 अश् 2 कृतकृत्ये ज्ञाततत्त्वे पुरुषे यथा %% . स्वकात् स्वतएव, परतः परोपदेशाज्जातवैराग्यः शब्दार्थचिश् . ## पुश् नरस्य कुटकमिव पृषोश् . नासायां हेमचश् . ## त्रिश् नृत्यति नृत--पचाश् अच् . 1 नृत्यकर्तरि %% भाश् अनुश् 37 अश् . नृत--भावे घञ् . 2 नर्तने पुश् ततः छेदाश् नित्यार्हार्थे ठञ् . नार्तिक अभीक्ष्णनर्तनार्हे त्रिश् . ## त्रिश् नृत्यति नृत--गात्रविक्षेपे %<शिल्पिनि ष्वुन्>% पाश् कर्तरिष्वुन् . जीविकार्थं गात्रविक्षेपभेदनृत्यकारके %% अमरः . स्त्रियां वित्त्वात् ïãù . %% sàø kàø %% sàø såø . 2 शिवे पुश् नर्तशब्दे दृश्यम् . 3 सङ्कीर्ण जातिमात्रे पुंस्त्रीश् %% उशनाः . नर्तयति नृत--णिच् ण्वुल् . 4 अङ्गुल्यादेश्चालके . %% साश् दश् . नृत--पचाश् अच् संज्ञायां कन् . 5 नलतृणे पोटगले 6 चारणे 7 केलके च शब्दरत्नाश् 8 गजे 9 नृपे हेमश् . 10 करेणौ हस्तिन्यां स्त्री मेदिश् 11 नलिकानामगन्धद्रव्ये स्त्री राजनिश् . नृत्यकर्तुर्लक्षणं सङ्गीतशास्त्रोक्तं यथा %% %% . ## नश् नृत--भावे ल्युट् . 1 अङ्गविक्षेपभेदे नृत्ये पूर्वपदस्थे निमित्ते सति उत्तरपदस्थस्यास्य क्षुम्नाश् न णत्वम् परिनर्तनम् . वर्जयेदित्यनुवृत्तौ %% स्नातकव्रतोक्तौ मनुः . णिच्भावे ल्युट् . 2 अङ्गुल्यादेश्चालने च ## पुश् नर्तनं प्रिवमस्य . 1 शिवे 2 नृत्यप्रियमात्रे tri0 ## स्त्री 6 तश् . (नाचघर) नृत्यगृहे %% भाश् विश् 22 अश् नर्तन गृहादयोऽप्यत्र . @<[Page 3979b]>@ ## त्रिश् नृत--णिच् कर्मणि क्त . कृतताण्डवे चालिते %% माघः . ## पुश् नृत--उण् . खड्गधारायां स्थित्वा नर्तके त्रिका0 ## शब्दे अकश् गतौ सकश् भ्वाश् परश् सेट् . नर्दति अनर्दीत् nanarda . %% bhàø uø 142 aø . %% bhàø àø 193 aø ताच्छील्ये चानश् . %% . %% भट्टिः प्राद्युपसर्गपूर्वकस्तु तत्तदुपसर्गोद्यत्यार्थयुक्ते शब्दे अणोपदेशत्वात् सति निमित्ते न णत्वम् प्रनर्दति . ## नश् %% छन्दोमश् उक्तलक्षणे सप्तदशाक्षरपादके छन्दोभेदे . ## नश् नर्द--भावे ल्युट् . शब्दे %% वृश् संश् 46 अश् . ## त्रिश् नर्दति शब्दायते नर्द--णिनि . 1 शब्दकारके विकत्थके . पात्रेसमिताश् सप्तम्यान लुक गेहेनर्दी . ## गतौ भ्वाश् परश् सकश् सेट् . नर्बति अनर्वीत् ननर्ब . अणोपदेशत्वात् सति निमित्ते न णत्वम् . pranarbati . ## puø né--man . पुरुषमेधीयालभ्यपशूद्देश्ये देवभेदे %% यजुश् 30 . 6 %% 30 . 2 ## पुश् नर्मणः परिहासस्य कील इव बन्धनस्थानत्वात् . पत्यौ भर्तरि त्रिकाश् . ## पुश् नर्न--अटन् पृषोश् . 1 स्वर्परे 2 सूर्ये च हाराश् . ## पुश् नर्भणि कुशलः नर्मन् + अठन् . 1 नर्मकुशले 2 षिड्गे जारे 3 परिहासके शब्दरश् 4 चिबुके चुचूके च शब्दार्थ0 ## त्रिश् नर्भ ददाति दा--क 6 तश् . 1 केलिसचिवे मेदिश् . 2 पृक्वायां हेमचश् . 3 नदीभेदे स्त्री मेदिश् . सा च नदी कलिङ्गदेशस्य पश्चाद्देशे स्थिता अमरकण्टकपर्वतसन्निकृष्टा यथाह मत्स्यपुश् 185 अध्यायावधि 190 अश् पर्यन्ते तत्कथा दिङ्मात्रमत्र दर्श्यते . %% . ## नश् नर्मदायां सम्भवति सम्--भू--अच् . द्यार्मदे वाणलिङ्गभेदे तल्लणादिकन्तु याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्ये %% . तथा %% नर्भदेशशब्दे तत्तीरस्थपाषाणमात्रस्य शिवलिङ्गरूपित्वं वक्ष्यते . प्रसङ्गात्तस्य लक्षणपरीक्षाद्रिकमुच्यते वीरमित्रोद्रवधृतकालोत्तरे %% आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् . इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत् %% %% %% %% %% %<शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्धनम् . पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये>% हेमाद्रिधृतलक्षणकाण्डे नारद उवाच %% शूभ्रवर्णं कृष्णविन्दुसमन्वितम् . नीलकण्ठं 3 समाख्यातं लिङ्गं पूज्यं सुरामरैः . शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् . त्रिलोचनं 4 महादेवं सर्वपापप्रमोदनम् . ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् . कालाग्निरुद्र 5 माख्यातं सर्वसत्वैर्निषेवितम् . मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम् . श्वेतपद्मसमासीनं चन्द्ररेखाविभूषिगम् . प्रलयास्त्रसमायुक्तं त्रिपुरारि 6 समाह्वयम् . शूभ्राभं पिङ्गलङ्गटं मुण्डमालाधरं परम् . त्रिशूलधरमीशानं 7 लिङ्गं सर्वार्थसाधनम् . त्रिशूलडमरुधरं शूभ्ररक्तार्धभागतः . अर्धनारीश्वराङ्खानं 8 सर्वदेवैरभीष्टदम् . ईषद्रक्तमयं कान्तं स्थूलदीर्षं समुज्ज्वलम् . सहाकालं 9 समाख्यातं धर्मकामार्थमोक्षदम् . एतत्तु कथितं तुभ्यं लिङ्गचिह्न णहेशितुः . एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत! वीरसित्रोदयधृतकालोत्तरे %% %% . तुलाकरणन्तु तण्डुलेन अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यम् लिङ्गञ्चेदधिकं तदोदासीनैः पूज्यमिति किंवदन्ती . हेमाद्रिधृतलक्षणकाण्डे सूतसंहितायान्तु %% . वीरमित्रोदये %% . वाणशब्दव्युत्पत्तिरपि तत्रैव %% पङ्कजफलं पद्मवीजम् %% इति हेमाद्रिधृतलक्षणकाण्डे पाटः . %% . सूतसंहितायान् %% . केदारखण्डे %% . निन्द्यलिङ्गमाह तत्रैव %% . हेमाद्रिधृतम् %% वीरमित्रोदये %% सूतसंहितायां भैरववाक्यम् %% शङ्कर उवाच तुष्टोऽहं तव हे वाण! वरं व्रूहि किमिच्छसि . शङ्करस्य वचः श्रुत्वा वाणोवचनमब्रवीत् . यदि तुष्टोऽसि हे नाथ! मह्यं त्वं मन्दभागिने . क्लिष्टोऽहं तव देवेश! लिङ्गं कृत्वा दिने दिने . तत्तल्लक्षणसंसिद्धलक्षणं शास्त्रनिर्मितम् . शास्त्रार्थो दुर्लभो देव! सिद्धश्चार्थश्च दुर्लभः . तस्मात्त्वं यदि मे तुष्टो लिङ्गं देहि सुलक्षणम् . सर्वकामकृतार्थञ्च सर्वसत्वानुकम्पनम् . सर्वेषाञ्च हितार्थाय प्रसादं कुरु शङ्कर! . इत्येवं वचनं तस्य शिवः परमकारणम् . श्रुत्वा कैलासमूर्धभ्यः शङ्करेण विनिर्निताः . लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्दश . सिद्धलिङ्गं तदा तत्तत्सर्वं सदोदयं स्वयम् . आयोज्यैवं सुसम्पूर्णं वाणस्य च सपर्पितम् . अक्षयफलदं बाणः स्थाप्यमानञ्च नित्यशः . संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा . तद्भावं सपुरं नीत्वा नूनं चिन्तयते शुतिः . अक्षयां यदि संसिद्धिं स्थाप्यमानं दिने दिने . सत्वानां सिद्विहेत्वर्थं वाणस्थाने सुसंस्तवे . लिङ्गानां कालिकागर्ते सञ्चितास्तु त्रिकोटयः . श्रीशैले कोटयस्तिस्रः कीट्येका कन्थकाश्रमे . माहेश्वरे च कोटिस्तु कन्दातीर्थे तु कोटिका . माहेन्द्रे चैव नेपाले एकैका कीटिरेव च . वाणाच्चार्थं कृतं लिङ्गं वाणलिङ्गमतः स्मृतम् . वाणो वा शिव इत्युक्तस्तत्कृतं वाणमुच्यते . तस्मात्तेषु प्रदेशेषु पुण्यस्थानेषु तेषु वा . स्थितं तच्छिवसद्भावं शिवस्याकृति विग्रहे . हेमाद्रौ तदाकृतिलक्षणसमुच्चयेऽपि स्ययम्भुलिङ्गवत् बाणलिङ्गं भुक्त्यैस्वमुक्तये %% सिद्धान्तशेखरे वाणलिङ्गान्यधिकृत्य %% वाणलिङ्गेष्वावाहनादि न कर्तव्यं तदुक्तं भविष्ये %% . रौद्रलिङ्गलक्षणं वीरमित्रोदयधृते %% लक्षणसमुच्चयेऽपि %% . रौद्रलिङ्गं तथा ख्यातं वाणलिङ्गसमाकृति . श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम् . स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धिदम् . नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितमिति . अधिकं नर्मदेशशब्दे दृश्यम् . ## नश् नर्मदया स्थापित इशो यत्र . काशीस्थे शिवलिङ्गभेदे तदाविर्भवकथा काशीखश् 92 अश् यथा %% . ## नश् नॄ--मनिन् . परिहासे अमरः . %% bhàø àø 182 aø %% रघुः . %% कामश् %% मल्लिनाथधृतकामशास्त्रम् %% द्वतीलक्षणे साश् दश् . ## स्त्री नर्मन् + अस्त्यर्थे रः . 1 दर्यां 2 भस्त्रायां 3 सरलायां 4 निष्कलाख्यायाञ्च मेदिश् . ## त्रिश् नर्म अस्त्यस्य मतुप् मस्य वः . नर्मयुक्ते स्त्रियां ङीप् . सा च 1 नायिकाभेदे तदाख्यायिकारूपे 3 रासक नाटकभेदे साश् दश् %% . ## पुश् नर्मसु सचिवः . परीहाससहाये %% कामन्दकश् %% माघः . ## त्रिश् नृभ्योहितं यत् . 1 मनुष्यहिते %% çø 10 . 29 . 1 %% bhàø %% çø 1 . 121 . 3 नरस्यापत्यम् वाश् यत् . 2 मनुष्यमात्रे च %% निरुश् 11 . 36 धृतामृचमधित्योक्तं %% %% यजुश् 21 . 38 %% वेददीश् . ## पुश् नल--बन्धे अच् . 1 तृणभेदे पोटगले अमरः . %% भावप्रश् तद्गुणाः . %% साश् दश् . 2 सूर्यवंश्ये नृपभेदे %% इत्युपक्रमे %% इति %% . %% हरिवंश् 15 अश् %% मत्स्यपुश् 12 अश् . एवं वीरसेनस्य सूर्यवंश्यत्वे स्थितेऽपि नैषधचरिते %% उक्तेः चन्द्रवंश्यत्वम् तेन %<आसीद्राजा नलोनाम वीरसेनसुतो नृप!>% इति भाश् वश् 52 अश् उक्तो वीरसेनः सूर्यवंश्यात् भिन्नएव भाश् वश् 60 अश् तत्पुत्र नलस्य इन्द्रसेनाख्य पुत्र इत्युक्तं सूर्यवंश्ययोर्नलयोस्तु पुत्रनामनी भिन्ने हरिवंश् 15 अश् इति नास्य सूर्यवंश्यता भाश् वश् 52 अध्यावधि 79 अश् पर्यन्ते नलोपाख्यानं दृश्यम् . ततश् संक्षिप्य दिङ्मात्रमत्र तच्चरितं प्रदर्श्यते . पुरा किल वीरसेनसुतः निषधदेशाधिपो नलनामा आसीत् . स च कुण्डिनेश्वरभीमनृपसुतां दमयन्तीं स्वयंवरविधिना उब्धामुपयेमे तस्य इन्द्रसेनः पुत्रो बभूव . स च कलिप्रवेशात् पाशाक्षदुर्व्यसनितया पुष्करेण भ्रात्रा सह द्यूतदेवनात् सर्वस्वमहारयत् . अथ स हृतराज्यो दमयन्त्या सह वनं जगाम . तत्र महाकष्टमनुभवन् दयमन्तीं व्यसनासहिष्णुं मन्यमानश्च रात्रौ सुप्तां तां व्यरित्यज्य पलायाञ्चक्रे . दमयन्ती तु प्रबुध्य बहु विलप्य पथिकसार्थेन सह मातृस्वसृगृहं गताऽपि लुप्तचिह्नतया मातृस्वस्राऽप्रत्यभिज्ञातेव तत्सदनमुवास . अथ भीमादेशेन तदन्वेषणाय प्रेरिता द्वताश्चिह्नभेदेन तां दमयन्तीं ज्ञात्वा भीमाय न्यवेदयन् . ततस्तां ततः स्वगृहमानाथ्य भीमो नलान्वेषणाय द्वतान् प्रजिघाय . नलोऽपि तत्समये अरण्ये सङ्कटापन्नं कर्कोटनागं सङ्कटादुज्जहार . अथ प्रत्युपकाराशया नागस्तद्देहस्थं कलिं तापयितुं तस्य पदे ददंश तेन तस्य विषज्वालया तद्देहस्थः कसिरेव नितान्तमुत्तापितः . नलस्तुं तेन रूपान्तरमात्रमाप . स्वेच्छया पुनः स्वदेहप्राप्तिर्भविष्यतीति नागेन तस्यै वरे दत्ते तदुपदेशेन ऋतुपर्णस्य नृपस्य बाहुकतया प्रसिद्ध आश्वसारथ्यं चकार . अथ भैमीद्वतेन तस्य वचनविशेषेण नलत्वं सम्भाष्य दमयन्तीं प्रति निवेदिते सा तेन स्वस्य पुनः स्वयंवरमिषेण दूतेन ऋतुपर्णमाजुवाव . तस्याश्वचालननैपुण्यं पथि दृष्ट्वा तन्नैपुण्यं शिक्षितुमिच्छुः तस्मै स्वकीयाक्षहृदयज्ञानदानविनिमयं चक्रे . अथ नमस्य तस्मादक्षज्ञानमात्रादेव देहात् कर्कोटकविषदग्धः कलिनिर्जगाम . अथ कुण्डिनपुरे आगते दमयन्ती परिवर्तितरूपमपि नलं पाकादिकौशलेन तं नलं निश्चिकाय . अथ तेन रूपान्तरपरिवर्तनेन स्वरूपे गृहीते भैम्याः सह मेलने जाते नितान्तं भीमस्तुतोष नलं च प्रेषयामास निषधदेशम् . स च स्वदेशमागत्य स्वभ्रातारं पुष्करं देवनायाजुहाव . विदिताक्षज्ञानतया तं जिगाय च . इत्थं द्यूतहारितराज्योऽपि पुनर्लब्धराज्योऽभूदिति . %% %% नैषश् %% भाश् वश् नलोपाख्याने . %% प्रातःस्परणीयकीर्तने . 3 पितृदेवभेदे कव्यवालशब्दे 1834 पृश् दृश्यम् . विश्वकर्मणः पुत्रे रामायणप्रसिद्धे 4 वानरभेदे %% . %% रामाश् लङ्काश् 22 अश् . नलसेतुशब्देऽधिकं दृश्यम् . 5 पद्मे नश् राजनिश् . ## नश् नल इव कायति कै--क . शाखास्थ्नि नडकशब्दार्थे हेमचश् . ## पुश् नडप्रधानं काननमत्र . 1 देशभेदे %% माश् भीश् 9 अश् जनपदोक्तौ . 6 तश् . नलानां 2 वने च नश् . ## स्त्री नलकं नलाकारमस्थि विद्यतेऽत्र इनि ङीप् . जङ्घायां हेमचश् . ## पुश् नल एव कीलोऽत्र . जानुनि हेमचश् . ## पुश् कुवेरपुत्रे %% भाश् शश् 48 अश् . स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन पुनर्देवत्वमासादितः . तत्कथा भागश् 10 स्कन्धे यथा %% . %% 9 अश् %% %% 10 a0 ## नश् नलं तृषाबन्धं द्यति दो--खण्डने क . 1 उशीरे (वेणारमूल) उशीरशब्दे 1376 पृश् तद्गुणा दृश्याः 2 पुष्परसे 3 जटामांस्याञ्च मेदिश् %% किराश् %% %% आश्वश् श्रौश् 6 . 10 . 3 . 4 . तत्पण्यमस्य किशराश् ष्ठन् . 4 नलदिक तद्विक्रेतरि त्रिश् स्त्रियां ङीष् . नलं ददाति दा--क . 5 नलदातरि त्रिश् %% नैषधश् . रुद्राश्वनृपस्य घृताच्यां जाते 6 कन्याभेदे स्त्री %% हरिवंश् 31 aø tatvanyoktau . @<[Page 3984b]>@ ## स्त्री नलनिर्मिता पट्टिकेव . (दरमा) ख्याते पदार्थे हाराश् . ## पुश् नलः नलाश्रयः मीनः . (चिङ्गुडी) मत्स्यभेदे अमरः . ## पुश् नलवानरकृतः सेतुः शाश् तश् . समुद्रोपरि नलवानरकृते सेतौ %% भाश् वश् 383 अश् . ## स्त्री नलः तद्रूपाकारोऽस्त्यस्याः ठन् . 1 नाड्यां (नली) इति ख्याते सुगन्धिद्रव्यभेदे उत्तरपथप्रसिद्धे (पंठारी) प्रसिद्धे प्रबालाकृतौ 2 वृक्षभेदे च %% भावप्रश् . %% वृश् संश् 54 अश् . दकार्गलशब्दे दृश्यम् . तन्तवायानां वयनसाधने 3 द्रव्यभेदे (नली) 4 तदाकारे अस्त्रे च . ## पुश् नल--क्त . (नालता) शाकभेदे द्रव्यगुणाभिधानम् . %% तद्गुणोक्तिः ## नश् नल--बन्धे इनन् . 1 पद्मे 2 जले 3 नीलिकायां हेमचश् 4 सारसखगे पुंस्त्रीश् अमरः . 4 कृष्णपाकफले प्राचीनामलके (पानि आमला) पुश् शब्दचश् %% नैषश् %% रघुः . ## स्त्री नडाः (नालाः) सन्त्यत्र पुष्कराश् इनि ङीप् डस्य लः . 1 पद्मिन्यां %% माघः . 2 पद्मयुक्तदेशे 3 कमलाकरे 4 नदीमात्रे मेदिश् . नलानां नलयुक्तानां समूहः खलाश् इनि . पद्मसमूहे 5 नलिकायां राजनिश् 6 नारिकेले त्रिकाश् %% kàmandaø %% bhàø vaø 279 aø . %% ràmàø 6 . 108 aø %% harivaüø 65 aø %% kumàø . 7 व्योमनद्याम् सा च %% भाश् भीश् 6 अश् उक्ता पञ्चदशाक्षरपादके 8 छन्दोभेदे %% वृश् रश् टीश् तल्लक्षणमुक्तम् . ## नश् नलिनीनां समूहः कमलाश् समूहे खण्डच . पद्मिनीसमूहे . ## नश् नलिन्या नन्दयति नन्दि--ल्यु 3 तश् . देवोद्यानभेदे %% रामाश् आरण्यश् 36 ## नश् नलिन्यां रोहति रुह--क . मृणाले राजनि0 ## पुश् नलिने व्रह्मनाभिकमले शेते--शी--अच् अलुक्सश् . विष्णौ . ## स्त्री नल--अच् गौराश् ङीष् . 1 मनःशिलायां विश्वः 2 नलिकायां भावप्रश् . ## पुश् नश् नलेन स्थापित ईश्वरो यत्र . नलनृपस्यापिते शिवलिङ्गभेदे शिवपुश् . ## पुश् नलेषु उत्तमः . देवनले राजनिश् . ## पुश् कालिदासकृते काव्यभेदे ## नश् नलस्योपाख्यानं यत्र . भारतवनपर्वान्तर्गते अवान्तरपर्वभेदे %% bhàø àø 1 aø . tacca नलशब्दे दृश्यम् . ## त्रिश् नलस्यादूरदेशादिश् बलाश् य . नलस्यादूरदेशादौ ## पुश् नल--बाश् व . चतुःशतहस्तसिते अमरः शतहस्तमिते कात्यः %% रामाश् लङ्काश् 92 . 62 श्लोश् %% भाश् शाश् 164 अश् . ## स्त्री नल्वमितं वर्त्म गच्छति गम--ड . 1 काकाक्षीलतायां शब्दचश् 2 तन्मितपथगामिनि त्रिश् . ## पुश् नु--स्तवे भावे अप . 1 स्तवे मेदिश् कर्मणि अप् . 2 नूतने त्रिश् अमरः 3 रक्तपुनर्नवायाम् पुश् राजनिश् %% शकुश् %% %% माघः 4 उशीनरनृपस्य पुत्रभेदे पुश् 5 तत्पत्न्यां स्त्री %% हरिवंश् 31 अश् . ## नश् नवानामवयवः सङ्ख्यायाः कन् . 1 नवसंख्यायाम् नवपरिमाणमस्य . 2 नवसंख्यान्विते त्रिश् नवनवकशब्दे वक्ष्यमाणदक्षोक्तानीव नवनवकान्युक्त्वा काशीश् खश् 40 अश् दशमं नवकमुक्तं यथा %% . %% भाश् वश् 227 अश् कानिचित् नवकानि साश् तिश् उक्तानि यथा %% . तत्र शक्तितत्त्वनवकं तत्रैव प्रथमपटले %% नादविन्दूनां प्रत्येकं त्रिधाभेदात् नवसंख्या . तेषां भेदाश्च तत्रैवोक्ता यथा %% . पीठशक्तीनां नवकं तत्तन्मन्त्रभेदे तत्तत्प्रकरणे तत्रोक्तम् . शृङ्गारादिरस नवकमलङ्कारे प्रसिद्धं नवरसशब्दे दृश्यम् . रत्ननवकं नवरत्नशब्दे दृश्यम् तच्च 6 पटले तत्रैवोक्तम् . वर्गाणां नवकम् अकचट तप यशहानां नवकं 7 पटले तत्रोक्तम् . मण्डलनवकं तत्रैव 8 पटले %% इत्युक्तम् . प्राणदूतीनां नवकं 23 पटले तत्रोक्तं दृश्यम् . ## स्त्री नवं करोति कृ--ण्वुल् . 1 नवोढायां स्त्रियां शब्दमाश् कर्मश् . 2 नूतनायां कारिकायां च . कारिका क्रिया कर्मश् . 3 नूतनत्वे च . ## स्त्री नवकं नूतनमलति अल--भूषणे ण्वुल् . नवीने हाराश् अभिधानात् स्त्रीत्वम् . ## पुश् कर्मश् संज्ञात्वात् न द्विगुः . %% इत्युक्तेषु नवसु 1 ग्रहेषु खगोलशब्दे तत्कक्षादिमानमुक्तं तद्रथादिमानमत्रोच्यते . रवेः %% . इन्दीः %% . बुधस्य %% . शुक्रस्य %% . कुजस्य %% . गुरोः %% . शनेः %<आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् . समारुह्य शनैर्याति मन्दगामी शनैश्चरः>% . राहोः %% . केतोः %% विष्णुपुश् . सुश्रुतोक्ते नवविधे स्कन्धाद्यभिधे 2 नवग्रहभेदे ग्रहशब्दे 2745 पृश् दृश्यम् . तेषामुत्पत्यादिकं उत्तरतन्त्रे तत्रोक्तं यथा %% . अथ सूर्यादिग्रहाणां स्वरूपादि वृहज्जातकोक्तं प्रदर्श्यते %% वृहज्जाश् . कालस्यात्मा कालात्मा दिनकृत् सूर्यः . अस्यैव तुहिनगुश्चन्द्रोमनः तुहिनेन हिमेन सदृशाः शीतलागावोरश्मयो यस्य स तुहिनगुः . सत्वं कुजो भौमः सत्वस्य लक्षणं %% सत्वशब्दोऽत्र शौर्यपर्यायः तच्च सिंहादीनामस्ति तथा च एकाकिनि बनवासिन्यराजलक्ष्मण्यतीतशास्त्रज्ञे . सत्वस्थिते मृगपतौ राजेति गिरः परिणमन्ति . उत्कृष्टतरस्वभाव इत्यर्थः ज्ञो बुधो वचो गीः जीवो वृहस्पतिः ज्ञानसुखे ज्ञानञ्च सुखञ्च ज्ञानसुखे . सितः शुक्रो मदनः कामः . दिनस्येशो दिनेशः सूर्यः तस्यात्मजः पुत्रः शनैश्चरो दुःखम् . अत्र कालग्रहणं कालस्य सर्वगतस्य प्रदर्शनार्थम् . अत्र न केवलं कालपुरुषस्य मेषाद्याराशयः शिरः प्रमृत्यङ्गविभागेन स्थिताः यावदादित्यादयश्चास्य विभागेन सर्वस्य त्नगतः स्थिताः . प्रयोजनम् पीडितैर्ग्रहैर्देहवतोऽपि तदङ्गभवात्मगुणपीडनं कर्तव्यम् पुष्टैः पुष्टिरिति . न केवलं यावत् जन्मनि बलवद्भिर्ग्रहैरेत एव भावा आत्मादयः शुमा भवन्ति दुर्बलैर्दुर्बलाः किन्तु सौरस्य विपरीतम् तथा च सारावल्पाम %<आत्मादयो गगनगैर्बलिभिर्बलवत्तराः . दुर्बलैर्दुर्बला ज्ञेया विपरीतं शनेः स्मृतमिति>% राजानातित्यादि रविरादित्यः शीतगुश्चन्द्रः एतौ राजानौ नृपौ . क्षितिर्भूमिरस्याः सुतः पुत्रोऽङ्गारकः स नेता सेनापतिः . बुधः कुमारो युबराजः राजपुत्र इति केचित् . स्ररिर्वृहस्पतिः दानवपूजितः शुक्रः च एती सचिवौ मन्त्रिणौ . सहस्रांशुः सूर्यस्तस्माज्जातः शनैश्चरः स प्रेष्यो दासः . ननु जगत्पालनकरणे शनैश्चरः प्रेष्यः किमत्रोच्यते प्रेष्योऽपि स्वकर्मणां पालक एव . प्रयोजनम् जन्मनि प्रश्नकाले बलवानुपचयस्थो ग्रहो भवति तदुक्तो राजादिकस्तस्य कार्यसाधनको भवति अन्यथा हानिकरः %% शिखिमूखपयोमरुद्गणानां वशिनो मूमिसुतादयः क्रमेणः ## त्रिश् नवभिर्मासैगच्छति गम--उणाश् ड्व . नवभिर्मासैरवाप्तफलतया utthite . %% çø 1 . 33 . 6 %% bhàø 2 नवीनगतियुते च %% इमामृचमधिकृत्य निरुश् 11 . 19 . उक्तं %% . ## स्त्री नवाधिका चत्वारिंशत् . 1 ऊनपञ्चाशत्संख्यायां 2 तदन्विते च . ततःपूरणे डट् . नवचत्वारिंश तत्पूरणे त्रिश् . स्त्रियां ङीप् . तदर्थे तमप . नवचत्वारिंशत्तम तत्पूरणे त्रिश् . ## पुश् कर्मश् . प्रथमाध्ययनप्रवृत्ते त्रिकाश् . ## नश् नव छिद्राणि यत्र . देहे देहस्य नवद्वारवत्त्वात् तथात्वम् . नवद्वारशब्दे दृश्यम् . ## पुश् कर्मश् . तरुणज्वरे %% भावप्रश् . ## पुश् नू--अतच् . 1 कुथे करिभूषणार्थे कम्बले हेमचश् . 2 नवतिसङ्ख्यापूरणे त्रिश् नवतिशब्दे दृश्यम् ## पुश् कर्मश् . 1 नवीने तन्तौ . बहुश् . 2 तद्युक्ते पटे च 3 विश्वामित्रपुत्रभेदे %% माश् आनुश् 4 अश् तत्पुत्रोक्तौ . ## स्त्री नव दशतः परिमाणमस्य %% पाश् निश् वा ङीप् . (नव्वुइ) 1 संख्यायां 2 तत्सङ्ख्यान्विते च %% रघुः %% मनुः . ततः पूरणे डट् . नवत तत्ङ्ख्यापूरणे त्रिश् स्त्रियां ङीप् . पूरणे तमप् . नवतितम तत्सङ्ख्यापूरणे त्रिश् . ## स्त्री नवाय नूतनत्वाय तेकति तिक--गतौ क . 1 तूलिकायां हाराश् . स्वार्थे क . 2 नवतिसंख्यायाञ्च . ## नश् नवो दण्डोऽत्र कप् . राज्ञां छत्रभेदे %% युक्तिकल्पतरुः . ## पुश् नव च दश च संख्याऽस्य डट् . उनविंशतिसंख्यायुक्ते %% यजुश् 14 . 23 %% वेददीश् . %% शतश् ब्राश् 8 . 4 . 1 . 14 ## त्रिश् नवाधिका दश . (उनिश) 1 संख्यायां 2 तत्संख्यायुक्ते च . ## नश् कर्मश् . 1 नवीने पत्रे पद्मकेशरान्तिकस्थे 2 पत्रे च अमरः . ## पुश् नव दीधितयोऽस्य . मङ्गलग्रहे जटाश् . ## स्त्री नवगुणिता दुर्गा कर्मश् संज्ञात्वात् न द्विगुः . देवीनवके %% व्रह्मवैश् पुश् . %% दुर्गोत्सवपद्धतिः . %% नन्दिकेश्वरपुराश् . ## स्त्री कर्मश् . नवीनदोलायाम् . प्रथमं तदारोहण दिनादि समयप्रदीपे उक्तं यथा %% . ## नश् नव द्वाराणीव चित्तवृत्त्यादेर्बहिर्गमनसाधनत्वात् यत्र . देहे तत्र नवभिर्द्वारैश्चित्तादेर्बहिर्गमनात्तस्य तथात्वम् . तथा हि द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके च मुखमेकमिति शीर्षस्थानि सप्त, द्वे पायूपस्थे अथःस्थे इति नवच्छिद्ररूपाणि द्वाराणि देहे सन्ति . %% श्वेताश्वोश् 3 . 18 . %% भाश् . देहरन्ध्राणां बवसंख्यकत्वात् रन्ध्रशब्दस्य लक्षितलक्षणया नवसंख्याबोधकत्वम् . ## अव्यश् नवन् + प्रकारे धाच् . नवप्रकारे %% sàø kàø . %% ÷àø tri0 ## puø नवगुणिता धातवः . नवप्रकारे धातुभेदे %% शब्दार्थचिश् . ## त्रिश् बश् वश् . नृ--कनिन् बाश् गुणः . 1 संख्याभेदे (नय) संख्यायां 2 तद्युक्ते च . ## नश् नवगुणितं नवकम् . दक्षसंहितोक्ते ज्ञातव्ये एकाशीतिपदार्थे %% . ## स्त्री नवाधिका नवतिः . 1 एकोनशतसंख्यायां 3 तद्युते च . ## नश् 2816 पृश् चक्रशब्दोक्ते चक्रभेदे . ## स्त्री नवं नीयते नी--ड गौराश् ङीष् . नवनीते %% ब्रह्मवैश् जन्मखश् 65 अश् . ## नश् नवं नीयते स्म नी--क्त . (माखन) पयःसार भेदे तद्भेदगुणादि सुश्रुते %% . तत्र नवनीतस्य नामानि गुणाश्च भावप्रश् उक्ता यथा म्रक्षणं सरजं हैयङ्गवीनं नवनीतकम् . नवनीतं हितं गव्यं वृष्पं वर्णवलाग्निकृत् . संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासहृत् . तद्धितं बालके वृद्धे विशेषादमृतं शिशोः . माहिषस्य मुणाः %% . पयसो नवनीतस्य गुणाः %% . सद्यः समुद्धृतनबनीतगुणाः %% . चिरन्तननवनीतगुणाः %% . राजनिश् छाग्यादिनवनीतगुणा उक्ता यथा %% . हस्तिनीनवनीतन्तु कषायं शीतलं लघु . तिक्तं विष्टम्भि तत् हन्ति जन्तुपित्तकफकृमीन् . घोटकीनवनीतन्तु कषायं कफवातहृत् . चक्षुष्यमुष्णकटुकमीषद्वातापहारकर्म् . गर्दभीनवनीतञ्च कषायं कफवातहृत् . पाके लघु दीपनञ्च वल्यं मूत्रस्य दोषहृत् . औष्ट्रं तु नवनीतं च पाके शीतं प्रकीर्तितम् . व्रणकृमिकफार्तीनां वातस्य च विनाशनम् . मानबीनवनीतञ्च पाके लघुरुचिप्रदम् . चक्षुष्यं दीपनं ज्ञेयं सर्वरोगविनाशनम् . %<शीतं रुच्य नवोद्धृतं सुमधुरं कृष्णञ्च वातापहं कासघ्नं कृमिनाशन>% कफहरं संग्राहि शूलापहम् . बल्यं पुष्टिकरं तृषार्तिशमनं सन्तापविच्छेदनम् चक्षुष्यं श्रमहारितर्पणकरं दध्युद्भवं पित्तजित् . ## नश् नवनीतात् जायते बाश् वुन् . 1 घृते राजनिश् स्वार्थे क . 2 नवनीते नवनीतशब्दे उदाश् दृश्यम् . ## स्त्री दानार्थकल्पितायां नवनीतमय्यां धेन्वां तद्दानविधिः वराहपुश् उक्तो यथा %% . ## पुश् नव च नवमं च पञ्चमञ्च यत्र योगे . वरकन्ययोः विवाहाङ्गे राशिकूटभेदे . वरराशेः कन्याराश्यपेक्षया कन्याराशेश्च वरराश्यपेक्षया नवमत्वे पञ्चमत्वेवाऽयं योगः . उपयमशब्दे 1251 पृश् दृश्यम् . %% ज्योतिश् तश् . ## स्त्री नवमिता पत्रिका . नवसु कदल्यादिषु %% दुर्गोत्सवपूजापद्धतिः . तत्प्रवेशः तिश् तश् निर्णीतो यथा ज्योतिषे %% . राक्षसर्क्षं मूला . %% . ## नश् मात्रावृत्तवृत्तभेदे %% . ## पुश् पूर्वकालैकेति पाश् कर्मश् उभयोरपि विशेषणत्वेऽपि एकस्य विशेष्यत्वे प्राप्ते पाठकस्यैव विशेष्यत्वनियमेन परनिपातः . नवीनाध्यापके siø kauø . @<[Page 3990b]>@ ## नश् नवस्य नवान्नस्य प्राशनम् . नवान्नभोजने पारस्करगृह्यम् नवान्नशब्दे दृश्यम् . ## स्त्री नबं फलं यस्याः कप् कापि अत इत्त्वम् . 1 दृष्टरजस्कायां नार्यां 2 नव्यमात्रे च मेदिश् . ## स्त्री कर्मश् . नूतनपरिणीतायां स्त्रियां तस्याः पितृगृहात् भर्तृगृहगमनं नघवध्वागमनं तत्र विहित नक्षत्रादि ज्योश् तश् उक्तं यथा दीपिकायां %% . तथा %% . द्विरागमनशब्देऽधिकं दृश्यम् . अत्र विशेषः मुहूश् पीश् धाश् उक्तो यथा %% . %% मुश् चिश् . तत्र बधूप्रवेशोनाम नूतनपरिणीतायाः कन्यायाः प्रथमतः करिप्यमाणो भर्तृगृहप्रवेशो वधूप्रवेशशब्दवाच्यः . समाद्रीति विवाहाद्विवाहदिवसादारभ्याष्टिदिनानि षोडशदिनानि तेषामन्तराले समाद्रिपञ्चाङ्कदिने समदिनानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशसंख्यकानि विषममध्ये सप्तमपञ्चमनवमदिनानि तेषु वधूप्रवेशः बध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभः शुभफलप्रदः . यदाह नारदः %<आरभ्योद्वाहदिवगात् षष्ठे वाप्यष्टमे दिने . वधूप्रवेशः सम्पत्त्यै दशमेऽथ समे दिने>% . षष्ठादीनां समत्वादेव ग्रहणे पुनस्तदुक्तिरतिप्राशस्त्यसूचनार्थम् . ज्योतिर्निबन्धे तु विशेषः %% इति . परस्तात् प्रतिबन्धकवशात् षोडशदिनाभ्यन्तरे यदि वधूप्रवेशी न जातस्तदा तदनन्तरं विषमाव्दमासदिने विषमवर्षे प्रथमतृतीयपञ्चमवर्षे विषममासे विवाहमासात् प्रथमतृतीयपञ्चमसप्तमनवमैकादशमासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः . तत्रापि यदि प्रतिबन्धकवशात्कालातिक्रमः पञ्चवर्षात्मको जातस्तदा पञ्चवर्षादनन्तरं यथेष्टं वर्षादिनियमो नास्ति किन्तु दोषरहिते काले वधूप्रवेशो विधेयः . तदुक्तं संग्रहे %% . अत्राव्देऽयुजीति पदच्छेदो द्रष्टव्यः . तदुक्तं विवाहपटले %% . समवर्षे दोषस्मरणाच्च यदाह धर्मशास्त्रे नारदः %% . युग्मवत्सरनिषेधः पञ्चवर्षात् प्राग्ज्ञेयो न पश्चात्तद्वाक्यस्य प्रागभिधानात् . अथ वधूप्रवेशे नक्षत्रादि ध्रुवेति . ध्रुवाणि रोहिण्युत्तरात्रयं च क्षिप्राणि अश्विनीपुष्यहस्ताः मृदूनि चित्रानुराधारेवती मृगः . श्रोत्रं श्रवणः वसुर्धनिष्ठा मूलं प्रसिद्धम् . अनिलः स्वाती एषु भेषु वधूप्रवेशः सन् शुभफलदः . रिक्तादिषु नेष्टः न शुभः अर्थात् रिक्तान्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशः प्रशस्त इत्यर्थः . उक्तञ्च त्यवहारतत्त्वे %% इति . कभं रोहिणी . बुधे परैरिति अन्यैः शिष्टैर्बुधवारे वधूप्रवेशो नेष्यते . कस्मिंश्चिद्देशे शिष्टाचारो यद्बुधवारे वधूप्रवेशो न विथीयते इति . केचिदत्र हेतुमपि वर्णयन्ति यद्बुधो नपुंसक इति तच्चिन्त्यं शनेरषि नपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात् पीश् धाश् . विवाहानन्तरं केषु चिन्मासेषु प्रथमं भर्त्रादिगृहे निवासे फलम् तत्रैवोक्तं यथा %% मुश् चिश् . विवाहतो विवाहादनन्तरं भर्तृगृहे स्थिता आदिमे प्रथमे ज्यैष्ठे मासि तिष्ठन्ती बधूः पतिज्येष्ठं भर्तृज्येष्ठभ्रातरं हन्ति . एवमादिमेऽधिके मासि स्थिता वधूः पतिं भर्तारं हन्ति . आदिमे शुचावाषाढे श्वश्रू भर्तुः जननीं हन्ति . आदिमे पौषे श्वशुरं भर्तृः पितरं हन्ति आदिमे क्षये क्षयमासे भर्तृगृहे तिष्ठन्ती तनुं निजशरीरं हन्ति म्रियग इत्यर्थः . तथादिमे मधौ चैत्रे तातगृहे पितृगृहे तिष्ठन्ती तातं पितरं हन्ती त्यर्थः . यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासे तत्तद्गेहावस्थितौ सत्यामपि न कोपि दोष इत्यर्थः . उक्तञ्च मुहूर्तमार्तण्डे %% . भलिनेऽधिकमासे तस्मान्नवबध्या विवाहानन्तरं ज्यैष्ठाषाढपौषाधिकमासक्षयमासेषु भर्तृगृहे न स्थातव्यम् . चैत्रे मासि पितुगृहे न स्थातव्यं किन्तु भर्तृगृहे एव स्थातव्यमिति फलितोऽर्थः . तदुक्तं ज्योतिर्निबन्धे %% . आषाढो ज्यैष्ठोपलक्षकः . अधिमासः क्षयमासोपलक्षकः अत्र प्रमाणं प्रागुक्तमिति पीश् धाश् . ## पुश् राशेर्नवमो भागः . 1 त्रिशांशकात्मकस्य राशो नवमे भागे 3 . 20 विंशतिकलाधिकभागत्रयरूपे भागे नवांशशब्दे विवृतिः . 2 वनमे भागमात्रे च . ## त्रिश् नवानां पूरणः नान्तत्वात् डटि मः . नवसङ्ख्यापूरणे . 1 लग्नावधिनवमराशौ 2 तद्भावे च तड्वावश्च तन्वादिद्वादशभावोक्तदिशावसेयः . स्त्रियां ङीष् . %% पताकासन्निवेशे कुण्डोद्यातः . %% %% यजुश् 25 . 4 . 5 नवमी पक्षतिरर्यमदेवत्या पूषदेवत्या च तदर्थः . चन्द्रस्य स्वस्मिन् सूर्यकिरणप्रवेशयोग्यायां नवमकलाक्रियारूपायां तदुपलक्षितकालरूपायां वा 4 तिधौ . उभयदिने तत्प्राप्तौ कस्याः कर्मयोग्यतेति सन्देहे तन्निर्णय उक्तः कालमाश् यथा अथ नवमी निर्णीयते . सा च विधिनिषेधरूपाभ्यामन्वयव्यतिरेकाभ्यां पूर्वविद्धैव ग्राह्या . तत्र विधिश्च युग्मादिशास्त्रे %% पव्यते . पद्मपुराणेऽपि %% . भविष्यत्पुराणे द्वादशीकल्पेऽपि %% . निषेधस्तु पद्मपुराणेऽभिहितः %% . सेयं नवमी भविष्यत्पुराणोक्तव्रतादौ द्रष्टव्या . ननु कृष्णनवम्याः pårvaviddhatva'pi शुक्लनवमी परविद्धाऽस्तु . %<शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविरिति>% वचनात् मैवम् पूर्वोक्तेषु वचनेषु दशमीविद्धायाः साक्षान्निषेधात् . ननु तस्य निषेधस्य सामान्यरूपत्वात् कृष्णपक्षे सङ्कोचोऽस्त्विति चेत् न सङ्कोचहेतोर्भवतोदाहृतस्थापि समान्यरूपत्वात् . पक्षयोरुभयोरपि पूर्वविद्वैव ग्राह्या . रामनवमी तु %% वचनादष्टमीविद्धा सनक्षत्रापि नोपोष्या इति भेदः . सा आष्टमीयुता ग्राह्या युस्मात् . भविष्ये मासैश्चतुर्भिर्यत् पुण्यं विथिनाऽऽपूज्य चण्डिकाम् . तत्फलं लभते वीर! नवम्यां कार्तिकस्य च . तथा %% %% तिश् तश् . ## स्त्री नवा स्तत्या मल्लिका कर्मश् . नवमालिकायाम् पुष्पप्रधाने वृक्षभेदे (नोआलि) शब्दरत्नाश् तस्याः पुष्पेऽपि %% इत्युक्तेः स्त्रीत्वम् . %% माघः नवमल्लीत्यप्यत्र ## स्त्री नवा स्तुत्या मालिका . (नोयालि) ख्याते 1 नवमल्लिकावृक्षे अमरः . %% नेवारी इति लोके तन्नाम . तद्गुणाः %% मावप्रश् . 2 द्वादशाक्षरपादके छन्दोभेदे च %% वृश् रश् . ## पुश् नवधान्यनिमित्तो यज्ञः . नवान्ननिमित्ते यज्ञे आग्रायणशब्दे 622 पृश् दृश्यम् %<शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते . धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः>% कर्मप्रदीपे काव्याश् . वनिचः वानप्रस्यस्य . @<[Page 3992b]>@ ## puø तन्त्रसारे निबन्धोक्ते न्यासभेदे %% . ## नश् नवं यौवनम् . 2 अभिनवे यौवने %% दुर्गाध्यानम् . नवं यौवनंयस्याः . 2 अभिनवयौवनवत्यां स्त्रियां स्त्री हारा0 ## नश् नवगुणितं रत्नम् . नवविधे माणिक्यादिरत्ने तानि च कर्मभेदे भिन्नानि यथा %% इति तन्त्रसारः . नवग्रहदोषशान्त्यै धार्याणि नव रत्नानि यथा %% दीपिका . 2 विक्रमादित्यराजसभाक्य्हनवसंख्यकपण्डिते च यथा %% ज्योतिर्विदा0 ## पुश् नवगुणितो रसः . अलङ्कारोक्ते शृङ्गारादिके रत्यादिस्थायिनवभावके नवविधे रसे %% स्थायिभावानुक्त्वा %<शृङ्गारहास्यकरुणरौद्रवीरमयानकाः . बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः>% साश् दश् . पृथक्करणम् %% इत्युक्तेः नाट्ये अष्टविधत्वम् %% इत्युक्तेः काव्ये नवविधत्वमिति सूचनाय . प्रबोधचन्द्रोदयनाटके शान्तरसवर्णनं भारतादिशास्त्रविरुद्धम् . %% काद्यपश् . ## त्रिश् नवभिः रात्रिभिर्निर्वृत्तं तद्धितार्थे द्विगुः %% तद्धितस्य ठको लुक् अच्समाश् . नवमी रात्रिभिस्तदुपलक्षितैर्दिनैर्वा निर्वृत्ते यागादौ %% कात्याश् श्रौश् 4 . 3 . 14 %% कात्याश् श्रौश् 35 . 13 . नवरात्रसाध्ये 2 व्रतभेदे तद्विधानकालनिर्णयादि निश् सिश् उक्त यथा अथाश्विनशुक्लप्रतिपदि नवरात्रारम्भः . तन्निर्णयः भार्गवार्चनदीपिकायां देवीपुराणे सुमेधा उवाच %<शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम् . आश्विनस्य सिते पक्षे प्रतिपत्सुशुभे दिने>% इत्युपक्रम्योक्तम् . %<शुद्धे तिथौ प्रकर्तव्यं प्रतिपच्चोर्ध्वगामिनी . आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा . अपराह्णे च कर्तव्यं शुद्धसन्ततिकाङ्क्षिभिः>% . इदं चापराह्णयोगिन्याः प्राशख्यं द्वितीयदिने प्रतिपदोऽभावे ज्ञेयम् . तथा च तत्रैव देवीपुराणे डामरतन्त्रे च देवी वचः %% . मार्कण्डेय देवीपुराणयोः %% . स्कान्देऽपि %% . तथा %% . तथा देवीपुराणे %% इति देवीपुराणे %% . रुद्रयामले %% इति . यद्यपि रुद्रयामलं डामरं च निर्मूलं तथाप्यविरोधात् प्रचाराच्च तद्वचनानि लिख्यन्ते . तिथितत्त्वे देवीपुराणेऽपि %% . तत्रैव %<शरत्काले महापूजा क्रियते या च वार्षिकी . सा कार्योदयनामिन्यां न तत्र तिथियुग्मता>% . तथा %% इति . एषु वचनेषु कलशस्थापनग्रहणात् तदेव प्रथमदिने निषिद्धं न तूपवासादि तस्य प्रतिपदाप्यभावास्येति युग्मवाक्यात् . %<शुक्ला स्यात् प्रतिपत्तिथिः प्रथमतः>% इति दीपिकोक्तेः %<शुक्लपक्षे दर्शविद्धेति>% माधवोक्तेश्च पूर्वदिने प्राप्तस्य बाधे मानाभावादिति केचित् . वस्तुतस्तु पूर्वोक्तवाक्येषु चण्डिकार्चनपूजाग्रहणादुपवासादेश्चाङ्गत्वात् प्रधानदेवीपूजादावपि परेति युक्तम् . कलशस्थापनग्रहणं तूपलक्षणम् . अतएव देवलः %% इति . अत्र घटिका मुहूर्त इति गौडाः . यदा तु पूर्वदिभे सम्भूर्णा शुद्धा च भूत्वा परदिने वर्धते तदा सम्पूर्णत्वादमायोगाभावाच्च पूर्वैव यानि च द्वितीयायोगनिषेधकानि वचनानि केचित् पठन्ति तान्यपि शुद्धाधिकनिषेधपराणि परदिने प्रतिपदोऽत्यन्तासत्त्वे तु दर्शयुतापि पूर्बैव ग्राह्या तदाह लल्लः %% यानि त्वमायुक्ता प्रकर्तव्येत्यादीनि नृसिंहप्रसादे वचनानि तानि समूलत्वे सत्येतद्विषयाणि . अत्रेदं तत्त्वम् . पूर्वोक्तवाक्यानां सर्वेषां हेमाद्र्याद्यलिखितत्वेन निर्मूलत्वात्तैश्चान्यनिर्णयस्यानुक्तेः सामान्यनिर्णयात् पूर्ववत्प्राप्तावपि गौडनिबन्धेषु विशेषेण निर्णयादौदयिकी ग्राह्या तत्रापि घटिकैकेत्यस्य द्विमुहूर्तस्तुतित्वोक्तेर्द्विमुहूर्ता ग्राह्या %% वित्यत्र %% औदयिक्या द्विमुहूर्तत्वनियमात् तेन उदये द्विमुहूर्तापीत्याद्यनुसारोऽपि %% द्विमुहूर्तस्तुतिः . अन्यथा द्विमुहूर्तविधिवैयर्थ्यात् . केचित्तु मुहूर्तमात्रेति वचनात्ततो न्यूनत्वे परा नेत्याहुः गौडा अप्येवम् . अत्र देवीपूजैव प्रधानम् उपबासादि त्वङ्गम् %% इति हेमाद्रौ भविष्ये तस्या एव फलसम्बन्धात् %% तत्रैव देवीपुराणात् . %<शरत्काले महापूजा क्रियते या च वार्षिकी>% इति मार्कण्डेयपुराणाञ्च पूर्ववचनादष्टमीपूजैव प्रधानमन्यत् सर्वमङ्गमिति गौडाः. एकाहपक्षोऽपि कालिकापुराणे यस्त्वेकस्यामथाष्टम्यां नवम्यामथ साधकः . पूजयेद्वरदां देवीं महाविभवविस्तरैः इति . तत्त्वं तु राजसूवेऽन्ययागैः सभप्रधानायाः सहिताया अप्येवेष्टेरेतयान्नाद्यकामं याजयेदित्येकत्वान्मध्ये विधानाच्च यथा फलार्थोबर्हिः प्रयोगस्तथा नवरात्रमध्यस्याया अष्टम्या नवम्या वा फलार्थः पृथक्प्रयोगः . रूपनारायणधृतदेवीपुराणे %% सा च काम्या नित्या च %% इति %% इति कालिकापुराणेऽकरणे निन्दाश्रुतेः %% इति तिथितत्त्वे देवीपुराणाच्च . अत्रोपवासादिकमुक्तं हेमाद्रौ मविष्ये %% इति यत्तु रूपनारायणीये भविष्ये %% तत्तामसपूजापरम् . %% तत्रैवोक्तेः . मदनरत्ने देवीपुराणेऽपि %% इति नन्दिका प्रतिपत्तिथिरिति मैथिलाः . षष्ठीति गौडाः . तच्च पूजनं रात्रौ कार्यम् %<आश्विने मासि मेघान्ते महिषासुरमर्दिनीम् . निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात्>% इति देवीपुराणात् संग्रहेऽपि %<आश्विने मासि मेषान्ते प्रतिपद्या तिथिर्भवेत् . तस्यां नक्तं प्रकुर्वीत रात्री देवीं च पूजयेत् . रात्रिरूपा यतो देवी दिवारूपो महेश्वरः . रात्रिव्रतमिदं देवि! सर्वपापप्रणाशनम् . सर्वकामप्रदं नॄणां सर्वशत्रुनिवर्हणम् . रात्रिव्रतमिदं तस्य रात्रौ कर्तव्यतेष्यते . नक्तव्रतमिदं यस्मादन्यथा नरके गतिः>% इत्यादिवचनाच्च रात्रिव्रतत्वमेवाभिप्रेत्य माधवेनोक्तम् तस्य नक्तव्रतत्वादिति . न तु रात्रिभोजनात् . %% . आरम्भे नवरात्रस्येत्यादि स्कान्दात् माधवोक्तेश्च नक्तमेव प्रधानमिति चेत् नवरात्रोपवासत इत्यादेरनुपपत्तेः तेन पाक्षिकनक्तानुवादोऽयं नित्यानित्यसंयोगविरोधात् नह्यग्निहोत्रे दध्नं पक्षे प्राप्तस्य दध्नाजुहोतीत्यस्येन्द्रियकामहोमेऽनुवादो घटते नित्यवदनुवादायोगादित्युक्तं वार्तिके, तथात्राऽपि . तेनात्र तद्वदेव गुणात् फलमिति ज्ञेयम् . ननु रात्रेः कर्मकालत्वे तद्व्यापिनी पूर्वैव प्रतिपत् प्राप्नुयात् मैवम् न्यायतः प्राप्तावपि पूर्वोक्तवचनैर्वाधात् यथा पूर्वेद्युः कमेकालव्यापिनीमपि त्यक्त्वा स्वल्पापि परैव रामनवमीति प्रागुक्तम् यथा वा निशीथे सतीमपि पूर्वां जन्माष्टमीं त्यक्त्वा रोहिणीयुक्ता परैवेति माधवेनोक्तम् तथात्रापि . वस्तुतस्तु रात्रेः कर्मकालत्ववचसां हेमाद्र्याद्यलिखनात् समूलत्वं विमृश्यमेव त्रिकालं पूजयेदित्यादिपूर्वविरोधाच्च . माधवोक्तिस्तु पाक्षिकनक्तानुवाद इत्युक्तम् . तस्मात् सर्वपक्षेषु परैव प्रतिपदिति सिद्धम् . अत्र केचिन्नवरात्रशब्दो नवाहोरात्रपरः %% ह्रासेन प्रतिपन्निशि . प्रारम्भो नवचण्ड्यास्तु नवरात्रमतोऽर्थवत् इति देवीपुराणादित्याहुः . तन्न ह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः अत्र मूलाभावाच्च तेन तिथिवाच्येवायं तदुक्तम् %% इति . स च नवरात्रशब्दः क्वचिल्लक्षणया कर्मवाची यथा . प्रारम्भो नवरात्रस्येत्यत्रेति दिक् ## नश् औशीनरनृपस्य देशभेदे %% हरिवंश् 31 अश् . तच्च दक्षिणदिक्स्थं %% भाश् सश् 30 अश् सहदेवदक्षिणदिग्विजये . ## नश् नव + ऋचो यत्र अच् समाश् . नवभिरृग्भिर्युते सूक्तभेदे . नव च ता ऋचश्चेति अच् समाश् . नवसु ऋग्भेदेषु %% अथश् 19 . 236 ## नश् नवमितं लक्षणम् . विश्वसर्गस्थितिप्रलया णामन्यतमस्य तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वानामन्यतमरूपेषु नवसु पारमेश्वरेषु लक्षणेषु तदेतत् वेदाश् पश् समर्थितं यथा प्रकृते च जगज्जन्मादिकारणत्वम् (तटस्य लक्षणम्) अत्र जगत्पदेन कार्यजातं विवक्षितम् . कारणत्वञ्च कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः . कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् . ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च %% इत्यादि श्रुतिर्मानम् . तादृशचिकीर्षा सद्भावे च %% श्रुतिर्मानम् . तादृशकृतौ च %% वाक्यम् . ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः . अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः . एवञ्च लक्षणानि नव सम्पद्यन्ते ब्रह्मणो जगज्जन्मादिकारणत्वे च %% श्रुतिर्मानम् . %% भागश् . 1 . 1 . 1 श्लोकस्य प्रतिपाद्यार्थसंग्राहकः श्रीधरस्वामिकृतः श्लोको यथा %% . ## स्त्री नवो वरोऽस्त्यस्याः ठन् . नवीढायां हारा0 ## पुश् नश् नवमितं वर्षम् . 1 भारतादिषु नवसु वर्षेषु . वृष--भावे घञ् कर्मश् . 2 नूतनवर्षणे पुश् . ## नश् नवानां नवीनानां वल्लभम् . 1 दाहागुरुणि शब्दार्थचिश् . 2 नव्यजनप्रिये tri0 ## नश् कर्मश् . अनाहते नूतने वसने ## पुश् नवं वास्तु यस्य . राजर्षिभेद %% ऋश् 1 . 36 . 18 %% वा छन्दसीत्यनुवृत्तेः अमि पूर्वरूपत्वाभावे यण् . नववास्तुनामकं वृहद्रथनामकं तुर्वीतिनामकं च राजश् र्षीन् नय इहानय भाश् . ## स्त्री नवाधिका विंशतिः . 1 नवाधिकविंशतिसख्यायां 2 तद्यते च %% यजुश् 14 . 31 %% वेददीश् %% शतश् ब्राश् 8 . 4 . 3 . 17 . ततः पूरणे डट् . नवविंश तत्संख्यापूरणे त्रिश् स्त्रियां ङीप् . ## त्रिश् नव विधायस्य . नवप्रकारे नवविधपापानि च विष्णुना दर्शितानि यथा %% 9 . प्रायश् विश् तद्विवरणं दृश्यम् . ## पुश् नव व्यूहा अस्य . विष्णौ तस्य अष्टसु पद्मदलेषु प्रद्युम्नादिरूपतया केसरस्थाने मध्ये वासुदेवरूपतया च नवव्यूहवत्त्वात् तथात्वम् . तदर्चनप्रकारः वह्निपुश् उक्तो यथा %% ## स्त्री नवगुणिता शक्तिः . साश् तिश् उक्ते शक्तिनवके नवकशब्दे दृश्यम् काश्चित् नवविधा शक्तिः तन्त्रसारे उक्ता यथा %% . ## नश् कर्मश् . नूतने शस्ये . ## स्त्री नवशस्यनिमित्ता इष्टिः . साग्निककर्तव्ये नवशस्यनिमित्तके इष्टिभेदे %<शस्यान्ते नवशस्येष्ठ्या>% . %% मनुः ## पुश् नवविधः शायक इव . पराशरसंहितोक्ते नवविधे (नवशाक) ख्याते सङ्कीर्णजातिभेदे %% . ## नश् प्रेतोद्देश्यके मरणाहाद्विषमदिवसे कर्तव्ये श्राद्धभेदे तद्विधानादि निर्णयसिन्धौ यथा अथ नवश्राद्धं पृथ्वीचन्द्रोदयेऽङिराः %% शिवस्वामी %% पञ्च ऐकादशाहिकं विना %% मदनरत्ने बौधायनोक्तेः . भविष्ये %% हेमाद्रौ वृद्धवसिष्ठः %% अतः षडेव . एतान्येव विषमश्राद्धानीत्युच्यते नागरखण्डे तु %% इत्युक्तं कात्यायनस्तु %% . प्रथमे सप्तमे चैवेत्याद्यपादे व्यासे पाठः . बह्वृचानान्तु %% इत्युक्तं नारायणवृत्तौ दीपिकायां अथ तनुयादाद्ये चतुर्थे दिने श्राद्धं पञ्चमसप्तमाष्टनवदिग्रुदेषु . युग्मे द्विजः प्रथमे ऽह्नि तृतीयेऽह्नि पञ्चसप्तनवस्वपि द्वौ द्वौ पिण्डौ प्रदातव्यौ शेषेष्वेकैकन्तु विन्यमेत् . एको विषमश्राद्धेऽवयवपिण्डस्यैक इनि तौ द्वावित्यर्थः . अत्र शास्वाभेदात् व्यवस्था . अपरार्के भविष्ये %% %% इति मिताक्षराधृत दक्षः . व्यासः %% इत्युपक्रमे . %% %% मिताक्षराधृतव्यासः . नवश्राद्धञ्च आहिताग्निविषयं यहाह यमः %% प्राश् विश् . ## स्त्री नवाधिका षष्टिः शाश् तश् . 1 ऊनसप्ततिसंख्यायां 2 तत्संख्यान्विते च ततः पूरणे डट् नवध्रष्ट तत्पूरणे त्रिश् . एवं स्त्रियां ङीप् . तत्पूरणे तमप् नवषष्टितम त्रिश् . नवसप्तति नवाशीतिप्रभृतयो नवाधिकतत्तत्संख्यायां तत्पूरणे तद्युते च . तत्पूरणे डट् तमप् च नवाधिकतत्तत्संख्या पूरणे त्रिश् . ## पुश् नव च सप्तदश चस्तोमायस्य ड समाश् . अतिरात्रयागभेदे %% कात्याश् श्रौश् 24 . 39 %% तत्रैव 23 . 3 . 14 नवसप्तदशः प्रजातिकामस्य आश्वश् श्रौश् 10 . 1 . 2 %% nàràø vçø . ## puø %% iti vaidyacandvikokte चूर्णतोयाभ्यां दोलायन्त्रेण पाचिते क्राथभेदे नवसादरमप्यत्र . %% वैद्यचन्द्रिका . ## स्त्री नवं सूते सू--क्विप् . अभिनवप्रसवायां स्त्रियां गोप्रभृतौ %% ऋश् 4 . 34 . 5 %% bhà0 ## स्त्री नवा सूतिः प्रसवो यस्या वा क्वप् . 1 धेन्वाम् अमरः 2 नवप्रसवायां स्थियाञ्च . नवप्रसूतिरप्यत्र %% नैषश् . ## पुश् नवमोऽंशः . त्रिंशांशकरूपराशेर्नवमे भागे स च एकैकराशे 3 . 30 विंशतिकलाधिकांशत्रयरूपः . राशिभेदे राशिभेदस्यैकैकांशादिकं ज्योश् उक्तं यथा %% यष्या मेघे प्रथमनवांशो मेषस्य, द्वितीयांशो वृषस्य, तृतीयांशो मिथुनस्य, चतुर्थाशः कर्कटस्य, पञ्चमांशः सिंहस्य, षष्ठांशः कन्यायाः सप्तमांशस्तुलायाः, अष्टमांशो वृश्चिकस्य, नवमांशो धनुषः . एवं वृषे प्रथमांशो मकरस्य 1 कुम्भस्य 2 मीनस्य 3 मेषस्य 4 वृषस्य 5 सिथुनस्य 6 कर्कटस्य 7 सिंहस्य 8 कन्यायाः 9 . तथा मिथुने तुलायाः 1 वृश्चिकस्य 2 धनुषः 3 मकरस्य 4 कुम्भस्य 5 मीनस्य 6 मेषस्य 7 वृषस्य 8 मिथुनस्य 9 . एवं कर्के कर्कस्य 1 सिंहस्य 2 सन्यायाः 3 तुलायाः 4 वृश्चिकस्य 5 धनुषः 6 मकरस्य 7 कुम्भस्य 8 मीनस्य 9 . एवं सिंहे मेषाद्याः 9 . कन्यायां मकराद्याः 9 . तुलायां तुलाद्याः 9 . वृश्चिके कर्कटाद्याः 9 . एवमेव धनुषि मेषाद्याः 9 . मकरे मकराद्याः 9 . कुम्भे तुलाद्याः 9 . मीने कर्काद्याः 9 . क्रमान्नवांशा ज्ञेयाः उक्तञ्च %% इति . ## त्रिश् नवबिधमङ्गं यस्य . नवविधाङ्गयुक्ते चक्रदत्तोक्ते कषायभेदे पुश् %% . 2 कर्कटशृङ्ग्यां स्त्री टाप् राजनिश् . 3 युवत्यां स्त्री ङीष् . %% जगन्नाथपण्डितः ## नश् कर्मश् . 1 नूतनान्ने तत् प्राप्यतयाऽत्रास्ति अच् . बवान्नागमकाले तन्निमित्तकश्राद्धादिकं श्राद्धविवेके उक्तं यथा विष्णुधर्मोत्तरे %% . व्रीहिः शरत्पक्वधान्यं तत्रैव व्रीहिशब्दस्य मुख्यत्वात् . अन्यथा व्रीह्यपचारे शालिप्रतिनिधिविधानदर्शनं पृथगुपादानञ्च नोपपद्येत यथा छन्दोगपरिशिष्टे कात्यायनः %% . %% . यवाश्चौषधयः सप्त्व विपदोघ्नन्ति धारिताः . वामनपुराणे %% अतएव कामधेनुकृता आश्विनमासीयतिथिकृत्ये नवान्नश्राद्धविषयं ब्रह्मपुराणवचनं लिखितं यथा %<शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् . गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्>% इत्यमिधाय %% इत्यस्मादेव वचनात् शुक्लपक्ष एवैतत् श्राद्धम् . वृश्चिके ब्रीहिपाकनिमित्तं श्राद्धं न स्यादिति चेन्न स्यादेव नवान्नागमनिमित्तन्तु तत् स्यादेवेति ब्रूमः श्राश् तश् रघुं उक्तं यथा अथ नवान्नश्राद्धम् . शातातपः %% . नवोदके वर्षोपक्रमे . आर्द्रास्थरवाविति यावत् %<आर्द्रादितो विशाखान्तं रविचारेण वर्षति>% इति ज्योतिर्वचनात् रविचारेण रविगत्या . %% इति रुद्रयामलाच्च . रौद्रमार्द्रा . नवान्ने नवान्नागमे अत्र %% इति विष्णुपुराणाद्वक्ष्यमाणबहुतरबचनेषु नवान्नश्रुतेर्नवान्नागमत्वेनैव निमित्तत्वं लाघवात् . अमावास्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ च %% इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहियवोभयप्राप्तिविषयकत्वेन विघायकं ग्रैष्मादिधान्यव्युदासाय . शालिधान्यस्य तु प्राप्तिः . %<शरद्वसन्वयोः केचिन्नवयज्ञं प्रचक्षते . धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः>% इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येष्टौ शालिविधानाद्यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् . %% इति वराहवचनाच्च . श्यामाको व्रीहिविशेषः . वनी वानप्रस्थः . अपरे कृष्णपक्षे धनुषि धनुःस्थार्के . %% इति भोजराजवचनैकवाक्यत्वात् . एवञ्च सौरपौषवत् चैत्रोऽपि सौर एव साहचर्यात् . अत्र धनुर्मीनपर्युदासात् यबश्राद्धमुख्यकालपर्यन्तं माघफाल्गुनवैशाखेष्वपि नवान्नश्राद्धं कार्यम् %% हरिहरपद्धतौ तथादर्शनात् . अधस्तनः वृक्षवच्छास्त्रे व्यवहारः . अन्तरालवत् मध्यकालस्येब . वस्तुतस्तु उत्तरक्रियामुख्यकालं विना उत्तरक्रियाकरणपूर्वकाल एव पूर्बक्रिया कर्तव्या . %% इति छन्दोगपरिशिष्टात् संस्कारातिपाते तथा व्यवहारात् . अतएव श्राद्धविवेकेऽपि धनुषः पर्युदासान्माघादिरिति सामान्यत उक्तम् . एवं यवश्राद्धमपि हरिशयनात् पूर्वं कर्तव्यम् %% इति ज्योतिर्वचनात् %% इति आश्विनशुक्लपक्षेतपरम् आश्विनाधिकारे %<शुक्लपक्षे नबं धान्यं पक्वं ज्ञात्वा सुशोमनम् . गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्>% इत्यभिधाय %% इति ब्रह्मपुराणात् . मृगोनेता प्रापकोयासां रात्रीणामिति व्युत्पत्त्या नक्षत्रान्नेतुरित्यनेनाजबिधानात तत्पदं सिद्धम् . ततश्च मृगशिरःपूर्वार्धेन वृश्चिकशेषे रात्र्यारम्भात् चत्वारिंशद्दण्डाधिकावशिष्टषड्रारात्रयो मृगनेत्रा इति . यथोक्तं ज्योतिषे %% अत्र जन्मतिथिनिषेधात् तथा %% इति जन्मर्क्षनिषेधाच्च %% इत्यत्र त्रिजन्मपदं जन्मचन्द्रतिथिनक्षत्रत्रिकपरं परवचने त्रिजन्मान्वित इत्यत्रापि तथा सूर्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मान्विते . नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्तिके . भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धं भोजनकं %% . सूर्ये चैव विशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयावस्थिते सूर्ये . स्मरतिथौ त्रयोदश्यां पापे पञ्चमतारात्रये नन्दा प्रतिपत् षष्ठी एकादशी मन्दः शनिः महीजी मङ्गलः काव्यः शुक्रः . उग्रगणः पूर्वात्रयमघाभरण्यः अहिरश्लेषा शिव आर्द्रा . भोजराजः %% . ब्राह्मादयः रोहिणीश्रवण पुष्य मृगशिरो हस्त रेवती पुनर्वसु अनुराधा चित्रा विशाखा स्वाती धनिष्ठा मूलाश्विनी कृत्तिका ज्येष्ठा शतभिषाः . नवान्नश्राद्धे मूलाकृत्तिकाज्येष्ठाविधानात्तच्छेषभक्षणप्राप्ते %% इति श्राद्धशेषाभोजिमात्रपरम् अजपदः पूर्वभाद्रपदः . चन्द्रताराद्यशुद्धौ प्रतीकारमाह देवलः %% . ऋक्षमविहितमक्षत्रं राजमार्तण्डे ताराभेदात् लवणपरिमाणमाह %% . पलन्तु लौ किर्कर्मानैः साष्टरत्तिद्विमासकम् . तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् वामनपुराणाच्च %% विष्णुधर्मोत्तरे %% इति ब्रह्मपुराणे %% अभिमन्त्रितम् %% इति वचनाद्गायत्र्या . स्मृतिः %% अत्र व्रीह्यभावे शालिना, नूतनाभावे पुरातनेनापि श्राद्धादिकमाह भट्टभाष्ये स्मृतिः %% . गृहंमेधीति मेधृमेधाहिंसयोः मेधृ सङ्गमे चेत्यत्र चकारेण पूर्वगणस्थ मेधाहिंसयोरनुवृत्तेः तेन मेधृ हिंसार्थः तेन गृहनिमित्तेन जातायाः %% इति मनूक्तायाः पञ्चसूनारूपहिंसायाः कारी गृहमेधी गृहस्थ इत्यर्थः . सूदयन्ति प्राणैर्वियोजमन्तीति सूना प्राणिबधस्थानानि चुल्लीपाकस्थानं पेषणी दृशदुपलादिः उपस्करः मृहसम्मार्जन्यादि कण्डनी मूषलोदूखलादि याश्च एताः सूना वाहयन् स्वस्वकार्ये योजयन् वध्यते पापेन सम्बध्यते इत्यर्थः . श्राद्धचिन्तामणावप्येवम् . प्रेतमातापितृकस्य पुरातनधान्यालाभे नवेनैव वैश्वदेवं कृत्वा नवञ्च ब्राह्मणेभ्यो दत्त्वा ब्राह्मणानुज्ञां गृहीत्वा भोजनादिकं कर्तव्यमाह रेणुकाचार्यनव्यवर्धमानधृता स्मृतिः %% . अन्यः श्राद्धकरणासमर्थः श्राद्धानधिकारी च . अतएव विधवया नवमेकोद्दिष्टें दीयते भुज्यते चेति . ## नश् नवभागा आयसा यत्र . सुश्रुतोक्ते लोहचूर्णभेदे %% ## पुश् नव अर्चीषि यस्य . मङ्गले हाराश् कर्मश् . नवायां शेखायाञ्च . ## स्त्री मात्रावृत्तभेदे %% %% वृश् रश् %% तदर्थः . @<[Page 3999a]>@ ## puø कर्मश् टच् समाश् . 1 अभिनवे दिने प्रतिपत्तिथौ . नवभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक् अच् समाश् . नवदिनसाध्ये 2 यागादौ . 3 गवामयनाङ्गे नवरात्रसाध्य यागभेदे च पुश् . %% ताण्ड्यश् 4 . 51 भाष्ये स्थितम् . ## स्त्री त्रिश् नवा इष्टिः वेदे शकश् . अभिनवे इष्टिभेदे यागे %% çø 8 . 2 . 17 %% bhàø . ## त्रिश् अतिशयेन नविता स्तोता इष्ठन् तृणोलोपः . 1 अतिशयस्तोतृतमे %% çø 1 . 82 . 2 %% bhàø करणभूताया अपि स्तुत्याः कर्तृत्वविवक्षया कर्तरि तृन् . अतिशयेन नवः नूतनः इष्ठन् . 2 नव्यतमे त्रिश् . ## त्रिश् नव + स्यार्थे स्व नवस्य नूः ओर्गुणः . नव्ये %% बाधे गदाधरः . ## त्रिश् नव + अतिशये--ईयसुन् . navatame %% çø 10 . 89 . 1 %% bhàø स्त्रियां ङीप् नवशब्दस्य स्तुत्याद्यर्थत्वे 2 अतिशयेन stutye ca %% çø 9 . 9 . 8 %% bhàø . ## त्रिश् न विपरीतं वेत्ति विद--असुन् नभ्राडित्यादिना नञः प्रकृतिमावः . विपरोतज्ञानशून्ये मेघाविनि यथा श्रुतं तथैव ज्ञानवति %% ऋश् 1 . 34 . 1 ## स्त्री नवमूढा . 1 नूतनपरिणीतायां स्त्रियां 2 नायिकाभेदे %% इति लक्षयित्वा %% रसमञ्जर्खामुदाहृतम् . ## नश् नवं पतितमुत्यितं वा उदकम् . 1 नवखाते उत्थिते उदके 2 गगनादभिनवपतिते जले च तस्यापेयत्वादिकं प्राश् तश् निरूपितं यथा हारीतः %% . नवोदकं नवस्वातजलं वर्षोदकञ्च तथा ब्रह्मपुराणम् %% मिताक्षराधृता स्मृतिः %% काले वर्षाकाले . शङ्खः %% . पानादीतरत्र स्पर्शादौ च हविवंशः . %% . नबोदकनिमित्तं च पार्वणं श्राद्धं नित्यं, तद्विधानादि तिश् तश् उक्तं यथा शातातपः %% अत्र सदेति श्रवणात् अस्य नित्यत्वम् . नवोदके वर्षोपक्रमे आर्द्रागते रबाविति यावत् . %<आर्द्रादिती बिशाखान्तं रविचारेण वर्षति>% इति नव्यवर्धमानधृतात् %% इति रुद्रजामलाच्च . रौद्रमार्द्रा नवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिषु निषेधमाह दीपिकायाम् %% . सितबासरं शुक्रवारं ऋक्षं राशिः हर्यादयः श्रवणपुष्यमृगशिरोहस्तारेबत्यनुराधा उत्तरात्रितयरोहिण्यः . कृष्णपक्षे चेन्नबोदकश्राद्धकालस्तदोमयोः श्राद्धयोस्तन्त्रात् सिद्धिः . ## नश् नवमुद्धृतम् . 1 नवनीते अमरः . 2 भूतलोद्धृतमात्रे tri0 ## त्रिश् नु--स्तुतौ यत् . 1 स्तुत्ये नव + स्वार्थे यत् नूरादेश ओर्गुणः 2 नवीने अमरः . 3 रक्तपुनर्णबायां पुश् राजनिश् . भावे यत् . 4 स्तुतौ नश् . ## पुश् स्मृतिनिबन्धकारकभेदे वर्ध मानश्च पुराणः गङ्गेशोपाध्यायसुतः . ## त्रिश् नश--क्विप् . 1 नाशप्रतियोगिनि . भावे क्विप् 2 नाशे स्त्री . सुहाश् झलि पदान्ते च वा च पक्षे षडगकाः यथाविधानम् . नक्ग् नट् ó . ## पुंस्त्री नश--आक . काकभेदे उणादिकोषः . ## स्त्री नश्यन्ती प्रसूतिर्यस्याः कप् . मृतवत्सायां स्त्रियां हेमचश् . ## त्रिश् नश--क्वरप् . नाशप्रतियोगिनि अवश्यनाशशीले अशाश्वते %% मामश् 5 . 18 . 5 स्त्रियां ङीप् . ## त्रिश् नश--क्त . 1 नाशप्रतियोगिनि 2 तिरोहिते अदर्शनं गते 3 दुष्टाशये च . भावे क्त . 4 नाशे 5 अदर्शने च नश् %% साश् दश् %% हितो0 ## पुश् नष्टः दुष्टश्चन्द्रः . सौरभाद्रमासे उभयपक्षीय चतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्मवैश् पुश् 80 अश् उक्तं यथा %% इत्युपक्रमे दृष्ट्वा तस्याश्च (तारायाः) सर्वाङ्मनङ्गवाणपीडितः . माद्रे चतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन् . ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली . रथमारोहयामास करे धृत्वा च तारकाम् . कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः %% . ## स्त्री नष्टा चेष्टा यस्य तस्य भावः तल् . 1 हर्षशोकादिभिः सकलचेष्टानाशे 2 प्रलये अमरः 3 सात्विकभावभेदे मूर्छायामित्यन्ये . ## नश् नष्टं न ज्ञातं जातं जन्म जन्माधानकाली यत्र कप् . जन्माधानकालयोरपरिज्ञाने प्रश्नलग्ना दिना जन्मकालज्ञानार्थे उपायभेदे स च वृहज्जातके 25 अश् उक्तो यथा अथ नष्टजातकाध्यायप्रारम्भः %<आधानजन्मापरिबोधकाले संपृच्छतो जन्म बदेद्विलग्नात् . पूर्वापरार्धे भवनस्य विद्याद्भानावुदग्दक्षिणगे प्रसूतिम्>% 1 वृश् जाश् एवमाधानजन्मकालयोरपरिबोधे अज्ञाने सति संपृच्छतः प्रष्टुः विलग्नात् प्रश्नलग्नाज्जन्म वदेद्ब्रूयात् येन लग्नेन प्रष्टा पृच्छति तस्य यदि पूर्वार्धं प्रथमहोरा भवति तदा प्रष्टुः भानावादित्ये उदग्गते उत्तरायणस्थे जन्मवक्तव्यम् . मकरादिराशिषट्कस्थे जात इत्यर्थः . अथ लग्नस्यापरार्धं द्वितीया हीरा भवति तदा भानौ दक्षिणगते दक्षिणायनस्थे जन्म वक्तव्यम् . कर्कटादिराशिषट्कस्थे जात इत्यर्थः . तथा च %<आधानजन्मनी यस्य न विज्ञायेत देहिनः . जन्म संपृच्छतस्तस्य प्रश्नलग्नात् विनिर्दिशेत्>% . अथ वर्षर्तुज्ञानमाह लग्नत्रिकोणेष्विति भट्टोश् . %% 2 मूश् त्रिभागैद्रेष्काणैः लग्नत्रिकोणेषु प्रथमपञ्चमनवमस्थानेषु गुरुः जीवो ज्ञेयः तद्यथा प्रश्नलग्नस्य यदि प्रथमद्रेष्काणो भवति तदा यएव लग्नराशिः तत्रस्थे गुरौ जन्म वक्तव्यम् . अथ लग्नस्य द्वितीयोदेष्काणस्तदा लग्नाद्यः पञ्चमो राशिस्तत्रस्थे गुरौ जन्म वक्तव्यम् . अथ यदि लग्नस्य तृतीय द्रेष्काणस्तदा लग्नाद्यो नवमोराशिस्तत्रस्थे गुरौ जन्मवक्तव्यम् . एवं केषाञ्चिन्मतम् . अथान्येषां मतम् . यथा प्रश्नलग्नस्य यदा प्रथमोद्रेष्काणोदयो भवति तदा लग्नराशितो यावत्संख्ये राशौ वृहस्पतिस्तिष्ठति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि . अथ लग्ने द्वितीयोद्रेष्काणस्तदा लग्नात् पञ्चमराशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि अथ लग्नस्य तृतीयोद्रेष्काणो भवति तदा लग्नान्नवमराशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानि . एतद्व्याख्यानं न शोभनं पूर्वमेव व्याख्यानं श्रेयः यस्माद्यवनेश्वरः %% यद्यप्यत्र सामान्येनोक्तं वृहस्पतेरवस्थानं तथा च द्वादशभागक्रमेण प्रतिराशौ सञ्चार्यः . तद्यथा यदि प्रश्नलग्नस्य प्रथभद्वादशभागोदयो भवति तदा लग्नस्थे जीवे जातः द्वितीयद्वादशभागश्चेत्तदा लग्नाद द्वितीये गुरौ जातः एवं तृतीयादिद्वादशभागोदये तृतीयादिषु स्थानेषु ऊह्यम् . विकल्प्य वर्षाणि वयोनुमानादेवं वृहस्पतेरवस्थानं ज्ञात्वा तस्य एवं वयोनुमानात्तस्याकृतिं शरीरमवेक्ष्य वर्षाणि विकल्प्य वयःप्रमाणं बुद्ध्वा द्वादशसु द्वादशसु वर्षेषु विकल्पना कार्या . किमस्मिन्नेव भगणपरिवर्ते ज्ञातराशेः वृहस्पतेरवस्थानमभूदुत द्वितीय उत तृतीयादिषु एवं तस्याकृतिमवेक्ष्य वयोनुमानं वक्तव्यम् . यत्र द्वादशसु वर्षेषु भ्रान्तिर्भवति तत्र पुरुषलक्षणोक्तेन दशाविभागेन द्वादशवार्षिकीं दशां क्षेत्रेषु परिकल्प्य तत्तत्क्षेत्राङ्गसंस्पर्शाद्वर्षज्ञानं तथा च पुरुषलक्षणे पठ्यते %% किं त्वत्र विंशत्याधिकं वर्षशतं यस्य जन्मनोऽतीतं तस्य नष्टजातकवर्षज्ञानोपाय एव नास्ति . एवं वर्षेषु ज्ञातेषु ऋतुज्ञानमाह ग्रीष्मोऽर्कलग्न इति येन लग्नेन प्रष्टा पृच्छति तत्र चेदर्कः सूर्यः स्थितस्तद्रेष्काणो वा लग्ने तदा ग्रीष्मे जात इति वक्तव्यम् . कथितास्तु शेषैरिति शेषैरन्यैश्चन्द्रादिभिर्ग्रहैर्लग्नस्थैः ऋतुः पूर्वमेव कथित उक्तः द्रेष्काणैः शिशिरादय इत्यादिना ग्रन्थेनोक्तः . तत्र यदा शनैश्चरोलग्ने भवति तद्द्रेष्काणो वा तदा शिशिरे जात इति वक्तव्यम् . एवं शुक्रे लग्नगते तद्द्रेष्काणी वा तदा वसन्ते जातः एवं भौमे ग्रीष्मे . एवमेव चन्द्रे लग्नगते तद्द्रेष्काणो वा वर्षासु, बुधे शरदि, जीवे हेमन्त इति . यदा बहवो लग्नगताः भवन्ति तदा तेषां मध्ये यो बलवान् तदुक्तर्तौ जात इति वक्तव्यम् . अथ न कश्चिद् यदि लग्नगतो भवति तदा तस्य सम्बंन्धी द्रेष्काणोदयो भवति तदा तदुक्तर्तौ जात इत्येवं वक्तव्यम . अन्यायनर्तावृतुरर्कचारादिति अन्यस्मिन्नयनेऽस्मनृतावर्कचारादृतुः अन्यस्मिन्नयने तदयना मम्भवश्चेदृतुरन्यो भवति तदर्तुरर्कचाण्वशेन वक्तव्यम् एतदुक्तं भवति सौरेण मानेन ऋतुर्वक्तव्यः न तु चान्द्रेण यथा शिशिरे ज्ञाते मकरकुम्भयोरन्यनमे राशौ सूर्यस्यावस्थानं ज्ञेयम् एवं शेषराशिष्वस्यूह्यम् अनेन लौकिकश्चान्द्रमासो निराकृतो भवतीति भट्टोश् . %% 3 मूश् . %% भट्टोश् . अथ चन्द्रमानतिथिज्ञानोपायमिन्द्रवज्रयाह . %% 4 मूश् . अत्रापीति अत्रास्मिंस्तिथिज्ञाने द्विजेन्द्रा मुनयो होरा शास्त्रस्त्राः सूर्यांशतुल्याम् अंशस्थाने स्फुटार्कभागसमां तिथिमुद्दिशन्ति कथयन्ति प्रश्रकाले तात्कालिकेनादित्येन यावन्तो मागा भुक्तास्तावन्तः शुक्लप्रतिपत्प्रभृतिज्ञातमासस्य तिथयो व्यतीताः . यत चान्द्रमाने मकरमासे ज्ञाते माघमासो ज्ञेयः एवमन्यर्तृष्वपि मासकल्पना कार्या . तथा च मणित्थः %% एवं दिने ज्ञाते किमयं रात्रौ जातो दिवा वेति तदर्थमाह रात्रिद्युसंस्थेष्विति रात्रिद्युसंज्ञा पूर्वं व्याख्याताः गोजाश्विकर्किमिथुना इत्यादिना . तत्र प्रश्रकाले यदि रात्रिसंज्ञो लग्नो भवति तदा तस्य विलोमतो दिवाजन्म वक्तव्यम् अथ द्युसंज्ञो लग्नो भवति तदा रात्रौ जन्म वक्तव्यम् . एवं दिनरात्रिविभागे ज्ञाते वेलाज्ञानमाह भागैश्च वेलाः क्रमशो विकल्प्याः यस्मिन् दिने पुरुषस्य जन्मज्ञानं तस्मिन् दिने अंशादित्योऽपि ज्ञातः ततस्तस्य पुरुषस्य यदि दिवाजन्म तदा तस्मादादित्याद्दिनप्रमाणं कार्यम् अथ रात्रौ जन्म तदा रात्रिप्रमाणं तत्र प्रश्रलग्नस्य तस्मिन् काले यावन्तश्चषका भुक्तास्तैरनुपातः कार्यः यदि पुरुषस्य दिवाजन्म तदा दिनप्रमाणेन यदा रात्रौ रात्रिप्रमाणेन तत्काललग्नभुक्तचषकाणां गणनां कृत्वा तस्यैव लग्नस्य स्वदेशराश्युदयप्रमाणेन भागमपहृत्यावाप्तां वेलां तावता कालेन गतेन दिनस्य रात्नेर्वा जन्म वक्तष्यम् . एवं लग्नभागैः क्रमशः परिपाट्या वेलाः समयाः विकल्प्या विकल्पनीयाः भट्टोश् . %% 5 मूश् . अथान्तरेण मासज्ञानमिन्द्रवज्रयाह केचिदिति केचिदाचार्याः शशाङ्काध्युषिताच्चन्द्रयुक्तान्नवांशाच्छुक्लान्तसंज्ञं मासं कथयन्ति प्रश्नकाले यस्मिन्नवांशके नवमेऽंशे चन्द्रमा भवति तमपि नवांशकं त्रिधा परिकल्प्य तस्मिन्नवांशके नवमेंशे चन्द्रमा व्यवस्थित इति चन्द्रनवांशकगतं नक्षत्रमन्वेष्यम् . तन्नक्षत्रशुक्लान्तसंज्ञके मासि तस्य जन्म वक्तव्यम् अत्र यस्य नक्षत्रस्य शुक्लान्तसंज्ञो मासो नास्ति तस्य वृहस्पतिचारोक्तविधिना शुक्लान्तसंज्ञो मासः परिकल्प्यः तत्रोक्तम् %% तत्र चन्द्रमा यदि वृषनवांशके तन्नवांशकसप्तकस्यार्वाग्भवति तदा कार्तिके मासि जात इति वक्तव्यम् . अथ वृषनवांशकस्योर्धं भवति मिथुननवांशके तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा मार्गशीर्षे मासि जात इति वक्तव्यम् . अथ मिथुनवांशके तन्नवांशषट्कस्योर्ध्वं कर्कटनवांशके तन्नवांशकपञ्चकस्यार्वाम्यदा चन्द्रमा भवति तदा पौषे मासि जात इति वक्तव्यम् अथ कर्कटे तन्नवांशकपञ्चकस्योर्ध्वं सिंहनवांशके तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा माघेमासि जन्म इति वक्तव्यम् . अथ सिंहनवांशके तन्नवांशकचतुष्टयस्योर्धं कन्यानवांशके तन्नवांशकसप्तकस्यार्वाग्यदा चन्द्रमा भवति तदा फाल्गुने मासि जात इति वक्तव्यम् . अथ कन्यानवांशकसप्तकस्योर्ध्वं तुलानवांशके तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा चैत्रे मासि जात इति वक्तव्यम् अथ तुलानवांशके तन्नवांशकपट्कस्योर्ध्वं वृश्चिकनवांशके तन्नवांशकपञ्चकस्यार्वाग्यदा चन्द्रमा मवति तदा वैशाखे मासि जात इति वक्तव्यम् अथ वृश्चिके तन्नत्रांशकपञ्चकस्योर्ध्वं धन्विनवांशके तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा ज्यैष्ठेमासि जात इत्यवगन्तव्यम् . अथ धन्विनवांशके तन्नवांशकचतुष्टयस्योर्ध्वं मकरनवांशकत्रयस्यार्वाग्यदा चन्द्रमा भवति तदा आषाढे मासि जात इति वक्तव्यम् . अथ मकरनवांशके तन्नवांशकत्रयस्योर्ध्वं कुस्य नवांशके तन्नवांशकद्वयस्यार्वाग्यदा चन्द्रमा भवति तदा श्रावणे मासि जात इति वक्तव्यम् . अथ कुम्भनवांशके तन्नवांशकद्वयस्योर्ध्वं मीगनवांशे तन्नवांशपञ्चकस्यार्वाग्यदा चन्द्रमा भवति तदा भाद्रपदे मासि जात इति वक्तव्यम् अथ मीन नवांशके तन्नवांशकपञ्चक्रस्योर्ध्वं मेषनवांशे तन्नवांशषट्कत्रयस्यार्वाग्यदा चन्द्रमा भवति तदाश्वयुजि मासि जात इति वक्तव्यम् . अथ मेषनवांशके तन्नवांशाष्टकस्योर्ध्वं यदि चन्द्रमा भवति तदा कार्तिके मासि जात इत्यवगन्तव्यम् . यस्मिन् कृत्तिका रोहिणी स कार्तिकः सृगशिरार्द्रा च मार्गशीर्षः पुनर्वसुः पुष्यश्च पौषः अश्लेषा मघा च माघः . पूर्वफाल्गुन्युत्तरफाल्गुनी हस्तश्च फाल्गुनः . चित्रा स्वाती च चैत्रः . विशाखा अनुराधा च वैशाखः . ज्येष्ठामूले ज्यैष्ठः . पूर्वाषाढोत्तराषाढा चाषाढः . श्रवणं घनिष्ठा च श्रावणः . शतमिषक्पूर्वभाद्रपदोत्तरभाद्रपदाश्च भाद्रपदः . रेवत्यश्विनीभरण्यश्चाश्चयुजः . यस्मादुक्तम् त्रिभन्तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षमिति . एवं शुक्लान्तस्य मासस्य शुक्लान्तग्रहणेनैतत्प्रतिपादयति यत्तथा शुक्लपक्षान्ते येन नक्षत्रेण युक्तस्तदुपलक्षितोमासो वक्तव्यः यथा कार्तिकशुक्लपक्षान्ते कृत्तिकारोहिणीभ्यामन्यतमेन युतश्चन्द्रमा भवति तेन कार्तिकोमास उच्यते एवमन्येषामपि योज्यते . तदैतद्व्रुवते एतदुक्तं मवति न शुक्लान्तोमासः कृष्णान्त एव तथा च यवनेश्वरः %% . तथा च %% . लग्नत्रिकोणेत्यादि लग्नस्य प्रश्रलग्नस्य त्रिकोणयोश्च नवमपञ्चमयोर्भध्याद्यस्तत्कालमुत्तमेन प्रधानवीर्येण बलेन युक्तस्तद्भं राशिः प्रोच्यते कथ्यते तस्मिन् राशौ गते चन्द्रमसि जात इति वक्तव्यम् . तथा च %% . अङ्गालभनादिभिर्वा कालाङ्गानीत्यनेन प्रदर्शितोयः कालपुरुषस्याङ्गविभागस्तदालभनाद्वानेन विधिना स्प्रष्टुः स्पृशतः यदेव कालपुरुषस्याङ्गं स्पृशति तत्स्थे चन्द्रमसि जात इति वक्तव्यम् आदिग्रहणात् प्रागुक्तसत्त्वदर्शनश्रवणे गृह्येते भट्टोश् . %% 6 måø . %% bhaññoø . %% 7 måø सुवं जन्मराशौ ज्ञाते लग्नज्ञानमिन्द्रवज्रयाह हीरेति होरायां प्रश्नलग्ने यस्य राशेर्नवांशकस्तत्कालं वर्तते तस्मात्तावति तमं तत्प्रतिमन्तमेवांशकराशिं तस्य जन्मलग्नं वक्तव्यम् . अथवा लग्नाल्लग्नद्रेष्काणादारभ्य रविः सूर्यो यावति यावत्संख्ये द्रेष्काणे व्यवस्थितस्तस्माल्लग्नादारभ्य तावति राशौ लग्नगते तस्य जन्म वक्तव्यम् . अत्र च द्वादशभ्योऽधिके द्रेष्काणे द्वादशकमपास्य संख्यानिर्देशः चतुर्विंशतेरधिके चतुर्विंशतिमपास्य शेषं वदेत् एवं शास्त्रमाह शास्त्रं कथयति न स्वमनीषयोक्तमित्ये तत्प्रतिपादयति शास्त्रग्रहणेनैतत्प्रतिपाद्यते . उक्तञ्च %% . पृच्छतस्तावत्संख्योपगते लग्नाद्दृकाणे दिनकृत् ततः प्रश्नलग्नात्तावत्संख्ये गते लग्नराशौ जन्म वक्तव्यम् भट्टोश् . %% 8 मूश् . अथ प्रकारान्तरेण लग्नानयनमिन्द्रवज्रयाह जन्मदिशेदिति लग्नगे ग्रहे जन्मादिशेत् प्रश्नलग्ने यो ग्रहो व्यबस्थितस्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम् अथ बहवो लग्नगता भवन्ति तदा तेषां यो वलवान् तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यं ततः सलिल समायामवनौ द्वादशाङ्गुलेन शङ्कुना तात्कालिकानि छायाङ्गुलानि गृहीत्वा तैरङ्गुलैरेकैकं ग्रहं दर्शितकाले लिप्तापिण्डीकृतं गुणयेत् अथ वा सर्वग्रहेभ्यो यो बलवान् ग्रहस्तं तात्कालिकं कृत्वा लिप्तापिण्डं कृत्वा छायाङ्गुलाहतं चार्कशुद्धं कारयेत् द्वादशभिर्विभजेत्तत्र तावत्तत्रावशिष्टं तावत्संख्यो मेषादेरारभ्य यो राशिर्भवति तस्मिन् राशौ लग्नगते तस्य जन्म वक्तव्यम् . अथ प्रकारान्तरेणाह आसीनेत्यादि आसीन उपविष्टो यदा प्रष्टा पृच्छति तदा लग्नाद्यज्जायास्थानं सप्तमराशिस्तस्मिन् लग्नगते तस्य जन्म वक्तव्यम् . अथ सुप्तः सुप्तोऽत्र शयनपतितोऽभिहितः जातनिद्रस्य प्रश्नाभावात् . तत्र पतितो यदा पृच्छति तदा लग्नाद्यत् सुखस्थानं चतुर्थराशिस्तस्मिन् लग्नगते तस्य जन्म बक्तव्यम् . अथोत्थितः पृच्छति तदा तस्माल्लग्नाद्यदाज्ञा दशमोराशिस्तस्मिन् लग्नगते तस्य जन्म वक्तव्यम् . अथ शयनादासनाच्च नोत्थितः किन्तु उत्तिष्ठन् पृच्छति तदोदयलग्नराशौ तस्मिन्नेव जन्म वक्तव्यम् . उक्तञ्च %% भट्टोश् . %% 9 måø . %% bhaññoø . %% 10 måø . %% bhaññoø . %% 11 måø . %% bhaññoø . %% 12 måø . %% bhaññoø . %% 13 måø . %% bhaññoø . %% 14 måø . %% bhaññoø . %% 15 måø %% bhaññoø . %% 16 måø . %% bhaññoø . %% 17 måø %% भट्टोश् . ## नश् नष्टस्यादर्शनं गतस्य मार्गणम् . अदर्शनगतस्यान्वेषणे . ## त्रिश् नष्टं वीजं वीजभावो यस्य . निष्फले वीजभावशून्ये शाल्यादौ . ## पुश् नष्टो लुप्तः प्रमादालस्यादिना अग्निः वैतानिकोऽग्निर्यस्य . प्रमादादिना लुप्ताग्निके द्विजे . ## नश् नष्टस्य चोरेणापहृतस्याप्तेः साधनं सूत्रं चिह्नम् . अपहृतद्रव्यस्य लाभसाधने चिह्नभेदे लोप्त्रे . (वामाल) . ## स्त्री नष्टा इन्दुकला यस्याम् कुह्वाममरः . कुहूशब्दे 2162 पृश् दृश्यम् . ## गतौ भ्वाश् आत्मश् सकश् सेट् वेदनिघण्टुः . नसते अनसिष्ट कौटिल्येऽयं णोपदेशः स च सति निमित्ते णत्वं भजते . संश्लेषे ca %% çø 9 . 71 . 3 %% bhàø . ## व्याप्तौ भ्वाश् परश् सकश् सेट् निघण्टुः नशदित्यत्र नसदिति माधबसम्मतः पाठः . नसति अना(न)सीत् . ननास नेसतुः %% ऋश् 1 . 186 . 7 %% माघवः %% ऋश् 2 . 16 . 8 नसीमहि व्याप्यामेति छान्दसः प्रयोगः . ## स्त्री नस--क्विप् . नासिकायाम् %% यजुश् 19 . 10 %% वेददीनासिकाशब्दस्य सप्तम्येकवचनरूपमित्यन्ये . ## नश् न + सद--क्त नसत्तनिषत्तेत्यादिना नत्वाभावः निश् . सन्नभिन्ने %% सिश् कौश् धृता श्रुतिः . ## स्त्री नस्--हलन्तत्वात् वा टाप् . नासिकायां त्रिकाश् %% भट्टिः . ## पुश् नस--संज्ञायां त . 1 नासिकायां शब्दमाला . नासिकायै हितः वाश् त नसादेशश्च . नासिकायां हिते 2 वैद्यकोक्ते पञ्चविधे नस्ये नश् . नस्यशब्दे सुश्रुतवाक्ये तेषां लक्षणानि दृश्यानि . नासिकायाः 3 छिद्रे स्त्री %% स्मृतिः . ## अव्यश् नासिका + विभक्त्यर्थे तसिल् %% नसादेशः . नासिकायामित्याद्यर्थे %% सुश्रुतः %% शतश् ब्राश् 5 . 54 %% याज्ञ0 ## त्रिश् नस्ता नासाच्छिद्र जाताऽस्य तारश् इतच् . कृतनासाछिद्रे रज्वास्यूतनासिके बलीवर्दे अमरः . (नाकफोडा) . ## पुश् नस्ताया नासास्थरज्वा ऊतः . नस्योते बलीवर्दे रमानाथः . ## त्रिश् नासिकायै हितं तत्र भवो वा यत् नसादेशः . 1 नासिकाभवे 2 तद्धिते च 3 सुश्रुतोक्ते नासिकाहिते क्रियाभेदे यधा %% तस्य प्रमाणमष्टौ विन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथममात्रा, द्वितीया शुक्ति, स्तृतीया पाणिशुक्तिरित्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः . स्नेहनस्यं नचोपगिलेत्किञ्चिदपि . %<शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा . कफोत्क्लेशभयाच्चैव निष्ठीवेदबिधारयन्>% दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूममासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत् . रजीधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधादीनि च परिहरेत् . तस्य योगायोगानां विज्ञानं भवति . %% . अवपीडस्तु शिरोविरेचनवद मिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणामन्यतममवपीड्यावसिच्य चेतोविकारकृमिविषाभिपन्नानां चूर्णं विदध्यात् . शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतसं क्षीणानां शोणितपित्ते च विदध्यात् . %% . नस्यदाने परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी potasnehodakamadyadravã'jãrõã दत्तवस्तिः क्रुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्ता बालो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चेति . अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् . तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानाति प्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदा भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च . भवतश्चात्र %% . प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः . तद्यथा तल्पोत्थितेन प्रक्षालितदन्तेन गृहान्निर्गच्छता व्यायामव्यवायाध्वपरिश्रान्तेन मूत्रोच्चारकबलाञ्जनान्तेऽभुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायञ्चेति . तत्र तल्पोत्थितेनासेवितः 1 प्रतिमर्शो रात्रावुपचितनासास्रोतोगतं मलमुपहन्ति मनःप्रसादञ्च करोति . प्रक्षालितदन्ते नासेवितो 2 दन्तानां दृढतां वदनसौगन्ध्यं चापादयति . गृहान्निर्गच्छतासेवितो 3 नासास्रोतसः क्लिन्नतया रजोधूमो वा नाबाधते . व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः 4 . 5 . 6 श्रममुपहन्ति . मूत्रोच्चारान्ते 7 . 8 चासेवितो दृष्टेर्गुरुत्वमपनयति . कवलाञ्जनान्ते 9 . 10 सेवितो दृष्टिंप्रसादयति . अभुक्तवता सेवितः 11 स्रोतसां विशुद्धिं लघुतां चापादयति . वान्तेनासेवितः 12 स्रोतोविलग्नं श्लेष्माणमपोह्य भक्तकाङ्क्षामापादयति . दिवास्वप्नोत्थितेनासेवितो 13 निद्राशेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यं जनयति . सायं चासेवितः 14 सुखनिद्राप्रबोधं चेति . %<ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते . नस्ये निषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः . नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः . इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च . हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् . बलीपवितखालित्यव्यङ्गानां चाप्यसम्भवः . तैलं 1 कफे समाते स्यात्केवलं पवने वसाम् 2 . दद्यात्सर्पिः 3 सदा पित्ते मज्जानं 4 च समारुते . चतुर्विधस्य स्नेहस्य विधिरेव प्रकीर्तितः . श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते>% . ## त्रिश् आ + वे--क्त ओतः नसि ओतः अलुक्सश् . नासिकायां कृतच्छिद्रायां रज्ज्वूबद्धे बलीवर्दे %% भाश् वश् 30 अश् . ## अव्यश् . न च ह च . प्रत्यारम्भे . ## अव्यश् न च हि च चादिश् . निषेधे %% मनुः . ## पुश् नह--उष . 1 मरुद्गणभेदे %% हरिवंश् 204 अश् . 2 चन्द्रवंश्ये नृपभेदे %<आयोः पुत्रस्तथा पञ्च सर्वे वीरा महारथाः . स्वर्मानुतनयायाञ्च प्रभायां जज्ञिरे नृप! . नहुषः प्रथमं जज्ञे वृद्धशर्मा ततःपरम्>% 28 अश् . स चागस्त्यशापाट् सर्पतामाप्तः युधिष्ठिरेण तस्माद्मोचितः तत्कथा भाश् वश् 181 अश् %% %% 180 अश् . नह्यति सर्वाणि भूतानि मायया कर्तरि उष . 3 परमेश्वरे %<शिखण्डी नहुषो वृषः>% विष्णुसश् . नह्यते मायया कर्मणि उष . 4 मनुष्ये बाश् उषि नहुष् इति मनुष्ये निघण्टुः . %<आदीं विश्वा नहुष्याणि जाता>% çø 9 . 88 . 2 %% bhàø . %% iti विक्रमादित्यकोषोक्ते 5 नागराजभेदे च . ## पुश् नश् नहुषं शेषसर्पवर्णमाख्याति स्ववर्णेन आ + ख्या--क . तगरपुष्पे राजनिश् . @<[Page 4008b]>@ ## puø 6 तश् . ययातिनृपे %% भारते भूरिप्रयोगः . ## अव्यश् नह--बाश् डा . निषेधे %% . ## पुश् न कमकं दुःखं तन्नास्ति यत्र नभ्राडित्याश् निश् प्रकृतिभावः . 1 स्वर्गे अमरः . %% श्रुतौ हि स्वर्गस्य दुःखशून्यत्वमुक्तम् . दुःखराहित्येन 2 सुखकरे त्रिश् . %% ताण्ड्यब्राश् 1 . 7 . 6 %% भाश् . 3 नमसि निघण्टुः स्वर्गान्तरिक्षसाधारणनामसु तस्य कीर्तनात् . 4 राजभेदे पुश् %